Visnu-Purana
Based on: The Critical Edition of the Viṣṇupurāṇam,
critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999.



Input by Peter Schreiner



TEXT WITH PADA MARKERS




STRUCTURE OF REFERENCES:
ViP_n,nn.nn = number of aṃśa,adhyāya.verse
ViP_n,nn.nn*nn(:nn) = number of PRECEDING aṃśa,adhyāya.verse*insertion(:line [optional for insertions of more than one line])
ViP_n,nn.nn@n:nn = number of PRECEDING aṃśa,adhyāya.verse@appendix:line

/ = daṇḍa in metric parts
| = daṇḍa in prose parts
§... = interlocutors
xxx = missing/illegible character






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //

     Before st. 1, Ś1,B3 ins., followed by *1-4:
     oṃ namo bhagavate vāsudevāya |

     Before st. 1, Ś2 ins.:
     oṃ śrīgaṇeśāya namaḥ oṃ namo nārāyaṇāya oṃ |

     Before st. 1, Ñ1 ins., followed by *1-4:
     oṃ namo kṛṣṇāya |

     Before st. 1, V1 ins., followed by *1-4:
     oṃ namo bhagavate vāsudevāya |

     Before st. 1, B1 ins., followed by *1-4:
     namo gaṇapataye |

     Before st. 1, B2 ins., followed by *1-4:
     oṃ śrīkṛṣṇaḥ |

     jitaṃ te puṇḍarīkākṣa $ namas te viśvabhāvana &
     namas te 'stu hṛṣīkeśa % mahāpuruṣa pūrvaja // ViP_1,1.0*1 //
     sadakṣaraṃ brahma ya īśvaraḥ pumān $ guṇormisṛṣṭisthitikālasaṃlayaḥ &
     pradhānabuddhyādijagatprapañcasūḥ % sa no 'stu viṣṇur matibhūtimuktidaḥ // ViP_1,1.0*2 //
     praṇamya viṣṇuṃ viśveśaṃ $ brahmādīn praṇipatya ca &
     guruṃ praṇamya vakṣyāmi % purāṇaṃ vedasaṃmitam // ViP_1,1.0*3 //
     itihāsapurāṇajñaṃ $ vedavedāṅgapāragam &
     dharmaśāstrāditattvajñaṃ % vasiṣṭhatanayātmajam // ViP_1,1.0*4 //
     
     Before st. 1, D2 ins., followed by *5-6:
     svasti śrīgurugaṇeśabhāratīsvarūpiṇe śrīnārāyaṇāya namaḥ |
     samastacetobhimatārthasiddhaye $ gaṇaiḥ surāṇām api saṃstutau yaḥ &
     aśeṣavighnendhanajātavedasaṃ % namāmi taṃ śuddhadhiyaṃ gaṇādhipam // ViP_1,1.0*5 //
     padmāsanaṃ padmasamānanaṃ ca $ padmasya yoniś caturānanaṃ ca &
     ṣaḍaṅgavedaiś ca vibhūṣitāṅgaṃ % pitāmahaṃ taṃ praṇato 'smi nityam // ViP_1,1.0*6 //
     
     Before st. 1, D4 ins. *16, followed by *7-8:
     .... .... $ .... .tātmane [lacuna] &
     itihāsapurāṇānām % ādikartre namo namaḥ // ViP_1,1.0*7 //
     kṛtvā tan narasiṃharūpam atulaṃ lokatrayavyāpi yad $ vyālaṃ visphuṭacārukesarasaṭāsaṃghātaramyākṛtiḥ &
     vakṣo vajraśilāsamūhakaṭhinaṃ vistāri devadviṣo % bhinnaṃ yena nakhair mudes tu bhagavān devaḥ sa vaḥ keśavaḥ // ViP_1,1.0*8 //
     
     Before st. 1, D5 ins., followed by *9-10, thereafter by *1-4:
     oṃ namo bhagavate vāsudevāya śrīgaṇeśasarasvatībhyāṃ namaḥ |
     jayati kamalodaravapuḥ kama[la]mukhaḥ kamalagarbhasaṃbhūtaḥ /*
     suranamitacaraṇakamalaḥ kamalāsanasaṃsthito brahmā // ViP_1,1.0*9 //*
     jayati jalabhāragarbhitanilāmbudanīlavapuḥ /*
     mandaragiriparivartanaviṣamaśilālāñchano vibhuḥ // ViP_1,1.0*10 //*
     jayati śaśikhaṇḍamaṇḍitavikaṭajaṭāmukuṭasaṃkaṭalalāṭam /*
     sphuṭadaśanakiraṇavikasitamukhakamalacatuṣṭayaṃ śaṃbhoḥ // ViP_1,1.0*11 //*
     
     Before st. 1, D6 ins., followed by *5-6, *24:
     śrīgaṇeśāya namaḥ oṃ namo bhagavate śrīvāsudevāya |
     
     Before st. 1, D7 ins.:
     oṃ |
     
     Before st. 1, D8 ins., followed by *1-4:
     oṃ namo bhagavate vāsudevāya śrīgaṇeśasarasvatībhyāṃ namaḥ |
     
     Before st. 1, T1 ins., followed by *12-14:
     oṃ |
     śuklāmbaradharaṃ viṣṇuṃ $ śaśivarṇaṃ caturbhujam &
     prasannavadanaṃ dhyāyet % sarvavighnopaśāntaye // ViP_1,1.0*12 //
     agajānanapadmārkaṃ $ gajānanam aharniśam &
     anekadantaṃ bhaktānām % ekadantam upāsmahe // ViP_1,1.0*13 //
     yā kundendutuṣārahāradhavalā yā śubhravastrāvṛtā $ yā vīṇāvaradaṇḍamaṇḍitakarā yā śvetapadmāsana &
     ya brahmācyutaśaṃkaraprabhṛtibhir devaiḥ sadā pūjitā % sā māṃ pātu sarasvatī bhagavatī niḥśeṣajāḍyāpahā // ViP_1,1.0*14 //
     
     Before st. 1, T1 ins., followed by *15-17:
     oṃ |
     yasmād idaṃ jagad ajāyata yatra tiṣṭhaty ante samastam idaṃ astam upaiti yatra /*
     tasmai namaḥ sadasadādivikalpaśūnya caitanyamātravapuṣe puruṣottamāya // ViP_1,1.0*15 //*
     tattvena yaś ca dadhadīśvaratatsvabhāva bhogāpavargatadupāyagatīr udāraḥ /*
     saṃdarśayan niramimīta purāṇaratnaṃ tasmai namo munivarāya parāśarāya // ViP_1,1.0*16 //*
     aṃśaiḥ ṣaḍbhiḥ samākīṇam $ aṅgair vedam ivāparam &
     purāṇaṃ vaiṣṇavaṃ cakre % yas tam vande parāśaram // ViP_1,1.0*17 //
     
     Before st. 1, T3 ins.:
     oṃ śrīviṣṇave namaḥ |
     
     Before st. 1, G1 ins., followed by *8:
     śrīmahāgaṇapataye namaḥ |
     avighnam astu |
     
     Before st. 1, G2 ins.:
     paṅkeruhākṣāya bhavauṣadhāya $ bhaktārtināśāya parāt parāya &
     tārkṣyādhirūḍhāya sukhapradāya % akṣmīvarāhāya namaḥ parasmai // ViP_1,1.0*18 //
     
     Before st. 1, G3 ins.:
     hariḥ oṃ viṣṇupurāṇaṃ saṃputaṃ ārambhaṃ śubham astu avighnam astu śrīśriyai nmaḥ [namaḥ] śrīhayagrīvāya nmaḥ [namaḥ] śrīrāmacandrāya parasmai brahmaṇe nmaḥ [namaḥ] hariḥ oṃ avighnam astu |
     
     Before st. 1, M2 ins., followed by *1 and *8, then *19:
     śrīgaṇeśāya namaḥ avighnena parisamāptir astu |
     yasyāsīt prapitāmaho guṇanidher devaḥ purāṇo jagat $ sṛṣṭā yasya pitāmaho matimatāṃ śreṣṭho vasiṣṭhaḥ pitā &
     śaktir yasya jagaddhitāya bhagavān vyāso hariḥ putratāṃ % yāto yasya parāśaraṃ tam atulam vandāmahe nirmalam // ViP_1,1.0*19 //

parāśaraṃ munivaraṃ $ kṛtapūrvāhṇikakriyam &
maitreyaḥ paripapraccha % praṇipatyābhivādya ca // ViP_1,1.1 //
tvatto hi vedādhyayanam $ adhītam akhilaṃ guro &
dharmaśāstrāṇi sarvāṇi % vedāṅgāni yathākramam // ViP_1,1.2 //
tvatprasādān muniśreṣṭha $ mām anye nākṛtaśramam &
vakṣyanti sarvaśāstreṣu % prāyaśo ye 'pi vidviṣaḥ // ViP_1,1.3 //
so 'ham icchāmi dharmajña $ śrotuṃ tvatto yathā jagat &
babhūva bhūyaś ca yathā % mahābhāga bhaviṣyati // ViP_1,1.4 //
yanmayaṃ ca jagad brahman $ yataś caitac carācaram &
līnam āsīd yathā yatra % layam eṣyati yatra ca // ViP_1,1.5 //
yatpramāṇāni bhūtāni $ devādīnāṃ ca saṃbhavam &
samudraparvatānāṃ ca % saṃsthānaṃ ca yathā bhuvaḥ // ViP_1,1.6 //
sūryādīnāṃ ca saṃsthānaṃ $ pramāṇaṃ munisattama &
devādīnāṃ tathā vaṃśān % manūn manvantarāṇi ca // ViP_1,1.7 //
kalpān kalpavikalpāṃś ca $ caturyugavikalpitān &
kalpāntasya svarūpaṃ ca % yugadharmāṃś ca kṛtsnaśaḥ // ViP_1,1.8 //
devarṣipārthivānāṃ ca $ caritaṃ yan mahāmune &
vedaśākhāpraṇayanaṃ % yathāvad vyāsakartṛkam // ViP_1,1.9 //
dharmāṃś ca brāhmaṇādīnāṃ $ tathā cāśramavāsinām &
śrotum icchāmy ahaṃ sarvaṃ % tvatto vāsiṣṭhanandana // ViP_1,1.10 //
brahman prasādapravaṇaṃ $ kuruṣva mayi mānasam &
yenāham etaj jānīyāṃ % tvatprasādān mahāmune // ViP_1,1.11 //

§parāśara uvāca:
sādhu maitreya dharmajña $ smārito 'smi purātanam &
pituḥ pitā me bhagavān % vasiṣṭho yad uvāca ha // ViP_1,1.12 //
viśvāmitraprayuktena $ rakṣasā bhakṣito mayā &
śrutas tātas tataḥ krodho % maitreyāsīn mamātulaḥ // ViP_1,1.13 //
tato 'haṃ rakṣasāṃ satraṃ $ vināśāya samārabham &
bhasmīkṛtāś ca śataśas % tasmin satre niśācarāḥ // ViP_1,1.14 //
tataḥ saṃkṣīyamāṇeṣu $ teṣu rakṣaḥsv aśeṣataḥ &
mām uvāca mahābhāgo % vasiṣṭho 'smatpitāmahaḥ // ViP_1,1.15 //
alam atyantakopena $ tāta manyum imaṃ jahi &
rākṣasā nāparādhyante % pitus te vihitaṃ tathā // ViP_1,1.16 //
mūḍhānām eṣa bhavati $ krodho jñānavatāṃ kutaḥ &
hanyate tāta kaḥ kena % yataḥ svakṛtabhuk pumān // ViP_1,1.17 //
saṃcitasyāpi mahatā $ vatsa kleśena mānavaiḥ &
yaśasas tapasaś caiva % krodho nāśakaraḥ paraḥ // ViP_1,1.18 //
svargāpavargavyāsedha- $ kāraṇaṃ paramarṣayaḥ &
varjayanti sadā krodhaṃ % tāta mā tadvaśo bhava // ViP_1,1.19 //
alaṃ niśācarair dagdhair $ dīnair anaparādhibhiḥ &
satraṃ te viramatv etat % kṣamāsārā hi sādhavaḥ // ViP_1,1.20 //
evaṃ tātena tenāham $ anunīto mahātmanā &
upasaṃhṛtavān satraṃ % sadyas tadvākyagauravāt // ViP_1,1.21 //
tataḥ prītaḥ sa bhagavān $ vasiṣṭho munisattamaḥ &
saṃprāptaś ca tadā tatra % pulastyo brahmaṇaḥ sutaḥ // ViP_1,1.22 //
pitāmahena dattārghyaḥ $ kṛtāsanaparigrahaḥ &
mām uvāca mahābhāgo % maitreya pulahāgrajaḥ // ViP_1,1.23 //

§pulastya uvāca:
vaire mahati yad vākyād $ guror asyāśritā kṣamā &
tvayā tasmāt samastāni % bhavāñ chāstrāṇi vetsyati // ViP_1,1.24 //
saṃtater na mamocchedaḥ $ kruddhenāpi yataḥ kṛtaḥ &
tvayā tasmān mahābhāga % dadāmy anyaṃ mahāvaram // ViP_1,1.25 //
purāṇasaṃhitākartā $ bhavān vatsa bhaviṣyati &
devatāpāramārthyaṃ ca % yathāvad vetsyate bhavān // ViP_1,1.26 //
pravṛtte ca nivṛtte ca $ karmaṇy astamalā matiḥ &
matprasādād asaṃdigdhā % tava vatsa bhaviṣyati // ViP_1,1.27 //
tataś ca bhagavān prāha $ vasiṣṭho me pitāmahaḥ &
pulastyena yad uktaṃ te % sarvam etad bhaviṣyati // ViP_1,1.28 //
iti pūrvaṃ vasiṣṭhena $ pulastyena ca dhīmatā &
yad uktaṃ tat smṛtiṃ yātaṃ % tvatpraśnād akhilaṃ mama // ViP_1,1.29 //
so 'haṃ vadāmy aśeṣaṃ te $ maitreya paripṛcchate &
purāṇasaṃhitāṃ samyak % tāṃ nibodha yathātatham // ViP_1,1.30 //
viṣṇoḥ sakāśād udbhūtaṃ $ jagat tatraiva ca sthitam &
sthitisaṃyamakartāsau % jagato 'sya jagac ca saḥ // ViP_1,1.31 //

     M0 ins.:
     mitrāputravaco niśamya sakalaṃ smṛtvātmanas tad varam $ satraṃ caiva nivāritaṃ sa sumahābhāgo 'bhavat tāraṇam &
     kṛtvā vaiṣṇavam uttamaṃ munivaraṃ maitreyam adhyāpayat % tattvārthapratipādanaṃ pravadatāṃ sarvārthadaṃ śṛṇvatām // ViP_1,1.31*20 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe prathamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
avikārāya śuddhāya $ nityāya paramātmane &
sadaikarūparūpāya % viṣṇave sarvajiṣṇave // ViP_1,2.1 //
namo hiraṇyagarbhāya $ haraye śaṃkarāya ca &
vāsudevāya tārāya % sargasthityantakāriṇe // ViP_1,2.2 //
ekānekasvarūpāya $ sthūlasūkṣmātmane namaḥ &
avyaktavyaktarūpāya % viṣṇave muktihetave // ViP_1,2.3 //
sargasthitivināśānāṃ $ jagato yo jaganmayaḥ &
mūlabhūto namas tasmai % viṣṇave paramātmane // ViP_1,2.4 //
ādhārabhūtaṃ viśvasyāpy $ aṇīyāṃsam aṇīyasām &
praṇamya sarvabhūtastham % acyutaṃ puruṣottamam // ViP_1,2.5 //
jñānasvarūpam atyanta- $ nirmalaṃ paramārthataḥ &
tam evārthasvarūpeṇa % bhrāntidarśanataḥ sthitam // ViP_1,2.6 //
viṣṇuṃ grasiṣṇuṃ viśvasya $ sthitisarge tathā prabhum &
praṇamya jagatām īśam % ajam akṣayam avyayam // ViP_1,2.7 //
kathayāmi yathāpūrvaṃ $ dakṣādyair munisattamaiḥ &
pṛṣṭaḥ provāca bhagavān % abjayoniḥ pitāmahaḥ // ViP_1,2.8 //
taiś coktaṃ purukutsāya $ bhūbhuje narmadātaṭe &
sārasvatāya tenāpi % mama sārasvatena ca // ViP_1,2.9 //
paraḥ parāṇāṃ paramaḥ $ paramātmātmasaṃsthitaḥ &
rūpavarṇādinirdeśa- % viśeṣaṇavivarjitaḥ // ViP_1,2.10 //
apakṣayavināśābhyāṃ $ pariṇāmarddhijanmabhiḥ &
varjitaḥ śakyate vaktuṃ % yaḥ sadāstīti kevalam // ViP_1,2.11 //
sarvatrāsau samastaṃ ca $ vasaty atreti vai yataḥ &
tataḥ sa vāsudeveti % vidvadbhiḥ paripaṭhyate // ViP_1,2.12 //
tad brahma paramaṃ nityam $ ajam akṣayam avyayam &
ekasvarūpaṃ ca sadā % heyābhāvāc ca nirmalam // ViP_1,2.13 //
tad eva sarvam evaitad $ vyaktāvyaktasvarūpavat &
tathā puruṣarūpeṇa % kālarūpeṇa ca sthitam // ViP_1,2.14 //
parasya brahmaṇo rūpaṃ $ puruṣaḥ prathamaṃ dvija &
vyaktāvyakte tathaivānye % rūpe kālas tathāparam // ViP_1,2.15 //
pradhānapuruṣavyakta- $ kālānāṃ paramaṃ hi yat &
paśyanti sūrayaḥ śuddhaṃ % tad viṣṇoḥ paramaṃ padam // ViP_1,2.16 //
pradhānapuruṣavyakta- $ kālās tu pravibhāgaśaḥ &
rūpāṇi sthitisargānta- % vyaktisadbhāvahetavaḥ // ViP_1,2.17 //
vyaktaṃ viṣṇus tathāvyaktaṃ $ puruṣaḥ kāla eva ca &
krīḍato bālakasyeva % ceṣṭāṃ tasya niśāmaya // ViP_1,2.18 //
avyaktaṃ kāraṇaṃ yat tat $ pradhānam ṛṣisattamaiḥ &
procyate prakṛtiḥ sūkṣmā % nityā sadasadātmikā // ViP_1,2.19 //
akṣayaṃ nānyadādhāram $ ameyam ajaraṃ dhruvam &
śabdasparśavihīnaṃ tad % rūpādibhir asaṃhatam // ViP_1,2.20 //
triguṇaṃ taj jagadyonir $ anādiprabhavāvyayam &
tenāgre sarvam evāsīd % vyāptaṃ vai pralayād anu // ViP_1,2.21 //
vedavādavido vidvan $ niyatā brahmavādinaḥ &
paṭhanti caitam evārthaṃ % pradhānapratipādakam // ViP_1,2.22 //
nāho na rātrir na nabho na bhūmir $ nāsīt tamo jyotir abhūn na cānyat &
śrotrādibuddhyānupalabhyam ekaṃ % prādhānikaṃ brahma pumāṃs tadāsīt // ViP_1,2.23 //
viṣṇoḥ svarūpāt parato hi te 'nye $ rūpe pradhānaṃ puruṣaś ca vipra &
tasyaiva te 'nyena dhṛte viyukte % rūpāntaraṃ tad dvija kālasaṃjñam // ViP_1,2.24 //
prakṛtau ca sthitaṃ vyaktam $ atītapralaye tu yat &
tasmāt prākṛtasaṃjño 'yam % ucyate pratisaṃcaraḥ // ViP_1,2.25 //
anādir bhagavān kālo $ nānto 'sya dvija vidyate &
avyucchinnās tatas tv ete % sargasthityantasaṃyamāḥ // ViP_1,2.26 //
guṇasāmye tatas tasmin $ pṛthak puṃsi vyavasthite &
kālasvarūpaṃ tad viṣṇor % maitreya parivartate // ViP_1,2.27 //

     Ś2,Ñ1,V1,B,D2,4-8,G2,M2 subst.:
     kālasvarūparūpaṃ tad $ viṣṇor maitreya vartate // ViP_1,2.27*21 //

tatas tat paramaṃ brahma $ paramātmā jaganmayaḥ &
sarvagaḥ sarvabhūteśaḥ % sarvātmā parameśvaraḥ // ViP_1,2.28 //
pradhānaṃ puruṣaṃ cāpi $ praviśyātmecchayā hariḥ &
kṣobhayām āsa saṃprāpte % sargakāle vyayāvyayau // ViP_1,2.29 //
yathā saṃnidhimātreṇa $ gandhaḥ kṣobhāya jāyate &
manaso nopakartṛtvāt % tathāsau parameśvaraḥ // ViP_1,2.30 //
sa eva kṣobhako brahman $ kṣobhyaś ca puruṣottamaḥ &
sa saṃkocavikāsābhyāṃ % pradhānatve 'pi ca sthitaḥ // ViP_1,2.31 //
vikāsāṇusvarūpaiś ca $ brahmarūpādibhis tathā &
vyaktasvarūpaś ca tathā % viṣṇuḥ sarveśvareśvaraḥ // ViP_1,2.32 //
guṇasāmyāt tatas tasmāt $ kṣetrajñādhiṣṭhitān mune &
guṇavyañjanasaṃbhūtiḥ % sargakāle dvijottama // ViP_1,2.33 //
pradhānatattvam udbhūtaṃ $ mahāntaṃ tat samāvṛṇot &
sāttviko rājasaś caiva % tāmasaś ca tridhā mahān \
pradhānatattvena samaṃ # tvacā bījam ivāvṛtam // ViP_1,2.34 //
vaikārikas taijasaś ca $ bhūtādiś caiva tāmasaḥ &
trividho 'yam ahaṃkāro % mahattattvād ajāyata // ViP_1,2.35 //
bhūtendriyāṇāṃ hetuḥ sa $ triguṇatvān mahāmune &
yathā pradhānena mahān % mahatā sa tathāvṛtaḥ // ViP_1,2.36 //
bhūtādis tu vikurvāṇaḥ $ śabdatanmātrakaṃ tataḥ &
sasarja śabdatanmātrād % ākāśaṃ śabdalakṣaṇam // ViP_1,2.37 //
śabdamātraṃ tathākāśaṃ $ bhūtādiḥ sa samāvṛṇot &
ākāśas tu vikurvāṇaḥ % sparśamātraṃ sasarja ha // ViP_1,2.38 //
balavān abhavad vāyus $ tasya sparśo guṇo mataḥ &
ākāśaṃ śabdamātraṃ tu % sparśamātraṃ samāvṛṇot // ViP_1,2.39 //
tato vāyur vikurvāṇo $ rūpamātraṃ sasarja ha &
jyotir utpadyate vāyos % tad rūpaguṇam ucyate // ViP_1,2.40 //
sparśamātras tato vāyū $ rūpamātraṃ samāvṛṇot &
jyotiś cāpi vikurvāṇaṃ % rasamātraṃ sasarja ha // ViP_1,2.41 //
saṃbhavanti tato 'mbhāṃsi $ rasādhārāṇi tāni ca &
rasamātrāṇi cāmbhāṃsi % rūpamātraṃ samāvṛṇot // ViP_1,2.42 //
vikurvāṇāni cāmbhāṃsi $ gandhamātraṃ sasarjire &
saṃghāto jāyate tasmāt % tasya gandho guṇo mataḥ // ViP_1,2.43 //
tasmiṃs tasmiṃs tu tanmātrā $ tena tanmātratā smṛtā &
tanmātrāṇy aviśeṣāṇi % aviśeṣās tato hi te // ViP_1,2.44 //
na śāntā nāpi ghorās te $ na mūḍhāś cāviśeṣiṇaḥ &
bhūtatanmātrasargo 'yam % ahaṃkārāt tu tāmasāt // ViP_1,2.45 //
taijasānīndriyāṇy āhur $ devā vaikārikā daśa &
ekādaśaṃ manaś cātra % devā vaikārikāḥ smṛtāḥ // ViP_1,2.46 //
tvak cakṣur nāsikā jihvā $ śrotram atra ca pañcamam &
śabdādīnām avāptyarthaṃ % buddhiyuktāni vai dvija // ViP_1,2.47 //
pāyūpasthau karau pādau $ vāk ca maitreya pañcamī &
visargaśilpagatyukti % karma teṣāṃ ca kathyate // ViP_1,2.48 //
ākāśavāyutejāṃsi $ salilaṃ pṛthivī tathā &
śabdādibhir guṇair brahman % saṃyuktāny uttarottaraiḥ // ViP_1,2.49 //
śāntā ghorāś ca mūḍhāś ca $ viśeṣās tena te smṛtāḥ // ViP_1,2.50 //
nānāvīryāḥ pṛthagbhūtās $ tatas te saṃhatiṃ vinā &
nāśaknuvan prajāḥ sraṣṭum % asamāgamya kṛtsnaśaḥ // ViP_1,2.51 //
sametyānyonyasaṃyogaṃ $ parasparasamāśrayāḥ &
ekasaṃghātalakṣyāś ca % saṃprāpyaikyam aśeṣataḥ // ViP_1,2.52 //
puruṣādhiṣṭhitatvāc ca $ avyaktānugraheṇa ca &
mahadādyā viśeṣāntā hy % aṇḍam utpādayanti te // ViP_1,2.53 //
tat krameṇa vivṛddhaṃ tu $ jalabudbudavat samam &
bhūtebhyo 'ṇḍaṃ mahābuddhe % bṛhat tad udakeśayam \
prākṛtaṃ brahmarūpasya # viṣṇoḥ sthānam anuttamam // ViP_1,2.54 //
tatrāvyaktasvarūpo 'sau $ vyaktarūpī jagatpatiḥ &
viṣṇur brahmasvarūpeṇa % svayam eva vyavasthitaḥ // ViP_1,2.55 //
merur ulbam abhūt tasya $ jarāyuś ca mahīdharāḥ &
garbhodakaṃ samudrāś ca % tasyāsan sumahātmanaḥ // ViP_1,2.56 //
sādridvīpasamudrāś ca $ sajyotir lokasaṃgrahaḥ &
tasminn aṇḍe 'bhavad vipra % sadevāsuramānuṣaḥ // ViP_1,2.57 //
vārivahnyanilākāśais $ tato bhūtādinā bahiḥ &
vṛtaṃ daśaguṇair aṇḍaṃ % bhūtādir mahatā tathā // ViP_1,2.58 //
avyaktenāvṛto brahmaṃs $ taiḥ sarvaiḥ sahito mahān &
ebhir āvaraṇair aṇḍaṃ % saptabhiḥ prākṛtair vṛtam \
nālikeraphalasyāntar # bījaṃ bāhyadalair iva // ViP_1,2.59 //
juṣan rajoguṇaṃ tatra $ svayaṃ viśveśvaro hariḥ &
brahmā bhūtvāsya jagato % visṛṣṭau saṃpravartate // ViP_1,2.60 //
sṛṣṭaṃ ca pāty anuyugaṃ $ yāvat kalpavikalpanā &
sattvabhṛd bhagavān viṣṇur % aprameyaparākramaḥ // ViP_1,2.61 //
tamoudrekī ca kalpānte $ rudrarūpī janārdanaḥ &
maitreyākhilabhūtāni % bhakṣayaty atibhīṣaṇaḥ // ViP_1,2.62 //
saṃbhakṣayitvā bhūtāni $ jagaty ekārṇavīkṛte &
nāgaparyaṅkaśayane % śete 'sau parameśvaraḥ // ViP_1,2.63 //
prabuddhaś ca punaḥ sṛṣṭiṃ $ karoti brahmarūpadhṛk // ViP_1,2.64 //
sṛṣṭisthityantakaraṇād $ brahmaviṣṇuśivātmikām &
sa saṃjñāṃ yāti bhagavān % eka eva janārdanaḥ // ViP_1,2.65 //
sraṣṭā sṛjati cātmānaṃ $ viṣṇuḥ pālyaṃ ca pāti ca &
upasaṃharate cānte % saṃhartā ca svayaṃ prabhuḥ // ViP_1,2.66 //
pṛthivy āpas tathā tejo $ vāyur ākāśam eva ca &
sarvendriyāntaḥkaraṇaṃ % puruṣākhyaṃ hi yaj jagat // ViP_1,2.67 //
sa eva sarvabhūteśo $ viśvarūpo yato 'vyayaḥ &
sargādikaṃ tato 'syaiva % bhūtastham upakārakam // ViP_1,2.68 //
sa eva sṛjyaḥ sa ca sargakartā $ sa eva pāty atti ca pālyate ca &
brahmādyavasthābhir aśeṣamūrtir % viṣṇur variṣṭho varado vareṇyaḥ // ViP_1,2.69 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe dvitīyo 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
nirguṇasyāprameyasya $ śuddhasyāpy amalātmanaḥ &
kathaṃ sargādikartṛtvaṃ % brahmaṇo 'bhyupagamyate // ViP_1,3.1 //

§parāśara uvāca:
śaktayaḥ sarvabhāvānām $ acintyajñānagocarāḥ &
yato 'to brahmaṇas tās tu % sargādyā bhāvaśaktayaḥ \
bhavanti tapatāṃ śreṣṭha # pāvakasya yathoṣṇatā // ViP_1,3.2 //
tan nibodha yathā sarge $ bhagavān saṃpravartate &
nārāyaṇākhyo bhagavān % brahmā lokapitāmahaḥ // ViP_1,3.3 //
utpannaḥ procyate vidvan $ nitya evopacārataḥ // ViP_1,3.4 //
nijena tasya mānena $ āyur varṣaśataṃ smṛtam &
tat parākhyaṃ tadardhaṃ ca % parārdham abhidhīyate // ViP_1,3.5 //
kālasvarūpaṃ viṣṇoś ca $ yan mayoktaṃ tavānagha &
tena tasya nibodha tvaṃ % parimāṇopapādanam // ViP_1,3.6 //
anyeṣāṃ caiva jantūnāṃ $ carāṇām acarāś ca ye &
bhūbhūbhṛtsāgarādīnām % aśeṣāṇāṃ ca sattama // ViP_1,3.7 //
kāṣṭhā pañcadaśākhyātā $ nimeṣā munisattama &
kāṣṭhātriṃśat kalā triṃśat % kalā mauhūrtiko vidhiḥ // ViP_1,3.8 //
tāvatsaṃkhyair ahorātraṃ $ muhūrtair mānuṣaṃ smṛtam &
ahorātrāṇi tāvanti % māsaḥ pakṣadvayātmakaḥ // ViP_1,3.9 //
taiḥ ṣaḍbhir ayanaṃ varṣaṃ $ dve 'yane dakṣiṇottare &
ayanaṃ dakṣiṇaṃ rātrir % devānām uttaraṃ dinam // ViP_1,3.10 //
divyair varṣasahasrais tu $ kṛtatretādisaṃjñitam &
caturyugaṃ dvādaśabhis % tadvibhāgaṃ nibodha me // ViP_1,3.11 //
catvāri trīṇi dve caikaṃ $ kṛtādiṣu yathākramam &
divyābdānāṃ sahasrāṇi % yugeṣv āhuḥ purāvidaḥ // ViP_1,3.12 //
tatpramāṇaiḥ śataiḥ saṃdhyā $ pūrvā tatrābhidhīyate &
saṃdhyāṃśakaś ca tattulyo % yugasyānantaro hi saḥ // ViP_1,3.13 //
saṃdhyāsaṃdhyāṃśayor antar $ yaḥ kālo munisattama &
yugākhyaḥ sa tu vijñeyaḥ % kṛtatretādisaṃjñitaḥ // ViP_1,3.14 //
kṛtaṃ tretā dvāparaś ca $ kaliś caiva caturyugam &
procyate tatsahasraṃ ca % brahmaṇo divasaṃ mune // ViP_1,3.15 //
brahmaṇo divase brahman $ manavas tu caturdaśa &
bhavanti parimāṇaṃ ca % teṣāṃ kālakṛtaṃ śṛṇu // ViP_1,3.16 //
saptarṣayaḥ surāḥ śakro $ manus tatsūnavo nṛpāḥ &
ekakāle hi sṛjyante % saṃhriyante ca pūrvavat // ViP_1,3.17 //
caturyugāṇāṃ saṃkhyātā $ sādhikā hy ekasaptatiḥ &
manvantaraṃ manoḥ kālaḥ % surādīnāṃ ca sattama // ViP_1,3.18 //
aṣṭau śatasahasrāṇi $ divyayā saṃkhyayā smṛtam &
dvāpañcāśat tathānyāni % sahasrāṇy adhikāni tu // ViP_1,3.19 //
triṃśatkoṭyas tu saṃpūrṇāḥ $ saṃkhyātāḥ saṃkhyayā dvija &
saptaṣaṣṭis tathānyāni % niyutāni mahāmune // ViP_1,3.20 //

     D7 ins.:
     dvicatvāriṃśatā yukta $ śatenāpy adhikās tathā // ViP_1,3.20*22:1 //
     divyāhnaḥ pañcasāhasra- $ māsā daśa dināṣṭakam // ViP_1,3.20*22:2 //
     catur yāmā muhūrtau dvāv $ aṣṭāv api kalās tathā // ViP_1,3.20*22:3 //
     kāṣṭā saptadaśa dvau ca $ nimeṣau tadanantaram // ViP_1,3.20*22:4 //
     daivasyaikanimeṣasya $ saptamo bhāga iṣyate // ViP_1,3.20*22:5 //
     mānuṣābdās tu lakṣyāṇi $ tathāṣṭādaśa tatparam // ViP_1,3.20*22:6 //
     sahasram aṣṭāviṃśatyā $ yutāś cābdā catuḥśatī // ViP_1,3.20*22:7 //
     caturviṃśed ahorātre $ yutā māsāś ca ṣaṭ tathā // ViP_1,3.20*22:8 //
     nāḍyo dvādaśa tāvatyaḥ $ kalāś ca tadanantaram // ViP_1,3.20*22:9 //
     pañcaviṃśati kāṣṭāś ca $ nimeṣā daśasāyikā // ViP_1,3.20*22:10 //

viṃśatiś ca sahasrāṇi $ kālo 'yam adhikaṃ vinā &
manvantarasya saṃkhyeyaṃ % mānuṣair vatsarair dvija // ViP_1,3.21 //
caturdaśaguṇo hy eṣa $ kālo brāhmam ahaḥ smṛtam &
brāhmo naimittiko nāma % tasyānte pratisaṃcaraḥ // ViP_1,3.22 //
tadā hi dahyate sarvaṃ $ trailokyaṃ bhūrbhuvādikam &
janaṃ prayānti tāpārtā % maharlokanivāsinaḥ // ViP_1,3.23 //
ekārṇave tu trailokye $ brahmā nārāyaṇātmakaḥ &
bhogiśayyāgataḥ śete % trailokyagrāsabṛṃhitaḥ // ViP_1,3.24 //
janasthair yogibhir devaś $ cintyamāno 'bjasaṃbhavaḥ &
tatpramāṇāṃ hi tāṃ rātriṃ % tadante sṛjate punaḥ // ViP_1,3.25 //
evaṃ tu brahmaṇo varṣam $ evaṃ varṣaśataṃ ca yat &
śataṃ hi tasya varṣāṇāṃ % paramāyur mahātmanaḥ // ViP_1,3.26 //
ekam asya vyatītaṃ tu $ parārdhaṃ brahmaṇo 'nagha &
tasyānte 'bhūn mahākalpaḥ % pādma ity abhiviśrutaḥ // ViP_1,3.27 //
dvitīyasya parārdhasya $ vartamānasya vai dvija &
vārāha iti kalpo 'yaṃ % prathamaḥ parikīrtitaḥ // ViP_1,3.28 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe tṛtīyo 'dhyāyaḥ ]]

______________________________________________________

§maitreya uvāca:
brahmā nārāyaṇākhyo 'sau $ kalpādau bhagavān yathā &
sasarja sarvabhūtāni % tad ācakṣva mahāmune // ViP_1,4.1 //

§parāśara uvāca:
prajāḥ sasarja bhagavān $ brahmā nārāyaṇātmakaḥ &
prajāpatipatir devo % yathā tan me niśāmaya // ViP_1,4.2 //
atītakalpāvasāne $ niśāsuptotthitaḥ prabhuḥ &
sattvodriktas tathā brahmā % śūnyaṃ lokam avaikṣata // ViP_1,4.3 //
nārāyaṇaḥ paro 'cintyaḥ $ pareṣām api sa prabhuḥ &
brahmasvarūpī bhagavān % anādiḥ sarvasaṃbhavaḥ // ViP_1,4.4 //
imaṃ codāharanty atra $ ślokaṃ nārāyaṇaṃ prati &
brahmasvarūpiṇaṃ devaṃ % jagataḥ prabhavāpyayam // ViP_1,4.5 //
āpo nārā iti proktā $ āpo vai narasūnavaḥ &
ayanaṃ tasya tāḥ pūrvaṃ % tena nārāyaṇaḥ smṛtaḥ // ViP_1,4.6 //
toyāntaḥ sa mahīṃ jñātvā $ jagaty ekārṇave prabhuḥ &
anumānāt taduddhāraṃ % kartukāmaḥ prajāpatiḥ // ViP_1,4.7 //
akarot sa tanūm anyāṃ $ kalpādiṣu yathā purā &
matsyakūrmādikāṃ tadvad % vārāhaṃ vapur āsthitaḥ // ViP_1,4.8 //
vedayajñamayaṃ rūpam $ aśeṣajagataḥ sthitau &
sthitaḥ sthirātmā sarvātmā % paramātmā prajāpatiḥ // ViP_1,4.9 //
janalokagataiḥ siddhaiḥ $ sanakādyair abhiṣṭutaḥ &
praviveśa tadā toyam % ātmādhāro dharādharaḥ // ViP_1,4.10 //
nirīkṣya taṃ tadā devī $ pātālatalam āgatam &
tuṣṭāva praṇatā bhūtvā % bhaktinamrā vasuṃdharā // ViP_1,4.11 //

§pṛthivy uvāca:
namas te sarvabhūtāya $ tubhyaṃ śaṅkhagadādhara &
mām uddharāsmād adya tvaṃ % tvatto 'haṃ pūrvam utthitā // ViP_1,4.12 //
tvayāham uddhṛtā pūrvaṃ $ tvanmayāhaṃ janārdana &
tathānyāni ca bhūtāni % gaganādīny aśeṣataḥ // ViP_1,4.13 //
namas te paramātmātman $ puruṣātman namo 'stu te &
pradhānavyaktabhūtāya % kālabhūtāya te namaḥ // ViP_1,4.14 //
tvaṃ kartā sarvabhūtānāṃ $ tvaṃ pātā tvaṃ vināśakṛt &
sargādiṣu prabho brahma- % viṣṇurudrātmarūpadhṛk // ViP_1,4.15 //
saṃbhakṣayitvā sakalaṃ $ jagaty ekārṇavīkṛte &
śeṣe tvam eva govinda % cintyamāno manīṣibhiḥ // ViP_1,4.16 //
bhavato yat paraṃ rūpaṃ $ tan na jānāti kaścana &
avatāreṣu yad rūpaṃ % tad arcanti divaukasaḥ // ViP_1,4.17 //
tvām ārādhya paraṃ brahma $ yātā muktiṃ mumukṣavaḥ &
vāsudevam anārādhya % ko mokṣaṃ samavāpsyati // ViP_1,4.18 //
yat kiṃcin manasā grāhyaṃ $ yad grāhyaṃ cakṣurādibhiḥ &
buddhyā ca yat paricchedyaṃ % tad rūpam akhilaṃ tava // ViP_1,4.19 //
tvanmayāhaṃ tvadādhārā $ tvatsṛṣṭā tvām upāśritā &
mādhavīm iti loko 'yam % abhidhatte tato hi mām // ViP_1,4.20 //
jayākhilajñānamaya $ jaya sthūlamayāvyaya &
jayānanta jayāvyakta % jaya vyaktamaya prabho \
parāparātman viśvātmañ # jaya yajñapate 'nagha // ViP_1,4.21 //
tvaṃ yajñas tvaṃ vaṣaṭkāras $ tvam oṃkāras tvam agnayaḥ &
tvaṃ vedās tvaṃ tadaṅgāni % tvaṃ yajñapuruṣo hare // ViP_1,4.22 //
sūryādayo grahās tārā $ nakṣatrāṇy akhilāni ca &
mūrtāmūrtam adṛśyaṃ ca % dṛśyaṃ ca puruṣottama // ViP_1,4.23 //

     D4 ins.:
     tathaiva māyayā sarvaṃ $ tvatto 'ham iva dṛśyate // ViP_1,4.23*23 //

yac coktaṃ yac ca naivoktaṃ $ mayātra parameśvara &
tat sarvaṃ tvaṃ namas tubhyaṃ % bhūyo bhūyo namo namaḥ // ViP_1,4.24 //

§parāśara uvāca:
evaṃ saṃstūyamānas tu $ pṛthivyā pṛthivīdharaḥ &
sāmasvaradhvaniḥ śrīmāñ % jagarja parighargharam // ViP_1,4.25 //
tataḥ samutkṣipya dharāṃ svadaṃṣṭrayā $ mahāvarāhaḥ sphuṭapadmalocanaḥ &
rasātalād utpalapatrasaṃnibhaḥ % samutthito nīla ivācalo mahān // ViP_1,4.26 //
uttiṣṭhatā tena mukhānilāhataṃ $ tatsaṃplavāmbho janalokasaṃśrayān &
sanandanādīn apakalmaṣān munīn % cakāra bhūyo 'pi pavitratāspadam // ViP_1,4.27 //
prayānti toyāni khurāgravikṣate $ rasātale 'dhaḥ kṛtaśabdasaṃtatam &
śvāsānilārtāḥ paritaḥ prayānti % siddhā jane ye niyataṃ vasanti // ViP_1,4.28 //

     D5 ins.:
     nārāyaṇasyāpi tanur $ viśanti ... // ViP_1,4.28*24 //

uttiṣṭhatas tasya jalārdrakukṣer $ mahāvarāhasya mahīṃ vigṛhya &
vidhunvato vedamayaṃ śarīraṃ % romāntarasthā munayaḥ stuvanti // ViP_1,4.29 //
taṃ tuṣṭuvus toṣaparītacetaso $ loke jane ye nivasanti yoginaḥ &
sanandanādyā natinamrakandharā % dharādharaṃ dhīrataroddhatekṣaṇam // ViP_1,4.30 //
jayeśvarāṇāṃ parameśa keśava $ prabho gadāśaṅkhadharāsicakradhṛk &
prasūtināśasthitihetur īśvaras % tvam eva nānyat paramaṃ ca yat padam // ViP_1,4.31 //
pādeṣu vedās tava yūpadaṃṣṭra $ danteṣu yajñāś citayaś ca vaktre &
hutāśajihvo 'si tanūruhāṇi % darbhāḥ prabho yajñapumāṃs tvam eva // ViP_1,4.32 //
vilocane rātryahanī mahātman $ sarvāspadaṃ brahma paraṃ śiras te &
sūktāny aśeṣāṇi saṭākalāpo % ghrāṇaṃ samastāni havīṃṣi deva // ViP_1,4.33 //
sruktuṇḍa sāmasvaradhīranāda $ prāgvaṃśakāyākhilasatrasaṃdhe &
pūrteṣṭadharmaśravaṇo 'si deva % sanātanātman bhagavan prasīda // ViP_1,4.34 //
padakramākrāntam anantam ādi $ sthitaṃ tvam evākṣara viśvamūrte &
viśvasya vidmaḥ parameśvaro 'si % prasīda nātho 'si carācarasya // ViP_1,4.35 //
daṃṣṭrāgravinyastam aśeṣam etad $ bhūmaṇḍalaṃ nātha vibhāvyate te &
vigāhataḥ padmavanaṃ vilagnaṃ % sarojinīpatram ivoḍhapaṅkam // ViP_1,4.36 //
dyāvāpṛthivyor atulaprabhāva $ yad antaraṃ tad vapuṣā tavaiva &
vyāptaṃ jagad vyāptisamarthadīpte % hitāya viśvasya vibho bhava tvam // ViP_1,4.37 //
paramārthas tvam evaiko $ nānyo 'sti jagataḥ pate &
tavaiṣa mahimā yena % vyāptam etac carācaram // ViP_1,4.38 //
yad etad dṛśyate mūrtam $ etaj jñānātmanas tava &
bhrāntijñānena paśyanti % jagadrūpam ayoginaḥ // ViP_1,4.39 //
jñānasvarūpam akhilaṃ $ jagad etad abuddhayaḥ &
arthasvarūpaṃ paśyanto % bhrāmyante mohasaṃplave // ViP_1,4.40 //
ye tu jñānavidaḥ śuddha- $ cetasas te 'khilaṃ jagat &
jñānātmakaṃ prapaśyanti % tvadrūpaṃ parameśvara // ViP_1,4.41 //
prasīda sarvasarvātman $ bhavāya jagatām imām &
uddharorvīm ameyātmañ % śaṃ no dehy abjalocana // ViP_1,4.42 //
sattvodrikto 'si bhagavan $ govinda pṛthivīm imām &
samuddhara bhavāyeśa % śaṃ no dehy abjalocana // ViP_1,4.43 //
sargapravṛttir bhavato $ jagatām upakāriṇī &
bhavatv eṣā namas te 'stu % śaṃ no dehy abjalocana // ViP_1,4.44 //

§parāśara uvāca:
evaṃ saṃstūyamānas tu $ paramātmā mahīdharaḥ &
ujjahāra kṣitiṃ kṣipraṃ % nyastavāṃś ca mahārṇave // ViP_1,4.45 //
tasyopari jalaughasya $ mahatī naur iva sthitā &
vitatatvāt tu dehasya % na mahī yāti saṃplavam // ViP_1,4.46 //
tataḥ kṣitiṃ samāṃ kṛtvā $ pṛthivyāṃ so 'cinod girīn &
yathāvibhāgaṃ bhagavān % anādiḥ sarvasaṃbhavaḥ // ViP_1,4.47 //
prāksargadagdhān akhilān $ parvatān pṛthivītale &
amoghena prabhāvena % sasarjāmoghavāñchitaḥ // ViP_1,4.48 //
bhūvibhāgaṃ tataḥ kṛtvā $ saptadvīpaṃ yathātatham &
bhūrādyāṃś caturo lokān % pūrvavat samakalpayat // ViP_1,4.49 //
brahmarūpadharo devas $ tato 'sau rajasā vṛtaḥ &
cakāra sṛṣṭiṃ bhagavāṃś % caturvaktradharo hariḥ // ViP_1,4.50 //
nimittamātram evāsau $ sṛjyānāṃ sargakarmaṇi &
pradhānakāraṇībhūtā % yato vai sṛjyaśaktayaḥ // ViP_1,4.51 //
nimittamātraṃ muktvaikaṃ $ nānyat kiṃcid apekṣyate &
nīyate tapatāṃ śreṣṭha % svaśaktyā vastu vastutām // ViP_1,4.52 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe caturtho 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
yathā sasarja devo 'sau $ devarṣipitṛdānavān &
manuṣyatiryagvṛkṣādīn % bhūvyomasalilaukasaḥ // ViP_1,5.1 //
yadguṇaṃ yatsvabhāvaṃ ca $ yadrūpaṃ ca jagad dvija &
sargādau sṛṣṭavān brahmā % tan mamācakṣva vistarāt // ViP_1,5.2 //

§parāśara uvāca:
maitreya kathayāmy eṣa $ śṛṇuṣva susamāhitaḥ &
yathā sasarja devo 'sau % devādīn akhilān vibhuḥ // ViP_1,5.3 //
sṛṣṭiṃ cintayatas tasya $ kalpādiṣu yathā purā &
abuddhipūrvakaḥ sargaḥ % prādurbhūtas tamomayaḥ // ViP_1,5.4 //
tamo moho mahāmohas $ tāmisro hy andhasaṃjñitaḥ &
avidyā pañcaparvaiṣā % prādurbhūtā mahātmanaḥ // ViP_1,5.5 //
pañcadhāvasthitaḥ sargo $ dhyāyato 'pratibodhavān &
bahir antaś cāprakāśaḥ % saṃvṛtātmā nagātmakaḥ // ViP_1,5.6 //
mukhyā nagā yataś coktā $ mukhyasargas tatas tv ayam // ViP_1,5.7 //
taṃ dṛṣṭvāsādhakaṃ sargam $ amanyad aparaṃ punaḥ // ViP_1,5.8 //
tasyābhidhyāyataḥ sargaṃ $ tiryaksroto 'bhyavartata &
yasmāt tiryakpravṛttaḥ sa % tiryaksrotas tataḥ smṛtaḥ // ViP_1,5.9 //
paśvādayas te vikhyātās $ tamaḥprāyā hy avedinaḥ &
utpathagrāhiṇaś caiva % te 'jñāne jñānamāninaḥ // ViP_1,5.10 //
ahaṃkṛtā ahaṃmānā $ aṣṭāviṃśadvadhātmakāḥ &
antaḥprakāśās te sarve % āvṛtāś ca parasparam // ViP_1,5.11 //
tam apy asādhakaṃ matvā $ dhyāyato 'nyas tato 'bhavat &
ūrdhvasrotas tṛtīyas tu % sāttvikordhvam avartata // ViP_1,5.12 //
te sukhaprītibahulā $ bahir antaś ca nāvṛtāḥ &
prakāśā bahir antaś ca % ūrdhvasrotodbhavāḥ smṛtāḥ // ViP_1,5.13 //
tuṣṭyātmakas tṛtīyas tu $ devasargas tu sa smṛtaḥ &
tasmin sarge 'bhavat prītir % niṣpanne brahmaṇas tathā // ViP_1,5.14 //
tato 'nyaṃ sa tadā dadhyau $ sādhakaṃ sargam uttamam &
asādhakāṃs tu tāñ jñātvā % mukhyasargādisaṃbhavān // ViP_1,5.15 //
tathābhidhyāyatas tasya $ satyābhidhyāyinas tataḥ &
prādurbhūtas tadāvyaktād % arvāksrotas tu sādhakaḥ // ViP_1,5.16 //
yasmād arvāg vyavartanta $ tato 'rvāksrotasas tu te &
te ca prakāśabahulās % tamoudriktā rajo'dhikāḥ // ViP_1,5.17 //
tasmāt te duḥkhabahulā $ bhūyo bhūyaś ca kāriṇaḥ &
prakāśā bahir antaś ca % manuṣyāḥ sādhakās tu te // ViP_1,5.18 //

     D2 ins.:
     pañcamo 'nugrahaḥ sargaḥ $ sa caturdhā vyavasthitaḥ // ViP_1,5.18*25:1 //
     viparyayeṇa cāśaktyā $ siddhyā tuṣṭyā tathaiva ca // ViP_1,5.18*25:2 //
     nivṛttaṃ vartamānaṃ ca $ sarve jānanti vai punaḥ // ViP_1,5.18*25:3 //
     bhūtādikānāṃ bhūtānāṃ $ ṣaṣṭhaḥ sargaḥ sa ucyate // ViP_1,5.18*25:4 //
     te parigrāhiṇaḥ sarge $ saṃvibhāganatāḥ sadā // ViP_1,5.18*25:5 //
     krodhanāś cāpy aśīlāś ca $ jñeyā bhūtādikās tu te // ViP_1,5.18*25:6 //

ity ete kathitāḥ sargāḥ $ ṣaḍ atra munisattama &
prathamo mahataḥ sargo % vijñeyo brahmaṇas tu saḥ // ViP_1,5.19 //
tanmātrāṇāṃ dvitīyaś ca $ bhūtasargas tu sa smṛtaḥ &
vaikārikas tṛtīyas tu % sarga aindriyakaḥ smṛtaḥ // ViP_1,5.20 //
ity eṣa prākṛtaḥ sargaḥ $ saṃbhūto buddhipūrvakaḥ &
mukhyasargaś caturthas tu % mukhyā vai sthāvarāḥ smṛtāḥ // ViP_1,5.21 //
pañcamas tu ca yaḥ proktas $ tairyagyonyaḥ sa ucyate &
tatordhvasrotasāṃ ṣaṣṭho % devasargas tu sa smṛtaḥ // ViP_1,5.22 //
tato 'rvāksrotasāṃ sargaḥ $ saptamaḥ sa tu mānuṣaḥ // ViP_1,5.23 //
aṣṭamo 'nugrahaḥ sargaḥ $ sāttvikas tāmasaś ca saḥ &
pañcaite vaikṛtāḥ sargāḥ % prākṛtās tu trayaḥ smṛtāḥ // ViP_1,5.24 //
prākṛto vaikṛtaś caiva $ kaumāro navamaḥ smṛtaḥ &
ity ete vai samākhyātā % nava sargāḥ prajāpateḥ // ViP_1,5.25 //
prākṛtā vaikṛtāś caiva $ jagato mūlahetavaḥ &
sṛjato jagadīśasya % kim anyac chrotum icchasi // ViP_1,5.26 //

§maitreya uvāca:
saṃkṣepāt kathitaḥ sargo $ devādīnāṃ mune tvayā &
vistarāc chrotum icchāmi % tvatto munivarottama // ViP_1,5.27 //

§parāśara uvāca:
karmabhir bhāvitāḥ pūrvaiḥ $ kuśalākuśalais tu tāḥ &
khyātyā tayā hy anirmuktāḥ % saṃhāre 'py upasaṃhṛtāḥ // ViP_1,5.28 //
sthāvarāntāḥ surādyās tu $ prajā brahmaṃś caturvidhāḥ &
brahmaṇaḥ kurvataḥ sṛṣṭiṃ % jajñire mānasās tu tāḥ // ViP_1,5.29 //
tato devāsurapitṝn $ manuṣyāṃś ca catuṣṭayam &
sisṛkṣur ambhāṃsy etāni % svam ātmānam ayūyujat // ViP_1,5.30 //
yuktātmanas tamomātrā $ udriktābhūt prajāpateḥ &
sisṛkṣor jaghanāt pūrvam % asurā jajñire tataḥ // ViP_1,5.31 //
utsasarja tatas tāṃ tu $ tamomātrātmikāṃ tanum &
sā tu tyaktā tatas tena % maitreyābhūd vibhāvarī // ViP_1,5.32 //
sisṛkṣur anyadehasthaḥ $ prītim āpa tataḥ surāḥ &
sattvodriktāḥ samudbhūtā % mukhato brahmaṇo dvija // ViP_1,5.33 //
tyaktā sāpi tanus tena $ sattvaprāyam abhūd dinam &
tato hi balino rātrāv % asurā devatā divā // ViP_1,5.34 //
sattvamātrātmikām eva $ tato 'nyāṃ jagṛhe tanum &
pitṛvan manyamānasya % pitaras tasya jajñire // ViP_1,5.35 //
utsasarja pitṝn sṛṣṭvā $ tatas tām api sa prabhuḥ &
sā cotsṛṣṭābhavat saṃdhyā % dinanaktāntarasthitā // ViP_1,5.36 //
rajomātrātmikām anyāṃ $ jagṛhe sa tanuṃ tataḥ &
rajomātrotkaṭā jātā % manuṣyā dvijasattama // ViP_1,5.37 //
tām apy āśu sa tatyāja $ tanuṃ sadyaḥ prajāpatiḥ &
jyotsnā samabhavat sāpi % prāksaṃdhyā yābhidhīyate // ViP_1,5.38 //
jyotsnāgame tu balino $ manuṣyāḥ pitaras tathā &
maitreya saṃdhyāsamaye % tasmād ete bhavanti vai // ViP_1,5.39 //
jyotsnā rātryahanī saṃdhyā $ catvāry etāni vai vibhoḥ &
brahmaṇas tu śarīrāṇi % triguṇopāśrayāṇi tu // ViP_1,5.40 //
rajomātrātmikām eva $ tato 'nyāṃ jagṛhe tanum &
tataḥ kṣud brahmaṇo jātā % jajñe kopas tayā tataḥ // ViP_1,5.41 //
kṣutkṣāmān andhakāre 'tha $ so 'sṛjad bhagavān prabhuḥ &
virūpāḥ śmaśrulā jātās % te 'bhyadhāvanta taṃ prabhum // ViP_1,5.42 //
maivaṃ bho rakṣyatām eṣa $ yair uktaṃ rākṣasās tu te &
ūcuḥ khādāma ity anye % ye te yakṣās tu jakṣaṇāt // ViP_1,5.43 //
apriyān atha tān dṛṣṭvā $ keśāḥ śīryanta vedhasaḥ &
hīnāś ca śiraso bhūyaḥ % samārohanta tacchiraḥ // ViP_1,5.44 //
sarpaṇāt te 'bhavan sarpā $ hīnatvād ahayaḥ smṛtāḥ &
tataḥ kruddho jagatsraṣṭā % krodhātmāno vinirmame \
varṇena kapiśenogrā # bhūtās te piśitāśanāḥ // ViP_1,5.45 //
dhyāyato 'ṅgāt samudbhūtā $ gandharvās tasya tatkṣaṇāt &
pibanto jajñire vācaṃ % gandharvās tena te dvija // ViP_1,5.46 //
etāni sṛṣṭvā bhagavān $ brahmā tacchakticoditaḥ &
tataḥ svacchandato 'nyāni % vayāṃsi vayaso 'sṛjat // ViP_1,5.47 //
avayo vakṣasaś cakre $ mukhato 'jāḥ sa sṛṣṭavān &
sṛṣṭavān udarād gāś ca % pārśvābhyāṃ ca prajāpatiḥ // ViP_1,5.48 //
padbhyāṃ cāśvān samātaṅgān $ rāsabhān gavayān mṛgān &
uṣṭrān aśvatarāṃś caiva % nyaṅkūn anyāś ca jātayaḥ // ViP_1,5.49 //
oṣadhyaḥ phalamūlinyo $ romabhyas tasya jajñire &
tretāyugamukhe brahmā % kalpasyādau dvijottama \
sṛṣṭvā paśvoṣadhīḥ samyag # yuyoja sa tadādhvare // ViP_1,5.50 //
gaur ajaḥ puruṣo meṣā $ aśvāśvataragardabhāḥ &
etān grāmyān paśūn āhur % āraṇyāṃś ca nibodha me // ViP_1,5.51 //
śvāpado dvikhuro hastī $ vānaraḥ pakṣipañcamāḥ &
audakāḥ paśavaḥ ṣaṣṭhāḥ % saptamās tu sarīsṛpāḥ // ViP_1,5.52 //
gāyatraṃ ca ṛcaś caiva $ trivṛtsāma rathantaram &
agniṣṭomaṃ ca yajñānāṃ % nirmame prathamān mukhāt // ViP_1,5.53 //
yajūṃṣi traiṣṭubhaṃ chandaḥ $ stomaṃ pañcadaśaṃ tathā &
bṛhat sāma tathokthaṃ ca % dakṣiṇād asṛjan mukhāt // ViP_1,5.54 //
sāmāni jagatīchandaḥ $ stomaṃ saptadaśaṃ tathā &
vairūpam atirātraṃ ca % paścimād asṛjan mukhāt // ViP_1,5.55 //
ekaviṃśam atharvāṇam $ āptoryāmāṇam eva ca &
anuṣṭubhaṃ sa vairājam % uttarād asṛjan mukhāt // ViP_1,5.56 //
uccāvacāni bhūtāni $ gātrebhyas tasya jajñire &
devāsurapitṝn sṛṣṭvā % manuṣyāṃś ca prajāpatiḥ // ViP_1,5.57 //
tataḥ punaḥ sasarjādau $ sa kalpasya pitāmahaḥ &
yakṣān piśācān gandharvān % tathaivāpsarasāṃ gaṇān // ViP_1,5.58 //
narakiṃnararakṣāṃsi $ vayaḥpaśumṛgoragān &
avyayaṃ ca vyayaṃ caiva % yad idaṃ sthāṇujaṅgamam // ViP_1,5.59 //
tat sasarja tadā brahmā $ bhagavān ādikṛd vibhuḥ &
teṣāṃ ye yāni karmāṇi % prāksṛṣṭyāṃ pratipedire \
tāny eva pratipadyante # sṛjyamānāḥ punaḥ punaḥ // ViP_1,5.60 //
hiṃsrāhiṃsre mṛdukrūre $ dharmādharmāv ṛtānṛte &
tadbhāvitāḥ prapadyante % tasmāt tat tasya rocate // ViP_1,5.61 //
indriyārtheṣu bhūteṣu $ śarīreṣu ca sa prabhuḥ &
nānātvaṃ viniyogāṃś ca % dhātaivaṃ vyasṛjat svayam // ViP_1,5.62 //
nāmarūpaṃ ca bhūtānāṃ $ kṛtyānāṃ ca prapañcanam &
vedaśabdebhya evādau % devādīnāṃ cakāra saḥ // ViP_1,5.63 //
ṛṣīṇāṃ nāmadheyāni $ yathā vedaśrutāni vai &
yathā niyogayogyāni % sarveṣām api so 'karot // ViP_1,5.64 //
yathartuṣv ṛtuliṅgāni $ nānārūpāṇi paryaye &
dṛśyante tāni tāny eva % tathā bhāvā yugādiṣu // ViP_1,5.65 //
karoty evaṃvidhāṃ sṛṣṭiṃ $ kalpādau sa punaḥ punaḥ &
sisṛkṣāśaktiyukto 'sau % sṛjyaśaktipracoditaḥ // ViP_1,5.66 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe pañcamo 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
arvāksrotas tu kathito $ bhavatā yas tu mānuṣaḥ &
brahman vistarato brūhi % brahmā tam asṛjad yathā // ViP_1,6.1 //
yathā ca varṇān asṛjad $ yadguṇāṃś ca mahāmune &
yac ca teṣāṃ smṛtaṃ karma % viprādīnāṃ tad ucyatām // ViP_1,6.2 //

§parāśara uvāca:
satyābhidhyāyinaḥ pūrvaṃ $ sisṛkṣor brahmaṇo jagat &
ajāyanta dvijaśreṣṭha % sattvodriktā mukhāt prajāḥ // ViP_1,6.3 //
vakṣaso rajasodriktās $ tathānyā brahmaṇo 'bhavan &
rajasā tamasā caiva % samudriktās tathorutaḥ // ViP_1,6.4 //
padbhyām anyāḥ prajā brahmā $ sasarja dvijasattama &
tamaḥpradhānās tāḥ sarvāś % cāturvarṇyam idaṃ tataḥ // ViP_1,6.5 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ $ śūdrāś ca dvijasattama &
pādoruvakṣaḥsthalato % mukhataś ca samudgatāḥ // ViP_1,6.6 //
yajñaniṣpattaye sarvam $ etad brahmā cakāra vai &
cāturvarṇyaṃ mahābhāga % yajñasādhanam uttamam // ViP_1,6.7 //
yajñair āpyāyitā devā $ vṛṣṭyutsargeṇa vai prajāḥ &
āpyāyayante dharmajña % yajñāḥ kalyāṇahetavaḥ // ViP_1,6.8 //
niṣpādyante narais tais tu $ svakarmābhirataiḥ sadā &
viśuddhācaraṇopetaiḥ % sadbhiḥ sanmārgagāmibhiḥ // ViP_1,6.9 //
svargāpavargau mānuṣyāt $ prāpnuvanti narā mune &
yad vābhirucitaṃ sthānaṃ % tad yānti manujā dvija // ViP_1,6.10 //
prajās tā brahmaṇā sṛṣṭāś $ cāturvarṇyavyavasthitau &
samyakchraddhāḥ samācāra- % pravaṇā munisattama // ViP_1,6.11 //
yathecchāvāsaniratāḥ $ sarvabādhāvivarjitāḥ &
śuddhāntaḥkaraṇāḥ śuddhāḥ % sarvānuṣṭhānanirmalāḥ // ViP_1,6.12 //
śuddhe ca tāsāṃ manasi $ śuddhe 'ntaḥsaṃsthite harau &
śuddhajñānaṃ prapaśyanti % viṣṇvākhyaṃ yena tat padam // ViP_1,6.13 //
tataḥ kālātmako yo 'sau $ sa cāṃśaḥ kathito hareḥ &
sa pātayaty aghaṃ ghoram % alpam alpālpasāravat // ViP_1,6.14 //
adharmabījam udbhūtaṃ $ tamolobhasamudbhavam &
prajāsu tāsu maitreya % rāgādikam asādhakam // ViP_1,6.15 //
tataḥ sā sahajā siddhis $ teṣāṃ nātīva jāyate &
rasollāsādayaś cānyāḥ % siddhayo 'ṣṭau bhavanti yāḥ // ViP_1,6.16 //
tāsu kṣīṇāsv aśeṣāsu $ vardhamāne ca pātake &
dvandvābhibhavaduḥkhārtās % tā bhavanti tataḥ prajāḥ // ViP_1,6.17 //
tato durgāṇi tāś cakrur $ vārkṣaṃ pārvatam audakam &
kṛtrimaṃ ca tathā durgaṃ % purakharvaṭakādi yat // ViP_1,6.18 //
gṛhāṇi ca yathānyāyaṃ $ teṣu cakruḥ purādiṣu &
śītātapādibādhānāṃ % praśamāya mahāmate // ViP_1,6.19 //
pratīkāram imaṃ kṛtvā $ śītādes tāḥ prajāḥ punaḥ &
vārtopāyaṃ tataś cakrur % hastasiddhiṃ ca karmajām // ViP_1,6.20 //
vrīhayaś ca yavāś caiva $ godhūmā aṇavas tilāḥ &
priyaṃgavo hy udārāś ca % koradūṣāḥ satīnakāḥ // ViP_1,6.21 //
māṣā mudgā masūrāś ca $ niṣpāvāḥ sakulatthakāḥ &
āḍhakyaś caṇakāś caiva % śaṇāḥ saptadaśa smṛtāḥ // ViP_1,6.22 //
ity etā oṣadhīnāṃ tu $ grāmyānāṃ jātayo mune &
oṣadhyo yajñiyāś caiva % grāmyāraṇyāś caturdaśa // ViP_1,6.23 //
vrīhayaḥ sayavā māṣā $ godhūmā aṇavas tilāḥ &
priyaṃgusaptamā hy etā % aṣṭamās tu kulatthakāḥ // ViP_1,6.24 //
śyāmākās tv atha nīvārā $ jartilāḥ sagavedhukāḥ &
tathā veṇuyavāḥ proktās % tadvan markaṭakā mune // ViP_1,6.25 //
grāmyāraṇyāḥ smṛtā hy etā $ oṣadhyas tu caturdaśa &
yajñaniṣpattaye yajñas % tathāsāṃ hetur uttamaḥ // ViP_1,6.26 //
etāś ca saha yajñena $ prajānāṃ kāraṇaṃ param &
parāvaravidaḥ prājñās % tato yajñān vitanvate // ViP_1,6.27 //
ahany ahany anuṣṭhānaṃ $ yajñānāṃ munisattama &
upakārakaraṃ puṃsāṃ % kriyamāṇāghaśāntidam // ViP_1,6.28 //
yeṣāṃ tu kālasṛṣṭo 'sau $ pāpabindur mahāmate &
cetaḥsu vavṛdhe cakrus % te na yajñeṣu mānasam // ViP_1,6.29 //
vedavādāṃs tathā vedān $ yajñakarmādikaṃ ca yat &
tat sarvaṃ nindamānās te % yajñavyāsedhakāriṇaḥ // ViP_1,6.30 //
pravṛttimārgavyucchitti- $ kāriṇo vedanindakāḥ &
durātmāno durācārā % babhūvuḥ kuṭilāśayāḥ // ViP_1,6.31 //
saṃsiddhāyāṃ tu vārtāyāṃ $ prajāḥ sṛṣṭvā prajāpatiḥ &
maryādāṃ sthāpayām āsa % yathāsthānaṃ yathāguṇam // ViP_1,6.32 //
varṇānām āśramāṇāṃ ca $ dharmān dharmabhṛtāṃ vara &
lokāṃś ca sarvavarṇānāṃ % samyagdharmānupālinām // ViP_1,6.33 //
prājāpatyaṃ brāhmaṇānāṃ $ smṛtaṃ sthānaṃ kriyāvatām &
sthānam aindraṃ kṣatriyāṇāṃ % saṃgrāmeṣv anivartinām // ViP_1,6.34 //
vaiśyānāṃ mārutaṃ sthānaṃ $ svadharmaniratātmanām &
gāndharvaṃ śūdrajātīnāṃ % paricaryānuvartinām // ViP_1,6.35 //
aṣṭāśītisahasrāṇi $ munīnām ūrdhvaretasām &
smṛtaṃ teṣāṃ tu yat sthānaṃ % tad eva guruvāsinām // ViP_1,6.36 //
saptarṣīṇāṃ tu yat sthānaṃ $ smṛtaṃ tad vai vanaukasām &
prājāpatyaṃ gṛhasthānāṃ % brāhmaṃ saṃnyāsināṃ smṛtam // ViP_1,6.37 //
yoginām amṛtaṃ sthānaṃ $ yad viṣṇoḥ paramaṃ padam // ViP_1,6.38 //
ekāntinaḥ sadā brahma- $ dhyāyino yogino hi ye &
teṣāṃ tat paramaṃ sthānaṃ % yad vai paśyanti sūrayaḥ // ViP_1,6.39 //
gatvā gatvā nivartante $ candrasūryādayo grahāḥ &
adyāpi na nivartante % dvādaśākṣaracintakāḥ // ViP_1,6.40 //
tāmisram andhatāmisraṃ $ mahārauravarauravau &
asipatravanaṃ ghoraṃ % kālasūtram avīcimat // ViP_1,6.41 //
vinindakānāṃ vedasya $ yajñavyāsedhakāriṇām &
sthānam etat samākhyātaṃ % svadharmatyāginaś ca ye // ViP_1,6.42 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe ṣaṣṭho 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
tato 'bhidhyāyatas tasya $ jajñire mānasāḥ prajāḥ &
taccharīrasamutpannaiḥ % kāryais taiḥ karaṇaiḥ saha \
kṣetrajñāḥ samavartanta # gātrebhyas tasya dhīmataḥ // ViP_1,7.1 //
te sarve samavartanta $ ye mayā prāg udāhṛtāḥ &
devādyāḥ sthāvarāntāś ca % traiguṇyaviṣaye sthitāḥ // ViP_1,7.2 //
evaṃ bhūtāni sṛṣṭāni $ carāṇi sthāvarāṇi ca // ViP_1,7.3 //
yadāsya tāḥ prajāḥ sarvā $ na vyavardhanta dhīmataḥ &
tadānyān mānasān putrān % sadṛśān ātmano 'sṛjat // ViP_1,7.4 //
bhṛguṃ pulastyaṃ pulahaṃ $ kratum aṅgirasaṃ tathā &
marīciṃ dakṣam atriṃ ca % vasiṣṭhaṃ caiva mānasān // ViP_1,7.5 //
nava brahmāṇa ity ete $ purāṇe niścayaṃ gatāḥ // ViP_1,7.6 //

     B2,D3,4,T,G2,3,M0,ed. Veṅk. ins.:
     khyātiṃ bhūtiṃ ca saṃbhūtiṃ $ kṣamāṃ prītiṃ tathaiva ca // ViP_1,7.6*26:1 //
     sannatiṃ ca tathaivorjām $ anasūyāṃ tathaiva ca // ViP_1,7.6*26:2 //
     prasūtiṃ ca tataḥ sṛṣṭvā $ dadau teṣāṃ mahātmanām // ViP_1,7.6*26:3 //
     patnyo bhavadhvam ity uktvā $ teṣām eva tu dattavān // ViP_1,7.6*26:4 //

sanandanādayo ye ca $ pūrvaṃ sṛṣṭās tu vedhasā &
na te lokeṣv asajjanta % nirapekṣāḥ prajāsu te // ViP_1,7.7 //
sarve te 'bhyāgatajñānā $ vītarāgā vimatsarāḥ &
teṣv evaṃ nirapekṣeṣu % lokasṛṣṭau mahātmanaḥ \
brahmaṇo 'bhūn mahān krodhas # trailokyadahanakṣamaḥ // ViP_1,7.8 //
tasya krodhasamudbhūtaṃ $ jvālāmālāvidīpitam &
brahmaṇo 'bhūt tadā sarvaṃ % trailokyam akhilaṃ mune // ViP_1,7.9 //
bhrukuṭīkuṭilāt tasya $ lalāṭāt krodhadīpitāt &
samutpannas tadā rudro % madhyāhnārkasamaprabhaḥ \
ardhanārīnaravapuḥ # pracaṇḍo 'tiśarīravān // ViP_1,7.10 //
vibhajātmānam ity uktvā $ taṃ brahmāntardadhe tataḥ // ViP_1,7.11 //
tathokto 'sau dvidhā strītvaṃ $ puruṣatvaṃ tathākarot &
bibheda puruṣatvaṃ ca % daśadhā caikadhā ca saḥ // ViP_1,7.12 //
saumyāsaumyais tathā śānta- $ (a)śāntaiḥ strītvaṃ ca sa prabhuḥ &
bibheda bahudhā devaḥ % svarūpair asitaiḥ sitaiḥ // ViP_1,7.13 //
tato brahmātmasaṃbhūtaṃ $ pūrvaṃ svāyambhuvaṃ prabhuḥ &
ātmānam eva kṛtavān % prājāpatye manuṃ dvija // ViP_1,7.14 //
śatarūpāṃ ca tāṃ nārīṃ $ taponirdhūtakalmaṣām &
svāyambhuvo manur devaḥ % patnītve jagṛhe vibhuḥ // ViP_1,7.15 //
tasmāc ca puruṣād devī $ śatarūpā vyajāyata &
priyavratottānapādau % prasūtyākūtisaṃjñitam \
kanyādvayaṃ ca dharmajña # rūpaudāryaguṇānvitam // ViP_1,7.16 //
dadau prasūtiṃ dakṣāya $ ākūtiṃ rucaye purā &
prajāpatiḥ sa jagrāha % tayor jajñe sadakṣiṇaḥ \
putro yajño mahābhāga # dampatyor mithunaṃ tataḥ // ViP_1,7.17 //
yajñasya dakṣiṇāyāṃ tu $ putrā dvādaśa jajñire &
yāmā iti samākhyātā % devāḥ svāyambhuve manau // ViP_1,7.18 //
prasūtyāṃ ca tathā dakṣaś $ catasro viṃśatiṃ tathā &
sasarja kanyās tāsāṃ tu % samyaṅ nāmāni me śṛṇu // ViP_1,7.19 //
śraddhā lakṣmīr dhṛtis tuṣṭir $ puṣṭir medhā kriyā tathā &
buddhir lajjā vapuḥ śāntiḥ % siddhiḥ kīrtis trayodaśī // ViP_1,7.20 //
patnyarthaṃ pratijagrāha $ dharmo dākṣāyaṇīḥ prabhuḥ &
tābhyaḥ śiṣṭā yavīyasya % ekādaśa sulocanāḥ // ViP_1,7.21 //
khyātiḥ saty atha saṃbhūtiḥ $ smṛtiḥ prītiḥ kṣamā tathā &
sannatiś cānasūyā ca % ūrjā svāhā svadhā tathā // ViP_1,7.22 //
bhṛgur bhavo marīciś ca $ tathā caivāṅgirā muniḥ &
pulastyaḥ pulahaś caiva % kratuś carṣivaras tathā // ViP_1,7.23 //
atrir vasiṣṭho vahniś ca $ pitaraś ca yathākramam &
khyātyādyā jagṛhuḥ kanyā % munayo munisattama // ViP_1,7.24 //
śraddhā kāmaṃ calā darpaṃ $ niyamaṃ dhṛtir ātmajam &
saṃtoṣaṃ ca tathā tuṣṭir % lobhaṃ puṣṭir asūyata // ViP_1,7.25 //
medhā śrutaṃ kriyā daṇḍaṃ $ nayaṃ vinayam eva ca &
bodhaṃ buddhis tathā lajjā % vinayaṃ vapur ātmajam \
vyavasāyaṃ prajajñe vai # kṣemaṃ śāntir asūyata // ViP_1,7.26 //
sukhaṃ siddhir yaśaḥ kīrtir $ ity ete dharmasūnavaḥ &
kāmād ratiḥ sutaṃ harṣaṃ % dharmapautram asūyata // ViP_1,7.27 //
hiṃsā bhāryā tv adharmasya $ tayor jajñe tathānṛtam &
kanyā ca nikṛtis tābhyāṃ % bhayaṃ narakam eva ca // ViP_1,7.28 //
māyā ca vedanā caiva $ mithunaṃ tv idam etayoḥ &
tayor jajñe 'tha vai māyā % mṛtyuṃ bhūtāpahāriṇam // ViP_1,7.29 //
vedanā svasutaṃ cāpi $ duḥkhaṃ jajñe 'tha rauravāt &
mṛtyor vyādhijarāśoka- % tṛṣṇākrodhāś ca jajñire // ViP_1,7.30 //
duḥkhottarāḥ smṛtā hy ete $ sarve cādharmalakṣaṇāḥ &
naiṣāṃ bhāryāsti putro vā % te sarve hy ūrdhvaretasaḥ // ViP_1,7.31 //
raudrāṇy etāni rūpāṇi $ viṣṇor munivarātmaja &
nityapralayahetutvaṃ % jagato 'sya prayānti vai // ViP_1,7.32 //
dakṣo marīcir atriś ca $ bhṛgvādyāś ca prajeśvarāḥ &
jagaty atra mahābhāga % nityaṃ sargasya hetavaḥ // ViP_1,7.33 //
manavo manuputrāś ca $ bhūpā vīryadharāś ca ye &
sanmārgābhiratāḥ śūrās % te nityaṃ sthitikāriṇaḥ // ViP_1,7.34 //

§maitreya uvāca:
yeyaṃ nityasthitir brahman $ nityasargas tatheritaḥ &
nityābhāvaś ca teṣāṃ vai % svarūpaṃ mama kathyatām // ViP_1,7.35 //

§parāśara uvāca:
sargasthitivināśāṃś ca $ bhagavān madhusūdanaḥ &
tais tai rūpair acintyātmā % karoty avyāhatān vibhuḥ // ViP_1,7.36 //
naimittikaḥ prākṛtikas $ tathaivātyantiko dvija &
nityaś ca sarvabhūtānāṃ % pralayo 'yaṃ caturvidhaḥ // ViP_1,7.37 //
brāhmo naimittikas tatra $ yac chete jagataḥ patiḥ &
prayāti prākṛte caiva % brahmāṇḍaṃ prakṛtau layam // ViP_1,7.38 //
jñānād ātyantikaḥ prokto $ yoginaḥ paramātmani &
nityaḥ sadaiva jātānāṃ % yo vināśo divāniśam // ViP_1,7.39 //
prasūtiḥ prakṛter yā tu $ sā sṛṣṭiḥ prākṛtā smṛtā &
dainaṃdinī tathā proktā % yāntarapralayād anu // ViP_1,7.40 //
bhūtāny anudinaṃ yatra $ jāyante munisattama &
nityasargo hi sa proktaḥ % purāṇārthavicakṣaṇaiḥ // ViP_1,7.41 //
evaṃ sarvaśarīreṣu $ bhagavān bhūtabhāvanaḥ &
saṃsthitaḥ kurute viṣṇur % utpattisthitisaṃyamān // ViP_1,7.42 //
sṛṣṭisthitivināśānāṃ $ śaktayaḥ sarvadehiṣu &
vaiṣṇavyaḥ parivartante % maitreyāharniśaṃ sadā // ViP_1,7.43 //
guṇatrayamayaṃ hy etad $ brahmañ chaktitrayaṃ mahat &
yo 'tiyāti sa yāty eva % paraṃ nāvartate punaḥ // ViP_1,7.44 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe saptamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
kathitas tāmasaḥ sargo $ brahmaṇas te mahāmune &
rudrasargaṃ pravakṣyāmi % tan me nigadataḥ śṛṇu // ViP_1,8.1 //
kalpādāv ātmanas tulyaṃ $ sutaṃ pradhyāyatas tataḥ &
prādur āsīt prabhor aṅke % kumāro nīlalohitaḥ // ViP_1,8.2 //
rudan vai susvaraṃ so 'tha $ dravaṃś ca dvijasattama &
kiṃ rodiṣīti taṃ brahmā % rudantaṃ pratyuvāca ha // ViP_1,8.3 //
nāma dehīti taṃ so 'tha $ pratyuvāca prajāpatiḥ &
rudras tvaṃ deva nāmnāsi % mā rodīr dhairyam āvaha \
evam uktaḥ punaḥ so 'tha # saptakṛtvo ruroda vai // ViP_1,8.4 //
tato 'nyāni dadau tasmai $ sapta nāmāni sa prabhuḥ &
sthānāni caiṣām aṣṭānāṃ % patnīḥ putrāṃś ca vai vibhuḥ // ViP_1,8.5 //
bhavaṃ śarvam atheśānaṃ $ tathā paśupatiṃ dvija &
bhīmam ugraṃ mahādevam % uvāca sa pitāmahaḥ // ViP_1,8.6 //
cakre nāmāny athaitāni $ sthānāny eṣāṃ cakāra saḥ &
sūryo jalaṃ mahī vāyur % vahnir ākāśam eva ca \
dīkṣito brāhmaṇaḥ soma # ity etās tanavaḥ kramāt // ViP_1,8.7 //
suvarcalā tathaivoṣā $ vikeśī cāparā śivā &
svāhā diśas tathā dīkṣā % rohiṇī ca yathākramam // ViP_1,8.8 //
sūryādīnāṃ naraśreṣṭha $ rudrādyair nāmabhiḥ saha &
patnyaḥ smṛtā mahābhāga % tadapatyāni me śṛṇu // ViP_1,8.9 //
yeṣāṃ sūtiprasūtaiś ca $ idam āpūritaṃ jagat // ViP_1,8.10 //
śanaiścaras tathā śukro $ lohitāṅgo manojavaḥ &
skandaḥ svargo 'tha santāno % budhaś cānukramāt sutāḥ // ViP_1,8.11 //
evaṃprakāro rudro 'sau $ satīṃ bhāryām avindata &
dakṣakopāc ca tatyāja % sā satī svaṃ kalevaram // ViP_1,8.12 //

     D3,5,G3,M0,ed. Veṅk. ins.:
     upayeme duhitaraṃ $ dakṣasyaiva prajāpateḥ // ViP_1,8.12*27 //

himavadduhitā sābhūn $ menāyāṃ dvijasattama &
upayeme punaś comām % ananyāṃ bhagavān bhavaḥ // ViP_1,8.13 //
devau dhātṛvidhātārau $ bhṛgoḥ khyātir asūyata &
śriyaṃ ca devadevasya % patnī nārāyaṇasya yā // ViP_1,8.14 //

§maitreya uvāca:
kṣīrābdhau śrīḥ samutpannā $ śrūyate 'mṛtamanthane &
bhṛgoḥ khyātyāṃ samutpannety % etad āha kathaṃ bhavān // ViP_1,8.15 //

§parāśara uvāca:
nityaivaiṣā jaganmātā $ viṣṇoḥ śrīr anapāyinī &
yathā sarvagato viṣṇus % tathaiveyaṃ dvijottama // ViP_1,8.16 //
artho viṣṇur iyaṃ vāṇī $ nītir eṣā nayo hariḥ &
bodho viṣṇur iyaṃ buddhir % dharmo 'sau satkriyā tv iyam // ViP_1,8.17 //
sraṣṭā viṣṇur iyaṃ sṛṣṭiḥ $ śrīr bhūmir bhūdharo hariḥ &
saṃtoṣo bhagavāṃl lakṣmīs % tuṣṭir maitreya śāśvatī // ViP_1,8.18 //
icchā śrīr bhagavān kāmo $ yajño 'sau dakṣiṇā tu sā &
ājyāhutir asau devī % puroḍāśo janārdanaḥ // ViP_1,8.19 //
patnīśālā mune lakṣmīḥ $ prāgvaṃśo madhusūdanaḥ &
citir lakṣmīr harir yūpa % idhmā śrīr bhagavān kuśaḥ // ViP_1,8.20 //
sāmasvarūpī bhagavān $ udgītiḥ kamalālayā &
svāhā lakṣmīr jagannātho % vāsudevo hutāśanaḥ // ViP_1,8.21 //
śaṃkaro bhagavāñ chaurir $ gaurī lakṣmīr dvijottama &
maitreya keśavaḥ sūryas % tatprabhā kamalālayā // ViP_1,8.22 //
viṣṇuḥ pitṛgaṇaḥ padmā $ svadhā śāśvatapuṣṭidā &
dyauḥ śrīḥ sarvātmako viṣṇur % avakāśo 'tivistaraḥ // ViP_1,8.23 //
śaśāṅkaḥ śrīdharaḥ kāntiḥ $ śrīs tasyaivānapāyinī &
dhṛtir lakṣmīr jagacceṣṭā % vāyuḥ sarvatrago hariḥ // ViP_1,8.24 //
jaladhir dvija govindas $ tadvelā śrīr mahāmate &
lakṣmīsvarūpam indrāṇī % devendro madhusūdanaḥ // ViP_1,8.25 //
yamaś cakradharaḥ sākṣād $ dhūmorṇā kamalālayā &
ṛddhiḥ śrīḥ śrīdharo devaḥ % svayam eva dhaneśvaraḥ // ViP_1,8.26 //
gaurī lakṣmīr mahābhāgā $ keśavo varuṇaḥ svayam &
śrīr devasenā viprendra % devasenāpatir hariḥ // ViP_1,8.27 //
avaṣṭambho gadāpāṇiḥ $ śaktir lakṣmīr dvijottama &
kāṣṭhā lakṣmīr nimeṣo 'sau % muhūrto 'sau kalā tu sā // ViP_1,8.28 //
jyotsnā lakṣmīḥ pradīpo 'sau $ sarvaḥ sarveśvaro hariḥ &
latābhūtā jaganmātā % śrīr viṣṇur drumasaṃsthitiḥ // ViP_1,8.29 //
vibhāvarī śrīr divaso $ devaś cakragadādharaḥ &
varaprado varo viṣṇur % vadhūḥ padmavanālayā // ViP_1,8.30 //
nadasvarūpī bhagavāñ $ śrīr nadīrūpasaṃsthitā &
dhvajaś ca puṇḍarīkākṣaḥ % patākā kamalālayā // ViP_1,8.31 //
tṛṣṇā lakṣmīr jagatsvāmī $ lobho nārāyaṇaḥ paraḥ &
ratirāgau ca dharmajña % lakṣmīr govinda eva ca // ViP_1,8.32 //
kiṃ vātra bahunoktena $ saṃkṣepeṇedam ucyate // ViP_1,8.33 //
devatiryaṅmanuṣyeṣu $ puṃnāmni bhagavān hariḥ &
strīnāmni lakṣmīr maitreya % nānayor vidyate param // ViP_1,8.34 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe 'ṣṭamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
idaṃ ca śṛṇu maitreya $ yat pṛṣṭo 'ham iha tvayā &
śrīsaṃbaddhaṃ mayāpy etac % śrutam āsīn marīcitaḥ // ViP_1,9.1 //
durvāsāḥ śaṃkarasyāṃśaś $ cacāra pṛthivīm imām &
sa dadarśa srajaṃ divyām % ṛṣir vidyādharīkare // ViP_1,9.2 //
saṃtānakānām akhilaṃ $ yasyā gandhena vāsitam &
atisevyam abhūd brahman % tad vanaṃ vanacāriṇām // ViP_1,9.3 //
unmattavratadhṛg vipraḥ $ sa dṛṣṭvā śobhanāṃ srajam &
tāṃ yayāce varārohāṃ % vidyādharavadhūṃ tataḥ // ViP_1,9.4 //
yācitā tena tanvaṅgī $ mālāṃ vidyādharāṅganā &
dadau tasmai viśālākṣī % sādaraṃ praṇipatya tam // ViP_1,9.5 //
tām ādāyātmano mūrdhni $ srajam unmattarūpadhṛk &
kṛtvā sa vipro maitreya % paribabhrāma medinīm // ViP_1,9.6 //
sa dadarśa samāyāntam $ unmattairāvatasthitam &
trailokyādhipatiṃ devaṃ % saha devaiḥ śacīpatim // ViP_1,9.7 //
tām ātmanaḥ sa śirasaḥ $ srajam unmattaṣaṭpadām &
ādāyāmararājāya % cikṣeponmattavan muniḥ // ViP_1,9.8 //
gṛhītvāmararājena $ srag airāvatamūrdhani &
nyastā rarāja kailāsa- % śikhare jāhnavī yathā // ViP_1,9.9 //
madāndhakāritākṣo 'sau $ gandhākṛṣṭena vāraṇaḥ &
kareṇāghrāya cikṣepa % tāṃ srajaṃ dharaṇītale // ViP_1,9.10 //
tataś cukrodha bhagavān $ durvāsā munisattamaḥ &
maitreya devarājānaṃ % kruddhaś caitad uvāca ha // ViP_1,9.11 //

§durvāsā uvāca:
aiśvaryamadaduṣṭātmann $ atistabdho 'si vāsava &
śriyo dhāma srajaṃ yas tvaṃ % maddattāṃ nābhinandasi // ViP_1,9.12 //
prasāda iti noktaṃ te $ praṇipātapuraḥsaram &
harṣotphullakapolena % na cāpi śirasā dhṛtā // ViP_1,9.13 //
mayā dattām imāṃ mālāṃ $ yasmān na bahu manyase &
trailokyaśrīr ato mūḍha % vināśam upayāsyati // ViP_1,9.14 //
māṃ manyate 'nyaiḥ sadṛśaṃ $ nūnaṃ śakra bhavān dvijaiḥ &
ato 'vamānam asmāsu % māninā bhavatā kṛtam // ViP_1,9.15 //
maddattā bhavatā yasmāt $ kṣiptā mālā mahītale &
tasmāt praṇaṣṭalakṣmīkaṃ % trailokyaṃ te bhaviṣyati // ViP_1,9.16 //
yasya saṃjātakopasya $ bhayam eti carācaram &
taṃ tvaṃ mām atigarveṇa % devarājāvamanyase // ViP_1,9.17 //

§parāśara uvāca:
mahendro vāraṇaskandhād $ avatīrya tvarānvitaḥ &
prasādayām āsa muniṃ % durvāsasam akalmaṣam // ViP_1,9.18 //
prasādyamānaḥ sa tadā $ praṇipātapuraḥsaram &
pratyuvāca sahasrākṣaṃ % durvāsā munisattamaḥ // ViP_1,9.19 //

§durvāsā uvāca:
nāhaṃ kṛpāluhṛdayo $ na ca māṃ bhajate kṣamā &
anye te munayaḥ śakra % durvāsasam avehi mām // ViP_1,9.20 //
gautamādibhir anyais tvaṃ $ garvam āpādito mudhā &
akṣāntisārasarvasvaṃ % durvāsasam avehi mām // ViP_1,9.21 //
vasiṣṭhādyair dayāsāraiḥ $ stotraṃ kurvadbhir uccakaiḥ &
garvaṃ gato 'si yenaivaṃ % mām apy adyāvamanyase // ViP_1,9.22 //
jvalajjaṭākalāpasya $ bhṛkuṭīkuṭilaṃ mukham &
nirīkṣya kas tribhuvane % mama yo na gato bhayam // ViP_1,9.23 //
nāhaṃ kṣamiṣye bahunā $ kim uktena śatakrato &
viḍambanām imāṃ bhūyaḥ % karoṣy anunayātmikām // ViP_1,9.24 //

§parāśara uvāca:
ity uktvā prayayau vipro $ devarājo 'pi taṃ punaḥ &
āruhyairāvataṃ brahman % prayayāv amarāvatīm // ViP_1,9.25 //
tataḥprabhṛti niḥśrīkaṃ $ saśakraṃ bhuvanatrayam &
maitreyāsīd apadhvastaṃ % saṃkṣīṇauṣadhivīrudham // ViP_1,9.26 //
na yajñāḥ saṃpravartante $ na tapasyanti tāpasāḥ &
na ca dānādidharmeṣu % manaś cakre tadā janaḥ // ViP_1,9.27 //
niḥsattvāḥ sakalā lokā $ lobhādyupahatendriyāḥ &
svalpe 'pi hi babhūvus te % sābhilāṣā dvijottama // ViP_1,9.28 //
yataḥ sattvaṃ tato lakṣmīḥ $ sattvaṃ bhūtyanusāri ca &
niḥśrīkāṇāṃ kutaḥ sattvaṃ % vinā tena guṇāḥ kutaḥ // ViP_1,9.29 //
balaśauryādyabhāvaś ca $ puruṣāṇāṃ guṇair vinā &
laṅghanīyaḥ samastasya % balaśauryavivarjitaḥ \
bhavaty apadhvastamatir # laṅghitaḥ prathitaḥ pumān // ViP_1,9.30 //
evam atyantaniḥśrīke $ trailokye sattvavarjite &
devān prati balodyogaṃ % cakrur daiteyadānavāḥ // ViP_1,9.31 //
lobhābhibhūtā niḥśrīkā $ daityāḥ sattvavivarjitāḥ &
śriyā vihīnair niḥsattvair % devaiś cakrus tato raṇam // ViP_1,9.32 //
vijitās tridaśā daityair $ indrādyāḥ śaraṇaṃ yayuḥ &
pitāmahaṃ mahābhāgaṃ % hutāśanapurogamāḥ // ViP_1,9.33 //
yathāvat kathito devair $ brahmā prāha tataḥ surān &
parāvareśaṃ śaraṇaṃ % vrajadhvam asurārdanam // ViP_1,9.34 //
utpattisthitināśānām $ ahetuṃ hetum īśvaram &
prajāpatipatiṃ viṣṇum % anantam aparājitam // ViP_1,9.35 //
pradhānapuṃsor ajayoḥ $ kāraṇaṃ kāryabhūtayoḥ &
praṇatārtiharaṃ viṣṇuṃ % sa vaḥ śreyo vidhāsyati // ViP_1,9.36 //

§parāśara uvāca:
evam uktvā surān sarvān $ brahmā lokapitāmahaḥ &
kṣīrodasyottaraṃ tīraṃ % tair eva sahito yayau // ViP_1,9.37 //
sa gatvā tridaśaiḥ sarvaiḥ $ samavetaḥ pitāmahaḥ &
tuṣṭāva vāgbhir iṣṭābhiḥ % parāvarapatiṃ harim // ViP_1,9.38 //

§brahmovāca:
namāmi sarvaṃ sarveśam $ anantam ajam avyayam &
lokadhāmadharādhāram % aprakāśam abhedinam // ViP_1,9.39 //
nārāyaṇam aṇīyāṃsam $ aśeṣāṇām aṇīyasām &
samastānāṃ gariṣṭhaṃ ca % bhūrādīnāṃ garīyasām // ViP_1,9.40 //
yatra sarvaṃ yataḥ sarvam $ utpannaṃ matpuraḥsaram &
sarvabhūtaś ca yo devaḥ % parāṇām api yaḥ paraḥ // ViP_1,9.41 //
paraḥ parasmāt puruṣāt $ paramātmasvarūpadhṛk &
yogibhiś cintyate yo 'sau % muktihetor mumukṣubhiḥ // ViP_1,9.42 //
sattvādayo na santīśe $ yatra ca prākṛtā guṇāḥ &
sa śuddhaḥ sarvaśuddhebhyaḥ % pumān ādyaḥ prasīdatu // ViP_1,9.43 //
kalākāṣṭhānimeṣādi $ kālasūtrasya gocare &
yasya śaktir na śuddhasya % prasīdatu sa no hariḥ // ViP_1,9.44 //
procyate parameśo hi $ yaḥ śuddho 'py upacārataḥ &
prasīdatu sa no viṣṇur % ātmā yaḥ sarvadehinām // ViP_1,9.45 //
yaḥ kāraṇaṃ ca kāryaṃ ca $ kāraṇasyāpi kāraṇam &
kāryasyāpi ca yaḥ kāryaṃ % prasīdatu sa no hariḥ // ViP_1,9.46 //
kāryakāryasya yat kāryaṃ $ tatkāryasyāpi yaḥ svayam &
tatkāryakāryabhūto yas % tataś ca praṇato 'smi tam // ViP_1,9.47 //
kāraṇaṃ kāraṇasyāpi $ tasya kāraṇakāraṇam &
tatkāraṇānāṃ hetuṃ taṃ % praṇato 'smi sureśvaram // ViP_1,9.48 //
bhoktāraṃ bhojyabhūtaṃ ca $ sraṣṭāraṃ sṛjyam eva ca &
kāryakartṛsvarūpaṃ taṃ % praṇato 'smi paraṃ padam // ViP_1,9.49 //
viśuddhabodhavan nityam $ ajam akṣayam avyayam &
avyaktam avikāraṃ yat % tad viṣṇoḥ paramaṃ padam // ViP_1,9.50 //
na sthūlaṃ na ca sūkṣmaṃ yan $ na viśeṣaṇagocaram &
tat padaṃ paramaṃ viṣṇoḥ % praṇamāmi sadāmalam // ViP_1,9.51 //
yasyāyutāyutāṃśāṃśe $ viśvaśaktir iyaṃ sthitā &
parabrahmasvarūpasya % praṇamāmi tam avyayam // ViP_1,9.52 //
yan na devā na munayo $ na cāhaṃ na ca śaṃkaraḥ &
jānanti parameśasya % tad viṣṇoḥ paramaṃ padam // ViP_1,9.53 //
yad yoginaḥ sadodyuktāḥ $ puṇyapāpakṣaye 'kṣayam &
paśyanti praṇave cintyaṃ % tad viṣṇoḥ paramaṃ padam // ViP_1,9.54 //
śaktayo yasya devasya $ brahmaviṣṇuśivātmikāḥ &
bhavanty abhūtapūrvasya % tad viṣṇoḥ paramaṃ padam // ViP_1,9.55 //
sarveśa sarvabhūtātman $ sarva sarvāśrayācyuta &
prasīda viṣṇo bhaktānāṃ % vraja no dṛṣṭigocaram // ViP_1,9.56 //

§parāśara uvāca:
ity udīritam ākarṇya $ brahmaṇas tridaśās tataḥ &
praṇamyocuḥ prasīdeti % vraja no dṛṣṭigocaram // ViP_1,9.57 //
yan nāyaṃ bhagavān brahmā $ jānāti paramaṃ padam &
taṃ natāḥ smo jagaddhāma % tava sarvagatācyuta // ViP_1,9.58 //
ity ante vacasas teṣāṃ $ devānāṃ brahmaṇas tathā &
ūcur devarṣayaḥ sarve % bṛhaspatipurogamāḥ // ViP_1,9.59 //
ādyo yajñaḥ pumān īḍyo $ yaḥ pūrveṣāṃ ca pūrvajaḥ &
taṃ natāḥ smo jagatsraṣṭuḥ % sraṣṭāram aviśeṣaṇam // ViP_1,9.60 //
bhagavan bhūtabhavyeśa $ yajñamūrtidharāvyaya &
prasīda praṇatānāṃ tvaṃ % sarveṣāṃ dehi darśanam // ViP_1,9.61 //
eṣa brahmā tathaivāyaṃ $ saha rudrais trilocanaḥ &
sarvādityaiḥ samaṃ pūṣā % pāvako 'yaṃ sahāgnibhiḥ // ViP_1,9.62 //
aśvinau vasavaś ceme $ sarve caite marudgaṇāḥ &
sādhyā viśve tathā devā % devendraś cāyam īśvaraḥ // ViP_1,9.63 //
praṇāmapravaṇā nātha $ daityasainyaparājitāḥ &
śaraṇaṃ tvām anuprāptāḥ % samastā devatāgaṇāḥ // ViP_1,9.64 //

§parāśara uvāca:
evaṃ saṃstūyamānas tu $ bhagavāñ chaṅkhacakradhṛk &
jagāma darśanaṃ teṣāṃ % maitreya parameśvaraḥ // ViP_1,9.65 //
taṃ dṛṣṭvā te tadā devāḥ $ śaṅkhacakragadādharam &
apūrvarūpasaṃsthānaṃ % tejasāṃ rāśim ūrjitam // ViP_1,9.66 //
praṇamya praṇatāḥ pūrvaṃ $ saṃkṣobhastimitekṣaṇāḥ &
tuṣṭuvuḥ puṇḍarīkākṣaṃ % pitāmahapurogamāḥ // ViP_1,9.67 //

§devā ūcuḥ:
namo namas te viśveśa $ tvaṃ brahmā tvaṃ pinākadhṛk &
indras tvam agniḥ pavano % varuṇaḥ savitā yamaḥ \
vasavo marutaḥ sādhyā # viśvedevagaṇā bhavān // ViP_1,9.68 //
yo 'yaṃ tavāgato deva $ samīpaṃ devatāgaṇaḥ &
sa tvam eva jagatsraṣṭā % yataḥ sarvagato bhavān // ViP_1,9.69 //
tvaṃ yajñas tvaṃ vaṣaṭkāras $ tvam oṅkāraḥ prajāpatiḥ &
vettā vedyaṃ ca sarvātmaṃs % tvanmayaṃ cākhilaṃ jagat // ViP_1,9.70 //
tvām ārtāḥ śaraṇaṃ viṣṇo $ prayātā daityanirjitāḥ &
vayaṃ prasīda sarvātmaṃs % tejasāpyāyayasva naḥ // ViP_1,9.71 //
tāvad ārtis tathā vāñchā $ tāvan mohas tathāsukham &
yāvan nāyāti śaraṇaṃ % tvām aśeṣāghanāśanam // ViP_1,9.72 //
tvaṃ prasādaṃ prasannātman $ prapannānāṃ kuruṣva naḥ &
tejasāṃ nātha sarveṣāṃ % svaśaktyāpyāyanaṃ kuru // ViP_1,9.73 //

§parāśara uvāca:
evaṃ saṃstūyamānas tu $ praṇatair amarair hariḥ &
prasannadṛṣṭir bhagavān % idam āha sa viśvakṛt // ViP_1,9.74 //

§bhagavān uvāca:
tejaso bhavatāṃ devāḥ $ kariṣyāmy upabṛṃhaṇam &
vadāmy ahaṃ yat kriyatāṃ % bhavadbhis tad idaṃ surāḥ // ViP_1,9.75 //
ānīya sahitā daityaiḥ $ kṣīrābdhau sakalauṣadhīḥ &
manthānaṃ mandaraṃ kṛtvā % netraṃ kṛtvā tu vāsukim \
mathyatām amṛtaṃ devāḥ # sahāye mayy avasthite // ViP_1,9.76 //
sāmapūrvaṃ ca daiteyās $ tatra sāhāyyakarmaṇi &
sāmānyaphalabhoktāro % yūyaṃ vācyā bhaviṣyatha // ViP_1,9.77 //
mathyamāne ca tatrābdhau $ yat samutpadyate 'mṛtam &
tatpānād balino yūyam % amarāś ca bhaviṣyatha // ViP_1,9.78 //
tathā cāhaṃ kariṣyāmi $ te yathā tridaśadviṣaḥ &
na prāpsyanty amṛtaṃ devāḥ % kevalaṃ kleśabhāginaḥ // ViP_1,9.79 //

§parāśara uvāca:
ity uktā devadevena $ sarva eva tataḥ surāḥ &
saṃdhānam asuraiḥ kṛtvā % yatnavanto 'mṛte 'bhavan // ViP_1,9.80 //
nānauṣadhīḥ samānīya $ devadaiteyadānavāḥ &
kṣiptvā kṣīrābdhipayasi % śaradabhrāmalatviṣi // ViP_1,9.81 //
manthānaṃ mandaraṃ kṛtvā $ netraṃ kṛtvā ca vāsukim &
tato mathitum ārabdhā % maitreya tarasāmṛtam // ViP_1,9.82 //
vibudhāḥ sahitāḥ sarve $ yataḥ pucchaṃ tataḥ kṛtāḥ &
kṛṣṇena vāsuker daityāḥ % pūrvakāye niveśitāḥ // ViP_1,9.83 //
te tasya phaṇaniḥśvāsa- $ vahnināpahatatviṣaḥ &
nistejaso 'surāḥ sarve % babhūvur amitadyute // ViP_1,9.84 //
tenaiva mukhaniḥśvāsa- $ vāyunāstabalāhakaiḥ &
pucchapradeśe varṣadbhis % tadā cāpyāyitāḥ surāḥ // ViP_1,9.85 //
kṣīrodamadhye bhagavān $ kūrmarūpī svayaṃ hariḥ &
mandarādrer adhiṣṭhānaṃ % bhramato 'bhūn mahāmune // ViP_1,9.86 //
rūpeṇānyena devānāṃ $ madhye cakragadādharaḥ &
cakarṣa nāgarājānaṃ % daityamadhye 'pareṇa ca // ViP_1,9.87 //
upary ākrāntavāñ chailaṃ $ bṛhadrūpeṇa keśavaḥ &
tathāpareṇa maitreya % yan na dṛṣṭaṃ surāsuraiḥ // ViP_1,9.88 //
tejasā nāgarājānaṃ $ tathāpyāyitavān hariḥ &
anyena tejasā devān % upabṛṃhitavān vibhuḥ // ViP_1,9.89 //
mathyamāne tatas tasmin $ kṣīrābdhau devadānavaiḥ &
havirdhāmābhavat pūrvaṃ % surabhiḥ surapūjitā // ViP_1,9.90 //
jagmur mudaṃ tato devā $ dānavāś ca mahāmune &
vyākṣiptacetasaś caiva % babhūvuḥ stimitekṣaṇāḥ // ViP_1,9.91 //
kim etad iti siddhānāṃ $ divi cintayatāṃ tataḥ &
babhūva vāruṇī devī % madāghūrṇitalocanā // ViP_1,9.92 //
kṛtāvartāt tatas tasmāt $ kṣīrodād vāsayañ jagat &
gandhena pārijāto 'bhūd % devastrīnandanas taruḥ // ViP_1,9.93 //
rūpaudāryaguṇopetas $ tataś cāpsarasāṃ gaṇaḥ &
kṣīrodadheḥ samutpanno % maitreya paramādbhutaḥ // ViP_1,9.94 //
tataḥ śītāṃśur abhavaj $ jagṛhe taṃ maheśvaraḥ &
jagṛhuś ca viṣaṃ nāgāḥ % kṣīrodābdhisamutthitam // ViP_1,9.95 //
tato dhanvantarir devaḥ $ śvetāmbaradharaḥ svayam &
bibhratkamaṇḍaluṃ pūrṇam % amṛtasya samutthitaḥ // ViP_1,9.96 //
tataḥ svasthamanaskās te $ sarve daiteyadānavāḥ &
babhūvur muditāḥ sadyo % maitreya munibhiḥ saha // ViP_1,9.97 //
tataḥ sphuratkāntimatī $ vikāsikamale sthitā &
śrīr devī payasas tasmād % utthitā dhṛtapaṅkajā // ViP_1,9.98 //
tāṃ tuṣṭuvur mudā yuktāḥ $ śrīsūktena maharṣayaḥ // ViP_1,9.99 //
viśvāvasumukhās tasyā $ gandharvāḥ purato jaguḥ &
ghṛtācīpramukhā brahman % nanṛtuś cāpsarogaṇāḥ // ViP_1,9.100 //
gaṅgādyāḥ saritas toyaiḥ $ snānārtham upatasthire &
diggajā hemapātrastham % ādāya vimalaṃ jalam \
snāpayāṃ cakrire devīṃ # sarvalokamaheśvarīm // ViP_1,9.101 //
kṣīrodo rūpadhṛk tasyai $ mālām amlānapaṅkajām &
dadau vibhūṣaṇāny aṅge % viśvakarmā cakāra ha // ViP_1,9.102 //
divyamālyāmbaradharā $ snātā bhūṣaṇabhūṣitā &
paśyatāṃ sarvadevānāṃ % yayau vakṣaḥsthalaṃ hareḥ // ViP_1,9.103 //
tato 'valokitā devā $ harivakṣaḥsthalasthayā &
lakṣmyā maitreya sahasā % parāṃ nirvṛtim āgatāḥ // ViP_1,9.104 //
udvegaṃ paramaṃ jagmur $ daityā viṣṇuparāṅmukhāḥ &
tyaktā lakṣmyā mahābhāga % vipracittipurogamāḥ // ViP_1,9.105 //
tatas te jagṛhur daityā $ dhanvantarikare sthitam &
kamaṇḍaluṃ mahāvīryā % yatrāste tad dvijāmṛtam // ViP_1,9.106 //
māyayā mohayitvā tān $ viṣṇuḥ strīrūpam āsthitaḥ &
dānavebhyas tad ādāya % devebhyaḥ pradadau vibhuḥ // ViP_1,9.107 //
tataḥ papuḥ suragaṇāḥ $ śakrādyās tat tadāmṛtam &
udyatāyudhanistriṃśā % daityās tāṃś ca samabhyayuḥ // ViP_1,9.108 //
pīte 'mṛte ca balibhir $ devair daityacamūs tadā &
vadhyamānā diśo bheje % pātālaṃ ca viveśa vai // ViP_1,9.109 //
tato devā mudā yuktāḥ $ śaṅkhacakragadādharam &
praṇipatya yathāpūrvam % aśāsaṃs tat triviṣṭapam // ViP_1,9.110 //

     D6 ins.:
     devadeve gate tasmin $ vāsudeveśvaraṃ harim // ViP_1,9.110*28:1 //
     tuṣṭuvuḥ puṇḍarīkākṣam $ antardhānagataṃ harim // ViP_1,9.110*28:2 //

tataḥ prasannabhāḥ sūryaḥ $ prayayau svena vartmanā &
jyotīṃṣi ca yathāmārgaṃ % prayayur munisattama // ViP_1,9.111 //
jajvāla bhagavāṃś coccaiś $ cārudīptir vibhāvasuḥ &
dharme ca sarvabhūtānāṃ % tadā matir ajāyata // ViP_1,9.112 //
śriyā juṣṭaṃ ca trailokyaṃ $ babhūva dvijasattama &
śakraś ca tridaśaśreṣṭhaḥ % punaḥ śrīmān ajāyata // ViP_1,9.113 //
siṃhāsanagataḥ śakraḥ $ saṃprāpya tridivaṃ punaḥ &
devarājye sthito devīṃ % tuṣṭāvābjakarāṃ tataḥ // ViP_1,9.114 //

     D7 ins.:
     durvāsaśāpapātena $ punar mā bhūd iyaṃ hare // ViP_1,9.114*29:1 //
     tathyeti cābhiprāyeṇas $ tuṣṭāva śriyamānataḥ // ViP_1,9.114*29:2 //

§indra uvāca:
namasye sarvalokānāṃ $ jananīm abjasaṃbhavām &
śriyam unnidrapadmākṣīṃ % viṣṇuvakṣaḥsthalasthitām // ViP_1,9.115 //

     B2,D3,5,T1,2,G3,M0,ed. Veṅk. ins.:
     padmālayāṃ padmakarāṃ $ padmapatranibhekṣaṇām // ViP_1,9.115*30:1 //
     vande padmamukhāṃ devīṃ $ padmanābhapriyām aham // ViP_1,9.115*30:2 //

tvaṃ siddhis tvaṃ svadhā svāhā $ sudhā tvaṃ lokapāvanī &
saṃdhyā rātriḥ prabhā bhūtir % medhā śraddhā sarasvatī // ViP_1,9.116 //
yajñavidyā mahāvidyā $ guhyavidyā ca śobhane &
ātmavidyā ca devi tvaṃ % vimuktiphaladāyinī // ViP_1,9.117 //
ānvīkṣikī trayī vārtā $ daṇḍanītis tvam eva ca &
saumyāsaumyair jagad rūpais % tvayaitad devi pūritam // ViP_1,9.118 //
kā tv anyā tvām ṛte devi $ sarvayajñamayaṃ vapuḥ &
adhyāste devadevasya % yogicintyaṃ gadābhṛtaḥ // ViP_1,9.119 //
tvayā devi parityaktaṃ $ sakalaṃ bhuvanatrayam &
vinaṣṭaprāyam abhavat % tvayedānīṃ samedhitam // ViP_1,9.120 //
dārāḥ putrās tathāgāraṃ $ suhṛddhānyadhanādikam &
bhavaty etan mahābhāge % nityaṃ tvadvīkṣaṇān nṛṇām // ViP_1,9.121 //
śarīrārogyam aiśvaryam $ aripakṣakṣayaḥ sukham &
devi tvaddṛṣṭidṛṣṭānāṃ % puruṣāṇāṃ na durlabham // ViP_1,9.122 //
tvaṃ mātā sarvabhūtānāṃ $ devadevo hariḥ pitā &
tvayaitad viṣṇunā cāmba % jagad vyāptaṃ carācaram // ViP_1,9.123 //
mā naḥ kośaṃ tathā goṣṭhaṃ $ mā gṛhaṃ mā paricchadam &
mā śarīraṃ kalatraṃ ca % tyajethāḥ sarvapāvani // ViP_1,9.124 //
mā putrān mā suhṛdvargān $ mā paśūn mā vibhūṣaṇam &
tyajethā mama devasya % viṣṇor vakṣaḥsthalālaye // ViP_1,9.125 //
sattvena satyaśaucābhyāṃ $ tathā śīlādibhir guṇaiḥ &
tyajyante te narāḥ sadyaḥ % saṃtyaktā ye tvayāmale // ViP_1,9.126 //
tvayāvalokitāḥ sadyaḥ $ śīlādyair akhilair guṇaiḥ &
kulaiśvaryaiś ca yujyante % puruṣā nirguṇā api // ViP_1,9.127 //
sa ślāghyaḥ sa guṇī dhanyaḥ $ sa kulīnaḥ sa buddhimān &
sa śūraḥ sa ca vikrānto % yas tvayā devi vīkṣitaḥ // ViP_1,9.128 //
sadyo vaiguṇyam āyānti $ śīlādyāḥ sakalā guṇāḥ &
parāṅmukhī jagaddhātrī % yasya tvaṃ viṣṇuvallabhe // ViP_1,9.129 //
na te varṇayituṃ śaktā $ guṇāñ jihvāpi vedhasaḥ &
prasīda devi padmākṣi % māsmāṃs tyākṣīḥ kadācana // ViP_1,9.130 //

§parāśara uvāca:
evaṃ śrīḥ saṃstutā samyak $ prāha hṛṣṭā śatakratum &
śṛṇvatāṃ sarvadevānāṃ % sarvabhūtasthitā dvija // ViP_1,9.131 //

§śrīr uvāca:
parituṣṭāsmi deveśa $ stotreṇānena te hare &
varaṃ vṛṇīṣva yas tv iṣṭo % varadāhaṃ tavāgatā // ViP_1,9.132 //

§indra uvāca:
varadā yadi me devi $ varārho yadi cāpy aham &
trailokyaṃ na tvayā tyājyam % eṣa me 'stu varaḥ paraḥ // ViP_1,9.133 //
stotreṇa yas tathaitena $ tvāṃ stoṣyaty abdhisaṃbhave &
sa tvayā na parityājyo % dvitīyo 'stu varo mama // ViP_1,9.134 //

§śrīr uvāca:
trailokyaṃ tridaśaśreṣṭha $ na saṃtyakṣyāmi vāsava &
datto varo mayāyaṃ te % stotrārādhanatuṣṭayā // ViP_1,9.135 //
yaś ca sāyaṃ tathā prātaḥ $ stotreṇānena mānavaḥ &
māṃ stoṣyati na tasyāhaṃ % bhaviṣyāmi parāṅmukhī // ViP_1,9.136 //

§parāśara uvāca:
evaṃ dadau varau devī $ devarājāya vai purā &
maitreya śrīr mahābhāgā % stotrārādhanatoṣitā // ViP_1,9.137 //
bhṛgoḥ khyātyāṃ samutpannā $ śrīḥ pūrvam udadheḥ punaḥ &
devadānavayatnena % prasūtāmṛtamanthane // ViP_1,9.138 //
evaṃ yadā jagatsvāmī $ devadevo janārdanaḥ &
avatāraṃ karoty eṣā % tadā śrīs tatsahāyinī // ViP_1,9.139 //
punaś ca padmā saṃbhūtā $ ādityo 'bhūd yadā hariḥ &
yadā tu bhārgavo rāmas % tadābhūd dharaṇī tv iyam // ViP_1,9.140 //
rāghavatve 'bhavat sītā $ rukmiṇī kṛṣṇajanmani &
anyeṣu cāvatāreṣu % viṣṇor eṣā sahāyinī // ViP_1,9.141 //
devatve devadeheyaṃ $ manuṣyatve ca mānuṣī &
viṣṇor dehānurūpāṃ vai % karoty eṣātmanas tanum // ViP_1,9.142 //
yaś caitac chṛṇuyāj janma $ lakṣmyā yaś ca paṭhen naraḥ &
śriyo na vicyutis tasya % gṛhe yāvat kulatrayam // ViP_1,9.143 //
paṭhyate yeṣu caiveyaṃ $ gṛheṣu śrīstutir mune &
alakṣmīḥ kalahādhārā % na teṣv āste kadācana // ViP_1,9.144 //
etat te kathitaṃ brahman $ yan māṃ tvaṃ paripṛcchasi &
kṣīrābdhau śrīr yathā jātā % pūrvaṃ bhṛgusutā satī // ViP_1,9.145 //
iti sakalavibhūtyavāptihetuḥ $ stutir iyam indramukhodgatā hi lakṣmyāḥ &
anudinam iha paṭhyate nṛbhir yair % vasati na teṣu kadācid apy alakṣmīḥ // ViP_1,9.146 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe navamo 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
kathitaṃ me tvayā sarvaṃ $ yat pṛṣṭo 'si mahāmune &
bhṛgusargāt prabhṛty eṣa % sargo me kathyatāṃ punaḥ // ViP_1,10.1 //

§parāśara uvāca:
bhṛgoḥ khyātyāṃ samutpannā $ lakṣmīr viṣṇuparigrahaḥ &
tathā dhātṛvidhātārau % khyātyāṃ jātau sutau bhṛgoḥ // ViP_1,10.2 //
āyatir niyatiś caiva $ meroḥ kanye mahātmanaḥ &
dhātṛvidhātros te bhārye % tayor jātau sutāv ubhau // ViP_1,10.3 //
prāṇaś caiva mṛkaṇḍuś ca $ mārkaṇḍeyo mṛkaṇḍutaḥ &
tato vedaśirā jajñe % prāṇasyāpi sutaṃ śṛṇu // ViP_1,10.4 //
prāṇasya dyutimān putro $ rājavāṃś ca tato 'bhavat &
tato vaṃśo mahābhāga % vistāraṃ bhārgavo gataḥ // ViP_1,10.5 //
patnī marīceḥ saṃbhūtiḥ $ paurṇamāsam asūyata &
virajāḥ parvataś caiva % tasya putrau mahātmanaḥ // ViP_1,10.6 //
vaṃśasaṃkīrtane putrān $ vadiṣye 'haṃ tato dvija &
smṛtiś cāṅgirasaḥ patnī % prasūtā kanyakās tathā \
sinīvālī kuhūś caiva # rākā cānumatī tathā // ViP_1,10.7 //
anasūyā tathaivātrer $ jajñe putrān akalmaṣān &
somaṃ durvāsasaṃ caiva % dattātreyaṃ ca yoginam // ViP_1,10.8 //
prītyāṃ pulastyabhāryāyāṃ $ dattolis tatsuto 'bhavat &
pūrvajanmani so 'gastyaḥ % smṛtaḥ svāyaṃbhuve 'ntare // ViP_1,10.9 //
kardamaś cārvarīvāṃś ca $ sahiṣṇuś ca sutatrayam &
kṣamā tu suṣuve bhāryā % pulahasya prajāpateḥ // ViP_1,10.10 //
kratoś ca sannatir bhāryā $ vālakhilyān asūyata &
ṣaṣṭis tāni sahasrāṇi % ṛṣīṇām ūrdhvaretasām \
aṅguṣṭhaparvamātrāṇāṃ # jvaladbhāskaratejasām // ViP_1,10.11 //
ūrjāyāṃ ca vasiṣṭhasya $ saptājāyanta vai sutāḥ // ViP_1,10.12 //
rajo gotrordhvabāhuś ca $ savanaś cānaghas tathā &
sutapāḥ śukra ity ete % sarve saptarṣayo 'malāḥ // ViP_1,10.13 //
yo 'sāv agnir abhimānī $ brahmaṇas tanayo 'grajaḥ &
tasmāt svāhā sutāṃl lebhe % trīn udāraujaso dvija // ViP_1,10.14 //
pāvakaṃ pavamānaṃ ca $ śuciṃ cāpi jalāśinam // ViP_1,10.15 //
teṣāṃ tu saṃtatāv anye $ catvāriṃśac ca pañca ca &
kathyante vahnayaś caite % pitā putratrayaṃ ca yat // ViP_1,10.16 //
evam ekonapañcāśad $ vahnayaḥ parikīrtitāḥ // ViP_1,10.17 //
pitaro brahmaṇā sṛṣṭā $ vyākhyātā ye mayā tava &
agniṣvāttā barhiṣado % 'nagnayaḥ sāgnayaś ca ye // ViP_1,10.18 //
tebhyaḥ svadhā sute jajñe $ menāṃ vai dhāriṇīṃ tathā &
te ubhe brahmavādinyau % yoginyau cāpy ubhe dvija // ViP_1,10.19 //
uttamajñānasaṃpanne $ sarvaiḥ samuditair guṇaiḥ // ViP_1,10.20 //
ity eṣā dakṣakanyānāṃ $ kathitāpatyasaṃtatiḥ &
śraddhāvān saṃsmarann etām % anapatyo na jāyate // ViP_1,10.21 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe daśamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
priyavratottānapādau $ manoḥ svāyambhuvasya tu &
dvau putrau sumahāvīryau % dharmajñau kathitau tava // ViP_1,11.1 //
tayor uttānapādasya $ surucyām uttamaḥ sutaḥ &
abhīṣṭāyām abhūd brahman % pitur atyantavallabhaḥ // ViP_1,11.2 //
sunītir nāma yā rājñas $ tasyābhūn mahiṣī dvija &
sa nātiprītimāṃs tasyāṃ % tasyāś cābhūd dhruvaḥ sutaḥ // ViP_1,11.3 //
rājāsanasthitasyāṅkaṃ $ pitur bhrātaram āśritam &
dṛṣṭvottamaṃ dhruvaś cakre % tam āroḍhuṃ manoratham // ViP_1,11.4 //
pratyakṣaṃ bhūpatis tasyāḥ $ surucyā nābhyanandata &
praṇayenāgataṃ putram % utsaṅgārohaṇotsukam // ViP_1,11.5 //
sapatnī tanayaṃ dṛṣṭvā $ tam aṅkārohaṇotsukam &
svaputraṃ ca tathārūḍhaṃ % surucir vākyam abravīt // ViP_1,11.6 //
kriyate kiṃ vṛthā vatsa $ mahān eṣa manorathaḥ &
anyastrīgarbhajātena % asaṃbhūya mamodare \
uttamottamam aprāpyam # aviveko 'bhivāñchasi // ViP_1,11.7 //
satyaṃ sutas tvam apy asya $ kintu na tvaṃ mayā dhṛtaḥ // ViP_1,11.8 //
etad rājāsanaṃ sarva- $ bhūbhṛtsaṃśrayaketanam &
yogyaṃ mamaiva putrasya % kim ātmā kliśyate tvayā // ViP_1,11.9 //
uccair manorathas te 'yaṃ $ matputrasyeva kiṃ vṛthā &
sunītyām ātmano janma % kiṃ tvayā nāvagamyate // ViP_1,11.10 //

§parāśara uvāca:
utsṛjya pitaraṃ bālas $ tac chrutvā mātṛbhāṣitam &
jagāma kupito mātur % nijāyā dvija mandiram // ViP_1,11.11 //
taṃ dṛṣṭvā kupitaṃ putram $ īṣatprasphuritādharam &
sunītir aṅkam āropya % maitreyaitad abhāṣata // ViP_1,11.12 //

§sunītir uvāca:
vatsa kaḥ kopahetus te $ kaś ca tvāṃ nābhinandati &
ko 'vajānāti pitaraṃ % tava yas te 'parādhyati // ViP_1,11.13 //

§parāśara uvāca:
ity uktaḥ sakalaṃ mātre $ kathayām āsa tad yathā &
suruciḥ prāha bhūpāla- % pratyakṣam atigarvitā // ViP_1,11.14 //
niḥśvasya seti kathite $ tasmin putreṇa durmanāḥ &
śvāsakṣāmekṣaṇā dīnā % sunītir vākyam abravīt // ViP_1,11.15 //

§sunītir uvāca:
suruciḥ satyam āhedaṃ $ svalpabhāgyo 'si putraka &
na hi puṇyavatāṃ vatsa % sapatnair evam ucyate // ViP_1,11.16 //
nodvegas tāta kartavyaḥ $ kṛtaṃ yad bhavatā purā &
tat ko 'pahartuṃ śaknoti % dātuṃ kaś cākṛtaṃ tvayā // ViP_1,11.17 //

     M0,ed. Veṅk. ins.:
     tat tvayā nātra kartavyaṃ $ duḥkhaṃ tadvākyasaṃbhavam // ViP_1,11.17*31 //

rājāsanaṃ tathā chatraṃ $ varāśvā varavāraṇāḥ &
yasya puṇyāni tasyaiva % matvaitac chāmya putraka // ViP_1,11.18 //
anyajanmakṛtaiḥ puṇyaiḥ $ surucyāṃ surucir nṛpaḥ &
bhāryeti procyate cānyā % madvidhā puṇyavarjitā // ViP_1,11.19 //
puṇyopacayasaṃpannas $ tasyāḥ putras tathottamaḥ &
mama putras tathā jātaḥ % svalpapuṇyo dhruvo bhavān // ViP_1,11.20 //
tathāpi duḥkhaṃ na bhavān $ kartum arhati putraka &
yasya yāvat sa tenaiva % svena tuṣyati buddhimān // ViP_1,11.21 //
yadi ced duḥkham atyarthaṃ $ surucyā vacanāt tava &
tat puṇyopacaye yatnaṃ % kuru sarvaphalaprade // ViP_1,11.22 //
suśīlo bhava dharmātmā $ maitraḥ prāṇihite rataḥ &
nimnaṃ yathāpaḥ pravaṇāḥ % pātram āyānti saṃpadaḥ // ViP_1,11.23 //

§dhruva uvāca:
amba yat tvam idaṃ prāha $ praśamāya vaco mama &
naitad durvacasā bhinne % hṛdaye mama tiṣṭhati // ViP_1,11.24 //
so 'haṃ tathā yatiṣyāmi $ yathā sarvottamottamam &
sthānaṃ prāpsyāmy aśeṣāṇāṃ % jagatām abhipūjitam // ViP_1,11.25 //
surucir dayitā rājñas $ tasyā jāto 'smi nodarāt &
prabhāvaṃ paśya me 'mba tvaṃ % dhṛtasyāpi tavodare // ViP_1,11.26 //
uttamaḥ sa mama bhrātā $ yo garbheṇa dhṛtas tayā &
sa rājāsanam āpnotu % pitrā dattaṃ tathāstu tat // ViP_1,11.27 //
nānyadattam abhīpsyāmi $ sthānam amba svakarmaṇā &
icchāmi tad ahaṃ sthānaṃ % yan na prāpa pitā mama // ViP_1,11.28 //

§parāśara uvāca:
nirjagāma gṛhān mātur $ ity uktvā mātaraṃ dhruvaḥ &
purāc ca nirgamya tatas % tadbāhyopavanaṃ yayau // ViP_1,11.29 //
sa dadarśa munīṃs tatra $ sapta pūrvāgatān dhruvaḥ &
kṛṣṇājinottarīyeṣu % viṣṭareṣu samāsthitān // ViP_1,11.30 //
sa rājaputras tān sarvān $ praṇipatyābhyabhāṣata &
praśrayāvanataḥ samyag % abhivādanapūrvakam // ViP_1,11.31 //

§dhruva uvāca:
uttānapādatanayaṃ $ māṃ nibodhata sattamāḥ &
jātaṃ sunītyāṃ nirvedād % yuṣmākaṃ prāptam antikam // ViP_1,11.32 //

§ṛṣaya ūcuḥ:
catuḥpañcābdasaṃbhūto $ bālas tvaṃ nṛpanandana &
nirvedakāraṇaṃ kiṃcit % tava nādyāpi vidyate // ViP_1,11.33 //
na cintyaṃ bhavataḥ kiṃcid $ dhriyate bhūpatiḥ pitā &
na caiveṣṭaviyogādi % tava paśyāma bālaka // ViP_1,11.34 //
śarīre na ca te vyādhir $ asmābhir upalakṣyate &
nirvedaḥ kiṃnimittas te % kathyatāṃ yadi vidyate // ViP_1,11.35 //

§parāśara uvāca:
tataḥ sa kathayām āsa $ surucyā yad udāhṛtam &
tan niśamya tataḥ procur % munayas te parasparam // ViP_1,11.36 //
aho kṣātraṃ paraṃ tejo $ bālasyāpi yad akṣamā &
sapatnyā mātur uktasya % hṛdayān nāpasarpati // ViP_1,11.37 //
bho bhoḥ kṣatriyadāyāda $ nirvedād yat tvayādhunā &
kartuṃ vyavasitaṃ tan naḥ % kathyatāṃ yadi rocate // ViP_1,11.38 //
yac ca kāryaṃ tavāsmābhiḥ $ sāhāyyam amitadyute &
tad ucyatāṃ vivakṣus tvam % asmābhir upalakṣyase // ViP_1,11.39 //

§dhruva uvāca:
nāham artham abhīpsāmi $ na rājyaṃ dvijasattamāḥ &
tat sthānam ekam icchāmi % bhuktaṃ nānyena yat purā // ViP_1,11.40 //
etan me kriyatāṃ samyak $ kathyatāṃ prāpyate yathā &
sthānam agryaṃ samastebhyaḥ % sthānebhyo munisattamāḥ // ViP_1,11.41 //

§marīcir uvāca:
anārādhitagovindair $ naraiḥ sthānaṃ nṛpātmaja &
na hi saṃprāpyate śreṣṭhaṃ % tasmād ārādhayācyutam // ViP_1,11.42 //

§atrir uvāca:
paraḥ parāṇāṃ puruṣo $ yasya tuṣṭo janārdanaḥ &
sa prāpnoty akṣayaṃ sthānam % etat satyaṃ mayoditam // ViP_1,11.43 //

§aṅgirā uvāca:
yasyāntaḥ sarvam evedam $ acyutasyāvyayātmanaḥ &
tam ārādhaya govindaṃ % sthānam agryaṃ yadīcchasi // ViP_1,11.44 //

§pulastya uvāca:
paraṃ brahma paraṃ dhāma $ yo 'sau brahma tathā param &
tam ārādhya hariṃ yāti % muktim apy atidurlabhām // ViP_1,11.45 //

§kratur uvāca:
yo yajñapuruṣo yajñe $ yoge yaḥ paramaḥ pumān &
tasmiṃs tuṣṭe yad aprāpyaṃ % kiṃ tad asti janārdane // ViP_1,11.46 //

§pulaha uvāca:
aindram indraḥ paraṃ sthānaṃ $ yam ārādhya jagatpatim &
prāpa yajñapatiṃ viṣṇuṃ % tam ārādhaya suvrata // ViP_1,11.47 //

§vasiṣṭha uvāca:
prāpnoṣy ārādhite viṣṇau $ manasā yad yad icchasi &
trailokyāntargataṃ sthānaṃ % kim u vatsottamottamam // ViP_1,11.48 //

     G2,3 ins.:
     kṛṣṇārādhanam evaikaṃ $ puṃsaḥ sarvaphalapradam // ViP_1,11.48*32:1 //
     sarvair apy evam evoktaṃ $ tad upāyam abṛhat sate // ViP_1,11.48*32:2 //

§dhruva uvāca:
ārādhyaḥ kathito devo $ bhavadbhiḥ praṇatasya me &
mayā tatparitoṣāya % yaj japtavyaṃ tad ucyatām // ViP_1,11.49 //
yathā cārādhanaṃ tasya $ mayā kāryaṃ mahātmanaḥ &
prasādasumukhās tan me % kathayantu maharṣayaḥ // ViP_1,11.50 //

§ṛṣaya ūcuḥ:
rājaputra yathā viṣṇor $ ārādhanaparair naraiḥ &
kāryam ārādhanaṃ tan no % yathāvac chrotum arhasi // ViP_1,11.51 //
bāhyārthād akhilāc cittaṃ $ tyājayet prathamaṃ naraḥ &
tasminn eva jagaddhāmni % tataḥ kurvīta niścalam // ViP_1,11.52 //
evam ekāgracittena $ tanmayena dhṛtātmanā &
japtavyaṃ yan nibodhaitat % tan naḥ pārthivanandana // ViP_1,11.53 //
hiraṇyagarbhapuruṣa- $ pradhānavyaktarūpiṇe &
oṃ namo vāsudevāya % śuddhajñānasvabhāvine // ViP_1,11.54 //
etaj jajāpa bhagavān $ japyaṃ svāyambhuvo manuḥ &
pitāmahas tava purā % tasya tuṣṭo janārdanaḥ // ViP_1,11.55 //
dadau yathābhilaṣitām $ ṛddhiṃ trailokyadurlabhām &
tathā tvam api govindaṃ % toṣayaitat sadā japan // ViP_1,11.56 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe ekādaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
niśamyaitad aśeṣeṇa $ maitreya nṛpateḥ sutaḥ &
nirjagāma vanāt tasmāt % praṇipatya sa tān ṛṣīn // ViP_1,12.1 //
kṛtakṛtyam ivātmānaṃ $ manyamānas tato dvija &
madhusaṃjñaṃ mahāpuṇyaṃ % jagāma yamunātaṭam // ViP_1,12.2 //
punaś ca madhusaṃjñena $ daityenādhiṣṭhitaṃ yataḥ &
tato madhuvanaṃ nāmnā % khyātam atra mahītale // ViP_1,12.3 //
hatvā ca lavaṇaṃ rakṣo $ madhuputraṃ mahābalam &
śatrughno madhurāṃ nāma % purīṃ yatra cakāra vai // ViP_1,12.4 //
yatra vai devadevasya $ sāṃnidhyaṃ harimedhasaḥ &
sarvapāpahare tasmiṃs % tapas tīrthe cakāra saḥ // ViP_1,12.5 //
marīcimiśrair munibhir $ yathoddiṣṭam abhūt tathā &
ātmany aśeṣadeveśaṃ % sthitaṃ viṣṇum amanyata // ViP_1,12.6 //
ananyacetasas tasya $ dhyāyato bhagavān hariḥ &
sarvabhūtagato vipra % sarvabhāvagato 'bhavat // ViP_1,12.7 //
manasy avasthite tasya $ viṣṇau maitreya yoginaḥ &
na śaśāka dharā bhāram % udvoḍhuṃ bhūtadhāriṇī // ViP_1,12.8 //
vāmapādasthite tasmin $ nanāmārdhena medinī &
dvitīyaṃ ca nanāmārdhaṃ % kṣiter dakṣiṇataḥ sthite // ViP_1,12.9 //
pādāṅguṣṭhena saṃpīḍya $ yadā sa vasudhāṃ sthitaḥ &
tadā sā vasudhā vipra % cacāla saha parvataiḥ // ViP_1,12.10 //
nadyo nadāḥ samudrāś ca $ saṃkṣobhaṃ paramaṃ yayuḥ &
tatkṣobhād amarāḥ kṣobhaṃ % paraṃ jagmur mahāmune // ViP_1,12.11 //
yāmā nāma tadā devā $ maitreya paramākulāḥ &
indreṇa saha saṃmantrya % dhyānabhaṅgaṃ pracakramuḥ // ViP_1,12.12 //
kūṣmāṇḍā vividhai rūpair $ mahendreṇa mahāmune &
samādhibhaṅgam atyantam % ārabdhāḥ kartum āturāḥ // ViP_1,12.13 //
sunītir nāma tanmātā $ sāsrā tatpurataḥ sthitā &
putreti karuṇāṃ vācam % āha māyāmayī tadā // ViP_1,12.14 //
putrakāsmān nivartasva $ śarīravyayadāruṇāt &
nirbandhato mayā labdho % bahubhis tvaṃ manorathaiḥ // ViP_1,12.15 //
dīnām ekāṃ parityaktum $ anāthāṃ na tvam arhasi &
sapatnīvacanād vatsa % agates tvaṃ gatir mama // ViP_1,12.16 //
kva ca tvaṃ pañcavarṣīyaḥ $ kva caitad dāruṇaṃ tapaḥ &
nivartyatāṃ manaḥ kaṣṭān % nirbandhāt phalavarjitāt // ViP_1,12.17 //
kālaḥ krīḍanakānāṃ te $ tadante 'dhyayanasya ca &
tataḥ samastabhogānāṃ % tadante ceṣyate tapaḥ // ViP_1,12.18 //
kālaḥ krīḍanakānāṃ yas $ tava bālasya putraka &
tasmiṃs tvam itthaṃ tapasi % kiṃ nāśāyātmano rataḥ // ViP_1,12.19 //
matprītiḥ paramo dharmo $ vayovasthākriyākramam &
anuvartasva mā mohaṃ % nivartāsmād adharmataḥ // ViP_1,12.20 //
parityajati vatsādya $ yady etan na bhavāṃs tapaḥ &
tyakṣyāmy aham api prāṇāṃs % tato vai paśyatas tava // ViP_1,12.21 //

§parāśara uvāca:
sa tāṃ vilapatīm evaṃ $ bāṣpavyākulalocanām &
samāhitamanā viṣṇau % paśyann api na dṛṣṭavān // ViP_1,12.22 //
vatsa vatsa sughorāṇi $ rakṣāṃsy etāni bhīṣaṇe &
vane 'bhyudyataśastrāṇi % samāyānty apagamyatām // ViP_1,12.23 //
ity uktvā prayayau sātha $ rakṣāṃsy āvirbabhus tataḥ &
abhyudyatograśastrāṇi % jvālāmālākulair mukhaiḥ // ViP_1,12.24 //
tato nādān atīvogrān $ rājaputrasya te puraḥ &
mumucur dīptaśastrāṇi % bhrāmayanto niśācarāḥ // ViP_1,12.25 //
śivāś ca śataśo neduḥ $ sajvālakavalair mukhaiḥ &
trāsāya tasya bālasya % yogayuktasya sarvataḥ // ViP_1,12.26 //
hanyatāṃ hanyatām eṣa $ chidyatāṃ chidyatām ayam &
bhakṣyatāṃ bhakṣyatāṃ cāyam % ity ūcus te niśācarāḥ // ViP_1,12.27 //
tato nānāvidhān nādān $ siṃhoṣṭramakarānanāḥ &
trāsāya rājaputrasya % nedus te rajanīcarāḥ // ViP_1,12.28 //
rakṣāṃsi tāni te nādāḥ $ śivās tāny āyudhāni ca &
govindāsaktacittasya % yayur nendriyagocaram // ViP_1,12.29 //
ekāgracetāḥ satataṃ $ viṣṇum evātmasaṃśrayam &
dṛṣṭavān pṛthivīnātha- % putro nānyat kathaṃcana // ViP_1,12.30 //
tataḥ sarvāsu māyāsu $ vilīnāsu punaḥ surāḥ &
saṃkṣobhaṃ paramaṃ jagmus % tatparābhavaśaṅkitāḥ // ViP_1,12.31 //
te sametya jagadyonim $ anādinidhanaṃ harim &
śaraṇyaṃ śaraṇaṃ yātās % tapasā tasya tāpitāḥ // ViP_1,12.32 //

§devā ūcuḥ:
devadeva jagannātha $ pareśa puruṣottama &
dhruvasya tapasā taptās % tvāṃ vayaṃ śaraṇaṃ gatāḥ // ViP_1,12.33 //
dine dine kalāśeṣaiḥ $ śaśāṅkaḥ pūryate yathā &
tathāyaṃ tapasā deva % prayāty ṛddhim aharniśam // ViP_1,12.34 //
auttānapāditapasā $ vayam itthaṃ janārdana &
bhītās tvāṃ śaraṇaṃ yātās % tapasas taṃ nivartaya // ViP_1,12.35 //
na vidmaḥ kiṃ sa śakratvaṃ $ kiṃ sūryatvam abhīpsati &
vittapāmbupasomānāṃ % sābhilāṣaḥ padeṣu kim // ViP_1,12.36 //
tad asmākaṃ prasīdeśa $ hṛdayāc chalyam uddhara &
uttānapādatanayaṃ % tapasaḥ saṃnivartaya // ViP_1,12.37 //

§śrībhagavān uvāca:
nendratvaṃ na ca sūryatvaṃ $ naivāmbupadhaneśatām &
prārthayaty eṣa yaṃ kāmaṃ % taṃ karomy akhilaṃ surāḥ // ViP_1,12.38 //
yāta devā yathākāmaṃ $ svasthānaṃ vigatajvarāḥ &
nivartayāmy ahaṃ bālaṃ % tapasy āsaktamānasam // ViP_1,12.39 //

§parāśara uvāca:
ity uktā devadevena $ praṇamya tridaśās tataḥ &
prayayuḥ svāni dhiṣṇyāni % śatakratupurogamāḥ // ViP_1,12.40 //
bhagavān api sarvātmā $ tanmayatvena toṣitaḥ &
gatvā dhruvam uvācedaṃ % caturbhujavapur hariḥ // ViP_1,12.41 //

§śrībhagavān uvāca:
auttānapāde bhadraṃ te $ tapasā paritoṣitaḥ &
varado 'ham anuprāpto % varaṃ varaya suvrata // ViP_1,12.42 //
bāhyārthanirapekṣaṃ te $ mayi cittaṃ yad āhitam &
tuṣṭo 'haṃ bhavatas tena % tad vṛṇīṣva varaṃ param // ViP_1,12.43 //

§parāśara uvāca:
śrutvetthaṃ gaditaṃ tasya $ devadevasya bālakaḥ &
unmīlitākṣo dadṛśe % dhyānadṛṣṭaṃ hariṃ puraḥ // ViP_1,12.44 //
śaṅkhacakragadāśārṅga- $ varāsidharam acyutam &
kirīṭinaṃ samālokya % jagāma śirasā mahīm // ViP_1,12.45 //
romāñcitāṅgaḥ sahasā $ sādhvasaṃ paramaṃ gataḥ &
stavāya devadevasya % sa cakre mānasaṃ dhruvaḥ // ViP_1,12.46 //
kiṃ vadāmi stutāv asya $ kenoktenāsya saṃstutiḥ &
ity ākulamatir devaṃ % tam eva śaraṇaṃ yayau // ViP_1,12.47 //

§dhruva uvāca:
bhagavan yadi me toṣaṃ $ tapasā paramaṃ gataḥ &
stotuṃ tad aham icchāmi % varam enaṃ prayaccha me // ViP_1,12.48 //
brahmādyair vedavedajñair $ jñāyate yasya no gatiḥ &
taṃ tvāṃ katham ahaṃ deva % stotuṃ śakṣyāmi bālakaḥ // ViP_1,12.49 //
tvadbhaktipravaṇaṃ hy etat $ parameśvara me manaḥ &
stotuṃ pravṛttaṃ tvatpādau % tatra prajñāṃ prayaccha me // ViP_1,12.50 //

§parāśara uvāca:
śaṅkhaprāntena govindas $ taṃ pasparśa kṛtāñjalim &
uttānapādatanayaṃ % dvijavarya jagatpatiḥ // ViP_1,12.51 //
atha prasannavadanaḥ $ tatkṣaṇān nṛpanandanaḥ &
tuṣṭāva praṇato bhūtvā % bhūtadhātāram acyutam // ViP_1,12.52 //

§dhruva uvāca:
bhūmir āpo 'nalo vāyuḥ $ khaṃ mano buddhir eva ca &
bhūtādir ādiprakṛtir % yasya rūpaṃ nato 'smi tam // ViP_1,12.53 //
śuddhaḥ sūkṣmo 'khilavyāpī $ pradhānāt parataḥ pumān &
yasya rūpaṃ namas tasmai % puruṣāya guṇātmane // ViP_1,12.54 //
bhūrādīnāṃ samastānāṃ $ gandhādīnāṃ ca śāśvataḥ &
buddhyādīnāṃ pradhānasya % puruṣasya ca yaḥ paraḥ // ViP_1,12.55 //
taṃ brahmabhūtam ātmānam $ aśeṣajagataḥ patim &
prapadye śaraṇaṃ śuddhaṃ % tvadrūpaṃ parameśvara // ViP_1,12.56 //
bṛhattvād bṛṃhaṇatvāc ca $ yad rūpaṃ brahmasaṃjñitam &
tasmai namas te sarvātman % yogicintyāvikāravat // ViP_1,12.57 //
sahasraśīrṣā puruṣaḥ $ sahasrākṣaḥ sahasrapāt &
sarvavyāpī bhuvaḥ sparśād % atyatiṣṭhad daśāṅgulam // ViP_1,12.58 //
yad bhūtaṃ yac ca vai bhavyaṃ $ puruṣottama tad bhavān &
tvatto virāṭ svarāṭ samrāṭ % tvattaś cāpy adhipūruṣaḥ // ViP_1,12.59 //
atyaricyata so 'dhaś ca $ tiryag ūrdhvaṃ ca vai bhuvaḥ &
tvatto viśvam idaṃ jātaṃ % tvatto bhūtabhaviṣyatī // ViP_1,12.60 //
tvadrūpadhāriṇaś cāntaḥ $ sarvabhūtam idaṃ jagat &
tvatto yajñaḥ sarvahutaḥ % pṛṣadājyaṃ paśur dvidhā // ViP_1,12.61 //
tvatta ṛco 'tha sāmāni $ tvattaś chandāṃsi jajñire &
tvatto yajūṃṣy ajāyanta % tvatto 'śvāś caikatodataḥ // ViP_1,12.62 //
gāvas tvattaḥ samudbhūtās $ tvatto 'jā avayo mṛgāḥ &
tvanmukhād brāhmaṇā bāhvos % tvattaḥ kṣatram ajāyata // ViP_1,12.63 //
vaiśyās tavorujāḥ śūdrās $ tava padbhyāṃ samudgatāḥ &
akṣṇoḥ sūryo 'nilaḥ prāṇāc % candramā manasas tava // ViP_1,12.64 //
prāṇo 'ntaḥsuṣirāj jāto $ mukhād agnir ajāyata &
nābhito gaganaṃ dyauś ca % śirasaḥ samavartata \
diśaḥ śrotrāt kṣitiḥ padbhyāṃ # tvattaḥ sarvam abhūd idam // ViP_1,12.65 //
nyagrodhaḥ sumahān alpe $ yathā bīje vyavasthitaḥ &
saṃyame viśvam akhilaṃ % bījabhūte tathā tvayi // ViP_1,12.66 //
bījād aṅkurasaṃbhūto $ nyagrodhaḥ sa samucchritaḥ &
vistāraṃ ca yathā yāti % tvattaḥ sṛṣṭau tathā jagat // ViP_1,12.67 //
yathā hi kadalī nānyā $ tvakpatrān nātha dṛśyate &
evaṃ viśvasya nānyas tvaṃ % tvatsthāyīśvara dṛśyate // ViP_1,12.68 //
hlādinī saṃdhinī saṃvit $ tvayy ekā sarvasaṃsthitau &
hlādatāpakarī miśrā % tvayi no guṇavarjite // ViP_1,12.69 //
pṛthagbhūtaikabhūtāya $ bhūtabhūtāya te namaḥ &
prabhūtabhūtabhūtāya % tubhyaṃ bhūtātmane namaḥ // ViP_1,12.70 //
vyaktapradhānapuruṣa- $ virāṭ saṃrāṭ svarāṭ tathā &
vibhāvyate 'ntaḥkaraṇe % puruṣeṣv akṣayo bhavān // ViP_1,12.71 //
sarvasmin sarvabhūtas tvaṃ $ sarvaḥ sarvasvarūpadhṛk &
sarvaṃ tvattas tataś ca tvaṃ % namaḥ sarvātmane 'stu te // ViP_1,12.72 //
sarvātmako 'si sarveśa $ sarvabhūtasthito yataḥ &
kathayāmi tataḥ kiṃ te % sarvaṃ vetsi hṛdi sthitam // ViP_1,12.73 //
sarvātman sarvabhūteśa $ sarvasattvasamudbhava &
sarvabhūto bhavān vetti % sarvasattvamanoratham // ViP_1,12.74 //
yo me manoratho nātha $ saphalaḥ sa tvayā kṛtaḥ &
tapaś ca taptaṃ saphalaṃ % yad dṛṣṭo 'si jagatpate // ViP_1,12.75 //

§śrībhagavān uvāca:
tapasas tat phalaṃ prāptaṃ $ yad dṛṣṭo 'haṃ tvayā dhruva &
maddarśanaṃ hi viphalaṃ % rājaputra na jāyate // ViP_1,12.76 //
varaṃ varaya tasmāt tvaṃ $ yathābhimatam ātmanaḥ &
sarvaṃ saṃpadyate puṃsāṃ % mayi dṛṣṭipathaṃ gate // ViP_1,12.77 //

§dhruva uvāca:
bhagavan sarvabhūteśa $ sarvasyāste bhavān hṛdi &
kim ajñātaṃ tava svāmin % manasā yan mayepsitam // ViP_1,12.78 //
tathāpi tubhyaṃ deveśa $ kathayiṣyāmi yan mayā &
prārthyate durvinītena % hṛdayenātidurlabham // ViP_1,12.79 //
kiṃ vā sarvajagatsraṣṭaḥ $ prasanne tvayi durlabham &
tvatprasādaphalaṃ bhuṅkte % trailokyaṃ maghavān api // ViP_1,12.80 //
naitad rājāsanaṃ yogyam $ ajātasya mamodarāt &
iti garvād avocan māṃ % sapatnī mātur uccakaiḥ // ViP_1,12.81 //
ādhārabhūtaṃ jagataḥ $ sarveṣām uttamottamam &
prārthayāmi prabho sthānaṃ % tvatprasādād ato 'vyayam // ViP_1,12.82 //

§śrībhagavān uvāca:
yat tvayā prārthitaṃ sthānam $ etat prāpsyati vai bhavān &
tvayāhaṃ toṣitaḥ pūrvam % anyajanmani bālaka // ViP_1,12.83 //
tvam āsīr brāhmaṇaḥ pūrvaṃ $ mayy ekāgramatiḥ sadā &
mātāpitroś ca śuśrūṣur % nijadharmānupālakaḥ // ViP_1,12.84 //
kālena gacchatā mitraṃ $ rājaputras tavābhavat &
yauvane 'khilabhogāḍhyo % darśanīyojjvalākṛtiḥ // ViP_1,12.85 //
tatsaṅgāt tasya tām ṛddhim $ avalokyātidurlabhām &
bhaveyaṃ rājaputro 'ham % iti vāñchā tvayā kṛtā // ViP_1,12.86 //
tato yathābhilaṣitā $ prāptā te rājaputratā &
uttānapādasya gṛhe % jāto 'si dhruva durlabhe // ViP_1,12.87 //
anyeṣāṃ tad varaṃ sthānaṃ $ kule svāyambhuvasya yat // ViP_ḥ1,12.88 //
tasyaitad aparaṃ bāla $ yenāhaṃ paritoṣitaḥ &
mām ārādhya naro muktim % avāpnoty avilambitam // ViP_1,12.89 //
mayy arpitamanā bāla $ kim u svargādikaṃ padam &
trailokyād adhike sthāne % sarvatārāgrahāśrayaḥ \
bhaviṣyati na saṃdeho # matprasādād bhavān dhruva // ViP_1,12.90 //
sūryāt somāt tathā bhaumāt $ somaputrād bṛhaspateḥ &
sitārkatanayādīnāṃ % sarvarkṣāṇāṃ tathā dhruva // ViP_1,12.91 //
saptarṣīṇām aśeṣāṇāṃ $ ye ca vaimānikāḥ surāḥ &
sarveṣām upari sthānaṃ % tava dattaṃ mayā dhruva // ViP_1,12.92 //
kecic caturyugaṃ yāvat $ kecin manvantaraṃ surāḥ &
tiṣṭhanti bhavato dattā % mayā vai kalpasaṃsthitiḥ // ViP_1,12.93 //
sunītir api te mātā $ tvadāsannātinirmalā &
vimāne tārakā bhūtvā % tāvatkālaṃ nivatsyati // ViP_1,12.94 //
ye ca tvāṃ mānavāḥ prātaḥ $ sāyaṃ ca susamāhitāḥ &
kīrtayiṣyanti teṣāṃ ca % mahat puṇyaṃ bhaviṣyati // ViP_1,12.95 //

     D2 ins.:
     .... .... $ ...tardadhe hariḥ // ViP_1,12.95*33:1 //
     dhruvo 'pi taṃ namaskṛtya $ jagāma svapitur gṛham // ViP_1,12.95*33:2 //
     ākarṇyātmajam āyāntaṃ $ saṃparetaṃ yathāgatam // ViP_1,12.95*33:3 //
     rājānaṃ śraddadhe candra $ sa candrasya suto mama // ViP_1,12.95*33:4 //
     satyaṃ devarṣiṇā uktam $ ākarṇya mudito bhavat // ViP_1,12.95*33:5 //
     vārtā hartur api prītyāṃ $ hīnaprādrān mahādhanam // ViP_1,12.95*33:6 //
     śaṅkhatūryaninādena $ brahmaghoṣeṇa bhūyasā // ViP_1,12.95*33:7 //
     niścakrāma purā tūrṇaṃ $ sadaśvaratham āsthitaḥ // ViP_1,12.95*33:8 //
     taṃ dṛṣṭvā pavanābhyāse $ āyāntaṃ tarasā rathāt // ViP_1,12.95*33:9 //
     avaruhya nṛpaxx $ dorbhyāṃ x parirebhire // ViP_1,12.95*33:10 //
     athābhinanditaḥ sarvair $ bandhuvargair dvijottama // ViP_1,12.95*33:11 //
     tenābhivāditāḥ sarve $ praviveśuḥ saharcix // ViP_1,12.95*33:12 //

     while D4 ins.:
     ity uktvā bhagavān īśaḥ $ tatraivāntaradhīyata // ViP_1,12.95*34 //


§parāśara uvāca:
evaṃ pūrvaṃ jagannāthād $ devadevāj janārdanāt &
varaṃ prāpya dhruvaṃ sthānam % adhyāste sa mahāmatiḥ // ViP_1,12.96 //

     Ñ1,T3,M0,ed. Veṅk. ins.:
     svayaṃ śuśrūṣaṇād dharmyān $ mātāpitroś ca vai tathā // ViP_1,12.96*35:1 //
     dvādaśākṣaramāhātmyāt $ tapasaś ca prabhāvataḥ // ViP_1,12.96*35:2 //

tasyābhimānam ṛddhiṃ ca $ mahimānaṃ nirīkṣya ca &
devāsurāṇām ācāryaḥ % ślokam atrośanā jagau // ViP_1,12.97 //
aho 'sya tapaso vīryam $ aho 'sya tapasaḥ phalam &
yad enaṃ purataḥ kṛtvā % dhruvaṃ saptarṣayaḥ sthitāḥ // ViP_1,12.98 //
dhruvasya jananī ceyaṃ $ sunītir nāma sūnṛtā &
asyāś ca mahimānaṃ kaḥ % śakto varṇayituṃ bhuvi // ViP_1,12.99 //
trailokyāśrayatāṃ prāptaṃ $ paraṃ sthānaṃ sthirāyati &
sthānaṃ prāptā paraṃ kṛtvā % yā kukṣivivare dhruvam // ViP_1,12.100 //
yaś caitat kīrtayen nityaṃ $ dhruvasyārohaṇaṃ divi &
sarvapāpavinirmuktaḥ % svargaloke mahīyate // ViP_1,12.101 //
sthānabhraṃśaṃ na cāpnoti $ divi vā yadi vā bhuvi &
sarvakalyāṇasaṃyukto % dīrghakālaṃ ca jīvati // ViP_1,12.102 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe dvādaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
dhruvāc chiṣṭiṃ ca bhavyaṃ ca $ bhavyāc chaṃbhur vyajāyata &
śiṣṭer ādhatta succhāyā % pañca putrān akalmaṣān // ViP_1,13.1 //
ripuṃ ripuñjayaṃ vipraṃ $ vṛkalaṃ vṛkatejasam &
ripor ādhatta bṛhatī % cākṣuṣaṃ sarvatejasam // ViP_1,13.2 //
ajījanat puṣkariṇyāṃ $ vāruṇyāṃ cākṣuṣo manum &
prajāpater ātmajāyāṃ % vīraṇasya mahātmanaḥ // ViP_1,13.3 //
manor ajāyanta daśa $ naḍvalāyāṃ mahaujasaḥ &
kanyāyāṃ tapatāṃ śreṣṭha % vairājasya prajāpateḥ // ViP_1,13.4 //
kuruḥ puruḥ śatadyumnas $ tapasvī satyavāñ chuciḥ &
agniṣṭud atirātraś ca % sudyumnaś ceti te nava \
abhimanyuś ca daśamo # naḍvalāyāṃ mahaujasaḥ // ViP_1,13.5 //
kuror ajanayat putrān $ ṣaḍ āgneyī mahāprabhān &
aṅgaṃ sumanasaṃ khyātiṃ % kratum aṅgirasaṃ śibim // ViP_1,13.6 //
aṅgāt sunīthāpatyaṃ vai $ venam ekam ajāyata &
prajārtham ṛṣayas tasya % mamanthur dakṣiṇaṃ karam // ViP_1,13.7 //
venasya pāṇau mathite $ saṃbabhūva mahāmune &
vainyo nāma mahīpālo % yaḥ pṛthuḥ parikīrtyate // ViP_1,13.8 //
yena dugdhā mahī pūrvaṃ $ prajānāṃ hitakāraṇāt // ViP_1,13.9 //

§maitreya uvāca:
kimarthaṃ mathitaḥ pāṇir $ venasya paramarṣibhiḥ &
yatra jajñe mahāvīryaḥ % sa pṛthur munisattama // ViP_1,13.10 //

§parāśara uvāca:
sunīthā nāma yā kanyā $ mṛtyoḥ prathamajābhavat &
aṅgasya bhāryā sā dattā % tasyāṃ veno vyajāyata // ViP_1,13.11 //
sa mātāmahadoṣeṇa $ tena mṛtyoḥ sutātmajaḥ &
nisargād eva maitreya % duṣṭabhāvo vyajāyata // ViP_1,13.12 //
abhiṣikto yadā rājye $ sa venaḥ paramarṣibhiḥ &
ghoṣayām āsa sa tadā % pṛthivyāṃ pṛthivīpatiḥ // ViP_1,13.13 //
na yaṣṭavyaṃ na hotavyaṃ $ na dātavyaṃ kathaṃcana &
bhoktā yajñasya kas tv anyo hy % ahaṃ yajñapatiḥ prabhuḥ // ViP_1,13.14 //
tatas tam ṛṣayaḥ pūrvaṃ $ saṃpūjya pṛthivīpatim &
ūcuḥ sāmakalaṃ samyaṅ % maitreya samupasthitāḥ // ViP_1,13.15 //

§ṛṣaya ūcuḥ:
bho bho rājañ chṛṇuṣva tvaṃ $ yad vadāmas tava prabho &
rājyadehopakārāya % prajānāṃ ca hitaṃ param // ViP_1,13.16 //
dīrghasatreṇa deveśaṃ $ sarvayajñeśvaraṃ harim &
pūjayiṣyāma bhadraṃ te % tatrāṃśas te bhaviṣyati // ViP_1,13.17 //
yajñena yajñapuruṣo $ viṣṇuḥ saṃprīṇito nṛpa &
asmābhir bhavataḥ kāmān % sarvān eva pradāsyati // ViP_1,13.18 //
yajñair yajñeśvaro yeṣāṃ $ rāṣṭre saṃpūjyate hariḥ &
teṣāṃ sarvepsitāvāptiṃ % dadāti nṛpa bhūbhṛtām // ViP_1,13.19 //

§vena uvāca:
mattaḥ ko 'bhyadhiko 'nyo 'sti $ kaś cārādhyo mamāparaḥ &
ko 'yaṃ harir iti khyāto % yo vai yajñeśvaro mataḥ // ViP_1,13.20 //
brahmā janārdanaḥ śaṃbhur $ indro vāyur yamo raviḥ &
hutabhug varuṇo dhātā % pūṣā bhūmir niśākaraḥ // ViP_1,13.21 //
ete cānye ca ye devāḥ $ śāpānugrahakāriṇaḥ &
nṛpasyaite śarīrasthāḥ % sarvadevamayo nṛpaḥ // ViP_1,13.22 //
etaj jñātvā mayājñaptaṃ $ yad yathā kriyatāṃ tathā &
na dātavyaṃ na hotavyaṃ % na yaṣṭavyaṃ ca bho dvijāḥ // ViP_1,13.23 //
bhartṛśuśrūṣaṇaṃ dharmo $ yathā strīṇāṃ paro mataḥ &
mamājñāpālanaṃ dharmo % bhavatāṃ ca tathā dvijāḥ // ViP_1,13.24 //

§ṛṣaya ūcuḥ:
dehy anujñāṃ mahārāja $ mā dharmo yātu saṃkṣayam &
haviṣāṃ pariṇāmo 'yaṃ % yad etad akhilaṃ jagat // ViP_1,13.25 //

     V1,B2,D8 ins.:
     dharme ca saṃkṣayaṃ yāte $ kṣīyate cākhilaṃ jagat // ViP_1,13.25*36 //


§parāśara uvāca:
iti vijñāpyamāno 'pi $ sa venaḥ paramarṣibhiḥ &
pāpo dadāti nānujñāṃ % tadā proktaḥ punaḥ punaḥ // ViP_1,13.26 //
tatas te munayaḥ sarve $ kopāmarṣasamanvitāḥ &
hanyatāṃ hanyatāṃ pāpa % ity ūcus te parasparam // ViP_1,13.27 //
yo yajñapuruṣaṃ viṣṇum $ anādinidhanaṃ prabhum &
vinindaty adhamācāro % na sa yogyo bhuvaḥ patiḥ // ViP_1,13.28 //
ity uktvā mantrapūtais taiḥ $ kuśair munigaṇā nṛpam &
nijaghnur nihataṃ pūrvaṃ % bhagavannindanādinā // ViP_1,13.29 //
tataś ca munayo reṇuṃ $ dadṛśuḥ sarvato dvija &
kim etad iti cāsannaṃ % papracchus te janaṃ tadā // ViP_1,13.30 //
ākhyātaṃ ca janais teṣāṃ $ caurībhūtair arājake &
rāṣṭre tu lokair ārabdhaṃ % parasvādānam āturaiḥ // ViP_1,13.31 //
teṣām udīrṇavegānāṃ $ caurāṇāṃ munisattamāḥ &
sumahān dṛśyate reṇuḥ % paravittāpahāriṇām // ViP_1,13.32 //
tataḥ saṃmantrya te sarve $ munayas tasya bhūbhṛtaḥ &
mamanthur ūruṃ putrārtham % anapatyasya yatnataḥ // ViP_1,13.33 //
mathyataś ca samuttasthau $ tasyoroḥ puruṣaḥ kila &
dagdhasthūṇāpratīkāśaḥ % kharvaṭāsyo 'tihrasvakaḥ // ViP_1,13.34 //
kiṃ karomīti tān sarvān $ viprān āha tvarānvitaḥ &
niṣīdeti tam ūcus te % niṣādas tena so 'bhavat // ViP_1,13.35 //
tatas tatsaṃbhavā jātā $ vindhyaśailanivāsinaḥ &
niṣādā muniśārdūla % pāpakarmopalakṣaṇāḥ // ViP_1,13.36 //
tena dvāreṇa tat pāpaṃ $ niṣkrāntaṃ tasya bhūpateḥ &
niṣādās te tato jātā % venakalmaṣanāśanāḥ // ViP_1,13.37 //
tato 'sya dakṣiṇaṃ hastaṃ $ mamanthus te dvijottamāḥ // ViP_1,13.38 //
mathyamāne ca tatrābhūt $ pṛthur vainyaḥ pratāpavān &
dīpyamānaḥ svavapuṣā % sākṣād agnir iva jvalan // ViP_1,13.39 //
ādyam ājagavaṃ nāma $ khāt papāta tato dhanuḥ &
śarāś ca divyā nabhasaḥ % kavacaṃ ca papāta ha // ViP_1,13.40 //
tasmiñ jāte tu bhūtāni $ saṃprahṛṣṭāni sarvaśaḥ // ViP_1,13.41 //
satputreṇa ca jātena $ veno 'pi tridivaṃ yayau &
punnāmno narakāt trātaḥ % sa tena sumahātmanā // ViP_1,13.42 //
taṃ samudrāś ca nadyaś ca $ ratnāny ādāya sarvaśaḥ &
toyāni cābhiṣekārthaṃ % sarvāṇy evopatasthire // ViP_1,13.43 //
pitāmahaś ca bhagavān $ devair āṅgirasaiḥ saha &
sthāvarāṇi ca bhūtāni % jaṅgamāni ca sarvaśaḥ \
samāgamya tadā vainyam # abhyaṣiñcan narādhipam // ViP_1,13.44 //
haste tu dakṣiṇe cakraṃ $ dṛṣṭvā tasya pitāmahaḥ &
viṣṇor aṃśaṃ pṛthuṃ matvā % paritoṣaṃ paraṃ yayau // ViP_1,13.45 //
viṣṇucihnaṃ kare cakraṃ $ sarveṣāṃ cakravartinām &
bhavaty avyāhato yasya % prabhāvas tridaśair api // ViP_1,13.46 //
mahatā rājarājyena $ pṛthur vainyaḥ pratāpavān &
so 'bhiṣikto mahātejā % vidhivad dharmakovidaiḥ // ViP_1,13.47 //
pitrāparañjitās tasya $ prajās tenānurañjitāḥ &
anurāgāt tatas tasya % nāma rājety ajāyata // ViP_1,13.48 //
āpas tastambhire cāsya $ samudram abhiyāsyataḥ &
parvatāś ca dadur mārgaṃ % dhvajabhaṅgaś ca nābhavat // ViP_1,13.49 //
akṛṣṭapacyā pṛthivī $ siddhyanty annāni cintayā &
sarvakāmadughā gāvaḥ % puṭake puṭake madhu // ViP_1,13.50 //
tasya vai jātamātrasya $ yajñe paitāmahe śubhe &
sūtaḥ sūtyāṃ samutpannaḥ % sautye 'hani mahāmatiḥ // ViP_1,13.51 //

     D7 ins.:
     pṛthur evābhavat tasmāt $ tataḥ pṛthur ajāyata // ViP_1,13.51*37 //

tasminn eva mahāyajño $ jajñe prājño 'tha māgadhaḥ &
proktau tadā munivarais % tāv ubhau sūtamāgadhau // ViP_1,13.52 //
stūyatām eṣa nṛpatiḥ $ pṛthur vainyaḥ pratāpavān &
karmaitad anurūpaṃ ca % pātraṃ stotrasya cāpy ayam // ViP_1,13.53 //
tatas tāv ūcatur viprān $ sarvān eva kṛtāñjalī &
adyajātasya no karma % jñāyate 'sya mahīpateḥ // ViP_1,13.54 //
guṇā na cāsya jñāyante $ na cāsya prathitaṃ yaśaḥ &
stotraṃ kimāśrayaṃ tv asya % kāryam asmābhir ucyatām // ViP_1,13.55 //

§ṛṣaya ūcuḥ:
kariṣyaty eṣa yat karma $ cakravartī mahābalaḥ &
guṇā bhaviṣyā ye cāsya % tair ayaṃ stūyatāṃ nṛpaḥ // ViP_1,13.56 //

§parāśara uvāca:
tataḥ sa nṛpatis toṣaṃ $ tac chrutvā paramaṃ yayau &
sadguṇaiḥ ślāghyatām eti % stavyāś cābhyāṃ guṇā mama // ViP_1,13.57 //
tasmād yad atra stotre me $ guṇanirvarṇanaṃ tv imau &
kariṣyete kariṣyāmi % tad evāhaṃ samāhitaḥ // ViP_1,13.58 //
yad imau varjanīyaṃ ca $ kiṃcid atra vadiṣyataḥ &
tad ahaṃ varjayiṣyāmīty % evaṃ cakre matiṃ nṛpaḥ // ViP_1,13.59 //
atha tau cakratuḥ stotraṃ $ pṛthor vainyasya dhīmataḥ &
bhaviṣyaiḥ karmabhiḥ samyak % susvarau sūtamāgadhau // ViP_1,13.60 //
satyavāg dānaśīlo 'yaṃ $ satyasandho nareśvaraḥ &
hrīmān maitraḥ kṣamāśīlo % vikrānto duṣṭaśāsanaḥ // ViP_1,13.61 //
dharmajñāś ca kṛtajñāś ca $ dayāvān priyabhāṣakaḥ &
mānyān mānayitā yajvā % brahmaṇyaḥ sādhuvatsalaḥ // ViP_1,13.62 //
samaḥ śatrau ca mitre ca $ vyavahārasthitau nṛpaḥ // ViP_1,13.63 //
sūtenoktān guṇān itthaṃ $ sa tadā māgadhena ca &
cakāra hṛdi tādṛk ca % karmaṇā kṛtavān asau // ViP_1,13.64 //
tataḥ sa pṛthivīpālaḥ $ pālayan vasudhām imām &
iyāja vividhair yajñair % mahadbhir bhūridakṣiṇaiḥ // ViP_1,13.65 //
taṃ prajāḥ pṛthivīnātham $ upatasthuḥ kṣudhārditāḥ &
oṣadhīṣu praṇaṣṭāsu % tasmin kāle hy arājake \
tam ūcus tena tāḥ pṛṣṭās # tatrāgamanakāraṇam // ViP_1,13.66 //

     D5 ins.:
     prajāpatiguṇaṃ śūraṃ $ pṛthuṃ satyaparākramam // ViP_1,13.66*38 //


§prajā ūcuḥ:
arājake nṛpaśreṣṭha $ dharitryā sakalauṣadhīḥ &
grastās tataḥ kṣayaṃ yānti % prajāḥ sarvāḥ prajeśvara // ViP_1,13.67 //
tvaṃ no vṛttiprado dhātrā $ prajāpālo nirūpitaḥ &
dehi naḥ kṣutparītānāṃ % prajānāṃ jīvanauṣadhīḥ // ViP_1,13.68 //

§parāśara uvāca:
tato 'tha nṛpatir divyam $ ādāyājagavaṃ dhanuḥ &
śarāṃś ca divyān kupitaḥ % so 'nvadhāvad vasuṃdharām // ViP_1,13.69 //
tato nanāśa tvaritā $ gaur bhūtvā tu vasuṃdharā &
sā lokān brahmalokādīn % saṃtrāsād agaman mahī // ViP_1,13.70 //
yatra yatra yayau devī $ sā tadā bhūtadhāriṇī &
tatra tatra tu sā vainyaṃ % dadṛśe 'bhyudyatāyudham // ViP_1,13.71 //
tatas taṃ prāha vasudhā $ pṛthuṃ pṛthuparākramam &
pravepamānā tadbāṇa- % paritrāṇaparāyaṇā // ViP_1,13.72 //

§pṛthivy uvāca:
strīvadhe tvaṃ mahāpāpaṃ $ kiṃ narendra na paśyasi &
yena māṃ hantum atyarthaṃ % prakaroṣi nṛpodyamam // ViP_1,13.73 //

§pṛthur uvāca:
ekasmin yatra nidhanaṃ $ prāpite duṣṭacāriṇi &
bahūnāṃ bhavati kṣemaṃ % tasya puṇyaprado vadhaḥ // ViP_1,13.74 //

§pṛthivy uvāca:
prajānām upakārāya $ yadi māṃ tvaṃ haniṣyasi &
ādhāraḥ kaḥ prajānāṃ te % nṛpaśreṣṭha bhaviṣyati // ViP_1,13.75 //

§pṛthur uvāca:
tvāṃ hatvā vasudhe bāṇair $ macchāsanaparāṅmukhīm &
ātmayogabalenemā % dhārayiṣyāmy ahaṃ prajāḥ // ViP_1,13.76 //

§parāśara uvāca:
tataḥ praṇamya vasudhā $ taṃ bhūyaḥ prāha pārthivam &
pravepitāṅgī paramaṃ % sādhvasaṃ samupāgatā // ViP_1,13.77 //

§pṛthivy uvāca:
upāyataḥ samārabdhāḥ $ sarve siddhyanty upakramāḥ &
tasmād vadāmy upāyaṃ te % taṃ kuruṣva yadīcchasi // ViP_1,13.78 //
samastā yā mayā jīrṇā $ naranātha mahauṣadhīḥ &
yadīcchasi pradāsyāmi % tāḥ kṣīrapariṇāminīḥ // ViP_1,13.79 //
tasmāt prajāhitārthāya $ mama dharmabhṛtāṃ vara &
taṃ tu vatsaṃ prayaccha tvaṃ % kṣareyaṃ yena vatsalā // ViP_1,13.80 //
samāṃ ca kuru sarvatra $ yena kṣīraṃ samantataḥ &
varauṣadhībījabhūtaṃ % vīra sarvatra bhāvaye // ViP_1,13.81 //

§parāśara uvāca:
tata utsārayām āsa $ śailāñ chatasahasraśaḥ &
dhanuṣkoṭyā tadā vainyas % tena śailā vivardhitāḥ // ViP_1,13.82 //
na hi pūrvavisarge vai $ viṣame pṛthivītale &
pravibhāgaḥ purāṇāṃ vā % grāmāṇāṃ vā tadābhavat // ViP_1,13.83 //
na sasyāni na gorakṣyaṃ $ na kṛṣir na vaṇikpathaḥ &
vainyāt prabhṛti maitreya % sarvasyaitasya saṃbhavaḥ // ViP_1,13.84 //
yatra yatra samaṃ tv asyā $ bhūmer āsīn narādhipaḥ &
tatra tatra prajānāṃ hi % nivāsaṃ samarocayat // ViP_1,13.85 //
āhāraḥ phalamūlāni $ prajānām abhavat tadā &
kṛcchreṇa mahatā so 'pi % praṇaṣṭāsv oṣadhīṣu vai // ViP_1,13.86 //
sa kalpayitvā vatsaṃ tu $ manuṃ svāyambhuvaṃ prabhum &
sve pāṇau pṛthivīnātho % dudoha pṛthivīṃ pṛthuḥ \
sasyajātāni sarvāṇi # prajānāṃ hitakāmyayā // ViP_1,13.87 //
tenānnena prajās tāta $ vartante 'dyāpi nityaśaḥ // ViP_1,13.88 //
prāṇapradānāt sa pṛthur $ yasmād bhūmer abhūt pitā &
tatas tu pṛthivīsaṃjñām % avāpākhiladhāriṇī // ViP_1,13.89 //
tataś ca devair munibhir $ daityai rakṣobhir adribhiḥ &
gandharvair uragair yakṣaiḥ % pitṛbhis tarubhis tathā // ViP_1,13.90 //
tat tat pātram upādāya $ tat tad dugdhaṃ mune payaḥ &
vatsadogdhṛviśeṣāś ca % teṣāṃ tadyonayo 'bhavan // ViP_1,13.91 //
saiṣā dhātrī vidhātrī ca $ dhāriṇī poṣaṇī tathā &
sarvasya jagataḥ pṛthvī % viṣṇupādatalodbhavā // ViP_1,13.92 //
evaṃprabhāvaḥ sa pṛthuḥ $ putro venasya vīryavān &
jajñe mahīpatiḥ pūrvaṃ % rājābhūj janarañjanāt // ViP_1,13.93 //
ya idaṃ janma vainyasya $ pṛthoḥ saṃkīrtayen naraḥ &
na tasya duṣkṛtaṃ kiṃcit % phaladāyi prajāyate // ViP_1,13.94 //
duḥsvapnopaśamaṃ nṝṇāṃ $ śṛṇvatāṃ caitad uttamam &
pṛthor janma prabhāvaś ca % karoti satataṃ nṛṇām // ViP_1,13.95 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe trayodaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
pṛthoḥ putrau mahāvīryau $ jajñāte 'ntardhivādinau &
śikhaṇḍinī havirdhānam % antardhānād vyajāyata // ViP_1,14.1 //
havirdhānāt ṣaḍ āgneyī $ dhiṣaṇājanayat sutān &
prācīnabarhiṣaṃ śukraṃ % gayaṃ kṛṣṇaṃ vṛjājinau // ViP_1,14.2 //
prācīnabarhir bhagavān $ mahān āsīt prajāpatiḥ &
havirdhānir mahārājo % yena saṃvardhitāḥ prajāḥ // ViP_1,14.3 //
prācīnāgrāḥ kuśās tasya $ pṛthivyāṃ viśrutā mune &
prācīnabarhir abhavat % khyāto bhuvi mahābalaḥ // ViP_1,14.4 //
samudratanayāyāṃ tu $ kṛtadāro mahīpatiḥ &
mahatas tapasaḥ pāre % savarṇāyāṃ mahīpateḥ // ViP_1,14.5 //
savarṇādhatta sāmudrī $ daśa prācīnabarhiṣaḥ &
sarve pracetaso nāma % dhanurvedasya pāragāḥ // ViP_1,14.6 //
apṛthagdharmacaraṇās $ te 'tapyanta mahat tapaḥ &
daśa varṣasahasrāṇi % samudrasalileśayāḥ // ViP_1,14.7 //

§maitreya uvāca:
yadarthaṃ te mahātmānas $ tapas tepur mahāmune &
pracetasaḥ samudrāmbhasy % etad ākhyātum arhasi // ViP_1,14.8 //

§parāśara uvāca:
pitrā pracetasaḥ proktāḥ $ prajārtham amitātmanā &
prajāpatiniyuktena % bahumānapuraḥsaram // ViP_1,14.9 //

§prācīnabarhir uvāca:
brahmaṇā devadevena $ samādiṣṭo 'smy ahaṃ sutāḥ &
prajāḥ saṃvardhanīyās te % mayā coktaṃ tatheti tat // ViP_1,14.10 //
tan mama prītaye putrāḥ $ prajāvṛddhim atandritāḥ &
kurudhvaṃ mānanīyā ca % samyag ājñā prajāpateḥ // ViP_1,14.11 //

§parāśara uvāca:
tatas te tat pituḥ śrutvā $ vacanaṃ nṛpanandanāḥ &
tathety uktvā ca taṃ bhūyaḥ % papracchuḥ pitaraṃ mune // ViP_1,14.12 //

§pracetasa ūcuḥ:
yena tāta prajāvṛddhau $ samarthāḥ karmaṇā vayam &
bhavema tat samastaṃ naḥ % karma vyākhyātum arhasi // ViP_1,14.13 //

§pitovāca:
ārādhya varadaṃ viṣṇum $ iṣṭaprāptim asaṃśayam &
sameti nānyathā martyaḥ % kim anyat kathayāmi vaḥ // ViP_1,14.14 //
tasmāt prajāvivṛddhyarthaṃ $ sarvabhūtaprabhuṃ harim &
ārādhayata govindaṃ % yadi siddhim abhīpsatha // ViP_1,14.15 //
dharmam arthaṃ ca kāmaṃ ca $ mokṣaṃ cānvicchatā sadā &
ārādhanīyo bhagavān % anādiḥ puruṣottamaḥ // ViP_1,14.16 //
yasminn ārādhite sargaṃ $ cakārādau prajāpatiḥ &
tam ārādhyācyutaṃ vṛddhiḥ % prajānāṃ vo bhaviṣyati // ViP_1,14.17 //

§parāśara uvāca:
ity evam uktās te pitrā $ putrāḥ pracetaso daśa &
magnāḥ payodhisalile % tapas tepuḥ samāhitāḥ // ViP_1,14.18 //
daśa varṣasahasrāṇi $ nyastacittā jagatpatau &
nārāyaṇe muniśreṣṭha % sarvalokaparāyaṇe // ViP_1,14.19 //
tatraiva te sthitā devam $ ekāgramanaso harim &
tuṣṭuvur yaḥ stutaḥ kāmān % stotur iṣṭān prayacchati // ViP_1,14.20 //

§maitreya uvāca:
stavaṃ pracetaso viṣṇoḥ $ samudrāmbhasi saṃsthitāḥ &
cakrus taṃ me muniśreṣṭha % supuṇyaṃ vaktum arhasi // ViP_1,14.21 //

§parāśara uvāca:
śṛṇu maitreya govindaṃ $ yathāpūrvaṃ pracetasaḥ &
tuṣṭuvus tanmayībhūtāḥ % samudrasalileśayāḥ // ViP_1,14.22 //

§pracetasa ūcuḥ:
natāḥ sma sarvavacasāṃ $ pratiṣṭhā yatra śāśvatī &
tam ādyantam aśeṣasya % jagataḥ paramaṃ prabhum // ViP_1,14.23 //

     D7 ins.:
     jagadbījatayā natvā $ carurūpavibhāgataḥ // ViP_1,14.23*39:1 //
     śuddharūpapraṇāmeta $ tuṣṭo viṣṇuḥ pracetasām // ViP_1,14.23*39:2 //

jyotir ādyam anaupamyam $ aṇv anantam apāravat &
yonibhūtam aśeṣasya % sthāvarasya carasya ca // ViP_1,14.24 //
yasyāhaḥ prathamaṃ rūpam $ arūpasya tato niśā &
saṃdhyā ca parameśasya % tasmai kālātmane namaḥ // ViP_1,14.25 //
bhujyate 'nudinaṃ devaiḥ $ pitṛbhiś ca sudhātmakaḥ &
jīvabhūtaḥ samastasya % tasmai somātmane namaḥ // ViP_1,14.26 //
yas tamo hanti tīvrātmā $ svabhābhir bhāsayan nabhaḥ &
gharmaśītāmbhasāṃ yonis % tasmai sūryātmane namaḥ // ViP_1,14.27 //
kāṭhinyavān yo bibharti $ jagad etad aśeṣataḥ &
śabdādisaṃśrayo vyāpī % tasmai bhūmyātmane namaḥ // ViP_1,14.28 //
yad yonibhūtaṃ jagato $ bījaṃ yat sarvadehinām &
tat toyarūpam īśasya % namāmo harimedhasaḥ // ViP_1,14.29 //
yo mukhaṃ sarvadevānāṃ $ havyabhuk kavyabhuk tathā &
pitṝṇāṃ ca namas tasmai % viṣṇave pāvakātmane // ViP_1,14.30 //
pañcadhāvasthito dehe $ yaś ceṣṭāṃ kurute 'niśam &
ākāśayonir bhagavāṃs % tasmai vāyvātmane namaḥ // ViP_1,14.31 //
avakāśam aśeṣāṇāṃ $ bhūtānāṃ yaḥ prayacchati &
anantamūrtimāñ chuddhas % tasmai vyomātmane namaḥ // ViP_1,14.32 //
samastendriyavargasya $ yaḥ sadā sthānam uttamam &
tasmai śabdādirūpāya % namaḥ kṛṣṇāya vedhase // ViP_1,14.33 //
gṛhṇāti viṣayān nityam $ indriyātmā kṣarākṣaraḥ &
yas tasmai jñānamūlāya % natāḥ sma harimedhase // ViP_1,14.34 //
gṛhītān indriyair arthān $ ātmane yaḥ prayacchati &
antaḥkaraṇabhūtāya % tasmai viśvātmane namaḥ // ViP_1,14.35 //
yasminn anante sakalaṃ $ viśvaṃ yasmāt tathodgatam &
layasthānaṃ ca yas tasmai % namaḥ prakṛtidharmiṇe // ViP_1,14.36 //
śuddhaḥ saṃllakṣyate bhrāntyā $ guṇavān iva yo 'guṇaḥ &
tam ātmarūpiṇaṃ devaṃ % natāḥ sma puruṣottamam // ViP_1,14.37 //
avikāram ajaṃ śuddhaṃ $ nirguṇaṃ yan nirañjanam &
natāḥ sma tat paraṃ brahma % viṣṇor yat paramaṃ padam // ViP_1,14.38 //
adīrghahrasvam asthūlam $ anaṇv agryam alohitam &
asnehacchāyam atanum % asaktam asamīraṇam // ViP_1,14.39 //
anākāśam asaṃsparśam $ agandham arasaṃ ca yat &
acakṣuḥśrotram acalam % avākpāṇim amānasam // ViP_1,14.40 //
anāmagotram asukham $ atejaskam ahetukam &
abhayaṃ bhrāntirahitam % anidram ajarāmaram // ViP_1,14.41 //
arajo 'śabdam amṛtam $ aplutaṃ yad asaṃvṛtam &
pūrvāpare na vai yasmiṃs % tad viṣṇoḥ paramaṃ padam // ViP_1,14.42 //
param īśitvaguṇavat $ sarvabhūtam asaṃśrayam &
natāḥ sma tat padaṃ viṣṇor % jihvādṛggocaraṃ na yat // ViP_1,14.43 //

§parāśara uvāca:
evaṃ pracetaso viṣṇuṃ $ stuvantas tatsamādhayaḥ &
daśa varṣasahasrāṇi % tapaś cerur mahārṇave // ViP_1,14.44 //
tataḥ prasanno bhagavāṃs $ teṣām antarjale hariḥ &
dadau darśanam unnidra- % nīlotpaladalacchaviḥ // ViP_1,14.45 //
patatrirājam ārūḍham $ avalokya pracetasaḥ &
praṇipetuḥ śirobhis taṃ % bhaktibhārāvanāmitaiḥ // ViP_1,14.46 //
tatas tān āha bhagavān $ vriyatām īpsito varaḥ &
prasādasumukho 'haṃ vo % varadaḥ samupasthitaḥ // ViP_1,14.47 //
tatas tam ūcur varadaṃ $ praṇipatya pracetasaḥ &
yathā pitrā samādiṣṭaṃ % prajānāṃ vṛddhikāraṇam // ViP_1,14.48 //
sa cāpi devas taṃ dattvā $ yathābhilaṣitaṃ varam &
antardhānaṃ jagāmāśu % te ca niścakramur jalāt // ViP_1,14.49 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe caturdaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
tapaś caratsu pṛthivīṃ $ pracetaḥsu mahīruhāḥ &
arakṣyamāṇām āvavrur % babhūvātha prajākṣayaḥ // ViP_1,15.1 //
nāśakan māruto vātuṃ $ vṛtaṃ kham abhavad drumaiḥ &
daśavarṣasahasrāṇi % na śekuś ceṣṭituṃ prajāḥ // ViP_1,15.2 //
tān dṛṣṭvā jalaniṣkrāntāḥ $ sarve kruddhāḥ pracetasaḥ &
mukhebhyo vāyum agniṃ ca % te 'sṛjañ jātamanyavaḥ // ViP_1,15.3 //
unmūlān atha tān vṛkṣān $ kṛtvā vāyur aśoṣayat &
tān agnir adahad ghoras % tatrābhūd drumasaṃkṣayaḥ // ViP_1,15.4 //
drumakṣayam atho dṛṣṭvā $ kiṃcic chiṣṭeṣu śākhiṣu &
upagamyābravīd etān % rājā somaḥ prajāpatīn // ViP_1,15.5 //
kopaṃ yacchata rājānaḥ $ śṛṇudhvaṃ ca vaco mama &
saṃdhānaṃ vaḥ kariṣyāmi % saha kṣitiruhair aham // ViP_1,15.6 //
ratnabhūtā ca kanyeyaṃ $ vārkṣeyī varavarṇinī &
bhaviṣyaṃ jānatā pūrvaṃ % mayā gobhir vivardhitā // ViP_1,15.7 //
māriṣā nāma nāmnaiṣā $ vṛkṣāṇām iti nirmitā &
bhāryā vo 'stu mahābhāgā % dhruvaṃ vaṃśavivardhinī // ViP_1,15.8 //
yuṣmākaṃ tejaso 'rdhena $ mama cārdhena tejasaḥ &
asyām utpatsyate vidvān % dakṣo nāma prajāpatiḥ // ViP_1,15.9 //
mama cāṃśena saṃyukto $ yuṣmattejomayena vai &
agnināgnisamo bhūyaḥ % prajāḥ saṃvardhayiṣyati // ViP_1,15.10 //
kaṇḍur nāma muniḥ pūrvam $ āsīd vedavidāṃ varaḥ &
suramye gomatītīre % sa tepe paramaṃ tapaḥ // ViP_1,15.11 //
tatkṣobhāya surendreṇa $ pramlocākhyā varāpsarāḥ &
prayuktā kṣobhayām āsa % tam ṛṣiṃ sā śucismitā // ViP_1,15.12 //
kṣobhitaḥ sa tayā sārdhaṃ $ varṣāṇām adhikaṃ śatam &
atiṣṭhan mandaradroṇyāṃ % viṣayāsaktamānasaḥ // ViP_1,15.13 //
sā taṃ prāha mahābhāga $ gantum icchāmy ahaṃ divam &
prasādasumukho brahmann % anujñāṃ dātum arhasi // ViP_1,15.14 //
tayaivam uktaḥ sa munis $ tasyām āsaktamānasaḥ &
dināni katicid bhadre % sthīyatām ity abhāṣata // ViP_1,15.15 //
evam uktā tatas tena $ sāgraṃ varṣaśataṃ punaḥ &
bubhuje viṣayāṃs tanvī % tena sārdhaṃ mahātmanā // ViP_1,15.16 //
anujñāṃ dehi bhagavan $ vrajāmi tridaśālayam &
uktas tayeti sa muniḥ % sthīyatām ity abhāṣata // ViP_1,15.17 //
punar gate varṣaśate $ sādhike sā śubhānanā &
yāmīty āha divaṃ brahman % praṇayasmitaśobhanam // ViP_1,15.18 //
uktas tayaivaṃ sa munir $ upaguhyāyatekṣaṇām &
prāhāsyatāṃ kṣaṇaṃ subhru % cirakālaṃ gamiṣyasi // ViP_1,15.19 //
tacchāpabhītā suśroṇī $ saha tenarṣiṇā punaḥ &
śatadvayaṃ kiṃcid ūnaṃ % varṣāṇām anvatiṣṭhata // ViP_1,15.20 //
gamanāya mahābhāgo $ devarājaniveśanam &
proktaḥ proktas tayā tanvyā % sthīyatām ity abhāṣata // ViP_1,15.21 //

     D7 ins.:
     yayau ravaṃ bhayaṃ prema $ sadbhāvaṃ pūrvanāyake // ViP_1,15.21*40:1 //
     na muñcaty anyasaktāpi $ sā jñeyā dakṣiṇā budhaiḥ // ViP_1,15.21*40:2 //

taṃ sā śāpabhayād bhītā $ dākṣiṇyena ca dakṣiṇā &
proktā praṇayabhaṅgārti- % vedinī na jahau munim // ViP_1,15.22 //
tayā ca ramatas tasya $ paramarṣer aharniśam &
navaṃ navam abhūt prema % manmathāviṣṭacetasaḥ // ViP_1,15.23 //
ekadā tu tvarāyukto $ niścakrāmoṭajān muniḥ &
niṣkrāmantaṃ ca kutreti % gamyate prāha sā śubhā // ViP_1,15.24 //
ity uktaḥ sa tayā prāha $ parivṛttam ahaḥ śubhe &
saṃdhyopāstiṃ kariṣyāmi % kriyālopo 'nyathā bhavet // ViP_1,15.25 //
tataḥ prahasya muditā $ taṃ sā prāha mahāmunim &
kim adya sarvadharmajña % parivṛttam ahas tava // ViP_1,15.26 //
bahūnāṃ vipra varṣāṇāṃ $ pariṇāmam ahas tava &
gatam etan na kurute % vismayaṃ kasya kathyatām // ViP_1,15.27 //

§munir uvāca:
prātas tvam āgatā bhadre $ nadītīram idaṃ śubham &
mayā dṛṣṭā ca tanvaṅgi % praviṣṭā ca mamāśramam // ViP_1,15.28 //

     After 28, M3 ins.:
     kṣaṇe kṣaṇe mayāsūtra $ praxxddhā nanūttame // ViP_1,15.28*41 //

iyaṃ ca vartate saṃdhyā $ pariṇāmam ahar gatam &
avahāsaḥ kimartho 'yaṃ % sadbhāvaḥ kathyatāṃ mama // ViP_1,15.29 //

§pramlocovāca:
pratyūṣasy āgatā brahman $ satyam etan na tan mṛṣā &
kintv adya tasya kālasya % gatāny abdaśatāni te // ViP_1,15.30 //

§soma uvāca:
tataḥ sasādhvaso vipras $ tāṃ papracchāyatekṣaṇām &
kathyatāṃ bhīru kaḥ kālas % tvayā me ramataḥ saha // ViP_1,15.31 //

§pramlocovāca:
saptottarāṇy atītāni $ nava varṣaśatāni te &
māsāś ca ṣaṭ tathaivānyat % samatītaṃ dinatrayam // ViP_1,15.32 //

§ṛṣir uvāca:
satyaṃ bhīru vadasy etat $ parihāso 'tha vā śubhe &
dinam ekam ahaṃ manye % tvayā sārdham ihāsitam // ViP_1,15.33 //

§pramlocovāca:
vadiṣyāmy anṛtaṃ brahman $ katham atra tavāntike &
viśeṣeṇādya bhavatā % pṛṣṭā mārgānuvartinā // ViP_1,15.34 //

§soma uvāca:
niśamya tad vacaḥ tasyāḥ $ sa munir nṛpanandanāḥ &
dhiṅ māṃ dhiṅ mām atīvetthaṃ % ninindātmānam ātmanā // ViP_1,15.35 //

§munir uvāca:
tapāṃsi mama naṣṭāni $ hataṃ brahmavidāṃ dhanam &
hṛto vivekaḥ kenāpi % yoṣin mohāya nirmitā // ViP_1,15.36 //
ūrmiṣaṭkātigaṃ brahma $ jñeyam ātmajayena me &
matir eṣā hṛtā yena % dhik taṃ kāmaṃ mahāgraham // ViP_1,15.37 //

     D7 ins.:
     kṣuḍtṛxśokamohau ca $ jarāmṛtyū ṣaḍūrmayaḥ // ViP_1,15.37*42 //

vratāni vedavedyāpti- $ kāraṇāny akhilāni ca &
narakagrāmamārgeṇa % saṅgenāpahṛtāni me // ViP_1,15.38 //
vinindyetthaṃ sa dharmajñaḥ $ svayam ātmānam ātmanā &
tām apsarasam āsīnām % idaṃ vacanam abravīt // ViP_1,15.39 //
gaccha pāpe yathā kāmaṃ $ yat kāryaṃ tat kṛtaṃ tvayā &
devarājasya matkṣobhaṃ % kurvantyā bhāvaceṣṭitaiḥ // ViP_1,15.40 //
na tvāṃ karomy ahaṃ bhasma $ krodhatīvreṇa vahninā &
satāṃ saptapadaṃ maitram % uṣito 'haṃ tvayā saha // ViP_1,15.41 //
atha vā tava ko doṣaḥ $ kiṃ vā kupyāmy ahaṃ tava &
mamaiva doṣo nitarāṃ % yenāham ajitendriyaḥ // ViP_1,15.42 //
yayā śakrapriyārthinyā $ kṛto me tapaso vyayaḥ &
tvayā dhik tvāṃ mahāmoha- % mañjūṣāṃ sujugupsitām // ViP_1,15.43 //

§soma uvāca:
yāvad itthaṃ sa viprarṣis $ tāṃ bravīti sumadhyamām &
tāvad galatsvedajalā % sā babhūvātivepathuḥ // ViP_1,15.44 //
pravepamānāṃ satataṃ $ khinnagātralatāṃ satīm &
gaccha gaccheti sakrodham % uvāca munisattamaḥ // ViP_1,15.45 //
sā tu nirbhartsitā tena $ viniṣkramya tadāśramāt &
ākāśagāminī svedaṃ % mamārja tarupallavaiḥ // ViP_1,15.46 //
vṛkṣād vṛkṣaṃ yayau bālā $ tadagrāruṇapallavaiḥ &
nirmārjamānā gātrāṇi % galatsvedajalāni vai // ViP_1,15.47 //
ṛṣiṇā yas tadā garbhas $ tasyā dehe samāhitaḥ &
nirjagāma saromāñca- % svedarūpī tadaṅgataḥ // ViP_1,15.48 //
taṃ vṛkṣā jagṛhur garbham $ ekaṃ cakre ca mārutaḥ &
mayā cāpyāyito gobhiḥ % sa tadā vavṛdhe śanaiḥ // ViP_1,15.49 //
vṛkṣāgragarbhasaṃbhūtā $ māriṣākhyā varānanā &
tāṃ pradāsyanti vo vṛkṣāḥ % kopa eṣa praśāmyatām // ViP_1,15.50 //
kaṇḍor apatyam evaṃ sā $ vṛkṣebhyaś ca samudgatā &
mamāpatyaṃ tathā vāyoḥ % pramlocātanayā ca sā // ViP_1,15.51 //
sa cāpi bhagavān kaṇḍuḥ $ kṣīṇe tapasi sattamāḥ &
puruṣottamākhyam adrīśaṃ % viṣṇor āyatanaṃ yayau // ViP_1,15.52 //
tatraikāgramatir bhūtvā $ cakārārādhanaṃ hareḥ &
brahmapāramayaṃ kurvañ % japam ekāgramānasaḥ \
ūrdhvabāhur mahāyogī # sthitvāsau bhūpanandanāḥ // ViP_1,15.53 //

§pracetasa ūcuḥ:
brahmapāraṃ muneḥ śrotum $ icchāmaḥ paramaṃ stavam &
japatā kaṇḍunā devo % yenārādhyata keśavaḥ // ViP_1,15.54 //

§soma uvāca:
pāraṃ paraṃ viṣṇur apārapāraḥ $ paraḥ parebhyaḥ paramārtharūpī &
sa brahmapāraḥ parapārabhūtaḥ % paraḥ parāṇām api pārapāraḥ // ViP_1,15.55 //

     D7 ins.:
     saṃkīrtya tvaṃ triślokyā x $ prārthanā ca caturthataḥ // ViP_1,15.55*43:1 //
     brahmapārastavenaivaṃ $ kaṇḍos tuṣṭo 'cirād dhariḥ // ViP_1,15.55*43:2 //

sa kāraṇaṃ kāraṇatas tato 'pi $ tasyāpi hetuḥ parahetuhetuḥ &
kāryeṣu caivaṃ saha karmakartṛ % rūpair aśeṣair avatīha sarvam // ViP_1,15.56 //
brahma prabhur brahma sa sarvabhūto $ brahma prajānāṃ patir acyuto 'sau &
brahmāvyayaṃ nityam ajaṃ sa viṣṇur % apakṣayādyair akhilair asaṅgi // ViP_1,15.57 //
brahmākṣaram ajaṃ nityaṃ $ yathāsau puruṣottamaḥ &
tathā rāgādayo doṣāḥ % prayāntu praśamaṃ mama // ViP_1,15.58 //

§soma uvāca:
etad brahmaparākhyaṃ vai $ saṃstavaṃ paramaṃ japan &
avāpa paramāṃ siddhiṃ % sa samārādhya keśavam // ViP_1,15.59 //

     B2,T3,ed. Veṅk. ins.:
     imaṃ stavaṃ yaḥ paṭhati $ śṛṇuyād vāpi nityaśaḥ // ViP_1,15.59*44:1 //
     sa kāmadoṣair akhilair $ muktaḥ prāpnoti vāñchitam // ViP_1,15.59*44:2 //

     while T3(sic) ins.:
     yaḥ imaṃ stavaṃ paṭhate $ śṛṇuyād api nityaśaḥ // ViP_1,15.59*45:1 //
     sa kāmadoṣair akhilair $ vimukto bhavati dhruvam // ViP_1,15.59*45:2 //

iyaṃ ca māriṣā pūrvam $ āsīd yā tāṃ bravīmi vaḥ &
kāryagauravam etasyāḥ % kathane phaladāyi vaḥ // ViP_1,15.60 //
aputrā prāg iyaṃ viṣṇuṃ $ mṛte bhartari sattamāḥ &
bhūpapatnī mahābhāgā % toṣayām āsa bhaktitaḥ // ViP_1,15.61 //
ārādhitas tayā viṣṇuḥ $ prāha pratyakṣatāṃ gataḥ &
varaṃ vṛṇīṣveti śubhāṃ % sā ca prāhātmavāñchitam // ViP_1,15.62 //
bhagavan bālavaidhavyād $ vṛthājanmāham īdṛśī &
mandabhāgyā samudbhūtā % viphalā ca jagatpate // ViP_1,15.63 //
bhavantu patayaḥ ślāghyā $ mama janmani janmani &
tvatprasādāt tathā putraḥ % prajāpatisamo 'stu me // ViP_1,15.64 //

     ed. Veṅk. ins.:
     kulaṃ śīlaṃ vayaḥ satyaṃ $ dākṣiṇyaṃ kṣiprakāritā // ViP_1,15.64*46:1 //
     avisaṃvāditā sattvaṃ $ vṛddhasevā kṛtajñatā // ViP_1,15.64*46:2 //

rūpasaṃpatsamāyuktā $ sarvasya priyadarśanā &
ayonijā ca jāyeyaṃ % tvatprasādād adhokṣaja // ViP_1,15.65 //

§soma uvāca:
tayaivam ukto deveśo $ hṛṣīkeśa uvāca tām &
praṇāmanamrām utthāpya % varadaḥ parameśvaraḥ // ViP_1,15.66 //

§deva uvāca:
bhaviṣyanti mahāvīryā $ ekasminn eva janmani &
prakhyātodārakarmāṇo % bhavatyāḥ patayo daśa // ViP_1,15.67 //
putraṃ ca sumahātmānam $ ativīryaparākramam &
prajāpatiguṇair yuktaṃ % tvam avāpsyasi śobhane // ViP_1,15.68 //
vaṃśānāṃ tasya kartṛtvaṃ $ jagaty asmin bhaviṣyati &
trailokyam akhilaṃ sūtis % tasya cāpūrayiṣyati // ViP_1,15.69 //
tvaṃ cāpy ayonijā sādhvī $ rūpaudāryaguṇānvitā &
manaḥprītikarī nṝṇāṃ % matprasādād bhaviṣyasi // ViP_1,15.70 //
ity uktvāntardadhe devas $ tāṃ viśālavilocanām &
sā ceyaṃ māriṣā jātā % yuṣmatpatnī nṛpātmajāḥ // ViP_1,15.71 //

§parāśara uvāca:
tataḥ somasya vacanāj $ jagṛhus te pracetasaḥ &
saṃhṛtya kopaṃ vṛkṣebhyaḥ % patnīdharmeṇa māriṣām // ViP_1,15.72 //
daśabhyas tu pracetobhyo $ māriṣāyāṃ prajāpatiḥ &
jajñe dakṣo mahābhāgo % yaḥ pūrvaṃ brahmaṇo 'bhavat // ViP_1,15.73 //
sa tu dakṣo mahābhāgaḥ $ sṛṣṭyarthaṃ sumahāmate &
putrān utpādayām āsa % prajāsṛṣṭyartham ātmanaḥ // ViP_1,15.74 //
acarāṃś ca carāṃś caiva $ dvipado 'tha catuṣpadaḥ &
ādeśaṃ brahmaṇaḥ kurvan % sṛṣṭyarthaṃ samavasthitaḥ // ViP_1,15.75 //
sa sṛṣṭvā manasā dakṣaḥ $ pañcāśad asṛjat striyaḥ &
dadau sa daśa dharmāya % kaśyapāya trayodaśa \
kālasya nayane yuktāḥ # saptaviṃśatim indave // ViP_1,15.76 //
tāsu devās tathā daityā $ nāgā gāvas tathā khagāḥ &
gandharvāpsarasaś caiva % dānavādyāś ca jajñire // ViP_1,15.77 //
tataḥ prabhṛti maitreya $ prajā maithunasaṃbhavāḥ &
saṃkalpād darśanāt sparśāt % pūrveṣām abhavan prajāḥ \
tapoviśaiṣair iddhānāṃ # tadātyantatapasvinām // ViP_1,15.78 //

§maitreya uvāca:
aṅguṣṭhād dakṣiṇād dakṣaḥ $ pūrvaṃ jātaḥ śruto mayā &
kathaṃ prācetaso bhūyaḥ % sa saṃbhūto mahāmune // ViP_1,15.79 //
eṣa me saṃśayo brahman $ sumahān hṛdi vartate &
yad dauhitraś ca somasya % punaḥ śvaśuratāṃ gataḥ // ViP_1,15.80 //

§parāśara uvāca:
utpattiś ca nirodhaś ca $ nityo bhūteṣu sattama &
ṛṣayo 'tra na muhyanti % ye cānye divyacakṣuṣaḥ // ViP_1,15.81 //
yuge yuge bhavanty ete $ dakṣādyā munisattama &
punaś caiva niruddhyante % vidvāṃs tatra na muhyati // ViP_1,15.82 //
kāniṣṭhyaṃ jyaiṣṭhyam apy eṣāṃ $ pūrvaṃ nābhūd dvijottama &
tapa eva garīyo 'bhūt % prabhāvaś caiva kāraṇam // ViP_1,15.83 //

§maitreya uvāca:
devānāṃ dānavānāṃ ca $ gandharvoragarakṣasām &
utpattiṃ vistareṇeha % mama brahman prakīrtaya // ViP_1,15.84 //

§parāśara uvāca:
prajāḥ sṛjeti vyādiṣṭaḥ $ pūrvaṃ dakṣaḥ svayaṃbhuvā &
yathā sasarja bhūtāni % tathā śṛṇu mahāmate // ViP_1,15.85 //
manasā tv eva bhūtāni $ pūrvaṃ dakṣo 'sṛjat tadā &
devān ṛṣīn sagandharvān % asurān pannagāṃs tathā // ViP_1,15.86 //
yadāsya sṛjamānasya $ na vyavardhanta tāḥ prajāḥ &
tataḥ saṃcintya bahuśaḥ % sṛṣṭihetoḥ prajāpatiḥ // ViP_1,15.87 //
maithunenaiva dharmeṇa $ sisṛkṣur vividhāḥ prajāḥ &
asiknīm āvahat kanyāṃ % vīraṇasya prajāpateḥ \
sutāṃ sutapasā yuktāṃ # mahatīṃ lokadhāriṇīm // ViP_1,15.88 //
atha putrasahasrāṇi $ vairiṇyāṃ pañca vīryavān &
asiknyāṃ janayām āsa % sargahetoḥ prajāpatiḥ // ViP_1,15.89 //
tān dṛṣṭvā nārado vipra $ saṃvivarddhayiṣūn prajāḥ &
saṃgamya priyasaṃvādo % devarṣir idam abravīt // ViP_1,15.90 //

§nārada uvāca:
he haryaśvā mahāvīryāḥ $ prajā yūyaṃ kariṣyatha &
īdṛśo lakṣyate yatno % bhavatāṃ śrūyatām idam // ViP_1,15.91 //
bāliśā bata yūyaṃ vai $ nāsyā jānīta vai bhuvaḥ &
antar ūrdhvam adhaś caiva % kathaṃ srakṣyatha vai prajāḥ // ViP_1,15.92 //
ūrdhvaṃ tiryag adhaś caiva $ yadāpratihatā gatiḥ &
tadā kasmād bhuvo nāntaṃ % sarve drakṣyatha bāliśāḥ // ViP_1,15.93 //

§parāśara uvāca:
te tu tadvacanaṃ śrutvā $ prayātāḥ sarvato diśam &
adyāpi na nivartante % samudrebhya ivāpagāḥ // ViP_1,15.94 //
haryaśveṣv atha naṣṭeṣu $ dakṣaḥ prācetasaḥ punaḥ &
vairiṇyām atha putrāṇāṃ % sahasram asṛjat prabhuḥ // ViP_1,15.95 //
vivardhayiṣavas te tu $ śabalāśvāḥ prajāḥ punaḥ &
pūrvoktaṃ vacanaṃ brahman % nāradenaiva coditāḥ // ViP_1,15.96 //
anyonyam ūcus te sarve $ samyag āha mahāmuniḥ &
bhrātṝṇāṃ padavī caiva % gantavyā nātra saṃśayaḥ // ViP_1,15.97 //
jñātvā pramāṇaṃ pṛthvyāś ca $ prajāḥ srakṣyāmahe tataḥ // ViP_1,15.98 //
te 'pi tenaiva mārgeṇa $ prayātāḥ sarvato diśam &
adyāpi na nivartante % samudrebhya ivāpagāḥ // ViP_1,15.99 //
tataḥ prabhṛti vai bhrātā $ bhrātur anveṣaṇe dvija &
prayāto naśyati tathā % tan na kāryaṃ vijānatā // ViP_1,15.100 //
tāṃś cāpi naṣṭān vijñāya $ putrān dakṣaḥ prajāpatiḥ &
krodhaṃ cakre mahābhāgo % nāradaṃ sa śaśāpa ca // ViP_1,15.101 //

     D3 ins.:
     haryaśveṣv atha naṣṭeṣu $ dakṣaḥ kruddo śapaṃ dvijaḥ // ViP_1,15.101*47:1 //
     nāradā nāśam eheti $ garbhavāsaṃ vaseti ca // ViP_1,15.101*47:2 //
     tato dakṣasutāṃ prādāt $ priyāṃ vai parame dine // ViP_1,15.101*47:3 //
     tasmāt sa nārado jajñe $ bhūyaḥ śāpabalād ṛṣīn // ViP_1,15.101*47:4 //

sargakāmas tato vidvān $ sa maitreya prajāpatiḥ &
ṣaṣṭiṃ dakṣo 'sṛjat kanyā % vairiṇyām iti naḥ śrutam // ViP_1,15.102 //
dadau sa daśa dharmāya $ kaśyapāya trayodaśa &
saptaviṃśati somāya % catasro 'riṣṭanemine // ViP_1,15.103 //
dve caiva bahuputrāya $ dve caivāṅgirase tathā &
dve kṛśāśvāya viduṣe % tāsāṃ nāmāni me śṛṇu // ViP_1,15.104 //
arundhatī vasur jāmir $ lambā bhānur marutvatī &
saṃkalpā ca muhūrtā ca % sādhyā viśvā ca tā daśa \
dharmapatnyo daśa tv etās # tāsv apatyāni me śṛṇu // ViP_1,15.105 //
viśvedevās tu viśvāyāḥ $ sādhyā sādhyān vyajāyata &
marutvatyā marutvanto % vasos tu vasavaḥ smṛtāḥ // ViP_1,15.106 //
bhānos tu bhānavas tatra $ muhūrtāyā muhūrtajāḥ &
lambāyāś caiva ghoṣo 'tha % nāgavīthī tu jāmijā // ViP_1,15.107 //
pṛthivīviṣayaṃ sarvam $ arundhatyām ajāyata &
saṃkalpāyās tu sarvātmā % jajñe saṃkalpa eva ca // ViP_1,15.108 //
ye tv anekavasuprāṇā $ devā jyotiḥpurogamāḥ &
vasavo 'ṣṭau samākhyātās % teṣāṃ vakṣyāmi vistaram // ViP_1,15.109 //
āpo dhruvaś ca somaś ca $ dharaś caivānilo 'nalaḥ &
pratyūṣaś ca prabhāsaś ca % vasavo nāmabhiḥ smṛtāḥ // ViP_1,15.110 //
āpasya putro vaitaṇḍaḥ $ śramaḥ śrānto 'dhunis tathā &
dhruvasya putro bhagavān % kālo lokaprakālanaḥ // ViP_1,15.111 //
somasya bhagavān varcā $ varcasvī yena jāyate // ViP_1,15.112 //
dharasya putro draviṇo $ hutahavyavahas tathā &
manoharāyāṃ śiśiraḥ % prāṇo 'tha ravaṇas tathā // ViP_1,15.113 //
anilasya śivā bhāryā $ tasyāḥ putraḥ purojavaḥ &
avijñātagatiś caiva % dvau putrāv anilasya tu // ViP_1,15.114 //
agniputraḥ kumāras tu $ śarastambe vyajāyata &
tasya śākho viśākhaś ca % naigameyaś ca pṛṣṭhajāḥ // ViP_1,15.115 //
apatyaṃ kṛttikānāṃ tu $ kārttikeya iti smṛtaḥ // ViP_1,15.116 //
pratyūṣasya viduḥ putraṃ $ ṛṣiṃ nāmnā tu devalam &
dvau putrau devalasyāpi % kṣamāvantau manīṣiṇau // ViP_1,15.117 //
bṛhaspates tu bhaginī $ varastrī brahmacāriṇī &
yogasiddhā jagat kṛtsnam % asaktā vicaraty uta \
prabhāsasya tu bhāryā sā # vasūnām aṣṭamasya ha // ViP_1,15.118 //
viśvakarmā mahābhāgas $ tasyāṃ jajñe prajāpatiḥ &
kartā śilpasahasrāṇāṃ % tridaśānāṃ ca vārddhakiḥ // ViP_1,15.119 //
bhūṣaṇānāṃ ca sarveṣāṃ $ kartā śilpavatāṃ varaḥ &
yaḥ sarveṣāṃ vimānāni % devatānāṃ cakāra ha \
manuṣyāś copajīvanti # yasya śilpaṃ mahātmanaḥ // ViP_1,15.120 //

     D1 ins.:
     tasya putrāś ca catvāro $ teṣāṃ nāmāni me śṛṇu // ViP_1,15.120*48 //

ajaikapād ahirbudhnyas $ tvaṣṭā rudraś ca buddhimān &
tvaṣṭuś cāpy ātmajaḥ putro % viśvarūpo mahātapāḥ // ViP_1,15.121 //
haraś ca bahurūpaś ca $ tryambakaś cāparājitaḥ &
vṛṣākapiś ca śaṃbhuś ca % kapardī raivatas tathā // ViP_1,15.122 //
mṛgavyādhaś ca śarvaś ca $ kapālī ca mahāmune &
ekādaśaite kathitā % rudrās tribhuvaneśvarāḥ // ViP_1,15.123 //
śataṃ tv evaṃ samāmnātaṃ $ rudrāṇām amitaujasām // ViP_1,15.124 //

     D3,4,T,G2,3,M0,3,4,ed. Veṅk. ins.:
     kāśyapasya tu bhāryā yās $ tāsāṃ nāmāni me śṛṇu // ViP_1,15.124*49 //

aditir ditir danuś caiva $ ariṣṭā surasā svasā &
surabhir vinatā caiva % tāmrā krodhavaśā irā \
kadrur muniś ca dharmajña # tadapatyāni me śṛṇu // ViP_1,15.125 //
pūrvamanvantare śreṣṭhā $ dvādaśāsan surottamāḥ &
tuṣitā nāma te 'nyonyam % ūcur vaivasvate 'ntare // ViP_1,15.126 //
upasthite 'tiyaśasaś $ cākṣuṣasyāntare manoḥ &
samavāyīkṛtāḥ sarve % samāgamya parasparam // ViP_1,15.127 //
āgacchata drutaṃ devā $ aditiṃ saṃpraviśya vai &
manvantare prasūyāmas % tan naḥ śreyo bhaved iti // ViP_1,15.128 //

     T2 ins.:
     eva svāmin sa pitā caiva $ mitrāvaruṇa eva ca // ViP_1,15.128*50 //

evam uktvā tu te sarve $ cākṣuṣasyāntare manoḥ &
mārīcāt kaśyapāj jātās % te 'dityā dakṣakanyayā // ViP_1,15.129 //
tatra viṣṇuś ca śakraś ca $ jajñāte punar eva hi &
aryamā caiva dhātā ca % tvaṣṭā pūṣā tathaiva ca // ViP_1,15.130 //
vivasvān savitā caiva $ mitro varuṇa eva ca &
aṃśo bhagaś cātitejā % ādityā dvādaśa smṛtāḥ // ViP_1,15.131 //
cākṣuṣasyāntare pūrvam $ āsan ye tuṣitāḥ surāḥ &
vaivasvate 'ntare te vai % ādityā dvādaśa smṛtāḥ // ViP_1,15.132 //
saptaviṃśati yāḥ proktāḥ $ somapatnyo 'tha suvratāḥ // ViP_1,15.133ab //

     After 133ab Ś,Ñ1,D1.2.7,D5,ed. Veṅk. ins.; while D5 ins. after 133:
     sarvā nakṣatrayoginyas $ tannāmnaś caiva tāḥ smṛtāḥ // ViP_1,15.133ab*51 //

     T3 ins. after 133ab:
     dakṣaśāpād yā sapatyāḥ $ tāsu yakṣagṛhārthite // ViP_1,15.133*52 //

tāsām apatyāny abhavan $ dīptāny amitatejasām // ViP_1,15.133cd //
ariṣṭanemipatnīnām $ apatyānīha ṣoḍaśa // ViP_1,15.134 //
bahuputrasya viduṣaś $ catasro vidyutaḥ smṛtāḥ // ViP_1,15.135 //
pratyaṅgirasajāḥ śreṣṭhā $ ṛco brahmarṣisatkṛtāḥ // ViP_1,15.136 //
kṛśāśvasya tu devarṣer $ devapraharaṇāḥ sutāḥ // ViP_1,15.137 //
ete yugasahasrānte $ jāyante punar eva hi &
sarve devagaṇās tāta % trayas triṃśat tu chandajāḥ \
teṣām apīha satataṃ # nirodhotpattir ucyate // ViP_1,15.138 //
yathā sūryasya maitreya $ udayāstamanāv iha &
evaṃ devanikāyās te % saṃbhavanti yuge yuge // ViP_1,15.139 //
dityā putradvayaṃ jajñe $ kaśyapād iti naḥ śrutam &
hiraṇyakaśipuś caiva % hiraṇyākṣaś ca durjayaḥ // ViP_1,15.140 //
siṃhikā cābhavat kanyā $ vipracitteḥ parigrahaḥ // ViP_1,15.141 //
hiraṇyakaśipoḥ putrāś $ catvāraḥ prathitaujasaḥ &
anuhlādaś ca hlādaś ca % prahlādaś caiva dharmavān \
saṃhlādaś ca mahāvīryā # daityavaṃśavivardhanāḥ // ViP_1,15.142 //
teṣāṃ madhye mahābhāgaḥ $ sarvatra samadṛg vaśī &
prahlādaḥ paramāṃ bhaktiṃ % ya uvāha janārdane // ViP_1,15.143 //

     D7 ins.:
     prahlādavan nṛsiṃhaika- $ bhaktibhāvāya dehinām // ViP_1,15.143*53:1 //
     āvahac chravaṇautsukyaṃ $ tatprabhāvam asūcayat // ViP_1,15.143*53:2 //

daityendradīpito vahniḥ $ sarvāṅgopacito dvija &
na dadāha ca yaṃ pūrvaṃ % vāsudeve hṛdi sthite // ViP_1,15.144 //
mahārṇavāntaḥsalile $ sthitasya calato mahī &
cacāla sakalā yasya % pāśabaddhasya dhīmataḥ // ViP_1,15.145 //
na bhinnaṃ vividhaiḥ śastrair $ yasya daityendrapātitaiḥ &
śarīram adrikaṭhinaṃ % sarvatrācyutacetasaḥ // ViP_1,15.146 //
viṣānalojjvalamukhā $ yasya daityapracoditāḥ &
nāntāya sarpapatayo % babhūvur urutejasaḥ // ViP_1,15.147 //
śailair ākrāntadeho 'pi $ yaḥ smaran puruṣottamam &
tatyāja nātmanaḥ prāṇān % viṣṇusmaraṇadaṃśitaḥ // ViP_1,15.148 //
patantam uccād avanir $ yam upetya mahāmatim &
dadhāra daityapatinā % kṣiptaṃ svarganivāsinā // ViP_1,15.149 //
yasya saṃśoṣako vāyur $ dehe daityendrayojitaḥ &
avāpa saṃkṣayaṃ sadyaś % cittasthe madhusūdane // ViP_1,15.150 //
viṣāṇabhaṅgam unmattā $ madahāniṃ ca diggajāḥ &
yasya vakṣaḥsthale prāptā % daityendrapariṇāmitāḥ // ViP_1,15.151 //
yasya cotpāditā kṛtyā $ daityarājapurohitaiḥ &
babhūva nāntāya purā % govindāsaktacetasaḥ // ViP_1,15.152 //
śambarasya ca māyānāṃ $ sahasram atimāyinaḥ &
yasmin prayuktaṃ cakreṇa % kṛṣṇasya vitathīkṛtam // ViP_1,15.153 //
daityendrasūdopahṛtaṃ $ yaś ca hālāhalaṃ viṣam &
jarayām āsa matimān % avikāram amatsarī // ViP_1,15.154 //
samacetā jagaty asmin $ yaḥ sarveṣv eva jantuṣu &
yathātmani tathānyatra % paraṃ maitraguṇānvitaḥ // ViP_1,15.155 //
dharmātmā satyaśaucādi- $ guṇānām ākaraḥ paraḥ &
upamānam aśeṣāṇāṃ % sādhūnāṃ yaḥ sadābhavat // ViP_1,15.156 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe pañcadaśo 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
kathito bhavatā vaṃśo $ mānavānāṃ mahāmune &
kāraṇaṃ cāsya jagato % viṣṇur eva sanātanaḥ // ViP_1,16.1 //
yat tv etad bhagavān āha $ prahlādaṃ daityasattamam &
dadāha nāgnir nāstraiś ca % kṣuṇṇas tatyāja jīvitam // ViP_1,16.2 //
jagāma vasudhā kṣobhaṃ $ yatrābdhisalile sthite &
bandhabaddho 'pi calati % vikṣiptāṅgaiḥ samāhatā // ViP_1,16.3 //
śailair ākrāntadeho 'pi $ na mamāra ca yaḥ purā &
tvayaivātīva māhātmyaṃ % kathitaṃ yasya dhīmataḥ // ViP_1,16.4 //
tasya prabhāvam atulaṃ $ viṣṇor bhaktimato mune &
śrotum icchāmi yasyaitac % caritaṃ tv amitaujasaḥ // ViP_1,16.5 //
kiṃnimittam asau śastrair $ vikṣato ditijair mune &
kimarthaṃ cābdhisalile % nikṣipto dharmatatparaḥ // ViP_1,16.6 //
ākrāntaḥ parvataiḥ kasmāt $ kasmād daṣṭo mahoragaiḥ &
kṣiptaḥ kim adriśikharāt % kiṃ vā pāvakasaṃcaye // ViP_1,16.7 //
digdantināṃ dantabhūmiḥ $ sa ca kasmān nirūpitaḥ &
saṃśoṣako 'nilaś cāsya % prayuktaḥ kiṃ mahāsuraiḥ // ViP_1,16.8 //
kṛtyāṃ ca daityaguravo $ yuyujus te tu kiṃ mune &
śambaraś cāpi māyānāṃ % sahasraṃ kiṃ prayuktavān // ViP_1,16.9 //
hālāhalaṃ viṣaṃ ghoraṃ $ daityasūdair mahātmanaḥ &
kasmād dattaṃ vināśāya % yaj jīrṇaṃ tena dhīmatā // ViP_1,16.10 //
etat sarvaṃ mahābhāga $ prahlādasya mahātmanaḥ &
caritaṃ śrotum icchāmi % mahāmāhātmyasūcakam // ViP_1,16.11 //
na hi kautūhalaṃ tatra $ yad daityair na hato hi saḥ &
ananyamanaso viṣṇau % kaḥ samartho nipātane // ViP_1,16.12 //
tasmin dharmapare nityaṃ $ keśavārādhanodyate &
svavaṃśaprabhavair daityaiḥ % kartuṃ dveṣo 'tiduṣkaraḥ // ViP_1,16.13 //
dharmātmani mahābhāge $ viṣṇubhakte vimatsare &
daiteyaiḥ prahṛtaṃ kasmāt % tan mamākhyātum arhasi // ViP_1,16.14 //
praharanti mahātmāno $ vipakṣe cāpi nedṛśe &
guṇaiḥ samanvite sādhau % kiṃ punar yaḥ svapakṣajaḥ // ViP_1,16.15 //
tad etat kathyatāṃ sarvaṃ $ vistarān munisattama &
daityeśvarasya caritaṃ % śrotum icchāmy aśeṣataḥ // ViP_1,16.16 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe ṣoḍaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
maitreya śrūyatāṃ samyak $ caritaṃ tasya dhīmataḥ &
prahlādasya sadodāra- % caritasya mahātmanaḥ // ViP_1,17.1 //
diteḥ putro mahāvīryo $ hiraṇyakaśipuḥ purā &
trailokyaṃ vaśam āninye % brahmaṇo varadarpitaḥ // ViP_1,17.2 //
indratvam akarod daityaḥ $ sa cāsīt savitā svayam &
vāyur agnir apāṃ nāthaḥ % somaś cāsīn mahāsuraḥ // ViP_1,17.3 //
dhanānām adhipaḥ so 'bhūt $ sa evāsīt svayaṃ yamaḥ &
yajñabhāgān aśeṣāṃs tu % sa svayaṃ bubhuje 'suraḥ // ViP_1,17.4 //
devāḥ svargaṃ parityajya $ tattrāsān munisattama &
vicerur avanau sarve % bibhrāṇā mānuṣīṃ tanum // ViP_1,17.5 //
jitvā tribhuvanaṃ sarvaṃ $ trailokyaiśvaryadarpitaḥ &
udgīyamāno gandharvair % bubhuje viṣayān priyān // ViP_1,17.6 //
pānāsaktaṃ mahātmānaṃ $ hiraṇyakaśipuṃ tadā &
upāsāṃ cakrire sarve % siddhagandharvapannagāḥ // ViP_1,17.7 //
avādayañ jaguś cānye $ jayaśabdān athāpare &
daityeśvarasya purataś % cakruḥ siddhā mudānvitāḥ // ViP_1,17.8 //
tatra pranṛttāpsarasi $ sphāṭikābhramaye 'suraḥ &
papau pānaṃ mudā yuktaḥ % prāsāde sumanohare // ViP_1,17.9 //
tasya putro mahābhāgaḥ $ prahlādo nāma nāmataḥ &
papāṭha bālapāṭhyāni % gurugehaṃ gato 'rbhakaḥ // ViP_1,17.10 //
ekadā tu sa dharmātmā $ jagāma guruṇā saha &
pānāsaktasya purataḥ % pitur daityapates tadā // ViP_1,17.11 //
pādapraṇāmāvanataṃ $ tam utthāpya pitā sutam &
hiraṇyakaśipuḥ prāha % prahlādam amitaujasam // ViP_1,17.12 //

§hiraṇyakaśipur uvāca:
paṭhyatāṃ bhavatā vatsa $ sārabhūtaṃ subhāṣitam &
kālenaitāvatā yat te % sadodyuktena śikṣitam // ViP_1,17.13 //

§prahlāda uvāca:
śrūyatāṃ tāta vakṣyāmi $ sārabhūtaṃ tavājñayā &
samāhitamanā bhūtvā % yan me cetasy avasthitam // ViP_1,17.14 //
anādimadhyāntam ajam $ avṛddhikṣayam acyutam &
praṇato 'smy antasaṃtānaṃ % sarvakāraṇakāraṇam // ViP_1,17.15 //

§parāśara uvāca:
etan niśamya daityendraḥ $ kopasaṃraktalocanaḥ &
vilokya tadguruṃ prāha % sphuritādharapallavaḥ // ViP_1,17.16 //

§hiraṇyakaśipur uvāca:
brahmabandho kim etat te $ vipakṣastutisaṃhitam &
asāraṃ grāhito bālo % mām avajñāya durmate // ViP_1,17.17 //

§gurur uvāca:
daityeśvara na kopasya $ vaśam āgantum arhasi &
mamopadeśajanitaṃ % nāyaṃ vadati te sutaḥ // ViP_1,17.18 //

§hiraṇyakaśipur uvāca:
anuśiṣṭo 'si kenedṛg $ vatsa prahlāda kathyatām &
mayopadiṣṭaṃ nety eṣa % prabravīti gurus tava // ViP_1,17.19 //

§prahlāda uvāca:
śāstā viṣṇur aśeṣasya $ jagato yo hṛdi sthitaḥ &
tam ṛte paramātmānaṃ % tāta kaḥ kena śāsyate // ViP_1,17.20 //

§hiraṇyakaśipur uvāca:
ko 'yaṃ viṣṇuḥ sudurbuddhe $ yaṃ bravīṣi punaḥ punaḥ &
jagatām īśvarasyeha % purataḥ prasabhaṃ mama // ViP_1,17.21 //

§prahlāda uvāca:
na śabdagocaraṃ yasya $ yogidhyeyaṃ paraṃ padam &
yato yaś ca svayaṃ viśvaṃ % sa viṣṇuḥ parameśvaraḥ // ViP_1,17.22 //

§hiraṇyakaśipur uvāca:
parameśvarasaṃjño 'jña $ kim anyo mayy avasthite &
tavāsti martukāmas tvaṃ % prabravīṣi punaḥ punaḥ // ViP_1,17.23 //

§prahlāda uvāca:
na kevalaṃ tāta mama prajānāṃ $ sa brahmabhūto bhavataś ca viṣṇuḥ &
dhātā vidhātā parameśvaraś ca % prasīda kopaṃ kuruṣe kimartham // ViP_1,17.24 //

§hiraṇyakaśipur uvāca:
praviṣṭaḥ ko 'sya hṛdayaṃ $ durbuddher atipāpakṛt &
yenedṛśāny asādhūni % vadaty āviṣṭamānasaḥ // ViP_1,17.25 //

§prahlāda uvāca:
na kevalaṃ maddhṛdayaṃ sa viṣṇur $ ākramya lokān akhilān avasthitaḥ &
sa māṃ tvadādīṃś ca pitaḥ samastān % samastaceṣṭāsu yunakti sarvagaḥ // ViP_1,17.26 //

§hiraṇyakaśipur uvāca:
niṣkrāmyatām ayaṃ duṣṭaḥ $ śāsyatāṃ ca guror gṛhe &
yojito durmatiḥ kena % vipakṣavitathastutau // ViP_1,17.27 //

§parāśara uvāca:
ity ukte sa tadā daityair $ nīto gurugṛhaṃ punaḥ &
jagrāha vidyām aniśaṃ % guruśuśrūṣaṇodyataḥ // ViP_1,17.28 //
kāle 'tīte 'timahati $ prahlādam asureśvaraḥ &
samāhūyābravīd gāthā % kācit putraka gīyatām // ViP_1,17.29 //

§prahlāda uvāca:
yataḥ pradhānapuruṣau $ yataś caitac carācaram &
kāraṇaṃ sakalasyāsya % sa no viṣṇuḥ prasīdatu // ViP_1,17.30 //

§hiraṇyakaśipur uvāca:
durātmā vadhyatām eṣa $ nānenārtho 'sti jīvatā &
svapakṣahānikartṛtvād % yaḥ kulāṅgāratāṃ gataḥ // ViP_1,17.31 //

§parāśara uvāca:
ity ājñaptās tatas tena $ pragṛhītamahāyudhāḥ &
udyatās tasya nāśāya % daityāḥ śatasahasraśaḥ // ViP_1,17.32 //

§prahlāda uvāca:
viṣṇuḥ śastreṣu yuṣmāsu $ mayi cāsau yathā sthitaḥ &
daiteyās tena satyena % mā krāmantv āyudhāni vaḥ // ViP_1,17.33 //

§parāśara uvāca:
tatas taiḥ śataśo daityaiḥ $ śastraughair āhato 'pi san &
nāvāpa vedanām alpām % abhūc caiva punar navaḥ // ViP_1,17.34 //

§hiraṇyakaśipur uvāca:
durbuddhe vinivartasva $ vairipakṣastavād ataḥ &
abhayaṃ te prayacchāmi % mātimūḍhamatir bhava // ViP_1,17.35 //

§prahlāda uvāca:
bhayaṃ bhayānām apahāriṇi sthite manasy anante mama kutra tiṣṭhati /*
yasmin smṛte janmajarāntakādi bhayāni sarvāṇy apayānti tāta // ViP_1,17.36 //*

§hiraṇyakaśipur uvāca:
bho bhoḥ sarpāḥ durācāram $ enam atyantadurmatim &
viṣajvālāvilair vaktraiḥ % sadyo nayata saṃkṣayam // ViP_1,17.37 //

§parāśara uvāca:
ity uktās tena te sarpāḥ $ kuhakās takṣakādayaḥ &
adaṃśanta samasteṣu % gātreṣv ativiṣolbaṇāḥ // ViP_1,17.38 //
sa tv āsaktamatiḥ kṛṣṇe $ daṃśyamāno mahoragaiḥ &
na vivedātmano gātraṃ % tatsmṛtyāhlādasaṃsthitaḥ // ViP_1,17.39 //

§sarpā ūcuḥ:
daṃṣṭrā viśīrṇā maṇayaḥ sphuṭanti $ phaṇeṣu tāpo hṛdayeṣu kampaḥ &
nāsya tvacaḥ svalpam apīha bhinnaṃ % praśādhi daityeśvara karma cānyat // ViP_1,17.40 //

§hiraṇyakaśipur uvāca:
he diggajāḥ saṃkaṭadantamiśrā $ ghnatainam asmadripupakṣabhinnam &
tajjā vināśāya bhavanti tasya % yathāraṇeḥ prajvalito hutāśaḥ // ViP_1,17.41 //

§parāśara uvāca:
tataḥ sa diggajair bālo $ bhūbhṛcchikharasaṃnibhaiḥ &
pātito dharaṇīpṛṣṭhe % viṣāṇair apy apīḍyata // ViP_1,17.42 //
smaratas tasya govindam $ ibhadantāḥ sahasraśaḥ &
śīrṇā vakṣaḥsthalaṃ prāpya % sa prāha pitaraṃ tataḥ // ViP_1,17.43 //

§prahlāda uvāca:
dantā gajānāṃ kuliśāgraniṣṭhurāḥ $ śīrṇā yad ete na balaṃ mamaitat &
mahāvipatpāpavināśano 'yaṃ % janārdanānusmaraṇānubhāvaḥ // ViP_1,17.44 //

§hiraṇyakaśipur uvāca:
jvālyatām asurā vahnir $ apasarpata diggajāḥ &
vāyo samedhayāgniṃ tvaṃ % dahyatām eṣa pāpakṛt // ViP_1,17.45 //

§parāśara uvāca:
mahākāṣṭhacayacchannam $ asurendrasutaṃ tataḥ &
prajvālya dānavā vahniṃ % dadahuḥ svāmicoditāḥ // ViP_1,17.46 //

§prahlāda uvāca:
tātaiṣa vahniḥ pavanerito 'pi $ na māṃ dahaty atra samantato 'ham &
paśyāmi padmāstaraṇāstṛtāni % śītāni sarvāṇi diśāṃ mukhāni // ViP_1,17.47 //

     M2.3 ins.:
     trailokyam etat sacarācaraṃ yad $ viṣṇuṃ vijiṣṇuṃ prabhaviṣṇum īḍyaṃ &
     alaṃ kariṣṇuṃ tv asahiṣṇum itthaṃ % sthāṇuṃ sadā staumi sadā sadaiva // ViP_1,17.47*54 //

§parāśara uvāca:
atha daityeśvaraṃ procur $ bhārgavasyātmajā dvijāḥ &
purohitā mahātmānaḥ % sāmnā saṃstūya vāgminaḥ // ViP_1,17.48 //

§purohitā ūcuḥ:
rājan niyamyatāṃ kopo $ bāle 'tra tanaye nije &
kopo devanikāyeṣu % tatra te saphalo yataḥ // ViP_1,17.49 //
     
     ed. Veṅk. ins.:
     tataḥ purohitair ukto $ hiraṇyakaśipuḥ svakaiḥ // ViP_1,17.49*55 //

tathā tathainaṃ bālaṃ te $ śāsitāro vayaṃ nṛpa &
yathā vipakṣanāśāya % vinītas te bhaviṣyati // ViP_1,17.50 //
bālatvaṃ sarvadoṣāṇāṃ $ daityarājāspadaṃ yataḥ &
tato 'tra kopam atyarthaṃ % yoktum arhasi nārbhake // ViP_1,17.51 //
na tyakṣyati hareḥ pakṣam $ asmākaṃ vacanād yadi &
tataḥ kṛtyāṃ vadhāyāsya % kariṣyāmo 'nivartinīm // ViP_1,17.52 //

§parāśara uvāca:
evam abhyarthitas tais tu $ daityarājaḥ purohitaiḥ &
daityair niṣkrāmayām āsa % putraṃ pāvakasaṃcayāt // ViP_1,17.53 //
tato gurugṛhe bālaḥ $ sa vasan bāladānavān &
adhyāpayām āsa muhur % upadeśāntare guroḥ // ViP_1,17.54 //

§prahlāda uvāca:
śrūyatāṃ paramārtho me $ daiteyā ditijātmajāḥ &
na cānyathaitan mantavyaṃ % nātra lobhādikāraṇam // ViP_1,17.55 //
janma bālyaṃ tataḥ sarvo $ jantuḥ prāpnoti yauvanam &
avyāhataiva bhavati % tato 'nudivasaṃ jarā // ViP_1,17.56 //
tataś ca mṛtyum abhyeti $ jantur daityeśvarātmajāḥ &
pratyakṣaṃ dṛśyate caitad % asmākaṃ bhavatāṃ tathā // ViP_1,17.57 //
mṛtasya ca punar janma $ bhavaty etac ca nānyathā &
āgamo 'yaṃ tathā tac ca % nopādānaṃ vinodbhavaḥ // ViP_1,17.58 //
garbhavāsādi yāvat tu $ punarjanmopapādanam &
samastāvasthakaṃ tāvad % duḥkham evāvagamyatām // ViP_1,17.59 //
kṣuttṛṣṇopaśamaṃ tadvac $ śītādyupaśamaṃ sukham &
manyate bālabuddhitvād % duḥkham eva hi tat punaḥ // ViP_1,17.60 //
atyantastimitāṅgānāṃ $ vyāyāmena sukhaiṣiṇām &
bhrāntijñānavatāṃ puṃsāṃ % prahāro 'pi sukhāyate // ViP_1,17.61 //
kva śarīram aśeṣāṇāṃ $ śleṣmādīnāṃ mahācayaḥ &
kva cāṅgaśobhāsaurabhya- % kamanīyādayo guṇāḥ // ViP_1,17.62 //
māṃsāsṛkpūyaviṇmūtra- $ snāyumajjāsthisaṃhatau &
dehe cet prītimān mūḍho % bhavitā narake 'pi saḥ // ViP_1,17.63 //
agneḥ śītena toyasya $ tṛṣā bhaktasya ca kṣudhā &
kriyate sukhakartṛtvaṃ % tadvilomasya cetaraiḥ // ViP_1,17.64 //
karoti he daityaputrā $ yāvanmātraṃ parigraham &
tāvanmātraṃ sa evāsya % duḥkhaṃ cetasi yacchati // ViP_1,17.65 //
yāvataḥ kurute jantuḥ $ saṃbandhān manasaḥ priyān &
tāvanto 'sya nikhanyante % hṛdaye śokaśaṅkavaḥ // ViP_1,17.66 //
yad yad gṛhe tan manasi $ yatra tatrāvatiṣṭhataḥ &
nāśadāhāpaharaṇaṃ % kutas tatraiva tiṣṭhati // ViP_1,17.67 //
janmany atra mahad duḥkhaṃ $ mriyamāṇasya cāpi tat &
yātanāsu yamasyograṃ % garbhasaṃkramaṇeṣu ca // ViP_1,17.68 //
garbhe ca sukhaleśo 'pi $ bhavadbhir anumīyate &
yadi tat kathyatām evaṃ % sarvaṃ duḥkhamayaṃ jagat // ViP_1,17.69 //
tad etad atiduḥkhānām $ āspade 'tra bhavārṇave &
bhavatāṃ kathyate satyaṃ % viṣṇur ekaḥ parāyaṇaḥ // ViP_1,17.70 //
mā jānīta vayaṃ bālā $ dehī deheṣu śāśvataḥ &
jarāyauvanajanmādyā % dharmā dehasya nātmanaḥ // ViP_1,17.71 //
bālo 'haṃ tāvad icchāto $ yatiṣye śreyase yuvā &
yuvāhaṃ vārddhake prāpte % kariṣyāmy ātmano hitam // ViP_1,17.72 //
vṛddho 'haṃ mama kāryāṇi $ samastāni na gocare &
kiṃ kariṣyāmi mandātmā % samarthena na yat kṛtam // ViP_1,17.73 //
evaṃ durāśayākṣipta- $ mānasaḥ puruṣaḥ sadā &
śreyaso 'bhimukhaṃ yāti % na kadācit pipāsitaḥ // ViP_1,17.74 //
bālye krīḍanakāsaktā $ yauvane viṣayonmukhāḥ &
ajñānayanty aśaktyā ca % vārddhakaṃ samupasthitam // ViP_1,17.75 //
tasmād bālye vivekātmā $ yateta śreyase sadā &
bālyayauvanavṛddhādyair % dehabhāvair asaṃyutaḥ // ViP_1,17.76 //
tad etad vo mayākhyātaṃ $ yadi jānīta nānṛtam &
tad asmatprītaye viṣṇuḥ % smaryatāṃ bandhamuktidaḥ // ViP_1,17.77 //
āyāsaḥ smaraṇe ko 'sya $ smṛto yacchati śobhanam &
pāpakṣayaś ca bhavati % smaratāṃ tam aharniśam // ViP_1,17.78 //
sarvabhūtasthite tasmin $ matir maitrī divāniśam &
bhavatāṃ jāyatām evaṃ % sarvakleśān prahāsyatha // ViP_1,17.79 //
tāpatrayeṇābhihataṃ $ yad etad akhilaṃ jagat &
tadā śocyeṣu bhūteṣu % dveṣaṃ prājñaḥ karoti kaḥ // ViP_1,17.80 //
atha bhadrāṇi bhūtāni $ hīnaśaktir ahaṃ param &
mudaṃ tathāpi kurvīta % hānir dveṣaphalaṃ yataḥ // ViP_1,17.81 //
baddhavairāṇi bhūtāni $ dveṣaṃ kurvanti cet tataḥ &
śocyāny aho 'timohena % vyāptānīti manīṣiṇām // ViP_1,17.82 //
ete bhinnadṛśāṃ daityā $ vikalpāḥ kathitā mayā &
kṛtvābhyupagamaṃ tatra % saṃkṣepaḥ śrūyatāṃ mama // ViP_1,17.83 //
vistāraḥ sarvabhūtasya $ viṣṇor viśvam idaṃ jagat &
draṣṭavyam ātmavat tasmād % abhedena vicakṣaṇaiḥ // ViP_1,17.84 //
samutsṛjyāsuraṃ bhāvaṃ $ tasmād yūyaṃ yathā vayam &
tathā yatnaṃ kariṣyāmo % yathā prāpsyāma nirvṛtim // ViP_1,17.85 //
naivāgninā na cārkeṇa $ nendunā na ca vāyunā &
parjanyavaruṇābhyāṃ vā % na siddhair na ca rākṣasaiḥ // ViP_1,17.86 //
na yakṣair na ca daityendrair $ noragair na ca kiṃnaraiḥ &
na manuṣyair na paśubhir % doṣair naivātmasaṃbhavaiḥ // ViP_1,17.87 //
jvarākṣirogātīsāra- $ plīhagulmādikais tathā &
dveṣerṣyāmatsarādyair vā % rāgalobhādibhiḥ kṣayam // ViP_1,17.88 //
na cānyair nīyate kaiścin $ nityā yātyantanirmalā &
tām āpnoty amale nyasya % keśave hṛdayaṃ naraḥ // ViP_1,17.89 //
asārasaṃsāravivartaneṣu $ mā yāta toṣaṃ prasabhaṃ bravīmi &
sarvatra daityāḥ samatām upeta % samatvam ārādhanam acyutasya // ViP_1,17.90 //
tasmin prasanne kim ihāsty alabhyaṃ $ dharmārthakāmair alam alpakās te &
samāśritād brahmataror anantān % niḥsaṃśayaṃ prāpsyatha vai mahat phalam // ViP_1,17.91 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe saptadaśo 'dhyāyaḥ ]]
______________________________________________________


§parāśara uvāca:
tasyaitāṃ dānavāś ceṣṭāṃ $ dṛṣṭvā daityapater bhayāt &
ācacakṣuḥ sa covāca % sūdān āhūya satvaraḥ // ViP_1,18.1 //

§hiraṇyakaśipur uvāca:
he sūdā mama putro 'sāv $ anyeṣām api durmatiḥ &
kumārgadeśiko duṣṭo % hanyatām avilambitam // ViP_1,18.2 //
hālāhalaṃ viṣaṃ tasya $ sarvabhakṣyeṣu dīyatām &
avijñātam asau pāpo % vadhyatāṃ mā vicāryatām // ViP_1,18.3 //

§parāśara uvāca:
te tathaiva tataś cakruḥ $ prahlādāya mahātmane &
viṣadānaṃ yathājñaptaṃ % pitrā tasya mahātmanaḥ // ViP_1,18.4 //
hālāhalaṃ viṣaṃ ghoram $ anantoccāraṇena saḥ &
abhimantrya sahānnena % maitreya bubhuje tadā // ViP_1,18.5 //
avikāraṃ sa tad bhuktvā $ prahlādaḥ svasthamānasaḥ &
anantakhyātinirvīryaṃ % jarayām āsa durviṣam // ViP_1,18.6 //
tataḥ sūdā bhayatrastā $ jīrṇaṃ dṛṣṭvā mahāviṣam &
daityeśvaram upāgamya % praṇipatyedam abruvan // ViP_1,18.7 //

§sūdā ūcuḥ:
daityarāja viṣaṃ dattam $ asmābhir atibhīṣaṇam &
jīrṇaṃ tac ca sahānnena % prahlādena sutena te // ViP_1,18.8 //

§hiraṇyakaśipur uvāca:
tvaryatāṃ tvaryatāṃ sadyo $ he he daityapurohitāḥ &
kṛtyāṃ tasya vināśāya % utpādayata mā ciram // ViP_1,18.9 //

§parāśara uvāca:
sakāśam āgamya tataḥ $ prahlādasya purohitāḥ &
sāmapūrvam athocus te % prahlādaṃ vinayānvitam // ViP_1,18.10 //

§purohitā ūcuḥ:
jātas trailokyavikhyāta $ āyuṣman brahmaṇaḥ kule &
daityarājasya tanayo % hiraṇyakaśipor bhavān // ViP_1,18.11 //
kiṃ daivaiḥ kim anantena $ kim anyena tavāśrayaḥ &
pitā samastalokānāṃ % tvaṃ tathaiva bhaviṣyasi // ViP_1,18.12 //
tasmāt parityajaināṃ tvaṃ $ vipakṣastavasaṃhitām &
vācyaḥ pitā samastānāṃ % gurūṇāṃ paramo guruḥ // ViP_1,18.13 //

§prahlāda uvāca:
evam etan mahābhāgāḥ $ ślāghyam etan mahākulam &
marīceḥ sakale 'py asmin % trailokye nānyathā vadet // ViP_1,18.14 //
pitā ca mama sarvasmiñ $ jagaty utkṛṣṭaceṣṭitaḥ &
etad apy avagacchāmi % satyam atrāpi nānṛtam // ViP_1,18.15 //
gurūṇām api sarveṣāṃ $ pitā paramako guruḥ &
yad uktaṃ bhrāntis tatrāpi % svalpāpi hi na vidyate // ViP_1,18.16 //
pitā gurur na saṃdehaḥ $ pūjanīyaḥ prayatnataḥ &
tatrāpi nāparādhyāmīty % evaṃ manasi me sthitam // ViP_1,18.17 //
yat tv etat kim anantenety $ uktaṃ yuṣmābhir īdṛśam &
ko bravīti yathāyuktaṃ % kiṃ tu naitad vaco 'rthavat // ViP_1,18.18 //
ity uktvā so 'bhavan maunī $ teṣāṃ gauravayantritaḥ &
prahasya ca punaḥ prāha % kim anantena sādhv iti // ViP_1,18.19 //
sādhu bhoḥ kim anantena $ sādhu bho guravo mama &
śrūyatāṃ yad anantena % yadi khedaṃ na yāsyatha // ViP_1,18.20 //
dharmārthakāmamokṣākhyaḥ $ puruṣārtha udāhṛtaḥ &
catuṣṭayam idaṃ yasmāt % tasmāt kiṃ kim idaṃ vṛthā // ViP_1,18.21 //
marīcimiśrair dakṣeṇa $ tathaivānyair anantataḥ &
dharmaḥ prāptas tathaivānyair % arthaḥ kāmas tathāparaiḥ // ViP_1,18.22 //
tattattvavedino bhūtvā $ jñānadhyānasamādhibhiḥ &
avāpur muktim apare % puruṣā dhvastabandhanāḥ // ViP_1,18.23 //
saṃpadaiśvaryamāhātmya- $ jñānasaṃtatikarmaṇām &
vimukteś caikato labhyaṃ % mūlam ārādhanaṃ hareḥ // ViP_1,18.24 //
yato dharmārthakāmākhyaṃ $ vimuktiś ca phalaṃ dvijāḥ &
tenāpi hi kim ity evam % anantena kim ucyate // ViP_1,18.25 //
kiṃ vātra bahunoktena $ bhavanto guravo mama &
vadantu sādhu vāsādhu % viveko 'smākam alpakaḥ // ViP_1,18.26 //

     D3-5,T,G,M0,ed. Veṅk. ins. while M2.3 cont. after *54:
     bahunātra kim uktena $ sa eva jagataḥ patiḥ // ViP_1,18.26*56:1 //
     sa kartā ca vikartā ca $ saṃhartā ca hṛdi sthitaḥ // ViP_1,18.26*56:2 //
     sa bhoktā bhojyam apy evaṃ $ sa eva jagadīśvaraḥ // ViP_1,18.26*56:3 //
     bhavadbhir etat kṣantavyaṃ $ bālyād uktaṃ tu yan mayā // ViP_1,18.26*56:4 //

§purohitā ūcuḥ:
dahyamānas tvam asmābhir $ agninā bāla rakṣitaḥ &
bhūyo na vakṣyasīty evaṃ % naivaṃ jñāto 'sy abuddhimān // ViP_1,18.27 //
yady asmadvacanān moha- $ grāhaṃ na tyakṣyate bhavān &
tataḥ kṛtyāṃ vināśāya % tava sṛkṣyāma durmate // ViP_1,18.28 //

§prahlāda uvāca:
kaḥ kena rakṣyate jantur $ jantuḥ kaḥ kena hanyate &
hanti rakṣati caivātmā % jagat sarvaṃ carācaram // ViP_1,18.29 //

     T3,M0,ed. Veṅk. ins.:
     karmaṇā jāyate sarvaṃ $ karmaiva gatisādhanam // ViP_1,18.29*57:1 //
     tasmāt sarvaprayatnena $ sādhu karma samācaret // ViP_1,18.29*57:2 //

§parāśara uvāca:
ity uktās tena te kruddhā $ daityarājapurohitāḥ &
kṛtyām utpādayām āsur % jvālāmālojjvalānanām // ViP_1,18.30 //
atibhīmā samāgamya $ pādanyāsakṣatakṣitiḥ &
śūlena sā susaṃkruddhā % taṃ jaghānātha vakṣasi // ViP_1,18.31 //
tat tasya hṛdayaṃ prāpya $ śūlaṃ bālasya dīptimat &
jagāma khaṇḍitaṃ bhūmau % tatrāpi śatadhābhavat // ViP_1,18.32 //
yatrānapāyī bhagavān $ hṛdy āste harir īśvaraḥ &
bhaṅgo bhavati vajrasya % tatra śūlasya kā kathā // ViP_1,18.33 //
apāpe tatra pāpaiś ca $ pātitā daityayājakaiḥ &
tān eva sā jaghānāśu % kṛtyā nāśaṃ jagāma ca // ViP_1,18.34 //
kṛtyayā dahyamānāṃs tān $ vilokya sa mahāmatiḥ &
trāhi kṛṣṇety ananteti % vadann abhyavapadyata // ViP_1,18.35 //

§prahlāda uvāca:
sarvavyāpiñ jagadrūpa $ jagatsraṣṭar janārdana &
trāhi viprān imān asmād % duḥsahān mantrapāvakāt // ViP_1,18.36 //
yathā sarveṣu bhūteṣu $ sarvavyāpī jagadguruḥ &
viṣṇur eva tathā sarve % jīvantv ete purohitāḥ // ViP_1,18.37 //
yathā sarvagataṃ viṣṇuṃ $ manyamāno 'napāyinam &
cintayāmy aripakṣe 'pi % jīvantv ete tathā dvijāḥ // ViP_1,18.38 //
ye hantum āgatā dattaṃ $ yair viṣaṃ yair hutāśanaḥ &
yair diggajair ahaṃ kṣuṇṇo % daṣṭaḥ sarpaiś ca yair aham // ViP_1,18.39 //
teṣv ahaṃ mitrapakṣe ca $ samaḥ pāpo 'smi na kvacit &
yathā tenādya satyena % jīvantv asurayājakāḥ // ViP_1,18.40 //

§parāśara uvāca:
ity uktās tena te sarve $ saṃspṛṣṭāś ca nirāmayāḥ &
samuttasthur dvijā bhūyas % taṃ cocuḥ praśrayānvitam // ViP_1,18.41 //

§purohitā ūcuḥ:
dīrghāyur apratihato $ balavīryasamanvitaḥ &
putrapautradhanaiśvaryair % yukto vatsa bhavottamaḥ // ViP_1,18.42 //

§parāśara uvāca:
ity uktvā taṃ tato gatvā $ yathāvṛttaṃ purohitāḥ &
daityarājāya sakalam % ācacakṣur mahāmune // ViP_1,18.43 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe 'ṣṭādaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
hiraṇyakaśipuḥ śrutvā $ tāṃ kṛtyāṃ vitathīkṛtām &
āhūya putraṃ papraccha % prabhāvasyāsya kāraṇam // ViP_1,19.1 //

§hiraṇyakaśipur uvāca:
prahlāda suprabhāvo 'si $ kim etat te viceṣṭitam &
etan mantrādijanitam % utāho sahajaṃ tava // ViP_1,19.2 //

§parāśara uvāca:
evaṃ pṛṣṭas tadā pitrā $ prahlādo 'surabālakaḥ &
praṇipatya pituḥ pādāv % idaṃ vacanam abravīt // ViP_1,19.3 //
na mantrādikṛtas tāta $ na ca naisargiko mama &
prabhāva eṣa sāmānyo % yasya yasyācyuto hṛdi // ViP_1,19.4 //
anyeṣāṃ yo na pāpāni $ cintayaty ātmano yathā &
tasya pāpāgamas tāta % hetvabhāvān na vidyate // ViP_1,19.5 //
karmaṇā manasā vācā $ parapīḍāṃ karoti yaḥ &
tad bījaṃ janma phalati % prabhūtaṃ tasya cāśubham // ViP_1,19.6 //
so 'haṃ na pāpam icchāmi $ na karomi vadāmi vā &
cintayan sarvabhūtastham % ātmany api ca keśavam // ViP_1,19.7 //
śārīraṃ mānasaṃ duḥkhaṃ $ daivaṃ bhūtabhavaṃ tathā &
sarvatra śubhacittasya % tasya me jāyate kutaḥ // ViP_1,19.8 //
evaṃ sarveṣu bhūteṣu $ bhaktir avyabhicāriṇī &
kartavyā paṇḍitair jñātvā % sarvabhūtamayaṃ harim // ViP_1,19.9 //

§parāśara uvāca:
iti śrutvā sa daityendraḥ $ prāsādaśikhare sthitaḥ &
krodhāndhakāritamukhaḥ % prāha daiteyakiṃkarān // ViP_1,19.10 //
durātmā kṣipyatām asmāt $ prāsādāc chatayojanāt &
giripṛṣṭhe patatv asmiñ % śilābhinnāṅgasaṃhatiḥ // ViP_1,19.11 //
tatas taṃ cikṣipuḥ sarve $ bālaṃ daiteyakiṃkarāḥ &
papāta so 'py adhaḥ kṣipto % hṛdayenodvahan harim // ViP_1,19.12 //
patamānaṃ jagaddhātrī $ jagaddhātari keśave &
bhaktiyuktaṃ dadhārainam % upagamya ca medinī // ViP_1,19.13 //
tato vilokya taṃ svastham $ aviśīrṇāsthibandhanam &
hiraṇyakaśipuḥ prāha % śambaraṃ māyināṃ varam // ViP_1,19.14 //
nāsmābhiḥ śakyate hantum $ ayaṃ durvṛttabālakaḥ &
māyāṃ vetti bhavāṃs tasmān % māyayainaṃ niṣūdaya // ViP_1,19.15 //

§śambara uvāca:
sūdayāmy eṣa daityendra $ paśya māyābalaṃ mama &
sahasram atra māyānāṃ % paśya koṭiśataṃ tathā // ViP_1,19.16 //

§parāśara uvāca:
tataḥ samasṛjan māyāḥ $ prahlāde śambaro 'suraḥ &
vināśam icchan durbuddhiḥ % sarvatra samadarśini // ViP_1,19.17 //
samāhitamanā bhūtvā $ śambare 'pi vimatsaraḥ &
maitreya so 'pi prahlādaḥ % sasmāra madhusūdanam // ViP_1,19.18 //
tato bhagavatā tasya $ rakṣārthaṃ cakram uttamam &
ājagāma samājñaptaṃ % jvālāmāli sudarśanam // ViP_1,19.19 //
tena māyāsahasraṃ tac $ śambarasyāśugāminā &
bālasya rakṣatā deham % ekaikaśyena sūditam // ViP_1,19.20 //
saṃśoṣakaṃ tato vāyuṃ $ daityendra idam abravīt &
śīghram eṣa mamādeśād % durātmā nīyatāṃ kṣayam // ViP_1,19.21 //
tathety uktvātha so 'py enaṃ $ viveśa pavano laghuḥ &
śīto 'tirūkṣaḥ śoṣāya % taddehasyātiduḥsahaḥ // ViP_1,19.22 //
tenāviṣṭaṃ tathātmānaṃ $ sa buddhvā daityabālakaḥ &
hṛdayena mahātmānaṃ % dadhāra dharaṇīdharam // ViP_1,19.23 //
hṛdayasthas tatas tasya $ taṃ vāyum atiśoṣaṇam &
papau janārdanaḥ kruddhaḥ % sa yayau pavanaḥ kṣayam // ViP_1,19.24 //
kṣīṇāsu sarvamāyāsu $ pavane saṃkṣayaṃ gate &
jagāma so 'pi bhavanaṃ % guror eva mahāmatiḥ // ViP_1,19.25 //
ahany ahany athācāryo $ nītiṃ rājyaphalapradām &
grāhayām āsa taṃ bālaṃ % rājñām uśanasā kṛtām // ViP_1,19.26 //
gṛhītanītiśāstraṃ taṃ $ vinītaṃ sa yadā guruḥ &
mene tadainaṃ tatpitre % kathayām āsa śikṣitam // ViP_1,19.27 //

§ācārya uvāca:
gṛhītanītiśāstras te $ putro daityapate kṛtaḥ &
prahlādas tattvato vetti % bhārgaveṇa yad īritam // ViP_1,19.28 //

§hiraṇyakaśipur uvāca:
mitreṣu varteta katham $ arivargeṣu bhūpatiḥ &
prahlāda triṣu kāleṣu % madhyastheṣu kathaṃ caret // ViP_1,19.29 //
kathaṃ mantriṣv amātyeṣu $ bāhyeṣv ābhyantareṣu ca &
cāreṣu pauravargeṣu % śaṅkiteṣv itareṣu ca // ViP_1,19.30 //
kṛtyākṛtyavidhānaṃ ca $ durgāṭavikasādhanam &
prahlāda kathyatāṃ samyak % tathā kaṇṭakaśodhanam // ViP_1,19.31 //
etac cānyac ca sakalam $ adhītaṃ bhavatā yathā &
tathā me kathyatāṃ jñātuṃ % tavecchāmi manogatam // ViP_1,19.32 //

§parāśara uvāca:
praṇipatya pituḥ pādau $ tataḥ praśrayabhūṣaṇaḥ &
prahlādaḥ prāha daityendraṃ % kṛtāñjalipuṭaḥ sthitaḥ // ViP_1,19.33 //

§prahlāda uvāca:
mamopadiṣṭaṃ sakalaṃ $ guruṇā nātra saṃśayaḥ &
gṛhītaṃ ca mayā kintu % na sad etan mataṃ mama // ViP_1,19.34 //
sāma copapradānaṃ ca $ bhedadaṇḍau tathaiva ca &
upāyāḥ kathitā hy ete % mitrādīnāṃ ca sādhane // ViP_1,19.35 //
tān evāhaṃ na paśyāmi $ mitrādīṃs tāta mā krudhaḥ &
sādhyābhāve mahābāho % sādhanaiḥ kiṃ prayojanam // ViP_1,19.36 //
sarvabhūtātmake tāta $ jagannāthe jaganmaye &
paramātmani govinde % mitrāmitrakathā kutaḥ // ViP_1,19.37 //
tvayy asti bhagavān viṣṇur $ mayi cānyatra cāsti saḥ &
yatas tato 'yaṃ mitraṃ me % śatruś ceti pṛthak kutaḥ // ViP_1,19.38 //
tad ebhir alam atyarthaṃ $ duṣṭārambhoktivistaraiḥ &
avidyāntargatair yatnaḥ % kartavyas tāta śobhane // ViP_1,19.39 //
vidyābuddhir avidyāyām $ ajñānāt tāta jāyate &
bālo 'gniṃ kiṃ na khadyotam % asureśvara manyate // ViP_1,19.40 //
tat karma yan na bandhāya $ sā vidyā yā vimuktaye &
āyāsāyāparaṃ karma % vidyānyā śilpanaipuṇam // ViP_1,19.41 //
tad etad avagamyāham $ asāraṃ sādhyam uttamam &
niśāmaya mahābhāga % praṇipatya bravīmi yat // ViP_1,19.42 //
na cintayati ko rājyaṃ $ ko dhanaṃ nābhivāñchati &
tathāpi bhāvyam evaitad % ubhayaṃ prāpyate naraiḥ // ViP_1,19.43 //
sarva eva mahābhāga $ mahattvaṃ prati sodyamāḥ &
tathāpi puṃsāṃ bhāgyāni % nodyamā bhūtihetavaḥ // ViP_1,19.44 //
jaḍānām avivekānām $ aśūrāṇām api prabho &
bhāgyabhojyāni rājyāni % santy anītimatām api // ViP_1,19.45 //
tasmād yateta puṇyeṣu $ ya icchen mahatīṃ śriyam &
yatitavyaṃ samatve ca % nirvāṇam api cecchatā // ViP_1,19.46 //
devā manuṣyāḥ paśavaḥ $ pakṣivṛkṣasarīsṛpāḥ &
rūpam etad anantasya % viṣṇor bhinnam iva sthitam // ViP_1,19.47 //
etad vijānatā sarvaṃ $ jagat sthāvarajaṅgamam &
draṣṭavyam ātmavad viṣṇur % yato 'yaṃ viśvarūpadhṛk // ViP_1,19.48 //
evaṃ jñāte sa bhagavān $ anādiḥ parameśvaraḥ &
prasīdaty acyutas tasmin % prasanne kleśasaṃkṣayaḥ // ViP_1,19.49 //

§parāśara uvāca:
etac chrutvā tu kopena $ samutthāya varāsanāt &
hiraṇyakaśipuḥ putraṃ % padā vakṣasy atāḍayat // ViP_1,19.50 //
uvāca ca sa kopena $ sāmarṣaḥ prajvalann iva &
niṣpiṣya pāṇinā pāṇiṃ % hantukāmo jagad yathā // ViP_1,19.51 //

§hiraṇyakaśipur uvāca:
he vipracitte he rāho $ he balaiṣa mahārṇave &
nāgapāśair dṛḍhaṃ baddhvā % kṣipyatāṃ mā vilambatha // ViP_1,19.52 //
anyathā sakalā lokās $ tathā daiteyadānavāḥ &
anuyāsyanti mūḍhasya % matam asya durātmanaḥ // ViP_1,19.53 //
bahuśo vārito 'smābhir $ ayaṃ pāpas tathāpy areḥ &
stutiṃ karoti duṣṭānāṃ % vadha evopakārakaḥ // ViP_1,19.54 //

§parāśara uvāca:
tatas te satvarā daityā $ baddhvā taṃ nāgabandhanaiḥ &
bhartur ājñāṃ puraskṛtya % cikṣipuḥ salilārṇave // ViP_1,19.55 //
tataś cacāla calatā $ prahlādena mahārṇavaḥ &
udvelo 'bhūt paraṃ kṣobham % upetya ca samantataḥ // ViP_1,19.56 //
bhūrlokam akhilaṃ dṛṣṭvā $ plāvyamānaṃ mahāmbhasā &
hiraṇyakaśipur daityān % idam āha mahāmune // ViP_1,19.57 //

§hiraṇyakaśipur uvāca:
daiteyāḥ sakalaiḥ śailair $ atraiva varuṇālaye &
niśchidraiḥ sarvataḥ sarvaiś % cīyatām eṣa durmatiḥ // ViP_1,19.58 //
nāgnir dahati naivāyaṃ $ śastraiś chinno na coragaiḥ &
kṣayaṃ nīto na vātena % na viṣeṇa na kṛtyayā // ViP_1,19.59 //
na māyābhir na caivoccāt $ pātito na ca diggajaiḥ &
bālo 'tiduṣṭacitto 'yaṃ % nānenārtho 'sti jīvatā // ViP_1,19.60 //
tad eṣa toyadhāv atra $ samākrānto mahīdharaiḥ &
tiṣṭhatv abdasahasrāntaṃ % prāṇān hāsyati durmatiḥ // ViP_1,19.61 //
tato daityā dānavāś ca $ parvatais taṃ mahodadhau &
ākramya cayanaṃ cakrur % yojanāni sahasraśaḥ // ViP_1,19.62 //
sa citaḥ parvatair antaḥ $ samudrasya mahāmatiḥ &
tuṣṭāvāhnikavelāyām % ekāgramatir acyutam // ViP_1,19.63 //

§prahlāda uvāca:
namas te puṇḍarīkākṣa $ namas te puruṣottama &
namas te sarvalokātman % namas te tigmacakriṇe // ViP_1,19.64 //
namo brahmaṇyadevāya $ gobrāhmaṇahitāya ca &
jagaddhitāya kṛṣṇāya % govindāya namo namaḥ // ViP_1,19.65 //
brahmatve sṛjate viśvaṃ $ sthitau pālayate punaḥ &
rudrarūpāya kalpānte % namas tubhyaṃ trimūrtaye // ViP_1,19.66 //
devā yakṣāsurāḥ siddhā $ nāgā gandharvakiṃnarāḥ &
piśācā rākṣasāś caiva % manuṣyāḥ paśavas tathā // ViP_1,19.67 //
pakṣiṇaḥ sthāvarāś caiva $ pipīlikasarīsṛpāḥ &
bhūmyāpo 'gnir nabho vāyuḥ % śabdaḥ sparśas tathā rasaḥ // ViP_1,19.68 //
rūpaṃ gandho mano buddhir $ ātmā kālas tathā guṇāḥ &
eteṣāṃ paramārthaś ca % sarvam etat tvam acyuta // ViP_1,19.69 //
vidyāvidye bhavān satyam $ asatyaṃ tvaṃ viṣāmṛte &
pravṛttaṃ ca nivṛttaṃ ca % karma vedoditaṃ bhavān // ViP_1,19.70 //
samastakarmabhoktā ca $ karmopakaraṇāni ca &
tvam eva viṣṇo sarvāṇi % sarvakarmaphalaṃ ca yat // ViP_1,19.71 //
mayy anyatra tathāśeṣa- $ bhūteṣu bhuvaneṣu ca &
tavaiva vyāptir aiśvarya- % guṇasaṃsūcikī prabho // ViP_1,19.72 //
tvāṃ yoginaś cintayanti $ tvāṃ yajanti ca yajvinaḥ &
havyakavyabhug ekas tvaṃ % pitṛdevasvarūpadhṛk // ViP_1,19.73 //
rūpaṃ mahat te 'cyuta yatra viśvaṃ $ yataś ca sūkṣmaṃ jagad etad īśa &
rūpāṇi sūkṣmāṇi ca bhūtabhedās % teṣv antar ātmākhyam atīva sūkṣmam // ViP_1,19.74 //
tasmāc ca sūkṣmādiviśeṣaṇānām $ agocare yat paramārtharūpam &
kim apy acintyaṃ tava rūpam asti % tasmai namas te puruṣottamāya // ViP_1,19.75 //
sarvabhūteṣu sarvātman $ yā śaktir aparā tava &
guṇāśrayā namas tasyai % śāśvatāyai sureśvara // ViP_1,19.76 //
yātītagocarā vācāṃ $ manasāṃ cāviśeṣaṇā &
jñānijñānaparicchedyā % tāṃ vande ceśvarīṃ parām // ViP_1,19.77 //
oṃ namo vāsudevāya $ tasmai bhagavate sadā &
vyatiriktaṃ na yasyāsti % vyatirikto 'khilasya yaḥ // ViP_1,19.78 //
namas tasmai namas tasmai $ namas tasmai mahātmane &
nāmarūpaṃ na yasyaiko % yo 'stitvenopalabhyate // ViP_1,19.79 //
yasyāvatārarūpāṇi $ samarcanti divaukasaḥ &
apaśyantaḥ paraṃ rūpaṃ % namas tasmai mahātmane // ViP_1,19.80 //
yo 'ntas tiṣṭhann aśeṣasya $ paśyatīśaḥ śubhāśubham &
taṃ sarvasākṣiṇaṃ viṣṇuṃ % namasye parameśvaram // ViP_1,19.81 //
namo 'stu viṣṇave tasmai $ yasyābhinnam idaṃ jagat &
dhyeyaḥ sa jagatām ādyaḥ % sa prasīdatu me 'vyayaḥ // ViP_1,19.82 //
yatrotam etat protaṃ ca $ viśvam akṣarasaṃjñake &
ādhārabhūtaḥ sarvasya % sa prasīdatu me hariḥ // ViP_1,19.83 //
oṃ namo viṣṇave tasmai $ namas tasmai punaḥ punaḥ &
yatra sarvaṃ yataḥ sarvaṃ % yaḥ sarvaṃ sarvataś ca yaḥ // ViP_1,19.84 //
sarvagatvād anantasya $ sa evāham avasthitaḥ &
mattaḥ sarvam ahaṃ sarvaṃ % mayi sarvaṃ sanātane // ViP_1,19.85 //
aham evākṣayo nityaḥ $ paramātmātmasaṃśrayaḥ &
brahmasaṃjño 'ham evāgre % tathānte ca paraḥ pumān // ViP_1,19.86 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśa ekonaviṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
evaṃ saṃcintayan viṣṇum $ abhedenātmano dvija &
tanmayatvam avāpāgryaṃ % mene cātmānam acyutam // ViP_1,20.1 //
visasmāra tathātmānaṃ $ nānyat kiṃcid ajānata &
aham evāvyayo 'nantaḥ % paramātmety acintayat // ViP_1,20.2 //
tasya tadbhāvanāyogāt $ kṣīṇapāpasya vai kramāt &
śuddhe 'ntaḥkaraṇe viṣṇus % tasthau jñānamayo 'cyutaḥ // ViP_1,20.3 //
yogaprabhāvāt prahlāde $ jāte viṣṇumaye 'sure &
calaty uragabandhais tair % maitreya truṭitaṃ kṣaṇāt // ViP_1,20.4 //
bhrāntagrāhagaṇaḥ sormir $ yayau kṣobhaṃ mahārṇavaḥ &
cacāla ca mahī sarvā % saśailavanakānanā // ViP_1,20.5 //
sa ca taṃ śailasaṃghātaṃ $ daityair nyastam athopari &
prakṣipya tasmāt salilān % niścakrāma mahāmatiḥ // ViP_1,20.6 //
dṛṣṭvā ca sa jagad bhūyo $ gaganādyupalakṣaṇam &
prahlādo 'smīti sasmāra % punar ātmānam ātmanā // ViP_1,20.7 //
tuṣṭāva ca punar dhīmān $ anādiṃ puruṣottamam &
ekāgramatir avyagro % yatavākkāyamānasaḥ // ViP_1,20.8 //

§prahlāda uvāca:
oṃ namaḥ paramārthārtha $ sthūlasūkṣma kṣarākṣara &
vyaktāvyakta kalātīta % sakaleśa nirañjana // ViP_1,20.9 //
guṇāñjana guṇādhāra $ nirguṇātman guṇasthita &
mūrtāmūrta mahāmūrte % sūkṣmamūrte sphuṭāsphuṭa // ViP_1,20.10 //
karālasaumyarūpātman $ vidyāvidyāmayācyuta &
sadasadrūpasadbhāva % sadasadbhāvabhāvana // ViP_1,20.11 //
nityānitya prapañcātman $ niṣprapañcāmalāśraya &
ekāneka namas tubhyaṃ % vāsudevādikāraṇa // ViP_1,20.12 //
yaḥ sthūlasūkṣmaḥ prakaṭaprakāśo $ yaḥ sarvabhūto na ca sarvabhūtaḥ &
viśvaṃ yataś caitad aviśvahetor % namo 'stu tasmai puruṣottamāya // ViP_1,20.13 //

§parāśara uvāca:
tasya taccetaso devaḥ $ stutim itthaṃ prakurvataḥ &
āvirbabhūva bhagavān % pītāmbaradharo hariḥ // ViP_1,20.14 //
sasaṃbhramas tam ālokya $ samutthāyākulākṣaram &
namo 'stu viṣṇavaity etad % vyājahārāsakṛd dvija // ViP_1,20.15 //

§prahlāda uvāca:
deva prapannārtihara $ prasādaṃ kuru keśava &
avalokanadānena % bhūyo māṃ pāvayāvyaya // ViP_1,20.16 //

§śrībhagavān uvāca:
kurvatas te prasanno 'haṃ $ bhaktim avyabhicāriṇīm &
yathābhilaṣito mattaḥ % prahlāda vriyatāṃ varaḥ // ViP_1,20.17 //

§prahlāda uvāca:
nātha yonisahasreṣu $ yeṣu yeṣu vrajāmy aham &
teṣu teṣv acyutā bhaktir % acyutāstu sadā tvayi // ViP_1,20.18 //
yā prītir avivekānāṃ $ viṣayeṣv anapāyinī &
tvām anusmarataḥ sā me % hṛdayān māpasarpatu // ViP_1,20.19 //

§śrībhagavān uvāca:
mayi bhaktis tavāsty eva $ bhūyo 'py evaṃ bhaviṣyati &
varaś ca mattaḥ prahlāda % vriyatāṃ yas tavepsitaḥ // ViP_1,20.20 //

§prahlāda uvāca:
mayi dveṣānubandho 'bhūt $ saṃstutāv udyate tava &
matpitus tatkṛtaṃ pāpaṃ % deva tasya praṇaśyatu // ViP_1,20.21 //
śastrāṇi pātitāny aṅge $ kṣipto yac cāgnisaṃhatau &
daṃśitaś coragair dattaṃ % yad viṣaṃ mama bhojane // ViP_1,20.22 //
baddhvā samudre yat kṣipto $ yac cito 'smi śiloccayaiḥ &
anyāni cāpy asādhūni % yāni pitrā kṛtāni me // ViP_1,20.23 //
tvayi bhaktimato dveṣād $ aghaṃ tatsaṃbhavaṃ ca yat &
tvatprasādāt prabho sadyas % tena mucyeta me pitā // ViP_1,20.24 //

§śrībhagavān uvāca:
prahlāda sarvam etat te $ matprasādād bhaviṣyati &
anyaṃ ca te varaṃ dadmi % vriyatām asurātmaja // ViP_1,20.25 //

§prahlāda uvāca:
kṛtakṛtyo 'smi bhagavan $ vareṇānena yat tvayi &
bhavitrī tvatprasādena % bhaktir avyabhicāriṇī // ViP_1,20.26 //
dharmārthakāmaiḥ kiṃ tasya $ muktis tasya kare sthitā &
samastajagatāṃ mūle % yasya bhaktiḥ sthirā tvayi // ViP_1,20.27 //

§śrībhagavān uvāca:
yathā te niścalaṃ ceto $ mayi bhaktisamanvitam &
tathā tvaṃ matprasādena % nirvāṇaṃ param āpsyasi // ViP_1,20.28 //

§parāśara uvāca:
ity uktvāntardadhe viṣṇus $ tasya maitreya paśyataḥ &
sa cāpi punar āgamya % vavande caraṇau pituḥ // ViP_1,20.29 //
taṃ pitā mūrdhny upāghrāya $ pariṣvajya ca pīḍitam &
jīvasīty āha vatseti % bāṣpārdranayano dvija // ViP_1,20.30 //
prītimāṃś cābhavat tasminn $ anutāpī mahāsuraḥ &
gurupitroś cakāraivaṃ % śuśrūṣāṃ so 'pi dharmavit // ViP_1,20.31 //
pitary uparatiṃ nīte $ narasiṃhasvarūpiṇā &
viṣṇunā so 'pi daityānāṃ % maitreyābhūt patis tataḥ // ViP_1,20.32 //
tadrājyabhūtiṃ saṃprāpya $ karmaśuddhikarīṃ dvija &
putrapautrāṃś ca subahūn % avāpyaiśvaryam eva ca // ViP_1,20.33 //
kṣīṇādhikāraḥ sa yadā $ puṇyapāpavivarjitaḥ &
tadāsau bhagavaddhyānāt % paraṃ nirvāṇam āptavān // ViP_1,20.34 //
evaṃprabhāvo daityo 'sau $ maitreyāsīn mahāmatiḥ &
prahlādo bhagavadbhakto % yaṃ tvaṃ mām anupṛcchasi // ViP_1,20.35 //
yas tv etac caritaṃ tasya $ prahlādasya mahātmanaḥ &
śṛṇoti tasya pāpāni % sadyo gacchanti saṃkṣayam // ViP_1,20.36 //
ahorātrakṛtaṃ pāpaṃ $ prahlādacaritaṃ naraḥ &
śṛṇvan paṭhaṃś ca maitreya % vyapohati na saṃśayaḥ // ViP_1,20.37 //
paurṇamāsyām amāvāsyām $ aṣṭamyām atha vā paṭhan &
dvādaśyāṃ vā tad āpnoti % gopradānaphalaṃ dvija // ViP_1,20.38 //
prahlādaṃ sakalāpatsu $ yathā rakṣitavān hariḥ &
tathā rakṣati yas tasya % śṛṇoti caritaṃ sadā // ViP_1,20.39 //

     D7 ins.:
     karuṇaṃ caraṇānamre $ cāruṇaṃ praṇatadruhi // ViP_1,20.39*58:1 //
     prahlādavaradaṃ vande $ nṛsiṃhaghṛṇibhīṣaṇaṃ // ViP_1,20.39*58:2 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe viṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
saṃhlādaputra āyuṣmāñ $ śibir bāṣkala eva ca &
virocanas tu prāhlādir % balir jajñe virocanāt // ViP_1,21.1 //
baleḥ putraśataṃ tv āsīd $ bāṇajyeṣṭhaṃ mahāmune &
hiraṇyākṣasutāś cāsan % sarva eva mahābalāḥ // ViP_1,21.2 //
jharjharaḥ śakuniś caiva $ bhūtasaṃtāpanas tathā &
mahānābho mahābāhuḥ % kālanābhas tathāparaḥ // ViP_1,21.3 //
abhavan danuputrāś ca $ dvimūrdhā śaṃkaras tathā &
ayomukhaḥ śaṅkuśirāḥ % kapilaḥ śambaras tathā // ViP_1,21.4 //
ekacakro mahābāhus $ tārakaś ca mahābalaḥ &
svarbhānur vṛṣaparvā ca % pulomā ca mahābalaḥ // ViP_1,21.5 //
ete danoḥ sutāḥ khyātā $ vipracittiś ca vīryavān // ViP_1,21.6 //
svarbhānos tu prabhā kanyā $ śarmiṣṭhā vārṣaparvaṇī &
upadānavī hayaśirāḥ % prakhyātā varakanyakāḥ // ViP_1,21.7 //
vaiśvānarasute cobhe $ pulomā kālakā tathā &
ubhe te tu mahābhāge % mārīces tu parigrahaḥ // ViP_1,21.8 //
tābhyāṃ putrasahasrāṇi $ ṣaṣṭir dānavasattamāḥ &
paulomāḥ kālakeyāś ca % mārīcatanayāḥ smṛtāḥ // ViP_1,21.9 //
tato 'pare mahāvīryā $ dāruṇās tv atinirghṛṇāḥ &
siṃhikāyām athotpannā % vipracitteḥ sutās tathā // ViP_1,21.10 //
tryaṃśaḥ śalyaś ca balavān $ nabhaś caiva mahābalaḥ &
vātāpir namuciś caiva % ilvalaḥ khasṛmas tathā // ViP_1,21.11 //
andhako narakaś caiva $ kālanābhas tathaiva ca &
svarbhānuś ca mahāvīryo % vaktrayodhī mahāsuraḥ // ViP_1,21.12 //
ete vai dānavaśreṣṭhā $ danuvaṃśavivardhanāḥ &
eteṣāṃ putrapautrāś ca % śataśo 'tha sahasraśaḥ // ViP_1,21.13 //
prahlādasya tu daityasya $ nivātakavacāḥ kule &
samutpannāḥ sumahatā % tapasā bhāvitātmanaḥ // ViP_1,21.14 //
ṣaṭ sutāḥ sumahāsattvās $ tāmrāyāḥ parikīrtitāḥ &
śukī śyenī ca bhāsī ca % sugrīvī śucigṛdhrikā // ViP_1,21.15 //
śukī śukān ajanayad $ ulūkī pratyulūkakān &
śyenī śyenāṃs tathā bhāsī % bhāsān gṛddhrāṃś ca gṛddhry api // ViP_1,21.16 //
śucy audakān pakṣigaṇān $ sugrīvī tu vyajāyata &
aśvān uṣṭrān gardabhāṃś ca % tāmrāvaṃśāḥ prakīrtitāḥ // ViP_1,21.17 //
vinatāyās tu dvau putrau $ vikhyātau garuḍāruṇau &
suparṇaḥ patatāṃ śreṣṭho % dāruṇaḥ pannagāśanaḥ // ViP_1,21.18 //
surasāyāḥ sahasraṃ tu $ sarpāṇām amitaujasām &
anekaśirasāṃ brahman % khecarāṇāṃ mahātmanām // ViP_1,21.19 //
kādraveyās tu balinaḥ $ sahasram amitaujasaḥ &
suparṇavaśagā brahmañ % jajñire naikamastakāḥ // ViP_1,21.20 //
teṣāṃ pradhānabhūtās te $ śeṣavāsukitakṣakāḥ &
śaṅkhaśveto mahāpadmaḥ % kambalāśvatarāv ubhau // ViP_1,21.21 //
elāputras tathā nāgaḥ $ karkoṭakadhanaṃjayau &
ete cānye ca bahavo % dandaśūkā viṣolbaṇāḥ // ViP_1,21.22 //
gaṇaṃ krodhavaśaṃ viddhi $ te ca sarve ca daṃṣṭriṇaḥ &
sthalajāḥ pakṣiṇo 'bjāś ca % dāruṇāḥ piśitāśanāḥ // ViP_1,21.23 //

     Ś,D1.7,ed. Veṅk. ins.:
     krodhāt tu janayām āsa $ piśācāṃś ca mahābalān // ViP_1,21.23*59 //

gās tu vai janayām āsa $ surabhir mahiṣīs tathā &
irāvṛkṣalatāvallīs % tṛṇajātīś ca sarvaśaḥ // ViP_1,21.24 //
khaṣā tu yakṣarakṣāṃsi $ munir apsarasas tathā &
ariṣṭā tu mahāsattvān % gandharvān samajījanat // ViP_1,21.25 //
ete kaśyapadāyādāḥ $ kīrtitāḥ sthāṇujaṅgamāḥ &
teṣāṃ putrāś ca pautrāś ca % śataśo 'tha sahasraśaḥ // ViP_1,21.26 //
eṣa manvantare sargo $ brahman svārociṣe smṛtaḥ &
vaivasvate ca mahati % vāruṇe vitate kratau // ViP_1,21.27 //
juhvānasya brahmaṇo vai $ prajāsarga ihocyate &
pūrvaṃ yatra tu saptarṣīn % utpannān sapta mānasān // ViP_1,21.28 //
putratve kalpayām āsa $ svayam eva pitāmahaḥ &
gandharvabhogidevānāṃ % dānavānāṃ ca sattama // ViP_1,21.29 //
ditir vinaṣṭaputrā vai $ toṣayām āsa kaśyapam &
tayā cārādhitaḥ samyak % kaśyapas tapatāṃ varaḥ // ViP_1,21.30 //
vareṇa chandayām āsa $ sā ca vavre tato varam &
putram indravadhārthāya % samartham amitaujasam // ViP_1,21.31 //
sa ca tasyai varaṃ prādād $ bhāryāyai munisattamaḥ &
dattvā ca varam avyagraḥ % kaśyapas tām uvāca ha // ViP_1,21.32 //
śakraṃ putro nihantā te $ yadi garbhaṃ śaracchatam // ViP_1,21.33ab //

     D7 ins.:
     saṃdhyāyāṃ naiva bhoktavyaṃ $ garbhiṇyā varavarṇini // ViP_1,21.33ab*60:1 //
     na sthātavyaṃ na bhoktavyaṃ $ vṛkṣamūleṣu sarvadā // ViP_1,21.33ab*60:2 //

samāhitātiprayatā $ śucinī dhārayiṣyasi // ViP_1,21.33cd //
ity evam uktvā tāṃ devīṃ $ sa gataḥ kaśyapo muniḥ &
dadhāra sā ca taṃ garbhaṃ % samyak chaucasamanvitā // ViP_1,21.34 //
garbham ātmavadhārthāya $ jñātvā taṃ maghavān api &
śuśrūṣus tām athāgacchad % vinayād amarādhipaḥ // ViP_1,21.35 //
tasyāś caivāntaraprepsur $ atiṣṭhat pākaśāsanaḥ &
ūne varṣaśate cāsyā % dadarśāntaram ātmavān // ViP_1,21.36 //
akṛtvā pādayoḥ śaucaṃ $ ditiḥ śayanam āviśat &
nidrām āhārayām āsa % tasyāḥ kukṣiṃ praviśya saḥ // ViP_1,21.37 //
vajrapāṇir mahāgarbhaṃ $ taṃ cicchedātha saptadhā &
sa pāṭyamāno vajreṇa % prarurodātidāruṇam // ViP_1,21.38 //
mā rodīr iti taṃ śakraḥ $ punaḥ punar abhāṣata &
so 'bhavat saptadhā garbhas % tam indraḥ kupitaḥ punaḥ // ViP_1,21.39 //
ekaikaṃ saptadhā cakre $ vajreṇārividāriṇā &
maruto nāma devās te % babhūvur ativeginaḥ // ViP_1,21.40 //
yad uktaṃ vai maghavatā $ tenaiva maruto 'bhavan &
devā ekonapañcāśat % sahāyā vajrapāṇinaḥ // ViP_1,21.41 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśa ekaviṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
yadābhiṣiktaḥ sa pṛthuḥ $ pūrvaṃ rājye maharṣibhiḥ &
tataḥ krameṇa rājyāni % dadau lokapitāmahaḥ // ViP_1,22.1 //
nakṣatragrahaviprāṇāṃ $ vīrudhāṃ cāpy aśeṣataḥ &
somaṃ rājye 'dadhad brahmā % yajñānāṃ tapasām api // ViP_1,22.2 //
rājñāṃ vaiśravaṇaṃ rājye $ jalānāṃ varuṇaṃ tathā &
ādityānāṃ patiṃ viṣṇuṃ % vasūnām atha pāvakam // ViP_1,22.3 //
prajāpatīnāṃ dakṣaṃ tu $ vāsavaṃ marutām api &
daityānāṃ dānavānāṃ ca % prahlādam adhipaṃ dadau // ViP_1,22.4 //

     D7 ins.:
     marutāṃ ditiputrāṇāṃ $ vāsavam adhipaṃ dadau // ViP_1,22.4*61 //

pitṝṇāṃ dharmarājānaṃ $ yamaṃ rājye 'bhyaṣecayat &
airāvataṃ gajendrāṇām % aśeṣāṇāṃ patiṃ dadau // ViP_1,22.5 //
patatriṇāṃ ca garuḍaṃ $ devānām api vāsavam &
uccaiḥśravasam aśvānāṃ % vṛṣabhaṃ tu gavām api // ViP_1,22.6 //

     After 6, D3,T2.3,M0,G3, ed. ins.; while G3 ins. l.1 of *63 and the marg. cont.:
     himālayaṃ sthāvaraṇāṃ $ munīnāṃ kapilaṃ munim // ViP_1,22.6*62 //

śeṣaṃ tu nāgarājānaṃ $ mṛgāṇāṃ siṃham īśvaram // ViP_1,22.7ab //

     For 7ab, D4,G1.2 subst. while G3 ins. l1 after 6 and l2 before 7cd, M0 ins. l2 only after 7ab, M3.4 subst. l1 only for 7ab:
     mṛgāṇām api sarveṣāṃ $ rājye siṃhaṃ dadau vibhuḥ // ViP_1,22.7ab*63:1 //
     kravyādānāṃ daṃṣṭriṇāṃ ca $ mṛgāṇāṃ vyāghram īśvaram // ViP_1,22.7ab*63:2 //

vanaspatīnāṃ rājānaṃ $ plakṣam evābhyaṣecayat // ViP_1,22.7cd //

     T1,M0,ed. Veṅk. ins. after 7:
     evaṃ vibhajya jātīnāṃ $ prādhānyenākarot prabhūn // ViP_1,22.7*64 //

evaṃ vibhajya rājyāni $ diśāṃ pālān anantaram &
prajāpatipatir brahmā % sthāpayām āsa sarvataḥ // ViP_1,22.8 //
pūrvasyāṃ diśi rājānaṃ $ vairājasya prajāpateḥ &
diśāpālaṃ sudhanvānaṃ % rājānaṃ so 'bhyaṣecayat // ViP_1,22.9 //
dakṣiṇasyāṃ diśi tathā $ kardamasya prajāpateḥ &
putraṃ śaṅkhapadaṃ nāma % rājānaṃ so 'bhyaṣecayat // ViP_1,22.10 //
paścimasyāṃ diśi tathā $ rajasaḥ putram acyutam &
ketumantaṃ mahātmānaṃ % rājānam abhiṣiktavān // ViP_1,22.11 //
tathā hiraṇyaromāṇaṃ $ parjanyasya prajāpateḥ &
udīcyāṃ diśi durdharṣaṃ % rājānaṃ so 'bhyaṣecayat // ViP_1,22.12 //
tair iyaṃ pṛthivī sarvā $ saptadvīpā sakānanā &
yathāpradeśam adyāpi % dharmataḥ paripālyate // ViP_1,22.13 //
ete sarve pravṛttasya $ sthitau viṣṇor mahātmanaḥ &
vibhūtibhūtā rājāno % ye cānye munisattama // ViP_1,22.14 //
ye bhaviṣyanti ye bhūtāḥ $ sarvabhūteśvarā dvija &
te sarve sarvabhūtasya % viṣṇor aṃśā dvijottama // ViP_1,22.15 //
ye tu devādhipatayo $ ye ca daityādhipās tathā &
dānavānāṃ ca ye nāthā % ye nāthāḥ piśitāśinām // ViP_1,22.16 //
paśūnāṃ ye ca patayaḥ $ patayo ye ca pakṣiṇām &
manuṣyāṇāṃ ca sarpāṇāṃ % nāgānāṃ cādhipās tu ye // ViP_1,22.17 //
vṛkṣāṇāṃ parvatānāṃ ca $ grahāṇāṃ cāpi ye 'dhipāḥ &
atītā vartamānāś ca % ye bhaviṣyanti cāpare \
te sarve sarvabhūtasya # viṣṇor aṃśasamudbhavāḥ // ViP_1,22.18 //
na hi pālanasāmarthyam $ ṛte sarveśvaraṃ harim &
sthitau sthitaṃ mahāprājña % bhavaty anyasya kasyacit // ViP_1,22.19 //
sṛjaty eṣa jagat sṛṣṭau $ sthitau pāti sanātanaḥ &
hanti caivāntakatve ca % rajaḥsattvādisaṃśrayaḥ // ViP_1,22.20 //
caturvibhāgaḥ saṃsṛṣṭau $ caturdhā saṃsthitaḥ sthitau &
pralayaṃ ca karoty ante % caturbhedo janārdanaḥ // ViP_1,22.21 //
ekenāṃśena brahmāsau $ bhavaty avyaktamūrtimān &
marīcimiśrāḥ patayaḥ % prajānām anyabhāgataḥ // ViP_1,22.22 //
kālas tṛtīyas tasyāṃśaḥ $ sarvabhūtāni cāparaḥ &
itthaṃ caturdhā saṃsṛṣṭau % vartate 'sau rajoguṇaḥ // ViP_1,22.23 //
ekāṃśenāsthito viṣṇuḥ $ karoti paripālanam &
manvādirūpī cānyena % kālarūpo 'pareṇa ca // ViP_1,22.24 //
sarvabhūteṣu cānyena $ saṃsthitaḥ kurute sthitim &
sattvaṃ guṇaṃ samāśritya % jagataḥ puruṣottamaḥ // ViP_1,22.25 //
āśritya tamaso vṛttim $ antakāle tathā prabhuḥ &
rudrasvarūpī bhagavān % ekāṃśena bhavaty ajaḥ // ViP_1,22.26 //
agnyantakādirūpeṇa $ bhāgenānyena vartate &
kālasvarūpo bhāgo 'nyaḥ % sarvabhūtāni cāparaḥ // ViP_1,22.27 //
vināśaṃ kurvatas tasya $ caturdhaivaṃ mahātmanaḥ &
vibhāgakalpanā brahman % kathyate sārvakālikī // ViP_1,22.28 //
brahmā dakṣādayaḥ kālas $ tathaivākhilajantavaḥ &
vibhūtayo harer etā % jagataḥ sṛṣṭihetavaḥ // ViP_1,22.29 //
viṣṇur manvādayaḥ kālaḥ $ sarvabhūtāni ca dvija &
sthiter nimittabhūtasya % viṣṇor etā vibhūtayaḥ // ViP_1,22.30 //
rudraḥ kālo 'ntakādyāś ca $ samastāś caiva jantavaḥ &
caturdhā pralayāyaitā % janārdanavibhūtayaḥ // ViP_1,22.31 //
jagadādau tathā madhye $ sṛṣṭir āpralayād dvija &
dhātrā marīcimiśraiś ca % kriyate jantubhis tathā // ViP_1,22.32 //
brahmā sṛjaty ādikāle $ marīcipramukhās tataḥ &
utpādayanty apatyāni % jantavaś ca pratikṣaṇam // ViP_1,22.33 //
kālena na vinā brahmā $ sṛṣṭiniṣpādako dvija &
na prajāpatayaḥ sarve % na caivākhilajantavaḥ // ViP_1,22.34 //
evam eva vibhāgo 'yaṃ $ sthitāv apy upadiśyate &
caturdhā devadevasya % maitreya pralaye tathā // ViP_1,22.35 //
yat kiṃcit sṛjyate yena $ sattvajātena vai dvija &
tasya sṛjyasya saṃbhūtau % tat sarvaṃ vai hares tanuḥ // ViP_1,22.36 //
hanti yāvat kvacit kiṃcit $ bhūtaṃ sthāvarajaṅgamam &
janārdanasya tad raudraṃ % maitreyāntakaraṃ vapuḥ // ViP_1,22.37 //
evam eva jagatsraṣṭā $ jagatpātā tathā jagat &
jagadbhakṣayitā devaḥ % samastasya janārdanaḥ // ViP_1,22.38 //
sargasthityantakāleṣu $ tridhaivaṃ saṃpravartate &
guṇapravṛttyā paramaṃ % padaṃ tasyāguṇaṃ mahat // ViP_1,22.39 //
tac ca jñānamayaṃ vyāpi $ svasaṃvedyam anaupamam &
catuṣprakāraṃ tad api % svarūpaṃ paramātmanaḥ // ViP_1,22.40 //

§maitreya uvāca:
catuṣprakāratāṃ tasya $ brahmabhūtasya vai mune &
tvām ācakṣva yathānyāyaṃ % yad uktaṃ paramaṃ padam // ViP_1,22.41 //

§parāśara uvāca:
maitreya kāraṇaṃ proktaṃ $ sādhanaṃ sarvavastuṣu &
sādhyaṃ ca vastv abhimataṃ % yat sādhayitum ātmanaḥ // ViP_1,22.42 //
yogino muktikāmasya $ prāṇāyāmādi sādhanam &
sādhyaṃ ca paramaṃ brahma % punar nāvartate yataḥ // ViP_1,22.43 //
sādhanālambanaṃ jñānaṃ $ muktaye yogināṃ hi yat &
sa bhedaḥ prathamas tasya % jñānabhūtasya vai mune // ViP_1,22.44 //
yuñjataḥ kleśamuktyarthaṃ $ sādhyaṃ yad brahmayoginaḥ &
tadālambanavijñānaṃ % dvitīyo 'ṃśo mahāmune // ViP_1,22.45 //
ubhayos tv avibhāgena $ sādhyasādhanayor hi yat &
vijñānam advaitamayaṃ % tadbhāgo 'nyo mayoditaḥ // ViP_1,22.46 //
jñānatrayasya caitasya $ viśeṣo yo mahāmune &
tan nirākaraṇadvāra- % darśitātmasvarūpavat // ViP_1,22.47 //
nirvyāpāram anākhyeyaṃ $ vyāptimātram anaupamam &
ātmasaṃbodhaviṣayaṃ % sattāmātram alakṣaṇam // ViP_1,22.48 //
praśāntam abhayaṃ śuddhaṃ $ durvibhāvyam asaṃśrayam &
viṣṇor jñānamayasyoktaṃ % taj jñānaṃ paramaṃ padam // ViP_1,22.49 //
tatrājñānanirodhena $ yogino yānti ye layam &
saṃsārakarṣaṇoptau te % yānti nirbījatāṃ dvija // ViP_1,22.50 //
evaṃprakāram amalaṃ $ nityaṃ vyāpakam akṣayam &
samastaheyarahitaṃ % viṣṇvākhyaṃ paramaṃ padam // ViP_1,22.51 //
tad brahma paramaṃ yogī $ yato nāvartate punaḥ &
apuṇyapuṇyoparame % kṣīṇakleśo 'tinirmalaḥ // ViP_1,22.52 //
dve rūpe brahmaṇas tasya $ mūrtaṃ cāmūrtam eva ca &
kṣarākṣarasvarūpe te % sarvabhūteṣu ca sthite // ViP_1,22.53 //
akṣaraṃ tat paraṃ brahma $ kṣaraṃ sarvam idaṃ jagat &
ekadeśasthitasyendor % jyotsnā vistāriṇī yathā \
parasya brahmaṇaḥ śaktis # tathaitad akhilaṃ jagat // ViP_1,22.54 //
tatrāpy āsannadūratvād $ bahutvasvalpatāmayaḥ &
jyotsnābhedo 'sti tacchaktes % tadvan maitreya vidyate // ViP_1,22.55 //
brahmaviṣṇuśivā brahman $ pradhānā brahmaśaktayaḥ &
tataś ca devā maitreya % nyūnā dakṣādayas tataḥ // ViP_1,22.56 //
tato manuṣyāḥ paśavo $ mṛgapakṣisarīsṛpāḥ &
nyūnā nyūnatarāś caiva % vṛkṣagulmādayas tataḥ // ViP_1,22.57 //
tad etad akṣayaṃ nityaṃ $ jagan munivarākhilam &
āvirbhāvatirobhāva- % janmanāśavikalpavat // ViP_1,22.58 //
sarvaśaktimayo viṣṇuḥ $ svarūpaṃ brahmaṇo 'param &
mūrtaṃ yad yogibhiḥ pūrvaṃ % yogārambheṣu cintyate // ViP_1,22.59 //
sālambano mahāyogaḥ $ sabījo yatra saṃsthitaḥ &
manasy avyāhate samyag % yuñjatāṃ jāyate mune // ViP_1,22.60 //
sa paraḥ sarvaśaktīnāṃ $ brahmaṇaḥ samanantaraḥ &
mūrtaṃ brahma mahābhāga % sarvabrahmamayo hariḥ // ViP_1,22.61 //
tatra sarvam idaṃ protam $ otaṃ caivākhilaṃ jagat &
tato jagaj jagat tasmin % sa jagac cākhilaṃ mune // ViP_1,22.62 //
kṣarākṣaramayo viṣṇur $ bibharty akhilam īśvaraḥ &
puruṣāvyākṛtamayaṃ % bhūṣaṇāstrasvarūpavat // ViP_1,22.63 //

§maitreya uvāca:
bhūṣaṇāstrasvarūpasthaṃ $ yad etad akhilaṃ jagat &
bibharti bhagavān viṣṇus % tan mamākhyātum arhasi // ViP_1,22.64 //

§parāśara uvāca:
namas kṛtvāprameyāya $ viṣṇave prabhaviṣṇave &
kathayāmi yathākhyātaṃ % vasiṣṭhena mamābhavat // ViP_1,22.65 //
ātmānam asya jagato $ nirlepam aguṇāmalam &
bibharti kaustubhamaṇi- % svarūpaṃ bhagavān hariḥ // ViP_1,22.66 //

     D7 ins.:
     asya jagata ātmānaṃ $ puruṣaṃ śuddhaṃ kṣatrajñam // ViP_1,22.66*65 //

śrīvatsasaṃsthānadharam $ anante ca samāśritam &
pradhānaṃ buddhir apy āste % gadārūpeṇa mādhave // ViP_1,22.67 //
bhūtādim indriyādiṃ ca $ dvidhāhaṃkāram īśvaraḥ &
bibharti śaṅkharūpeṇa % śārṅgarūpeṇa ca sthitam // ViP_1,22.68 //
calatsvarūpam atyantaṃ $ javenāntaritānilam &
cakrasvarūpaṃ ca mano % dhatte viṣṇukare sthitam // ViP_1,22.69 //
pañcarūpā tu yā mālā $ vaijayantī gadābhṛtaḥ &
sā bhūtahetusaṃghātā % bhūtamālā ca vai dvija // ViP_1,22.70 //
yānīndriyāṇy aśeṣāṇi $ buddhikarmātmakāni vai &
śararūpāṇy aśeṣāṇi % tāni dhatte janārdanaḥ // ViP_1,22.71 //
bibharti yac cāsiratnam $ acyuto 'tyantanirmalam &
vidyāmayaṃ tu taj jñānam % avidyācarmasaṃsthitam // ViP_1,22.72 //
itthaṃ pumān pradhānaṃ ca $ buddhyahaṃkāram eva ca &
bhūtāni ca hṛṣīkeśe % manaḥ sarvendriyāṇi ca \
vidyāvidye ca maitreya # sarvam etat samāśritam // ViP_1,22.73 //
astrabhūṣaṇasaṃsthāna- $ svarūpaṃ rūpavarjitaḥ &
bibharti māyārūpo 'sau % śreyase prāṇināṃ hariḥ // ViP_1,22.74 //
savikāraṃ pradhānaṃ ca $ pumāṃsaṃ cākhilaṃ jagat &
bibharti puṇḍarīkākṣas % tad evaṃ parameśvaraḥ // ViP_1,22.75 //
yā vidyā yā tathāvidyā $ yat sad yac cāsad avyaye &
tat sarvaṃ sarvabhūteśe % maitreya madhusūdane // ViP_1,22.76 //
kalākāṣṭhānimeṣādi- $ dinartvayanahāyanaiḥ &
kālasvarūpo bhagavān % apāro harir avyayaḥ // ViP_1,22.77 //
bhūrloko 'tha bhuvarlokaḥ $ svarloko munisattama &
mahar janas tapaḥ satyaṃ % saptalokān imān vibhuḥ // ViP_1,22.78 //
lokātmamūrtiḥ sarveṣāṃ $ pūrveṣām api pūrvajaḥ &
ādhāraḥ sarvavidyānāṃ % svayam eva hariḥ sthitaḥ // ViP_1,22.79 //
devamānuṣapaśvādi- $ svarūpair bahubhir vibhuḥ &
sthitaḥ sarveśvaro 'nanto % bhūtamūrtir amūrtimān // ViP_1,22.80 //
ṛco yajūṃṣi sāmāni $ tathaivātharvaṇāni ca &
itihāsopavedāś ca % vedānteṣu tathoktayaḥ // ViP_1,22.81 //
vedāṅgāni samastāni $ manvādigaditāni ca &
śāstrāṇy aśeṣāṇy ākhyānāny % anuvākāś ca ye kvacit // ViP_1,22.82 //
kāvyālāpāś ca ye kecid $ gītakāny akhilāni ca &
śabdamūrtidharasyaitad % vapur viṣṇor mahātmanaḥ // ViP_1,22.83 //
yāni mūrtāny amūrtāni $ yāny atrānyatra vā kvacit &
santi vai vastujātāni % tāni sarvāṇi tadvapuḥ // ViP_1,22.84 //
ahaṃ hariḥ sarvam idaṃ janārdano $ nānyat tataḥ kāraṇakāryajātam &
īdṛṅ mano yasya na tasya bhūyo % bhavodbhavā dvandvagadā bhavanti // ViP_1,22.85 //
ity eṣa te 'ṃśaḥ prathamaḥ $ purāṇasyāsya vai dvija &
yathāvat kathito yasmiñ % śrute pāpair vimucyate // ViP_1,22.86 //
kārttikyāṃ puṣkarasnāne $ dvādaśābde tu yat phalam &
tad asya śravaṇe sarvaṃ % maitreyāpnoti mānavaḥ // ViP_1,22.87 //
devarṣipitṛgandharva- $ yakṣādīnāṃ ca saṃbhavam &
bhavanti śṛṇvataḥ puṃso % devādyā varadā mune // ViP_1,22.88 //

[[iti śrīviṣṇupurāṇe prathame 'ṃśe dvāvimśo 'dhyāyaḥ ]]


[[samāptaḥ prathamo 'ṃśaḥ ]]

______________________________________________________


§maitreya uvāca:
bhagavan sarvam ākhyātaṃ $ mamaitad akhilaṃ tvayā &
jagataḥ sargasaṃbandhi % yat pṛṣṭo 'si guro mayā // ViP_2,1.1 //
yo 'yam aṃśo jagatsṛṣṭi- $ saṃbandho gaditas tvayā &
tatrāhaṃ śrotum icchāmi % bhūyo 'pi munisattama // ViP_2,1.2 //
priyavratottānapādau $ sutau svāyambhuvasya yau &
tayor uttānapādasya % dhruvaḥ putras tvayoditaḥ // ViP_2,1.3 //
priyavratasya naivoktā $ bhavatā dvija saṃtatiḥ &
tām ahaṃ śrotum icchāmi % prasanno vaktum arhasi // ViP_2,1.4 //

§parāśara uvāca:
kardamasyātmajāṃ kanyām $ upayeme priyavrataḥ &
samrāṭ kukṣiś ca tatkanye % daśaputrās tathāpare // ViP_2,1.5 //
mahāprajñā mahāvīryā $ vinītā dayitāḥ pituḥ &
priyavratasutāḥ khyātās % teṣāṃ nāmāni me śṛṇu // ViP_2,1.6 //
āgnīdhraś cāgnibāhuś ca $ vapuṣmān dyutimāṃs tathā &
medhā medhātithir bhavyaḥ % savanaḥ putra eva ca // ViP_2,1.7 //
jyotiṣmān daśamas teṣāṃ $ satyanāmā suto 'bhavat &
priyavratasya putrāṇāṃ % prakhyātā balavīryataḥ // ViP_2,1.8 //
medhāgnibāhuputrās tu $ trayo yogaparāyaṇāḥ &
jātismarā mahābhāgā % na rājyāya mano dadhuḥ // ViP_2,1.9 //
nirmamāḥ sarvakālaṃ tu $ samastārtheṣu vai mune &
cakruḥ kriyā yathānyāyam % aphalākāṅkṣiṇo hi te // ViP_2,1.10 //
priyavrato dadau teṣāṃ $ saptānāṃ munisattama &
vibhajya sapta dvīpāni % maitreya sumahātmanām // ViP_2,1.11 //
jambūdvīpaṃ mahābhāga $ so 'gnīdhrāya dadau pitā &
medhātithes tathā prādāt % plakṣadvīpam athāparam // ViP_2,1.12 //
śālmale ca vapuṣmantaṃ $ narendram abhiṣiktavān &
jyotiṣmantaṃ kuśadvīpe % rājānaṃ kṛtavān prabhuḥ // ViP_2,1.13 //
dyutimantaṃ ca rājānaṃ $ krauñcadvīpe samādiśat &
śākadvīpeśvaraṃ cāpi % bhavyaṃ cakre priyavrataḥ // ViP_2,1.14 //
puṣkarādhipatiṃ cakre $ savanaṃ cāpi sa prabhuḥ &
jambūdvīpeśvaro yas tu % āgnīdhro munisattama \
tasya putrā babhūvus te # prajāpatisamā nava // ViP_2,1.15 //
nābhiḥ kiṃpuruṣaś caiva $ harivarṣa ilāvṛtaḥ &
ramyo hiraṇvān ṣaṣṭhas tu % kurur bhadrāśva eva ca \
ketumālas tathaivānyaḥ # sādhuceṣṭo nṛpo 'bhavat // ViP_2,1.16 //
jambūdvīpavibhāgāṃs tu $ teṣāṃ vipra niśāmaya &
pitrā dattaṃ himāhvaṃ tu % varṣaṃ nābhes tu dakṣiṇam // ViP_2,1.17 //
hemakūṭaṃ tathā varṣaṃ $ dadau kiṃpuruṣāya saḥ &
tṛtīyaṃ naiṣadhaṃ varṣaṃ % harivarṣāya dattavān // ViP_2,1.18 //
ilāvṛtāya pradadau $ merur yatra tu madhyame &
nīlācalāśritaṃ varṣaṃ % ramyāya pradadau pitā // ViP_2,1.19 //
śvetaṃ yad uttaraṃ tasmāt $ pitrā dattaṃ hiraṇvate // ViP_2,1.20 //
yad uttaraṃ śṛṅgavato $ varṣaṃ tat kurave dadau &
meroḥ pūrveṇa yad varṣaṃ % bhadrāśvāya pradattavān // ViP_2,1.21 //
gandhamādanavarṣaṃ tu $ ketumālāya dattavān &
ity etāni dadau tebhyaḥ % putrebhyaḥ sa nareśvaraḥ // ViP_2,1.22 //
varṣeṣv eteṣu tān putrān $ abhiṣicya sa bhūpatiḥ &
sālagrāmaṃ mahāpuṇyaṃ % maitreya tapase yayau // ViP_2,1.23 //
yāni kiṃpuruṣādīni $ varṣāṇy aṣṭau mahāmune &
teṣāṃ svābhāvikī siddhiḥ % sukhaprāyā hy ayatnataḥ // ViP_2,1.24 //
viparyayo na teṣv asti $ jarāmṛtyubhayaṃ na ca &
dharmādharmau na teṣv āstāṃ % nottamādhamamadhyamāḥ // ViP_2,1.25 //
na teṣv asti yugāvasthā $ kṣetreṣv aṣṭasu sarvadā &
himāhvayaṃ tu vai varṣaṃ % nābher āsīn mahātmanaḥ \
tasyarṣabho 'bhavat putro # merudevyāṃ mahādyutiḥ // ViP_2,1.26 //
ṛṣabhād bharato jajñe $ jyeṣṭhaḥ putraśatasya saḥ &
kṛtvā rājyaṃ svadharmeṇa % tatheṣṭvā vividhān makhān // ViP_2,1.27 //
abhiṣicya sutaṃ vīraṃ $ bharataṃ pṛthivīpatiḥ &
tapase sa mahābhāgaḥ % pulahasyāśramaṃ yayau // ViP_2,1.28 //
vānaprasthavidhānena $ tatrāpi kṛtaniścayaḥ &
tapas tepe yathānyāyam % iyāja sa mahīpatiḥ // ViP_2,1.29 //
tapasā karṣito 'tyarthaṃ $ kṛśo dhamanisaṃtataḥ &
nagno vīṭāṃ mukhe dattvā % vīrādhvānaṃ tato gataḥ // ViP_2,1.30 //
tataś ca bhārataṃ varṣam $ etal lokeṣu gīyate &
bharatāya yataḥ pitrā % dattaṃ prātiṣṭhatā vanam // ViP_2,1.31 //
sumatir bharatasyābhūt $ putraḥ paramadhārmikaḥ &
kṛtvā samyag dadau tasmai % rājyam iṣṭamakhaḥ pitā // ViP_2,1.32 //
putrasaṃkrāmitaśrīs tu $ bharataḥ sa mahīpatiḥ &
yogābhyāsarataḥ prāṇān % sālagrāme 'tyajan mune // ViP_2,1.33 //
ajāyata ca vipro 'sau $ yogināṃ pravare kule &
maitreya tasya caritaṃ % kathayiṣyāmi te punaḥ // ViP_2,1.34 //
sumates tejasas tasmād $ indradyumno vyajāyata &
parameṣṭhī tatas tasmāt % pratihāras tadanvayaḥ // ViP_2,1.35 //
pratiharteti vikhyāta $ utpannas tasya cātmajaḥ &
bhuvas tasmād athodgīthaḥ % prastāvas tatsuto vibhuḥ // ViP_2,1.36 //
pṛthus tatas tato nakto $ naktasyāpi gayaḥ sutaḥ &
naro gayasya tanayas % tatputro 'bhūd virāṭ tataḥ // ViP_2,1.37 //
tasya putro mahāvīryo $ dhīmāṃs tasmād ajāyata &
mahānto 'pi tataś cābhūn % manasyus tasya cātmajaḥ // ViP_2,1.38 //
tvaṣṭā tvaṣṭuś ca virajo $ rajas tasyāpy abhūt sutaḥ &
śatajid rajasas tasya % jajñe putraśataṃ mune // ViP_2,1.39 //
viṣvagjyotiḥpradhānās te $ yair imā vardhitāḥ prajāḥ &
tair idaṃ bhārataṃ varṣaṃ % navabhedam alaṃkṛtam // ViP_2,1.40 //
teṣāṃ vaṃśaprasūtais tu $ bhukteyaṃ bhāratī purā &
kṛtatretādisargeṇa % yugākhyā hy ekasaptatiḥ // ViP_2,1.41 //
eṣa svāyaṃbhuvaḥ sargo $ yenedaṃ pūritaṃ jagat &
vārāhe tu mune kalpe % pūrvamanvantarādhipaḥ // ViP_2,1.42 //

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe prathamo 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
kathito bhavatā brahman $ sargaḥ svāyambhuvasya me &
śrotum icchāmy ahaṃ tvattaḥ % sakalaṃ maṇḍalaṃ bhuvaḥ // ViP_2,2.1 //
yāvantaḥ sāgarā dvīpās $ tathā varṣāṇi parvatāḥ &
vanāni saritaḥ puryo % devādīnāṃ tathā mune // ViP_2,2.2 //
yatpramāṇam idaṃ sarvaṃ $ yadādhāraṃ yadātmakam &
saṃsthānam asya ca mune % yathāvad vaktum arhasi // ViP_2,2.3 //

§parāśara uvāca:
maitreya śrūyatām etat $ saṃkṣepād gadato mama &
nāsya varṣaśatenāpi % vaktuṃ śaknomi vistaram // ViP_2,2.4 //
jambūplakṣāhvayau dvīpau $ śālmalaś cāparo dvija &
kuśaḥ krauñcas tathā śākaḥ % puṣkaraś caiva saptamaḥ // ViP_2,2.5 //
ete dvīpāḥ samudrais tu $ sapta saptabhir āvṛtāḥ &
lavaṇekṣusurāsarpir- % dadhidugdhajalaiḥ samam // ViP_2,2.6 //
jambūdvīpaḥ samastānām $ eteṣāṃ madhyasaṃsthitaḥ &
tasyāpi merur maitreya % madhye kanakaparvataḥ // ViP_2,2.7 //
caturaśītisāhasro $ yojanair asya cocchrayaḥ // ViP_2,2.8 //
praviṣṭaḥ ṣoḍaśādhastād $ dvātriṃśan mūrdhni vistṛtaḥ &
mūle ṣoḍaśasāhasro % vistāras tasya sarvataḥ // ViP_2,2.9 //
bhūpadmasyāsya śailo 'sau $ karṇikākārasaṃsthitaḥ // ViP_2,2.10 //
himavān hemakūṭaś ca $ niṣadhaś cāsya dakṣiṇe &
nīlaḥ śvetaś ca śṛṅgī ca % uttare varṣaparvatāḥ // ViP_2,2.11 //
lakṣapramāṇau dvau madhyau $ daśahīnās tathāpare &
sahasradvitayocchrāyās % tāvadvistāriṇaś ca te // ViP_2,2.12 //
bhārataṃ prathamaṃ varṣaṃ $ tataḥ kiṃpuruṣaṃ smṛtam &
harivarṣaṃ tathaivānyan % meror dakṣiṇato dvija // ViP_2,2.13 //
ramyakaṃ cottaraṃ varṣaṃ $ tasyaivānu hiraṇmayam &
uttarāḥ kuravaś caiva % yathā vai bhārataṃ tathā // ViP_2,2.14 //
navasāhasram ekaikam $ eteṣāṃ dvijasattama &
ilāvṛtaṃ ca tanmadhye % sauvarṇo merur ucchritaḥ // ViP_2,2.15 //
meroś caturdiśaṃ tatra $ navasāhasravistṛtam &
ilāvṛtaṃ mahābhāga % catvāraś cātra parvatāḥ // ViP_2,2.16 //
viṣkambhā racitā meror $ yojanāyutam ucchritāḥ // ViP_2,2.17ab //

     G3,M0-2.4,ed. Veṅk. ins.:
     sarvaiḥ sarobhiś ca samaṃ $ dikṣv ete kesarācalāḥ // ViP_2,2.17ab*1 //

pūrveṇa mandaro nāma $ dakṣiṇe gandhamādanaḥ // ViP_2,2.17cd //
vipulaḥ paścime pārśve $ supārśvaś cottare smṛtaḥ // ViP_2,2.17ef //
kadambas teṣu jambūś ca $ pippalo vaṭa eva ca &
ekādaśaśatāyāmāḥ % pādapā giriketavaḥ // ViP_2,2.18 //
jambūdvīpasya sā jambūr $ nāmahetur mahāmune &
mahāgajapramāṇāni % jambvās tasyāḥ phalāni vai \
patanti bhūbhṛtaḥ pṛṣṭhe # śīryamāṇāni sarvataḥ // ViP_2,2.19 //
rasena teṣāṃ prakhyātā $ tatra jambūnadīti vai &
sarit pravartate sā ca % pīyate tannivāsibhiḥ // ViP_2,2.20 //
na svedo na ca daurgandhyaṃ $ na jarā nendriyakṣayaḥ &
tatpānāt svacchamanasāṃ % janānāṃ tatra jāyate // ViP_2,2.21 //
tīramṛt tadrasaṃ prāpya $ sukhavāyuviśoṣitā &
jāmbūnadākhyaṃ bhavati % suvarṇaṃ siddhabhūṣaṇam // ViP_2,2.22 //
bhadrāśvaṃ pūrvato meroḥ $ ketumālaṃ ca paścime &
varṣe dve tu muniśreṣṭha % tayor madhyam ilāvṛtam // ViP_2,2.23 //
vanaṃ caitrarathaṃ pūrve $ dakṣiṇe gandhamādanam &
vaibhrājaṃ paścime tadvad % uttare nandanaṃ smṛtam // ViP_2,2.24 //
aruṇodaṃ mahābhadram $ asitodaṃ samānasam &
sarāṃsy etāni catvāri % devabhogyāni sarvadā // ViP_2,2.25 //
śītaambhaś ca kumundaś ca $ kurarī mālyavāṃs tathā &
vaikaṅkapramukhā meroḥ % pūrvataḥ kesarācalāḥ // ViP_2,2.26 //
trikūṭaḥ śiśiraś caiva $ pataṃgo rucakas tathā &
niṣadhādyā dakṣiṇatas % tasya kesaraparvatāḥ // ViP_2,2.27 //
śikhivāsāḥ savaiḍūryaḥ $ kapilo gandhamādanaḥ &
jārudhipramukhās tadvat % paścime kesarācalāḥ // ViP_2,2.28 //
meror anantarāṅgeṣu $ jaṭharādiṣv avasthitāḥ &
śaṅkhakūṭo 'tha ṛṣabho % haṃso nāgas tathāparaḥ \
kālañjanādyāś ca tadā # uttare kesarācalāḥ // ViP_2,2.29 //

     After 29, G1,2 ins.:
     kesarās tu tathocchrāyas $ te 'śītipṛthulāyatāḥ // ViP_2,2.29*2 //

caturdaśasahasrāṇi $ yojanānāṃ mahāpurī &
meror upari maitreya % brahmaṇaḥ prathitā divi // ViP_2,2.30 //
tasyāḥ samantataś cāṣṭau $ diśāsu vidiśāsu ca &
indrādilokapālānāṃ % prakhyātāḥ pravarāḥ puraḥ // ViP_2,2.31 //
viṣṇupādaviniṣkrāntā $ plāvayitvendumaṇḍalam &
samantād brahmaṇaḥ puryāṃ % gaṅgā patati vai divaḥ // ViP_2,2.32 //
sā tatra patitā dikṣu $ caturdhā pratipadyate &
sītā cālakanandā ca % cakṣur bhadrā ca vai kramāt // ViP_2,2.33 //
pūrveṇa sītā śailāt tu $ śailaṃ yāty antarikṣagā &
tataś ca pūrvavarṣeṇa % bhadrāśvenaiti sārṇavam // ViP_2,2.34 //
tathaivālakanandāpi $ dakṣiṇenaitya bhāratam &
prayāti sāgaraṃ bhūtvā % saptabhedā mahāmune // ViP_2,2.35 //
cakṣuś ca paścimagirīn $ atītya sakalāṃs tataḥ &
paścimaṃ ketumālākhyaṃ % varṣaṃ gatvaiti sāgaram // ViP_2,2.36 //
bhadrā tathottaragirīn $ uttarāṃś ca tathā kurūn &
atītyottaram ambhodhiṃ % samabhyeti mahāmune // ViP_2,2.37 //
ānīlaniṣadhāyāmau $ mālyavadgandhamādanau &
tayor madhyagato meruḥ % karṇikākārasaṃsthitaḥ // ViP_2,2.38 //
bhāratāḥ ketumālāś ca $ bhadrāśvāḥ kuravas tathā &
patrāṇi lokapadmasya % maryādāśailabāhyataḥ // ViP_2,2.39 //
jaṭharo devakūṭaś ca $ maryādāparvatāv ubhau &
tau dakṣiṇottarāyāmāv % ānīlaniṣadhāyatau // ViP_2,2.40 //
gandhamādanakailāsau $ pūrvapaścāyatāv ubhau &
aśītiyojanāyāmāv % arṇavāntarvyavasthitau // ViP_2,2.41 //
niṣadhaḥ pāriyātraś ca $ maryādāparvatāv ubhau &
meroḥ paścimadigbhāge % yathāpūrvau tathā sthitau // ViP_2,2.42 //
triśṛṅgo jārudhiś caiva $ uttarau varṣaparvatau &
pūrvapaścāyatāv etāv % arṇavāntarvyavasthitau // ViP_2,2.43 //
ity ete munivaryoktā $ maryādāparvatās tava &
jaṭharādyāḥ sthitā meros % yeṣāṃ dvau dvau caturdiśam // ViP_2,2.44 //
meroś caturdiśaṃ ye tu $ proktāḥ kesaraparvatāḥ &
śītādyāś ca mune teṣām % atīva hi manoramāḥ \
śailānām antaradroṇyaḥ # siddhacāraṇasevitāḥ // ViP_2,2.45 //
suramyāṇi tathā tāsu $ kānanāni purāṇi ca &
lakṣmīviṣṇvagnisūryādi- % devānāṃ munisattama \
tāsv āyatanavaryāṇi # juṣṭāni varakiṃnaraiḥ // ViP_2,2.46 //
gandharvayakṣarakṣāṃsi $ tathā daiteyadānavāḥ &
krīḍanti tāsu ramyāsu % śailadroṇīṣv aharniśam // ViP_2,2.47 //
bhaumā hy ete smṛtāḥ svargā $ dharmiṇām ālayā mune &
naiteṣu pāpakartāro % yānti janmaśatair api // ViP_2,2.48 //
bhadrāśve bhagavān viṣṇur $ āste hayaśirā dvija &
varāhaḥ ketumāle tu % bhārate kūrmarūpadhṛk // ViP_2,2.49 //
matsyarūpaś ca govindaḥ $ kuruṣv āste janārdanaḥ &
viśvarūpeṇa sarvatra % sarvaḥ sarveśvaro hariḥ // ViP_2,2.50 //
sarvasyādhārabhūto 'sau $ maitreyāste 'khilātmakaḥ // ViP_2,2.51 //
yāni kiṃpuruṣādyāni $ varṣāṇy aṣṭau mahāmune &
na teṣu śoko nāyāso % nodvegaḥ kṣudbhayādikam // ViP_2,2.52 //
svasthāḥ prajā nirātaṅkāḥ $ sarvaduḥkhavivarjitāḥ &
daśa dvādaśavarṣāṇāṃ % sahasrāṇi sthirāyuṣaḥ // ViP_2,2.53 //
na teṣu varṣate devo $ bhaumāny ambhāṃsi teṣu vai &
kṛtatretādikā naiva % teṣu sthāneṣu kalpanā // ViP_2,2.54 //
sarveṣv eteṣu varṣeṣu $ sapta sapta kulācalāḥ &
nadyaś ca śataśas tebhyaḥ % prasūtā yā dvijottama // ViP_2,2.55 //

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe dvitīyo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
uttaraṃ yat samudrasya $ himādreś caiva dakṣiṇam &
varṣaṃ tad bhārataṃ nāma % bhāratī yatra saṃtatiḥ // ViP_2,3.1 //
navayojanasāhasro $ vistāro 'sya mahāmune &
karmabhūmir iyaṃ svargam % apavargaṃ ca gacchatām // ViP_2,3.2 //
mahendro malayaḥ sahyaḥ $ śuktimān ṛkṣaparvataḥ &
vindhyaś ca pāriyātraś ca % saptātra kulaparvatāḥ // ViP_2,3.3 //
ataḥ saṃprāpyate svargo $ muktim asmāt prayānti ca &
tiryaktvaṃ narakaṃ cāpi % yānty ataḥ puruṣā mune // ViP_2,3.4 //
itaḥ svargaś ca mokṣaś ca $ madhyaṃ cāntaś ca gamyate &
na khalv anyatra martyānāṃ % karma bhūmau vidhīyate // ViP_2,3.5 //
bhāratasyāsya varṣasya $ nava bhedān niśāmaya &
indradvīpaḥ kaseruś ca % tāmraparṇo gabhastimān // ViP_2,3.6 //
nāgadvīpas tathā saumyo $ gāndharvas tv atha vāruṇaḥ &
ayaṃ tu navamas teṣāṃ % dvīpaḥ sāgarasaṃvṛtaḥ // ViP_2,3.7 //
yojanānāṃ sahasraṃ tu $ dvīpo 'yaṃ dakṣiṇottarāt &
pūrve kirātā yasyānte % paścime yavanāḥ sthitāḥ // ViP_2,3.8 //
brāhmaṇāḥ kṣatriyā vaiśyā $ madhye śūdrāś ca bhāgaśaḥ &
ijyāyudhavaṇijyādyair % vartayanto vyavasthitāḥ // ViP_2,3.9 //
śatadrūcandrabhāgādyā $ himavatpādaniḥsṛtāḥ &
vedasmṛtimukhāś cānyāḥ % pāriyātrodbhavā mune // ViP_2,3.10 //
narmadāsurasādyāś ca $ nadyo vindhyādrinirgatāḥ &
tāpīpayoṣṇīnirvindhyā- % pramukhā ṛkṣasaṃbhavāḥ // ViP_2,3.11 //
godāvarī bhīmarathī $ kṛṣṇaveṇyādikās tathā &
sahyapādodbhavā nadyaḥ % smṛtāḥ pāpabhayāpahāḥ // ViP_2,3.12 //
kṛtamālātāmraparṇī- $ pramukhā malayodbhavāḥ &
trisāmā ṛṣikulyādyā % mahendraprabhavāḥ smṛtāḥ // ViP_2,3.13 //
ṛṣikulyākumārādyāḥ $ śuktimatpādasaṃbhavāḥ &
āsāṃ nadyupanadyaś ca % santy anyāś ca sahasraśaḥ // ViP_2,3.14 //
tāsv ime kurupāñcālā $ madhyadeśādayo janāḥ &
pūrvadeśādikāś caiva % kāmarūpanivāsinaḥ // ViP_2,3.15 //
puṇḍrāḥ kaliṅgā magadhā $ dākṣiṇādyāś ca kṛtsnaśaḥ &
tathāparāntāḥ saurāṣṭrāḥ % śūrābhīrās tathārbudāḥ // ViP_2,3.16 //
kārūṣā mālavāś caiva $ pāriyātranivāsinaḥ &
sauvīrāḥ saindhavā hūṇāḥ % sālvāḥ śākalavāsinaḥ // ViP_2,3.17 //
madrā rāmās tathāmbaṣṭhāḥ $ pārasīkādayas tathā &
āsāṃ pibanti salilaṃ % vasanti saritāṃ sadā \
samīpato mahābhāgā # hṛṣṭapuṣṭajanākulāḥ // ViP_2,3.18 //
catvāri bhārate varṣe $ yugāny atra mahāmune &
kṛtaṃ tretā dvāparaṃ ca % kaliś cānyatra na kvacit // ViP_2,3.19 //
tapas tapyanti yatayo $ juhvate cātra yajvinaḥ &
dānāni cātra dīyante % paralokārtham ādarāt // ViP_2,3.20 //
puruṣair yajñapuruṣo $ jambūdvīpe sadejyate &
yajñair yajñamayo viṣṇur % anyadvīpeṣu cānyathā // ViP_2,3.21 //
atrāpi bhārataṃ śreṣṭhaṃ $ jambūdvīpe mahāmune &
yato hi karmabhūr eṣā hy % ato 'nyā bhogabhūmayaḥ // ViP_2,3.22 //
atra janmasahasrāṇāṃ $ sahasrair api sattama &
kadācil labhate jantur % mānuṣyaṃ puṇyasaṃcayāt // ViP_2,3.23 //
gāyanti devāḥ kila gītakāni $ dhanyās tu ye bhāratabhūmibhāge &
svargāpavargāspadahetubhūte % bhavanti bhūyaḥ puruṣāḥ suratvāt // ViP_2,3.24 //
karmāṇy asaṃkalpitatatphalāni $ saṃnyasya viṣṇau paramātmarūpe &
avāpya tāṃ karmamahīm anante % tasmiṃl layaṃ ye tv amalāḥ prayānti // ViP_2,3.25 //
jānīma naitat kva vayaṃ vilīne $ svargaprade karmaṇi dehabandham &
prāpsyāma dhanyāḥ khalu te manuṣyā % ye bhārate nendriyaviprahīnāḥ // ViP_2,3.26 //
navavarṣaṃ tu maitreya $ jambūdvīpam idaṃ mayā &
lakṣayojanavistāraṃ % saṃkṣepāt kathitaṃ tava // ViP_2,3.27 //
jambūdvīpaṃ samāvṛtya $ lakṣayojanavistaraḥ &
maitreya valayākāraḥ % sthitaḥ kṣārodadhir bahiḥ // ViP_2,3.28 //

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe tṛtīyo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
kṣārodena yathā dvīpo $ jambūsaṃjño 'bhiveṣṭitaḥ &
saṃveṣṭya kṣāram udadhiṃ % plakṣadvīpas tathā sthitaḥ // ViP_2,4.1 //

     Ś2,D7 ins.:
     atha plakṣādikadvīpān $ varṣādrisaridabdhibhiḥ // ViP_2,4.1*3:1 //
     varṇarūpādibhedena $ varṇayaty ākaṭāhataḥ // ViP_2,4.1*3:2 //

jambūdvīpasya vistāraḥ $ śatasāhasrasaṃmitaḥ &
sa evaṃ dviguṇo brahman % plakṣadvīpa udāhṛtaḥ // ViP_2,4.2 //
sapta medhātitheḥ putrāḥ $ plakṣadvīpeśvarasya vai &
jyeṣṭhaḥ śāntabhayo nāma % śiśiras tadanantaraḥ // ViP_2,4.3 //
sukhodayas tathānandaḥ $ śivaḥ kṣemaka eva ca &
dhruvaś ca saptamas teṣāṃ % plakṣadvīpeśvarā hi te // ViP_2,4.4 //
pūrvaṃ śāntabhayaṃ varṣaṃ $ śiśiraṃ sukhadaṃ tathā &
ānandaṃ ca śivaṃ caiva % kṣemakaṃ dhruvam eva ca // ViP_2,4.5 //
maryādākārakās teṣāṃ $ tathānye varṣaparvatāḥ &
saptaiva teṣāṃ nāmāni % śṛṇuṣva munisattama // ViP_2,4.6 //
gomedaś caiva candraś ca $ nārado dundubhis tathā &
somakaḥ sumanāḥ śailo % vaibhrājaś caiva saptamaḥ // ViP_2,4.7 //
varṣācaleṣu ramyeṣu $ varṣeṣv eteṣu cānaghāḥ &
vasanti devagandharva- % sahitāḥ satataṃ prajāḥ // ViP_2,4.8 //
teṣu puṇyā janapadāś $ cirāc ca mriyate janaḥ &
nādhayo vyādhayo vāpi % sarvakālasukhaṃ hi tat // ViP_2,4.9 //
teṣāṃ nadyaś ca saptaiva $ varṣāṇāṃ tu samudragāḥ &
nāmatas tāḥ pravakṣyāmi % śrutāḥ pāpaṃ haranti yāḥ // ViP_2,4.10 //
anutaptā śikhī caiva $ vipāśā tridivā kramuḥ &
amṛtā sukṛtā caiva % saptaitās tatra nimnagāḥ // ViP_2,4.11 //
ete śailās tathā nadyaḥ $ pradhānāḥ kathitās tava &
kṣudranadyas tathā śailās % tatra santi sahasraśaḥ \
tāḥ pibanti sadā hṛṣṭā # nadīr janapadās tu te // ViP_2,4.12 //
apasarpiṇī na teṣāṃ $ vai na caivotsarpiṇī dvija &
na tv evāsti yugāvasthā % teṣu sthāneṣu saptasu // ViP_2,4.13 //
tretāyugasamaḥ kālaḥ $ sarvadaiva mahāmate &
plakṣadvīpādiṣu brahmañ % śākadvīpāntikeṣu vai // ViP_2,4.14 //
pañcavarṣasahasrāṇi $ janā jīvanty anāmayāḥ &
dharmaḥ pañcasv athaiteṣu % varṇāśramavibhāgaśaḥ // ViP_2,4.15 //
varṇāś ca tatra catvāras $ tān nibodha vadāmi te // ViP_2,4.16 //
āryakāḥ kurarāś caiva $ viviṃśā bhāvinaś ca ye &
viprakṣatriyavaiśyās te % śūdrāś ca munisattama // ViP_2,4.17 //
jambūvṛkṣapramāṇas tu $ tanmadhye sumahāṃs taruḥ &
plakṣas tannāmasaṃjño 'yaṃ % plakṣadvīpo dvijottama // ViP_2,4.18 //
ijyate tatra bhagavāṃs $ tair varṇair āryakādibhiḥ &
somarūpī jagatsraṣṭā % sarvaḥ sarveśvaro hariḥ // ViP_2,4.19 //
plakṣadvīpapramāṇena $ plakṣadvīpaḥ samāvṛtaḥ &
tathaivekṣurasodena % pariveṣānukāriṇā // ViP_2,4.20 //
ity eṣa tava maitreya $ plakṣadvīpa udāhṛtaḥ &
saṃkṣepeṇa mayā bhūyaḥ % śālmalaṃ me niśāmaya // ViP_2,4.21 //
śālmalasyeśvaro vīro $ vapuṣmāṃs tatsutāñ chṛṇu &
yeṣāṃ tu nāmasaṃjñāni % sapta varṣāṇi tāni vai // ViP_2,4.22 //
śveto 'tha haritaś caiva $ jīmūto rohitas tathā &
vaidyuto mānasaś caiva % suprabhaś ca mahāmune // ViP_2,4.23 //
śālmalena samudro 'sau $ dvīpenekṣurasodakaḥ &
vistāradviguṇenātha % sarvataḥ saṃvṛtaḥ sthitaḥ // ViP_2,4.24 //
tatrāpi parvatāḥ sapta $ vijñeyā ratnayonayaḥ &
varṣābhivyañjakās te tu % tathā saptaiva nimnagāḥ // ViP_2,4.25 //
kumudaś connataś caiva $ tṛtīyaś ca balāhakaḥ &
droṇo yatra mahauṣadhyaḥ % sa caturtho mahīdharaḥ // ViP_2,4.26 //
kaṅkas tu pañcamaḥ ṣaṣṭho $ mahiṣaḥ saptamas tathā &
kakudmān parvatavaraḥ % sarinnāmāni me śṛṇu // ViP_2,4.27 //
yonī toyā vitṛṣṇā ca $ candrā śuklā vimocanī &
nivṛttiḥ saptamī tāsāṃ % smṛtās tāḥ pāpaśāntidāḥ // ViP_2,4.28 //
śvetaṃ ca haritaṃ caiva $ jīmūtaṃ rohitaṃ tathā &
vaidyutaṃ mānasaṃ caiva % suprabhaṃ cātiśobhanam \
saptaitāni tu varṣāṇi # cāturvarṇyayutāni vai // ViP_2,4.29 //
śālmale ye tu varṇāś ca $ vasanty ete mahāmune &
kapilāś cāruṇāḥ pītāḥ % kṛṣṇāś caiva pṛthak pṛthak // ViP_2,4.30 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ $ śūdrāś caiva yajanti tam &
bhagavantaṃ samastasya % viṣṇum ātmānam avyayam \
vāyubhūtaṃ makhaśreṣṭhair # yajvino yajñasaṃsthitam // ViP_2,4.31 //
devānām atra sāṃnidhyam $ atīva sumanorame &
śālmaliś ca mahāvṛkṣo % nāma nirvṛtikārakaḥ // ViP_2,4.32 //
eṣa dvīpaḥ samudreṇa $ surodena samāvṛtaḥ &
vistārāc chālmalasyaiva % samena tu samantataḥ // ViP_2,4.33 //
surodakaḥ parivṛtaḥ $ kuśadvīpena sarvataḥ &
śālmalasya tu vistārād % dviguṇena samantataḥ // ViP_2,4.34 //
jyotiṣmataḥ kuśadvīpe $ sapta putrān śṛṇuṣva tān // ViP_2,4.35 //
udbhido veṇumāṃś caiva $ svairatho lambano dhṛtiḥ &
prabhākaro 'tha kapilas % tannāmā varṣapaddhatiḥ // ViP_2,4.36 //
tasyāṃ vasanti manujāḥ $ saha daiteyadānavaiḥ &
tathaiva devagandharva- % yakṣakiṃpuruṣādayaḥ // ViP_2,4.37 //
varṇās tatrāpi catvāro $ nijānuṣṭhānatatparāḥ &
daminaḥ śuṣmiṇaḥ snehā % mandehāś ca mahāmune // ViP_2,4.38 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ $ śūdrāś cānukramoditāḥ // ViP_2,4.39 //
yathoktakarmakartṛtvāt $ svādhikārakṣayāya te &
tatra te tu kuśadvīpe % brahmarūpaṃ janārdanam \
yajantaḥ kṣapayanty ugram # adhikāraphalapradam // ViP_2,4.40 //
vidrumo hemaśailaś ca $ dyutimān puṣpavāṃs tathā &
kuśeśayo hariś caiva % saptamo mandarācalaḥ // ViP_2,4.41 //
varṣācalās tu saptaite $ tatra dvīpe mahāmune &
nadyaś ca sapta tāsāṃ tu % śṛṇu nāmāny anukramāt // ViP_2,4.42 //
dhūtapāpā śivā caiva $ pavitrā saṃmatis tathā &
vidyud ambhā mahī cānyā % sarvapāpaharās tv imāḥ // ViP_2,4.43 //
anyāḥ sahasraśas tatra $ kṣudranadyas tathācalāḥ &
kuśadvīpe kuśastambaḥ % saṃjñayā tasya tat smṛtam // ViP_2,4.44 //
tatpramāṇena sa dvīpo $ ghṛtodena samāvṛtaḥ &
ghṛtodaś ca samudro vai % krauñcadvīpena saṃvṛtaḥ // ViP_2,4.45 //
krauñcadvīpo mahābhāga $ śrūyatāṃ cāparo mahān &
kuśadvīpasya vistārād % dviguṇo yasya vistaraḥ // ViP_2,4.46 //
krauñcadvīpe dyutimataḥ $ putrāḥ sapta mahātmanaḥ &
tannāmāni ca varṣāṇi % teṣāṃ cakre mahīpatiḥ // ViP_2,4.47 //
kuśalo manugaś coṣṇaḥ $ pīvaro 'thāndhakārakaḥ &
muniś ca dundubhiś caiva % saptaite tatsutā mune // ViP_2,4.48 //
tatrāpi devagandharva- $ sevitāḥ sumanoramāḥ &
varṣācalā mahābuddhe % teṣāṃ nāmāni me śṛṇu // ViP_2,4.49 //
krauñcaś ca vāmanaś caiva $ tṛtīyaś cāndhakārakaḥ &
caturtho ratnaśailaś ca % svāhinī hayasaṃnibhaḥ // ViP_2,4.50 //
divāvṛt pañcamaś cātra $ tathānyaḥ puṇḍarīkavān &
dundubhiś ca mahāśailo % dviguṇās te parasparam \
dvīpā dvīpeṣu ye śailā # yathā dvīpāni te tathā // ViP_2,4.51 //
varṣeṣv eteṣu ramyeṣu $ varṣaśailavareṣu ca &
nivasanti nirātaṅkāḥ % saha devagaṇaiḥ prajāḥ // ViP_2,4.52 //
puṣkarāḥ puṣkalā dhanyās $ tiṣyākhyāś ca mahāmune &
brāhmaṇāḥ kṣatriyā vaiśyāḥ % śūdrāś cānukramoditāḥ // ViP_2,4.53 //
te tatra nadyo maitreya $ yāḥ pibanti śṛṇuṣva tāḥ &
sapta pradhānāḥ śataśas % tatrānyāḥ kṣudranimnagāḥ // ViP_2,4.54 //
gaurī kumudvatī caiva $ saṃdhyā rātrir manojavā &
khyātiś ca puṇḍarīkā ca % saptaitā varṣanimnagāḥ // ViP_2,4.55 //
atrāpi varṇair bhagavān $ puṣkarādyair janārdanaḥ &
yāgai rudrasvarūpastha % ijyate yajñasaṃnidhau // ViP_2,4.56 //
krauñcadvīpaḥ samudreṇa $ dadhimaṇḍodakena tu &
āvṛtaḥ sarvataḥ krauñca- % dvīpatulyena mānataḥ // ViP_2,4.57 //
dadhimaṇḍodakaś cāpi $ śākadvīpena saṃvṛtaḥ &
krauñcadvīpasya vistārād % dviguṇena mahāmune // ViP_2,4.58 //
śākadvīpeśvarasyāpi $ bhavyasya sumahātmanaḥ &
saptaiva tanayās teṣāṃ % dadau varṣāṇi sapta saḥ // ViP_2,4.59 //
jaladaś ca kumāraś ca $ sukumāro maṇīcakaḥ &
kusumodaḥ sumodākiḥ % saptamaś ca mahādrumaḥ // ViP_2,4.60 //
tatsaṃjñāny eva tatrāpi $ sapta varṣāṇy anukramāt &
tatrāpi parvatāḥ sapta % varṣavicchedakāriṇaḥ // ViP_2,4.61 //
pūrvas tatrodayagirir $ jaladhāras tathāparaḥ &
tathā raivatakaḥ śyāmas % tathaivāmbhogirir dvija \
āmbikeyas tathā ramyaḥ # kesarī parvatottamaḥ // ViP_2,4.62 //

     D6 ins.:
     nivasanti mahātmāno $ nirātaṅkā nirāmayāḥ // ViP_2,4.62*4 //

śākas tatra mahāvṛkṣaḥ $ siddhagandharvasevitaḥ &
yatpatravātasaṃsparśād % āhlādo jāyate paraḥ // ViP_2,4.63 //
tatra puṇyā janapadāś $ cāturvarṇyasamanvitāḥ &
nadyaś cātra mahāpuṇyāḥ % sarvapāpabhayāpahāḥ // ViP_2,4.64 //
sukumārī kumārī ca $ nalinī veṇukā ca yā &
ikṣuś ca dhenukā caiva % gabhastī saptamī tathā // ViP_2,4.65 //
anyās tv ayutaśas tatra $ kṣudranadyo mahāmune &
mahīdharās tathā santi % śataśo 'tha sahasraśaḥ // ViP_2,4.66 //
tāḥ pibanti mudā yuktā $ jaladādiṣu ye sthitāḥ &
varṣeṣu te janapadāḥ % svargād abhyetya medinīm // ViP_2,4.67 //
dharmahānir na teṣv asti $ na saṃgharṣaḥ parasparam &
maryādāvyutkramo vāpi % teṣu deśeṣu saptasu // ViP_2,4.68 //
magāś ca māgadhāś caiva $ mānasā mandagās tathā &
magā brāhmaṇabhūyiṣṭhā % māgadhāḥ kṣatriyās tu te \
vaiśyās tu mānasās teṣāṃ # śūdrās teṣāṃ tu mandagāḥ // ViP_2,4.69 //
śākadvīpe tu tair viṣṇuḥ $ sūryarūpadharo mune &
yathoktair ijyate samyak % karmabhir niyatātmabhiḥ // ViP_2,4.70 //
śākadvīpas tu maitreya $ kṣīrodena samantataḥ &
śākadvīpapramāṇena % valayeneva veṣṭitaḥ // ViP_2,4.71 //
kṣīrābdhiḥ sarvato brahman $ puṣkarākhyena veṣṭitaḥ &
dvīpena śākadvīpāt tu % dviguṇena samantataḥ // ViP_2,4.72 //

     D1 ins.:
     puṣkareṇāvṛto brahman $ kṣīrodusāpi sarvataḥ // ViP_2,4.72*5 //

puṣkare savanasyāpi $ mahāvīro 'bhavat sutaḥ &
dhātakiś ca tayos tatra % dve varṣe nāmacihnite \
mahāvīraṃ tathaivānyad # dhātakīkhaṇḍasaṃjñitam // ViP_2,4.73 //
ekaś cātra mahābhāga $ prakhyāto varṣaparvataḥ &
mānasottarasaṃjño vai % madhyato valayākṛtiḥ // ViP_2,4.74 //
yojanānāṃ sahasrāṇi $ ūrdhvaṃ pañcāśad ucchritaḥ &
tāvad eva ca vistīrṇaḥ % sarvataḥ parimaṇḍalaḥ // ViP_2,4.75 //
puṣkaradvīpavalayaṃ $ madhyena vibhajann iva &
sthito 'sau tena vicchinnaṃ % jātaṃ varṣadvayaṃ mune // ViP_2,4.76 //
valayākāram ekaikaṃ $ tayor varṣaṃ tathā giriḥ // ViP_2,4.77 //
daśa varṣasahasrāṇi $ tatra jīvanti mānavāḥ &
nirāmayā viśokāś ca % rāgadveṣavivarjitāḥ // ViP_2,4.78 //
adhamottamau na teṣv āstāṃ $ na vadhyavadhakau dvija &
nerṣyāsūyā bhayaṃ roṣo % doṣo lobhādiko na ca // ViP_2,4.79 //
mahāvīraṃ bahir varṣaṃ $ dhātakīkhaṇḍam antataḥ &
mānasottaraśailasya % devadaityādisevitam // ViP_2,4.80 //
satyānṛte na tatrāstāṃ $ dvīpe puṣkarasaṃjñite &
na tatra nadyaḥ śailā vā % dvīpe varṣadvayānvite // ViP_2,4.81 //
tulyaveṣās tu manujā $ devais tatraikarūpiṇaḥ // ViP_2,4.82 //
varṇāśramācārahīnaṃ $ dharmācaraṇavarjitam &
trayīvārtādaṇḍanīti- % śuśrūṣārahitaṃ ca yat // ViP_2,4.83 //
varṣadvayaṃ tu maitreya $ bhaumaḥ svargo 'yam uttamaḥ &
sarvasya sukhadaḥ kālo % jarārogādivarjitaḥ \
puṣkare dhātakīṣaṇḍe # mahāvīre ca vai mune // ViP_2,4.84 //
nyagrodhaḥ puṣkaradvīpe $ brahmaṇaḥ sthānam uttamam &
tasmin nivasati brahmā % pūjyamānaḥ surāsuraiḥ // ViP_2,4.85 //
svādūdakenodadhinā $ puṣkaraḥ pariveṣṭitaḥ &
samena puṣkarasyaiva % vistārān maṇḍalāt tathā // ViP_2,4.86 //
evaṃ dvīpāḥ samudrais tu $ sapta saptabhir āvṛtāḥ &
dvīpaś caiva samudraś ca % samānau dviguṇau parau // ViP_2,4.87 //
payāṃsi sarvadā sarva- $ samudreṣu samāni vai &
nyūnātiriktatā teṣāṃ % kadācin naiva jāyate // ViP_2,4.88 //
sthālīstham agnisaṃyogād $ udreki salilaṃ yathā &
tathenduvṛddhau salilam % ambhodhau munisattama // ViP_2,4.89 //
anyūnānatiriktāś ca $ vardhanty āpo hrasanti ca &
udayāstamayeṣv indoḥ % pakṣayoḥ śuklakṛṣṇayoḥ // ViP_2,4.90 //
daśottarāṇi pañcaiva $ aṅgulānāṃ śatāni vai &
apāṃ vṛddhikṣayau dṛṣṭau % sāmudrīṇāṃ mahāmune // ViP_2,4.91 //
bhojanaṃ puṣkaradvīpe $ tatra svayam upasthitam &
ṣaḍrasaṃ bhuñjate vipra % prajāḥ sarvāḥ sadaiva hi // ViP_2,4.92 //
svādūdakasya purato $ dṛśyate 'lokasaṃsthitiḥ &
dviguṇā kāñcanī bhūmiḥ % sarvajantuvivarjitā // ViP_2,4.93 //
lokālokas tataḥ śailo $ yojanāyutavistṛtaḥ &
ucchrāyeṇāpi tāvanti % sahasrāṇy acalo hi saḥ // ViP_2,4.94 //
tatas tamaḥ samāvṛtya $ taṃ śailaṃ sarvataḥ sthitam &
tamaś cāṇḍakaṭāhena % samantāt pariveṣṭitam // ViP_2,4.95 //

     D7 ins.:
     kvacit kvacit purāṇeṣu $ virodho yadi lakṣyate // ViP_2,4.95*6:1 //
     kalpabhedādibhis tatra $ vyavasthā sadbhir iṣyate // ViP_2,4.95*6:2 //

pañcāśatkoṭivistārā $ seyam urvī mahāmune &
sahaivāṇḍakaṭāhena % sadvīpābdhimahīdharā // ViP_2,4.96 //
seyaṃ dhātrī vidhātrī ca $ sarvabhūtaguṇādhikā &
ādhārabhūtā sarveṣāṃ % maitreya jagatām iti // ViP_2,4.97 //

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe caturtho 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
vistāra eṣa kathitaḥ $ pṛthivyā bhavato mayā &
saptatis tu sahasrāṇi % dvijocchrāyo 'pi kathyate // ViP_2,5.1 //

     Ś2,D7 ins., G2 ins. after 1ab:
     saptabhūmikavistāraḥ $ prāsādavad adhobhuvaḥ // ViP_2,5.1*7:1 //
     saptapātālavyaktis tu $ varṇyate 'nantamastake // ViP_2,5.1*7:2 //

daśasāhasram ekaikaṃ $ pātālaṃ munisattama &
atalaṃ vitalaṃ caiva % nitalaṃ ca gabhastimat \
mahākhyaṃ sutalaṃ cāgryaṃ # pātālaṃ cāpi saptamam // ViP_2,5.2 //
śuklakṛṣṇāruṇāḥ pītāḥ $ śarkarāḥ śailakāñcanāḥ &
bhūmayo yatra maitreya % varaprāsādaśobhitāḥ // ViP_2,5.3 //
teṣu dānavadaiteya- $ jātayaḥ śatasaṃghaśaḥ &
nivasanti mahānāga- % jātayaś ca mahāmune // ViP_2,5.4 //
svarlokād api ramyāṇi $ pātālānīti nāradaḥ &
prāha svargasadāṃ madhye % pātālābhyāgato divi // ViP_2,5.5 //
āhlādakāriṇaḥ śubhrā $ maṇayo yatra suprabhāḥ &
nāgābharaṇabhūṣāsu % pātālaṃ kena tatsamam // ViP_2,5.6 //
daityadānavakanyābhir $ itaś cetaś ca śobhite &
pātāle kasya na prītir % vimuktasyāpi jāyate // ViP_2,5.7 //
divārkaraśmayo yatra $ prabhāṃ tanvanti nātapam &
śaśinaś ca na śītāya % niśi dyotāya kevalam // ViP_2,5.8 //
bhakṣyabhojyamahāpāna- $ muditair atibhogibhiḥ &
yatra na jñāyate kālo % gato 'pi danujādibhiḥ // ViP_2,5.9 //
vanāni nadyo ramyāṇi $ sarāṃsi kamalākarāḥ &
puṃskokilābhilāpāś ca % manojñāny ambarāṇi ca // ViP_2,5.10 //
bhūṣaṇāny atiśubhrāṇi $ gandhāḍhyaṃ cānulepanam &
vīṇāveṇumṛdaṅgānāṃ % svanās tūryāṇi ca dvija // ViP_2,5.11 //
etāny anyāni codāra- $ bhāgyabhogyāni dānavaiḥ &
daityoragaiś ca bhujyante % pātālāntaragocaraiḥ // ViP_2,5.12 //
pātālānām adhaś cāste $ viṣṇor yā tāmasī tanuḥ &
śeṣākhyā yadguṇān vaktuṃ % na śaktā daityadānavāḥ // ViP_2,5.13 //
yo 'nantaḥ paṭhyate siddhair $ devadevarṣipūjitaḥ &
sahasraśirasā vyakta- % svastikāmalabhūṣaṇaḥ // ViP_2,5.14 //
phaṇāmaṇisahasreṇa $ yaḥ sa vidyotayan diśaḥ &
sarvān karoti nirvīryān % hitāya jagato 'surān // ViP_2,5.15 //
madāghūrṇitanetro 'sau $ yaḥ sadaivaikakuṇḍalaḥ &
kirīṭī sragdharo bhāti % sāgniḥ śveta ivācalaḥ // ViP_2,5.16 //
nīlavāsā madotsiktaḥ $ śvetahāropaśobhitaḥ &
sābhragaṅgāprapāto 'sau % kailāsādrir ivonnataḥ // ViP_2,5.17 //
lāṅgalāsaktahastāgro $ bibhran musalam uttamam &
upāsyate svayaṃ kāntyā % yo vāruṇyā ca mūrtayā // ViP_2,5.18 //
kalpānte yasya vaktrebhyo $ viṣānalaśikhojjvalaḥ &
saṃkarṣaṇātmako rudro % niṣkramyātti jagattrayam // ViP_2,5.19 //
sa bibhrac chekharībhūtam $ aśeṣaṃ kṣitimaṇḍalam &
āste pātālamūlasthaḥ % śeṣo 'śeṣasurārcitaḥ // ViP_2,5.20 //
tasya vīryaṃ prabhāvaś ca $ svarūpaṃ rūpam eva ca &
na hi varṇayituṃ śakyaṃ % jñātuṃ vā tridaśair api // ViP_2,5.21 //
yasyaiṣā sakalā pṛthvī $ phaṇāmaṇiśikhāruṇā &
āste kusumamāleva % kas tadvīryaṃ vadiṣyati // ViP_2,5.22 //
yadā vijṛmbhate 'nanto $ madāghūrṇitalocanaḥ &
tadā calati bhūr eṣā % sādritoyā sakānanā // ViP_2,5.23 //
gandharvāpsarasaḥ siddhāḥ $ kiṃnaroragacāraṇāḥ &
nāntaṃ guṇānāṃ gacchanti % tenānanto 'yam avyayaḥ // ViP_2,5.24 //
yasya nāgavadhūhastair $ lepitaṃ haricandanam &
muhuḥ śvāsānilāpāstaṃ % yāti dikṣūdavāsatām // ViP_2,5.25 //
yam ārādhya purāṇarṣir $ gargo jyotīṃṣi tattvataḥ &
jñātavān sakalaṃ caiva % nimittapaṭhitaṃ phalam // ViP_2,5.26 //
teneyaṃ nāgavaryeṇa $ śirasā vidhṛtā mahī &
bibharti mālāṃ lokānāṃ % sadevāsuramānuṣām // ViP_2,5.27 //

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe pañcamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
tataś ca narakān vipra $ bhuvo 'dhaḥ salilasya ca &
pāpino yeṣu pātyante % tāñ chṛṇuṣva mahāmune // ViP_2,6.1 //
rauravaḥ sūkaro rodhas $ tālo viśasanas tathā &
mahājvālas taptakumbho % lavaṇo 'tha vilohitaḥ // ViP_2,6.2 //
rudhirāmbho vaitaraṇī $ kṛmiśaḥ kṛmibhojanaḥ &
asipatravanaṃ kṛṣṇo % lālābhakṣaś ca dāruṇaḥ // ViP_2,6.3 //
tathā pūyavahaḥ pāpo $ vahnijvālo hy adhaḥśirāḥ &
saṃdaṃśaḥ kṛṣṇasūtraś ca % tamaś cāvīcir eva ca // ViP_2,6.4 //
śvabhojano 'thāpratiṣṭho $ avīciś ca tathāparaḥ &
ity evamādayaś cānye % narakā bhṛśadāruṇāḥ // ViP_2,6.5 //
yamasya viṣaye ghorāḥ $ śastrāgnibhayadāyinaḥ &
patanti yeṣu puruṣāḥ % pāpakarmaratās tu ye // ViP_2,6.6 //
kūṭasākṣī tathāsamyak $ pakṣapātena yo vadet &
yaś cānyad anṛtaṃ vakti % sa naro yāti rauravam // ViP_2,6.7 //
bhrūṇahā guruhantā ca $ goghnaś ca munisattama &
yānti te narakaṃ rodhaṃ % yaś cocchvāsanirodhakaḥ // ViP_2,6.8 //
surāpo brahmahā hartā $ suvarṇasya ca sūkare &
prayāti narake yaś ca % taiḥ saṃsargam upaiti vai // ViP_2,6.9 //
rājanyavaiśyahā tāle $ tathaiva gurutalpagaḥ &
taptakumbhe svasāgāmī % hanti rājabhaṭāṃś ca yaḥ // ViP_2,6.10 //
sādhvīvikrayakṛd bandha- $ pālaḥ kesarivikrayī &
taptalohe patanty ete % yaś ca bhaktaṃ parityajet // ViP_2,6.11 //
snuṣāṃ sutāṃ cāpi gatvā $ mahājvāle nipātyate &
avamantā gurūṇāṃ yo % yaś cākroṣṭā narādhamaḥ // ViP_2,6.12 //
vedadūṣayitā yaś ca $ vedavikrayakaś ca yaḥ &
agamyagāmī yaś ca syāt % te yānti lavaṇaṃ dvija // ViP_2,6.13 //
cauro vimohe patati $ maryādādūṣakas tathā // ViP_2,6.14 //
devadvijapitṛdveṣṭā $ ratnadūṣayitā ca yaḥ &
sa yāti kṛmibhakṣe vai % kṛmiśe ca duriṣṭakṛt // ViP_2,6.15 //
pitṛdevātithīn yas tu $ paryaśnāti narādhamaḥ &
lālābhakṣe sa yāty ugre % śarakartā ca vedhake // ViP_2,6.16 //
karoti karṇino yaś ca $ yaś ca khaḍgādikṛn naraḥ &
prayānty ete viśasane % narake bhṛśadāruṇe // ViP_2,6.17 //
asatpratigrahītā tu $ narake yāty adhomukhe &
ayājyayājakas tatra % tathā nakṣatrasūcakaḥ // ViP_2,6.18 //
vegī pūyavahaṃ caiko $ yāti miṣṭānnabhuṅ naraḥ // ViP_2,6.19 //
lākṣāmāṃsarasānāṃ ca $ tilānāṃ lavaṇasya ca &
vikretā brāhmaṇo yāti % tam eva narakaṃ dvija // ViP_2,6.20 //
mārjārakukkuṭacchāga- $ śvavarāhavihaṃgamān &
poṣayan narakaṃ yāti % tam eva dvijasattama // ViP_2,6.21 //

     M0 ins.:
     apūpavikrayāc caiva $ tathā pustakavikrayāḥ // ViP_2,6.21*8 //

raṅgopajīvī kaivartaḥ $ kuṇḍāśī garadas tathā &
sūcī māhiṣikaś caiva % parvagāmī ca yo dvijaḥ // ViP_2,6.22 //
agāradāhī mitraghnaḥ $ śākunir grāmayājakaḥ &
rudhirāndhe patanty ete % somaṃ vikrīṇate ca ye // ViP_2,6.23 //
madhuhā grāmahantā ca $ yāti vaitaraṇīṃ naraḥ // ViP_2,6.24 //
dhanayauvanamattās tu $ maryādābhedino hi ye &
te kṛṣṇe yānty aśaucāś ca % kuhakājīvinaś ca ye // ViP_2,6.25 //
asipatravanaṃ yāti $ vanacchedī vṛthaiva yaḥ &
aurabhriko mṛgavyādho % vahnijvāle patanti vai // ViP_2,6.26 //
yānty ete dvija tatraiva $ yaś cāpākeṣu vahnidaḥ // ViP_2,6.27 //
vrateṣu lopako yaś ca $ svāśramād vicyutaś ca yaḥ &
saṃdaṃśayātanāmadhye % patatas tāv ubhāv api // ViP_2,6.28 //
divā svapneṣu skandante $ ye narā brahmacāriṇaḥ &
putrair adhyāpitā ye ca % te patanti śvabhojane // ViP_2,6.29 //
ete cānye ca narakāḥ $ śataśo 'tha sahasraśaḥ &
yeṣu duṣkṛtakarmāṇaḥ % pacyante yātanāgatāḥ // ViP_2,6.30 //
tathaiva pāpāny etāni $ tathānyāni sahasraśaḥ &
bhujyante yāni puruṣair % narakāntaragocaraiḥ // ViP_2,6.31 //
varṇāśramaviruddhaṃ ca $ karma kurvanti ye narāḥ &
karmaṇā manasā vācā % nirayeṣu patanti te // ViP_2,6.32 //
adhaḥśirobhir dṛśyante $ nārakair divi devatāḥ &
devāś cādhomukhān sarvān % adhaḥ paśyanti nārakān // ViP_2,6.33 //
sthāvarāḥ kṛmayo 'bjāś ca $ pakṣiṇaḥ paśavo narāḥ &
dhārmikās tridaśās tadvan % mokṣiṇaś ca yathākramam // ViP_2,6.34 //
sahasrabhāgaprathamā $ dvitīyānukramās tathā &
sarve hy ete mahābhāga % yāvan muktisamāśrayāḥ // ViP_2,6.35 //
yāvanto jantavaḥ svarge $ tāvanto narakaukasaḥ &
pāpakṛd yāti narakaṃ % prāyaścittaparāṅmukhaḥ // ViP_2,6.36 //
pāpānām anurūpāṇi $ prāyaścittāni yad yathā &
tathā tathaiva saṃsmṛtya % proktāni paramarṣibhiḥ // ViP_2,6.37 //
pāpe gurūṇi guruṇi $ svalpāny alpe ca tadvidaḥ &
prāyaścittāni maitreya % jaguḥ svāyaṃbhuvādayaḥ // ViP_2,6.38 //
prāyaścittāny aśeṣāṇi $ tapaḥkarmātmakāni vai &
yāni teṣām aśeṣāṇāṃ % kṛṣṇānusmaraṇaṃ param // ViP_2,6.39 //
kṛte pāpe 'nutāpo vai $ yasya puṃsaḥ prajāyate &
prāyaścittaṃ tu tasyaikaṃ % harisaṃsmaraṇaṃ param // ViP_2,6.40 //
prātar niśi tathā saṃdhyā- $ madhyāhnādiṣu saṃsmaran &
nārāyaṇam avāpnoti % sadyaḥ pāpakṣayaṃ naraḥ // ViP_2,6.41 //
viṣṇusaṃsmaraṇāt kṣīṇa- $ samastakleśasaṃcayaḥ &
muktiṃ prayāti svargāptis % tasya vighno 'numīyate // ViP_2,6.42 //
vāsudeve mano yasya $ japahomārcanādiṣu &
tasyāntarāyo maitreya % devendratvādikaṃ phalam // ViP_2,6.43 //
kva nākapṛṣṭhagamanaṃ $ punarāvṛttilakṣaṇam &
kva japo vāsudeveti % muktibījam anuttamam // ViP_2,6.44 //
tasmād aharniśaṃ viṣṇuṃ $ saṃsmaran puruṣo mune &
na yāti narakaṃ śuddhaḥ % saṃkṣīṇākhilapātakaḥ // ViP_2,6.45 //
manaḥprītikaraḥ svargo $ narakas tadviparyayaḥ &
narakasvargasaṃjñe vai % pāpapuṇye dvijottama // ViP_2,6.46 //
vastv ekam eva duḥkhāya $ sukhāyerṣyodbhavāya ca &
kopāya ca yatas tasmād % vastu vastvātmakaṃ kutaḥ // ViP_2,6.47 //
tad eva prītaye bhūtvā $ punar duḥkhāya jāyate &
tad eva kopāya yataḥ % prasādāya ca jāyate // ViP_2,6.48 //
tasmād duḥkhātmakaṃ nāsti $ na ca kiṃcit sukhātmakam &
manasaḥ pariṇāmo 'yaṃ % sukhaduḥkhādilakṣaṇaḥ // ViP_2,6.49 //
jñānam eva paraṃ brahma $ jñānaṃ bandhāya ceṣyate &
jñānātmakam idaṃ viśvaṃ % na jñānād vidyate param // ViP_2,6.50 //
vidyāvidyeti maitreya $ jñānam evopadhāraya // ViP_2,6.51 //
evam etan mayākhyātaṃ $ bhavato maṇḍalaṃ bhuvaḥ &
pātālāni ca sarvāṇi % tathaiva narakā dvija // ViP_2,6.52 //
samudrāḥ parvatāś caiva $ dvīpā varṣāṇi nimnagāḥ &
saṃkṣepāt sarvam ākhyātaṃ % kiṃ bhūyaḥ śrotum icchasi // ViP_2,6.53 //

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe ṣaṣṭho 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
kathitaṃ bhavatā brahman $ mamaitad akhilaṃ tvayā &
bhuvarlokādikāṃl lokāñ % śrotum icchāmy ahaṃ mune // ViP_2,7.1 //
tathaiva grahasaṃsthānaṃ $ pramāṇāni yathātatham &
samācakṣva mahābhāga % mahyaṃ tvaṃ paripṛcchate // ViP_2,7.2 //

§parāśara uvāca:
ravicandramasor yāvan $ mayūkhair avabhāsyate &
sasamudrasaricchailā % tāvatī pṛthivī smṛtā // ViP_2,7.3 //
yāvatpramāṇā pṛthivī $ vistāraparimaṇḍalāt &
nabhas tāvatpramāṇaṃ vai % vyāsamaṇḍalato dvija // ViP_2,7.4 //
bhūmer yojanalakṣe tu $ sauraṃ maitreya maṇḍalam &
lakṣe divākarasyāpi % maṇḍalaṃ śaśinaḥ sthitam // ViP_2,7.5 //
pūrṇe śatasahasre tu $ yojanānāṃ niśākarāt &
nakṣatramaṇḍalaṃ kṛtsnam % upariṣṭāt prakāśate // ViP_2,7.6 //
dve lakṣe cottare brahman $ budho nakṣatramaṇḍalāt &
tāvatpramāṇabhāge tu % budhasyāpy uśanā sthitaḥ // ViP_2,7.7 //
aṅgārako 'pi śukrasya $ tatpramāṇe vyavasthitaḥ &
lakṣadvaye tu bhaumasya % sthito devapurohitaḥ // ViP_2,7.8 //
saurir bṛhaspateś cordhvaṃ $ dvilakṣe samavasthitaḥ &
saptarṣimaṇḍalaṃ tasmāl % lakṣam ekaṃ dvijottama // ViP_2,7.9 //
ṛṣibhyas tu sahasrāṇāṃ $ śatād ūrdhvaṃ vyavasthitaḥ &
meḍhībhūtaḥ samastasya % jyotiścakrasya vai dhruvaḥ // ViP_2,7.10 //
trailokyam etat kathitam $ utsedhena mahāmune &
ijyāphalasya bhūr eṣā % ijyā cātra pratiṣṭhitā // ViP_2,7.11 //
dhruvād ūrdhvaṃ maharloko $ yatra te kalpavāsinaḥ &
ekayojanakoṭī tu % maharloko 'bhidhīyate // ViP_2,7.12 //
dve koṭī tu jano loko $ yatra te brahmaṇaḥ sutāḥ &
sanandanādyāḥ kathitā % maitreyāmalacetasaḥ // ViP_2,7.13 //
caturguṇottare cordhvaṃ $ janalokāt tapaḥ smṛtaḥ &
vairājā yatra te devāḥ % sthitā dāhavivarjitāḥ // ViP_2,7.14 //
ṣaḍguṇena tapolokāt $ satyaloko virājate &
apunarmārakā yatra % brahmaloko hi sa smṛtaḥ // ViP_2,7.15 //
pādagamyaṃ tu yat kiṃcid $ vastv asti pṛthivīmayam &
sa bhūrlokaḥ samākhyāto % vistaro 'sya mayoditaḥ // ViP_2,7.16 //
bhūmisūryāntaraṃ yat tu $ siddhādimunisevitam &
bhuvarlokas tu so 'py ukto % dvitīyo munisattama // ViP_2,7.17 //
dhruvasūryāntaraṃ yat tu $ niyutāni caturdaśa &
svarlokaḥ so 'pi gadito % lokasaṃsthānacintakaiḥ // ViP_2,7.18 //
trailokyam etat kṛtakaṃ $ maitreya paripaṭhyate &
janas tapas tathā satyam % iti cākṛtakaṃ trayam // ViP_2,7.19 //
kṛtakākṛtayor madhye $ maharloka iti smṛtaḥ &
śūnyo bhavati kalpānte % yo 'tyantaṃ na vinaśyati // ViP_2,7.20 //
ete sapta mayā lokā $ maitreya kathitās tava &
pātālāni ca saptaiva % brahmāṇḍasyaiṣa vistaraḥ // ViP_2,7.21 //
etad aṇḍakaṭāhena $ tiryak cordhvam adhas tathā &
kapitthasya yathā bījaṃ % sarvato vai samāvṛtam // ViP_2,7.22 //
daśottareṇa payasā $ maitreyāṇḍaṃ ca tad vṛtam &
sarvo 'mbuparidhāno 'sau % vahninā veṣṭito bahiḥ // ViP_2,7.23 //
vahniś ca vāyunā vāyur $ maitreya nabhasā vṛtaḥ &
bhūtādinā nabhaḥ so 'pi % mahatā pariveṣṭitaḥ \
daśottarāṇy aśeṣāṇi # maitreyaitāni sapta vai // ViP_2,7.24 //
mahāntaṃ ca samāvṛtya $ pradhānaṃ samavasthitam &
anantasya na tasyāntaḥ % saṃkhyānaṃ vāpi vidyate // ViP_2,7.25 //
tad anantam asaṃkhyāta- $ pramāṇaṃ cāpi vai yataḥ &
hetubhūtam aśeṣasya % prakṛtiḥ sā parā mune // ViP_2,7.26 //
aṇḍānāṃ tu sahasrāṇāṃ $ sahasrāṇy ayutāni ca &
īdṛśānāṃ tathā tatra % koṭikoṭiśatāni ca // ViP_2,7.27 //
dāruṇy agnir yathā tailaṃ $ tile tadvat pumān api &
pradhāne 'vasthito vyāpī % cetanātmātmavedanaḥ // ViP_2,7.28 //
pradhānaṃ ca pumāṃś caiva $ sarvabhūtātmabhūtayā &
viṣṇuśaktyā mahābuddhe % vṛtau saṃśrayadharmiṇau // ViP_2,7.29 //
tayoḥ saiva pṛthagbhāva- $ kāraṇaṃ saṃśrayasya ca &
kṣobhakāraṇabhūtā ca % sargakāle mahāmate // ViP_2,7.30 //
yathā saktaṃ jale vāto $ bibharti kaṇikāśatam &
śaktiḥ sāpi tathā viṣṇoḥ % pradhānapuruṣātmakam // ViP_2,7.31 //
yathā ca pādapo mūla- $ skandhaśākhādisaṃyutaḥ &
ādibījāt prabhavati % bījāny anyāni vai tataḥ // ViP_2,7.32 //
prabhavanti tatas tebhyaḥ $ saṃbhavanty apare drumāḥ &
te 'pi tallakṣaṇadravya- % kāraṇānugatā mune // ViP_2,7.33 //
evam avyākṛtāt pūrvaṃ $ jāyante mahadādayaḥ &
viśeṣāntās tatas tebhyaḥ % saṃbhavanti surādayaḥ \
tebhyaś ca putrās teṣāṃ ca # putrāṇām apare sutāḥ // ViP_2,7.34 //
bījād vṛkṣapraroheṇa $ yathā nāpacayas taroḥ &
bhūtānāṃ bhūtasargeṇa % naivāsty apacayas tathā // ViP_2,7.35 //
saṃnidhānād yathākāśa- $ kālādyāḥ kāraṇaṃ taroḥ &
tathaivāpariṇāmena % viśvasya bhagavān hariḥ // ViP_2,7.36 //
vrīhibīje yathā mūlaṃ $ nālaṃ patrāṅkurau tathā &
kāṇḍakoṣas tathā puṣpaṃ % kṣīraṃ tadvac ca taṇḍulāḥ // ViP_2,7.37 //
tuṣāḥ kaṇāś ca santo vai $ yānty āvirbhāvam ātmanaḥ &
prarohahetusāmagrīm % āsādya munisattama // ViP_2,7.38 //
tathā karmasv anekeṣu $ devādyāḥ samavasthitāḥ &
viṣṇuśaktiṃ samāsādya % praroham upayānti vai // ViP_2,7.39 //
sa ca viṣṇuḥ paraṃ brahma $ yataḥ sarvam idaṃ jagat &
jagac ca yo yatra cedaṃ % yasmiṃś ca layam eṣyati // ViP_2,7.40 //
tad brahma tat paraṃ dhāma $ sadasatparamaṃ padam &
yasya sarvam abhedena % jagad etac carācaram // ViP_2,7.41 //
sa eva mūlaprakṛtir $ vyaktarūpī jagac ca saḥ &
tasminn eva layaṃ sarvaṃ % yāti tatra ca tiṣṭhati // ViP_2,7.42 //
kartā kriyāṇāṃ sa ca ijyate kratuḥ $ sa eva tatkarmaphalaṃ ca tasya yat &
srugādi yat sādhanam apy aśeṣato % harer na kiṃcid vyatiriktam asti vai // ViP_2,7.43 //

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe saptamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
vyākhyātam etad brahmāṇḍa- $ saṃsthānaṃ tava suvrata &
tataḥ pramāṇasaṃsthāne % sūryādīnāṃ śṛṇuṣva me // ViP_2,8.1 //
yojanānāṃ sahasrāṇi $ bhāskarasya ratho nava &
īṣādaṇḍas tathaivāsya % dviguṇo munisattama // ViP_2,8.2 //
sārdhakoṭis tathā sapta $ niyutāny adhikāni vai &
yojanānāṃ tu tasyākṣas % tatra cakraṃ pratiṣṭhitam // ViP_2,8.3 //
trinābhimati pañcāre $ ṣaṇṇeminy akṣayātmake &
saṃvatsaramaye kṛtsnaṃ % kālacakraṃ pratiṣṭhitam // ViP_2,8.4 //
catvāriṃśat sahasrāṇi $ dvitīyo 'kṣo vivasvataḥ &
pañcānyāni tu sārdhāni % syandanasya mahāmate // ViP_2,8.5 //
akṣapramāṇam ubhayoḥ $ pramāṇaṃ tadyugārdhayoḥ &
hrasvo 'kṣas tadyugārdhaṃ ca % dhruvādhāro rathasya vai \
dvitīye 'kṣe tu tac cakraṃ # saṃsthitaṃ mānasācale // ViP_2,8.6 //
hayāś ca sapta chandāṃsi $ teṣāṃ nāmāni me śṛṇu &
gāyatrī ca bṛhaty uṣṇig % jagatī triṣṭub eva ca \
anuṣṭup paṅktir ity uktāś # chandāṃsi harayo raveḥ // ViP_2,8.7 //
mānasottaraśaile tu $ pūrvato vāsavī purī &
dakṣiṇena yamasyānyā % pratīcyāṃ varuṇasya ca \
uttareṇa ca somasya # tāsāṃ nāmāni me śṛṇu // ViP_2,8.8 //
vasvokasārā śakrasya $ yāmyā saṃyamanī tathā &
purī sukhā jaleśasya % somasya ca vibhāvarī // ViP_2,8.9 //
kāṣṭhāṃ gato dakṣiṇataḥ $ kṣipteṣur iva sarpati &
maitreya bhagavān bhānur % jyotiṣāṃ cakrasaṃyutaḥ // ViP_2,8.10 //
ahorātravyavasthāna- $ kāraṇaṃ bhagavān raviḥ &
devayānaḥ paraḥ panthā % yogināṃ kleśasaṃkṣaye // ViP_2,8.11 //
divasasya ravir madhye $ sarvakālaṃ vyavasthitaḥ &
sarvadvīpeṣu maitreya % niśārdhasya ca saṃmukhaḥ // ViP_2,8.12 //
udayāstamane caiva $ sarvakālaṃ tu saṃmukhe &
diśāsv aśeṣāsu tathā % maitreya vidiśāsu ca // ViP_2,8.13 //
yair yatra dṛśyate bhāsvān $ sa teṣām udayaḥ smṛtaḥ &
tirobhāvaṃ ca yatraiti % tatraivāstamanaṃ raveḥ // ViP_2,8.14 //
naivāstamanam arkasya $ nodayaḥ sarvadā sataḥ &
udayāstamanākhyaṃ hi % darśanādarśanaṃ raveḥ // ViP_2,8.15 //
śakrādīnāṃ pure tiṣṭhan $ spṛśaty eṣa puratrayam &
vikarṇau dvau vikarṇasthas % trīn koṇān dve pure tathā // ViP_2,8.16 //
udito vardhamānābhir $ āmadhyāhnāt tapan raviḥ &
tataḥ paraṃ hrasantībhir % gobhir astaṃ niyacchati // ViP_2,8.17 //
udayāstamanābhyāṃ ca $ smṛte pūrvāpare diśau &
yāvat purastāt tapati % tāvat pṛṣṭhe ca pārśvayoḥ // ViP_2,8.18 //
ṛte 'maragirer meror $ upari brahmaṇaḥ sabhām &
ye ye marīcayo 'rkasya % prayānti brahmaṇaḥ sabhām \
te te nirastās tadbhāsā # pratīpam upayānti vai // ViP_2,8.19 //
tasmād diśy uttarasyāṃ vai $ divārātriḥ sadaiva hi &
sarveṣāṃ dvīpavarṣāṇāṃ % merur uttarato yataḥ // ViP_2,8.20 //
prabhā vivasvato rātrāv $ astaṃ gacchati bhāskare &
viśaty agnim ato rātrau % vahnir dūrāt prakāśate // ViP_2,8.21 //
vahnipādas tathā bhānuṃ $ dineṣv āviśati dvija &
atīva vahnisaṃyogād % ataḥ sūryaḥ prakāśate // ViP_2,8.22 //
tejasī bhāskarāgneye $ prakāśoṣṇasvarūpiṇī &
parasparānupraveśād % āpyāyete divāniśam // ViP_2,8.23 //
dakṣiṇottarabhūmyardhe $ samuttiṣṭhati bhāskare &
ahorātraṃ viśaty ambhas % tamaḥprākāśyaśīlavat // ViP_2,8.24 //
ātāmrā hi bhavanty āpo $ divā naktapraveśanāt &
dinaṃ viśati caivāmbho % bhāskare 'stam upāgate \
tasmāc chuklībhavanty āpo # naktam ahnaḥ praveśanāt // ViP_2,8.25 //
evaṃ puṣkaramadhye tu $ yadā yāti divākaraḥ &
triṃśadbhāgaṃ tu medinyās % tadā mauhūrtikī gatiḥ // ViP_2,8.26 //
kulālacakraparyanto $ bhramann eṣa divākaraḥ &
karoty ahas tathā rātriṃ % vimuñcan medinīṃ dvija // ViP_2,8.27 //
ayanasyottarasyādau $ makaraṃ yāti bhāskaraḥ &
tataḥ kumbhaṃ ca mīnaṃ ca % rāśe rāśyantaraṃ dvija // ViP_2,8.28 //
triṣv eteṣv atha bhukteṣu $ tato vaiṣuvatīṃ gatim &
prayāti savitā kurvann % ahorātraṃ tataḥ samam // ViP_2,8.29 //
tato rātriḥ kṣayaṃ yāti $ vardhate 'nudinaṃ dinam // ViP_2,8.30 //
tataś ca mithunasyānte $ parāṃ kāṣṭhām upāgataḥ &
rāśiṃ karkaṭakaṃ prāpya % kurute dakṣiṇāyanam // ViP_2,8.31 //
kulālacakraparyanto $ yathā śīghraṃ pravartate &
dakṣiṇe prakrame sūryas % tathā śīghraṃ pravartate // ViP_2,8.32 //
ativegitayā kālaṃ $ vāyuvegagatiś caran &
tasmāt prakṛṣṭāṃ bhūmiṃ tu % kālenālpena gacchati // ViP_2,8.33 //
sūryo dvādaśabhiḥ śaighryān $ muhūrtair dakṣiṇāyane &
trayodaśārdham ṛkṣāṇām % ahnā tu carate dvija \
muhūrtais tāvadṛkṣāṇi # naktam aṣṭādaśaiś caran // ViP_2,8.34 //
kulālacakramadhyastho $ yathā mandaṃ prasarpati &
tathodagayane sūryaḥ % sarpate mandavikramaḥ // ViP_2,8.35 //
tasmād dīrgheṇa kālena $ bhūmim alpāṃ tu gacchati &
aṣṭādaśamuhūrtaṃ yad % uttarāyaṇapaścimam // ViP_2,8.36 //
ahar bhavati tatrāpi $ carate mandavikramaḥ // ViP_2,8.37 //
trayodaśārdham ahnaiva $ ṛkṣāṇāṃ carate raviḥ &
muhūrtais tāvadṛkṣāṇi % rātrau dvādaśabhiś caran // ViP_2,8.38 //
adho mandataraṃ nābhyāṃ $ cakraṃ bhramati vai yathā &
mṛtpiṇḍa iva madhyastho % dhruvo bhramati vai tathā // ViP_2,8.39 //
kulālacakranābhis tu $ yathā tatraiva vartate &
dhruvas tathā hi maitreya % tatraiva parivartate // ViP_2,8.40 //
ubhayoḥ kāṣṭhayor madhye $ bhramato maṇḍalāni ca &
divā naktaṃ ca sūryasya % mandā śīghrā ca vai gatiḥ // ViP_2,8.41 //
mandāhni yasminn ayane $ śīghrā naktaṃ tadā gatiḥ &
śīghrā niśi yadā cāsya % tadā mandā divā gatiḥ // ViP_2,8.42 //
ekapramāṇam evaiṣa $ mārgaṃ yāti divākaraḥ &
ahorātreṇa yo bhuṅkte % samastā rāśayo dvija // ViP_2,8.43 //
ṣaḍ eva rāśayo bhuṅkte $ rātrāv anyāṃś ca ṣaḍ divā // ViP_2,8.44 //
rāśipramāṇajanitā $ dīrghahrasvātmatā dine &
tathā niśāyāṃ rāśīnāṃ % pramāṇair laghudīrghatā // ViP_2,8.45 //
dināder dīrghahrasvatvaṃ $ tadbhogenaiva jāyate &
uttare prakrame śīghrā % niśi mandā gatir divā // ViP_2,8.46 //
dakṣiṇe tv ayane caiva $ viparītā vivasvataḥ // ViP_2,8.47 //
uṣā rātriḥ samākhyātā $ vyuṣṭiś cāpy ucyate dinam &
procyate ca tathā saṃdhyā % uṣāvyuṣṭyor yad antaram // ViP_2,8.48 //
saṃdhyākāle tu saṃprāpte $ raudre paramadāruṇe &
mandehā rākṣasā ghorāḥ % sūryam icchanti khāditum // ViP_2,8.49 //
prajāpatikṛtaḥ śāpas $ teṣāṃ maitreya rakṣasām &
akṣayatvaṃ śarīrāṇāṃ % maraṇaṃ ca dine dine // ViP_2,8.50 //
tataḥ sūryasya tair yuddhaṃ $ bhavaty atyantadāruṇam &
tato dvijottamās toyaṃ % yat kṣipanti mahāmune // ViP_2,8.51 //
oṃkārabrahmasaṃyuktaṃ $ gāyatryā cābhimantritam &
tena dahyanti te pāpā % vajrībhūtena vāriṇā // ViP_2,8.52 //
agnihotre hūyate yā $ samantrā prathamāhutiḥ &
sūryo jyotiḥ sahasrāṃśus % tayā dīpyati bhāskaraḥ // ViP_2,8.53 //
oṃkāro bhagavān viṣṇus $ tridhāmā vacasāṃ patiḥ &
taduccāraṇatas te tu % vināśaṃ yānti rākṣasāḥ // ViP_2,8.54 //
vaiṣṇavo 'ṃśaḥ paraḥ sūryo $ yo 'ntarjyotir asaṃplavam &
abhidhāyaka oṃkāras % tasya sa prerakaḥ paraḥ // ViP_2,8.55 //
tena tat preritaṃ jyotir $ oṃkāreṇātha dīptimat &
dahaty aśeṣarakṣāṃsi % mandehākhyāny aghāni vai // ViP_2,8.56 //
tasmān nollaṅghanaṃ kāryaṃ $ saṃdhyopāsanakarmaṇaḥ &
sa hanti sūryaṃ saṃdhyāyā % nopāstiṃ kurute hi yaḥ // ViP_2,8.57 //
tataḥ prayāti bhagavān $ brāhmaṇair abhirakṣitaḥ &
vālakhilyādibhiś caiva % jagataḥ pālanodyataḥ // ViP_2,8.58 //

     After 58c D3,4,T1,M0,4 ins.:
     .... .... $ prabhur vaikhānasair api // ViP_2,8.58*9:1 //
     mahātmabhir mahātmā vai $ .... .... // ViP_2,8.58*9:2 //

kāṣṭhā nimeṣā daśa pañca caiva $ triṃśac ca kāṣṭhā gaṇayet kalāṃ tām &
triṃśatkalāś caiva bhaven muhūrtas % tais triṃśatā rātryahanī samete // ViP_2,8.59 //
hrāsavṛddhī tv aharbhāgair $ divasānāṃ yathākramam &
saṃdhyā muhūrtamātrā vai % hrāsavṛddhau samā smṛtā // ViP_2,8.60 //
rekhāprabhṛty athāditye $ trimuhūrtagate tu vai &
prātaḥ smṛtas tataḥ kālo % bhāgaś cāhnaḥ sa pañcamaḥ // ViP_2,8.61 //
tasmāt prātastanāt kālāt $ trimuhūrtas tu saṃgavaḥ &
madhyāhnas trimuhūrtas tu % tasmāt kālāt tu saṃgavāt // ViP_2,8.62 //
tasmān mādhyāhnikāt kālād $ aparāhṇa iti smṛtaḥ &
traya eva muhūrtās tu % kālabhāgaḥ smṛto budhaiḥ // ViP_2,8.63 //
aparāhṇe vyatīte tu $ kālaḥ sāyāhna ucyate &
daśapañcamuhūrtāho % muhūrtās traya eva ca // ViP_2,8.64 //
daśapañcamuhūrtaṃ vai $ ahar vaiṣuvataṃ smṛtam // ViP_2,8.65 //
vardhate 'ho hrasati ca $ ayane dakṣiṇottare &
ahas tu grasate rātriṃ % rātrir grasati vāsaram // ViP_2,8.66 //
śaradvasantayor madhye $ viṣuvaṃ tu vibhāvyate &
tulāmeṣagate bhānau % samarātridinaṃ tu tat // ViP_2,8.67 //
karkaṭāvasthite bhānau $ dakṣiṇāyanam ucyate &
uttarāyaṇam apy uktaṃ % makarasthe divākare // ViP_2,8.68 //
triṃśanmuhūrtaṃ kathitam $ ahorātraṃ tu yan mayā &
tāni pañcadaśa brahman % pakṣa ity abhidhīyate // ViP_2,8.69 //
māsaḥ pakṣadvayenokto $ dvau māsau cārkajāv ṛtuḥ &
ṛtutrayaṃ cāpy ayanaṃ % dve 'yane varṣasaṃjñite // ViP_2,8.70 //
saṃvatsarādayaḥ pañca $ caturmāsavikalpitāḥ &
niścayaḥ sarvakālasya % yugam ity abhidhīyate // ViP_2,8.71 //
saṃvatsaras tu prathamo $ dvitīyaḥ parivatsaraḥ &
idvatsaras tṛtīyas tu % caturthaś cānuvatsaraḥ \
vatsaraḥ pañcamaś cātra # kālo 'yaṃ yugasaṃjñitaḥ // ViP_2,8.72 //
yaḥ śvetasyottare śailaḥ $ śṛṅgavān iti viśrutaḥ &
trīṇi tasya tu śṛṅgāṇi % yair asau śṛṅgavān smṛtaḥ // ViP_2,8.73 //
dakṣiṇaṃ cottaraṃ caiva $ madhyaṃ vaiṣuvataṃ tathā &
śaradvasantayor madhye % tad bhānuḥ pratipadyate \
meṣādau ca tulādau ca # maitreya viṣuvatsthitaḥ // ViP_2,8.74 //
tadā tulyam ahorātraṃ $ karoti timirāpahaḥ &
daśapañcamuhūrtaṃ vai % tad etad ubhayaṃ smṛtam // ViP_2,8.75 //
prathame kṛttikābhāge $ yadā bhāsvāṃs tadā śaśī &
viśākhānāṃ caturthe 'ṃśe % mune tiṣṭhaty asaṃśayam // ViP_2,8.76 //
viśākhānāṃ yadā sūryaś $ caraty aṃśaṃ tṛtīyakam &
tadā candraṃ vijānīyāt % kṛttikāśirasi sthitam // ViP_2,8.77 //
tadaiva viṣuvākhyo vai $ kālaḥ puṇyo 'bhidhīyate &
tadā dānāni deyāni % devebhyaḥ prayatātmabhiḥ // ViP_2,8.78 //
brāhmaṇebhyaḥ pitṛbhyaś ca $ mukham etat tu dānajam &
dattadānas tu viṣuve % kṛtakṛtyo 'bhijāyate // ViP_2,8.79 //
ahorātrārdhamāsau tu $ kalāḥ kāṣṭhāḥ kṣaṇās tathā &
paurṇamāsī tathā jñeyā % amāvāsyā tathaiva ca \
sinīvālī kuhūś caiva # rākā cānumatis tathā // ViP_2,8.80 //
tapastapasyau madhumādhavau ca $ śukraḥ śuciś cāyanam uttaraṃ syāt &
nabho nabhasyo 'tha iṣaś ca sorjaḥ % sahaḥsahasyāv iti dakṣiṇaṃ syāt // ViP_2,8.81 //
lokālokas tu yaḥ śailaḥ $ prāgukto bhavato mayā &
lokapālās tu catvāras % tatra tiṣṭhanti suvratāḥ // ViP_2,8.82 //
sudhāmā śaṅkhapāc caiva $ kardamasyātmajau dvija &
hiraṇyaromā caivānyaś % caturthaḥ ketumān api // ViP_2,8.83 //
nirdvaṃdvā nirabhīmānā $ nistandrā niṣparigrahāḥ &
lokapālāḥ sthitā hy ete % lokāloke caturdiśam // ViP_2,8.84 //
uttaraṃ yad agastyasya $ ajavīthyāś ca dakṣiṇam &
pitṛyānaḥ sa vai panthā % vaiśvānarapathād bahiḥ // ViP_2,8.85 //
tatrāsate mahātmāna $ ṛṣayo ye 'gnihotriṇaḥ &
bhūtārambhakṛtaṃ brahma % śaṃsanta ṛtvigudyatāḥ \
lokārambhaṃ prārabhante # teṣāṃ panthāḥ sa dakṣiṇaḥ // ViP_2,8.86 //
calitaṃ te punar brahma $ sthāpayanti yuge yuge &
saṃtatyā tapasā caiva % maryādābhiḥ śrutena ca // ViP_2,8.87 //
jāyamānās tu pūrve tu $ paścimānāṃ gṛheṣu vai &
paścimāś caiva pūrveṣāṃ % jāyante nidhaneṣv iha // ViP_2,8.88 //
evam āvartamānās te $ tiṣṭhanty ābhūtasaṃplavāt &
savitur dakṣiṇaṃ mārgaṃ % śritā hy ācandratārakam // ViP_2,8.89 //
nāgavīthyuttaraṃ yac ca $ saptarṣibhyaś ca dakṣiṇam &
uttaraḥ savituḥ panthā % devayānas tu sa smṛtaḥ // ViP_2,8.90 //
tatra te vaśinaḥ siddhā $ vimalā brahmacāriṇaḥ &
saṃtatiṃ te jugupsanti % tasmān mṛtyur jitaś ca taiḥ // ViP_2,8.91 //
aṣṭāśītisahasrāṇi $ yatīnām ūrdhvaretasām &
udakpanthānam aryamṇaḥ % śritā hy ābhūtasaṃplavāt // ViP_2,8.92 //
te 'saṃprayogāl lobhasya $ maithunasya ca varjanāt &
icchādveṣāpravṛttyā ca % bhūtārambhavivarjanāt // ViP_2,8.93 //
punaś cākāmasaṃyogāc $ śabdāder doṣadarśanāt &
ity ebhiḥ kāraṇaiḥ śuddhās % te 'mṛtatvaṃ hi bhejire // ViP_2,8.94 //
ābhūtasaṃplavaṃ sthānam $ amṛtatvaṃ vibhāvyate &
trailokyasthitikālo 'yam % apunarmāra ucyate // ViP_2,8.95 //
brahmahatyāśvamedhābhyāṃ $ pāpapuṇyakṛto vidhiḥ &
ābhūtasaṃplavāntāntaṃ % phalam uktaṃ tayor dvija // ViP_2,8.96 //
yāvanmātrapradeśe tu $ maitreyāvasthito dhruvaḥ &
kṣayam āyāti tāvat tu % bhūmer ābhūtasaṃplave // ViP_2,8.97 //
ūrdhvottaram ṛṣibhyas tu $ dhruvo yatra vyavasthitaḥ &
etad viṣṇupadaṃ divyaṃ % tṛtīyaṃ vyomni bhāsvaram // ViP_2,8.98 //
nirdhūtadoṣapaṅkānāṃ $ yatīnāṃ saṃyatātmanām &
sthānaṃ tat paramaṃ vipra % puṇyapāpaparikṣaye // ViP_2,8.99 //
apuṇyapuṇyoparame $ kṣīṇāśeṣāptihetavaḥ &
yatra gatvā na śocanti % tad viṣṇoḥ paramaṃ padam // ViP_2,8.100 //
dharmadhruvādyās tiṣṭhanti $ yatra te lokasākṣiṇaḥ &
tatsārṣṭyotpannayogeddhās % tad viṣṇoḥ paramaṃ padam // ViP_2,8.101 //
yatrotam etat protaṃ ca $ yad bhūtaṃ sacarācaram &
bhāvyaṃ ca viśvaṃ maitreya % tad viṣṇoḥ paramaṃ padam // ViP_2,8.102 //
divīva cakṣur ātataṃ $ vitataṃ yan mahātmanām &
vivekajñānadṛṣṭaṃ ca % tad viṣṇoḥ paramaṃ padam // ViP_2,8.103 //
yasmin pratiṣṭhito bhāsvān $ meḍhībhūtaḥ svayaṃ dhruvaḥ &
dhruve ca sarvajyotīṃṣi % jyotiṣv ambhomuco dvija // ViP_2,8.104 //
megheṣu saṃtatā vṛṣṭir $ vṛṣṭeḥ sṛṣṭeś ca poṣaṇam &
āpyāyanaṃ ca sarveṣāṃ % devādīnāṃ mahāmune // ViP_2,8.105 //
tataś cājyāhutidvārā $ poṣitās te havirbhujaḥ &
vṛṣṭeḥ kāraṇatāṃ yānti % bhūtānāṃ sthitaye punaḥ // ViP_2,8.106 //
evam etat padaṃ viṣṇos $ tṛtīyam amalātmakam &
ādhārabhūtaṃ lokānāṃ % trayāṇāṃ vṛṣṭikāraṇam // ViP_2,8.107 //
tataḥ prabhavati brahman $ sarvapāpaharā sarit &
gaṅgā devāṅganāṅgānām % anulepanapiñjarā // ViP_2,8.108 //
vāmapādāmbujāṅguṣṭha- $ nakhasrotovinirgatām &
viṣṇor bibharti yāṃ bhaktyā % śirasāharniśaṃ dhruvaḥ // ViP_2,8.109 //
tataḥ saptarṣayo yasyāḥ $ prāṇāyāmaparāyaṇāḥ &
tiṣṭhanti vīcimālābhir % uhyamānajaṭājale // ViP_2,8.110 //
vāryoghaiḥ saṃtatair yasyāḥ $ plāvitaṃ śaśimaṇḍalam &
bhūyo 'dhikatarāṃ kāntiṃ % vahaty etad upakṣayam // ViP_2,8.111 //
merupṛṣṭhe pataty uccair $ niṣkrāntā śaśimaṇḍalāt &
jagataḥ pāvanārthāya % yā prayāti caturdiśam // ViP_2,8.112 //
sītā cālakanandā ca $ cakṣur bhadrā ca saṃsthitā &
ekaiva yā caturbhedā % digbhedagatilakṣaṇā // ViP_2,8.113 //
bhedaṃ cālakanandākhyaṃ $ yasyāḥ śarvo 'pi dakṣiṇam &
dadhāra śirasā prītyā % varṣāṇām adhikaṃ śatam // ViP_2,8.114 //
śambhor jaṭākalāpāc ca $ viniṣkrāntāsthiśarkarān &
plāvayitvā divaṃ ninye % yā pāpān sagarātmajān // ViP_2,8.115 //
snātasya salile yasyāḥ $ sadyaḥ pāpaṃ praṇaśyati &
apūrvapuṇyaprāptiś ca % sadyo maitreya jāyate // ViP_2,8.116 //
dattāḥ pitṛbhyo yatrāpas $ tanayaiḥ śraddhayānvitaiḥ &
samātrayaṃ prayacchanti % tṛptiṃ maitreya durlabhām // ViP_2,8.117 //
yasyām iṣṭvā mahāyajñair $ yajñeśaṃ puruṣottamam &
dvijabhūpāḥ parām ṛddhim % avāpur divi ceha ca // ViP_2,8.118 //
snānād vidhūtapāpāś ca $ yajjale yatayas tathā &
keśavāsaktamanasaḥ % prāptā nirvāṇam uttamam // ViP_2,8.119 //
śrutābhilaṣitā dṛṣṭā $ spṛṣṭā pītāvagāhitā &
yā pāvayati bhūtāni % kīrtitā ca dine dine // ViP_2,8.120 //
gaṅgā gaṅgeti yan nāma $ yojanānāṃ śateṣv api &
sthitair uccāritaṃ hanti % pāpaṃ janmatrayārjitam // ViP_2,8.121 //
yataḥ sā pāvanāyālaṃ $ trayāṇāṃ jagatām api &
samudbhūtā paraṃ tat tu % tṛtīyaṃ bhagavatpadam // ViP_2,8.122 //

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe 'ṣṭamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
tārāmayaṃ bhagavataḥ $ śiśumārākṛti prabhoḥ &
divi rūpaṃ harer yat tu % tasya pucche sthito dhruvaḥ // ViP_2,9.1 //
eṣa bhraman bhrāmayati $ candrādityādikān grahān &
bhramantam anu taṃ yānti % nakṣatrāṇi ca cakravat // ViP_2,9.2 //
sūryācandramasau tārā $ nakṣatrāṇi grahaiḥ saha &
vātānīkamayair bandhair % dhruve baddhāni tāni vai // ViP_2,9.3 //
śiśumārākṛti proktaṃ $ yad rūpaṃ jyotiṣāṃ divi // ViP_2,9.4ab //

     G2 ins.:
     ity evaṃ vāyavaḥ sapta $ vahanti bhuvanatrayam // ViP_2,9.4ab*10 //

nārāyaṇo 'yanaṃ dhāmnāṃ $ tasyādhāraḥ svayaṃ hṛdi // ViP_2,9.4cd //
uttānapādaputras tu $ tam ārādhya jagatpatim &
satārāśiśumārasya % dhruvaḥ pucche vyavasthitaḥ // ViP_2,9.5 //
ādhāraḥ śiśumārasya $ sarvādhyakṣo janārdanaḥ &
dhruvasya śiśumāraś ca % dhruve bhānur vyavasthitaḥ // ViP_2,9.6 //
tadādhāraṃ jagac cedaṃ $ sadevāsuramānuṣam // ViP_2,9.7 //
yena vipra vidhānena $ tan mamaikamanāḥ śṛṇu &
vivasvān aṣṭabhir māsair % ādāyāpo rasānvitāḥ \
varṣaty ambu tataś cānnam # annād apy akhilaṃ jagat // ViP_2,9.8 //
vivasvān aṃśubhis tīkṣṇair $ ādāya jagato jalam &
some muñcaty athenduś ca % vāyunāḍīmayair divi \
nālair vikṣipate 'bhreṣu # dhūmāgnyanilamūrtiṣu // ViP_2,9.9 //
na bhraśyanti yatas tebhyo $ jalāny abhrāṇi tāny ataḥ &
abhrasthāḥ prapatanty āpo % vāyunā samudīritāḥ \
saṃskāraṃ kālajanitaṃ # maitreyāsādya nirmalāḥ // ViP_2,9.10 //
saritsamudrabhaumās tu $ tathāpaḥ prāṇisaṃbhavāḥ &
catuṣprakārā bhagavān % ādatte savitā mune // ViP_2,9.11 //
ākāśagaṅgāsalilaṃ $ tathādāya gabhastimān &
anabhragatam evorvyāṃ % sadyaḥ kṣipati raśmibhiḥ // ViP_2,9.12 //
tasya saṃsparśanirdhūta- $ pāpapaṅko dvijottama &
na yāti narakaṃ martyo % divyaṃ snānaṃ hi tat smṛtam // ViP_2,9.13 //
dṛṣṭasūryaṃ hi yad vāri $ pataty abhrair vinā divaḥ &
ākāśagaṅgāsalilaṃ % tad gobhiḥ kṣipyate raveḥ // ViP_2,9.14 //
kṛttikādiṣu ṛkṣeṣu $ viṣameṣv ambu yad divaḥ &
dṛṣṭārkaṃ patitaṃ jñeyaṃ % tad gāṅgaṃ diggajojjhitam // ViP_2,9.15 //
yugmarkṣeṣu tu yat toyaṃ $ pataty arkojjhitaṃ divaḥ &
tat sūryaraśmibhiḥ sadyaḥ % samādāya nirasyate // ViP_2,9.16 //
ubhayaṃ puṇyam atyarthaṃ $ nṛṇāṃ pāpaharaṃ dvija &
ākāśagaṅgāsalilaṃ % divyaṃ snānaṃ mahāmune // ViP_2,9.17 //
yat tu meghaiḥ samutsṛṣṭaṃ $ vāri tat prāṇināṃ dvija &
puṣṇāty oṣadhayaḥ sarvā % jīvanāyāmṛtaṃ hi tat // ViP_2,9.18 //
tena vṛddhiṃ parāṃ nītaḥ $ salilenauṣadhīgaṇaḥ &
sādhakaḥ phalapākāntaḥ % prajānāṃ dvija jāyate // ViP_2,9.19 //
tena yajñān yathāproktān $ mānavāḥ śāstracakṣuṣaḥ &
kurvanty aharahas taiś ca % devān āpyāyayanti te // ViP_2,9.20 //
evaṃ yajñāś ca vedāś ca $ varṇāś ca dvijapūrvakāḥ &
sarve devanikāyāś ca % paśubhūtagaṇāś ca ye // ViP_2,9.21 //
vṛṣṭyā dhṛtam idaṃ sarvam $ annaṃ niṣpādyate yayā &
sāpi niṣpādyate vṛṣṭiḥ % savitrā munisattama // ViP_2,9.22 //
ādhārabhūtaḥ savitur $ dhruvo munivarottama &
dhruvasya śiśumāro 'sau % so 'pi nārāyaṇāśrayaḥ // ViP_2,9.23 //
hṛdi nārāyaṇas tasya $ śiśumārasya saṃsthitaḥ &
bibhartā sarvabhūtānām % ādibhūtaḥ sanātanaḥ // ViP_2,9.24 //

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe navamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
aśītimaṇḍalaśataṃ $ kāṣṭhayor antaraṃ dvayoḥ &
ārohaṇāvarohābhyāṃ % bhānor abdena yā gatiḥ // ViP_2,10.1 //
sa ratho 'dhiṣṭhito devair $ ādityai ṛṣibhis tathā &
gandharvair apsarobhiś ca % grāmaṇīsarparākṣasaiḥ // ViP_2,10.2 //
dhātā kṛtasthalā caiva $ pulastyo vāsukis tathā &
rathakṛd grāmaṇīr hetis % tumburuś caiva saptamaḥ // ViP_2,10.3 //
ete vasanti vai caitre $ madhumāse sadaiva hi &
maitreya syandane bhānoḥ % sapta māsādhikāriṇaḥ // ViP_2,10.4 //
aryamā pulahaś caiva $ rathaujāḥ puñjikasthalā &
prahetiḥ kacchanīraś ca % nāradaś ca rathe raveḥ // ViP_2,10.5 //
mādhave nivasanty ete $ śucisaṃjñe nibodha me // ViP_2,10.6 //
mitro 'tris takṣako rakṣaḥ $ pauruṣeyo 'tha menakā &
hāhā rathasvanaś caiva % maitreyaite vasanti vai // ViP_2,10.7 //
varuṇo vasiṣṭho rambhā $ sahajanyā huhū rathaḥ &
rathacitras tathā śukre % vasanty āṣāḍhasaṃjñite // ViP_2,10.8 //
indro viśvāvasuḥ srota $ elāpatras tathāṅgirāḥ &
pramlocā ca nabhasy ete % sarpaś cārke vasanti vai // ViP_2,10.9 //
vivasvān ugrasenaś ca $ bhṛgur āpūraṇas tathā &
umlocā śaṅkhapālaś ca % vyāghro bhādrapade tathā // ViP_2,10.10 //
pūṣā ca surucir vāto $ gautamo 'tha dhanaṃjayaḥ &
suṣeṇo 'nyo ghṛtācī ca % vasanty āśvayuje ravau // ViP_2,10.11 //
viśvāvasur bharadvājaḥ $ parjanyairāvatau tathā &
viśvācī senajic cāpi % kārttike cādhikāriṇaḥ // ViP_2,10.12 //
aṃśukāśyapatārkṣyās tu $ mahāpadmas tathorvaśī &
citrasenas tathā vidyun % mārgaśīrṣādhikāriṇaḥ // ViP_2,10.13 //
kratur bhagas tathorṇāyuḥ $ sphūrjaḥ karkoṭakas tathā &
ariṣṭanemiś caivānyā % pūrvacittir varāpsarāḥ // ViP_2,10.14 //
pauṣamāse vasanty ete $ sapta bhāskaramaṇḍale &
lokaprakāśanārthāya % vipravaryādhikāriṇaḥ // ViP_2,10.15 //
tvaṣṭā ca jamadagniś ca $ kambalo 'tha tilottamā &
brahmāpeto 'tha ṛtajid % dhṛtarāṣṭraś ca saptamaḥ // ViP_2,10.16 //
māghamāse vasanty ete $ sapta maitreya bhāskare &
śrūyatāṃ cāpare sūrye % phālgune nivasanti ye // ViP_2,10.17 //
viṣṇur aśvataro rambhā $ sūryavarcāś ca satyajit &
viśvāmitras tathā rakṣo % yajñopeto mahāmune // ViP_2,10.18 //
māseṣv eteṣu maitreya $ vasanty ete tu saptakāḥ &
savitur maṇḍale brahman % viṣṇuśaktyupabṛṃhitāḥ // ViP_2,10.19 //
stuvanti munayaḥ sūryaṃ $ gandharvair gīyate puraḥ &
nṛtyanty apsaraso yānti % sūryasyānu niśācarāḥ // ViP_2,10.20 //
vahanti pannagā yakṣaiḥ $ kriyate 'bhīṣusaṃgrahaḥ // ViP_2,10.21 //
vālakhilyās tathaivainaṃ $ parivārya samāsate // ViP_2,10.22 //
so 'yaṃ saptagaṇaḥ sūrya- $ maṇḍale munisattama &
himoṣṇavārivṛṣṭīnāṃ % hetuḥ svasamayaṃ gataḥ // ViP_2,10.23 //

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe daśamo 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
yad etad bhagavān āha $ gaṇaḥ saptavidho raveḥ &
maṇḍale himatāpādeḥ % kāraṇaṃ tan mayā śrutam // ViP_2,11.1 //
vyāpārāś cāpi kathitā $ gandharvoragarakṣasām &
ṛṣīṇāṃ vālakhilyānāṃ % tathaivāpsarasāṃ guro // ViP_2,11.2 //
yakṣāṇāṃ ca rathe bhānor $ viṣṇuśaktidhṛtātmanām &
kiṃ tvādityasya yat karma % tan nātroktaṃ tvayā mune // ViP_2,11.3 //
yadi saptagaṇo vāri $ himam uṣṇaṃ ca varṣati &
tat kim atra raver yena % vṛṣṭiḥ sūryād itīryate // ViP_2,11.4 //
vivasvān udito madhye $ yāty astam iti kiṃ janaḥ &
bravīty etat samaṃ karma % yadi saptagaṇasya tat // ViP_2,11.5 //

§parāśara uvāca:
maitreya śrūyatām etad $ yad bhavān paripṛcchati &
yathā saptagaṇe 'py ekaḥ % prādhānyenādhiko raviḥ // ViP_2,11.6 //
yā tu śaktiḥ parā viṣṇor $ ṛgyajuḥsāmasaṃjñitā &
saiṣā trayī tapaty aṃho % jagataś ca hinasti yat // ViP_2,11.7 //
saiṣa viṣṇuḥ sthitaḥ sthityāṃ $ jagataḥ pālanodyataḥ &
ṛgyajuḥsāmabhūto 'ntaḥ % savitur dvija tiṣṭhati // ViP_2,11.8 //
māsi māsi ravir yo yas $ tatra tatra hi sā parā &
trayīmayī viṣṇuśaktir % avasthānaṃ karoti vai // ViP_2,11.9 //
ṛcas tapanti pūrvāhṇe $ madhyāhne ca yajūṃṣy atha &
bṛhadrathantarādīni % sāmāny ahnaḥ kṣaye ravau // ViP_2,11.10 //
aṃśa eṣā trayī viṣṇor $ ṛgyajuḥsāmasaṃjñitā &
viṣṇuśaktir avasthānaṃ % sadāditye karoti sā // ViP_2,11.11 //
na kevalaṃ raveḥ śaktir $ vaiṣṇavī sā trayīmayī &
brahmātha puruṣo rudras % trayam etat trayīmayam // ViP_2,11.12 //
sargādau ṛṅmayo brahmā $ sthitau viṣṇur yajurmayaḥ &
rudraḥ sāmamayo 'ntāya % tasmāt tasyāśucir dhvaniḥ // ViP_2,11.13 //
evaṃ sā sāttvikī śaktir $ vaiṣṇavī yā trayīmayī &
ātmasaptagaṇasthaṃ taṃ % bhāsvantam adhitiṣṭhati // ViP_2,11.14 //
tayā cādhiṣṭhitaḥ so 'pi $ jājvalīti svaraśmibhiḥ &
tamaḥ samastajagatāṃ % nāśaṃ nayati cākhilam // ViP_2,11.15 //
stuvanti taṃ vai munayo $ gandharvair gīyate puraḥ &
nṛtyanty apsaraso yānti % tasya cānu niśācarāḥ // ViP_2,11.16 //
vahanti pannagā yakṣaiḥ $ kriyate 'bhīṣusaṃgrahaḥ &
vālakhilyās tathaivainaṃ % parivārya samāsate // ViP_2,11.17 //
nodetā nāstametā ca $ kadācic chaktirūpadhṛk &
viṣṇur viṣṇoḥ pṛthak tasya % gaṇaḥ saptavidho 'py ayam // ViP_2,11.18 //
stambhasthadarpaṇasyaiti $ yo 'yam āsannatāṃ naraḥ &
chāyādarśanasaṃyogaṃ % sa saṃprāpnoty athātmanaḥ // ViP_2,11.19 //
evaṃ sā vaiṣṇavī śaktir $ naivāpaiti tato dvija &
māsānumāsaṃ bhāsvantam % adhyāste tatra saṃsthitam // ViP_2,11.20 //
pitṛdevamanuṣyādīn $ sa sadāpyāyayan prabhuḥ &
parivartaty ahorātra- % kāraṇaṃ savitā dvija // ViP_2,11.21 //
sūryaraśmiḥ suṣumṇo yas $ tarpitas tena candramāḥ &
kṛṣṇapakṣe 'maraiḥ śaśvat % pīyate vai sudhāmayaḥ // ViP_2,11.22 //
pītaṃ taṃ dvikalaṃ somaṃ $ kṛṣṇapakṣakṣaye dvija &
pibanti pitaras teṣāṃ % bhāskarāt tarpaṇaṃ tathā // ViP_2,11.23 //
ādatte raśmibhir yaṃ tu $ kṣitisaṃsthaṃ rasaṃ raviḥ &
tam utsṛjati bhūtānāṃ % puṣṭyarthaṃ sasyavṛddhaye // ViP_2,11.24 //
tena prīṇāty aśeṣāṇi $ bhūtāni bhagavān raviḥ &
pitṛdevamanuṣyādīn % evam āpyāyayaty asau // ViP_2,11.25 //
pakṣatṛptiṃ tu devānāṃ $ pitṝṇāṃ caiva māsikīm &
śaśvat tṛptiṃ ca martyānāṃ % maitreyārkaḥ prayacchati // ViP_2,11.26 //

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe ekādaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
rathas tricakraḥ somasya $ kundābhās tasya vājinaḥ &
vāmadakṣiṇato yuktā % daśa tena caraty asau // ViP_2,12.1 //
vīthyāśrayāṇi ṛkṣāṇi $ dhruvādhāreṇa veginā &
hrāsavṛddhikramas tasya % raśmīnāṃ savitur yathā // ViP_2,12.2 //
arkasyeva hi tasyāśvāḥ $ sakṛdyuktā vahanti te &
kalpam ekaṃ muniśreṣṭha % vārigarbhasamudbhavāḥ // ViP_2,12.3 //
kṣīṇaṃ pītaṃ suraiḥ somam $ āpyāyayati dīptimān &
maitreyaikakalaṃ santaṃ % raśminaikena bhāskaraḥ // ViP_2,12.4 //
krameṇa yena pīto 'sau $ devais tena niśākaram &
āpyāyayaty anudinaṃ % bhāskaro vāritaskaraḥ // ViP_2,12.5 //
saṃbhṛtaṃ cārdhamāsena $ tat somasthaṃ sudhāmṛtam &
pibanti devā maitreya % sudhāhārā yato 'marāḥ // ViP_2,12.6 //
trayas triṃśatsahasrāṇi $ trayas triṃśacchatāni ca &
trayas triṃśat tathā devāḥ % pibanti kṣaṇadākaram // ViP_2,12.7 //
kalādvayāvaśiṣṭas tu $ praviṣṭaḥ sūryamaṇḍalam &
amākhyaraśmau vasati % amāvāsyā tataḥ smṛtā // ViP_2,12.8 //
apsu tasminn ahorātre $ pūrvaṃ viśati candramāḥ &
tato vīrutsu vasati % prayāty arkaṃ tataḥ kramāt // ViP_2,12.9 //
chinatti vīrudho yas tu $ vīrutsaṃsthe niśākare &
patraṃ vā pātayaty ekaṃ % brahmahatyāṃ sa vindati // ViP_2,12.10 //
śeṣe pañcadaśe bhāge $ kiṃcicchiṣṭe kalātmake &
aparāhṇe pitṛgaṇā % jaghanyaṃ paryupāsate // ViP_2,12.11 //
pibanti dvikalaṃ somaṃ $ śiṣṭā tasya kalā tu yā &
sudhāmṛtamayī puṇyā % tām indoḥ pitaro mune // ViP_2,12.12 //
niḥsṛtaṃ tad amāvāsyāṃ $ gabhastibhyaḥ sudhāmṛtam &
māsatṛptim avāpyāgryāṃ % pitaraḥ santi nirvṛtāḥ \
saumyā barhiṣadaś caiva # agniṣvāttāś ca te tridhā // ViP_2,12.13 //
evaṃ devān site pakṣe $ kṛṣṇapakṣe tathā pitṝn &
vīrudhaś cāmṛtamayaiḥ % śītair apparamāṇubhiḥ // ViP_2,12.14 //
vīrudhauṣadhiniṣpattyā $ manuṣyapaśukīṭakān &
āpyāyayati śītāṃśuḥ % prākāśyāhlādanena tu // ViP_2,12.15 //
vāyvagnidravyasaṃbhūto $ rathaś candrasutasya ca &
piśaṅgais turagair yuktaḥ % so 'ṣṭābhir vāyuvegibhiḥ // ViP_2,12.16 //
savarūthaḥ sānukarṣo $ yukto bhūsaṃbhavair hayaiḥ &
sopāsaṅgapatākas tu % śukrasyāpi ratho mahān // ViP_2,12.17 //
aṣṭāśvaḥ kāñcanaḥ śrīmān $ bhaumasyāpi ratho mahān &
padmarāgāruṇair aśvaiḥ % saṃyukto vahnisaṃbhavaiḥ // ViP_2,12.18 //
aṣṭābhiḥ pāṇḍarair yuktair $ vājibhiḥ kāñcane rathe &
tasmiṃs tiṣṭhati varṣaṃ vai % rāśau rāśau bṛhaspatiḥ // ViP_2,12.19 //
ākāśasaṃbhavair aśvaiḥ $ śabalaiḥ syandanaṃ yutam &
samāruhya śanair yāti % mandagāmī śanaiścaraḥ // ViP_2,12.20 //
svarbhānos turagā hy aṣṭau $ bhṛṅgābhā dhūsaraṃ ratham &
sakṛdyuktās tu maitreya % vahanty avirataṃ sadā // ViP_2,12.21 //
ādityān niḥsṛto rāhuḥ $ somaṃ gacchati parvasu &
ādityam eti somāc ca % punaḥ saureṣu parvasu // ViP_2,12.22 //
tathā keturathasyāśvā $ aṣṭau te vātaraṃhasaḥ &
palāladhūmavarṇābhā % lākṣārasanibhāruṇāḥ // ViP_2,12.23 //
ete mayā grahāṇāṃ vai $ tavākhyātā rathā nava &
sarve dhruve mahābhāga % prabaddhā vāyuraśmibhiḥ // ViP_2,12.24 //
graharkṣatārādhiṣṇyāni $ dhruve baddhāny aśeṣataḥ &
bhramanty ucitacāreṇa % maitreyānilaraśmibhiḥ // ViP_2,12.25 //
yāvantyaś caiva tārās tās $ tāvanto vātaraśmayaḥ &
sarve dhruve nibaddhās te % bhramanto bhrāmayanti tam // ViP_2,12.26 //
tailapīḍā yathā cakraṃ $ bhramanto bhrāmayanti vai &
tathā bhramanti jyotīṃṣi % vātaviddhāni sarvaśaḥ // ViP_2,12.27 //
alātacakravad yānti $ vātacakreritāni tu &
yasmāj jyotīṃṣi vahati % pravahas tena sa smṛtaḥ // ViP_2,12.28 //
śiśumāras tu yaḥ proktaḥ $ sa dhruvo yatra tiṣṭhati &
saṃniveśaṃ ca tasyāpi % śṛṇuṣva munisattama // ViP_2,12.29 //
yad ahnā kurute pāpaṃ $ dṛṣṭvā taṃ niśi mucyate &
yāvantyaś caiva tārās tāḥ % śiśumārāśritā divi \
tāvanty eva tu varṣāṇi # jīvaty abhyadhikāni ca // ViP_2,12.30 //
uttānapādas tasyātha $ vijñeyo hy uttaro hanuḥ &
yajño 'dharaś ca vijñeyo % dharmo mūrdhānam āśritaḥ // ViP_2,12.31 //
hṛdi nārāyaṇaś cāste $ aśvinau pūrvapādayoḥ &
varuṇaś cāryamā caiva % paścime tasya sakthinī // ViP_2,12.32 //
śiśnaṃ saṃvatsaras tasya $ mitro 'pānaṃ samāśritaḥ // ViP_2,12.33 //
pucche 'gniś ca mahendraś ca $ kaśyapo 'tha tato dhruvaḥ &
tārakā śiśumārasya % nāstam eti catuṣṭayam // ViP_2,12.34 //
ity eṣa saṃniveśo yaḥ $ pṛthivyā jyotiṣāṃ tathā &
dvīpānām udadhīnāṃ ca % parvatānāṃ ca kīrtitaḥ // ViP_2,12.35 //
varṣāṇāṃ ca nadīnāṃ ca $ ye ca teṣu vasanti vai &
teṣāṃ svarūpam ākhyātaṃ % saṃkṣepāc chrūyatāṃ punaḥ // ViP_2,12.36 //
yad ambu vaiṣṇavaḥ kāyas $ tato vipra vasuṃdharā &
padmākārā samudbhūtā % parvatābdhyādisaṃyutā // ViP_2,12.37 //
jyotīṃṣi viṣṇur bhuvanāni viṣṇur $ vanāni viṣṇur girayo diśaś ca &
nadyaḥ samudrāś ca sa eva sarvaṃ % yad asti yan nāsti ca vipravarya // ViP_2,12.38 //
jñānasvarūpo bhagavān yato 'sāv $ aśeṣamūrtir na tu vastubhūtaḥ &
tato hi śailābdhidharādibhedāñ % jānīhi vijñānavijṛmbhitāni // ViP_2,12.39 //
yadā tu śuddhaṃ nijarūpi sarvaṃ $ karmakṣaye jñānam apāstadoṣam &
tadā hi saṃkalpataroḥ phalāni % bhavanti no vastuṣu vastubhedāḥ // ViP_2,12.40 //
vastv asti kiṃ kutracid ādimadhya $ paryantahīnaṃ satataikarūpam &
yac cānyathātvaṃ dvija yāti bhūyo % na tat tathā tatra kuto hi tattvam // ViP_2,12.41 //
mahī ghaṭatvaṃ ghaṭataḥ kapālikā $ kapālikā cūrṇarajas tato 'ṇuḥ &
janaiḥ svakarmastimitātmaniścayair % ālakṣyate brūhi kim atra vastu // ViP_2,12.42 //
tasmān na vijñānam ṛte 'sti kiṃcit $ kvacit kadācid dvija vastujātam &
vijñānam ekaṃ nijakarmabheda % vibhinnacittair bahudhābhyupetam // ViP_2,12.43 //
jñānaṃ viśuddhaṃ vimalaṃ viśokam $ aśeṣalobhādinirastasaṅgam &
ekaṃ sadaikaṃ paramaḥ pareśaḥ % sa vāsudevo na yato 'nyad asti // ViP_2,12.44 //
sadbhāva eṣo bhavato mayokto $ jñānaṃ yathā satyam asatyam anyat &
etat tu yat saṃvyavahārabhūtaṃ % tatrāpi coktaṃ bhuvanāśritaṃ te // ViP_2,12.45 //
yajñaḥ paśur vahnir aśeṣa-ṛtvik $ somaḥ surāḥ svargamayaś ca kāmaḥ &
ityādikarmāśritamārgadṛṣṭaṃ % bhūrādibhogāś ca phalāni teṣām // ViP_2,12.46 //
yac caitad bhuvanagataṃ mayā tavoktaṃ $ sarvatra vrajati hi karmavaśya ekaḥ &
jñātvaivaṃ dhruvam acalaṃ sadaikarūpaṃ % tat kuryād viśati hi yena vāsudevam // ViP_2,12.47 //

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe dvādaśo 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
bhagavan samyag ākhyātaṃ $ yat pṛṣṭo 'si mayākhilam &
bhūsamudrādisaritāṃ % saṃsthānaṃ grahasaṃsthitiḥ // ViP_2,13.1 //
viṣṇvādhāraṃ yathā caitat $ trailokyaṃ samavasthitam &
paramārthaś ca me prokto % yathā jñānaṃ pradhānataḥ // ViP_2,13.2 //
yat tu tad bhagavān āha $ bharatasya mahīpateḥ &
kathayiṣyāmi caritaṃ % tan mamākhyātum arhasi // ViP_2,13.3 //
bharataḥ sa mahīpālaḥ $ sālagrāme 'vasat kila &
yogayuktaḥ samādhāya % vāsudeve manaḥ sadā // ViP_2,13.4 //
puṇyadeśaprabhāvena $ dhyāyataś ca sadā harim &
kathaṃ tu nābhavan muktir % yadābhūt sa dvijaḥ punaḥ // ViP_2,13.5 //
vipratve ca kṛtaṃ tena $ yad bhūyaḥ sumahātmanā &
pūrvakarmasvabhāvena % tan mamākhyātum arhasi // ViP_2,13.6 //

§parāśara uvāca:
sālagrāme mahābhāgo $ bhagavannyastamānasaḥ &
uvāsa suciraṃ kālaṃ % maitreya pṛthivīpatiḥ // ViP_2,13.7 //
ahiṃsādiṣv aśeṣeṣu $ guṇeṣu guṇināṃ varaḥ &
avāpa paramāṃ kāṣṭhāṃ % manasaś cāpi saṃyame // ViP_2,13.8 //
yajñeśācyuta govinda $ mādhavānanta keśava &
kṛṣṇa viṣṇo hṛṣīkeśety % āha rājā sa kevalam // ViP_2,13.9 //

     After 9c ed. Veṅk. ins.:
     .... .... $ vāsudeva namo 'stu te // ViP_2,13.9*11:1 //
     iti rājāha bharato $ ... // ViP_2,13.9*11:2 //

nānyaj jagāda maitreya $ kiṃcit svapnāntareṣv api &
etat padaṃ tadarthaṃ ca % vinā nānyad acintayat // ViP_2,13.10 //
samitpuṣpakuśādānaṃ $ cakre devakriyākṛte &
nānyāni cakre karmāṇi % niḥsaṅgo yogatāpasaḥ // ViP_2,13.11 //
jagāma so 'bhiṣekārtham $ ekadā tu mahānadīm &
sasnau tatra tadā cakre % snānasyānantarakriyāḥ // ViP_2,13.12 //
athājagāma tat tīrthaṃ $ jalaṃ pātuṃ pipāsitā &
āsannaprasavā brahmann % ekaiva hariṇī vanāt // ViP_2,13.13 //
tataḥ samabhavat tatra $ pītaprāye jale tayā &
siṃhasya nādaḥ sumahān % sarvaprāṇibhayaṃkaraḥ // ViP_2,13.14 //
tataḥ sā sahasā trāsād $ āplutā nimnagātaṭam &
atyuccārohaṇenāsyā % nadyāṃ garbhaḥ papāta saḥ // ViP_2,13.15 //
tam ūhyamānaṃ vegena $ vīcimālāpariplutam &
jagrāha sa nṛpo garbhāt % patitaṃ mṛgapotakam // ViP_2,13.16 //
garbhapracyutiduḥkhena $ prottuṅgākramaṇena ca &
maitreya sāpi hariṇī % papāta ca mamāra ca // ViP_2,13.17 //
hariṇīṃ tāṃ vilokyātha $ vipannāṃ nṛpatāpasaḥ &
mṛgapotaṃ samādāya % punar āśramam āgataḥ // ViP_2,13.18 //
cakārānudinaṃ cāsau $ mṛgapotasya vai nṛpaḥ &
poṣaṇaṃ puṣyamāṇaś ca % sa tena vavṛdhe mune // ViP_2,13.19 //
cacārāśramaparyante $ tṛṇāni gahaneṣu saḥ &
dūraṃ gatvā ca śārdūla- % trāsād abhyāyayau punaḥ // ViP_2,13.20 //
prātar gatvātidūraṃ ca $ sāyam āyāt tadāśramam &
punaś ca bharatasyābhūd % āśramasyoṭajājire // ViP_2,13.21 //
tasya tasmin mṛge dūra- $ samīpaparivartini &
āsīc cetaḥ samāsaktaṃ % na yayāv anyato dvija // ViP_2,13.22 //
vimuktarājyatanayaḥ $ projjhitāśeṣabāndhavaḥ &
mamatvaṃ sa cakāroccais % tasmin hariṇabālake // ViP_2,13.23 //
kiṃ vṛkair bhakṣito vyāghraiḥ $ kiṃ siṃhena nipātitaḥ &
cirāyamāṇe niṣkrānte % tasyāsīd iti mānasam // ViP_2,13.24 //
eṣā vasumatī tasya $ khurāgrakṣatakarburā // ViP_2,13.25 //
prītaye mama yāto 'sau $ kva mamaiṇakabālakaḥ &
viṣāṇāgreṇa madbāhu- % kaṇḍūyanaparo hi saḥ \
kṣemeṇābhyāgato 'raṇyād # api māṃ sukhayiṣyati // ViP_2,13.26 //
ete lūnaśikhās tasya $ daśanair acirodgataiḥ &
kuśakāśā virājante % baṭavaḥ sāmagā iva // ViP_2,13.27 //
itthaṃ ciragate tasmin $ sa cakre mānasaṃ muniḥ &
prītiprasannavadanaḥ % pārśvasthe cābhavan mṛge // ViP_2,13.28 //
samādhibhaṅgas tasyāsīt $ tanmayatvādṛtātmanaḥ &
saṃtyaktarājyabhogarddhi- % svajanasyāpi bhūpateḥ // ViP_2,13.29 //
capale capalaṃ tasmin $ dūragaṃ dūragāmini &
mṛgapote 'bhavac cittaṃ % sthairyavat tasya bhūpateḥ // ViP_2,13.30 //
kālena gacchatā so 'tha $ kālaṃ cakre mahīpatiḥ &
piteva sāsraṃ putreṇa % mṛgapotena vīkṣitaḥ // ViP_2,13.31 //
mṛgam eṣa tadādrākṣīt $ tyajan prāṇān asāv api &
tanmayatvena maitreya % nānyat kiṃcid acintayat // ViP_2,13.32 //
tataś ca tatkālakṛtāṃ $ bhāvanāṃ prāpya tādṛśīm &
jambūmārge mahāraṇye % jajñe jātismaro mṛgaḥ // ViP_2,13.33 //
jātismaratvād udvignaḥ $ saṃsārāt sa dvijottama &
vihāya mātaraṃ bhūyaḥ % sālagrāmam upāyayau // ViP_2,13.34 //
śuṣkais tṛṇais tathā parṇaiḥ $ sa kurvann ātmapoṣaṇam &
mṛgatvahetubhūtasya % karmaṇo niṣkṛtiṃ yayau // ViP_2,13.35 //
tatra cotsṛṣṭadeho 'sau $ jajñe jātismaro dvijaḥ &
sadācāravatāṃ śuddhe % yogināṃ pravare kule // ViP_2,13.36 //
sarvavijñānasaṃpannaḥ $ sarvaśāstrārthatattvavit &
apaśyat sa ca maitreya % ātmānaṃ prakṛteḥ param // ViP_2,13.37 //
ātmano 'dhigatajñāno $ devādīni mahāmune &
sarvabhūtāny abhedena % dadarśa sa mahāmatiḥ // ViP_2,13.38 //
na papāṭha guruproktāṃ $ kṛtopanayanaḥ śrutim &
na dadarśa ca karmāṇi % śāstrāṇi jagṛhe na ca // ViP_2,13.39 //
ukto 'pi bahuśaḥ kiṃcij $ jaḍavākyam abhāṣata &
tad apy asaṃskāraguṇaṃ % grāmyavākyoktisaṃśritam // ViP_2,13.40 //
apadhvastavapuḥ so 'tha $ malināmbaradhṛg dvijaḥ &
klinnadantāntaraḥ sarvaiḥ % paribhūtaḥ sa nāgaraiḥ // ViP_2,13.41 //
saṃmānanā parāṃ hāniṃ $ yogarddheḥ kurute yataḥ &
janenāvamato yogī % yogasiddhiṃ ca vindati // ViP_2,13.42 //
tasmāc careta vai yogī $ satāṃ dharmam adūṣayan &
janā yathāvamanyeran % gaccheyur naiva saṃgatim // ViP_2,13.43 //
hiraṇyagarbhavacanaṃ $ vicintyetthaṃ mahāmatiḥ &
ātmānaṃ darśayām āsa % jaḍonmattākṛtiṃ jane // ViP_2,13.44 //
bhuṅkte kulmāṣavāṭyādi- $ śākaṃ vanyaṃ phalaṃ kaṇān &
yad yad āpnoti subahu % tad atte kālasaṃyamam // ViP_2,13.45 //
pitary uparate so 'tha $ bhrātṛbhrātṛvyabāndhavaiḥ &
kāritaḥ kṣetrakarmādi % kadannāhārapoṣitaḥ // ViP_2,13.46 //
sa rūkṣapīnāvayavo $ jaḍakārī ca karmaṇi &
sarvalokopakaraṇaṃ % babhūvāhāravetanaḥ // ViP_2,13.47 //
taṃ tādṛśam asaṃskāraṃ $ viprākṛtiviceṣṭitam &
kṣattā sauvīrarājasya % viṣṭiyogyam amanyata // ViP_2,13.48 //

     After 48c D4,T3,G2,3,ed. Veṅk. ins.:
     .... .... $ kālyai paśum ayojayat // ViP_2,13.48*12:1 //
     rātrau taṃ samalaṃkṛtya $ vaiśaṃsanavidhānataḥ // ViP_2,13.48*12:2 //
     adhiṣṭhitaṃ mahākālī $ jñātvā yogeśvaraṃ tadā // ViP_2,13.48*12:3 //
     tataḥ khaḍgaṃ samādāya $ niśitaṃ niśi sā tadā // ViP_2,13.48*12:4 //
     kṣattāraṃ krūrakarmāṇam $ acchinat kaṇṭhamūlataḥ // ViP_2,13.48*12:5 //
     piśitārthaparikaraiḥ $ papau rudhiram ulbaṇam // ViP_2,13.48*12:6 //
     tataḥ sauvīrarājasya $ prayātasya mahātmanaḥ // ViP_2,13.48*12:7 //
     viṣṭikartātha taṃ tatra $ viṣṭiyogyo 'yam ity api // ViP_2,13.48*12:8 //
     kṣattā sauvīrarājasya $ .... .... // ViP_2,13.48*12:9 //

sa rājā śibikārūḍho $ gantuṃ kṛtamatir dvija &
babhūvekṣumatītīre % kapilarṣer varāśramam // ViP_2,13.49 //
śreyaḥ kim atra saṃsāre $ duḥkhaprāye nṛṇām iti &
praṣṭuṃ taṃ mokṣadharmajñaṃ % kapilākhyaṃ mahāmunim // ViP_2,13.50 //
uvāha śibikāṃ tasya $ kṣattur vacanacoditaḥ &
nṛṇāṃ viṣṭigṛhītānām % anyeṣāṃ so 'pi madhyagaḥ // ViP_2,13.51 //
gṛhīto viṣṭinā vipraḥ $ sarvajñānaikabhājanaḥ &
jātismaro 'sau pāpasya % kṣayakāma uvāha tām // ViP_2,13.52 //
yayau jaḍagatiḥ so 'tha $ yugamātrāvalokanam &
kurvan matimatāṃ śreṣṭhas % te tv anye tvaritaṃ yayuḥ // ViP_2,13.53 //
vilokya nṛpatiḥ so 'pi $ viṣamāṃ śibikāgatim &
kim etad ity āha samaṃ % gamyatāṃ śibikāvahāḥ // ViP_2,13.54 //
punas tathaiva śibikāṃ $ vilokya viṣamāṃ hasan &
nṛpaḥ kim etad ity āha % bhavadbhir gamyate 'nyathā // ViP_2,13.55 //
bhūpater vadatas tasya $ śrutvetthaṃ bahuśo vacaḥ &
śibikodvāhakāḥ procur % ayaṃ yātīty asatvaram // ViP_2,13.56 //

§rājovāca:
kiṃ śrānto 'sy alpam adhvānaṃ $ tvayoḍhā śibikā mama &
kim āyāsasaho na tvaṃ % pīvān asi nirīkṣyase // ViP_2,13.57 //

§brāhmaṇa uvāca:
nāhaṃ pīvā na caivoḍhā $ śibikā bhavato mayā &
na śrānto 'smi na cāyāsaḥ % soḍhavyo 'sti mahīpate // ViP_2,13.58 //

§rājovāca:
pratyakṣaṃ dṛśyase pīvān $ adyāpi śibikā tvayi &
śramaś ca bhārodvahane % bhavaty eva hi dehinām // ViP_2,13.59 //

§brāhmaṇa uvāca:
pratyakṣaṃ bhavatā bhūpa $ yad dṛṣṭaṃ mama tad vada &
balavān abalaś ceti % vācyaṃ paścād viśeṣaṇam // ViP_2,13.60 //
tvayoḍhā śibikā ceti $ tvayy adyāpi ca saṃsthitā &
mithyaitad atra tu bhavāñ % śṛṇotu vacanaṃ mama // ViP_2,13.61 //
bhūmau pādayugasyāsthā $ jaṅghe pādadvaye sthite &
ūrū jaṅghādvayāvasthau % tadādhāraṃ tathodaram // ViP_2,13.62 //
vakṣaḥsthalaṃ tathā bāhū $ skandhau codarasaṃsthitau &
skandhāśriteyaṃ śibikā % mama bhāro 'tra kiṃ kṛtaḥ // ViP_2,13.63 //
śibikāyāṃ sthitaṃ cedaṃ $ dehaṃ tvadupalakṣitam &
tatra tvam aham apy atra % procyate cedam anyathā // ViP_2,13.64 //
ahaṃ tvaṃ ca tathānye ca $ bhūtair uhyāma pārthiva &
guṇapravāhapatito % bhūtavargo 'pi yāty ayam // ViP_2,13.65 //
karmavaśyā guṇā hy ete $ sattvādyāḥ pṛthivīpate &
avidyāsaṃcitaṃ karma % tac cāśeṣeṣu jantuṣu // ViP_2,13.66 //
ātmā śuddho 'kṣaraḥ śānto $ nirguṇaḥ prakṛteḥ paraḥ &
pravṛddhyapacayau nāsya % ekasyākhilajantuṣu // ViP_2,13.67 //
yadā nopacayas tasya $ na caivāpacayo nṛpa &
tadā pīvān asītītthaṃ % kayā yuktyā tvayeritam // ViP_2,13.68 //
bhūpādajaṅghākaṭyūru- $ jaṭharādiṣu saṃsthite &
śibikeyaṃ yadā skandhe % tadā bhāraḥ samas tvayā // ViP_2,13.69 //
tathānyair jantubhir bhūpa $ śibikottho na kevalam &
śailadrumagṛhottho 'pi % pṛthivīsaṃbhavo 'pi vā // ViP_2,13.70 //
yadā puṃsaḥ pṛthagbhāvaḥ $ prākṛtaiḥ kāraṇair nṛpa &
voḍhavyas tu tadā bhāraḥ % katamo nṛpate mayā // ViP_2,13.71 //
yaddravyā śibikā ceyaṃ $ taddravyo bhūtasaṃgrahaḥ &
bhavato me 'khilasyāsya % mamatvenopabṛṃhitaḥ // ViP_2,13.72 //

§parāśara uvāca:
evam uktvābhavan maunī $ sa vahañ chibikāṃ dvijaḥ &
so 'pi rājāvatīryorvyāṃ % tatpādau jagṛhe tvaran // ViP_2,13.73 //

§rājovāca:
bho bho visṛjya śibikāṃ $ prasādaṃ kuru me dvija &
kathyatāṃ ko bhavān atra % jālmarūpadharaḥ sthitaḥ // ViP_2,13.74 //
yo bhavān yan nimittaṃ vā $ yad āgamanakāraṇam &
tat sarvaṃ kathyatāṃ vidvan % mahyaṃ śuśrūṣave tvayā // ViP_2,13.75 //

§brāhmaṇa uvāca:
śrūyatāṃ ko 'ham ity etad $ vaktuṃ bhūpa na śakyate &
upabhoganimittaṃ ca % sarvatrāgamanakriyā // ViP_2,13.76 //
sukhaduḥkhopabhogau tu $ tau dehādyupapādakau &
dharmādharmodbhavau bhoktuṃ % jantur dehādim ṛcchati // ViP_2,13.77 //
sarvasyaiva hi bhūpāla $ jantoḥ sarvatra kāraṇam &
dharmādharmau yatas tasmāt % kāraṇaṃ pṛcchyate kutaḥ // ViP_2,13.78 //

§rājovāca:
dharmādharmau na saṃdehaḥ $ sarvakāryeṣu kāraṇam &
upabhoganimittaṃ ca % dehīdeśāntarāgamaḥ // ViP_2,13.79 //
yat tv etad bhavatā proktaṃ $ ko 'ham ity etad ātmanaḥ &
vaktuṃ na śakyate śrotuṃ % tan mamecchā pravartate // ViP_2,13.80 //
yo 'sti so 'ham iti brahman $ kathaṃ vaktuṃ na śakyate &
ātmany eva na doṣāya % śabdo 'ham iti yo dvija // ViP_2,13.81 //

§brāhmaṇa uvāca:
śabdo 'ham iti doṣāya $ nātmany eṣa tathaiva tat &
anātmany ātmavijñānaṃ % śabdo vā bhrāntilakṣaṇaḥ // ViP_2,13.82 //
jihvā bravīty aham iti $ dantauṣṭhau tālukaṃ nṛpa &
ete nāhaṃ yataḥ sarve % vāṅniṣpādanahetavaḥ // ViP_2,13.83 //
kiṃ hetubhir vadaty eṣā $ vāg evāham iti svayam &
tathāpi vāṅ nāham etad % vaktum itthaṃ na yujyate // ViP_2,13.84 //
piṇḍaḥ pṛthag yataḥ puṃsaḥ $ śiraḥpāṇyādilakṣaṇaḥ &
tato 'ham iti kutraitāṃ % saṃjñāṃ rājan karomy aham // ViP_2,13.85 //
yady anyo 'sti paraḥ ko 'pi $ mattaḥ pārthivasattama &
tadaiṣo 'ham ayaṃ cānyo % vaktum evam apīṣyate // ViP_2,13.86 //
yadā samastadeheṣu $ pumān eko vyavasthitaḥ &
tadā hi ko bhavān ko 'ham % ity etad viphalaṃ vacaḥ // ViP_2,13.87 //
tvaṃ rājā śibikā ceyam $ vayaṃ vāhāḥ puraḥsarāḥ &
ayaṃ ca bhavato loko % na sad etan nṛpocyate // ViP_2,13.88 //
vṛkṣād dāru tataś ceyaṃ $ śibikā tvadadhiṣṭhitā &
kva vṛkṣasaṃjñā yātā syād % dārusaṃjñātha vā nṛpa // ViP_2,13.89 //
vṛkṣārūḍho mahārājo $ nāyaṃ vadati te janaḥ &
na ca dāruṇi sarvas tvāṃ % bravīti śibikāgatam // ViP_2,13.90 //
śibikādārusaṃghāto $ racanāsthitisaṃsthitiḥ &
anviṣyatāṃ nṛpaśreṣṭha % tadbhede śibikā tvayā // ViP_2,13.91 //
evaṃ chatraśalākānāṃ $ pṛthagbhāvo vimṛśyatām &
kva yātaṃ chatram ity eṣa % nyāyas tvayi tathā mayi // ViP_2,13.92 //
pumān strī gaur ayaṃ vājī $ kuñjaro vihagas taruḥ &
deheṣu lokasaṃjñeyaṃ % vijñeyā karmahetuṣu // ViP_2,13.93 //
pumān na devo na naro $ na paśur na ca pādapaḥ &
śarīrākṛtibhedās tu % bhūpaite karmayonayaḥ // ViP_2,13.94 //
vastu rājeti yal loke $ yac ca rājabhaṭātmakam &
tathānyac ca nṛpetthaṃ tan % na satsaṃkalpanāmayam // ViP_2,13.95 //
yat tu kālāntareṇāpi $ nānyasaṃjñām upaiti vai &
pariṇāmādisaṃbhūtaṃ % tad vastu nṛpa tac ca kim // ViP_2,13.96 //
tvaṃ rājā sarvalokasya $ pituḥ putro ripo ripuḥ &
patnyāḥ patiḥ pitā sūnoḥ % kaṃ tvāṃ bhūpa vadāmy aham // ViP_2,13.97 //
tvaṃ kim etac chiraḥ kiṃ nu $ śiras tava tathodaram &
kim u pādādikaṃ tvaṃ vai % tavaitat kiṃ mahīpate // ViP_2,13.98 //
samastāvayavebhyas tvaṃ $ pṛthag bhūpa vyavasthitaḥ &
ko 'ham ity eva nipuṇo % bhūtvā cintaya pārthiva // ViP_2,13.99 //
evaṃ vyavasthite tattve $ mayāham iti bhāṣitum &
pṛthakkaraṇaniṣpādyaṃ % śakyate nṛpate katham // ViP_2,13.100 //

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe trayodaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
niśamya tasyeti vacaḥ $ paramārthasamanvitam &
praśrayāvanato bhūtvā % tam āha nṛpatir dvijam // ViP_2,14.1 //

     Ś2,D7 ins.:
     nāham ityādivākyena $ pramāṇāsaṃbhave gate // ViP_2,14.1*13:1 //
     prameyāsaṃbhavāśaṅkī $ bhūyo bhūyo 'tha pṛcchati // ViP_2,14.1*13:2 //

§rājovāca:
bhagavan yat tvayā proktaṃ $ paramārthamayaṃ vacaḥ &
śrute tasmin bhramantīva % manaso mama vṛttayaḥ // ViP_2,14.2 //
etad vivekavijñānaṃ $ yad aśeṣeṣu jantuṣu &
bhavatā darśitaṃ vipra % tat paraṃ prakṛter mahat // ViP_2,14.3 //
nāhaṃ vahāmi śibikāṃ $ śibikā na mayi sthitā &
śarīram anyad asmatto % yeneyaṃ śibikā dhṛtā // ViP_2,14.4 //
guṇapravṛttyā bhūtānāṃ $ pravṛttiḥ karmacoditā &
pravartante guṇāś caite % kiṃ mameti tvayoditam // ViP_2,14.5 //
etasmin paramārthajña $ mama śrotrapathaṃ gate &
mano vihvalatām eti % paramārthārthitāṃ gatam // ViP_2,14.6 //
pūrvam eva mahābhāgaṃ $ kapilarṣim ahaṃ dvija &
praṣṭum abhyudyato gatvā % śreyaḥ kiṃ nv ity asaṃśayam // ViP_2,14.7 //
tadantare ca bhavatā $ yad idaṃ vākyam īritam &
tenaiva paramārthārthaṃ % tvayi cetaḥ pradhāvati // ViP_2,14.8 //
kapilarṣir bhagavataḥ $ sarvabhūtasya vai kila &
viṣṇor aṃśo jaganmoha- % nāśāyorvīm upāgataḥ // ViP_2,14.9 //
sa eva bhagavān nūnam $ asmākaṃ hitakāmyayā &
pratyakṣatām atra gato % yathaitad bhavatocyate // ViP_2,14.10 //
tan mahyaṃ praṇatāya tvaṃ $ yac chreyaḥ paramaṃ dvija &
tad vadākhilavijñāna- % jalavīcyudadhir bhavān // ViP_2,14.11 //

§brāhmaṇa uvāca:
bhūpa pṛcchasi kiṃ śreyaḥ $ paramārthaṃ nu pṛcchasi &
śreyāṃsy aparamārthāni % aśeṣāṇy eva bhūpate // ViP_2,14.12 //
devatārādhanaṃ kṛtvā $ dhanasaṃpadam icchati &
putrān icchati rājyaṃ ca % śreyas tatprāptilakṣaṇam // ViP_2,14.13 //
karma yajñātmakaṃ śreyaḥ $ svarlokaphaladāyi yat &
śreyaḥ pradhānaṃ ca phale % tad evānabhisaṃhite // ViP_2,14.14 //
ātmā dhyeyaḥ sadā bhūpa $ yogayuktais tathā param &
śreyas tasyaiva saṃyogaḥ % śreyo yaḥ paramātmanaḥ // ViP_2,14.15 //
śreyāṃsy evam anekāni $ śataśo 'tha sahasraśaḥ &
santy atra paramārthās tu % na tv ete śrūyatāṃ ca me // ViP_2,14.16 //
dharmāya tyajyate kiṃ tu $ paramārtho dhanaṃ yadi &
vyayaś ca kriyate kasmāt % kāmaprāptyupalakṣaṇaḥ // ViP_2,14.17 //
putraś cet paramārthākhyaḥ $ so 'py anyasya nareśvara &
paramārthabhūtaḥ so 'nyasya % paramārtho hi tatpitā // ViP_2,14.18 //
evaṃ na paramārtho 'sti $ jagaty asmiṃś carācare &
paramārtho hi kāryāṇi % kāraṇānām aśeṣataḥ // ViP_2,14.19 //
rājyādiprāptir atroktā $ paramārthatayā yadi &
paramārthā bhavanty atra % na bhavanti ca vai tataḥ // ViP_2,14.20 //
ṛgyajuḥsāmaniṣpādyaṃ $ yajñakarma mataṃ tava &
paramārthabhūtaṃ tatrāpi % śrūyatāṃ gadato mama // ViP_2,14.21 //
yat tu niṣpādyate kāryaṃ $ mṛdā kāraṇabhūtayā &
tat kāraṇānugamanāj % jñāyate nṛpa mṛṇmayam // ViP_2,14.22 //
evaṃ vināśibhir dravyaiḥ $ samidājyakuśādibhiḥ &
niṣpādyate kriyā yā tu % sā bhavitrī vināśinī // ViP_2,14.23 //
anāśī paramārthaś ca $ prājñair abhyupagamyate &
tat tu nāśi na saṃdeho % nāśidravyopapāditam // ViP_2,14.24 //
tad evāphaladaṃ karma $ paramārtho matas tava &
muktisādhanabhūtatvāt % paramārtho na sādhanam // ViP_2,14.25 //
dhyānaṃ caivātmano bhūpa $ paramārthārthaśabditam &
bhedakāri parebhyas tat % paramārtho na bhedavān // ViP_2,14.26 //
paramātmātmanor yogaḥ $ paramārtha itīṣyate &
mithyaitad anyadravyaṃ hi % naiti taddravyatāṃ yataḥ // ViP_2,14.27 //
tasmāc chreyāṃsy aśeṣāṇi $ nṛpaitāni na saṃśayaḥ &
paramārthas tu bhūpāla % saṃkṣepāc chrūyatāṃ mama // ViP_2,14.28 //
eko vyāpī samaḥ śuddho $ nirguṇaḥ prakṛteḥ paraḥ &
janmavṛddhyādirahita % ātmā sarvagato 'vyayaḥ // ViP_2,14.29 //
parajñānamayo 'sadbhir $ nāmajātyādibhir vibhuḥ &
na yogavān na yukto 'bhūn % naiva pārthiva yokṣyati // ViP_2,14.30 //
tasyātmaparadeheṣu $ sato 'py ekamayaṃ hi yat &
vijñānaṃ paramārtho 'sau % dvaitino 'tattvadarśinaḥ // ViP_2,14.31 //
veṇurandhravibhedena $ bhedaḥ ṣaḍjādisaṃjñitaḥ &
abhedavyāpino vāyos % tathā tasya mahātmanaḥ // ViP_2,14.32 //
ekatvaṃ rūpabhedaś ca $ bāhyakarmapravṛttijaḥ &
devādibhede 'padhvaste % nāsty evāvaraṇo hi saḥ // ViP_2,14.33 //

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe caturdaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
ity ukte mauninaṃ bhūyaś $ cintayānaṃ mahīpatim &
pratyuvācātha vipro 'sāv % advaitāntargatāṃ kathām // ViP_2,15.1 //

§brāhmaṇa uvāca:
śrūyatāṃ nṛpaśārdūla $ yad gītam ṛbhuṇā purā &
avabodhaṃ janayatā % nidāghasya dvijanmanaḥ // ViP_2,15.2 //
ṛbhur nāmābhavat putro $ brahmaṇaḥ parameṣṭhinaḥ &
vijñātatattvasadbhāvo % nisargād eva bhūpate // ViP_2,15.3 //

     Ś2,D7 ins.:
     pramāṇatarkataḥ samyak $ māne meye 'pi niścite // ViP_2,15.3*14 //

tasya śiṣyo nidāgho 'bhūt $ pulastyatanayaḥ purā &
prādād aśeṣavijñānaṃ % sa tasmai parayā mudā // ViP_2,15.4 //
avāptajñānatattvasya $ na tasyādvaitavāsanām &
sa ṛbhus tarkayām āsa % nidāghasya nareśvara // ViP_2,15.5 //
devikāyās taṭe vīra- $ nagaraṃ nāma vai puram &
samṛddham atiramyaṃ ca % pulastyena niveśitam // ViP_2,15.6 //
ramyopavanaparyante $ sa tasmin pārthivottama &
nidāgho nāma yogajña % ṛbhuśiṣyo 'vasat purā // ViP_2,15.7 //
divye varṣasahasre tu $ samatīte 'sya tat puram &
jagāma sa ṛbhuḥ śiṣyaṃ % nidāgham avalokitum // ViP_2,15.8 //
sa tasya vaiśvadevānte $ dvārālokanagocare &
sthitas tena gṛhītārgho % nijaveśmapraveśitaḥ // ViP_2,15.9 //
prakṣālitāṅghripāṇiṃ ca $ kṛtāsanaparigraham &
uvāca sa dvijaśreṣṭho % bhujyatām iti sādaram // ViP_2,15.10 //

§ṛbhur uvāca:
bho vipravarya bhoktavyaṃ $ yad annaṃ bhavato gṛhe &
tat kathyatāṃ kadanneṣu % na prītiḥ satataṃ mama // ViP_2,15.11 //

§nidāgha uvāca:
saktuyāvakavāṭyānām $ apūpānāṃ ca me gṛhe &
yad rocate dvijaśreṣṭha % tat tvaṃ bhuṅkṣva yathecchayā // ViP_2,15.12 //

§ṛbhur uvāca:
kadannāni dvijaitāni $ miṣṭam annaṃ prayaccha me &
saṃyāvapāyasādīni % drapsaphāṇitavanti ca // ViP_2,15.13 //

§nidāgha uvāca:
he he śālini madgehe $ yat kiṃcid atiśobhanam &
bhakṣyopasādhanaṃ miṣṭaṃ % tenāsyānnaṃ prasādhaya // ViP_2,15.14 //

§brāhmaṇa uvāca:
ity uktā tena sā patnī $ miṣṭam annaṃ dvijasya yat &
prasādhitavatī tad vai % bhartur vacanagauravāt // ViP_2,15.15 //
taṃ bhuktavantam icchāto $ miṣṭam annaṃ mahāmunim &
nidāghaḥ prāha bhūpāla % praśrayāvanataḥ sthitaḥ // ViP_2,15.16 //

§nidāgha uvāca:
api te paramā tṛptir $ utpannā tuṣṭir eva ca &
api te mānasaṃ svastham % āhāreṇa kṛtaṃ dvija // ViP_2,15.17 //
kvanivāso bhavān vipra $ kva ca gantuṃ samudyataḥ &
āgamyate ca bhavatā % yatas tac ca dvijocyatām // ViP_2,15.18 //

§ṛbhur uvāca:
kṣud yasya tasya bhukte 'nne $ tṛptir brāhmaṇa jāyate &
na me kṣud abhavat tṛptiṃ % kasmān māṃ paripṛcchasi // ViP_2,15.19 //
vahninā pārthive dhātau $ kṣapite kṣutsamudbhavaḥ &
bhavaty ambhasi ca kṣīṇe % nṛṇāṃ tṛḍ api jāyate // ViP_2,15.20 //
kṣuttṛṣṇe dehadharmākhye $ na mamaite yato dvija &
tataḥ kṣutsaṃbhavābhāvāt % tṛptir asty eva me sadā // ViP_2,15.21 //
manasaḥ svasthatā tuṣṭiś $ cittadharmāv imau dvija &
cetaso yasya tat pṛccha % pumān ebhir na yujyate // ViP_2,15.22 //
kva nivāsas tavety uktaṃ $ kva gantāsi ca yat tvayā &
kutaś cāgamyate tatra % tritaye 'pi nibodha me // ViP_2,15.23 //
pumān sarvagato vyāpī $ ākāśavad ayaṃ yataḥ &
kutaḥ kutra kva gantāsīty % etad apy arthavat katham // ViP_2,15.24 //
so 'haṃ gantā na cāgantā $ naikadeśaniketanaḥ &
tvaṃ cānye ca na ca tvaṃ ca % nānye naivāham apy aham // ViP_2,15.25 //
mṛṣṭaṃ na mṛṣṭam ity eṣā $ jijñāsā me kṛtā tava &
kiṃ vakṣyatīti tatrāpi % śrūyatāṃ dvijasattama // ViP_2,15.26 //
kim asvādv atha vā mṛṣṭaṃ $ bhuñjato 'nnaṃ dvijottama &
mṛṣṭam eva yadāmṛṣṭaṃ % tad evodvegakāraṇam // ViP_2,15.27 //
amṛṣṭaṃ jāyate mṛṣṭaṃ $ mṛṣṭād udvijate janaḥ &
ādimadhyāvasāneṣu % kim annaṃ rucikārakam // ViP_2,15.28 //
mṛṇmayaṃ hi gṛhaṃ yadvan $ mṛdā liptaṃ sthiraṃ bhavet &
pārthivo 'yaṃ tathā dehaḥ % pārthivaiḥ paramāṇubhiḥ // ViP_2,15.29 //

     M0 ins.:
     ālipta āpyāyayataḥ $ puṃso bhogo 'tra kiṃ kṛtaḥ // ViP_2,15.29*15 //

yavagodhūmamudgādi $ ghṛtaṃ tailaṃ payo dadhi &
guḍaṃ phalādīni tathā % pārthivāḥ paramāṇavaḥ // ViP_2,15.30 //
tad etad bhavatā jñātvā $ mṛṣṭāmṛṣṭavicāri yat &
tan manaḥ samatālambi % kāryaṃ sāmyaṃ hi muktaye // ViP_2,15.31 //

§brāhmaṇa uvāca:
ity ākarṇya vacas tasya $ paramārthāśritaṃ nṛpa &
praṇipatya mahābhāgo % nidāgho vākyam abravīt // ViP_2,15.32 //
prasīda maddhitārthāya $ kathyatāṃ yas tvam āgataḥ &
naṣṭo mohas tavākarṇya % vacāṃsy etāni me dvija // ViP_2,15.33 //

§ṛbhur uvāca:
ṛbhur asmi tavācāryaḥ $ prajñādānāya te dvija &
ihāgato 'haṃ yāsyāmi % paramārthas tavoditaḥ // ViP_2,15.34 //
evam ekam idaṃ viddhi $ na bhedi sakalaṃ jagat &
vāsudevābhidheyasya % svarūpaṃ paramātmanaḥ // ViP_2,15.35 //

§brāhmaṇa uvāca:
tathety uktvā nidāghena $ praṇipātapuraḥsaram &
pūjitaḥ parayā bhaktyā % icchātaḥ prayayāv ṛbhuḥ // ViP_2,15.36 //

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe pañcadaśo 'dhyāyaḥ ]]

______________________________________________________


§brāhmaṇa uvāca:
ṛbhur varṣasahasre tu $ samatīte nareśvara &
nidāghajñānadānāya % tad eva nagaraṃ yayau // ViP_2,16.1 //
nagarasya bahiḥ so 'tha $ nidāghaṃ dadṛśe muniḥ &
mahābalaparīvāre % puraṃ viśati pārthive // ViP_2,16.2 //
dūre sthitaṃ mahābhāgaṃ $ janasaṃmardavarjakam &
kṣutkṣāmakaṇṭham āyāntam % araṇyāt sasamitkuśam // ViP_2,16.3 //
dṛṣṭvā nidāghaṃ sa ṛbhur $ upagamyābhivādya ca &
uvāca kasmād ekānte % sthīyate bhavatā dvija // ViP_2,16.4 //

§nidāgha uvāca:
bho vipra janasaṃmardo $ mahān eṣa nareśvare &
pravivikṣau puraṃ ramyaṃ % tenātra sthīyate mayā // ViP_2,16.5 //

§ṛbhur uvāca:
narādhipo 'tra katamaḥ $ katamaś cetaro janaḥ &
kathyatāṃ me dvijaśreṣṭha % tvam abhijño mato mama // ViP_2,16.6 //

§nidāgha uvāca:
yo 'yaṃ gajendram unmattam $ adriśṛṅgasamucchritam &
adhirūḍho narendro 'yaṃ % parilokas tathetaraḥ // ViP_2,16.7 //

§ṛbhur uvāca:
etau hi gajarājānau $ yugapad darśitau mama &
bhavatā na viśeṣeṇa % pṛthakcihnopalakṣaṇau // ViP_2,16.8 //
tat kathyatāṃ mahābhāga $ viśeṣo bhavatānayoḥ &
jñātum icchāmy ahaṃ ko 'tra % gajaḥ ko vā narādhipaḥ // ViP_2,16.9 //

§nidāgha uvāca:
gajo yo 'yam adho brahmann $ upary asyaiva bhūpatiḥ &
vāhyavāhakasaṃbandhaṃ % ko na jānāti vai dvija // ViP_2,16.10 //

§ṛbhur uvāca:
jānāmy ahaṃ yathā brahmaṃs $ tathā mām avabodhaya &
adhaḥśabdanigadyaṃ kiṃ % kiṃ cordhvam abhidhīyate // ViP_2,16.11 //

§brāhmaṇa uvāca:
ity uktaḥ sahasāruhya $ nidāghaḥ prāha tam ṛbhum &
śrūyatāṃ kathayāmy eṣa % yan māṃ tvaṃ paripṛcchasi // ViP_2,16.12 //
upary ahaṃ yathā rājā $ tvam adhaḥ kuñjaro yathā &
avabodhāya te brahman % dṛṣṭānto darśito mayā // ViP_2,16.13 //

§ṛbhur uvāca:
tvaṃ rājeva dvijaśreṣṭha $ sthito 'haṃ gajavad yadi &
tad eva tvaṃ mamācakṣva % katamas tvam ahaṃ tathā // ViP_2,16.14 //

§brāhmaṇa uvāca:
ity uktaḥ satvaras tasya $ pragṛhya caraṇāv ubhau &
nidāghaḥ prāha bhagavān % ācāryas tvam ṛbhur dhruvam // ViP_2,16.15 //
nānyasyādvaitasaṃskāra- $ saṃskṛtaṃ mānasaṃ tathā &
yathācāryasya tena tvāṃ % manye prāptam ahaṃ gurum // ViP_2,16.16 //

§ṛbhur uvāca:
tavopadeśadānāya $ pūrvaśuśrūṣaṇādṛtaḥ &
gurus te 'ham ṛbhur nāmnā % nidāgha samupāgataḥ // ViP_2,16.17 //
tad etad upadiṣṭaṃ te $ saṃkṣepeṇa mahāmate &
paramārthasārabhūtaṃ % yad advaitam aśeṣataḥ // ViP_2,16.18 //

§brāhmaṇa uvāca:
evam uktvā yayau vidvān $ nidāghaṃ sa ṛbhur guruḥ &
nidāgho 'py upadeśena % tenādvaitaparo 'bhavat // ViP_2,16.19 //
sarvabhūtāny abhedena $ dadṛśe sa tadātmanaḥ &
tathā brahma tato muktim % avāpa paramāṃ dvijaḥ // ViP_2,16.20 //
tathā tvam api dharmajña $ tulyātmaripubāndhavaḥ &
bhava sarvagataṃ jānann % ātmānam avanīpate // ViP_2,16.21 //
sitanīlādibhedena $ yathaikaṃ dṛśyate nabhaḥ &
bhrāntadṛṣṭibhir ātmāpi % tathaikaḥ san pṛthak pṛthak // ViP_2,16.22 //
ekaḥ samastaṃ yad ihāsti kiṃcit $ tad acyuto vāsti paraṃ tato 'nyat &
so 'haṃ sa ca tvaṃ sa ca sarvam etad % ātmasvarūpaṃ tyaja bhedamoham // ViP_2,16.23 //

§parāśara uvāca:
itīritas tena sa rājavaryas $ tatyāja bhedaṃ paramārthadṛṣṭiḥ &
sa cāpi jātismaraṇāptabodhas % tatraiva janmany apavargam āpa // ViP_2,16.24 //
iti bharatanarendrasāravṛttaṃ $ kathayati yaś ca śṛṇoti bhaktiyuktaḥ &
sa vimalamatir eti nātmamohaṃ % bhavati ca saṃsaraṇeṣu muktiyogyaḥ // ViP_2,16.25 //

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe ṣoḍaśo 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
kathitā guruṇā samyag $ bhūsamudrādisaṃsthitiḥ &
sūryādīnāṃ ca saṃsthānaṃ % jyotiṣām api vistarāt // ViP_3,1.1 //
devādīnāṃ tathā sṛṣṭir $ ṛṣīṇāṃ cāpi varṇitā &
cāturvarṇyasya cotpattis % tiryagyonigatasya ca // ViP_3,1.2 //
dhruvaprahlādacaritaṃ $ vistarāc ca tvayoditam &
manvantarāṇy aśeṣāṇi % śrotum icchāmy anukramāt // ViP_3,1.3 //
manvantarādhipāṃś caiva $ śakradevapurogamān &
bhavatā kathitān etāñ % śrotum icchāmy ahaṃ guro // ViP_3,1.4 //

§parāśara uvāca:
atītānāgatānīha $ yāni manvantarāṇi vai &
tāny ahaṃ bhavate samyak % kathayāmi yathākramam // ViP_3,1.5 //
svāyaṃbhuvo manuḥ pūrvaṃ $ manuḥ svārociṣas tathā &
uttamas tāmasaś caiva % raivataś cākṣuṣas tathā // ViP_3,1.6 //
ṣaḍ ete manavo 'tītāḥ $ sāmprataṃ tu raveḥ sutaḥ &
vaivasvato 'yaṃ yasyaitat % saptamaṃ vartate 'ntaram // ViP_3,1.7 //
svāyaṃbhuvaṃ tu kathitaṃ $ kalpādāv antaraṃ mayā &
devās tatrarṣayaś caiva % yathāvat kathitā mayā // ViP_3,1.8 //
ata ūrdhvaṃ pravakṣyāmi $ manoḥ svārociṣasya tu &
manvantarādhipān samyag % devarṣīṃs tatsutāṃs tathā // ViP_3,1.9 //
pārāvatāḥ satuṣitā $ devāḥ svārociṣe 'ntare &
vipaścit tatra devendro % maitreyāsīn mahābalaḥ // ViP_3,1.10 //
ūrjaḥ stambhas tathā prāṇo $ dattolir ṛṣabhas tathā &
niścaraś cārvarīvāṃś ca % tatra saptarṣayo 'bhavan // ViP_3,1.11 //
caitrakiṃpuruṣādyāś ca $ sutāḥ svārociṣasya tu &
dvitīyam etat kathitam % antaraṃ śṛṇu cottaram // ViP_3,1.12 //
tṛtīye 'py antare brahmann $ uttamo nāma yo manuḥ &
suśāntir nāma devendro % maitreyābhūt sureśvaraḥ // ViP_3,1.13 //
sudhāmānas tathā satyāḥ $ śivāś cāsan pratardanāḥ &
vaśavartinaś ca pañcaite % gaṇā dvādaśakāḥ smṛtāḥ // ViP_3,1.14 //
vasiṣṭhatanayās tatra $ sapta saptarṣayo 'bhavan &
ajaḥ paraśudivyādyās % tathottamamanoḥ sutāḥ // ViP_3,1.15 //
tāmasasyāntare devāḥ $ surūpā harayas tathā &
satyāś ca sudhiyaś caiva % saptaviṃśatikā gaṇāḥ // ViP_3,1.16 //
śibir indras tathā cāsīc $ śatayajñopalakṣaṇaḥ &
saptarṣayaś ca ye teṣāṃ % tatra nāmāni me śṛṇu // ViP_3,1.17 //
jyotirdhāmā pṛthuḥ kāvyaś $ caitro 'gnir vanakas tathā &
pīvaraś carṣayo hy ete % sapta tatrāpi cāntare // ViP_3,1.18 //
naraḥ khyātiḥ śāntahayo $ jānujaṅghādayas tathā &
putrās tu tāmasasyāsan % rājānaḥ sumahābalāḥ // ViP_3,1.19 //
pañcame cāpi maitreya $ raivato nāma nāmataḥ &
manur vibhuś ca tatrendro % devāṃś caivāntare śṛṇu // ViP_3,1.20 //
amitābhā bhūtarayā $ vaikuṇṭhāḥ sasumedhasaḥ &
ete devagaṇās tatra % caturdaśa caturdaśa // ViP_3,1.21 //
hiraṇyaromā vedaśrīr $ ūrdhvabāhus tathāparaḥ &
vedabāhuḥ sudhāmā ca % parjanyaś ca mahāmuniḥ \
ete saptarṣayo vipra # tatrāsan raivate 'ntare // ViP_3,1.22 //
balabandhuḥ susaṃbhāvyaḥ $ satyakādyāś ca tatsutāḥ &
narendrāḥ sumahāvīryā % babhūvur munisattama // ViP_3,1.23 //
svārociṣaś cottamaś ca $ tāmaso raivatas tathā &
priyavratānvayā hy ete % catvāro manavaḥ smṛtāḥ // ViP_3,1.24 //
viṣṇum ārādhya tapasā $ sa rājarṣiḥ priyavrataḥ &
manvantarādhipān etāṃl % labdhavān ātmavaṃśajān // ViP_3,1.25 //
ṣaṣṭhe manvantare cāsīc $ cākṣuṣākhyas tathā manuḥ &
manojavas tathaivendro % devān api nibodha me // ViP_3,1.26 //
āpyāḥ prasūtā bhavyāś ca $ pṛthugāś ca divaukasaḥ &
mahānubhāvā lekhāś ca % pañcaite hy aṣṭakā gaṇāḥ // ViP_3,1.27 //
sumedhā virajāś caiva $ haviṣmān uttamo madhuḥ &
atināmā sahiṣṇuś ca % saptāsann iti carṣayaḥ // ViP_3,1.28 //
ūruḥ pūruḥ śatadyumna- $ pramukhāḥ sumahābalāḥ &
cākṣuṣasya manoḥ putrāḥ % pṛthivīpatayo 'bhavan // ViP_3,1.29 //
vivasvataḥ suto vipra $ śrāddhadevo mahādyutiḥ &
manuḥ saṃvartate dhīmān % sāmprataṃ saptame 'ntare // ViP_3,1.30 //
ādityavasurudrādyā $ devāś cātra mahāmune &
puraṃdaras tathaivātra % maitreya tridaśeśvaraḥ // ViP_3,1.31 //
vasiṣṭhaḥ kāśyapo 'thātrir $ jamadagniḥ sagautamaḥ &
viśvāmitrabharadvājau % sapta saptarṣayo 'tra tu // ViP_3,1.32 //
ikṣvākuś ca nṛgaś caiva $ dhṛṣṭaḥ śaryātir eva ca &
nariṣyantaś ca vikhyāto % nābhāgo diṣṭa eva ca // ViP_3,1.33 //
karūṣaś ca pṛṣadhraś ca $ vasumāṃl lokaviśrutaḥ &
manor vaivasvatasyaite % nava putrāḥ sudhārmikāḥ // ViP_3,1.34 //
viṣṇuśaktir anaupamyā $ sattvodriktā sthitau sthitā &
manvantareṣv aśeṣeṣu % devatvenādhitiṣṭhati // ViP_3,1.35 //
aṃśena tasyā jajñe 'sau $ yajñaḥ svāyaṃbhuve 'ntare &
ākūtyāṃ mānaso deva % utpannaḥ prathame 'ntare // ViP_3,1.36 //
tataḥ punaḥ sa vai devaḥ $ prāpte svārociṣe 'ntare &
tuṣitāyāṃ samutpanno hy % ajitas tuṣitaiḥ saha // ViP_3,1.37 //
auttame hy antare cāpi $ tuṣitas tu punaḥ sa vai &
satyāyām abhavat satyaḥ % satyaiḥ saha surottamaiḥ // ViP_3,1.38 //
tāmasasyāntare caiva $ saṃprāpte punar eva hi &
haryāyāṃ haribhiḥ sārdhaṃ % harir eva babhūva ha // ViP_3,1.39 //
raivate 'py antare devaḥ $ saṃbhūtyāṃ mānaso 'bhavat &
saṃbhūto rājasaiḥ sārdhaṃ % devair devavaro hariḥ // ViP_3,1.40 //
cākṣuṣe cāntare devo $ vaikuṇṭhaḥ puruṣottamaḥ &
vikuṇṭhāyām asau jajñe % vaikuṇṭhair daivataiḥ saha // ViP_3,1.41 //
manvantare tu saṃprāpte $ tathā vaivasvate dvija &
vāmanaḥ kaśyapād viṣṇur % adityāṃ saṃbabhūva ha // ViP_3,1.42 //
tribhiḥ kramair imāṃl lokāñ $ jitvā yena mahātmanā &
puraṃdarāya trailokyaṃ % dattaṃ nihatakaṇṭakam // ViP_3,1.43 //
ity etās tanavas tasya $ sapta manvantareṣu vai &
saptasv evābhavan vipra % yābhiḥ saṃrakṣitāḥ prajāḥ // ViP_3,1.44 //
yasmād viṣṭam idaṃ sarvaṃ $ tasya śaktyā mahātmanaḥ &
tasmāt sa procyate viṣṇur % viśer dhātoḥ praveśanāt // ViP_3,1.45 //
sarve ca devā manavaḥ samastāḥ $ saptarṣayo ye manusūnavaś ca &
indraś ca yo yas tridaśeśabhūto % viṣṇor aśeṣās tu vibhūtayas tāḥ // ViP_3,1.46 //

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe prathamo 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
proktāny etāni bhavatā $ sapta manvantarāṇi vai &
bhaviṣyāṇy api viprarṣe % mamākhyātuṃ tvam arhasi // ViP_3,2.1 //

§parāśara uvāca:
sūryasya patnī saṃjñābhūt $ tanayā viśvakarmaṇaḥ &
manur yamo yamī caiva % tadapatyāni vai mune // ViP_3,2.2 //
asahantī tu sā bhartus $ tejaś chāyāṃ yuyoja vai &
bhartuḥ śuśrūṣaṇe 'raṇyaṃ % svayaṃ ca tapase yayau // ViP_3,2.3 //
saṃjñeyam ity athārkaś ca $ chāyāyām ātmajatrayam &
śanaiścaraṃ manuṃ cānyaṃ % tapatīṃ cāpy ajījanat // ViP_3,2.4 //
chāyāsaṃjñā dadau śāpaṃ $ yamāya kupitā yadā &
tadānyeyam asau buddhir % ity āsīd yamasūryayoḥ // ViP_3,2.5 //
tato vivasvān ākhyāte $ tayaivāraṇyasaṃsthitām &
samādhidṛṣṭyā dadṛśe % tām aśvāṃ tapasi sthitām // ViP_3,2.6 //
vājirūpadharaḥ so 'pi $ tasyāṃ devāv athāśvinau &
janayām āsa revantaṃ % retaso 'nte ca bhāskaraḥ // ViP_3,2.7 //
āninye ca punaḥ saṃjñāṃ $ svasthānaṃ bhagavān raviḥ &
tejasaḥ śamanaṃ cāsya % viśvakarmā cakāra ha // ViP_3,2.8 //
bhramam āropya sūryaṃ tu $ tasya tejoviśātanam &
kṛtavān aṣṭamaṃ bhāgaṃ % na vyaśātayatāvyayam // ViP_3,2.9 //
yat sūryād vaiṣṇavaṃ tejaḥ $ śātitaṃ viśvakarmaṇā &
jājvalyamānam apatat % tad bhūmau munisattama // ViP_3,2.10 //
tvaṣṭaiva tejasā tena $ viṣṇoś cakram akalpayat &
triśūlaṃ caiva śarvasya % śibikāṃ dhanadasya ca // ViP_3,2.11 //
śaktiṃ guhasya devānām $ anyeṣāṃ ca yad āyudham &
tat sarvaṃ tejasā tena % viśvakarmā vyavardhayat // ViP_3,2.12 //
chāyāsaṃjñāsuto yo 'sau $ dvitīyaḥ kathito manuḥ &
pūrvajasya savarṇo 'sau % sāvarṇis tena kathyate // ViP_3,2.13 //
tasya manvantaraṃ hy etat $ sāvarṇikam athāṣṭamam &
tac chṛṇuṣva mahābhāga % bhaviṣyaṃ kathayāmi te // ViP_3,2.14 //
sāvarṇis tu manur yo 'sau $ maitreya bhavitā tataḥ &
sutapāś cāmitābhāś ca % mukhyāś cāpi tadā surāḥ // ViP_3,2.15 //
teṣāṃ gaṇas tu devānām $ ekaiko viṃśakaḥ smṛtaḥ &
saptarṣīn api vakṣyāmi % bhaviṣyān munisattama // ViP_3,2.16 //
dīptimān gālavo rāmaḥ $ kṛpo drauṇis tathāparaḥ &
matputraś ca tathā vyāsa % ṛśyaśṛṅgaś ca saptamaḥ // ViP_3,2.17 //
viṣṇuprasādād anaghaḥ $ pātālāntaragocaraḥ &
virocanasutas teṣāṃ % balir indro bhaviṣyati // ViP_3,2.18 //
virajāś cārvarīvaṃś ca $ nirmohādyās tathāpare &
sāvarṇes tu manoḥ putrā % bhaviṣyanti nareśvarāḥ // ViP_3,2.19 //
navamo dakṣasāvarṇir $ maitreya bhavitā manuḥ // ViP_3,2.20 //
pārā marīcigarbhāś ca $ sudharmāṇas tathā tridhā &
bhaviṣyanti tadā devā % ekaiko dvādaśo gaṇaḥ // ViP_3,2.21 //
teṣām indro mahāvīryo $ bhaviṣyaty adbhuto dvija // ViP_3,2.22 //
savano dyutimān bhavyo $ vasur medhātithis tathā &
jyotiṣmān saptamaḥ satyas % tatraite ca maharṣayaḥ // ViP_3,2.23 //
dhṛtaketur dīptiketuḥ $ pañcahasto nirāmayaḥ &
pṛthuśravādyāś ca tathā % dakṣasāvarṇikātmajāḥ // ViP_3,2.24 //
daśamo brahmasāvarṇir $ bhaviṣyati mune manuḥ &
sudhāmāno viruddhāś ca % śatasaṃkhyās tathā surāḥ // ViP_3,2.25 //
teṣām indraś ca bhavitā $ śāntir nāma mahābalaḥ &
saptarṣayo bhaviṣyanti % ye tadā tāñ chṛṇuṣva ca // ViP_3,2.26 //
haviṣmān sukṛtiḥ satyo hy $ apāṃmūrtis tathāparaḥ &
nābhāgo 'pratimaujāś ca % satyaketus tathaiva ca // ViP_3,2.27 //
sukṣetraś cottamaujāś ca $ bhūriṣeṇādayo daśa &
brahmasāvarṇiputrās tu % rakṣiṣyanti vasuṃdharām // ViP_3,2.28 //
ekādaśaś ca bhavitā $ dharmasāvarṇiko manuḥ // ViP_3,2.29 //
vihaṃgamāḥ kāmagamā $ nirmāṇarucayas tathā &
gaṇās tv ete tadā mukhyā % devānāṃ ca bhaviṣyatām \
ekaikas triṃśakas teṣāṃ # gaṇaś cendraś ca vai vṛṣaḥ // ViP_3,2.30 //
niścaraś cāgnitejāś ca $ vapuṣmān viṣṇur āruṇiḥ &
haviṣmān anaghaś caite % bhavyāḥ saptarṣayas tathā // ViP_3,2.31 //
sarvagaḥ sarvadharmā ca $ devānīkādayas tathā &
bhaviṣyanti manos tasya % tanayāḥ pṛthivīśvarāḥ // ViP_3,2.32 //
rudraputras tu sāvarṇir $ bhavitā dvādaśo manuḥ &
ṛtadhāmā ca tatrendro % bhavitā śṛṇu me surān // ViP_3,2.33 //
haritā lohitā devās $ tathā sumanaso dvija &
sukarmāṇaḥ supārāś ca % daśakāḥ pañca vai gaṇāḥ // ViP_3,2.34 //
tapasvī sutapāś caiva $ tapomūrtis taporatiḥ &
tapodhṛtir dyutiś cānyaḥ % saptamas tu tapodhanaḥ // ViP_3,2.35 //
devavān upadevaś ca $ devaśreṣṭhādayas tathā &
manos tasya mahāvīryā % bhaviṣyanti sutā nṛpāḥ // ViP_3,2.36 //
trayodaśo raucyanāmā $ bhaviṣyati mune manuḥ // ViP_3,2.37 //
sutrāmāṇaḥ sukarmāṇaḥ $ sudharmāṇas tathā surāḥ &
trayas triṃśadvibhedās te % devānāṃ ye tu vai gaṇāḥ // ViP_3,2.38 //
divaspatir mahāvīryas $ teṣām indro bhaviṣyati // ViP_3,2.39 //
nirmohas tattvadarśī ca $ niṣprakampo nirutsukaḥ &
dhṛtimān avyayaś cānyaḥ % saptamaḥ sutapā muniḥ \
saptarṣayas tv ime tasya # putrān api nibodha me // ViP_3,2.40 //
citrasenavicitrādyā $ bhaviṣyanti mahīkṣitaḥ // ViP_3,2.41 //
bhautyaś caturdaśaś cātra $ maitreya bhavitā manuḥ &
śucir indraḥ suragaṇās % tatra pañca śṛṇuṣva tān // ViP_3,2.42 //
cākṣuṣāś ca pavitrāś ca $ kaniṣṭhā bhrājirās tathā &
vācāvṛddhāś ca vai devāḥ % saptarṣīn api me śṛṇu // ViP_3,2.43 //
agnibāhuḥ śuciḥ śukro $ māgadho 'gnīdhra eva ca &
yuktas tathā jitaś cānyo % manuputrān ataḥ śṛṇu // ViP_3,2.44 //
ūrugambhīrabudhnādyā $ manos tasya sutā nṛpāḥ &
kathitā muniśārdūla % pālayiṣyanti ye mahīm // ViP_3,2.45 //
caturyugānte vedānāṃ $ jāyate kila viplavaḥ &
pravartayanti tān etya % bhuvi saptarṣayo divaḥ // ViP_3,2.46 //
kṛte kṛte smṛter vipra $ praṇetā jāyate manuḥ &
devā yajñabhujas te tu % yāvan manvantaraṃ tu tat // ViP_3,2.47 //
bhavanti ye manoḥ putrā $ yāvan manvantaraṃ tu taiḥ &
tadanvayodbhavaiś caiva % tāvad bhūḥ paripālyate // ViP_3,2.48 //
manuḥ saptarṣayo devā $ bhūpālāś ca manoḥ sutāḥ &
manvantare bhavanty ete % śakraś caivādhikāriṇaḥ // ViP_3,2.49 //
caturdaśabhir etais tu $ gatair manvantarair dvija &
sahasrayugaparyantaḥ % kalpo niḥśeṣa ucyate // ViP_3,2.50 //
tāvatpramāṇā ca niśā $ tato bhavati sattama &
brahmarūpadharaḥ śete % śeṣāhāv ambusaṃplave // ViP_3,2.51 //
trailokyam akhilaṃ grastvā $ bhagavān ādikṛd vibhuḥ &
svamāyāsaṃsthito vipra % sarvabhūto janārdanaḥ // ViP_3,2.52 //
tataḥ prabuddho bhagavān $ yathā pūrvaṃ tathā punaḥ &
sṛṣṭiṃ karoty avyayātmā % kalpe kalpe rajoguṇaḥ // ViP_3,2.53 //
manavo bhūbhujaḥ sendrā $ devāḥ saptarṣayas tathā &
sāttviko 'ṃśaḥ sthitikaro % jagato dvijasattama // ViP_3,2.54 //
caturyuge 'py asau viṣṇuḥ $ sthitivyāpāralakṣaṇaḥ &
yugavyavasthāṃ kurute % yathā maitreya tac chṛṇu // ViP_3,2.55 //
kṛte yuge paraṃ jñānaṃ $ kapilādisvarūpadhṛk &
dadāti sarvabhūtātmā % sarvabhūtahite rataḥ // ViP_3,2.56 //
cakravartisvarūpeṇa $ tretāyām api sa prabhuḥ &
duṣṭānāṃ nigrahaṃ kurvan % paripāti jagattrayam // ViP_3,2.57 //
vedam ekaṃ caturbhedaṃ $ kṛtvā śākhāśatair vibhuḥ &
karoti bahulaṃ bhūyo % vedavyāsasvarūpadhṛk // ViP_3,2.58 //
vedāṃs tu dvāpare vyasya $ kaler ante punar hariḥ &
kalkisvarūpī durvṛttān % mārge sthāpayati prabhuḥ // ViP_3,2.59 //
evam eṣa jagat sarvaṃ $ paripāti karoti ca &
hanti cānteṣv anantātmā % nāsty asmād vyatireki yat // ViP_3,2.60 //
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca $ sarvabhūtān mahātmanaḥ &
tad atrānyatra vā vipra % sadbhāvaḥ kathitas tava // ViP_3,2.61 //
manvantarāṇy aśeṣāṇi $ kathitāni mayā tava &
manvantarādhipāṃś caiva % kim anyat kathayāmi te // ViP_3,2.62 //

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe dvitīyo 'dhyāyaḥ ]]

______________________________________________________

§maitreya uvāca:
jñātam etan mayā tvatto $ yathā sarvam idaṃ jagat &
viṣṇur viṣṇau viṣṇutaś ca % na paraṃ vidyate tataḥ // ViP_3,3.1 //
etat tu śrotum icchāmi $ vyastā vedā mahātmanā &
vedavyāsasvarūpeṇa % yathā tena yuge yuge // ViP_3,3.2 //
yasmin yasmin yuge vyāso $ yo ya āsīn mahāmune &
taṃ tam ācakṣva bhagavañ % śākhābhedāṃś ca me vada // ViP_3,3.3 //

§parāśara uvāca:
vedadrumasya maitreya $ śākhābhedaiḥ sahasraśaḥ &
na śakyo vistaro vaktuṃ % saṃkṣepeṇa śṛṇuṣva tam // ViP_3,3.4 //
dvāpare dvāpare viṣṇur $ vyāsarūpī mahāmune &
vedam ekaṃ sa bahudhā % kurute jagato hitaḥ // ViP_3,3.5 //
vīryaṃ tejo balaṃ cālpaṃ $ manuṣyāṇām avekṣya ca &
hitāya sarvabhūtānāṃ % vedabhedān karoti saḥ // ViP_3,3.6 //
yayā sa kurute tanvā $ vedam ekaṃ pṛthak prabhuḥ &
vedavyāsābhidhānā tu % sā mūrtir madhuvidviṣaḥ // ViP_3,3.7 //
yasmin manvantare ye ye $ vyāsās tāṃs tān nibodha me &
yathā ca bhedaḥ śākhānāṃ % vyāsena kriyate mune // ViP_3,3.8 //
aṣṭāviṃśatikṛtvo vai $ vedo vyasto maharṣibhiḥ &
vaivasvate 'ntare tasmin % dvāpareṣu punaḥ punaḥ // ViP_3,3.9 //
vedavyāsā vyatītā ye $ aṣṭāviṃśati sattama &
caturdhā yaiḥ kṛto vedo % dvāpareṣu punaḥ punaḥ // ViP_3,3.10 //
dvāpare prathame vyastāḥ $ svayaṃ vedāḥ svayaṃbhuvā &
dvitīye dvāpare caiva % vedavyāsaḥ prajāpatiḥ // ViP_3,3.11 //
tṛtīye cośanā vyāsaś $ caturthe ca bṛhaspatiḥ &
savitā pañcame vyāso % mṛtyuḥ ṣaṣṭhe smṛtaḥ prabhuḥ // ViP_3,3.12 //
saptame ca tathaivendro $ vasiṣṭhaś cāṣṭame smṛtaḥ &
sārasvataś ca navame % tridhāmā daśame smṛtaḥ // ViP_3,3.13 //
ekādaśe tu trivṛṣā $ bhāradvājas tataḥ param &
trayodaśe cāntarikṣo % varṇī cāpi caturdaśe // ViP_3,3.14 //
trayyāruṇaḥ pañcadaśe $ ṣoḍaśe tu dhanaṃjayaḥ &
kratuṃjayaḥ saptadaśe % ṛṇajyo 'ṣṭādaśe smṛtaḥ // ViP_3,3.15 //
tato vyāso bharadvājo $ bharadvājāt tu gautamaḥ &
gautamād uttamo vyāso % haryātmā yo 'bhidhīyate // ViP_3,3.16 //
atha haryātmano venaḥ $ smṛto vājaśravās tu yaḥ &
somaḥ śuṣmāyaṇas tasmāt % tṛṇabindur iti smṛtaḥ // ViP_3,3.17 //
ṛkṣo 'bhūd bhārgavas tasmād $ vālmīkir yo 'bhidhīyate &
tasmād asmatpitā śaktir % vyāsas tasmād ahaṃ mune // ViP_3,3.18 //
jātukarṇo 'bhavan mattaḥ $ kṛṣṇadvaipāyanas tataḥ &
aṣṭāviṃśatir ity ete % vedavyāsāḥ purātanāḥ // ViP_3,3.19 //
eko vedaś caturdhā tu $ yaiḥ kṛto dvāparādiṣu // ViP_3,3.20 //
bhaviṣye dvāpare cāpi $ drauṇir vyāso bhaviṣyati &
vyatīte mama putre 'smin % kṛṣṇadvaipāyane munau // ViP_3,3.21 //
dhruvam ekākṣaraṃ brahma $ om ity evaṃ vyavasthitam &
bṛhatvād bṛṃhaṇatvāc ca % tad brahmety abhidhīyate // ViP_3,3.22 //
praṇavāvasthitaṃ nityaṃ $ bhūr bhuvaḥ svar itīryate &
ṛgyajuḥsāmātharvāṇaṃ % yat tasmai brahmaṇe namaḥ // ViP_3,3.23 //
jagataḥ pralayotpattau $ yat tat kāraṇasaṃjñitam &
mahataḥ paramaṃ guhyaṃ % tasmai subrahmaṇe namaḥ // ViP_3,3.24 //
agādhāpāram akṣayyaṃ $ jagatsaṃmohanālayam &
saṃprakāśapravṛttibhyāṃ % puruṣārthaprayojanam // ViP_3,3.25 //
sāṃkhyajñānavatāṃ niṣṭhā $ gatiḥ śamadamātmanām &
yat tad avyaktam amṛtaṃ % pravṛttir brahma śāśvatam // ViP_3,3.26 //
pradhānam ātmayoniś ca $ guhāsattvaṃ ca śabdyate &
avibhāgaṃ tathā śukram % akṣaraṃ bahudhātmakam // ViP_3,3.27 //
paramabrahmaṇe tasmai $ nityam eva namo namaḥ &
yad rūpaṃ vāsudevasya % paramātmasvarūpiṇaḥ // ViP_3,3.28 //
etad brahma tridhābhedam $ abhedam api sa prabhuḥ &
sarvabhūteṣv abhedo 'sau % bhidyate bhinnabuddhibhiḥ // ViP_3,3.29 //
sa ṛṅmayaḥ sāmamayaḥ $ sarvātmā sa yajurmayaḥ &
ṛgyajuḥsāmasārātmā % sa evātmā śarīriṇām // ViP_3,3.30 //
sa bhidyate vedamayaḥ sa vedaṃ $ karoti bhedair bahubhiḥ saśākham &
śākhāpraṇetā sa samastaśākhā % jñānasvarūpo bhagavān anantaḥ // ViP_3,3.31 //

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe tṛtīyo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
ādyo vedaś catuṣpādaḥ $ śatasāhasrasaṃmitaḥ &
tato daśaguṇaḥ kṛtsno % yajño 'yaṃ sarvakāmadhuk // ViP_3,4.1 //
tato 'tra matsuto vyāso $ 'ṣṭāviṃśatitame 'ntare &
vedam ekaṃ catuṣpādaṃ % caturdhā vyabhajat prabhuḥ // ViP_3,4.2 //
yathā tu tena vai vyastā $ vedavyāsena dhīmatā &
vedās tathā samastais tair % vyastā vyāsais tathā mayā // ViP_3,4.3 //
tad anenaiva vedānāṃ $ śākhābhedān dvijottama &
caturyugeṣu racitān % samasteṣv avadhāraya // ViP_3,4.4 //
kṛṣṇadvaipāyanaṃ vyāsaṃ $ viddhi nārāyaṇaṃ prabhum &
ko 'nyo hi bhuvi maitreya % mahābhāratakṛd bhavet // ViP_3,4.5 //
tena vyastā yathā vedā $ matputreṇa mahātmanā &
dvāpare hy atra maitreya % tan me śṛṇu yathārthataḥ // ViP_3,4.6 //
brahmaṇā codito vyāso $ vedān vyastuṃ pracakrame &
atha śiṣyān sa jagrāha % caturo vedapāragān // ViP_3,4.7 //
ṛgvedaśrāvakaṃ pailaṃ $ jagrāha sa mahāmuniḥ &
vaiśampāyananāmānaṃ % yajurvedasya cāgrahīt // ViP_3,4.8 //
jaiminiṃ sāmavedasya $ tathaivātharvavedavit &
sumantus tasya śiṣyo 'bhūd % vedavyāsasya dhīmataḥ // ViP_3,4.9 //
romaharṣaṇanāmānaṃ $ mahābuddhiṃ mahāmuniḥ &
sūtaṃ jagrāha śiṣyaṃ sa % itihāsapurāṇayoḥ // ViP_3,4.10 //

     Ś2,D7,G3 ins.:
     ārṣādi bahudhā sthānaṃ $ devarṣiracitāśrayam // ViP_3,4.10*2:1 //
     itihāsam iti proktaṃ $ sthaviṣṭhādbhutakarmayuk // ViP_3,4.10*2:2 //

eka āsīd yajurvedas $ taṃ caturdhā vyakalpayat &
cāturhotram abhūd yasmiṃs % tena yajñam athākarot // ViP_3,4.11 //
ādhvaryavaṃ yajurbhis tu $ ṛgbhir hotraṃ tathā muniḥ &
audgātraṃ sāmabhiś cakre % brahmatvaṃ cāpy atharvabhiḥ // ViP_3,4.12 //
tataḥ sa ṛca uddhṛtya $ ṛgvedaṃ kṛtavān muniḥ &
yajūṃṣi ca yajurvedaṃ % sāmavedaṃ ca sāmabhiḥ // ViP_3,4.13 //
rājñas tv atharvavedena $ sarvakarmāṇi sa prabhuḥ &
kārayām āsa maitreya % brahmatvaṃ ca yathāsthitiḥ // ViP_3,4.14 //
so 'yam eko mahāveda- $ tarus tena pṛthakkṛtaḥ &
caturdhā tu tato jātaṃ % vedapādapakānanam // ViP_3,4.15 //
bibheda prathamaṃ vipra $ paila ṛgvedapādapam &
indrapramataye prādād % bāṣkalāya ca saṃhite // ViP_3,4.16 //
caturdhā sa bibhedātha $ bāṣkalo nijasaṃhitām &
baudhyādibhyo dadau tās tu % śiṣyebhyaḥ sa mahāmatiḥ // ViP_3,4.17 //
baudhyāgnimāṭharau tadvad $ yājñavalkyaparāśarau &
pratiśākhās tu śākhāyās % tasyās te jagṛhur mune // ViP_3,4.18 //
indrapramatir ekāṃ tu $ saṃhitāṃ svasutaṃ tataḥ &
māṇḍukeyaṃ mahātmānaṃ % maitreyādhyāpayat tadā // ViP_3,4.19 //
tasya śiṣyapraśiṣyebhyaḥ $ putraśiṣyān kramād yayau // ViP_3,4.20 //
vedamitras tu śākalyaḥ $ saṃhitāṃ tām adhītavān &
cakāra saṃhitāḥ pañca % śiṣyebhyaḥ pradadau ca tāḥ // ViP_3,4.21 //
tasya śiṣyās tu ye pañca $ teṣāṃ nāmāni me śṛṇu &
mudgalo gālavaś caiva % vātsyaḥ śālīya eva ca \
śiśiraḥ pañcamaś cāsīt # maitreya sumahāmuniḥ // ViP_3,4.22 //

     D3,T1.3,G3 ins.:
     etāni pañcanāmāni $ saṃhitāyāḥ samāśritāḥ // ViP_3,4.22*3 //

saṃhitātritayaṃ cakre $ śākapūṇir athetaraḥ &
niruktam akarot tadvac % caturthaṃ munisattama // ViP_3,4.23 //
krauñco vaitālakis tadvad $ balākaś ca mahāmuniḥ &
niruktaś ca caturtho 'bhūd % vedavedāṅgapāragaḥ // ViP_3,4.24 //
ity etāḥ pratiśākhābhyo $ 'py anuśākhā dvijottama &
bāṣkalaś cāparās tisraḥ % saṃhitāḥ kṛtavān dvija \
śiṣyaḥ kālāyanir gārgyas # tṛtīyaś ca tathā javaḥ // ViP_3,4.25 //
ity ete bahvṛcāḥ proktāḥ $ saṃhitā yaiḥ pravartitāḥ // ViP_3,4.26 //

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe caturtho 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
yajurvedataroḥ śākhāḥ $ saptaviṃśan mahāmatiḥ &
vaiśampāyananāmāsau % vyāsaśiṣyaś cakāra vai // ViP_3,5.1 //
śiṣyebhyaḥ pradadau tāś ca $ jagṛhus te 'py anukramāt // ViP_3,5.2 //
yājñavalkyas tu tasyābhūd $ brahmarātasuto dvija &
śiṣyaḥ paramadharmajño % guruvṛttiparaḥ sadā // ViP_3,5.3 //
ṛṣir yo 'dya mahāmerau $ samājenāgamiṣyati &
tasya vai saptarātrāt tu % brahmahatyā bhaviṣyati // ViP_3,5.4 //
pūrvam evaṃ munigaṇaiḥ $ samayo 'bhūt kṛto dvija &
vaiśampāyana ekas tu % taṃ vyatikrāntavāṃs tadā // ViP_3,5.5 //
svasrīyaṃ bālakaṃ so 'tha $ padā spṛṣṭam aghātayat // ViP_3,5.6 //
śiṣyān āha ca bhoḥ śiṣyā $ brahmahatyāpahaṃ vratam &
caradhvaṃ matkṛte sarve % na vicāryam idaṃ tathā // ViP_3,5.7 //
athāha yājñavalkyas taṃ $ kim ebhir bhagavan dvijaiḥ &
kleśitair alpatejobhiś % cariṣye 'ham idaṃ vratam // ViP_3,5.8 //
tataḥ kruddho guruḥ prāha $ yājñavalkyaṃ mahāmatiḥ &
mucyatāṃ yat tvayādhītaṃ % matto viprāvamānaka // ViP_3,5.9 //
nistejaso vadasy etān $ yas tvaṃ brāhmaṇapuṃgavān &
tena śiṣyeṇa nārtho 'sti % mamājñābhaṅgakāriṇā // ViP_3,5.10 //
yājñavalkyas tataḥ prāha $ bhaktyaitat te mayoditam &
mamāpy alaṃ tvayādhītaṃ % yan mayā tad idaṃ dvija // ViP_3,5.11 //

§parāśara uvāca:
ity uktvā rudhirāktāni $ sarūpāṇi yajūṃṣi saḥ &
chardayitvā dadau tasmai % yayau ca svecchayā muniḥ // ViP_3,5.12 //
yajūṃṣy atha visṛṣṭāni $ yājñavalkyena vai dvija &
jagṛhus tittirībhūtvā % taittirīyās tu te tataḥ // ViP_3,5.13 //
brahmahatyā vrataṃ cīrṇaṃ $ guruṇā coditais tu yaiḥ &
carakādhvaryavas te tu % caraṇān munisattama // ViP_3,5.14 //
yājñavalkyo 'pi maitreya $ prāṇāyāmaparāyaṇaḥ &
tuṣṭāva praṇataḥ sūryaṃ % yajūṃṣy abhilaṣaṃs tataḥ // ViP_3,5.15 //

§yājñavalkya uvāca:
namaḥ savitre dvārāya $ mukter amitatejase &
ṛgyajuḥsāmabhūtāya % trayīdhāmavate namaḥ // ViP_3,5.16 //
namo 'gnīṣomabhūtāya $ jagataḥ kāraṇātmane &
bhāskarāya paraṃ tejaḥ % sauṣumṇam uru bibhrate // ViP_3,5.17 //
kalākāṣṭhānimeṣādi- $ kālajñānātmane namaḥ &
dhyeyāya viṣṇurūpāya % paramākṣararūpiṇe // ViP_3,5.18 //
bibharti yaḥ suragaṇān $ āpyāyenduṃ svaraśmibhiḥ &
svadhāmṛtena ca pitṝṃs % tasmai tṛptyātmane namaḥ // ViP_3,5.19 //

     Ś,D2.7 ins.:
     namo 'gnīsomabhūtāya $ sarvasiddhikarāya ca // ViP_3,5.19*4 //

himāmbugharmavṛṣṭīnāṃ $ kartā bhartā ca yaḥ prabhuḥ &
tasmai trikālabhūtāya % namaḥ sūryāya vedhase // ViP_3,5.20 //
apahanti tamo yaś ca $ jagato 'sya jagatpatiḥ &
sattvadhāmadharo devo % namas tasmai vivasvate // ViP_3,5.21 //
satkarmayogyo na jano $ naivāpaḥ śaucakāraṇam &
yasminn anudite tasmai % namo devāya bhāsvate // ViP_3,5.22 //
spṛṣṭo yadaṃśubhir lokaḥ $ kriyāyogyo 'bhijāyate &
pavitratākāraṇāya % tasmai śuddhātmane namaḥ // ViP_3,5.23 //
namaḥ savitre sūryāya $ bhāskarāya vivasvate &
ādityāyādibhūtāya % devādīnāṃ namo namaḥ // ViP_3,5.24 //
hiraṇmayaṃ rathaṃ yasya $ ketavo 'mṛtadhāriṇaḥ &
vahanti bhuvanāloka- % cakṣuṣas taṃ namāmy aham // ViP_3,5.25 //

§parāśara uvāca:
ity evamādibhis tena $ stūyamānaḥ stavai raviḥ &
vājirūpadharaḥ prāha % vrīyatām iti vāñchitam // ViP_3,5.26 //
yājñavalkyas tadā prāha $ praṇipatya divākaram &
yajūṃṣi tāni me dehi % yāni santi na me gurau // ViP_3,5.27 //

§parāśara uvāca:
evam ukto dadau tasmai $ yajūṃṣi bhagavān raviḥ &
ayātayāmasaṃjñāni % yāni vetti na tadguruḥ // ViP_3,5.28 //
yajūṃṣi yair adhītāni $ tāni viprair dvijottama &
vājinas te samākhyātāḥ % sūryo 'śvaḥ so 'bhavad yataḥ // ViP_3,5.29 //
śākhābhedās tu teṣāṃ vai $ daśa pañca ca vājinām &
kaṇvādyāḥ sumahābhāgā % yājñavalkyapravartitāḥ // ViP_3,5.30 //

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe pañcamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
sāmavedataroḥ śākhā $ vyāsaśiṣyaḥ sa jaiminiḥ &
krameṇa yena maitreya % bibheda śṛṇu tan mama // ViP_3,6.1 //

     Ś,D7 ins.:
     ṛgyajuḥśākhiśākho 'yaṃ $ śākhāsaṃkhyyā prapañcitā // ViP_3,6.1*5:1 //
     sāmātharvapurāṇoktaṃ $ śākhāsaṃjñātha kathyate // ViP_3,6.1*5:2 //

sumantus tasya putro 'bhūt $ sukarmāsyāpy abhūt sutaḥ &
adhītavantāv ekaikāṃ % saṃhitāṃ tau mahāmunī // ViP_3,6.2 //
sāhasraṃ saṃhitābhedaṃ $ sukarmā tatsutas tataḥ &
cakāra taṃ ca tacchiṣyau % jagṛhāte mahāvratau // ViP_3,6.3 //

     Ś2,D7 ins.:
     putram adhyāpayām āsa $ sumantum atha jaiminiḥ // ViP_3,6.3*6:1 //
     sumantuś capi sumulaṃ $ putram adhyāpayan muniḥ // ViP_3,6.3*6:2 //

hiraṇyanābhaḥ kausalyaḥ $ pauṣpiñjiś ca dvijottama &
udīcyāḥ sāmagāḥ śiṣyās % tasya pañcadaśa smṛtāḥ // ViP_3,6.4 //
hiraṇyanābhāt tāvatyaḥ $ saṃhitā yair dvijottamaiḥ &
gṛhītās te 'pi cocyante % paṇḍitaiḥ prācyasāmagāḥ // ViP_3,6.5 //
lokākṣiḥ kuthumiś caiva $ kuṣīdī lāṅgalis tathā &
pauṣpiñjiśiṣyās tadbhedaiḥ % saṃhitā bahulīkṛtāḥ // ViP_3,6.6 //
hiraṇyanābhaśiṣyaś ca $ caturviṃśatisaṃhitāḥ &
provāca kṛtināmāsau % śiṣyebhyaḥ sumahāmatiḥ // ViP_3,6.7 //
taiś cāpi sāmavedo 'sau $ śākhābhir bahulīkṛtaḥ &
atharvaṇām atho vakṣye % saṃhitānāṃ samuccayam \
atharvavedaṃ sa muniḥ # sumantur amitadyutiḥ // ViP_3,6.8 //
śiṣyam adhyāpayām āsa $ kabandhaṃ so 'pi taṃ dvidhā &
kṛtvā tu devadarśāya % tathā pathyāya dattavān // ViP_3,6.9 //
devadarśasya śiṣyās tu $ maudgo brahmabalis tathā &
śaulkāyaniḥ pippalādas % tathānyo munisattama // ViP_3,6.10 //
pathyasyāpi trayaḥ śiṣyāḥ $ kṛtā yair dvija saṃhitāḥ &
jājaliḥ kumudādiś ca % tṛtīyaḥ śaunako dvija // ViP_3,6.11 //
śaunakas tu dvidhā kṛtvā $ dadāv ekāṃ tu babhrave &
dvitīyāṃ saṃhitāṃ prādāt % saindhavāya ca saṃjñine // ViP_3,6.12 //
saindhavān muñjakeśaś ca $ 'bhinad vedaṃ dvidhā punaḥ &
nakṣatrakalpo vedānāṃ % saṃhitānāṃ tathaiva ca // ViP_3,6.13 //
caturthaḥ syād āṅgirasaḥ $ śāntikalpaś ca pañcamaḥ &
śreṣṭhās tv atharvaṇām ete % saṃhitānāṃ vikalpakāḥ // ViP_3,6.14 //
ākhyānaiś cāpy upākhyānair $ gāthābhiḥ kalpaśuddhibhiḥ &
purāṇasaṃhitāṃ cakre % purāṇārthaviśāradaḥ // ViP_3,6.15 //

     Ś2,D7 ins.:
     svayaṃ dṛṣṭvārthakathanaṃ $ prāhur ākhyānakaṃ budhāḥ // ViP_3,6.15*7:1 //
     śrutasyārthasya kathanam $ upākhyānaṃ pracakṣate // ViP_3,6.15*7:2 //

prakhyāto vyāsaśiṣyo 'bhūt $ sūto vai romaharṣaṇaḥ &
purāṇasaṃhitāṃ tasmai % dadau vyāso mahāmuniḥ // ViP_3,6.16 //
sumatiś cāgnivarcāś ca $ mitrāyuḥ śāṃśapāyanaḥ &
akṛtavraṇo 'tha sāvarṇiḥ % ṣaṭ śiṣyās tasya cābhavan // ViP_3,6.17 //
kāśyapaḥ saṃhitākartā $ sāvarṇiḥ śāṃśapāyanaḥ &
romaharṣaṇikā cānyā % tisṝṇāṃ mūlasaṃhitā // ViP_3,6.18 //
catuṣṭayenāpy etena $ saṃhitānām idaṃ mune // ViP_3,6.19 //
ādyaṃ sarvapurāṇānāṃ $ purāṇaṃ brāhmam ucyate &
aṣṭādaśa purāṇāni % purāṇajñāḥ pracakṣate // ViP_3,6.20 //
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca $ śaivaṃ bhāgavataṃ tathā &
tathānyaṃ nāradīyaṃ ca % mārkaṇḍeyaṃ ca saptamam // ViP_3,6.21 //
āgneyam aṣṭamaṃ caiva $ bhaviṣyaṃ navamaṃ tathā &
daśamaṃ brahmavaivartaṃ % laiṅgam ekādaśaṃ smṛtam // ViP_3,6.22 //
vārāhaṃ dvādaśaṃ caiva $ skāndaṃ cātra trayodaśam &
caturdaśaṃ vāmanaṃ ca % kaurmaṃ pañcadaśaṃ smṛtam \
mātsyaṃ ca gāruḍaṃ caiva # brahmāṇḍaṃ ca tataḥ param // ViP_3,6.23 //

     D3,M0, ed. Veṅk. ins.:
     mahāpurāṇāny etāni hy $ aṣṭādaśa mahāmune // ViP_3,6.23*8:1 //
     tathā copapurāṇāni $ munibhiḥ kathitāni ca // ViP_3,6.23*8:2 //

sargaś ca pratisargaś ca $ vaṃśo manvantarāṇi ca &
sarveṣv eteṣu kathyante % vaṃśānucaritaṃ ca yat // ViP_3,6.24 //
yad etat tava maitreya $ purāṇaṃ kathyate mayā &
etad vaiṣṇavasaṃjñaṃ vai % pādmasya samanantaram // ViP_3,6.25 //
sarge ca pratisarge ca $ vaṃśamanvantarādiṣu &
kathyate bhagavān viṣṇur % aśeṣeṣv eva sattama // ViP_3,6.26 //
aṅgāni caturo vedā $ mīmāṃsā nyāyavistaraḥ &
purāṇaṃ dharmaśāstraṃ ca % vidyā hy etāś caturdaśa // ViP_3,6.27 //
āyurvedo dhanurvedo $ gāndharvaś caiva te trayaḥ &
arthaśāstraṃ caturthaṃ tu % vidyā hy aṣṭādaśaiva tāḥ // ViP_3,6.28 //
jñeyā brahmarṣayaḥ pūrvaṃ $ tebhyo devarṣayaḥ punaḥ &
rājarṣayaḥ punas tebhya % ṛṣiprakṛtayas trayaḥ // ViP_3,6.29 //
iti śākhāḥ samākhyātāḥ $ śākhābhedās tathaiva ca &
kartāraś caiva śākhānāṃ % bhedahetus tathoditaḥ // ViP_3,6.30 //
sarvamanvantareṣv evaṃ $ śākhābhedāḥ samāḥ smṛtāḥ // ViP_3,6.31 //
prājāpatyā śrutir nityā $ tadvikalpās tv ime dvija // ViP_3,6.32 //
etat tavoditaṃ sarvaṃ $ yat pṛṣṭo 'ham iha tvayā &
maitreya vedasaṃbaddhaṃ % kim anyat kathayāmi te // ViP_3,6.33 //

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe ṣaṣṭho 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
yathāvat kathitaṃ sarvaṃ $ yat pṛṣṭo 'si mayā guro &
śrotum icchāmy ahaṃ tv ekaṃ % tad bhavān prabravītu me // ViP_3,7.1 //

     Ś2 ins.:
     vedarāśir apāro 'sāv $ uktaḥ śākhāvibhāgataḥ // ViP_3,7.1*9:1 //
     xxxx paro dharmo $ varṇādīnām athocyate // ViP_3,7.1*9:2 //

saptadvīpāni pātāla- $ vīthyaś ca sumahāmune &
sapta lokāś ca ye 'ntaḥsthā % brahmāṇḍasyāsya sarvataḥ // ViP_3,7.2 //
sthūlaiḥ sūkṣmais tathāsūkṣmaiḥ $ sūkṣmāt sūkṣmatarais tathā &
sthūlaiḥ sthūlataraiś caitat % sarvaṃ prāṇibhir āvṛtam // ViP_3,7.3 //
aṅgulasyāṣṭabhāgo 'pi $ na so 'sti munisattama &
na santi prāṇino yatra % karmabandhanibandhanāḥ // ViP_3,7.4 //
sarve caite vaśaṃ yānti $ yamasya bhagavan kila &
āyuṣo 'nte tato yānti % yātanās tatpracoditāḥ // ViP_3,7.5 //
yātanābhyaḥ paribhraṣṭā $ devādyāsv atha yoniṣu &
jantavaḥ parivartante % śāstrāṇām eṣa nirṇayaḥ // ViP_3,7.6 //
so 'ham icchāmi tac chrotuṃ $ yamasya vaśavartinaḥ &
na bhavanti narā yena % tat karma kathayāmalam // ViP_3,7.7 //

§parāśara uvāca:
ayam eva mune praśno $ nakulena mahātmanā &
pṛṣṭaḥ pitāmahaḥ prāha % bhīṣmo yat tac chṛṇuṣva me // ViP_3,7.8 //

§bhīṣma uvāca:
purā mamāgato vatsa $ sakhā kāliṅgako dvijaḥ &
mām uvāca sa pṛṣṭo vai % mayā jātismaro muniḥ // ViP_3,7.9 //
tenākhyātam idaṃ cedam $ itthaṃ caitad bhaviṣyati &
tathā ca tad abhūd vatsa % yathoktaṃ tena dhīmatā // ViP_3,7.10 //
sa pṛṣṭaś ca mayā bhūyaḥ $ śraddadhānena vai dvijaḥ &
yad yad āha na tad dṛṣṭam % anyathā hi mayā kvacit // ViP_3,7.11 //
ekadā tu mayā pṛṣṭam $ yad etad bhavatoditam &
prāha kāliṅgako vipraḥ % smṛtvā tasya muner vacaḥ // ViP_3,7.12 //
jātismareṇa kathitaṃ $ rahasyaṃ paramaṃ mama &
yamakiṃkarayor yo 'bhūt % saṃvādas taṃ bravīmi te // ViP_3,7.13 //

     G1,M1.2 ins.:
     narake pacyamānas tu $ yamena paribhāṣitaḥ // ViP_3,7.13*10:1 //
     kiṃ tvayā nārcito devaḥ $ keśavaḥ kleśanāśanaḥ // ViP_3,7.13*10:2 //

§kāliṅga uvāca:
svapuruṣam abhivīkṣya pāśahastaṃ $ vadati yamaḥ kila tasya karṇamūle &
parihara madhusūdanaprapannān % prabhur aham anyanṛṇāṃ na vaiṣṇavānām // ViP_3,7.14 //
aham amaragaṇārcitena dhātrā $ yama iti lokahitāhite niyuktaḥ // ViP_3,7.15ab //

     M1.2 ins.:
     hariguruvimukhān praśāsmi martyān $ haricaraṇapraṇatān namaskaromi &
     sugatim abhilaṣāmi vāsudevād % aham api bhāgavatasthitāntarātmā // ViP_3,7.15ab*11 //

hariguruvaśago 'smi na svatantraḥ $ prabhavati saṃyamane mamāpi viṣṇuḥ // ViP_3,7.15cd //
     M1.2 ins.:
     varṣaśatam apīha dharmyamānaṃ $ vrajati na kāñcanatāmayaḥ kadācit &
     bhagavati vimukhasya nāsti siddhir % viṣam amṛtaṃ bhavatīti naitad asti // ViP_3,7.15*12:[1] //
     na hi śaśikaluṣacchaviḥ kadācit $ timiraparābhavatām upaiti candraḥ &
     bhavati hi harau sthitāntarātmā % bhṛśamalino 'pi virājate manuṣyaḥ // ViP_3,7.15*12:[2] //
     vṛṣagaṇakaṇabhakṣaśaṃkaroktir $ daśabalapañcaśikhākṣapādavādān &
     mahad api suvicārya lokatantraṃ % bhagavadupāsyam ṛte na siddhir asti // ViP_3,7.15*12:[3] //
     mukulitakarakuṅmalaiḥ surendraiḥ $ satatanamaskṛtapādapaṅkajāya &
     avihatagataye sanātanāya % prathamajagatpataye namo 'stv ajāya // ViP_3,7.15*12:[4] //

kaṭakamukuṭakarṇikādibhedaiḥ $ kanakam abhedam apīṣyate yathaikam &
surapaśumanujādikalpanābhir % harir akhilābhir udīryate tathaikaḥ // ViP_3,7.16 //
kṣitijalaparamāṇavo 'nilānte $ punar api yānti yathaikatāṃ dharitryāḥ &
surapaśumanujādayas tathānte % guṇakaluṣeṇa sanātanena tena // ViP_3,7.17 //
harim amaragaṇārcitāṅghripadmaṃ $ praṇamati yaḥ paramārthato hi martyaḥ &
tam apagatasamastapāpabandhaṃ % vraja parihṛtya yathāgnim ājyasiktam // ViP_3,7.18 //
iti yamavacanaṃ niśamya pāśī $ yamapuruṣas tam uvāca dharmarājam &
kathaya mama vibho samastadhātur % bhavati hareḥ khalu yādṛśo 'sya bhaktaḥ // ViP_3,7.19 //

§yama uvāca:
na calati nijavarṇadharmato yaḥ $ samamatir ātmasuhṛdvipakṣapakṣe &
na harati na ca hanti kiṃcid uccaiḥ % sitamanasaṃ tam avaihi viṣṇubhaktam // ViP_3,7.20 //
kalikaluṣamalena yasya nātmā $ vimalamater malinīkṛto 'stamohe &
manasi kṛtajanārdanaṃ manuṣyaṃ % satatam avaihi harer atīva bhaktam // ViP_3,7.21 //
kanakam api rahasy avekṣya buddhyā $ tṛṇam iva yaḥ samavaiti vai parasvam &
bhavati ca bhagavaty ananyacetāḥ % puruṣavaraṃ tam avaihi viṣṇubhaktam // ViP_3,7.22 //
sphaṭikagiriśilāmalaḥ kva viṣṇur $ manasi nṛṇāṃ kva ca matsarādidoṣaḥ &
na hi tuhinamayūkharaśmipuñje % bhavati hutāśanadīptijaḥ pratāpaḥ // ViP_3,7.23 //
vimalamatir amatsaraḥ praśāntaḥ $ śucicarito 'khilasattvamitrabhūtaḥ &
priyahitavacano 'stamānamāyo % vasati sadā hṛdi tasya vāsudevaḥ // ViP_3,7.24 //
vasati hṛdi sanātane ca tasmin $ bhavati pumāñ jagato 'sya saumyarūpaḥ &
kṣitirasam atiramyam ātmano 'ntaḥ % kathayati cārutayaiva śālapotaḥ // ViP_3,7.25 //
yamaniyamavidhūtakalmaṣāṇām $ anudinam acyutasaktamānasānām &
apagatamadamānamatsarāṇāṃ % vraja bhaṭa dūratareṇa mānavānām // ViP_3,7.26 //
hṛdi yadi bhagavān anādir āste $ harir asiśaṅkhagadādharo 'vyayātmā &
tadagham aghavighātakartṛbhinnaṃ % bhavati kathaṃ sati cāndhakāram arke // ViP_3,7.27 //
harati paradhanaṃ nihanti jantūn $ vadati tathānṛtaniṣṭhurāṇi yaś ca &
aśubhajanitadurmadasya puṃsaḥ % kaluṣamater hṛdi tasya nāsty anantaḥ // ViP_3,7.28 //
na sahati parasaṃpadaṃ vinindāṃ $ kaluṣamatiḥ kurute satām asādhuḥ &
na yajati na dadāti yaś ca santaṃ % manasi na tasya janārdano 'dhamasya // ViP_3,7.29 //
paramasuhṛdi bāndhave kalatre $ sutatanayāpitṛmātṛbhṛtyavarge &
śaṭhamatir upayāti yo 'rthatṛṣṇāṃ % tam adhamaceṣṭam avaihi nāsya bhaktam // ViP_3,7.30 //
aśubhamatir asatpravṛttisaktaḥ $ satatam anāryaviśālasaṅgamattaḥ &
anudinakṛtapāpabandhayatnaḥ % puruṣapaśur na hi vāsudevabhaktaḥ // ViP_3,7.31 //
sakalam idam ahaṃ ca vāsudevaḥ $ paramapumān parameśvaraḥ sa ekaḥ &
iti matir amalā bhavaty anante % hṛdayagate vraja tān vihāya dūrāt // ViP_3,7.32 //
kamalanayana vāsudeva viṣṇo $ dharaṇidharācyuta śaṅkhacakrapāṇe &
bhava śaraṇam itīrayanti ye vai % tyaja bhaṭa dūratareṇa tān apāpān // ViP_3,7.33 //
vasati manasi yasya so 'vyayātmā $ puruṣavarasya na tasya dṛṣṭipāte &
tava gatir athavā mamāsti cakra % pratihatavīryabalasya so 'nyalokyaḥ // ViP_3,7.34 //

§kāliṅga uvāca:
iti nijabhaṭaśāsanāya devo $ ravitanayaḥ sa kilāha dharmarājaḥ &
mama kathitam idaṃ ca tena tubhyaṃ % kuruvara samyag idaṃ mayāpi coktam // ViP_3,7.35 //

§bhīṣma uvāca:
nakulaitan mamākhyātaṃ $ pūrvaṃ tena dvijanmanā &
kaliṅgadeśād abhyetya % prīyatā sumahātmanā // ViP_3,7.36 //
mayāpy etad yathānyāyaṃ $ samyag vatsa tavoditam &
yathā viṣṇum ṛte nānyat % trāṇaṃ saṃsārasāgare // ViP_3,7.37 //
kiṃkarā daṇḍapāśau vā $ na yamo na ca yātanā &
samarthās tasya yasyātmā % keśavālambanaḥ sadā // ViP_3,7.38 //

§parāśara uvāca:
etan mune tavākhyātaṃ $ gītaṃ vaivasvatena yat &
tvatpraśnānugataṃ samyak % kim anyac chrotum icchasi // ViP_3,7.39 //

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe saptamo 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
bhagavan bhagavān devaḥ $ saṃsāravijigīṣubhiḥ &
samākhyāhi jagannātho % viṣṇur ārādhyate yathā // ViP_3,8.1 //

     D7 ins.:
     viṣṇubhaktādicihnaṃ yo $ nijadharmaḥ puroditaḥ // ViP_3,8.1*13:1 //
     tam evātisphuṭaṃ vaktuṃ $ pañcādhyāyī vidhīyate // ViP_3,8.1*13:2 //

ārādhitāc ca govindād $ ārādhanaparair naraiḥ &
yat prāpyate phalaṃ śrotuṃ % tac cecchāmi mahāmune // ViP_3,8.2 //

§parāśara uvāca:
yat pṛcchati bhavān etat $ sagareṇa mahātmanā &
aurvaḥ prāha yathā pṛṣṭas % tan me kathayataḥ śṛṇu // ViP_3,8.3 //
sagaraḥ praṇipatyedam $ aurvaṃ papraccha bhārgavam &
viṣṇor ārādhanopāya- % saṃbandhaṃ munisattama // ViP_3,8.4 //
phalaṃ cārādhite viṣṇau $ yat puṃsām abhijāyate &
sa cāha pṛṣṭo yat tena % tan maitreyākhilaṃ śṛṇu // ViP_3,8.5 //

§aurva uvāca:
bhaumān manorathān svargaṃ $ svargavandyaṃ tathāspadam &
prāpnoty ārādhite viṣṇau % nirvāṇam api cottamam // ViP_3,8.6 //
yad yad icchati yāvac ca $ phalam ārādhite 'cyute &
tat tad āpnoti rājendra % bhūri svalpam athāpi vā // ViP_3,8.7 //
yat tu pṛcchasi bhūpāla $ katham ārādhyate hi saḥ &
tad ahaṃ sakalaṃ tubhyaṃ % kathayāmi nibodha me // ViP_3,8.8 //
varṇāśramācāravatā $ puruṣeṇa paraḥ pumān &
viṣṇur ārādhyate panthā % nānyas tattoṣakāraṇam // ViP_3,8.9 //
yajan yajñān yajaty enaṃ $ japaty enaṃ japan nṛpa &
ghnaṃs tathānyān hinasty enaṃ % sarvabhūto yato hariḥ // ViP_3,8.10 //
tasmāt sadācāravatā $ puruṣeṇa janārdanaḥ &
ārādhyate svavarṇokta- % dharmānuṣṭhānakāriṇā // ViP_3,8.11 //
brāhmaṇaḥ kṣatriyo vaiśyaḥ $ śūdraś ca pṛthivīpate &
svadharmatatparo viṣṇum % ārādhayati nānyathā // ViP_3,8.12 //
parāpavādaṃ paiśunyam $ anṛtaṃ ca na bhāṣate &
anyodvegakaraṃ vāpi % toṣyate tena keśavaḥ // ViP_3,8.13 //
parapatnīparadravya- $ parahiṃsāsu yo matim &
na karoti pumān bhūpa % toṣyate tena keśavaḥ // ViP_3,8.14 //
na tāḍayati no hanti $ prāṇino 'nyāṃś ca dehinaḥ &
yo manuṣyo manuṣyendra % toṣyate tena keśavaḥ // ViP_3,8.15 //
devadvijagurūṇāṃ yaḥ $ śuśrūṣāsu sadodyataḥ &
toṣyate tena govindaḥ % puruṣeṇa nareśvara // ViP_3,8.16 //
yathātmani ca putre ca $ sarvabhūteṣu yas tathā &
hitakāmo haris tena % toṣyate sarvadā sukham // ViP_3,8.17 //
yasya rāgādidoṣeṇa $ na duṣṭaṃ nṛpa mānasam &
viśuddhacetasā viṣṇus % toṣyate tena sarvadā // ViP_3,8.18 //
varṇāśrameṣu ye dharmāḥ $ śāstroktā nṛpasattama &
teṣu tiṣṭhan naro viṣṇum % ārādhayati nānyathā // ViP_3,8.19 //

§sagara uvāca:
tad ahaṃ śrotum icchāmi $ varṇadharmān aśeṣataḥ &
tathaivāśramadharmāṃś ca % dvijavarya bravīhi tān // ViP_3,8.20 //

§aurva uvāca:
brāhmaṇakṣatriyaviśāṃ $ śūdrāṇāṃ ca yathākramam &
tvam ekāgramanā bhūtvā % śṛṇu dharmān mayoditān // ViP_3,8.21 //
dānaṃ dadyād yajed devān $ yajñaiḥ svādhyāyatatparaḥ &
nityodakī bhaved vipraḥ % kuryāc cāgniparigraham // ViP_3,8.22 //
vṛttyarthaṃ yājayec cānyān $ anyān adhyāpayet tathā &
kuryāt pratigrahādānaṃ % gurvarthaṃ nyāyato dvijaḥ // ViP_3,8.23 //
sarvalokahitaṃ kuryān $ nāhitaṃ kasyacid dvijaḥ &
maitrī samastabhūteṣu % brāhmaṇasyottamaṃ dhanam // ViP_3,8.24 //
grāvṇi ratne ca pārakye $ samabuddhir bhaved dvijaḥ &
ṛtāv abhigamaḥ patnyāṃ % śasyate cāsya pārthiva // ViP_3,8.25 //
dānāni dadyād icchāto $ dvijebhyaḥ kṣatriyo 'pi hi &
yajec ca vividhair yajñair % adhīyīta ca pārthivaḥ // ViP_3,8.26 //
śastrājīvo mahīrakṣā $ pravarā tasya jīvikā &
tasyāpi prathame kalpe % pṛthivīparipālanam // ViP_3,8.27 //
dharitrīpālanenaiva $ kṛtakṛtyo narādhipaḥ &
bhavanti nṛpater aṃśā % yato yajñādikarmaṇām // ViP_3,8.28 //
duṣṭānāṃ śāsanād rājā $ śiṣṭānāṃ paripālanāt &
prāpnoty abhimatāṃl lokān % varṇasaṃsthākaro nṛpaḥ // ViP_3,8.29 //
paśupālyaṃ vaṇijyaṃ ca $ kṛṣiṃ ca manujeśvara &
vaiśyāya jīvikāṃ brahmā % dadau lokapitāmahaḥ // ViP_3,8.30 //
tasyāpy adhyayanaṃ yajño $ dānaṃ dharmaś ca śasyate &
nityanaimittikādīnām % anuṣṭhānaṃ ca karmaṇām // ViP_3,8.31 //
dvijātisaṃśrayaṃ karma $ tādarthyaṃ tena poṣaṇam &
krayavikrayajair vāpi % dhanaiḥ kārūdbhavena vā // ViP_3,8.32 //

     M0.3,ed. Veṅk. ins.:
     śūdrasya sannatiḥ śaucaṃ $ sevā svāminy amāyayā // ViP_3,8.32*14:1 //
     amantrayajñā hy aste 'yaṃ $ tatsaṅgo viprarakṣaṇam // ViP_3,8.32*14:2 //

dānaṃ ca dadyāc chūdro 'pi $ pākayajñair yajeta ca &
pitryādikaṃ ca vai sarvaṃ % śūdraḥ kurvīta tena vai // ViP_3,8.33 //
bhṛtyādibharaṇārthāya $ sarveṣāṃ ca parigrahaḥ &
ṛtukālābhigamanaṃ % svadāreṣu mahīpate // ViP_3,8.34 //
dayā samastabhūteṣu $ titikṣā nābhimānitā &
satyaṃ śaucam anāyāso % maṅgalaṃ priyavāditā // ViP_3,8.35 //

     Ś2,D7 ins.:
     śarīraṃ yā tṛtīyena $ svaśubhenāpi karmaṇā // ViP_3,8.35*15:1 //
     atyantaṃ na tu kartavyam $ anāyāsaḥ sa ucyate // ViP_3,8.35*15:2 //

maitry aspṛhā tathā tadvad $ akārpaṇyaṃ nareśvara &
anasūyā ca sāmānyā % varṇānāṃ kathitā guṇāḥ // ViP_3,8.36 //
āśramāṇāṃ ca sarveṣām $ ete sāmānyalakṣaṇāḥ &
guṇāṃs tathāpaddharmāṃś ca % viprādīnām imāñ chṛṇu // ViP_3,8.37 //
kṣātraṃ karma dvijasyoktaṃ $ vaiśyakarma tathāpadi &
rājanyasya ca vaiśyoktaṃ % śūdrakarma na caitayoḥ // ViP_3,8.38 //
sāmarthye sati tat tyājyam $ ubhābhyām api pārthiva &
tad evāpadi kartavyaṃ % na kuryāt karmasaṃkaram // ViP_3,8.39 //
ity ete kathitā rājan $ varṇadharmā mayā tava &
dharmam āśramiṇāṃ samyag % bruvato me niśāmaya // ViP_3,8.40 //

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe 'ṣṭamo 'dhyāyaḥ ]]

______________________________________________________


§aurva uvāca:
bālaḥ kṛtopanayano $ vedāharaṇatatparaḥ &
gurugehe vased bhūpa % brahmacārī samāhitaḥ // ViP_3,9.1 //
śaucācāravatā tatra $ kāryaṃ śuśrūṣaṇaṃ guroḥ &
vratāni caratā grāhyo % vedaś ca kṛtabuddhinā // ViP_3,9.2 //
ubhe saṃdhye raviṃ bhūpa $ tathaivāgniṃ samāhitaḥ &
upatiṣṭhet tathā kuryād % guror apy abhivādanam // ViP_3,9.3 //
sthite tiṣṭhed vrajed yāte $ nīcair āsīta cāsati &
śiṣyo gurau nṛpaśreṣṭha % pratikūlaṃ na saṃcaret // ViP_3,9.4 //
tenaivoktaḥ paṭhed vedaṃ $ nānyacittaḥ puraḥ sthitaḥ &
anujñātaś ca bhikṣānnam % aśnīyād guruṇā tataḥ // ViP_3,9.5 //
avagāhed apaḥ pūrvam $ ācāryeṇāvagāhitāḥ &
samijjalādikaṃ cāsya % kālyaṃ kālyam upānayet // ViP_3,9.6 //
gṛhītagrāhyavedaś ca $ tato 'nujñām avāpya vai &
gārhasthyam āvaset prājño % niṣpannaguruniṣkṛtiḥ // ViP_3,9.7 //
vidhināvāptadāras tu $ dhanaṃ prāpya svakarmaṇā &
gṛhasthakāryam akhilaṃ % kuryād bhūpāla śaktitaḥ // ViP_3,9.8 //
nivāpena pitṝn arced $ yajñair devāṃs tathātithīn &
annair munīṃś ca svādhyāyair % apatyena prajāpatim // ViP_3,9.9 //
balikarmaṇā ca bhūtāni $ vātsalyenākhilaṃ jagat &
prāpnoti lokān puruṣo % nijakarmasamārjitān // ViP_3,9.10 //
bhikṣābhujaś ca ye kecit $ parivrāḍbrahmacāriṇaḥ &
te 'py atraiva pratiṣṭhante % gārhasthyaṃ tena vai param // ViP_3,9.11 //
vedāharaṇakāryeṇa $ tīrthasnānāya ca prabho &
aṭanti vasudhāṃ viprāḥ % pṛthivīdarśanāya ca // ViP_3,9.12 //
aniketā hy anāhārā $ yatrasāyaṃgṛhās tu ye &
teṣāṃ gṛhasthaḥ sarveṣāṃ % pratiṣṭhā yonir eva ca // ViP_3,9.13 //
teṣāṃ svāgatadānādi $ vaktavyaṃ madhuraṃ nṛpa &
gṛhāgatānāṃ dadyāc ca % śayanāsanabhojanam // ViP_3,9.14 //
atithir yasya bhagnāśo $ gṛhāt pratinivartate &
sa dattvā duṣkṛtaṃ tasmai % puṇyam ādāya gacchati // ViP_3,9.15 //
avajñānam ahaṃkāro $ dambhaś caiva gṛhe sataḥ &
paritāpopaghātau ca % pāruṣyaṃ ca na śasyate // ViP_3,9.16 //
yas tu samyak karoty evaṃ $ gṛhasthaḥ paramaṃ vidhim &
sarvabandhavimukto 'sau % lokān āpnoty anuttamān // ViP_3,9.17 //
vayaḥpariṇatau rājan $ kṛtakṛtyo gṛhāśramī &
putreṣu bhāryāṃ nikṣipya % vanaṃ gacchet sahaiva vā // ViP_3,9.18 //
parṇamūlaphalāhāraḥ $ keśaśmaśrujaṭādharaḥ &
bhūmiśāyī bhavet tatra % muniḥ sarvātithir nṛpa // ViP_3,9.19 //
carmakāśakuśaiḥ kuryāt $ paridhānottarīyake &
tadvat triṣavaṇaṃ snānaṃ % śastam asya nareśvara // ViP_3,9.20 //
devatābhyarcanaṃ homaḥ $ sarvābhyāgatapūjanam &
bhikṣābalipradānaṃ ca % śastam asya nareśvara // ViP_3,9.21 //
vanyasnehena gātrāṇām $ abhyaṅgaś cāsya śasyate &
tapasyataś ca rājendra % śītoṣṇādisahiṣṇutā // ViP_3,9.22 //
yas tv etāṃ niyataś caryāṃ $ vānaprasthaś caren muniḥ &
sa dahaty agnivad doṣāñ % jayel lokāṃś ca śāśvatān // ViP_3,9.23 //
caturthaś cāśramo bhikṣoḥ $ procyate yo manīṣibhiḥ &
tasya svarūpaṃ gadato % mama śrotuṃ nṛpārhasi // ViP_3,9.24 //
putradravyakalatreṣu $ tyaktasneho narādhipa &
caturtham āśramasthānaṃ % gacchen nirdhūtamatsaraḥ // ViP_3,9.25 //
traivargikāṃs tyajet sarvān $ ārambhān avanīpate &
mitrādiṣu samo maitraḥ % samasteṣv eva jantuṣu // ViP_3,9.26 //
jarāyujāṇḍajādīnāṃ $ vāṅmanaḥkarmabhiḥ kvacit &
yuktaḥ kurvīta na drohaṃ % sarvasaṅgāṃś ca varjayet // ViP_3,9.27 //
ekarātrasthitir grāme $ pañcarātrasthitiḥ pure &
tathā tiṣṭhed yathā prītir % dveṣo vā nāsya jāyate // ViP_3,9.28 //
prāṇayātrānimittaṃ ca $ vyaṅgāre bhuktavajjane &
kāle praśastavarṇānāṃ % bhikṣārthaṃ paryaṭed gṛhān // ViP_3,9.29 //
kāmaḥ krodhas tathā darpa- $ mohalobhādayaś ca ye &
tāṃs tu doṣān parityajya % parivrāḍ nirmamo bhavet // ViP_3,9.30 //
abhayaṃ sarvabhūtebhyo $ dattvā yaś carate muniḥ &
na tasya sarvabhūtebhyo % bhayam utpadyate kvacit // ViP_3,9.31 //
kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ $ śārīram agniṃ svamukhe juhoti &
vipras tu bhikṣopagatair havirbhiś % citāgninā sa vrajati sma lokān // ViP_3,9.32 //
mokṣāśramaṃ yaś carate yathoktaṃ $ śuciḥ svasaṃkalpitabuddhiyuktaḥ &
anindhanaṃ jyotir iva praśāntaḥ % sa brahmalokaṃ śrayate dvijātiḥ // ViP_3,9.33 //

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe navamo 'dhyāyaḥ ]]

______________________________________________________


§sagara uvāca:
kathitaṃ cāturāśramyaṃ $ cāturvarṇyakriyās tathā &
puṃsaḥ kriyām ahaṃ śrotum % icchāmi dvijasattama // ViP_3,10.1 //
nityāṃ naimittikīṃ kāmyāṃ $ kriyāṃ puṃsām aśeṣataḥ &
samākhyāhi bhṛguśreṣṭha % sarvajño hy asi me mataḥ // ViP_3,10.2 //

§aurva uvāca:
yad etad uktaṃ bhavatā $ nityanaimittikāśritam &
tad ahaṃ kathayiṣyāmi % śṛṇuṣvaikamanā nṛpa // ViP_3,10.3 //
jātasya jātakarmādi $ kriyākāṇḍam aśeṣataḥ &
putrasya kurvīta pitā % śrāddhaṃ cābhyudayātmakam // ViP_3,10.4 //
yugmāṃs tu prāṅmukhān viprān $ bhojayen manujeśvara &
yathāvṛtti tathā kuryād % daivaṃ pitryaṃ dvijanmanām // ViP_3,10.5 //
dadhnā yavaiḥ sabadarair $ miśrān piṇḍān mudā yutaḥ &
nāndīmukhebhyas tīrthena % dadyād daivena pārthiva // ViP_3,10.6 //
prājāpatyena vā sarvam $ upacāraṃ pradakṣiṇam &
kurvīta tat tathāśeṣa- % vṛddhikāleṣu bhūpate // ViP_3,10.7 //
tataś ca nāma kurvīta $ pitaiva daśame 'hani &
devapūrvaṃ narākhyaṃ hi % śarmavarmādisaṃyutam // ViP_3,10.8 //

     Ś,D7 ins.:
     nāmadheyaṃ daśamyāṃ tu $ kecid icchanti pārthiva // ViP_3,10.8*16:1 //
     dvādaśyām athavā rājan $ māse pūrṇe 'thavā pare // ViP_3,10.8*16:2 //

śarmeti brāhmaṇasyoktaṃ $ varmeti kṣatrasaṃśrayam &
guptadāsātmakaṃ nāma % praśastaṃ vaiśyaśūdrayoḥ // ViP_3,10.9 //
nārthahīnaṃ na cāśastaṃ $ nāpaśabdayutaṃ tathā &
nāmaṅgalyaṃ jugupsyaṃ vā % nāma kuryāt samākṣaram // ViP_3,10.10 //
nātidīrghaṃ na hrasvaṃ vā $ nātigurvakṣarānvitam &
sukhoccāryaṃ tu tan nāma % kuryād yat pravaṇākṣaram // ViP_3,10.11 //
tato 'nantarasaṃskāra- $ saṃskṛto guruveśmani &
yathoktaṃ vidhim āśritya % kuryād vidyāparigraham // ViP_3,10.12 //
gṛhītavidyo gurave $ dattvā ca gurudakṣiṇām &
gārhasthyam icchan bhūpāla % kuryād dāraparigraham // ViP_3,10.13 //
brahmacaryeṇa vā kālaṃ $ kuryāt saṃkalpapūrvakam &
guroḥ śuśrūṣaṇaṃ kuryāt % tatputrāder athāpi vā // ViP_3,10.14 //
vaikhānaso vāpi bhavet $ parivrāḍ athavecchayā &
pūrvasaṃkalpitaṃ yādṛk % tādṛk kuryān mahīpate // ViP_3,10.15 //
varṣair ekaguṇāṃ bhāryām $ udvahet triguṇaḥ svayam &
nātikeśām akeśāṃ vā % nātikṛṣṇāṃ na piṅgalām // ViP_3,10.16 //
nisargato vikalāṅgīm $ adhikāṅgīṃ ca nodvahet &
nāviśuddhāṃ saromāṃ vā % 'kulajāṃ vātirogiṇīm // ViP_3,10.17 //
na duṣṭāṃ duṣṭavācālāṃ $ vyaṅginīṃ pitṛmātṛtaḥ &
na śmaśruvyañjanavatīṃ % na caiva puruṣākṛtim // ViP_3,10.18 //
na ghargharasvarāṃ kṣāma- $ vākyāṃ kākasvarāṃ na ca &
nātibaddhekṣaṇāṃ tadvad % vṛttākṣīṃ nodvahet striyam // ViP_3,10.19 //
yasyāś ca lomaśe jaṅghe $ gulphau yasyās tathonnatau &
kūpo yasyā hasantyāś ca % gaṇḍayos tāṃ ca nodvahet // ViP_3,10.20 //

     Ś1,Ñ,V1,B1.2,D8 ins.:
     nodvahet tādṛśīṃ kanyāṃ $ prājñaḥ kāryaviśāradaḥ // ViP_3,10.20*17 //

nātirūkṣacchaviṃ pāṇḍu- $ karajām aruṇekṣaṇām &
āpīnahastapādāṃ ca % na kanyām udvahed budhaḥ // ViP_3,10.21 //
na vāmanāṃ nātidīrghāṃ $ nodvahet saṃhatabhruvam &
na cāticchidradaśanāṃ % na karālamukhīṃ naraḥ // ViP_3,10.22 //
pañcamīṃ mātṛpakṣāc ca $ pitṛpakṣāc ca saptamīm &
gṛhasthas tūdvahet kanyāṃ % nyāyyena vidhinā nṛpa // ViP_3,10.23 //
brāhmo daivas tathaivārṣaḥ $ prājāpatyas tathāsuraḥ &
gāndharvarākṣasau cānyau % paiśācaś cāṣṭamo 'dhamaḥ // ViP_3,10.24 //

     Ś,D7 ins.:
     yajñeṣu ṛtvije daiva $ ādāyārṣas tu godvayam // ViP_3,10.24*18:1 //
     sahau tau caratāṃ dharmaṃ $ prājāpatyo vidhiḥ smṛtaḥ // ViP_3,10.24*18:2 //

eteṣāṃ yasya yo dharmo $ varṇasyokto maharṣibhiḥ &
kurvīta dārāharaṇaṃ % tenānyaṃ parivarjayet // ViP_3,10.25 //
sadharmacāriṇīṃ prāpya $ gārhasthyaṃ sahitas tayā &
samudvahed dadāty etat % samyagūḍhaṃ mahāphalam // ViP_3,10.26 //

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe daśamo 'dhyāyaḥ ]]

______________________________________________________


§sagara uvāca:
gṛhasthasya sadācāraṃ $ śrotum icchāmy ahaṃ mune &
lokād asmāt parasmāc ca % yam ātiṣṭhan na hīyate // ViP_3,11.1 //

§aurva uvāca:
śrūyatāṃ pṛthivīpāla $ sadācārasya lakṣaṇam &
sadācāravatā puṃsā % jitau lokāv ubhāv api // ViP_3,11.2 //
sādhavaḥ kṣīṇadoṣās tu $ sacchabdaḥ sādhuvācakaḥ &
teṣām ācaraṇaṃ yat tu % sadācāraḥ sa ucyate // ViP_3,11.3 //
saptarṣayo 'tha manavaḥ $ prajānāṃ patayas tathā &
sadācārasya vaktāraḥ % kartāraś ca mahīpate // ViP_3,11.4 //
brāhme muhūrte svasthe ca $ mānase matimān nṛpa &
vibuddhaś cintayed dharmam % arthaṃ cāsyāvirodhinam // ViP_3,11.5 //
apīḍayā tayoḥ kāmam $ ubhayor api cintayet &
dṛṣṭādṛṣṭavināśāya % trivarge samadarśitā // ViP_3,11.6 //
parityajed arthakāmau $ dharmapīḍākarau nṛpa &
dharmam apy asukhodarkaṃ % lokavikruṣṭam eva ca // ViP_3,11.7 //
tataḥ kalyaṃ samutthāya $ kuryān maitraṃ nareśvara // ViP_3,11.8 //
nairṛtyām iṣuvikṣepam $ atītyābhyadhikaṃ bhuvaḥ &
dūrād āvasathān mūtraṃ % purīṣaṃ ca samutsṛjet // ViP_3,11.9 //
pādāvasecanocchiṣṭe $ prakṣipen na gṛhāṅgaṇe // ViP_3,11.10 //
ātmacchāyāṃ tarucchāyāṃ $ gosūryāgnyanilāṃs tathā &
guruṃ dvijātīṃś ca budho % na meheta kadācana // ViP_3,11.11 //
na kṛṣṭe sasyamadhye vā $ govraje janasaṃsadi &
na vartmani na nadyādi- % tīrtheṣu puruṣarṣabha // ViP_3,11.12 //
nāpsu naivāmbhasas tīre $ śmaśāne na samācaret &
utsargaṃ vai purīṣasya % mūtrasya ca visarjanam // ViP_3,11.13 //
udaṅmukho divā mūtraṃ $ viparītamukho niśi &
kurvītānāpadi prājño % mūtrotsargaṃ ca pārthiva // ViP_3,11.14 //
tṛṇair āstīrya vasudhāṃ $ vastraprāvṛtamastakaḥ &
tiṣṭhen nāticiraṃ tatra % naiva kiṃcid udīrayet // ViP_3,11.15 //
valmīkamūṣikotkhātāṃ $ mṛdaṃ nāntarjalāṃ tathā &
śaucāvaśiṣṭāṃ gehāc ca % nādadyāl lepasaṃbhavām // ViP_3,11.16 //
antaḥprāṇyavapannāṃ ca $ halotkhātāṃ ca pārthiva &
parityajen mṛdaś caitāḥ % sakalāḥ śaucasādhane // ViP_3,11.17 //
ekā liṅge gude tisro $ daśa vāmakare nṛpa // ViP_3,11.18ab //

     After 18a T2.3,G2 ins.:
     .... .... $ ubhayor mṛdvayaṃ smṛtam // ViP_3,11.18a*19:1 //
     pañcāpāne gṛhasthasya $ .... .... // ViP_3,11.18a*19:2 //

hastadvaye ca saptānyā $ mṛdaḥ śaucopapādikāḥ // ViP_3,11.18cd //
acchenāgandhaphenena $ jalenābudbudena ca &
ācāmeta mṛdaṃ bhūyas % tathā dadyāt samāhitaḥ // ViP_3,11.19 //
niṣpāditāṅghriśaucas tu $ pādāv abhyukṣya vai punaḥ &
triḥ pibet salilaṃ tena % tathā dviḥ parimārjayet // ViP_3,11.20 //
śīrṣaṇyāni tataḥ khāni $ mūrdhānaṃ ca nṛpālabhet &
bāhū nābhiṃ ca toyena % hṛdayaṃ cāpi saṃspṛśet // ViP_3,11.21 //

     Ś2,D7 ins.:
     prakṣālya pādau hastau ca $ triḥ pibed ambu vīkṣitam // ViP_3,11.21*20:1 //
     saṃvṛtyāṅguṣṭhamūlena $ dviḥ pramṛjet tato mukham // ViP_3,11.21*20:2 //
     saṃhatābhis tribhiḥ pūrvaṃ $ soṣṭaṃ tu samupaspṛśet // ViP_3,11.21*20:3 //
     aṅguṣṭhena pradeśinyā $ xxxxxxxx [lacuna] // ViP_3,11.21*20:4 //
     aṅguṣṭhānāmikābhyāṃ ca $ cakṣuḥ śrotraṃ punaḥ punaḥ // ViP_3,11.21*20:5 //
     kaniṣṭhāṅguṣṭhato nābhiṃ $ hṛdayaṃ tu talena vai // ViP_3,11.21*20:6 //
     sarvāṅgeṣu śiraḥ paścāc $ cāśreṇa [??] saṃspṛśed iti // ViP_3,11.21*20:7 //

svācāntaś ca tataḥ kuryāt $ pumān keśaprasādhanam &
ādarśāñjanamāṅgalyaṃ % durvādyālambhanāni ca // ViP_3,11.22 //
tataḥ svavarṇadharmeṇa $ vṛttyarthaṃ ca dhanārjanam &
kurvīta śraddhāsaṃpanno % yajec ca pṛthivīpate // ViP_3,11.23 //
somasaṃsthā haviḥsaṃsthāḥ $ pākasaṃsthāś ca saṃsthitāḥ &
dhane yato manuṣyāṇāṃ % yatetāto dhanārjane // ViP_3,11.24 //
nadīnadataḍāgeṣu $ devakhātajaleṣu ca &
nityakriyārthaṃ snāyīta % giriprasravaṇeṣu ca // ViP_3,11.25 //
kūpeṣūddhṛtatoyena $ snānaṃ kurvīta vā bhuvi &
snāyītoddhṛtatoyena % athavā bhuvy asaṃbhave // ViP_3,11.26 //
śucivastradharaḥ snāto $ devarṣipitṛtarpaṇam &
teṣām eva hi tīrthena % kurvīta susamāhitaḥ // ViP_3,11.27 //
trir apaḥ prīṇanārthāya $ devānām apavarjayet &
tatharṣīṇāṃ yathānyāyaṃ % sakṛc cāpi prajāpateḥ // ViP_3,11.28 //
pitṝṇāṃ prīṇanārthāya $ trir apaḥ pṛthivīpate &
pitāmahebhyaś ca tathā % prīṇayet prapitāmahān // ViP_3,11.29 //
mātāmahāya tatpitre $ tatpitre ca samāhitaḥ &
dadyāt paitreṇa tīrthena % kāmyaṃ cānyac chṛṇuṣva me // ViP_3,11.30 //
mātre pramātre tanmātre $ gurupatnyai tathā nṛpa &
gurave mātulādīnāṃ % snigdhamitrāya bhūbhuje // ViP_3,11.31 //
idaṃ cāpi japed ambu $ dadyād ātmecchayā nṛpa &
upakārāya bhūtānāṃ % kṛtadevāditarpaṇaḥ // ViP_3,11.32 //
devāsurās tathā yakṣā $ nāgā gandharvarākṣasāḥ &
piśācā guhyakāḥ siddhāḥ % kūṣmāṇḍās taravaḥ khagāḥ // ViP_3,11.33 //
jalecarā bhūnilayā $ vāyvādhārāś ca jantavaḥ &
tṛptim ete prayāntv āśu % maddattenāmbunākhilāḥ // ViP_3,11.34 //
narakeṣu samasteṣu $ yātanāsu ca ye sthitāḥ &
teṣām āpyāyanāyaitad % dīyate salilaṃ mayā // ViP_3,11.35 //
ye bāndhavābāndhavā vā $ ye 'nyajanmani bāndhavāḥ &
te tṛptim akhilā yāntu % ye cāsmattoyakāṅkṣiṇaḥ // ViP_3,11.36 //
yatra kvacana saṃsthānāṃ $ kṣuttṛṣṇopahatātmanām &
idam apy akṣayaṃ cāstu % mayā dattaṃ tilodakam // ViP_3,11.37 //
kāmyodakapradānaṃ te $ mayaitat kathitaṃ nṛpa &
yad dattvā prīṇayed etan % manuṣyaḥ sakalaṃ jagat \
jagadāpyāyanodbhūtaṃ # puṇyam āpnoti cānagha // ViP_3,11.38 //
dattvā kāmyodakaṃ samyag $ etebhyaḥ śraddhayānvitaḥ &
ācamya ca tato dadyāt % sūryāya salilāñjalim // ViP_3,11.39 //
namo vivasvate brahman $ bhāsvate viṣṇutejase &
jagatsavitre śucaye % savitre karmadāyine // ViP_3,11.40 //
tato gṛhārcanaṃ kuryād $ abhīṣṭasurapūjanam &
jalābhiṣekapuṣpāṇāṃ % dhūpādeś ca nivedanaiḥ // ViP_3,11.41 //
apūrvam agnihotraṃ ca $ kuryāt prāg brahmaṇe tataḥ // ViP_3,11.42 //
prajāpatiṃ samuddiśya $ dadyād āhutim ādarāt &
gṛhebhyaḥ kāśyapāyātha % tato 'numataye kramāt // ViP_3,11.43 //
taccheṣaṃ maṇikebhyo 'tha $ parjanyebhyaḥ kṣipet tataḥ &
dvāre dhātur vidhātuś ca % madhye ca brahmaṇaḥ kṣipet // ViP_3,11.44 //
gṛhasya puruṣavyāghra $ digdevān api me śṛṇu // ViP_3,11.45 //
indrāya dharmarājāya $ varuṇāya tathendave &
prācyādiṣu budho dadyād % dhutaśeṣātmakaṃ balim // ViP_3,11.46 //
prāguttare ca digbhāge $ dhanvantaribaliṃ budhaḥ &
nirvaped vaiśvadevaṃ ca % karma kuryād ataḥ param // ViP_3,11.47 //
vāyavye vāyave dikṣu $ samastāsu tato diśām &
brahmaṇe cāntarikṣāya % bhānave ca kṣiped balim // ViP_3,11.48 //
viśvedevān viśvabhūtāṃs $ tathā viśvapatīn pitṝn &
yakṣmāṇaṃ ca samuddiśya % baliṃ dadyān nareśvara // ViP_3,11.49 //
tato 'nyad annam ādāya $ bhūmibhāge śucau budhaḥ &
dadyād aśeṣabhūtebhyaḥ % svecchayā tatsamāhitaḥ // ViP_3,11.50 //
devā manuṣyāḥ paśavo vayāṃsi $ siddhāḥ sayakṣoragadaityasaṅghāḥ &
pretāḥ piśācās taravaḥ samastā % ye cānnam icchanti mayā pradattam // ViP_3,11.51 //
pipīlikāḥ kīṭapataṃgakādyā $ bubhukṣitāḥ karmanibandhabaddhāḥ &
prayāntu te tṛptim idaṃ mayānnaṃ % tebhyo visṛṣṭaṃ sukhino bhavantu // ViP_3,11.52 //
yeṣāṃ na mātā na pitā na bandhur $ naivānnasiddhir na tadānnam asti &
tattṛptaye 'nnaṃ bhuvi dattam etat % te yāntu tṛptiṃ muditā bhavantu // ViP_3,11.53 //
bhūtāni sarvāṇi tathānnam etad $ ahaṃ ca viṣṇur na yato 'nyad asti &
tasmād ahaṃ bhūtanikāyabhūtam % annaṃ prayacchāmi bhavāya teṣām // ViP_3,11.54 //
caturdaśo bhūtagaṇo ya eṣa $ tatra sthitā ye 'khilabhūtasaṅghāḥ &
tṛptyartham annaṃ hi mayā nisṛṣṭaṃ % teṣām idaṃ te muditā bhavantu // ViP_3,11.55 //
ity uccārya naro dadyād $ annaṃ śraddhāsamanvitaḥ &
bhuvi bhūtopakārāya % gṛhī sarvāśrayo yataḥ // ViP_3,11.56 //
śvacaṇḍālavihaṃgānāṃ $ bhuvi dadyāt tato naraḥ &
ye cānye patitāḥ kecid % apātrā bhuvi mānavāḥ // ViP_3,11.57 //
tato godohamātraṃ vai $ kālaṃ tiṣṭhed gṛhāṅgaṇe &
atithigrahaṇārthāya % tadūrdhvaṃ vā yathecchayā // ViP_3,11.58 //
atithiṃ tatra saṃprāptaṃ $ pūjayet svāgatādinā &
tathāsanapradānena % pādaprakṣālanena ca // ViP_3,11.59 //
śraddhayā cānnadānena $ priyapraśnottareṇa ca &
gacchataś cānuyānena % prītim utpādayed gṛhī // ViP_3,11.60 //
ajñātakulanāmānam $ anyataḥ samupāgatam &
pūjayed atithiṃ samyaṅ % naikagrāmanivāsinam // ViP_3,11.61 //
akiṃcanam asaṃbandham $ anyadeśād upāgatam &
asaṃpūjyātithiṃ bhuñjan % bhoktukāmaṃ vrajaty adhaḥ // ViP_3,11.62 //
svādhyāyagotracaraṇam $ apṛṣṭvā ca tathā kulam &
hiraṇyagarbhabuddhyā taṃ % manyetābhyāgataṃ gṛhī // ViP_3,11.63 //
pitrarthaṃ cāparaṃ vipram $ ekam apy āśayen nṛpa &
taddeśyaṃ viditācāra- % saṃbhūtiṃ pāñcayajñikam // ViP_3,11.64 //
annāgraṃ ca samuddhṛtya $ hantakāropakalpitam &
nirvāpabhūtaṃ bhūpāla % śrotriyāyopapādayet // ViP_3,11.65 //
dadyāc ca bhikṣātritayaṃ $ parivrāḍbrahmacāriṇām &
icchayā ca budho dadyād % vibhave saty avāritam // ViP_3,11.66 //
ity ete 'tithayaḥ proktāḥ $ prāguktā bhikṣavaś ca ye &
caturaḥ pūjayed etān % nṛyajñarṇāt pramucyate // ViP_3,11.67 //
atithir yasya bhagnāśo $ gṛhād yāty anyatomukhaḥ &
sa dattvā duṣkṛtaṃ tasmai % puṇyam ādāya gacchati // ViP_3,11.68 //
dhātā prajāpatiḥ śakro $ vahnir vasugaṇo 'ryamā &
praviśyātithim ete vai % bhuñjante 'nnaṃ nareśvara // ViP_3,11.69 //

     D1,M1 ins.:
     ye ca viṣṇuparā nityaṃ $ ye ca vikhānasāśramāḥ // ViP_3,11.69*21:1 //
     pañcarātraṃ vidhānajñā $ ye ca viṣṇuparāyaṇāḥ // ViP_3,11.69*21:2 //
     viṣṇurūpadharā ye te $ viṣṇum eva samāśritāḥ // ViP_3,11.69*21:3 //
     sarvo viṣṇumayo loka $ iti matvā sthitāś ca ye // ViP_3,11.69*21:4 //
     sarva ete hy atithayo $ mṛṣyā vai sārvakālikam // ViP_3,11.69*21:5 //
     eteṣām ekam atithiṃ $ pūjayet puṇyalokabhāk // ViP_3,11.69*21:6 //

tasmād atithipūjāyāṃ $ yateta satataṃ naraḥ &
sa kevalam aghaṃ bhuṅkte % yo bhuṅkte tv atithiṃ vinā // ViP_3,11.70 //
tataḥ suvāsinīduḥkhi- $ garbhiṇīvṛddhabālakān &
bhojayet saṃskṛtānnena % prathamaṃ caramaṃ gṛhī // ViP_3,11.71 //
abhuktavatsu caiteṣu $ bhuñjan bhuṅkte 'tiduṣkṛtam &
mṛtaś ca narakaṃ gatvā % śleṣmabhug jāyate naraḥ // ViP_3,11.72 //
asnātāśī malaṃ bhuṅkte hy $ ajapī pūyaśoṇitam &
asaṃskṛtānnabhuṅ mūtraṃ % bālādiprathamaṃ śakṛt // ViP_3,11.73 //

     T3, ed. Veṅk. ins. after 73, G2 after 73ab, D3 before 74ab:
     abhūtāśī kṛmiṃ bhuṅkte $ adātā viṣam aśnute // ViP_3,11.73*22 //

tasmāc chṛṇuṣva rājendra $ yathā bhuñjīta vai gṛhī &
bhuñjataś ca yathā puṃsaḥ % pāpabandho na jāyate // ViP_3,11.74 //
iha cārogyam atulaṃ $ balavṛddhis tathā nṛpa &
bhavaty ariṣṭaśāntiś ca % vairipakṣābhicārikā // ViP_3,11.75 //
snāto yathāvat kṛtvā ca $ devarṣipitṛtarpaṇam &
praśastaratnapāṇiś ca % bhuñjīta prayato gṛhī // ViP_3,11.76 //
kṛte jape hute vahnau $ śuddhavastradharo nṛpa &
dattvātithibhyo viprebhyo % gurubhyaḥ saṃśritāya ca \
puṇyagandhadharaḥ śasta- # mālyadhārī nareśvara // ViP_3,11.77 //
naikavastradharo 'thārdra- $ pāṇipādo nareśvara &
viśuddhavadanaḥ prīto % bhuñjīta na vidiṅmukhaḥ // ViP_3,11.78 //
prāṅmukhodaṅmukho vāpi $ na caivānyamanā naraḥ &
annaṃ praśastaṃ pathyaṃ ca % prokṣitaṃ prokṣaṇodakaiḥ // ViP_3,11.79 //
na kutsitāhṛtaṃ naiva $ jugupsāvad asaṃskṛtam &
dattvā tu bhuktaṃ śiṣyebhyaḥ % kṣudhitebhyas tathā gṛhī // ViP_3,11.80 //
praśastaśuddhapātreṣu $ bhuñjītākupito nṛpa // ViP_3,11.81 //
nāsandīsaṃsthite pātre $ nādeśe ca nareśvara &
nākāle nātisaṃkīrṇe % dattvāgraṃ ca naro 'gnaye // ViP_3,11.82 //
mantrābhimantritaṃ śastaṃ $ na ca paryuṣitaṃ nṛpa &
anyatra phalamāṃsebhyaḥ % śuṣkaśākādikāṃs tathā // ViP_3,11.83 //
tadvad bādarikebhyaś ca $ guḍapakvebhya eva ca &
bhuñjītoddhṛtasārāṇi % na kadācin nareśvara // ViP_3,11.84 //
nāśeṣaṃ puruṣo 'śnīyād $ anyatra jagatīpate &
madhvambudadhisarpibhyaḥ % saktubhyaś ca vivekavān // ViP_3,11.85 //
aśnīyāt tanmanā bhūtvā $ pūrvaṃ tu madhuraṃ rasam &
lavaṇāmlau tathā madhye % kaṭutiktādikaṃ tataḥ // ViP_3,11.86 //
prāg dravaṃ puruṣo 'śnan vai $ madhye ca kaṭhināśanam &
punar ante dravāśī tu % balārogye na muñcati // ViP_3,11.87 //
anindyaṃ bhakṣayed itthaṃ $ vāgyato 'nnam akutsayan &
pañcagrāsaṃ mahāmaunaṃ % prāṇādyāpyāyanāya tat // ViP_3,11.88 //
bhuktvā samyag athācamya $ prāṅmukhodaṅmukho 'pi vā &
yathāvat punar ācāmet % pāṇī prakṣālya mūlataḥ // ViP_3,11.89 //
svasthaḥ praśāntacittas tu $ kṛtāsanaparigrahaḥ &
abhīṣṭadevatānāṃ tu % kurvīta smaraṇaṃ naraḥ // ViP_3,11.90 //
agnir āpyāyayatv annaṃ $ pārthivaṃ pavaneritaḥ &
dattāvakāśaṃ nabhasā % jarayatv astu me sukham // ViP_3,11.91 //
annaṃ balāya me bhūmer $ apām agnyanilasya ca &
bhavatv etat pariṇatau % mamāstv avyāhataṃ sukham // ViP_3,11.92 //
prāṇāpānasamānānām $ udānavyānayos tathā &
annaṃ puṣṭikaraṃ cāstu % mamāstv avyāhataṃ sukham // ViP_3,11.93 //
agastir agnir vaḍavānalaś ca $ bhuktaṃ mayānnaṃ jarayatv aśeṣam &
sukhaṃ ca me tatpariṇāmasaṃbhavaṃ % yacchantv arogo mama cāstu dehe // ViP_3,11.94 //

     D4 ins.:
     deheṣu sarveṣu yathā ca dehī $ .... // ViP_3,11.94*23 //

viṣṇuḥ samastendriyadehadehī $ pradhānabhūto bhagavān yathaikaḥ &
satyena tenānnam aśeṣam etad % ārogyadaṃ me pariṇāmam etu // ViP_3,11.95 //
viṣṇur attā tathaivānnaṃ $ pariṇāmaś ca vai yathā &
satyena tena vai bhuktaṃ % jīryatv annam idaṃ tathā // ViP_3,11.96 //
ity uccārya svahastena $ parimṛjya tathodaram &
anāyāsapradāyīni % kuryāt karmāṇy atandritaḥ // ViP_3,11.97 //
sacchāstrādivinodena $ sanmārgād avirodhinā &
dinaṃ nayet tataḥ saṃdhyām % upatiṣṭhet samāhitaḥ // ViP_3,11.98 //
dināntasaṃdhyāṃ sūryeṇa $ pūrvām ṛkṣair yutāṃ budhaḥ &
upatiṣṭhed yathānyāyaṃ % samyag ācamya pārthiva // ViP_3,11.99 //
sarvakālam upasthānaṃ $ saṃdhyayoḥ pārthiveṣyate &
anyatrasūtakāśauca- % vibhramāturabhītitaḥ // ViP_3,11.100 //
sūryeṇābhyudito yaś ca $ tyaktaḥ sūryeṇa ca svapan &
anyatrāturabhāvāt tu % prāyaścittīyate naraḥ // ViP_3,11.101 //
tasmād anudite sūrye $ samutthāya mahīpate &
upatiṣṭhen naraḥ saṃdhyām % asvapaṃś ca dināntajām // ViP_3,11.102 //
upatiṣṭhanti ye saṃdhyāṃ $ na pūrvāṃ na ca paścimām &
vrajanti te durātmānas % tāmisraṃ narakaṃ nṛpa // ViP_3,11.103 //
punaḥ pākam upādāya $ sāyam apy avanīpate &
vaiśvadevanimittaṃ vai % patny amantraṃ baliṃ haret // ViP_3,11.104 //
tatrāpi śvapacādibhyas $ tathaivānnāpavarjanam // ViP_3,11.105 //
atithiṃ cāgataṃ tatra $ svaśaktyā pūjayed budhaḥ &
pādaśaucāsanaprahva- % svāgatoktyā ca pūjanam \
tataś cānnapradānena # śayanena ca pārthiva // ViP_3,11.106 //
dinātithau tu vimukhe $ gate yat pātakaṃ nṛpa &
tad evāṣṭaguṇaṃ puṃsāṃ % sūryoḍhe vimukhe gate // ViP_3,11.107 //
tasmāt svaśaktyā rājendra $ sūryoḍham atithiṃ naraḥ &
pūjayet pūjite tasmin % pūjitāḥ sarvadevatāḥ // ViP_3,11.108 //
annaśākāmbudānena $ svaśaktyā prīṇayet pumān &
śayanaprastaramahī- % pradānair athavāpi tam // ViP_3,11.109 //
kṛtapādādiśaucaś ca $ bhuktvā sāyaṃ tato gṛhī &
gacched asphuṭitāṃ śayyām % api dārumayīṃ nṛpa // ViP_3,11.110 //
nāviśālāṃ na vā bhagnāṃ $ nāsamāṃ malināṃ na ca &
na ca jantumayīṃ śayyām % adhitiṣṭhed anāstṛtām // ViP_3,11.111 //
prācyāṃ diśi śiraḥ śastaṃ $ yāmyāyām athavā nṛpa &
sadaiva svapataḥ puṃso % viparītaṃ tu rogadam // ViP_3,11.112 //
ṛtāv upagamaḥ śastaḥ $ svapatnyām avanīpate &
punnāmarkṣe śubhe kāle % jyeṣṭhayugmāsu rātriṣu // ViP_3,11.113 //
nāsnātāṃ tu striyaṃ gacchen $ nāturāṃ na rajasvalām &
nāniṣṭāṃ na prakupitāṃ % nāpraśastāṃ na garbhiṇīm // ViP_3,11.114 //
nādakṣiṇāṃ nānyakāmāṃ $ nākāmāṃ nānyayoṣitam &
kṣutkṣāmām atibhuktāṃ vā % svayaṃ caibhir guṇair yutaḥ // ViP_3,11.115 //
snātaḥ sraggandhadhṛk prītaḥ $ nādhmātaḥ kṣudhito 'pi vā &
sakāmaḥ sānurāgaś ca % vyavāyaṃ puruṣo vrajet // ViP_3,11.116 //
caturdaśy aṣṭamī caiva $ amāvāsyātha pūrṇimā &
parvāṇy etāni rājendra % ravisaṃkrāntir eva ca // ViP_3,11.117 //
tailastrīmāṃsasaṃbhogī $ parvasv eteṣu vai pumān &
viṇmūtrabhojanaṃ nāma % prayāti narakaṃ mṛtaḥ // ViP_3,11.118 //
aśeṣaparvasv eteṣu $ tasmāt saṃyamibhir budhaiḥ &
bhāvyaṃ sacchāstradevejyā- % dhyānajapyaparair naraiḥ // ViP_3,11.119 //
nānyayonāv ayonau vā $ nopayuktauṣadhas tathā &
devadvijagurūṇāṃ ca % vyavāyī nāśraye bhavet // ViP_3,11.120 //
caityacatvaratīreṣu $ naiva goṣṭhe catuṣpathe &
naiva śmaśānopavane % salileṣu mahīpate // ViP_3,11.121 //
proktaparvasv aśeṣeṣu $ naiva bhūpāla saṃdhyayoḥ &
gacched vyavāyaṃ matimān % na mūtroccārapīḍitaḥ // ViP_3,11.122 //
parvasv abhigamo 'dhanyo $ divā pāpaprado nṛpa &
bhuvi rogaprado nṝṇām % apraśasto jalāśaye // ViP_3,11.123 //
paradārān na gaccheta $ manasāpi kadācana &
kim u vācāsthibandho 'pi % nāsti teṣu vyavāyinām // ViP_3,11.124 //
mṛto narakam abhyeti $ hīyate 'trāpi cāyuṣaḥ &
paradāraratiḥ puṃsām % ubhayatrāpi bhītidā // ViP_3,11.125 //
iti matvā svadāreṣu $ ṛtumatsu budho vrajet &
yathoktadoṣahīneṣu % sakāmeṣv anṛtāv api // ViP_3,11.126 //

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe ekādaśo 'dhyāyaḥ ]]

______________________________________________________


§aurva uvāca:
devagobrāhmaṇān siddha- $ vṛddhācāryāṃs tathārcayet &
dvikālaṃ ca namet saṃdhyām % agnīn upacaret tathā // ViP_3,12.1 //
sadānupahate vastre $ praśastāś ca tathauṣadhīḥ &
gāruḍāni ca ratnāni % bibhṛyāt prayato naraḥ // ViP_3,12.2 //
prasnigdhāmalakeśaś ca $ sugandhaś cāruveṣadhṛk &
sitāḥ sumanaso hṛdyā % bibhṛyāc ca naraḥ sadā // ViP_3,12.3 //
kiṃcit parasvaṃ na haren $ nālpam apy apriyaṃ vadet &
priyaṃ ca nānṛtaṃ brūyān % nānyadoṣān udīrayet // ViP_3,12.4 //
nānyastriyaṃ tathā vairaṃ $ rocayet puruṣeśvara &
na duṣṭayānam ārohet % kūlacchāyāṃ na saṃśrayet // ViP_3,12.5 //
vidviṣṭapatitonmatta- $ bahuvairādikīṭakaiḥ &
bandhakībandhakībhartṛ- % kṣudrānṛtakathaiḥ saha // ViP_3,12.6 //
tathātivyayaśīlaiś ca $ parivādarataiḥ śaṭhaiḥ &
budho maitrīṃ na kurvīta % naikaḥ panthānam āśrayet // ViP_3,12.7 //
nāvagāhej jalaughasya $ vegam agre nareśvara &
pradīptaṃ veśma na viśen % nārohec chikharaṃ taroḥ // ViP_3,12.8 //
na kuryād dantasaṃgharṣaṃ $ na kuṣṇīyāc ca nāsikām &
nāsaṃvṛtamukho jṛmbhec % śvāsakāsau ca varjayet // ViP_3,12.9 //
noccair haset saśabdaṃ ca $ na muñcet pavanaṃ budhaḥ &
nakhān na khādayec chindyān % na tṛṇaṃ na mahīṃ likhet // ViP_3,12.10 //
na śmaśru bhakṣayel loṣṭaṃ $ na mṛd nīyād vicakṣaṇaḥ &
jyotīṃṣy amedhyaḥ śastāni % nābhivīkṣeta ca prabho // ViP_3,12.11 //
nagnāṃ parastriyaṃ caiva $ sūryaṃ cāstamanodaye &
na huṃkuryāc chavaṃ caiva % śavagandho hi somajaḥ // ViP_3,12.12 //
catuṣpathaṃ caityataruṃ $ śmaśānopavanāni ca &
duṣṭastrīsaṃnikarṣaṃ ca % varjayen niśi sarvadā // ViP_3,12.13 //
pūjyadevadvijajyotiś- $ chāyāṃ nātikramed budhaḥ &
naikaḥ śūnyāṭavīṃ gacchen % na ca śūnyagṛhe vaset // ViP_3,12.14 //
keśāsthikaṇṭakāmedhya- $ balibhasmatuṣāṃs tathā &
snānārdradharaṇīṃ caiva % dūrataḥ parivarjayet // ViP_3,12.15 //
nānāryān āśrayet kāṃścin $ na jihmaṃ rocayed budhaḥ &
upasarpeta na vyālāṃś % ciraṃ tiṣṭhen na cotthitaḥ // ViP_3,12.16 //
atīva jāgarasvapne $ tadvat sthānāsane budhaḥ &
na seveta tathā śayyāṃ % vyāyāmaṃ ca nareśvara // ViP_3,12.17 //
daṃṣṭriṇaḥ śṛṅgiṇaś caiva $ prājño dūreṇa varjayet &
avaśyāyaṃ ca rājendra % puro vātātapau tathā // ViP_3,12.18 //
na snāyān na svapen nagno $ na caivopaspṛśed budhaḥ &
muktakacchaś ca nācāmed % devādyarcāṃ ca varjayet // ViP_3,12.19 //
homadevārcanādyāsu $ kriyāsv ācamane tathā &
naikavastraḥ pravarteta % dvijavācanake jape // ViP_3,12.20 //
nāsamañjasaśīlais tu $ sahāsīta kadācana &
sadvṛttasaṃnikarṣo hi % kṣaṇārdham api śasyate // ViP_3,12.21 //
virodhaṃ nottamair gacchen $ nādhamaiś ca sadā budhaḥ &
vivāhaś ca vivādaś ca % tulyaśīlair nṛpeṣyate // ViP_3,12.22 //
nārabheta kaliṃ prājñaḥ $ śuṣkavairaṃ ca varjayet &
apy alpahāniḥ soḍhavyā % vaireṇārthāgamaṃ tyajet // ViP_3,12.23 //
snāto nāṅgāni nirmārjet $ snānaśāṭyā na pāṇinā &
na ca nirdhūnayet keśān % nācāmec caiva cotthitaḥ // ViP_3,12.24 //
pādena nākramet pādaṃ $ na pūjyābhimukhaṃ nayet &
vīrāsanaṃ guror agre % bhajeta vinayānvitaḥ // ViP_3,12.25 //
apasavyaṃ na gacchec ca $ devāgāracatuṣpathān &
māṅgalyapūjyāṃś ca tato % viparītān na dakṣiṇam // ViP_3,12.26 //
somāgnyarkāmbuvāyūnāṃ $ pūjyānāṃ ca na saṃmukham &
kuryāt ṣṭhīvanaviṇmūtra- % samutsargaṃ ca paṇḍitaḥ // ViP_3,12.27 //
tiṣṭhan na mūtrayet tadvat $ panthānaṃ nāvamūtrayet &
śleṣmaviṇmūtraraktāni % sarvadaiva na laṅghayet // ViP_3,12.28 //
śleṣmasiṃhānakotsargo $ nānnakāle praśasyate &
balimaṅgalajapyādau % na home na mahājane // ViP_3,12.29 //
yoṣito nāvamanyeta $ na cāsāṃ viśvased budhaḥ &
na caiverṣyur bhavet tāsu % nādhikuryāt kadācana // ViP_3,12.30 //
maṅgalyapuṣparatnājya- $ pūjyān anabhivādya ca &
na niṣkramed gṛhāt prājñaḥ % sadācāraparo nṛpa // ViP_3,12.31 //
catuṣpathān namas kuryāt $ kāle homaparo bhavet &
dīnān abhyuddharet sādhūn % upāsīta bahuśrutān // ViP_3,12.32 //
devarṣipūjakaḥ samyak $ pitṛpiṇḍodakapradaḥ &
satkartā cātithīnāṃ yaḥ % sa lokān uttamān vrajet // ViP_3,12.33 //

     D5 ins.:
     ekāgracittasya dṛḍhavratasya $ sarvendriyaprītinivartakasya &
     adhyātmayoge yatamānasasya % mokṣo dhruvaṃ nityam ahiṃsakasya // ViP_3,12.33*24 //

hitaṃ mitaṃ priyaṃ kāle $ vaśyātmā yo 'bhibhāṣate &
sa yāti lokān āhlāda- % hetubhūtān nṛpākṣayān // ViP_3,12.34 //
dhīmān hrīmān kṣamāyukta $ āstiko vinayānvitaḥ &
vidyābhijanavṛddhānāṃ % yāti lokān anuttamān // ViP_3,12.35 //
akālagarjitādau tu $ parvasv āśaucakādiṣu &
anadhyāyaṃ budhaḥ kuryād % uparāgādike tathā // ViP_3,12.36 //
śamaṃ nayati yaḥ kruddhān $ sarvabandhur amatsarī &
bhītāśvāsanakṛt sādhuḥ % svargas tasyālpakaṃ phalam // ViP_3,12.37 //
varṣātapādike chatrī $ daṇḍī rātryaṭavīṣu ca &
śarīratrāṇakāmo vai % sopānatkaḥ sadā vrajet // ViP_3,12.38 //
nordhvaṃ na tiryag dūraṃ vā $ nirīkṣan paryaṭed budhaḥ &
yugamātraṃ mahīpṛṣṭhaṃ % naro gacched vilokayan // ViP_3,12.39 //
doṣahetūn aśeṣāṃś ca $ vaśyātmā yo nirasyati &
tasya dharmārthakāmānāṃ % hānir nālpāpi jāyate // ViP_3,12.40 //

     G2.3,ed. Veṅk. ins.:
     sadācārarataḥ prājño $ vidyāvinayaśikṣitaḥ // ViP_3,12.40*25 //

pāpe 'py apāpaḥ puruṣe $ 'py abhidhatte priyāṇi yaḥ &
maitrīdravāntaḥkaraṇas % tasya muktiḥ kare sthitā // ViP_3,12.41 //
ye kāmakrodhalobhānāṃ $ vītarāgā na gocare &
sadācārasthitās teṣām % anubhāvair dhṛtā mahī // ViP_3,12.42 //
tasmāt satyaṃ vadet prājño $ yat paraprītikāraṇam &
satyaṃ yat paraduḥkhāya % tatra maunaparo bhavet // ViP_3,12.43 //
priyam uktaṃ hitaṃ naitad $ iti matvā na tad vadet &
śreyas tatra hitaṃ vākyaṃ % yady apy atyantam apriyam // ViP_3,12.44 //
prāṇinām upakārāya $ yad eveha paratra ca &
karmaṇā manasā vācā % tad eva matimān bhajet // ViP_3,12.45 //

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe dvādaśo 'dhyāyaḥ ]]

______________________________________________________


§aurva uvāca:
sacailasya pituḥ snānaṃ $ jāte putre vidhīyate &
jātakarma tathā kuryāc % śrāddham abhyudaye ca yat // ViP_3,13.1 //
yugmān devāṃś ca pitryāṃś ca $ samyak savyakramād dvijān &
pūjayed bhojayec caiva % tanmanā nānyamānasaḥ // ViP_3,13.2 //
dadhyakṣataiḥ sabadaraiḥ $ prāṅmukhodaṅmukho 'pi vā &
devatīrthena vai piṇḍān % dadyāt kāyena vā nṛpa // ViP_3,13.3 //
nāndīmukhaḥ pitṛgaṇas $ tena śrāddhena pārthiva &
prīyate tat tu kartavyaṃ % puruṣaiḥ sarvavṛddhiṣu // ViP_3,13.4 //
kanyāputravivāheṣu $ praveśe navaveśmanaḥ &
nāmakarmaṇi bālānāṃ % cūḍākarmādike tathā // ViP_3,13.5 //
sīmantonnayane caiva $ putrādimukhadarśane &
nāndīmukhaṃ pitṛgaṇaṃ % pūjayet prayato gṛhī // ViP_3,13.6 //
pitṛpūjākramaḥ prokto $ vṛddhāv eṣa samāsataḥ &
śrūyatām avanīpāla % pretakarmakriyāvidhiḥ // ViP_3,13.7 //
pretadehaṃ śubhaiḥ snānaiḥ $ snāpitaṃ sragvibhūṣitam &
dagdhvā grāmād bahiḥ snātvā % sacailāḥ salilāśaye // ViP_3,13.8 //
yatra tatra sthitāyaitad $ amukāyeti vādinaḥ &
dakṣiṇābhimukhā dadyur % bāndhavāḥ salilāñjalim // ViP_3,13.9 //
praviṣṭāś ca samaṃ gobhir $ grāmaṃ nakṣatradarśane &
kaṭadharmāṃs tataḥ kuryur % bhūmau prastaraśāyinaḥ // ViP_3,13.10 //
dātavyo 'nudinaṃ piṇḍaḥ $ pretāya bhuvi pārthiva &
divā ca bhaktaṃ bhoktavyam % amāṃsaṃ manujarṣabha // ViP_3,13.11 //
dināni tāni cecchātaḥ $ kartavyaṃ viprabhojanam &
pretas tṛptiṃ tathā yāti % bandhuvargeṇa bhuñjatā // ViP_3,13.12 //
prathame 'hni tṛtīye ca $ saptame navame tathā &
vastratyāgaṃ bahiḥsnānaṃ % kṛtvā dadyāt tilodakam // ViP_3,13.13 //

     Ś2,D7 ins.:
     tato 'nubandhuvargas tu $ bhuvi dadyāt tilodakam // ViP_3,13.13*26 //

caturthe 'hni ca kartavyaṃ $ bhasmāsthicayanaṃ nṛpa &
tadūrdhvam aṅgasparśaś ca % sapiṇḍānām apīṣyate // ViP_3,13.14 //
yogyāḥ sarvakriyāṇāṃ tu $ samānasalilās tathā &
anulepanapuṣpādi- % bhogād anyatra pārthiva // ViP_3,13.15 //
śayyāsanopabhogaś ca $ sapiṇḍānām apīṣyate &
bhasmāsthicayanād ūrdhvaṃ % saṃyogo na tu yoṣitām // ViP_3,13.16 //
bāle deśāntarasthe ca $ patite ca munau mṛte &
sadyaḥ śaucaṃ tathecchāto % jalāgnyudbandhanādiṣu // ViP_3,13.17 //
mṛtabandhor daśāhāni $ kulasyānnaṃ na bhujyate &
dānaṃ pratigraho yajñaḥ % svādhyāyaś ca nivartate // ViP_3,13.18 //
viprasyaitad dvādaśāhaṃ $ rājanyasyāpy aśaucakam &
ardhamāsaṃ tu vaiśyasya % māsaṃ śūdrasya śuddhaye // ViP_3,13.19 //
ayujo bhojayet kāmaṃ $ dvijān ādye tato dine &
dadyād darbheṣu piṇḍaṃ ca % pretāyocchiṣṭasaṃnidhau // ViP_3,13.20 //
vāryāyudhapratodās tu $ daṇḍaś ca dvijabhojanāt &
spraṣṭavyo 'nantaraṃ varṇaiḥ % śudhyeraṃs te tataḥ kramāt // ViP_3,13.21 //
tataḥ svavarṇadharmā ye $ viprādīnām udāhṛtāḥ &
tān kurvīta pumāñ jīven % nijadharmārjanais tathā // ViP_3,13.22 //
mṛte 'hani ca kartavyam $ ekoddiṣṭam ataḥ param &
āhvānādikriyādaiva- % niyogarahitaṃ hi tat // ViP_3,13.23 //
eko 'rghyas tatra dātavyas $ tathaivaikaṃ pavitrakam &
pretāya piṇḍo dātavyo % bhuktavatsu dvijātiṣu // ViP_3,13.24 //
praśnaś ca tatrābhiratir $ yajamānadvijanmanām &
akṣayyam amukasyeti % vaktavyaṃ viratau tathā // ViP_3,13.25 //
ekoddiṣṭamayo dharma $ ittham āvatsarāt smṛtaḥ &
sapiṇḍīkaraṇaṃ tasmin % kāle rājendra tac chṛṇu // ViP_3,13.26 //
ekoddiṣṭavidhānena $ kāryaṃ tad api pārthiva // ViP_3,13.27ab //

     After 27ab, D3,G2,ed. Veṅk. ins.:
     saṃvatsare 'tha ṣaṣṭhe vā $ māsi vā dvādaśe 'hni vā // ViP_3,13.27ab*27 //

tilagandhodakair yuktaṃ $ tatra pātracatuṣṭayam // ViP_3,13.27cd //
pātraṃ pretasya tatraikaṃ $ paitraṃ pātratrayaṃ tathā &
secayet pitṛpātreṣu % pretapātraṃ nṛpa triṣu // ViP_3,13.28 //
tataḥ pitṛtvam āpanne $ tasmin prete mahīpate &
śrāddhadharmair aśeṣais tu % tatpūrvān arcayet pitṝn // ViP_3,13.29 //
putraḥ pautraḥ prapautro vā $ bandhur vā bhrātṛsaṃtatiḥ &
sapiṇḍasaṃtatir vāpi % kriyārho nṛpa jāyate // ViP_3,13.30 //
teṣām abhāve sarveṣāṃ $ samānodakasaṃtatiḥ &
mātṛpakṣasya piṇḍena % saṃbaddhā ye jalena vā // ViP_3,13.31 //
kuladvaye 'pi cocchinne $ strībhiḥ kāryāḥ kriyā nṛpa &
saṃghātāntargatair vāpi % kāryāḥ pretasya yāḥ kriyāḥ \
utsannabandhurikthānāṃ # kārayed avanīpatiḥ // ViP_3,13.32 //
pūrvāḥ kriyā madhyamāś ca $ tathā caivottarāḥ kriyāḥ &
triḥprakārāḥ kriyā hy etās % tāsāṃ bhedaṃ śṛṇuṣva me // ViP_3,13.33 //
ādāhavāryāyudhādi- $ sparśādyantās tu yāḥ kriyāḥ &
tāḥ pūrvā madhyamā māsi % māsy ekoddiṣṭasaṃjñitāḥ // ViP_3,13.34 //
prete pitṛtvam āpanne $ sapiṇḍīkaraṇād anu &
kriyante yāḥ kriyāḥ pitryāḥ % procyante tā nṛpottarāḥ // ViP_3,13.35 //
pitṛmātṛsapiṇḍais tu $ samānasalilais tathā &
tatsaṃghātagataiś caiva % rājñā vā dhanahāriṇā // ViP_3,13.36 //
pūrvāḥ kriyās tu kartavyāḥ $ putrādyair eva cottarāḥ &
dauhitrair vā naraśreṣṭha % kāryās tattanayais tathā // ViP_3,13.37 //
mṛtāhani ca kartavyāḥ $ strīṇām apy uttarāḥ kriyāḥ &
pratisaṃvatsaraṃ rājann % ekoddiṣṭavidhānataḥ // ViP_3,13.38 //
tasmād uttarasaṃjñā yāḥ $ kriyās tāḥ śṛṇu pārthiva &
yadā yadā ca kartavyā % vidhinā yena cānagha // ViP_3,13.39 //

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe trayodaśo 'dhyāyaḥ ]]

______________________________________________________


§aurva uvāca:
brahmendrarudranāsatya- $ sūryāgnivasumārutān &
viśvedevān ṛṣigaṇān % vayāṃsi manujān paśūn // ViP_3,14.1 //
sarīsṛpān pitṛgaṇān $ yac cānyad bhūtasaṃjñitam &
śrāddhaṃ śraddhānvitaḥ kurvan % tarpayaty akhilaṃ jagat // ViP_3,14.2 //
māsi māsy asite pakṣe $ pañcadaśyāṃ nareśvara &
tathāṣṭakāsu kurvīta % kāmyān kālāñ chṛṇuṣva me // ViP_3,14.3 //
śrāddhārham āgataṃ dravyaṃ $ viśiṣṭam athavā dvijam &
śrāddhaṃ kurvīta vijñāya % vyatīpāte 'yane tathā // ViP_3,14.4 //
viṣuve cāpi saṃprāpte $ grahaṇe śaśisūryayoḥ &
samasteṣv eva bhūpāla % rāśiṣv arke ca gacchati // ViP_3,14.5 //
nakṣatragrahapīḍāsu $ duṣṭasvapnāvalokane &
icchāśrāddhāni kurvīta % navasasyāgame tathā // ViP_3,14.6 //
amāvāsyā yadā maitra- $ viśākhāsvātiyoginī &
śrāddhaiḥ pitṛgaṇas tṛptiṃ % tathāpnoty aṣṭavārṣikīm // ViP_3,14.7 //
amāvāsyā yadā puṣye $ raudre carkṣe punarvasau &
dvādaśābdaṃ tadā tṛptiṃ % prayānti pitaro 'rcitāḥ // ViP_3,14.8 //
vāsavājaikapādarkṣe $ pitṝṇāṃ tṛptim icchatām &
vāruṇe cāpy amāvāsyā % devānām api durlabhā // ViP_3,14.9 //
navasv ṛkṣeṣv amāvāsyā $ yadaiteṣv avanīpate &
tadā tṛptipradaṃ śrāddhaṃ % pitṝṇāṃ śṛṇu cāparam // ViP_3,14.10 //
gītaṃ sanatkumāreṇa $ yad'ilāya mahātmane &
pṛcchate pitṛbhaktāya % śraddhayāvanatāya ca // ViP_3,14.11 //

§sanatkumāra uvāca:
vaiśākhamāsasya ca yā tṛtīyā $ navamy asau kārttikaśuklapakṣe &
nabhasyamāsasya tu kṛṣṇapakṣe % trayodaśī pañcadaśī ca māghe // ViP_3,14.12 //
etā yugādyās tithayaś catasro $ 'py anantapuṇyā nṛpa saṃpradiṣṭāḥ // ViP_3,14.13ab //

     Ś2,D7 ins. after 13ab:
     dve śukle dve tathā kṛṣṇe $ yugādye munayo viduḥ // ViP_3,14.13ab*28:1 //
     śukle pūrvāhnike grāhye $ kṛṣṇe caivāparāhnike // ViP_3,14.13ab*28:2 //
     yugādyeṣu yugānteṣu $ dattam akṣayam iṣyate // ViP_3,14.13ab*28:3 //

upaplave candramaso raveś ca $ triṣv aṣṭakāsv apy ayanadvaye ca // ViP_3,14.13cd //

     Ś,D1.6.7 ins., D5 ins. l. 1-2 after 13ab and l. 3-4 after 13:
     candrakṣaye māghavamāsi yatra $ dinakṣaye vai viṣuvaddvayaṃ ca &
     manvantarādyās tithayas tathaiva % chāyāgajasya vyatipātakālaḥ // ViP_3,14.13*29 //

pānīyam apy atra tilair vimiśraṃ $ dadyāt pitṛbhyaḥ prayato manuṣyaḥ &
śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ % rahasyam etat pitaro vadanti // ViP_3,14.14 //
māghāsite pañcadaśī kadācid $ upaiti yogaṃ yadi vāruṇena &
ṛkṣeṇa kālaḥ sa paraḥ pitṝṇāṃ % na hy alpapuṇyair nṛpa labhyate 'sau // ViP_3,14.15 //
kāle dhaniṣṭhā yadi nāma tasmin $ bhavanti bhūpāla tadā pitṛbhyaḥ &
dattaṃ jalānnaṃ pradadāti tṛptiṃ % varṣāyutaṃ tatkulajair manuṣyaiḥ // ViP_3,14.16 //
tatraiva ced bhādrapadās tu pūrvāḥ $ kāle tadā yat kriyate pitṛbhyaḥ &
śrāddhaṃ parāṃ tṛptim upetya tena % yugaṃ samagraṃ pitaraḥ svapanti // ViP_3,14.17 //
gaṅgāṃ śatadrūm atha vā vipāśāṃ $ sarasvatīṃ naimiṣagomatīṃ vā &
tato 'vagāhyārcanam ādareṇa % kṛtvā pitṝṇāṃ duritāni hanti // ViP_3,14.18 //
gāyanti caitat pitaraḥ sadaiva $ varṣāmaghātṛptim avāpya bhūyaḥ &
māghāsitānte śubhatīrthatoyair % yāsyāma tṛptiṃ tanayādidattaiḥ // ViP_3,14.19 //
cittaṃ ca vittaṃ ca nṛṇāṃ viśuddhaṃ $ śastaś ca kālaḥ kathito vidhiś ca &
pātraṃ yathoktaṃ paramā ca bhaktir % nṛṇāṃ prayacchaty abhivāñchitāni // ViP_3,14.20 //
pitṛgītāṃs tathaivātra $ ślokāṃs tāṃś ca śṛṇuṣva me &
śrutvā tathaiva bhavatā % bhāvyaṃ tatrādṛtātmanā // ViP_3,14.21 //
api dhanyaḥ kule jāyād $ asmākaṃ matimān naraḥ &
akurvan vittaśāṭhyaṃ yaḥ % piṇḍānno nirvapiṣyati // ViP_3,14.22 //
ratnavastramahīyāna- $ mahābhogādikaṃ vasu &
vibhave sati viprebhyo % yo 'smān uddiśya dāsyati // ViP_3,14.23 //
annena vā yathāśaktyā $ kāle 'smin bhaktinamradhīḥ &
bhojayiṣyati viprāgryāṃs % tanmātravibhavo naraḥ // ViP_3,14.24 //
asamartho 'nnadānasya $ dhānyam āmaṃ svaśaktitaḥ &
pradāsyati dvijāgrebhyaḥ % svalpālpāṃ vāpi dakṣiṇām // ViP_3,14.25 //
tatrāpy asāmarthyayutaḥ $ karāgrāgrasthitāṃs tilān &
praṇamya dvijamukhyāya % kasmaicid bhūpa dāsyati // ViP_3,14.26 //
tilaiḥ saptāṣṭabhir vāpi $ samavetāñ jalāñjalīn &
bhaktinamraḥ samuddiśya % bhuvy asmākaṃ pradāsyati // ViP_3,14.27 //
yataḥ kutaścit saṃprāpya $ gobhyo vāpi gavāhnikam &
abhāve prīṇayann asmāñ % śraddhāyuktaḥ pradāsyati // ViP_3,14.28 //
sarvābhāve vanaṃ gatvā $ kakṣamūlapradarśakaḥ &
sūryādilokapālānām % idam uccair paṭhiṣyati // ViP_3,14.29 //
na me 'sti vittaṃ na dhanaṃ ca nānyac $ chrāddhopayogyaṃ svapitṝn nato 'smi &
tṛpyantu bhaktyā pitaro mayaitau % kṛtau bhujau vartmani mārutasya // ViP_3,14.30 //

§aurva uvāca:
ity etat pitṛbhir gītaṃ $ bhāvābhāvaprayojanam &
yaḥ karoti kṛtaṃ tena % śrāddhaṃ bhavati pārthiva // ViP_3,14.31 //

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe caturdaśo 'dhyāyaḥ ]]

______________________________________________________


§aurva uvāca:
brāhmaṇān bhojayec chrāddhe $ yadguṇāṃs tān nibodha me // ViP_3,15.1 //
triṇāciketas trimadhus $ trisuparṇaḥ ṣaḍaṅgavit &
vedavic chrotriyo yogī % tathā vai jyeṣṭhasāmagaḥ // ViP_3,15.2 //
ṛtviksvasrīyadauhitra- $ jāmātṛśvaśurās tathā &
mātulo 'tha taponiṣṭhaḥ % pañcāgnyabhiratas tathā \
śiṣyāḥ saṃbandhinaś caiva # mātāpitṛrataś ca yaḥ // ViP_3,15.3 //
etān niyojayec chrāddhe $ pūrvoktān prathamaṃ nṛpa &
brāhmaṇān pitṛpuṣṭyartham % anukalpeṣv anantarān // ViP_3,15.4 //
mitradhruk kunakhī klībaḥ $ śyāvadantas tathā dvijaḥ &
kanyādūṣayitā vahni- % vedojjhaḥ somavikrayī // ViP_3,15.5 //
abhiśastas tathā stenaḥ $ piśuno grāmayājakaḥ &
bhṛtakādhyāpakas tadvad % bhṛtakādhyāpitaś ca yaḥ // ViP_3,15.6 //
parapūrvāpatiś caiva $ mātāpitros tathojjhakaḥ // ViP_3,15.7ab //

     D3.4,T2 ins.:
     tathā bhrātṛparityāgī $ dūṣakaḥ sarvanindakaḥ // ViP_3,15.7ab*30 //

vṛṣalīsūtipoṣṭā ca $ vṛṣalīpatir eva ca // ViP_3,15.7cd //
tathā devalakaś caiva $ śrāddhe nārhati ketanam // ViP_3,15.8 //
prathame 'hni budhaḥ śastāñ $ śrotriyādīn nimantrayet &
kathayec ca tadaivaiṣāṃ % niyogān pitṛdaivikān // ViP_3,15.9 //
tataḥ krodhavyavāyādīn $ āyāsaṃ ca dvijaiḥ saha &
yajamāno na kurvīta % doṣas tatra mahān ayam // ViP_3,15.10 //
śrāddhe niyukto bhuktvā vā $ bhojayitvā niyujya ca &
vyavāyī retaso garte % majjayaty ātmanaḥ pitṝn // ViP_3,15.11 //
tasmāt prathamam atroktaṃ $ dvijāgryāṇāṃ nimantraṇam &
animantrya dvijān geham % āgatān bhojayed yatīn // ViP_3,15.12 //
pādaśaucādinā geham $ āgatān pūjayed dvijān // ViP_3,15.13 //
pavitrapāṇir ācāntān $ āsaneṣūpaveśayet &
pitṝṇām ayujo yugmān % devānām icchayā dvijān // ViP_3,15.14 //
devānām ekam ekaṃ vā $ pitṝṇāṃ ca niyojayet // ViP_3,15.15 //
tathā mātāmahaśrāddhaṃ $ vaiśvadevasamanvitam &
kurvīta bhaktisaṃpannas % tantraṃ vā vaiśvadevikam // ViP_3,15.16 //
prāṅmukhān bhojayed viprān $ devānām ubhayātmakān &
pitṛpaitāmahānāṃ ca % bhojayec cāpy udaṅmukhān // ViP_3,15.17 //
pṛthak tayoḥ kecid āhuḥ $ śrāddhasya karaṇaṃ nṛpa &
ekatraikena pākena % vadanty anye maharṣayaḥ // ViP_3,15.18 //
viṣṭarārthaṃ kuśān dattvā $ saṃpūjyārghyaṃ vidhānataḥ &
kuryād āvāhanaṃ prājño % devānāṃ tadanujñayā // ViP_3,15.19 //
yavāmbunā ca devānāṃ $ dadyād arghyaṃ vidhānataḥ &
sraggandhadhūpadīpāṃś ca % dattvā tebhyo yathāvidhi // ViP_3,15.20 //
pitṝṇām apasavyaṃ tat $ sarvam evopakalpayet &
anujñāṃ ca tataḥ prāpya % dattvā darbhān dvidhākṛtān // ViP_3,15.21 //
mantrapūrvaṃ pitṝṇāṃ tu $ kuryād āvāhanaṃ budhaḥ &
tilāmbunā cāpasavyaṃ % dadyād arghyādikaṃ nṛpa // ViP_3,15.22 //
kāle tatrātithiṃ prāptam $ annakāmaṃ nṛpādhvagam &
brāhmaṇair abhyanujñātaḥ % kāmaṃ tam api bhojayet // ViP_3,15.23 //
yogino vividhai rūpair $ narāṇām upakāriṇaḥ &
bhramanti pṛthivīm etām % avijñātasvarūpiṇaḥ // ViP_3,15.24 //
tasmād abhyarcayet prāptaṃ $ śrāddhakāle 'tithiṃ budhaḥ &
śrāddhakriyāphalaṃ hanti % narendrāpūjito 'tithiḥ // ViP_3,15.25 //
juhuyād vyañjanakṣāra- $ varjam annaṃ tato 'nale &
anujñāto dvijais tais tu % trikṛtvaḥ puruṣarṣabha // ViP_3,15.26 //
agnaye kavyavāhāya $ svāhety ādau nṛpāhutiḥ &
somāya vai pitṛmate % dātavyā tadanantaram // ViP_3,15.27 //
vaivasvatāya caivānyā $ tṛtīyā dīyate tataḥ &
hutāvaśiṣṭam alpālpaṃ % viprapātreṣu nirvapet // ViP_3,15.28 //
tato 'nnaṃ mṛṣṭam atyartham $ abhīṣṭam atisaṃskṛtam &
dattvā juṣadhvam icchāto % vācyam etad aniṣṭhuram // ViP_3,15.29 //
bhoktavyaṃ taiś ca taccittair $ maunibhiḥ sumukhaiḥ sukham &
akrudhyatā cātvaratā % deyaṃ tenāpi bhaktitaḥ // ViP_3,15.30 //
rakṣoghnamantrapaṭhanaṃ $ bhūmer āstaraṇaṃ tilaiḥ &
kṛtvā dhyeyāḥ svapitaras % ta eva dvijasattamāḥ // ViP_3,15.31 //
pitā pitāmahaś caiva $ tathaiva prapitāmahaḥ &
mama tṛptiṃ prayāntv adya % vipradeheṣu saṃsthitāḥ // ViP_3,15.32 //
pitā pitāmahaś caiva $ tathaiva prapitāmahaḥ &
mama tṛptiṃ prayāntv agni- % homāpyāyitamūrtayaḥ // ViP_3,15.33 //
pitā pitāmahaś caiva $ tathaiva prapitāmahaḥ &
tṛptiṃ prayāntu piṇḍena % mayā dattena bhūtale // ViP_3,15.34 //
pitā pitāmahaś caiva $ tathaiva prapitāmahaḥ &
tṛptiṃ prayāntu me bhaktyā % yan mayaitad ihāhṛtam // ViP_3,15.35 //
mātāmahas tṛptim upaitu tasya $ tathā pitā tasya pitā tathānyaḥ &
viśve ca devāḥ paramāṃ prayāntu % tṛptiṃ praṇaśyantu ca yātudhānāḥ // ViP_3,15.36 //
yajñeśvaro havyasamastakavya $ bhoktāvyayātmā harir īśvaro 'tra &
tatsaṃnidhānād apayāntu sadyo % rakṣāṃsy aśeṣāṇy asurāś ca sarve // ViP_3,15.37 //
tṛpteṣu teṣu vikired $ annaṃ vipreṣu bhūtale &
dadyāc cācamanārthāya % tebhyo vāri sakṛt sakṛt // ViP_3,15.38 //
sutṛptais tair anujñātaḥ $ sarveṇānnena bhūtale &
satilena tataḥ piṇḍān % samyag dadyāt samāhitaḥ // ViP_3,15.39 //
pitṛtīrthena salilaṃ $ dadyād atha jalāñjalim &
mātāmahebhyas tenaiva % piṇḍāṃs tīrthena nirvapet // ViP_3,15.40 //

     Ś2,Ñ2,V1,B2,D5.7.8 ins.:
     dakṣiṇāpravaṇaṃ caiva $ prayatnenopapādayet // ViP_3,15.40*31:1 //
     avakāśeṣu cokṣeṣu $ jalatīreṣu caiva hi // ViP_3,15.40*31:2 //

dakṣiṇāgreṣu darbheṣu $ puṣpadhūpādipūjitam &
svapitre prathamaṃ piṇḍaṃ % dadyād ucchiṣṭasaṃnidhau // ViP_3,15.41 //
pitāmahāya caivānyaṃ $ tatpitre ca tathā param &
darbhamūle lepabhujaḥ % prīṇayel lepagharṣaṇaiḥ // ViP_3,15.42 //
piṇḍair mātāmahāṃs tadvad $ gandhamālyādisaṃyutaiḥ &
pūjayitvā dvijāgryāṇāṃ % dadyād ācamanaṃ tataḥ // ViP_3,15.43 //
pitṛbhyaḥ prathamaṃ bhaktyā $ tanmanasko nareśvara &
susvadhety āśiṣā yuktāṃ % dadyāc chaktyā ca dakṣiṇām // ViP_3,15.44 //
dattvā ca dakṣiṇāṃ tebhyo $ vācayed vaiśvadevikān &
prīyantām iti ye viśve- % devās tena itīrayet // ViP_3,15.45 //
tatheti cokte tair vipraiḥ $ prārthanīyās tathāśiṣaḥ &
paścād visarjayed devān % pūrvaṃ paitrān mahāmate // ViP_3,15.46 //
mātāmahānām apy evaṃ $ saha devaiḥ kramaḥ smṛtaḥ &
bhojane ca svaśaktyā ca % dāne tadvad visarjane // ViP_3,15.47 //
āpādaśaucanāt pūrvaṃ $ kuryād devadvijanmasu &
visarjanaṃ tu prathamaṃ % paitraṃ mātāmaheṣu vai // ViP_3,15.48 //
visarjayet prītivacaḥ $ sanmānābhyarcitāṃs tataḥ &
nivartetābhyanujñāta % ādvārāt tān anuvrajet // ViP_3,15.49 //
tatas tu vaiśvadevākhyāṃ $ kuryān nityakriyāṃ budhaḥ &
bhuñjīyāc ca samaṃ pūjya- % bhṛtyabandhubhir ātmanaḥ // ViP_3,15.50 //
evaṃ śrāddhaṃ budhaḥ kuryāt $ paitraṃ mātāmahaṃ tathā &
śrāddhair āpyāyitā dadyuḥ % sarvakāmān pitāmahāḥ // ViP_3,15.51 //
trīṇi śrāddhe pavitrāṇi $ dauhitraḥ kutapas tilāḥ &
rajatasya tathā dānaṃ % kathāsaṃdarśanādikam // ViP_3,15.52 //
varjyāni kurvatā śrāddhaṃ $ kopo 'dhvagamanaṃ tvarā &
bhoktur apy atra rājendra % trayam etan na śasyate // ViP_3,15.53 //
viśvedevāḥ sapitaras $ tathā mātāmahā nṛpa &
kulaṃ cāpyāyyate puṃsāṃ % sarvaṃ śrāddhaṃ prakurvatām // ViP_3,15.54 //
somādhāraḥ pitṛgaṇo $ yogādhāraś ca candramāḥ &
śrāddhe yoginiyogas tu % tasmād bhūpāla śasyate // ViP_3,15.55 //
sahasrasyāpi viprāṇāṃ $ yogī cet purataḥ sthitaḥ &
sarvān bhoktṝṃs tārayati % yajamānaṃ tathā nṛpa // ViP_3,15.56 //

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe pañcadaśo 'dhyāyaḥ ]]

______________________________________________________


§aurva uvāca:
haviṣyamatsyamāṃsais tu $ śaśasya śakunasya ca &
saukaracchāgalaiṇeya- % rauravair gavayena ca // ViP_3,16.1 //
aurabhragavyaiś ca tathā $ māsavṛddhyā pitāmahāḥ &
prayānti tṛptiṃ māṃsais tu % nityaṃ vārdhrīṇasām iṣaiḥ // ViP_3,16.2 //
khaḍgamāṃsam atīvātra $ kālaśākaṃ tathā madhu &
śastāni karmaṇy atyanta- % tṛptidāni nareśvara // ViP_3,16.3 //
gayām upetya yaḥ śrāddhaṃ $ karoti pṛthivīpate &
saphalaṃ tasya taj janma % jāyate pitṛtuṣṭidam // ViP_3,16.4 //
prasātikāḥ sanīvārāḥ $ śyāmākā dvividhās tathā &
vanyauṣadhīpradhānās tu % śrāddhārhāḥ puruṣarṣabha // ViP_3,16.5 //
yavāḥ priyaṃgavo mudgā $ godhūmā vrīhayas tilāḥ &
niṣpāvāḥ kovidārāś ca % sarṣapāś cātra śobhanāḥ // ViP_3,16.6 //
akṛtāgrayaṇaṃ yac ca $ dhānyajātaṃ nareśvara &
rājamāṣān aṇūṃś caiva % masūrāṃś ca vivarjayet // ViP_3,16.7 //
alābuṃ gṛñjanaṃ caiva $ palāṇḍuṃ piṇḍamūlakam &
gandhārakaṃ karambhāṇi % lavaṇāny auṣarāṇi ca // ViP_3,16.8 //
āraktāś caiva niryāsāḥ $ pratyakṣalavaṇāni ca &
varjyāny etāni vai śrāddhe % yac ca vācā na śasyate // ViP_3,16.9 //
naktāhṛtam anutsṛṣṭaṃ $ tṛpyate na ca yatra gauḥ &
durgandhi phenilaṃ cāmbu % śrāddhayogyaṃ na pārthiva // ViP_3,16.10 //
kṣīram ekaśaphānāṃ yad $ auṣṭram āvikam eva ca &
mārgaṃ ca māhiṣaṃ caiva % varjayec chrāddhakarmaṇi // ViP_3,16.11 //
ṣaṇḍāpaviddhacaṇḍāla- $ pāṣaṇḍyunmattarogibhiḥ &
kṛkavākuśvanagnaiś ca % vānaragrāmasūkaraiḥ // ViP_3,16.12 //
udakyāsūtikāśauci- $ mṛtahāraiś ca vīkṣite &
śrāddhe surā na pitaro % bhuñjate puruṣarṣabha // ViP_3,16.13 //
tasmāt pariśrite kuryāc $ śrāddhaṃ śraddhāsamanvitaḥ &
urvyāṃ ca tilavikṣepād % yātudhānān nivārayet // ViP_3,16.14 //
na pūti naivopapannaṃ $ keśakīṭādibhir nṛpa &
na caivābhiṣavair miśram % annaṃ paryuṣitaṃ tathā // ViP_3,16.15 //
śraddhāsamanvitair dattaṃ $ pitṛbhyo nāmagotrataḥ &
yadāhārās tu te jātās % tadāhāratvam eti tat // ViP_3,16.16 //
śrūyante cāpi pitṛbhir $ gītā gāthā mahīpate &
ikṣvākor manuputrasya % kalāpopavane purā // ViP_3,16.17 //
api nas te bhaviṣyanti $ kule sanmārgaśīlinaḥ &
gayām upetya ye piṇḍān % dāsyanty asmākam ādarāt // ViP_3,16.18 //
api naḥ sa kule jāyād $ yo no dadyāt trayodaśīm &
pāyasaṃ madhusarpibhyāṃ % varṣāsu ca maghāsu ca // ViP_3,16.19 //
gaurīṃ vāpy udvahet kanyāṃ $ nīlaṃ vā vṛṣam utsṛjet &
yajeta vāśvamedhena % vidhivad dakṣiṇāvatā // ViP_3,16.20 //

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe ṣoḍaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
ity āha bhagavān aurvaḥ $ sagarāya mahātmane &
sadācārān purā samyaṅ % maitreya paripṛcchate // ViP_3,17.1 //

     Ś2,D7 ins.:
     evaṃ navabhir adhyāyais $ trayīdharmaḥ prapañcitaḥ // ViP_3,17.1*32:1 //
     tatparityāganindārtham $ adhyāyadvayam uttaram // ViP_3,17.1*32:2 //

mayāpy etad aśeṣeṇa $ kathitaṃ bhavato dvija &
samullaṅghya sadācāraṃ % kaścin nāpnoti śobhanam // ViP_3,17.2 //

§maitreya uvāca:
ṣaṇḍāpaviddhapramukhā $ viditā bhagavan mayā &
udakyādyāś ca ye sarve % nagnam icchāmi veditum // ViP_3,17.3 //
ko nagnaḥ kiṃsamācāro $ nagnasaṃjñāṃ naro labhet &
nagnasvarūpam icchāmi % yathāvat gaditaṃ tvayā // ViP_3,17.4 //

     D4,T2.3,G2,ed. Veṅk. ins.:
     śrotuṃ dharmabhṛtāṃ śreṣṭha $ na hy asty aviditaṃ tava // ViP_3,17.4*33 //


§parāśara uvāca:
ṛgyajuḥsāmasaṃjñeyaṃ $ trayī varṇāvṛtir dvija &
etām ujjhati yo mohāt % sa nagnaḥ pātakī smṛtaḥ // ViP_3,17.5 //
trayī samastavarṇānāṃ $ dvija saṃvaraṇaṃ yataḥ &
nagno bhavaty ujjhitāyām % atas tasyām asaṃśayam // ViP_3,17.6 //
idaṃ ca śrūyatām anyad $ bhīṣmāya sumahātmane &
kathayām āsa dharmajño % vasiṣṭho 'smatpitāmahaḥ // ViP_3,17.7 //
mayāpi tasya gadataḥ $ śrutam etan mahātmanaḥ &
nagnasaṃbandhi maitreya % yat pṛṣṭo 'ham iha tvayā // ViP_3,17.8 //
devāsuram abhūd yuddhaṃ $ divyam abdaṃ purā dvija &
tasmin parājitā devā % daityair hrādapurogamaiḥ // ViP_3,17.9 //
kṣīrodasyottaraṃ kūlaṃ $ gatvātapyanta vai tapaḥ &
viṣṇor ārādhanārthāya % jaguś cemaṃ stavaṃ tadā // ViP_3,17.10 //

§devā ūcuḥ:
ārādhanāya lokānāṃ $ viṣṇor īśasya yāṃ giram &
vakṣyāmo bhagavān ādyas % tayā viṣṇuḥ prasīdatu // ViP_3,17.11 //
yato bhūtāny aśeṣāṇi $ prasūtāni mahātmanaḥ &
yasmiṃś ca layam eṣyanti % kas taṃ saṃstotum īśvaraḥ // ViP_3,17.12 //
tathāpy arātividhvaṃsa- $ dhvastavīryā bhavārthinaḥ &
tvāṃ stoṣyāmas tavoktīnāṃ % yāthārthyaṃ naiva gocare // ViP_3,17.13 //
tvam urvī salilaṃ vahnir $ vāyur ākāśam eva ca &
samastam antaḥkaraṇaṃ % pradhānaṃ tatparaḥ pumān // ViP_3,17.14 //
ekaṃ tavaitad bhūtātman $ mūrtāmūrtamayaṃ vapuḥ &
ābrahmastambaparyantaṃ % sthānakālavibhedavat // ViP_3,17.15 //
tatreśa tava yat pūrvaṃ $ tvannābhikamalodbhavam &
rūpaṃ sargopakārāya % tasmai brahmātmane namaḥ // ViP_3,17.16 //
śakrārkarudravasvaśvi- $ marutsomādibhedavat &
vayam evaṃ svarūpaṃ te % tasmai devātmane namaḥ // ViP_3,17.17 //
dambhaprāyam asaṃbodhi $ titikṣādamavarjitam &
yad rūpaṃ tava govinda % tasmai daityātmane namaḥ // ViP_3,17.18 //
nātijñānavahā yasmin $ nāḍyaḥ stimitatejasi &
śabdādilobhi yat tasmai % tubhyaṃ yakṣātmane namaḥ // ViP_3,17.19 //
krauryamāyāmayaṃ ghoraṃ $ yac ca rūpaṃ tavāsitam &
niśācarātmane tasmai % namas te puruṣottama // ViP_3,17.20 //
svargasthadharmisaddharma- $ phalopakaraṇaṃ tava &
dharmākhyaṃ ca tathā rūpaṃ % namas tasmai janārdana // ViP_3,17.21 //
harṣaprāyam asaṃsargi $ gatimad gamanādiṣu &
siddhātmaṃs tava yad rūpaṃ % tasmai siddhātmane namaḥ // ViP_3,17.22 //
atitikṣādhanaṃ krūram $ upabhogasahaṃ hare &
dvijihvaṃ tava yad rūpaṃ % tasmai sarpātmane namaḥ // ViP_3,17.23 //
avabodhi ca yac chāntam $ adoṣam apakalmaṣam &
ṛṣirūpātmane tasmai % viṣṇo rūpāya te namaḥ // ViP_3,17.24 //
bhakṣayaty atha kalpānte $ bhūtāni yad avāritam &
tvadrūpaṃ puṇḍarīkākṣa % tasmai kālātmane namaḥ // ViP_3,17.25 //
saṃbhakṣya sarvabhūtāni $ devādīny aviśeṣataḥ &
nṛtyaty ante ca yad rūpaṃ % tasmai rudrātmane namaḥ // ViP_3,17.26 //
pravṛttyā rajaso yac ca $ karmaṇāṃ kāraṇātmakam &
janārdana namas tasmai % tvadrūpāya narātmane // ViP_3,17.27 //
aṣṭāviṃśadvadhopetaṃ $ yad rūpaṃ tāmasaṃ tava &
unmārgagāmi sarvātmaṃs % tasmai paśvātmane namaḥ // ViP_3,17.28 //
yajñāṅgabhūtaṃ yad rūpaṃ $ jagataḥ siddhisādhanam &
vṛkṣādibhedair yad bhedi % tasmai mukhyātmane namaḥ // ViP_3,17.29 //
tiryaṅmanuṣyadevādi- $ vyomaśabdādikaṃ ca yat &
rūpaṃ tavādeḥ sarvasya % tasmai sarvātmane namaḥ // ViP_3,17.30 //
pradhānabuddhyādimayād aśeṣād $ yad anyad asmāt paramaṃ parātman &
rūpaṃ tavādyaṃ na yad anyatulyaṃ % tasmai namaḥ kāraṇakāraṇāya // ViP_3,17.31 //
śuklādidīrghādighanādihīnam $ agocare yac ca viśeṣaṇānām &
śuddhātiśuddhaṃ paramarṣidṛśyaṃ % rūpāya tasmai bhagavan natāḥ smaḥ // ViP_3,17.32 //
yan naḥ śarīreṣu yad anyadeheṣv $ aśeṣavastuṣv ajam avyayaṃ yat &
yasmāc ca nānyad vyatiriktam asti % brahmasvarūpāya natāḥ sma tasmai // ViP_3,17.33 //
sakalam idam ajasya yasya rūpaṃ $ paramapadātmavataḥ sanātanasya &
tam anidhanam aśeṣabījabhūtaṃ % prabhum amalaṃ praṇatāḥ sma vāsudevam // ViP_3,17.34 //

§parāśara uvāca:
stotrasyāsyāvasāne tu $ dadṛśuḥ parameśvaram &
śaṅkhacakragadāpāṇiṃ % garuḍasthaṃ surā harim // ViP_3,17.35 //
tam ūcuḥ sakalā devāḥ $ praṇipātapuraḥsaram &
prasīda deva daityebhyas % trāhīti śaraṇārthinaḥ // ViP_3,17.36 //
trailokyaṃ yajñabhāgāś ca $ daityair hrādapurogamaiḥ &
hṛtaṃ no brahmaṇo 'py ājñām % ullaṅghya parameśvara // ViP_3,17.37 //
yady apy aśeṣabhūtasya $ vayaṃ te ca tavāṃśakāḥ &
tathāpy avidyābhedena % bhinnaṃ paśyāmahe jagat // ViP_3,17.38 //
svavarṇadharmābhiratā $ vedamārgānusāriṇaḥ &
na śakyās te 'rayo hantum % asmābhis tapasānvitāḥ // ViP_3,17.39 //
tam upāyam aśeṣātmann $ asmākaṃ dātum arhasi &
yena tān asurān hantuṃ % bhavema bhagavan kṣamāḥ // ViP_3,17.40 //

§parāśara uvāca:
ity ukto bhagavāṃs tebhyo $ māyāmohaṃ śarīrataḥ &
samutpādya dadau viṣṇuḥ % prāha cedaṃ surottamān // ViP_3,17.41 //
māyāmoho 'yam akhilān $ daityāṃs tān mohayiṣyati &
tato vadhyā bhaviṣyanti % vedamārgabahiṣkṛtāḥ // ViP_3,17.42 //
sthitau sthitasya me vadhyā $ yāvantaḥ paripanthinaḥ &
brahmaṇo hy adhikārasya % devā daityādikāḥ surāḥ // ViP_3,17.43 //
tad gacchata na bhīḥ kāryā $ māyāmoho 'yam agrataḥ &
gacchatv adyopakārāya % bhavatāṃ bhavitā surāḥ // ViP_3,17.44 //

§parāśara uvāca:
ity uktāḥ praṇipatyainaṃ $ yayur devā yathāgatam &
māyāmoho 'pi taiḥ sārdhaṃ % yayau yatra mahāsurāḥ // ViP_3,17.45 //

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe saptadaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
tapasy abhiratān so 'tha $ māyāmoho mahāsurān &
maitreya dadṛśe gatvā % narmadātīrasaṃśrayān // ViP_3,18.1 //
tato digambaro muṇḍo $ barhipatradharo dvija &
māyāmoho 'surān ślakṣṇam % idaṃ vacanam abravīt // ViP_3,18.2 //

§māyāmoha uvāca:
bho daityapatayo brūta $ yadarthaṃ tapyate tapaḥ &
aihikaṃ vātha pāratryaṃ % tapasaḥ phalam icchatha // ViP_3,18.3 //

§asurā ūcuḥ:
pāratryaphalalābhāya $ tapaścaryā mahāmate &
asmābhir iyam ārabdhā % kiṃ vā te 'tra vivakṣitam // ViP_3,18.4 //

§māyāmoha uvāca:
kurudhvaṃ mama vākyāni $ yadi muktim abhīpsatha &
arhadhvaṃ dharmam etaṃ ca % muktidvāram asaṃvṛtam // ViP_3,18.5 //
dharmo vimukter arho 'yaṃ $ naitasmād aparaḥ paraḥ &
atraivāvasthitāḥ svargaṃ % vimuktiṃ vā gamiṣyatha // ViP_3,18.6 //
arhadhvaṃ dharmam etaṃ ca $ sarve yūyaṃ mahābalāḥ // ViP_3,18.7 //

§parāśara uvāca:
evaṃprakārair bahubhir $ yuktidarśanavardhitaiḥ &
māyāmohena daityās te % vedamārgād apākṛtāḥ // ViP_3,18.8 //
dharmāyaitad adharmāya $ sad etan na sad ity api &
vimuktaye tv idaṃ naitad % vimuktiṃ saṃprayacchati // ViP_3,18.9 //
paramārtho 'yam atyarthaṃ $ paramārtho na cāpy ayam // ViP_3,18.10 //
kāryam etad akāryaṃ ca $ naitad evaṃ sphuṭaṃ tv idam &
digvāsasām ayaṃ dharmo % dharmo 'yaṃ bahuvāsasām // ViP_3,18.11 //
ity anekāntavādaṃ ca $ māyāmohena naikadhā &
tena darśayatā daityāḥ % svadharmāṃs tyājitā dvija // ViP_3,18.12 //
arhathemaṃ mahādharmaṃ $ māyāmohena te yataḥ &
proktās tam āśritā dharmam % arhatās tena te 'bhavan // ViP_3,18.13 //
trayīdharmasamutsargaṃ $ māyāmohena te 'surāḥ &
kāritās tanmayā hy āsaṃs % tathānye tatprabodhitāḥ // ViP_3,18.14 //
tair apy anye pare taiś ca $ tair apy anye pare ca taiḥ &
alpair ahobhiḥ saṃtyaktā % tair daityaiḥ prāyaśas trayī // ViP_3,18.15 //
punaś ca raktāmbaradhṛṅ $ māyāmoho 'jitekṣaṇaḥ &
anyān āhāsurān gatvā % mṛdvalpamadhurākṣaram // ViP_3,18.16 //

§māyāmoha uvāca:
svargārthaṃ yadi vo vāñchā $ nirvāṇārtham athāsurāḥ &
tad alaṃ paśughātādi- % duṣṭadharmaṃ nibodhata // ViP_3,18.17 //
vijñānamayam evaitad $ aśeṣam avagacchata &
budhyadhvaṃ me vacaḥ samyag % budhair evam udīritam // ViP_3,18.18 //
jagad etad anādhāraṃ $ bhrāntijñānārthatatparam &
rāgādiduṣṭam atyarthaṃ % bhrāmyate bhavasaṃkaṭe // ViP_3,18.19 //

§parāśara uvāca:
evaṃ budhyata budhyadhvaṃ $ budhyataivam itīrayan &
māyāmohaḥ sa daityeyān % dharmam atyājayan nijam // ViP_3,18.20 //
nānāprakāravacanaṃ $ sa teṣāṃ yuktiyojitam &
tathā tathāvadad dharmaṃ % tatyajus te yathā yathā // ViP_3,18.21 //
te 'py anyeṣāṃ tathaivocur $ anyair anye tathoditāḥ &
maitreya tatyajur dharmaṃ % vedasmṛtyuditaṃ param // ViP_3,18.22 //
anyān apy anyapāṣaṇḍa- $ prakārair bahubhir dvija &
daiteyān mohayām āsa % māyāmoho 'timohakṛt // ViP_3,18.23 //
svalpenaiva hi kālena $ māyāmohena te 'surāḥ &
mohitās tatyajuḥ sarvāṃ % trayīmārgāśritāṃ kathām // ViP_3,18.24 //
kecid vinindāṃ vedānāṃ $ devānām apare dvija &
yajñakarmakalāpasya % tathānye ca dvijanmanām // ViP_3,18.25 //
naitad yuktisahaṃ vākyaṃ $ hiṃsā dharmāya neṣyate &
havīṃṣy analadagdhāni % phalāyety arbhakoditam // ViP_3,18.26 //
yajñair anekair devatvam $ avāpyendreṇa bhujyate &
śamyādi yadi cet kāṣṭhaṃ % tadvaraṃ patrabhuk paśuḥ // ViP_3,18.27 //

     After 27c M1 ins.:
     .... .... $ bhaved yajñasya sādhanam // ViP_3,18.27*34:1 //
     tadāhāras tadā nityaṃ $ .... .... // ViP_3,18.27*34:2 //

nihatasya paśor yajñe $ svargaprāptir yadīṣyate &
svapitā yajamānena % kiṃ nu tasmān na hanyate // ViP_3,18.28 //
tṛptaye jāyate puṃso $ bhuktam anyena cet tataḥ &
dadyāc chrāddhaṃ śraddhayānnaṃ % na vaheyuḥ pravāsinaḥ // ViP_3,18.29 //
janaśraddheyam ity etad $ avagamya tato 'tra vaḥ &
upekṣā śreyasī vākyaṃ % rocatāṃ yan mayeritam // ViP_3,18.30 //
na hy āptavādā nabhaso $ nipatanti mahāsurāḥ &
yuktimad vacanaṃ grāhyaṃ % mayānyaiś ca bhavadvidhaiḥ // ViP_3,18.31 //

§parāśara uvāca:
māyāmohena te daityāḥ $ prakārair bahubhis tathā &
vyutthāpitā yathā naiṣāṃ % trayīṃ kaścid arocayat // ViP_3,18.32 //
ittham unmārgayāteṣu $ teṣu daityeṣu te 'marāḥ &
udyogaṃ paramaṃ kṛtvā % yuddhāya samupasthitāḥ // ViP_3,18.33 //
tato devāsuraṃ yuddhaṃ $ punar evābhavad dvija &
hatāś ca te 'surā devaiḥ % sanmārgaparipanthinaḥ // ViP_3,18.34 //
saddharmakavacas teṣām $ abhūd yaḥ prathamaṃ dvija &
tena rakṣābhavat pūrvaṃ % neśur naṣṭe ca tatra te // ViP_3,18.35 //
tato maitreya tanmārga- $ vartino ye 'bhavañ janāḥ &
nagnās te tair yatas tyaktaṃ % trayīsaṃvaraṇaṃ vṛthā // ViP_3,18.36 //

     ed. Veṅk. ins.:
     kṛtāś ca te 'surā devair $ nānāvedavinindakāḥ // ViP_3,18.36*35 //

brahmacārī gṛhasthaś ca $ vānaprasthas tathāśramāḥ &
parivrāḍ vā caturtho 'tra % pañcamo nopapadyate // ViP_3,18.37 //
yas tu saṃtyajya gārhasthyaṃ $ vānaprastho na jāyate &
parivrāḍ vāpi maitreya % sa nagnaḥ pāpakṛn naraḥ // ViP_3,18.38 //
nityānāṃ karmaṇāṃ vipra $ tasya hānir aharniśam &
akurvan vihitaṃ karma % śaktaḥ patati taddine // ViP_3,18.39 //
prāyaścittena mahatā $ śuddhiṃ prāpnoty anāpadi &
pakṣaṃ nityakriyāhāneḥ % kartā maitreya mānavaḥ // ViP_3,18.40 //
saṃvatsaraṃ kriyāhānir $ yasya puṃso 'bhijāyate &
tasyāvalokanāt sūryo % nirīkṣyaḥ sādhubhiḥ sadā // ViP_3,18.41 //
spṛṣṭe snānaṃ sacailasya $ śuddhihetur mahāmune &
puṃso bhavati tasyoktā % na śuddhiḥ pāpakarmaṇaḥ // ViP_3,18.42 //
devarṣipitṛbhūtāni $ yasya niḥśvasya veśmani &
prayānty anarcitāny atra % na tasmāt pāpakṛn naraḥ // ViP_3,18.43 //
devādiniḥśvāsahataṃ $ śarīraṃ yasya veśma ca &
na tena saṃkaraṃ kuryād % gṛhāsanaparicchadaiḥ // ViP_3,18.44 //
saṃbhāṣaṇānupraśnādi $ sahāsyaṃ caiva kurvataḥ &
jāyate tulyatā puṃsas % tenaiva dvija vatsaram // ViP_3,18.45 //
atha bhuṅkte gṛhe tasya $ karoty āsyāṃ tathāsane &
śete cāpy ekaśayane % sa sadyas tatsamo bhavet // ViP_3,18.46 //
devatāpitṛbhūtāni $ tathānabhyarcya yo 'tithīn &
bhuṅkte sa pātakaṃ bhuṅkte % niṣkṛtis tasya kīdṛśī // ViP_3,18.47 //
brāhmaṇādyāś ca ye varṇāḥ $ svadharmād anyatomukham &
yānti te nagnasaṃjñāṃ tu % hīnakarmasv avasthitāḥ // ViP_3,18.48 //
caturṇāṃ yatra varṇānāṃ $ maitreyātyantasaṃkaraḥ &
tatrāsyā sādhuvṛttīnām % upaghātāya jāyate // ViP_3,18.49 //
anabhyarcya ṛṣīn devān $ pitṛbhūtātithīṃs tathā &
yo bhuṅkte tasya saṃbhāṣāt % patanti narake narāḥ // ViP_3,18.50 //
tasmād etān naro nagnāṃs $ trayīsaṃtyāgadūṣitān &
sarvadā varjayet prājña % ālāpasparśanādiṣu // ViP_3,18.51 //
śraddhāvadbhiḥ kṛtaṃ yatnād $ devān pitṛpitāmahān &
na prīṇayati tac chrāddhaṃ % yady ebhir avalokitam // ViP_3,18.52 //
śrūyate ca purā khyāto $ rājā śatadhanur bhuvi &
patnī ca śaibyā tasyābhūd % atidharmaparāyaṇā // ViP_3,18.53 //
pativratā mahābhāgā $ satyaśaucadayānvitā &
sarvalakṣaṇasaṃpannā % saṃpannā vinayena ca // ViP_3,18.54 //
sa tu rājā tayā sārdhaṃ $ devadevaṃ janārdanam &
ārādhayām āsa vibhuṃ % parameṇa samādhinā // ViP_3,18.55 //
homair japais tathā dānair $ upavāsaiś ca bhaktitaḥ &
pūjābhiś cānudivasaṃ % tanmanā nānyamānasaḥ // ViP_3,18.56 //
ekadā tu samaṃ snātau $ tau tu bhāryāpatī jale &
bhāgīrathyāḥ samuttīrṇau % kārttikyāṃ samupoṣitau \
pāṣaṇḍinam apaśyetām # āyāntaṃ saṃmukhaṃ dvija // ViP_3,18.57 //
cāpācāryasya tasyāsau $ sakhā rājño mahātmanaḥ &
atas tadgauravāt tena % sahālāpam athākarot // ViP_3,18.58 //
na tu sā vāgyatā devī $ tasya patnī yatavratā &
upoṣitāsmīti raviṃ % tasmin dṛṣṭe dadarśa ca // ViP_3,18.59 //
samāgamya yathānyāyaṃ $ dampatī tau yathāvidhi &
viṣṇoḥ pūjādikaṃ sarvaṃ % kṛtavantau dvijottama // ViP_3,18.60 //
kālena gacchatā rājā $ mamārāsau sapatnajit &
anvāruroha taṃ devī % citāsthaṃ bhūpatiṃ patim // ViP_3,18.61 //
sa tu tenāpacāreṇa $ śvā jajñe vasudhādhipaḥ &
upoṣitena pāṣaṇḍa- % saṃbhāṣo yaḥ kṛto 'bhavat // ViP_3,18.62 //
sāpi jātismarā jajñe $ kāśirājasutā śubhā &
sarvavijñānasaṃpannā % sarvalakṣaṇabhūṣitā // ViP_3,18.63 //
tāṃ pitā dātukāmo 'bhūd $ varāya vinivāritaḥ &
tayaiva tanvyā virato % vivāhārambhato nṛpaḥ // ViP_3,18.64 //
tataḥ sā divyayā dṛṣṭyā $ dṛṣṭvā śvānaṃ nijaṃ patim &
vaidiśākhyaṃ puraṃ gatvā % tadavasthaṃ dadarśa tam // ViP_3,18.65 //
taṃ dṛṣṭvaiva mahābhāgā $ śvānabhūtaṃ patiṃ tathā &
dadau tasmai varāhāraṃ % satkārapravaṇaṃ śubham // ViP_3,18.66 //
bhuñjan dattaṃ tayā so 'nnam $ atimiṣṭam abhīpsitam &
śvajātilalitaṃ kurvan % bahu cāṭu cakāra vai // ViP_3,18.67 //
atīva vrīḍitā bālā $ kurvatā cāṭu tena sā &
praṇāmapūrvam āhedaṃ % dayitaṃ taṃ kuyonijam // ViP_3,18.68 //

§patny uvāca:
smaryatāṃ tan mahārāja $ dākṣiṇyalalitaṃ tvayā &
yena śvayonim āpanno % mama cāṭukaro bhavān // ViP_3,18.69 //
pāṣaṇḍinaṃ samābhāṣya $ tīrthasnānād anantaram &
prāpto 'si kutsitāṃ yoniṃ % kiṃ na smarasi tat prabho // ViP_3,18.70 //

§parāśara uvāca:
tayaivaṃ smārite tatra $ pūrvajātikṛte tadā &
dadhyau ciram athāvāpa % nirvedam atidurlabham // ViP_3,18.71 //
nirviṇṇacittaḥ sa tato $ nirgamya nagarād bahiḥ &
maruprapatanaṃ kṛtvā % śārgālīṃ yonim āgataḥ // ViP_3,18.72 //
sāpi dvitīye saṃprāpte $ varṣe divyena cakṣuṣā &
jñātvā sṛgālaṃ taṃ draṣṭuṃ % yayau kolāhalaṃ girim // ViP_3,18.73 //
tatrāpi dṛṣṭvā taṃ prāha $ śārgālīṃ yonim āgatam &
bhartāram api cārvaṅgī % tanayā pṛthivīkṣitaḥ // ViP_3,18.74 //

§patny uvāca:
api smarasi rājendra $ śvayonisthasya yan mayā &
proktaṃ te pūrvacaritaṃ % pāṣaṇḍālāpasaṃśrayam // ViP_3,18.75 //

§parāśara uvāca:
punas tayoktaṃ taj jñātvā $ satyaṃ satyavatāṃ varaḥ &
kānane sa nirāhāras % tatyāja svaṃ kalevaram // ViP_3,18.76 //
bhūyas tato vṛkaṃ jātaṃ $ gatvā taṃ nirjane vane &
smārayām āsa bhartāraṃ % pūrvavṛttam aninditā // ViP_3,18.77 //
na tvaṃ vṛko mahābhāga $ rājā śatadhanur bhavān &
śvā bhūtvā tvaṃ śṛgālo 'bhūr % vṛkatvaṃ sāmprataṃ gataḥ // ViP_3,18.78 //

§parāśara uvāca:
smāritena yathā vyaktas $ tenātmā gṛdhratāṃ gataḥ &
apāpā sā punaś cainaṃ % bodhayām āsa bhāminī // ViP_3,18.79 //
narendra smaryatām ātmā hy $ alaṃ te gṛdhraceṣṭayā &
pāṣaṇḍālāpajāto 'yaṃ % doṣo yad gṛdhratāṃ gataḥ // ViP_3,18.80 //
tataḥ kākatvam āpannaṃ $ samanantarajanmani &
uvāca tanvī bhartāram % upalabhyātmayogataḥ // ViP_3,18.81 //
aśeṣā bhūbhṛtaḥ pūrvaṃ $ vaśyā yasmai baliṃ daduḥ &
sa tvaṃ kākatvam āpanno % jāto 'dya balibhuk prabho // ViP_3,18.82 //
evam eva ca kākatve $ smāritaḥ sa purātanam &
tatyāja bhūpatiḥ prāṇān % mayūratvam avāpa ca // ViP_3,18.83 //
mayūratve tataḥ sā vai $ cakārānugataṃ śubhā &
dattaiḥ pratikṣaṇaṃ bhojyair % bālā tajjātibhojanaiḥ // ViP_3,18.84 //
tatas tu janako rājā $ vājimedhaṃ mahākratum &
cakāra tasyāvabhṛthe % snāpayām āsa taṃ tadā // ViP_3,18.85 //
sasnau svayaṃ ca tanvaṅgī $ smārayām āsa cāpi tam &
yathāsau śvaśṛgālādyā % yonīr jagrāha pārthivaḥ // ViP_3,18.86 //
smṛtajanmakramaḥ so 'tha $ tatyāja svaṃ kalevaram &
jajñe ca janakasyaiva % putro 'sau sumahātmanaḥ // ViP_3,18.87 //
tataḥ sā pitaraṃ tanvī $ vivāhārtham acodayat &
sa cāpi kārayām āsa % pitā tasyāḥ svayaṃvaram // ViP_3,18.88 //
svayaṃvare kṛte sā taṃ $ saṃprāptaṃ patim ātmanaḥ &
varayām āsa bhūyo 'pi % bhartṛbhāvena bhāminī // ViP_3,18.89 //
bubhuje ca tayā sārdhaṃ $ saṃbhogān nṛpanandanaḥ &
pitary uparate rājyaṃ % videheṣu cakāra saḥ // ViP_3,18.90 //
iyāja yajñān subahūn $ dadau dānāni cārthinām &
putrān utpādayām āsa % yuyudhe ca sahāribhiḥ // ViP_3,18.91 //
rājyaṃ kṛtvā yathānyāyaṃ $ pālayitvā vasuṃdharām &
tatyāja sa priyān prāṇān % saṃgrāme dharmato nṛpaḥ // ViP_3,18.92 //
tataś citāsthaṃ taṃ bhūyo $ bhartāraṃ sā śubhekṣaṇā &
anvāruroha vidhivad % yathāpūrvaṃ mudāvatī // ViP_3,18.93 //
tato 'vāpa tayā sārdhaṃ $ rājaputryā sa pārthivaḥ &
aindrān atītya vai lokāṃl % lokān kāmaduho 'kṣayān // ViP_3,18.94 //
svargākṣayatvam atulaṃ $ dāmpatyam atidurlabham &
prāptaṃ puṇyaphalaṃ prāpya % saṃśuddhiṃ tāṃ dvijottama // ViP_3,18.95 //
eṣa pāṣaṇḍasaṃbhāṣa- $ doṣaḥ prokto mayā dvija &
tathāśvamedhāvabhṛtha- % snānamāhātmyam eva ca // ViP_3,18.96 //
tasmāt pāṣaṇḍibhiḥ pāpair $ ālāpasparśanaṃ tyajet &
viśeṣataḥ kriyākāle % yajñādau cāpi dīkṣitaḥ // ViP_3,18.97 //
kriyāhānir gṛhe yasya $ māsam ekaṃ prajāyate &
tasyāvalokanāt sūryaṃ % paśyeta matimān naraḥ // ViP_3,18.98 //
kiṃ punar yais tu saṃtyaktā $ trayī sarvātmanā dvija &
parānnabhojibhiḥ pāpair % vedavādavirodhibhiḥ // ViP_3,18.99 //

     After 99, ed. Veṅk. ins.:
     sahālāpas tu saṃsargaḥ $ sahāsyā cātipāpinī // ViP_3,18.99*36:1 //
     pāṣaṇḍibhir durācārais $ tasmāt tān parivarjayet // ViP_3,18.99*36:2 //

pāṣaṇḍino vikarmasthān $ baiḍālavratikāñ chaṭhān &
haitukān bakavṛttīṃś ca % vāṅmātreṇāpi nārcayet // ViP_3,18.100 //

     Ś2,B2,D7 ins.:
     bhraṣṭaḥ svadharmāt pāṣaṇḍo $ vikarmastho niṣiddhakṛt // ViP_3,18.100*37:1 //
     yasya dharmasya yo nityaṃ $ suradhvaja ivocchritaḥ // ViP_3,18.100*37:2 //
     pracchannāni ca pāpāni $ baiḍālaṃ nāma tadvratam // ViP_3,18.100*37:3 //
     priyaṃ vakti puro 'nyatra $ vipriyaṃ kurute bhṛśam // ViP_3,18.100*37:4 //
     tyaktāparādhaceṣṭaś ca $ śaṭho 'yaṃ kathito budhaiḥ // ViP_3,18.100*37:5 //
     saṃdehakṛd dhetubhir yaḥ $ satkarmasu sa haitukaḥ // ViP_3,18.100*37:6 //
     arvāgdṛṣṭir nikṛtikāḥ $ svārthasādhanatatparāḥ // ViP_3,18.100*37:7 //
     
     B2 cont.:
     śaṭho mithyāvinītaś ca $ bakavṛttir udāhṛtaḥ // ViP_3,18.100*38 //

dūrād apāstaḥ saṃparkas $ sahāsyāpi ca pāpibhiḥ &
pāṣaṇḍibhir durācārais % tasmāt tān parivarjayet // ViP_3,18.101 //
ete nagnās tavākhyātā $ dṛṣṭyā śrāddhopaghātakāḥ &
yeṣāṃ saṃbhāṣaṇāt puṃsāṃ % dinapuṇyaṃ praṇaśyati // ViP_3,18.102 //
ete pāṣaṇḍinaḥ pāpā $ na hy etān ālaped budhaḥ &
puṇyaṃ naśyati saṃbhāṣād % eteṣāṃ taddinodbhavam // ViP_3,18.103 //
puṃsāṃ jaṭādharaṇamauṇḍyavatāṃ vṛthaiva $ moghāśinām akhilaśaucanirākṛtānām &
toyapradānapitṛpiṇḍabahiṣkṛtānāṃ % saṃbhāṣaṇād api narā narakaṃ prayānti // ViP_3,18.104 //

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe 'ṣṭādaśo 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
bhagavan yan naraiḥ kāryaṃ $ sādhukarmaṇy avasthitaiḥ &
tan mahyaṃ guruṇākhyātaṃ % nityanaimittikātmakam // ViP_4,1.1 //
varṇadharmās tathākhyātā $ dharmā ye cāśrameṣu vai &
śrotum icchāmy ahaṃ vaṃśāṃs % tāṃs tvaṃ prabrūhi me guro // ViP_4,1.2 //

§parāśara uvāca:
maitreya śrūyatām ayam anekayajvivīraśūrabhūpālālaṃkṛto brahmādir mānavo vaṃśaḥ || ViP_4,1.3 ||
tathā coktam |
brahmādyaṃ yo manor vaṃśam $ ahany ahani saṃsmaret &
tasya vaṃśasamucchedo % na kadācid bhaviṣyati // ViP_4,1.4 //
tad asya vaṃśasyānupūrvīm aśeṣapāpaprakṣālanāya maitreya tāṃ śṛṇu || ViP_4,1.5 ||
tad yathā sakalajagatām anādir ādibhūta-ṛgyajuḥsāmādimayo bhagavadviṣṇumayasya brahmaṇo mūrtaṃ rūpaṃ hiraṇyagarbho brahmāṇḍato bhagavān brahmā prāg babhūva || ViP_4,1.6 ||
brahmaṇaś ca dakṣiṇāṅguṣṭhajanmā dakṣaḥ prajāpatir dakṣasyāditir aditer vivasvān vivasvato manuḥ || ViP_4,1.7 ||
manor ikṣvākunṛgadhṛṣṭaśaryātinariṣyantaprāṃśunābhāganediṣṭakarūṣapṛṣadhrākhyā daśa putrā babhūvuḥ || ViP_4,1.8 ||
iṣṭiṃ ca mitrāvaruṇayor manuḥ putrakāmaś cakāra || ViP_4,1.9 ||
tatrāpahute hotur apacārād ilā nāma kanyā babhūva || ViP_4,1.10 ||
saiva ca mitrāvaruṇayoḥ prasādāt sudyumno nāma manoḥ putro maitreyāsīt || ViP_4,1.11 ||
punaś ceśvarakopāt strī satī somasūnor budhasyāśramasamīpe babhrāma || ViP_4,1.12 ||
sānurāgaś ca tasyāṃ budhaḥ purūravasam ātmajam utpādayām āsa || ViP_4,1.13 ||
jāte ca tasminn amitatejobhiḥ paramarṣibhir ṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo na kiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvam abhilaṣadbhir yathāvad iṣṭas tatprasādāc cāsāv ilā punar api sudyumno 'bhavat || ViP_4,1.14 ||
tasyāpy utkalagayavinatasaṃjñās trayaḥ putrā babhūvuḥ || ViP_4,1.15 ||
sudyumnas tu strīpūrvakatvād rājyabhāgaṃ na lebhe || ViP_4,1.16 ||
tatpitrā tu vasiṣṭhavacanāt pratiṣṭhānaṃ nāma nagaraṃ sudyumnāya dattaṃ tac cāsau purūravase prādāt || ViP_4,1.17 ||
pṛṣadhras tu manoḥ putro gurugovadhāc chūdratvam agamat || ViP_4,1.18 ||
karūṣāt kārūṣāḥ kṣatriyā mahābalaparākramā babhūvuḥ || ViP_4,1.19 ||
nābhāgo nediṣṭaputras tu vaiśyatām agamat |
tasmād bhalandanaḥ putro 'bhavat || ViP_4,1.20 ||
bhalandanād vatsaprir udārakīrtiḥ || ViP_4,1.21 ||
vatsapreḥ prāṃśur abhavat || ViP_4,1.22 ||
prajāniś ca prāṃśor eko 'bhavat || ViP_4,1.23 ||
tataś ca khanitras tasmāc cakṣupaḥ cakṣupāc cātibalaparākramo viṃśo 'bhavat || ViP_4,1.24 ||
tato viviṃśas tasmāc ca khaninetras tataś cātivibhūtiḥ || ViP_4,1.25 ||
ativibhūter bhūribalaparākramaḥ karaṃdhamaḥ putro 'bhavat tasmād apy avikṣir avikṣer apy atibalaḥ putro marutto 'bhavad yasyemāv adyāpi ślokau gīyete || ViP_4,1.26 ||

maruttasya yathā yajñas $ tathā kasyābhavad bhuvi &
sarvaṃ hiraṇmayaṃ yasya % yajñavastv atiśobhanam // ViP_4,1.27 //
amādyad indraḥ somena $ dakṣiṇābhir dvijātayaḥ &
marutaḥ pariveṣṭāraḥ % sadasyāś ca divaukasaḥ // ViP_4,1.28 //

maruttaś cakravartī nariṣyantanāmānaṃ putram avāpa || ViP_4,1.29 ||
tasmāc ca damo damasya putro rājyavardhano jajñe || ViP_4,1.30 ||
rājyavardhanāt sudhṛtir abhūt tataś ca naras tasmāc ca kevalaḥ kevalād bandhumān bandhumato vegavān vegavato budhaś tataś ca tṛṇabinduḥ || ViP_4,1.31 ||
tasyāpy ekā kanyā ilavilā nāma || ViP_4,1.32 ||
taṃ cālambuṣā nāma varāpsarās tṛṇabinduṃ bheje || ViP_4,1.33 ||
tasyām asya viśālo jajñe yaḥ purīṃ vaiśālīṃ nāma nirmame || ViP_4,1.34 ||
hemacandro viśālasya putro 'bhavat || ViP_4,1.35 ||
tasmāc ca sucandras tattanayo dhūmrāśvas tasyāpi sṛñjayo 'bhūt || ViP_4,1.36 ||
sṛñjayāt sahadevaḥ |
tataḥ kṛśāśvo nāma putro 'bhavat || ViP_4,1.37 ||
somadattaḥ kṛśāśvāj jajñe yo daśāśvamedhān ājahāra || ViP_4,1.38 ||
tatputraś ca janamejayaḥ |
janamejayāt sumatiḥ |
ete vaiśālikā bhūbhṛtaḥ || ViP_4,1.39 ||
śloko 'py atra gīyate |
tṛṇabindoḥ prasādena $ sarve vaiśālikā nṛpāḥ &
dīrghāyuṣo mahātmāno % vīryavanto 'tidhārmikāḥ // ViP_4,1.40 //
śaryāteḥ kanyā sukanyā nāmābhavad yām upayeme cyavanaḥ || ViP_4,1.41 ||
ānartaś ca nāma dhārmikaḥ śaryātiputro 'bhūt || ViP_4,1.42 ||
ānartasyāpi revato nāma putro jajñe yo 'sāv ānartaviṣayaṃ bubhuje purīṃ ca kuśasthalīm adhyuvāsa || ViP_4,1.43 ||
revatasyāpi raivataḥ putraḥ kakudmī nāma dharmātmā bhrātṛśatasya jyeṣṭho 'bhavat || ViP_4,1.44 ||
tasya ca revatī nāma kanyā |
tām ādāya kasyeyam arhatīti bhagavantam abjayoniṃ praṣṭuṃ brahmalokaṃ jagāma || ViP_4,1.45 ||
tāvac ca brahmaṇo 'ntike hāhāhūhūsaṃjñābhyāṃ gandharvābhyām atitānaṃ nāma divyaṃ gāndharvam agīyata || ViP_4,1.46 ||
tāvac ca trimārgaparivartair anekayugaparivṛttitiṣṭhann api raivataḥ śṛṇvan muhūrtam iva mene || ViP_4,1.47 ||
gītāvasāne ca bhagavantam abjayoniṃ praṇamya raivataḥ kanyāyogyaṃ varam apṛcchat || ViP_4,1.48 ||
taṃ cāha bhagavān kathaya yo 'bhimatas te vara iti || ViP_4,1.49 ||
punaś ca praṇamya bhagavate tasmai yathābhimatān ātmanaḥ sa varān kathayām āsa |
ka eṣāṃ bhagavato 'bhimato yasmai kanyām imāṃ prayacchāmīti || ViP_4,1.50 ||
tataḥ kiṃcidavanataśirāḥ sasmitaṃ bhagavān abjayonir āha || ViP_4,1.51 ||
ya ete bhavato 'bhimatā naiteṣāṃ sāmpratam apatyāpatyasaṃtatir apy avanītale 'sti || ViP_4,1.52 ||
bahūni hi tavātraiva gāndharvaṃ śṛṇvataś caturyugāny atītāni || ViP_4,1.53 ||
sāmprataṃ hi bhūtale 'ṣṭāviṃśatitamasya manoś caturyugam atītaprāyam āsanno hi tatra kaliḥ || ViP_4,1.54 ||
anyasmai kanyāratnam idaṃ bhavataikākinā deyam || ViP_4,1.55 ||
bhavato 'pi mitramantribhṛtyakalatrabandhubalakośādayaḥ samastāḥ kālenaitenātyantam atītāḥ || ViP_4,1.56 ||
tataḥ punar utpannasādhvasaḥ sa rājā bhagavantaṃ praṇamya papraccha || ViP_4,1.57 ||
bhagavann evam avasthite mayeyaṃ kasmai deyeti || ViP_4,1.58 ||
tataḥ sa bhagavān kiṃcidavanamrakandharaṃ kṛtāñjalibhūtaṃ sarvalokagurur abjayonir āha || ViP_4,1.59 ||

§brahmovāca:
na hy ādimadhyāntam ajasya yasya $ vidmo vayaṃ sarvamayasya dhātuḥ &
na ca svarūpaṃ na paraṃ svabhāvaṃ % na caiva sāraṃ parameśvarasya // ViP_4,1.60 //
kalāmuhūrtādimayaś ca kālo $ na yadvibhūteḥ pariṇāmahetuḥ &
ajanmanāśasya samastamūrter % anāmarūpasya sanātanasya // ViP_4,1.61 //
yasya prasādād aham acyutasya $ bhūtaḥ prajāsṛṣṭikaro 'ntakārī &
krodhāc ca rudraḥ sthitihetubhūto % yasmāc ca madhye puruṣaḥ parasmāt // ViP_4,1.62 //
madrūpam āsthāya sṛjaty ajo yaḥ $ sthitau ca yo 'sau puruṣasvarūpī &
rudrasvarūpeṇa ca yo 'tti viśvaṃ % dhatte tathānantavapuḥ samastam // ViP_4,1.63 //
śakrādirūpī paripāti viśvam $ arkendurūpaś ca tamo hinasti &
pākāya yo 'gnitvam upetya lokān % bibharti pṛthvīvapur avyayātmā // ViP_4,1.64 //
ceṣṭāṃ karoti śvasanasvarūpī $ lokasya tṛptiṃ ca jalānnarūpī &
dadāti viśvasthitisaṃsthitas tu % sarvāvakāśaṃ ca nabhaḥsvarūpī // ViP_4,1.65 //
yaḥ sṛjyate sargakṛd ātmanaiva $ yaḥ pālyate pālayitā ca devaḥ &
viśvātmanā saṃhriyate 'ntakārī % pṛthak trayasyāsya ca yo 'vyayātmā // ViP_4,1.66 //
yasmiñ jagad yo jagad etad ādyo $ yaś cāśrito 'smiñ jagati svayaṃbhūḥ &
sa sarvabhūtaprabhavo dharitryāṃ % svāṃśena viṣṇur nṛpate 'vatīrṇaḥ // ViP_4,1.67 //
kuśasthalī yā tava bhūpa ramyā $ purī purābhūd amarāvatīva &
sā dvārakā saṃprati tatra cāste % sa keśavāṃśo baladevanāmā // ViP_4,1.68 //
tasmai tvam enāṃ tanayāṃ narendra $ prayaccha māyāmanujāya jāyām &
ślāghyo varo 'sau tanayā taveyaṃ % strīratnabhūtā sadṛśo hi yogaḥ // ViP_4,1.69 //

§parāśara uvāca:
itīrito 'sau kamalodbhavena $ bhuvaṃ samāsādya patiḥ prajānām &
dadarśa hrasvān puruṣān aśeṣān % alpaujasaḥ svalpavivekavīryān // ViP_4,1.70 //
kuśasthalīṃ tāṃ ca purīm upetya $ dṛṣṭvānyarūpāṃ pradadau svakanyām &
sīradhvajāya sphaṭikācalābha % vakṣaḥsthalāyātuladhīr narendraḥ // ViP_4,1.71 //
uccapramāṇām iti tām avekṣya $ svalāṅgalāgreṇa sa tālaketuḥ &
vināmayām āsa tataś ca sāpi % babhūva sadyo vanitā yathānyā // ViP_4,1.72 //
tāṃ revatīṃ raivatabhūpakanyāṃ $ sīrāyudho 'sau vidhinopayeme &
dattvā ca kanyāṃ sa nṛpo jagāma % himālayaṃ vai tapase dhṛtātmā // ViP_4,1.73 //

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe prathamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
yāvac ca brahmalokāt kakudmī raivato nābhyeti tāvat puṇyajanasaṃjñā rākṣasās tām asya purīṃ kuśasthalīṃ jaghnuḥ || ViP_4,2.1 ||
tac cāsya bhrātṛśataṃ puṇyajanatrāsād diśo bheje || ViP_4,2.2 ||
tadanvayāś ca kṣatriyāḥ sarvadikṣv abhavan || ViP_4,2.3 ||
dhṛṣṭasyāpi dhārṣṭakaṃ kṣatram abhavat || ViP_4,2.4 ||
nabhagasyātmajo nābhāgasaṃjño 'bhavat |
tasya ambarīṣaḥ |
ambarīṣasyāpi virūpo 'bhavat || ViP_4,2.5 ||
virūpāt pṛṣadaśvo jajñe tataś ca rathītaraḥ || ViP_4,2.6 ||
tatrāyaṃ ślokaḥ |
ete kṣatraprasūtā vai punaś cāṅgirasāḥ smṛtāḥ |
rathītarāṇāṃ pravarāḥ kṣatropetā dvijātayaḥ || ViP_4,2.7 ||
kṣuvataś ca manor ikṣvākur ghrāṇataḥ putro jajñe || ViP_4,2.8 ||
tasya putraśatapravarā vikukṣinimidaṇḍākhyās trayaḥ putrā |
śakunipramukhāḥ pañcāśat putrāḥ uttarāpatharakṣitāro babhūvuḥ |
catvāriṃśad aṣṭau ca dakṣiṇāpathabhūpālāḥ || ViP_4,2.9 ||
sa cekṣvākur aṣṭakāyām utpādya śrāddhārhaṃ māṃsam ānayeti vikukṣim ājñāpayām āsa |
sa tatheti gṛhītājño vanam abhyetyānekān mṛgān hatvātiśrānto 'tikṣutparīto vikukṣir ekaṃ śaśam abhakṣayat |
śeṣaṃ ca māṃsam ānīya pitre nivedayām āsa || ViP_4,2.10 ||
ikṣvākukulācāryas tatprokṣaṇāya vasiṣṭhaś coditaḥ prāha |
alam anenāmedhyenāmiṣeṇa durātmanānena te putreṇaitan māṃsam upahataṃ yato 'nena śaśo bhakṣitaḥ || ViP_4,2.11 ||
tataś cāsau vikukṣir guruṇaivam uktaḥ śaśādasaṃjñām avāpa pitrā ca parityaktaḥ || ViP_4,2.12 ||
pitary uparate cākhilām etāṃ pṛthvīṃ dharmataḥ śaśāsa || ViP_4,2.13 ||
śaśādasya puraṃjayo nāma putro 'bhavat || ViP_4,2.14 ||
idaṃ cānyat purā hi tretāyāṃ devāsuram atīva bhīṣaṇaṃ yuddham āsīt |
tatra cātibalibhir asurair amarāḥ parājitā bhagavantaṃ viṣṇum ārādhayāṃ cakruḥ || ViP_4,2.15 ||
prasannaś ca devānām anādinidhanaḥ sakalajagatparāyaṇo nārāyaṇaḥ prāha |
jñātam eva mayā yuṣmābhir yad abhilaṣitaṃ tadartham idaṃ śrūyatām |
puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti etac ca śrutvā praṇamya bhagavantaṃ viṣṇum amarāḥ puraṃjayasakāśam ājagmuḥ || ViP_4,2.16 ||
ūcuś cainaṃ |
bho bhoḥ kṣatriyavaryāsmābhir abhyarthitena bhavatāsmākam arātivadhodyatānāṃ sāhāyyaṃ kṛtam icchāmaḥ |
tad bhavatāsmākam abhyāgatānāṃ praṇayabhaṅgo na kāryaḥ |
ity uktaḥ puraṃjayaḥ prāha |
sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ |
ity ākarṇya samastadevair indreṇa ca bāḍham ity evaṃ samanvicchitam || ViP_4,2.17 ||
tataś ca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna || ViP_4,2.18 ||
yataś ca vṛṣabhakakutsthena rājñā niṣūditam asurabalam ataś cāsau kakutsthasaṃjñām avāpa || ViP_4,2.19 ||
kakutsthasyāpy anenāḥ putro 'bhūt pṛthur anenasaḥ pṛthor viśvagaśvas tasyāpi cāndro yuvanāśvaś cāndrasya tasya yuvanāśvasya śrāvasto yaḥ purīṃ śrāvastīṃ niveśayām āsa || ViP_4,2.20 ||
śrāvastasya bṛhadaśvas tasyāpi kuvalayāśvo yo 'sāv uttaṅkasya maharṣer apakāriṇaṃ dhundhunāmānam asuraṃ vaiṣṇavena tejasāpyāyitaḥ putrasahasrair ekaviṃśatibhiḥ parivṛto jaghāna dhundhumārasaṃjñāṃ cāvāpa || ViP_4,2.21 ||
tasya ca samastā eva putrā dhundhumukhaniḥśvāsāgninā vipluṣṭā vineśuḥ || ViP_4,2.22 ||
dṛḍhāśvacandrāśvakapilāśvās trayaḥ kevalaṃ avaśeṣitāḥ || ViP_4,2.23 ||
dṛḍhāśvād dharyaśvas tasmān nikumbho nikumbhāt saṃhitāśvaḥ |
tataś ca kṛśāśvas |
tasmāc ca prasenajit tato yuvanāśvo 'bhavat || ViP_4,2.24 ||
tasya cāputrasyātinirvedān munīnām āśramamaṇḍale nivasataḥ kṛpālubhis tair munibhir apatyotpādanāya iṣṭiḥ kṛtā |
tasyāṃ ca madhyarātrinivṛttāyāṃ mantrapūtajalapūrṇaṃ kalaśaṃ vedimadhye niveśya te munayaḥ suṣupuḥ || ViP_4,2.25 ||
teṣu ca supteṣv atitṛṭparītaḥ sa bhūpālas tam āśramaṃ viveśa || ViP_4,2.26 ||
suptāṃś ca tān ṛṣīn naivotthāpayām āsa |
tac ca kalaśajalam aparimeyamāhātmyaṃ mantrapūtaṃ papau || ViP_4,2.27 ||
prabuddhāś ca ṛṣayaḥ papracchuḥ kenaitan mantrapūtaṃ vāri pītam || ViP_4,2.28 ||
atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ākarṇya sa rājā ajānatā mayā pītam ity āha || ViP_4,2.29 ||
garbhaś ca yuvanāśvasyodare 'bhavat krameṇa ca vavṛdhe || ViP_4,2.30 ||
prāptasamayaś ca dakṣiṇakukṣim avanīpater nirbhidya niścakrāma na cāsau rājā mamāra || ViP_4,2.31 ||
jāto nāmaiṣa kaṃ dhāsyatīti munayaḥ procuḥ || ViP_4,2.32 ||
athāgamya devarāḍ abravīt mām ayaṃ dhāsyatīti || ViP_4,2.33 ||
tato māṃdhātā nāmato 'bhavat |
vaktre cāsya pradeśinī devarājena nyastā tāṃ papau |
tāṃ cāmṛtasrāviṇīm āsvādyāhnaiva sa vyavardhata || ViP_4,2.34 ||
sa tu māṃdhātā cakravartī saptadvīpāṃ mahīṃ bubhuje || ViP_4,2.35 ||
bhavati cātra ślokaḥ |
yāvat sūrya udeti sma yāvac ca pratitiṣṭhati |
sarvaṃ tad yauvanāśvasya māṃdhātuḥ kṣetram ucyate || ViP_4,2.36 ||
māṃdhātā śaśabindor duhitaraṃ bindumatīm upayeme |
purukutsam ambarīṣaṃ ca mucakundaṃ ca tasyāṃ putratrayam utpādayām āsa || ViP_4,2.37 ||
pañcāśac ca duhitaras tasya nṛpater babhūvuḥ || ViP_4,2.38 ||
bahvṛcaś ca saubharir nāma ṛṣir antarjale dvādaśābdaṃ kālam uvāsa || ViP_4,2.39 ||
tatra cāntarjale saṃmado nāmātibahuprajo 'tipramāṇo mīnādhipatir āsīt |
tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grato vakṣaḥpucchaśirasāṃ copari bhramantas tenaiva sahāharniśam atinirvṛtā remire || ViP_4,2.40 ||
sa cāpi tatsparśopacīyamānaharṣaprakarṣo bahuprakāraṃ tasya ṛṣeḥ paśyatas tair ātmajapautradauhitrādibhiḥ sahānudinaṃ bahuprakāraṃ reme || ViP_4,2.41 ||
athāntarjalāvasthitaḥ sa saubharir ekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat |
aho dhanyo 'yam īdṛśam apy anabhimataṃ yonyantaram avāpyaibhir ātmajapautrādibhiḥ saha ramamāṇo 'tīvāsmākaṃ spṛhām utpādayati |
vayam apy evaṃ putrādibhiḥ saha ramiṣyāmaḥ |
ity evam abhisamīkṣya sa tasmād antarjalān niṣkramya nirveṣṭukāmaḥ kanyārthaṃ māṃdhātāraṃ rājānam agacchat || ViP_4,2.42 ||
āgamanaśravaṇasamanantaraṃ cotthāya tena rājñā samyag arghādinā pūjitaḥ kṛtāsanaparigrahaḥ saubharir uvāca || ViP_4,2.43 ||

§saubharir uvāca:
nirveṣṭukāmo 'smi narendra kanyāṃ $ prayaccha me mā praṇayaṃ vibhāṅkṣīḥ &
na hy arthinaḥ kāryavaśābhyupetāḥ % kakutsthagotre vimukhāḥ prayānti // ViP_4,2.44 //
anye 'pi santy eva nṛpāḥ pṛthivyāṃ $ kṣmāpāla yeṣāṃtanayāḥ prasūtāḥ &
kiṃtv arthinām arthitadānadīkṣā % kṛtavrataṃ ślāghyam idaṃ kulaṃ te // ViP_4,2.45 //
śatārdhasaṃkhyās tava santi kanyās $ tāsāṃ mamaikāṃ nṛpate prayaccha &
yat prārthanābhaṅgabhayād bibhemi % tasmād ahaṃ rājavarātiduḥkhāt // ViP_4,2.46 //
§parāśara uvāca:
iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadehaṃ tam ṛṣim ālokya pratyākhyānakātaras tasmāc ca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau || ViP_4,2.47 ||

§saubharir uvāca:
narendra kasmāt samupaiṣi cintām $ aśakyam uktaṃ na mayātra kiṃcit &
yāvaśyadeyā tanayā tayaiva % kṛtārthatā no yadi kiṃ na labdham // ViP_4,2.48 //

§parāśara uvāca:
atha tasya śāpabhītaḥ sapraśrayam uvācāsau rājā || ViP_4,2.49 ||

§rājovāca:
bhagavann asmatkulasthitir iyaṃ ya eva kanyāyā abhirucito 'bhijanavān varas tasmai kanyā pradīyate |
bhagavadājñāsmanmanorathānām apy agocaravartinī |
katham apy eṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ity etan mayā cintyate |
ity abhihite ca tena bhūbhujā munir acintayat |
aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kim uta kanyānām ity amunā saṃcintyaivam abhihitam |
evam astu tathā kariṣyāmīti saṃcintya māṃdhātāram uvāca || ViP_4,2.50 ||
yady evaṃ tadādiśyatām asmākaṃ praveśāya kanyāntaḥpuravarṣavaraḥ |
yadi kanyaiva kācin mām abhilaṣati tadāhaṃ dārasaṃgrahaṃ kariṣyāmīty anyathā cet tad alam asmākam etenātītakālārambhenety uktvā virarāma || ViP_4,2.51 ||

§parāśara uvāca:
tataś ca māṃdhātrā muniśāpaśaṅkitena kanyāntaḥpuravarṣavaraḥ samājñaptaḥ || ViP_4,2.52 ||
kanyāntaḥpuraṃ praviśann eva bhagavān akhilasiddhagandharvamanuṣyebhyo 'tiśayena kamanīyaṃ rūpam akarot || ViP_4,2.53 ||
praveśya ca tam ṛṣim antaḥpuravarṣavaras tāḥ kanyakāḥ prāha || ViP_4,2.54 ||
bhavatīnāṃ janayitā mahārājaḥ samājñāpayati |
ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yady asmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāś chande nāhaṃ paripanthānaṃ kariṣyāmīty ākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃ babhūvuḥ || ViP_4,2.55 ||

§ūcuś ca:
alaṃ bhaginyo 'ham imaṃ vṛṇomi $ vṛto mayā naiṣa tavānurūpaḥ &
mamaiva bhartā vidhinaiṣa sṛṣṭaḥ % sṛṣṭāham asyopaśamaṃ prayāhi // ViP_4,2.56 //
vṛto mayāyaṃ prathamaṃ mayāyaṃ $ gṛhaṃ viśann eva vihanyase kim &
mayā mayeti kṣitipātmajānāṃ % tadartham atyarthakalir babhūva // ViP_4,2.57 //
yadā tu sarvābhir atīva hārdād $ vṛtaḥ sa kanyābhir anindyakīrtiḥ &
tadā sa kanyādhikṛto nṛpāya % yathāvad ācaṣṭa vinamramūrtiḥ // ViP_4,2.58 //

§parāśara uvāca:
tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ity ākulamatir anicchann api kathamapi rājānumene || ViP_4,2.59 ||
kṛtānurūpavivāhaś ca maharṣiḥ sakalā eva tāḥ kanyāḥ svam āśramam anayat || ViP_4,2.60 ||
tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādi vihaṃgamābhirāmajalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāparicchadāḥ prāsādāḥ kriyantām ity ādideśa || ViP_4,2.61 ||
tac ca tathaivānuṣṭhitam aśeṣaśilpaviśeṣācāryas tvaṣṭā darśitavān || ViP_4,2.62 ||
tataś ca paramarṣiṇā saubhariṇājñaptas teṣu gṛheṣv anapāyī nandanāmā mahānidhir āsāṃ cakre || ViP_4,2.63 ||
tato 'navaratabhakṣyabhojyalehyādyupabhogair āgatānugatabhṛtyādīn aharniśam aśeṣagṛheṣu tāḥ kṣitīśaduhitaro bhojayām āsuḥ || ViP_4,2.64 ||
ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitās tāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādamālām atiramyopavanajalāśayāṃ dadarśa || ViP_4,2.65 ||
praviśya caikaṃ prāsādam ātmajāṃ pariṣvajya kṛtāsanaparigrahaḥ pravṛddhasnehanayanāmbugarbhanayano 'bravīt || ViP_4,2.66 ||
apy atra vatse bhavatyāḥ sukham uta kiṃcid asukham api te maharṣiḥ snehavān uta saṃsmaryate 'smadgṛhavāsasyety uktā tattanayā pitaram āha || ViP_4,2.67 ||
tātātiramaṇīyaḥ prāsādo 'trātimanojñam upavanam atikalavākyavihaṃgābhirutāḥ protphullapadmākarā jalāśayāḥ |
manonukūlabhakṣyabhojyānulepanavastra bhūṣaṇādibhogopabhogā mṛdūni śayanāni sarvasaṃpatsamavetam etad gārhasthyam tathāpi kena vā janmabhūmir na smaryate || ViP_4,2.68 ||
tvatprasādād idam aśeṣam atiśobhanam || ViP_4,2.69 ||
kiṃtv ekaṃ mamaitad duḥkhakāraṇaṃ yad asmadgṛhān maharṣir ayaṃ madbhartā na niṣkrāmati mamaiva kevalam atiprītyā samīpavartī nānyāsām asmadbhaginīnām || ViP_4,2.70 ||
evaṃ ca mama sahodaryā duḥkhitā ity evam atiduḥkhakāraṇam ity uktas tayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān || ViP_4,2.71 ||
tayāpi tathaiva sarvam etat prāsādādyupabhogasukham ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ity evamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayās tathaivāpṛcchat || ViP_4,2.72 ||
sarvābhiś ca tābhis tathaivābhihitaḥ paritoṣavismayanirbharavivaśahṛdayo bhagavantaṃ saubharim ekāntāvasthitam upetya kṛtapūjo 'bravīt || ViP_4,2.73 ||
dṛṣṭas te bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ |
kiyad etad bhagavaṃs tapasaḥ phalam ity abhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma || ViP_4,2.74 ||
kālena gacchatā tasya rājatanayāsu putraśataṃ sārdham abhavat || ViP_4,2.75 ||
anudinānurūḍhasnehaprasaraś ca sa tatrātīva mamatākṛṣṭahṛdayo 'bhavat || ViP_4,2.76 ||
apy ete 'smatputrāḥ kalabhāṣiṇaḥ padbhyāṃ gaccheyuḥ |
apy ete yauvanino bhaveyuḥ |
api kṛtadārān etān paśyeyam |
apy eṣāṃ putrā bhaveyuḥ |
apy etatputrān putrasamanvitān paśyeyam evamādimanorathān anudinakālasaṃpattivṛttim avetyaitat saṃcintayām āsa |
aho me mohasyātivistāraḥ || ViP_4,2.77 ||
manorathānāṃ na samāptir asti $ varṣāyutenāpi tathābdalakṣaiḥ &
pūrṇeṣu pūrṇeṣu punar navānām % utpattayaḥ santi manorathānām // ViP_4,2.78 //
padbhyāṃ gatā yauvaninaś ca jātā $ dāraiś ca saṃyogam itāḥ prasūtāḥ &
dṛṣṭāḥ sutās tattanayaprasūtiṃ % draṣṭuṃ punar vāñchati me 'ntarātmā // ViP_4,2.79 //
drakṣyāmi teṣām api cet prasūtiṃ $ manoratho me bhavitā tato 'nyaḥ &
pūrṇe 'pi tatrāpy aparasya janma % nivāryate kena manorathasya // ViP_4,2.80 //
āmṛtyuto naiva manorathānām $ anto 'sti vijñātam idaṃ mayādya &
manorathāsaktiparasya cittaṃ % na jāyate vai paramārthasaṅgi // ViP_4,2.81 //
sa me samādhir jalavāsamitra $ matsyasya saṅgāt sahasaiva naṣṭaḥ &
parigrahaḥ saṅgakṛto mamāyaṃ % parigrahotthā ca mahāvidhitsā // ViP_4,2.82 //
duḥkhaṃ yadaivaikaśarīrajanma $ śatārdhasaṃkhyaṃ yad idaṃ prasūtam &
parigraheṇa kṣitipātmajānāṃ % sutair anekair bahulīkṛtaṃ tat // ViP_4,2.83 //
sutātmajais tattanayaiś ca bhūyo $ bhūyaś ca teṣāṃ svaparigraheṇa &
vistāram eṣyaty atiduḥkhahetuḥ % parigraho vai mamatānidhānam // ViP_4,2.84 //
cīrṇaṃ tapo yat tu jalāśrayeṇa $ tasyarddhir eṣā tapaso 'ntarāyaḥ &
matsyasya saṅgād abhavac ca yo me % sutādirāgo muṣito 'smi tena // ViP_4,2.85 //
niḥsaṅgatā muktipadaṃ yatīnāṃ $ saṅgād aśeṣāḥ prabhavanti doṣāḥ &
ārūḍhayogo 'pi nipātyate 'dhaḥ % saṅgena yogī kim utālpasiddhiḥ // ViP_4,2.86 //
ahaṃ cariṣyāmi tathātmano 'rthe $ parigrahagrāhagṛhītabuddhiḥ &
yathā hi bhūyaḥ parihīnadoṣo % janasya duḥkhair bhavitā na duḥkhī // ViP_4,2.87 //
sarvasya dhātāram acintyarūpam $ aṇor aṇīyāṃsam atipramāṇam &
sitāsitaṃ ceśvaram īśvarāṇām % ārādhayiṣye tapasaiva viṣṇum // ViP_4,2.88 //
tasminn aśeṣaujasi sarvarūpiṇy $ avyaktavispaṣṭatanāv anante &
mamācalaṃ cittam apetadoṣaṃ % sadāstu viṣṇāv abhavāya bhūyaḥ // ViP_4,2.89 //
samastabhūtād amalād anantāt $ sarveśvarād anyad anādimadhyāt &
yasmān na kiṃcit tam ahaṃ gurūṇāṃ % paraṃ guruṃ saṃśrayam emi viṣṇum // ViP_4,2.90 //

§parāśara uvāca:
ity ātmānam ātmanaivābhidhāyāsau saubharir apahāya putragṛhāsanaparicchadādikam aśeṣam arthajātaṃ sakalabhāryāsamaveto vanaṃ praviveśa || ViP_4,2.91 ||
tatrāpy anudinaṃ vaikhānasaniṣpādyam aśeṣaṃ kriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttir ātmany agnīn samāropya bhikṣur abhavat || ViP_4,2.92 ||
bhagavaty āsajyākhilakarmakalāpaṃ ajam avikāram amaraṇādidharmam avāpa paraṃ paravatām acyutapadam || ViP_4,2.93 ||
ity etan māṃdhātur duhitṛsaṃbandhād ākhyātam || ViP_4,2.94 ||
yaś caitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmany asanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati || ViP_4,2.95 ||

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe caturthāṃśe dvitīyo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
ato māṃdhātuḥ putrasaṃtatir abhidhīyate || ViP_4,3.1 ||
ambarīṣasya māṃdhātus tanayasya yuvanāśvaḥ putro 'bhūt || ViP_4,3.2 ||
tasmād dharīto yato 'ṅgiraso hārītāḥ || ViP_4,3.3 ||
rasātale ca mauneyā nāma gandharvāḥ ṣaṭkoṭisaṃkhyās tair aśeṣāṇi nāgakulāny apahṛtapradhānaratnādhipatyāny akriyanta || ViP_4,3.4 ||
taiś ca gandharvavīryāvadhūtair urageśvarair bhagavān aśeṣadeveśastavaśravaṇonmīlitonnidrapuṇḍarīkanayano jalaśayano nidrāvasānād vibuddhaḥ praṇipatyābhihitaḥ |
bhagavann apy asmākam etebhyo gandharvebhyo bhayam upaśamam eṣyatīti āha bhagavān anādipuruṣaḥ puruṣottamo yauvanāśvasya māṃdhātuḥ purukutsanāmā putras tam aham anupraviśya tān aśeṣaduṣṭagandharvān upaśamaṃ nayiṣyāmi || ViP_4,3.5 ||
ity ākarṇya bhagavate kṛtapraṇāmāḥ punar nāgalokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayām āsuḥ || ViP_4,3.6 ||
sā cainaṃ rasātalaṃ nītavatī || ViP_4,3.7 ||
rasātalagataś cāsau bhagavattejasāpyāyitātmavīryaḥ sakalagandharvāñ jaghāna |
punaś ca svabhavanam ājagāma || ViP_4,3.8 ||
sakalapannagapatayaś ca narmadāyai varaṃ daduḥ |
yas te 'nusmaraṇasamavetaṃ nāmagrahaṇaṃ kariṣyati na tasya sarpaviṣabhayaṃ bhaviṣyatīti || ViP_4,3.9 ||
atra ca ślokaḥ |

narmadāyai namaḥ prātar $ narmadāyai namo niśi &
namo 'stu narmade tubhyaṃ % trāhi māṃ viṣasarpataḥ // ViP_4,3.10 //

ity uccāryāharniśam andhakārapraveśe vā na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati || ViP_4,3.11 ||
purukutsāya ca saṃtativicchedo na bhavato bhaviṣyatīty uragapatayo varaṃ daduḥ || ViP_4,3.12 ||
purukutso narmadāyāṃ trasadasyum ajījanat || ViP_4,3.13 ||
trasadasyutaḥ saṃbhūtas tato 'naraṇyas taṃ rāvaṇo digvijaye nijaghāna |
anaraṇyasya pṛṣadaśvaḥ pṛṣadaśvasya haryaśvaḥ putro 'bhavat |
tataś ca vasumanās tasyāpi tridhanvā tridhanvanas trayyāruṇaḥ || ViP_4,3.20 ||
tasmāt satyavrato yo 'sau triśaṅkusaṃjñām avāpa |
caṇḍālatām upagataś ca || ViP_4,3.14 ||
dvādaśavārṣikyām anāvṛṣṭyāṃ viśvāmitrakalatrāpatyapoṣaṇārthaṃ cāṇḍālapratigrahapariharaṇāya jāhnavītīranyagrodhe mṛgamāṃsam anudinaṃ babandha || ViP_4,3.15 ||
parituṣṭena viśvāmitreṇa saśarīraḥ svargam āropitaḥ || ViP_4,3.16 ||
triśaṅkor hariścandras tasmād rohitāśvas tataś ca harito haritāc cañcuś cañcor vijayasudevau ruruko vijayād rurukasya vṛkaḥ || ViP_4,3.17 ||
tato bāhur yo 'sau haihayatālajaṅghādibhir avajito 'ntarvatnyā mahiṣyā saha vanaṃ viveśa || ViP_4,3.18 ||
tasyāś ca sapatnyā garbhastambhanāya garo dattaḥ || ViP_4,3.19 ||
tenāsyā garbhaḥ saptavarṣāṇi jaṭhara eva tasthau |
sa ca bāhur vṛddhabhāvād aurvāśramasamīpe mamāra || ViP_4,3.20 ||
sā tasya bhāryā citāṃ kṛtvā tam āropyānumaraṇakṛtaniścayābhūt || ViP_4,3.21 ||
athaitām atītānāgatavartamānakālavedī bhagavān aurvaḥ svāśramān nirgatyābravīt |
alam anenāsadgrāheṇākhilabhūmaṇḍalapatir ativīryaparākramo naikayajñakṛd arātipakṣakṣayakartā tavodare cakravartī tiṣṭhati || ViP_4,3.22 ||
maivaṃ maivaṃ sāhasādhyavasāyinī bhavetyukte ca sā tasmād anumaraṇanirbandhād virarāma || ViP_4,3.23 ||
tenaiva bhagavatā svāśramam ānīyata |
katipayadinābhyantare ca sahaiva tena gareṇātitejasvī bālako jajñe |
tasyaurvo jātakarmādikriyāṃ niṣpādya sagara iti nāma cakāra || ViP_4,3.24 ||
kṛtopanayanaṃ cainam aurvo vedaśāstrāṇy astraṃ cāgneyaṃ bhārgavākhyam adhyāpayām āsa || ViP_4,3.25 ||
utpannabuddhiś ca mātaram apṛcchat |
amba katham atra vayaṃ kva tāto 'smākam ity evamādi pṛcchatas tanmātā sarvam avocat || ViP_4,3.26 ||
tataḥ pitṛrājyaharaṇāmarṣito haihayatālajaṅghādivadhāya pratijñām akarot |
prāyaśaś ca haihayāñ jaghāna || ViP_4,3.27 ||
śakayavanakāmbojapāradapahlavā hanyamānās tatkulaguruṃ vasiṣṭhaṃ śaraṇaṃ yayuḥ || ViP_4,3.28 ||
athaitān vasiṣṭho jīvanmṛtakān kṛtvā sagaram āha |
vatsālam ebhir jīvanmṛtakair anumṛtaiḥ || ViP_4,3.29 ||
ete ca mayaiva tvatpratijñāparipālanāya nijadharmadvijasaṅgaparityāgaṃ kāritāḥ || ViP_4,3.30 ||
sa tatheti tad guruvacanam abhinandya teṣāṃ veṣānyatvam akārayat yavanān muṇḍitaśiraso 'rdhamuṇḍāñ chakān pralambakeśān pāradān pahlavāṃś ca śmaśrudharān niḥsvādhyāyavaṣaṭkārān etān anyāṃś ca kṣatriyāṃś cakāra || ViP_4,3.31 ||
te ca nijadharmaparityāgād brāhmaṇaiś ca parityaktā mlecchatāṃ yayuḥ || ViP_4,3.32 ||
sagaro 'pi svam adhiṣṭhānam āgamya askhalitacakraḥ saptadvīpavatīm imām urvīṃ praśaśāsa || ViP_4,3.33 ||

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe tṛtīyo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
kāśyapaduhitā sumatir vidarbharājatanayā keśinī ca dve bhārye sagarasyāstām || ViP_4,4.1 ||
tābhyāṃ cāpatyārtham ārādhita aurvaḥ parameṇa samādhinā varam adāt || ViP_4,4.2 ||
ekā vaṃśadharam ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇi janayiṣyati ||
yasyā yad abhimataṃ tad icchayā gṛhyatām ity ukte keśinī putram ekaṃ sumatiḥ putrasahasrāṇi ṣaṣṭiṃ vavre || ViP_4,4.3 ||
tatheti ca ṛṣiṇābhihite 'lpair evāhobhiḥ keśinī putram ekam asamañjasaṃ nāma vaṃśadharam asūta |
vinatātanayāyās tu sumatyāḥ ṣaṣṭiḥ putrasahasrāṇy abhavan || ViP_4,4.4 ||
tasmād asamañjaso 'ṃśumān nāma kumāro jajñe || ViP_4,4.5 ||
sa tv asamañjā bālyād evāpavṛttaḥ pitā cāsyācintayad ayam atītabālyo buddhimān bhaviṣyatīti || ViP_4,4.6 ||
atha tatrāpi vayasy atīte tac caritam evainaṃ pitā tatyāja || ViP_4,4.7 ||
tāny api ṣaṣṭiḥ kumārasahasrāṇy asamañjasaś caritam anucakruḥ || ViP_4,4.8 ||
tataś cāsamañjasaś caritānukāribhiḥ sāgarair apadhvastayajñādisanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tad artham ūcuḥ || ViP_4,4.9 ||
bhagavann ebhiḥ sagaratanayair asamañjasaś caritam anugamyate |
katham evam ebhir anusaradbhir jagad bhaviṣyatīty ārtajagatparitrāṇāya ca bhagavato 'tra śarīragrahaṇam ity ākarṇya bhagavān alpair eva dinair ete vinaṅkṣyantīty uktavān || ViP_4,4.10 ||
tatrāntare ca sagaro hayamedham ārebhe tatra ca putrair adhiṣṭhitam asyāśvaṃ ko 'py apahṛtya bhuvo bilaṃ praviveśa || ViP_4,4.12 ||
tataś cāśvānveṣaṇāya tanayān yuyoja tatas tattanayāś cāśvakhurapadavīm anusaranto atinirbandhena vasudhātalam ekaiko yojanaṃ yojanam avaneś cakhāna || ViP_4,4.13 ||
pātāle cāśvaṃ paribhramantaṃ tam avanīpatitanayās te dadṛśuḥ || ViP_4,4.14 ||
nātidūrāvasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir anavaratam ūrdhvam adhaś cāśeṣadiśaś codbhāsayamānaṃ kapilarṣim apaśyan || ViP_4,4.15 ||
tataś codyatāyudhā durātmāyam asmadapakārī yajñavighātakartā hayahartā hanyatāṃ hanyatām ity avocan |
tatas tenāpi bhagavatā kiṃcidīṣatparivartitalocanenāvalokitāḥ svaśarīrasamutthenāgninā dahyamānā vineśuḥ || ViP_4,4.16 ||
sagaro 'py avagamyāśvānusāri tat putrabalam aśeṣaṃ paramarṣikapilatejasā dagdham aṃśumantam asamañjasaḥ putram aśvānayanāya codayām āsa || ViP_4,4.17 ||
sa tu sagaratanayakhātamārgeṇa kapilam upagamya bhaktinamras tathā tuṣṭāva yathainaṃ bhagavān āha gacchainaṃ pitāmahāyāśvaṃ prāpaya varaṃ vṛṇīṣva ca putrapautraś ca te svargād gaṅgāṃ ānayiṣyatīti || ViP_4,4.18 ||
athāṃśumān api brahmadaṇḍahatānām asmatpitṝṇām asvargayogyānāṃ svargaprāptikaraṃ varam asmākaṃ bhagavān prayacchatv iti pratyāha || ViP_4,4.19 ||
taṃ cāha bhagavān uktam evaitan mayā pautras te tridivād gaṅgāṃ bhuvam ānayiṣyatīti |
tadambhasā saṃspṛṣṭeṣv asthibhasmasv ete svargam ārokṣyanti |
bhagavadviṣṇupādāṅguṣṭhavinirgatasya jalasya hi tanmāhātmyam || ViP_4,4.20 ||
yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃhitam apy apetaprāṇasyāsthicarmasnāyukeśādyutsṛṣṭaṃ śarīrajam yad bhūpatitam śarīriṇaṃ sadyaḥ svargaṃ nayatīty uktaḥ praṇamya ca bhagavate 'śvam ādāya pitāmahayajñam ājagāma || ViP_4,4.21 ||
sagaro 'py aśvam āsādya taṃ yajñaṃ samāpayām āsa || ViP_4,4.22 ||
sāgaraṃ cātmajaprītyā putratve kalpayām āsa || ViP_4,4.23 ||
tasyāṃśumato dilīpaḥ putro 'bhavat || ViP_4,4.24 ||
dilīpasya bhagīratho yo 'sau gaṅgāṃ svargād ihānīya bhāgīrathīsaṃjñāṃ cakāra || ViP_4,4.25 ||
bhagīrathāc chrutas tasyāpi nābhāgas tato 'mbarīṣas tasmāt sindhudvīpaḥ |
sindhudvīpād ayutāyus tatputraś ca ṛtuparṇo nalasahāyo 'kṣahṛdayajño 'bhūt || ViP_4,4.26 ||
ṛtuparṇaputraḥ sarvakāmas tattanayaḥ sudāsaḥ sudāsāt saudāso mitrasahanāmā || ViP_4,4.27 ||
sa cāṭavyāṃ mṛgayāṃ gato vyāghradvayam apaśyat || ViP_4,4.28 ||
tābhyāṃ ca tad vanam apamṛgaṃ kṛtaṃ sa caikaṃ tayor bāṇena jaghāna || ViP_4,4.29 ||
mriyamāṇaś cāsāv atibhīṣaṇākṛtir atikarālavadano rākṣaso 'bhavat || ViP_4,4.30 ||
dvitīyo 'pi pratikriyāṃ te kariṣyāmīty uktvāntardhānaṃ jagāma || ViP_4,4.31 ||
kālena gacchatā sa saudāso yajñam ayajat |
pariniṣṭhitayajñe cācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama samāṃsaṃ bhojanaṃ deyaṃ tat saṃskriyatāṃ kṣaṇād ihāgamiṣyāmīty uktvā niṣkrāntaḥ || ViP_4,4.32 ||
bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣamāṃsaṃ saṃskṛtya rājñe nyavedayat || ViP_4,4.33 ||
asāv api hiraṇyapātrasthitaṃ māṃsam ādāya vasiṣṭhāgamanapratīkṣo 'bhavat |
āgatāya ca vasiṣṭhāya niveditavān || ViP_4,4.34 ||
sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhūt |
apaśyac ca tan mānuṣamāṃsam |
tataś ca krodhakaluṣīkṛtacetā rājānaṃ prati śāpam utsasarja |
yasmād abhojyam etad asmadvidhānāṃ tapasvinām avagacchann api bhavān mahyaṃ dadāti tasmāt tavaivātra lolupā buddhir bhaviṣyatīti || ViP_4,4.35 ||
anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayaivābhihitam iti saṃcintya munir api samādhau tasthau || ViP_4,4.36 ||
samādhivijñānāvagatārthaś cānugrahaṃ tasmai cakāra |
nātyantikam etad dvādaśābdaṃ tava bhojanaṃ bhaviṣyatīti || ViP_4,4.37 ||
asāv api tu pragṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavān asmadgurur nārhasy enaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ |
sasyāmbudarakṣaṇārthaṃ tac chāpāmbu norvyāṃ na cākāśe cikṣepa tenaiva svapadau siṣeca || ViP_4,4.38 ||
tena krodhāśritenāmbhasā dagdhacchāyau tatpādau kalmāṣatām upagatau |
tataḥ sa kalmāṣapādasaṃjñām avāpa || ViP_4,4.39 ||
vasiṣṭhaśāpāc ca ṣaṣṭhe kāle rākṣasabhāvam upetyāṭavyāṃ paryaṭann anekaśo mānuṣān abhakṣayat || ViP_4,4.40 ||
ekadā tu kaṃcin munim ṛtukāle bhāryayā saha saṃgataṃ dadarśa |
tayoś ca tam atibhīṣaṇaṃ rākṣasam avalokya trāsāt pradhāvitayor dampatyor brāhmaṇaṃ jagrāha || ViP_4,4.41 ||
tataḥ sā brāhmaṇī bahuśas taṃ yācitavatī |
prasīdekṣvākukulatilakabhūtas tvaṃ mahārāja mitrasaho na rākṣaso nārhasi strīdharmasukhābhijño mayy akṛtārthāyām imaṃ madbhartāram attum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum iva taṃ brāhmaṇam abhakṣayat || ViP_4,4.42 ||
tataś cātikopasamanvitā brāhmaṇī taṃ rājānaṃ yasmād evaṃ mayy atṛptāyāṃ tvayāyaṃ matpatir bhakṣitaḥ |
tasmāt tvam apy antaṃ kāmopabhogapravṛttaḥ prāpsyasīti śaśāpa |
agniṃ praviveśa ca || ViP_4,4.43 ||
tatas tasya dvādaśābdaviparyaye vimuktaśāpasya strīviṣayābhilāṣiṇo madayantī smārayām āsa || ViP_4,4.44 ||
tataḥ param asau strībhogaṃ tatyāja |
vasiṣṭhaś cāputreṇa rājñā putrārtham abhyarthito madayantyāṃ garbhādhānaṃ cakāra |
yadā ca saptavarṣāṇy asau garbho na jajñe tatas taṃ garbham aśmanā sā devī jaghāna |
putraś cājāyata tasya cāśmaka eva nāmābhavat || ViP_4,4.45 ||
aśmakasya mūlako nāma putro 'bhavat |
yo 'sau niḥkṣatre kṣmātale 'smin kriyamāṇe strībhir vivastrābhiḥ parivārya rakṣitaḥ tatas taṃ nārīkavacam udāharanti || ViP_4,4.46 ||
mūlakād daśarathas tasmād ilivilas tataś ca viśvasahaḥ |
tasmāc ca khaṭvāṅgo dilīpaḥ yo 'sau devāsurāṇāṃ saṃgrāme devair abhyarthito 'surāñ jaghāna |
svarge ca kṛtapriyair devair varagrahaṇāya coditaḥ prāha |
yady avaśyaṃ varo grāhyas tan mamāyuḥ kathyatām iti |
anantaraṃ ca tair uktam ekamuhūrtapramāṇaṃ tavāyur ity ukto 'thāskhalitagatinā vimānena laghimaguṇo martyalokam āgamyedam āha |
yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ |
na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitam |
na ca sakaladevamānuṣapaśuvṛkṣādike 'py 'cyutavyatirekavatī dṛṣṭir mamābhūt |
tathā tam eva devaṃ munijanānusmṛtaṃ bhagavantam askhalitagatiḥ prāpayeyam ity aśeṣadevagurau bhagavaty anirdeśyavapuṣi sattāmātrātmany ātmānaṃ paramātmani vāsudevākhye yuyoja |
tatraiva ca layam avāpa || ViP_4,4.47 ||

atrāpi śrūyate śloko $ gītaḥ saptarṣibhiḥ purā &
khaṭvāṅgena samo nānyaḥ % kaścid urvyāṃ bhaviṣyati // ViP_4,4.48[1] //
yena svargād ihāgamya $ muhūrtaṃ prāpya jīvitam &
trayo 'bhisaṃdhitā lokā % buddhyā dānena caiva hi // ViP_4,4.48[2] //

khaṭvāṅgād dīrghabāhuḥ putro 'bhavat |
tato raghus tasmād apy ajaḥ |
ajād daśaratho daśarathasyāpi bhagavān abjanābho jagatsthityartham ātmāṃśena rāmalakṣmaṇabharataśatrughnarūpiṇā caturdhā putratvam āyāsīt |
rāmo 'pi bāla eva viśvāmitrayajñarakṣaṇāya gacchaṃs tāṭakāṃ jaghāna || ViP_4,4.49 ||
yajñe ca mārīcam iṣupātāhataṃ dūraṃ cikṣepa subāhupramukhāṃś ca kṣayam anayat |
darśanamātreṇaivāhalyām apāpāṃ cakāra |
janakagṛhe ca māheśvaraṃ cāpam anāyāsenaiva babhañja |
sītāṃ ca ayonijāṃ janakarājatanayāṃ vīryaśulkāṃ lebhe || ViP_4,4.50 ||
sakalakṣatrakṣayakāriṇam aśeṣahaihayakuladhūmaketubhūtaṃ ca paraśurāmam apāstavīryabalāvalepaṃ cakāra || ViP_4,4.51 ||
pitṛvacanāc cāgaṇitarājyābhilāṣo bhrātṛbhāryāsamaveto vanaṃ viveśa || ViP_4,4.52 ||
virādhakharadūṣaṇādīn kabandhavālinau ca nijaghāna || ViP_4,4.53 ||
baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ tadvadhāpahatakalaṅkām apy analapraveśaśuddhām aśeṣadeveśasaṃstūyamānāṃ sītāṃ janakarājatanayām ayodhyām āninye || ViP_4,4.54 ||
viśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyākhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagato dvādaśābdasahasraṃ rājyam akarot || ViP_4,4.54*7 ||
bharato 'pi gandharvaviṣayasādhanāyogragandharvakoṭīs tisro jaghāna |
śatrughnenāpy atibalaparākramo madhuputro lavaṇo nāma rākṣaseśvaro nihato madhurā ca niveśitā || ViP_4,4.55 ||
ity evamādiatulabalaparākramair atiduṣṭanibarhaṇair 'śeṣasyāsya jagato niṣpāditasthitayo rāmalakṣmaṇabharataśatrughnāḥ punar api divam ārūḍhāḥ || ViP_4,4.56 ||
ye 'pi teṣu bhagavadaṃśeṣv anurāgiṇaḥ kosalanagarajanapadās te 'pi tanmanasas tatsalokatām avāpuḥ || ViP_4,4.57 ||
rāmasya tu kuśalavau putrau lakṣmaṇasyāṅgadacandraketū takṣapuṣkarau bharatasya subāhuśūrasenau śatrughnasya kuśasyātithir atither api niṣadhaḥ putro 'bhavat |
niṣadhasyāpi nalas tasya api nabho nabhasaḥ puṇḍarīkaḥ |
tattanayaḥ kṣemadhanvā tasya ca devānīkas tasyāpy ahīnagus tato rurus tasya ca pāriyātraḥ pāriyātrād dalo dalāc chalas tasyāpy uktha ukthād vajranābhas tasmāc chaṅkhanābhas tato vyutthitāśvas tataś ca viśvasaho jajñe || ViP_4,4.58 ||
hiraṇyanābhas tato mahāyogīśvaro jaiminiśiṣyo yato yājñavalkyo yogam avāpa || ViP_4,4.59 ||
hiraṇyanābhasya putraḥ puṣyas tasmād dhruvasaṃdhis tataḥ sudarśanas tasmād agnivarṇas tataś ca śīghragas tasyāpi maruḥ putro 'bhūt
yo 'sau yogam āsthāyādyāpi kalāpagrāmam āśritas tiṣṭhati |
āgāmiyuge sūryavaṃśakṣatrapravartayitā bhaviṣyati |
prasuśrutas tasyātmajas tasyāpi susaṃdhis tataś cāpy amarṣas tasya ca mahasvāṃs tataś ca viśrutavāṃs tato bṛhadbalo yo 'rjunatanayenābhimanyunā bhāratayuddhe kṣayam anīyata || ViP_4,4.60 ||
ete hīkṣvākubhūpālāḥ $ prādhānyena mayeritāḥ &
eteṣāṃ caritaṃ śṛṇvan % sarvapāpaiḥ pramucyate // ViP_4,4.61 //

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe caturtho 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
ikṣvākutanayo yo 'sau nimir nāmā sa tu sahasrasaṃvatsaraṃ satram ārebhe vasiṣṭhaṃ ca hotāraṃ varayām āsa || ViP_4,5.1 ||
tam āha vasiṣṭho 'ham indreṇa pañcavarṣaśataṃ yāgārthaṃ prathamataraṃ vṛtas tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvig bhaviṣyāmīty ukte sa pṛthivīpatir na kiṃcid uktavān || ViP_4,5.2 ||
vasiṣṭho 'py anena samanvicchitam ity amarapater yāgam akarot || ViP_4,5.3 ||
so 'pi tatkālam evānyair gautamādibhir yāgam akārayat |
samāpte cāmarapater yāge tvarāvān vasiṣṭho nimeḥ karma kariṣyāmīty ājagāma |
tatkarmakartṛtvaṃ ca tatra gautamasya dṛṣṭvātha svapate tasmai rājñe mām apratyākhyāyaitad anena gautamāya karmāntaraṃ samarpitaṃ yasmāt tasmād ayaṃ videho bhaviṣyatīti śāpaṃ dadau || ViP_4,5.4 ||
pratibuddhaś cāsāv avanipatir api prāha |
yasmān mām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruś cakāra tasmāt tasyāpi dehaḥ patito bhaviṣyatīti pratiśāpaṃ dattvā deham atyajat || ViP_4,5.5 ||
tasmāc chāpāc ca mitrāvaruṇayos tejasi vasiṣṭhatejaḥ praviṣṭam |
urvaśīdarśanād udbhūtabījaprapātayos sakāśād vasiṣṭho deham aparaṃ lebhe || ViP_4,5.6 ||
nimer api taccharīram atimanoharatailagandhādibhir upasaṃskriyamāṇaṃ naiva kledādikaṃ doṣam avāpa sadyomṛtam iva tasthau |
yajñasamāptau bhāgagrahaṇāyāgatān devān V devān āgatān ṛtvija ūcuḥ |
yajamānāya varo dīyatām iti devaiś ca chandito 'sau nimir āha || ViP_4,5.7 ||
bhagavanto 'khilasaṃsāraduḥkhasaṃghātasya chettāro na hy etāvaj jagaty anyad duḥkham asti yac charīrātmanor viyoge bhavati |
tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ity evam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ || ViP_4,5.8 ||
tato bhūtāny unmeṣanimeṣaṃ cakruḥ |
aputrasya tasya bhūbhujaḥ śarīram arājakabhīravas te munayo 'raṇyā mamanthuḥ || ViP_4,5.9 ||
tatra ca kumāro jajñe jananāj janakasaṃjñāṃ cāvāpa || ViP_4,5.10 ||
abhūd videho 'sya piteti vaideho mathanān mithir abhūt |
tasyodāvasuḥ putro 'bhavat |
udāvasor nandivardhanas tataḥ suketuḥ tasmāc ca devarātas tataś ca bṛhadukthas tasya ca mahāvīryas tasyāpi satyadhṛtis dhṛtiḥ tataś ca dhṛṣṭaketur ajāyata dhṛṣṭaketor haryaśvas tasya ca marur maroḥ pratibandhakas tasmāt kṛtarathas tasmāt kṛtis tasya vibudhaḥ tasyāpi mahādhṛtis tataś ca kṛtirātas tato mahāromā |
tasya suvarṇaromā tasyāpi hrasvaromā tataḥ sīradhvajo 'bhūt |
tasya putrārthaṃ yajanabhuvaṃ kṛṣataḥ sīre sītā duhitā samutpannā |
sīradhvajasya bhrātā sāṃkāśyādhipatiḥ kuśadhvajanāmā |
sīradhvajasyāpatyaṃ bhānumān bhānumataḥ śatadyumnaḥ tasya śucis tasmād ūrjavaho putro jajñe || ViP_4,5.11 ||
tasyāpi śatadhvajaḥ tataḥ kuṇiḥ kuṇer añjanas tatputra ṛtujit tato 'riṣṭanemis tasmāc chrutāyuḥ śrutāyuṣaḥ supārvas tasmāt saṃjayas tataḥ kṣemāris tasmād anenās tasmād mīnarathas tasya satyarathas tasya sātyarathiḥ sātyarather upagus tasmāc chāśvatas tasmāt sudhanvā tasyāpi subhāṣaḥ tataḥ suśrutas tasmāj jayo jayaputro vijayas tasya ca ṛto nāma suśrutaḥ tasmāt suśrutāj jayaḥ tasya putro
vijayaḥ vijayasya ṛtaḥ ṛtāt sunayas tato vītahavyas tasmād dhṛtir dhṛter bahulāśvas tasya putraḥ kṛtiḥ kṛtau saṃtiṣṭate 'yaṃ janakavaṃśaḥ || ViP_4,5.12 ||
ity ete maithilāḥ prācuryeṇa teṣām ātmavidyāśrayiṇo bhūpālā bhaviṣyantīti || ViP_4,5.13 ||

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe pañcamo 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
sūryasya bhagavan vaṃśaḥ $ kathito bhavatā mama &
somasya vaṃśe tv akhilāñ % śrotum icchāmi pārthivān // ViP_4,6.1 //
kīrtyate sthirakīrtīnāṃ $ yeṣām adyāpi saṃtatiḥ &
prasādasumukhas tan me % brahmann ākhyātum arhasi // ViP_4,6.2 //

§parāśara uvāca:
śrūyatāṃ muniśārdūla vaṃśaḥ prathitatejasaḥ |
somasyānukramāt khyātā yatrorvīpatayo 'bhavan || ViP_4,6.3 ||
ayaṃ hi vaṃśo 'tibalaparākramadyutiśīlaceṣṭāvadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṃkṛtaḥ |
tam ahaṃ kathayāmi śrūyatām || ViP_4,6.4 ||
akhilajagatsraṣṭur bhagavannārāyaṇanābhisarojinīsamudbhavābjayoner brahmaṇaḥ putro 'trir atreḥ somaḥ || ViP_4,6.5 ||
taṃ ca bhagavān abjayonir aśeṣauṣadhīdvijanakṣatrāṇām ādhipatye 'bhyaṣecayat || ViP_4,6.6 ||
sa ca rājasūyam akarot |
tatprabhāvād atyutkṛṣṭādhipatyādhiṣṭhātṛtvāc cainaṃ mada āviveśa || ViP_4,6.7 ||
madāvalepāc cāsau sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra || ViP_4,6.8 ||
bahuśas tu bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācyamāno 'pi na mumoca || ViP_4,6.9 ||
tasya ca bṛhaspatidveṣād uśanā pārṣṇigrāho 'bhavat || ViP_4,6.10 ||
aṅgiraḥ sakāśād upalabdhavidyo bhagavān rudro bṛhaspateḥ sahāyyam akarot || ViP_4,6.11 ||
yataś cośanā tato jambhakumbhādyāḥ samastā eva daityadānavanikāyā mahāntam udyamaṃ cakruḥ |
bṛhaspater api sakaladevasainyasahāyaḥ śakro 'bhavat || ViP_4,6.12 ||
evaṃ ca tayor atīvograḥ saṃgrāmas tārānimittas tārakāmayo nāmābhavat |
tataḥ samastaśastrāṇy asureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ || ViP_4,6.13 ||
evaṃ ca devāsurāhavakṣobhakṣubdhahṛdayam aśeṣaṃ eva jagad brahmāṇaṃ śaraṇaṃ jagāma || ViP_4,6.14 ||
tataś ca bhagavān apy uśanasaṃ śaṃkaram asurān devāṃś ca nivārya bṛhaspataye tārām adadāt |
tāṃ cāntaḥprasavām avalokya bṛhaspatir āha || ViP_4,6.15 ||
naiṣa mama kṣetre bhavatyānyasya suto dhāryaḥ samutsṛjainam alam atidhārṣṭyeneti || ViP_4,6.16 ||
sā ca tenaivam uktātipativratā bhartṛvacanāt tam īṣikāstambe garbham utsasarja || ViP_4,6.17 ||
sa cotsṛṣṭamātra evātitejasā devānāṃ tejāṃsy ācikṣepa || ViP_4,6.18 ||
bṛhaspatim induṃ ca tasya kumārasyāticārutayā sābhilāṣau dṛṣṭvā devāḥ samutpannasaṃdehās tārāṃ papracchuḥ || ViP_4,6.19 ||
satyaṃ kathayāsmākam atisubhage kasyāyam ātmajaḥ somasyātha bṛhaspateḥ putraḥ |
ityuktāpi sā tārā hriyā na kiṃcid uvāca |
bahuśo 'py abhihitā yadāsau devebhyo nācacakṣe tataś ca sa kumāras tāṃ śaptum udyataḥ prāha ca |
duṣṭe kasmān mama tātaṃ nākhyāsi |
adyaiva te 'līkalajjāvatyās tathā śāstim ayam ahaṃ karomi yathā naivam anyāpy atimantharavacanā bhaviṣyatīti
atha bhagavān pitāmahas taṃ kumāraṃ saṃnivārya svayam apṛcchat tārām |
kathaya vatse kasyāyam ātmajaḥ somasya atha bṛhaspater ity uktā lajjājaḍam āha somasyeti || ViP_4,6.21 ||
tataḥ sphuraducchvasitāmalakapolakāntir bhagavān uḍupatis tam āliṅgya kumāraṃ sādhu sādhu vatsa prājño 'sīti budha iti nāma cakre || ViP_4,6.22 ||
sa cākhyātam evaitad yathelāyām ātmajapurūravasam utpādayām āsa |
purūravās tv atidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpiṇaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa || ViP_4,6.23 ||
dṛṣṭamātre ca yasminn apahāya mānam aśeṣasvargābhilāṣam apāsya tanmanaskā bhūtvā tam evopatasthe || ViP_4,6.24 ||
so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva || ViP_4,6.25 ||
ubhayam api tanmanaskam ananyadṛṣṭi parityaktasamastānyatprayojanam abhūt || ViP_4,6.26 ||
rājā tu prāgalbhyāt tām āha || ViP_4,6.27 ||
subhru tvām aham atikāmo 'smi |
prasīdānurāgam udvahety uktā lajjāvakhaṇḍitam urvaśī prāha || ViP_4,6.28 ||
bhavatv evaṃ yadi me samayaparipālanaṃ bhavān karoti || ViP_4,6.29 ||
ākhyāhi me samayam ity atha pṛṣṭā punar abravīt |
śayanasamīpe mamoraṇakadvayaṃ putrabhūtaṃ nāpaneyam |
bhavāṃś ca mayā nagno na draṣṭavyaḥ |
ghṛtamātraṃ ca mamāhāra ity evam eveti bhūpatir āha |
tayā ca sahāvanīpatir alakāyāṃ caitrarathādivaneṣv amalapadmaṣaṇḍeṣu saraḥsv abhiramamāṇa ekaṣaṣṭivarṣāṇy anudinapravardhamānapramodo 'nayat || ViP_4,6.30 ||
urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra || ViP_4,6.31 ||
vinā corvaśyā suraloko 'psarasāṃ siddhagandharvāṇāṃ ca nātiramaṇīyo 'bhavat || ViP_4,6.32 ||
tataś corvaśīpurūravasoḥ samayavid viśvāvasur gandharvasamaveto niśi śayanābhyāśād ekam uraṇakaṃ jahāra || ViP_4,6.33 ||
tasyākāśe nīyamānasyorvaśī śabdam aśṛṇot |
āha ca mamānāthāyāḥ putraḥ kenāpy'pahriyate kaṃ śaraṇam upayāmīty V iti ākarṇya rājā nagnaṃ māṃ devī drakṣyatīti na yayau |
athānyam apy uraṇakam ādāya gandharvā yayuḥ |
tasyāpy apahriyamāṇasyaśabdam ākarṇya'kāśe punar apy anāthāsmy aham abhartṛkā kupuruṣāśrayety ārtarāviṇī babhūva || ViP_4,6.34 ||
rājāpy amarṣavaśād andhakāram etad iti khaḍgam ādāya duṣṭa duṣṭa hato 'sīti vyāharann abhyadhāvat || ViP_4,6.35 ||
tāvac ca gandharvair atīvojjvalā vidyuj janitā |
tatprabhayā corvaśī rājānam apagatāmbaraṃ dṛṣṭvāpavṛttasamayā tatkṣaṇād evāpakrāntā || ViP_4,6.36 ||
parityajya tāv uraṇakau gandharvāḥ suralokam upagatāḥ || ViP_4,6.37 ||
rājāpi ca tau meṣāv ādāya hṛṣṭamanāḥ svaśayanam āyāto norvaśīṃ dadarśa || ViP_4,6.38 ||
tāṃ cāpaśyann apagatāmbara evonmattarūpo babhrāma |
kurukṣetre cāmbhojasarasy anyābhiś catasṛbhir apsarobhiḥ samavetām urvaśīṃ dadarśa |
tataś conmattarūpo jāye he tiṣṭha manasi ghore tiṣṭha vacasīty anekaprakāraṃ sūktam avocat || ViP_4,6.39 ||
āha corvaśī |
mahārājālam anenāvivekaceṣṭitenāntarvatny aham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyatīty ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma || ViP_4,6.40 ||
tāsāṃ cāpsarasām urvaśī kathayām āsa |
ayaṃ sa puruṣotkarṣṭo yenāham etāvantaṃ kālam anurāgākṛṣṭamānasā sahoṣitety evam uktās tām apsarasa ūcuḥ |
sādhu sādhv asya rūpam anena sahāsmākam api sarvakālam abhirantuṃ spṛhā bhavet |
ity abde ca pūrṇe sa rājā tatrājagāma |
kumāraṃ cāyuṣam asmai tadorvaśī dadau || ViP_4,6.41 ||
ekāṃ ca niśāṃ tena rājñā sahoṣitvā pañcaputrotpattaye garbham avāpa || ViP_4,6.42 ||
uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttā vriyatāṃ vara iti || ViP_4,6.43 ||
āha rājā |
vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo nānyad asmākam urvaśīsālokyād aprāpyam asti |
tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmi || ViP_4,6.44 ||
ity ukte gandharvā rājñe 'gnisthālīṃ daduḥ || ViP_4,6.45 ||
ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethās tato 'vaśyam abhilaṣitam avāpsyasīty uktas tām agnisthālīm ādāyājagāma antar aṭavyām acintayad aho me 'timūḍhatā yad agnisthalī mayānītā norvaśīti |
athainām aṭavyām evāgnisthālīṃ tatyāja svapuraṃ cājagāma || ViP_4,6.46 ||
vyatītārdharātrasamaye vinidraś cācintayat |
mamorvaśīsālokyaprāptyartham agnisthālī gandharvair dattā sā ca mayāṭavyāṃ parityaktā |
tad ahaṃ tatra tadāharaṇāya yāsyāmīty utthāya tatrāpy upagato nāgnisthālīm apaśyat |
śamīgarbhaṃ cāśvattham agnisthālīsthāne dṛṣṭvācintayat |
mayātra sthālī nikṣiptā sā cāśvatthaḥ śamīgarbho 'bhūt |
tad enam evāham agnirūpam ādāya svapuram abhigamyāraṇīṃ kṛtvā tadutpannāgner upāstiṃ kariṣyāmīty evam eva svapuram upagato 'raṇiṃ cakāra || ViP_4,6.47 ||
tatpramāṇaṃ cāṅgulaiḥ kurvan gāyatrīm apaṭhat |
paṭhataś cākṣarasaṃkhyāny evāṅgulāny araṇy abhavat |
tatrāgniṃ nirmathyāgnitrayam āmnāyānusārī bhūtvā juhāva urvaśīsālokyaṃ ca phalam abhisaṃhitavān || ViP_4,6.48 ||
tenaivāgnividhinā bahuvidhān yajñān iṣṭvā gāndharvalokān avāpyorvaśyā saha viyogaṃ nāvāpa || ViP_4,6.49 ||
eko 'gnir ādāv abhavad ailena tv atra manvantare tredhā pravartita iti || ViP_4,6.50 ||

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe ṣaṣṭho 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
tasyāpy āyur dhīmān amāvasur viśvāvasuḥ śatāyur śrutāyuḥ saṃjñāḥ ṣaḍ abhavan putrāḥ || ViP_4,7.1 ||
amāvasor bhīmo nāma putro 'bhavat || ViP_4,7.2 ||
bhīmasya kāñcanaḥ kāñcanāt suhotras tasyāpi jahnuḥ |
yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam ālokya krodhasaṃraktanayano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilām eva gaṅgām apibat || ViP_4,7.3 ||
athainaṃ devarṣayaḥ prasādayām āsuḥ |
duhitṛtve cāsya gaṅgām anayan || ViP_4,7.4 ||
jahnoś ca sumantur nāma putro 'bhavat |
tasyāpy ajakas tato balākāśvas tasmāt kuśaḥ kuśasya kuśāmbakuśanābhāmūrtarayāmāvasavaś catvāraḥ putrā babhūvuḥ || ViP_4,7.5 ||
teṣāṃ kuśāmbaḥ śakratulyo me putro bhaved iti tapaś cakāra |
taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyavīrya ity ātmanaivāsyendraḥ putratvam agacchat || ViP_4,7.6 ||
gādhir nāma sa kauśiko 'bhavat |
gādhiś ca satyavatīṃ kanyām ajanayat |
tāṃ ca bhārgava ṛcīko vavre || ViP_4,7.7 ||
gādhir apy atiroṣaṇāyātivṛddhāya ca brāhmaṇāya dātum anicchann ekataḥ śyāmakarṇānām induvarcasām anilaraṃhasām aśvānāṃ sahasraṃ kanyāśulkam ayācata || ViP_4,7.8 ||
tenāpy ṛṣ.iṇā varuṇasakāśād upalabhyāśvatīrthotpannaṃ tādṛgaśvasahasraṃ dattam |
tatas tām ṛcīkaḥ kanyām upayeme |
ṛcīkaś ca tasyāś carum apatyārthaṃ cakāra || ViP_4,7.9 ||
tatprasāditaś ca tanmātre kṣatravaraputrotpattaye carum aparaṃ sādhayām āsa || ViP_4,7.10 ||
eṣa carur bhavatyāyam aparas tvanmātrā samyag upayojya ity uktvā vanaṃ jagāma || ViP_4,7.11 ||
upayogakāle ca tāṃ mātā satyavatīm āha |
putri sarva evātmaputram atiguṇaṃ samabhilaṣati
nātmajāyābhrātṛguṇeṣv atīvādṛto bhavati ||
ato 'rhasi mamātmīyaṃ caruṃ dātuṃ madīyaṃ carum ātmanopayoktum || ViP_4,7.12 ||
matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpad ity uktvā sā svacaruṃ mātre dattavatī || ViP_4,7.13 ||
atha vanād apy āgamya satyavatīm ṛṣir apaśyat || ViP_4,7.14 ||
āha cainām atipāpe kim idam akāryaṃ bhavatyā kṛtam |
atiraudraṃ te vapur ālakṣyate |
nūnaṃ tvayā tvanmātṛsātkṛtaś carur upayukto na yuktam etat || ViP_4,7.15 ||
mayā hi tatra carau sakalaiva śauryavīryabalasaṃpad āropitā |
tvadīye carāv apy akhilaśāntijñānatitikṣādikī brāhmaṇasaṃpat |
etac ca viparītaṃ kurvantyās tavātiraudrāstradhāraṇamāraṇaniṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyaty asyā |
copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha || ViP_4,7.16 ||
praṇipatya cainam āha |
bhagavan mayaitad ajñānād anuṣṭhitam |
prasādaṃ me kuru |
maivaṃvidhaḥ putro bhavatu |
kāmam evaṃvidhaḥ pautro bhavatv ity ukto munir apy āhaivam astv iti || ViP_4,7.17 ||
anantaraṃ ca sā jamadagnim ajījanat |
tanmātā ca viśvāmitraṃ janayām āsa |
satyavatī ca kauśikī nāma nady abhavat |
jamadagnir ikṣvākuvaṃśodbhavasya reṇos tanayāṃ reṇukām upayeme |
tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat || ViP_4,7.18 ||
viśvāmitraputras tu bhārgava eva śunaḥśepo devair dattaḥ |
tataś ca devarātanāmābhavat |
tataś cānye madhucchandajayakṛtadevāṣṭakakacchapahārītakākhyā viśvāmitraputrā babhūvuḥ || ViP_4,7.19 ||
teṣāṃ ca bahūni kauśikagotrāṇy ṛṣyantareṣu vaivāhyāni bhavantīti || ViP_4,7.20 ||

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe saptamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
purūravaso jyeṣṭhaputro yas tv āyurnāmā sa rāhor duhitaram upayeme || ViP_4,8.1 ||
tasyāṃ sa pañca putrān utpādayām āsa |
nahuṣakṣatravṛddharambharajisaṃjñās tathaivānenāḥ pañcamaḥ putro 'bhūt |
kṣatravṛddhāt suhotraḥ putro 'bhavat || ViP_4,8.2 ||
kāśyaleśagṛtsamadās tasya putrās trayo 'bhavan |
gṛtsamadasya śaunakaś cāturvarṇyapravartayitābhūt || ViP_4,8.3 ||
kāśyasya kāśīrājas tato dīrghatamāḥ putro 'bhavat |
dhanvantaris tu dīrghatamaso 'bhavat |
sa hi saṃsiddhakāryakaraṇaḥ sakalasaṃbhūtiṣv aśeṣajñānavid bhagavatā nārāyaṇena cātītasaṃbhūtāv asmai varo dattaḥ || ViP_4,8.4 ||
kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāk ca bhaviṣyasīti abhihitaḥ || ViP_4,8.5 ||
tasya ca dhanvantareḥ putraḥ ketumān ketumato bhīmarathaḥ |
tasyāpi divodāsas tataḥ pratardanaḥ |
sa ca bhadraśreṇyavaṃśavināśād aśeṣāḥ śatravo 'nena jitā iti śatrujid abhavat || ViP_4,8.6 ||
tena ca prītimatātmaputro vatsa vatsety abhihitas tato vatso sāv 'bhavat |
satyaparatayā ṛtadhvajasaṃjñām avāpa |
punaś ca kuvalayanāmānam aśvaṃ lebhe tataḥ kuvalayāśva ity asyāṃ pṛthivyāṃ prathitaḥ || ViP_4,8.7 ||
tasya ca vatsasya putro 'larko nāmābhavat |
yasyāyam adyāpi śloko gīyate |

ṣaṣṭivarṣasahasrāṇi $ ṣaṣṭivarṣaśatāni ca &
alarkād aparo nānyo % bubhuje medinīṃ yuvā // ViP_4,8.8 //

tasyāpy alarkasya sannatir nāmātmajo 'bhavat |
tataḥ sunīthas tasya suketus tato dharmaketuḥ |
tataḥ satyaketus tasmād vibhus tattanayaḥ suvibhus tataś ca sukumāras tasyāpi dṛṣṭaketuḥ |
tataś ca vainahotras tataś ca bhargo bhārgasya bhārgabhūmiḥ |
tataś cāturvarṇyapravṛttiḥ
ity ete kāśayo bhūpatayaḥ kathitāḥ |
rajes tu saṃtatiḥ śrūyatām iti || ViP_4,8.9 ||

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe 'ṣṭamo 'dhyāyaḥ]]

______________________________________________________


§parāśara uvāca:
rajeḥ pañca putraśatāny atulavīryasārāṇy āsan || ViP_4,9.1 ||
devāsurasaṃgrāmārambhe parasparavadhepsavo devāś cāsurāś ca brahmāṇam papracchuḥ || ViP_4,9.2 ||
bhagavann asmākam atra virodhe kataraḥ pakṣo jetā bhaviṣyatīti || ViP_4,9.3 ||
athāha bhagavān yeṣām arthe rajir āttāyudho yotsyatīti |
atha daityair upetya rajir ātmasāhāyyadānāyābhyarthitaḥ prāha |
yotsye 'haṃ bhavatām arthe yady aham amarajayād bhavatām indro bhaviṣyāmīty ākarṇyaitat tair abhihito na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham ayam udyama ity uktvā gateṣv asureṣu devair apy asāv avanīpatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam || ViP_4,9.4 ||
rajināpi devasainyasahāyenānekair mahāstrais tad aśeṣam asurabalaṃ niṣūditam || ViP_4,9.5 ||
avajitārātipakṣaś cendro rajicaraṇayugalam ātmaśirasā nipīḍyāha |
bhayatrāṇadānād asmatpitā bavān aśeṣalokānām uttamo bhavān yasyāhaṃ putras trilokendraḥ || ViP_4,9.6 ||
sa cāpi rājā prahasyāha |
evam evāstv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma || ViP_4,9.7 ||
śatakratur apīndratvaṃ cakāra || ViP_4,9.8 ||
svaryāte tu rajau nāradarṣicoditā rajisutāḥ śatakratum ātmapitṛputraṃ ācārād rājyaṃ yācitavantaḥ || ViP_4,9.9 ||
apradāne cāvajityendram atibalinaḥ svayam indratvaṃ cakruḥ || ViP_4,9.10 ||
tataś ca bahutithe kāle vyatīte bṛhaspatim ekānte dṛṣṭvāpahṛtatrailokyayajñabhāgaḥ śatakratur uvāca || ViP_4,9.11 ||
badarīphalamātram apy arhasi mamāpyāyanāya puroḍāśakhaṇḍaṃ dātum ity ukto bṛhaspatir uvāca |
yady evaṃ pūrvam eva tvayāhaṃ coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam iti |
svalpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinābhicārikaṃ buddhimohāya śakrasya ca tejobhivṛddhaye juhāva |
te cāpi tena buddhimohenābhibhūyamānā brahmadviṣo dharmatyāgino vedavādaparāṅmukhā babhūvuḥ || ViP_4,9.12 ||
tataś ca tān apetadharmācārān indro jaghāna |
purohitāpyāyitatejāś ca tridivam ākramat |
etad indrasya svapadacyāvanārohaṇaṃ śrutvā puruṣaḥ svapadabhraṃśaṃ daurātmyaṃ ca nāpnoti || ViP_4,9.13 ||
rambhas tv anapatyo 'bhavat |
kṣatravṛddhasutaḥ pratikṣatras || ViP_4,9.25 ||
tatputraḥ saṃjayas tasyāpi jayas tataś ca vijayas tasmāc ca jajñe kṛtaḥ |
tasya harṣavardhano harṣavardhanasutaḥ sahadevas tasmād adīnas tasya jayatsenaḥ tataś ca saṃkṛtis tatputraḥ kṣatradharmā ity ete kṣatravṛddhasyāto nahuṣavaṃśaṃ pravakṣyāmīti || ViP_4,9.14 ||

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe navamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
yatiyayātisaṃyātyāyātiviyātikṛtisaṃjñā nahuṣasya ṣaṭ putrā mahābalaparākramā babhūvuḥ || ViP_4,10.1 ||
yatis tu rājyaṃ naicchat |
yayātis tu bhūbhṛd abhavat || ViP_4,10.2 ||
uśanasaś ca duhitaraṃ devayānīṃ śarmiṣṭhāṃ ca vārṣaparvaṇīm upayeme |
atrānuvaṃśaśloko bhavati || ViP_4,10.3 ||
yaduṃ ca turvasuṃ caiva devayānī vyajāyata |
druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī || ViP_4,10.4 ||
kāvyaśāpāc cākālenaiva yayātir jarām avāpa || ViP_4,10.5 ||
prasannaśukravacanāc ca svajarāṃ saṃkrāmayituṃ jyeṣṭhaputraṃ yadum uvāca || ViP_4,10.6 ||
tvanmātāmahaśāpād iyam akālenaiva jarā mām upasthitā |
tām ahaṃ tasyaivānugrahād bhavataḥ saṃcārayāmy ekaṃ varṣasahasram atṛpto 'smi viṣayeṣu tvadvayasā viṣayān ahaṃ bhoktum icchāmi |
nātra bhavatā pratyākhyānaṃ kartavyam ity uktaḥ sa naicchat tāṃ jarām ādātum |
taṃ cāpi pitā śaśāpa |
tvatprasūtir na rājyārhā bhaviṣyatīti || ViP_4,10.7 ||
anantaraṃ ca durvasuṃ druhyum anuṃ ca pṛthivīpatir jarāgrahaṇārthaṃ svayauvanapradānāya cābhyarthayām āsa |
tair apy ekaikaśyena pratyākhyātas tāñ chaśāpa || ViP_4,10.8 ||
atha śarmiṣṭhātanayam aśeṣakanīyāṃsaṃ pūruṃ tathaivāha |
sa cātipravaṇamatiḥ praṇamya pitaraṃ sabahumānaṃ mahān prasādo 'yam asmākam ity udāram abhidhāya jarāṃ pratijagrāha |
svakīyaṃ ca yauvanaṃ pitre dadau || ViP_4,10.9 ||
so 'pi pauravaṃ yauvanam āsādya dharmāvirodhena yathākāmaṃ yathākālopapannaṃ yathotsāhaṃ viṣayāṃś cacāra |
samyak ca prajāpālanam akarot || ViP_4,10.10|ḥ
viśvācyā devayānyā ca sahopabhogaṃ bhuktvā kāmānām antam avāpsyāmīty anudinaṃ tanmanasko babhūva || ViP_4,10.11 ||
anudinaṃ copabhogataḥ kāmān atīvābhiramyān mene || ViP_4,10.12 ||
tataś caivam agāyata |

na jātu kāmaḥ kāmānām $ upabhogena śāmyati &
haviṣā kṛṣṇavartmeva % bhūya evābhivardhate // ViP_4,10.13 //
yat pṛthivyāṃ vrīhiyavaṃ $ hiraṇyaṃ paśavaḥ striyaḥ &
ekasyāpi na paryāptaṃ % tasmāt tṛṣṇāṃ parityajet // ViP_4,10.14 //
yadā na kurute bhāvaṃ $ sarvabhūteṣu pāpakam &
samadṛṣṭes tadā puṃsaḥ % sarvāḥ sukhamayā diśaḥ // ViP_4,10.15 //
yā dustyajā durmatibhir $ yā na jīryati jīryataḥ &
tāṃ tṛṣṇāṃ saṃtyajet prājñaḥ % sukhenaivābhipūryate // ViP_4,10.16 //
jīryanti jīryataḥ keśā $ dantā jīryanti jīryataḥ &
dhanāśā jīvitāśā ca % jīryato 'pi na jīryataḥ // ViP_4,10.17 //
pūrṇaṃ varṣasahasraṃ me $ viṣayāsaktacetasaḥ &
tathāpy anudinaṃ tṛṣṇā % mamaiteṣv eva jāyate // ViP_4,10.18 //
tasmād etām ahaṃ tyaktvā $ brahmaṇy ādhāya mānasam &
nirdvandvo nirmamo bhūtvā % cariṣyāmi mṛgaiḥ saha // ViP_4,10.19 //

§parāśara uvāca:
pūroḥ sakāśād ādāya $ jarāṃ dattvā ca yauvanam &
rājye 'bhiṣicya pūruṃ ca % prayayau tapase vanam // ViP_4,10.20 //
diśi dakṣiṇapūrvāyāṃ $ turvasuṃ praty athādiśat &
pratīcyāṃ ca tathā druhyuṃ % dakṣiṇāyāṃ tato yadum // ViP_4,10.21 //
udīcyāṃ ca tathaivānuṃ $ kṛtvā maṇḍalino nṛpān &
sarvapṛthvīpatiṃ pūruṃ % so 'bhiṣicya yayau vanam // ViP_4,10.22 //

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe daśamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
ataḥ paraṃ yayāteḥ prathamaputrasya yador vaṃśam ahaṃ kathayāmi |
yatrāśeṣalokanivāsimanuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavarudravasvaśvi maruddevarṣidvijarṣimumukṣibhir dharmārthakāmamokṣārthibhis tattatphalalābhāya sadābhiṣṭutāparicchedyamāhātmyenāṃśena bhagavān anādinidhano viṣṇur avatatāra || ViP_4,11.1 ||
atra ca ślokaḥ |
yador vaṃśaṃ naraḥ śrutvā sarvapāpaiḥ pramucyate |
yatrāvatīrṇaṃ viṣṇvākhyaṃ paraṃ brahma nirākṛti || ViP_4,11.2 ||
sahasrajitkroṣṭunalaraghusaṃjñāś catvāro yaduputrā babhūvuḥ |
sahasrajitputraḥ śatajit |
tasya haihayahehayaveṇuhayās trayaḥ putrā babhūvuḥ |
haihayaputro dharmas tasyāpi dharmanetras tataḥ kuntiḥ kunteḥ sāhaṃjit |
tattanayo mahiṣmān || ViP_4,11.3 ||
tasmād bhadraśreṇyas tato durdamas tasmād dhanakaḥ |
dhanakasya kṛtavīryakṛtāgnikṛtadharmakṛtaujasaś catvāraḥ putrāḥ |
kṛtavīryād arjunaḥ saptadvīpapatir bāhusahasrī jajñe |
yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ dharmeṇa pṛthivījayaṃ dharmataś cānupālanam arātibhyo 'parājayam akhilajagatprakhyātapuruṣāc ca mṛtyum ity etān varān abhilaṣitavāṃl lebhe ca || ViP_4,11.4 ||
teneyam aśeṣadvīpavatī pṛthivī samyak paripālitā |
daśa yajñasahasrāṇy asāv ayajat || ViP_4,11.5 ||
tasya ca śloko 'dyāpi gīyate |

na nūnaṃ kārtavīryasya $ gatiṃ yāsyanti pārthivāḥ &
yajñair dānais tapobhir vā % praśrayeṇa śrutena ca // ViP_4,11.6 //

anaṣṭadravyatā ca tasya rājye 'bhavat |
evaṃ pañcāśītivarṣasahasrāṇy avyāhatārogyaśrībalaparākramo rājyam akarot || ViP_4,11.7 ||
māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ || ViP_4,11.8 ||
yaś ca pañcāśītivarṣasahasropalakṣaṇakālāvasāne bhagavannārāyaṇāṃśena paraśurāmeṇopasaṃhṛtaḥ |
tasya ca putraśatapradhānāḥ pañca putrā babhūvuḥ |
śūraśūrasenavṛṣaṇamadhujayadhvajasaṃjñāḥ || ViP_4,11.9 ||
jayadhvajāt tālajaṅghaḥ putro 'bhavat |
tālajaṅghasya tālajaṅghākhyaṃ putraśatam āsīt |
yeṣāṃ jyeṣṭho vītihotras tathānyo bharataḥ |
bharatād vṛṣasujātau ca |
vṛṣasya putro madhur abhavat |
tasyāpi vṛṣṇipramukhaṃ putraśatam āsīt |
yato vṛṣṇisaṃjñām etad gotram avāpa || ViP_4,11.10 ||
madhusaṃjñāhetuś ca madhur abhavat |
yādavāś ca yadunāmopalakṣaṇāt || ViP_4,11.11 ||

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe ekādaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
kroṣṭoś ca yaduputrasyātmajo vṛjinīvān |
tataś ca svāhis tato ruṣaṅkuḥ |
ruṣaṅkoś citrarathaḥ |
tattanayaḥ śaśabinduś caturdaśamahāratnaś cakravarty abhavat |
tasya ca śatasahasraṃ patnīnām abhavat |
daśalakṣasaṃkhyāś ca putrāḥ || ViP_4,12.1 ||
teṣāṃ ca pṛthuyaśāḥ pṛthukarmā pṛthujayaḥ pṛthukīrtiḥ pṛthudānaḥ pṛthuśravāś ca ṣaṭ putrāḥ pradhānāḥ || ViP_4,12.2 ||
pṛthuśravasaś ca putras tamaḥ |
tasmād uśanā yo vājimedhānāṃ śatam ājahāra |
tasya ca śitapur nāma putro 'bhūt |
tasyāpi rukmakavacaḥ |
tataḥ parāvṛt parāvṛto rukmeṣupṛthujyāmaghapālitaharitasaṃjñās tasya pañcātmajā babhūvuḥ || ViP_4,12.3 ||
atrāpy ayam adyāpi jyāmaghasya śloko gīyate |

bhāryāvaśyās tu ye kecid $ bhaviṣyanty atha vā mṛtāḥ &
teṣāṃ tu jyāmaghaḥ śreṣṭhaḥ % śaibyāpatir abhūn nṛpaḥ // ViP_4,12.4 //
aputrā tasya sā patnī $ śaibyā nāma tathāpy asau &
apatyakāmo 'pi bhayān % nānyāṃ bhāryām avindata // ViP_4,12.5 //

sa tv ekadā atiprabhūtagajaturagarathasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evārāticakram ajayat |
tac cāricakram apāstaputrakalatrabandhubalakośaṃ svam adhiṣṭhānaṃ parityajya diśaḥ pravidrutam || ViP_4,12.6 ||
tasmiṃś ca vidrute 'titrāsalolāyatalocanayugalaṃ trāhi trāhi tātāmba bhrātar ity ākulavilāpavidhuraṃ rājakanyāratnam adrākṣīt || ViP_4,12.7 ||
taddarśanāc ca tasyām anurāgānugatāntarātmā sa nṛpo 'cintayat |
sādhv idaṃ mamāpatyavirahitasya vandhyābhartuḥ sāmprataṃ vidhināpatyakāraṇaṃ kanyāratnam upapāditam |
tad etat udvahāmy athaināṃ syandanam āropya svam adhiṣṭhānaṃ nayāmi || ViP_4,12.8 ||
tayaiva devyā śaibyayāham anujñātaḥ samudvakṣyāmīty athaināṃ ratham āropya svanagaram agacchat || ViP_4,12.9 ||
vijayinaṃ ca rājānam aśeṣapaurabhṛtyaparijanāmātyasamavetā śaibyā draṣṭum adhiṣṭhānadvāram āgatā || ViP_4,12.10 ||
sā cāvalokya rājñaḥ savyapārśvavartinīṃ kanyām īṣadudbhūtāmarṣasphuradadharapallavā rājānam avocat |
aticapalacittātra syandane keyam āropitety asāv apy anālocitottaravacano 'tibhayāt tām āha snuṣā mameyam iti || ViP_4,12.11 ||
athainaṃ śaibyovāca |
nāhaṃ prasūtā putreṇa $ nānyā patny abhavat tava &
snuṣāsaṃbandhatā hy eṣā % katamena sutena te // ViP_4,12.12 //

§parāśara uvāca:
ity ātmerṣyākopakaluṣitavacanamuṣitavivekatayā duruktaparihārārtham idam avanīpatir āha |
yas te janiṣyaty ātmajas tasyeyam anāgata eva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha praviveśa ca rājñā sahādhiṣṭhānam || ViP_4,12.13 ||
anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmālāpaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa || ViP_4,12.14 ||
kālena ca kumāram ajījanat |
tasya ca vidarbha iti pitā nāma cakre |
sa ca tāṃ snuṣām upayeme || ViP_4,12.15 ||
tasyāṃ cāsau krathakaiśikasaṃjñau putrāv ajanayat |
punas tṛtīyaṃ romapādasaṃjñaṃ kumāram ajījanat |
romapādād babhruḥ babhroḥ putro dhṛtiḥ |
dhṛteḥ kaiśikaḥ kaiśikasyāpi cediḥ putro 'bhūd yasya saṃtatau caidyā bhūpālāḥ |
krathasya snuṣāputrasya kuntir abhavat || ViP_4,12.16 ||
kunter vṛṣṇir vṛṣṇer nirvṛtiḥ |
nirvṛter daśārhas tataś ca vyomaḥ |
tasmād api jīmūtas tato vikṛtis tataś ca bhīmarathaḥ |
tasmān navarathas tasyāpi daśarathas tataś ca śakunis tattanayaḥ karambhiḥ karambher devarāto 'bhavat |
tasyāpi devakṣatro devakṣatrān madhur madhor anavaratho 'navarathāt kuruvatsas tataś cānurathaḥ tataḥ puruhotro jajñe |
tataś cāṃśus tataś ca satvataḥ satvatād ete sātvatāḥ ity etāṃ jyāmaghasaṃtatiṃ samyag chraddhāsamanvitaḥ śrutvā sarvapāpaiḥ pramucyate || ViP_4,12.17 ||

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe dvādaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
bhajanabhajamānadivyāndhakadevāvṛdhamahābhojavṛṣṇi saṃjñāḥ satvatasya putrā babhūvuḥ || ViP_4,13.1 ||
bhajamānasya nimikṛkaṇavṛṣṇayas tathānye tadvaimātrāḥ śatajitsahasrajidayutajitsaṃjñāḥ
devāvṛdhasyāpi babhruḥ putro 'bhūt |
tayoś cāyaṃ śloko gīyate |
yathaiva śṛṇumo dūrāt saṃpaśyāmas tathāntikāt |
babhruḥ śreṣṭho manuṣyāṇāṃ devair devāvṛdhaḥ samaḥ || ViP_4,13.3 ||
puruṣāḥ ṣaṭ ca ṣaṣṭiś ca ṣaṭ sahasrāṇi cāṣṭa ca |
ye 'mṛtatvam anuprāptā babhror devāvṛdhād api || ViP_4,13.4 ||
mahābhojas tv atidharmātmā tasyānvaye bhojā mārtikāvatā babhūvuḥ || ViP_4,13.5 ||
vṛṣṇeḥ sumitro yudhājic ca putrāv abhūtām |
tataś cānamitraśinī tathānamitrān nighno nighnasya prasenasatrājitau |
tasya satrājitasya bhagavān ādityaḥ sakhābhavat |
ekadā tv ambhonidhitīrasaṃśrayaḥ sūryaṃ satrājitas tuṣṭāva tanmanaskatayā ca bhāsvān abhiṣṭūyamāno 'gratas tasya tasthau |
aspaṣṭamūrtidharaṃ cainam ālokya satrājitaḥ sūryam āha |
yathaiva vyomni vahnipiṇḍopamam aham apaśyaṃ tathaivādyāgrato gatam apy atra na kiṃcid bhagavatā prasādīkṛtaṃ viśeṣam upalakṣayāmi ||
ityevam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakanāmā mahāmaṇir avatāryaikānte nyastaḥ || ViP_4,13.6 ||
tatas tam ātāmrojjvalahrasvavapuṣam īṣadāpiṅgalanayanam ādityam adrākṣīt |
kṛtapraṇipātastavādikaṃ ca satrājitam āha |
bhagavān varam asmatto 'bhimataṃ vṛṇīṣveti |
sa ca tad eva maṇiratnam ayācata |
sa cāpi tasmai tad dattvā viyati svadhiṣṇyam āruroha || ViP_4,13.7 ||
satrājito 'py amalamaṇiratnasanāthakaṇṭhatayā sūrya iva tejobhir aśeṣadigantarāṇy udbhāsayan dvārakāṃ viveśa || ViP_4,13.8 ||
dvārakāvāsijanapadas tu tam āyāntam avekṣya bhagavantam ādipuruṣaṃ puruṣottamam avanibhārāvataraṇāyāṃśena mānuṣarūpadhāriṇaṃ praṇipatyāha |
bhagavan bhagavantam ayaṃ nūnaṃ draṣṭum āyāty āditya ity ākarṇya prahasya ca tān āha |
bhagavān nāyam ādityaḥ satrājito yam ādityadattaṃ syamanatakākhyaṃ mahāmaṇiṃ bibhrad atropayāti |
tad enaṃ visrabdhāḥ paśyata ity uktās te yayuḥ |
sa ca taṃ syamantakākhyaṃ mahāmaṇim ātmaniveśane cakre || ViP_4,13.9 ||
pratidinaṃ ca tan maṇiratnapravaram aṣṭau kanakabhārān sravati |
tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnitoyadurbhikṣādibhayaṃ na bhavati || ViP_4,13.10 ||
acyuto 'pi tad ratnam ugrasenasya bhūpater yogyam etad iti lipsāṃ cakre |
gotrabhedabhayāc chakto 'pi na jahāra || ViP_4,13.11 ||
satrājito apy acyuto mām etad yācayiṣyatīty avagataratnalobhaḥ svabhrātre prasenāya tad ratnam dattavān |
tac ca śucinā dhriyamāṇam aśeṣam eva suvarṇasrāvādikaṃ guṇam utpādayati |
anyathā ya enaṃ dhārayati tam eva hantīty |
asāv api prasenaḥ syamantakena kaṇṭhāsaktenāśvam āruhyāṭavyāṃ mṛgayām agacchat |
tatra ca siṃhād vadham avāpa |
sāśvaṃ ca taṃ nihatya siṃho 'py amalamaṇiratnam āsyāgreṇādāya gantum udyata ṛkṣādhipatinā jāmbavatā dṛṣṭo ghātitaś ca |
jāmbavān apy amalaṃ tan maṇiratnam ādāya svabilaṃ praviveśa |
sukumārasaṃjñāya ca bālakāya krīḍanakam akarot || ViP_4,13.12 ||
anāgacchati ca tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān |
na ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇākarṇy'kathayat || ViP_4,13.13 ||
viditalokāpavādavṛttāntaś ca bhagavān yadusainyaparivāraḥ prasenāśvapadavīm anusasāra |
dadarśa cāśvasametaṃ prasenaṃ nihataṃ siṃhenākhilajanapadamadhye siṃhapadadarśanakṛtapariśuddhiḥ siṃhapadam anusasāra || ViP_4,13.14 ||
ṛkṣavinihataṃ ca siṃham apy alpe bhūmibhāge dṛṣṭvā tataś ca tadratnagauravād ṛkṣasyāpi padāny anuyayau |
giritaṭe ca sakalam eva yadusainyam avasthāpya tatpadānusārī ṛkṣabilaṃ praviveśa |
ardhapraviṣṭaś ca dhātryāḥ sukumārakam ullāpayantyā vāṇīṃ śuśrāva |
siṃhaḥ prasenam avadhīt siṃho jāmbavatā hataḥ |
sukumāraka mā rodīs tava hy eṣa syamantakaḥ || ViP_4,13.15 ||
ity ākarṇyalabdhasyamantakodantaḥ praviṣṭaḥ kumārakrīḍanakīkṛtaṃ ca dhātryā haste tejobhir jājvalyamānaṃ syamantakaṃ dadarśa || ViP_4,13.16 ||
taṃ ca syamantakābhilāṣicakṣuṣam apūrvapuruṣam āgataṃ samavekṣya dhātrī trāhi trāhīti vyājahāra || ViP_4,13.17 ||
tadārtanādaśravaṇānantaraṃ cāmarṣapūrṇahṛdayaḥ sa jāmbavān ājagāma |
tayoś ca parasparam yudhyator dvayor yuddham ekaviṃśatidināny abhavat |
te ca yadusainikās tatra saptāṣṭa dināni tanniṣkrāntim udīkṣamāṇās tasthuḥ |
aniṣkramamāṇe ca madhuripāv asāv avaśyam atra bile 'tyantaṃ nāśam āpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhavatīti kṛtādhyavasāyā dvārakām āgatya hataḥ kṛṣṇa iti kathayām āsuḥ || ViP_4,13.18 ||
tadbāndhavāś ca tatkālocitam akhilam uparatakriyākalāpaṃ cakruḥ |
tatrāsya yuddhyamānasyātiśraddhādattaviśiṣṭapātropayuktānnatoyādinā kṛṣṇasya balaprāṇapuṣṭir abhūt || ViP_4,13.19 ||
itarasyānudinam atigurupuruṣabhidyamānasyātiniṣṭhuraprahārapīḍitākhilāvayavasya nirāhāratayā balahāniḥ |
nirjitaś ca bhagavatā jāmbavān praṇipatyāha V vyājahāra |
asurasurayakṣagandharvarākṣasādibhir apy akhilair bhagavān na jetuṃ śakyaḥ |
kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhaiḥ |
avaśyaṃ bhagavato 'smatsvāmino nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvatāram ācacakṣe |
prītyābhyañjitakaratalasparśanena cainam apagatayuddhakhedaṃ cakāra || ViP_4,13.20 ||
sa ca praṇipatyainaṃ punar api prasādya jāmbavatīṃ nāma kanyāṃ gṛhāgamanārghyabhūtāṃ grāhayām āsa || ViP_4,13.21 ||
syamantakamaṇim apy asau praṇipatya tasmai pradadau |
acyuto 'py atipraṇatāt tasmād agrāhyam api tan maṇiratnam ātmasaṃśodhanāya jagrāha || ViP_4,13.22 ||
saha jāmbavatyā sa dvārakām ājagāma |
bhagavadāgamanodbhūtaharṣotkarṣasya dvārakāvāsijanasya kṛṣṇāvalokanāt tatkṣaṇam evātipariṇatavayaso 'pi navayauvanam ivābhavat |
ānakadundubhiṃ ca diṣṭyā diṣṭyeti sakalayādavāḥ striyaś ca sabhājayām āsuḥ |
bhagavān api yathānubhūtam aśeṣayādavasamāje yathāvad ācacakṣe |
syamantakaṃ ca satrājitāya dattvā mithyābhiśastiviśuddhim avāpa || ViP_4,13.23 ||
jāmbavatīṃ cāntaḥpure niveśayām āsa |
satrājito 'pi mayāsyābhūtamalinam āropitam iti jātasaṃtrāsaḥ svasutāṃ satyabhāmāṃ bhagavate bhāryāṃ dadau |
tāṃ cākrūrakṛtavarmaśatadhanvapramukhā yādavāḥ pūrvaṃ varayāṃ āsuḥ |
tatas tatpradānād avajñātam ivātmānaṃ manyamānāḥ satrājite vairānubandhaṃ cakruḥ || ViP_4,13.24 ||
akrūrakṛtavarmapramukhāś ca śatadhanvānam ūcuḥ |
ayam atidurātmā satrājito yo 'smābhir bhavatā ca abhyarthito 'py ātmajām asmān bhavantaṃ cāvigaṇayya kṛṣṇāya dattavān |
tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ tvayā kiṃ na gṛhyate |
vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīti || ViP_4,13.25 ||
evam uktas tathety asāv apy āha |
jatugṛhadagdhānāṃ pāṇḍutanayānāṃ viditaparamārtho 'pi bhagavān duryodhanaprayatnaśaithilyakaraṇārtham ānukūlyakaraṇāya vāraṇāvataṃ gataḥ || ViP_4,13.26 ||
gate ca tasmin suptam eva satrājitaṃ śatadhanvā jaghāna maṇiratnaṃ cādade |
pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ |
tac ca syamantakamaṇiratnam apahṛtam |
tad iyam asyāvahāsanā |
tad ālocya yad atra yuktaṃ tat kriyatām iti kṛṣṇam āha || ViP_4,13.27 ||
tayā caivam uktaḥ parituṣṭāntaḥkaraṇo 'pi kṛṣṇaḥ satyabhāmām amarṣatāmralocanaḥ prāha |
satye mamaivaiṣāvahāsanā |
nāham etāṃ tasya durātmanaḥ sahiṣye |
na hy anullaṅghya varapādapaṃ tatkṛtanīḍāśrayiṇo vihaṃgā vadhyante |
tad alam atyartham amunāsmatpurataḥ śokapreritavākyaparikareṇety uktvā dvārakām abhyetya baladevam ekānte vāsudevaḥ prāha |
mṛgayāgataṃ prasenam aṭavyāṃ mṛgapatir jaghāna |
satrājito 'py adhunā śatadhanvanā nidhanaṃ prāpitaḥ |
tadubhayavināśāt tan maṇiratnam āvābhyāṃ sāmānyaṃ bhaviṣyati || ViP_4,13.28 ||
tad uttiṣṭhāruhyatāṃ rathaḥ śatadhanvanidhanāyodyamaṃ kurv ity abhihitas tatheti samanvicchitavān |
kṛtodyogau ca tāv ubhāv upalabhya śatadhanvā kṛtavarmāṇam upetya pārṣṇipūraṇakarmanimittam acodayat |
āha cainaṃ kṛtavarmā |
nāhaṃ balabhadravāsudevābhyāṃ saha virodhāyālam ity uktaś cākrūram acodayat |
asāv apy āha |
na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇāsurapuravanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokitāribalaviśātanenātiguruvairi vāraṇāpakarṣaṇāviṣkṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ kim utāhaṃ tadanyataḥ śaraṇam abhilaṣyatām || ViP_4,13.29 ||
ity uktaḥ śatadhanvāha |
yady asmatparitrāṇāsamarthaṃ bhavān ātmānam avagacchati tad ayam asmanmaṇiḥ saṃgṛhya rakṣyatām ityuktaḥ so 'py āha |
yady antāyām apy avasthāyāṃ na kasmaicid bhavān kathayiṣyati tad aham enaṃ grahīṣyāmīti |
tathety ukte cākrūras tan maṇiratnaṃ jagrāha || ViP_4,13.30 ||
śatadhanvāpy atulavegāṃ śatayojanavāhinīṃ vaḍavām āruhyāpakrāntaḥ |
śaibyasugrīvameghapuṣpabalāhakāśvacatuṣṭayayuktarathāvasthitau baladevavāsudevau tam anuprayātau || ViP_4,13.31 ||
sā ca vaḍavā śatayojanapramāṇamārgam atītya punar api vāhyamānā mithilāvanoddeśe prāṇān utsasarja |
śatadhanvāpi tāṃ parityajya padātir evādravat || ViP_4,13.32 ||
kṛṣṇo 'pi balabhadram āha |
tāvad atraiva syandane bhavatā stheyam aham enam adhamācāraṃ padātinam anugamya yāvad ghātayāmi |
atra hi bhūbhāge dṛṣṭadoṣā hayāḥ |
naite 'śvā bhavatemaṃ bhūmibhāgam ullaṅghya neyāḥ || ViP_4,13.33 ||
tathety uktvā balabhadro ratha eva tasthau |
kṛṣṇo 'pi dvikrośamātraṃ bhūmibhāgam anusṛtya dūrasthitasyaiva cakraṃ kṣiptvā śatadhanvanaḥ śiraś ciccheda |
taccharīrāmbarādiṣu ca bahuprakāram anviṣyann api syamantakaṃ maṇiṃ nāvāpa yadā tadopagamya balabhadram āha |
vṛthaivāsmābhir ghātitaḥ śatadhanvā |
na prāptam akhilajagatsārabhūtaṃ tan maṇiratnaṃ |
ity ākarṇyodbhūtakopo balabhadro vāsudevam āha |
dhik tvāṃ yas tvam evam arthalipsur etac ca te bhrātṛtvān marṣaye |
tad ayaṃ panthāḥ svecchayā gamyatāṃ |
na me dvārakayā na bandhubhiḥ kāryam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya taṃ kathaṃcit prasādyamāno 'pi na tasthau |
videhapurīṃ praviveśa || ViP_4,13.34 ||
janakaś cārghyapūrvakam enaṃ gṛhaṃ praveśayām āsa |
tatraiva ca tasthau |
vāsudevo 'pi dvārakām ājagāma |
yāvac ca janakarājagṛhe balabhadro 'vatasthe tāvad dhārtarāṣṭro duryodhanas tatsakāśād gadāśikṣām aśikṣata |
varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhapurīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ || ViP_4,13.35 ||
akrūro 'py uttamamaṇisamudbhūtasuvarṇadhyānaparas tato yajñān īje |
savanagatau hi kṣatriyavaiśyau nighnan brahmahā bhavatīty ato dīkṣākavacaṃ praviṣṭa eva tasthau |
dviṣaṣṭivarṣāṇy evaṃ tanmaṇiprabhāvāt tatropasargadurbhikṣamarakādikaṃ nābhūt || ViP_4,13.36 ||
athākrūrapakṣīyair bhojaiḥ śatrughne sātvatasya prapautre vyāpādite bhojaiḥ sahākrūro dvārakām apahāyāpakrāntaḥ || ViP_4,13.37 ||
tadapakrāntidinād ārabhya tatropasargavyālānāvṛṣṭimarakādyupadrāvā babhūvuḥ |
atha yādavabalabhadrograsenasamaveto 'mantrayad bhagavān uragāriketanaḥ |
kim yad idam ekadaiva pracuropadravāgamanam etad ālocyatām || ViP_4,13.38 ||
ity ukte 'ndhakanāmā yaduvṛddhaḥ prāha |
asyākrūrasya pitā śvaphalko yatra yatrābhūt tatra tatra durbhikṣamarakānāvṛṣtyādikaṃ nābhūt || ViP_4,13.39 ||
kāśīrājasya viṣaye 'tyantānāvṛṣṭyāṃ śvaphalko 'nīyata |
tatas tatkṣaṇād eva devo vavarṣa |
kāśīrājapatnyāś ca garbhe kanyāpūrvam āsīt || ViP_4,13.40 ||
sāpi pūrṇe 'pi prasūtikāle naiva niścakrāma |
evaṃ ca tasya garbhasya dvādaśa varṣāṇy aniṣkrāmato yayuḥ |
kāśīrājaś ca garbhasthāṃ tām ātmajām āha |
putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmy ahaṃ svakāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty ukte garbhasthaiva vyājahāra |
tāta yady ekaikāṃ gāṃ dine dine brāhmaṇebhyaḥ prayacchasi tad aham anyais tribhir varṣair asmād garbhād avaśyaṃ niṣkramiṣyāmīti |
etac ca tadvacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt |
sāpi tāvatā kālena jātā |
tatas tasyāḥ pitā gāndinīti nāma cakāra |
tāṃ ca gāndinīṃ kanyāṃ śvaphalkāya priyopakāriṇe gṛhāgatāyārghabhūtāṃ prādāt || ViP_4,13.41 ||
tasyām ayam akrūraḥ śvaphalkāj jajñe |
tad asyaivaṃguṇamithunād utpattiḥ || ViP_4,13.42 ||
katham asminn apakrānte marakadurbhikṣādyupadravā na bhaviṣyanti |
tad ayam ānīyatām ity alam atiguṇavaty aparādhānveṣaneneti || ViP_4,13.43 ||
yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣābhavam abhayaṃ dattvā śvāphalkiḥ svapuram ānītaḥ |
tatra cāgatamātra eva tasya tatsthasya maṇer anubhāvad anāvṛṣṭimarakadurbhikṣavyālādyupadravaḥ śaśāma |
kṛṣṇaś ca cintayām āsa |
svalpam etat kāraṇaṃ yad ayaṃ gāndinyāṃ śvaphalkenākrūro jātaḥ |
sumahāṃś cāyam anāvṛṣṭidurbhikṣamarakādyupadravaśamanakārī prabhāvaḥ || ViP_4,13.44 ||
tan nūnam asya sakāśe sa mahāmaṇiḥ syamantakākhyas tiṣṭhati |
tasya hy evaṃvidhāḥ prabhāvāḥ śrūyante |
ayam api ca yajñād anantaram anyat kratvantaraṃ anantaram ca tasmād yajñāntaraṃ yajatīti |
alpopādānaṃ cāsyā saṃśayam atrāsau varamaṇis tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmageha evācīkarat || ViP_4,13.45 ||
tatra copaviṣṭeṣv akhileṣu yādaveṣu pūrvaprayojanam upanyasya paryavasite ca tasmin prasaṅgāgataparihāsakathām akrūreṇa saha kṛtvā janārdanas tam akrūram āha || ViP_4,13.46 ||
dānapate jānīma eva vayaṃ yathā śatadhanvanā tad akhilajagatsārabhūtaṃ syamantakaratnaṃ bhavataḥ samarpitaṃ tad etad rāṣṭropakārakaṃ bhavataḥ sakāśe tiṣṭhatīti |
tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃ tv eṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayety abhihitaḥ saratnaḥ so 'cintayat || ViP_4,13.47 ||
kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam etad drakṣyantīty anveṣaṇaṃ na kṣemam iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ |
bhagavan mamaitat syamantakaratnaṃ śatadhanvanā samarpitam || ViP_4,13.48 ||
apagate ca tasminn adya śvaḥ paraśvo vā bhagavān māṃ yācayiṣyatīti etāvantaṃ kālam atikṛcchreṇādhārayam |
tasya ca dhāraṇakleśenāham aśeṣopabhogeṣv asaṅgimānaso na vedmi svasukhakalām api || ViP_4,13.49 ||
etāvanmātram apy aśeṣarāṣṭropakārī dhārayituṃ na śaknotīti māṃ bhavān maṃsyata ity ātmanā na coditam || ViP_4,13.50 ||
tad idaṃ syamantakaratnaṃ gṛhyatām icchayā yasyābhimataṃ tasya samarpyatām |
tataḥ so 'dharavastranigopitātilaghukanakasamudgakaṃ pragaṭīkṛtavān || ViP_4,13.51 ||
tataś ca niṣkrāmya syamantakamaṇiṃ tasmin yadusamāje mumoca |
muktamātre ca tenātikāntyā tad akhilam āsthānam uddyotitam || ViP_4,13.52 ||
athāhākrūraḥ |
sa eṣa maṇir yaḥ śatadhanvanāsmākaṃ samarpito yasyāyaṃ sa enaṃ gṛhṇātv iti |
tam ālokya sarvayādavānāṃ sādhu sādhv iti vismitavacasāṃ vāco 'śrūyanta |
tam ālokyamamāyam acyutenaiva sāmānyaḥ samanvicchita iti balabhadraḥ saspṛho 'bhavat || ViP_4,13.53 ||
mamedaṃ pitṛdhanam ity atīva ca satyabhāmā spṛhāṃ cakāra |
balabhadrasatyānanāvalokanāt kṛṣṇo 'py ātmānaṃ cakrāntarāvasthitam iva mene |
sakalayādavapratyakṣaṃ cākrūram āha |
etad dhi maṇiratnam ātmasaṃśodhanāya eṣāṃ yadūnāṃ darśitam etac ca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasya || ViP_4,13.54 ||
etat sarvakālaṃ śucinā brahmacaryeṇa dhriyamāṇam aśeṣarāṣṭrasyopakārakam aśucinā dhriyamāṇam ādhāram eva hanti || ViP_4,13.55 ||
ato 'ham asya ṣoḍaśastrīsahasraparigrahād asamartho dhāraṇe |
katham caitat satyabhāmā svīkarotu |
āryabalabhadreṇāpi madirāpānādyaśeṣopabhogaparityāgaḥ kathaṃ kāryaḥ |
tad ayaṃ yaduloko 'haṃ balabhadraḥ satyā ca tvāṃ dānapate prārthayāmaḥ |
etad bhavān eva dhārayituṃ samarthaḥ |
tvadsthaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭropakāranimittam etat pūrvavad dhārayatu |
tvayānyan na vaktavyam ity ukto dānapatis tathety uktvā jagrāha ca tan mahāratnam |
tataḥ prabhṛti ca akrūraḥ prakaṭenaivātitejasā jājjvalyamānenātmakaṇṭhāsaktenāditya ivāṃśumālī cacāra || ViP_4,13.56 ||
ity etāṃ bhagavato mithyābhiśastikṣālanāṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati |
avyāhatendriyaś cākhilapāpamokṣam avāpnotīti || ViP_4,13.57 ||

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe trayodaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
anamitrasya sutaḥ śinir nāmābhavat |
tasyāpi satyakaḥ satyakāt sātyakir yuyudhānanāmā |
tasmād apy asaṅgas tatputraś ca tūṇis tūṇer yugaṃdharaḥ |
iti śaineyāḥ || ViP_4,14.1 ||
anamitrasyaivānvaye vṛṣṇiḥ |
tasmāc ca śvaphalkas tatprabhāvaḥ kathita eva |
śvaphalkasya kanīyāṃś citrako nāmābhavad bhrātā |
śvaphalkād akrūro gāndinyām abhavat |
tathopamadgur upamadgor mṛduraviśārimejayagirikṣatropakṣatraśatrughnārimardanadharmadṛgdṛṣṭavarmagandhamojavāhaprativāhākhyāḥ putrāḥ sutārākhyā ca kanyā |
devavān upadevaś cākrūraputrau |
pṛthuvipṛthupramukhāś citrakasya putrā bahavo 'bhavan
kukurabhajamānaśucikambalabarhiṣākhyās tathāndhakasya catvāraḥ putrāḥ || ViP_4,14.3 ||
kukurād dhṛṣṭas tasmāc ca kapotaromā tataś ca vilomā |
tasmād api tumburusakhā bhavasaṃjñaś candanodakadundubhiḥ |
tataś cābhijit tataḥ punarvasuḥ |
tasyāpy āhukaḥ putra āhukī ca kanyā || ViP_4,14.4 ||
āhukasya devakograsenau dvau putrau |
devavān upadevaḥ sahadevo devarakṣito devakasyāpi catvāraḥ putrāḥ |
teṣāṃ ca vṛkadevopadevā devarakṣitā śrīdevā śāntidevā sahadevā devakī ca sapta bhaginyaḥ |
tāś ca sarvā eva vasudeva upayeme |
ugrasenasyāpi kaṃsanyagrodhasunāmakaṅkaśaṅkusubhūmirāṣṭrapālayuddhamuṣṭituṣṭimatsaṃjñāḥ putrāḥ |
kaṃsā kaṃsavatī sutanū rāṣṭrapālī kaṅkī ca ugrasenatanūjāḥ |
bhajamānāc ca vidūrathaḥ putro 'bhavat |
vidūrathāc chūraḥ śūrāc chamī śaminaḥ pratikṣatraḥ |
tasmāt svayaṃbhojas tataś ca hṛdikaḥ || ViP_4,14.5 ||
tasyāpi kṛtavarmaśatadhanurdevamīḍhuṣākhyāḥ putrā babhūvuḥ || ViP_4,14.6 ||
devamīḍhuṣasya śūrasya māriṣā nāma patny abhavat || ViP_4,14.7 ||
tasyāṃ cāsau daśa putrān ajanayad vasudevapūrvān |
vasudevasya jātamātrasyaiva tadgṛhe bhagavadaṃśāvatāram avyāhatadṛṣṭyā paśyadbhir devair divyānakadundubhayaś ca vāditāḥ |
tatas tadaivānakadundubhisaṃjñām avāpa |
tasyāpi devabhāgadevaśravānādhṛṣṭikarundhakavatsabālakasṛñjayaśyāmaśamīkagaṇḍūṣasaṃjñā nava bhrātaro babhūvuḥ |
pṛthā śrutadevā śrutakīrtiḥ śrutaśravā rājādhidevī ca vasudevādīnāṃ pañca bhaginyo 'bhavan || ViP_4,14.8 ||
śūrasya kuntir nāma sakhābhavat |
tasmai cāputrāya pṛthām ātmajāṃ vidhinā śūro dattavān |
tāṃ ca pāṇḍur uvāha |
tasyāṃ ca dharmānilaśakrair yudhiṣṭhirabhīmārjunākhyās trayaḥ putrāḥ samutpāditāḥ |
pūrvam anūḍhāyāś ca bhagavatā bhāsvatā kānīnaḥ karṇo nāma putro 'janyata || ViP_4,14.9 ||
tasyāś ca sapatnī mādrī nāmābhavat |
nāsatyadasrābhyāṃ tasyām api nakulasahadevau pāṇḍoḥ putrau janitau |
śrutadevāṃ tu vṛddhaśarmā nāma kārūśa upayeme |
tasyāṃ dantavakro nāma mahāsuro jajñe |
śrutakīrtim api kaikeyarāja upayeme |
tasyāṃ saṃtardanādayaḥ kaikeyāḥ pañca putrā babhūvuḥ |
rājādhidevyām āvantyau vindānuvindau jajñāte |
śrutaśravasam api cedirājo damaghoṣanāmopayeme |
tasyāṃ śiśupālam utpādayām āsa |
sa hi pūrvam apy anācāravikramasaṃpanno daityānām ādipuruṣo hiraṇyakaśipur abhūt || ViP_4,14.10 ||
yaś ca bhagavatā sakalalokaguruṇā ghātitaḥ |
punar apy akṣatavīryaśauryasaṃpatparākramaguṇaḥ samākrāntasakalatrailokyeśvarapratāpo daśānano 'bhavat || ViP_4,14.11 ||
bahukālopabhuktabhagavatsakāśād avāptaśarīrapātodbhavapuṇyaphalo 'tha bhagavatāeva rāghavarūpiṇā so 'pi nidhanam upapāditaḥ |
cedirājadamaghoṣātmajaś cedipatiḥ śiśupālanāmābhavat || ViP_4,14.12 ||
śiśupālatve 'pi bhagavato bhūbhārāvatāraṇāyāvatīrṇāṃśasya puṇḍarīkanayanākhyasyopari dveṣānubandham atitarāñ cakāra |
bhagavatā ca nidhanam upanītas tatraiva paramātmabhūte manasas tadekāgratayā tatraiva sāyujyam avāpa || ViP_4,14.13 ||
bhagavān hi prasanno yathābhilaṣitaṃ dadāty aprasanno 'pi nighnan divyam anupamaṃ sthānaṃ prayacchatīti || ViP_4,14.14 ||

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe caturdaśo 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
hiraṇyakaśiputve ca $ rāvaṇatve ca viṣṇunā &
avāpa nihato bhogān % aprāpyān amarair api // ViP_4,15.1 //
na layaṃ tatra tenaiva $ nihataḥ sa kathaṃ punaḥ &
saṃprāptaḥ śiśupālatve % sāyujyaṃ śāśvate harau // ViP_4,15.2 //
etad icchāmy ahaṃ śrotuṃ $ sarvadharmabhṛtāṃ vara &
kautūhalapareṇaitat % pṛṣṭo me vaktum arhasi // ViP_4,15.3 //

§parāśara uvāca:
daityeśvarasya tu vadhāyākhilalokotpattisthitivināśakāriṇāpūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam |
tatra tu hiraṇyakaśipor viṣṇur ayam ity etan na manasy abhūt || ViP_4,15.4 ||
niratiśayapuṇyajātasamudbhūtam etat sattvam iti rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyadhāriṇīṃ daśānanatve bhogasaṃpadam avāpa || ViP_4,15.5 ||
nātas tasminn anādinidhane parabrahmabhūte bhagavaty anālambanīkṛte manasas tallayam |
daśānanatve 'py anaṅgaparādhīnatayā jānakīsaktacetaso dāśarathirūpadhāriṇas tadrūpadarśanam evāsin nāyam acyuta ity āsaktir vipadyato 'ntaḥkaraṇasya mānuṣabuddhir eva kevalam asyābhūt || ViP_4,15.6 ||
punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janmāvyāhataṃ aiśvaryaṃ śiśupālatve cāvāpa || ViP_4,15.7 ||
tatra tv akhilāny eva bhagavannāmakāraṇāny abhavan |
tataś ca tatkāraṇakṛtānāṃ teṣām aśeṣāṇām evācyutanāmnām anavaratam anekajanmasaṃvardhitavidveṣānubandhicitto vinindanasaṃtarjanādiṣūccāraṇam akarot || ViP_4,15.8 ||
tac ca rūpam utphullapadmadalāmalākṣam atyujjvalapītavastradhāry amalakirīṭakeyūrakaṭakopaśobhitam udārapīvaracaturbāhuśaṅkhacakragadādharam atiprauḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu naivāpayayāv asyātmacetasaḥ || ViP_4,15.9 ||
tam evākrośeṣūccārayaṃs tam eva hṛdayena dhārayann ātmavadhāya bhagavadastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ paraṃ brahmasvarūpam apagatarāgadveṣādidoṣaṃ bhagavantam adrākṣīt || ViP_4,15.10 ||
tāvac ca bhagavaccakreṇāśu vyāpāditas tena tatsmaraṇadagdhākhilāghasaṃcayo bhagavataivāntam upanītas tasminn eva layam upayayau |
etat tavākhilaṃ mayābhihitam |
ayaṃ hi bhagavān kīrtitaḥ saṃsmṛtaś ca dveṣānubandhenāpy akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kim uta samyag bhaktimatām |
vasudevasyānakadundubheḥ pauravīrohiṇīmadirābhadrādevakīpramukhā bahvyaḥ patnyo 'bhavan || ViP_4,15.11 ||
balabhadrasāraṇaśaṭhadurmadādīn putrān rohiṇyām ānakadundubhir utpādayām āsa |
balabhadro 'pi revatyāṃ niśaṭholmukau putrāv ajanayat |
mārṣṭimārṣimacchiśiśiśusatyadhṛtipramukhāḥ sāraṇasyātmajāḥ |
bhadrāśvabhadrabāhudurdamabhūtādyā rohiṇyāḥ kulajāḥ || ViP_4,15.12 ||
nandopanandakṛtakādyā madirāyās tanayāḥ |
bhadrāyāś copanidhigadādyāḥ |
vaiśālyāṃ ca kauśikam ekam ajanayat |
ānakadundubhir devakyām api kīrtimatsuṣeṇodāyibhadrasenarjudāsabhadradevākhyāḥ ṣaṭ putrā jajñire || ViP_4,15.13 ||
tāṃś ca sarvān eva kaṃso ghātitavān |
anantaraṃ ca saptamaṃ garbham ardharātre bhagavatprahitā yoganidrā rohiṇyā jaṭharam avakṛṣya nītavatī || ViP_4,15.14 ||
karṣaṇāc cāsāv api saṃkarṣaṇākhyām avāpa || ViP_4,15.15 ||
tataś ca sakalajaganmahātarumūlabhūto bhūtātītabhaviṣyādisakalasurāsuramunimanujamanasām apy agocaro 'bjabhavapramukhair analapramukhaiś ca praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyo devakīgarbhe samavatatāra vāsudevaḥ || ViP_4,15.16 ||
tatprasādavivardhitamānābhimānā ca yoganidrā nandagopapatnyā yaśodāyā garbham adhiṣṭhitavatī || ViP_4,15.17 ||
suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitaj jagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne || ViP_4,15.18 ||
jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata |
bhagavato 'py atra martyaloke 'vatīrṇasya ṣoḍaśasahasrāṇy ekottaraśatādhikāni bhāryāṇām abhavan |
tāsāṃ ca rukmiṇīsatyabhāmājāmbavatīcāruhāsinīpramukhā hy aṣṭau patnyaḥ pradhānā |
tāsu cāṣṭāyutāni lakṣaṃ ca putrāṇāṃ bhagavān akhilamūrtir anādimān ajanayat || ViP_4,15.19 ||
teṣāṃ ca pradyumnacārudeṣṇasāmbādayas trayodaśa pradhānāḥ |
pradyumno 'pi rukmiṇas tanayāṃ kakudvatīṃ nāmopayeme |
tasyām asyāniruddho jajñe |
aniruddho 'pi rukmiṇa eva pautrīṃ subhadrāṃ nāmopayeme |
tasyām asya vajro 'bhavat |
vajrasya pratibāhus tasyāpi sucāruḥ |
evam anekaśatasāhasrapuruṣasaṃkhyasya yadukulasya puruṣasaṃkhyā varṣaśatair api jñātuṃ na śakyate || ViP_4,15.43 ||
yato hi ślokāv atra caritārthau || ViP_4,15.20 ||
tisraḥ koṭyaḥ sahasrāṇām $ aṣṭāśītiśatāni ca &
kumārāṇāṃ gṛhācāryāś % cāpayogyāsu ye ratāḥ // ViP_4,15.21 //
saṃkhyānaṃ yādavānāṃ kaḥ $ kariṣyati mahātmanām &
yatrāyutānām ayutaṃ % lakṣeṇāste sadāhukaḥ // ViP_4,15.22 //
devāsurahatā ye tu $ daiteyāḥ sumahābalāḥ &
te cotpannā manuṣyeṣu % janopadravakāriṇaḥ // ViP_4,15.23 //
teṣām utsādanārthāya $ bhuvi devā yadoḥ kule &
avatīrṇāḥ kulaśataṃ % yatraikābhyadhikaṃ dvija // ViP_4,15.24 //
viṣṇus teṣāṃ pramāṇe ca $ prabhutve ca vyavasthitaḥ &
nideśasthāyinas tasya % babhūvuḥ sarvayādavāḥ // ViP_4,15.25 //
prasūtiṃ vṛṣṇivīrāṇāṃ $ yaḥ śṛṇoti naraḥ sadā &
sa sarvaiḥ pātakair mukto % viṣṇulokaṃ prapadyate // ViP_4,15.26 //

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe pañcadaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
ity eṣa samāsatas te kathito yador vaṃśaḥ |
turvasor vaṃśam avadhāraya || ViP_4,16.1 ||
turvasor vahnir ātmajo vahner gobhānus tataś ca traiśānus tasmāc ca karaṃdhamaḥ |
tasyāpi maruttaḥ |
so 'napatyo 'bhavat |
tataś ca pauravaṃ duṣyantaṃ putram akalpayat |
evaṃ yayātiśāpāt tadvaṃśaḥ pauravam vaṃśaṃ samāśritavān || ViP_4,16.2 ||

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe ṣoḍaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
druhyos tu tanayo babhruḥ || ViP_4,17.1 ||
tataḥ setuḥ |
setuputra āradvānnāmā |
tadātmajo gāndhāraḥ |
tato dharmo dharmād dhṛto dhṛtād durdamaḥ |
tataḥ pracetāḥ |
pracetasaḥ putraśatam adharmabahulānāṃ mlecchānām udīcyānām ādhipatyam akarot || ViP_4,17.2 ||

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe saptadaśo 'dhyāyaḥ ]]

______________________________________________________

§parāśara uvāca:
yayāteś caturthasyaputrasyānoḥ sabhānaracakṣuparamekṣusaṃjñās trayaḥ putrā babhūvuḥ |
sabhānaraputraḥ kālānaraḥ kālānarāt sṛñjayaḥ sṛñjayāt puraṃjayaḥ |
tasmāj janamejayas tato mahāśālas tasmāc ca mahāmanāḥ |
tasmād apy uśīnaratitikṣū dvau putrāv utpannau |
uśīnarasyāpi śibinṛganarakṛmidarvākhyāḥ pañca putrā babhūvuḥ |
vṛṣadarbhasuvīrakaikeyamadrakāś catvāraḥ śibiputrāḥ |
titikṣor api ruśadrathaḥ putro 'bhūt |
tato 'pi hemo hemāt sutapās tasmād baliḥ |
yasya kṣetre dīrghatamasā aṅgavaṅgakaliṅgasuhyapauṇḍrākhyaṃ bāleyaṃ kṣatram ajanyata || ViP_4,18.1 ||
tannāmasaṃtatisaṃjñāś ca pañca viṣayāḥ babhūvuḥ |
aṅgasya tv anapānas tasyātmajo divirathas tasmād dharmarathaḥ |
tataś citraratho romapādasaṃjñaḥ |
yasya putro daśaratho jajñe |
yasmai ajaputro daśarathaḥ śāntāṃ nāma kanyām anapatyāya duhitṛtve yuyoja || ViP_4,18.2 ||
romapādāc caturaṅgas tasmāc ca pṛthulākṣaḥ |
tataś campo yaś campāṃ niveśayām āsa |
campasya haryaṅgas tato bhadrarathas tato bṛhadrathas tato bṛhatkarmā bṛhatkarmaṇaś ca bṛhadbhānus tasmād bṛhanmanās tato jayadrathaḥ |
jayadratho brahmakṣatrāntarālasaṃbhūtyāṃ patnyāṃ vijayaṃ nāma putram ajījanat || ViP_4,18.4 ||
vijayaś ca dhṛtiṃ putram avāpa |
tasyāpi dhṛtavrataḥ putro 'bhūt |
dhṛtavratāt satyakarmā satyakarmaṇas tv adhirathaḥ |
yo 'sau gaṅgāṃ gato mañjūṣāgataṃ pṛthāpaviddhaṃ karṇaṃ putram avāpa |
karṇād vṛṣasena ity ete 'ṅgāḥ || ViP_4,18.5 ||
ataś ca puror vaṃśaṃ śrotum arhasīti || ViP_4,18.6 ||

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe 'ṣṭadaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
pūror janamejayaḥ putras tasyāpi pracinvān pracinvataḥ pravīraḥ |
tasmān manasyur manasyoś cābhayadas tasyāpi sudyuḥ sudyor bahugavaḥ |
tasyāpi saṃyātiḥ saṃyāter ahaṃyātiḥ tato raudrāśvaḥ |
ṛteyuḥ kakṣeyuḥ sthaṇḍileyur dhṛteyur jaleyuḥ sthaleyur dharmeyuḥ saṃnateyur dhaneyur vaneyur nāmāno raudrāśvasya daśātmajā V putrā babhūvuḥ |
ṛteyo rantināraḥ putro 'bhūt |
sumatim apratirathaṃ dhruvaṃ ca rantināraḥ putrān avāpa |
apratirathāt kaṇvas tasyāpi medhātithiḥ |
yataḥ kaṇvāyanā dvijā babhūvuḥ |
apratirathasyāparaḥ putro 'bhūd ailīnaḥ |
tato duṣyantādyāś catvāraḥ putrā babhūvuḥ |
duṣyantāc cakravartī bharato 'bhavat yannāmahetur devaiḥ śloko gīyate |
mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ |
bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām || ViP_4,19.1 ||
retodhāḥ putro nayati naradeva yamakṣayāt |
tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā || ViP_4,19.2 ||
bharatasya patnitraye nava putrā babhūvuḥ |
naite mamānurūpā ity abhihitās tanmātaro jaghnuḥ parityāgabhayāt |
tato 'sya vitathe putrajanmani putrārthino marutsomayājino dīrghatamasā pārṣṇyapāstabṛhaspativīryād utathyapatnīmamatāsamutpanno bharadvājākhyaḥ putro marudbhir dattaḥ || ViP_4,19.3 ||
tasyāpi nāmanirvacanaślokaḥ paṭhyate || ViP_4,19.4 ||
mūḍhe bhara dvājam imaṃ bhara dvājaṃ bṛhaspate |
yātau yad uktvā pitarau bharadvājas tatas tv ayam || ViP_4,19.5 ||
iti bharadvājaś ca tasya vitathe putrajanmani marudbhir dattas tato vitathasaṃjñām avāpa || ViP_4,19.6 ||
vitathasya bhavan manyuḥ putro 'bhūt |
bṛhatkṣatramahāvīryanaragargā abhavan manyuputrāḥ |
narasya saṃkṛtiḥ saṃkṛte ruciradhīrantidevau |
gargāc chinis tato gārgyāḥ śainyāḥ kṣatropetā dvijātayo babhūvuḥ || ViP_4,19.7 ||
mahāvīryād durukṣayo nāma putro 'bhūt
tasya trayyāruṇapuṣkariṇau kapiś ca putratrayam abhūt |
tac ca tritayam api paścād vipratām upajagāma |
bṛhatkṣatrasya suhotraḥ suhotrād dhastī ya idaṃ hastināpuram āropayām āsa |
ajamīḍhadvimīḍhapurumīḍhās trayo hastinas tanayāḥ |
ajamīḍhāt kaṇvaḥ kaṇvān medhātithiḥ |
yataḥ kaṇvāyanā dvijāḥ || ViP_4,19.8 ||
ajamīḍhasyānyaḥ putro bṛhadiṣuḥ |
tato bṛhaddhanus tataś ca bṛhatkarmā tasmāj jayadrathas tato 'pi viśvajit |
tataḥ senajit |
rucirāśvakāśyadṛḍhahanuvatsahanusaṃjñāḥ senajitaḥ putrāḥ |
rucirāśvataḥ pṛthusenaḥ |
tasmāt pāraḥ pārān nīpaḥ |
tasyaikaśataṃ putrāṇām |
teṣāṃ pradhānaḥ kāmpilyādhipatiḥ samaraḥ || ViP_4,19.9 ||
samarasyāpi pārasupārasadaśvās trayaḥ putrāḥ |
pārāt pṛthuḥ pṛthoḥ sukṛtiḥ sukṛter vibhrājaḥ |
tataś cāṇuho yaḥ śukaduhitaraṃ kṛtvīṃ nāmopayeme || ViP_4,19.10 ||
aṇuhād brahmadattaḥ |
tato viṣvaksenas tasyodaksenaḥ |
bhallāṭas tasyātmajaḥ |
dvimīḍhasya tu yavīnarasaṃjñas tasyāpi dhṛtimāṃs tataḥ satyadhṛtis tataś ca dṛḍhanemiḥ
tasmāc ca supārśvas tataḥ sumatis tataś ca sannatimān sannatimataḥ kṛto 'bhūt |
yaṃ hiraṇyanābho yogam adhyāpayām āsa |
yaś caturviṃśati prācyasāmagānāṃ saṃhitāś cakāra || ViP_4,19.11 ||
kṛtāc cogrāyudho yena prācuryeṇa nīpakṣayaḥ kṛtaḥ || ViP_4,19.12 ||
ugrāyudhāt kṣemyaḥ kṣemyāt suvīras tasmād ripuṃjayas tasmāc ca bahuratha ity ete pauravāḥ |
ajamīḍhasya nalinī nāma patnī tasyāṃ nīlasaṃjñaḥ putro 'bhavat |
tasmād api śāntiḥ śānteḥ suśāntiḥ suśānteḥ purujānuḥ |
tataś cakṣus tato haryaśvaḥ |
haryaśvān mudgalasṛñjayabṛhadiṣupravīrakāmpilyāḥ |
pañcānām eteṣāṃ viṣayāṇāṃ rakṣaṇāyālam ete matputrā iti pitrābhihitam |
ataḥ pāñcālāḥ || ViP_4,19.13 ||
mudgalāc ca maudgalyāḥ kṣatropetā dvijātayo babhūvuḥ |
mudgalād vadhyaśvo vadhyaśvād divodāso 'halyā ca mithunam abhūt |
śaradvato 'halyāyāṃ śatānando 'bhavat |
śatānandāt satyadhṛtir dhanurvedāntago jajñe |
satyadhṛtes tu varāpsarasam urvaśīṃ dṛṣṭvā retaḥ skannaṃ śarastambe papāta || ViP_4,19.14 ||
tac ca dvidhā gatam apatyadvayaṃ kumāraḥ kanyakā cābhavat |
mṛgayām upagataḥ śāntanur dṛṣṭvā kṛpayā jagrāha || ViP_4,19.15 ||
tataḥ sa kumāraḥ kṛpaḥ kanyā cāśvatthāmno jananī kṛpī droṇasya patny abhavat |
divodāsasyāpi mitrāyuḥ putro mitrāyoś cyavano nāma rājā cyavanāt sudāsaḥ |
tataḥ saudāsaḥ sahadevas tasyāpi somakaḥ |
tato jantuḥ putraśatajyeṣṭho 'bhavat |
teṣāṃ yavīyān pṛṣataḥ pṛṣatād drupadas tasmād dhṛṣṭadyumnas tato dhṛṣṭaketuḥ |
ajamīḍhasyānya ṛkṣanāmā putro 'bhūt |
ṛkṣāt saṃvaraṇaḥ saṃvaraṇāc ca kuruḥ |
ya idaṃ dharmakṣetraṃ kurukṣetraṃ cakāra || ViP_4,19.16 ||
sudhanurjahnuparīkṣitpramukhāḥ kuroḥ putrāḥ babhūvuḥ |
sudhanuṣaḥ putraḥ suhotraḥ
tasmāc cyavanaś cyavanāt kṛtakaḥ |
tataś coparicaro vasuḥ |
bṛhadrathapratyagrakuśāmbamāvellamatsyapramukhāḥ vasoḥ putrāḥ saptājāyanta |
bṛhadrathāt kuśāgras tasmād ṛṣabhas tataḥ puṣpavān |
tasmāt satyahitas tasmāt sudhanvā tasya ca jantuḥ |
bṛhadrathāc cānyaḥ śakaladvayajanmā jarayā saṃdhito jarāsaṃdhanāmā |
tasmāt sahadevas tataḥ somapis tataḥ śrutaśravāḥ |
ity ete māgadhā bhūbhṛtaḥ || ViP_4,19.17 ||

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe ekonaviṃśo 'dhyāyaḥ ]]

______________________________________________________


§śrīparāśara uvāca:
parīkṣito janamejayaśrutasenograsenabhīmasenāś catvāraḥ putrāḥ || ViP_4,20.1 ||
jahnos tu suratho nāmātmajo babhūva || ViP_4,20.2 ||
tasya ca vidūrathaḥ |
vidūrathasya sārvabhaumaḥ sārvabhaumāj jayatsenas tasmād ārādhitas tataś cāyutāyur ayutāyor akrodhanaḥ |
tasmād devātithiḥ |
tato ṛkṣaḥ || ViP_4,20.3 ||
ṛkṣād bhīmasenas tataś ca dilīpaḥ |
dilīpāt pratīpaḥ |
tasyāpi devāpiśāṃtanubāhlīkasaṃjñās trayaḥ putrā babhūvuḥ |
devāpir bāla evāraṇyaṃ viveśa || ViP_4,20.4 ||
śāṃtanus tu mahīpālo 'bhavat |
ayaṃ ca tasya ślokaḥ pṛthivyāṃ gīyate |

yaṃ yaṃ karābhyāṃ spṛśati $ jīrṇaṃ yauvanam eti saḥ &
śāntiṃ cāpnoti yenāgryāṃ % karmaṇā tena śāṃtanuḥ // ViP_4,20.5 //

tasya śāṃtano rāṣṭre dvādaśavarṣāṇi devo na vavarṣa || ViP_4,20.6 ||
tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat |
kasmād asmadrāṣṭre devo na varṣati ko mamāparādha iti |
te tam ūcuḥ |
agrajasya te 'rheyam avanis tvayā bhujyate parivettā tvam ity uktaḥ sa punas tān apṛcchat |
kiṃ mayā vidheyam iti |
te punar apy ūcuḥ |
yāvad devāpir na patanādibhir doṣair abhibhūyate tāvat tasyārhaṃ rājyam |
tad alam etena tasmai dīyatām ity ukte tasya mantripravareṇāśmasāriṇātatrāraṇye tapasvino vedavādavirodhavaktāraḥ prayuktāḥ || ViP_4,20.7 ||
tair asyātiṛjumater mahīpatiputrasya buddhir vedavirodhamārgānusāriṇy akriyata || ViP_4,20.8 ||
rājā ca śāṃtanur dvijavacanotpannaparivedanaśokas tān brāhmaṇān agraṇīkṛtyāgrajarājyapradānāyāraṇyaṃ jagāma |
tadāśramam upagatāś ca tam avanīpatiputraṃ devāpim upatasthuḥ |
te brāhmaṇā vedavādānubaddhāni vacāṃsi rājyam agrajena kartavyam ity arthavanti tam ūcuḥ |
asāv api devāpir vedavādavirodhiyuktidūṣitam anekaprakāraṃ tān āha |
tatas te brāhmaṇāḥ śāṃtanum ūcuḥ |
āgaccha bho rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam ahitavedavacanadūṣaṇoccāraṇāt |
patite cāgraje naiva pārivedyaṃ bhavatīty uktaḥ śāṃtanuḥ svapuram āgatya rājyam akarot |
vedavādavirodhivacanoccāraṇadūṣite ca tasmin devāpāv akhilasya niṣpattaye vavarṣa bhagavān parjanyaḥ |
bāhlīkasya somadattaḥ putro 'bhūt || ViP_4,20.9 ||
somadattasyāpi bhūribhūriśravaḥśalyasaṃjñās trayaḥ putrāḥ |
śāṃtanor apy amaranadyāṃ gaṅgāyām udārakīrtir aśeṣaśāstrārthavid bhīṣmaḥ putro 'bhūt |
satyavatyāṃ ca citrāṅgadavicitravīryau putrāv utpādayām āsa śāṃtanuḥ |
citrāṅgadas tu bāla eva citrāṅgadena gandharveṇāhave vinihataḥ |
vicitravīryo 'pi kāśīrājatanaye ambikāmbālike upayeme |
tadupabhogātikhedāc ca yakṣmaṇā gṛhītaḥ pañcatvam agamat |
satyavatīniyogāc ca tatputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ ca viduraṃ utpādayām āsa || ViP_4,20.10 ||
dhṛtarāṣṭro 'pi duryodhanaduḥśāsanādipradhānaṃ putraśatam utpādayām āsa |
pāṇḍor apy araṇye mṛgaśāpopahataprajananasāmarthyasya dharmavāyuśakrair yudhiṣṭhirabhīmārjunāḥ kuntyāṃ nakulasahadevau cāśvibhyāṃ mādryāṃ pañca putrāḥ samutpāditāḥ |
teṣāṃ ca draupadyāṃ pañca putrā babhūvuḥ |
yudhiṣṭhirāt prativindhyo bhīmasenāc chrutasomaḥ śrutakīrtir arjunāc chatānīko nakulāc chrutakarmā sahadevāt |
apare ca pāṇḍavānām ātmajās tad yathā |
yaudheyī yudhiṣṭhirād devakaṃ putram avāpa |
hiḍimbā ghaṭotkacaṃ bhīmasenāt putraṃ lebhe |
kāśī ca bhīmasenād eva sarvatragaṃ putram avāpa |
sahadevāc ca vijayā suhotraṃ nāma putraṃ prāptavatī |
kareṇumatyāṃ ca nakulo 'pi niramitram ajījanat || ViP_4,20.11 ||
arjunasyāpy ulūpyāṃ nāgakanyāyām irāvān nāma putro 'bhūt |
maṇipurapatiputryāṃ ca putrikādharmeṇa babhruvāhanaṃ nāma putram arjuno 'janayat || ViP_4,20.12 ||
subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramasamastārātirathavijetā so 'bhimanyur ajāyata |
abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchākāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe |
yo 'yaṃ sāmpratam etad bhūmaṇḍalam akhaṇḍitāyatidharmeṇa pālayati|420.13 ||

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe viṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
ataḥ paraṃ bhaviṣyān ahaṃ bhūpālān kīrtayiṣyāmi |
yo 'yaṃ sāmpratam avanīpatiḥ parīkṣit tasyāpi janamejayaśrutasenograsenabhīmasenāḥ putrāś catvāro bhaviṣyanti || ViP_4,21.1 ||
tasyāparaḥ śatānīko bhaviṣyati |
yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇy avāpya viṣayaviraktacittavṛttiś ca śaunakopadeśād ātmavijñānapravīṇaḥ paraṃ nirvāṇam āpsyati || ViP_4,21.2 ||
śatānīkād apy aśvamedhadatto bhavitā |
tasmād apy adhisīmakṛṣṇaḥ adhisīmakṛṣṇān niścaknuḥ |
yo gaṅgayāpahṛte hastināpure kauśāmbyāṃ nivatsyati |
tasyāpy uṣṇaḥ putro bhavitā |
uṣṇāc citrarathas tataḥ śucirathas tasmād vṛṣṇimāṃs tataḥ suṣeṇaḥ |
tasmād api sunīthaḥ sunīthād ṛcas tato nṛcakṣus tasyāpi sukhibalas tasmād pariplavas tataś ca sunayas tato medhāvī |
tato n.paṃjayas tato mṛdus tasmāt tigmas tigmād bṛhadrathaḥ |
tasmād vasudānas tato 'paraḥ śatānīkaḥ |
tasmāc codayana udayanād ahīnaras tataś ca daṇḍapāṇis tato niramitras tasmāc ca kṣemakaḥ |
atrāyaṃ ślokaḥ |

brahmakṣatrasya yo yonir $ vaṃśo rājarṣisatkṛtaḥ &
kṣemakaṃ prāpya rājānaṃ % sa saṃsthāṃ prāpsyate kalau // ViP_4,21.3 //

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe ekaviṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
ataś cekṣvākavo bhaviṣyāḥ pārthivāḥ kathyante |
bṛhadbalasya putro bṛhatkṣaṇaḥ || ViP_4,22.1 ||
tasmād urukṣayas tato vatso vatsād vatsavyūhaḥ |
tataḥ prativyomas tasyāpi divākaras tasmāt sahadevaḥ || ViP_4,22.2 ||
tato bṛhadaśvas tatsūnur bhānurathas tasya pratītāśvas tasyāpi supratīkaḥ |
tato marudevo marudevāt sunakṣatras tasmāt kiṃnaraḥ |
kiṃnara-d antarikṣas tasmāt suvarṇas tataś cāmitrajit |
tataś ca bṛhadrājas tasyāpi dharmī dharmiṇaḥ kṛtaṃjayaḥ |
kṛtaṃjayād raṇaṃjayo raṇaṃjayāt saṃjayas tasmāc chākyaḥ |
śākyāc chuddhodanas tasmād rāhulas tataḥ prasenajit |
tataś ca kṣudrakas tataś ca kuṇḍakas tasmād api surathaḥ |
tatputraś ca sumitro 'ntya ity ete cekṣvākavo bṛhadbalānvayāḥ |
atrānuvaṃśaślokaḥ |

ikṣvākūṇām ayaṃ vaṃśaḥ $ sumitrānto bhaviṣyati &
yatas taṃ prāpya rājānaṃ % sa saṃsthāṃ prāpsyate kalau // ViP_4,22.3 //

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe dvāviṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
māgadhānāṃ bārhadrathānāṃ bhaviṣyāṇām anukramaṃ kathayāmi |
atra hi vaṃśe mahābalā jarāsaṃdhapradhānā babhūvuḥ || ViP_4,23.1 ||
jarāsaṃdhasutāt sahadevāt somāpis tasmāc chṛtavāṃs tasyāpy ayutāyus tataś ca niramitras tattanayaḥ sukṣatras tasmād api bṛhatkarmā |
tataś ca senajit tasmāc ca śrutaṃjayas tato vipras tasya putraḥ śucināmā bhaviṣyati |
tasyāpi kṣemyas tataś ca suvrataḥ suvratād dharmas tataḥ suśramaḥ |
tato dṛḍhasenas tataḥ sumatis tasmāt subalas tasya sunīto bhavitā |
tataḥ satyajit satyajito viśvajit tasyāpi ripuṃjayaḥ putraḥ |
ity ete bārhadrathā bhūpatayo varṣasahasram ekaṃ bhaviṣyantīti || ViP_4,23.2 ||

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe trayoviṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
yo 'yaṃ ripuṃjayo nāma bārhadratho 'ntyas tasya muniko nāmāmātyo bhaviṣyati |
sa cainaṃ svāminaṃ hatvā svaputraṃ pradyotanāmānam abhiṣekṣyati |
tasyāpi pālako nāma putro bhavitā |
tataś ca viśākhayūpas tatputro janakas tasya ca nandivardhanaḥ |
ity ete 'ṣṭatriṃśaduttaram abdaśataṃ pañca pradyotāḥ pṛthivīṃ bhokṣyanti || ViP_4,24.1 ||
tataś ca śiśunāgas tatputraś ca kākavarṇo bhavitā |
tatputraḥ kṣemadharmā tasyāpi kṣatraujāḥ |
tatputro vidhisāras tataś cājātaśatruḥ |
tasmāc ca darbhako darbhakāc codayanaḥ |
tasmād api nandivardhanas tato mahānandī |
ity ete śaiśunāgā daśa bhūmipālās trīṇi varṣaśatāni dviṣaṣṭyadhikāni bhaviṣyanti || ViP_4,24.2 ||
mahānandisutaḥ śūdrāgarbhodbhavo 'tilubdho mahāpadmo nandaḥ paraśurāma ivāparo 'khilakṣatrāntakārī bhavitā || ViP_4,24.3 ||
tataḥprabhṛti śūdrā bhūmipālā bhaviṣyanti |
sa caikacchatrām anullaṅghitaśāsano mahāpadmaḥ pṛthivīṃ bhokṣyati || ViP_4,24.4 ||
tasyāpy aṣṭau sutāḥ sumālyādyā bhavitāraḥ |
tasya ca mahāpadmasyānu pṛthivīṃ bhokṣyanti |
mahāpadmas tatputrāś ca ekaṃ varṣaśatam avanīpatayo bhaviṣyanti |
navaitān nandān kauṭilyo brāhmaṇaḥ samuddhariṣyati || ViP_4,24.5 ||
teṣām abhāve mauryāḥ pṛthivīṃ bhokṣyanti |
kauṭilya eva candraguptaṃ rājye 'bhiṣekṣyati || ViP_4,24.6 ||
tasyāpi putro bindusāro bhaviṣyati |
tasyāpy aśokavardhanas tataḥ suyaśās tato daśarathas tataḥ saṃgatas tataḥ śāliśūkas tasmāt somaśarmā tasmāc chatadhanvā |
tasyāpy'nu bṛhadrathanāmā bhavitā |
evaṃ mauryā daśa bhūpatayo bhaviṣyanti abdaśataṃ saptatriṃśaduttaram |
teṣām ante pṛthivīṃ śuṅgā bhokṣyanti || ViP_4,24.7 ||
puṣyamitraḥ senāpatiḥ svāminaṃ hatvā rājyaṃ kariṣyati || ViP_4,24.8 ||
asyātmajo 'gnimitras tasmāt sujyeṣṭhas tato vasumitras tasmād apy ardrakas tataḥ pulindakas tato ghoṣavasus tasmād api vajramitras tato bhāgavataḥ || ViP_4,24.9 ||
tasmād devabhūtiḥ |
ity ete daśa śuṅgā dvādaśottaraṃ varṣaśataṃ pṛthivīṃ bhokṣyanti |
tataḥ kaṇvān eṣā bhūr yāsyati || ViP_4,24.10 ||
devabhūtiṃ tu śuṅgarājānaṃ vyasaninaṃ tasyaivāmātyaḥ kaṇvo vasudevanāmā nipātya svayam avanīṃ bhokṣyate |
tasya putro bhūmitras tasyāpi nārāyaṇaḥ |
nārāyaṇasyātmajaḥ suśarmā |
ete kāṇvāyanāś catvāraḥ pañcacatvāriṃśad varṣāṇi bhūpatayo bhaviṣyanti |
suśarmāṇaṃ tu kāṇvaṃ svabhṛtyo balāt śiprakanāmā hatvāndhrajātīyo vasudhāṃ bhokṣyati |
tataś ca kṛṣṇanāmā tadbhrātā bhūpatir bhāvī |
tasya putraḥ śrīśātakarṇis tasyāpi pūrṇotsaṅgas tatputraś ca śātakarṇis tasmāc ca lambodaras tasmād divīlakas tato meghasvātis tataḥ paṭumān |
tataś cāriṣṭakarmā tato hālo hālāt pattalakas tataḥ pravilla senas tataḥ sundaraḥ śātakarṇī tasmāc cakoraḥ śātakarṇī tataḥ śivasvātis tataś ca gomatīputras tatputraḥ pulimān |
tasyāpi śātakarṇī tataḥ śivaśrīs tataḥ śivaskandhaḥ |
tasmād yajñaśrīs tato vijayas tataś candraśrīs tasyāpi pulomāviḥ |
evam ete triṃśac catvāry abdaśatāni ṣaṭpañcāśadadhikāni pṛthivīṃ bhokṣyanty āndhrabhṛtyāḥ || ViP_4,24.11 ||
saptābhīrāḥ daśa gardabhilāś ca bhūbhujo bhaviṣyanti |
tataḥ ṣoḍaśa śakā bhūpatayo bhavitāraḥ |
tataś cāṣṭau yavanāś caturdaśa tuṣārā muṇḍāś ca trayodaśa ekādaśa maunāḥ |
ete pṛthivīṃ trayodaśavarṣaśatāni navanavatyadhikāni bhokṣyanti || ViP_4,24.12 ||
tataś ca paurā ekādaśa bhūpatayo 'bdaśatāni trīṇi mahīṃ bhokṣyanti |
teṣūtsanneṣu kailakilā yavanā bhūpatayo bhaviṣyanty amūrdhābhiṣiktāḥ |
teṣāṃ vindhyaśaktiḥ || ViP_4,24.13 ||
tataḥ puraṃjayas tato rāmacandras tasmād dharmo dharmād vaṅgaraḥ kṛtanandanaḥ suṣinandis tadbhrātā nandiyaśāḥ śiśukapravīrau caite varṣaśataṃ ṣaḍ varṣāṇi ca bhaviṣyanti |
tatas tatputrās trayodaśaite bāhlikāś ca trayaḥ |
tataḥ puṣyamitrapaṭumitrās trayodaśa mekalāś ca saptāndhrāḥ |
kosalāyāṃ tu navaiva bhūpatayo bhaviṣyanti |
naiṣadhās tu tāvanta eva || ViP_4,24.14 ||
māgadhāyāṃ tu viśvasphaṭikasaṃjño 'nyān varṇān kariṣyati |
kaivartapaṭupulindabrāhmaṇān rājye sthāpayiṣyati |
utsādyākhilakṣatrajātim |
nava nāgāḥ padmāvatyāṃ nāma puryāṃ mathurāyām anugaṅgāprayāgaṃ māgadhā guptāś ca bhokṣyanti |
kośalauḍrapuṇḍratāmraliptān samudrataṭapurīṃ ca devarakṣito rakṣiṣyati |
kaliṅgamāhiṣakamāhendrā bhaumāṃ guhāṃ bhokṣyanti |
naiṣadhanaimiṣikakālatoyān janapadān maṇidhānakavaṃśyā bhokṣyanti |
trairājyamūṣikajanapadān kanakāhvayā bhokṣyanti |
saurāṣṭrāvantiśūdrān arbudamarubhūmiviṣayāṃś ca vrātyā dvijābhīraśūdrādyā bhokṣyanti |
sindhutaṭadāvikorvīcandrabhāgākāśmīraviṣayāṃś ca vrātyā mlecchādayaḥ śūdrā bhokṣyanti |
ete ca tulyakālāḥ sarve pṛthivyāṃ bhūbhṛto bhaviṣyanti |
alpaprasādā bṛhatkopāḥ sarvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārā uditāstamitaprāyāḥ svalpāyuṣo mahecchā hy alpadharmāś ca bhaviṣyanti || ViP_4,24.15 ||
taiś ca vimiśrā janapadās tacchīlavartino rājāśrayaśuṣmiṇo mlecchācāryāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti |
tataś cānudinam alpālpahrāsavyavacchedād dharmārthayor jagataḥ saṃkṣayo bhaviṣyati || ViP_4,24.16 ||
tataś cārtha evābhijanahetuḥ |
dhanam evāśeṣadharmahetuḥ |
abhirucir eva dāmpatyasaṃbandhahetuḥ |
strītvam evopabhogahetuḥ |
anṛtam eva vyavahārajayahetuḥ |
ratnatāmrabhāgitaiva pṛthivīhetuḥ |
brahmasūtram eva vipratvahetuḥ |
liṅgadhāraṇam evāśramahetuḥ |
anyāya eva vṛttihetuḥ || ViP_4,24.17 ||
daurbalyam evāvṛttihetuḥ |
bhayagarbhoccāraṇam eva pāṇḍityahetuḥ |
āḍhyataiva sādhutvahetuḥ || ViP_4,24.18 ||
snānam eva prasādhanahetuḥ |
dānam eva dharmahetuḥ |
svīkaraṇam eva vivāhahetuḥ |
sadveśadhāry eva pātram |
dūrāyatanodakam eva tīrtham |
ity evam anekadoṣottare bhūmaṇḍale sarvavarṇeṣv eva yo yo balavān sa sa bhūpatir bhaviṣyati |
evaṃ cātilubdhakarabhārāsahāḥ śailānām antaradroṇīḥ prajāḥ saṃśrayiṣyanti |
madhuśākamūlaphalapattrapuṣpādyāhārāś ca bhaviṣyanti |
taruvalkalacīraprāvaraṇāś cātibahuprajāḥ śītavātātapavarṣasahā bhaviṣyanti |
na ca kaścit trayoviṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge kṣayam āyāty akhila evaiṣa janaḥ kṣayam upaiṣyati || ViP_4,24.19 ||
śrautasmārtadharme viplavam atyantam upagate kṣīṇaprāye ca kalāv aśeṣajagatsraṣṭuś carācaraguror ādimayasyāntamayasya sarvamayasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ śambalagrāmapradhānabrāhmaṇaviṣṇuyaśaso gṛhe 'ṣṭaguṇarddhisamanvitaḥ kalkirūpī jagaty atrāvatīrya sakalamlecchadasyuduṣṭācaraṇacetasām aśeṣāṇām aparicchinnamāhātmyaśaktiḥ kṣayaṃ kariṣyati |
svadharmeṣu cākhilaṃ jagat saṃsthāpayiṣyati |
anantaraṃ cāśeṣakaler avasāne niśāvasānaprabuddhānāṃ teṣām eva janapadānām amalasphaṭikaviśuddhā matayo bhaviṣyanti || ViP_4,24.20 ||
teṣāṃ ca bījabhūtānām aśeṣamanuṣyāṇāṃ pariṇatānām api tatkālakṛtānām apatyaprasūtir bhaviṣyati |
tāni ca tadapatyāni kṛtayugadharmānusārīṇy eva bhaviṣyantīti || ViP_4,24.21 ||
atrocyate |

yadā candraś ca sūryaś ca $ yadā tiṣyabṛhaspatī &
ekarāśau sameṣyanti % bhaviṣyati tadā kṛtam // ViP_4,24.22 //
atītā vartamānāś ca $ tathaivānāgatāś ca ye &
ete vaṃśeṣu bhūpālāḥ % kathitā munisattama // ViP_4,24.23 //
yāvat parīkṣito janma $ yāvan nandābhiṣecanam &
etad varṣasahasraṃ tu % jñeyaṃ pañcadaśottaram // ViP_4,24.24 //
saptarṣīṇāṃ tu yau pūrvau $ dṛśyete uditau divi &
tayos tu madhye nakṣatraṃ % dṛśyate yat samaṃ niśi \
tena saptarṣayo yuktās # tiṣṭhanty abdaśataṃ nṛṇām // ViP_4,24.25 //
te tu pārīkṣite kāle $ maghāsv āsan dvijottama &
tadā pravṛttaś ca kalir % dvādaśābdaśatātmakaḥ // ViP_4,24.26 //
yadaiva bhagavadviṣṇor $ aṃśo yāto divaṃ dvija &
vasudevakulodbhūtas % tadaivātrāgataḥ kaliḥ // ViP_4,24.27 //
yāvat sa pādapadmābhyāṃ $ pasparśemāṃ vasuṃdharām &
tāvat pṛthvīpariṣvaṅge % samartho nābhavat kaliḥ // ViP_4,24.28 //
gate sanātanasyāṃśe $ viṣṇos tatra bhuvo divam &
tatyāja sānujo rājyaṃ % dharmaputro yudhiṣṭhiraḥ // ViP_4,24.29 //
viparītāni dṛṣṭvā ca $ nimittāni sa pāṇḍavaḥ &
yāte kṛṣṇe cakārātha % so 'bhiṣekaṃ parīkṣitaḥ // ViP_4,24.30 //
prayāsyanti yadā caite $ pūrvāṣāḍhāṃ maharṣayaḥ &
tadā nandāt prabhṛty eṣa % kalir vṛddhiṃ gamiṣyati // ViP_4,24.31 //
yasmin kṛṣṇo divaṃ yātas $ tasminn eva tadāhani &
pratipannaṃ kaliyugaṃ % tasya saṃkhyāṃ nibodha me // ViP_4,24.32 //
trīṇi lakṣāṇi varṣāṇāṃ $ dvija mānuṣasaṃkhyayā &
ṣaṣṭiṃ caiva sahasrāṇi % bhaviṣyaty eṣa vai kaliḥ // ViP_4,24.33 //
śatāni tāni divyāni $ sapta pañca ca saṃkhyayā &
niḥśeṣeṇa tatas tasmin % bhaviṣyati punaḥ kṛtam // ViP_4,24.34 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ $ śūdrāś ca dvijasattama &
yuge yuge mahātmānaḥ % samatītāḥ sahasraśaḥ // ViP_4,24.35 //
bahutvān nāmadheyānāṃ $ parisaṃkhyā kule kule &
punaruktabahutvāt tu % na mayā parikīrtitā // ViP_4,24.36 //
devāpiḥ pauravo rājā $ maruś cekṣvākuvaṃśajaḥ &
mahāyogabalopetau % kalāpagrāmasaṃśrayau // ViP_4,24.37 //
kṛte yuga ihāgatya $ kṣatraprāvartakau hi tau &
bhaviṣyato manor vaṃśa- % bījabhūtau vyavasthitau // ViP_4,24.38 //
etena kramayogena $ manuputrair vasuṃdharā &
kṛtatretādisaṃjñāni % yugāni trīṇi bhujyate // ViP_4,24.39 //
kalau tu bījabhūtās te $ kecit tiṣṭhanti bhūtale &
yathaiva devāpimarū % sāmprataṃ samavasthitau // ViP_4,24.40 //
eṣa tūddeśato vaṃśas $ tavokto bhūbhujāṃ mayā &
nikhilo gadituṃ śakyo % naiva janmaśatair api // ViP_4,24.41 //
ete cānye ca bhūpālā $ yair atra kṣitimaṇḍale &
kṛtaṃ mamatvaṃ mohāndhair % nitye 'nityakalevaraiḥ // ViP_4,24.42 //
kathaṃ mameyam acalā $ matputrasya kathaṃ mahī &
madvaṃśasyeti cintārtā % jagmur antam ime nṛpāḥ // ViP_4,24.43 //
tebhyaḥ pūrvatarāś cānye $ tebhyas tebhyas tathāpare &
bhaviṣyāś caiva yāsyanti % teṣām anye ca ye 'dhy anu // ViP_4,24.44 //
vilokyātmajayodyoga- $ yātrāvyagrān narādhipān &
puṣpaprahāsaiḥ śaradi % hasatīva vasuṃdharā // ViP_4,24.45 //
maitreya pṛthivīgītāḥ $ ślokāś cātra nibodha tān &
yān āha dharmadhvajine % janakāyāsito muniḥ // ViP_4,24.46 //

§pṛthivī uvāca:
katham eṣa narendrāṇāṃ $ moho buddhimatām api &
yena phenasadharmāṇo % 'py ativiśvastacetasaḥ // ViP_4,24.47 //
pūrvam ātmajayaṃ kṛtvā $ jetum icchanti mantriṇaḥ &
tato bhṛtyāṃś ca paurāṃś ca % jigīṣante tathā ripūn // ViP_4,24.48 //
krameṇānena jeṣyāmo $ vayaṃ pṛthvīṃ sasāgarām &
ity āsaktadhiyo mṛtyuṃ % na paśyanty avidūragam // ViP_4,24.49 //
samudrāvaraṇaṃ yāti $ manmaṇḍalam atho vaśam &
kiyad ātmajayād etan % muktir ātmajaye phalam // ViP_4,24.50 //
utsṛjya pūrvajā yātā $ yāṃ nādāya gataḥ pitā &
tāṃ mameti vimūḍhatvāj % jetum icchanti pārthivāḥ // ViP_4,24.51 //
matkṛte pitṛputrāṇāṃ $ bhrātṝṇāṃ cāpi vigrahāḥ &
jāyante 'tyantamohena % mamatvādṛtacetasām // ViP_4,24.52 //
pṛthvī mameyaṃ sakalā mameyaṃ $ madanvayasyāpi ca śāśvateyam &
yo yo mṛto hy atra babhūva rājā % kubuddhir āsīd iti tasya tasya // ViP_4,24.53 //
dṛṣṭvā mamatvādṛtacittam ekaṃ $ vihāya māṃ mṛtyupathaṃ vrajantam &
tasyānvayasthasya kathaṃ mamatvaṃ % hṛdy āspadaṃ matprabhavaṃ karoti // ViP_4,24.54 //
pṛthvī mamaiṣāśu parityajaināṃ $ vadanti ye dūtamukhaiḥ svaśatrum &
narādhipās teṣu mamātihāsaḥ % punaś ca mūḍheṣu dayābhyupaiti // ViP_4,24.55 //

§parāśara uvāca:
ity ete dharaṇīgītāḥ $ ślokā maitreya yaiḥ śrutaiḥ &
mamatvaṃ vilayaṃ yāti % tāpanyastaṃ yathā himam // ViP_4,24.56 //
ity eṣa kathitaḥ samyaṅ $ manor vaṃśo mayā tava &
yatra sthitipravṛttasya % viṣṇor aṃśāṃśakā nṛpāḥ // ViP_4,24.57 //
śṛṇoti ya imaṃ bhaktyā $ manor vaṃśam anukramāt &
tasya pāpam aśeṣaṃ vai % praṇaśyaty amalātmanaḥ // ViP_4,24.58 //
dhanadhānyarddhim atulāṃ $ prāpnoty avyāhatendriyaḥ &
śrutvaivam akhilaṃ vaṃśaṃ % praśastaṃ śaśisūryayoḥ \
ikṣvākujahnumāndhātṛ- # sagarāvikṣitān raghūn // ViP_4,24.59 //
yayātinahuṣādyāṃś ca $ jñātvā niṣṭhām upāgatān &
mahābalān mahāvīryān % anantadhanasaṃcayān // ViP_4,24.60 //
kṛtān kālena balinā $ kathāśeṣān narādhipān // ViP_4,24.61 //
śrutvā na putradārādau $ gṛhakṣetrādike tathā &
dravyādau vā kṛtaprajño % mamatvaṃ kurute naraḥ // ViP_4,24.62 //
taptaṃ tapo yaiḥ puruṣapravīrair $ udbāhubhir varṣagaṇān anekān &
iṣṭāś ca yajñā balino 'tivīryāḥ % kṛtās tu kālena kathāvaśeṣāḥ // ViP_4,24.63 //
pṛthuḥ samastān pracacāra lokān $ avyāhato yo 'rividāricakraḥ &
sa kālavātābhihato vinaṣṭaḥ % kṣiptaṃ yathā śālmalitūlam agnau // ViP_4,24.64 //
yaḥ kārtavīryo bubhuje samastān $ dvīpān samākramya hatāricakraḥ &
kathāprasaṅgeṣv abhidhīyamānaḥ % sa eva saṃkalpavikalpahetuḥ // ViP_4,24.65 //
daśānanāvīkṣitarāghavāṇām $ aiśvaryam udbhāsitadiṅmukhānām &
bhasmāpi jātaṃ na kathaṃ kṣaṇena % bhrūbhaṅgapātena dhig antakasya // ViP_4,24.66 //
kathāśarīratvam avāpa yad vai $ māndhātṛnāmā bhuvi cakravartī &
śrutvāpi taṃ ko hi karoti sādhur % mamatvam ātmany api mandacetāḥ // ViP_4,24.67 //
bhagīrathādyāḥ sagaraḥ kakutstho $ daśānano rāghavalakṣmaṇau ca &
yudhiṣṭhirādyāś ca babhūvur ete % satyaṃ na mithyā kva nu te na vidmaḥ // ViP_4,24.68 //
ye sāmprataṃ ye ca nṛpā bhaviṣyāḥ $ proktā mayā vipravarogravīryāḥ &
ye te tathānye ca tathābhidheyāḥ % sarve bhaviṣyanti yathaiva pūrve // ViP_4,24.69 //
etad viditvā na nareṇa kāryaṃ $ mamatvam ātmany api paṇḍitena &
tiṣṭhantu tāvat tanayātmajāyāḥ % kṣetrādayo ye tu śarīrato 'nye // ViP_4,24.70 //

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe caturviṃśo 'dhyāyaḥ ]]

______________________________________________________



     V ins:
     śrīmate rāmānujāya namaḥ ||5,1.0*0 ||

§maitreya uvāca:
nṛpāṇāṃ kathitaḥ sarvo $ bhavatā vaṃśavistaraḥ &
vaṃśānucaritaṃ caiva % yathāvad anuvarṇitam // ViP_5,1.1 //
aṃśāvatāro brahmarṣe $ yo 'yaṃ yadukulodbhavaḥ &
viṣṇos taṃ vistareṇāhaṃ % śrotum icchāmy aśeṣataḥ // ViP_5,1.2 //
cakāra yāni karmāṇi $ bhagavān puruṣottamaḥ &
aṃśāṃśenāvatīryorvyāṃ % tatra tāni mune vada // ViP_5,1.3 //

§parāśara uvāca:
maitreya śrūyatām etad $ yat pṛṣṭo 'ham iha tvayā &
viṣṇor aṃśāṃśasaṃbhūti- % caritaṃ jagato hitam // ViP_5,1.4 //
devakasya sutāṃ pūrvaṃ $ vasudevo mahāmune &
upayeme mahābhāgāṃ % devakīṃ devatopamām // ViP_5,1.5 //
kaṃsas tayor vararathaṃ $ codayām āsa sārathiḥ &
vasudevasya devakyāḥ % saṃyoge bhojavardhanaḥ // ViP_5,1.6 //
athāntarikṣe vāg uccaiḥ $ kaṃsam ābhāṣya sādaram &
meghagambhīranirghoṣaṃ % samābhāṣyedam abravīt // ViP_5,1.7 //
yām enāṃ vahase mūḍha $ saha bhartrā rathe sthitām &
asyās tavāṣṭamo garbhaḥ % prāṇān apahariṣyati // ViP_5,1.8 //

§parāśara uvāca:
ity ākarṇya samādāya $ khaḍgaṃ kaṃso mahābalaḥ &
devakīṃ hantum ārabdho % vasudevo 'bravīd idam // ViP_5,1.9 //
na hantavyā mahābhāga $ devakī bhavatā tava &
samarpayiṣye sakalān % garbhān asyāudarodbhavān // ViP_5,1.10 //

§parāśara uvāca:
tathety āha ca taṃ kaṃso $ vasudevaṃ dvijottama &
na ghātayām āsa ca tāṃ % devakīṃ tasya gauravāt // ViP_5,1.11 //
etasminn eva kāle tu $ bhūribhārāvapīḍitā &
jagāma dharaṇī merau % samāje tridivaukasām // ViP_5,1.12 //
sabrahmakān surān sarvān $ praṇipatyātha medinī &
kathayām āsa tat sarvaṃ % khedāt karuṇabhāṣiṇī // ViP_5,1.13 //

§bhūmir uvāca:
agniḥ suvarṇasya gurur $ gavāṃ sūryaḥ paro guruḥ &
mamāpy akhilalokānāṃ % gurur nārāyaṇo guruḥ // ViP_5,1.14 //
prajāpatipatir brahmā $ pūrveṣām api pūrvajaḥ &
kalākāṣṭhānimeṣātmā % kālaś cāvyaktamūrtimān // ViP_5,1.15 //
tadaṃśabhūtaḥ sarveṣāṃ $ samūho vaḥ surottamāḥ // ViP_5,1.16 //
ādityā marutaḥ sādhyā $ rudrā vasvaśvivahnayaḥ &
pitaro ye ca lokānāṃ % sraṣṭāro 'tripurogamāḥ // ViP_5,1.17 //
etat tasyāprameyasya $ rūpaṃ viṣṇor mahātmanaḥ // ViP_5,1.18 //
yakṣarākṣasadaiteyā $ piśācoragadānavāḥ &
gandharvāpsarasaś caiva % rūpaṃ viṣṇor mahātmanaḥ // ViP_5,1.19 //
graharkṣatārakācitra- $ gaganāgnijalānilāḥ &
ahaṃ ca viṣayāś caitat % sarvaṃ viṣṇumayaṃ jagat // ViP_5,1.20 //
tathāpy anekarūpasya $ tasya rūpāṇy aharniśam &
bādhyabādhakatāṃ yānti % kallolā iva sāgare // ViP_5,1.21 //
tatsāmpratam ime daityāḥ $ kālanemipurogamāḥ &
martyalokaṃ samākramya % bādhante 'harniśaṃ prajāḥ // ViP_5,1.22 //
kālanemir hato yo 'sau $ viṣṇunā prabhaviṣṇunā &
ugrasenasutaḥ kaṃsaḥ % saṃbhūtaḥ sa mahāsuraḥ // ViP_5,1.23 //
ariṣṭo dhenukaḥ keśī $ pralambo narakas tathā &
sundo 'suras tathātyugro % bāṇaś cāpi baleḥ sutaḥ // ViP_5,1.24 //
tathānye ca mahāvīryā $ nṛpāṇāṃ bhavaneṣu ye &
samutpannā durātmānas % tān na saṃkhyātum utsahe // ViP_5,1.25 //
akṣauhiṇyo 'tra bahulā $ divyamūrtidharāḥ surāḥ &
mahābalānāṃ dṛptānāṃ % daityendrāṇāṃ mamopari // ViP_5,1.26 //
tadbhūribhārapīḍārtā $ na śaknomy amareśvarāḥ &
bibhartum ātmānam aham % iti vijñāpayāmi vaḥ // ViP_5,1.27 //
kriyatāṃ tan mahābhāgā $ mama bhārāvatāraṇam &
yathā rasātalaṃ nāhaṃ % gaccheyam ativihvalā // ViP_5,1.28 //

§parāśara uvāca:
ity ākarṇya dharāvākyam $ aśeṣaṃ tridaśais tataḥ &
bhuvo bhārāvatārārthaṃ % brahmā prāha pracoditaḥ // ViP_5,1.29 //

§brahmovāca:
yathāha vasudhā sarvaṃ $ satyam etad divaukasaḥ &
ahaṃ bhavo bhavantaś ca % sarvaṃ nārāyaṇātmakam // ViP_5,1.30 //
vibhūtayas tu yās tasya $ tāsām eva parasparam &
ādhikyanyūnatā bādhya- % bādhakatvena vartate // ViP_5,1.31 //
tad āgacchata gacchāmaḥ $ kṣīrābdhes taṭam uttaram &
tatrārādhya hariṃ tasmai % sarvaṃ vijñāpayāma vai // ViP_5,1.32 //
sarvadaiva jagaty arthe $ sa sarvātmā jaganmayaḥ &
svalpāṃśenāvatīryorvyāṃ % dharmasya kurute sthitim // ViP_5,1.33 //

§parāśara uvāca:
ity uktvā prayayau tatra $ saha devaiḥ pitāmahaḥ &
samāhitamatiś cainaṃ % tuṣṭāva garuḍadhvajam // ViP_5,1.34 //

§brahmovāca:
dve vidye tvam anāmnāya $ parā caivāparā tathā &
ta eva bhavato rūpe % mūrtāmūrtātmike prabho // ViP_5,1.35 //
dve brahmaṇī tv aṇīyo 'ti- $ sthūlātman sarvasarvavit &
śabdabrahmaparaṃ caiva % brahma brahmamayasya yat // ViP_5,1.36 //
ṛgvedas tvaṃ yajurvedaḥ $ sāmavedas tv atharva ca &
śikṣā kalpo niruktaṃ ca % chando jyotiṣam eva ca // ViP_5,1.37 //
itihāsapurāṇe ca $ tathā vyākaraṇaṃ prabho &
mīmāṃsā nyāyikaṃ tadvad % dharmaśāstrāṇy adhokṣaja // ViP_5,1.38 //
ātmātmadehaguṇavad- $ vicārācāri yad vacaḥ &
tad apy ādyapate nānyad % adhyātmātmasvarūpavat // ViP_5,1.39 //
tvam avyaktam anirdeśyam $ acintyānāmavarṇavat &
apāṇipādarūpaṃ ca % viṣṇur nityaṃ parāt param // ViP_5,1.40 //
śṛṇoṣy akarṇaḥ paripaśyasi tvam $ acakṣur eko bahurūparūpaḥ &
apādahasto javano grahītā % tvaṃ vetsi sarvaṃ na ca sarvavedyaḥ // ViP_5,1.41 //
aṇor aṇīyāṃsam asatsvarūpaṃ $ tvāṃ paśyato 'jñānanivṛttir agryā &
dhīr asya dhīryasya bibharti nānyad % vareṇyarūpāt parataḥ parātman // ViP_5,1.42 //
tvaṃ viśvam ādir bhuvanasya goptā $ sarvāṇi bhūtāni tavāntarāṇi &
yad bhūtabhavyaṃ tad aṇor aṇīyaḥ % pumāṃs tvam ekaḥ prakṛteḥ parastāt // ViP_5,1.43 //
ekaś caturdhā bhagavān hutāśo $ varcovibhūtiṃ jagato dadāti &
tvaṃ viśvataś cakṣur anantamūrte % tredhā padaṃ tvaṃ nidadhe vidhātaḥ // ViP_5,1.44 //
yathāgnir eko bahudhā samidhyate $ vikārabhedair avikārarūpaḥ &
tathā bhavān sarvagataikarūpo % rūpāṇy anekāny anupuṣyatīśaḥ // ViP_5,1.45 //
ekas tvam agryaṃ paramaṃ padaṃ yat $ paśyanti tvāṃ sūrayo jñānadṛśyam &
tvatto nānyat kiṃcid asti svarūpaṃ % yad vā bhūtaṃ yac ca bhavyaṃ parātman // ViP_5,1.46 //
vyaktāvyaktasvarūpas tvaṃ $ samaṣṭivyaṣṭirūpavān &
sarvajñaḥ sarvadṛk sarva- % śaktijñānabalarddhimān // ViP_5,1.47 //
anyūnaś cāpy avṛddhiś ca $ svādhīno 'nādimān vaśī &
klamatandrībhayakrodha- % kāmādibhir asaṃyutaḥ // ViP_5,1.48 //
niravadyaḥ paraḥ śānto $ niradhiṣṭho 'kṣaraḥ kramaḥ &
sarveśvara parādhāra % dhāmnāṃ dhāmātmako 'kṣayaḥ // ViP_5,1.49 //
sakalāvaraṇātīta $ nirālambanabhāvana &
mahāvibhūtisaṃsthāna % namas te puruṣottama // ViP_5,1.50 //
nākāraṇāt kāraṇād vā $ kāraṇākāraṇān na ca &
śarīragrahaṇaṃ vyāpin % dharmatrāṇāya te param // ViP_5,1.51 //

§parāśara uvāca:
ity evaṃ saṃstavaṃ śrutvā $ manasā bhagavān ajaḥ &
brahmāṇam āha viśvātmā % viśvarūpadharo hariḥ // ViP_5,1.52 //

§bhagavān uvāca:
bho bho brahmaṃs tvayā mattaḥ $ saha devair yad iṣyate &
tad ucyatām aśeṣaṃ ca % siddham evāvadhāryatām // ViP_5,1.53 //

§parāśara uvāca:
tato brahmā harer divyaṃ $ viśvarūpaṃ samīkṣya tat &
tuṣṭāva bhūyo deveṣu % sādhvasāvanatātmasu // ViP_5,1.54 //

§brahmovāca:
namo namas te 'stu sahasramūrte $ sahasrabāho bahuvaktrapāda &
namo namas te jagataḥ pravṛtti % vināśasaṃsthānakarāprameya // ViP_5,1.55 //
sūkṣmātisūkṣmātibṛhatpramāṇa $ garīyasām apy atigauravātman &
pradhānabuddhīndriyavatpradhāna % mūlāt parātman bhagavan prasīda // ViP_5,1.56 //
eṣā mahī deva mahīprasūtair $ mahāsuraiḥ pīḍitaśailabandhā &
parāyaṇaṃ tvāṃ jagatām upaiti % bhārāvatārārtham apārapāram // ViP_5,1.57 //
ete vayaṃ vṛtraripus tathāyaṃ $ nāsatyadasrau varuṇas tathaiṣaḥ &
ime ca rudrā vasavaḥ sasūryāḥ % samīraṇāgnipramukhās tathānye // ViP_5,1.58 //
surāḥ samastāḥ suranātha kāryam $ ebhir mayā yac ca tad īśa sarvam &
ājñāpayājñāṃ paripālayantas % tathaiva tiṣṭhāma sadāstadoṣāḥ // ViP_5,1.59 //

§parāśara uvāca:
evaṃ saṃstūyamānas tu $ bhagavān parameśvaraḥ &
ujjahārātmanaḥ keśau % sitakṛṣṇau mahāmune // ViP_5,1.60 //
uvāca ca surān etau $ matkeśau vasudhātale &
avatīrya bhuvo bhāra- % kleśahāniṃ kariṣyataḥ // ViP_5,1.61 //
surāś ca sakalāḥ svāṃśair $ avatīrya mahītale &
kurvantu yuddham unmattaiḥ % pūrvotpannair mahāsuraiḥ // ViP_5,1.62 //
tataḥ kṣayam aśeṣās te $ daiteyā dharaṇītale &
prayāsyanti na saṃdeho % maddṛkpātavicūrṇitāḥ // ViP_5,1.63 //
vasudevasya yā patnī $ devakī devatopamā &
tasyāyam aṣṭamo garbho % matkeśo bhavitā surāḥ // ViP_5,1.64 //
avatīrya ca tatrāyaṃ $ kaṃsaṃ ghātayitā bhuvi &
kālanemiṃ samudbhūtam % ity uktvāntardadhe hariḥ // ViP_5,1.65 //
adṛśyāya tatas te 'pi $ praṇipatya mahātmane &
merupṛṣṭhaṃ surā jagmur % avateruś ca bhūtale // ViP_5,1.66 //
kaṃsāya cāṣṭame garbhe $ devakyāṃ dharaṇīdharaḥ &
bhaviṣyatīty ācacakṣe % bhagavān nārado muniḥ // ViP_5,1.67 //
kaṃso 'pi tad upaśrutya $ nāradāt kupitas tataḥ &
devakīṃ vasudevaṃ ca % gṛhe guptāv adhārayat // ViP_5,1.68 //
jātaṃ jātaṃ ca kaṃsāya $ tenaivoktaṃ yathā purā &
tathaiva vasudevo 'pi % putram arpitavān dvija // ViP_5,1.69 //
hiraṇyakaśipoḥ putrāḥ $ ṣaḍgarbhā iti viśrutāḥ &
viṣṇuprayuktā tān nidrā % kramād garbhe nyayojayat // ViP_5,1.70 //
yoganidrā mahāmāyā $ vaiṣṇavī mohitaṃ yayā &
avidyayā jagat sarvaṃ % tām āha bhagavān hariḥ // ViP_5,1.71 //

§bhagavān uvāca:
nidre gaccha mamādeśāt $ pātālatalasaṃśrayān &
ekaikaśyena ṣaḍ garbhān % devakījaṭharaṃ naya // ViP_5,1.72 //
hateṣu teṣu kaṃsena $ śeṣākhyo 'ṃśas tato mama &
aṃśāṃśenodare tasyāḥ % saptamaḥ saṃbhaviṣyati // ViP_5,1.73 //
gokule vasudevasya $ bhāryānyā rohiṇī sthitā &
tasyāḥ sa saṃbhūtisamaṃ % devi neyas tvayodaram // ViP_5,1.74 //
saptamo bhojarājasya $ bhayād rodhoparodhataḥ &
devakyāḥ patito garbha % iti loko vadiṣyati // ViP_5,1.75 //
garbhasaṃkarṣaṇāt so 'tha $ loke saṃkarṣaṇeti vai &
saṃjñām avāpsyate vīraḥ % śvetādriśikharopamaḥ // ViP_5,1.76 //
tato 'haṃ saṃbhaviṣyāmi $ devakījaṭhare śubhe &
garbhe tvayā yaśodāyā % gantavyam avilambitam // ViP_5,1.77 //
prāvṛṭkāle ca nabhasi $ kṛṣṇāṣṭamyām ahaṃ niśi &
utpatsyāmi navamyāṃ ca % prasūtiṃ tvam avāpsyasi // ViP_5,1.78 //
yaśodāśayane māṃ tu $ devakyās tvām anindite &
macchaktipreritamatir % vasudevo nayiṣyati // ViP_5,1.79 //
kaṃsaś ca tvām upādāya $ devi śailaśilātale &
prakṣepsyaty antarikṣe ca % tvaṃ sthānaṃ samavāpsyasi // ViP_5,1.80 //
tatas tvāṃ śatadṛk chakraḥ $ praṇamya mama gauravāt &
praṇipātānataśirā % bhaginītve grahīṣyati // ViP_5,1.81 //
tataḥ śumbhaniśumbhādīn $ hatvā daityān sahasraśaḥ &
sthānair anekaiḥ pṛthivīm % aśeṣāṃ maṇḍayiṣyasi // ViP_5,1.82 //
tvaṃ bhūtiḥ sannatiḥ kīrtiḥ $ kṣāntir dyauḥ pṛthivī dhṛtiḥ &
lajjā puṣṭir uṣā yā ca % kācid anyā tvam eva sā // ViP_5,1.83 //

     G2.3 ins.:
     yā ca kācana vidyeti $ matprasādāt tvam eva sā // ViP_5,1.83*1 //

ye tvām āryeti durgeti $ vedagarbhe 'mbiketi ca &
bhadreti bhadrakālīti % kṣemyā kṣemakarīti ca // ViP_5,1.84 //
prātaś caivāparāhṇe ca $ stoṣyanty ānamramūrtayaḥ &
teṣāṃ hi prārthitaṃ sarvaṃ % matprasādād bhaviṣyati // ViP_5,1.85 //
surāmāṃsopahārais tu $ bhakṣyabhojyaiś ca pūjitā &
nṝṇām aśeṣakāmāṃs tvaṃ % prasannā saṃpradāsyasi // ViP_5,1.86 //
te sarve sarvadā bhadre $ matprasādād asaṃśayam &
asaṃdigdhā bhaviṣyanti % gaccha devi yathoditam // ViP_5,1.87 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe prathamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
yathoktaṃ sā jagaddhātrī $ devadevena vai tadā &
ṣaḍgarbhagarbhavinyāsaṃ % cakre cānyasya karṣaṇam // ViP_5,2.1 //
saptame rohiṇīṃ prāpte $ gate garbhe tato hariḥ &
lokatrayopakārāya % devakyāḥ praviveśa vai // ViP_5,2.2 //
yoganidrā yaśodāyās $ tasminn eva tato dine &
saṃbhūtā jaṭhare tadvad % yathoktaṃ parameṣṭhinā // ViP_5,2.3 //
tato grahagaṇaḥ samyak $ pracacāra divi dvija &
viṣṇor aṃśe bhuvaṃ yāte % ṛtavaś cābhavan śubhāḥ // ViP_5,2.4 //
na sehe devakīṃ draṣṭuṃ $ kaścid apy atitejasā &
jājvalyamānāṃ tāṃ dṛṣṭvā % manāṃsi kṣobham āyayuḥ // ViP_5,2.5 //
adṛṣṭāḥ puruṣaiḥ strībhir $ devakīṃ devatāgaṇāḥ &
bibhrāṇāṃ vapuṣā viṣṇuṃ % tuṣṭuvus tām aharniśam // ViP_5,2.6 //

§devatā ūcuḥ:
prakṛtis tvaṃ parā sūkṣmā $ brahmagarbhābhavaḥ purā &
tato vāṇī jagaddhātur % vedagarbhātiśobhane // ViP_5,2.7 //
sṛjyasvarūpagarbhā ca $ sṛṣṭibhūtā sanātane &
bījabhūtā tu sarvasya % yajñagarbhābhavas trayī // ViP_5,2.8 //
phalagarbhā tvam evejyā $ vahnigarbhā tathāraṇiḥ &
aditir devagarbhā tvaṃ % daityagarbhā tathā ditiḥ // ViP_5,2.9 //
jyotsnā vāsaragarbhā tvaṃ $ jñānagarbhāsi sannatiḥ &
nayagarbhadharā nītir % lajjā tvaṃ praśrayodvahā // ViP_5,2.10 //
kāmagarbhā tathecchā tvaṃ $ tvaṃ tuṣṭis toṣagarbhiṇī &
medhā ca bodhagarbhāsi % dhairyagarbhodvahā dhṛtiḥ // ViP_5,2.11 //
graharkṣatārakāgarbhā $ dyaur asyākhilahaitukī &
etā vibhūtayo devi % tathānyāś ca sahasraśaḥ // ViP_5,2.12 //
tathāsaṃkhyā jagaddhātri $ sāmprataṃ jaṭhare tava &
samudrādinadīdvīpa- % vanapattanabhūṣaṇā \
grāmakharvaṭakheṭāḍhyā # samastā pṛthivī śubhe // ViP_5,2.13 //
samastavahnayo 'mbhāṃsi $ sakalāś ca samīraṇāḥ // ViP_5,2.14ab //

     M2.3,ed. Veṅk. ins.:
     mahoragās tathā yakṣā $ rākṣasāḥ pretaguhyakāḥ // ViP_5,2.14ab*2 //

graharkṣatārakācitraṃ $ vimānaśatasaṃkulam // ViP_5,2.14cd //
avakāśam aśeṣasya $ yad dadāti nabhaś ca tat // ViP_5,2.14ef //
bhūrloko 'tha bhuvarlokaḥ $ svarloko 'tha mahar janaḥ &
tapaś ca brahmalokaś ca % brahmāṇḍam akhilaṃ śubhe // ViP_5,2.15 //
tadantar ye sthitā devā $ daityagandharvacāraṇāḥ &
mahoragās tathā yakṣā % rākṣasāḥ pretaguhyakāḥ // ViP_5,2.16 //
manuṣyāḥ paśavaś cānye $ ye ca jīvā yaśasvini &
tair antaḥsthair ananto 'sau % sarveśaḥ sarvabhāvanaḥ // ViP_5,2.17 //
rūpakarmasvarūpāṇi $ na paricchedagocare &
yasyākhilapramāṇāni % sa viṣṇur garbhagas tava // ViP_5,2.18 //
tvaṃ svāhā tvaṃ svadhā vidyā $ sudhā tvaṃ jyotirambare &
tvaṃ sarvalokarakṣārtham % avatīrṇā mahītale // ViP_5,2.19 //
prasīda devi sarvasya $ jagataḥ śaṃ śubhe kuru &
prītyā taṃ dhārayeśānaṃ % dhṛtaṃ yenākhilaṃ jagat // ViP_5,2.20 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe dvitīyo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
evaṃ saṃstūyamānā sā $ devair devam adhārayat &
garbheṇa puṇḍarīkākṣaṃ % jagatāṃ trāṇakāraṇam // ViP_5,3.1 //
tato 'khilajagatpadma- $ bodhāyācyutabhānunā &
devakīpūrvasaṃdhyāyām % āvirbhūtaṃ mahātmanā // ViP_5,3.2 //
tajjanmadinam atyartham $ āhlādy amaladiṅmukham &
babhūva sarvalokasya % kaumudī śaśino yathā // ViP_5,3.3 //
santaḥ saṃtoṣam adhikaṃ $ praśamaṃ caṇḍamārutāḥ &
prasādaṃ nimnagā yātā % jāyamāne janārdane // ViP_5,3.4 //
sindhavo nijaśabdena $ vādyaṃ cakrur manoharam &
jagur gandharvapatayo % nanṛtuś cāpsarogaṇāḥ // ViP_5,3.5 //
sasṛjuḥ puṣpavarṣāṇi $ devā bhuvy antarikṣagāḥ &
jajvaluś cāgnayaḥ śāntā % jāyamāne janārdane // ViP_5,3.6 //
madhyarātre 'khilādhāre $ jāyamāne janārdane &
mandaṃ jagarjur jaladāḥ % puṣpavṛṣṭimuco dvija // ViP_5,3.7 //
phullendīvarapatrābhaṃ $ caturbāhum udīkṣya tam &
śrīvatsavakṣasaṃ jātaṃ % tuṣṭāvānakadundubhiḥ // ViP_5,3.8 //
abhiṣṭūya ca taṃ vāgbhiḥ $ prasannābhir mahāmatiḥ &
vijñāpayām āsa tadā % kaṃsād bhīto dvijottama // ViP_5,3.9 //

§vasudeva uvāca:
jñāto 'si devadeveśa $ śaṅkhacakragadādharam &
divyaṃ rūpam idaṃ deva % prasādenopasaṃhara // ViP_5,3.10 //
adyaiva deva kaṃso 'yaṃ $ kurute mama yātanām &
avatīrṇam iti jñātvā % tvam asmin mama mandire // ViP_5,3.11 //

§devaky uvāca:
yo 'nantarūpo 'khilaviśvarūpo $ garbhe 'pi lokān vapuṣā bibharti &
prasīdatām eṣa sa devadevaḥ % svamāyayāviṣkṛtabālarūpaḥ // ViP_5,3.12 //
upasaṃhara sarvātman $ rūpam etac caturbhujam &
jānātu māvatāraṃ te % kaṃso 'yaṃ ditijātmajaḥ // ViP_5,3.13 //

§bhagavān uvāca:
stuto 'haṃ yat tvayā pūrvaṃ $ putrārthinyā tad adya te &
saphalaṃ devi saṃjātaṃ % jāto 'haṃ yat tavodarāt // ViP_5,3.14 //

§parāśara uvāca:
ity uktvā bhagavāṃs tūṣṇīṃ $ babhūva munisattama &
vasudevo 'pi taṃ rātrāv % ādāya prayayau bahiḥ // ViP_5,3.15 //
mohitāś cābhavaṃs tatra $ rakṣiṇo yoganidrayā &
mathurādvārapālāś ca % vrajaty ānakadundubhau // ViP_5,3.16 //
varṣatāṃ jaladānāṃ ca $ toyam atyulbaṇaṃ niśi &
saṃcchādyānuyayau śeṣaḥ % phaṇair ānakadundubhim // ViP_5,3.17 //
yamunāṃ cātigambhīrāṃ $ nānāvartaśatākulām &
vasudevo vahan viṣṇuṃ % jānumātravahāṃ yayau // ViP_5,3.18 //
kaṃsasya karam ādāya $ tatraivābhyāgatāṃs taṭe &
nandādīn gopavṛddhāṃś ca % yamunāyāṃ dadarśa saḥ // ViP_5,3.19 //
tasmin kāle yaśodāpi $ mohitā yoganidrayā &
tām eva kanyāṃ maitreya % prasūtā mohite jane // ViP_5,3.20 //
vasudevo 'pi vinyasya $ bālam ādāya dārikām &
yaśodāśayane tūrṇam % ājagāmāmitadyutiḥ // ViP_5,3.21 //
dadṛśe ca prabuddhā sā $ yaśodā jātam ātmajam &
nīlotpaladalaśyāmaṃ % tato 'tyarthaṃ mudaṃ yayau // ViP_5,3.22 //
ādāya vasudevo 'pi $ dārikāṃ nijamandire &
devakīśayane nyasya % yathāpūrvam atiṣṭhata // ViP_5,3.23 //
tato bāladhvaniṃ śrutvā $ rakṣiṇaḥ sahasotthitāḥ &
kaṃsāyāvedayām āsur % devakīprasavaṃ dvija // ViP_5,3.24 //
kaṃsas tūrṇam upetyaināṃ $ tato jagrāha bālikām &
muñca muñceti devakyā % sannakaṇṭhyā nivāritaḥ // ViP_5,3.25 //
cikṣepa ca śilāpṛṣṭhe $ sā kṣiptā viyati sthitim &
avāpa rūpaṃ ca mahat % sāyudhāṣṭamahābhujam // ViP_5,3.26 //
prajahāsa tathaivoccaiḥ $ kaṃsaṃ ca ruṣitābravīt &
kiṃ mayā kṣiptayā kaṃsa % jāto yas tvāṃ vadhiṣyati // ViP_5,3.27 //
sarvasvabhūto devānām $ āsīn mṛtyuḥ purā sa te &
tad etat saṃpradhāryāśu % kriyatāṃ hitam ātmanaḥ // ViP_5,3.28 //
ity uktvā prayayau devī $ divyasraggandhabhūṣaṇā &
paśyato bhojarājasya % stutā siddhair vihāyasā // ViP_5,3.29 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe tṛtīyo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
kaṃsas tataudvignamanāḥ $ prāha sarvān mahāsurān &
pralambakeśipramukhān % āhūyāsurapuṃgavān // ViP_5,4.1 //

§kaṃsa uvāca:
he pralamba mahābāho $ keśin dhenuka pūtane &
ariṣṭādyais tathā cānyaiḥ % śrūyatāṃ vacanaṃ mama // ViP_5,4.2 //
māṃ hantum amarair yatnaḥ $ kṛtaḥ kila durātmabhiḥ &
madvīryatāpitair vīrā % na tv etān gaṇayāmy aham // ViP_5,4.3 //
kim indreṇālpavīryeṇa $ kiṃ hareṇaikacāriṇā &
hariṇā vāpi kiṃ sādhyaṃ % chidreṣv asuraghātinā // ViP_5,4.4 //
kim ādityaiḥ savasubhir $ alpavīryaiḥ kim agnibhiḥ &
kiṃ vānyair amaraiḥ sarvair % madbāhubalanirjitaiḥ // ViP_5,4.5 //
kiṃ na dṛṣṭo 'marapatir $ mayā saṃyugam etya saḥ &
pṛṣṭhenaiva vahan bāṇān % apāgacchan na vakṣasā // ViP_5,4.6 //
madrāṣṭre vāritā vṛṣṭir $ yadā śakreṇa kiṃ tadā &
madbāṇabhinnair jaladair % āpo muktā yathepsitāḥ // ViP_5,4.7 //
kim urvyām avanīpālā $ madbāhubalabhīravaḥ &
na sarve sannatiṃ yātā % jarāsaṃdham ṛte gurum // ViP_5,4.8 //
amareṣu mamāvajñā $ jāyate daityapuṃgavāḥ &
hāsyaṃ me jāyate vīrās % teṣu yatnapareṣv api // ViP_5,4.9 //
tathāpi khalu duṣṭānāṃ $ teṣām abhyadhikaṃ mayā &
apakārāya daityendrā % yatanīyaṃ durātmanām // ViP_5,4.10 //
tad ye tapasvinaḥ kecit $ pṛthivyāṃ ye ca yajvinaḥ &
kāryo devāpakārāya % teṣāṃ sarvātmanā vadhaḥ // ViP_5,4.11 //
utpannaś cāpi mṛtyur me $ bhūtapūrvaś ca me kila &
ity etad bālikā prāha % devakīgarbhasaṃbhavā // ViP_5,4.12 //
tasmād bāleṣu paramo $ yatnaḥ kāryo mahītale &
yatrodriktaṃ balaṃ bāle % sa hantavyaḥ prayatnataḥ // ViP_5,4.13 //
ity ājñāpyāsurān kaṃsaḥ $ praviśyātmagṛhaṃ tataḥ &
mumoca vasudevaṃ ca % devakīṃ ca nirodhataḥ // ViP_5,4.14 //

§kaṃsa uvāca:
yuvayor ghātitā garbhā $ vṛthaivaite mayādhunā &
ko 'py anya eva nāśāya % bālo mama samudgataḥ // ViP_5,4.15 //
tad alaṃ paritāpena $ nūnaṃ tad bhāvino hi te &
arbhakā yuvayoḥ ko vā % nāyuṣo 'nte vihanyate // ViP_5,4.16 //

§parāśara uvāca:
ity āśvāsya vimuktvā ca $ kaṃsas tau pariśaṅkitaḥ &
antargṛhaṃ dvijaśreṣṭha % praviveśa punaḥ svakam // ViP_5,4.17 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe caturtho 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
vimukto vasudevo 'pi $ nandasya śakaṭaṃ gataḥ &
prahṛṣṭaṃ dṛṣṭavān nandaṃ % putro jāto mameti vai // ViP_5,5.1 //
vasudevo 'pi taṃ prāha $ diṣṭyā diṣṭyeti sādaram &
vārddhake 'pi samutpannas % tanayo yat tavādhunā // ViP_5,5.2 //
datto hi vārṣikaḥ sarvo $ bhavadbhir nṛpateḥ karaḥ &
yadartham āgatās tasmān % nātra stheyaṃ mahādhanāḥ // ViP_5,5.3 //
yadartham āgatāḥ kāryaṃ $ tan niṣpannaṃ kim āsyate &
bhavadbhir gamyatāṃ nanda % tac chīghraṃ nijagokulam // ViP_5,5.4 //
mamāpi bālakas tatra $ rohiṇīprasavo hi yaḥ &
sa rakṣaṇīyo bhavatā % yathāyaṃ tanayo nijaḥ // ViP_5,5.5 //
ity uktāḥ prayayur gopā $ nandagopapurogamāḥ &
śakaṭāropitair bhāṇḍaiḥ % karaṃ dattvā mahābalāḥ // ViP_5,5.6 //
vasatāṃ gokule teṣāṃ $ pūtanā bālaghātinī &
suptaṃ kṛṣṇam upādāya % rātrau tasmai dadau stanam // ViP_5,5.7 //
yasmai yasmai stanaṃ rātrau $ pūtanā saṃprayacchati &
tasya tasya kṣaṇenāṅgaṃ % bālakasyopahanyate // ViP_5,5.8 //
kṛṣṇas tasyāḥ stanaṃ gāḍhaṃ $ karābhyām atipīḍitam &
gṛhītvā prāṇasahitaṃ % papau kopasamanvitaḥ // ViP_5,5.9 //
sā vimuktamahārāvā $ vicchinnasnāyubandhanā &
papāta pūtanā bhūmau % mriyamāṇātibhīṣaṇā // ViP_5,5.10 //
tannādaśrutisaṃtrāsāt $ prabuddhās te vrajaukasaḥ &
dadṛśuḥ pūtanotsaṅge % kṛṣṇaṃ tāṃ ca nipātitām // ViP_5,5.11 //
ādāya kṛṣṇaṃ saṃtrastā $ yaśodāpi dvijottama &
gopucchaṃ bhrāmya hastena % bāladoṣam apākarot // ViP_5,5.12 //
gopurīṣam upādāya $ nandagopo 'pi mastake &
kṛṣṇasya pradadau rakṣāṃ % kurvaṃś caitad udīrayan // ViP_5,5.13 //

§nandagopa uvāca:
rakṣatu tvām aśeṣāṇāṃ $ bhūtānāṃ prabhavo hariḥ &
yasya nābhisamudbhūta- % paṅkajād abhavaj jagat // ViP_5,5.14 //
yena daṃṣṭrāgravidhṛtā $ dhārayaty avanī jagat &
varāharūpadhṛg devaḥ % sa tvāṃ rakṣatu keśavaḥ // ViP_5,5.15 //
nakhāṅkuravinirbhinna- $ vairivakṣaḥsthalo vibhuḥ &
nṛsiṃharūpī sarvatra % sa tvāṃ rakṣatu keśavaḥ // ViP_5,5.16 //
vāmano rakṣatu sadā $ bhavantaṃ yaḥ kṣaṇād abhūt &
trivikramakramākrānta- % trailokyaḥ sphuradāyudhaḥ // ViP_5,5.17 //
śiras te pātu govindaḥ $ kaṇṭhaṃ rakṣatu keśavaḥ &
guhyaṃ sajaṭharaṃ viṣṇur % jaṅghe pādau janārdanaḥ // ViP_5,5.18 //
mukhaṃ bāhū prabāhū ca $ manaḥ sarvendriyāṇi ca &
rakṣatv avyāhataiśvaryas % tava nārāyaṇo 'vyayaḥ // ViP_5,5.19 //
śārṅgacakragadāpāṇeḥ $ śaṅkhanādahatāḥ kṣayam &
gacchantu pretakūṣmāṇḍa- % rākṣasā ye tavāhitāḥ // ViP_5,5.20 //
tvāṃ pātu dikṣu vaikuṇṭho $ vidikṣu madhusūdanaḥ &
hṛṣīkeśo 'mbare bhūmau % rakṣatu tvāṃ mahīdharaḥ // ViP_5,5.21 //

§parāśara uvāca:
evaṃ kṛtasvastyayano $ nandagopena bālakaḥ &
śāyitaḥ śakaṭasyādho % bālaparyaṅkikātale // ViP_5,5.22 //
te ca gopā mahad dṛṣṭvā $ pūtanāyāḥ kalevaram &
mṛtāyāḥ paramaṃ trāsaṃ % vismayaṃ ca tadā yayuḥ // ViP_5,5.23 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe pañcamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
kadācic chakaṭasyādhaḥ $ śayāno madhusūdanaḥ &
cikṣepa caraṇāv ūrdhvaṃ % stanyārthī praruroda ca // ViP_5,6.1 //
tasya pādaprahāreṇa $ śakaṭaṃ parivartitam &
vidhvastakumbhabhāṇḍaṃ tad % viparītaṃ papāta ca // ViP_5,6.2 //
tato hāhākṛtaḥ sarvo $ gopagopījano dvija &
ājagāmātha dadṛśe % bālam uttānaśāyinam // ViP_5,6.3 //
gopāḥ keneti kenedaṃ $ śakaṭaṃ parivartitam &
tatraiva bālakāḥ procur % bālenānena pātitam // ViP_5,6.4 //
rudatā dṛṣṭam asmābhiḥ $ pādavikṣepatāḍitam &
śakaṭaṃ parivṛttaṃ vai % naitad anyasya ceṣṭitam // ViP_5,6.5 //
tataḥ punar atīvāsan $ gopā vismitacetasaḥ &
nandagopo 'pi jagrāha % bālam atyantavismitaḥ // ViP_5,6.6 //
yaśodā śakaṭārūḍha- $ bhagnabhāṇḍakapālikāḥ &
śakaṭaṃ cārcayām āsa % dadhipuṣpaphalākṣataiḥ // ViP_5,6.7 //
gargaś ca gokule tatra $ vasudevapracoditaḥ &
pracchanna eva gopānāṃ % saṃskārān akarot tayoḥ // ViP_5,6.8 //
jyeṣṭhaṃ ca rāmam ity āha $ kṛṣṇaṃ caiva tathāparam &
gargo matimatāṃ śreṣṭho % nāma kurvan mahāmatiḥ // ViP_5,6.9 //
svalpenaiva hi kālena $ riṅgiṇau tau tadā vraje &
ghṛṣṭajānukarau vipra % babhūvatur ubhāv api // ViP_5,6.10 //
karīṣabhasmadigdhāṅgau $ bhramamāṇāv itas tataḥ &
na nivārayituṃ sehe % yaśodā na ca rohiṇī // ViP_5,6.11 //
govāṭamadhye krīḍantau $ vatsavāṭagatau punaḥ &
tadaharjātagovatsa- % pucchākarṣaṇatatparau // ViP_5,6.12 //
yadā yaśodā tau bālāv $ ekasthānacarāv ubhau &
śaśāka no vārayituṃ % krīḍantāv aticañcalau // ViP_5,6.13 //

     Ś1,D5 ins.:
     yaśodā yaṣṭim ādāya $ kopenānugatā ca tam // ViP_5,6.13*3:1 //
     kṛṣṇaṃ kamalapatrākṣaṃ $ tarjayantī ruṣā tadā // ViP_5,6.13*3:2 //

     D4,G3 ins.:
     bahir āvaraṇaṃ nāsti $ yasya yenedam āvṛtam // ViP_5,6.13*4:1 //
     taṃ kṛṣṇaṃ puṇḍarīkākṣaṃ $ dāmnā baddhuṃ pracakrame // ViP_5,6.13*4:2 //

dāmnā baddhvā tadā madhye $ nibabandha ulūkhale &
kṛṣṇam akliṣṭakarmāṇam % āha cedam amarṣitā // ViP_5,6.14 //
yadi śaknoṣi gaccha tvam $ aticañcalaceṣṭita &
ity uktvā ca nijaṃ karma % sā cakāra kuṭumbinī // ViP_5,6.15 //
vyagrāyām atha tasyāṃ sa $ karṣamāṇa ulūkhalam &
yamalārjunamadhyena % jagāma kamalekṣaṇaḥ // ViP_5,6.16 //
karṣatā vṛkṣayor madhye $ tiryaggatam ulūkhalam &
bhagnāv uttuṅgaśākhāgrau % tena tau yamalārjunau // ViP_5,6.17 //
tataḥ kaṭakaṭāśabda- $ samākarṇanakātaraḥ &
ājagāma vrajajano % dadṛśe ca mahādrumau // ViP_5,6.18 //
bhagnaskandhau nipatitau $ bhagnaśākhau mahītale &
navodgatālpadantāṃśu- % sitahāsaṃ ca bālakam \
tayor madhyagataṃ baddhaṃ # dāmnā gāḍhaṃ tathodare // ViP_5,6.19 //
tataś ca dāmodaratāṃ $ sa yayau dāmabandhanāt // ViP_5,6.20 //
gopavṛddhās tataḥ sarve $ nandagopapurogamāḥ &
mantrayām āsur udvignā % mahotpātātibhīravaḥ // ViP_5,6.21 //
sthāneneha na naḥ kāryaṃ $ vrajāmo 'nyan mahāvanam &
utpātā bahavo hy atra % dṛśyante nāśahetavaḥ // ViP_5,6.22 //
pūtanāyā vināśaś ca $ śakaṭasya viparyayaḥ &
vinā vātādidoṣeṇa % drumayoḥ patanaṃ tathā // ViP_5,6.23 //
vṛndāvanam itaḥ sthānāt $ tasmād gacchāma mā ciram &
yāvad bhaumamahotpāta- % doṣo nābhibhaved vrajam // ViP_5,6.24 //
iti kṛtvā matiṃ sarve $ gamane te vrajaukasaḥ &
ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ % gamyatāṃ mā vilambyatām // ViP_5,6.25 //
tataḥ kṣaṇena prayayuḥ $ śakaṭair godhanais tathā &
yūthaśo vatsapālāṃś ca % kālayanto vrajaukasaḥ // ViP_5,6.26 //
dravyāvayavanirdhūtaṃ $ kṣaṇamātreṇa tat tadā &
kākabhāsasamākīrṇaṃ % vrajasthānam abhūd dvija // ViP_5,6.27 //
vṛndāvanaṃ bhagavatā $ kṛṣṇenākliṣṭakarmaṇā &
śubhena manasā dhyātaṃ % gavāṃ vṛddhim abhīpsatā // ViP_5,6.28 //
tatas tatrātirūkṣe 'pi $ gharmakāle dvijottama &
prāvṛṭkāla ivodbhūtaṃ % navaśaṣpaṃ samantataḥ // ViP_5,6.29 //
sa samāvāsitaḥ sarvo $ vrajo vṛndāvane tataḥ &
śakaṭīvāṭaparyantaś % candrārdhākārasaṃsthitiḥ // ViP_5,6.30 //
vatsapālau ca saṃvṛttau $ rāmadāmodarau tataḥ &
ekasthānasthitau goṣṭhe % ceratur bālalīlayā // ViP_5,6.31 //
barhipatrakṛtāpīḍau $ vanyapuṣpāvataṃsakau &
gopaveṇukṛtātodyau % patravādyakṛtasvanau // ViP_5,6.32 //
kākapakṣadharau bālau $ kumārāv iva pāvakī &
hasantau ca ramantau ca % ceratus tan mahāvanam // ViP_5,6.33 //
kvacid dhasantāv anyonyaṃ $ krīḍamānau tathāparaiḥ &
gopaputraiḥ samaṃ vatsāṃś % cārayantau viceratuḥ // ViP_5,6.34 //
kālena gacchatā tau tu $ saptavarṣau mahāvraje &
sarvasya jagataḥ pālau % vatsapālau babhūvatuḥ // ViP_5,6.35 //
prāvṛṭkālas tato 'tīva $ meghaughasthagitāmbaraḥ &
babhūva vāridhārābhir % aikyaṃ kurvan diśām iva // ViP_5,6.36 //
prarūḍhanavaśaṣpāḍhyā $ śakragopāstṛtā mahī &
tadā mārakatevāsīt % padmarāgavibhūṣitā // ViP_5,6.37 //
ūhur unmārgavāhīni $ nimnagāmbhāṃsi sarvataḥ &
manāṃsi durvinītānāṃ % prāpya lakṣmīṃ navām iva // ViP_5,6.38 //
na reje 'ntaritaś candro $ nirmalo malinair ghanaiḥ &
sadvākyavādo mūrkhāṇāṃ % pragalbhābhir ivoktibhiḥ // ViP_5,6.39 //
nirguṇenāpi cāpena $ śakrasya gagane padam &
avāpyatāvivekasya % nṛpasyeva parigrahe // ViP_5,6.40 //
meghapṛṣṭhe balākānāṃ $ rarāja vimalā tatiḥ &
durvṛtte vṛttaceṣṭeva % kulīnasyātiśobhanā // ViP_5,6.41 //
na babandhāmbare sthairyaṃ $ vidyud atyantacañcalā &
maitrīva pravare puṃsi % durjanena prayojitā // ViP_5,6.42 //
mārgā babhūvur aspaṣṭā $ navaśaṣpacayāvṛtāḥ &
arthāntaram anuprāptāḥ % prajaḍānām ivoktayaḥ // ViP_5,6.43 //
unmattaśikhisāraṅge $ tasmin kāle mahāvane &
kṛṣṇarāmau mudā yuktau % gopālaiś ceratuḥ saha // ViP_5,6.44 //
kvacid gobhiḥ samaṃ ramyaṃ $ geyatānaratāv ubhau &
ceratuḥ kvacid atyarthaṃ % śītavṛkṣatalāśrayau // ViP_5,6.45 //
kvacit kadambasrakcitrau $ mayūrasragdharau kvacit &
vicitrau kvacid āsātāṃ % vividhair giridhātubhiḥ // ViP_5,6.46 //
parṇaśayyāsu saṃsuptau $ kvacin nidrāntaraiṣiṇau &
kvacid garjati jīmūte % hāhākāraravādṛtau // ViP_5,6.47 //
gāyatām anyagopānāṃ $ praśaṃsāparamau kvacit &
mayūrakekānugatau % gopaveṇupravādakau // ViP_5,6.48 //
iti nānāvidhair bhāvair $ uttamaprītisaṃyutau &
krīḍantau tau vane tasmiñ % ceratus tuṣṭamānasau // ViP_5,6.49 //
vikāle ca samaṃ gobhir $ gopavṛndasamanvitau // ViP_5,6.50ab //

     After 50ab, Ś1,V1,B ins.:
     ājagmatuḥ kṛṣṇabalau $ gopaveṣadharāv ubhau // ViP_5,6.50ab*5 //

vikāle ca yathājoṣaṃ $ vrajam etya mahābalau // ViP_5,6.50cd //
gopaiḥ samānaiḥ sahitau $ krīḍantāv amarāv iva // ViP_5,6.51 //

     After 51, ed. Veṅk. ins.:
     evaṃ tāv ūṣatus tatra $ rāmakṛṣṇau mahādyutī // ViP_5,6.51*6 //


[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ṣaṣṭho 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
ekadā tu vinā rāmaṃ $ kṛṣṇo vṛndāvanaṃ yayau &
vicacāra vṛto gopair % vanyapuṣpasragujjvalaḥ // ViP_5,7.1 //
sa jagāmātha kālindīṃ $ lolakallolaśālinīm &
tīrasaṃlagnaphenaughair % hasantīm iva sarvataḥ // ViP_5,7.2 //
tasyāṃ cātimahābhīmaṃ $ viṣāgnisṛtavāriṇam &
hradaṃ kāliyanāgasya % dadṛśe 'tīva bhīṣaṇam // ViP_5,7.3 //
viṣāgninā visaratā $ dagdhatīramahātarum &
vātāhatāmbuvikṣepa- % sparśadagdhavihaṃgamam // ViP_5,7.4 //
tam atīva mahāraudraṃ $ mṛtyuvaktram ivāparam &
vilokya cintayām āsa % bhagavān madhusūdanaḥ // ViP_5,7.5 //
asmin vasati duṣṭātmā $ kāliyo 'sau viṣāyudhaḥ &
yo mayā nirjitas tyaktvā % duṣṭo naṣṭaḥ payonidhim // ViP_5,7.6 //
teneyaṃ dūṣitā sarvā $ yamunā sāgarāṅganā &
na narair godhanair vāpi % tṛṣārtair upabhujyate // ViP_5,7.7 //
tad asya nāgarājasya $ kartavyo nigraho mayā &
ciram atra sukhaṃ yena % careyur vrajavāsinaḥ // ViP_5,7.8 //
etadarthaṃ nṛloke 'sminn $ avatāro mayā kṛtaḥ &
yad eṣām utpathasthānāṃ % kāryā śāntir durātmanām // ViP_5,7.9 //
tad etan nātidūrasthaṃ $ kadambam uruśākhinam &
adhiruhyotpatiṣyāmi % hrade 'sminn anilāśinaḥ // ViP_5,7.10 //

§parāśara uvāca:
itthaṃ vicintya baddhvā ca $ gāḍhaṃ parikaraṃ tataḥ &
nipapāta hrade tatra % sarparājasya vegitaḥ // ViP_5,7.11 //
tenāpi patatā tatra $ kṣobhitaḥ sa mahāhradaḥ &
atyarthaṃ dūrajātāṃs tu % tān asiñcan mahīruhān // ViP_5,7.12 //
te hi duṣṭaviṣajvālā- $ taptāmbupavanokṣitāḥ &
jajvaluḥ pādapāḥ sadyo % jvālāvyāptadigantarāḥ // ViP_5,7.13 //
āsphoṭayām āsa tadā $ kṛṣṇo nāgahrade bhujam &
tacchabdaśravaṇāc cāśu % nāgarājo 'bhyupāgamat // ViP_5,7.14 //
ātāmranayanaḥ kopād $ viṣajvālākulaiḥ phaṇaiḥ &
vṛto mahāviṣaiś cānyair % uragair anilāśibhiḥ // ViP_5,7.15 //
nāgapatnyaś ca śataśo $ hārihāropaśobhitāḥ &
prakampitatanukṣepa- % calatkuṇḍalakāntayaḥ // ViP_5,7.16 //
tataḥ praveśitaḥ sarpaiḥ $ sa kṛṣṇo bhogabandhanam &
dadaṃśuś cāpi te kṛṣṇaṃ % viṣajvālāvilair mukhaiḥ // ViP_5,7.17 //
taṃ tatra patitaṃ dṛṣṭvā $ sarpabhoganipīḍitam &
gopā vrajam upāgamya % cukruśuḥ śokalālasāḥ // ViP_5,7.18 //

§gopā ūcuḥ:
eṣa mohaṃ gataḥ kṛṣṇo $ magnau vai kāliye hrade &
bhakṣyate sarparājena % tad āgacchata paśyata // ViP_5,7.19 //
tac chrutvā te tadā gopā $ vajrapātopamaṃ vacaḥ &
gopyaś ca tvaritā jagmur % yaśodāpramukhā hradam // ViP_5,7.20 //
hā hā kvāsāv iti jano $ gopīnām ativihvalaḥ &
yaśodayā samaṃ bhrānto % drutaṃ praskhalitaṃ yayau // ViP_5,7.21 //
nandagopaś ca gopāś ca $ rāmaś cādbhutavikramaḥ &
tvaritaṃ yamunāṃ jagmuḥ % kṛṣṇadarśanalālasāḥ // ViP_5,7.22 //
dadṛśuś cāpi te tatra $ sarparājavaśaṃ gatam &
niṣprayatnakṛtaṃ kṛṣṇaṃ % sarpabhogena veṣṭitam // ViP_5,7.23 //
nandagopaś ca niśceṣṭo $ nyasya putramukhe dṛśam &
yaśodā ca mahābhāgā % babhūva munisattama // ViP_5,7.24 //
gopyas tv anyā rudantyaś ca $ dadṛśuḥ śokakātarāḥ &
procuś ca keśavaṃ prītyā % bhayakātaryagadgadam // ViP_5,7.25 //
sarvā yaśodayā sārdhaṃ $ viśāmo 'tra mahāhrade &
nāgarājasya no gantum % asmākaṃ yujyate vraje // ViP_5,7.26 //
divasaḥ ko vinā sūryaṃ $ vinā candreṇa kā niśā &
vinā vṛṣeṇa kā gāvo % vinā kṛṣṇena ko vrajaḥ // ViP_5,7.27 //
vinākṛtā na yāsyāmaḥ $ kṛṣṇenānena gokulam &
araṇyaṃ nātisevyaṃ ca % vārihīnaṃ yathā saraḥ // ViP_5,7.28 //
yatra nendīvaradala- $ prakhyakāntir ayaṃ hariḥ // ViP_5,7.29ab //

     D4,T2.3,G1.3 ins., D4,G3 after 29cd:
     kenāyaṃ mānuṣo jāto $ na ca mānuṣaceṣṭitaḥ // ViP_5,7.29ab*7 //

tenāpi martyavāsena $ ratir astīti vismayaḥ // ViP_5,7.29cd //
utphullapaṅkajadala- $ spaṣṭakāntivilocanam &
apaśyanto hariṃ dīnāḥ % kathaṃ goṣṭhe bhaviṣyatha // ViP_5,7.30 //
atyarthamadhurālāpa- $ hṛtāśeṣamanodhanam &
na vinā puṇḍarīkākṣaṃ % yāsyāmo nandagokulam // ViP_5,7.31 //
bhogenāveṣṭitasyāpi $ sarparājena paśyata &
smitaśobhimukhaṃ gopyaḥ % kṛṣṇasyāsmadvilokane // ViP_5,7.32 //

§parāśara uvāca:
iti gopīvacaḥ śrutvā $ rauhiṇeyo mahābalaḥ &
gopāṃś ca trāsavidhurān % vilokya stimitekṣaṇaḥ // ViP_5,7.33 //
nandaṃ ca dīnam atyarthaṃ $ nyastadṛṣṭiṃ sutānane &
mūrcchākulāṃ yaśodāṃ ca % kṛṣṇamāhātmyasaṃjñayā // ViP_5,7.34 //

§balabhadra uvāca:
kimarthaṃ devadeveśa $ bhāvo 'yaṃ mānuṣas tvayā &
vyajyate 'tyantam ātmānaṃ % kim anantaṃ na vetsi yat // ViP_5,7.35 //
tvam asya jagato nābhir $ arāṇām iva saṃśrayaḥ &
kartāpahartā pātā ca % trailokye tvaṃ trayīmayaḥ // ViP_5,7.36 //
sendrarudrāśvivasubhir $ ādityair marudagnibhiḥ &
cintyase tvam acintyātman % samastaiś caiva yogibhiḥ // ViP_5,7.37 //
jagatyarthe jagannātha $ bhārāvataraṇecchayā &
avatīrṇo 'tra martyeṣu % tavāṃśaś cāham agrajaḥ // ViP_5,7.38 //
manuṣyalīlāṃ bhagavan $ bhajatā bhavatā surāḥ &
viḍambayantas tvallīlāṃ % sarva eva sadāsate // ViP_5,7.39 //
avatārya bhavān pūrvaṃ $ gokule 'tra surāṅganāḥ &
krīḍārtham ātmanaḥ paścād % avatīrṇo 'si śāśvata // ViP_5,7.40 //
atrāvatīrṇayoḥ kṛṣṇa $ gopā eva hi bāndhavāḥ &
gopyaś ca sīdataḥ kasmāt % tvaṃ bandhūn samupekṣase // ViP_5,7.41 //
darśito mānuṣo bhāvo $ darśitaṃ bālacāpalam &
tad ayaṃ damyatāṃ kṛṣṇa % duṣṭātmā daśanāyudhaḥ // ViP_5,7.42 //

§parāśara uvāca:
iti saṃsmāritaḥ kṛṣṇaḥ $ smitabhinnauṣṭhasaṃpuṭaḥ &
āsphoṭya mocayām āsa % svadehaṃ bhogabandhanāt // ViP_5,7.43 //
ānamya cāpi hastābhyām $ ubhābhyāṃ madhyamaṃ phaṇam &
āruhyābhugnaśirasi % prananartoruvikramaḥ // ViP_5,7.44 //
vraṇāḥ phaṇe 'bhavaṃś cāsya $ kṛṣṇasyāṅghrinikuṭṭanaiḥ &
yatronnatiṃ ca kurute % nanāmāsya tataḥ śiraḥ // ViP_5,7.45 //
mūrcchām upāyayau bhrāntyā $ nāgaḥ kṛṣṇasya recakaiḥ &
daṇḍapātanipātena % vavāma rudhiraṃ bahu // ViP_5,7.46 //
taṃ nirbhugnaśirogrīvam $ āsyebhyaḥ srutaśoṇitam &
vilokya śaraṇaṃ jagmus % tatpatnyo madhusūdanam // ViP_5,7.47 //

§nāgapatnya ūcuḥ:
jñāto 'si devadeveśa $ sarveśas tvam anuttamaḥ &
paraṃ jyotir acintyaṃ yat % tadaṃśaḥ parameśvaraḥ // ViP_5,7.48 //
na samarthāḥ surāḥ stotuṃ $ yam ananyabhavaṃ prabhum &
svarūpavarṇanaṃ tasya % kathaṃ yoṣit kariṣyati // ViP_5,7.49 //
yasyākhilaṃ mahīvyoma- $ jalāgnipavanātmakam &
brahmāṇḍam alpakāṃśāṃśaḥ % stoṣyāmas taṃ kathaṃ vayam // ViP_5,7.50 //
yatanto na vidur nityaṃ $ yatsvarūpam ayoginaḥ &
paramārtham aṇor alpaṃ % sthūlāt sthūlaṃ natāḥ sma tam // ViP_5,7.51 //
na yasya janmane dhātā $ yasya nāntāya cāntakaḥ &
sthitikartā na cānyo 'sti % yasya tasmai namaḥ sadā // ViP_5,7.52 //
kopaḥ svalpo 'pi te nāsti $ sthitipālanam eva te &
kāraṇaṃ kāliyasyāsya % damane śrūyatām ataḥ // ViP_5,7.53 //
striyo 'nukampyāḥ sādhūnāṃ $ mūḍhā dīnāś ca jantavaḥ &
yatas tato 'sya dīnasya % kṣamyatāṃ kṣamatāṃ vara // ViP_5,7.54 //
samastajagadādhāro $ bhavān alpabalaḥ phaṇī &
tvatpādapīḍito jahyān % muhūrtārdhena jīvitam // ViP_5,7.55 //
kva pannago 'lpavīryo 'yaṃ $ kva bhavān bhuvanāśrayaḥ &
prītidveṣau samotkṛṣṭa- % gocarau ca yato 'vyaya // ViP_5,7.56 //
tataḥ kuru jagatsvāmin $ prasādam avasīdataḥ &
prāṇāṃs tyajati nāgo 'yaṃ % bhartṛbhikṣā pradīyatām // ViP_5,7.57 //

     After 57, ed.:
     vedāntavedya deveśa $ duṣṭadaityanibarhaṇa // ViP_5,7.57*8 //


§parāśara uvāca:
ity ukte tābhir āśvasya $ klāntadeho 'pi pannagaḥ &
prasīda deva deveti % prāha vākyaṃ śanaiḥ śanaiḥ // ViP_5,7.58 //

§kāliya uvāca:
tavāṣṭaguṇam aiśvaryaṃ $ nātha svābhāvikaṃ param &
nirastātiśayaṃ yasya % tasya stoṣyāmi kiṃ nv aham // ViP_5,7.59 //
tvaṃ paras tvaṃ parasyādyaḥ $ paraṃ tvattaḥ parātmakam &
parasmāt paramo yas tvaṃ % tasya stoṣyāmi kiṃ nv aham // ViP_5,7.60 //
yasmād brahmā ca rudraś ca $ candrendramarudaśvinaḥ &
vasavaś ca sahādityais % tasya stoṣyāmi kiṃ nv aham // ViP_5,7.61 //
ekāvayavasūkṣmāṃśo $ yasyaitad akhilaṃ jagat &
kalpanāvayavāṃśasya % taṃ stoṣyāmi kathaṃ tv aham // ViP_5,7.62 //

     After 62, Ś2,D7 ins.:
     nāgapatnībhir evaṃ vai $ stūyamānasya kāliyaḥ // ViP_5,7.62*9:1 //
     stotreṇa praṇipatyocet $ kṛtvā karatalāñjalim // ViP_5,7.62*9:2 //
     namas te nātha bhagavan $ pītavastrācyuteśvara // ViP_5,7.62*9:3 //
     prasīda me jagannātha $ na jñātaṃ kiṃ mayā prabho // ViP_5,7.62*9:4 //

sadasadrūpiṇo yasya $ brahmādyās tridaśottamāḥ &
paramārthaṃ na jānanti % tasya stoṣyāmi kiṃ nv aham // ViP_5,7.63 //
brahmādyair arcyate divyair $ yaś ca puṣpānulepanaiḥ &
nandanādisamudbhūtaiḥ % so 'rcyate vā kathaṃ mayā // ViP_5,7.64 //
yasyāvatārarūpāṇi $ devarājaḥ sadārcati &
na vetti paramaṃ rūpaṃ % so 'rcyate vā kathaṃ mayā // ViP_5,7.65 //
viṣayebhyaḥ samāhṛtya $ sarvākṣāṇi ca yoginaḥ &
yam arcayanti dhyānena % so 'rcyate vā kathaṃ mayā // ViP_5,7.66 //
hṛdi saṃkalpya yad rūpaṃ $ dhyānenārcanti yoginaḥ &
bhāvapuṣpādibhir nāthaḥ % so 'rcyate vā kathaṃ mayā // ViP_5,7.67 //
so 'haṃ te devadeveśa $ nārcanādau stutau na ca &
sāmarthyavān kṛpāmātra- % manovṛttiḥ prasīda me // ViP_5,7.68 //
sarpajātir iyaṃ krūrā $ yasyāṃ jāto 'smi keśava &
tatsvabhāvo 'yam atrāsti % nāparādho mamācyuta // ViP_5,7.69 //
sṛjyate bhavatā sarvaṃ $ tathā saṃhrīyate jagat &
jātirūpasvabhāvāś ca % sṛjyante sṛjatā tvayā // ViP_5,7.70 //
yathāhaṃ bhavatā sṛṣṭo $ jātyā rūpeṇa ceśvara &
svabhāvena ca saṃyuktas % tathedaṃ ceṣṭitaṃ mayā // ViP_5,7.71 //
yady anyathā pravarteyaṃ $ devadeva tato mayi &
nyāyyo daṇḍanipāto vai % tavaiva vacanaṃ yathā // ViP_5,7.72 //
tathāpi yaj jagatsvāmī $ daṇḍaṃ pātitavān mayi &
sa soḍho 'yaṃ varaṃ daṇḍas % tvatto nānyatra me varaḥ // ViP_5,7.73 //
hatavīryo hataviṣo $ damito 'haṃ tvayācyuta &
jīvitaṃ dīyatām ekam % ājñāpaya karomi kim // ViP_5,7.74 //

§bhagavān uvāca:
nātra stheyaṃ tvayā sarpa $ kadācid yamunājale &
sabhṛtyaparivāras tvaṃ % samudrasalilaṃ vraja // ViP_5,7.75 //
matpadāni ca te sarpa $ dṛṣṭvā mūrdhani sāgare &
garuḍaḥ pannagaripus % tvayi na prahariṣyati // ViP_5,7.76 //

§parāśara uvāca:
ity uktvā sarparājānaṃ $ mumoca bhagavān hariḥ &
praṇamya so 'pi kṛṣṇāya % jagāma payasāṃ nidhim // ViP_5,7.77 //
paśyatāṃ sarvabhūtānāṃ $ sabhṛtyāpatyabāndhavaḥ &
samastabhāryāsahitaḥ % parityajya svakaṃ hradam // ViP_5,7.78 //
gate sarpe pariṣvajya $ mṛtaṃ punar ivāgatam &
gopā mūrdhani govindaṃ % siṣicur netrajair jalaiḥ // ViP_5,7.79 //
kṛṣṇam akliṣṭakarmāṇam $ anye vismitacetasaḥ &
tuṣṭuvur muditā gopā % dṛṣṭvā śivajalāṃ nadīm // ViP_5,7.80 //
gīyamānaḥ sa gopībhiś $ caritaiś cāruceṣṭitaḥ // ViP_5,7.81ab //

     After 81ab B2,D8 ins.:
     sahito baladevena $ nandena ca yaśodayā // ViP_5,7.81ab*10 //

saṃstūyamāno gopaiś ca $ kṛṣṇo vrajam upāgamat // ViP_5,7.81cd //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe saptamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
gāḥ pālayantau ca punaḥ $ sahitau balakeśavau &
bhramamāṇau vane tasmin % ramyaṃ tālavanaṃ gatau // ViP_5,8.1 //
tat tu tālavanaṃ nityaṃ $ dhenuko nāma dānavaḥ &
nṛgomāṃsakṛtāhāraḥ % sadādhyāste kharākṛtiḥ // ViP_5,8.2 //
tat tu tālavanaṃ pakva- $ phalasaṃpatsamanvitam &
dṛṣṭvā spṛhānvitā gopāḥ % phalādāne 'bruvan vacaḥ // ViP_5,8.3 //

§gopā ūcuḥ:
he rāma he kṛṣṇa sadā $ dhenukenaiṣa rakṣyate &
bhūpradeśo yatas tasmāt % pakvānīmāni santi vai // ViP_5,8.4 //
phalāni paśya tālānāṃ $ gandhāmoditadiṃśi ca &
vayam etāny abhīpsāmaḥ % pātyantāṃ yadi rocate // ViP_5,8.5 //

§parāśara uvāca:
iti gopakumārāṇāṃ $ śrutvā saṃkarṣaṇo vacaḥ &
kṛṣṇaś ca pātayām āsa % bhuvi tālaphalāni vai // ViP_5,8.6 //

     T1.2,G2.3,M4, ed. ins. after 6ab:
     etat kathavyam ityuktvā $ pātayām āsa tāni vai // ViP_5,8.06*11 //

phalānāṃ patatāṃ śabdam $ ākarṇya sudurāsadaḥ &
ājagāma sa duṣṭātmā % kopād daiteyagardabhaḥ // ViP_5,8.7 //
padbhyām ubhābhyāṃ sa tadā $ paścimābhyāṃ balī balam &
jaghānorasi tābhyāṃ ca % sa ca tenāpy agṛhyata // ViP_5,8.8 //
gṛhītvā bhrāmaṇenaiva $ so 'mbare gatajīvitam &
tasminn eva sa cikṣepa % vegena tṛṇarājani // ViP_5,8.9 //
tataḥ phalāny anekāni $ tālāgrān nipatan kharaḥ &
pṛthivyāṃ pātayām āsa % mahāvāto 'mbudān iva // ViP_5,8.10 //
anyān apy asya vai jñātīn $ āgatān daityagardabhān &
kṛṣṇaś cikṣepa tālāgre % balabhadraś ca līlayā // ViP_5,8.11 //
kṣaṇenālaṃkṛtā pṛthvī $ pakvais tālaphalais tathā &
daityagardabhadehaiś ca % maitreya śuśubhe 'dhikam // ViP_5,8.12 //
tato gāvo nirābādhās $ tasmiṃs tālavane dvija &
navaśaṣpaṃ sukhaṃ cerur % yan na bhuktam abhūt purā // ViP_5,8.13 //

     For 8.3-13 Ś2,D7 subst.:
     balaḥ praviśya bāhubhyām $ tālān saṃparikampayan // ViP_5,8.13*12:1 //
     phalāni pātayām āsa $ mataṅgaja ivaujasā // ViP_5,8.13*12:2 //
     phalānāṃ patatāṃ śabdaṃ $ niśamyāsurarāsabhaḥ // ViP_5,8.13*12:3 //
     abhyadhāvat kṣititalaṃ $ sa nagaṃ parikampayan // ViP_5,8.13*12:4 //
     sametya tarasā pratyag $ dvābhyāṃ padbhyāṃ balaṃ balī // ViP_5,8.13*12:5 //
     nihatyorasi kā śabdaṃ $ muñcan paryacarat kharaḥ // ViP_5,8.13*12:6 //
     punar āsādya saṃrabdha $ upakroṣṭāparāsthitaḥ // ViP_5,8.13*12:7 //
     caraṇāv aparau rājan $ balāya prākṣipad ruṣā // ViP_5,8.13*12:8 //
     sa taṃ gṛhītvā pradadau $ bhrāmayitvaikapāṇinā // ViP_5,8.13*12:9 //
     cikṣepa tṛṇarājāgre $ bhrāmaṇatyaktajīvitam // ViP_5,8.13*12:10 //
     tenāhato mahātālo $ vepamāno bṛhacchirāḥ // ViP_5,8.13*12:11 //
     pārśvasthaṃ xxx bhagnaḥ $ sa cānyaṃ so 'pi cāparam // ViP_5,8.13*12:12 //
     bālasya līlayotsṛṣṭas $ kharadehahatāhatāḥ // ViP_5,8.13*12:13 //
     tālāś cakampire sarve $ mahāvāteritā iva // ViP_5,8.13*12:14 //
     naitac citraṃ bhagavati hy $ anante jagadīśvare // ViP_5,8.13*12:15 //
     otaprotam idaṃ tasmiṃs $ tantuṣv aṅgau yathā paṭaḥ // ViP_5,8.13*12:16 //
     tataḥ kṛṣṇaṃ ca rāmaṃ ca $ jñātayo dhenukasya ye // ViP_5,8.13*12:17 //
     kroṣṭāro vyadravan sarve $ saṃrabdhā hatabāndhavāḥ // ViP_5,8.13*12:18 //
     tāṃs tān āpatataḥ kṛṣṇo $ rāmaś ca nṛpalīlayā // ViP_5,8.13*12:19 //
     gṛhītapaścāccaraṇān $ prāhiṇot tṛṇarājasu // ViP_5,8.13*12:20 //
     tayos tu sumahat karma $ niśamya vibudhādayaḥ // ViP_5,8.13*12:21 //
     mumucuḥ puṣpavarṣāṇi $ cakrur vādyāni tuṣṭuvuḥ // ViP_5,8.13*12:22 //
     atha tālaphalāny ādan $ manuṣyā gatasādhvasāḥ // ViP_5,8.13*12:23 //
     tṛṇaṃ ca paśavaś cerur $ hatadhenukakānane // ViP_5,8.13*12:24 //
     kṛṣṇaḥ kamalapatrākṣaḥ $ puṇyaśravaṇakīrtanaḥ // ViP_5,8.13*12:25 //
     stūyamānānugair gopaiḥ $ sāgrajo vrajam āviśat // ViP_5,8.13*12:26 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe 'ṣṭamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
tasmin rāsabhadaiteye $ sānuge vinipātite &
sevyaṃ gogopagopīnāṃ % ramyaṃ tālavanaṃ babhau // ViP_5,9.1 //
tatas tau jātaharṣau tu $ vasudevasutāv ubhau &
hatvā dhenukadaiteyaṃ % bhāṇḍīravaṭam āgatau // ViP_5,9.2 //
kṣvelamānau pragāyantau $ vicinvantau ca pādapān &
cārayantau ca gā dūre % vyāharantau ca nāmabhiḥ // ViP_5,9.3 //
niryogapāśaskandhau tau $ vanamālāvibhūṣitau &
śuśubhāte mahātmānau % bālaśṛṅgāv ivarṣabhau // ViP_5,9.4 //
suvarṇāñjanacūrṇābhyāṃ $ tau tadā ruṣitāmbarau &
mahendrāyudhasaṃyuktau % śvetakṛṣṇāv ivāmbudau // ViP_5,9.5 //
ceratur lokasiddhābhiḥ $ krīḍābhir itaretaram &
samastalokanāthānāṃ % nāthabhūtau bhuvaṃ gatau // ViP_5,9.6 //
manuṣyadharmābhiratau $ mānayantau manuṣyatām &
tajjātiguṇayuktābhiḥ % krīḍābhiś ceratur vanam // ViP_5,9.7 //
tataś cāndolikābhiś ca $ niyuddhaiś ca mahābalau &
vyāyāmaṃ cakratus tatra % kṣepaṇīyais tathāśmabhiḥ // ViP_5,9.8 //
tallipsur asuras tatra hy $ ubhayo ramamāṇayoḥ &
ājagāma pralambākhyo % gopaveṣatirohitaḥ // ViP_5,9.9 //
so 'vagāhata niḥśaṅkas $ teṣāṃ madhyam amānuṣaḥ &
mānuṣaṃ vapur āsthāya % pralambo dānavottamaḥ // ViP_5,9.10 //
tayoś chidrāntaraprepsur $ aviṣahyam amanyata &
kṛṣṇaṃ tato rauhiṇeyaṃ % hantuṃ cakre manoratham // ViP_5,9.11 //
hariṇākrīḍanaṃ nāma $ bālakrīḍanakaṃ tataḥ &
prakurvanto hi te sarve % dvau dvau yugapad utpatan // ViP_5,9.12 //
śrīdāmnā saha govindaḥ $ pralambena tathā balaḥ &
gopālair aparaiś cānye % gopālāḥ saha pupluvuḥ // ViP_5,9.13 //

     For 1-13ab Ś2, D7 subst.:
     nidāghakāle saṃprāpte $ 'tha bhāṇḍīrakasaṃjñake // ViP_5,9.13*13:1 //
     paśūṃś cārayato gopais $ tadvane rāmakṛṣṇayoḥ // ViP_5,9.13*13:2 //
     goparūpī pralambo 'gād $ asuraḥ tajjihīrṣayā // ViP_5,9.13*13:3 //
     taṃ vidvān api dāśārho $ bhagavān sarvadarśanaḥ // ViP_5,9.13*13:4 //
     anvamodata tatsakhyaṃ $ vadhaṃ tasya vicintayan // ViP_5,9.13*13:5 //
     tatropahūya gopālān $ kṛṣṇaḥ prāha vihāravit // ViP_5,9.13*13:6 //
     he gopā vihariṣyāmo $ dvandvībhūya yathāyatham // ViP_5,9.13*13:7 //
     tatra cakruḥ parivṛḍho $ gopā rāmajanārdanau // ViP_5,9.13*13:8 //
     kṛṣṇasaṃghaṭṭinaḥ kecid $ āsan rāmasya cāpare // ViP_5,9.13*13:9 //
     ācerur vividhāḥ krīḍā $ vāhyavāhakalakṣaṇāḥ // ViP_5,9.13*13:10 //
     tatrāruhyanti jetāro $ vahanti ca parājitāḥ // ViP_5,9.13*13:11 //
     vahanto vāhayantaś ca $ cārayantaś ca godhanam // ViP_5,9.13*13:12 //
     bhāṇḍirakaṃ nāma vaṭaṃ $ jagmuḥ kṛṣṇapurogamāḥ // ViP_5,9.13*13:13 //
     rāmasaṃghaṭṭino ye hi $ śrīdāmavṛṣabhādayaḥ // ViP_5,9.13*13:14 //
     krīḍāyāṃ jayinas tāṃs tān $ ūhuḥ kṛṣṇādayas tathā // ViP_5,9.13*13:15 //
     uvāha kṛṣṇaṃ bhagavān $ śrīdāmānaṃ parājitāḥ // ViP_5,9.13*13:16 //
     ṛṣabhaṃ bhadrasenas tu $ pralambo rohiṇīsutam // ViP_5,9.13*13:17 //

śrīdāmānaṃ tataḥ kṛṣṇaḥ $ pralambaṃ rohiṇīsutaḥ &
jitavān kṛṣṇapakṣīyair % gopair anye parājitāḥ // ViP_5,9.14 //
te vāhayantas tv anyonyaṃ $ bhāṇḍīraskandham etya vai &
punar nivavṛtuḥ sarve % ye ye tatra parājitāḥ // ViP_5,9.15 //
saṃkarṣaṇaṃ tu skandhena $ śīghram utkṣipya dānavaḥ &
na tasthau prajagāmaiva % sacandra iva vāridaḥ // ViP_5,9.16 //
asahan rauhiṇeyasya $ sa bhāraṃ dānavottamaḥ &
vavṛdhe sumahākāyaḥ % prāvṛṣīva balāhakaḥ // ViP_5,9.17 //
saṃkarṣaṇas tu taṃ dṛṣṭvā $ dagdhaśailopamākṛtim &
sragdāmalambābharaṇaṃ % mukuṭāṭopimastakam // ViP_5,9.18 //
raudraṃ śakaṭacakrākṣaṃ $ pādanyāsacalatkṣitim // ViP_5,9.19ab //

     ed. Veṅk. ins.:
     abhītamanasā tena $ rakṣasā rohiṇīsutaḥ // ViP_5,9.19ab*14 //

hriyamāṇas tataḥ kṛṣṇam $ idaṃ vacanam abravīt // ViP_5,9.19cd //
kṛṣṇa kṛṣṇa hriyāmy eṣa $ parvatodagramūrtinā &
kenāpi paśya daityena % gopālachadmarūpiṇā // ViP_5,9.20 //
yad atra sāmprataṃ kāryaṃ $ mayā madhuniṣūdana &
tat kathyatāṃ prayāty eṣa % durātmātitvarānvitaḥ // ViP_5,9.21 //

§parāśara uvāca:
tam āha rāmaṃ govindaḥ $ smitabhinnauṣṭhasaṃpuṭaḥ &
mahātmā rauhiṇeyasya % balavīryapramāṇavit // ViP_5,9.22 //

§bhagavān uvāca:
kim ayaṃ mānuṣo bhāvo $ vyaktam evāvalambyate &
sarvātman sarvaguhyānāṃ % guhyaguhyātmanā tvayā // ViP_5,9.23 //
smarāśeṣajagannātha $ kāraṇaṃ kāraṇāgrajam &
ātmānam ekaṃ tadvac ca % jagaty ekārṇave ca yat // ViP_5,9.24 //
kiṃ na vetsi yathāhaṃ ca $ tvaṃ caikaṃ kāraṇaṃ bhuvaḥ &
bhārāvatāraṇārthāya % martyalokam upāgatau // ViP_5,9.25 //
nabhaḥ śiras te 'mbumayī ca mūrtiḥ $ pādau kṣitir vaktram ananta vahniḥ &
somo manas te śvasitaṃ samīro % diśaś catasro 'vyaya bāhavas te // ViP_5,9.26 //
sahasravaktro hi bhavān mahātmā $ sahasrahastāṅghriśarīrabhedaḥ &
sahasrapadmodbhavayonir ādyaḥ % sahasraśas tvāṃ munayo gṛṇanti // ViP_5,9.27 //
divyaṃ hi rūpaṃ tava vetti nānyo $ devair aśeṣair avatārarūpam &
tavārcyate vetsi na kiṃ yad ante % tvayy eva viśvaṃ layam abhyupaiti // ViP_5,9.28 //
tvayā dhṛteyaṃ dharaṇī bibharti $ carācaraṃ viśvam anantamūrte &
kṛtādibhedair aja kālarūpo % nimeṣapūrvo jagad etad atsi // ViP_5,9.29 //
attaṃ yathā vāḍavavahnināmbu $ himasvarūpaṃ parigṛhya kāstam &
himācale bhānumato 'ṃśusaṅgāj % jalatvam abhyeti punas tad eva // ViP_5,9.30 //
evaṃ tvayā saṃharaṇe 'ttam etaj $ jagat samastaṃ punar apy avaśyam &
tathaiva sargāya samudyatasya % jagattvam abhyety anukalpam īśa // ViP_5,9.31 //
bhavān ahaṃ ca viśvātmann $ ekam eva hi kāraṇam &
jagato 'sya jagaty arthe % bhedenāvāṃ vyavasthitau // ViP_5,9.32 //
tat smaryatām ameyātmaṃs $ tvayātmā jahi dānavam &
mānuṣyam evāvalambya % bandhūnāṃ kriyatāṃ hitam // ViP_5,9.33 //

§parāśara uvāca:
iti saṃsmārito vipra $ kṛṣṇena sumahātmanā &
vihasya pīḍayām āsa % pralambaṃ balavān balaḥ // ViP_5,9.34 //
muṣṭinā cāhanan mūrdhni $ kopasaṃraktalocanaḥ &
tena cāsya prahāreṇa % bahir yāte vilocane // ViP_5,9.35 //
sa niṣkāsitamastiṣko $ mukhāc choṇitam udvaman &
nipapāta mahīpṛṣṭhe % daityavaryo mamāra ca // ViP_5,9.36 //
pralambaṃ nihataṃ dṛṣṭvā $ balenādbhutakarmaṇā &
prahṛṣṭās tuṣṭuvur gopāḥ % sādhu sādhv iti cābruvan // ViP_5,9.37 //
saṃstūyamāno gopais tu $ rāmo daitye nipātite &
pralambe saha kṛṣṇena % punar gokulam āyayau // ViP_5,9.38 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe navamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
tayor viharator evaṃ $ rāmakeśavayor vraje &
prāvṛḍ _vyatītā vikasat- % sarojā cābhavac charat // ViP_5,10.1 //
avāpus tāpam atyarthaṃ $ śapharyaḥ palvalodake &
putrakṣetrādisaktena % mamatvena yathā gṛhī // ViP_5,10.2 //
mayūrā mauninas tasthuḥ $ parityaktamadā vane &
asāratāṃ parijñāya % saṃsārasyeva yoginaḥ // ViP_5,10.3 //
utsṛjya jalasarvasvaṃ $ vimalāḥ sitamūrtayaḥ &
tatyajuś cāmbaraṃ meghā % gṛhaṃ vijñānino yathā // ViP_5,10.4 //
śaratsūryāṃśutaptāni $ yayuḥ śoṣaṃ sarāṃsi ca &
bahvālambimamatvena % hṛdayānīva dehinām // ViP_5,10.5 //
kumudaiḥ śaradambhāṃsi $ yogyatālakṣaṇaṃ yayuḥ &
avabodhair manāṃsīva % saṃbandham amalātmanām // ViP_5,10.6 //
tārakāvimale vyomni $ rarājākhaṇḍamaṇḍalaḥ &
candraś caramadehātmā % yogī sādhukule yathā // ViP_5,10.7 //
śanakaiḥ śanakais tīraṃ $ tatyajuś ca jalāśayāḥ &
mamatvaṃ kṣetraputrādi- % rūḍham uccair yathā budhāḥ // ViP_5,10.8 //
pūrvatyaktaiḥ saro'mbhobhir $ haṃsā yogaṃ punar yayuḥ &
kleśaiḥ kuyogino 'śeṣair % antarāyahatā iva // ViP_5,10.9 //
nibhṛto 'bhavad atyarthaṃ $ samudraḥ stimitodakaḥ &
kramāvāptamahāyogo % niścalātmā yathā yatiḥ // ViP_5,10.10 //
sarvatrātiprasannāni $ salilāni tadābhavan &
jñāte sarvagate viṣṇau % manāṃsīva sumedhasām // ViP_5,10.11 //
babhūva vimalaṃ vyoma $ śaradādhvastatoyadam &
yogāgnidagdhakleśaughaṃ % yoginām iva mānasam // ViP_5,10.12 //
sūryāṃśujanitaṃ tāpaṃ $ ninye tārāpatiḥ śamam &
ahaṃkārodbhavaṃ duḥkhaṃ % vivekaḥ sumahān iva // ViP_5,10.13 //
nabhaso 'bdān bhuvaḥ paṅkaṃ $ kāluṣyaṃ cāmbhasaḥ śarat &
indriyāṇīndriyārthebhyaḥ % pratyāhāra ivāharat // ViP_5,10.14 //
prāṇāyāma ivāmbhobhiḥ $ sarasāṃ kṛtapūrakaiḥ &
abhyasyate 'nudivasaṃ % recakākumbhakādibhiḥ // ViP_5,10.15 //
vimalāmbaranakṣatre $ kāle cābhyāgate vrajam &
dadarśendramahārambhāy(a) % (u)dyatāṃs tān vrajaukasaḥ // ViP_5,10.16 //
kṛṣṇas tān utsukān dṛṣṭvā $ gopān utsavalālasān &
kautūhalād idaṃ vākyaṃ % prāha vṛddhān mahāmatiḥ // ViP_5,10.17 //
ko 'yaṃ śakramaho nāma $ yena vo harṣa āgataḥ &
prāha taṃ nandagopaś ca % pṛcchantam atisādaram // ViP_5,10.18 //
meghānāṃ payasāṃ ceśo $ devarājaḥ śatakratuḥ &
tena saṃcoditā meghā % varṣanty ambumayaṃ rasam // ViP_5,10.19 //
tad vṛṣṭijanitaṃ sasyaṃ $ vayam anye ca dehinaḥ &
vartayāmopabhuñjānās % tarpayāmaś ca devatāḥ // ViP_5,10.20 //
kṣīravatya imā gāvo $ vatsavatyaś ca nirvṛtāḥ &
tena saṃvardhitaiḥ sasyais % tuṣṭāḥ puṣṭā bhavanti vai // ViP_5,10.21 //
nāsasyā nātṛṇā bhūmir $ na bubhukṣārdito janaḥ &
dṛśyate yatra dṛśyante % vṛṣṭimanto balāhakāḥ // ViP_5,10.22 //
bhaumam etat payo dugdhaṃ $ gobhiḥ sūryasya vāridaḥ &
parjanyaḥ sarvalokasya % bhavāya bhuvi varṣati // ViP_5,10.23 //
tasmāt prāvṛṣi rājānaḥ $ sarve śakraṃ mudā yutāḥ &
mahaiḥ sureśam arcanti % vayam anye ca mānavāḥ // ViP_5,10.24 //

§parāśara uvāca:
nandagopasya vacanaṃ $ śrutvetthaṃ śakrapūjane &
kopāya tridaśendrasya % prāha dāmodaras tadā // ViP_5,10.25 //
na vayaṃ kṛṣikartāro $ vāṇijyājīvino na ca &
gāvo 'smaddaivataṃ tāta % vayaṃ vanacarā yataḥ // ViP_5,10.26 //

     D2.5 ins.:
     ānvīkṣikyātmavijñānaṃ $ dharmādharmaṃ trayīsthitam // ViP_5,10.26*15:1 //
     arthānarthaunuvārtāyāṃ $ daṇḍanītyāṃ jayājayau // ViP_5,10.26*15:2 //

ānvīkṣikī trayī vārtā $ daṇḍanītis tathāparā &
vidyācatuṣṭayaṃ caitad % vārtām atra śṛṇuṣva me // ViP_5,10.27 //
kṛṣir vaṇijyā tadvac ca $ tṛtīyaṃ paśupālanam &
vidyā hy ekā mahābhāga % vārtā vṛttitrayāśrayā // ViP_5,10.28 //
karṣakāṇāṃ kṛṣir vṛttiḥ $ paṇyaṃ vipaṇijīvinām &
asmākaṃ gauḥ parā vṛttir % vārtābhedair iyaṃ tribhiḥ // ViP_5,10.29 //
vidyayā yo yayā yuktas $ tasya sā daivataṃ mahat &
saiva pūjyārcanīyā ca % saiva tasyopakārikā // ViP_5,10.30 //
yo 'nyasyāḥ phalam aśnan vai $ pūjayaty aparāṃ naraḥ &
iha ca pretya caivāsau % tāta nāpnoti śobhanam // ViP_5,10.31 //
kṛṣyantāḥ prathitāḥ sīmāḥ $ sīmāntaṃ ca punar vanam &
vanāntā girayaḥ sarve % te cāsmākaṃ parā gatiḥ // ViP_5,10.32 //
na dvārabandhāvaraṇā $ na gṛhakṣetriṇas tathā &
sukhinas tv akhile loke % yathā vai cakracāriṇaḥ // ViP_5,10.33 //
śrūyante girayaś cāmī $ vane 'smin kāmarūpiṇaḥ &
tat tad rūpaṃ samāsthāya % ramante sveṣu sānuṣu // ViP_5,10.34 //
yadā caite 'parādhyante $ teṣāṃ ye kānanaukasaḥ &
tadā siṃhādirūpais tān % ghātayanti mahīdharāḥ // ViP_5,10.35 //
giriyajñas tv ayaṃ tasmād $ goyajñaś ca pravartyatām &
kim asmākaṃ mahendreṇa % gāvaḥ śailāś ca devatāḥ // ViP_5,10.36 //
mantrayajñaparā viprāḥ $ sīrayajñāś ca karṣakāḥ &
girigoyajñaśīlāś ca % vayam adrivanāśrayāḥ // ViP_5,10.37 //
tasmād govardhanaḥ śailo $ bhavadbhir vividhārhaṇaiḥ &
arcyatāṃ pūjyatāṃ medhyaṃ % paśuṃ hatvā vidhānataḥ // ViP_5,10.38 //
sarvaghoṣasya saṃdoho $ gṛhyatāṃ mā vicāryatām &
bhojyantāṃ tena vai viprās % tathā ye cābhivāñchakāḥ // ViP_5,10.39 //
samarcite kṛte home $ bhojiteṣu dvijātiṣu &
śaratpuṣpakṛtāpīḍāḥ % parigacchantu gogaṇāḥ // ViP_5,10.40 //
etan mama mataṃ gopāḥ $ saṃprītyā kriyate yadi &
tataḥ kṛtā bhavet prītir % gavām adres tathā mama // ViP_5,10.41 //

§parāśara uvāca:
iti tasya vacaḥ śrutvā $ nandādyās te vrajaukasaḥ &
prītyutphullamukhā vipra % sādhu sādhv ity athābruvan // ViP_5,10.42 //
śobhanaṃ te mataṃ vatsa $ yad etad bhavatoditam &
tat kariṣyāmahe sarvaṃ % giriyajñaḥ pravartyatām // ViP_5,10.43 //

§parāśara uvāca:
tathā ca kṛtavantas te $ giriyajñaṃ vrajaukasaḥ &
dadhipāyasamāṃsādyair % daduḥ śailabaliṃ tataḥ // ViP_5,10.44 //
dvijāṃś ca bhojayām āsuḥ $ śataśo 'tha sahasraśaḥ // ViP_5,10.45 //

     After 45, Ś1,M4 ins.:
     anyān apy āgatān itthaṃ $ kṛṣṇenoktaṃ yathā purā // ViP_5,10.45*16 //

gāvaḥ śailaṃ tataś cakrur $ arcitās tāḥ pradakṣiṇam &
ṛṣabhāś cāpi nardantaḥ % satoyā jaladā iva // ViP_5,10.46 //
girimūrdhani kṛṣṇo 'pi $ śailo 'ham iti mūrtimān &
bubhuje 'nnaṃ bahu tadā % gopavaryāhṛtaṃ dvija // ViP_5,10.47 //
tenaiva kṛṣṇo rūpeṇa $ gopaiḥ saha gireḥ śiraḥ &
adhiruhyārcayām āsa % dvitīyām ātmanas tanum // ViP_5,10.48 //
antardhānaṃ gate tasmin $ gopā labdhvā tato varān &
kṛtvā girimahaṃ goṣṭhaṃ % nijam abhyāyayuḥ punaḥ // ViP_5,10.49 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe daśamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
mahe pratihate śakro $ maitreyātiruṣānvitaḥ &
saṃvartakaṃ nāma gaṇaṃ % toyadānām athābravīt // ViP_5,11.1 //
bho bho meghā niśamyaitad $ vacanaṃ vadato mama &
ājñānantaram evāśu % kriyatām avicāritam // ViP_5,11.2 //
nandagopaḥ sudurbuddhir $ gopair anyaiḥ sahāyavān &
kṛṣṇāśrayabalādhmāto % mahabhaṅgam acīkarat // ViP_5,11.3 //
ājīvo yaḥ paras teṣāṃ $ gopatvasya ca kāraṇam &
tā gāvo vṛṣṭipātena % pīḍyantāṃ vacanān mama // ViP_5,11.4 //
aham apy adriśṛṅgābhaṃ $ tuṅgam āruhya vāraṇam &
sāhāyyaṃ vaḥ kariṣyāmi % vāyvambūtsargayojitam // ViP_5,11.5 //

§parāśara uvāca:
ity ājñaptāḥ surendreṇa $ mumucus te balāhakāḥ &
vātavarṣaṃ mahābhīmam % abhāvāya gavāṃ dvija // ViP_5,11.6 //
tataḥ kṣaṇena dharaṇī $ kakubho 'mbaram eva ca &
ekaṃ dhārāmahāsāra- % pūraṇenābhavan mune // ViP_5,11.7 //
vidyullatākaṣāghāta- $ trastair iva ghanair ghanam &
nādāpūritadikcakrair % dhārāsāram apātyata // ViP_5,11.8 //
andhakārīkṛte loke $ varṣadbhir aniśaṃ ghanaiḥ &
adhaś cordhvaṃ ca tiryak ca % jagad āpyam ivābhavat // ViP_5,11.9 //
gāvas tu tena patatā $ varṣavātena veginā &
dhūtāḥ prāṇāñ jahuḥ sanna- % trikasakthiśirodharāḥ // ViP_5,11.10 //
kroḍena vatsān ākramya $ tasthur anyā mahāmune &
gāvo vivatsāś ca kṛtā % vāripūreṇa cāparāḥ // ViP_5,11.11 //
vatsāś ca dīnavadanā $ pavanākampikandharāḥ &
trāhi trāhīty alpaśabdāḥ % kṛṣṇam ūcur ivārtakāḥ // ViP_5,11.12 //
tatas tad gokulaṃ sarvaṃ $ gogopīgopasaṃkulam &
atīvārtaṃ harir dṛṣṭvā % maitreyācintayat tadā // ViP_5,11.13 //
etat kṛtaṃ mahendreṇa $ mahabhaṅgavirodhinā &
tad etad akhilaṃ goṣṭhaṃ % trātavyam adhunā mayā // ViP_5,11.14 //
imam adrim ahaṃ dhairyād $ utpāṭyoruśilāghanam &
dhārayiṣyāmi goṣṭhasya % pṛthucchatram ivopari // ViP_5,11.15 //

§parāśara uvāca:
iti kṛtvā matiṃ kṛṣṇo $ govardhanamahīdharam &
utpāṭyaikakareṇaiva % dhārayām āsa līlayā // ViP_5,11.16 //
gopāṃś cāha jagannāthaḥ $ samutpāṭitabhūdharaḥ &
viśadhvam atra sahitāḥ % kṛtaṃ varṣanivāraṇam // ViP_5,11.17 //
sunivāteṣu deśeṣu $ yathājoṣam ihāsyatām &
praviśyatāṃ na bhetavyaṃ % giripātasya nirbhayaiḥ // ViP_5,11.18 //
ity uktās tena te gopā $ viviśur godhanaiḥ saha &
śakaṭāropitair bhāṇḍair % gopyaś cāsārapīḍitāḥ // ViP_5,11.19 //
kṛṣṇo 'pi taṃ dadhāraiva $ śailam atyantaniścalam &
vrajaukovāsibhir harṣa- % vismitākṣair nirīkṣitaḥ // ViP_5,11.20 //
gopagopījanair hṛṣṭaiḥ $ prītivistāritekṣaṇaiḥ &
saṃstūyamānacaritaḥ % kṛṣṇaḥ śailam adhārayat // ViP_5,11.21 //
saptarātraṃ mahāmeghā $ vavarṣur nandagokule &
indreṇa coditā vipra % gopānāṃ nāśakāriṇaḥ // ViP_5,11.22 //
tato dhṛte mahāśaile $ paritrāte ca gokule &
mithyāpratijño balabhid % vārayām āsa tān ghanān // ViP_5,11.23 //
vyabhre nabhasi devendre $ vitathātmavacasy atha &
niṣkramya gokulaṃ hṛṣṭaṃ % svasthānaṃ punar āgamat // ViP_5,11.24 //
mumoca kṛṣṇo 'pi tadā $ govardhanamahācalam &
svasthāne vismitamukhair % dṛṣṭas tais tu vrajaukasaiḥ // ViP_5,11.25 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekādaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
dhṛte govardhane śaile $ paritrāte ca gokule &
rocayām āsa kṛṣṇasya % darśanaṃ pākaśāsanaḥ // ViP_5,12.1 //
so 'dhiruhya mahānāgam $ airāvatam amitrajit &
govardhanagirau kṛṣṇaṃ % dadarśa tridaśeśvaraḥ // ViP_5,12.2 //
cārayantaṃ mahāvīryaṃ $ gāś ca gopavapurdharam &
kṛtsnasya jagato gopaṃ % vṛtaṃ gopakumārakaiḥ // ViP_5,12.3 //
garuḍaṃ ca dadarśoccair $ antardhānagataṃ dvija &
kṛtacchāyaṃ harer mūrdhni % pakṣābhyāṃ pakṣipuṃgavam // ViP_5,12.4 //
avaruhya sa nāgendrād $ ekānte madhusūdanam &
śakraḥ sasmitam āhedaṃ % prītivistāritekṣaṇaḥ // ViP_5,12.5 //

§indra uvāca:
kṛṣṇa kṛṣṇa śṛṇuṣvedaṃ $ yadartham aham āgataḥ &
tvatsamīpaṃ mahābhāga % naitac cintyaṃ tvayānyathā // ViP_5,12.6 //
bhārāvatāraṇārthāya $ pṛthivyāḥ pṛthivītalam &
avatīrṇo 'khilādhāra % tvam eva parameśvaraḥ // ViP_5,12.7 //
mahabhaṅgaviruddhena $ mayā gokulanāśakāḥ &
samādiṣṭā mahāmeghās % taiś caitat kadanaṃ kṛtam // ViP_5,12.8 //
trātās tāś ca tvayā gāvaḥ $ samutpāṭya mahāgirim &
tenāhaṃ toṣito vīra % karmaṇātyadbhutena te // ViP_5,12.9 //
sādhitaṃ kṛṣṇa devānām $ ahaṃ manye prayojanam &
tvayāyam adripravaraḥ % kareṇaikena yad dhṛtaḥ // ViP_5,12.10 //
gobhiś ca coditaḥ kṛṣṇa $ tvatsakāśam ihāgataḥ &
tvayā trātābhir atyarthaṃ % yuṣmatsatkārakāraṇāt // ViP_5,12.11 //
sa tvāṃ kṛṣṇābhiṣekṣyāmi $ gavāṃ vākyapracoditaḥ &
upendratve gavām indro % govindas tvaṃ bhaviṣyasi // ViP_5,12.12 //

§parāśara uvāca:
athopavāhyād ādāya $ ghaṇṭām airāvatād gajāt &
abhiṣekaṃ tayā cakre % pavitrajalapūrṇayā // ViP_5,12.13 //
kriyamāṇe 'bhiṣeke tu $ gāvaḥ kṛṣṇasya tatkṣaṇāt &
prasnavodbhūtadugdhārdrāṃ % sadyaś cakrur vasuṃdharām // ViP_5,12.14 //
abhiṣicya gavāṃ vākyād $ devendro vai janārdanam &
prītyā sapraśrayaṃ kṛṣṇaṃ % punar āha śacīpatiḥ // ViP_5,12.15 //
gavām etat kṛtaṃ vākyaṃ $ tathānyad api me śṛṇu &
yad bravīmi mahābhāga % bhārāvataraṇecchayā // ViP_5,12.16 //
mamāṃśaḥ puruṣavyāghra $ pṛthāyāṃ pṛthivītale &
avatīrṇo 'rjuno nāma % sa rakṣyo bhavatā sadā // ViP_5,12.17 //
bhārāvataraṇe sāhyaṃ $ sa te vīraḥ kariṣyati &
sa rakṣaṇīyo bhavatā % yathātmā madhusūdana // ViP_5,12.18 //

§bhagavān uvāca:
jānāmi bhārate vaṃśe $ jātaṃ pārthaṃ tavāṃśakam &
tam ahaṃ pālayiṣyāmi % yāvat sthāsyāmi bhūtale // ViP_5,12.19 //
yāvan mahītale śakra $ sthāsyāmy aham ariṃdama &
na tāvad arjunaṃ kaścid % devendra yudhi jeṣyati // ViP_5,12.20 //
kaṃso nāma mahābāhur $ daityo 'riṣṭas tathāparaḥ &
keśī kuvalayāpīḍo % narakādyās tathāpare // ViP_5,12.21 //
hateṣv eteṣu devendra $ bhaviṣyati mahāhavaḥ &
tatra viddhi sahasrākṣa % bhārāvataraṇaṃ kṛtam // ViP_5,12.22 //
sa tvaṃ gaccha na saṃtāpaṃ $ putrārthe kartum arhasi &
nārjunasya ripuḥ kaścin % mamāgre prabhaviṣyati // ViP_5,12.23 //
arjunārthe tv ahaṃ sarvān $ yudhiṣṭhirapurogamān &
nivṛtte bhārate yuddhe % kuntyai dāsyāmy avikṣatān // ViP_5,12.24 //

§parāśara uvāca:
ity uktaḥ saṃpariṣvajya $ devarājo janārdanam &
āruhyairāvataṃ nāgaṃ % punar eva divaṃ yayau // ViP_5,12.25 //
kṛṣṇo 'pi sahito gobhir $ gopālaiś ca punar vrajam &
ājagāmātha gopīnāṃ % dṛṣṭipūtena vartmanā // ViP_5,12.26 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe dvādaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
gate śakre tu gopālāḥ $ kṛṣṇam akliṣṭakāriṇam &
ūcuḥ prītyā dhṛtaṃ dṛṣṭvā % tena govardhanācalam // ViP_5,13.1 //
vayam asmān mahābhāga $ bhavatā mahato bhayāt &
gāvaś ca bhavatā trātā % giridhāraṇakarmaṇā // ViP_5,13.2 //
bālakrīḍeyam atulā $ gopālatvaṃ jugupsitam &
divyaṃ ca karma bhavataḥ % kim etat tāta kathyatām // ViP_5,13.3 //
kāliyo damitas toye $ pralambo vinipātitaḥ &
dhṛto govardhanaś cāyaṃ % śaṅkitāni manāṃsi naḥ // ViP_5,13.4 //
satyaṃ satyaṃ hareḥ pādau $ śapāmo 'mitavikrama &
yathā tvadvīryam ālokya % na tvāṃ manyāmahe naram // ViP_5,13.5 //
prītiḥ sastrīkumārasya $ vrajasya tava keśava &
karma cedam aśakyaṃ yat % samastais tridaśair api // ViP_5,13.6 //
bālatvaṃ cātivīryaṃ ca $ janma cāsmāsu śobhanam &
cintyamānam ameyātmañ % śaṅkāṃ kṛṣṇa prayacchati // ViP_5,13.7 //
devo vā dānavo vā tvaṃ $ yakṣo gandharva eva vā &
kiṃ vāsmākaṃ vicāreṇa % bāndhavo 'si namo 'stu te // ViP_5,13.8 //
     
     M1.3 ins., M1 after 8ab:
     prāyeṇa tvaṃ mahābāho $ harir vā rudra eva vā // ViP_5,13.8*17:1 //
     brahmā sendro yamo vāpi $ varuṇo vā kuberakaḥ // ViP_5,13.8*17:2 //
     anyo vā sarvadevānāṃ $ nātha x ta bhuvo bhavaḥ // ViP_5,13.8*17:3 //
     namo 'stu te devadeva $ yad asmākaṃ hitaṃ tathā // ViP_5,13.8*17:4 //

§parāśara uvāca:
kṣaṇaṃ bhūtvā tv asau tūṣṇīṃ $ kiṃcit praṇayakopavān &
ity evam uktas tair gopaiḥ % kṛṣṇo 'py āha mahāmune // ViP_5,13.9 //

§bhagavān uvāca:
matsaṃbandhena vo gopā $ yadi lajjā na jāyate &
ślāghyo vāhaṃ tataḥ kiṃ vo % vicāreṇa prayojanam // ViP_5,13.10 //
yadi vo 'sti mayi prītiḥ $ ślāghyo 'haṃ bhavatāṃ yadi &
tadātmabandhusadṛśī % buddhir vaḥ kriyatāṃ mayi // ViP_5,13.11 //
nāhaṃ devo na gandharvo $ na yakṣo na ca dānavaḥ &
ahaṃ vo bāndhavo jāto % naitac cintyam ato 'nyathā // ViP_5,13.12 //

§parāśara uvāca:
iti śrutvā harer vākyaṃ $ baddhamaunās tato vanam &
yayur gopā mahābhāga % tasmin praṇayakopini // ViP_5,13.13 //
kṛṣṇas tu vimalaṃ vyoma $ śaraccandrasya candrikām &
tathā kumudinīṃ phullām % āmoditadigantarām // ViP_5,13.14 //
vanarājīṃ tathā kūjad- $ bhṛṅgamālāmanoramām &
vilokya saha gopībhir % manaś cakre ratiṃ prati // ViP_5,13.15 //
vinā rāmeṇa madhuram $ atīva vanitāpriyam &
jagau kalapadaṃ śaurir % nānātantrīkṛtavratam // ViP_5,13.16 //
ramyaṃ gītadhvaniṃ śrutvā $ saṃtyajyāvasathāṃs tadā &
ājagmus tvaritā gopyo % yatrāste madhusūdanaḥ // ViP_5,13.17 //
śanaiḥ śanair jagau gopī $ kācit tasya layānugam &
dattāvadhānā kācic ca % tam eva manasāsmarat // ViP_5,13.18 //
kācit kṛṣṇeti kṛṣṇeti $ proktvā lajjām upāyayau &
yayau ca kācit premāndhā % tatpārśvam avilajjitā // ViP_5,13.19 //
kācid āvasathasyāntaḥ $ sthitvā dṛṣṭvā bahir gurum &
tanmayatvena govindaṃ % dadhyau mīlitalocanā // ViP_5,13.20 //
taccintāvipulāhlāda- $ kṣīṇapuṇyacayā tathā &
tadaprāptimahāduḥkha- % vilīnāśeṣapātakā // ViP_5,13.21 //
cintayantī jagatsūtiṃ $ parabrahmasvarūpiṇam &
nirucchvāsatayā muktiṃ % gatānyā gopakanyakā // ViP_5,13.22 //
gopīparivṛto rātriṃ $ śaraccandramanoramām &
mānayām āsa govindo % rāsārambharasotsukaḥ // ViP_5,13.23 //
gopyaś ca vṛndaśaḥ kṛṣṇa- $ ceṣṭāsv āyattamūrtayaḥ &
anyadeśaṃ gate kṛṣṇe % cerur vṛndāvanāntaram // ViP_5,13.24 //

     D3-5,T,G,M1, ed. ins. after 24:
     kṛṣṇe nibaddhahṛdayā $ idam ūcuḥ parasparam // ViP_5,13.24*18 //

kṛṣṇo 'ham etat lalitaṃ $ vrajāmy ālokyatāṃ gatiḥ &
anyā bravīti kṛṣṇasya % mama gītir niśamyatām // ViP_5,13.25 //

     Ds ins.:
     nihatā pūtanā tadvac $ śakaṭaṃ parivartitam // ViP_5,13.25*19:1 //
     sakhyaḥ paśyata kṛṣṇasya $ mama vikramam adbhutam // ViP_5,13.25*19:2 //

duṣṭa kāliya tiṣṭhātra $ kṛṣṇo 'ham iti cāparā &
bāhum āsphoṭya kṛṣṇasya % līlāsarvasvam ādade // ViP_5,13.26 //
anyā bravīti bho gopā $ niḥśaṅkaiḥ sthīyatām iha &
alaṃ vṛṣṭibhayenātra % dhṛto govardhano mayā // ViP_5,13.27 //

     D3,T1.3,G2,M1 ins., while G1 ins. after 28:
     anyā bravīti ca sakhī $ paśya tvaṃ mām akalmaṣam // ViP_5,13.27*20:1 //
     nānāprakārayā kṛṣṇaṃ $ śobhitaṃ vanamālayā // ViP_5,13.27*20:2 //

dhenuko 'yaṃ mayā kṣipto $ vicarantu yathecchayā &
gopī bravīti caivānyā % kṛṣṇalīlānukāriṇī // ViP_5,13.28 //
evaṃ nānāprakārāsu $ kṛṣṇaceṣṭāsu tās tadā &
gopyo vyagrāḥ samaṃ cerū % ramyaṃ vṛndāvanaṃ vanam // ViP_5,13.29 //

     D5 ins.:
     prapannānāṃ tatas tāsāṃ $ kṛṣṇamārgānusārataḥ // ViP_5,13.29*21:1 //
     prāvartata samullāpaḥ $ kṛṣṇasyānveṣaṇaṃ prati // ViP_5,13.29*21:2 //

vilokyaikā bhuvaṃ prāha $ gopī gopavarāṅganā &
pulakāñcitasarvāṅgī % vikāsinayanotpalā // ViP_5,13.30 //
dhvajavajrāṅkuśābjāṅka- $ rekhāvanty āli paśyata &
padāny etāni kṛṣṇasya % līlālaṃkṛtagāminaḥ // ViP_5,13.31 //
kāpi tena samaṃ yātā $ kṛtapuṇyā madālasā &
padāni tasyāś caitāni % ghanāny alpatanūni ca // ViP_5,13.32 //
puṣpāvacayam atroccaiś $ cakre dāmodaro dhruvam &
yenāgrākrāntimātrāṇi % padāny atra mahātmanaḥ // ViP_5,13.33 //
atropaviśya sā tena $ kāpi puṣpair alaṃkṛtā &
anyajanmani sarvātmā % viṣṇur abhyarcito yayā // ViP_5,13.34 //
puṣpabandhanasaṃmāna- $ kṛtamānām apāsya tām &
nandagopasuto yāto % mārgeṇānena paśyata // ViP_5,13.35 //
anuyāne 'samarthānyā $ nitambabharamantharā &
yā gantavye drutaṃ yāti % nimnapādāgrasaṃsthitiḥ // ViP_5,13.36 //
hastanyastāgrahasteyaṃ $ tena yāti tathā sakhī &
anāyattapadanyāsā % lakṣyate padapaddhatiḥ // ViP_5,13.37 //
hastasaṃsparśamātreṇa $ dhūrtenaiṣā vimānitā &
nairāśyān mandagāminyā % nivṛttaṃ lakṣyate padam // ViP_5,13.38 //
nūnam uktā tvarāmīti $ punar eṣyāmi te 'ntikam &
tena kṛṣṇena yenaiṣā % tvaritā padapaddhatiḥ // ViP_5,13.39 //
praviṣṭo gahanaṃ kṛṣṇaḥ $ padam atra na lakṣyate &
nivartadhvaṃ śaśāṅkasya % naitad dīdhitigocare // ViP_5,13.40 //
nivṛttās tās tato gopyo $ nirāśāḥ kṛṣṇadarśane &
yamunātīram āgamya % jagus taccaritaṃ tadā // ViP_5,13.41 //
tato dadṛśur āyāntaṃ $ vikāsimukhapaṅkajam &
gopyas trailokyagoptāraṃ % kṛṣṇam akliṣṭaceṣṭitam // ViP_5,13.42 //
kācid ālokya govindam $ āyāntam atiharṣitā &
kṛṣṇa kṛṣṇeti kṛṣṇeti % prāha nānyad udīrayat // ViP_5,13.43 //

     D5 ins.:
     kācin mīlitalolākṣī $ tadbhāgavatamānasā // ViP_5,13.43*22:1 //
     sarvātmānaṃ tam abhajad $ govindaṃ viṣṇum avyayam // ViP_5,13.43*22:2 //

kācid bhrūbhaṅguraṃ kṛtvā $ lalāṭaphalakaṃ harim &
vilokya netrabhṛṅgābhyāṃ % papau tanmukhapaṅkajam // ViP_5,13.44 //
kācid ālokya govindaṃ $ nimīlitavilocanā &
tasyaiva rūpaṃ dhyāyantī % yogārūḍheva cābabhau // ViP_5,13.45 //
tataḥ kāścitpriyālāpaiḥ $ kāścid bhrūbhaṅgavīkṣitaiḥ &
ninye 'nunayam anyāś ca % karasparśena mādhavaḥ // ViP_5,13.46 //
tābhiḥ prasannacittābhir $ gopībhiḥ saha sādaram &
rarāma rāsagoṣṭhībhir % udāracarito hariḥ // ViP_5,13.47 //
rāsamaṇḍalabandho 'pi $ kṛṣṇapārśvam anujjhatā &
gopījanena naivābhūd % ekasthānasthirātmanā // ViP_5,13.48 //
haste pragṛhya caikaikāṃ $ gopikāṃ rāsamaṇḍale &
cakāra tatkarasparśa- % nimīlitadṛśaṃ hariḥ // ViP_5,13.49 //
tataḥ pravavṛte rāsaś $ caladvalayanisvanaiḥ &
anuyātaśaratkāvya- % geyagītir anukramāt // ViP_5,13.50 //
kṛṣṇaḥ śaraccandramasaṃ $ kaumudīṃ kumudākaram &
jagau gopījanas tv ekaṃ % kṛṣṇanāma punaḥ punaḥ // ViP_5,13.51 //
parivartaśrameṇaikā $ caladvalayalāpinī &
dadau bāhulatāṃ skandhe % gopī madhunighātinaḥ // ViP_5,13.52 //
kācit pravilasadbāhuṃ $ parirabhya cucumba tam &
gopī gītastutivyāja- % nipuṇā madhusūdanam // ViP_5,13.53 //
gopīkapolasaṃśleṣam $ abhipadya harer bhujau &
pulakodgamasasyāya % svedāmbughanatāṃ gatau // ViP_5,13.54 //
rāsageyaṃ jagau kṛṣṇo $ yāvattārataradhvaniḥ &
sādhu kṛṣṇeti kṛṣṇeti % tāvat tā dviguṇaṃ jaguḥ // ViP_5,13.55 //
gate 'nugamanaṃ cakrur $ valane saṃmukhaṃ yayuḥ &
pratilomānulomena % bhejur gopāṅganā harim // ViP_5,13.56 //
sa tathā saha gopībhī $ rarāma madhusūdanaḥ &
yathābdakoṭipratimaḥ % kṣaṇas tena vinābhavat // ViP_5,13.57 //
tā vāryamāṇāḥ patibhiḥ $ pitṛbhir bhrātṛbhis tathā &
kṛṣṇaṃ gopāṅganā rātrau % ramayanti ratipriyāḥ // ViP_5,13.58 //
so 'pi kaiśorakavayo $ mānayan madhusūdanaḥ &
reme tābhir ameyātmā % kṣapāsu kṣapitāhitaḥ // ViP_5,13.59 //
tadbhartṛṣu tathā tāsu $ sarvabhūteṣu ceśvaraḥ &
ātmasvarūparūpo 'sau % vyāpya vāyur iva sthitaḥ // ViP_5,13.60 //
yathā samastabhūteṣu $ nabho 'gniḥ pṛthivī jalam &
vāyuś cātmā tathaivāsau % vyāpya sarvam avasthitaḥ // ViP_5,13.61 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe trayodaśo 'dhyāyaḥ ]]
______________________________________________________


§parāśara uvāca:
pradoṣārdhe kadācit tu $ rāsāsakte janārdane &
trāsayan samado goṣṭham % ariṣṭaḥ samupāgataḥ // ViP_5,14.1 //
satoyatoyadacchāyas $ tīkṣṇaśṛṅgo 'rkalocanaḥ &
khurāgrapātair atyarthaṃ % dārayan vasudhātalam // ViP_5,14.2 //
lelihānaḥ saniṣpeṣaṃ $ jihvayauṣṭhau punaḥ punaḥ &
saṃrambhāviddhalāṅgūlaḥ % kaṭhinaskandhabandhanaḥ // ViP_5,14.3 //
udagrakakudābhogaḥ $ pramāṇād duratikramaḥ &
viṇmūtraliptapṛṣṭhāṅgo % gavām udvegakārakaḥ // ViP_5,14.4 //
pralambakaṇṭho 'timukhas $ tarughātāṅkitānanaḥ &
pātayan sa gavāṃ garbhān % daityo vṛṣabharūpadhṛk // ViP_5,14.5 //
sūdayaṃs tāpasān ugro $ vanāny aṭati yaḥ sadā // ViP_5,14.6 //
tatas tam atighorākṣam $ avekṣyātibhayāturāḥ &
gopā gopastriyaś caiva % kṛṣṇa kṛṣṇeti cukruśuḥ // ViP_5,14.7 //
siṃhanādaṃ tataś cakre $ talaśabdaṃ ca keśavaḥ &
tacchabdaśravaṇāc cāsau % dāmodaramukhaṃ yayau // ViP_5,14.8 //
agranyastaviṣāṇāgraḥ $ kṛṣṇakukṣikṛtekṣaṇaḥ &
abhyadhāvata duṣṭātmā % kṛṣṇaṃ vṛṣabhadānavaḥ // ViP_5,14.9 //
āyāntaṃ daityavṛṣabhaṃ $ dṛṣṭvā kṛṣṇo mahābalaḥ &
na cacāla tataḥ sthānād % avajñāsmitalīlayā // ViP_5,14.10 //
āsannaṃ caiva jagrāha $ grāhavan madhusūdanaḥ &
jaghāna jānunā kukṣau % viṣāṇagrahaṇācalam // ViP_5,14.11 //
tasya darpabalaṃ bhaṅktvā $ gṛhītasya viṣāṇayoḥ &
apīḍayad ariṣṭasya % kaṇṭhaṃ klinnam ivāmbaram // ViP_5,14.12 //
utpāṭya śṛṅgam ekaṃ tu $ tenaivātāḍayat tataḥ &
mamāra sahasā daityo % mukhāc choṇitam udvaman // ViP_5,14.13 //
tuṣṭuvur nihate tasmin $ daitye gopā janārdanam &
jambhe hate sahasrākṣaṃ % purā devagaṇā yathā // ViP_5,14.14 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe caturdaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
kakudmini hate 'riṣṭe $ dhenuke vinipātite &
pralambe nidhanaṃ nīte % dhṛte govardhanācale // ViP_5,15.1 //
damite kāliye nāge $ bhagne tuṅgadrumadvaye &
hatāyāṃ pūtanāyāṃ ca % śakaṭe parivartite // ViP_5,15.2 //
kaṃsāya nāradaḥ prāha $ yathāvṛttam anukramāt &
yaśodādevakīgarbha- % parivartādy aśeṣataḥ // ViP_5,15.3 //
śrutvā tat sakalaṃ kaṃso $ nāradād devadarśanāt &
vasudevaṃ prati tadā % kopaṃ cakre sudurmatiḥ // ViP_5,15.4 //
so 'tikopād upālabhya $ sarvayādavasaṃsadi &
jagarha yādavāṃś caiva % kāryaṃ caitad acintayat // ViP_5,15.5 //
yāvan na balam ārūḍhau $ rāmakṛṣṇau subālakau &
tāvad eva mayā vadhyāv % asādhyau rūḍhayauvanau // ViP_5,15.6 //
cāṇūro 'tra mahāvīryo $ muṣṭikaś ca mahābalaḥ &
etābhyāṃ mallayuddhena % ghātayiṣyāmi durmadau // ViP_5,15.7 //
dhanurmahamahāyāga- $ vyājenānīya tau vrajāt &
tathā tathā yatiṣyāmi % yāsyete saṃkṣayaṃ yathā // ViP_5,15.8 //
śvaphalkatanayaṃ so 'ham $ akrūraṃ yadupuṃgavam &
tayor ānayanārthāya % preṣayiṣyāmi gokulam // ViP_5,15.9 //
vṛndāvanacaraṃ ghoram $ ādekṣyāmi ca keśinam &
tatraivāsāv atibalas % tāv ubhau ghātayiṣyati // ViP_5,15.10 //
gajaḥ kuvalāyāpīḍo $ matsamīpam upāgatau &
ghātayiṣyati vā gopau % vasudevasutāv ubhau // ViP_5,15.11 //

§parāśara uvāca:
ity ālocya sa duṣṭātmā $ kaṃso rāmajanārdanau &
hantuṃ kṛtamatir vīram % akrūraṃ vākyam abravīt // ViP_5,15.12 //

§kaṃsa uvāca:
bho bho dānapate vākyaṃ $ kriyatāṃ prītaye mama &
itaḥ syandanam āruhya % gamyatāṃ nandagokulam // ViP_5,15.13 //
vasudevasutau tatra $ viṣṇor aṃśasamudbhavau &
nāśāya kila saṃbhūtau % mama duṣṭau pravardhataḥ // ViP_5,15.14 //
dhanurmaho mamāpy atra $ caturdaśyāṃ bhaviṣyati &
āneyau bhavatā gatvā % mallayuddhāya tāv ubhau // ViP_5,15.15 //
cāṇūramuṣṭikau mallau $ niyuddhakuśalau mama &
tābhyāṃ sahānayor yuddhaṃ % sarvaloko 'tra paśyatu // ViP_5,15.16 //
nāgaḥ kuvalayāpīḍo $ mahāmātrapracoditaḥ &
sa vā haniṣyate pāpau % vasudevātmajau śiśū // ViP_5,15.17 //
tau hatvā vasudevaṃ ca $ nandagopaṃ ca durmatim &
haniṣye pitaraṃ cemam % ugrasenaṃ ca durmatim // ViP_5,15.18 //
tataḥ samastagopānāṃ $ godhanāny akhilāny aham &
vittaṃ cāpahariṣyāmi % duṣṭānāṃ madvadhaiṣiṇām // ViP_5,15.19 //
tvām ṛte yādavāś caite $ duṣṭā dānapate mayi &
eteṣāṃ ca vadhāyāhaṃ % yatiṣye 'nukramāt tataḥ // ViP_5,15.20 //
tato niṣkaṇṭakaṃ sarvaṃ $ rājyam etad ayādavam &
praśāsiṣye tvayā tasmān % matprītyā vīra gamyatām // ViP_5,15.21 //
yathā ca māhiṣaṃ sarpir $ dadhi cāpy upahārya vai &
gopāḥ samānayanty āśu % tvayā vācyās tathā tathā // ViP_5,15.22 //

§parāśara uvāca:
ity ājñaptas tadākrūro $ mahābhāgavato dvija &
prītimān abhavat kṛṣṇaṃ % śvo drakṣyāmīti satvaraḥ // ViP_5,15.23 //
tathety uktvā ca rājānaṃ $ ratham āruhya śobhanam &
niścakrāma tadā puryā % mathurāyā madhupriyaḥ // ViP_5,15.24 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe pañcadaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
keśī cāpi balodagraḥ $ kaṃsadūtapracoditaḥ &
kṛṣṇasya nidhanākāṅkṣī % vṛndāvanam upāgamat // ViP_5,16.1 //
sa khurakṣatabhūpṛṣṭhaḥ $ saṭākṣepadhutāmbudaḥ &
plutavikrāntacandrārka- % mārgo gopān upādravat // ViP_5,16.2 //
tasya heṣitaśabdena $ gopālā daityavājinaḥ &
gopyaś ca bhayasaṃvignā % govindaṃ śaraṇaṃ yayuḥ // ViP_5,16.3 //
trāhi trāhīti govindaḥ $ śrutvā teṣāṃ tadā vacaḥ &
satoyajaladadhvāna- % gambhīram idam uktavān // ViP_5,16.4 //

§bhagavān uvāca:
alaṃ trāsena gopālāḥ $ keśinaḥ kiṃ bhayāturaiḥ &
bhavadbhir gopajātīyair % vīravīryaṃ vilopyate // ViP_5,16.5 //
kim anenālpasāreṇa $ heṣitāṭopakāriṇā &
daiteyabalavāhyena % valgatā duṣṭavājinā // ViP_5,16.6 //
ehy ehi duṣṭa kṛṣṇo 'haṃ $ pūṣṇor iva pinākadhṛt &
pātayiṣyāmi daśanān % vadanād akhilāṃs tava // ViP_5,16.7 //
ity uktvāsphoṭya govindaḥ $ keśinaḥ saṃmukhaṃ yayau &
vivṛtāsyas tu so 'py enaṃ % daiteyāśva upādravat // ViP_5,16.8 //
bāhum ābhoginaṃ kṛtvā $ mukhe tasya janārdanaḥ &
praveśayām āsa tadā % keśino duṣṭavājinaḥ // ViP_5,16.9 //
keśino vadanaṃ tena $ viśatā kṛṣṇabāhunā &
śātitā daśanāḥ petuḥ % sitābhrāvayavā iva // ViP_5,16.10 //
kṛṣṇasya vavṛdhe bāhuḥ $ keśidehagato dvija &
vināśāya yathā vyādhir % āsaṃbhūter upekṣitaḥ // ViP_5,16.11 //
vipāṭitauṣṭho bahulaṃ $ saphenaṃ rudhiraṃ vaman // ViP_5,16.12ab //

     D3.4,G3 ins.:
     cukrośa balavān daityaḥ $ sāsradeho vicetanaḥ // ViP_5,16ab.12*23 //

so 'kṣiṇī vivṛte cakre $ niḥsṛte muktabandhane // ViP_5,16.12cd //
jaghāna dharaṇīṃ pādaiḥ $ śakṛnmūtraṃ samutsṛjan &
svedārdragātraḥ śrāntaś ca % niryatnaḥ so 'bhavat tataḥ // ViP_5,16.13 //
vyāditāsyo mahāraudraḥ $ so 'suraḥ kṛṣṇabāhunā &
nipapāta dvidhābhūto % vaidyutena yathā drumaḥ // ViP_5,16.14 //
dvipādapṛṣṭhapucchārdha- $ śravaṇaikākṣināsike &
keśinas te dvidhābhūte % śakale dve virejatuḥ // ViP_5,16.15 //
hatvā tu keśinaṃ kṛṣṇo $ gopālair muditair vṛtaḥ &
anāyastatanuḥ svastho % hasaṃs tatraiva tasthivān // ViP_5,16.16 //
tato gopyaś ca gopāś ca $ hate keśini vismitāḥ &
tuṣṭuvuḥ puṇḍarīkākṣam % anurāgamanoramam // ViP_5,16.17 //
athāhāntarito vipro $ nārado jalade sthitaḥ &
keśinaṃ nihataṃ dṛṣṭvā % harṣanirbharamānasaḥ // ViP_5,16.18 //
sādhu sādhu jagannātha $ līlayaiva yad acyuta &
nihato 'yaṃ tvayā keśī % kleśadas tridivaukasām // ViP_5,16.19 //
yuddhotsuko 'ham atyarthaṃ $ naravājimahāhavam &
avṛttapūrvam anyatra % draṣṭuṃ svargād upāgataḥ // ViP_5,16.20 //
svakarmāṇy avatāre te $ kṛtāni madhusūdana &
yāni tair vismitaṃ cetas % toṣam etena me gatam // ViP_5,16.21 //
turagasyāsya śakro 'pi $ kṛṣṇa devāś ca bibhyati &
dhūtakesarajālasya % hreṣato 'bhrāvalokinaḥ // ViP_5,16.22 //
yasmāt tvayaiṣa duṣṭātmā $ hataḥ keśī janārdana &
tasmāt keśavanāmnā tvaṃ % loke khyāto bhaviṣyasi // ViP_5,16.23 //
svasty astu te gamiṣyāmi $ kaṃsayuddhe 'dhunā punaḥ &
paraśvo 'haṃ sameṣyāmi % tvayā keśiniṣūdana // ViP_5,16.24 //
ugrasenasute kaṃse $ sānuge vinipātite &
bhārāvatārakartā tvaṃ % pṛthivyāḥ pṛthivīdhara // ViP_5,16.25 //
tatrānekaprakārāṇi $ yuddhāni pṛthivīkṣitām &
draṣṭavyāni mayā yuṣmat- % praṇītāni janārdana // ViP_5,16.26 //
so 'haṃ yāsyāmi govinda $ devakāryaṃ mahat kṛtam &
tvayā sabhājitaś cāhaṃ % svasti te 'stu vrajāmy aham // ViP_5,16.27 //
nārade tu gate kṛṣṇaḥ $ saha gopair avismitaḥ &
viveśa gokulaṃ gopī- % netrapānaikabhājanam // ViP_5,16.28 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ṣoḍaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
akrūro 'pi viniṣkramya $ syandanenāśugāminā &
kṛṣṇasaṃdarśanākāṅkṣī % prayayau nandagokulam // ViP_5,17.1 //
cintayām āsa cākrūro $ nāsti dhanyataro mayā &
yo 'ham aṃśāvatīrṇasya % mukhaṃ drakṣyāmi cakriṇaḥ // ViP_5,17.2 //
adya me saphalaṃ janma $ suprabhātā ca me niśā &
yad unnidrābjapatrākṣaṃ % viṣṇor drakṣyāmy ahaṃ mukham // ViP_5,17.3 //

     Ś1 ins.:
     adya me saphale netre $ adya me saphalā giraḥ // ViP_5,17.3*24:1 //
     yan me parasparālāpo $ dṛṣṭvā viṣṇuṃ bhaviṣyati // ViP_5,17.3*24:2 //

pāpaṃ harati yat puṃsāṃ $ smṛtaṃ saṃkalpanāmayam &
tat puṇḍarīkanayanaṃ % viṣṇor drakṣyāmy ahaṃ mukham // ViP_5,17.4 //
nirjagmuś ca yato vedā $ vedāṅgāny akhilāni ca &
drakṣyāmi tat paraṃ dhāma % devānāṃ bhagavanmukham // ViP_5,17.5 //
yajñeṣu yajñapuruṣaḥ $ puruṣaiḥ puruṣottamaḥ &
ijyate yo 'khilādhāras % taṃ drakṣyāmi jagatpatim // ViP_5,17.6 //
iṣṭvā yam indro yajñānāṃ $ śatenāmararājatām &
avāpa tam anantādim % ahaṃ drakṣyāmi keśavam // ViP_5,17.7 //
na brahmā nendrarudrāśvi- $ vasvādityamarudgaṇāḥ &
yasya svarūpaṃ jānanti % sprakṣyaty aṅgaṃ sa me hariḥ // ViP_5,17.8 //
sarvātmā sarvavit sarvaḥ $ sarvabhūteṣv avasthitaḥ &
yo vitatyāvyayo vyāpī % sa vakṣyati mayā saha // ViP_5,17.9 //
matsyakūrmavarāhāśva- $ siṃharūpādibhiḥ sthitim &
cakāra jagato yo 'jaḥ % so 'dya mām ālapiṣyati // ViP_5,17.10 //
sāmprataṃ ca jagatsvāmī $ kāryam ātmahṛdi sthitam &
kartuṃ manuṣyatāṃ prāptaḥ % svecchādehadhṛg avyayaḥ // ViP_5,17.11 //
yo 'nantaḥ pṛthivīṃ dhatte $ śekharasthitisaṃsthitām &
so 'vatīrṇo jagatyarthe % mām akrūreti vakṣyati // ViP_5,17.12 //
pitṛputrasuhṛdbhrātṛ- $ mātṛbandhumayīm imām &
yanmāyāṃ nālam uttartuṃ % jagat tasmai namo namaḥ // ViP_5,17.13 //
taraty avidyāṃ vitatāṃ $ hṛdi yasmin niveśite &
yogī māyām ameyāya % tasmai vidyātmane namaḥ // ViP_5,17.14 //
yajvibhir yajñapuruṣo $ vāsudevaś ca sātvataiḥ &
vedāntavedibhir viṣṇuḥ % procyate yo nato 'smi tam // ViP_5,17.15 //
yathā tatra jagad dhāmni $ dhātary etat pratiṣṭhitam &
sadasat tena satyena % mayy asau yātu saumyatām // ViP_5,17.16 //
smṛte sakalakalyāṇa- $ bhājanaṃ yatra jāyate &
puruṣas tam ajaṃ nityaṃ % vrajāmi śaraṇaṃ harim // ViP_5,17.17 //

§parāśara uvāca:
itthaṃ saṃcintayan viṣṇuṃ $ bhaktinamrātmamānasaḥ &
akrūro gokulaṃ prāptaḥ % kiṃcit sūrye virājati // ViP_5,17.18 //
sa dadarśa tadā tatra $ kṛṣṇam ādohane gavām &
vatsamadhyagataṃ phulla- % nīlotpaladalacchavim // ViP_5,17.19 //
praspaṣṭapadmapatrākṣaṃ $ śrīvatsāṅkitavakṣasam &
pralambabāhum āyāmi- % tuṅgoraḥsthalam unnasam // ViP_5,17.20 //
savilāsasmitādhāraṃ $ bibhrāṇaṃ mukhapaṅkajam &
tuṅgaraktanakhaṃ padbhyāṃ % dharaṇyāṃ supratiṣṭhitam // ViP_5,17.21 //
bibhrāṇaṃ vāsasī pīte $ vanyapuṣpavibhūṣitam &
sāndranīlalatāhastam % sitāmbhojāvataṃsakam // ViP_5,17.22 //
haṃsakundendudhavalaṃ $ nīlāmbaradharaṃ dvija &
tasyānu balabhadraṃ ca % dadarśa yadunandanaḥ // ViP_5,17.23 //
prāṃśum uttuṅgabāhvaṃsaṃ $ vikāsimukhapaṅkajam &
meghamālāparivṛtaṃ % kailāsādrim ivāparam // ViP_5,17.24 //
tau dṛṣṭvā vikasadvaktra- $ sarojaḥ sa mahāmatiḥ &
pulakāñcitasarvāṅgas % tadākrūro 'bhavan mune // ViP_5,17.25 //
etat tat paramaṃ dhāma $ tad etat paramaṃ padam &
bhagavadvāsudevāṃśo % dvidhā yo 'yam avasthitaḥ // ViP_5,17.26 //
sāphalyam akṣṇor yugam etad atra $ dṛṣṭe jagaddhātari yātam uccaiḥ &
apy aṅgam etad bhagavatprasādād % datte 'ṅgasaṅge phalavan mama syāt // ViP_5,17.27 //
apy eṣa pṛṣṭhe mama hastapadmaṃ $ kariṣyati śrīmadanantamūrtiḥ &
yasyāṅgulisparśahatākhilāghair % avāpyate siddhir anāśadoṣā // ViP_5,17.28 //
yenāgnividyudraviraśmimālā $ karālam atyugram apāsya cakram &
cakraṃ ghnatā daityapater hṛtāni % daityāṅganānāṃ nayanāñjanāni // ViP_5,17.29 //
yatrāmbu vinyasya balir manojñān $ avāpa bhogān vasudhātalasthaḥ &
tathāmaratvaṃ tridaśādhipatyaṃ % manvantaraṃ pūrṇam apetaśatruḥ // ViP_5,17.30 //
apy eṣa māṃ kaṃsaparigraheṇa $ doṣāspadībhūtam adoṣaduṣṭam &
kartāvamānopahataṃ dhig astu % taj janmanaḥ sādhu bahiṣkṛto yaḥ // ViP_5,17.31 //
jñānātmakasyāmalasattvarāśer $ apetadoṣasya sadā sphuṭasya &
kiṃ vā jagaty atra samastapuṃsām % ajñātam asyāsti hṛdi sthitasya // ViP_5,17.32 //
tasmād ahaṃ bhaktivinamracetā $ vrajāmi sarveśvaram īśvarāṇām &
aṃśāvatāraṃ puruṣottamasya % anādimadhyāntamayasya viṣṇoḥ // ViP_5,17.33 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe saptadaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
cintayann iti govindam $ upagamya sa yādavaḥ &
akrūro 'smīti caraṇau % nanāma śirasā hareḥ // ViP_5,18.1 //
so 'py enaṃ dhvajavajrābja- $ kṛtacihnena pāṇinā &
saṃspṛśyākṛṣya ca prītyā % sugāḍhaṃ pariṣasvaje // ViP_5,18.2 //
kṛtasaṃvandanau tena $ yathāvad balakeśavau &
tataḥ praviṣṭau saṃhṛṣṭau % tam ādāyātmamandiram // ViP_5,18.3 //
saha tābhyāṃ tadākrūraḥ $ kṛtasaṃvandanādikaḥ &
bhuktabhojyo yathānyāyam % ācacakṣe tatas tayoḥ // ViP_5,18.4 //
yathā nirbhartsyate tena $ kaṃsenānakadundubhiḥ &
yathā ca devakī devī % dānavena durātmanā // ViP_5,18.5 //
ugrasene yathā kaṃsaḥ $ sudurātmā ca vartate &
yaṃ caivārthaṃ samuddiśya % sa kaṃsena visarjitaḥ // ViP_5,18.6 //
tat sarvaṃ vistarāc chrutvā $ bhagavān keśisūdanaḥ &
uvācākhilam apy etaj % jñātaṃ dānapate mayā // ViP_5,18.7 //
kariṣye ca mahābhāga $ yad atraupayikaṃ matam &
vicintyaṃ nānyathaitat te % viddhi kaṃsaṃ hataṃ mayā // ViP_5,18.8 //
ahaṃ rāmaś ca mathurāṃ $ śvo yāsyāvaḥ samaṃ tvayā &
gopavṛddhāś ca yāsyanti hy % ādāyopāyanaṃ bahu // ViP_5,18.9 //
niśeyaṃ nīyatāṃ vīra $ na cintāṃ kartum arhasi &
trirātrābhyantare kaṃsaṃ % haniṣyāmi sahānugam // ViP_5,18.10 //

§parāśara uvāca:
samādiśya tato gopān $ akrūro 'pi sakeśavaḥ &
suṣvāpa balabhadraś ca % nandagopagṛhe tataḥ // ViP_5,18.11 //
tataḥ prabhāte vimale $ kṛṣṇarāmau mahāmatī &
akrūreṇa samaṃ gantum % udyatau mathurāṃ prati // ViP_5,18.12 //
dṛṣṭvā gopījanaḥ sāsraḥ $ ślathadvalayabāhukaḥ &
niśaśvāsātiduḥkhārtaḥ % prāha cedaṃ parasparam // ViP_5,18.13 //
mathurāṃ prāpya govindaḥ $ kathaṃ gokulam eṣyati &
nāgarastrīkalālāpa- % madhu śrotreṇa pāsyati // ViP_5,18.14 //
vilāsivākyapāneṣu $ nāgarīṇāṃ kṛtāspadam &
cittam asya kathaṃ bhūyo % grāmyagopīṣu yāsyati // ViP_5,18.15 //
sāraṃ samastagoṣṭhasya $ vidhinā haratā harim &
prahṛtaṃ gopayoṣitsu % nirghṛṇena durātmanā // ViP_5,18.16 //
bhāvagarbhasmitaṃ vākyaṃ $ vilāsalalitā gatiḥ &
nāgarīṇām atīvaitat % kaṭākṣekṣitam eva ca // ViP_5,18.17 //
grāmyo harir ayaṃ tāsāṃ $ vilāsanigaḍair yutaḥ &
bhavatīnāṃ punaḥ pārśvaṃ % kayā yuktyā sameṣyati // ViP_5,18.18 //
eṣaeṣa ratham āruhya $ mathurāṃ yāti keśavaḥ &
krūreṇākrūrakeṇātra % nirāśena pratāritaḥ // ViP_5,18.19 //
kiṃ na vetti nṛśaṃso 'yam $ anurāgaparaṃ janam &
yenemam akṣṇor āhlādaṃ % nayaty anyatra no harim // ViP_5,18.20 //
eṣa rāmeṇa sahitaḥ $ prayāty atyantanirghṛṇaḥ &
ratham āruhya govindas % tvaryatām asya vāraṇe // ViP_5,18.21 //
gurūṇām agrato vaktuṃ $ kiṃ bravīṣi na naḥ kṣamam &
guravaḥ kiṃ kariṣyanti % dagdhānāṃ virahāgninā // ViP_5,18.22 //
nandagopamukhā gopā $ gantum ete samudyatāḥ &
nodyamaṃ kurute kaścid % govindavinivartane // ViP_5,18.23 //
suprabhātādya rajanī $ mathurāvāsiyoṣitām &
pāsyanty acyutavaktrābjaṃ % yāsāṃ netrālipaṅktayaḥ // ViP_5,18.24 //
dhanyās te pathi ye kṛṣṇam $ ito yānty anivāritāḥ &
udvahiṣyanti paśyantaḥ % svadehaṃ pulakāñcitam // ViP_5,18.25 //
mathurānagarīpaura- $ nayanānāṃ mahotsavaḥ &
govindāvayavair dṛṣṭair % atīvādya bhaviṣyati // ViP_5,18.26 //
ko nu svapnaḥ sabhāgyābhir $ dṛṣṭas tābhir adhokṣajam &
vistārikāntinayanā % yā drakṣyanty anivāritam // ViP_5,18.27 //
aho gopījanasyāsya $ darśayitvā mahānidhim &
uddhṛtāny atra netrāṇi % vidhātrākaruṇātmanā // ViP_5,18.28 //

     Ś2,D1 ins.:
     dhanyās te pathi ye kṛṣṇaṃ $ yāntaṃ saumyavapur harim // ViP_5,18.28*25:1 //
     kautukenānimeṣākṣāḥ $ paśyanti hy anivāritam // ViP_5,18.28*25:2 //

anurāgeṇa śaithilyam $ asmāsu vrajato hareḥ &
śaithilyam upayānty āśu % kareṣu valayāny api // ViP_5,18.29 //
akrūraḥ krūrahṛdayaḥ $ śīghraṃ prerayate hayān &
evam ārtāsu yoṣitsu % ghṛṇā kasya na jāyate // ViP_5,18.30 //

     G1,M1 l. 1 only ins.:
     akrūra tvaṃ mahābāho $ vada vācātisaumyayā // ViP_5,18.30*26:1 //
     asya gopījanasyārtiṃ $ kimarthaṃ kartum arhasi // ViP_5,18.30*26:2 //
     kīdṛgvidhā kṛtāsmābhir $ nikṛtis te janeśvara // ViP_5,18.30*26:3 //
     vidhātur vā mahābāho $ tasya kṛṣṇasya vā hareḥ // ViP_5,18.30*26:4 //
     balabhadro vārayituṃ $ necchate dhruvam apy ayam // ViP_5,18.30*26:5 //
     evam ārtāsu yoṣitsu $ pralapantīṣv itas tataḥ // ViP_5,18.30*26:6 //
     ratham āsthāya gacchantam $ idam ūcur varāṅganāḥ // ViP_5,18.30*26:7 //

eṣa kṛṣṇarathasyoccaiś $ cakrareṇur nirīkṣyatām &
dūrībhūto harir yena % so 'pi reṇur na lakṣyate // ViP_5,18.31 //

§parāśara uvāca:
ity evam atihārdena $ gopījananirīkṣitaḥ &
tatyāja vrajabhūbhāgaṃ % saha rāmeṇa keśavaḥ // ViP_5,18.32 //
gacchanto javanāśvena $ rathena yamunātaṭam &
prāptā madhyāhnasamaye % rāmākrūrajanārdanāḥ // ViP_5,18.33 //
athāha kṛṣṇam akrūro $ bhavadbhyāṃ tāvad āsyatām &
yāvat karomi kālindyām % āhnikārhaṇam ambhasi // ViP_5,18.34 //
tathety uktas tataḥ snātaḥ $ svācāntaḥ sa mahāmatiḥ &
dadhyau brahma paraṃ vipra % praviśya yamunājale // ViP_5,18.35 //
phaṇāsahasramālāḍhyaṃ $ balabhadraṃ dadarśa saḥ &
kundāmalāṅgam unnidra- % padmapatrāruṇekṣaṇam // ViP_5,18.36 //
vṛtaṃ vāsukirambhādyair $ mahadbhiḥ pavanāśibhiḥ &
saṃstūyamānaṃ gandharvair % vanamālāvibhūṣitam // ViP_5,18.37 //
dadhānam asite vastre $ cārupadmāvataṃsakam &
cārukuṇḍalinaṃ mattam % antar jalatale sthitam // ViP_5,18.38 //
tasyotsaṅge ghanaśyāmam $ ātāmrāyatalocanam &
caturbāhum udārāṅgaṃ % cakrādyāyudhabhūṣaṇam // ViP_5,18.39 //
pīte vasānaṃ vasane $ citramālyavibhūṣaṇam &
śakracāpataḍinmālā- % vicitram iva toyadam // ViP_5,18.40 //
śrīvatsavakṣasaṃ cāru- $ keyūramukuṭojjvalam &
dadarśa kṛṣṇam akliṣṭaṃ % puṇḍarīkāvataṃsakam // ViP_5,18.41 //
sanandanādyair munibhiḥ $ siddhayogair akalmaṣaiḥ &
vicintyamānaṃ tatrasthair % nāsāgranyastalocanaiḥ // ViP_5,18.42 //
balakṛṣṇau tathākrūraḥ $ pratyabhijñāya vismitaḥ &
so 'cintayad rathāc chīghraṃ % katham atrāgatāv iti // ViP_5,18.43 //
vivakṣoḥ stambhayām āsa $ vācaṃ tasya janārdanaḥ &
tato niṣkramya salilād % ratham abhyāgataḥ punaḥ // ViP_5,18.44 //
dadarśa tatra caivobhau $ rathasyopary adhiṣṭhitau &
rāmakṛṣṇau yathāpūrvaṃ % manuṣyavapuṣānvitau // ViP_5,18.45 //
nimagnaś ca punas toye $ sa dadarśa tathaiva tau &
saṃstūyamānau gandharva- % munisiddhamahoragaiḥ // ViP_5,18.46 //
tato vijñātasadbhāvaḥ $ sa tu dānapatis tadā &
tuṣṭāva sarvavijñāna, % ,mayam acyutam īśvaram // ViP_5,18.47 //

§akrūra uvāca:
sanmātrarūpiṇe 'cintya- $ mahimne paramātmane &
vyāpine naikarūpaika- % svarūpāya namo namaḥ // ViP_5,18.48 //
satyarūpāya te 'cintya $ havirbhūtāya te namaḥ &
namo 'vijñeyarūpāya % parāya prakṛteḥ prabho // ViP_5,18.49 //
bhūtātmā cendriyātmā ca $ pradhānātmā tathā bhavān &
ātmā ca paramātmā ca % tvam ekaḥ pañcadhā sthitaḥ // ViP_5,18.50 //
prasīda sarvasarvātman $ kṣarākṣaramayeśvara &
brahmaviṣṇuśivākhyābhiḥ % kalpanābhir udīritaḥ // ViP_5,18.51 //
anākhyeyasvarūpātmann $ anākhyeyaprayojana &
anākhyeyābhidhānaṃ tvāṃ % nato 'smi parameśvara // ViP_5,18.52 //
na yatra nātha vidyante $ nāmajātyādikalpanāḥ &
tad brahma paramaṃ nityam % avikāri bhavān aja // ViP_5,18.53 //
na kalpanām ṛte 'rthasya $ sarvasyādhigamo yataḥ &
tataḥ kṛṣṇācyutānanta- % viṣṇusaṃjñābhir īḍyase // ViP_5,18.54 //
sarvārthās tvam aja vikalpanābhir etad $ devādyaṃ jagad akhilaṃ tvam eva viśvam &
viśvātmaṃs tvam iti vikārabhāvahīnaḥ % sarvasmin na hi bhavato 'sti kiṃcid anyat // ViP_5,18.55 //
tvaṃ brahmā paśupatir aryamā vidhātā $ dhātā tvaṃ tridaśapatiḥ samīraṇo 'gniḥ &
toyeśo dhanapatir antakas tvam eko % bhinnārthair jagad abhipāsi śaktibhedaiḥ // ViP_5,18.56 //
viśvaṃ bhavān sṛjati sūryagabhastirūpo $ viśvaṃ ca te guṇamayo 'yam aja prapañcaḥ &
rūpaṃ paraṃ sad iti vācakam akṣaraṃ yaj % jñānātmane sadasate praṇato 'smi tasmai // ViP_5,18.57 //
oṃ namo vāsudevāya $ namaḥ saṃkarṣaṇāya te &
pradyumnāya namas tubhyam % aniruddhāya te namaḥ // ViP_5,18.58 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe 'ṣṭādaśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
evam antar jale viṣṇum $ abhiṣṭūya sa yādavaḥ &
arcayām āsa sarveśaṃ % puṣpadhūpair manomayaiḥ // ViP_5,19.1 //
parityaktānyaviṣayaṃ $ manas tatra niveśya saḥ &
brahmabhūte ciraṃ sthitvā % virarāma samādhitaḥ // ViP_5,19.2 //
kṛtakṛtyam ivātmānaṃ $ manyamāno mahāmatiḥ &
ājagāma rathaṃ bhūyo % nirgamya yamunāmbhasaḥ // ViP_5,19.3 //
rāmakṛṣṇau ca dadṛśe $ yathāpūrvaṃ rathe sthitau &
vismitākṣas tadākrūras % taṃ ca kṛṣṇo 'bhyabhāṣata // ViP_5,19.4 //
nūnaṃ te dṛṣṭam āścaryam $ akrūra yamunājale &
vismayotphullanayano % bhavān saṃlakṣyate yataḥ // ViP_5,19.5 //

§akrūra uvāca:
antar jale yad āścaryaṃ $ dṛṣṭaṃ tatra mayācyuta &
tad atrāpi hi paśyāmi % mūrtimat purataḥ sthitam // ViP_5,19.6 //
jagad etan mahāścaryaṃ $ rūpaṃ yasya mahātmanaḥ &
tenāścaryapareṇāhaṃ % bhavatā kṛṣṇa saṃgataḥ // ViP_5,19.7 //
tat kim etena mathurāṃ $ prayāmo madhusūdana &
bibhemi kaṃsād dhig janma % parapiṇḍopajīvinām // ViP_5,19.8 //
ity uktvā codayām āsa $ tān hayān vātaraṃhasaḥ &
saṃprāptaś cātisāyāhne % so 'krūro mathurāṃ purīm // ViP_5,19.9 //
vilokya mathurāṃ rāmaṃ $ kṛṣṇaṃ cāha sa yādavaḥ &
padbhyāṃ yātaṃ mahāvīryau % rathenaiko viśāmy aham // ViP_5,19.10 //
gantavyaṃ vasudevasya $ na bhavadbhyāṃ tathā gṛham &
yuvayor hi kṛte vṛddhaḥ % sa kaṃsena nirasyate // ViP_5,19.11 //

§parāśara uvāca:
ity uktvā praviveśātha $ so 'krūro mathurāṃ purīm &
praviṣṭau rāmakṛṣṇau ca % rājamārgam upāgatau // ViP_5,19.12 //
strībhir naraiś ca sānandaṃ $ locanair abhivīkṣitau &
jagmatur līlayā vīrau % mattau bālagajāv iva // ViP_5,19.13 //
bhramamāṇau tu tau dṛṣṭvā $ rajakaṃ raṅgakārakam &
ayācetāṃ surūpāṇi % vāsāṃsi rucirānanau // ViP_5,19.14 //
kaṃsasya rajakaḥ so 'tha $ prasādārūḍhavismayaḥ &
bahūny ākṣepavākyāni % prāhoccai rāmakeśavau // ViP_5,19.15 //
tatas talaprahāreṇa $ kṛṣṇas tasya durātmanaḥ &
pātayām āsa kopena % rajakasya śiro bhuvi // ViP_5,19.16 //
hatvādāya ca vastrāṇi $ pītanīlāmbarau tataḥ &
kṛṣṇarāmau mudā yuktau % mālākāragṛhaṃ gatau // ViP_5,19.17 //
vikāsinetrayugalo $ mālākāro 'pi vismitaḥ &
etau kasya kuto vaitau % maitreyācintayat tataḥ // ViP_5,19.18 //
pītanīlāmbaradharau $ tau dṛṣṭvātimanoharau &
sa tarkayām āsa tadā % bhuvaṃ devāv upāgatau // ViP_5,19.19 //
vikāsimukhapadmābhyāṃ $ tābhyāṃ puṣpāṇi yācitaḥ &
bhuvaṃ viṣṭabhya hastābhyāṃ % pasparśa śirasā mahīm // ViP_5,19.20 //
prasādaparamau nāthau $ mama geham upāgatau &
dhanyo 'ham arcayiṣyāmīty % āha tau mālyajīvakaḥ // ViP_5,19.21 //
tataḥ prahṛṣṭavadanas $ tayoḥ puṣpāṇi kāmataḥ &
cārūṇy etāny athaitāni % pradadau sa vilobhayan // ViP_5,19.22 //
punaḥ punaḥ praṇamyāsau $ mālākāro narottamau &
dadau puṣpāṇi cārūṇi % gandhavanty amalāni ca // ViP_5,19.23 //
mālākārāya kṛṣṇo 'pi $ prasannaḥ pradadau varam &
śrīs tvāṃ matsaṃśrayā bhadra % na kadācit tyajiṣyati // ViP_5,19.24 //
balahānir na te saumya $ dhanahānis tathaiva ca &
yāvad dināni tāvac ca % na naśiṣyati saṃtatiḥ // ViP_5,19.25 //
bhuktvā ca bhogān vipulāṃs $ tvam ante matprasādajam &
mamānusmaraṇaṃ prāpya % divyaṃ lokam avāpsyasi // ViP_5,19.26 //
dharme manaś ca te bhadra $ sarvakālaṃ bhaviṣyati &
yuṣmatsaṃtatijātānāṃ % dīrgham āyur bhaviṣyati // ViP_5,19.27 //
nopasargādikaṃ doṣaṃ $ yuṣmatsaṃtatisaṃbhavaḥ &
saṃprāpsyati mahābhāga % yāvat sūryo bhaviṣyati // ViP_5,19.28 //

§parāśara uvāca:
ity uktvā tadgṛhāt kṛṣṇo $ baladevasahāyavān &
nirjagāma muniśreṣṭha % mālākāreṇa pūjitaḥ // ViP_5,19.29 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekonaviṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
rājamārge tataḥ kṛṣṇaḥ $ sānulepanabhājanām &
dadarśa kubjām āyāntīṃ % navayauvanagocarām // ViP_5,20.1 //
tām āha lalitaṃ kṛṣṇaḥ $ kasyedam anulepanam &
bhavatyā nīyate satyaṃ % vadendīvaralocane // ViP_5,20.2 //
sakāmenaiva sā proktā $ sānurāgā hariṃ prati &
prāha sā lalitaṃ kubjā % taddarśanabalātkṛtā // ViP_5,20.3 //
kānta kasmān na jānāsi $ kaṃsenābhiniyojitām &
naikavakreti vikhyātām % anulepanakarmaṇi // ViP_5,20.4 //
nānyapiṣṭaṃ hi kaṃsasya $ prītaye hy anulepanam &
bhavaty aham atīvāsya % prasādadhanabhājanam // ViP_5,20.5 //

§śrīkṛṣṇa uvāca:
sugandham etad rājārhaṃ $ ruciraṃ rucirānane &
āvayor gātrasadṛśaṃ % dīyatām anulepanam // ViP_5,20.6 //

§parāśara uvāca:
śrutvaitad āha sā kubjā $ gṛhyatām iti sādaram &
anulepanaṃ ca dadau % gātrayogyam athobhayoḥ // ViP_5,20.7 //
bhakticchedānuliptāṅgau $ tatas tau puruṣarṣabhau &
sendracāpau virājetāṃ % sitakṛṣṇāv ivāmbudau // ViP_5,20.8 //
tatas tāṃ cibuke śaurir $ ullāpanavidhānavit &
utpāṭya tolayām āsa % dvyaṅgulenāgrapāṇinā // ViP_5,20.9 //
cakarṣa padbhyāṃ ca tadā $ ṛjutvaṃ keśavo 'nayat &
tataḥ sā ṛjutāṃ prāptā % yoṣitām abhavad varā // ViP_5,20.10 //
vilāsalalitaṃ prāha $ premagarbhabharālasam &
vastre pragṛhya govindaṃ % vraja gehaṃ mameti vai // ViP_5,20.11 //

     D3.5,T2,G2.3 marg., ed. Veṅk. ins.:
     evam uktas tayā śaurī $ rāmasyālokya cānanam // ViP_5,20.11*27:1 //
     prahasya kubjāṃ tām āha $ naikavakrām aninditām // ViP_5,20.11*27:2 //

     while G1 ins.:
     ity uktavantīm ālokya $ prahasan harir abravīt // ViP_5,20.11*28 //

āyāsye bhavatīgeham $ iti tāṃ prahasan hariḥ &
visasarja jahāsoccai % rāmasyālokya cānanam // ViP_5,20.12 //
bhakticchedānuliptāṅgau $ nīlapītāmbarau ca tau &
dhanuḥśālāṃ tato yātau % citramālyopaśobhitau // ViP_5,20.13 //
āyogavaṃ dhanūratnaṃ $ tābhyāṃ pṛṣṭais tu rakṣibhiḥ &
ākhyāte sahasā kṛṣṇo % gṛhītvāpūrayad dhanuḥ // ViP_5,20.14 //
tataḥ pūrayatā tena $ bhajyamānaṃ balād dhanuḥ &
cakāra sumahāśabdaṃ % mathurā yena pūritā // ViP_5,20.15 //
anuyuktau tatas tau tu $ bhagne dhanuṣi rakṣibhiḥ &
rakṣisainyaṃ nikṛtyobhau % niṣkrāntau kārmukālayāt // ViP_5,20.16 //
akrūrāgamavṛttāntam $ upalabhya tathā dhanuḥ &
bhagnaṃ śrutvātha kaṃso 'pi % prāha cāṇūramuṣṭikau // ViP_5,20.17 //

§kaṃsa uvāca:
gopāladārakau prāptau $ bhavadbhyāṃ tau mamāgrataḥ &
mallayuddhe nihantavyau % mama prāṇaharau hi tau // ViP_5,20.18 //
niyuddhe tadvināśena $ bhavadbhyāṃ toṣito hy aham &
dāsyāmy abhimatān kāmān % nānyathaitan mahābalau // ViP_5,20.19 //
nyāyato 'nyāyato vāpi $ bhavadbhyāṃ tau mamāhitau &
hantavyau tadvadhād rājyaṃ % sāmānyaṃ vo bhaviṣyati // ViP_5,20.20 //
ity ādiśya sa tau mallau $ tataś cāhūya hastipam &
provācoccais tvayā malla- % samājadvāri kuñjaraḥ // ViP_5,20.21 //
sthāpyaḥ kuvalayāpīḍas $ tena tau gopadārakau &
ghātanīyau niyuddhāya % raṅgadvāram upāgatau // ViP_5,20.22 //
tam apy ājñāpya dṛṣṭvā ca $ mañcān sarvān upākṛtān &
āsannamaraṇaḥ kaṃsaḥ % sūryodayam udaikṣata // ViP_5,20.23 //
tataḥ samastamañceṣu $ nāgaraḥ sa tadā janaḥ &
rājamañceṣu cārūḍhāḥ % saha bhṛtyair mahībhṛtaḥ // ViP_5,20.24 //
mallaprāśnikavargaś ca $ raṅgamadhyasamīpataḥ &
kṛtaḥ kaṃsena kaṃso 'pi % tuṅgamañce vyavasthitaḥ // ViP_5,20.25 //
antaḥpurāṇāṃ mañcāś ca $ tathānye parikalpitāḥ &
anye ca vāramukhyānām % anye nāgarayoṣitām // ViP_5,20.26 //
nandagopādayo gopā $ mañceṣv anyeṣv avasthitāḥ &
akrūravasudevau ca % mañcaprānte vyavasthitau // ViP_5,20.27 //
nāgarīyoṣitāṃ madhye $ devakī putragṛddhinī &
antakāle 'pi putrasya % drakṣyāmi ruciraṃ mukham // ViP_5,20.28 //
vādyamāneṣu tūryeṣu $ cāṇūre cātivalgati &
hāhākārapare loke % āsphoṭayati muṣṭike // ViP_5,20.29 //

     After 29, B2 l. 4 and 9-10 only.3 l. 5 only,D3,T1,G2.3 ins.; D4 cont. l. 2 only after 20.31A:
     dṛṣṭvā kuvalayāpīḍaṃ $ ghoradantaṃ sudāruṇam // ViP_5,20.29*29:1 //
     krīḍitvā suciraṃ kṛṣṇaḥ $ karidantapadāntare // ViP_5,20.29*29:2 //
     dantadvayaṃ tu jagrāha $ karābhyāṃ kariṇas tadā // ViP_5,20.29*29:3 //
     jaghāna vāmapādena $ mastake hastinas tataḥ // ViP_5,20.29*29:4 //
     utpāṭya vāmadantaṃ tu $ dakṣiṇenaiva pāṇinā // ViP_5,20.29*29:5 //
     tāḍayām āsa yantāraṃ $ tasyāsīc chatadhā śiraḥ // ViP_5,20.29*29:6 //
     dakṣiṇaṃ dantam utpāṭya $ balabhadro 'pi tatkṣaṇāt // ViP_5,20.29*29:7 //
     saroṣas tena pārśvasthān $ gajapālān apothayat // ViP_5,20.29*29:8 //
     sa papāta hatas tena $ balabhadreṇa līlayā // ViP_5,20.29*29:9 //
     sahasrākṣeṇa vajreṇa $ tāḍitaḥ parvato yathā // ViP_5,20.29*29:10 //

     After l. 8, ed. Veṅk. ins.:
     tatas tūtplutya vegena $ rauhiṇeyo mahābalaḥ // ViP_5,20.29*29A //

     while D4,T2 ins. after 29, ed. Veṅk. ins.:
     īṣad dhasantau tau vīrau $ balabhadrajanārdanau // ViP_5,20.29*30:1 //
     gopaveṣadharau bālau $ raṅgadvāram upāgatau // ViP_5,20.29*30:2 //
     tataḥ kuvalayāpīḍo $ mahāmātrapracoditaḥ // ViP_5,20.29*30:3 //
     abhyadhāvata vegena $ hantuṃ gopakumārakau // ViP_5,20.29*30:4 //
     hāhākāro mahāñ jajñe $ raṅgamadhye dvijottama // ViP_5,20.29*30:5 //
     baladevo 'pi taṃ dṛṣṭvā $ vacanaṃ cedam abravīt // ViP_5,20.29*30:6 //
     hantavyo hi mahābhāga $ nāgo 'yaṃ śatrucoditaḥ // ViP_5,20.29*30:7 //
     ity uktaḥ so 'grajenātha $ baladevena vai dvija // ViP_5,20.29*30:8 //
     siṃhanādaṃ tataś cakre $ mādhavaḥ paravīrahā // ViP_5,20.29*30:9 //
     kareṇa karam ākṛṣya $ keśavaḥ keśisūdanaḥ // ViP_5,20.29*30:10 //
     dantam ekaṃ samutpāṭya $ tāḍayām āsa kuñjaraḥ // ViP_5,20.29*30:11 //
     utpāṭya vāmadantaṃ tu $ dakṣiṇenaiva pāṇinā // ViP_5,20.29*30:12 //
     sa papāta mahīpṛṣṭhe $ meruśṛṅgam ivāparam // ViP_5,20.29*30:13 //

     After l. 10 in *30 D4 ins.:
     īśo 'pi sarvajagatāṃ $ bālalīlānusārataḥ // ViP_5,20.29*30A //

     While ed. Veṅk. ins. after l. 10:
     bhrāmayām āsa taṃ śaurir $ airāvatasamaṃ bale // ViP_5,20.29*30B //

hatvā kuvalayāpīḍaṃ $ hastyārohapracoditam &
madāsṛganuliptāṅgau % gajadantavarāyudhau // ViP_5,20.30 //
mṛgamadhye yathā simhau $ garvalīlāvalokinau &
praviṣṭau sumahāraṅgaṃ % balabhadrajanārdanau // ViP_5,20.31 //
hāhākāro mahāñ jajñe $ sarvamañceṣv anantaram &
kṛṣṇo 'yaṃ balabhadro 'yam % iti lokasya vismayāt // ViP_5,20.32 //
so 'yaṃ yena hatā ghorā $ pūtanā sā niśācarī &
kṣiptaṃ tu śakaṭaṃ yena % bhagnau ca yamalārjunau // ViP_5,20.33 //
so 'yaṃ yaḥ kāliyaṃ nāgaṃ $ nanartāruhya bālakaḥ &
dhṛto govardhano yena % saptarātraṃ mahāgiriḥ // ViP_5,20.34 //
ariṣṭo dhenukaḥ keśī $ līlayaiva mahātmanā &
nihatā yena durvṛttā % dṛśyatāṃ so 'yam acyutaḥ // ViP_5,20.35 //
ayaṃ cāsya mahābāhur $ balabhadro 'grajo 'grataḥ &
prayāti līlayā yoṣin- % manonayananandanaḥ // ViP_5,20.36 //
ayaṃ sa kathyate prājñaiḥ $ purāṇārthāvalokibhiḥ &
gopālo yādavaṃ vaṃśaṃ % magnam abhyuddhariṣyati // ViP_5,20.37 //
ayaṃ sa sarvabhūtasya $ viṣṇor akhilajanmanaḥ &
avatīrṇo mahīm aṃśo % nūnaṃ bhāraharo bhuvaḥ // ViP_5,20.38 //
ity evaṃ varṇite paurai $ rāme kṛṣṇe ca tatkṣaṇāt // ViP_5,20.39ab //

     M4 ins.:
     praviṣṭe nagaram abhyetau $ viśvalokāvalokitau // ViP_5,20.39ab*31 //

uras tatāpa devakyāḥ $ snehasnutapayodharam // ViP_5,20.39cd //
mahotsavam ivāsādya $ putrānanavilokanam &
yuveva vasudevo 'bhūd % vihāyābhyāgatāṃ jarām // ViP_5,20.40 //
vistāritākṣiyugalo $ rājāntaḥpurayoṣitaḥ &
nāgarastrīsamūhaś ca % draṣṭuṃ na virarāma tam // ViP_5,20.41 //

     B1.3,D6 ins. striyaḥ ūcuḥ, while G1 ins.:
     evaṃ tā rājakanyāś ca $ mahiṣyaḥ purayoṣitaḥ // ViP_5,20.41*32:1 //
     agraṇyagaṇikāś caiva $ kanyā nāgarikāḥ striyaḥ // ViP_5,20.41*32:2 //
     kaṃsārihṛdayāsakta- $ cetanās tā varastriyaḥ // ViP_5,20.41*32:3 //
     garhayantyo 'tha rājānam $ bhramantyas taddidṛkṣayā // ViP_5,20.41*32:4 //
     icchantyo manasas tasya $ jayety ūcur jayaṃ tataḥ // ViP_5,20.41*32:5 //

sakhyaḥ paśyata kṛṣṇasya $ mukham atyaruṇekṣaṇam &
gajayuddhakṛtāyāsa- % svedāmbukaṇikācitam // ViP_5,20.42 //
vikāsiśaradambhojam $ avaśyāyajalokṣitam &
paribhūya sthitaṃ janma % saphalaṃ kriyatāṃ dṛśaḥ // ViP_5,20.43 //
śrīvatsāṅkaṃ mahaddhāma $ bālasyaitad vilokyatām &
vipakṣakṣapaṇaṃ vakṣo % bhujayugmaṃ ca bhāmini // ViP_5,20.44 //
kiṃ na paśyasi kundendu- $ mṛṇāladhavalānanam &
balabhadram imaṃ nīla- % paridhānam upāgatam // ViP_5,20.45 //
valgatā muṣṭikenaitac $ cāṇūreṇa tathā sakhi &
kriyate balabhadrasya % hāsyam etad vilokyatām // ViP_5,20.46 //
sakhyaḥ paśyata cāṇūraṃ $ niyuddhārtham ayaṃ hariḥ &
samupaiti na santy atra % kiṃ vṛddhā yuktakāriṇaḥ // ViP_5,20.47 //

     G1 ins.:
     na kiṃcid api jānāti $ yuktāyuktaṃ mahīpatiḥ // ViP_5,20.47*33:1 //
     balābalam avijñātum $ anenātra na śakyate // ViP_5,20.47*33:2 //
     kimarthaṃ mantriṇaś caite $ mantriṇo rājakarmaṇi // ViP_5,20.47*33:3 //

kva yauvanonmukhībhūta- $ sukumāratanur hariḥ &
kva vajrakaṭhinābhoga- % śarīro 'yaṃ mahāsuraḥ // ViP_5,20.48 //
imau sulalitau raṅge $ vartete navayauvanau &
daiteyamallāś cāṇūra- % pramukhās tv atidāruṇāḥ // ViP_5,20.49 //
niyuddhaprāśnikānāṃ tu $ mahān eṣa vyatikramaḥ &
yad bālabalinor yuddhaṃ % madhyasthaiḥ samupekṣyate // ViP_5,20.50 //

§parāśara uvāca:
itthaṃ purastrīlokasya $ vadataś cālayan bhuvam // ViP_5,20.51ab //

     After 51ab, D2 ins.:
     niruddhaṃ prāṣṇikair yuktaṃ $ śrutvā tau rāmakeśavau // ViP_5,20.51ab*34 //

vavalga baddhakakṣyo 'ntar $ janasya bhagavān hariḥ // ViP_5,20.51cd //
balabhadro 'pi cāsphoṭya $ vavalga lalitaṃ yadā &
pade pade tadā bhūmir % yan na śīrṇā tad adbhutam // ViP_5,20.52 //
cāṇūreṇa tataḥ kṛṣṇo $ yuyudhe 'mitavikramaḥ &
niyuddhakuśalo daityo % balabhadreṇa muṣṭikaḥ // ViP_5,20.53 //
saṃnipātāvadhūtais tu $ cāṇūreṇa samaṃ hariḥ &
kṣepaṇair muṣṭibhiś caiva % kīlavajranipātanaiḥ // ViP_5,20.54 //

     After 54, Ś1 ins.:
     jānubhiś cānyanirghātais $ tathā bāhuvighaṭṭitaiḥ // ViP_5,20.54*35 //


     While D5 ins.:
     jānubhiś cāśmabhir ghātaiḥ $ śirobhir avaghaṭṭitaiḥ // ViP_5,20.54*36 //

pādoddhūtaiḥ pramṛṣṭaiś ca $ tayor yuddham abhūn mahat // ViP_5,20.55 //
aśastram atighoraṃ tat $ tayor yuddhaṃ sudāruṇam &
balaprāṇaviniṣpādyaṃ % samājotsavasaṃnidhau // ViP_5,20.56 //
yāvad yāvac ca cāṇūro $ yuyudhe hariṇā saha &
prāṇahānim avāpāgryāṃ % tāvat tāval lavāl lavam // ViP_5,20.57 //
kṛṣṇo 'pi yuyudhe tena $ līlayaiva jaganmayaḥ &
khedāc cālayatā kopān % nijaśekharakesaram // ViP_5,20.58 //
balakṣayaṃ vivṛddhiṃ ca $ dṛṣṭvā cāṇūrakṛṣṇayoḥ &
vārayām āsa tūryāṇi % kaṃsaḥ kopaparāyaṇaḥ // ViP_5,20.59 //
mṛdaṅgādiṣu tūryeṣu $ pratiṣiddheṣu tatkṣaṇāt &
khe saṃgatāny avādyanta % devatūryāṇy anekaśaḥ // ViP_5,20.60 //
jaya govinda cāṇūraṃ $ jahi keśava dānavam &
ity antardhānagā devās % tadocur atiharṣitāḥ // ViP_5,20.61 //
cāṇūreṇa ciraṃ kālaṃ $ krīḍitvā madhusūdanaḥ &
utpāṭya bhrāmayām āsa % tadvadhāya kṛtodyamaḥ // ViP_5,20.62 //
bhrāmayitvā śataguṇaṃ $ daityamallam amitrajit &
bhūmāv āsphoṭayām āsa % gagane gatajīvitam // ViP_5,20.63 //
bhūmāv āsphoṭitas tena $ cāṇūraḥ śatadhāvrajat &
raktasrāvamahāpaṅkāṃ % cakāra sa tadā bhuvam // ViP_5,20.64 //
baladevo 'pi tatkālaṃ $ muṣṭikena mahābalaḥ &
yuyudhe daityamallena % cāṇūreṇa yathā hariḥ // ViP_5,20.65 //
so 'py enaṃ muṣṭinā mūrdhni $ vakṣasy āhatya jānunā &
pātayitvā dharāpṛṣṭhe % niṣpipeṣa gatāyuṣam // ViP_5,20.66 //
kṛṣṇas tośalakaṃ bhūyo $ mallarājaṃ mahābalam &
vāmamuṣṭiprahāreṇa % pātayām āsa bhūtale // ViP_5,20.67 //
cāṇūre nihate malle $ muṣṭike vinipātite &
nīte kṣayaṃ tośalake % sarve mallāḥ pradudruvuḥ // ViP_5,20.68 //
vavalgatus tadā raṅge $ kṛṣṇasaṃkarṣaṇāv ubhau &
samānavayaso gopān % balād ākṛṣya harṣitau // ViP_5,20.69 //
kaṃso 'pi koparaktākṣaḥ $ prāhoccair vyāpṛtān narān &
gopāv etau samājaughān % niṣkrāmyetāṃ balād itaḥ // ViP_5,20.70 //
nando 'pi gṛhyatāṃ pāpo $ nigaḍair āyasair iha &
avṛddhārheṇa daṇḍena % vasudevo 'pi hanyatām // ViP_5,20.71 //
valganti gopāḥ kṛṣṇena $ ye ceme sahitāḥ puraḥ &
gāvo hriyantām eteṣāṃ % yac cāsti vasu kiṃcana // ViP_5,20.72 //
evam ājñāpayānaṃ tu $ prahasya madhusūdanaḥ &
utplutyāruhya taṃ mañcaṃ % kaṃsaṃ jagrāha vegataḥ // ViP_5,20.73 //
keśeṣv ākṛṣya vigalat- $ kirīṭam avanītale &
kaṃsaṃ sa pātayām āsa % tasyopari papāta ca // ViP_5,20.74 //
niḥśeṣajagadādhāra- $ guruṇā patatopari &
kṛṣṇena tyājitaḥ prāṇān % ugrasenātmajo nṛpaḥ // ViP_5,20.75 //
mṛtasya keśeṣu tadā $ gṛhītvā madhusūdanaḥ &
cakarṣa dehaṃ kaṃsasya % raṅgamadhye mahābalaḥ // ViP_5,20.76 //
gauraveṇātimahatā $ parikhā tena kṛṣyatā &
kṛtā kaṃsasya dehena % vegeneva mahāmbhasaḥ // ViP_5,20.77 //
kaṃse gṛhīte kṛṣṇena $ tadbhrātābhyāgato ruṣā &
sunāmā balabhadreṇa % līlayaiva nipātitaḥ // ViP_5,20.78 //
tato hāhākṛtaṃ sarvam $ āsīt tad raṅgamaṇḍalam &
avajñayā hataṃ dṛṣṭvā % kṛṣṇena mathureśvaram // ViP_5,20.79 //
kṛṣṇo 'pi vasudevasya $ pādau jagrāha satvaraḥ &
devakyāś ca mahābāhur % baladevasahāyavān // ViP_5,20.80 //
utthāpya vasudevas taṃ $ devakī ca janārdanam &
smṛtajanmoktavacanau % tāv eva praṇatau sthitau // ViP_5,20.81 //

§vasudeva uvāca:
prasīda sīdatāṃ deva $ devānāṃ varada prabho &
tathāvayoḥ prasādena % kṛtoddhāraś ca keśava // ViP_5,20.82 //
ārādhito yad bhagavān $ avatīrṇo gṛhe mama &
durvṛttanidhanārthāya % tena naḥ pāvitaṃ kulam // ViP_5,20.83 //
tvam antaḥ sarvabhūtānāṃ $ sarvabhūteṣv avasthitaḥ &
pravartete samastātmaṃs % tvatto bhūtabhaviṣyatī // ViP_5,20.84 //
yajñais tvam ijyase nityaṃ $ sarvadevamayācyuta &
tvam eva yajño yaṣṭā ca % yajñānāṃ parameśvaraḥ // ViP_5,20.85 //

     D3,G2, ed. Veṅk. ins.:
     samudbhavaḥ samastasya $ jagatas tvaṃ janārdana // ViP_5,20.85*37 //

sāpahnavaṃ mama mano $ yad etat tvayi jāyate &
devakyāś cātmajaprītyā % tad atyantaviḍambanā // ViP_5,20.86 //
kva kartā sarvabhūtānām $ anādinidhano bhavān &
kva me manuṣyakasyaiṣā % jihvā putreti vakṣyati // ViP_5,20.87 //
jagad etaj jagannātha $ saṃbhūtam akhilaṃ yataḥ &
kayā yuktyā vinā māyāṃ % so 'smattaḥ saṃbhaviṣyati // ViP_5,20.88 //
yasmin pratiṣṭhitaṃ sarvaṃ $ jagat sthāvarajaṅgamam &
sa koṣṭhotsaṅgaśayano % manuṣyāj jāyate katham // ViP_5,20.89 //
sa tvaṃ prasīda parameśvara pāhi viśvam $ aṃśāvatārakaraṇair na mamāsi putraḥ &
ābrahmapādapam ayaṃ jagad etad īśa % tvatto vimohayasi kiṃ parameśvarātman // ViP_5,20.90 //
māyāvimohitadṛśā tanayo mameti $ kaṃsād bhayaṃ kṛtam apāstabhayātitīvram &
nīto 'si gokulam ito 'tibhayākulasya % vṛddhiṃ gato 'si mama nāsti mamatvam īśa // ViP_5,20.91 //
karmāṇi rudramarudaśviśatakratūnāṃ $ sādhyāni yāni na bhavanti nirīkṣitāni &
tvaṃ viṣṇur īśa jagatām upakārahetoḥ % prāpto 'si naḥ parigataṃ vigato hi mohaḥ // ViP_5,20.92 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe viṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
tau samutpannavijñānau $ bhagavatkarmadarśanāt &
devakīvasudevau tu % dṛṣṭvā māyāṃ punar hariḥ \
mohāya yaducakrasya # vitatāna sa vaiṣṇavīm // ViP_5,21.1 //
uvāca cāmba bhos tāta $ cirād utkaṇṭhitena me &
bhavantau kaṃsabhītena % dṛṣṭau saṃkarṣaṇena ca // ViP_5,21.2 //
kurvatāṃ yāti yaḥ kālo $ mātāpitror apūjanam &
tat khaṇḍam āyuṣo vyarthaṃ % sādhūnām upajāyate // ViP_5,21.3 //
gurudevadvijātīnāṃ $ mātāpitroś ca pūjanam &
kurvatāṃ saphalaṃ janma % dehināṃ tāta jāyate // ViP_5,21.4 //
tat kṣantavyam idaṃ sarvam $ atikramakṛtaṃ pitaḥ &
kaṃsapratāpavīryābhyām % āvayoḥ paravaśyayoḥ // ViP_5,21.5 //

§parāśara uvāca:
ity uktvātha praṇamyobhau $ yaduvṛddhān anukramāt &
yathāvad abhipūjyātha % cakratuḥ pauramānanam // ViP_5,21.6 //
kaṃsapatnyas tataḥ kaṃsaṃ $ parivārya hataṃ bhuvi &
vilepur mātaraś cāsya % duḥkhaśokapariplutāḥ // ViP_5,21.7 //
bahuprakāram atyarthaṃ $ paścāttāpāturo hariḥ &
tāḥ samāśvāsayām āsa % svayam asrāvilekṣaṇaḥ // ViP_5,21.8 //
ugrasenaṃ tato bandhān $ mumoca madhusūdanaḥ &
abhyaṣiñcat tathaivainaṃ % nijarājye hatātmajam // ViP_5,21.9 //
rājye 'bhiṣiktaḥ kṛṣṇena $ yadusiṃhaḥ sutasya saḥ &
cakāra pretakāryāṇi % ye cānye tatra ghātitāḥ // ViP_5,21.10 //
kṛtaurdhvadaihikaṃ cainaṃ $ siṃhāsanagataṃ hariḥ &
uvācājñāpaya vibho % yat kāryam aviśaṅkitaḥ // ViP_5,21.11 //
yayātiśāpād vaṃśo 'yam $ arājyārho 'pi sāmpratam &
mayi bhṛtye sthite devān % ājñāpayatu kiṃ nṛpaiḥ // ViP_5,21.12 //

§parāśara uvāca:
ity uktvā so 'smarad vāyum $ ājagāma ca tatkṣaṇāt &
uvāca cainaṃ bhagavān % keśavaḥ kāryamānuṣaḥ // ViP_5,21.13 //
gacchendraṃ brūhi vāyo tvam $ alaṃ garveṇa vāsava &
dīyatām ugrasenāya % sudharmā bhavatā sabhā // ViP_5,21.14 //
kṛṣṇo bravīti rājārham $ etad ratnam anuttamam &
sudharmākhyā sabhā yuktam % asyāṃ yadubhir āsitum // ViP_5,21.15 //

§parāśara uvāca:
ity uktaḥ pavano gatvā $ sarvam āha śacīpatim &
dadau so 'pi sudharmākhyāṃ % sabhāṃ vāyoḥ puraṃdaraḥ // ViP_5,21.16 //
vāyunā cāhṛtāṃ divyāṃ $ sabhāṃ te yadupuṃgavāḥ &
bubhujuḥ sarvaratnāḍhyāṃ % govindabhujasaṃśrayāt // ViP_5,21.17 //
viditākhilavijñānau $ sarvajñānamayāv api &
śiṣyācāryakramaṃ vīrau % khyāpayantau yadūttamau // ViP_5,21.18 //
tataḥ sāndīpaniṃ kāśyam $ avantīpuravāsinam &
astrārthaṃ jagmatur vīrau % baladevajanārdanau // ViP_5,21.19 //

     After 19c ed. Veṅk. ins.:
     .... .... $ kṛtopanayanakramau // ViP_5,21.19*38:1 //
     vedābhyāsakṛtaprītī $ .... .... // ViP_5,21.19*38:2 //

tasya śiṣyatvam abhyetya $ guruvṛttiparau hi tau &
darśayāṃ cakratur vīrāv % ācāram akhile jane // ViP_5,21.20 //
sarahasyaṃ dhanurvedaṃ $ sasaṃgraham adhīyatām &
ahorātraiś catuḥṣaṣṭyā % tad adbhutam abhūd dvija // ViP_5,21.21 //
sāṃdīpanir asaṃbhāvyaṃ $ tayoḥ karmātimānuṣam &
vicintya tau tadā mene % prāptau candradivākarau // ViP_5,21.22 //
     After 22, ed. Veṅk. ins.:
     sāṅgāṃś ca caturo vedān $ sarvaśāstrāṇi caiva hi // ViP_5,21.22*39 //

astragrāmam aśeṣaṃ ca $ proktamātram avāpya tau &
ūcatur vriyatāṃ yā te % dātavyā gurudakṣiṇā // ViP_5,21.23 //
so 'py atīndriyam ālokya $ tayoḥ karma mahāmatiḥ &
ayācata mṛtaṃ putraṃ % prabhāse lavaṇārṇave // ViP_5,21.24 //

     After 24, G2 ins.:
     tatheti coktvā prayayau $ rāmeṇa sahitodadhim // ViP_5,21.24*40 //

gṛhītāstrau tatas tau tu $ sārghapātro mahodadhiḥ &
uvāca na mayā putro % hṛtaḥ sāṃdīpaner iti // ViP_5,21.25 //

     After 521.25a B1 l. 1 only,D3.4, T1,M1 ins.:
     .... .... $ rathenāgatya cārṇavam // ViP_5,21.25*41:1 //
     dīyatāṃ sāgara kṣipraṃ $ putraṃ sāṃdīpaner iti // ViP_5,21.25*41:2 //
     tataḥ sa vyathitas tūrṇaṃ $ .... .... // ViP_5,21.25*41:3 //

daityaḥ pañcajano nāma $ śaṅkharūpaḥ sa bālakam &
jagrāha so 'sti salile % mamaivāsurasūdana // ViP_5,21.26 //

§parāśara uvāca:
ity ukto 'ntar jalaṃ gatvā $ hatvā pañcajanaṃ ca tam &
kṛṣṇo jagrāha tasyāsthi- % prabhavaṃ śaṅkham uttamam // ViP_5,21.27 //
yasya nādena daityānāṃ $ balahānir ajāyata &
devānāṃ vavṛdhe tejo % yāty adharmaś ca saṃkṣayam // ViP_5,21.28 //
taṃ pāñcajanyam āpūrya $ gatvā yamapurīṃ hariḥ &
baladevaś ca balavāñ % jitvā vaivasvataṃ yamam // ViP_5,21.29 //
taṃ bālaṃ yātanāsaṃsthaṃ $ yathāpūrvaśarīriṇam &
pitre pradattavān kṛṣṇo % balaś ca balināṃ varaḥ // ViP_5,21.30 //
mathurāṃ ca punaḥ prāptāv $ ugrasenena pālitām &
prahṛṣṭapuruṣastrīkāv % ubhau rāmajanārdanau // ViP_5,21.31 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekaviṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
jarāsaṃdhasute kaṃsa $ upayeme mahābalaḥ &
astiṃ prāptiṃ ca maitreya % tayor bhartṛhaṇaṃ harim // ViP_5,22.1 //
mahābalaparīvāro $ magadhādhipatir balī &
hantum abhyāyayau kopāj % jarāsaṃdhaḥ sa yādavam // ViP_5,22.2 //
upetya mathurāṃ so 'tha $ rurodha magadheśvaraḥ &
akṣauhiṇībhiḥ sainyasya % trayoviṃśatibhir vṛtaḥ // ViP_5,22.3 //
niṣkramyālpaparīvārāv $ ubhau rāmajanārdanau &
yuyudhāte samaṃ tasya % balinau balisainikaiḥ // ViP_5,22.4 //
tato rāmaś ca kṛṣṇaś ca $ cakrāte matim uttamām &
āyudhānāṃ purāṇānām % ādāne munisattama // ViP_5,22.5 //
anantaraṃ hareḥ śārṅgaṃ $ tūṇau cākṣayasāyakau &
ākāśād āgatau vipra % tathā kaumodakī gadā // ViP_5,22.6 //
halaṃ ca balabhadrasya $ gaganād āgataṃ jvalat &
manasābhimataṃ vipra % saunandaṃ musalaṃ tathā // ViP_5,22.7 //
tato yuddhe parājitya $ sasainyaṃ magadhādhipam &
purīṃ viviśatur vīrāv % ubhau rāmajanārdanau // ViP_5,22.8 //
jite tasmin sudurvṛtte $ jarāsaṃdhe mahāmune &
jīvamāne gate kṛṣṇas % taṃ nāmanyata nirjitam // ViP_5,22.9 //
punar apy ājagāmātha $ jarāsaṃdho balānvitaḥ &
jitaś ca rāmakṛṣṇābhyām % apakrānto dvijottama // ViP_5,22.10 //
daśa cāṣṭau ca saṃgrāmān $ evam atyantadurmadaḥ &
yadubhir māgadho rājā % cakre kṛṣṇapurogamaiḥ // ViP_5,22.11 //
sarveṣv eteṣu yuddheṣu $ yādavaiḥ sa parājitaḥ &
apakrānto jarāsaṃdhaḥ % svalpasainyair balādhikaḥ // ViP_5,22.12 //
tad balaṃ yādavānāṃ tair $ ajitaṃ yad anekaśaḥ &
tat tu saṃnidhimāhātmyaṃ % viṣṇor aṃśasya cakriṇaḥ // ViP_5,22.13 //
manuṣyadharmaśīlasya $ līlā sā jagataḥ pateḥ &
astrāṇy anekarūpāṇi % yad arātiṣu muñcati // ViP_5,22.14 //
manasaiva jagatsṛṣṭiṃ $ saṃhāraṃ ca karoti yaḥ &
tasyāripakṣakṣapaṇe % kiyān udyamavistaraḥ // ViP_5,22.15 //
tathāpi ye manuṣyāṇāṃ $ dharmās tadanuvartanam &
kurvan balavatā saṃdhiṃ % hīnair yuddhaṃ karoty asau // ViP_5,22.16 //
sāma copapradānaṃ ca $ tathā bhedaṃ pradarśayan &
karoti daṇḍapātaṃ ca % kvacid eva palāyanam // ViP_5,22.17 //
manuṣyadehināṃ ceṣṭām $ ity evam anuvartataḥ &
līlā jagatpates tasya % chandataḥ saṃpravartate // ViP_5,22.18 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe dvāviṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
gārgyaṃ goṣṭhyāṃ dvijaṃ śyālaḥ $ ṣaṇḍa ity uktavān dvija &
yadūnāṃ saṃnidhau sarve % jahasur yādavās tataḥ // ViP_5,23.1 //
tataḥ kopasamāviṣṭo $ dakṣiṇāpatham etya saḥ &
sutam icchaṃs tapas tepe % yaducakrabhayāvaham // ViP_5,23.2 //
ārādhayan mahādevaṃ $ so 'yaścūrṇam abhakṣayat &
dadau varaṃ ca tuṣṭo 'smai % varṣe dvādaśame haraḥ // ViP_5,23.3 //
sabhājayām āsa ca taṃ $ yavaneśo hy anātmajaḥ &
tadyoṣitsaṃgamāc cāsya % putro 'bhūd alisaṃnibhaḥ // ViP_5,23.4 //
taṃ kālayavanaṃ nāma $ rājye sve yavaneśvaraḥ &
abhiṣicya vanaṃ yāto % vajrāgrakaṭhinorasam // ViP_5,23.5 //
sa tu vīryamadonmattaḥ $ pṛthivyāṃ balino nṛpān &
papraccha nāradas tasmai % kathayām āsa yādavān // ViP_5,23.6 //
mlecchakoṭisahasrāṇāṃ $ sahasraiḥ so 'bhisaṃvṛtaḥ &
gajāśvarathasaṃpannaiś % cakāra paramodyamam // ViP_5,23.7 //
prayayau cāvyavacchinnaṃ $ chinnayāno dine dine &
yādavān prati sāmarṣo % maitreya mathurāṃ purīm // ViP_5,23.8 //
kṛṣṇo 'pi cintayām āsa $ kṣapitaṃ yādavaṃ balam &
yavanena raṇe gamyaṃ % māgadhasya bhaviṣyati // ViP_5,23.9 //
māgadhena balaṃ kṣīṇaṃ $ sa kālayavano balī &
hantā tad idam āyātaṃ % yadūnāṃ vyasanaṃ dvidhā // ViP_5,23.10 //
tasmād durgaṃ kariṣyāmi $ yadūnām aridurjayam &
striyo 'pi yatra yudhyeyuḥ % kiṃ punar vṛṣṇipuṃgavāḥ // ViP_5,23.11 //
mayi matte pramatte vā $ supte pravasite tathā &
yādavābhibhavaṃ duṣṭā % mā kurvaṃs tv arayo 'dhikāḥ // ViP_5,23.12 //
iti saṃcintya govindo $ yojanāni mahodadhim &
yayāce dvādaśa purīṃ % dvārakāṃ tatra nirmame // ViP_5,23.13 //
mahodyānāṃ mahāvaprāṃ $ taḍāgaśataśobhitām &
prākāragṛhasaṃbādhām % indrasyevāmarāvatīm // ViP_5,23.14 //
mathurāvāsino lokāṃs $ tatrānīya janārdanaḥ &
āsanne kālayavane % mathurāṃ ca svayaṃ yayau // ViP_5,23.15 //
bahir āvasite sainye $ mathurāyā nirāyudhaḥ &
nirjagāma sa govindo % dadṛśe yavaneśvaram // ViP_5,23.16 //
sa jñātvā vāsudevaṃ taṃ $ bāhupraharaṇo nṛpaḥ &
anuyāto mahāyogi- % cetobhiḥ prāpyate na yaḥ // ViP_5,23.17 //
tenānuyātaḥ kṛṣṇo 'pi $ praviveśa mahāguhām &
yatra śete mahāvīryo % mucukundo nareśvaraḥ // ViP_5,23.18 //
so 'pi praviṣṭo yavano $ dṛṣṭvā śayyāgataṃ naram &
pādena tāḍayām āsa % matvā kṛṣṇaṃ sudurmatiḥ // ViP_5,23.19 //

     ed. Veṅk. ins.:
     utthāya mucukundo 'pi $ dadarśa yavanaṃ nṛpaḥ // ViP_5,23.19*42 //

dṛṣṭamātraś ca tenāsau $ jajvāla yavano 'gninā &
tatkrodhajena maitreya % bhasmībhūtaś ca tatkṣaṇāt // ViP_5,23.20 //
sa hi devāsure yuddhe $ gato jitvā mahāsurān &
nidrārtaḥ sumahat kālaṃ % nidrāṃ vavre varaṃ surān // ViP_5,23.21 //
proktaś ca devaiḥ saṃsuptaṃ $ yas tvām utthāpayiṣyati &
dehajenāgninā sadyaḥ % sa tu bhasmībhaviṣyati // ViP_5,23.22 //
evaṃ dagdhvā sa taṃ pāpaṃ $ dṛṣṭvā ca madhusūdanam &
kas tvam ity āha so 'py āha % jāto 'haṃ śaśinaḥ kule \
vasudevasya tanayo # yador vaṃśasamudbhavaḥ // ViP_5,23.23 //
mucukundo 'pi tatrāsau $ vṛddhagargavaco 'smarat // ViP_5,23.24 //
saṃsmṛtya praṇipatyainaṃ $ sarvaṃ sarveśvaraṃ harim &
prāha jñāto bhavān viṣṇor % aṃśas tvaṃ parameśvara // ViP_5,23.25 //
purā gargeṇa kathitam $ aṣṭāviṃśatime yuge &
dvāparānte harer janma % yador vaṃśe bhaviṣyati // ViP_5,23.26 //
sa tvaṃ prāpto na saṃdeho $ martyānām upakārakṛt // ViP_5,23.27 //
tathā hi sumahat tejo $ nālaṃ soḍhum ahaṃ tava &
tathā hi sajalāmbhoda- % nādadhīrataraṃ tava \
vākyaṃ namati caivorvī # yuṣmatpādaprapīḍitā // ViP_5,23.28 //
devāsuramahāyuddhe $ daityasainyamahābhaṭāḥ &
na sehur mama tejas te % tvattejo na sahāmy aham // ViP_5,23.29 //

     D4 ins.:
     yaḥ saṃsmarati tasyaitat $ tejas tvāṃ śaraṇaṃ gataḥ // ViP_5,23.29*43 //

saṃsārapatitasyaiko $ jantos tvaṃ śaraṇaṃ param &
sa prasīda prapannārti- % hantar hara mamāśubham // ViP_5,23.30 //
tvaṃ payonidhayaḥ śailāḥ $ saritas tvaṃ vanāni ca &
medinī gaganaṃ vāyur % āpo 'gnis tvaṃ tathā manaḥ // ViP_5,23.31 //
buddhir avyākṛtaṃ prāṇāḥ $ prāṇeśas tvaṃ tathā pumān &
puṃsaḥ parataraṃ yac ca % vyāpy ajanmavikalpavat // ViP_5,23.32 //
śabdādihīnam ajaram $ ameyaṃ kṣayavarjitam &
avṛddhināśaṃ tad brahma % tvam ādyantavivarjitam // ViP_5,23.33 //
tvatto 'marāḥ sapitaro $ yakṣagandharvakiṃnarāḥ &
siddhāś cāpsarasas tvatto % manuṣyāḥ paśavaḥ khagāḥ // ViP_5,23.34 //
sarīsṛpā mṛgāḥ sarve $ tvattaḥ sarve mahīruhāḥ // ViP_5,23.35ab //

     T1 ins.:
     sthūlā madhyās tathā sūkṣmāḥ $ sūkṣmāt sūkṣmatarāś ca ye // ViP_5,23.35ab*44 //

yac ca bhūtaṃ bhaviṣyac ca $ kiṃcid atra carācaram // ViP_5,23.35cd //
amūrtaṃ mūrtam athavā $ sthūlaṃ sūkṣmataraṃ sthitam &
tat sarvaṃ tvaṃ jagatkartar % nāsti kiṃcit tvayā vinā // ViP_5,23.36 //
mayā saṃsāracakre 'smin $ bhramatā bhagavan sadā &
tāpatrayābhibhūtena % na prāptā nirvṛtiḥ kvacit // ViP_5,23.37 //
duḥkhāny eva sukhānīti $ mṛgatṛṣṇājalāśayā &
mayā nātha gṛhītāni % tāni tāpāya cābhavan // ViP_5,23.38 //
rājyam urvī balaṃ kośo $ mitrapakṣas tathātmajāḥ &
bhāryā bhṛtyajano ye ca % śabdādyā viṣayāḥ prabho // ViP_5,23.39 //
sukhabuddhyā mayā sarvaṃ $ gṛhītam idam avyaya &
pariṇāme tad eveśa % tāpātmakam abhūn mama // ViP_5,23.40 //
devalokagatiṃ prāpto $ nātha devagaṇo 'pi hi &
mattaḥ sāhāyyakāmo 'bhūc % śāśvatī kutra nirvṛtiḥ // ViP_5,23.41 //
tvām anārādhya jagatāṃ $ sarveṣāṃ prabhavāspadam &
śāśvatī prāpyate kena % parameśvara nirvṛtiḥ // ViP_5,23.42 //
tvanmāyāmūḍhamanaso $ janmamṛtyujarādikam &
avāpya tāpān paśyanti % pretarājānanaṃ narāḥ // ViP_5,23.43 //
tato nijakriyāsūti- $ narakeṣv atidāruṇam &
prāpnuvanti narā duḥkham % asvarūpavidas tava // ViP_5,23.44 //
aham atyantaviṣayī $ mohitas tava māyayā &
mamatvagarvagartāntar % bhramāmi parameśvara // ViP_5,23.45 //
so 'haṃ tvāṃ śaraṇam apāram īśam īḍyaṃ $ saṃprāptaḥ paramapadaṃ yato na kiṃcit &
saṃsāraśramaparitāpataptacetā % nirvāṇe pariṇatadhāmni sābhilāṣaḥ // ViP_5,23.46 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe trayoviṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
itthaṃ stutas tadā tena $ mucukundena dhīmatā &
prāheśaḥ sarvabhūtānām % anādir bhagavān hariḥ // ViP_5,24.1 //
yathābhivāñchitān divyān $ lokān gaccha nareśvara &
avyāhataparaiśvaryo % matprasādopabṛṃhitaḥ // ViP_5,24.2 //
bhuktvā divyān mahābhogān $ bhaviṣyasi mahākule &
jātismaro matprasādāt % tato mokṣam avāpsyasi // ViP_5,24.3 //

§parāśara uvāca:
ity uktaḥ praṇipatyeśaṃ $ jagatām acyutaṃ nṛpaḥ &
guhāmukhād viniṣkrāntaḥ % dadṛśe so 'lpakān narān // ViP_5,24.4 //
tataḥ kaliyugaṃ jñātvā $ prāptaṃ taptuṃ nṛpas tapaḥ &
naranārāyaṇasthānaṃ % prayayau gandhamādanam // ViP_5,24.5 //
kṛṣṇo 'pi ghātayitvārim $ upāyena hi tadbalam &
jagrāha mathurām etya % hastyaśvasyandanojjvalam // ViP_5,24.6 //
ānīya cograsenāya $ dvāravatyāṃ nyavedayat &
parābhibhavaniḥśaṅkaṃ % babhūva ca yadoḥ kulam // ViP_5,24.7 //
baladevo 'pi maitreya $ praśāntākhilavigrahaḥ &
jñātidarśanasotkaṇṭhaḥ % prayayau nandagokulam // ViP_5,24.8 //
tato gopāṃś ca gopīś ca $ yathāpūrvam amitrajit &
tathaivābhyavadat premṇā % bahumānapuraḥsaram // ViP_5,24.9 //
kaiś cāpi saṃpariṣvaktaḥ $ kāṃścic ca pariṣasvaje &
hāsyaṃ cakre samaṃ kaiścid % gopair gopījanais tathā // ViP_5,24.10 //
priyāṇy anekāny avadan $ gopās tatra halāyudham &
gopyaś ca premakupitāḥ % procuḥ serṣyam athāparāḥ // ViP_5,24.11 //
gopyaḥ papracchur aparā $ nāgarījanavallabhaḥ &
kaccid āste sukhaṃ kṛṣṇaś % calatpremalavātmakaḥ // ViP_5,24.12 //
asmacceṣṭām apahasan $ na kaccit purayoṣitām &
saubhāgyamānam adhikaṃ % karoti kṣaṇasauhṛdaḥ // ViP_5,24.13 //
kaccit smarati naḥ kṛṣṇo $ gītānugamanaṃ kalam &
apy asau mātaraṃ draṣṭuṃ % sakṛd apy āgamiṣyati // ViP_5,24.14 //
atha vā kiṃ tadālāpair $ aparā kriyatāṃ kathā &
yasyāsmābhir vinā tena % vināsmākaṃ bhaviṣyati // ViP_5,24.15 //
pitā mātā tathā bhrātā $ bhartā bandhujanaś ca kim &
na tyaktas tatkṛte 'smābhir % akṛtajñadhvajo hi saḥ // ViP_5,24.16 //

     D2 ins.:
     saṃdeśaiḥ sāmamadhurair $ nāsmān smarati kutracit // ViP_5,24.16*45 //

tathāpi kaccid ālāpam $ ihāgamanasaṃśrayam &
karoti kṛṣṇo vaktavyaṃ % bhavatā rāma nānṛtam // ViP_5,24.17 //
dāmodaraḥ sa govindaḥ $ purastrīsaktamānasaḥ &
apetaprītir asmāsu % durdarśaḥ pratibhāti naḥ // ViP_5,24.18 //

§parāśara uvāca:
āmantritaḥ sa kṛṣṇeti $ punar dāmodareti ca &
ruruduḥ sasvaraṃ gopyo % hariṇā hṛtacetasaḥ // ViP_5,24.19 //
saṃdeśaiḥ sāmamadhuraiḥ $ premagarbhair agarvitaiḥ &
rāmeṇāśvāsitā gopyaḥ % kṛṣṇasyātimanoharaiḥ // ViP_5,24.20 //
gopaiś ca pūrvavad rāmaḥ $ parihāsamanoramāḥ &
kathāś cakāra reme ca % saha tair vrajabhūmiṣu // ViP_5,24.21 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe caturviṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
vane vicaratas tasya $ saha gopair mahātmanaḥ &
mānuṣachadmarūpasya % śeṣasya dharaṇībhṛtaḥ // ViP_5,25.1 //
niṣpāditorukāryasya $ kāryeṇorvīvicāriṇaḥ &
upabhogārtham atyarthaṃ % varuṇaḥ prāha vāruṇīm // ViP_5,25.2 //
abhīṣṭā sarvadā yasya $ madire tvaṃ mahaujasaḥ &
anantasyopabhogāya % tasya gaccha mude śubhe // ViP_5,25.3 //
ity uktā vāruṇī tena $ saṃnidhānam athākarot &
vṛndāvanavanotpanna- % kadambatarukoṭare // ViP_5,25.4 //
vicaran baladevo 'pi $ madirāgandham uttamam &
āghrāya madirātarṣam % avāpātha purātanam // ViP_5,25.5 //
tataḥ kadambāt sahasā $ madyadhārāṃ sa lāṅgalī &
patantīṃ vīkṣya maitreya % prayayau paramāṃ mudam // ViP_5,25.6 //
papau ca gopagopībhiḥ $ samaveto mudānvitaḥ &
pragīyamāno lalitaṃ % gītavādyaviśāradaiḥ // ViP_5,25.7 //
sa matto 'tyantagharmāmbhaḥ- $ kaṇikāmauktikojjvalaḥ &
āgaccha yamune snātum % icchāmīty āha vihvalaḥ // ViP_5,25.8 //
tasya vācaṃ nadī sā tu $ mattoktām avamanya vai &
nājagāma tataḥ kruddho % halaṃ jagrāha lāṅgalī // ViP_5,25.9 //
gṛhītvā tāṃ taṭe tena $ cakarṣa madavihvalaḥ &
pāpe nāyāsi nāyāsi % gamyatām icchayānyataḥ // ViP_5,25.10 //
sākṛṣṭā sahasā tena $ mārgaṃ saṃtyajya nimnagā &
yatrāste balabhadro 'sau % plāvayām āsa tad vanam // ViP_5,25.11 //
śarīriṇī tathopetya $ trāsavihvalalocanā &
prasīdety abravīd rāmaṃ % muñca māṃ musalāyudha // ViP_5,25.12 //
so 'bravīd avajānāsi $ mama śauryabale nadi &
so 'haṃ tvāṃ halapātena % vineṣyāmi sahasradhā // ViP_5,25.13 //

§parāśara uvāca:
ity uktayātisaṃtrāsāt $ tayā nadyā prasāditaḥ &
bhūbhāge plāvite tasmin % mumoca yamunāṃ balaḥ // ViP_5,25.14 //
tataḥ snātasya vai kāntir $ ājagāma mahātmanaḥ &
avataṃsotpalaṃ cāru % gṛhītvaikaṃ ca kuṇḍalam // ViP_5,25.15 //

     For 14c-15d, Ś2 marg. subst.:
     tato vyamuñcad yamunāṃ $ yācito bhagavān balaḥ // ViP_5,25.15*46:1 //
     vijagāha jalaṃ strībhiḥ $ karaura(kariṇī)bhir ivebharāṭ // ViP_5,25.15*46:2 //
     kāmaṃ vihṛtya salilād $ uttīrṇāyāsitāmbare // ViP_5,25.15*46:3 //
     bhūṣaṇāni mahārghāṇi $ dadau kāntiśubhāṃ srajam // ViP_5,25.15*46:4 //

varuṇaprahitāṃ cāsmai $ mālām amlānapaṅkajām &
samudrābhe tathā vastre % nīle lakṣmīr ayacchata // ViP_5,25.16 //
kṛtāvataṃsaḥ sa tadā $ cārukuṇḍalabhūṣitaḥ &
nīlāmbaradharaḥ sragvī % śuśubhe kāntisaṃyutaḥ // ViP_5,25.17 //
itthaṃ vibhūṣito reme $ tatra rāmas tadā vraje &
māsadvayena yātaś ca % punaḥ sa dvārakāṃ purīm // ViP_5,25.18 //
revatīṃ nāma tanayāṃ $ raivatasya mahīpateḥ &
upayeme balas tasyāṃ % jajñāte niśaṭholmukau // ViP_5,25.19 //

     For 17-19, Ś2 subst.:
     vasitvā vāsasī nīle $ mālām āmucyakāñcanīm // ViP_5,25.19*47:1 //
     reje svalaṃkṛtilipto $ māhendra iva vāraṇaḥ // ViP_5,25.19*47:2 //
     adyāpi dṛśyate rājan $ yamunākṛṣṭavartmanā // ViP_5,25.19*47:3 //
     balasyānantavīryasya $ vīryaṃ sūcayatīva hi // ViP_5,25.19*47:4 //
     evaṃ sarvā niśā yātā $ ekaiva ramaro ((remire)) vraje // ViP_5,25.19*47:5 //
     rāmasyākṣiptacittasya $ mādhuryair vrajayoṣitām // ViP_5,25.19*47:6 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe pañcaviṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
bhīṣmakaḥ kuṇḍine rājā $ vidarbhaviṣaye 'bhavat &
rukmī tasyābhavat putro % rukmiṇī ca varāṅganā // ViP_5,26.1 //
rukmiṇīṃ cakame kṛṣṇaḥ $ sā ca taṃ cāruhāsinī &
na dadau yācate caināṃ % rukmī dveṣeṇa cakriṇe // ViP_5,26.2 //
dadau ca śiśupālāya $ jarāsaṃdhapracoditaḥ &
bhīṣmako rukmiṇā sārdhaṃ % rukmiṇīm uruvikramaḥ // ViP_5,26.3 //
vivāhārthaṃ tataḥ sarve $ jarāsaṃdhamukhā nṛpāḥ &
bhīṣmakasya purīṃ jagmuḥ % śiśupālapriyaiṣiṇaḥ // ViP_5,26.4 //
kṛṣṇo 'pi balabhadrādyair $ yādavair bahubhir vṛtaḥ &
prayayau kuṇḍinaṃ draṣṭuṃ % vivāhaṃ cedibhūbhṛtaḥ // ViP_5,26.5 //

     D3.4, G3 ins.:
     antaḥpraviṣṭā rājānaḥ $ śatravaḥ pūrvam āgatāḥ // ViP_5,26.5*48:1 //
     iti matvā tathā kṛṣṇo $ bahir vā samakalpayat // ViP_5,26.5*48:2 //

śvobhāvini vivāhe tu $ tāṃ kanyāṃ hṛtavān hariḥ &
vipakṣabhāram āsajya % rāmādyeṣv atha bandhuṣu // ViP_5,26.6 //
tataś ca pauṇḍrakaḥ śrīmān $ dantavakro vidūrathaḥ &
śiśupālajarāsaṃdha- % śālvādyāś ca mahībhṛtaḥ // ViP_5,26.7 //
kupitās te hariṃ hantuṃ $ cakrur udyogam uttamam &
nirjitāś ca samāgamya % rāmādyair yadupuṃgavaiḥ // ViP_5,26.8 //
kuṇḍinaṃ na pravekṣyāmi $ ahatvā yudhi keśavam &
kṛtvā pratijñāṃ rukmī ca % hantuṃ kṛṣṇam abhidrutaḥ // ViP_5,26.9 //
hatvā balaṃ sanāgāśvaṃ $ pattisyandanasaṃkulam &
nirjitaḥ pātitaś corvyāṃ % līlayaiva sa cakriṇā // ViP_5,26.10 //

     After 10 D6 ins.:
     hantuṃ kṛtamatiḥ kṛṣṇo $ rukmiṇaṃ yuddhadurmadam // ViP_5,26.10*49 //


     D6 cont.; while D5 ins. after 10:
     praṇamya yācito brahma $ rukmiṇyā bhagavān hariḥ // ViP_5,26.10*50:1 //
     eka eva mama bhrātā $ na hantavyas tvayādhunā // ViP_5,26.10*50:2 //
     krodhaṃ niyamya deveśa $ bhrātṛbhikṣā pradīyatām // ViP_5,26.10*50:3 //
     ity ukto 'sau pariṣvaktaḥ $ kṛṣṇenākliṣṭakarmaṇā // ViP_5,26.10*50:4 //
     rukmī bhojakaṭaṃ nāma $ puraṃ kṛtvāvasat tadā // ViP_5,26.10*50:5 //

nirjitya rukmiṇaṃ samyag $ upayeme sa rukmiṇīm &
rākṣasena vivāhena % saṃprāptāṃ madhusūdanaḥ // ViP_5,26.11 //
tasyāṃ jajñe 'tha pradyumno $ madanāṃśaḥ sa vīryavān &
jahāra śambaro yaṃ vai % yo jaghāna ca śambaram // ViP_5,26.12 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ṣaḍviṃśo 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
śambareṇa hṛto vīraḥ $ pradyumnaḥ sa kathaṃ mune &
śambaraś ca mahāvīryaḥ % pradyumnena kathaṃ hataḥ // ViP_5,27.1 //

     Ed. Veṅk. ins.:
     yas tenāpahṛtaḥ pūrvaṃ $ sa kathaṃ vijaghāna tam // ViP_5,27.1*51:1 //
     etad vistarataḥ śrotum $ icchāmi sakalaṃ guro // ViP_5,27.1*51:2 //

§parāśara uvāca:
ṣaṣṭhe 'hni jātamātraṃ tu $ pradyumnaṃ sūtikāgṛhāt &
mamaiṣa hanteti mune % hṛtavān kālaśambaraḥ // ViP_5,27.2 //
hṛtvā cikṣepa caivainaṃ $ grāhogre lavaṇārṇave &
kallolajanitāvarte % sughore makarālaye // ViP_5,27.3 //
patitaṃ tatra caivaiko $ matsyo jagrāha bālakam &
na mamāra ca tasyāpi % jaṭharānaladīpitaḥ // ViP_5,27.4 //
matsyabandhaiś ca matsyo 'sau $ matsyair anyaiḥ saha dvija &
ghātito 'suravaryāya % śambarāya niveditaḥ // ViP_5,27.5 //
tasya māyāvatī nāma $ patnī sarvagṛheśvarī &
kārayām āsa sūdānām % ādhipatyam aninditā // ViP_5,27.6 //
dārite matsyajaṭhare $ dadṛśe sātiśobhanam &
kumāraṃ manmathataror % dagdhasya prathamāṅkuram // ViP_5,27.7 //
ko 'yaṃ katham ayaṃ matsya- $ jaṭharaṃ samupāgataḥ &
ity evaṃ kautukāviṣṭāṃ % tāṃ tanvīṃ prāha nāradaḥ // ViP_5,27.8 //
ayaṃ samastajagataḥ $ sūtisaṃhārakarmaṇaḥ &
śambareṇa hṛto viṣṇos % tanayaḥ sūtikāgṛhāt // ViP_5,27.9 //
kṣiptaḥ samudre matsyena $ nigīrṇas te vaśaṃ gataḥ &
nararatnam idaṃ subhru % visrabdhā paripālaya // ViP_5,27.10 //

§parāśara uvāca:
nāradenaivam uktā sā $ pālayām āsa taṃ śiśum &
bālyād evātirāgeṇa % rūpātiśayamohitā // ViP_5,27.11 //
sa yadā yauvanābhoga- $ bhūṣito 'bhūn mahāmune &
sābhilāṣā tadā sā tu % babhūva gajagāminī // ViP_5,27.12 //
māyāvatī dadau cāsmai $ māyāḥ sarvā mahātmane &
pradyumnāyānurāgāndhā % tannyastahṛdayekṣaṇā // ViP_5,27.13 //

     For 5,26.1a-5,27.13b Ś2 substitutes:
     antrāntare bhīṣmakasya $ dākṣiṇyā tasya bhūpateḥ // ViP_5,27.13*52:1 //
     śuśrāva rukmiṇīṃ kṛṣṇaḥ $ kanyāṃ rūpeṇa viśrutām // ViP_5,27.13*52:2 //
     sāpi śuśrāva kaṃsāriṃ $ kṛṣṇaṃ kamalalocanam // ViP_5,27.13*52:3 //
     abhilāṣarasodāraṃ $ kim apy āste manas tayoḥ // ViP_5,27.13*52:4 //
     bhīṣmakasyātmajo rukmī $ bhujaśālī raṇotkaṭaḥ // ViP_5,27.13*52:5 //
     vīro bibharti yaḥ spardhāṃ $ bhuvi bhārgavabhīṣmayoḥ // ViP_5,27.13*52:6 //
     anujāṃ rukmiṇīṃ dṛptaḥ $ sa kṛṣṇenārthitaḥ sadā // ViP_5,27.13*52:7 //
     na dadau kaṃsadāso 'yam $ iti dveṣād udāharat // ViP_5,27.13*52:8 //
     tato jarāsandhagirā $ śiśupālāya bhūbhuje // ViP_5,27.13*52:9 //
     tāṃ dattam udyayau putrīṃ $ bhīṣmakaḥ putrasaṃmate // ViP_5,27.13*52:10 //
     vasudevas vasuḥ putraḥ $ śiśupālo 'tha tatpurīm // ViP_5,27.13*52:11 //
     kṛṣṇādibhir vṛṣṇivīrair $ varayātrānimantritaiḥ // ViP_5,27.13*52:12 //
     dantavakrajarāsandha- $ mukhyaiś ca saha rājabhiḥ // ViP_5,27.13*52:13 //
     sa vivāhotsave prāyād $ bhīṣmakeṇābhipūjitaḥ // ViP_5,27.13*52:14 //
     bhavānīpūjitavyagrāṃ $ tatra locanacandrikām // ViP_5,27.13*52:15 //
     dadarśa rukmiṇīṃ kṛṣṇaḥ $ kṛṣṇasārāyatekṣaṇām // ViP_5,27.13*52:16 //
     dṛṣṭvā tām atha vaikuṇṭhaḥ $ sotkaṇṭhāṃ manmathākulaḥ // ViP_5,27.13*52:17 //
     jahāra paśyatāṃ nṝṇāṃ $ sahasā bhīṣmakātmajām // ViP_5,27.13*52:18 //
     na hatvā malinācāraṃ $ kṛṣṇaṃ durnayakāriṇam // ViP_5,27.13*52:19 //
     svapuraṃ samupeṣyāmi $ vīravrataparicyutaḥ // ViP_5,27.13*52:20 //
     ity uktvā ratham āruhya $ vīrair anugato nṛpaḥ // ViP_5,27.13*52:21 //
     vātoddhūtapatākāgraḥ $ sa yayau nādayan diśaḥ // ViP_5,27.13*52:22 //
     dūrād āyāntam ālokya $ rathastho rukmiṇīsakhaḥ // ViP_5,27.13*52:23 //
     tasthau hariḥ parāvṛttya $ karṇāntākṛṣṭakārmukaḥ // ViP_5,27.13*52:24 //
     divyāstravarṣiṇaḥ śauric- $ chittvā sarvāyudhāny atha // ViP_5,27.13*52:25 //
     rukmiṇaṃ tīvranārācair $ vivyādha hṛdaye nimiḥ // ViP_5,27.13*52:26 //
     mūrcchite patite tasmin $ vidrute rājamaṇḍale // ViP_5,27.13*52:27 //
     rarakṣa śaurir dayayā $ rukmiṇāṃ rukmiṇīgirā // ViP_5,27.13*52:28 //
     yāte dvāravatīṃ kṛṣṇe $ vinivṛtteṣu vṛṣṇiṣu // ViP_5,27.13*52:29 //
     kuṇḍinākhyaṃ puraṃ rukmī $ praviveśa na lajjayā // ViP_5,27.13*52:30 //
     pratijayāparityaktaḥ $ puraḥ saṃvidadhe puram // ViP_5,27.13*52:31 //
     puraṃ bhojakaṭaṃ nāma $ mānabhaṅgaṃ vicintayan // ViP_5,27.13*52:32 //
     jayaśriyam ivādāya $ śriyaṃ mūrtyantarāgatām // ViP_5,27.13*52:33 //
     kāmas tu vāsudevāṃśo $ dagdhaḥ prākchūdramanyunā // ViP_5,27.13*52:34 //
     dehopapattaye bhūyas $ tam eva pratyapadyata // ViP_5,27.13*52:35 //
     sa eva xx vaidarbhyāṃ $ kṛṣṇavīryasamudbhavaḥ // ViP_5,27.13*52:36 //
     pradyumna iti vikhyātaḥ $ arvato navamaḥ pituḥ // ViP_5,27.13*52:37 //
     taṃ śambaraḥ kālarūpī $ hṛtvā tokam anirdiśam // ViP_5,27.13*52:38 //
     sa viditvātmanaḥ śatruṃ $ prāsyodanvaty agād gṛham // ViP_5,27.13*52:39 //
     taṃ nirjagāra balavān $ mīnaḥ so 'py aparaiḥ saha // ViP_5,27.13*52:40 //
     vṛto jālena mahatā $ gṛhīto matsyajīvibhiḥ // ViP_5,27.13*52:41 //
     taṃ śambarāya kaivartā $ upājahur upāyanam // ViP_5,27.13*52:42 //
     sūdā mahānasaṃ nītvā $ vidyan svadhitinā drutam // ViP_5,27.13*52:43 //
     dṛṣṭvā tad udare bālaṃ $ māyāvatyai nyavedayan // ViP_5,27.13*52:44 //
     nārado 'kathayat sarvaṃ $ tasyāḥ śaṅkitacetasaḥ // ViP_5,27.13*52:45 //
     bālasya tattvam utpattiṃ $ matsyodaraniveśanam // ViP_5,27.13*52:46 //
     sā ca kāmasya vai patnī $ ratir nāma yaśasvinī // ViP_5,27.13*52:47 //
     patyur nirdagdhadehasya $ dehotpattiṃ pratīkṣitī // ViP_5,27.13*52:48 //
     nirūpitā śambareṇa $ sā sūpaudanasādhane // ViP_5,27.13*52:49 //
     kāmadevaṃ śiśuṃ buddhvā $ cakre snehaṃ tadārbhake // ViP_5,27.13*52:50 //
     nātidīrgheṇa kālena $ sa kārṣṇī rūḍhayauvanaḥ // ViP_5,27.13*52:51 //
     janayām āsa nārīṇāṃ $ vīkṣantīnāṃ suvibhramam // ViP_5,27.13*52:52 //

prasajjantīṃ tu tām āha $ sa kārṣṇiḥ kamalekṣaṇām &
mātṛbhāvām apāhāya % kim evaṃ vartase 'nyathā // ViP_5,27.14 //
sā cāsmai kathayām āsa $ na putras tvaṃ mameti vai &
tanayaṃ tvām ayaṃ viṣṇor % hṛtavān kālaśambaraḥ // ViP_5,27.15 //
kṣiptaḥ samudre matsyasya $ saṃprāpto jaṭharān mayā &
sā tu roditi te mātā % kāntādyāpy ativatsalā // ViP_5,27.16 //

§parāśara uvāca:
ity uktaḥ śambaraṃ yuddhe $ pradyumnaḥ sa samāhvayat &
krodhākulīkṛtamanā % yuyudhe ca mahābalaḥ // ViP_5,27.17 //
hatvā sainyam aśeṣaṃ tu $ tasya daityasya mādhaviḥ &
saptamāyā vyatikramya % māyāṃ saṃyuyuje 'ṣṭamīm // ViP_5,27.18 //
tayā jaghāna taṃ daityaṃ $ māyayā kālaśambaram &
utpatya ca tayā sārdham % ājagāma pitur gṛham // ViP_5,27.19 //
antaḥpure nipatitaṃ $ māyāvatyā samanvitam &
taṃ dṛṣṭvā kṛṣṇasaṃkalpā % babhūvuḥ kṛṣṇayoṣitaḥ // ViP_5,27.20 //
rukmiṇī cāvadat premṇā $ sāsradṛṣṭir aninditā &
dhanyāyā khalv ayaṃ putro % vartate navayauvane // ViP_5,27.21 //
asmin vayasi putro me $ pradyumno yadi jīvati &
sabhāgyā jananī vatsa % tvayā kāpi vibhūṣitā // ViP_5,27.22 //
athavā yādṛśaḥ sneho $ mama yādṛg vapus tava &
harer apatyaṃ suvyaktaṃ % bhavān vatsa bhaviṣyati // ViP_5,27.23 //

§parāśara uvāca:
etasminn antare prāptaḥ $ saha kṛṣṇena nāradaḥ &
antaḥpuracarāṃ devīṃ % rukmiṇīṃ prāha harṣayan // ViP_5,27.24 //
eṣa te tanayaḥ subhru $ hatvā śambaram āgataḥ &
hṛto yenābhavad bālo % bhavatyāḥ sūtikāgṛhāt // ViP_5,27.25 //
iyaṃ māyāvatī bhāryā $ tanayasyāsya te satī &
śambarasya na bhāryeyaṃ % śrūyatām atra kāraṇam // ViP_5,27.26 //
manmathe tu gate nāśaṃ $ tadudbhavaparāyaṇā &
śambaraṃ mohayām āsa % māyārūpeṇa rūpiṇī // ViP_5,27.27 //
vihārādyupabhogeṣu $ rūpaṃ māyāmayaṃ śubham &
darśayām āsa daityasya % tasyeyaṃ madirekṣaṇā // ViP_5,27.28 //
kāmo 'vatīrṇaḥ putras te $ tasyeyaṃ dayitā ratiḥ &
viśaṅkā nātra kartavyā % snuṣeyaṃ tava śobhanā // ViP_5,27.29 //
tato harṣasamāviṣṭā $ rukmiṇī keśavas tathā &
nagarī ca samastā sā % sādhu sādhv ity abhāṣata // ViP_5,27.30 //
ciranaṣṭena putreṇa $ saṃgatāṃ prekṣya rukmiṇīm &
avāpa vismayaṃ sarvo % dvāravatyāṃ janas tadā // ViP_5,27.31 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe saptaviṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
cārudeṣṇaṃ sudeṣṇaṃ ca $ cārudehaṃ ca vīryavān &
suṣeṇaṃ cāruguptaṃ ca % bhadracāruṃ tathā param // ViP_5,28.1 //
cāruvindaṃ sucāruṃ ca $ cāruṃ ca balināṃ varam &
rukmiṇy ajanayat putrān % kanyāṃ cārumatīṃ tathā // ViP_5,28.2 //
anyāś ca bhāryāḥ kṛṣṇasya $ babhūvuḥ sapta śobhanāḥ &
kālindī mitravindā ca % satyā nāgnajitī tathā // ViP_5,28.3 //
devī jāmbavatī cāpi $ rohiṇī kāmarūpiṇī &
madrarājasutā cānyā % suśīlā śīlamaṇḍanā // ViP_5,28.4 //
sātrājitī satyabhāmā $ lakṣmaṇā cāruhāsinī &
ṣoḍaśāsan sahasrāṇi % strīṇām anyāni cakriṇaḥ // ViP_5,28.5 //

     D3 ins., G3 ins. after 6ab:
     pradyumnaḥ prathamas teṣāṃ $ sarveṣāṃ rukmiṇīsutaḥ // ViP_5,28.5*53 //

pradyumno 'pi mahāvīryo $ rukmiṇas tanayāṃ śubhām &
svayaṃvarasthāṃ jagrāha % sā ca taṃ tanayaṃ hareḥ // ViP_5,28.6 //
tasyām asyābhavat putro $ mahābalaparākramaḥ &
aniruddho raṇe ruddho % vīryodadhir ariṃdamaḥ // ViP_5,28.7 //
tasyāpi rukmiṇaḥ pautrīṃ $ varayām āsa keśavaḥ &
dauhitrāya dadau rukmī % tāṃ spardhann api śauriṇā // ViP_5,28.8 //
tasyā vivāhe rāmādyā $ yādavā hariṇā saha // ViP_5,28.9ab //

     T3, ed. Veṅk. ins.:
     kalyāṇārthaṃ tataḥ sarve $ ye cānye bhūbhṛtas tathā // ViP_5,28.9ab*54 //

rukmiṇo nagaraṃ jagmur $ nāmnā bhojakaṭaṃ dvija // ViP_5,28.9cd //
vivāhe tatra nirvṛtte $ prādyumneḥ sumahātmanaḥ &
kaliṅgarājapramukhā % rukmiṇaṃ vākyam abruvan // ViP_5,28.10 //
anakṣajño halī dyūte $ tathāsya vyasanaṃ mahat &
na jayāmo balaṃ kasmād % dyūte nainaṃ mahādyute // ViP_5,28.11 //

§parāśara uvāca:
tatheti tān āha nṛpān $ rukmī balasamanvitaḥ &
sabhāyāṃ saha rāmeṇa % cakre dyūtaṃ ca vai tadā // ViP_5,28.12 //
sahasram ekaṃ niṣkāṇāṃ $ rukmiṇā vijito balaḥ &
dvitīye 'pi paṇe cānyat % sahasraṃ rukmiṇā jitaḥ // ViP_5,28.13 //
tato daśasahasrāṇi $ niṣkāṇāṃ paṇam ādade &
balabhadro 'jayat tāni % rukmī dyūtavidāṃ varaḥ // ViP_5,28.14 //
tato jahāsa svanavat $ kaliṅgādhipatir dvija &
dantān vidarśayan mūḍho % rukmī cāha madoddhataḥ // ViP_5,28.15 //
avidyo 'yaṃ mayā dyūte $ baladevaḥ parājitaḥ &
mudhaivākṣāvalepāndho % yo 'vamene 'kṣakovidān // ViP_5,28.16 //
dṛṣṭvā kaliṅgarājānaṃ $ prakāśadaśanānanam &
rukmiṇaṃ cāpi durvākyaṃ % kopaṃ cakre halāyudhaḥ // ViP_5,28.17 //
tataḥ kopaparītātmā $ niṣkakoṭiṃ halāyudhaḥ &
glahaṃ jagrāha rukmī ca % tadarthe 'kṣān apātayat // ViP_5,28.18 //
ajayad baladevas taṃ $ prāhoccais taṃ jitaṃ mayā &
mayeti rukmī prāhoccair % alīkoktair alaṃ bala // ViP_5,28.19 //
tvayokto 'yaṃ glahaḥ satyaṃ $ na mayaiṣo 'numoditaḥ &
evaṃ tvayā ced vijitaṃ % mayā na vijitaṃ katham // ViP_5,28.20 //

§parāśara uvāca:
athāntarikṣe vāg uccaiḥ $ prāha gambhīranādinī &
baladevasya taṃ kopaṃ % vardhayantī mahātmanaḥ // ViP_5,28.21 //
jitaṃ balena dharmeṇa $ rukmiṇā bhāṣitaṃ mṛṣā &
anuktvāpi vacaḥ kiṃcit % kṛtaṃ bhavati karmaṇā // ViP_5,28.22 //
tato balaḥ samutthāya $ kopasaṃraktalocanaḥ &
jaghānāṣṭāpadenaiva % rukmiṇaṃ sa mahābalaḥ // ViP_5,28.23 //
kaliṅgarājaṃ cādāya $ visphurantaṃ balād balaḥ &
babhañja dantān kupito % yaiḥ prakāśaṃ jahāsa saḥ // ViP_5,28.24 //
ākṛṣya ca mahāstambhaṃ $ jātarūpamayaṃ balaḥ &
jaghāna ye 'nye tatpakṣāḥ % bhūbhṛtaḥ kupito balaḥ // ViP_5,28.25 //
tato hāhākṛtaṃ sarvaṃ $ palāyanaparaṃ dvija &
tad rājamaṇḍalaṃ sarvaṃ % babhūva kupite bale // ViP_5,28.26 //
balena nihataṃ śrutvā $ rukmiṇaṃ madhusūdanaḥ &
novāca kiṃcin maitreya % rukmiṇībalayor bhayāt // ViP_5,28.27 //
tato 'niruddham ādāya $ kṛtodvāhaṃ dvijottama &
dvārakām ājagāmātha % yaducakraṃ sa keśavaḥ // ViP_5,28.28 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe 'ṣṭāviṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
dvāravatyāṃ tataḥ śauriṃ $ śakras tribhuvaneśvaraḥ &
ājagāmātha maitreya % mattairāvatapṛṣṭhagaḥ // ViP_5,29.1 //
praviśya dvārakāṃ so 'tha $ sametya hariṇā tataḥ &
kathayām āsa daityasya % narakasya viceṣṭitam // ViP_5,29.2 //
tvayā nāthena devānāṃ $ manuṣyatve 'pi tiṣṭhatā &
praśamaṃ sarvaduḥkhāni % nītāni madhusūdana // ViP_5,29.3 //
tapasvijananāśāya $ so 'riṣṭo dhenukas tathā &
pravṛtto yas tathā keśī % te sarve nihatās tvayā // ViP_5,29.4 //
kaṃsaḥ kuvalayāpīḍaḥ $ pūtanā bālaghātinī &
nāśaṃ nītās tvayā sarve % ye 'nye jagadupadravāḥ // ViP_5,29.5 //
yuṣmaddordaṇḍasadbuddhi- $ paritrāte jagattraye &
yajviyajñāṃśasaṃprāptyā % tṛptiṃ yānti divaukasaḥ // ViP_5,29.6 //
so 'haṃ sāmpratam āyāto $ yannimittaṃ janārdana &
tac chrutvā tatpratīkāra- % prayatnaṃ kartum arhasi // ViP_5,29.7 //
bhaumo 'yaṃ narako nāma $ prāgjyotiṣapureśvaraḥ &
karoti sarvabhūtānām % upaghātam ariṃdama // ViP_5,29.8 //
devasiddhāsurādīnāṃ $ nṛpāṇāṃ ca janārdana &
hṛtvā hi so 'suraḥ kanyā % rurodha nijamandire // ViP_5,29.9 //
chatraṃ yat salilasrāvi $ taj jahāra pracetasaḥ &
mandarasya tathā śṛṅgaṃ % hṛtavān maṇiparvatam // ViP_5,29.10 //
amṛtasrāviṇī divye $ manmātuḥ kṛṣṇa kuṇḍale &
jahāra so 'suro 'dityā % vāñchaty airāvataṃ gajam // ViP_5,29.11 //
durnītam etad govinda $ mayā tasya tavoditam &
yad atra pratikartavyaṃ % tat svayaṃ parimṛśyatām // ViP_5,29.12 //

§parāśara uvāca:
iti śrutvā smitaṃ kṛtvā $ bhagavān devakīsutaḥ &
gṛhītvā vāsavaṃ haste % samuttasthau varāsanāt // ViP_5,29.13 //

     Ś1,D2.5 ins.:
     cintayām āsa ca vibhur $ manasā pannagāśanam // ViP_5,29.13*55 //

saṃcintitam upāruhya $ garuḍaṃ gaganecaram &
satyabhāmāṃ samāropya % yayau prāgjyotiṣaṃ puram // ViP_5,29.14 //
āruhyairāvataṃ nāgaṃ $ śakro 'pi tridiśālayam &
tato jagāma maitreya % paśyatāṃ dvārakaukasām // ViP_5,29.15 //
prāgjyotiṣapurasyāsīt $ samantāc chatayojanam &
ācitā mauravaiḥ pāśaiḥ % kṣurāntair bhūr dvijottama // ViP_5,29.16 //
tāṃś ciccheda hariḥ pāśān $ kṣiptvā cakraṃ sudarśanam &
tato muruḥ samuttasthau % taṃ jaghāna ca keśavaḥ // ViP_5,29.17 //
muros tu tanayān sapta $ sahasrāṃs tāṃs tato hariḥ &
cakradhārāgninirdagdhāṃś % cakāra śalabhān iva // ViP_5,29.18 //
hatvā muruṃ hayagrīvaṃ $ tathā pañcajanaṃ dvija &
prāgjyotiṣapuraṃ dhīmāṃs % tvarāvān samupādravat // ViP_5,29.19 //
narakeṇāsya tatrābhūn $ mahāsainyena saṃyugaḥ &
kṛṣṇasya yatra govindo % jaghne daityān sahasraśaḥ // ViP_5,29.20 //
śastrāstravarṣaṃ muñcantaṃ $ taṃ bhaumaṃ narakaṃ balī &
kṣiptvā cakraṃ dvidhā cakre % cakrī daiteyacakrahā // ViP_5,29.21 //
hate tu narake bhūmir $ gṛhītvāditikuṇḍale &
upatasthe jagannāthaṃ % vākyaṃ cedam athābravīt // ViP_5,29.22 //
yadāham uddhṛtā nātha $ tvayā sūkaramūrtinā &
tvatsparśasaṃbhavaḥ putras % tadāyaṃ mayy ajāyata // ViP_5,29.23 //
so 'yaṃ tvayaiva datto me $ tvayaiva vinipātitaḥ &
gṛhāṇa kuṇḍale ceme % pālayāsya ca saṃtatim // ViP_5,29.24 //
bhārāvataraṇārthāya $ mamaiva bhagavān imam &
aṃśena lokam āyātaḥ % prasādasumukhaḥ prabho // ViP_5,29.25 //
tvaṃ kartā ca vikartā ca $ saṃhartā prabhavo 'pyayaḥ &
jagatāṃ tvaṃ jagadrūpaḥ % stūyate 'cyuta kiṃ tava // ViP_5,29.26 //
vyāpī vyāpyaḥ kriyā kartā $ kāryaṃ ca bhagavān yadā &
sarvabhūtātmabhūtasya % stūyate tava kiṃ tadā // ViP_5,29.27 //
paramātmā tvam ātmā ca $ bhūtātmā cāvyayo bhavān &
yadā tadā stutir nāsti % kimarthā te pravartate // ViP_5,29.28 //
prasīda sarvabhūtātman $ narakeṇa kṛtaṃ hi yat &
tat kṣamyatām adoṣāya % tvatsutaḥ sa nipātitaḥ // ViP_5,29.29 //

§parāśara uvāca:
tatheti coktvā dharaṇīṃ $ bhagavān bhūtabhāvanaḥ &
ratnāni narakāvāsāj % jagrāha munisattama // ViP_5,29.30 //
kanyāpure sa kanyānāṃ $ ṣoḍaśātulavikramaḥ &
śatādhikāni dadṛśe % sahasrāṇi mahāmune // ViP_5,29.31 //
caturdaṃṣṭrān gajāṃś cogrān $ ṣaṭsahasrān sa dṛṣṭavān &
kāmbojānāṃ tathāśvānāṃ % niyutāny ekaviṃśatim // ViP_5,29.32 //
kanyās tāś ca tathā nāgāṃs $ tāṃś cāśvān dvārakāṃ purīm &
preṣayām āsa govindaḥ % sadyo narakakiṃkaraiḥ // ViP_5,29.33 //
dadṛśe vāruṇaṃ chatraṃ $ tathaiva maṇiparvatam &
āropayām āsa harir % garuḍe patageśvare // ViP_5,29.34 //
āruhya ca svayaṃ kṛṣṇaḥ $ satyabhāmāsahāyavān &
adityāḥ kuṇḍale dātuṃ % jagāma tridivālayam // ViP_5,29.35 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekonatriṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
garuḍo vāruṇaṃ chatraṃ $ tathaiva maṇiparvatam &
sabhāryaṃ ca hṛṣīkeśaṃ % līlayaiva vahan yayau // ViP_5,30.1 //
tataḥ śaṅkham upādhmāsīt $ svargadvāragato hariḥ &
upatasthus tato devāḥ % sārghyapātrā janārdanam // ViP_5,30.2 //
sa devair arcitaḥ kṛṣṇo $ devamātur niveśanam &
sitābhraśikharākāraṃ % praviśya dadṛśe 'ditim // ViP_5,30.3 //
sa tāṃ praṇamya śakreṇa $ saha te kuṇḍalottame &
dadau narakanāśaṃ ca % śaśaṃsāsyai janārdanaḥ // ViP_5,30.4 //
tataḥ prītā jaganmātā $ dhātāraṃ jagatāṃ harim &
tuṣṭāvāditir avyagrā % kṛtvā tatpravaṇaṃ manaḥ // ViP_5,30.5 //

§aditir uvāca:
namas te puṇḍarīkākṣa $ bhaktānām abhayaṃkara &
sanātanātman sarvātman % bhūtātman bhūtabhāvana // ViP_5,30.6 //
praṇetā manaso buddher $ indriyāṇāṃ guṇātmaka &
triguṇātīta nirdvandva % śuddha sarvahṛdisthita // ViP_5,30.7 //
sitadīrghādiniḥśeṣa- $ kalpanāparivarjita &
janmādibhir asaṃspṛṣṭa % svapnādiparivarjita // ViP_5,30.8 //
saṃdhyā rātrir aho bhūmir $ gaganaṃ vāyur ambu ca &
hutāśano mano buddhir % bhūtādis tvaṃ tathācyuta // ViP_5,30.9 //
sṛṣṭisthitivināśānāṃ $ kartā kartṛpatir bhavān &
brahmaviṣṇuśivākhyābhir % ātmamūrtibhir īśvara // ViP_5,30.10 //
devā yakṣās tathā daityā $ rākṣasāḥ siddhapannagāḥ &
kūṣmāṇḍāś ca piśācāś ca % gandharvā manujās tathā // ViP_5,30.11 //
paśavo mṛgāḥ pataṃgāś ca $ tathaiva ca sarīsṛpāḥ // ViP_5,30.12ab //

     for 12ab Ś2,D7 subst.:
     paśava uragā mīnā $ mṛgāś ca vanajātayaḥ // ViP_5,30.12ab*56:1 //
     kīṭāś caiva pataṅgāś ca $ tathaiva ca sarīsṛpāḥ // ViP_5,30.12ab*56:2 //

vṛkṣagulmalatāvallī- $ samastatṛṇajātayaḥ // ViP_5,30.12cd //
sthūlā madhyās tathā sūkṣmāḥ $ sūkṣmāt sūkṣmatarāś ca ye &
dehabhedā bhavān sarve % ye kecit pudgalāśrayāḥ // ViP_5,30.13 //
māyā taveyam ajñāta- $ paramārthātimohinī &
anātmany ātmavijñānaṃ % yayā mūḍho nirudhyate // ViP_5,30.14 //

     V ins.:
     asve svam iti bhāvo 'tra $ yat puṃsām upajāyate // ViP_5,30.14*57 //

ahaṃ mameti bhāvo 'tra $ yat puṃsām abhijāyate &
saṃsāramātur māyāyās % tavaitan nātha ceṣṭitam // ViP_5,30.15 //
yaiḥ svadharmaparair nātha $ narair ārādhito bhavān &
te taranty akhilām etāṃ % māyām ātmavimuktaye // ViP_5,30.16 //
brahmādyāḥ sakalā devā $ manuṣyāḥ paśavas tathā &
viṣṇumāyāmahāvarta- % mohāndhatamasā vṛtāḥ // ViP_5,30.17 //
ārādhya tvām abhīpsante $ kāmān ātmabhavakṣayam &
yad ete puruṣā māyā % saiveyaṃ bhagavaṃs tava // ViP_5,30.18 //
mayā tvaṃ putrakāminyā $ vairipakṣakṣayāya ca &
ārādhito na mokṣāya % māyāvilasitaṃ hi tat // ViP_5,30.19 //
kaupīnācchādanaprāyā $ vāñchā kalpadrumād api &
jāyate yad apuṇyānāṃ % so 'parādhaḥ svadoṣajaḥ // ViP_5,30.20 //
tat prasīdākhilajagan- $ māyāmohakarāvyaya &
ajñānaṃ jñānasadbhāva- % bhūtaṃ bhūteśa nāśaya // ViP_5,30.21 //
namas te cakrahastāya $ śārṅgahastāya te namaḥ &
gadāhastāya te viṣṇo % śaṅkhahastāya te namaḥ // ViP_5,30.22 //
etat paśyāmi te rūpaṃ $ sthūlacihnopalakṣitam &
na jānāmi paraṃ yat te % prasīda parameśvara // ViP_5,30.23 //

§parāśara uvāca:
adityaivaṃ stuto viṣṇuḥ $ prahasyāha surāraṇim &
mātā devi tvam asmākaṃ % prasīda varadā bhava // ViP_5,30.24 //

§aditir uvāca:
evam astu yathecchā te $ tvam aśeṣaiḥ surāsuraiḥ &
ajeyaḥ puruṣavyāghra % martyaloke bhaviṣyasi // ViP_5,30.25 //

§parāśara uvāca:
tato 'nantaram evāsya $ śakrāṇīsahitāditim &
satyabhāmā praṇamyāha % prasīdeti punaḥ punaḥ // ViP_5,30.26 //

§aditir uvāca:
matprasādān na te subhru $ jarā vairūpyam eva ca &
bhaviṣyaty anavadyāṅgī % sarvakālaṃ bhaviṣyasi // ViP_5,30.27 //

§parāśara uvāca:
adityā tu kṛtānujño $ devarājo janārdanam &
yathāvat pūjayām āsa % bahumānapuraḥsaram // ViP_5,30.28 //

     D3.4,T1,G2, ed. Veṅk. ins.:
     śacī ca satyabhāmāyai $ pārijātasya puṣpakam // ViP_5,30.28*58:1 //
     na dadau mānuṣīṃ matvā $ svayaṃ puṣpair alaṃkṛtā // ViP_5,30.28*58:2 //

tato dadarśa kṛṣṇo 'pi $ satyabhāmāsahāyavān &
devodyānāni hṛdyāni % nandanādīni sattama // ViP_5,30.29 //
dadarśa ca sugandhāḍhyaṃ $ mañjarīpuṣpadhāriṇam &
śaityāhlādakaraṃ tāmra- % bālapallavaśobhitam // ViP_5,30.30 //
mathyamāne 'mṛte jātaṃ $ jātarūpopamatvacam &
pārijātaṃ jagannāthaḥ % keśavaḥ keśisūdanaḥ // ViP_5,30.31 //

     T3, ed. Veṅk. ins.:
     tutoṣa paramaprītyā $ tarurājam anuttamam // ViP_5,30.31*59 //

taṃ dṛṣṭvā prāha govindaṃ $ satyabhāmā dvijottama &
kasmān na dvārakām eṣa % nīyate kṛṣṇa pādapaḥ // ViP_5,30.32 //
yadi te tad vacaḥ satyaṃ $ satyātyarthaṃ priyeti me &
madgehaniṣkuṭārthāya % tad ayaṃ nīyatāṃ taruḥ // ViP_5,30.33 //
na me jāmbavatī tādṛg $ abhīṣṭā na ca rukmiṇī &
satye yathā tvam ity uktaṃ % tvayā kṛṣṇāsakṛt priyam // ViP_5,30.34 //
satyaṃ tad yadi govinda $ nopacārakṛtaṃ tava &
tad astu pārijāto 'yaṃ % mama gehavibhūṣaṇam // ViP_5,30.35 //
bibhratī pārijātasya $ keśapakṣeṇa mañjarīm &
sapatnīnām ahaṃ madhye % śobheyam iti kāmaye // ViP_5,30.36 //

     G1 ins.:
     tathā xxx kā bhūtvā $ ratim utpādayāmi te // ViP_5,30.36*60:1 //
     rugmiṇīprabhṛtibhyas te $ devībhyaś cātisundarī // ViP_5,30.36*60:2 //
     etena pārijātena $ bhavāmi tava karmaṇā // ViP_5,30.36*60:3 //
     yathāhaṃ mādhava vibho $ tathā mām adhikāṃ kuru // ViP_5,30.36*60:4 //

§parāśara uvāca:
ity uktaḥ sa prahasyaināṃ $ pārijātaṃ garutmati &
āropayām āsa haris % tam ūcur vanarakṣiṇaḥ // ViP_5,30.37 //
bho śacī devarājasya $ mahiṣī tatparigraham &
pārijātaṃ na govinda % hartum arhasi pādapam // ViP_5,30.38 //

     ed. Veṅk. ins.:
     utpanno devarājāya $ dattaḥ so 'pi dadau punaḥ // ViP_5,30.38*61:1 //
     mahiṣyai sumahābhāga $ devyai śacyai kutūhalāt // ViP_5,30.38*61:2 //

śacīvibhūṣaṇārthāya $ devair amṛtamanthane &
utpādito 'yaṃ na kṣemī % gṛhītvainaṃ gamiṣyasi // ViP_5,30.39 //
devarājo mukhaprekṣo $ yasyās tasyāḥ parigraham &
mauḍhyāt prārthayase kṣemī % gṛhītvainaṃ hi ko vrajet // ViP_5,30.40 //
avaśyam asya devendro $ niṣkṛtiṃ kṛṣṇa yāsyati &
vajrodyatakaraṃ śakram % anuyāsyanti cāmarāḥ // ViP_5,30.41 //
tad alaṃ sakalair devair $ vigraheṇa tavācyuta &
vipākakaṭu yat karma % tan na śaṃsanti paṇḍitāḥ // ViP_5,30.42 //

§parāśara uvāca:
ity ukte tair uvācaitān $ satyabhāmātikopinī &
kā śacī pārijātasya % ko vā śakraḥ surādhipaḥ // ViP_5,30.43 //
sāmānyaḥ sarvalokānāṃ $ yady eṣo 'mṛtamanthane &
samutpannaḥ surāḥ kasmād % eko gṛhṇāti vāsavaḥ // ViP_5,30.44 //
yathā sudhā yathaivendur $ yathā śrīr vanarakṣiṇaḥ &
sāmānyaḥ sarvalokasya % pārijātas tathā drumaḥ // ViP_5,30.45 //
bhartṛbāhumahāgarvād $ ruṇaddhy enam atho śacī &
tat kathyatām alaṃ kṣāntyā % satyā hārayati drumam // ViP_5,30.46 //
kathyatāṃ ca drutaṃ gatvā $ paulomyā vacanaṃ mama &
satyabhāmā vadaty etad % iti garvoddhatākṣaram // ViP_5,30.47 //
yadi tvaṃ dayitā bhartur $ yadi vaśyaḥ patis tava &
madbhartur harato vṛkṣaṃ % tat kāraya nivāraṇam // ViP_5,30.48 //
jānāmi te patiṃ śakraṃ $ jānāmi tridaśeśvaram &
pārijātaṃ tathāpy enaṃ % mānuṣī hārayāmi te // ViP_5,30.49 //

§parāśara uvāca:
ity uktā rakṣiṇo gatvā $ śacyā ūcur yathoditam &
śacī cotsāhayām āsa % tridaśādhipatiṃ patim // ViP_5,30.50 //
tataḥ samastadevānāṃ $ sainyaiḥ parivṛto harim &
prayayau pārijātārtham % indro yodhayituṃ dvija // ViP_5,30.51 //
tataḥ parighanistriṃśa- $ gadāśūlavarāyudhāḥ &
babhūvus tridaśāḥ sajjāḥ % śakre vajrakare sthite // ViP_5,30.52 //
tato nirīkṣya govindo $ nāgarājopari sthitam &
śakraṃ devaparīvāraṃ % yuddhāya samupasthitam // ViP_5,30.53 //
cakāra śaṅkhanirghoṣaṃ $ diśaḥ śabdena pūrayan &
mumoca ca śaravrātaṃ % sahasrāyutasaṃmitam // ViP_5,30.54 //
tato diśo nabhaś caiva $ dṛṣṭvā śaraśatācitam &
mumucus tridaśāḥ sarve % astraśastrāṇy anekaśaḥ // ViP_5,30.55 //
ekaikaṃ śastram astraṃ ca $ devair muktaṃ sahasradhā &
ciccheda līlayaiveśo % jagatāṃ madhusūdanaḥ // ViP_5,30.56 //
pāśaṃ salilarājasya $ samākṛṣyoragāśanaḥ &
cakāra khaṇḍaśaś cañcvā % bālapannagadehavat // ViP_5,30.57 //
yamena prahitaṃ daṇḍaṃ $ gadāvikṣepakhaṇḍitam &
pṛthivyāṃ pātayām āsa % bhagavān devakīsutaḥ // ViP_5,30.58 //
śibikāṃ ca dhaneśasya $ cakreṇa tilaśo vibhuḥ &
cakāra śaurir arkaṃ ca % dṛṣṭidṛṣṭaṃ hataujasam // ViP_5,30.59 //
nīto 'gniḥ śataśo bāṇair $ drāvitā vasavo diśaḥ &
cakravicchinnaśūlāgrā % rudrā bhuvi nipātitāḥ // ViP_5,30.60 //
sādhyā viśve ca maruto $ gandharvāś caiva sāyakaiḥ &
śārṅgeṇa preritair astā % vyomni śālmalitūlavat // ViP_5,30.61 //
garutmān api vaktreṇa $ pakṣābhyāṃ nakharāṅkuraiḥ &
bhakṣayaṃs tāḍayan devān % dārayaṃś ca cacāra vai // ViP_5,30.62 //
tataḥ śarasahasreṇa $ devendramadhusūdanau &
parasparaṃ vavarṣāte % dhārābhir iva toyadau // ViP_5,30.63 //
airāvatena garuḍo $ yuyudhe tatra saṃkule &
devaiḥ samastair yuyudhe % śakreṇa ca janārdanaḥ // ViP_5,30.64 //
chinneṣv aśeṣabāṇeṣu $ śastreṣv astreṣu ca tvaran &
jagrāha vāsavo vajraṃ % kṛṣṇaś cakraṃ sudarśanam // ViP_5,30.65 //
tato hāhākṛtaṃ sarvaṃ $ trailokyaṃ dvijasattama &
vajracakradharau dṛṣṭvā % devarājajanārdanau // ViP_5,30.66 //
kṣiptaṃ vajram athendreṇa $ jagrāha bhagavān hariḥ &
na mumoca tathā cakraṃ % śakraṃ tiṣṭheti cābravīt // ViP_5,30.67 //
praṇaṣṭavajraṃ devendraṃ $ garuḍakṣatavāhanam &
satyabhāmābravīd vīraṃ % palāyanaparāyaṇam // ViP_5,30.68 //
trailokyeśvara no yuktaṃ $ śacībhartuḥ palāyanam &
pārijātasragābhogā % tvām upasthāsyate śacī // ViP_5,30.69 //
kīdṛśaṃ devarājyaṃ te $ pārijātasragujjvalām &
apaśyato yathā pūrvaṃ % praṇayābhyāgatāṃ śacīm // ViP_5,30.70 //
alaṃ śakra prayātena $ na vrīḍāṃ gantum arhasi &
nīyatāṃ pārijāto 'yaṃ % devāḥ santu gatavyathāḥ // ViP_5,30.71 //
patigarvāvalepena $ bahumānapuraḥsaram &
na dadarśa gṛhāyātām % upacāreṇa māṃ śacī // ViP_5,30.72 //
strītvād agurucittāhaṃ $ svabhartṛślāghanāparā &
tataḥ kṛtavatī śakra % bhavatā saha vigraham // ViP_5,30.73 //
tad alaṃ pārijātena $ parasvena hṛtena naḥ &
rūpeṇa garvitā sā tu % bhartrā strī kā na garvitā // ViP_5,30.74 //

§parāśara uvāca:
ity ukto vai nivavṛte $ devarājas tayā dvija &
prāha cainām alaṃ caṇḍi % sakhi khedātivistaraiḥ // ViP_5,30.75 //
na cāpi sargasaṃhāra- $ sthitikartākhilasya yaḥ &
jitasya tena me vrīḍā % jāyate viśvarūpiṇā // ViP_5,30.76 //
yasmiñ jagat sakalam etad anādimadhye $ yasmād yataś ca na bhaviṣyati sarvabhūtāt &
tenodbhavapralayapālanakāraṇena % vrīḍā kathaṃ bhavati devi nirākṛtasya // ViP_5,30.77 //
sakalabhuvanasūtir mūrtir asyāṇusūkṣmā $ viditasakalavedyair jñāyate yasya nānyaiḥ &
tam ajam akṛtam īśaṃ śāśvataṃ svecchayainaṃ % jagadupakṛtimartyaṃ ko vijetuṃ samarthaḥ // ViP_5,30.78 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe triṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
saṃstuto bhagavān itthaṃ $ devarājena keśavaḥ &
prahasya bhāvagambhīram % uvācendraṃ dvijottama // ViP_5,31.1 //

§bhagavān uvāca:
devarājo bhavān indro $ vayaṃ martyā jagatpate &
kṣantavyaṃ bhavataivaitad % aparādhakṛtaṃ mama // ViP_5,31.2 //
pārijātataruś cāyaṃ $ nīyatām ucitāspadam &
gṛhīto 'yaṃ mayā śakra % satyāvacanakāraṇāt // ViP_5,31.3 //
vajraṃ cedaṃ gṛhāṇa tvaṃ $ yad grastaṃ prahitaṃ tvayā &
tavaivaitat praharaṇaṃ % śakra vairividāraṇam // ViP_5,31.4 //

§śakra uvāca:
vimohayasi mām īśa $ martyo 'ham iti kiṃ vadan &
jānīmas tvāṃ bhagavato % na tu sūkṣmavido vayam // ViP_5,31.5 //
yo 'si so 'si jagattrāṇa- $ pravṛttau nātha saṃsthitaḥ &
jagataḥ śalyaniṣkarṣaṃ % karoṣy asurasūdana // ViP_5,31.6 //
nīyatāṃ pārijāto 'yaṃ $ kṛṣṇa dvāravatīṃ purīm &
martyaloke tvayā mukte % nāyaṃ saṃsthāsyate bhuvi // ViP_5,31.7 //

     D3.4,T,G1.3,M3,ed. Veṅk. ins.:
     devadeva jagannātha $ kṛṣṇa viṣṇo mahābhuja // ViP_5,31.7*62:1 //
     śaṅkhacakragadāpāṇe $ śārṅgāsidhara mādhava // ViP_5,31.7*62:2 //

§parāśara uvāca:
tathety uktvā ca devendram $ ājagāma bhuvaṃ hariḥ &
prasaktaiḥ siddhagandharvaiḥ % stūyamānaḥ surarṣibhiḥ // ViP_5,31.8 //

     D5 ins. after 7, whereas Ś2,D7 ins. after 8:
     āgamiṣyati deveśa $ svayam eva triviṣṭapam // ViP_5,31.8*63 //

tataḥ śaṅkham upādhmāya $ dvārakopari saṃsthitaḥ &
harṣam utpādayām āsa % dvārakāvāsināṃ dvija // ViP_5,31.9 //
avatīryātha garuḍāt $ satyabhāmāsahāyavān &
niṣkuṭe sthāpayām āsa % pārijātaṃ mahātarum // ViP_5,31.10 //
yam abhyetya janaḥ sarvo $ jātiṃ smarati paurvikīm &
vāsyate yasya puṣpottha- % gandhenorvī triyojanam // ViP_5,31.11 //
tatas te yādavāḥ sarve $ dehabandhān amānuṣān &
dadṛśuḥ pādape tasmin % kurvato mukhadarśanam // ViP_5,31.12 //
kiṃkaraiḥ samupānītaṃ $ hastyaśvādi tato dhanam &
striyaś ca kṛṣṇo jagrāha % narakasya parigrahān // ViP_5,31.13 //

     D3.4,T1,G2-3,ed. ins. after 13ab:
     vibhajya pradadau kṛṣṇo $ bāndhavānāṃ mahāmatiḥ // ViP_5,31.13*64 //

tataḥ kāle śubhe prāpte $ upayeme janārdanaḥ &
tāḥ kanyā narakeṇāsan % sarvato yāḥ samāhṛtāḥ // ViP_5,31.14 //
ekasminn eva govindaḥ $ kāle tāsāṃ mahāmune &
jagrāha vidhivat pāṇīn % pṛthaggeheṣu dharmataḥ // ViP_5,31.15 //
ṣoḍaśastrīsahasrāṇi $ śatam ekaṃ tathādhikam &
tāvanti cakre rūpāṇi % bhagavān madhusūdanaḥ // ViP_5,31.16 //
ekaikaśyena tāḥ kanyā $ menire madhusūdanaḥ &
mamaiva pāṇigrahaṇaṃ % bhagavān kṛtavān iti // ViP_5,31.17 //
niśāsu ca jagatsraṣṭā $ tāsāṃ geheṣu keśavaḥ &
uvāsa vipra sarvāsāṃ % viśvarūpadharo hariḥ // ViP_5,31.18 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekatriṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
pradyumnādyā hareḥ putrā $ rukmiṇyāḥ kathitās tava &
bhānuṃ bhaimarikaṃ caiva % satyabhāmā vyajāyata // ViP_5,32.1 //
dīptimantaḥ prayakṣādyā $ rohiṇyās tanayā hareḥ &
babhūvur jāmbavatyāṃ ca % sāmbādyā bāhuśālinaḥ // ViP_5,32.2 //
tanayā bhadravindādyā $ nāgnajityāṃ mahābalāḥ &
saṃgrāmajitpradhānās tu % śaibyāyāś cābhavan sutāḥ // ViP_5,32.3 //
vṛkādyāś ca sutā mādryāṃ $ gātravatpramukhān sutān &
avāpa lakṣmaṇā putrāḥ % kālindyāś ca śrutādayaḥ // ViP_5,32.4 //
anyāsāṃ caiva bhāryāṇāṃ $ samutpannāni cakriṇaḥ &
aṣṭāyutāni putrāṇāṃ % sahasrāṇāṃ śataṃ tathā // ViP_5,32.5 //
pradyumnaḥ prathamas teṣāṃ $ sarveṣāṃ rukmiṇīsutaḥ &
pradyumnād aniruddho 'bhūd % vajras tasmād ajāyata // ViP_5,32.6 //
aniruddho raṇe ruddho $ baleḥ pautrīṃ mahābalaḥ &
bāṇasya tanayām ūṣām % upayeme dvijottama // ViP_5,32.7 //
yatra yuddham abhūd ghoraṃ $ hariśaṃkarayor mahat &
chinnaṃ sahasraṃ bāhūnāṃ % yatra bāṇasya cakriṇā // ViP_5,32.8 //

§maitreya uvāca:
kathaṃ yuddham abhūd brahmann $ uṣārthe harakṛṣṇayoḥ &
kathaṃ kṣayaṃ ca bāṇasya % bāhūnāṃ kṛtavān hariḥ // ViP_5,32.9 //
etat sarvaṃ mahābhāga $ mamākhyātuṃ tvam arhasi &
mahat kautūhalaṃ jātaṃ % kathāṃ śrotum imāṃ hareḥ // ViP_5,32.10 //

§parāśara uvāca:
uṣā bāṇasutā vipra $ pārvatīṃ saha śambhunā &
krīḍantīm upalakṣyoccaiḥ % spṛhāṃ cakre tadāśrayām // ViP_5,32.11 //
tataḥ sakalacittajñā $ gaurī tām āha bhāminīm &
alam atyarthatāpena % bhartrā tvam api raṃsyase // ViP_5,32.12 //
ityukte sā tadā cakre $ kadeti matim ātmanaḥ &
ko vā bhartā mamety enāṃ % punar apy āha pārvatī // ViP_5,32.13 //
vaiśākhaśukladvādaśyāṃ $ svapne yo 'bhibhavaṃ tava &
kariṣyati sa te bhartā % rājaputri bhaviṣyati // ViP_5,32.14 //

§parāśara uvāca:
tasyāṃ tithau pumān svapne $ yathā devyā udīritam &
tathaivābhibhavaṃ cakre % rāgaṃ cakre ca tatra sā // ViP_5,32.15 //
tataḥ prabuddhā puruṣam $ apaśyantī samutsukā &
kva gato 'sīti nirlajjā % maitreyoktavatī sakhīm // ViP_5,32.16 //
bāṇasya mantrī kumbhāṇḍaḥ $ citralekhā ca tatsutā &
tasyāḥ sakhy abhavat sā ca % prāha ko 'yaṃ tvayocyate // ViP_5,32.17 //
yadā lajjākulā nāsyai $ kathayām āsa sā sakhī &
tadā viśvāsam ānīya % sarvam evābhyavādayat // ViP_5,32.18 //
viditārthāṃ tu tām āha $ punar ūṣā yathoditam &
devyā tathaiva tatprāptau % yo 'bhyupāyaḥ kuruṣva tam // ViP_5,32.19 //

     D3.4,T1.3,G3,M4,ed. Veṅk. ins.:
     §citralekhovāca:
     durvijñeyam idaṃ vastu $ prāptuṃ cāpi na śakyate // ViP_5,32.19*65:1 //
     tathāpi kaścit kartavyaḥ $ upakāraḥ priye tava // ViP_5,32.19*65:2 //
     saptāṣṭadinaparyantaṃ $ kālaṃ tāvat pratīkṣyatām // ViP_5,32.19*65:3 //
     ity uktvābhyantaragṛhaṃ $ gatvopāyam athākarot // ViP_5,32.19*65:4 //

§parāśara uvāca:
tataḥ paṭe surān daityān $ gandharvāṃś ca pradhānataḥ &
manuṣyāṃś cābhilikhyāsyai % citralekhā vyadarśayat // ViP_5,32.20 //
apāsya sā tu gandharvāṃs $ tathoragasurāsurān &
manuṣyeṣu dadau dṛṣṭiṃ % teṣv apy andhakavṛṣṇiṣu // ViP_5,32.21 //
kṛṣṇarāmau vilokyāsīt $ subhrūr lajjājaḍeva sā &
pradyumnadarśane vrīḍā- % dṛṣṭiṃ ninye 'nyato dvija // ViP_5,32.22 //
dṛṣṭamātre tataḥ kānte $ pradyumnatanaye dvija &
dṛṣṭvātyarthavilāsinyā % lajjā kvāpi nirākṛtā // ViP_5,32.23 //
so 'yaṃ so 'yam itīty ukte $ tayā sā yogagāminī // ViP_5,32.24ab //

     After 24ab, D3.4.6,T1.3,G3.M3,ed. Veṅk. ins.:
     citralekhābravīd enām $ uṣāṃ bāṇasutāṃ tadā // ViP_5,32.24ab*66:1 //
     ayaṃ kṛṣṇasya pautras te $ bhartā devyā prasāditaḥ // ViP_5,32.24ab*66:2 //
     aniruddha iti khyātaḥ $ prakhyātaḥ priyadarśanaḥ // ViP_5,32.24ab*66:3 //
     prāpnoṣi yadi bhartāram $ imaṃ prāptaṃ tvayākhilam // ViP_5,32.24ab*66:4 //
     duṣpraveśā purī pūrvaṃ $ dvārakā haripālitā // ViP_5,32.24ab*66:5 //
     tathāpi yatnād bhartāram $ ānayiṣyāmi te sakhi // ViP_5,32.24ab*66:6 //
     rahasyam etad vaktavyaṃ $ na kasyacid api priye // ViP_5,32.24ab*66:7 //
     acirād āgamiṣyāmi $ sahasva virahaṃ mama // ViP_5,32.24ab*66:8 //

yayau dvāravatīm ūṣāṃ $ samāśvāsya tataḥ sakhīm // ViP_5,32.24cd //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe dvātriṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
bāṇo 'pi praṇipatyāgre $ maitreyāha trilocanam &
deva bāhusahasreṇa % nirviṇṇo 'haṃ vināhavam // ViP_5,33.1 //
kaccin mamaiṣāṃ bāhūnāṃ $ sāphalyajanako raṇaḥ &
bhaviṣyati vinā yuddhaṃ % bhārāya mama kiṃ bhujaiḥ // ViP_5,33.2 //

§śaṃkara uvāca:
mayūradhvajabhaṅgas te $ yadā bāṇa bhaviṣyati &
piśitāśijanānandaṃ % prāpsyase tvaṃ tadā raṇam // ViP_5,33.3 //

§parāśara uvāca:
tataḥ praṇamya muditaḥ $ śambhum abhyāgato gṛham &
bhagnaṃ ca dhvajam ālokya % hṛṣṭo harṣāntaraṃ yayau // ViP_5,33.4 //
etasminn eva kāle tu $ yogavidyābalena tam &
aniruddham athāninye % citralekhā varāpsarāḥ // ViP_5,33.5 //
kanyāntaḥpuramadhye taṃ $ ramamāṇaṃ sahoṣayā &
vijñāya rakṣiṇo gatvā % śaśaṃsur daityabhūpateḥ // ViP_5,33.6 //
vyādiṣṭaṃ kiṃkarāṇāṃ tu $ sainyaṃ tena mahātmanā &
jaghāna parighaṃ loham % ādāya paravīrahā // ViP_5,33.7 //
hateṣu teṣu bāṇo 'pi $ rathasthas tadvadhodyataḥ &
yudhyamāno yathāśakti % yadā vīryeṇa nirjitaḥ // ViP_5,33.8 //
māyayā yuyudhe tena $ sa tadā mantricoditaḥ &
tatas taṃ pannagāstreṇa % babandha yadunandanam // ViP_5,33.9 //
dvāravatyāṃ kva yāto 'sāv $ aniruddheti jalpatām &
yadūnām ācacakṣe taṃ % baddhaṃ bāṇena nāradaḥ // ViP_5,33.10 //
taṃ śoṇitapure śrutvā $ nītaṃ vidyāvidagdhayā &
yoṣitā pratyayaṃ jagmur % yādavā nāmarair iti // ViP_5,33.11 //
tato garuḍam āruhya $ smṛtamātrāgataṃ hariḥ &
balapradyumnasahito % bāṇasya prayayau puram // ViP_5,33.12 //
purīpraveśe pramathair $ yuddham āsīn mahātmanaḥ &
yayau bāṇapurābhyāśaṃ % nītvā tān saṃkṣayaṃ hariḥ // ViP_5,33.13 //
tatas tripādas triśirā $ jvaro māheśvaro mahān &
bāṇarakṣārtham atyarthaṃ % yuyudhe śārṅgadhanvanā // ViP_5,33.14 //
tadbhasmasparśasaṃbhūta- $ tāpaḥ kṛṣṇāṅgasaṃgamāt &
avāpa baladevo 'pi % śramam āmīlitekṣaṇaḥ // ViP_5,33.15 //
tataḥ sa yuddhyamānas tu $ sahadevena śārṅgiṇā &
vaiṣṇavena jvareṇāśu % kṛṣṇadehān nirākṛtaḥ // ViP_5,33.16 //
nārāyaṇabhujāghāta- $ paripīḍanavihvalam &
taṃ vīkṣya kṣamyatām asyety % āha devaḥ pitāmahaḥ // ViP_5,33.17 //
tataś ca kṣāntam eveti $ proktvā taṃ vaiṣṇavaṃ jvaram &
ātmany eva layaṃ ninye % bhagavān madhusūdanaḥ // ViP_5,33.18 //

     D3,G2.3 G2.3 in marg. ins.:
     evam ukto bhagavatā $ praṇipatya jvaro 'bravīt // ViP_5,33.18*67:1 //
     devadeva mahādeva $ praṇatārtiharācyuta // ViP_5,33.18*67:2 //

mama tvayā samaṃ yuddhaṃ $ ye smariṣyanti mānavāḥ &
vijvarās te bhaviṣyantīty % uktvā cainaṃ yayau jvaraḥ // ViP_5,33.19 //
tato 'gnīn bhagavān pañca $ jitvā nītvā tathā kṣayam &
dānavānāṃ balaṃ viṣṇuś % cūrṇayām āsa līlayā // ViP_5,33.20 //
tataḥ samastasainyena $ daiteyānāṃ baleḥ sutaḥ &
yuyudhe śaṃkaraś caiva % kārtikeyaś ca śauriṇā // ViP_5,33.21 //
hariśaṃkarayor yuddham $ atīvāsīt sudāruṇam &
cukṣubhuḥ sakalā lokāḥ % yatrāstrāṃśupratāpitāḥ // ViP_5,33.22 //
pralayo 'yam aśeṣasya $ jagato nūnam āgataḥ &
menire tridaśā yatra % vartamāne mahāhave // ViP_5,33.23 //

     D7 ins.:
     devāś ca bhayasaṃtrastāḥ $ prārthayantas tato harim // ViP_5,33.23*68:1 //
     prārthitaḥ śaṃkaraś cāpi $ parājayaṃ gṛhītavān // ViP_5,33.23*68:2 //

jṛmbhaṇāstreṇa govindo $ jṛmbhayām āsa śaṃkaram &
tataḥ praṇeśur daiteyāḥ % pramathāś ca samantataḥ // ViP_5,33.24 //
jṛmbhābhibhūtas tu haro $ rathopastha upāviśat &
na śaśāka tadā yoddhuṃ % kṛṣṇenākliṣṭakarmaṇā // ViP_5,33.25 //
garuḍakṣatavāhaś ca $ pradyumnāstranipīḍitaḥ &
kṛṣṇahuṃkāranirdhūta- % śaktiś cāpayayau guhaḥ // ViP_5,33.26 //

     D7,T1 ins.:
     pramathānāṃ tataḥ sainyaṃ $ bāṇavarṣād anīnaśat // ViP_5,33.26*69 //

jṛmbhite śaṃkare naṣṭe $ daityasainye guhe jite &
nīte pramathasainye ca % saṃkṣayaṃ śārṅgadhanvanā // ViP_5,33.27 //
nandīśasaṃgṛhītāśvam $ adhirūḍho mahāratham &
bāṇas tatrāyayau yoddhuṃ % kṛṣṇakārṣṇibalaiḥ saha // ViP_5,33.28 //
balabhadro mahāvīryo $ bāṇasainyam anekadhā &
vivyādha bāṇaiḥ prabhraśya % dharmataś cāpalāyata // ViP_5,33.29 //
ākṛṣya lāṅgalāgreṇa $ musalenāvapothitam &
balaṃ balena dadṛśe % bāṇo bāṇaiś ca cakriṇā // ViP_5,33.30 //
tataḥ kṛṣṇasya bāṇena $ yuddham āsīt samantataḥ // ViP_5,33.31 //
parasparam iṣūn dīptān $ kāyatrāṇavibhedakān &
kṛṣṇaś ciccheda bāṇais tān % bāṇena prahitān śarān \
bibheda keśavaṃ bāṇo # bāṇaṃ vivyādha cakrabhṛt // ViP_5,33.32 //
mumucāte tathāstrāṇi $ bāṇakṛṣṇau jigīṣayā &
parasparaṃ kṣatiparau % paramāmarṣiṇau dvija // ViP_5,33.33 //
chidyamāneṣv aśeṣeṣu $ śareṣv astre ca sīdati &
prācuryeṇa harir bāṇaṃ % hantuṃ cakre tato manaḥ // ViP_5,33.34 //
tato 'rkaśatasaṃghāta- $ tejasaḥ sadṛśadyutiḥ &
jagrāha daityacakrārir % hariś cakraṃ sudarśanam // ViP_5,33.35 //
muñcato bāṇanāśāya $ tac cakraṃ madhuvidviṣaḥ &
nagnā daiteyavidyābhūt % koṭavī purato hareḥ // ViP_5,33.36 //
tām agrato harir dṛṣṭvā $ mīlitākṣaḥ sudarśanam &
mumoca bāṇam uddiśya % chettuṃ bāhuvanaṃ ripoḥ // ViP_5,33.37 //
krameṇa tat tu bāhūnāṃ $ bāṇasyācyutacoditam &
chedaṃ cakre 'surāpāsta- % śastraughakṣapaṇādṛtam // ViP_5,33.38 //
chinne bāhuvane tat tu $ karasthaṃ madhusūdanaḥ &
mumukṣur bāṇanāśāya % vijñātas tripuradviṣā // ViP_5,33.39 //
sa upetyāha govindaṃ $ sāmapūrvam umāpatiḥ &
vilokya bāṇaṃ dordaṇḍac- % chedāsṛksrāvavarṣiṇam // ViP_5,33.40 //

§śaṃkara uvāca:
kṛṣṇa kṛṣṇa jagannātha $ jāne tvāṃ puruṣottamam &
pareśaṃ paramātmānam % anādinidhanaṃ param // ViP_5,33.41 //
devatiryaṅmanuṣyeṣu $ śarīragrahaṇātmikā &
līleyaṃ sarvabhūtasya % tava ceṣṭopalakṣaṇā // ViP_5,33.42 //
tat prasīdābhayaṃ dattaṃ $ bāṇasyāsya mayā prabho &
tat tvayā nānṛtaṃ kāryaṃ % yan mayā vyāhṛtaṃ vacaḥ // ViP_5,33.43 //
asmatsaṃśrayavṛddho 'yaṃ $ nāparādhyas tavāvyaya &
mayā dattavaro daityas % tatas tvāṃ kṣamayāmy aham // ViP_5,33.44 //

§parāśara uvāca:
ity uktaḥ prāha govindaḥ $ śūlapāṇim umāpatim &
prasannavadano bhūtvā % gatāmarṣo 'suraṃ prati // ViP_5,33.45 //

§bhagavān uvāca:
yuṣmaddattavaro bāṇo $ jīvatām eṣa śaṃkara &
tvadvākyagauravād etan % mayā cakraṃ nivartitam // ViP_5,33.46 //
tvayā yad abhayaṃ dattaṃ $ tad dattam akhilaṃ mayā &
matto 'vibhinnam ātmānaṃ % draṣṭum arhasi śaṃkara // ViP_5,33.47 //
yo 'haṃ sa tvaṃ jagac cedaṃ $ sadevāsuramānuṣam // ViP_5,33.48ab //

     T1.3,ed. Veṅk. ins.:
     matto nānyad aśeṣaṃ yat $ tat tvaṃ jñātum ihārhasi // ViP_5,33.48ab*70 //

avidyāmohitātmānaḥ $ puruṣā bhinnadarśinaḥ // ViP_5,33.48cd //

     T1.3,ed. Veṅk. ins.:
     vadanti bhedaṃ paśyanti $ cāvayor antaraṃ hara // ViP_5,33.48*71:1 //
     prasanno 'haṃ gamiṣyāmi $ tvaṃ gaccha vṛṣabhadhvaja // ViP_5,33.48*71:2 //

§parāśara uvāca:
ity uktvā prayayau kṛṣṇaḥ $ prādyumnir yatra tiṣṭhati &
tadbandhaphaṇino neśur % garuḍānilaśoṣitāḥ // ViP_5,33.49 //
tato 'niruddham āropya $ sapatnīkaṃ garutmati &
ājagmur dvārakāṃ rāma- % kārṣṇidāmodarāḥ purīm // ViP_5,33.50 //

     T3,ed. Veṅk. ins.:
     putrapautraiḥ parivṛtas $ tatra reme janārdanaḥ // ViP_5,33.50*72:1 //
     devībhiḥ satataṃ vipra $ bhūbhārataraṇecchayā // ViP_5,33.50*72:2 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe trayastriṃśo 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
cakre karma mahac chaurir $ bibhrāṇo mānuṣīṃ tanum &
jigāya śakraṃ śarvaṃ ca % sarvān devāṃś ca līlayā // ViP_5,34.1 //
yac cānyad akarot karma $ divyaceṣṭāvidhānakṛt &
tat kathyatāṃ mahābhāga % paraṃ kautūhalaṃ hi me // ViP_5,34.2 //

§parāśara uvāca:
gadato mama viprarṣe $ śrūyatām idam ādarāt &
narāvatāre kṛṣṇena % dagdhā vārāṇasī yathā // ViP_5,34.3 //
pauṇḍrako vāsudevas tu $ vāsudevo 'bhavad bhuvi &
avatīrṇas tvam ity ukto % janair ajñānamohitaiḥ // ViP_5,34.4 //
sa mene vāsudevo 'ham $ avatīrṇo mahītale &
naṣṭasmṛtis tataḥ sarvaṃ % viṣṇucihnam acīkarat // ViP_5,34.5 //
dūtaṃ ca preṣayām āsa $ kṛṣṇāya sumahātmane &
tyaktvā cakrādikaṃ cihnaṃ % madīyaṃ nāma cātmanaḥ // ViP_5,34.6 //
vāsudevātmakaṃ mūḍha $ muktvā garvaṃ viśeṣataḥ &
ātmano jīvitārthāya % tato me praṇatiṃ vraja // ViP_5,34.7 //
ity uktaḥ saṃprahasyainaṃ $ dūtaṃ prāha janārdanaḥ &
nijacihnam ahaṃ cakraṃ % samutsrakṣye tvayīti vai // ViP_5,34.8 //
vācyaś ca pauṇḍrako gatvā $ tvayā dūta vaco mama &
jñātas tvadvākyasadbhāvo % yat kāryaṃ tad vidhīyatām // ViP_5,34.9 //
gṛhītacihna evāham $ āgamiṣyāmi te puram &
samutsrakṣyāmi te cakraṃ % nijacihnam asaṃśayam // ViP_5,34.10 //
ājñāpūrvaṃ ca yad idam $ āgaccheti tvayoditam &
saṃpādayiṣye śvas tubhyaṃ % tad apy eṣo 'vilambitam // ViP_5,34.11 //
śaraṇaṃ te samabhyetya $ kartāsmi nṛpate tathā &
yathā tvatto bhayaṃ bhūyo % na me kiṃcid bhaviṣyati // ViP_5,34.12 //

§parāśara uvāca:
ity ukte 'pagate dūte $ saṃsmṛtyābhyāgataṃ hariḥ &
garutmantam athāruhya % tvaritaṃ tatpuraṃ yayau // ViP_5,34.13 //
tasyāpi keśavodyogaṃ $ śrutvā kāśipatis tadā &
sarvasainyaparīvāraḥ % pārṣṇigrāha upāyayau // ViP_5,34.14 //
tato balena mahatā $ kāśirājabalena ca &
pauṇḍrako vāsudevo 'sau % keśavābhimukhaṃ yayau // ViP_5,34.15 //
taṃ dadarśa harir dūrād $ udārasyandane sthitam &
cakrahastaṃ gadākhaḍga- % bāhuṃ pāṇigatāmbujam // ViP_5,34.16 //
sragdharaṃ dhṛtaśārṅgaṃ ca $ suparṇaracitadhvajam &
vakṣaḥsthale kṛtaṃ cāsya % śrīvatsaṃ dadṛśe hariḥ // ViP_5,34.17 //
kirīṭakuṇḍaladharaṃ $ pītavāsaḥsamanvitam &
dṛṣṭvā taṃ bhāvagambhīraṃ % jahāsa garuḍadhvajaḥ // ViP_5,34.18 //
yuyudhe ca balenāsya $ hastyaśvabalinā dvija &
nistriṃśarṣṭigadāśūla- % śaktikārmukaśālinā // ViP_5,34.19 //
kṣaṇena śārṅganirmuktaiḥ $ śarair arividāraṇaiḥ &
gadācakranipātaiś ca % sūdayām āsa tadbalam // ViP_5,34.20 //
kāśirājabalaṃ caiva $ kṣayaṃ nītvā janārdanaḥ &
uvāca pauṇḍrakaṃ mūḍham % ātmacihnopalakṣaṇam // ViP_5,34.21 //

§bhagavān uvāca:
pauṇḍrakoktaṃ tvayā yat tu $ dūtavaktreṇa māṃ prati &
samutsṛjeti cihnāni % tat te saṃpādayāmy aham // ViP_5,34.22 //
cakram etat samutsṛṣṭaṃ $ gadeyaṃ te visarjitā &
garutmān eṣa nirdiṣṭaḥ % samārohatu te dhvajam // ViP_5,34.23 //

§parāśara uvāca:
ity uccārya vimuktena $ cakreṇāsau vidāritaḥ &
pothito gadayā bhagno % garutmāṃś ca garutmatā // ViP_5,34.24 //
tato hāhākṛte loke $ kāśīnām adhipo balī &
yuyudhe vāsudevena % mitrasyāpacitau sthitaḥ // ViP_5,34.25 //
tataḥ śārṅgadhanurmuktaiś $ chittvā tasya śaraiḥ śiraḥ &
kāśipuryāṃ sa cikṣepa % kurvaṃl lokasya vismayam // ViP_5,34.26 //
hatvā ca pauṇḍrakaṃ śauriḥ $ kāśirājaṃ ca sānugam &
punar dvāravatīṃ prāpto % reme svargagato yathā // ViP_5,34.27 //
tacchiraḥ patitaṃ dṛṣṭvā $ tatra kāśipateḥ pure &
janaḥ kim etad ity āha % kenety atyantavismitaḥ // ViP_5,34.28 //
jñātvā taṃ vāsudevena $ hataṃ tasya sutas tataḥ &
purohitena sahitas % toṣayām āsa śaṃkaram // ViP_5,34.29 //
avimukte mahākṣetre $ toṣitas tena śaṃkaraḥ &
varaṃ vṛṇīṣveti tadā % taṃ provāca nṛpātmajam // ViP_5,34.30 //
sa vavre bhagavan kṛtyā $ pitṛhantur vadhāya me &
samuttiṣṭhatu kṛṣṇasya % tvatprasādān maheśvara // ViP_5,34.31 //

§parāśara uvāca:
evaṃ bhaviṣyatīty ukte $ dakṣiṇāgner anantaram &
mahākṛtyā samuttasthau % tasyaivāgniniveśanāt // ViP_5,34.32 //
tato jvālākarālāsyā $ jvalatkeśakalāpikā &
kṛṣṇa kṛṣṇeti kupitā % kṛtyā dvāravatīṃ yayau // ViP_5,34.33 //
tām avekṣya janas trāsa- $ vicalallocano mune &
yayau śaraṇyaṃ jagatāṃ % śaraṇaṃ madhusūdanam // ViP_5,34.34 //
kāśirājasuteneyam $ ārādhya vṛṣabhadhvajam &
utpāditā mahākṛtyety % avagamyātha cakriṇā // ViP_5,34.35 //
jahi kṛtyām imām ugrāṃ $ vahnijvālājaṭākulām &
cakram utsṛṣṭam akṣeṣu % krīḍāsaktena līlayā // ViP_5,34.36 //
tadagnimālājaṭila- $ jvālodgārātibhīṣaṇām &
kṛtyām anujagāmāśu % viṣṇucakraṃ sudarśanam // ViP_5,34.37 //
cakrapratāpavidhvastā $ kṛtyā māheśvarī tadā &
nanāśa veginī vegāt % tad apy anujagāma tām // ViP_5,34.38 //
kṛtyā vārāṇasīm eva $ praviveśa tvarānvitā &
viṣṇucakrapratihata- % prabhāvā munisattama // ViP_5,34.39 //
tataḥ kāśibalaṃ bhūri $ pramathānāṃ tathā balam &
samastaśastrāstrayutaṃ % cakrasyābhimukhaṃ yayau // ViP_5,34.40 //
śastrāstramokṣacaturaṃ $ dagdhvā tad balam ojasā &
kṛtyāgarbhām aśeṣāṃ tāṃ % tadā vārāṇasīṃ purīm // ViP_5,34.41 //
sabhūbhṛdbhṛtyapaurāṃ tu $ sāśvamātaṅgamānavām &
aśeṣakośakoṣṭhāṃ tāṃ % durnirīkṣyāṃ surair api // ViP_5,34.42 //
jvālāpariṣkṛtāśeṣa- $ gṛhaprākāracatvarām &
dadāha tad dhareś cakraṃ % sakalām eva tāṃ purīm // ViP_5,34.43 //
akṣīṇāmarṣam atyalpa- $ sādhyasādhanasaspṛham &
tac cakraṃ prasphuraddīpti % viṣṇor abhyāyayau karam // ViP_5,34.44 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe catustriṃśo 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
bhūya evāham icchāmi $ balabhadrasya dhīmataḥ &
śrotuṃ parākramaṃ brahman % tan mamākhyātum arhasi // ViP_5,35.1 //
yamunākarṣaṇādīni $ śrutāni bhagavan mayā &
tat kathyatāṃ mahābhāga % yad anyat kṛtavān balaḥ // ViP_5,35.2 //

§parāśara uvāca:
maitreya śrūyatāṃ karma $ yad rāmeṇābhavat kṛtam &
anantenāprameyena % śeṣeṇa dharaṇībhṛtā // ViP_5,35.3 //
duryodhanasya tanayāṃ $ svayaṃvarakṛtakṣaṇām &
balād ādattavān vīraḥ % sāmbo jāmbavatīsutaḥ // ViP_5,35.4 //
tataḥ kruddhā mahāvīryāḥ $ karṇaduryodhanādayaḥ &
bhīṣmadroṇādayaś cainaṃ % babandhur yudhi nirjitam // ViP_5,35.5 //
tac chrutvā yādavāḥ sarve $ krodhaṃ duryodhanādiṣu &
maitreya cakruś cakruś ca % tān nihantuṃ mahodyamam // ViP_5,35.6 //
tān nivārya balaḥ prāha $ madalolakalākṣaram &
mokṣyanti te madvacanād % yāsyāmy eko hi kauravān // ViP_5,35.7 //
baladevas tato gatvā $ nagaraṃ nāgasāhvayam &
bāhyopavanamadhye 'bhūn % na viveśa ca tat puram // ViP_5,35.8 //
balam āgatam ājñāya $ bhūpā duryodhanādayaḥ &
gām arghyam udakaṃ caiva % rāmāya pratyavedayan // ViP_5,35.9 //
gṛhītvā vidhivat sarvaṃ $ tatas tān āha kauravān &
ājñāpayaty ugrasenaḥ % sāmbam āśu vimuñcata // ViP_5,35.10 //
tatas te tadvacaḥ śrutvā $ bhīṣmadroṇādayo dvija &
karṇaduryodhanādyāś ca % cukrudhur dvijasattama // ViP_5,35.11 //
ūcuś ca kupitāḥ sarve $ bāhlikādyāś ca kauravāḥ &
arājyārhaṃ yador vaṃśam % avekṣya musalāyudham // ViP_5,35.12 //
bho bhoḥ kim etad bhavatā $ balabhadreritaṃ vacaḥ &
ājñāṃ kurukulotthānāṃ % yādavaḥ kaḥ pradāsyati // ViP_5,35.13 //
ugraseno 'pi yady ājñāṃ $ kauravāṇāṃ pradāsyati &
tad alaṃ pāṇḍuraiś chatrair % nṛpayogyair viḍambitaiḥ // ViP_5,35.14 //
tad gaccha bala mā vā tvaṃ $ sāmbam anyāyaceṣṭitam &
vimokṣyāmo na bhavato % nograsenasya śāsanāt // ViP_5,35.15 //
praṇatir yā kṛtāsmākaṃ $ mānyānāṃ kukurāndhakaiḥ &
nanāma sā kṛtā keyam % ājñā svāmini bhṛtyataḥ // ViP_5,35.16 //
garvam āropitā yūyaṃ $ samānāsanabhojanaiḥ &
ko doṣo bhavatāṃ nītir % yat prītyā nāvalokitā // ViP_5,35.17 //
asmābhir argho bhavato $ yo 'yaṃ bala niveditaḥ &
premṇaitan naitad asmākaṃ % kulād yuṣmatkulocitam // ViP_5,35.18 //

§parāśara uvāca:
ity uktvā kuravaḥ sarve $ na muñcāmo hareḥ sutam &
kṛtaikaniścayās tūrṇaṃ % viviśur gajasāhvayam // ViP_5,35.19 //
mattaḥ kopena cāghūrṇas $ tato 'dhikṣepajanmanā &
utthāya pārṣṇyā vasudhāṃ % jaghāna sa halāyudhaḥ // ViP_5,35.20 //
tato vidāritā pṛthvī $ pārṣṇighātān mahātmanaḥ &
āsphoṭayām āsa tadā % diśaḥ śabdena pūrayan // ViP_5,35.21 //
uvāca cātitāmrākṣo $ bhṛkuṭīkuṭilānanaḥ // ViP_5,35.22 //
aho madāvalepo 'yam $ asārāṇāṃ durātmanām &
kauravāṇām ādhipatyam % asmākaṃ kila kālajam \
ugrasenasya yenājñāṃ # manyante 'dyāpi laṅghanam // ViP_5,35.23 //
ājñāṃ pratīcched dharmeṇa $ saha devaiḥ śacīpatiḥ // ViP_5,35.24ab //

     T1 ins.:
     mārutasya mate sthitvā $ tuṣṭe rājñāṃ sabhāṃ dadau // ViP_5,35.24ab*73 //

samadhyāste sudharmāṃ tām $ ugrasenaḥ śacīpateḥ // ViP_5,35.24cd //

     V ins.:
     ugrasenaḥ samadhyāste $ sudharmāṃ na śacīpatiḥ // ViP_5,35.24*74 //

dhiṅ manuṣyaśatocchiṣṭe $ tuṣṭir eṣāṃ nṛpāsane &
pārijātataroḥ puṣpa- % mañjarīr vanitājanaḥ \
bibharti yasya bhṛtyānāṃ # so 'py eṣāṃ na mahīpatiḥ // ViP_5,35.25 //
samastabhūbhṛtāṃ nātha $ ugrasenaḥ sa tiṣṭhatu &
adya niṣkauravām urvīṃ % kṛtvā yāsyāmi tatpurīm // ViP_5,35.26 //
karṇaṃ duryodhanaṃ droṇam $ adya bhīṣmaṃ sabāhlikam &
duḥśāsanādīn bhūriṃ ca % bhūriśravasam eva ca // ViP_5,35.27 //
somadattaṃ śalaṃ bhīmam $ arjunaṃ sayudhiṣṭhiram &
yamajau kauravāṃś cānyān % hatvā sāśvarathadvipān // ViP_5,35.28 //
vīram ādāya taṃ sāmbaṃ $ sapatnīkaṃ tataḥ purīm &
dvārakām ugrasenādīn % gatvā drakṣyāmi bāndhavān // ViP_5,35.29 //
athavā kauravādhānīṃ $ samastaiḥ kurubhiḥ saha // ViP_5,35.30ab //

     Ś1,Ñ1,B,D2-5.6.8 ins.:
     bhārāvataraṇe śīghraṃ $ devarājena coditaḥ // ViP_5,35.30ab*75 //

bhāgīrathyāṃ kṣipāmy āśu $ nagaraṃ nāgasāhvayam // ViP_5,35.30cd //

§parāśara uvāca:
ity uktvā madaraktākṣaḥ $ karṣaṇādhomukhaṃ halam &
prākāravapre vinyasya % cakarṣa musalāyudhaḥ // ViP_5,35.31 //
āghūrṇitaṃ tat sahasā $ tato vai hastināpuram &
dṛṣṭvā saṃkṣubdhahṛdayāś % cukruśuḥ sarvakauravāḥ // ViP_5,35.32 //
rāma rāma mahābāho $ kṣamyatāṃ kṣamyatāṃ tvayā &
upasaṃhriyatāṃ kopaḥ % prasīda musalāyudha // ViP_5,35.33 //
eṣa sāmbaḥ sapatnīkas $ tava niryātito bala &
avijñātaprabhāvāṇāṃ % kṣamyatām aparādhinām // ViP_5,35.34 //

§parāśara uvāca:
tato niryātayām āsuḥ $ sāmbaṃ patnyā samanvitam &
niṣkramya svapurāt tūrṇaṃ % kauravā munipuṃgava // ViP_5,35.35 //
bhīṣmadroṇakṛpādīnāṃ $ praṇamya vadatāṃ priyam &
kṣāntam eva mayety āha % balo balavatāṃ varaḥ // ViP_5,35.36 //
adyāpy āghūrṇitākāraṃ $ lakṣyate tat puraṃ dvija &
eṣa prabhāvo rāmasya % balaśauryopalakṣaṇaḥ // ViP_5,35.37 //
tatas tu kauravāḥ sāmbaṃ $ saṃpūjya halinā saha &
preṣayām āsur udvāha- % dhanabhāryāsamanvitam // ViP_5,35.38 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe pañcatriṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
maitreya śrūyatāṃ tasya $ balasya balaśālinaḥ &
kṛtaṃ yad anyat tenābhūt % tad api śrūyatāṃ tvayā // ViP_5,36.1 //
narakasyāsurendrasya $ devapakṣavirodhinaḥ &
sakhābhavan mahāvīryo % dvivido nāma vānaraḥ // ViP_5,36.2 //
vairānubandhaṃ balavān $ sa cakāra surān prati &
narakaṃ hatavān kṛṣṇo % devarājena coditaḥ // ViP_5,36.3 //
kariṣye sarvadevānāṃ $ tasmād eṣa pratikriyām &
yajñavidhvaṃsanaṃ kurvan % martyalokakṣayaṃ tathā // ViP_5,36.4 //
tato vidhvaṃsayām āsa $ yajñān ajñānamohitaḥ &
bibheda sādhumaryādāṃ % kṣayaṃ cakre ca dehinām // ViP_5,36.5 //
dadāha capalo deśān $ puragrāmāntarāṇi ca &
kvacic ca parvatākṣepair % grāmādīn samacūrṇayat // ViP_5,36.6 //
śailān utpāṭya toyeṣu $ mumocāmbunidhau tathā &
punaś cārṇavamadhyasthaḥ % kṣobhayām āsa sāgaram // ViP_5,36.7 //
tena vikṣobhitaś cābdhir $ udvelo dvija jāyate &
plāvayaṃs tīrajān grāmān % purādīn ativegavān // ViP_5,36.8 //
kāmarūpī mahārūpaṃ $ kṛtvā sasyāny aśeṣataḥ &
luṭhan bhramaṇasaṃmardaiḥ % saṃcūrṇayati vānaraḥ // ViP_5,36.9 //
tena viprakṛtaṃ sarvaṃ $ jagad etad durātmanā &
niḥsvādhyāyavaṣaṭkāraṃ % maitreyāsīt suduḥkhitam // ViP_5,36.10 //
ekadā raivatodyāne $ papau pānaṃ halāyudhaḥ &
revatī ca mahābhāgā % tathaivānyā varastriyaḥ // ViP_5,36.11 //
upagīyamāno vilasal- $ lalanāmaulimadhyagaḥ &
reme yaduvaraśreṣṭhaḥ % kubera iva mandare // ViP_5,36.12 //
tataḥ sa vānaro 'bhyetya $ gṛhītvā sīriṇo halam &
musalaṃ ca cakārāsya % saṃmukhaṃ saviḍambanam // ViP_5,36.13 //
tathaiva yoṣitāṃ tāsāṃ $ jahāsābhimukhaṃ kapiḥ &
pānapūrṇāṃś ca karakāñ % cikṣepāhatya vai padā // ViP_5,36.14 //
tataḥ kopaparītātmā $ bhartsayām āsa taṃ balaḥ &
tathāpi tam avajñāya % cakre kilakilādhvanim // ViP_5,36.15 //
tataḥ samutthāya balo $ jagṛhe musalaṃ ruṣā &
so 'pi śailaśilāṃ bhīmāṃ % jagrāha plavagottamaḥ // ViP_5,36.16 //
cikṣepa ca sa tāṃ kṣiptāṃ $ musalena sahasradhā &
bibheda yādavaśreṣṭhaḥ % sā papāta mahītale // ViP_5,36.17 //
āpatan musalaṃ cāsau $ samullaṅghya plavaṃgamaḥ &
vegenāgamya roṣeṇa % talenorasy atāḍayat // ViP_5,36.18 //
tato balena kopena $ muṣṭinā mūrdhni tāḍitaḥ &
papāta rudhirodgārī % dvividaḥ kṣīṇajīvitaḥ // ViP_5,36.19 //
patatā taccharīreṇa $ gireḥ śṛṅgam aśīryata &
maitreya śatadhā vajri- % vajreṇeva hi tāḍitam // ViP_5,36.20 //
puṣpavṛṣṭiṃ tato devā $ rāmasyopari cikṣipuḥ &
praśaśaṃsus tathābhyetya % sādhv etat te mahat kṛtam // ViP_5,36.21 //
anena duṣṭakapinā $ daityapakṣopakāriṇā &
jagan nirākṛtaṃ vīra % diṣṭyā sa kṣayam āgataḥ // ViP_5,36.22 //

     Ś1,D2,T1,G2.3,ed. Veṅk. ins.:
     ity uktvā divam ājagmur $ devā hṛṣṭāḥ saguhyakāḥ // ViP_5,36.22*76 //


§parāśara uvāca:
evaṃvidhāny anekāni $ baladevasya dhīmataḥ &
karmāṇy aparimeyāni % śeṣasya dharaṇībhṛtaḥ // ViP_5,36.23 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ṣaṭtriṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
evaṃ daityavadhaṃ kṛṣṇo $ baladevasahāyavān &
cakre duṣṭakṣitīśānāṃ % tathaiva jagataḥ kṛte // ViP_5,37.1 //
kṣiteś ca bhāraṃ bhagavān $ phālgunena samaṃ vibhuḥ &
avatārayām āsa hariḥ % samastākṣauhiṇīvadhāt // ViP_5,37.2 //
kṛtvā bhārāvataraṇaṃ $ bhuvo hatvākhilān nṛpān // ViP_5,37.3ab //

     D6 ins.:
     vyakto mānuṣyakaṃ bhāvaṃ $ devadevo janārdanaḥ // ViP_5,37.3ab*77:1 //
     kṛtvā cānyāni kāryāṇi $ devānāṃ hitakāmyayā // ViP_5,37.3ab*77:2 //
     duryodhanasya viprarṣe $ yudhiṣṭhirapurogamaiḥ // ViP_5,37.3ab*77:3 //
     pāṇḍavair bhedam utpannam $ upekṣeta vibhus tadā // ViP_5,37.3ab*77:4 //
     anyamodachataḥ [??] kṛṣṇas $ tato vairam akārayat // ViP_5,37.3ab*77:5 //
     tatra hatvā kurūn sarvān $ pāṇḍaveyaiḥ parasparam // ViP_5,37.3ab*77:6 //
     jagāma nirvṛtiṃ devo $ jagatāṃ patir īśvaraḥ // ViP_5,37.3ab*77:7 //
     akṣohinyo hatās tatra $ aṣṭādaśa mahāmune // ViP_5,37.3ab*77:8 //

śāpavyājena viprāṇām $ upasaṃhṛtavān kulam // ViP_5,37.3cd //
utsṛjya dvārakāṃ kṛṣṇas $ tyaktvā mānuṣyam ātmabhūḥ &
sāṃśo viṣṇumayaṃ sthānaṃ % praviveśa punar nijam // ViP_5,37.4 //

§maitreya uvāca:
sa vipraśāpavyājena $ saṃjahre svakulaṃ katham &
kathaṃ ca mānuṣaṃ deham % utsasarja janārdanaḥ // ViP_5,37.5 //

§parāśara uvāca:
viśvāmitras tathā kaṇvo $ nāradaś ca mahāmuniḥ // ViP_5,37.6ab //

     T1,G2.3 ins.:
     durvāsādyāś ca ṛṣayas $ tīrthe piṇḍārake mune // ViP_5,37.6ab*78 //

piṇḍārake mahātīrthe $ dṛṣṭā yadukumārakaiḥ // ViP_5,37.6cd //
tatas te yauvanonmattā $ bhāvikāryapracoditāḥ &
sāmbaṃ jāmbavatīputraṃ % bhūṣayitvā striyaṃ yathā // ViP_5,37.7 //
prasṛtās tān munīn ūcuḥ $ praṇipātapuraḥsaram &
iyaṃ strī putrakāmasya % babhroḥ kiṃ janayiṣyati // ViP_5,37.8 //

§parāśara uvāca:
divyajñānopapannās te $ vipralabdhāḥ kumārakaiḥ // ViP_5,37.9ab //
munayaḥ kupitāḥ procur $ musalaṃ janayiṣyati // ViP_5,37.9cd //

     After 9cd, T3,ed. Veṅk. ins.:
     sarvayādavasaṃhāra- $ kāraṇaṃ balavattaram // ViP_5,37.9cd*79 //

yenākhilakulotsādo $ yādavānāṃ bhaviṣyati // ViP_5,37.9ef //

     After 9, T3 ins.:
     kṛtrimas trinābhitalaṃ $ bhītvādyaivaṃ bhaviṣyati // ViP_5,37.9*80 //

ity uktās taiḥ kumārās te $ ācacakṣur yathātatham &
ugrasenāya musalaṃ % jajñe sāmbasya codarāt // ViP_5,37.10 //
tad ugraseno musalam $ ayaścūrṇam akārayat &
jajñe sa cairakāś cūrṇaḥ % prakṣiptas tair mahodadhau // ViP_5,37.11 //
musalasyātha lohasya $ cūrṇitasyāndhakair dvija &
khaṇḍaṃ cūrṇayituṃ śekur % naikaṃ te tomarākṛti // ViP_5,37.12 //
tad apy ambunidhau kṣiptaṃ $ matsyo jagrāha jālibhiḥ &
ghātitasyodarāt tasya % lubdho jagrāha taṃ jarāḥ // ViP_5,37.13 //
vijñātaparamārtho 'pi $ bhagavān madhusūdanaḥ &
naicchat tad anyathākartuṃ % vidhinā yat samāhitam // ViP_5,37.14 //
devaiś ca prahito dūtaḥ $ praṇipatyāha keśavam &
rahasy evam ahaṃ dūtaḥ % prahito bhagavan suraiḥ // ViP_5,37.15 //
vasvaśvimarudāditya- $ rudrasādhyādibhiḥ saha &
vijñāpayati vaḥ śakras % tad idaṃ śrūyatāṃ prabho // ViP_5,37.16 //
bhārāvatāraṇārthāya $ varṣāṇām adhikaṃ śatam &
bhagavān avatīrṇo 'tra % tridaśaiḥ saṃprasāditaḥ // ViP_5,37.17 //
durvṛttā nihatā daityā $ bhuvo bhāro 'vatāritaḥ &
tvayā sanāthās tridaśā % bhavantu tridive sadā // ViP_5,37.18 //
tad atītaṃ jagannātha $ varṣāṇām adhikaṃ śatam &
idānīṃ gamyatāṃ svargo % bhavatā yadi rocate // ViP_5,37.19 //
devair vijñāpyate cedaṃ $ athātraiva ratis tava &
tat sthīyatāṃ yathākālam % ākhyeyam anujīvibhiḥ // ViP_5,37.20 //

§bhagavān uvāca:
yat tvam ātthākhilaṃ dūta $ vedmy etad aham apy uta &
prārabdha eva hi mayā % yādavānām api kṣayaḥ // ViP_5,37.21 //
bhuvo nādyāpi bhāro 'yaṃ $ yādavair anibarhitaiḥ &
avatārya karomy etat % saptarātreṇa satvaraḥ // ViP_5,37.22 //
yathā gṛhītam ambhodher $ dattvāhaṃ dvārakābhuvam &
yādavān upasaṃhṛtya % yāsyāmi tridaśālayam // ViP_5,37.23 //
manuṣyadeham utsṛjya $ saṃkarṣaṇasahāyavān &
prāpta evāsmi mantavyo % devendreṇa tathā suraiḥ // ViP_5,37.24 //
jarāsaṃdhādayo ye 'nye $ nihatā bhārahetavaḥ &
kṣites tebhyaḥ kumāro 'pi % yadūnāṃ nāpacīyate // ViP_5,37.25 //
tad enaṃ sumahābhāram $ avatārya kṣiter aham &
yāsyāmy amaralokasya % pālanāya bravīhi tān // ViP_5,37.26 //

§parāśara uvāca:
ity ukto vāsudevena $ devadūtaḥ praṇamya tam &
maitreya divyayā gatyā % devarājāntikaṃ yayau // ViP_5,37.27 //
bhagavān apy athotpātān $ divyabhaumāntarikṣagān &
dadarśa dvārakāpuryāṃ % vināśāya divāniśam // ViP_5,37.28 //
tān dṛṣṭvā yādavān āha $ paśyadhvam atidāruṇān &
mahotpātāñ chamāyaiṣāṃ % prabhāsaṃ yāma mā ciram // ViP_5,37.29 //

     G1 ins.:
     ity uktavati govinde $ yātukāme divaṃ punaḥ // ViP_5,37.29*81 //

     After the reference, Ś1,D2.5,T1,G2.3,ed. Veṅk. ins.:
     evam ukte tu kṛṣṇena $ yādavapravaras tataḥ // ViP_5,37.29*82 //


§parāśara uvāca:
mahābhāgavataḥ prāha $ praṇipatyoddhavo harim &
bhagavan yan mayā kāryaṃ % tad ājñāpaya sāmpratam \
manye kulam idaṃ sarvaṃ # bhagavān saṃhariṣyati // ViP_5,37.30 //
nāśāyāsya nimittāni $ kulasyācyuta lakṣaye // ViP_5,37.31 //

§bhagavān uvāca:
gaccha tvaṃ divyayā gatyā $ matprasādasamutthayā &
badarīkāśramaṃ puṇyaṃ % gandhamādanaparvate \
naranārāyaṇasthāne # tatpāvitamahītale // ViP_5,37.32 //
manmanā matprasādena $ tatra siddhim avāpsyasi &
ahaṃ svargaṃ gamiṣyāmi % upasaṃhṛtya vai kulam // ViP_5,37.33 //
dvārakāṃ ca mayā tyaktāṃ $ samudraḥ plāvayiṣyati // ViP_5,37.34 //

     After 34, D3.4,T1,G2.3,M3,ed. Veṅk. ins.:
     madveśma caitaṃ muktvaiva $ bhayān matto jalāśayaḥ // ViP_5,37.34*83:1 //
     tatra saṃnihitaś cāhaṃ $ bhaktānāṃ hitakāmyayā // ViP_5,37.34*83:2 //

§parāśara uvāca:
ity uktaḥ praṇipatyainaṃ $ jagāma sa tadoddhavaḥ &
naranārāyaṇasthānaṃ % keśavenānumoditaḥ // ViP_5,37.35 //
tatas te yādavāḥ sarve $ rathān āruhya śīghragān &
prabhāsaṃ prayayuḥ sārdhaṃ % kṛṣṇarāmādibhir dvija // ViP_5,37.36 //
prāpya prabhāsaṃ prayatāḥ $ snātās te kukurāndhakāḥ &
cakrus tatra mudā pānaṃ % vāsudevānumoditāḥ // ViP_5,37.37 //
pibatāṃ tatra vai teṣāṃ $ saṃgharṣeṇa parasparam &
ativādendhano jajñe % kalahāgniḥ kṣayāvahaḥ // ViP_5,37.38 //

     D3.4.6 l. 1.2.5 only,T1.3,G2.3, ed. Veṅk. ins.:
     §maitreyaḥ:
     svaṃ svaṃ tu bhujyatāṃ teṣāṃ $ kalaho nirnimittayāḥ // ViP_5,37.38*84:1 //
     saṃgharṣo vā dvijaśreṣṭha $ tan mamākhyātum arhasi // ViP_5,37.38*84:2 //

     §śrīparāśaraḥ:
     mṛṣṭaṃ madīyam annaṃ te $ na mṛṣṭam iti bhāṣatām // ViP_5,37.38*84:3 //
     mṛṣṭāmṛṣṭakathā jajñe $ saṃgharṣakalahau tadā // ViP_5,37.38*84:4 //
     tataś cānyonyam abhyetya $ krodhasaṃraktalocanāḥ // ViP_5,37.38*84:5 //

jaghnuḥ parasparaṃ te tu $ śastrair daivabalātkṛtāḥ &
kṣīṇaśastrāś ca jagṛhuḥ % pratyāsannām athairakām // ViP_5,37.39 //
erakā tu gṛhītā tair $ vajrabhūteva lakṣyate &
tayā parasparaṃ jaghnuḥ % saṃprahāre sudāruṇe // ViP_5,37.40 //
pradyumnasāmbapramukhāḥ $ kṛtavarmātha sātyakiḥ &
aniruddhādayaś cānye % pṛthur vipṛthur eva ca // ViP_5,37.41 //
cāruvarmā cārukaś ca $ tathākrūrādayo dvija &
erakārūpibhir vajrais % te nijaghnuḥ parasparam // ViP_5,37.42 //
nivārayām āsa harir $ yādavāṃs te ca keśavam &
sahāyaṃ menire prāptaṃ % te nijaghnuḥ parasparam // ViP_5,37.43 //
kṛṣṇo 'pi kupitas teṣām $ erakāmuṣṭim ādade &
vadhāya so 'pi musalaṃ % muṣṭir loham abhūt tadā // ViP_5,37.44 //
jaghāna tena niḥśeṣān $ yādavān ātatāyinaḥ &
jaghnuś ca sahasābhyetya % tathānye vai parasparam // ViP_5,37.45 //
tataś cārṇavamadhyena $ jaitro 'sau cakriṇo rathaḥ &
paśyato dārukasyāśu % hṛto 'śvair dvijasattama // ViP_5,37.46 //
cakraṃ tathā gadā śārṅga- $ tūṇī śaṅkho 'sir eva ca &
pradakṣiṇaṃ hariṃ kṛtvā % jagmur ādityavartmanā // ViP_5,37.47 //
kṣaṇena nābhavat kaścid $ yādavānām aghātitaḥ &
ṛte kṛṣṇaṃ mahābāhuṃ % dārukaṃ ca mahāmune // ViP_5,37.48 //
caṅkramyamāṇau tau rāmaṃ $ vṛkṣamūle kṛtāsanam &
dadṛśāte mukhāc cāsya % niṣkrāmantaṃ mahoragam // ViP_5,37.49 //
niṣkramya sa mukhāt tasya $ mahābhogo bhujaṃgamaḥ &
prayayāv arṇavaṃ siddhaiḥ % pūjyamānas tathoragaiḥ // ViP_5,37.50 //
tato 'rgham ādāya tadā $ jaladhiḥ saṃmukhaṃ yayau &
praviveśa ca tattoyaṃ % pūjitaḥ pannagottamaiḥ // ViP_5,37.51 //
dṛṣṭvā balasya niryāṇaṃ $ dārukaṃ prāha keśavaḥ &
idaṃ sarvaṃ tvam ācakṣva % vasudevograsenayoḥ // ViP_5,37.52 //
niryāṇaṃ balabhadrasya $ yādavānāṃ tathā kṣayam &
yoge sthitvāham apy etat % parityakṣye kalevaram // ViP_5,37.53 //
vācyaś ca dvārakāvāsī $ janaḥ sarvas tathāhukaḥ &
yathemāṃ nagarīṃ sarvāṃ % samudraḥ plāvayiṣyati // ViP_5,37.54 //
tasmād bhavadbhiḥ sajjais tu $ pratīkṣyo hy arjunāgamaḥ &
na stheyaṃ dvārakāmadhye % niṣkrānte tatra pāṇḍave // ViP_5,37.55 //
tenaiva saha gantavyaṃ $ yatra yāti sa kauravaḥ // ViP_5,37.56 //
gatvā ca brūhi kaunteyam $ arjunaṃ vacanān mama &
pālanīyas tvayā śaktyā % jano 'yaṃ matparigrahaḥ // ViP_5,37.57 //
ity arjunena sahito $ dvāravatyā bhavāñ janam &
gṛhītvā yātu vajraś ca % yadurājo bhaviṣyati // ViP_5,37.58 //

§parāśara uvāca:
ity ukto dārukaḥ kṛṣṇaṃ $ praṇipatya punaḥ punaḥ &
pradakṣiṇaṃ ca bahuśaḥ % kṛtvā prāyād yathoditam // ViP_5,37.59 //
sa gatvā ca tathā cakre $ dvārakāyāṃ tathārjunam &
ānināya mahābuddhir % vajraṃ cakre tathā nṛpam // ViP_5,37.60 //
bhagavān api govindo $ vāsudevātmakaṃ param &
brahmātmani samāropya % sarvabhūteṣv adhārayat // ViP_5,37.61 //

     After 61, D2.3,T1,G2marg..3marg.,M1 ed. Veṅk. ins.:
     niṣprapañce mahābhāga $ saṃyojyātmānam ātmani // ViP_5,37.61*85:1 //
     turyāvasthasalīlaṃ ca $ śete sma puruṣottamaḥ // ViP_5,37.61*85:2 //

saṃmānayan dvijavaco $ durvāsā yad uvāca ha &
yogayukto 'bhavat pādaṃ % kṛtvā jānuni sattama // ViP_5,37.62 //
āyayau ca jarā nāma $ sa tadā tatra lubdhakaḥ &
musalāvaśeṣalohaika- % sāyakanyastatomaraḥ // ViP_5,37.63 //
sa tatpādaṃ mṛgākāram $ avekṣyārād avasthitaḥ &
tale vivyādha tenaiva % tomareṇa dvijottama // ViP_5,37.64 //
gataś ca dadṛśe tatra $ caturbāhudharaṃ naram &
praṇipatyāha caivainaṃ % prasīdeti punaḥ punaḥ // ViP_5,37.65 //
ajānatā kṛtam idaṃ $ mayā hariṇaśaṅkayā &
kṣamyatāṃ nātmapāpena % dagdhaṃ māṃ dagdhum arhasi // ViP_5,37.66 //

§parāśara uvāca:
tatas taṃ bhagavān āha $ na te 'sti bhayam aṇv api &
gaccha tvaṃ matprasādena % lubdha svargaṃ surāspadam // ViP_5,37.67 //

§parāśara uvāca:
vimānam āgataṃ sadyas $ tadvākyasamanantaram &
āruhya prayayau svargaṃ % lubdhakas tatprasādataḥ // ViP_5,37.68 //
gate tasmin sa bhagavān $ saṃyojyātmānam ātmani &
brahmabhūte 'vyaye 'cintye % vāsudevamaye 'male // ViP_5,37.69 //
ajanmany ajare 'nāśiny $ aprameye 'khilātmani &
tatyāja mānuṣaṃ deham % atītya trividhāṃ gatim // ViP_5,37.70 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe saptatriṃśo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
arjuno 'pi tadānviṣya $ kṛṣṇarāmakalevare &
saṃskāraṃ lambhayām āsa % tathānyeṣām anukramāt // ViP_5,38.1 //
aṣṭau mahiṣyaḥ kathitā $ rukmiṇīpramukhās tu yāḥ &
upaguhya harer dehaṃ % viviśus tā hutāśanam // ViP_5,38.2 //
revatī caiva rāmasya $ deham āśliṣya sattama &
viveśa jvalitaṃ vahniṃ % tatsaṅgāhlādaśītalam // ViP_5,38.3 //
ugrasenas tu tac chrutvā $ tathaivānakadundubhiḥ &
devakī rohiṇī caiva % viviśur jātavedasam // ViP_5,38.4 //
tato 'rjunaḥ pretakāryaṃ $ kṛtvā teṣāṃ yathāvidhi &
niścakrāma janaṃ sarvaṃ % gṛhītvā vajram eva ca // ViP_5,38.5 //
dvāravatyā viniṣkrāntāḥ $ kṛṣṇapatnyaḥ sahasraśaḥ &
vajraṃ janaṃ ca kaunteyaḥ % pālayañ chanakair yayau // ViP_5,38.6 //
sabhā sudharmā kṛṣṇena $ martyaloke samujjhite &
svargaṃ jagāma maitreya % pārijātaś ca pādapaḥ // ViP_5,38.7 //
yasmin dine harir yāto $ divaṃ saṃtyajya medinīm &
tasminn evāvatīrṇo 'yaṃ % kālakāyo balī kaliḥ // ViP_5,38.8 //
plāvayām āsa tāṃ śūnyāṃ $ dvārakāṃ ca mahodadhiḥ &
yadudevagṛhaṃ tv ekaṃ % nāplāvayata sāgaraḥ // ViP_5,38.9 //
nātikrāntum alaṃ brahmaṃs $ tad adyāpi mahodadhiḥ &
nityaṃ saṃnihitas tatra % bhagavān keśavo yataḥ // ViP_5,38.10 //
tad atīva mahāpuṇyaṃ $ sarvapātakanāśanam &
viṣṇukrīḍānvitaṃ sthānaṃ % dṛṣṭvā pāpāt pramucyate // ViP_5,38.11 //
pārthaḥ pañcanade deśe $ bahudhānyasamanvite &
cakāra vāsaṃ sarvasya % janasya munisattama // ViP_5,38.12 //
tato lobhaḥ samabhavat $ pārthenaikena dhanvinā &
dṛṣṭvā striyo nīyamānā % dasyūnāṃ nihateśvarāḥ // ViP_5,38.13 //
tatas te pāpakarmāṇo $ lobhopahatacetasaḥ &
ābhīrā mantrayām āsuḥ % sametyātyantadurmadāḥ // ViP_5,38.14 //
ayam eko 'rjuno dhanvī $ strījanaṃ nihateśvaram &
nayaty asmān atikramya % dhig etad bhavatāṃ balam // ViP_5,38.15 //
hatvā garvaṃ samārūḍho $ bhīṣmadroṇajayadrathān &
karṇādīṃś ca na jānāti % balaṃ grāmanivāsinām // ViP_5,38.16 //
he he yaṣṭīr mahāyāmā $ gṛhṇītāyaṃ sudurmatiḥ &
sarvān evāvajānāti % kiṃ vo bāhubhir unnataiḥ // ViP_5,38.17 //

§parāśara uvāca:
tato yaṣṭipraharaṇā $ dasyavo loptrahāriṇaḥ &
sahasraśo 'bhyadhāvanta % taṃ janaṃ nihateśvaram // ViP_5,38.18 //
tato nivṛtya kaunteyaḥ $ prāhābhīrān hasann iva &
nivartadhvam adharmajñā % yadi na stha mumūrṣavaḥ // ViP_5,38.19 //
avajñāya vacas tasya $ jagṛhus te tadā dhanam &
strījanaṃ caiva maitreya % viṣvaksenaparigraham // ViP_5,38.20 //
tato 'rjuno dhanur divyaṃ $ gāṇḍīvam ajaraṃ yudhi &
āropayitum ārebhe % na śaśāka ca vīryavān // ViP_5,38.21 //
cakāra sajjaṃ kṛcchrāc ca $ tac cābhūc chithilaṃ punaḥ &
na sasmāra tathāstrāṇi % cintayann api pāṇḍavaḥ // ViP_5,38.22 //
śarān mumoca caiteṣu $ pārtho vairiṣv amarṣitaḥ &
tvagbhedaṃ te paraṃ cakrur % astā gāṇḍīvadhanvanā // ViP_5,38.23 //
vahninā ye 'kṣayā dattāḥ $ śarās te 'pi kṣayaṃ yayuḥ &
yudhyataḥ saha gopālair % arjunasya bhavakṣaye // ViP_5,38.24 //
acintayac ca kaunteyaḥ $ kṛṣṇasyaiva hi tad balam &
yan mayā śarasaṃghātaiḥ % sakalā bhūbhṛto jitāḥ // ViP_5,38.25 //
miṣataḥ pāṇḍuputrasya $ tatas tāḥ pramadottamāḥ &
ābhīrair apakṛṣyanta % kāmāc cānyāḥ pravavrajuḥ // ViP_5,38.26 //
tataḥ śareṣu kṣīṇeṣu $ dhanuṣkoṭyā dhanaṃjayaḥ &
jaghāna dasyūṃs te cāsya % prahārāñ jahasur mune // ViP_5,38.27 //
prekṣataś caiva pārthasya $ vṛṣṇyandhakavarastriyaḥ &
jagmur ādāya te mlecchāḥ % samastā munisattama // ViP_5,38.28 //
tataḥ suduḥkhito jiṣṇuḥ $ kaṣṭaṃ kaṣṭam iti bruvan &
aho bhagavatā tena % mukto 'smīti ruroda vai // ViP_5,38.29 //
tad dhanus tāni śastrāṇi $ sa rathas te ca vājinaḥ &
sarvam ekapade naṣṭaṃ % dānam aśrotriye yathā // ViP_5,38.30 //
aho 'tibalavad daivaṃ $ vinā tena mahātmanā &
yad asāmarthyayukte 'pi % nīcavarge jayapradam // ViP_5,38.31 //
tau bāhū sa ca me muṣṭiḥ $ sthānaṃ tat so 'smi cārjunaḥ &
puṇyenaiva vinā tena % gataṃ sarvam asāratām // ViP_5,38.32 //
mamārjunatvaṃ bhīmasya $ bhīmatvaṃ tat kṛtaṃ dhruvam &
vinā tena yad ābhīrair % jito 'haṃ katham anyathā // ViP_5,38.33 //

§parāśara uvāca:
itthaṃ vadan yayau jiṣṇur $ mathurākhyaṃ purottamam &
cakāra tatra rājānaṃ % vajraṃ yādavanandanam // ViP_5,38.34 //
sa dadarśa tato vyāsaṃ $ phālgunaḥ kānanāśrayam &
tam upetya mahābhāgaṃ % vinayenābhyavādayat // ViP_5,38.35 //
taṃ vandamānaṃ caraṇāv $ avalokya muniś ciram &
uvāca pārthaṃ vicchāyaḥ % katham atyantam īdṛśaḥ // ViP_5,38.36 //
avīrajo'nugamanaṃ $ brahmahatyāthavā kṛtā &
dṛḍhāśābhaṅgaduḥkhīva % bhraṣṭacchāyo 'si sāmpratam // ViP_5,38.37 //

     D5 ins.:
     urjje dattaṃ naiva kṛṣṇe ca pakṣe $ durvarṇaṃ vā annagodhūmamiśram &
     viṣṇuṃ natvā sarvakāmapradaṃ bho % tenedaṃ te rūpam īdṛg vibhāti // ViP_5,38.37*86 //

sāntānikādayo vā te $ yācamānā nirākṛtāḥ &
agamyastrīratir vā tvaṃ % tenāsi vigataprabhaḥ // ViP_5,38.38 //
bhuṅkte 'pradāya viprebhyo $ eko miṣṭam atho bhavān &
kiṃ vā kṛpaṇavittāni % hṛtāni bhavatārjuna // ViP_5,38.39 //
kaccit tvaṃ śūrpavātasya $ gocaratvaṃ gato 'rjuna &
duṣṭacakṣurhato vāpi % niḥśrīkaḥ katham anyathā // ViP_5,38.40 //
spṛṣṭo nakhāmbhasā vātha $ ghaṭavāryukṣito 'pi vā &
tenātīvāsi vicchāyo % nyūnair vā yudhi nirjitaḥ // ViP_5,38.41 //

§parāśara uvāca:
tataḥ pārtho viniśvasya $ śrūyatāṃ bhagavann iti &
prokto yathāvad ācaṣṭe % vyāsāyātmaparābhavam // ViP_5,38.42 //

§arjuna uvāca:
yad balaṃ yac ca nas tejo $ yad vīryaṃ yaḥ parākramaḥ &
yā śrīś chāyā ca naḥ so 'smān % parityajya harir gataḥ // ViP_5,38.43 //
itareṇeva mahatā $ smitapūrvābhibhāṣiṇā &
hīnā vayaṃ mune tena % jātās tṛṇamayā iva // ViP_5,38.44 //
astrāṇāṃ sāyakānāṃ ca $ gāṇḍīvasya tathā mama &
sāratā yābhavan mūrtā % sa gataḥ puruṣottamaḥ // ViP_5,38.45 //
yasyāvalokanād asmāñ $ śrīr jayaḥ saṃpad unnatiḥ &
na tatyāja sa govindas % tyaktvāsmān bhagavān gataḥ // ViP_5,38.46 //
bhīṣmadroṇāṅgarājādyās $ tathā duryodhanādayaḥ &
yatprabhāvena nirdagdhāḥ % sa kṛṣṇas tyaktavān bhuvam // ViP_5,38.47 //
niryauvanā hataśrīkā $ bhraṣṭacchāyeva me mahī &
vibhāti tāta naiko 'haṃ % virahe tasya cakriṇaḥ // ViP_5,38.48 //
yasyānubhāvād bhīṣmādyair $ mayy agnau śalabhāyitam &
vinā tenādya kṛṣṇena % gopālair asmi nirjitaḥ // ViP_5,38.49 //
gāṇḍīvaṃ triṣu lokeṣu $ khyātiṃ yadanubhāvataḥ &
gataṃ tena vinābhīrair % laguḍais tannirākṛtam // ViP_5,38.50 //
strīsahasrāṇy anekāni $ mannāthāni mahāmune &
yatato mama nītāni % dasyubhir laguḍāyudhaiḥ // ViP_5,38.51 //
ānīyamānam ābhīraiḥ $ kṛṣṇa kṛṣṇāvarodhanam &
hṛtaṃ yaṣṭipraharaṇaiḥ % paribhūya balaṃ mama // ViP_5,38.52 //
niḥśrīkatā na me citraṃ $ yaj jīvāmi tad adbhutam &
nīcāvamānapaṅkāṅkī % nirlajjo 'smi pitāmaha // ViP_5,38.53 //

     After 5,38.53 G1,M1.3 ins.:
     kṛṣṇaśabdasya bhājo vai $ traya eva mahāmune // ViP_5,38.53@1:1 //
     ahaṃ ca tvaṃ ca devaś ca $ yathārhaṃ kṛtavān vibhuḥ // ViP_5,38.53@1:2 //
     kṛṣṇe tasmin mahābāhau $ mahātmani mahīpatau // ViP_5,38.53@1:3 //
     mama cittaṃ yathāśaktaṃ $ nānyo vedeha vedmy aham // ViP_5,38.53@1:4 //
     bhaktānnapānakrīḍābhir $ bhūmau 'sau devakīsutaḥ // ViP_5,38.53@1:5 //
     kṛtavān yo mama prītiṃ $ saevākarṣati me manaḥ // ViP_5,38.53@1:6 //
     kalevaram idaṃ tyakṣye $ pāsye vā viṣam ulbaṇam // ViP_5,38.53@1:7 //
     pate vā parvatāgrāt tu $ jalaṃ vā praviśe mune // ViP_5,38.53@1:8 //
     pravekṣyāmy agnim ujvālya $ vatsye prāyopaveśanam // ViP_5,38.53@1:9 //
     taṃ vinā devadeveśam $ idaṃ me pāñcabhautikam // ViP_5,38.53@1:10 //
     śarīram idam atyugraṃ $ kaṭhinaṃ kliṣṭakalpanam // ViP_5,38.53@1:11 //

     M3 ins.:
     amedhyamūtrasaṃpūrṇa- $ bhājanaṃ paricāpalam // ViP_5,38.53@1:11*1 //
     atikaṣṭaṃ kaṣṭataraṃ $ jīvituṃ notsahe kṣaṇam // ViP_5,38.53@1:12 //
     sarvaṃ śūnyam idaṃ viśvaṃ $ pratibhāti mahāmune // ViP_5,38.53@1:13 //
     śaṅkhacakragadāśārṅga- $ nandakāyudhadhāriṇam // ViP_5,38.53@1:14 //
     vinā taṃ puṇḍarīkākṣaṃ $ devadevaṃ khagadhvajam // ViP_5,38.53@1:15 //
     harivirañciharayor $ īśaṃ citradhvajaṃ mune // ViP_5,38.53@1:16 //
     apaśyamāno jīvāmi $ katham atra mahāmune // ViP_5,38.53@1:17 //

     M3 ins.:
     tvam evetthaṃ x maharṣer $ āvayo prāṇasaṃsthitim // ViP_5,38.53@1:17*1 //
     kathaṃ tena vinā jiṣṇuṃ $ viṣṇum atyadbhutaṃ mune // ViP_5,38.53@1:17*2 //

     yat sarvaṃ tadīyam iti $ loke viśrutam adbhutam // ViP_5,38.53@1:18 //
     madīyam eva jānāti $ satye naiva ca me śape // ViP_5,38.53@1:19 //

     M3 ins., while G1 ins. before line 20:
     vinā tenaiva kṛṣṇena $ kṛṣṇe jiṣṇo mahadbhutam // ViP_5,38.53@1:19*3 //

     krūre 'smiñ jagati krūraḥ $ soḍhuṃ jīvaṃ mahāmune // ViP_5,38.53@1:20 //
     na śaknomi hareḥ padbhyāṃ $ śape tasya mahātmanaḥ // ViP_5,38.53@1:21 //
     
§vyāsa uvāca:
alaṃ te vrīḍayā pārtha $ na tvaṃ śocitum arhasi &
avehi sarvabhūteṣu % kālasya gatir īdṛśī // ViP_5,38.54 //
kālo bhavāya bhūtānām $ abhāvāya ca pāṇḍava &
kālamūlam idaṃ jñātvā % bhava sthairyadhano 'rjuna // ViP_5,38.55 //
nadyaḥ samudrā girayaḥ $ sakalā ca vasuṃdharā &
devā manuṣyāḥ paśavas % taravaḥ sasarīsṛpāḥ // ViP_5,38.56 //
sṛṣṭāḥ kālena kālena $ punar yāsyanti saṃkṣayam &
kālātmakam idaṃ sarvaṃ % jñātvā śamam avāpnuhi // ViP_5,38.57 //

     T1,ed. Veṅk. ins.:
     kālasvarūpī bhagavān $ kṛṣṇaḥ kamalalocanaḥ // ViP_5,38.57*87 //

yac cāttha kṛṣṇamāhātmyaṃ $ tat tathaiva dhanaṃjaya &
bhārāvatārakāryārtham % avatīrṇaḥ sa medinīm // ViP_5,38.58 //
bhārākrāntā dharā yātā $ devānāṃ samitiṃ purā &
tadartham avatīrṇo 'sau % kālarūpī janārdanaḥ // ViP_5,38.59 //
tac ca niṣpāditaṃ kāryam $ aśeṣā bhūbhṛto hatāḥ &
vṛṣṇyandhakakulaṃ sarvaṃ % tathā pārthopasaṃhṛtam // ViP_5,38.60 //
na kiṃcid anyat kartavyam $ asya bhūmitale prabhoḥ &
ato gataḥ sa bhagavān % kṛtakṛtyo yathecchayā // ViP_5,38.61 //
sṛṣṭiṃ sarge karoty eṣa $ devadevaḥ sthitau sthitim &
ante 'ntāya samartho 'yaṃ % sāmprataṃ vai yathā kṛtam // ViP_5,38.62 //
tasmāt pārtha na saṃtāpas $ tvayā kāryaḥ parābhavāt &
bhavanti bhavakāleṣu % puruṣāṇāṃ parākramāḥ // ViP_5,38.63 //
tvayaikena hatā bhīṣma- $ droṇakarṇādayo nṛpāḥ &
teṣām arjuna kālotthaḥ % kiṃ nyūnābhibhavo na saḥ // ViP_5,38.64 //

     G1 ins. after 64, while M1.3 ins. after 65ab:
     vaikuṇṭhād āgato viṣṇus $ tam eva gatavān prabhuḥ // ViP_5,38.64*88:1 //
     tasmāt pārtha na śocas tvam $ aśocyo bhagavān hariḥ // ViP_5,38.64*88:2 //

viṣṇos tasyānubhāvena $ yathā teṣāṃ parābhavaḥ &
tvattas tathaiva bhavato % dasyubhyo 'nte tadudbhavaḥ // ViP_5,38.65 //
sa devo 'nyaśarīrāṇi $ samāviśya jagatsthitim &
karoti sarvabhūtānāṃ % nāśaṃ cānte jagatpatiḥ // ViP_5,38.66 //
tavodbhave sa kaunteya $ sahāyo 'bhūj janārdanaḥ // ViP_5,38.67ab //

     After 67ab, D3 ins.:
     bhāvābhāve ca sa tadā $ sahayogaṃ janārdanaḥ // ViP_5,38.67ab*89 //

bhavānte tvadvipakṣās te $ keśavenāvalokitāḥ // ViP_5,38.67cd //
kaḥ śraddadhyāt sagāṅgeyān $ hanyās tvaṃ sarvakauravān &
ābhīrebhyaś ca bhavataḥ % kaḥ śraddadhyāt parābhavam // ViP_5,38.68 //
pārthaitat sarvabhūtasya $ harer līlāviceṣṭitam &
tvayā yat kauravā dhvastā % yad ābhīrair bhavāñ jitaḥ // ViP_5,38.69 //
gṛhītā dasyubhir yac ca $ bhavatā śocitāḥ striyaḥ &
tad apy ahaṃ yathāvṛttaṃ % kathayāmi tavārjuna // ViP_5,38.70 //
aṣṭāvakraḥ purā vipro $ jalavāsarato 'bhavat &
bahūn varṣagaṇān pārtha % gṛṇan brahma sanātanam // ViP_5,38.71 //
jiteṣv asurasaṃgheṣu $ merupṛṣṭhe mahotsavaḥ &
babhūva tatra gacchantyo % dadṛśus taṃ surastriyaḥ // ViP_5,38.72 //
rambhātilottamādyāś ca $ śataśo 'tha sahasraśaḥ &
tuṣṭuvus taṃ mahātmānaṃ % praśaśaṃsuś ca pāṇḍava // ViP_5,38.73 //
ākaṇṭhamagnaṃ salile $ jaṭābhāradharaṃ munim &
vinayāvanatāś cainaṃ % praṇemuḥ stotratatparāḥ // ViP_5,38.74 //
yathā yathā prasanno 'sau $ tuṣṭuvus taṃ tathā tathā &
sarvās tāḥ kauravaśreṣṭha % variṣṭhaṃ taṃ dvijanmanām // ViP_5,38.75 //

§aṣṭāvakra uvāca:
prasanno 'haṃ mahābhāgā $ bhavatīnāṃ yad iṣyate &
mattas tad vriyatāṃ sarvaṃ % pradāsyāmy atidurlabham // ViP_5,38.76 //
rambhātilottamādyās taṃ $ vaidikyo 'psaraso 'bruvan &
prasanne tvayy aparyāptaṃ % kim asmākam iti dvija // ViP_5,38.77 //
itarās tv abruvan vipra $ prasanno bhagavān yadi &
tad icchāmaḥ patiṃ prāptuṃ % viprendra puruṣottamam // ViP_5,38.78 //

§vyāsa uvāca:
evaṃ bhaviṣyatīty uktvā $ uttatāra jalān muniḥ &
tam uttīrṇaṃ ca dadṛśur % virūpaṃ vakram aṣṭadhā // ViP_5,38.79 //
taṃ dṛṣṭvā gūhamānānāṃ $ yāsāṃ hāsaḥ sphuṭo 'bhavat &
tāḥ śaśāpa muniḥ kopam % avāpya kurunandana // ViP_5,38.80 //
yasmād virūparūpaṃ māṃ $ matvā hāsāvamānanā &
bhavatībhiḥ kṛtā tasmād % eṣaṃ śāpaṃ dadāmi vaḥ // ViP_5,38.81 //
matprasādena bhartāraṃ $ labdhvā tu puruṣottamam &
macchāpopahatāḥ sarvā % dasyuhastaṃ gamiṣyatha // ViP_5,38.82 //

§vyāsa uvāca:
ity udīritam ākarṇya $ munis tābhiḥ prasāditaḥ &
punaḥ surendralokaṃ vai % prāha bhūyo gamiṣyatha // ViP_5,38.83 //
evaṃ tasya muneḥ śāpād $ aṣṭāvakrasya keśavam &
bhartāraṃ prāpya tā yātā % dasyuhastaṃ varāṅganāḥ // ViP_5,38.84 //
tat tvayā nātra kartavyaḥ $ śoko 'lpo 'pi hi pāṇḍava &
tenaivākhilanāthena % sarvaṃ tad upasaṃhṛtam // ViP_5,38.85 //
bhavatāṃ copasaṃhāram $ āsannaṃ tena kurvatā &
balaṃ tejas tathā vīryaṃ % māhātmyaṃ copasaṃhṛtam // ViP_5,38.86 //
jātasya niyato mṛtyuḥ $ patanaṃ ca tathonnateḥ &
viprayogāvasānaś ca % saṃyogaḥ saṃcayāt kṣayaḥ // ViP_5,38.87 //
vijñāya na budhāḥ śokaṃ $ na harṣam upayānti ye &
teṣām evetare ceṣṭāṃ % śikṣantaḥ santi tādṛśāḥ // ViP_5,38.88 //
tasmāt tvayā naraśreṣṭha $ jñātvaitad bhrātṛbhiḥ saha &
parityajyākhilaṃ tantraṃ % gantavyaṃ tapase vanam // ViP_5,38.89 //
tad gaccha dharmarājāya $ nivedyaitad vaco mama &
paraśvo bhrātṛbhiḥ sārdhaṃ % yathā yāsi tathā kuru // ViP_5,38.90 //

§parāśara uvāca:
ity ukto 'bhyetya pārthābhyāṃ $ yamābhyāṃ ca sahārjunaḥ &
dṛṣṭaṃ caivānubhūtaṃ ca % kathitaṃ tad viśeṣataḥ // ViP_5,38.91 //
vyāsavākyaṃ ca te sarve $ śrutvārjunasamīritam &
rājye parīkṣitaṃ kṛtvā % yayuḥ pāṇḍusutā vanam // ViP_5,38.92 //
ity etat tava maitreya $ vistareṇa mayoditam &
jātasya yad yador vaṃśe % vāsudevasya ceṣṭitam // ViP_5,38.93 //

     Ed. Veṅk. ins.:
     yaś caitac caritaṃ tasya $ kṛṣṇasya śṛṇuyāt sadā // ViP_5,38.93*90:1 //
     sarvapāpavinirmukto $ viṣṇulokaṃ sa gacchati // ViP_5,38.93*90:2 //

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe 'ṣṭatriṃśo 'dhyāyaḥ ]]

______________________________________________________


§maitreya uvāca:
vyākhyātā bhavatā sarga- $ vaṃśamanvantarasthitiḥ &
vaṃśānucaritaṃ caiva % vistareṇa mahāmune // ViP_6,1.1 //

     M. ins. [after 6,1.1]:
     §maitreya:
     vyākhyāto bhavatā vaṃśo $ yādavānāṃ mahātmanām // ViP_6,1.1@2:1 //
     asti kiṃcin mayā prārthyam $ adhyātmaśravaṇecchayā // ViP_6,1.1@2:2 //
     sarvasaṃśayabhettāras $ tvām ṛte 'nye na santi bhoḥ // ViP_6,1.1@2:3 //
     dvaitam eke praśaṃsanti $ advaitam apare janāḥ // ViP_6,1.1@2:4 //
     dvayaṃ te ke praśaṃsanti $ mahātmāno mahāmune // ViP_6,1.1@2:5 //
     
     §śrīparāśara:
     adhyātmam akhilaṃ brahman $ vyākhyāmi bhavato mune // ViP_6,1.1@2:6 //
     durbodhatvād ekamanāḥ $ śṛṇuṣva gadato mama // ViP_6,1.1@2:7 //
     śrutvāvadhāraya mune $ pāraṃ tv asmān na vidyate // ViP_6,1.1@2:8 //
     na bhūtāni hṛṣīkāni $ tathāntaḥkaraṇāny api // ViP_6,1.1@2:9 //
     prāṇo vā prakṛtir vāpi $ paraṃ brahmeti śabdyate // ViP_6,1.1@2:10 //
     na sattā lakṣaṇaṃ brahma $ yasmāt sadasataḥ param // ViP_6,1.1@2:11 //
     utpattes tv ātmanaḥ svasya $ nāpy ākāśaḥ paraṃ viduḥ // ViP_6,1.1@2:12 //
     na jātirūpalabdhes tu $ neti nety ucyate yataḥ // ViP_6,1.1@2:13 //
     svayaṃ vedyaṃ hi tad brahma $ kumārī strīsukhaṃ yathā // ViP_6,1.1@2:14 //
     acchedyaṃ tad abhedyaṃ tu $ satyaṃ jñānam anantakam // ViP_6,1.1@2:15 //
     śuddhaṃ muktaṃ prabuddhaṃ yat $ sukhaduḥkhavivarjitam // ViP_6,1.1@2:16 //
     yat pūrṇam acalaṃ nityaṃ $ tathā ṣaḍbhāvavarjitam // ViP_6,1.1@2:17 //
     atīndriyam avarṇaṃ tu $ nityānandaṃ tathā mune // ViP_6,1.1@2:18 //
     asthūlam aṇu nādīrgham $ ahrasvam atamas tathā // ViP_6,1.1@2:19 //
     asnehaṃ ca tathācchāyaṃ $ ravamātrakakāyakam // ViP_6,1.1@2:20 //
     prakāśaṃ vāṃśike yasya $ tat paraṃ brahma maharṣe // ViP_6,1.1@2:21 //
     kham ivaikarasāvāptir $ api bhaktā jarāmarā // ViP_6,1.1@2:22 //
     cakṣurādyavadhānā sā $ viparītā vibhāvyate // ViP_6,1.1@2:23 //
     savyāpāre śarīre 'smin $ nirvyāpāram akalmaṣam // ViP_6,1.1@2:24 //
     cintayan sarvam ātmānaṃ $ mukta eveti vegapī // ViP_6,1.1@2:25 //
     pramāṇotpannayā buddhyā $ yo vidyāṃ jñātum icchati // ViP_6,1.1@2:26 //
     dīpenāsau dhruvaṃ paśyed $ guhākukṣigataṃ tamaḥ // ViP_6,1.1@2:27 //
     yadā cittam asaṃsaktaṃ $ tadīyaṃ sarvavastuṣu // ViP_6,1.1@2:28 //
     bhavatīha tadā yogī $ maitreya paramātmavit // ViP_6,1.1@2:29 //
     svareṇa saṃdhayed yogam $ asvaraṃ bhāvayet param // ViP_6,1.1@2:30 //
     asvareṇa tu bhāvena $ tv abhāvo bhāvam ādiśet // ViP_6,1.1@2:31 //
     tad eva niṣphalaṃ brahma $ nirvikalpaṃ nirañjanam // ViP_6,1.1@2:32 //
     tad brahmāham iti jñātvā $ brahmabhāvo bhaved dhruvam // ViP_6,1.1@2:33 //
     ātiṣṭhet sādhanaṃ yatra $ yāti tatraiva bandhayet // ViP_6,1.1@2:34 //
     evaṃ saṃbādhayed artham $ upāyena tu buddhimān // ViP_6,1.1@2:35 //
     yatra yatra bhaved vedas $ tat tad astv iti cintayet // ViP_6,1.1@2:36 //
     maitreya tena rūpeṇa $ so 'mṛtatvāya kalpyate // ViP_6,1.1@2:37 //
     prakṛtijñeyasadṛśī $ dṛśyarūpaṃ svam ātmakam // ViP_6,1.1@2:38 //
     yo veda paramaṃ vedaṃ $ mukta ity ucyate mune // ViP_6,1.1@2:39 //
     vedadvāreṇa yo vedaṃ $ paśyaty ātmānam ātmani // ViP_6,1.1@2:40 //
     tasmin vede kalābhāvān $ niṣphalaṃ paripaśyati // ViP_6,1.1@2:41 //
     ravamātrakadehasya $ grāhyatvād api rodhata // ViP_6,1.1@2:42 //
     tatraiva sthāpayec cittaṃ $ dṛṣṭvābhyāsam adaivatam // ViP_6,1.1@2:43 //
     ravamātrakadeho 'ham $ avidyādeham āśritaḥ // ViP_6,1.1@2:44 //
     avidyābhiprapanno 'yam $ iti xx na muhyati // ViP_6,1.1@2:45 //
     yac chrotavyaṃ ca yad dṛśyaṃ $ yac ca bhoktavyam ity uta // ViP_6,1.1@2:46 //
     ghrātavyaṃ caiva spṛṣṭavyaṃ $ buddhigrāhyaṃ tathaiva ca // ViP_6,1.1@2:47 //
     sarvaṃ tad brahmabuddhyā tu $ kurvāṇo na nibadhyate // ViP_6,1.1@2:48 //
     ravamātraśarīraṃ tu $ brahma sarvatra dṛśyate // ViP_6,1.1@2:49 //
     amedhyādibhir asaṃspṛṣṭaṃ $ yathā nirmalatāṃ gatam // ViP_6,1.1@2:50 //
     ahaṃ tadaiva nānyo 'smi $ tasmāt tadvac ca nirmalaḥ // ViP_6,1.1@2:51 //
     maitreya nāvasīdanti $ parāparavido janāḥ // ViP_6,1.1@2:52 //
     adhaś cordhvaṃ ca tiryak ca $ nānyaṃ paśyanti yoginaḥ // ViP_6,1.1@2:53 //
     anyarūpe pranaṣṭe tu $ kṛtsne sthāvarajaṅgame // ViP_6,1.1@2:54 //
     avyayaṃ ca prapaśyanti $ tad evānyan na kiṃcana // ViP_6,1.1@2:55 //
     avidyārūpe pranaṣṭe ca $ suṣuptipralaye 'pi ca // ViP_6,1.1@2:56 //
     prabuddhās tu smariṣyanti $ tad evānyan na maharṣe // ViP_6,1.1@2:57 //
     sarvavastuṣu pūrṇeṣu $ punaś cūrṇīkṛteṣu ca // ViP_6,1.1@2:58 //
     tadantam eva paśyanti $ tasya tattvaṃ na dṛśyate // ViP_6,1.1@2:59 //
     sarveṣu vedatantreṣu $ sarveṣu samayeṣu bhoḥ // ViP_6,1.1@2:60 //
     idam eva prapaśyanti $ tatas tattvavido janāḥ // ViP_6,1.1@2:61 //
     brahmarūpam idaṃ sarvam $ evaṃ paśyet sadā naraḥ // ViP_6,1.1@2:62 //
     hatvāpi sa imāṃl lokān $ sarvāśī sarvavikrayī // ViP_6,1.1@2:63 //
     sarvān niṣiddhān kṛtvāpi $ karmabhir na sa badhyate // ViP_6,1.1@2:64 //
     dharmādharmavimuktātmā $ brahmabhūyāya kalpate // ViP_6,1.1@2:65 //
     nirātmakam idaṃ proktaṃ $ sāṃkhyaṃ sānakam ucyate // ViP_6,1.1@2:66 //
     recakaṃ pūrakaṃ kṛtvā $ vāyum ārohayet tataḥ // ViP_6,1.1@2:67 //
     brahmanāḍī smṛtā tatra $ kāyamadhye vyavasthitā // ViP_6,1.1@2:68 //
     jyotirāgrā cakramūlā $ sūkṣmā cakrāntarānugā // ViP_6,1.1@2:69 //
     adṛśyarūpā sā sarvaiḥ $ paśyanti paramarṣayaḥ // ViP_6,1.1@2:70 //
     pradyumno bhagavāñ jyotir $ bahirdhāma vyavasthitaḥ // ViP_6,1.1@2:71 //
     māṃsād adhaḥ pauṇḍarīkād $ dhṛdayagranthir ucyate // ViP_6,1.1@2:72 //
     tena saṃkramayed vāyuṃ $ purāṇakaraṇena tu // ViP_6,1.1@2:73 //
     jyotiṣaḥ prāpaṇābhyāsāt $ sarvavāyujayo bhavet // ViP_6,1.1@2:74 //
     tatraikadeśam ākṛṣya $ kecin nyasyanti maulike // ViP_6,1.1@2:75 //
     tena labdhopalabdhās tu $ gacchanti jyotiṣaḥ padam // ViP_6,1.1@2:76 //
     ye tu tattvaṃ prapaśyanti $ maulike sthāpayanty uta // ViP_6,1.1@2:77 //
     punar brahmaṇi niṣṇātās $ te 'mṛtatvāya kalpate // ViP_6,1.1@2:78 //
     etat tu sānakaṃ proktaṃ $ sāṃkhyaṃ divyam anuttamam // ViP_6,1.1@2:79 //
     śreyāṃsaḥ pūrvam icchanti $ saṃnyāsāt sarvakarmaṇām // ViP_6,1.1@2:80 //
     tyaktasarvakriyārambhāḥ $ paraṃ sāṃkhyaṃ pracakṣate // ViP_6,1.1@2:81 //
     sāṃkhyamārgas tvayaivokto $ yogamārgas tvyayocyatām // ViP_6,1.1@2:82 //
     
     §śrīparāśara:
     atha yogaṃ pravakṣyāmi $ guhyād guhyataraṃ param // ViP_6,1.1@2:83 //
     yaj jñātvā munayaḥ sarve $ padaṃ gacchanty anāmayam // ViP_6,1.1@2:84 //
     sāṃkhyāt tattvāt paraṃ yogaṃ $ pravadanti manīṣiṇaḥ // ViP_6,1.1@2:85 //
     ye yogam anutiṣṭhanti $ sāṃkhyam apy anutiṣṭate // ViP_6,1.1@2:86 //
     tasmād yogaṃ praśaṃsanti $ munayo munisattama // ViP_6,1.1@2:87 //
     dehinas tv ātmasaṃyogād $ yogam āhur manīṣiṇaḥ // ViP_6,1.1@2:88 //
     dehīpāpanibandhatvāt $ pūrvaṃ pāpakṣayaṃ caret // ViP_6,1.1@2:89 //
     guṇais tu bandhitatvāc ca $ guṇānāṃ haraṇaṃ tataḥ // ViP_6,1.1@2:90 //
     dehī dehanibandhatvāt $ tasyāpi haraṇaṃ caret // ViP_6,1.1@2:91 //
     mukhyānāṃ caiva śūnyānāṃ $ balavattvān niyāmanam // ViP_6,1.1@2:92 //
     evaṃ kṛtvā sma dṛśyantu $ saṃyojyātmānam ātmani // ViP_6,1.1@2:93 //
     dharmādharmavinirmukto $ mukta eva bhaved dhruvam // ViP_6,1.1@2:94 //
     guṇānāṃ tejaso rūpaṃ $ deharūpaṃ ca dehinaḥ // ViP_6,1.1@2:95 //
     ālambya vinaśet paścād $ yogasiddhim abhīpsatā // ViP_6,1.1@2:96 //
     ālambanān nirālambaṃ $ paśyanti paramarṣayaḥ // ViP_6,1.1@2:97 //
     ālambanaṃ na cet pūrvaṃ $ na ca bandhavimokṣaṇam // ViP_6,1.1@2:98 //
     recapūrakakumbhaiś ca $ pūrvaṃ pāpakṣayaṃ caret // ViP_6,1.1@2:99 //
     pūrvarātralayaiḥ śāntyā $ dehino dṛśyatāṃ nayet // ViP_6,1.1@2:100 //
     vedasārāt tu saṃyogaṃ $ pravadanti manīṣiṇaḥ // ViP_6,1.1@2:101 //
     evaṃ yogavidhiḥ prokto $ yoge sarvaṃ samāpyate // ViP_6,1.1@2:102 //
     evaṃ sāṃkhyaṃ ca yogaṃ ca $ pravadanti manīṣiṇaḥ // ViP_6,1.1@2:103 //
     anayos tv apṛthagjñānān $ mukto bhavati nānyathā // ViP_6,1.1@2:104 //
     sāṃkhyayogāv upāyau dvāv $ upeyas tv eka eva tu // ViP_6,1.1@2:105 //
     devo nārāyaṇas tv ekaḥ $ paramātmety udāhṛtaḥ // ViP_6,1.1@2:106 //
     ravamātrakadehas tu $ sarvavyāpyājarāmaraḥ // ViP_6,1.1@2:107 //
     taraṅgajaṅgamasthās nu $ svamāyātamasāvṛtaḥ // ViP_6,1.1@2:108 //
     bahvākāra ivābhāti $ māyayā puruṣottamaḥ // ViP_6,1.1@2:109 //
     evaṃ yo veda yogīndraḥ $ sa vai mukto bhaven naraḥ // ViP_6,1.1@2:110 //
     
     §śrīparāśaraḥ:
     yat pṛṣṭavān asi mune $ tad uktaṃ paramārthataḥ // ViP_6,1.1@2:111 //
     kim anyac chrotum icchā te hy $ asti maitreya pṛccha tat // ViP_6,1.1@2:112 //
     
     [[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe prathamo 'dhyāyaḥ]]
     
______________________________________________________
     
     
     §maitreyaḥ:
     jñānāmṛtam idaṃ śrutvā $ nāsti dhanyataro mama // ViP_6,1.1@2:114 //
     manye 'haṃ bhagavān adya $ prasādaṃ kṛtavān iti // ViP_6,1.1@2:115 //
     adyāhaṃ vītasaṃdeho $ bhavaṃ viprarṣabha prabho // ViP_6,1.1@2:116 //
     tathāpi kiṃcit pṛcchāmi $ durbodhatvān mahāmune // ViP_6,1.1@2:117 //

śrotum icchāmy ahaṃ tvatto $ yathāvad upasaṃhṛtim &
mahāpralayasaṃjñāṃ ca % kalpānte ca mahāmune // ViP_6,1.2 //
     
§parāśara uvāca:
maitreya śrūyatāṃ matto $ yathāvad upasaṃhṛtiḥ &
kalpānte prākṛte caiva % pralaye jāyate yathā // ViP_6,1.3 //
ahorātraṃ pitṝṇāṃ tu $ māso 'bdas tridivaukasām &
caturyugasahasre tu % brahmaṇo dve dvijottama // ViP_6,1.4 //
kṛtaṃ tretā dvāparaṃ ca $ kaliś caiva caturyugam &
divyair varṣasahasrais tu % tad dvādaśabhir ucyate // ViP_6,1.5 //
caturyugāṇy aśeṣāṇi $ sadṛśāni svarūpataḥ &
ādyaṃ kṛtayugaṃ muktvā % maitreyāntyaṃ tathā kalim // ViP_6,1.6 //
ādye kṛtayuge sargo $ brahmaṇā kriyate yataḥ &
kriyate copasaṃhāras % tathānte ca kalau yuge // ViP_6,1.7 //

§maitreya uvāca:
kaleḥ svarūpaṃ bhagavan $ vistarād vaktum arhasi &
dharmaś catuṣpād bhagavan % yasmin viplavam ṛcchati // ViP_6,1.8 //

§parāśara uvāca:
kaleḥ svarūpaṃ maitreya $ yad bhavān praṣṭum icchati &
tan nibodha samāsena % vartate yan mahāmune // ViP_6,1.9 //
varṇāśramācāravatī $ pravṛttir na kalau nṛṇām &
na sāma-ṛgyajurveda- % viniṣpādanahaitukī // ViP_6,1.10 //
vivāhā na kalau dharmyā $ na śiṣyagurusaṃsthitiḥ &
na dāmpatyakramo naiva % vahnidevātmakaḥ kramaḥ // ViP_6,1.11 //
yatra tatra kule jāto $ balī sarveśvaraḥ kalau &
sarvebhya eva varṇebhyo % yogyaḥ kanyāvarodhane // ViP_6,1.12 //
yena tenaiva yogena $ dvijātir dīkṣitaḥ kalau &
yaiva saiva ca maitreya % prāyaścittakriyā kalau // ViP_6,1.13 //
sarvam eva kalau śāstraṃ $ yasya yad vacanaṃ dvija &
devatāś ca kalau sarvāḥ % sarvaḥ sarvasya cāśramaḥ // ViP_6,1.14 //
upavāsas tathāyāso $ vittotsargas tathā kalau &
dharmo yathābhirucitair % anuṣṭhānair anuṣṭhitaḥ // ViP_6,1.15 //
vittena bhavitā puṃsāṃ $ svalpenāḍhyamadaḥ kalau &
strīṇāṃ rūpamadaś caiva % keśair eva bhaviṣyati // ViP_6,1.16 //
suvarṇamaṇiratnādau $ vastre copakṣayaṃ gate &
kalau striyo bhaviṣyanti % tadā keśair alaṃkṛtāḥ // ViP_6,1.17 //
parityakṣyanti bhartāraṃ $ vittahīnaṃ tathā striyaḥ &
bhartā bhaviṣyati kalau % vittavān eva yoṣitām // ViP_6,1.18 //
yo yo dadāti bahulaṃ $ sa sa svāmī tadā nṛṇām &
svāmitvahetuḥ saṃbandho % bhāvī nābhijanas tadā // ViP_6,1.19 //
gṛhāntā dravyasaṃghātā $ dravyāntā ca tathā matiḥ &
arthāś cātmopabhogāntā % bhaviṣyanti kalau yuge // ViP_6,1.20 //
striyaḥ kalau bhaviṣyanti $ svairiṇyo lalitaspṛhāḥ &
anyāyāvāptavitteṣu % puruṣāś ca spṛhālavaḥ // ViP_6,1.21 //
abhyarthito 'pi suhṛdā $ svārthahāniṃ na mānavaḥ &
paṇārdhārdhārdhamātre 'pi % kariṣyati tadā dvija // ViP_6,1.22 //
samānapauruṣaṃ ceto $ bhāvi vipreṣu vai kalau &
kṣīrapradānasaṃbandhi % bhāvi goṣu ca gauravam // ViP_6,1.23 //
anāvṛṣṭibhayaprāyāḥ $ prajāḥ kṣudbhayakātarāḥ &
bhaviṣyanti tadā sarvā % gaganāsaktadṛṣṭayaḥ // ViP_6,1.24 //
kandaparṇaphalāhārās $ tāpasā iva mānavāḥ &
ātmānaṃ ghātayiṣyanti % tadāvṛṣṭyādiduḥkhitāḥ // ViP_6,1.25 //
durbhikṣam eva satataṃ $ tadā kleśam anīśvarāḥ &
prāpsyanti vyāhatasukha- % pramodā mānavāḥ kalau // ViP_6,1.26 //
asnānabhojino nāgni- $ devatātithipūjanam &
kariṣyanti kalau prāpte % na ca pitryodakakriyām // ViP_6,1.27 //
lolupā hrasvadehāś ca $ bahvannādanatatparāḥ &
bahuprajālpabhāgyāś ca % bhaviṣyanti kalau striyaḥ // ViP_6,1.28 //
ubhābhyām atha pāṇibhyāṃ $ śiraḥkaṇḍūyanaṃ striyaḥ &
kurvantyo gurubhartṝṇām % ājñāṃ bhetsyanty anādṛtāḥ // ViP_6,1.29 //
svapoṣaṇaparāḥ kṣudrā $ dehasaṃskāravarjitāḥ &
paruṣānṛtabhāṣiṇyo % bhaviṣyanti kalau striyaḥ // ViP_6,1.30 //
duḥśīlā duṣṭaśīleṣu $ kurvantyaḥ satataṃ spṛhām &
asadvṛttā bhaviṣyanti % puruṣeṣu kulāṅganāḥ // ViP_6,1.31 //
vedādānaṃ kariṣyanti $ baṭavaś ca tathāvratāḥ &
gṛhasthāś ca na hoṣyanti % na dāsyanty ucitāny api // ViP_6,1.32 //
vanavāsino bhaviṣyanti $ grāmyāhāraparigrahāḥ &
bhikṣavaś cāpi mitrādi- % snehasaṃbandhayantraṇāḥ // ViP_6,1.33 //
arakṣitāro hartāraḥ $ śulkavyājena pārthivāḥ &
hāriṇo janavittānāṃ % saṃprāpte tu kalau yuge // ViP_6,1.34 //
yo yo 'śvarathanāgāḍhyaḥ $ sa sa rājā bhaviṣyati &
yaś ca yaś cābalaḥ sarvaḥ % sa sa bhṛtyaḥ kalau yuge // ViP_6,1.35 //
vaiśyāḥ kṛṣivaṇijyādi $ saṃtyajya nijakarma yat &
śūdravṛttyā pravartsyanti % kārukarmopajīvinaḥ // ViP_6,1.36 //
bhaikṣyavratās tathā śūdrāḥ $ pravrajyāliṅgino 'dhamāḥ &
pāṣaṇḍasaṃśrayāṃ vṛttim % āśrayiṣyanty asaṃskṛtāḥ // ViP_6,1.37 //
durbhikṣakarapīḍābhir $ atīvopadrutā janāḥ &
godhūmānnayavānnāḍhyān % deśān yāsyanti duḥkhitāḥ // ViP_6,1.38 //
vedamārge pralīne ca $ pāṣaṇḍāḍhye tato jane &
adharmavṛddhyā lokānām % alpam āyur bhaviṣyati // ViP_6,1.39 //
aśāstravihitaṃ ghoraṃ $ tapyamāneṣu vai tapaḥ &
nareṣu nṛpadoṣeṇa % bālamṛtyur bhaviṣyati // ViP_6,1.40 //
bhavitrī yoṣitāṃ sūtiḥ $ pañcaṣaṭsaptavārṣikī &
navāṣṭadaśavarṣāṇāṃ % manuṣyāṇāṃ tathā kalau // ViP_6,1.41 //
palitodbhavaś ca bhavitā $ tadā dvādaśavārṣikaḥ &
nātijīvati vai kaścit % kalau varṣāṇi viṃśatiḥ // ViP_6,1.42 //
alpaprajñā vṛthāliṅgā $ duṣṭāntaḥkaraṇāḥ kalau &
yatas tato vinaṅkṣyanti % kālenālpena mānavāḥ // ViP_6,1.43 //

     ed. Veṅk. ins.:
     yadā yadā hi maitreya $ hānir dharmasya lakṣyate // ViP_6,1.43*1:1 //
     tadā tadā kaler vṛddhir $ anumeyā mahātmabhiḥ // ViP_6,1.43*1:2 //

yadā yadā hi pāṣaṇḍa- $ vṛddhir maitreya lakṣyate &
tadā tadā kaler vṛddhir % anumeyā vicakṣaṇaiḥ // ViP_6,1.44 //
yadā yadā satāṃ hānir $ vedamārgānusāriṇām &
tadā tadā kaler vṛddhir % anumeyā vicakṣaṇaiḥ // ViP_6,1.45 //
prārambhāś cāvasīdanti $ yadā dharmakṛtāṃ nṛṇām &
tadānumeyaṃ prādhānyaṃ % kaler maitreya paṇḍitaiḥ // ViP_6,1.46 //
yadā yadā na yajñānām $ īśvaraḥ puruṣottamaḥ &
ijyate puruṣair yajñais % tadā jñeyaṃ kaler balam // ViP_6,1.47 //

     After 47, M4 ins.:
     aṭṭaśūlā janapadā $ śivaśūlāś catuṣpathā // ViP_6,1.47*2:1 //
     keśaśūlā striyaḥ sarvā $ bhaviṣyanti kalau yuge // ViP_6,1.47*2:2 //

na prītir vedavādeṣu $ pāṣaṇḍeṣu yadā ratiḥ &
kaler vṛddhis tadā prājñair % anumeyā dvijottama // ViP_6,1.48 //
kalau jagatpatiṃ viṣṇuṃ $ sarvasraṣṭāram īśvaram &
nārcayiṣyanti maitreya % pāṣaṇḍopahatā narāḥ // ViP_6,1.49 //
kiṃ devaiḥ kiṃ dvijair vedaiḥ $ kiṃ śaucenāmbujanmanā &
ity evaṃ vipra vakṣyanti % pāṣaṇḍopahatā narāḥ // ViP_6,1.50 //
svalpāmbuvṛṣṭiḥ parjanyaḥ $ sasyaṃ svalpaphalaṃ tathā &
phalaṃ tathālpasāraṃ ca % vipra prāpte kalau yuge // ViP_6,1.51 //
śāṇīprāyāṇi vastrāṇi $ śamīprāyā mahīruhāḥ &
śūdraprāyās tathā varṇā % bhaviṣyanti kalau yuge // ViP_6,1.52 //
aṇuprāyāṇi dhānyāni $ ājaprāyaṃ tathā payaḥ &
bhaviṣyati kalau prāpte % uśīraṃ cānulepanam // ViP_6,1.53 //
śvaśrūśvaśurabhūyiṣṭhā $ guravaś ca nṛṇāṃ kalau &
śyālādyā hāribhāryāś ca % suhṛdo munisattama // ViP_6,1.54 //
kasya mātā pitā kasya $ yadā karmātmakaḥ pumān &
iti codāhariṣyanti % śvaśurānugatā narāḥ // ViP_6,1.55 //
vāṅmanaḥkāyikair doṣair $ abhibhūtāḥ punaḥ punaḥ &
narāḥ pāpāny anudinaṃ % kariṣyanty alpamedhasaḥ // ViP_6,1.56 //
niḥsattvānām aśaucānāṃ $ nirhrīkāṇāṃ tathā nṛṇām &
yad yad duḥkhāya tat sarvaṃ % kalikāle bhaviṣyati // ViP_6,1.57 //
niḥsvādhyāyavaṣaṭkāre $ svadhāsvāhāvivarjite &
tadā praviralo vipra % kvacil loko bhaviṣyati // ViP_6,1.58 //
tatrālpenaiva yatnena $ puṇyaskandham anuttamam &
karoti yaṃ kṛtayuge % kriyate tapasā hi saḥ // ViP_6,1.59 //

[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe prathamo 'dhyāyaḥ]]

______________________________________________________


§parāśara uvāca:
vyāsaś cāha mahābuddhir $ yad atraiva hi vastuni &
tac chrūyatāṃ mahābhāga % gadato mama tattvataḥ // ViP_6,2.1 //
kasmin kāle 'lpako dharmo $ dadāti sumahat phalam &
munīnām apy abhūd vādaḥ % kaiś cāsau kriyate sukham // ViP_6,2.2 //
saṃdehanirṇayārthāya $ vedavyāsaṃ mahāmunim &
yayus te saṃśayaṃ praṣṭuṃ % maitreya munipuṃgavāḥ // ViP_6,2.3 //
dadṛśus te muniṃ tatra $ jāhnavīsalile dvija &
vedavyāsaṃ mahābhāgam % ardhasnātaṃ sutaṃ mama // ViP_6,2.4 //
snānāvasānaṃ te tasya $ pratīkṣanto maharṣayaḥ &
tasthus taṭe mahānadyās % taruṣaṇḍam upāśritāḥ // ViP_6,2.5 //
magno 'tha jāhnavītoyād $ utthāyāha suto mama &
vyāsaḥ sādhuḥ kaliḥ sādhur % ity evaṃ śṛṇvatāṃ vacaḥ \
teṣāṃ munīnāṃ bhūyaś ca # mamajja sa nadījale // ViP_6,2.6 //
utthāya sādhu sādhv iti $ śūdra dhanyo 'si cābravīt // ViP_6,2.7 //
nimagnaś ca samutthāya $ punaḥ prāha mahāmuniḥ &
yoṣitaḥ sādhu dhanyās tās % tābhyo dhanyataro 'sti kaḥ // ViP_6,2.8 //
tataḥ snātvā yathānyāyam $ ācāntaṃ taṃ kṛtakriyam &
upatasthur mahābhāgā % munayas te sutaṃ mama // ViP_6,2.9 //
kṛtasaṃvandanāṃś cāha $ kṛtāsanaparigrahān &
kimartham āgatā yūyam % iti satyavatīsutaḥ // ViP_6,2.10 //
tam ūcuḥ saṃśayaṃ praṣṭuṃ $ bhavantaṃ vayam āgatāḥ &
alaṃ tenāstu tāvan naḥ % kathyatām aparaṃ tvayā // ViP_6,2.11 //
kaliḥ sādhv iti yat proktaṃ $ śūdraḥ sādhv iti yoṣitaḥ &
yac cāha bhagavān sādhu % dhanyāś ceti punaḥ punaḥ // ViP_6,2.12 //
tat sarvaṃ śrotum icchāmo $ na ced guhyaṃ mahāmune &
tat kathyatāṃ tato hṛtsthaṃ % pṛcchāmas tvāṃ prayojanam // ViP_6,2.13 //
ity ukto munibhir vyāsaḥ $ prahasyedam athābravīt &
śrūyatāṃ bho muniśreṣṭhā % yad uktaṃ sādhu sādhv iti // ViP_6,2.14 //
yat kṛte daśabhir varṣais $ tretāyāṃ hāyanena tat &
dvāpare tac ca māsena % ahorātreṇa tat kalau // ViP_6,2.15 //
tapaso brahmacaryasya $ japādeś ca phalaṃ dvijāḥ &
prāpnoti puruṣas tena % kaliḥ sādhv iti bhāṣitam // ViP_6,2.16 //
dhyāyan kṛte yajan yajñais $ tretāyāṃ dvāpare 'rcayan &
yad āpnoti tad āpnoti % kalau saṃkīrtya keśavam // ViP_6,2.17 //
dharmotkarṣam atīvātra $ prāpnoti puruṣaḥ kalau &
svalpāyāsena dharmajñās % tena tuṣṭo 'smy ahaṃ kaleḥ // ViP_6,2.18 //
vratacaryopahāraiś ca $ grāhyo vedo dvijātibhiḥ &
tataḥ svadharmasaṃprāptair % yaṣṭavyaṃ vidhivad dhanaiḥ // ViP_6,2.19 //
vṛthā kathā vṛthā bhojyaṃ $ vṛthejyā ca dvijanmanām &
patanāya tathā bhāvyaṃ % tais tu saṃyamibhiḥ sadā // ViP_6,2.20 //
asamyakkaraṇe doṣas $ teṣāṃ sarveṣu vastuṣu &
bhojyapeyādikaṃ caiṣāṃ % necchāprāptikaraṃ dvijāḥ // ViP_6,2.21 //
pāratantryaṃ samasteṣu $ teṣāṃ kāryeṣu vai tataḥ &
jayanti te nijāṃl lokān % kleśena mahatā dvijāḥ // ViP_6,2.22 //
dvijaśuśrūṣayaivaiṣa $ pākayajñādhikāravān &
nijāñ jayati vai lokāñ % śūdro dhanyataras tataḥ // ViP_6,2.23 //
bhakṣyābhakṣyeṣu nāsyāsti $ peyāpeyeṣu vai yataḥ &
niyamo muniśārdūlās % tenāsau sādhv itīritam // ViP_6,2.24 //
svadharmasyāvirodhena $ narair labdhaṃ dhanaṃ sadā &
pratipādyaṃ ca pātreṣu % yaṣṭavyaṃ ca yathāvidhi // ViP_6,2.25 //
tasyārjane mahān kleśaḥ $ pālane ca dvijottamāḥ &
tathāsadviniyogāya % vijñeyaṃ gahanaṃ nṛṇām // ViP_6,2.26 //
ebhir anyais tathā kleśaiḥ $ puruṣo dvijasattamāḥ &
nijāñ jayati vai lokān % prājāpatyādikān kramāt // ViP_6,2.27 //
yoṣic chuśrūṣaṇaṃ bhartuḥ $ karmaṇā manasā girā &
kurvatī samavāpnoti % tatsālokyaṃ yato dvijāḥ // ViP_6,2.28 //
nātikleśena mahatā $ tān eva puruṣo yathā &
tṛtīyaṃ vyāhṛtaṃ tena % mayā sādhv iti yoṣitām // ViP_6,2.29 //
etad vaḥ kathitaṃ viprā $ yannimittam ihāgatāḥ &
tat pṛcchata yathākāmaṃ % ahaṃ vakṣyāmi vaḥ sphuṭam // ViP_6,2.30 //

§parāśara uvāca:
tatas te munayaḥ procur $ yat praṣṭavyaṃ mahāmune &
anyasminn eva tat praśne % yathāvat kathitaṃ tvayā // ViP_6,2.31 //
tataḥ prahasya tān prāha $ kṛṣṇadvaipāyano muniḥ &
vismayotphullanayanāṃs % tāpasāṃs tān upāgatān // ViP_6,2.32 //
mayaiṣa bhavatāṃ praśno $ jñāto divyena cakṣuṣā &
tato hi vaḥ prasaṅgena % sādhu sādhv iti bhāṣitam // ViP_6,2.33 //
svalpena hi prayatnena $ dharmaḥ sidhyati vai kalau &
narair ātmaguṇāmbhobhiḥ % kṣālitākhilakilbiṣaiḥ // ViP_6,2.34 //
śūdraiś ca dvijaśuśrūṣā- $ tatparair munisattamāḥ &
tathā strībhir anāyāsāt % patiśuśrūṣayaiva hi // ViP_6,2.35 //
tatas tritayam apy etan $ mama dhanyatamaṃ matam &
dharmasaṃsādhane kleśo % dvijātīnāṃ kṛtādiṣu // ViP_6,2.36 //
bhavadbhir yad abhipretaṃ $ tad etat kathitaṃ mayā &
apṛṣṭenāpi dharmajñāḥ % kim anyat kriyatāṃ dvijāḥ // ViP_6,2.37 //

§parāśara uvāca:
tataḥ saṃpūjya te vyāsaṃ $ praśaśaṃsuḥ punaḥ punaḥ &
yathāgataṃ dvijā jagmur % vyāsoktikṣatasaṃśayāḥ // ViP_6,2.38 //
bhavato 'pi mahābhāga $ rahasyaṃ kathitaṃ mayā &
atyantaduṣṭasya kaler % ayam eko mahān guṇaḥ // ViP_6,2.39 //

     After 39, D8 ins.:
     kīrtanād eva kṛṣṇasya $ muktabandho paraṃ vrajet // ViP_6,1.39*3 //

yac cāhaṃ bhavatā pṛṣṭo $ jagatām upasaṃhṛtim &
prākṛtām antarālāṃ ca % tām apy eṣa vadāmi te // ViP_6,2.40 //

[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe dvitīyo 'dhyāyaḥ]]

______________________________________________________


§parāśara uvāca:
sarveṣām eva bhūtānāṃ $ trividhaḥ pratisaṃcaraḥ &
naimittikaḥ prākṛtikas % tathaivātyantiko mataḥ // ViP_6,3.1 //
brāhmo naimittikas teṣāṃ $ kalpānte pratisaṃcaraḥ &
ātyantikaś ca mokṣākhyaḥ % prākṛto dviparārdhikaḥ // ViP_6,3.2 //

§maitreya uvāca:
parārdhasaṃkhyāṃ bhagavan $ mamācakṣva yayā tu saḥ &
dviguṇīkṛtayā jñeyaḥ % prākṛtaḥ pratisaṃcaraḥ // ViP_6,3.3 //

§parāśara uvāca:
sthānāt sthānaṃ daśaguṇam $ ekasmād gaṇyate dvija &
tato 'ṣṭādaśame bhāge % parārdham abhidhīyate // ViP_6,3.4 //
parārdhadviguṇaṃ yat tu $ prākṛtaḥ sa layo dvija &
tadāvyakte 'khilaṃ vyaktaṃ % svahetau layam eti vai // ViP_6,3.5 //
nimeṣo mānuṣo yo 'yaṃ $ mātrāmātrapramāṇataḥ &
taiḥ pañcadaśabhiḥ kāṣṭhā % triṃśat kāṣṭhās tathā kalā // ViP_6,3.6 //
nāḍikā tu pramāṇena $ kalā daśa ca pañca ca // ViP_6,3.7 //
unmānenāmbhasaḥ sā tu $ palāny ardhatrayodaśa &
hemamāṣaiḥ kṛtacchidraṃ % caturbhiś caturaṅgulaiḥ \
māgadhena pramāṇena # jalaprasthas tu sa smṛtaḥ // ViP_6,3.8 //
nāḍikābhyām atha dvābhyāṃ $ muhūrto dvijasattama &
ahorātraṃ muhūrtās tu % triṃśan māso dinais tathā // ViP_6,3.9 //
māsair dvādaśabhir varṣam $ ahorātraṃ tu tad divi &
tribhir varṣaśatair varṣaṃ % ṣaṣṭyā caivāsuradviṣām // ViP_6,3.10 //
tais tu dvādaśasāhasraiś $ caturyugam udāhṛtam &
caturyugasahasraṃ tu % kathyate brahmaṇo dinam // ViP_6,3.11 //
sa kalpas tatra manavaś $ caturdaśa mahāmune &
tadante caiva maitreya % brāhmo naimittiko layaḥ // ViP_6,3.12 //
tasya svarūpam atyugraṃ $ maitreya gadato mama &
śṛṇuṣva prākṛtaṃ bhūyas % tava vakṣyāmy ahaṃ layam // ViP_6,3.13 //
caturyugasahasrānte $ kṣīṇaprāye mahītale &
anāvṛṣṭir atīvogrā % jāyate śatavārṣikī // ViP_6,3.14 //
tato yāny alpasārāṇi $ tāni sattvāny aśeṣataḥ &
kṣayaṃ yānti muniśreṣṭha % pārthivāny anupīḍanāt // ViP_6,3.15 //
tataḥ sa bhagavān kṛṣṇo $ rudrarūpadharo 'vyayaḥ &
kṣayāya yatate kartum % ātmasthāḥ sakalāḥ prajāḥ // ViP_6,3.16 //
tataḥ sa bhagavān viṣṇur $ bhānoḥ saptasu raśmiṣu // ViP_6,3.17ab //

     After 17ab, D2 ins. :
     suṣupto harati kleśaś $ ca x viśva tathaiva ca // ViP_6,3.17ab*4:1 //
     viśvadyaxs tathātharvā $ vasuḥ saṃyad vasus tathā // ViP_6,3.17ab*4:2 //

sthitaḥ pibaty aśeṣāṇi $ jalāni munisattama // ViP_6,3.17cd //
pītvāmbhāṃsi samastāni $ prāṇibhūmigatāni vai &
śoṣaṃ nayati maitreya % samastaṃ pṛthivītalam // ViP_6,3.18 //
samudrān saritaḥ śailān $ śailaprasravaṇāni ca &
pātāleṣu ca yat toyaṃ % tat sarvaṃ nayati kṣayam // ViP_6,3.19 //
tatas tasyānubhāvena $ toyāhāropabṛṃhitāḥ &
ta eva raśmayaḥ sapta % jāyante sapta bhāskarāḥ // ViP_6,3.20 //
adhaś cordhvaṃ ca te dīptās $ tataḥ sapta divākarāḥ &
dahanty aśeṣaṃ trailokyaṃ % sapātālatalaṃ dvija // ViP_6,3.21 //
dahyamānaṃ tu tair dīptais $ trailokyaṃ dvija bhāskaraiḥ &
sādrinadyarṇavābhogaṃ % niḥsneham abhijāyate // ViP_6,3.22 //
tato nirdagdhavṛkṣāmbu $ trailokyam akhilaṃ dvija &
bhavaty eṣā ca vasudhā % kūrmapṛṣṭhopamākṛtiḥ // ViP_6,3.23 //
tataḥ kālāgnirudro 'sau $ bhūtvā sarvaharo hariḥ &
śeṣāhiśvāsasaṃbhūtaḥ % pātālāni dahaty adhaḥ // ViP_6,3.24 //
pātālāni samastāni $ sa dagdhvā jvalano mahān &
bhūmim abhyetya sakalaṃ % babhasti vasudhātalam // ViP_6,3.25 //
bhuvarlokaṃ tataḥ sarvaṃ $ svarlokaṃ ca sudāruṇaḥ &
jvālāmālāmahāvartas % tatraiva parivartate // ViP_6,3.26 //
ambarīṣam ivābhāti $ trailokyam akhilaṃ tadā &
jvālāvartaparīvāram % upakṣīṇacarācaram // ViP_6,3.27 //
tatas tāpaparītās tu $ lokadvayanivāsinaḥ &
kṛtādhikārā gacchanti % maharlokaṃ mahāmune // ViP_6,3.28 //
tasmād api mahātāpa- $ taptā lokās tataḥ param &
gacchanti janalokaṃ te % daśāvṛttyā paraiṣiṇaḥ // ViP_6,3.29 //
tato dagdhvā jagat sarvaṃ $ rudrarūpī janārdanaḥ &
mukhaniśvāsajān meghān % karoti munisattama // ViP_6,3.30 //
tato gajakulaprakhyās $ taḍidvanto ninādinaḥ &
uttiṣṭhanti tadā vyomni % ghorāḥ saṃvartakā ghanāḥ // ViP_6,3.31 //
kecin nīlotpalaśyāmāḥ $ kecit kumudasaṃnibhāḥ &
dhūmravarṇā ghanāḥ kecit % kecit pītāḥ payodharāḥ // ViP_6,3.32 //
kecid rāsabhavarṇābhā $ lākṣārasanibhās tathā &
kecid vaiḍūryasaṃkāśā % indranīlanibhāḥ kvacit // ViP_6,3.33 //
śaṅkhakundanibhāś cānye $ jātyañjananibhās tathā &
indragopanibhāḥ kecin % manaḥśilanibhās tathā // ViP_6,3.34 //

     ed. Veṅk. ins.:
     indragopanibhāḥ kecit $ tataḥ śikhinibhās tathā // ViP_6,3.34*5:1 //
     manaḥśilābhāḥ kecid vai $ haritālanibhāḥ pare // ViP_6,3.34*5:2 //

cāṣapatranibhāḥ kecid $ uttiṣṭhanti ghanā ghanāḥ &
kecit puravarākārāḥ % kecit parvatasaṃnibhāḥ // ViP_6,3.35 //
kūṭāgāranibhāś cānye $ kecit sthalanibhā ghanāḥ &
mahārāvā mahākāyāḥ % pūrayanti nabhastalam // ViP_6,3.36 //
varṣantas te mahāsārās $ tam agnim atibhairavam // ViP_6,3.37ab //

     After 37ab Ś1 ins.:
     śamayanti jagat sarvaṃ $ varṣanti munisattama // ViP_6,3.37ab*6:1 //
     hastihastanibhābhis te $ dhārābhir aniśaṃ tadā // ViP_6,3.37ab*6:2 //

śamayanty akhilaṃ vipra $ trailokyāntaravistṛtam // ViP_6,3.37cd //
naṣṭe cāgnau śataṃ te 'pi $ varṣāṇām adhikaṃ ghanāḥ &
plāvayanto jagat sarvaṃ % varṣanti munisattama // ViP_6,3.38 //
dhārābhir akṣamātrābhiḥ $ plāvayitvākhilāṃ bhuvam &
bhuvarlokaṃ tathaivordhvaṃ % plāvayanti divaṃ dvija // ViP_6,3.39 //
andhakārīkṛte loke $ naṣṭe sthāvarajaṅgame &
varṣanti te mahāmeghā % varṣāṇām adhikaṃ śatam // ViP_6,3.40 //

     ed. Veṅk. ins.:
     evaṃ bhavati kalpānte $ samastaṃ munisattama // ViP_6,3.40*7:1 //
     vāsudevasya māhātmyān $ nityasya paramātmanaḥ // ViP_6,3.40*7:2 //

[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe tṛtīyo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
saptarṣisthānam ākramya $ sthite 'mbhasi mahāmune &
ekārṇavaṃ bhavaty etat % trailokyam akhilaṃ tataḥ // ViP_6,4.1 //
mukhaniśvāsajo viṣṇor $ vāyus tāñ jaladāṃs tataḥ &
nāśayan vāti maitreya % varṣāṇām aparaṃ śatam // ViP_6,4.2 //
sarvabhūtamayo 'cintyo $ bhagavān bhūtabhāvanaḥ &
anādir ādir viśvasya % pītvā vāyum aśeṣataḥ // ViP_6,4.3 //
ekārṇave tatas tasmiñ $ śeṣaśayyāsthitaḥ prabhuḥ &
brahmarūpadharaḥ śete % bhagavān ādikṛd dhariḥ // ViP_6,4.4 //
janalokagataiḥ siddhaiḥ $ sanakādyair abhiṣṭutaḥ &
brahmalokagataiś caiva % cintyamāno mumukṣubhiḥ // ViP_6,4.5 //
ātmamāyāmayīṃ divyāṃ $ yoganidrāṃ samāsthitaḥ &
ātmānaṃ vāsudevākhyaṃ % cintayan parameśvaraḥ // ViP_6,4.6 //
eṣa naimittiko nāma $ maitreya pratisaṃcaraḥ &
nimittaṃ tatra yac chete % brahmarūpadharo hariḥ // ViP_6,4.7 //
yadā jāgarti sarvātmā $ sa tadā ceṣṭate jagat &
nimīlaty etad akhilaṃ % māyāśayyāśaye 'cyute // ViP_6,4.8 //
padmayoner dinaṃ yat tu $ caturyugasahasravat &
ekārṇave kṛte loke % tāvatī rātrir iṣyate // ViP_6,4.9 //
tataḥ prabuddho rātryante $ punaḥ sṛṣṭiṃ karoty ajaḥ &
brahmasvarūpadhṛg viṣṇur % yathā te kathitaṃ purā // ViP_6,4.10 //
ity eṣa kalpasaṃhārād $ antarapralayo dvija &
naimittikas te kathitaḥ % prākṛtaṃ śṛṇvataḥ param // ViP_6,4.11 //
anāvṛṣṭyagnisaṃparkāt $ kṛte saṃkṣālane mune &
samasteṣv eva lokeṣu % pātāleṣv akhileṣu ca // ViP_6,4.12 //
mahadāder vikārasya $ viśeṣāntasya saṃkṣaye &
kṛṣṇecchākārite tasmin % pravṛtte pratisaṃcare // ViP_6,4.13 //
āpo grasanti vai pūrvaṃ $ bhūmer gandhātmakaṃ guṇam &
āttagandhā tato bhūmiḥ % pralayatvāya kalpate // ViP_6,4.14 //
praṇaṣṭe gandhatanmātre $ bhavaty urvī jalātmikā &
āpas tadā pravṛddhās tu % vegavatyo mahāsvanāḥ // ViP_6,4.15 //
sarvam āpūrayantīdaṃ $ tiṣṭhanti vicaranti ca &
salilenaivormimatā % lokāṃs tāṃs tān samantataḥ // ViP_6,4.16 //

     After 16, D4.5,T2.3,G2.3 ins.:
     vyāptam evābhavat sarvaṃ $ jagad etad dvijottama // ViP_6,4.16*8 //

apām api guṇo yas tu $ jyotiṣā pīyate tu saḥ &
naśyanty āpas tatas tāś ca % rasatanmātrasaṃkṣayāt // ViP_6,4.17 //
tataś cāpo hṛtarasā $ jyotiṣaṃ prāpnuvanti vai &
agnyavasthe tu salile % tejasā sarvato vṛte // ViP_6,4.18 //
sa cāgniḥ sarvato vyāpya $ ādatte taj jalaṃ tathā &
sarvam āpūryate 'rcibhis % tadā jagad idaṃ śanaiḥ // ViP_6,4.19 //
arcirbhiḥ saṃvṛte tasmiṃs $ tiryag ūrdhvam adhas tathā &
jyotiṣo 'pi paraṃ rūpaṃ % vāyur atti prabhākaram // ViP_6,4.20 //
pralīne ca tatas tasmin $ vāyubhūte 'khilātmani &
praṇaṣṭe rūpatanmātre % hṛtarūpo vibhāvasuḥ // ViP_6,4.21 //
praśāmyati tadā jyotir $ vāyur dodhūyate mahān &
nirāloke tadā loke % vāyvavasthe ca tejasi // ViP_6,4.22 //
tatas tu mūlam āsādya $ vāyuḥ saṃbhavam ātmanaḥ &
ūrdhvaṃ cādhaś ca tiryak ca % dodhavīti diśo daśa // ViP_6,4.23 //
vāyor api guṇaṃ sparśam $ ākāśaṃ grasate tataḥ &
praśāmyati tato vāyuḥ % khaṃ tu tiṣṭhaty anāvṛtam // ViP_6,4.24 //
arūpam arasasparśam $ agandhaṃ na ca mūrtimat &
sarvam āpūrayac caiva % sumahat tat prakāśate // ViP_6,4.25 //
parimaṇḍalaṃ tat suṣiram $ ākāśaṃ śabdalakṣaṇam &
śabdamātraṃ tadākāśaṃ % sarvam āvṛtya tiṣṭhati // ViP_6,4.26 //
tataḥ śabdaguṇaṃ tasya $ bhūtādir grasate punaḥ &
bhūtendriyeṣu yugapad % bhūtādau saṃsthiteṣu vai \
abhimānātmako hy eṣa # bhūtādis tāmasaḥ smṛtaḥ // ViP_6,4.27 //
bhūtādiṃ grasate cāpi $ mahān vai buddhilakṣaṇaḥ // ViP_6,4.28 //
urvī mahāṃś ca jagataḥ $ prānte 'ntar bāhyatas tathā // ViP_6,4.29 //
evaṃ sapta mahābuddheḥ $ kramāt prakṛtayas tu vai &
pratyāhāre tu tāḥ sarvāḥ % praviśanti parasparam // ViP_6,4.30 //
yenedam āvṛtaṃ sarvam $ aṇḍam apsu pralīyate &
saptadvīpasamudrāntaṃ % saptalokaṃ saparvatam // ViP_6,4.31 //
udakāvaraṇaṃ yat tu $ jyotiṣā pīyate tu tat &
jyotir vāyau layaṃ yāti % yāty ākāśe samīraṇaḥ // ViP_6,4.32 //
ākāśaṃ caiva bhūtādir $ grasate taṃ tathā mahān &
mahāntam ebhiḥ sahitaṃ % prakṛtir grasate dvija // ViP_6,4.33 //
guṇasāmyam anudriktam $ anyūnaṃ ca mahāmune &
procyate prakṛtir hetuḥ % pradhānaṃ kāraṇaṃ param // ViP_6,4.34 //
ity eṣā prakṛtiḥ sarvā $ vyaktāvyaktasvarūpiṇī &
vyaktasvarūpam avyakte % tasmin maitreya līyate // ViP_6,4.35 //
ekaḥ śuddho 'kṣaro nityaḥ $ sarvavyāpī tathā pumān &
so 'py aṃśaḥ sarvabhūtasya % maitreya paramātmanaḥ // ViP_6,4.36 //
na santi yatra sarveśe $ nāmajātyādikalpanāḥ &
sattāmātrātmake jñeye % jñānātmany ātmanaḥ pare // ViP_6,4.37 //
tad brahma tat paraṃ dhāma $ paramātmā sa ceśvaraḥ &
sa viṣṇuḥ sarvam evedaṃ % yato nāvartate yatiḥ // ViP_6,4.38 //
prakṛtir yā mayā khyātā $ vyaktāvyaktasvarūpiṇī &
puruṣaś cāpy ubhāv etau % līyete paramātmani // ViP_6,4.39 //
paramātmā ca sarveṣām $ ādhāraḥ parameśvaraḥ &
viṣṇur nāmnā sa vedeṣu % vedānteṣu ca gīyate // ViP_6,4.40 //
pravṛttaṃ ca nivṛttaṃ ca $ dvividhaṃ karma vaidikam &
tābhyām ubhābhyāṃ puruṣaiḥ % sarvamūrtiḥ sa ijyate // ViP_6,4.41 //
ṛgyajuḥsāmabhir mārgaiḥ $ pravṛttair ijyate hy asau &
yajñeśvaro yajñapumān % puruṣaiḥ puruṣottamaḥ // ViP_6,4.42 //
jñānātmā jñānayogena $ jñānamūrtiḥ sa cejyate &
nivṛtte yogibhir mārge % viṣṇur muktiphalapradaḥ // ViP_6,4.43 //
hrasvadīrghaplutair yat tu $ kiṃcid vastv abhidhīyate &
yac ca vācām aviṣaye % tat sarvaṃ viṣṇur avyayaḥ // ViP_6,4.44 //
vyaktaṃ sa eva cāvyaktaṃ $ sa eva puruṣo 'vyayaḥ &
paramātmā ca viśvātmā % viśvarūpadharo hariḥ // ViP_6,4.45 //
vyaktāvyaktātmikā tasmin $ prakṛtiḥ saṃpralīyate &
puruṣaś cāpi maitreya % vyāpiny avyāhatātmani // ViP_6,4.46 //
dviparārdhātmakaḥ kālaḥ $ kathito yo mayā tava &
tad ahas tasya maitreya % viṣṇor īśasya kathyate // ViP_6,4.47 //
vyakte ca prakṛtau līne $ prakṛtyāṃ puruṣe tathā &
tatra sthite niśā cānyā % tatpramāṇā mahāmune // ViP_6,4.48 //
naivāhas tasya na niśā $ nityasya paramātmanaḥ &
upacāras tathāpy eṣa % tasyeśasya dvijocyate // ViP_6,4.49 //
ity eṣa tava maitreya $ kathitaḥ prākṛto layaḥ &
ātyantikam atho brahman % nibodha pratisaṃcaram // ViP_6,4.50 //

[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe caturtho 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
ādhyātmikādi maitreya $ jñātvā tāpatrayaṃ budhaḥ &
utpannajñānavairāgyaḥ % prāpnoty ātyantikaṃ layam // ViP_6,5.1 //
ādhyātmiko vai dvividhaḥ $ śārīro mānasas tathā &
śārīro bahubhir bhedair % bhidyate śrūyatāṃ ca saḥ // ViP_6,5.2 //
śirorogapratiśyāya- $ jvaraśūlabhagaṃdaraiḥ &
gulmārśaḥśvāsaśvayathuc- % chardyādibhir anekadhā // ViP_6,5.3 //
tathākṣirogātīsāra- $ kuṣṭhāṅgāmayasaṃjñakaiḥ &
bhidyate dehajas tāpo % mānasaṃ śrotum arhasi // ViP_6,5.4 //
kāmakrodhabhayadveṣa- $ lobhamohaviṣādajaḥ &
śokāsūyāvamānerṣyā- % mātsaryādibhavas tathā // ViP_6,5.5 //
mānaso 'pi dvijaśreṣṭha $ tāpo bhavati naikadhā &
ity evamādibhir bhedais % tāpo hy ādhyātmikaḥ smṛtaḥ // ViP_6,5.6 //
mṛgapakṣimanuṣyādyaiḥ $ piśācoragarākṣasaiḥ &
sarīsṛpādyaiś ca nṛṇāṃ % janyante cādhibhautikaḥ // ViP_6,5.7 //
śītoṣṇavātavarṣāmbu- $ vaidyutādisamudbhavaḥ &
tāpo dvijavaraśreṣṭha % kathyate cādhidaivikaḥ // ViP_6,5.8 //
garbhajanmajarājñāna- $ mṛtyunārakajaṃ tathā &
duḥkhaṃ sahasraśo bhedair % bhidyate munisattama // ViP_6,5.9 //
sukumāratanur garbhe $ jantur bahumalāvṛte &
ulbasaṃveṣṭito bhugna- % pṛṣṭhagrīvāsthisaṃhatiḥ // ViP_6,5.10 //
atyamlakaṭutīkṣṇoṣṇa- $ lavaṇair mātṛbhojanaiḥ &
atitāpibhir atyarthaṃ % vardhamānātivedanaḥ // ViP_6,5.11 //
prasāraṇākuñcanādau $ nāṅgānāṃ prabhur ātmanaḥ &
śakṛnmūtramahāpaṅka- % śāyī sarvatrapīḍitaḥ // ViP_6,5.12 //
nirucchvāsaḥ sacaitanyaḥ $ smarañ janmaśatāny atha &
āste garbhe 'tiduḥkhena % nijakarmanibandhanaḥ // ViP_6,5.13 //
jāyamānaḥ purīṣāsṛṅ- $ mūtraśukrāvilānanaḥ &
prājāpatyena vātena % pīḍyamānāsthibandhanaḥ // ViP_6,5.14 //
adhomukho vai kriyate $ prabalaiḥ sūtimārutaiḥ &
kleśair niṣkrāntim āpnoti % jaṭharān mātur āturaḥ // ViP_6,5.15 //
mūrcchām avāpya mahatīṃ $ saṃspṛṣṭo bāhyavāyunā &
vijñānabhraṃśam āpnoti % jātaś ca munisattama // ViP_6,5.16 //
kaṇṭakair iva tunnāṅgaḥ $ krakacair iva dāritaḥ &
pūtivraṇān nipatito % dharaṇyāṃ kṛmiko yathā // ViP_6,5.17 //
kaṇḍūyane 'pi cāśaktaḥ $ parivarte 'py anīśvaraḥ &
snānapānādikāhāram % avāpnoti parecchayā // ViP_6,5.18 //
aśuciprastare suptaḥ $ kīṭadaṃśādibhis tathā &
bhakṣyamāṇo 'pi naivaiṣāṃ % samartho vinivāraṇe // ViP_6,5.19 //
janmaduḥkhāny anekāni $ janmano 'nantarāṇi ca &
bālabhāve yadāpnoti % ādhibhautādikāni ca // ViP_6,5.20 //
ajñānatamasācchanno $ mūḍhāntaḥkaraṇo naraḥ &
na jānāti kutaḥ ko 'haṃ % kvāhaṃ gantā kimātmakaḥ // ViP_6,5.21 //
kena bandhena baddho 'haṃ $ kāraṇaṃ kim akāraṇam &
kiṃ kāryaṃ kim akāryaṃ vā % kiṃ vācyaṃ kiṃ ca nocyate // ViP_6,5.22 //
ko 'dharmaḥ kaś ca vai dharmaḥ $ kasmin varte 'thavā katham &
kiṃ kartavyam akartavyaṃ % kiṃ vā kiṃ guṇadoṣavat // ViP_6,5.23 //
evaṃ paśusamair mūḍhair $ ajñānaprabhavaṃ mahat &
avāpyate narair duḥkhaṃ % śiśnodaraparāyaṇaiḥ // ViP_6,5.24 //
ajñānaṃ tāmaso bhāvaḥ $ kāryārambhāpravṛttayaḥ &
ajñānināṃ pravartante % karmalopās tato dvija // ViP_6,5.25 //
narakaṃ karmaṇāṃ lopāt $ phalam āhur maharṣayaḥ &
tasmād ajñānināṃ duḥkham % iha cāmutra cottamam // ViP_6,5.26 //
jarājarjaradehaś ca $ śithilāvayavaḥ pumān &
vicalacchīrṇadaśano % valisnāyuśirāvṛtaḥ // ViP_6,5.27 //
dūrapraṇaṣṭanayano $ vyomāntargatatārakaḥ &
nāsāvivaraniryāta- % lomapuñjaś caladvapuḥ // ViP_6,5.28 //
prakaṭībhūtasarvāsthir $ natapṛṣṭhāsthisaṃhatiḥ &
utsannajaṭharāgnitvād % alpāhāro 'lpaceṣṭitaḥ // ViP_6,5.29 //
kṛcchrāc caṅkramaṇotthāna- $ śayanāsanaceṣṭitaḥ &
mandībhavacchrotranetraḥ % sravallālāvilānanaḥ // ViP_6,5.30 //
anāyattaiḥ samastaiś ca $ karaṇair maraṇonmukhaḥ &
tatkṣaṇe 'py anubhūtānām % asmartākhilavastūnām // ViP_6,5.31 //
sakṛd uccārite vākye $ samudbhūtamahāśramaḥ &
śvāsakāsamahāyāsa- % samudbhūtaprajāgaraḥ // ViP_6,5.32 //
anyenotthāpyate 'nyena $ tathā saṃveśyate jarī &
bhṛtyātmaputradārāṇām % avamānāspadīkṛtaḥ // ViP_6,5.33 //
prakṣīṇākhilaśaucaś ca $ vihārāhārasaspṛhaḥ &
hāsyaḥ parijanasyāpi % nirviṇṇāśeṣabāndhavaḥ // ViP_6,5.34 //
anubhūtam ivānyasmiñ $ janmany ātmaviceṣṭitam &
saṃsmaran yauvane dīrghaṃ % niḥśvasity atitāpitaḥ // ViP_6,5.35 //
evamādīni duḥkhāni $ jarāyām anubhūya vai &
maraṇe yāni duḥkhāni % prāpnoti śṛṇu tāny api // ViP_6,5.36 //
ślathadgrīvāṅghrihasto 'tha $ vyāpto vepathunā naraḥ &
muhur glāniḥ paravaśo % muhur jñānalavānvitaḥ // ViP_6,5.37 //
hiraṇyadhānyatanaya- $ bhāryābhṛtyagṛhādiṣu &
ete kathaṃ bhaviṣyantīty % atīvamamatākulaḥ // ViP_6,5.38 //
marmabhidbhir mahārogaiḥ $ krakacair iva dāruṇaiḥ &
śarair ivāntakasyograiś % chidyamānāsthibandhanaḥ // ViP_6,5.39 //
vivartamānatārākṣir $ hastapādaṃ muhuḥ kṣipan &
saṃśuṣyamāṇatālvoṣṭha- % puṭo ghuraghurāyate // ViP_6,5.40 //
niruddhakaṇṭho doṣaughair $ udānaśvāsapīḍitaḥ &
tāpena mahatā vyāptas % tṛṣā cārtas tathā kṣudhā // ViP_6,5.41 //
kleśād utkrāntim āpnoti $ yāmyakiṃkarapīḍitaḥ &
tataś ca yātanādehaṃ % kleśena pratipadyate // ViP_6,5.42 //
etāny anyāni cogrāṇi $ duḥkhāni maraṇe nṛṇām &
śṛṇuṣva narake yāni % prāpyante puruṣair mṛtaiḥ // ViP_6,5.43 //
yāmyakiṃkarapāśādi- $ grahaṇaṃ daṇḍatāḍanam &
yamasya darśanaṃ cogram % ugramārgavilokanam // ViP_6,5.44 //
karambhavālukāvahni- $ yantraśastrādibhīṣaṇe &
pratyekaṃ narake yāś ca % yātanā dvija duḥsahāḥ // ViP_6,5.45 //
krakacaiḥ pāṭyamānānāṃ $ mūṣāyāṃ cāpi dhamyatām &
kuṭhāraiḥ kṛtyamānānāṃ % bhūmau cāpi nikhanyatām // ViP_6,5.46 //
śūleṣv āropyamāṇānāṃ $ vyāghravaktre praveśyatām &
gṛdhraiḥ saṃbhakṣyamāṇānāṃ % dvīpibhiś copabhujyatām // ViP_6,5.47 //
kvāthyatāṃ tailamadhye ca $ klidyatāṃ kṣārakardame &
uccān nipātyamānānāṃ % kṣipyatāṃ kṣepayantrakaiḥ // ViP_6,5.48 //
narake yāni duḥkhāni $ pāpahetūdbhavāni vai &
prāpyante nārakair vipra % teṣāṃ saṃkhyā na vidyate // ViP_6,5.49 //
na kevalaṃ dvijaśreṣṭha $ narake duḥkhapaddhatiḥ &
svarge 'pi pātabhītasya % kṣayiṣṇor nāsti nirvṛtiḥ // ViP_6,5.50 //
punaś ca garbhe bhavati $ jāyate ca punar naraḥ &
garbhe vilīyate bhūyo % jāyamāno 'stam eti ca // ViP_6,5.51 //
jātamātraś ca mriyate $ bālabhāve 'tha yauvane &
madhyamaṃ vā vayaḥ prāpya % vārddhake vā dhruvā mṛtiḥ // ViP_6,5.52 //
yāvaj jīvati tāvac ca $ duḥkhair nānāvidhaiḥ plutaḥ &
tantukāraṇapakṣmaughair % āste kārpāsabījavat // ViP_6,5.53 //
dravyanāśe tathotpattau $ pālane ca tathā nṛṇām &
bhavanty anekaduḥkhāni % tathaiveṣṭavipattiṣu // ViP_6,5.54 //
yad yat prītikaraṃ puṃsāṃ $ vastu maitreya jāyate &
tad eva duḥkhavṛkṣasya % bījatvam upagacchati // ViP_6,5.55 //
kalatraputramitrārtha- $ gṛhakṣetradhanādikaiḥ &
kriyate na tathā bhūri % sukhaṃ puṃsāṃ yathāsukham // ViP_6,5.56 //
iti saṃsāraduḥkhārka- $ tāpatāpitacetasām &
vimuktipādapacchāyām % ṛte kutra sukhaṃ nṛṇām // ViP_6,5.57 //
tad asya trividhasyāpi $ duḥkhajātasya paṇḍitaiḥ &
garbhajanmajarādyeṣu % sthāneṣu prabhaviṣyataḥ // ViP_6,5.58 //
nirastātiśayāhlāda- $ sukhabhāvaikalakṣaṇā &
bheṣajaṃ bhagavatprāptir % ekāntātyantikī matā // ViP_6,5.59 //
tasmāt tatprāptaye yatnaḥ $ kartavyaḥ paṇḍitair naraiḥ &
tatprāptihetur jñānaṃ ca % karma coktaṃ mahāmune // ViP_6,5.60 //
āgamotthaṃ vivekāc ca $ dvidhā jñānaṃ tathocyate &
śabdabrahmāgamamayaṃ % paraṃ brahma vivekajam // ViP_6,5.61 //
andhaṃ tama ivājñānaṃ $ dīpavac cendriyodbhavam &
yathā sūryas tathā jñānaṃ % yad viprarṣe vivekajam // ViP_6,5.62 //
manur apy āha vedārthaṃ $ smṛtvā yan munisattama &
tad etac chrūyatām atra % saṃbandhe gadato mama // ViP_6,5.63 //
dve brahmaṇī veditavye $ śabdabrahma paraṃ ca yat &
śabdabrahmaṇi niṣṇātaḥ % paraṃ brahmādhigacchati // ViP_6,5.64 //
dve vidye veditavye vai $ iti cātharvaṇī śrutiḥ &
parayā tv akṣaraprāptir % ṛgvedādimayāparā // ViP_6,5.65 //
yat tad avyaktam ajaram $ acintyam ajam avyayam &
anirdeśyam arūpaṃ ca % pāṇipādādyasaṃyutam // ViP_6,5.66 //
vibhuṃ sarvagataṃ nityaṃ $ bhūtayonim akāraṇam &
vyāpy avyāptaṃ yataḥ sarvaṃ % taṃ vai paśyanti sūrayaḥ // ViP_6,5.67 //
tad brahma tat paraṃ dhāma $ tad dhyeyaṃ mokṣakāṅks.iṇām &
śrutivākyoditaṃ sūkṣmaṃ % tad viṣṇoḥ paramaṃ padam // ViP_6,5.68 //
tad eva bhagavadvācyaṃ $ svarūpaṃ paramātmanaḥ &
vācako bhagavacchabdas % tasyādyasyākṣayātmanaḥ // ViP_6,5.69 //
evaṃ nigaditārthasya $ sa tattvaṃ tasya tattvataḥ &
jñāyate yena taj jñānaṃ % param anyat trayīmayam // ViP_6,5.70 //
aśabdagocarasyāpi $ tasya vai brahmaṇo dvija &
pūjāyāṃ bhagavacchabdaḥ % kriyate hy aupacārikaḥ // ViP_6,5.71 //
śuddhe mahāvibhūtyākhye $ pare brahmaṇi vartate &
maitreya bhagavacchabdaḥ % sarvakāraṇakāraṇe // ViP_6,5.72 //
saṃbharteti tathā bhartā $ bhakāro 'rthadvayānvitaḥ &
netā gamayitā sraṣṭā % gakārārthas tathā mune // ViP_6,5.73 //
aiśvaryasya samagrasya $ vīryasya yaśasaḥ śriyaḥ &
jñānavairāgyayoś caiva % ṣaṇṇāṃ bhaga itīraṇā // ViP_6,5.74 //
vasanti tatra bhūtāni $ bhūtātmany akhilātmani &
sa ca bhūteṣv aśeṣeṣu % vakārārthas tato 'vyayaḥ // ViP_6,5.75 //
evam eṣa mahāśabdo $ bhagavān iti sattama &
paramabrahmabhūtasya % vāsudevasya nānyagaḥ // ViP_6,5.76 //
tatra pūjyapadārthokti- $ paribhāṣāsamanvitaḥ &
śabdo 'yaṃ nopacāreṇa % anyatra hy upacārataḥ // ViP_6,5.77 //
utpattiṃ pralayaṃ caiva $ bhūtānām āgatiṃ gatim &
vetti vidyām avidyāṃ ca % sa vācyo bhagavān iti // ViP_6,5.78 //
jñānaśaktibalaiśvarya- $ vīryatejāṃsy aśeṣataḥ &
bhagavacchabdavācyāni % vinā heyair guṇādibhiḥ // ViP_6,5.79 //
sarvāṇi tatra bhūtāni $ vasanti paramātmani &
bhūteṣu ca sa sarvātmā % vāsudevas tataḥ smṛtaḥ // ViP_6,5.80 //
khāṇḍikyajanakāyāha $ pṛṣṭaḥ keśidhvajaḥ purā &
nāmavyākhyām anantasya % vāsudevasya tattvataḥ // ViP_6,5.81 //
bhūteṣu vasate so 'ntar $ vasanty atra ca tāni yat &
dhātā vidhātā jagatāṃ % vāsudevas tataḥ prabhuḥ // ViP_6,5.82 //

     For 82, B2 subst.; while B1 ins. after 82
     bhūteṣu yo 'ntar vasati sma nityaṃ $ sarvāṇi bhūtāni ca yatra santi &
     dhātā vidhātā parameśvaraś ca % sa vāsudevo na yataḥ paro 'nyaḥ // ViP_6,5.82*9 //

sa sarvabhūtaprakṛtiṃ vikāraṃ $ guṇādidoṣāṃś ca mune vyatītaḥ &
atītasarvāvaraṇo 'khilātmā % tenāstṛtaṃ yad bhuvanāntarāle // ViP_6,5.83 //
samastakalyāṇaguṇātmako hi $ svaśaktileśāvṛtabhūtasargaḥ &
icchāgṛhītābhimatorudehaḥ % saṃsādhitāśeṣajagaddhito 'sau // ViP_6,5.84 //
tejobalaiśvaryamahāvabodha $ svavīryaśaktyādiguṇaikarāśiḥ &
paraḥ parāṇāṃ sakalā na yatra % kleśādayaḥ santi parāvareśe // ViP_6,5.85 //
sa īśvaro vyaṣṭisamaṣṭirūpo $ 'vyaktasvarūpaḥ prakaṭasvarūpaḥ &
sarveśvaraḥ sarvadṛk sarvavettā % samastaśaktiḥ parameśvarākhyaḥ // ViP_6,5.86 //
saṃjñāyate yena tad astadoṣaṃ $ śuddhaṃ paraṃ nirmalam ekarūpam &
saṃdṛśyate vāpy avagamyate vā % taj jñānam ajñānam ato 'nyad uktam // ViP_6,5.87 //

     D5 ins.:
     vyarthaṃ janmaśataṃ tasya $ śrutvā vaktraparāṅmukhaḥ // ViP_6,5.87*10:1 //
     aśvamedhasamaṃ jñeyaṃ $ kurukṣetraśatādhikam // ViP_6,5.87*10:2 //
     niṣphalaṃ jīvitaṃ tasya $ asya jñānaparāṅmukhaḥ // ViP_6,5.87*10:3 //

[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe pañcamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
svādhyāyasaṃyamābhyāṃ sa $ dṛśyate puruṣottamaḥ &
tatprāptikāraṇaṃ brahma % tad etad iti paṭhyate // ViP_6,6.1 //
svādhyāyād yogam āsīta $ yogāt svādhyāyam ācaret &
svādhyāyayogasaṃpattyā % paramātmā prakāśate // ViP_6,6.2 //
tadīkṣaṇāya svādhyāyaś $ cakṣur yogas tathāparam &
na māṃsacakṣuṣā draṣṭuṃ % brahmabhūtaḥ sa śakyate // ViP_6,6.3 //

§maitreya uvāca:
bhagavaṃs tam ahaṃ yogaṃ $ jñātum icchāmi taṃ vada &
jñāte yatrākhilādhāraṃ % paśyeyaṃ parameśvaram // ViP_6,6.4 //

§parāśara uvāca:
yathā keśidhvajaḥ prāha $ khāṇḍikyāya mahātmane &
janakāya purā yogaṃ % tathāhaṃ kathayāmi te // ViP_6,6.5 //

§maitreya uvāca:
khāṇḍikyaḥ ko 'bhavad brahman $ ko vā keśidhvajo 'bhavat &
kathaṃ tayoś ca saṃvādo % yogasaṃbandhavān abhūt // ViP_6,6.6 //

§parāśara uvāca:
dharmadhvajo vai janakas $ tasya putro 'mitadhvajaḥ &
kṛtadhvajaś ca nāmnāsīt % sadādhyātmaratir nṛpaḥ // ViP_6,6.7 //
kṛtadhvajasya putro 'bhūt $ khyātaḥ keśidhvajo dvija &
putro 'mitadhvajasyāpi % khāṇḍikyajanako 'bhavat // ViP_6,6.8 //
karmamārge 'ti khāṇḍikyaḥ $ pṛthivyām abhavat kṛtī &
keśidhvajo 'py atīvāsīd % ātmavidyāviśāradaḥ // ViP_6,6.9 //
tāv ubhāv api caivāstāṃ $ vijigīṣū parasparam &
keśidhvajena khāṇḍikyaḥ % svarājyād avaropitaḥ // ViP_6,6.10 //
purodhasā mantribhiś ca $ samaveto 'lpasādhanaḥ &
rājyān nirākṛtaḥ so 'tha % durgāraṇyacaro 'bhavat // ViP_6,6.11 //
iyāja so 'pi subahūn $ yajñāñ \jñānavyapāśrayaḥ &
brahmavidyām adhiṣṭhāya % tartuṃ mṛtyum avidyayā // ViP_6,6.12 //
ekadā vartamānasya $ yāge yogavidāṃ vara &
dharmadhenuṃ jaghānograḥ % śārdūlo vijane vane // ViP_6,6.13 //
tato rājā hatāṃ jñātvā $ dhenuṃ vyāghreṇa ṛtvijaḥ &
prāyaścittaṃ sa papraccha % kim atreti vidhīyate // ViP_6,6.14 //
te cocur na vayaṃ vidmaḥ $ kaśeruḥ pṛcchyatām iti &
kaśerur api tenoktas % tatheti prāha bhārgavam // ViP_6,6.15 //
śunakaṃ pṛccha rājendra $ nāhaṃ vedmi sa vetsyati &
sa gatvā tam apṛcchac ca % so 'py āha śṛṇu yan mune // ViP_6,6.16 //
na kaśerur na caivāhaṃ $ na cānyaḥ sāmprataṃ bhuvi &
vetty eka eva tvacchatruḥ % khāṇḍikyo yo jitas tvayā // ViP_6,6.17 //
sa cāha taṃ prayāmy eṣa $ praṣṭum ātmaripuṃ mune &
prāpta eva mayā yajño % yadi māṃ sa haniṣyati // ViP_6,6.18 //
prāyaścittaṃ sa cet pṛṣṭo $ vadiṣyati ripur mama &
tataś cāvikalo yāgo % muniśreṣṭha bhaviṣyati // ViP_6,6.19 //

§parāśara uvāca:
ity uktvā ratham āruhya $ kṛṣṇājinadharo nṛpaḥ &
vanaṃ jagāma yatrāste % khāṇḍikyaḥ sa mahāmatiḥ // ViP_6,6.20 //
tam āyāntaṃ samālokya $ khāṇḍikyo ripum ātmanaḥ &
provāca krodhatāmrākṣaḥ % samāropitakārmukaḥ // ViP_6,6.21 //

§khāṇḍikya uvāca:
kṛṣṇājinaṃ tvaṃ kavacam $ ābadhyāsmān nihaṃsyasi &
kṛṣṇājinadhare vetsi % na mayi prahariṣyati // ViP_6,6.22 //
mṛgāṇāṃ vada pṛṣṭheṣu $ mūḍha kṛṣṇājinaṃ na kim &
yeṣāṃ mayā tvayā cogrāḥ % prahitāḥ śitasāyakāḥ // ViP_6,6.23 //
sa tvām ahaṃ haniṣyāmi $ na me jīvan vimokṣyase &
ātatāyy asi durbuddhe % mama rājyaharo ripuḥ // ViP_6,6.24 //

§keśidhvaja uvāca:
khāṇḍikya saṃśayaṃ praṣṭuṃ $ bhavantam aham āgataḥ &
na tvāṃ hantuṃ vicāryaitat % kopaṃ bāṇaṃ vimuñca vā // ViP_6,6.25 //

§parāśara uvāca:
tataḥ sa mantribhiḥ sārdham $ ekānte sapurohitaiḥ &
mantrayām āsa khāṇḍikyaḥ % sarvair eva mahāmatiḥ // ViP_6,6.26 //
tam ūcur mantriṇo vadhyo $ ripur eṣa vaśaṃ gataḥ &
hate tu pṛthivī sarvā % tava vaśyā bhaviṣyati // ViP_6,6.27 //
khāṇḍikyaś cāha tān sarvān $ evam etan na saṃśayaḥ &
hate tu pṛthivī sarvā % mama vaśyā bhaviṣyati // ViP_6,6.28 //
paralokajayas tasya $ pṛthivī sakalā mama &
na hanmi cel lokajayo % mama tv asya vasuṃdharā // ViP_6,6.29 //

     ed. Veṅk. ins.:
     nāhaṃ manye lokajayād $ adhikā syād vasuṃdharā // ViP_6,6.29*11 //

paralokajayo 'nantaḥ $ svalpakālo mahījayaḥ &
tasmād enaṃ na haniṣye % yat pṛcchati vadāmi tat // ViP_6,6.30 //

§parāśara uvāca:
tatas tam abhyupetyāha $ khāṇḍikyajanako ripum &
praṣṭavyaṃ yat tvayā sarvaṃ % tat pṛcchasva vadāmy aham // ViP_6,6.31 //
tataḥ sarvaṃ yathāvṛttaṃ $ dharmadhenuvadhaṃ dvija &
kathayitvā sa papraccha % prāyaścittaṃ hi tadgatam // ViP_6,6.32 //
sa cācaṣṭa yathānyāyaṃ $ dvija keśidhvajāya tat &
prāyaścittam aśeṣeṇa % yad vai tatra vidhīyate // ViP_6,6.33 //
viditārthaḥ sa tenaiva $ anujñāto mahātmanā &
yāgabhūmim upāgamya % cakre sarvāḥ kriyāḥ kramāt // ViP_6,6.34 //
krameṇa vidhivad yāgaṃ $ nītvā so 'vabhṛthāplutaḥ &
kṛtakṛtyas tato bhūtvā % cintayām āsa pārthivaḥ // ViP_6,6.35 //
pūjitā ṛtvijaḥ sarve $ sadasyā mānitā mayā &
tathaivārthijano 'py arthair % yojito 'bhimatair mayā // ViP_6,6.36 //
yathārham atra lokasya $ mayā sarvaṃ viceṣṭitam &
aniṣpannakriyaṃ cetas % tathāpi mama kiṃ yathā // ViP_6,6.37 //
itthaṃ saṃcintayann eva $ sasmāra sa mahīpatiḥ &
khāṇḍikyāya na datteti % mayā vai gurudakṣiṇā // ViP_6,6.38 //
sa jagāma tato bhūyo $ ratham āruhya pārthivaḥ &
maitreya durgagahanaṃ % khāṇḍikyo yatra saṃsthitaḥ // ViP_6,6.39 //
khāṇḍikyo 'pi punar dṛṣṭvā $ tam āyāntaṃ dhṛtāyudhaḥ &
tasthau hantuṃ kṛtamatis % tam āha sa punar nṛpaḥ // ViP_6,6.40 //
bho nāhaṃ te 'pakārāya $ prāptaḥ khāṇḍikya mā krudhaḥ &
guror niṣkrayadānāya % mām avehi tvam āgatam // ViP_6,6.41 //
niṣpādito mayā yāgaḥ $ samyak tvadupadeśataḥ &
so 'haṃ te dātum icchāmi % vṛṇuṣva gurudakṣiṇām // ViP_6,6.42 //

§parāśara uvāca:
bhūyaḥ sa mantribhiḥ sārdhaṃ $ mantrayām āsa pārthivaḥ &
guruniṣkṛtikāmo 'tra % kim ayaṃ prārthyatām iti // ViP_6,6.43 //
tam ūcur mantriṇo rājyam $ aśeṣaṃ prārthyatām ayam &
kṛtibhiḥ prārthyate rājyam % anāyāsitasainikaiḥ // ViP_6,6.44 //
prahasya tān āha nṛpaḥ $ sa khāṇḍikyo mahāmatiḥ &
svalpakālaṃ mahīrājyaṃ % mādṛśaiḥ prārthyate katham // ViP_6,6.45 //
evam etad bhavanto 'tra $ arthasādhanamantriṇaḥ &
paramārthaḥ kathaṃ ko 'tra % yūyaṃ nātra vicakṣaṇāḥ // ViP_6,6.46 //

§parāśara uvāca:
ity uktvā samupetyainaṃ $ sa tu keśidhvajaṃ nṛpam &
uvāca kim avaśyaṃ tvaṃ % dadāsi gurudakṣiṇām // ViP_6,6.47 //
bāḍham ity eva tenoktaḥ $ khāṇḍikyas tam athābravīt &
bhavān adhyātmavijñāna- % paramārthavicakṣaṇaḥ // ViP_6,6.48 //
yadi ced dīyate mahyaṃ $ bhavatā guruniṣkrayaḥ &
tat kleśapraśamāyālaṃ % yat karma tad udīraya // ViP_6,6.49 //

[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe ṣaṣṭho 'dhyāyaḥ ]]

______________________________________________________


§keśidhvaja uvāca:
na prārthitaṃ tvayā kasmān $ mama rājyam akaṇṭakam &
rājyalābhād vinā nānyat % kṣatriyāṇām atipriyam // ViP_6,7.1 //

§khāṇḍikya uvāca:
keśidhvaja nibodha tvaṃ $ mayā na prārthitaṃ yataḥ &
rājyam etad aśeṣaṃ te % yatra gṛdhnanty apaṇḍitāḥ // ViP_6,7.2 //
kṣatriyāṇām ayaṃ dharmo $ yat prajāparipālanam &
vadhaś ca dharmayuddhena % svarājyaparipanthinām // ViP_6,7.3 //

     After 3, G2 ins.:
     yat prajāpālanaṃ yac ca $ svarājyapratipakṣaṇām // ViP_6,7.3*12 //

yatrāśaktasya me doṣo $ naivāsty apahṛte tvayā &
bandhāyaiva bhavaty eṣā % avidyāpy akramojjhitā // ViP_6,7.4 //
janmopabhogalipsārtham $ iyaṃ rājyaspṛhā mama &
anyeṣāṃ doṣajā naiva % dharmam evānurudhyate // ViP_6,7.5 //
na yācñā kṣatrabandhūnāṃ $ dharmāyaitat satāṃ matam // ViP_6,7.6ab //

     After 6ab G1 ins.:
     janmopabhogakṣayadaṃ $ yogād anyan na vidyate // ViP_6,7.6ab*13:1 //
     brahmavīhi mahābhāga $ yogaṃ yogaviduttama // ViP_6,7.6ab*13:2 //
     vijñātayogaśāstrārthāḥ $ tvam asyān nimisaṃtatau // ViP_6,7.6ab*13:3 //

ato na yācitaṃ rājyam $ avidyāntargataṃ tava // ViP_6,7.6cd //
rājye gṛdhnanty avidvāṃso $ mamatvāhṛtacetasaḥ &
ahaṃmānamahāpāna- % madamattā na mādṛśāḥ // ViP_6,7.7 //

§parāśara uvāca:
tataḥ prahṛṣṭaḥ sādhv iti $ prāha keśidhvajo nṛpaḥ &
khāṇḍikyajanakaṃ prītyā % śrūyatāṃ vacanaṃ mama // ViP_6,7.8 //
aham avidyayā mṛtyuṃ $ tartukāmaḥ karomi vai &
rājyaṃ yāgāṃś ca vividhān % bhogaiḥ puṇyakṣayaṃ tathā // ViP_6,7.9 //
tad idaṃ te mano diṣṭyā $ vivekaiśvaryatāṃ gatam &
śrūyatāṃ cāpy avidyāyāḥ % svarūpaṃ kulanandana // ViP_6,7.10 //
anātmany ātmabuddhir yā $ asve svam iti yā matiḥ &
avidyātarusaṃbhūti- % bījam etad dvidhā sthitam // ViP_6,7.11 //
pañcabhūtātmake dehe $ dehī mohatamovṛtaḥ &
aham etad itīty uccaiḥ % kurute kumatir matim // ViP_6,7.12 //
ākāśavāyvagnijala- $ pṛthivībhyaḥ pṛthak sthite &
ātmany ātmamayaṃ bhāvaṃ % kaḥ karoti kalevare // ViP_6,7.13 //
kalevaropabhogyaṃ hi $ gṛhakṣetrādikaṃ ca kaḥ &
adehe hy ātmani prājño % mamedam iti manyate // ViP_6,7.14 //
itthaṃ ca putrapautreṣu $ taddehotpāditeṣu kaḥ &
karoti paṇḍitaḥ svāmyam % anātmani kalevare // ViP_6,7.15 //
sarvaṃ dehopabhogāya $ kurute karma mānavaḥ &
dehaś cānyo yadā puṃsas % tadā bandhāya tatparam // ViP_6,7.16 //

     After 16, Ś2 D7 ins.:
     yadi nāmāsya kāyasya $ yad antas tad bahir bhavet // ViP_6,7.16*14:1 //
     daṇḍam ādāya loko 'yaṃ $ śunaḥ kākāṃś ca vārayet // ViP_6,7.16*14:2 //

mṛṇmayaṃ hi yathā gehaṃ $ lipyate vai mṛdambhasā &
pārthivo 'yaṃ tathā deho % mṛdambholepanasthitiḥ // ViP_6,7.17 //
pañcabhūtātmakair bhogaiḥ $ pañcabhūtātmakaṃ vapuḥ &
āpyāyate yadi tataḥ % puṃso garvo 'tra kiṃ kṛtaḥ // ViP_6,7.18 //
anekajanmasāhasrīṃ $ saṃsārapadavīṃ vrajan &
mohaśramaṃ prayāto 'sau % vāsanāreṇuguṇṭhitaḥ // ViP_6,7.19 //
prakṣālyate yadā so 'sya $ reṇur jñānoṣṇavāriṇā &
tadā saṃsārapānthasya % yāti mohaśramaḥ śamam // ViP_6,7.20 //
mohaśrame śamaṃ yāte $ svasthāntaḥkaraṇaḥ pumān &
ananyātiśayābādhaṃ % paraṃ nirvāṇam ṛcchati // ViP_6,7.21 //
nirvāṇamaya evāyam $ ātmā jñānamayo 'malaḥ &
duḥkhājñānamalā dharmāḥ % prakṛtes te tu nātmanaḥ // ViP_6,7.22 //
jalasya nāgnisaṃsargaḥ $ sthālīsaṅgāt tathāpi hi &
śabdodrekādikān dharmāṃs % tat karoti yathā mune // ViP_6,7.23 //
tathātmā prakṛteḥ saṅgād $ ahaṃmānādidūṣitaḥ &
bhajate prākṛtān dharmān % anyas tebhyo hi so 'vyayaḥ // ViP_6,7.24 //
tad etat kathitaṃ bījam $ avidyāyā mayā tava &
kleśānāṃ ca kṣayakaraṃ % yogād anyan na vidyate // ViP_6,7.25 //

§khāṇḍikya uvāca:
taṃ bravīhi mahābhāga $ yogaṃ yogaviduttama &
vijñātayogaśāstrārthas % tvam asyāṃ nimisaṃtatau // ViP_6,7.26 //

§keśidhvaja uvāca:
yogasvarūpaṃ khāṇḍikya $ śrūyatāṃ gadato mama &
yatra sthito na cyavate % prāpya brahmalayaṃ muniḥ // ViP_6,7.27 //
mana eva manuṣyāṇāṃ $ kāraṇaṃ bandhamokṣayoḥ &
bandhasya viṣayāsaṅgi % mukter nirviṣayaṃ tathā // ViP_6,7.28 //
viṣayebhyaḥ samāhṛtya $ vijñānātmā mano muniḥ &
cintayen muktaye tena % brahmabhūtaṃ pareśvaram // ViP_6,7.29 //
ātmabhāvaṃ nayaty enaṃ $ tad brahmadhyāyinaṃ mune &
vikāryam ātmanaḥ śaktyā % loham ākarṣako yathā // ViP_6,7.30 //
ātmaprayatnasāpekṣā $ viśiṣṭā yā manogatiḥ &
tasyā brahmaṇi saṃyogo % yoga ity abhidhīyate // ViP_6,7.31 //
evam atyantavaiśiṣṭya- $ yuktadharmopalakṣaṇaḥ &
yasya yogaḥ sa vai yogī % mumukṣur abhidhīyate // ViP_6,7.32 //

     After 32, Ś2 D7 ins.:
     eko vai bandhamokṣasya $ na dvitīyo 'sti kaścana // ViP_6,7.32*15:1 //
     pūrve samudre yaḥ panthā $ na sa gacchati paścimam // ViP_6,7.32*15:2 //
     saṅgasya karmaṇā buddhiḥ $ pūrvotpattau na saṃbhavet // ViP_6,7.32*15:3 //
     evaṃ dharmo 'bhyupāyena $ nānyadharmeṣu kāraṇam // ViP_6,7.32*15:4 //

yogayuk prathamaṃ yogī $ yuñjamāno 'bhidhīyate &
viniṣpannasamādhis tu % parabrahmopalabdhimān // ViP_6,7.33 //
yady antarāyadoṣeṇa $ dūṣyate cāsya mānasam &
janmāntarair abhyasato % muktiḥ pūrvasya jāyate // ViP_6,7.34 //
viniṣpannasamādhis tu $ muktiṃ tatraiva janmani &
prāpnoti yogī yogāgni- % dagdhakarmacayo 'cirāt // ViP_6,7.35 //
brahmacaryam ahiṃsāṃ ca $ satyāsteyāparigrahān &
seveta yogī niṣkāmo % yogyatāṃ svamano nayan // ViP_6,7.36 //
svādhyāyaśaucasaṃtoṣa- $ tapāṃsi niyatātmavān &
kurvīta brahmaṇi tathā % parasmin pravaṇaṃ manaḥ // ViP_6,7.37 //
ete yamāḥ saniyamāḥ $ pañca pañca prakīrtitāḥ &
viśiṣṭaphaladāḥ kāmyā % niṣkāmānāṃ vimuktidāḥ // ViP_6,7.38 //
ekaṃ bhadrāsanādīnāṃ $ samāsthāya guṇair yutaḥ &
yamākhyair niyamākhyaiś ca % yuñjīta niyato yatiḥ // ViP_6,7.39 //
prāṇākhyam anilaṃ vaśyam $ abhyāsāt kurute tu yat &
prāṇāyāmaḥ sa vijñeyaḥ % sabījo 'bīja eva ca // ViP_6,7.40 //
paraspareṇābhibhavaṃ $ prāṇāpānau yadānilau &
kurutaḥ sa dvidhānena % tṛtīyaḥ saṃyamāt tayoḥ // ViP_6,7.41 //
tasya cālambanavataḥ $ sthūlarūpaṃ dvijottama &
ālambanam anantasya % yogino 'bhyasataḥ smṛtam // ViP_6,7.42 //
śabdādiṣv anuraktāni $ nigṛhyākṣāṇi yogavit &
kuryāc cittānukārīṇi % pratyāhāraparāyaṇaḥ // ViP_6,7.43 //
vaśyatā paramā tena $ jāyate 'ticalātmanām &
indriyāṇām avaśyais tair % na yogī yogasādhakaḥ // ViP_6,7.44 //
prāṇāyāmena pavanaiḥ $ pratyāhāreṇa cendriyaiḥ &
vaśīkṛtais tataḥ kuryāt % sthitaṃ cetaḥ śubhāśraye // ViP_6,7.45 //

§khāṇḍikya uvāca:
kathyatāṃ me mahābhāga $ cetaso yaḥ śubhāśrayaḥ &
yadādhāram aśeṣaṃ tad % dhanti doṣasamudbhavam // ViP_6,7.46 //

§keśidhvaja uvāca:
āśrayaś cetaso brahma $ dvidhā tac ca svarūpataḥ &
bhūpa mūrtam amūrtaṃ ca % paraṃ cāparam eva ca // ViP_6,7.47 //
trividhā bhāvanā bhūpa $ viśvam etan nibodhatām &
brahmākhyā karmasaṃjñā ca % tathā caivobhayātmikā // ViP_6,7.48 //
karmabhāvātmikā hy ekā $ brahmabhāvātmikāparā &
ubhayātmikā tathaivānyā % trividhā bhāvabhāvanā // ViP_6,7.49 //
sanandanādayo brahma- $ bhāvabhāvanayā yutāḥ &
karmabhāvanayā cānye % devādyāḥ sthāvarāś carāḥ // ViP_6,7.50 //
hiraṇyagarbhādiṣu ca $ brahmakarmātmikā dvidhā &
adhikārabodhayukteṣu % vidyate bhāvabhāvanā // ViP_6,7.51 //
akṣīṇeṣu samasteṣu $ viśeṣajñānakarmasu &
viśvam etat paraṃ cānyad % bhedabhinnadṛśāṃ nṛpa // ViP_6,7.52 //
pratyastamitabhedaṃ yat $ sattāmātram agocaram &
vacasām ātmasaṃvedyaṃ % taj jñānaṃ brahmasaṃjñitam // ViP_6,7.53 //
tac ca viṣṇoḥ paraṃ rūpam $ arūpasyājam akṣaram &
viśvasvarūpavairūpya- % lakṣaṇaṃ paramātmanaḥ // ViP_6,7.54 //
na tad yogayujā śakyaṃ $ nṛpa cintayituṃ yataḥ &
tataḥ sthūlaṃ hare rūpaṃ % cintayed viśvagocaram // ViP_6,7.55 //
hiraṇyagarbho bhagavān $ vāsavo 'tha prajāpatiḥ &
maruto vasavo rudrā % bhāskarās tārakā grahāḥ // ViP_6,7.56 //
gandharvayakṣadaityādyāḥ $ sakalā devayonayaḥ &
manuṣyāḥ paśavaḥ śailāḥ % samudrāḥ sarito drumāḥ // ViP_6,7.57 //
bhūpa bhūtāny aśeṣāṇi $ bhūtānāṃ ye ca hetavaḥ &
pradhānādiviśeṣāntaṃ % cetanācetanātmakam // ViP_6,7.58 //
ekapādaṃ dvipādaṃ ca $ bahupādam apādakam &
mūrtam etad dhare rūpaṃ % bhāvanātritayātmakam // ViP_6,7.59 //
etat sarvam idaṃ viśvaṃ $ jagad etac carācaram &
parabrahmasvarūpasya % viṣṇoḥ śaktisamanvitam // ViP_6,7.60 //

     After 60, Ś2 D7 ins.:
     tattvāc ca śaktivikṣepāḥ $ tadājñāsaṃjñitā vibhoḥ // ViP_6,7.60*16 //

viṣṇuśaktiḥ parā proktā $ kṣetrajñākhyā tathāparā &
avidyā karmasaṃjñānyā % tṛtīyā śaktir iṣyate // ViP_6,7.61 //
yayā kṣetrajñaśaktiḥ sā $ veṣṭitā nṛpa sarvagā &
saṃsāratāpān akhilān % avāpnoty atisaṃtatān // ViP_6,7.62 //
tayā tirohitatvāc ca $ śaktiḥ kṣetrajñasaṃjñitā &
sarvabhūteṣu bhūpāla % tāratamyena lakṣyate // ViP_6,7.63 //
aprāṇavatsu svalpālpā $ sthāvareṣu tato 'dhikā &
sarīsṛpeṣu tebhyo 'nyāpy % atiśaktyā patattriṣu // ViP_6,7.64 //
patattribhyo mṛgās tebhyas $ tacchaktyā paśavo 'dhikāḥ &
paśubhyo manujāś cāpi % śaktyā puṃsaḥ prabhāvitāḥ // ViP_6,7.65 //
tebhyo 'pi nāgagandharva- $ yakṣādyā devatā nṛpa // ViP_6,7.66 //
śakraḥ samastadevebhyas $ tataś cāpi prajāpatiḥ &
hiraṇyagarbho 'pi tataḥ % puṃsaḥ śaktyupalakṣitaḥ // ViP_6,7.67 //
etāny aśeṣarūpāṇi $ tasya rūpāṇi pārthiva &
yatas tacchaktiyogena % yuktāni nabhasā yathā // ViP_6,7.68 //
dvitīyaṃ viṣṇusaṃjñasya $ yogidhyeyaṃ mahāmate &
amūrtaṃ brahmaṇo rūpaṃ % yat sad ity ucyate budhaiḥ // ViP_6,7.69 //
samastāḥ śaktayaś caitā $ nṛpa yatra pratiṣṭhitāḥ &
tad viśvarūparūpaṃ vai % rūpam anyad dharer mahat // ViP_6,7.70 //
samastaśaktirūpāṇi $ tat karoti janeśvara &
devatiryaṅmanuṣyādi- % ceṣṭāvanti svalīlayā // ViP_6,7.71 //
jagatām upakārāya $ na sā karmanimittajā &
ceṣṭā tasyāprameyasya % vyāpiny avyāhatātmikā // ViP_6,7.72 //
tad rūpaṃ viśvarūpasya $ tasya yogayujā nṛpa &
cintyam ātmaviśuddhyarthaṃ % sarvakilbiṣanāśanam // ViP_6,7.73 //
yathāgnir uddhataśikhaḥ $ kakṣaṃ dahati sānilaḥ &
tathā cittasthito viṣṇur % yogināṃ sarvakilbiṣam // ViP_6,7.74 //
tasmāt samastaśaktīnām $ ādhāre tatra cetasaḥ &
kurvīta saṃsthitiṃ sā tu % vijñeyā śuddhadhāraṇā // ViP_6,7.75 //
śubhāśrayaḥ sa cittasya $ sarvagasya tathātmanaḥ &
tribhāvabhāvanātīto % muktaye yogināṃ nṛpa // ViP_6,7.76 //
anye tu puruṣavyāghra $ cetaso ye vyapāśrayāḥ &
aśuddhās te samastās tu % devādyāḥ karmayonayaḥ // ViP_6,7.77 //
mūrtaṃ bhagavato rūpaṃ $ sarvāpāśrayaniḥspṛham &
eṣā vai dhāraṇā proktā % yac cittaṃ tatra dhāryate // ViP_6,7.78 //
tac ca mūrtaṃ hare rūpaṃ $ yādṛk cintyaṃ narādhipa &
tac chrūyatām anādhāre % dhāraṇā nopapadyate // ViP_6,7.79 //
prasannacāruvadanaṃ $ padmapattropamekṣaṇam &
sukapolaṃ suvistīrṇa- % lalāṭaphalakojjvalam // ViP_6,7.80 //
samakarṇāntavinyasta- $ cārukarṇavibhūṣaṇam &
kambugrīvaṃ suvistīrṇa- % śrīvatsāṅkitavakṣasam // ViP_6,7.81 //
valītribhaṅginā magna- $ nābhinā codareṇa vai &
pralambāṣṭabhujaṃ viṣṇum % athavāpi caturbhujam // ViP_6,7.82 //
samasthitorujaṅghaṃ ca $ susthitāṅghrikarāmbujam &
cintayed brahmabhūtaṃ taṃ % pītanirmalavāsasam // ViP_6,7.83 //
kirīṭacārukeyūra- $ kaṭakādivibhūṣitam // ViP_6,7.84 //
śārṅgaśaṅkhagadākhaḍga- $ cakrākṣavalayānvitam // ViP_6,7.85ab //

     After 85ab T3 ins.:
     varadābhayahastaṃ ca $ mudrikāhastabhūṣitam // ViP_6,7.85ab*17 //

cintayet tanmayo yogī $ samādhāyātmamānasam // ViP_6,7.85cd //
tāvad yāvad dṛḍhībhūtā $ tatraiva nṛpa dhāraṇā &
vrajatas tiṣṭhato 'nyad vā % svecchayā karma kurvataḥ \
nāpayāti yadā cittāt # siddhāṃ manyeta tāṃ tadā // ViP_6,7.86 //
tataḥ śaṅkhagadācakra- $ śārṅgādirahitaṃ budhaḥ &
cintayed bhagavadrūpaṃ % praśāntaṃ sākṣasūtrakam // ViP_6,7.87 //
sā yadā dhāraṇā tadvad $ avasthānavatī tataḥ &
kirīṭakeyūramukhair % bhūṣaṇai rahitaṃ smaret // ViP_6,7.88 //
tad ekāvayavaṃ devaṃ $ cetasā hi punar budhaḥ &
kuryāt tato 'vayavini % praṇidhānaparo bhavet // ViP_6,7.89 //
tadrūpapratyayā caikā $ saṃtatiś cānyaniḥspṛhā &
taddhyānaṃ prathamair aṅgaiḥ % ṣaḍbhir niṣpādyate nṛpa // ViP_6,7.90 //
tasyaiva kalpanāhīnaṃ $ svarūpagrahaṇaṃ hi yat &
manasā dhyānaniṣpādyaṃ % samādhiḥ so 'bhidhīyate // ViP_6,7.91 //
vijñānaṃ prāpakaṃ prāpye $ pare brahmaṇi pārthiva &
prāpaṇīyas tathaivātmā % prakṣīṇāśeṣabhāvanaḥ // ViP_6,7.92 //
kṣetrajñaḥ karaṇī jñānaṃ $ karaṇaṃ tena tasya tat &
niṣpādya muktikāryaṃ vai % kṛtakṛtyaṃ nivartate // ViP_6,7.93 //
tadbhāvabhāvam āpannas $ tato 'sau paramātmanā &
bhavaty abhedī bhedaś ca % tasyājñānakṛto bhavet // ViP_6,7.94 //
vibhedajanake 'jñāne $ nāśam ātyantikaṃ gate &
ātmano brahmaṇo bhedam % asantaṃ kaḥ kariṣyati // ViP_6,7.95 //
ity uktas te mayā yogaḥ $ khāṇḍikya paripṛcchataḥ &
saṃkṣepavistarābhyāṃ tu % kim anyat kriyatāṃ tava // ViP_6,7.96 //

§khāṇḍikya uvāca:
kathite yogasadbhāve $ sarvam eva kṛtaṃ mama &
tavopadeśenāśeṣo % naṣṭaś cittamalo yataḥ // ViP_6,7.97 //
mameti yan mayā coktam $ asad etan na cānyathā &
narendra gadituṃ śakyam % api vijñeyavedibhiḥ // ViP_6,7.98 //
ahaṃ mamety avidyeyaṃ $ vyavahāras tathānayā &
paramārthas tv asaṃlāpyo % gocare vacasāṃ na saḥ // ViP_6,7.99 //
tad gaccha śreyase sarvaṃ $ mamaitad bhavatā kṛtam &
yad vimuktiprado yogaḥ % proktaḥ keśidhvajāvyayaḥ // ViP_6,7.100 //

§parāśara uvāca:
yathārhaṃ pūjayā tena $ khāṇḍikyena sa pūjitaḥ &
ājagāma puraṃ brahmaṃs % tataḥ keśidhvajo nṛpaḥ // ViP_6,7.101 //
khāṇḍikyo 'pi sutaṃ kṛtvā $ rājānaṃ yogasiddhaye &
vanaṃ jagāma govinde % viniveśitamānasaḥ // ViP_6,7.102 //
tatraikāntaratir bhūtvā $ yamādiguṇaśodhitaḥ &
viṣṇvākhye nirmale brahmaṇy % avāpa nṛpatir layam // ViP_6,7.103 //
keśidhvajo 'pi muktyarthaṃ $ svakarmakṣapaṇonmukhaḥ &
bubhuje viṣayān karma % cakre cānabhisaṃdhitam // ViP_6,7.104 //
akalyāṇopabhogaiś ca $ kṣīṇapāpo 'malas tataḥ &
avāpa siddhim atyanta- % tāpakṣayaphalāṃ dvija // ViP_6,7.105 //

[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe saptamo 'dhyāyaḥ ]]

______________________________________________________


§parāśara uvāca:
ity eṣa kathitaḥ samyak $ tṛtīyaḥ pratisaṃcaraḥ &
ātyantiko vimuktir yā % layo brahmaṇi śāśvate // ViP_6,8.1 //
sargaś ca pratisargaś ca $ vaṃśo manvantarāṇi ca &
vaṃśānucaritaṃ caiva % bhavato gaditaṃ mayā // ViP_6,8.2 //
purāṇaṃ vaiṣṇavaṃ tv etat $ sarvakilbiṣanāśanam &
viśiṣṭaṃ sarvaśāstrebhyaḥ % puruṣārthopapādakam // ViP_6,8.3 //
tubhyaṃ yathāvan maitreya $ proktaṃ śuśrūṣave 'vyayam &
yad anyad api vaktavyaṃ % tat pṛcchādya vadāmi te // ViP_6,8.4 //

§maitreya uvāca:
bhagavan kathitaṃ sarvaṃ $ yat pṛṣṭo 'si mayā mune &
śrutaṃ caitan mayā bhaktyā % nānyat praṣṭavyam asti me // ViP_6,8.5 //
vicchinnāḥ sarvasaṃdehā $ vaimalyaṃ manasaḥ kṛtam &
tvatprasādān mayā jñātā % utpattisthitisaṃyamāḥ // ViP_6,8.6 //
jñātaś caturvidho rāśiḥ $ śaktiś ca trividhā guro &
vijñātā cāpi kārtsnyena % trividhā bhāvabhāvanā // ViP_6,8.7 //
tvatprasādān mayā jñātaṃ $ jñeyair anyair alaṃ dvija &
yathaitad akhilaṃ viṣṇor % jagan na vyatiricyate // ViP_6,8.8 //
kṛtārtho 'smy apasaṃdehas $ tvatprasādān mahāmune &
varṇadharmādayo dharmā % viditā yad aśeṣataḥ // ViP_6,8.9 //
pravṛttaṃ ca nivṛttaṃ ca $ jñātaṃ karma mayākhilam &
prasīda viprapravara % nānyat praṣṭavyam asti me // ViP_6,8.10 //
yad asya kathanāyāsair $ yojito 'si mayā guro &
tat kṣamyatāṃ viśeṣo 'sti % na satāṃ putraśiṣyayoḥ // ViP_6,8.11 //

§parāśara uvāca:
etat te yan mayākhyātaṃ $ purāṇaṃ vedasaṃmitam &
śrute 'smin sarvadoṣotthaḥ % pāparāśiḥ praṇaśyati // ViP_6,8.12 //
sargaś ca pratisargaś ca $ vaṃśo manvantarāṇi ca &
vaṃśānucaritaṃ kṛtsnaṃ % mayātra tava kīrtitam // ViP_6,8.13 //
atra devās tathā daityā $ gandharvoragarākṣasāḥ &
yakṣā vidyādharāḥ siddhāḥ % kathyante 'psarasas tathā // ViP_6,8.14 //
munayo bhāvitātmānaḥ $ kathyante tapasānvitāḥ &
cāturvarṇyaṃ tathā puṃsāṃ % viśiṣṭacaritā narāḥ // ViP_6,8.15 //
puṇyāḥ pradeśā medinyāḥ $ puṇyā nadyo 'tha sāgarāḥ &
parvatāś ca mahāpuṇyāś % caritāni ca dhīmatām // ViP_6,8.16 //
varṇadharmādayo dharmā $ vedaśākhāś ca kṛtsnaśaḥ &
yeṣāṃ saṃśravaṇāt sadyaḥ % sarvapāpaiḥ pramucyate // ViP_6,8.17 //
utpattisthitināśānāṃ $ hetur yo jagato 'vyayaḥ &
sa sarvabhūtaḥ sarvātmā % kathyate bhagavān hariḥ // ViP_6,8.18 //
avaśenāpi yan nāmni $ kīrtite sarvapātakaiḥ // ViP_6,8.19ab //
     
     After 19ab ins.:
     tasmād vyāsād ahaṃ śrutvā $ bhavatāṃ pāpanāśanam // ViP_6,8.19ab*18 //

pumān vimucyate sadyaḥ $ siṃhatrastair mṛgair iva // ViP_6,8.19cd //

     After 19, B1 D6 ins.:
     mayaitat kathitaṃ sarvaṃ $ sahasraiḥ saptasaṃkhyayā // ViP_6,8.19*19 //

yan nāmakīrtanaṃ bhaktyā $ vilāyanam anuttamam &
maitreyāśeṣapāpānāṃ % dhātūnām iva pāvakaḥ // ViP_6,8.20 //
kalikalmaṣam atyugraṃ $ narakārtipradaṃ nṛṇām // ViP_6,8.21ab //

     After 21ab Ś2 D7 ins.:
     tannāśanaṃ paraṃ bhaktyā $ harismaraṇam eva hi // ViP_6,8.21ab*20:1 //
     tat kiṃcin na sthitaṃ vipra $ mārgaṇīyaṃ yad anyataḥ // ViP_6,8.21ab*20:2 //

prayāti vilayaṃ sadyaḥ $ sakṛd yatra ca saṃsmṛte // ViP_6,8.21cd //
hiraṇyagarbhadevendra- $ rudrādityāśvivāyubhiḥ &
pāvakair vasubhiḥ sādhyair % viśvedevādibhiḥ suraiḥ // ViP_6,8.22 //
yakṣarakṣoragaiḥ siddhair $ daityagandharvadānavaiḥ &
apsarobhis tathā tārā- % nakṣatraiḥ sakalair grahaiḥ // ViP_6,8.23 //
saptarṣibhis tathā dhiṣṇyair $ dhiṣṇyādhipatibhis tathā &
brāhmaṇādyair manuṣyaiś ca % tathaiva paśubhir mṛgaiḥ // ViP_6,8.24 //
sarīsṛpair vihaṃgaiś ca $ palāśādyair mahīruhaiḥ &
vanādrisāgarasarit- % pātālaiḥ sadharādibhiḥ // ViP_6,8.25 //
śabdādibhiś ca sahitaṃ $ brahmāṇḍam akhilaṃ dvija &
meror ivāṇur yasyaitad % yanmayaṃ ca dvijottama // ViP_6,8.26 //
sa sarvaḥ sarvavit sarva- $ svarūpo rūpavarjitaḥ &
bhagavān kīrtito viṣṇur % atra pāpapraṇāśanaḥ // ViP_6,8.27 //

     After 27, Ñ1 V1 B ins.:
     tan maṅgalyaṃ svastyayanaṃ $ tat pavitram anuttamam // ViP_6,8.27*21 //

yad aśvamedhāvabhṛthe $ snātaḥ prāpnoti vai phalam &
sakalaṃ tad avāpnoti % śrutvaitan munisattama // ViP_6,8.28 //
prayāge puṣkare caiva $ kurukṣetre tathārbude &
kṛtopavāsaḥ prāpnoti % tad asya śravaṇān naraḥ // ViP_6,8.29 //
yad agnihotre suhute $ varṣeṇāpnoti vai phalam &
mahāpuṇyamayaṃ vipra % tad asya śravaṇāt sakṛt // ViP_6,8.30 //
yaj jyeṣṭhaśukladvādaśyāṃ $ snātvā vai yamunājale &
mathurāyāṃ hariṃ dṛṣṭvā % prāpnoti paramāṃ gatim // ViP_6,8.31 //
tad āpnoti phalaṃ samyak $ samādhānena kīrtanāt // ViP_6,8.32ab //

     After 32ab, T3 ins.:
     tad asya śravaxxxm $ ādareṇa sukīrtivān // ViP_6,8.32ab*22 //

purāṇasyāsya viprarṣe $ keśavārpitamānasaḥ // ViP_6,8.32cd //
yamunāsalile snātaḥ $ puruṣo munisattama &
jyeṣṭhāmūle 'male pakṣe % dvādaśyām upavāsakṛt // ViP_6,8.33 //
samabhyarcyācyutaṃ samyaṅ $ mathurāyāṃ samāhitaḥ &
aśvamedhasya yajñasya % prāpnoty avikalaṃ phalam // ViP_6,8.34 //
ālokyarddhim athānyeṣām $ unnītānāṃ svavaṃśajaiḥ &
etat kilocur anyeṣām % pitaraḥ sapitāmahāḥ // ViP_6,8.35 //
kaccid asmatkule jātaḥ $ kālindīsalilāplutaḥ &
arcayiṣyati govindaṃ % mathurāyām upoṣitaḥ // ViP_6,8.36 //
jyeṣṭhāmūle site pakṣe $ yenaivaṃ vayam apy uta &
parām ṛddhim avāpsyāmas % tāritāḥ svakulodbhavaiḥ // ViP_6,8.37 //
jyeṣṭhāmūle site pakṣe $ samabhyarcya janārdanam &
dhanyānāṃ kulajaḥ piṇḍān % yamunāyāṃ pradāsyati // ViP_6,8.38 //
tasmin kāle samabhyarcya $ tatra kṛṣṇaṃ samāhitaḥ &
dattvā piṇḍaṃ pitṛbhyaś ca % yamunāsalilāplutaḥ // ViP_6,8.39 //
yad āpnoti naraḥ puṇyaṃ $ tārayan svapitāmahān &
śrutvādhyāyaṃ tad āpnoti % purāṇasyāsya bhaktimān // ViP_6,8.40 //
etat saṃsārabhīrūṇāṃ $ paritrāṇam anuttamam &
duḥsvapnanāśanaṃ nṝṇāṃ % sarvaduṣṭanibarhaṇam // ViP_6,8.41 //

     After 41, ed. Veṅk. ins.:
     maṅgalaṃ maṅgalānāṃ ca $ putrasaṃpatpradāyakam // ViP_6,8.41*23 //

idam ārṣaṃ purā prāha $ ṛbhave kamalodbhavaḥ &
ṛbhuḥ priyavratāyāha % sa ca bhāguraye 'bravīt // ViP_6,8.42 //
bhāguriḥ stambhamitrāya $ dadhīcāya sa coktavān &
sārasvatāya tenoktaṃ % bhṛguḥ sārasvatād api // ViP_6,8.43 //
bhṛguṇā purukutsāya $ narmadāyai sa coktavān &
narmadā dhṛtarāṣṭrāya % nāgāyāpūraṇāya ca // ViP_6,8.44 //
tābhyāṃ ca nāgarājāya $ proktaṃ vāsukaye dvija &
vāsukiḥ prāha vatsāya % vatsaś cāśvatarāya vai // ViP_6,8.45 //
kambalāya ca tenoktam $ elāpatrāya tena vai // ViP_6,8.46 //
pātālaṃ samanuprāptas $ tato vedaśirā muniḥ &
prāptavān etad akhilaṃ % sa vai pramataye dadau // ViP_6,8.47 //
dattaṃ pramatinā caiva $ jātūkarṇāya dhīmate &
jātūkarṇena caivoktam % anyeṣāṃ puṇyaśālinām // ViP_6,8.48 //
pulastyavaradānena $ mamāpy etat smṛtiṃ gatam &
mayāpi tubhyaṃ maitreya % yathāvat kathitaṃ tv idam // ViP_6,8.49 //
tvam apy etac chinīkāya $ kaler ante vadiṣyasi // ViP_6,8.50 //
ity etat paramaṃ guhyaṃ $ kalikalmaṣanāśanam &
yaḥ śṛṇoti naraḥ pāpaiḥ % sa sarvair dvija mucyate // ViP_6,8.51 //
pitṛyakṣamanuṣyebhyaḥ $ samastāmarasaṃstutiḥ &
kṛtā tena bhaved etad % yaḥ śṛṇoti dine dine // ViP_6,8.52 //

     After 52, D2 ins.:
     śrutvaitat sakalaṃ vipra $ purāṇaṃ vaiṣṇavaṃ mahat // ViP_6,8.52*24:1 //
     vācakaṃ pūjayet tatra $ vyāsakalpaṃ dvijottama // ViP_6,8.52*24:2 //
     dadyāc ca kāñcanaṃ gāvaś $ cābhramantaṃ svaśaktitaḥ // ViP_6,8.52*24:3 //
     vācake pūjitaṃ vipra $ pūjitas tena keśavaḥ // ViP_6,8.52*24:4 //

kapilādānajanitaṃ $ puṇyam atyantadurlabham &
śrutvā tv asya daśādhyāyān % avāpnoti na saṃśayaḥ // ViP_6,8.53 //
yas tvaitat sakalaṃ śṛṇoti puruṣaḥ kṛtvā manasy acyutaṃ $ sarvaṃ sarvamayaṃ samastajagatām ādhāram ātmāśrayam &
jñānaṃ jñeyam anantam ādirahitaṃ sarvāmarāṇāṃ hitaṃ % sa prāpnoti na saṃśayo 'sty avikalaṃ yad vājimedhe phalam // ViP_6,8.54 //
yatrādau bhagavāṃś carācaragurur madhye tathānte ca sa $ brahmajñānamayo 'cyuto 'khilajaganmadhyāntasargaprabhuḥ &
tac chṛṇvan puruṣaḥ pavitraparamaṃ bhaktyā paṭhan dhārayan % prāpnoty asti na tat samastabhuvaneṣv ekāntasiddhir hariḥ // ViP_6,8.55 //
yasmin nyastamatir na yāti narakaṃ svargo 'pi yac cintane $ vighno yatra niveśitātmamanaso brāhmo 'pi loko 'lpakaḥ &
muktiṃ cetasi yaḥ sthito 'maladhiyāṃ puṃsāṃ dadāty avyayaḥ % kiṃ citraṃ yad aghaṃ prayāti vilayaṃ tatrācyute kīrtite // ViP_6,8.56 //
yajñair yajñavido yajanti satataṃ yajñeśvaraṃ karmiṇo $ yaṃ yaṃ brahmamayaṃ parāparaparaṃ dhyāyanti ca jñāninaḥ &
yaṃ saṃprāpya na jāyate na mriyate no vardhate hīyate % naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām // ViP_6,8.57 //
kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur $ devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ &
yasmin brahmaṇi sarvaśaktinilaye mānāni no mānināṃ % niṣṭhāyai prabhavanti hanti kaluṣaṃ śrotraṃ sa yāto hariḥ // ViP_6,8.58 //
nānto 'sti yasya na ca yasya samudbhavo 'sti $ vṛddhir na yasya pariṇāmavivarjitasya &
nāpakṣayaṃ ca samupaity avikalpavastu % yas taṃ nato 'smi puruṣottamam īśam īḍyam // ViP_6,8.59 //
tasyaiva yo 'nuguṇabhug bahudhaika eva $ śuddho 'py aśuddha iva mūrtivibhāgabhedaiḥ &
jñānānvitaḥ sakalatattvavibhūtikartā % tasmai nato 'smi puruṣāya sadāvyayāya // ViP_6,8.60 //
jñānapravṛttiniyamaikyamayāya puṃso $ bhogapradānapaṭave triguṇātmakāya &
avyākṛtāya bhavabhāvanakāraṇāya % vande svarūpabhavanāya sadājarāya // ViP_6,8.61 //

     After 61, Ś1 ins.:
     oṃ namo bhagavate vāsudevāya || ViP_6,8.61*25:1 ||
     jitaṃ te puṇḍarīkākṣa $ namas te viśvabhāvana &
     namas te 'stu hṛṣīkeśa % mahāpuruṣapūrvaja // ViP_6,8.61*25:2 //

vyomānilāgnijalabhūracanāmayāya $ śabdādibhogyaviṣayopanayakṣamāya &
puṃsaḥ samastakaraṇair upakārakāya % vyaktāya sūkṣmavimalāya sadā nato 'smi // ViP_6,8.62 //
iti vividham ajasya yasya rūpaṃ $ prakṛtiparātmamayaṃ sanātanasya &
pradiśatu bhagavān aśeṣapuṃsāṃ % harir apajanmajarādikāṃ sa siddhim // ViP_6,8.63 //

[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe 'ṣṭamo 'dhyāyaḥ ]]