Vallabhadeva: Subhāṣitāvali 1-1040

Header

This file is an html transformation of sa_vallabhadeva-subhASitAvali-1-1040.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from valsubhu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vallabhadeva: Subhasitavali
Verses 1-1040
[of 3527 verses according to the edition by
P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31]

Input by ...

Revisions:


Text

tāṃ bhavānīṃ bhavānītakleśanāśaviśāradām /
śāradāṃ śāradām bhodasitaṃsihāsanāṃ numaḥ // Subhv_0001

anapekṣitaguruvacanā sarvāngranthīnvibhedayati samyak /
prakaṭayati pararahasyaṃ vimarśaśaktirnijā jayati // Subhv_0002

dikkālādyanavacchinnānantacinmātramūrtaye /
svānubhūtyekamānāya namaḥ śāntāya tejase // Subhv_0003

jagatsisṛkṣāpralayakriyāvidhau
prayatnamunmeṣanimeṣavibhramam /
vadanti yasyekṣaṇalolapakṣmaṇāṃ
parāya tasmai parameṣṭhine namaḥ // Subhv_0004

namastribhuvanotpattisthitisaṃhārahetave /
viṣṇavepārasaṃsārapārottaraṇasetave // Subhv_0005

surāsuraśiroratnakāntivicchuritāṅghraye /
namastribhuvaneśāya haraye siṃharūpiṇe // Subhv_0006

namastasmai varāhāya helayoddharate mahīm /
khuramadhyagato yasya meruḥ khurakhurāyate // Subhv_0007

namastuṅgaśiraścumbicandracāmaracārave /
trailokyanagarārambhamūlastambhāya śaṃbhave // Subhv_0008

abhipretārthasiddhyarthaṃ pūjito yaḥ surairapi /
sarvavighnacchide tasmai gaṇādhipataye namaḥ // Subhv_0009

nitambālasagāminyaḥ pīnonnatapayodharāḥ /
manmathāya namastasmai yasyāyatanamaṅganāḥ // Subhv_0010

anantamāmadheyāya sarvākaravidhāyine /
samastamantravācyāya viśvaikapataye namaḥ // Subhv_0011

oṃ namaḥ paramārthaikarūpāya paramātmane /
svecchāvabhāsitāsatyabhedabhinnāya śaṃbhave // Subhv_0012

kulaśailadalaṃ pūrṇasuvarṇagirikarṇikam /
namodhitiṣṭhatenantanālaṃ kamalaviṣṭaram // Subhv_0013

karṇikādiṣviva svarṇamarṇavādiṣvivodakam /
bhediṣvabhedi yattasmai parasmai mahase namaḥ // Subhv_0014

namo vāṅmanasātītamahimne parameṣṭhine /
triguṇāṣṭaguṇānantaguṇannirguṇamūrtaye // Subhv_0015

namaḥ śivāya niḥśeṣakleśapraśamaśāline /
triguṇagranthidurbhedabhavabandhavibhedine // Subhv_0016

samastalakṣaṇāyoga eva yasyopalakṣaṇam /
tasmai namostu devāya kasmaicidapi śaṃbhave // Subhv_0017

saṃsāraikanimittāya saṃsāraikavirodhine /
namaḥ saṃsārarūpāya niḥsaṃsārāya śaṃbhave // Subhv_0018

yathā tathāpi yaḥ pūjyo yatra tatrāpi yorcitaḥ /
yopi vā sopi vā yosau devastasmai namostu te // Subhv_0019

sadasattvena bhāvānāṃ yuktā yā dvitayī sthitiḥ /
tāmullaṅghya tṛtīyasmai namaścitrāya śaṃbhave // Subhv_0020

namaḥ svatantracicchaktimudritasvavibhūtaye /
avyaktavyaktarūpāya kasmaicinmantramūrtaye // Subhv_0021

āsannāya sudūrāya guptāya prakaṭātmane /
sulabhāyātidurgāya namaścitrāya śaṃbhave // Subhv_0022

carācarajagatsphārasphurattāmātradharmiṇe /
durvijñeyarahasyāya yuktairapyātmane namaḥ // Subhv_0023

viṣṇurvā tripurāntako bhavatu vā brahmā surendrothavā
bhānurvā śaśalakṣaṇotha bhagavānbuddhotha siddhothavā /
rāgadveṣaviṣārtimoharahitaḥ sattvānukampodyato
yaḥ sarvaiḥ saha saṃskṛto guṇaguṇaistasmai namaḥ sarvadā // Subhv_0024

ślokoyaṃ svāmidattasya tatsmṛtyai kāvyalakṣitaḥ /
yokarotkavināmāṅkaṃ cakrapāṇiyayābhidham // Subhv_0025

bhavabījāṅkurajaladā rāgādyāḥ kṣayamupāgatā yasya /
brahmā vā viṣṇurvā haro jino vā namastasmai // Subhv_0026

kastūrītilakaṃ lalāṭaphalake vakṣaḥsthale kaustubhaṃ
nāsāgre navamauktikaṃ karatale veṇuṃ kare kaṅkaṇam /
sarvāṅge haricandanaṃ suvimalaṃ kaṇṭhe ca muktāvalīṃ
bibhratstrīpariveṣṭito vijayate gopālacūḍāmaṇiḥ // Subhv_0027

aviratāmbujasaṃgatisaṃgaladbahalakesarasaṃvaliteva vaḥ /
lalitavastuvidhānasukhollasattanuruhā tanurātmabhuvovatāt // Subhv_0028

lakṣmīkapolasaṃkrāntakāntapattralatojjvalāḥ /
dordrumāḥ pāntu vaḥ śaurerghanacchāyā mahāphalāḥ // Subhv_0029

pātu vo medinīdolā balendudyutitaskarī /
daṃṣṭrā mahāvarāhasya pātalagṛhadīpakā // Subhv_0030

madamayamadamayaduragaṃ yamunāmavatīrya vīryaśālī yaḥ /
mama ratimamaratiraskṛtiśamanapuraḥ sa kriyātkṛṣṇaḥ // Subhv_0031

sa pātu vo yasya hatāvaśeṣās
tattulyavarṇāñjanarañjiteṣu /
vālaṇyayukteṣvapi vitrasanti
daityāḥ svakāntānayanotpaleṣu // Subhv_0032

caṇḍacāṇūradordaṇḍamaṇḍalīkhaṇḍamaṇḍitam /
avyādvo bālaveṣasya viṣṇorgopatanorvapuḥ // Subhv_0033

govardhanoddharaṇahṛṣṭasamastagopa-
nānāstutiśravaṇalajjitamānasasya /
smṛtvā varāhavapurindukalāprakāśa-
daṃṣṭroddhṛtakṣiti hareravatu smitaṃ vaḥ // Subhv_0034

manthakṣmādharaghūrṇitārṇavapayaḥ pūrāntarālollasal-
lakṣmīkandalakomalāṅgadalanaprādurbhavatsaṃbhramāḥ /
harṣotkaṇṭakitatvaco madhuripordevāsurākarṣaṇa-
vyāpāroparamāya pāntu jagatīmābaddhavīpsā giraḥ // Subhv_0035

pṛṣṭhabhrāmyadamandamandaragirigrāvāgrakaṇḍūyanān-
nidrāloḥ kamaṭhākṛterbhagavataḥ śvāsānilāḥ pāntu vaḥ /
yatsaṃskārakalānuvartanavaśādvelānibhenāmbhaso
yātāyātamatandritaṃ jalanidhernādyāpi viśrāmyati // Subhv_0036

kiṃcitkuñcitalocanasya pibataḥ paryāptamekaṃ stenaṃ
sadyaḥprasrutadughavindumaparaṃ hastena saṃmārjataḥ /
mātraikāṅgulilālitasya cibuke smerānanasyānanā-
cchaureḥ kṣīrakaṇāvalīva patitā dantadyutiḥ pātu vaḥ // Subhv_0037

kālindīpulinodareṣu musalī yāvadgataḥ krīḍituṃ
tāvatkarburikāpayaḥ piba hare vardhiṣyate te śikhā /
itthaṃ bālatayā pratāraṇaparāḥ śrutvā yaśodāgiraḥ
pāyādvaḥ svaśikhāṃ spṛśanpramuditaḥ kṣīrerdhapīte hariḥ // Subhv_0038

ānandena yaśodayā samadanaṃ gopāṅganābhiściraṃ
sāśaṅkaṃ balavidviṣā sakusumaṃ siddhaiḥ pṛthivyākulam /
serṣyaṃ gopakumārakaiḥ sakaruṇaṃ pauraiḥ suraiḥ sasmitaṃ
yo dṛṣṭaḥ sa punātu vo madhuripuḥ protkṣipragovardhanaḥ // Subhv_0039

kṛṣṇenāmba gatena rantumadhunā mṛdbhakṣitā svecchayā
satyaṃ kṛṣṇa ka evamāha musalī mithyāmba paśyānanam /
vyādehīti vikāsitetha vadane mātā samastaṃ jagad-
dṛṣṭvā yasya jagāma vismayavaśaṃ pāyātsa vaḥ keśavaḥ // Subhv_0040

kiṃ yuktaṃ bata māmananyamanasaṃ vakṣaḥsthalasthāyinīṃ
bhaktāmapyavadhūya kartum adhunā kāntāsahasraṃ tava /
ityuktvā phaṇabhṛtphaṇāmaṇigatāṃ svāmeva matvā tanuṃ
nidrāchedakaraṃ hareravatu vo lakṣmyā vilakṣasmitam // Subhv_0041

svaprāsāditadarśanāmanunayanprāneśvarīmādarā-
daṃsesminpatitairapāṅgavalitairyadbodhitopyaśrubhiḥ /
pratyāyyastvamato mayā nanu hare koyaṃ kramavyatyayaḥ
pātu tvāṃ vrajayoṣitetyabhihitaṃ lajjākar śārṅgiṇaḥ // Subhv_0042

bhaktiprahvavilokanapraṇayiṇī nīlotpalaspardhinī
dhyānālambanatāṃ samādhiniratairnīte hitaprāptaye /
lāvaṇyasya mahānidhī rasikatāṃ lakṣmīdṛśostanvatī
yuṣmākaṃ kurutāṃ bhavārtiharaṇaṃ netre tanurvā hareḥ // Subhv_0043

yena dhvastamanobhavena balijitkāyaḥ purāstrīkṛto
yaścodvṛttabhujaṃgarahāravalayo gaṅgāṃ ca yodhārayat /
yasyāhuḥ śaśimacchiro hara iti stutyaṃ ca nāmāmarāḥ
pāpātsa svayamandhakakṣayakarastvāṃ sarvadomādhavaḥ // Subhv_0044

kiṃcinnirmucyamāne gagana iva mukhe nāṭyanidrāpayodair-
nyakkurvāṇe svabhāsā phaṇipatiśirasāṃ ratnadīpāṃśujālam /
pāyāstāṃ vo muroreḥ śaśitapanamaye locane yadvibhāsā
lakṣmyā kastasthamardhaṃ vikasati kamalasyārdhamabhyeti nidrām // Subhv_0045

mallaiḥ śailendrakalpaḥ śiśurakhilajanaiḥ puṣpacāpoṅganābhir-
gopaistu prākṛtātmā divi kuliśabhṛtā viśvakāyoprameyaḥ /
kruddhaḥ kaṃsena kālo bhayacakitadṛśā yogibhirdhyeyamūrtir-
dṛṣṭo raṅgāvatāre hariramarajanānandakṛtpātu yuṣmān // Subhv_0046

bhindannarātihṛdayāni hareḥ punātu
niḥśvāsavātamukharīkṛtakoṭaro vaḥ /
saṃkrāntakukṣikuharāspadasaptasindhu-
saṃghaṭṭaghorataraghoṣa ivāśu śaṅkhaḥ // Subhv_0047

pāyātsa vaḥ kumudakundamṛṇālagauraḥ
śaṅkho hareḥ karatalāmbarapūrṇacandraḥ /
nādena yasya suraśatruvilāsinīnāṃ
kāñcyo bhavanti śithilā jaghanasthalīṣu // Subhv_0048

dṛṣṭasya yasya hariṇā raṇamūrdhni mūrtir-
udbhūtaduḥsahamahaḥprasarā samantāt /
tallocanasthitaravipratibimbagarbhe-
vābhāti cakramaricakranudestu tadvaḥ // Subhv_0049

udvṛttadaityapṛtanāpatikaṇṭhapīṭha-
cchedocchaladbahalaśoṇitaśoṇadhāram /
cakraṃ kriyādabhimatāni harerudāra-
digdāhadāruṇanabhaḥśriyamudvahadvaḥ // Subhv_0050

yasyodyadbāṇavāhudrumagahanavanacchedagoṣṭhīkuṭhāraṃ
cakraṃ niṣkrāntatīvrānalabahalakaṇākīrṇadhāraṃ vicintya /
jātagrāsāvasāyo divasakṛtisalanmāṃsalāṃśupravāhe
muhyatyadyāpi rāhuḥ sa dahatu duritānyāśu daityāntako vaḥ // Subhv_0051

daityāsthipañjaravidāraṇalabdharandhra-
raktāmbunirjarasariddhanajātapaṅkāḥ /
bālendukoṭikuṭilāḥ śukacañcubhāso
rakṣantu siṃhavapuṣo nakharā harervaḥ // Subhv_0052

ādityāḥ kiṃ daśaite pralayabhayakṛtaḥ svīkṛtākāśadeśāḥ
kiṃ volkāmaṇḍalāni tribhuvanadahanāyodyatānīti bhītaiḥ /
pāyāsurnārasiṃhaṃ vapuramaragaṇairbibhrataḥ śārṅgapāṇer-
dṛṣṭvā dṛptāsurorastaladaraṇagaladraktaraktā nakhā vaḥ // Subhv_0053

merūrukesaramudāradigantapattram-
āmūlalambicalaśeṣaśarīranālam /
yenoddhṛtaṃ kuvalayaṃ salilātsalīlam-
uttaṃsakārthamiva pātu sa vo varāhaḥ // Subhv_0054

na mṛdnīyānmṛdvī kathamiva mahī potranikaṣair-
mukhāgnijvālābhiḥ kanakagirirīyānna vilayam /
na śuṣyeyuḥ śvāsaiḥ salilanidhayaḥ sapta ca kathaṃ
varāho vaḥ pāyāditi vipulacintāparikaraḥ // Subhv_0055

svāmī sanbhuvanatrayasya vikṛtiṃ nītosi kiṃ yācñayā
yadvā viśvasṛjā tvayaiva na kṛtaṃ taddīyatāṃ te kutaḥ /
dānaṃ śreṣṭhatamāya tubhyamatulaṃ bandhāya no muktaye
vijñapto balinā niruttaratayā hrīto hariḥ pātu vaḥ // Subhv_0056

līne śrotraikadeśe nabhasi nayanayostejasi kvāpi yāte
śvāsagrāsopayukte maruti jalanidhau pāyurandhrārdhapīte /
potraprāntaikaromāntaravivaragatāṃ mṛgyataḥ śārṅgapāṇeḥ
kroḍākārasya pṛthvīmakalitaviṣayaṃ vaibhavaṃ vaḥ punātu // Subhv_0057

kvedānīṃ darpitāste ghanamadamadirāmodino digdhipendrā
he mero mandarāndre malaya himagire sādhu vaḥ kṣmādharatvam /
śeṣa ślāghyosi dīrghaiḥ pṛthubhuvanabharoccaṇḍaśauṇḍaiḥ śirobhiḥ
śaṃsansotprāsamuccairiti dharaṇibhṛtaḥ pātu yuṣmānvarāhaḥ // Subhv_0058

āvyādvo vāmano yasya kaustubhapratibimbitā /
kautukālokinī jātā jāṭharīva jagattrayī // Subhv_0059

ekasthaṃ jīviteśe tvayi sakalajagatsāramālokayāmaḥ
śyāme cakṣustavāsminvapuṣi niviśate nālpapuṇyasya puṃsaḥ /
kasyānyatrāmṛtesminratirativipulā dṛṣṭirevāmṛtaṃ te
daityairityucyamāno munibhirapi hariḥ straiṇarūpovatādvaḥ // Subhv_0060

bhrāmyanmahāgirinigharṣaṇalabdhapṛṣṭha-
kaṇḍūyanakṣaṇasukhāyitagāḍhanidraḥ /
suṣvāpa dīrghataraghargharaghoraghoṣaḥ
śvāsābhibhūtajaladhiḥ kamaṭhaḥ sa vovyātu // Subhv_0061

sa dhūrjaṭijaṭājūṭo jāyatāṃ vijayāya vaḥ /
yasyaikapalitabhrāntiṃ karotpadyāpi jāhnavī // Subhv_0062

sa pātu vo yasya jaṭākalāpe
sthitaḥ śaśāṅkaḥ sphuṭahāragauraḥ /
nīlotpalānāmiva nālapuñje
nidrāyamāṇaḥ śaradīva haṃsaḥ // Subhv_0063

diśyātsa śītakiraṇābharaṇaḥ śivaṃ vo
yasyottamāṅgabhuvi visphuradūrmipakṣā /
haṃsīva nirmalaśaśāṅkakalāmṛṇāla-
kandārthinī surasarinnabhasaḥ papāta // Subhv_0064

śreyāṃsi vo diśatu yasya sitābhraśubhrā
vibhrājate surasaridvaramaulimālā /
ūrdhvekṣaṇajvalanatāpavilīyamāna-
candrāmṛtapravitatāmṛtavāhinīva // Subhv_0065

cyutāmindorlekhāṃ ratikalahabhagnaṃ ca valayaṃ
śanairekīkṛtya prahasitamukhī śailatanayā /
avocadyaṃ paśyotyavatu sa śivaḥ sā ca girijā
sa ca krīḍācandro daśanakiraṇāpūritatanuḥ // Subhv_0066

eṣā te hara kā sugātri katamā mūrdhni sthitā kiṃ jaṭā
haṃsaḥ kiṃ bhajate jaṭāṃ nahi śaśī candro jalaṃ sevate /
mugdho bhūtiriyaṃ kutotra salilaṃ bhūtistaraṅgāyate
evaṃ yo vinigūhate tripathagāṃ pāyātsa vaḥ śaṃkaraḥ // Subhv_0067

āśleṣādharavimbacumbanasukhālāpasmitānyāsatāṃ
dūre tāvadidaṃ mitho na sulabhaṃ jātaṃ mukhālokanam /
itthaṃ vyarthakṛtaikadehaghaṭanopanyāsayorāvayoḥ
keyaṃ premaviḍambanetyavatu vaḥ smerordhanārīśvaraḥ // Subhv_0068

mātarjīva kimetadañjalipuṭe tātena gopāyyate
vatsa svādu phalaṃ prayacchati na me gatvā gṛhāṇa svayam /
mātraivaṃ prahite gṛhe vighaṭayatyākṛṣya saṃdhyāñjaliṃ
śaṃbhorbhinnasamādhiruddharabhaso hāsodgamaḥ pātu vaḥ // Subhv_0069

ekaṃ cantacchadasya sphurati japavaśādardhamanyatprakopād-
ekaḥ pāṇiḥ praṇantuṃ śirasi kṛtapadaḥ kṣeptumanyastameva /
ekaṃ dhyānānnimīlatyaparamaviṣahaṃ vīkṣituṃ cakṣuritthaṃ
tulyānicchāpi vāmā tanuravatu sa vo yasya saṃdhyāvasāne // Subhv_0070

śailarājatanayāstanayagmavyāpṛtāsyayugalasya gṛhasya /
śeṣavakrakamalāni malaṃ vo dugdhapānavidhurāṇi harantu // Subhv_0071

karajālamapūrvaceṣṭitaṃ vastadabhīṣṭapradamastu tigmabhāsaaḥ /
kriyate bhavabandhanādvimuktiḥ praṇatānāmupasevitena yena // Subhv_0072

yuṣmākamambaramaṇe prathame mayūkhās-
te maṅgalaṃ vidadhatūdayarāgabhājaḥ /
kurvanti ye divasajanmamahotsaveṣu
sindūrapāṭalamukhīriva dikpuraṃdhrīḥ // Subhv_0073

ābāhūdgatamaṇḍalāgrarucayaḥ saṃnaddhavakṣaḥsthalāḥ
soṣmāṇo vraṇino vipakṣahṛdaypronmāthinaḥ karkaśāḥ /
utsṛṣṭāmbaradṛṣṭavigrahabharā yasya smarāgresarā
yodhā vāravadhūstanāśca na dadhuḥ kṣobhaṃ sa vovyājjinaḥ // Subhv_0074

kiṃ syādbhāsvānna bhānoramṛtaghanarasasyandinaḥ santi pādāḥ
kiṃ vā rākāśaśāṅko nahi tuhinaruciḥ kutracinniṣkalaṅkaḥ /
sākṣāccintāmaṇiḥ kiṃ vipulaphalamaṇeḥ saukumāryaṃ kutastyaṃ
saṃdehānmugdhadhībhiḥ prathamamiti muneḥ pātu dṛṣṭaṃ vapurvaḥ // Subhv_0075

ciramāviṣkṛtaprītibhītayaḥ pāntu vo dviṣām /
valayajyāravonmiśrāścaṇḍyāḥ kodaṇḍakṛṣṭayaḥ // Subhv_0076

diśyānmahāsuraśiraḥsarasīpsitāni
preṅkhannakhāvalimayūkhamṛṇālanālam /
caṇḍyāścalaccaṭulanūpuracañcarīka-
jhāṃkārahāri caraṇāmburuhadvayam vaḥ // Subhv_0077

savrīḍā dayitānane sakaruṇā mātaṅgacarmāmbare
satrāsā bhujage savismayarasā candremṛtasyandini /
serṣyā jahnusutāvalokanavidhau dīnā kapālodare
pārvatyā navasaṃgamapraṇayinī dṛṣṭiḥ śivāyastu vaḥ // Subhv_0078

uttiṣṭhantyā ratānte bharamuragapatau pāṇinaikena kṛtvā
dhṛtvā cānyena vāso vigalitakabarībhāramaṃsaṃ vahantyāḥ /
bhūyastatkālakāntidviguṇitasurataprītinā śauriṇā vaḥ
śayyāmāliṅgya nītaṃ vapuralasalasadbāhu lakṣmyāḥ punātu // Subhv_0079

pāyādgajendravadanaḥ sa imāṃ trilokīṃ
yasyodgatena gagane mahatā kareṇa /
mūlāvalagnasitadantabisāṅkureṇa
nālāyitaṃ tapanabimbasaroruhasya // Subhv_0080

sānandaṃ nandihastāhatamurajaravāhvatakaumārabarhi-
trāsānnāsāgrarandhraṃ viśati phaṇipatau bhogasaṃkocabhāji /
gaṇḍoḍḍīnālimālāmukharitakakubhastāṇḍave śūlapāṇer-
vaināyakyaściraṃ vo vadanavidhutayaḥ pāntu sītkāravatyaḥ // Subhv_0081

dhanurmālā maurvī kvaṇadalikulaṃ lakṣyamabalā
mano bhedyaṃ śabdaprabhṛtaya ime pañca viśikhāḥ /
iyāñjetuṃ yasya tribhuvanamadehasya vibhavaḥ
sa kāmaḥ kāmānvo diśatu dayitāpāṅgavasatiḥ // Subhv_0082

brahmā dakṣaḥ kubero yamavaruṇamarudvahnicandrendrarudrāḥ
śailā nadyaḥ samudrā grahagaṇamanujā daityagandharvanāgāḥ /
dvīḥā nakṣatratārāravivasumunayo vyoma bhūraścinau ca
saṃlīnā yasya sarve vapuṣi sa bhagavāpātu vo viśvarūpaḥ // Subhv_0083

mugdhe muñca viṣādamatra balajitkampo gurustyajyatāṃ
sadbhāvaṃ bhaja puṇḍarīkanayane mānyānimānmānaya /
lakṣmīṃ bodhayataḥ svayaṃvaravidhau dhanvantarervākchalā-
danyatra pratiṣedhamātmani vidhiṃ śṛṇvanhariḥ pātu vaḥ // Subhv_0084

diśyātsukhaṃ naraharirbhuvanaikavīro
yasyāhave ditisutoddalanodyatasya /
krodhoddhataṃ mukhamavekṣitumakṣamatvaṃ
jānebhavannijanakheṣvapi yannatāste // Subhv_0085

svasti svāgatamarthyahaṃ vada vibho kiṃ dīyatāṃ medinī
kā mātrā mama vikramatrayapadaṃ dattaṃ gṛhītāṃ mayā /
mā dehītyuśanāḥ kuto harirayaṃ pātraṃ kimasmātparaṃ
yo hītthaṃ balinārcito makhamukhe pāyātsa vo vāmanaḥ // Subhv_0086

cakra brūhi vibho gade jaya hare kambo samājñāpaya
bho bho nandaka jīva pannagariyo kiṃ nātha bhinno mayā /
ko daityaḥ katamo hiraṇyakaśipuḥ satyaṃ bhavadbhyaḥ śape
kenāstreṇa nakhairiti pravadato viṣṇormukhaṃ pātu vaḥ // Subhv_0087

cintācakriṇi hanta cakriṇi bhiyā kubjāsanebjāsane
naśyaddhāmani tigmadhāmani dhṛtāśaṅke śaśāṅke bhṛśam /
bhraśyaccetasi ca pracetasi śucā tānte kṛtānte ca yo
vyagrobhūtkaṭukālakūṭakavalīkārāya pāyātsa vaḥ // Subhv_0088

nityaṃ narāvṛti nijānubhavaikamānam-
ānandadhāma jagadaṅkurabījamekam /
digdeśakālakalanādisamastahasta-
mardāsahaṃ diśatu śarma mahanmaho vaḥ // Subhv_0089

vyomnīva nīradabharaḥ sarasīva vīci-
vyūhaḥ sahasramahasīva sudhāṃśudhām /
yasminnidaṃ jagadudeti ca līyate ca
tacchāmbhavaṃ bhavatu vaibhavamṛrddhaye vaḥ // Subhv_0090

lokatrayasthitilayodayakelikāraḥ
kāryeṇa yo hariharadruhiṇatvameti /
devaḥ sa viśvajanavāṅmanasātivṛtti-
śaktiḥ śivaṃ diśatu śaśvadanaśvaraṃ vaḥ // Subhv_0091

sarvaḥ kilāyamavaśaḥ puruṣāṇukarma-
kāyādikāraṇagaṇo yadanugraheṇa /
viśva prapañcaracanācaturatvameti
sa trāyatāṃ tribhuvanaikamaheśvaro vaḥ // Subhv_0092

yaḥ kandukairiva puraṃdara padmasadma-
padmāpatiprabhṛtibhiḥ prabhuraprameyaḥ /
khelatyalaṅghyamahimā sa himādrikanyā-
kāntaḥ kṛtāntadalano laghayatvadhaṃ vaḥ // Subhv_0093

muktirhi nāma paramaḥ puruṣārtha ekas-
tāmantarāyamavayanti yadantarajñāḥ /
kiṃ bhūyasā bhavatu saiva sudhāmayūkha-
lekhāśikhābharaṇabhaktirabhaṅgurā vaḥ // Subhv_0094

śrīkaṇṭhasya sakṛttikārtabharaṇī mūrtiḥ sadārohiṇī
jyeṣṭhā bhadrapadā punarvasuyutā citrā viśākhānvitā /
diśyādakṣatahastamūlaghaṭitāṣāḍhā maghālaṅkṛtā
śreyo vaiśravaṇānvitā bhagavato nakṣatrapālīva vaḥ // Subhv_0095

trātā bhītibhṛtāṃ patiścidacitāṃ kleśaṃ sataṃ śaṃsatāṃ
hantā bhaktimatāṃ satāṃ svasamatāṃ kartāpakartāsatām /
devaḥ sevakabhuktimuktiracanābhūrbhūrbhuvaḥsvastrayī-
nirmāṇasthitisaṃhṛtiprakaṭitakrīḍo mṛḍaḥ pātu vaḥ // Subhv_0096

rājā rājārcitāṅghreranupacitakalo yasya cūḍāmaṇitvaṃ
nāgā gāgātmajārdhaṃ na bhasitadhavalaṃ yadvapurbhūṣayanti /
mā rāmārāgiṇī bhūnmatiriti yamināṃ yena vodāhi māraḥ
sa ptāḥ saptāśvanunnāruṇakiraṇanibhāḥ pātu bibhrattrinetraḥ // Subhv_0097

rādhāmohanamandiraṃ jagamiṣoścandrāvalīmandirād-
rādho kṣemamiti priyasya vacanaṃ śrutvāha candrāvalī /
kṣemaṃ kaṃsa tataḥ priyaḥ prakupitaḥ kaṃsaḥ kva dṛṣṭastvayā
rādhā kveti tayoḥ prisannamanasorhāsodgamaḥ pātu vaḥ // Subhv_0098

ākṛṣṭe yudhi kārmuke samavadadvāmaḥ karo dakṣiṇaṃ
re re dakṣiṇahasta bhojanamahādānādi te kurvataḥ /
paścādgantumayuktamityatha punaḥ sopyabravīdadravaṃ
praṣṭuṃ rāghavamāśu rāvaṇaśirovṛndāni bhindāni kim // Subhv_0099

dṛṣṭaḥ kvāpi sa keśavo vrajavadhūmādāya kāṃcidgataḥ
sarvā eva hi vañcitāḥ khula vayaṃ sonveṣaṇīyo yadi /
dve dve gacchata ityudīrya sahasā rādhāṃ gṛhītvā kare
gopīveṣadharo nikuñjabhavanaṃ prāpto hariḥ pātu vaḥ // Subhv_0100

mātastarṇakarakṣaṇāya yamunākacchaṃ na gacchāmyahaṃ
kasmādvatsa pinaṣṭi pīvarakucadvandvena gopījanaḥ /
bhrūbhaṅgairvinivāritopi bahuśo jalpanyaśodāgrato
gopībhiḥ karapadmamudritamukhaḥ pāyātsa vaḥ keśavaḥ // Subhv_0101

saṃdhyāṃ yatpraṇipatya lokapurato baddhāñjaliryācase
dhatse yacca nadīṃ vilajja śirasā tannāma soḍhaṃ mayā /
śrīryātāmṛtamanthane yadi hariṃ kasmādviṣaṃ bhakṣitaṃ
mā strīlaṃpaṭa māṃ spṛśeti gadito gauryā haraḥ pātu vaḥ // Subhv_0102

kastvaṃ śūlī mṛgaya bhiṣajaṃ nīlakaṇṭhaḥ priyehaṃ
kekāmekāṃ vada paśupatirnaiva dṛśye viṣāṇe /
mugdhe sthāṇuḥ sa carati kathaṃ jīviteśaḥ śivāyā
gacchāṭavyāmiti hatavacāḥ pātu vaścandracūḍaḥ // Subhv_0103

koyaṃ dvāri hariḥ prayāhyupavanaḥ śākhāmṛgasyātra kiṃ
kṛṣṇohaṃ dayite bibhemi sutarāṃ kṛṣṇādahaṃ vānarāt /
mugdhehaṃ madhusūdanaḥ piba latāṃ tāmeva tanmīvale
itthaṃ nirvacanīkṛto dayitayā hrīto hariḥ pātu vaḥ // Subhv_0104

nirlajja hare kimidaṃ pramadānugataḥ sadā paribhramasi /
mugdhe tvatsaṃparkātpramado bhavatīti kiṃ citram // Subhv_0105

śaṭha varṇayāmi bhavato nārīṇāmuparibhūyasī prītiḥ /
pralapasi kimasaṃbaddhaṃ kasyāriṣu vidyate prema // Subhv_0106

vyāmohayasi kimevaṃ rāmāsaktiṃ bravīmi bhavadīyām /
jyeṣṭhe bhrātari rāme na kriyatāṃ kathamivāsaktiḥ // Subhv_0107

kiṃ māmevaṃ bhramayasi śocāmi vyasanameva bhavadīyam /
niṣkāraṇakupitāyāṃ tvayi kathaya kimalpakaṃ vyasanam // Subhv_0108

vakravacanairamībhirgopavadhūmiti naruttarīkṛtya /
maṇḍalitagurupayodharamupagūḍhaṃ pātu vaḥ śaureḥ // Subhv_0109

ayi saṃprasīda pārvati śivopi tava pādayornipatitoham /
śiva iti kathaṃ hi jalpasi sarudhiragajacarmasaṃvītaḥ // Subhv_0110

śiva iti yadi tava gadite dviguṇo roṣo bhavāmyahaṃ sthāṇuḥ /
sthānurasi satyametaccetasi bhavato na kiṃcidapi // Subhv_0111

tyaja ruṣamavehi mānini māmīśvaramarcitaḥ tribhuvanasya /
tryambaka yadīśvarastvaṃ nagnaḥ kiṃ dhūlidhūsaritaḥ // Subhv_0112

saṃprati kimatra vakṣyasi paśupatireṣosmi pāṇḍurakapole /
paśupatireva na gaṇayasi yuktāyuktāni yasmāttvam // Subhv_0113

mugdhe bhramasi kimevaṃ satyamimaṃ māṃ bhavaṃ vijānīhi /
satyaṃ bhavosi śaṭha he yenātivicitrarūposi // Subhv_0114

paṇḍitabādastava yadi lokehaṃ tryambako vidita eṣaḥ /
ambā hyekāpi na te prajalpasi tvaṃ kutastisraḥ // Subhv_0115

vādo mahānihaiva hi tathā vijānīhyanaṅgadahanaṃ mām /
dagdhamidamaṅgamaṅgaṃ tvayā mamaivedṛśaiścaritaiḥ // Subhv_0116

saṃdhyāpraṇāmadoṣādyonunayati taṃ vijitya pārvatyā /
āliṅgitaśca sarabhasamurasā vai haratu duritaṃ vaḥ // Subhv_0117

bhava niḥsnehastvaṃ me na bhavāmyevaṃ yathā tvayā gaditam /
niḥsnehatābhilāṣastava devi kutaḥ samutpannaḥ // Subhv_0118

kusṛtibhiralametābhiḥ kimarthamuparisthitā nadīyaṃ te /
kā narakapālamālā mamoparisthā gṛhāṇaitāḥ // Subhv_0119

janamanurāgiṇamevaṃ saṃtāpayasi vyalīkakaraṇena /
tava narakapālapaṅktibhiravaśyamevopari stheyam // Subhv_0120

kiṃ kupitosi tyaja ruṣamapanayatāṃ vigrahaṃ mayā hi bhavān /
saha vigraho bhavatyā na jātu vighāṭiṣyatesmākam // Subhv_0121

gaṅgāvigrahakaluṣāmiti śivavacanairniruttarāṃ gaurīm /
parihāsya yonuninye sa karotu śivaḥ śivaṃ bhavatām // Subhv_0122

vijaye kuśalastryakṣo na krīḍitumahamanena saha śaktā /
vijaye kuśalosmi na tu tryakṣokṣadvayamidaṃ pāṇau // Subhv_0123

kiṃ me durodareṇa prayātu yadi gaṇapatirna tebhimataḥ /
kaḥ pradveṣṭi vināyakamahilokaḥ kiṃ na jānāsi // Subhv_0124

vasurahitena krīḍā bhavatā saha kīdṛśī na jihreṣi /
kiṃ vasubhinnamatomūnsurāsurāneva paśya puraḥ // Subhv_0125

candragrahaṇena vinā nāsmi rame kiṃ pravartayasyevam /
devyai yadi rucitamidaṃ nandinnāhvayatāṃ rāhuḥ // Subhv_0126

hā rāhau nikaṭasthe sitadaṃṣṭre bhayakṛti ratiḥ kasya /
yadi necchasi tattyaktaḥ saṃpratyevaiṣa hārāhiḥ // Subhv_0127

āropayasi mudhā kiṃ nāhamabhijñā tvadaṅkasya /
divyaṃ varṣasahasraṃ sthitvaivaṃ yuktamabhidhātum // Subhv_0128

itthaṃ paśupatipeśalapāśakalīlāprayuktavakrokteḥ /
harṣavaśataralatārakamānanamavyādbhavānyā vaḥ // Subhv_0129

aṅgulyā kaḥ kavāṭe praharati kuṭilo mādhavaḥ kiṃ vasanto
no cakrī kiṃ kulālo nahi dharaṇidharaḥ kiṃ praṇīndro dvijihvaḥ /
mugdhe ghorāhimāthī kimuta khagapatirno hariḥ kiṃ kapīndra
itthaṃ lakṣmyā kṛtosau pratihatavacanaḥ pātulakṣmīdhavo vaḥ // Subhv_0130

khedaḥ kiṃ khalu dayite na vetsi ravimaṇḍalaṃ jagadviditam /
na krodhaḥ kartavyo jalacaramūrdhvaṃ na jātu paśyāmaḥ // Subhv_0131

kopastyaktuṃ yogyo yasya pipāsā na saṃbhavati /
saṃtyaja mānini mānaṃ kiṃ mānenādhunā mamānena // Subhv_0132

kiṃ tena kila kāvyena mṛdyamānasya yasya tāḥ /
udadheriva nāyānti rasāmṛtaparamparāḥ // Subhv_0133

kiṃ kavestasya kāvyena kiṃ kāṇḍena dhanuṣmataḥ /
parasya hṛdaye lagnaṃ na ghūrṇayati yacchiraḥ // Subhv_0134

apragalbhapadanyāsā jananīrāgahetavaḥ /
santyeke bahulālāpāḥ kavayo bālakā iva // Subhv_0135

kiṃ tena kāvyamadhunā plāvitā rasanirjharaiḥ /
jaḍātmānopi no yasya bhavantyaṅkuritān tarāḥ // Subhv_0136

navortho jātiragrāmyā śleṣokliṣṭaḥ sphuto rasaḥ /
vikaṭākṣarabandhaśca kṛtsnamekatra duṣkaram // Subhv_0137

mukhamātreṇa kāvyasya karotyahṛdayo janaḥ /
chāyāmachāmapi śyāmāṃ rāhustārāpateriva // Subhv_0138

boddhāromatsaragrastā vibhavaḥ smayadūṣitāḥ /
abodhopahatāścānye jīrnamaṅge subhāṣitam // Subhv_0139

padadvayasya saṃdhānaṃ kartumapratibhāḥ khalāḥ /
tathāpi parakāvyeṣu duṣkareṣvapyasaṃbhramāḥ // Subhv_0140

kva doṣotra mayā labhya iti saṃcintya cetasā /
khalaḥ kāvyeṣu sādhūnāṃ śravaṇāya pravartate // Subhv_0141

upapattibhiramlānā nopadeśaiḥ kadarthitāḥ /
svasaṃvedanasaṃvedyasārāḥ sahṛdayoktayaḥ // Subhv_0142

keṣāṃcidvāci śukavatpareṣāṃ hṛdi mūkavat /
kasyāpyā hṛdayādvaktre valgu valganti sūktayaḥ // Subhv_0143

bahūni naraśīrṣāṇi lomaśāni bṛhanti ca /
grīvāsu pratibaddhāni kiṃcitteṣu sakarṇakam // Subhv_0144

sādhvīva bhāratī bhāti sūktisadvratacāriṇī /
grāmyārthavastusaṃsparśabahiraṅgā mahākaveḥ // Subhv_0145

te vandyāste mahātmānasteṣāṃ loke sthiraṃ yaśaḥ /
yairnibaddhāni kāvyānī ye vā kāvyeṣu kīrtitāḥ // Subhv_0146

prasannāḥ kāntihāriṇyo nānāśleṣavicakṣaṇāḥ /
bhavanti kasyacitpuṇyairmukhe vāco gṛhe striyaḥ // Subhv_0147

kavīnāṃ mahatāṃ sūktairgūḍhārthāntarasūcibhiḥ /
vidhyamānaśrutermā bhūhurjanasya kathaṃ vyathā // Subhv_0148

yāsyati sajjanahastaṃ ramayiṣyati taṃ bhavecca nirdoṣā /
utpāditayāpi kavistāmyati kathayā duhitreva // Subhv_0149

avasarapaṭhitaṃ sarvaṃ subhāṣitatvaṃ prayātpasūktamapi /
kṣudhi kadaśanamapi nitarāṃ bhoktuḥ saṃpadyate svādu // Subhv_0150

durjanahutāśataptaṃ kāvyasuvarṇaṃ viśuddhimupayāti /
darśayitavyaṃ tasmānmatsarimanasaḥ prayatnena // Subhv_0151

gaṇayanti nāpaśabdaṃ na vṛttabhaṅgaṃ kṣatiṃ na cārthasya /
rasikatvenākulitā veśyāpatayaḥ kukavayaśca // Subhv_0152

vipulahṛdayābhiyogye khidyati kāvye jaḍo na maurkhye sve /
nindati kañcukameva prāyaḥ śuṣkastanā nārī // Subhv_0153

khyātiṃ gamayati sujanaḥ sukavirvidadhāti kevalaṃ kāvyam /
puṣṇāti kamalamambho lakṣmyā tu ravirniyojayati // Subhv_0154

vyākhyātumeva kecitkuśalāḥ śāstraṃ prayoktumalamanye /
upanāmayati karonnaṃ rasāṃstu jihbaiva jānāti // Subhv_0155

jivita iva kaṇṭhagate sūkte duḥkhāsikā kavestāvat /
nayanavikāsavidhāyī sacetanābhyāgamo yāvat // Subhv_0156

pratīyamānaṃ punaranyadeva
vastvasti vāṇīṣu mahākavīnām /
yattatprasiddhāvayavātirikta-
mābhāti lāvaṇyamivāṅganāsu // Subhv_0157

kaverabhiprāyamaśabdagocaraṃ
sphurantamārdreṣu padeṣu kevalam /
vadadbhiraṅgaiḥ kṛtaromavikriyair-
janasya tūṣṇīṃbhavatoyamañjaliḥ // Subhv_0158

sahṛdayāḥ kavigumphanikāsu ye
katipayāsta ime na viśṛṅkhalāḥ /
rasamayīṣu latāsviva ṣaṭpadā
hṛdayasārajuṣo na mukhaspṛśaḥ // Subhv_0159

khyātā narādhipatayaḥ kavisaṃśrayeṇa
rājāśrayeṇa ca gatāḥ kavayaḥ prasiddhim /
rājñā samosti na kaveḥ paramopakārī
rājño na cāsti kavinā sadṛśaḥ sahāyaḥ // Subhv_0160

cetaḥprasādajananaḥ vibuddhottamānām-
ānandi sarvarasayuktamatiprasannam /
kāvyaṃ khalasya na karoti hṛdi pratiṣṭhāṃ
pīyūṣapānamiva vaktravivarti rāhoḥ // Subhv_0161

baddhā yadarpaṇarasena vimardapūrvam-
arthānkathaṃ jhaṭiti tānprakṛtānna dadyuḥ /
caurā ivātimṛdavo mahatāṃ kavīnām-
arthāntarāṇyapi haṭhādvitaranti śabdāḥ // Subhv_0162

tatkiṃ kāvyamanalpapītamadhuvatkuryānna yaddhṛdgataṃ
mātsaryāvṛtacetasāṃ rasavaśādapyudgatiṃ lomasu /
kampaṃ mūrdhni kapolayugmamaruṇaṃ bāṣpāvile locane
adhyāropitavastukīrtanaparaṃ vācaḥ karālambanam // Subhv_0163

ye tāvatsvaguṇopabṛṃhitadhiyasteṣāmaraṇyaṃ jagad-
yepyete kṛtamatsarāḥ paraguṇaṃ svapnepi necchanti te /
anyeṣāmanurāgiṇāṃ kvacidapi snigdhaṃ mano nirvṛtā-
vitthaṃ yāntu tapovanāni mahatāṃ sūktāni manyedhunā // Subhv_0164

yā sādhūniva sādhuvādamukharānmātsaryamūkānapi
proccairno kurute satāṃ matimatāṃ dṛṣṭirna sā vāstavī /
yā yātāḥ śrutigocaraṃ ca sahasā harṣollasatkaṃdharās-
tiryañcopi na muktaśaṣpakavalāstāḥ kiṃ kavīnāṃ giraḥ // Subhv_0165

svecchābhaṅgurabhāgyameghataḍitaḥ śakyā na roddhuṃ śriyaḥ
prāṇānāṃ satataṃ prayāṇapaṭahaśraddhā na viśrāmyati /
trāṇaṃ yetra yaśomaye vapuṣi vaḥ kurvanti kāvyāmṛtais-
tānārādhyapade vidhatta sukavīnnirgarvamurvīśvarāḥ // Subhv_0166

he rājānastyajata sukavipremabandhe virodhaṃ
śuddhā kīrtiḥ sphurati bhavatāṃ nūnametatprasādāt /
tuṣṭairbaddhaṃ tadalaghu raghusvāminaḥ saccaritraṃ
ruṣṭairnītastribhuvanajayī hāsyamārgaṃ daśāsyaḥ // Subhv_0167

namo namaḥ kāvyarasāya tasmai
niṣiktamantaḥ pṛṣatāpi yasya /
suvarṇatāṃ vaktramupaiti sādhor-
durvarṇatāṃ yāti ca durjanasya // Subhv_0168

ajñātapāṇḍityarahasyamudrā
ye kāvyamārge dadhatebhimānam /
te gāruḍīyānanadhītya mantrān-
hālāhalāsvādanamārabhante // Subhv_0169

sarasvatīmāturabhūcciraṃ na yaḥ
kavitvapāṇḍityaghanastanaṃdhayaḥ /
kathaṃ sa sarvāṅgamanāptasauṣṭhavo
dināddinaṃ prauḍhiviśeṣamaśnute // Subhv_0170

vitīrṇaśikṣā iva hṛtpadastha-
sarasvatīvāhanarājahaṃsaiḥ /
ye kṣīranīrapravibhāgadakṣā
vivekinaste kavayo jayanti // Subhv_0171

kāvyāmṛtaṃ durjanarāhunītaṃ
prāpyaṃ bhavenno sumonajanasya /
saccakramavyājavirājamānat-
aikṣṇyaprakarṣaṃ yadi nāma na syāt // Subhv_0172

vinā na sāhityavidāparatra
guṇaḥ kathaṃcitprathate kavīnām /
ālambate tatkṣaṇamambhasīva
vistāramanyatra na tailabinduḥ // Subhv_0173

atyarthavakratvamanarthakaṃ yā
śūnyā tu sarvānyaguṇairvyanakti /
aspṛśyatādūṣitayā tayā kiṃ
tucchaśvapucchacchaṭayeva vācā // Subhv_0174

nīcastanotvaśru nitāntakārṣṇyaṃ
puṣṇātu sādharmyabhṛdañjanena /
vinā tu jāyeta kathaṃ tadīya-
kṣodena sārasvatadṛkprasādaḥ // Subhv_0175

arthosticenna padaśuddhirathāsti sāpi
no rītirasti yadi sā ghaṭanā kutastyā /
sāpyasti cenna navavakragatistadetad-
vyarthaṃ vinā rasamaho gahanaṃ kavitvam // Subhv_0176

ślāghyaiva vakrimagatirghanadārḍhyabandhos-
tasyāḥ kavipravarasūktidhanurlatāyāḥ /
karṇāntikapraṇayabhāji guṇe yadīye
cetāṃsi matsaravatāṃ jhaṭiti truṭanti // Subhv_0177

yātāste rasasārasaṃgrahavidhiṃ niṣpīḍya niṣpīḍya ye
vāktatvekṣulatāṃ purā katipaye tattvaspṛśaścakrire /
jāyantedya yathāyathaṃ tu kavayaste tatra saṃtanvate
yenuprāsakaṭhoracitrayamakaśleṣādiśalkoccayam // Subhv_0178

paraślokānstokānanudivasamabhyasya nanu ye
catuṣpādīṃ kuryurbahava iha te santi kavayaḥ /
avicchinnodgacchajjaladhilaharīrītisuhṛdaḥ
suhṛdyā vaiśadyaṃ dadhati kila keṣāmcana giraḥ // Subhv_0179

hemno bhāraśatāni vā madamucāṃ vṛndāni vā dantināṃ
śrīharṣeṇa samarpitāni guṇine bāṇāya kutrādya tat /
yā bāṇena tu tasya sūktivisarairuṭṭaṅkitāḥ kīrtayas-
tāḥ kalpapralayepi yānti na manāṅmanye parimlānatām // Subhv_0180

dhanyāḥ śūcīni surabhīṇi guṇombhitāni
vāgvīrudhaḥ svavadanopavanodgatāyāḥ /
uccitya sūktikusumāni satāṃvivikta-
varṇāni karṇapulineṣvavataṃsayanti // Subhv_0181

tenantavāṅmayamahārṇavadṛṣṭapārāḥ
sāṃyātrikā iva mahākavayo jayanti /
yatsūktipelavalavaṅgalavairvaimi
santaḥ sadaḥ suvadanānyadhivāsayanti // Subhv_0182

trailokyabhūṣaṇamaṇirguṇivargabandhur-
ekaścakāsti kavitā savitā dvitīyaḥ /
śaṃsanti yasya mahimātiśayaṃ śirobhiḥ
pādagrahaṃ vidadhataḥ pṛthivībhṛtopi // Subhv_0183

śabdārthamātramapi ye na vidanti tepi
yāṃ mūrchanāmiva mṛgāḥ śravaṇaiḥ pibantaḥ /
saṃruddhasarvakaraṇaprasarā bhavanti
citrasthitā iva kavīndragiraṃ numastām // Subhv_0184

asthāne gamitā layaṃ hatadhiyāṃ vāgdevatā kalpate
dhikkārāya parābhavāya mahate tāpāya pāpāya vā /
sthāne tu vyayitā satāṃ prabhavati prakhyātaye bhūtaye
cetonirvṛtaye paropakṛtaye prānte śivāvāptaye // Subhv_0185

valmīkaprabhaveṇa rāmanṛpatirvyāsena dharmātmajo
vyākhyātaḥ kila kālidāsakavinā śrīvikramāṅko nṛpaḥ /
bhojaścittapabihlaṇaprabhṛtibhiḥ karṇopi vidyāpateḥ
khyātiṃ yānti nireśvarāḥ kavivaraiḥ sphārairna bherīravaiḥ // Subhv_0186

bhujataruvanacchāyāṃ yesāṃ niṣevya mahaujasāṃ
jaladhiraśanā medinyāsīdasāvakutobhayā /
smṛtimapi na te yānti kṣmāpā vinā yadanugrahaṃ
prakṛtimahate kurmastasmai namaḥ kavikarmaṇe // Subhv_0187

yepyāsannibhakumbhaśāyitapadā yepi śriyaṃ lebhire
yeṣāmapyavasanpurā yuvatayo geheṣvahaścandrikāḥ /
tāṃllokoyamavaiti lokatilakānsvapnepyajātāniva
bhrātaḥ satkavikṛtya kiṃ stutiśatairandhaṃ jagattvāṃ vinā // Subhv_0188

sphāreṇa saurabhabhareṇa kimeṇanābhes-
taddhānasāramapi sāramasārameva /
sraksaumanasyapi na puṣyati saumanasyaṃ
prasyandate yadi madhudravamuktidevī // Subhv_0189

prayacchati camatkṛtiṃ viracanāvidhau cetasaḥ
sabhāsu paṭhito bhavatyasamasādhuvādāptaye /
prathāmupagatastanotyatitarāmudāraṃ yaśo
na puṣyati manorathaṃ kamiva kāvyacintāmaṇiḥ // Subhv_0190

yaḥ satpadasthamiva kāvyamadhu prasannaṃ
muṣṇanparasya tanute nijapadmamadhye /
asthānadoṣajaniteva pipīlakālī
kālī vibhāti likhitākṣarapaṅktirasya // Subhv_0191

yaḥ syātkevalalakṣyalakṣaṇarato no tarkasaṃparkabhṛn-
nālaṃkāravicāracārudhiṣaṇaḥ kāvyajñaśikṣojjhitaḥ /
tasmāccedrasaśāli kāvyamudayedekāntataḥ sundaraṃ
prāsādo dhavalastadā kṣitipateḥ kākasya kārṣṇyādbhavet // Subhv_0192

svaprajñayā kuñcikayeva kaṃcit-
sārasvataṃ vakrimabhaṅgibhājam /
kavīśvaraḥ kopi padārthakośa-
muddhāṭya viśvābharaṇaṃ karoti // Subhv_0193

daivīrgiraḥ kepi kṛtārthayanti
tāḥ kuṇṭhayantyeva punarvimūḍhāḥ /
yā vipruṣaḥ śuktimukheṣu daivyas-
tā eva muktā na tu cātakeṣu // Subhv_0194

pariśramajñaṃ janamantareṇa
maunavrataṃ bibhrati vāgminopi /
vācaṃyamāḥ santi vinā vasantaḥ
puṃskokilāḥ pañcamacañcavopi // Subhv_0195

vyālāśca rāhuśca sudhāprasādāj-
jihvāśironigrahamugramāpuḥ /
itīva bhītāḥ piśunā bhavanti
parāṅmukhāḥ kāvyarasāmṛteṣu // Subhv_0196

sākūtaṃ nijasaṃvidekaviṣayaṃ tattvaṃ sacetā bruvan-
nagre nūnamabodhamohitadhiyāṃ hāsyatvamāyāsyati /
tadyuktaṃ viduṣo janasya jaḍavajjoṣaṃ nu nāmāsituṃ
jātyandhaṃ pratirūpavarṇanavidhau koyaṃ vṛthaivodyamaḥ // Subhv_0197

jayanti jitamatsarāḥ parahitārthamabhyudyatāḥ
parābhyudayasusthitāḥ paravipattikhedākulāḥ /
mahāpuruṣasatkathāśravaṇajātakautūhalāḥ
samastaduritārṇavaprakaṭasetavaḥ sādhavaḥ // Subhv_0198

paraparivāde mūkaḥ paranārīdarśanepi jātyandhaḥ /
paṅguḥ paradhanaharaṇe sa jayati loke mahāpuruṣaḥ // Subhv_0199

saṃpatsu mahatāṃ ceto bhavatyutpalakomalam /
āpatsu ca mahāśailaśilāsaṃghātakarkaśam // Subhv_0200

kusumastabakasyeva dvayī mṛttirmanasvinaḥ /
mūrdhni vā sarvalokasya śīryate vana eva vā // Subhv_0201

upakāreṇa dūyante na sahantenukampitām /
āpatsvapi durārādhyā nityaduḥkhā manasvinaḥ // Subhv_0202

jalasekena vardhante taravo nāśmasaṃcayāḥ /
bhavyo hi dravyatāmeti kriyāṃ prāpya tathāvidhām // Subhv_0203

avṛttibhayamantyānāṃ madhyānāṃ maraṇādbhayam /
uttamānāṃ tu sattvānāmavamānātparaṃ bhayam // Subhv_0204

tāpaṃ hanti sukhaṃ sūte jīvayatyujjvalaṃ yaśaḥ /
amṛtasya prakāroyaṃ durlabhaḥ sādhusaṃgamaḥ // Subhv_0205

rasāyanamayī śītā paramānandadāyinī /
nānandayati kaṃ nāma sādhusaṃgaticandrikā // Subhv_0206

sādhusaṅgatarorjātaṃ vivekakusumaṃ śubham /
rakṣanti ye mahātmāno bhājanaṃ te phalaśriyaḥ // Subhv_0207

śūnyamākīrṇatāmeti mṛtyurapyutsavāyate /
āpatsaṃpadivābhāti vidvajjanasamāgame // Subhv_0208

himamāpatsarojinyā mohanīhāramārutaḥ /
jayatyeko jagatyasminsādhuḥ sādhusamāgamaḥ // Subhv_0209

paraṃ vivardhanaṃ buddherajñānataruśātanam /
samutsāraṇamādhīnāṃ viddhi sādhusamāgamam // Subhv_0210

yaḥ snātaḥ śītasitayā sādhusaṃgatigaṅgayā /
kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kimadhvaraiḥ // Subhv_0211

hṛdayāni satāmeva kaṭhinānīti me matiḥ /
khalavāgviśikhaistīkṣṇairbhidyante na manāgyataḥ // Subhv_0212

āḥ kimarthamidaṃ cetaḥ satāmambhodhidurbharam /
iti krudheva durvedhāḥ paraduḥkhairapūrayat // Subhv_0213

kāco maṇirmaṇiḥ kāco yeṣāṃ tenye hi dehinaḥ /
santi te sudhiyo yeṣāṃ kācaḥ kāco maṇirmaṇiḥ // Subhv_0214

doṣānapi guṇīkartuṃ doṣīkartuṃ guṇānapi /
śakto vādī na tattathyaṃ doṣā guṇā guṇāḥ // Subhv_0215

guṇarāśimahābhāranirbharāpūritāntarāḥ /
santo gauravamāyānti yadi tatra kimadbhutam // Subhv_0216

svātmanyeva layaṃ yātu tādṛśo guṇināṃ guṇaḥ /
svayaṃ prakhyāpyamānopi yastṛṇāya na manyate // Subhv_0217

guṇavajjanasaṃparkādyāti svalpopi gauravam /
puṣpamālānuṣaṅgeṇa tṛṇaṃ śirasi dhāryate // Subhv_0218

suvṛttasyaikarūpasya paraprītyai dhṛtonnateḥ /
sādhoḥ stanayugasyeva patanaṃ kasya tuṣṭaye // Subhv_0219

udeti savitā rakto rakta evāstameti ca /
saṃpatau ca vipatau ca mahatāmekarūpatā // Subhv_0220

pātena kanduka ivotpatatyāryaḥ patannapi /
tathā tvanāryaḥ patati mṛtpiṇḍapatanaṃ yathā // Subhv_0221

pātitopi karāghātairutpatatyeva kandukaḥ /
prāyeṇa hi suvṛttānāmasthāyinyo vipattayaḥ // Subhv_0222

ghyutopyudgacchati punaḥ prajñāvānna tu mūḍhadhīḥ /
kandukaḥ patanotthāyī na tu kāntākucadvayī // Subhv_0223

apekṣante na ca snehaṃ na pātraṃ na daśāntaram /
sadā lokahite yuktā ratnadīpā ivottamāḥ // Subhv_0224

nirguṇeṣvapi sattveṣu dayāṃ kurvanti sādhavaḥ /
nahi saṃharate jyotsnāṃ candraścaṇḍālaveśmani // Subhv_0225

nālokaḥ kriyate sūrye bhūḥ pratīpaṃ na dhāryate /
nahi pratyupakārāṇāmapekṣā satsu vidyate // Subhv_0226

apakurvannapi prāyaḥ prāpnoti mahataḥ śubham /
dahantamapyaurvamagniṃ saṃtarapayati vāridhiḥ // Qsv0227-3 kasyāpi
satpakṣā ṛjavaḥ śuddhāḥ saphalā guṇasevinaḥ dṛṣṭvāpi dṛśyate dṛśyaṃ śrutvāpi śrūyate punaḥ /
satyaṃ na sādhuvṛttasya dṛśyate punaruktatā // Subhv_0227

satpakṣā ṛjavaḥ śuddhāḥ saphalā guṇasevinaḥ /
tulyairapi guṇaiścitraṃ santaḥ santaḥ śarāḥ śarāḥ // Subhv_0229

lābhapraṇayino nīcā mānakāmā manasvinaḥ /
madguḥ sarasi matsyārthī haṃsasyeṣṭā prasannatā // Subhv_0230

paraduḥkhaṃ samākarṇya svabhāvasaralo janaḥ /
upakārāsamarthatvātprāpnoti hṛdaye vyathām // Subhv_0231

te vandyāste kṛtinaḥ ślāghyā teṣāṃ hi janmanotpattiḥ /
yairujjhitātmakāryaiḥ suhṛdāmarthā hi sādhyante // Subhv_0232

aśaṭhamalolamajihmaṃ tyāginamanurāgiṇaṃ viśeṣajñam /
yadi nāśrayati naraṃ śrīḥ śrīreva hi vañcitā tatra // Subhv_0233

ārogyaṃ vidvattā sajjanamaittrī mahākule janma /
svādhīnatā ca puṃsāṃ mahadaiśvaryaṃ vināpyarthaiḥ // Subhv_0234

svalpāpi sādhusaṃpadbhogyā mahatāṃ na pṛthvyapi khalaśrīḥ /
sārasameva payastṛṣamapaharati na vāridherjātu // Subhv_0235

na bhavati bhavati ca na ciraṃ bhavati ciraṃ celphalo visaṃvadati /
manyuḥ satpuruṣāṇāṃ tulyaḥ snehena nīcānām // Subhv_0236

doṣo guṇāya guṇināṃ mahadapi doṣāya doṣiṇāṃ sukṛtam /
tṛṇamiva dugdhāya gavāṃ dugdhamiva viṣāya sarpāṇām // Subhv_0237

viṣamagatā api na budhāḥ paribhavamiśrāṃ śriyaṃ hi vāñchanti /
na pibanti bhaumamambhaḥ sarajasamiti cātakā ete // Subhv_0238

yogyatayaiva vināśaṃ prāyonāryeṣu yānti guṇavantaḥ /
sphuṭavacanā eva śukāḥ pañjarabandhaṃ niṣevante // Subhv_0239

sakṛdapi dṛṣṭvā puruṣaṃ prājñāstulayanti sāraphalgutvam /
hastatulayāpi nipuṇāḥ palaparimāṇaṃ vijānanti // Subhv_0240

sujano na yāti vairaṃ parahitanirato vināśakālepi /
chedepi candanataruḥ surabhayati mukhaṃ kuṭhārasya // Subhv_0241

nirguṇamapyanuraktaṃ prāyo na samāśritaṃ jahati santaḥ /
sahavṛddhikṣayabhājaṃ vahati śaśāṅkaḥ kalaṅkamapi // Subhv_0242

antyāvasthopi budhaḥ svaguṇaṃ na jahāti jātiśuddhatayā /
na śvetabhāvamujjhati śaṅkhaḥ śikhibhuktamuktopi // Subhv_0243

doṣamapi guṇavati jane dṛṣṭvā guṇarāgiṇo na khidyante /
prītyaiva śaśini patitaṃ paśyati lokaḥ kalaṅkamapi // Subhv_0244

sāptapadīnaṃ sakhyaṃ bhavetprakṛtyā viśuddhacittānām /
kimutānyonyaguṇakathāvisrambhanibaddhabhāvānām // Subhv_0245

spṛhaṇīyāḥ kasya na te sumateḥ saralāśayā mahātmānaḥ /
trayamapi yeṣāṃ sadṛśaṃ hṛdayaṃ vacanaṃ tathācāraḥ // Subhv_0246

guṇinaḥ samīpavartī pūjyo lokasya guṇavihīnopi /
vimalekṣaṇaprasaṅkādañjanamāpnoti kāṇākṣi // Subhv_0247

sahasiddhamidaṃ mahatāṃ dhaneṣvanāsthā guṇeṣu kṛpaṇatvam /
paraduḥkhe kātaratā mahacca dhairyaṃ svaduḥkheṣu // Subhv_0248

atikupitā api sujanā yogena mṛdūbhavanti na tu nīcāḥ /
hemnaḥ kaṭhinasyāpi dravaṇopāyosti na tṛṇānām // Subhv_0249

upakṛtisāhasikatayā kṣatimapi gaṇayanti no guṇinaḥ /
janayanti hi prakāśaṃ dīpaśikhāḥ svāṅgadāhena // Subhv_0250

raktatvaṃ kamalānāṃ satpuruṣāṇāṃ paropakāritvam /
asatāṃ ca nirdayatvaṃ svabhāvasiddhaṃ triṣu tritayam // Subhv_0251

upakartumaprakāśaṃ kṣantuṃ nyūneṣvayācitaṃ dātum /
abhisaṃdhātuṃ ca guṇaiḥ śateṣu kecidvijānanti // Subhv_0252

guṇini guṇajño ramate nāguṇaśīlasya guṇini paritoṣaḥ /
alireti vanātkamalaṃ na dardurastānnivāsopi // Subhv_0253

ādau tu mandamandāni madhye samarasāni ca /
ante snehāyamānāni saṃgatāni budhaiḥ saha // Subhv_0254

iyamunnatasattvaśālināṃ
mahatāṃ kāpi kaṭhoracittatā /
upakṛtya bhavanti dūrataḥ
parataḥ pratyupakāraśaṅkayā // Subhv_0255

upakāriṇi vītamatsare vā
sadayatvaṃ yadi tatra kotirekaḥ /
ahite sahasāparāddhalabdhe
saghṛṇaṃ yasya manaḥ satāṃ sa dhuryaḥ // Subhv_0256

ādimadhyanidhaneṣu sauhṛdaṃ
sajjane bhavati netare jane /
chedatāḍananigharṣatāpanair-
nānyabhāvamupayāti kāñcanam // Subhv_0257

dīpāḥ sthitaṃ vastu vibhāvayanti
kulapradīpāstu bhavanti kecit /
ciravyatītānapi pūrvajānye
prakāśayanti svaguṇaprakarṣāt // Subhv_0258

tuṅgātmanāḥ tuṅgatarāḥ samarthā
manorujaṃ dhvaṃsayituṃ na nīcāḥ /
dhārādharā eva dharādharāṇāṃ
nidāghadāvaughaharā na nadyaḥ // Subhv_0259

guṇā guṇajñeṣu guṇībhavanti
te nirguṇaṃ prāpya bhavanti doṣāḥ /
susvādutoyaprabhavā hi nadyaḥ
samudramāsādya bhavantyapeyāḥ // Subhv_0260

tṛṇāni nonmūlayati prabhañjano
mṛdūni nīcaiḥ praṇatāni sarvaśaḥ /
samucchritāneva tarūnprabādhate
mahānmahatsveva karoti vikriyām // Subhv_0261

cirāya satsaṃgamaśuddhamānaso
na yātyasatsaṃgatamātmavānnaraḥ /
manoharendīvarakhaṇḍagocaro
na jātu bhṛṅgaḥ kuṇape nilīyate // Subhv_0262

api vibhavavihīnaḥ pracyuto vā svadeśān-
nahi khalajanasevāṃ prārthayatyunnatātmā /
tanu tṛṇamupabhuṅkte na kṣudhārtopi siṃhaḥ
pibati rudhiramuṣṇaṃ prāyaśaḥ kuñjarāṇām // Subhv_0263

vitte tyāgaḥ kṣamā śaktau duḥkhe dainyavihīnatā /
nirdambhatā sadācāre svabhāvoyaṃ mahātmanām // Subhv_0264

sukhalavadaśāharṣaklaivye khalaḥ khalu khelate
skhalati bhajate leśakleśe viṣādaviṣūcikām /
bhavati na satāṃ darpoddāmā na dainyamayī matir-
durabhibhavatā gambhīrāṇāṃ sukheṣvasukheṣu ca // Subhv_0265

svāmye peśalatā guṇe praṇayitā harṣe nirutsekatā
mantre saṃvṛtatā śrute sumatitā vittodaye tyāgitā /
sādhau sādaratā khale vimukhatā pāpe paraṃ bhīrutā
duḥkhe kleśasahiṣṇutā ca mahatāṃ kalyāṇamākāṅkṣati // Subhv_0266

vipadi dhairyamathābhyudaye kṣamā
sadasi vākpaṭutā yudhi vikramaḥ /
yaśasi cābhiratirvyasanaṃ śrute
prakṛtisiddhamidaṃ hi mahātmanām // Subhv_0267

idaṃ hi māhātmyaviśeṣasūcakaṃ
vadanti cihnaṃ mahatāṃ manīṣiṇaḥ /
mano yadeṣāṃ sukhaduḥkhasaṃbhave
prayāti no harṣaviṣādavaśyatām // Subhv_0268

subhāṣitaiḥ prītiranunnatiḥ śriyā
parārthaniṣpattipaṭīyasī kriyā /
guṇeṣvatṛptirguṇavatsu cādaro
nigūḍhametaccaritaṃ mahātmanām // Subhv_0269

satyaṃ guṇā guṇavatāṃ vidhivaiparītyād-
yatnārjitā api kalau viphalā bhavanti /
sāphalyamasti sutarāmidameva teṣāṃ
yattāpayanti hṛdayāni punaḥ khalānām // Subhv_0270

yadvañcanāhitamatirbahu cāṭugarbhaṃ
kāryonmukhaḥ khalajanaḥ kṛtakaṃ bravīti /
tatsādhavo na na vidanti vidanti kiṃ tu
kartuṃ vṛthā praṇayamasya na pārayanti // Subhv_0271

pāpaṃ samācarati vītaghṛṇo jaghanyaḥ
prāpyāpadaṃ saghṛṇa eva tu madhyabuddhiḥ /
prāṇātyayepi na tu sādhujanaḥ suvṛttaṃ
velāṃ samudra iva laṅghayituṃ samarthaḥ // Subhv_0272

śuddhiḥ sa eva kulajaśca sa eva dhīraḥ
ślāghyo vipatsvapi na muñcati yaḥ svabhāvam /
taptaṃ yathā dinakarasya marīcijālair-
dehaṃ tyajedapi himaṃ na tu śītalatvam // Subhv_0273

yāñcāpadaṃ maraṇaduḥkhamivānubhāvya
dattena kiṃ khalu bhavatyatibhūyasāpi /
kalpadrumānparihasanta iveha santaḥ
saṃkalpitairatidadatyakadarthitaṃ yat // Subhv_0274

te sādhavo bhuvanamaṇḍalamaulibhūtā
ye sādhutāṃ nirupakāriṣu darśayanti /
ātmaprayojanavaśīkṛtakhinnadehaḥ
pūrvopakāriṣu khalopi hi sānukampaḥ // Subhv_0275

nāntarvicintayati kiṃcidapi pratīpam-
akopitopi sujanaḥ piśunena pāpam /
arkadviṣopi hi mukhe patitāgrabhāgās-
tārāpateramṛtameva karāḥ kiranti // Subhv_0276

ākopitopi kulajo na vadatyavācyaṃ
niṣpīḍito madhurameva vametkilekṣuḥ /
nīco jano guṇaśatairapi sevyamāno
hāseṣu tadvadati yatkalaheṣu vācyam // Subhv_0277

nidantu nītinipuṇā athavā stuvantu
lakṣmīḥ parāpatatu gacchatu vā yatheccham /
adyaiva vā maraṇamastu yugāntare vā
nyāyyātpathaḥ pracalayanti padaṃ na dhīrāḥ // Subhv_0278

hetoḥ kutopyasadṛśāḥ sujanā garīyaḥ
kāryaṃ nisargaguravaḥ sphuṭamārabhante /
utthāya kiṃ kalaśatopi na sindhunātham-
udvīcimālamapibadbhagavānagastyaḥ // Subhv_0279

priyā nyāyyā vṛttirmalinamasubhaṅgepyasukaraṃ
hyasanto nābhyarthyāḥ suhṛdapi na yācyokṛśadhanaḥ /
vipadyuccaiḥ stheyaṃ padamanuvidheyaṃ ca mahatāṃ
satāṃ kenoddiṣṭaṃ viṣamamasidhārāvratamidam // Subhv_0280

pradānaṃ succhannaṃ gṛhamupagate saṃbhramavidhir-
anutseko lakṣmyāpyanabhibhavanīyāḥ parakathāḥ /
priyaṃ kṛtvā maunaṃ sadasi kathanaṃ cāpyupakṛteḥ
śrutetyantāsaktiḥ puruṣamabhijātaṃ kathayati // Subhv_0281

kasyādeśātkṣapayati tamaḥ saptasaptiḥ prajānāṃ
chāyāhetoḥ pathi viṭapināmañjaliḥ kena baddhaḥ /
abhyarthyante jalalavamucaḥ kena vā vṛṣṭihetor-
jātyaivaite parahitavidhau sādhavo baddhakakṣyā // Subhv_0282

svaphalanicayaḥ śākhābhaṅgaṃ karoti vanaspater-
gamanamalasaṃ barhāṭopi karoti śikhaṇḍinaḥ /
caturagamano yo jātyāśvaḥ sa gauriva vāhyate
guṇavati jane prāyeṇaite guṇāḥ khalu vairiṇaḥ // Subhv_0283

khyātiṃ yatra guṇā na yānti guṇinastatrādaraḥ syātkutaḥ
kiṃ kuryādbahuśikṣitopi puruṣaḥ pāṣāṇabhūte jane /
premārūḍhavilāsinīmadavaśavyāvṛttakaṇṭhasvanaḥ
sītkāro hi manoharopi badhire kiṃ nāma kuryādguṇam // Subhv_0284

kṣudrāḥ santi sahasraśaḥ svabharaṇavyāpāramātronmukhāḥ
svārtho yasya parārtha eva sa pumānekaḥ satāmagraṇīḥ /
duṣpūrodarapūraṇāya pibati srotaḥpatiṃ vāḍavo
jīmūtastu nidāghatāpitajagatsaṃtāpavicchittaye // Subhv_0285

namratvenonnamantaḥ paraguṇanutibhiḥ svānguṇānkhyāpayantaḥ
puṣṇantaḥ svīyamarthaṃ satatakṛtamahārambhayatnāḥ parārthe /
kṣāntyaivākṣeparūkṣākṣaramukharamukhādurmukhānduḥkhayantaḥ
santaḥ sāścaryacaryā jagati bahumatāḥ kasya nābhyarthanīyāḥ // Subhv_0286

sajjanā eva sādhūnāṃ prathayanti guṇotkaram /
puṣpāṇāṃ saurabhaṃ prāyastanvate dikṣu mārutāḥ // Subhv_0287

sādhureva pravīṇaḥ syātsadguṇāmṛtacarvaṇe /
navacūtāṅkurāsvādakuśalaḥ kokilaḥ kila // Subhv_0288

prāyaḥ santyupadeśārhā dhīmanto na jaḍāśayāḥ /
tilāḥ kusumasaugandhyagrāhiṇo na yavāḥ kvacit // Subhv_0289

manasvihṛdayaṃ dhatte raukṣyeṇaiva prasannatām /
bhasmanā makuraḥ prāyaḥ prasādaṃ labhatetarām // Subhv_0290

uttamaḥ kleśavikṣobhaṃ kṣamaḥ soḍhuṃ nahītaraḥ /
maṇireva mahāśāṇagharṣaṇaṃ na tu mṛtkaṇaḥ // Subhv_0291

jaḍe prabhavati prāyo duḥkhaṃ bibhrati sādhavaḥ /
sitāṃśāvudite padmāḥ saṃkocātaṅkadhāriṇaḥ // Subhv_0292

guṇānāmantaraṃ prāyastajjño jānāti netaraḥ /
mālatīmallikāmodaṃ ghrāṇaṃ vetti na locanam // Subhv_0293

svabhāvaṃ naiva muñcanti santaḥ saṃsargatosatām /
na tyajanti rutaṃ mañju kākasaṃparkataḥ pikāḥ // Subhv_0294

saṃpattau komalaṃ cittaṃ sādhorāpadi karkaśam /
sukumāraṃ madhau pattraṃ taroḥ syātkaṭhinaṃ śucau // Subhv_0295

svabhāvaṃ na jahātyantaḥ sādhurāpadgatopi san /
karpūraḥ pāvakapluṣṭaḥ saurabhaṃ bhajatetarām // Subhv_0296

apyāpatsamayaḥ sādhoḥ prayāti ślāghanīyatām /
vidhorvidhuṃtudāskandavipatkālopi sundaraḥ // Subhv_0297

dṛṣṭadurjanadaurātmyaḥ sajjane rajyate janaḥ /
āruhya parvataṃ pānthaḥ nirvṛtimetyalam // Subhv_0298

kṣaṇakṣayiṇi sāpāye bhoge rajyanti nottamāḥ /
saṃtyajyāmbhojakiṃjalkaṃ haṃsāḥ prāśnanti śaivalam // Subhv_0299

adhamaṃ bādhate bhūyo duḥkhāvego na tūttamam /
pāṇipādaṃ rujatyāśu śītasparśo na cakṣuṣī // Subhv_0300

guṇavānsucirasthāyī daivenāpi na sahyate /
tiṣṭhatyekāṃ niśāṃ candraḥ śrīmānsaṃpūrṇamaṇḍalaḥ // Subhv_0301

sarvatra guṇavāndeśe cakāsti prathatetarām /
maṇirmūrdhni gale bāhau pādapīṭhepi śobhate // Subhv_0302

uttamaṃ suciraṃ naiva vipadobhibhavantyalam /
rāhugrasanasaṃbhūtā kṣaṇaṃ vicchāyatā vidhoḥ // Subhv_0303

saṃtuṣyatyuttamaḥ stutyā dhanena mahatādhamaḥ /
prasīdanti japairdevā balibhirbhūtavigrahāḥ // Subhv_0304

na kadācitsatāṃ cetaḥ prasaratyaghakarmasu /
jaleṣu drutamapyantaḥ sarpirāśyānatāṃ vrajet // Subhv_0305

narāḥ saṃskārārhā jagati kila kecitsukṛtinaḥ
samānāyāṃ jātāvapi vayasi satyāmapi dhiyi /
ayaṃ dṛṣṭāntotra sphuṭaparicayādabhyasanataḥ
śukaḥ ślokānvaktuṃ prabhavati na kākaḥ kvacidapi // Subhv_0306

dhanamapi paradattaṃ duḥkamaucityabhājāṃ
bhavati hṛdi tadevānandakārītareṣām /
malayajarasabindurbādhate netramantar-
janayati ca sa evāhlādamanyatra gātre // Subhv_0307

sadvaṃśajasya paritāpanudaḥ suvṛtta-
śuddhātmanaḥ sakalalokavibhūṣaṇasya /
chidraṃ prajātamapi sādhujanasya daivān-
muktāmaṇeriva guṇāya bhavatyavaśyam // Subhv_0308

gehaṃ durgatabandhurbhirgurugṛhaṃ chātrairahaṃkāribhir-
haṭṭaṃ pattanavañcakairmunijanaiḥ śāponmukhairāśramān /
siṃhādyaiśca vanaṃ khalairnṛpasabhāṃ cauraurdigantānapi
saṃkīrṇānyavalokya satyasaralaḥ sādhuḥ kva viśrāmyati // Subhv_0309

sābhimānamasaṃbhāvyamaucityacyutamapriyam /
duḥkhāvamānadīnaṃ vā na vadanti guṇonnatāḥ // Subhv_0310

bhavati subhagatvamadhikaṃ vistāritaparaguṇasya sujanasya /
vahati vikāsitakumudo dviguṇaruciṃ himakaroddyotaḥ // Subhv_0311

guṇināmapi nijarūpapratipattiḥ parata eva saṃbhavati /
svamahimadarśanamakṣṇormakuratale jāyate yasmāt // Subhv_0312

kotibhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām /
ko videśaḥ savidyānāṃ kaḥ paraḥ priyavādinām // Subhv_0313

aśvaḥ śastraṃ śāstraṃ vīṇā vāṇī naraśca nārī ca /
puruṣaviśeṣaṃ prāptā bhavanti yogyā ayogyāśca // Subhv_0314

utsāhasaṃpannamadīrghasūtraṃ
kriyāvidhijñaṃ vyasaneṣvasaktam /
śūraṃ kṛtajñaṃ dṛḍhasauhṛdaṃ ca
lakṣmīḥ svayaṃ vāñchati vāsahetoḥ // Subhv_0315

kadarthitasyāpi mahāśayasya
na śakyate sargaguṇaḥ pramārṣṭum /
adhomukhasyāpi kṛtasya vahner-
nādhaḥ śikhā yānti kadācideva // Subhv_0316

nyāyaḥ khalaiḥ parihṛtaścalitaśca dharmaḥ
kālaḥ kaliḥ kaluṣa eva paraṃ pravṛttaḥ /
prāyeṇa durjanajanaḥ prabhāviṣṇureva
niścakrikaḥ paribhavāspadameva sādhuḥ // Subhv_0317

vrate vivādaṃ vimatiṃ viveke
satyetiśaṅkāṃ vinaye vikāram /
guṇevamānaṃ kuśale niṣedhaṃ
dharme virodhaṃ na karoti sādhuḥ // Subhv_0318

vandyaḥ sa puṃsaṃ tridaśābhinandyaḥ
kāruṇyapuṇyopacayakriyābhiḥ /
saṃsārasāratvamupaitai yasya
paropakārābharaṇaṃ śarīram // Subhv_0319

abhedenopāste kumudamudare vā sthitavato
vipakṣādambhojādupagatavato vā madhulihaḥ /
aparyāptaḥ kopi svaparaparicaryāparicaya-
prabandhaḥ sādhūnāmayamanabhisaṃdhānamadhuraḥ // Subhv_0320

yairvātūlo bhavati purataḥ kathyamānairjanānāṃ
kāmapyantarvidadhati rujaṃ yepyanudgīryamāṇāḥ /
tebhiprāyāḥ kimapi hṛdaye kaṇṭhalagnaḥ sphuranto
yasyākhyeyāstamiha suhṛdaṃ puṇyavanto labhante // Subhv_0321

udanvacchinnā bhūḥ sa ca nidhirapāṃ yojanaśataṃ
sadā pānthaḥ pūṣā gaganaparimāṇaṃ kathayati /
iti prāyo bhāvāḥ sphuradavadhimudrāmukulitāḥ
satāṃ prajñonmeṣaḥ punarayamasīmā vijayate // Subhv_0322

sāgasepi na kupyanti kṛpayā copakurvate /
bodhaṃ svasyaiva necchanti te viśvoddharaṇakṣamāḥ // Subhv_0323

pātraṃ pavitrayati naiva guṇānkṣiṇoti
snehaṃ na saṃharati nāpi malaṃ prasūte /
doṣāvasānaruciraścalatāṃ na dhatte
satsaṃgamaḥ sukṛtasadmani kopi dīpaḥ // Subhv_0324

aṇurapi maṇiḥ prāṇatrāṇakṣamo viṣabhakṣiṇāṃ
śiśurapi ruṣā siṃhīsūnaḥ samāhvayate gajān /
tanurapi taruskandhodbhūto dahatyanalo vanaṃ
prakṛtimahatāṃ jātyaṃ tejo na mūrtimapekṣate // Subhv_0325

namaḥ khalebhyaḥ ka ivāthavā na tā-
nalaṃ namasyediha yo jijīviṣuḥ /
vinaiva ye doṣamṛṣiprakāṇḍavan-
nayanti śāpena rasātalaṃ narān // Subhv_0326

viṣadharatopyativiṣamaḥ khala iti na mṛṣā vadanti vidvāṃsaḥ /
yadayaṃ nakuladveṣī sakuladveṣī sadā piśunaḥ // Subhv_0327

atimaline kartavye bhavati khalānāmatīva nipuṇā dhīḥ /
timire hi kauśikānāṃ rūpaṃ pratipadyate dṛṣṭiḥ // Subhv_0328

vidhvastaparaguṇānāṃ bhavati khalānāmatīva malinatvam /
antaritaśaśirucāmapi salilamucāṃ malinimābhyadhikaḥ // Subhv_0329

hasta iva bhūtimalino laṅghayati yathā yathā khalaḥ sūjanam /
darpaṇamiva taṃ kurute tathā tathā nirmalacchāyam // Subhv_0330

jīvanagrahaṇe namrā gṛhītvā punarutthitāḥ /
kiṃ kaniṣṭhā uta jyeṣṭhā ghaṭīyantrasya durjanāḥ // Subhv_0331

sadā khaṇḍanayogyāya tuṣapūrṇāśayāya ca /
namostu bahubījāya khalāyolūkhalāya ca // Subhv_0332

jihvādūṣitasatpātraḥ piṇḍārthī kalahotkaṭaḥ /
tulyatāmaśucirnityaṃ bibharti piśunaḥ śunaḥ // Subhv_0333

aho bata khalaḥ puṇyairmūrkhopyaśrutapaṇḍitaḥ /
svaguṇodīraṇe śeṣaḥ paranindāsu vākpatiḥ // Subhv_0334

khalaḥ sujanapaiśunye sarvatokṣi śiromukhaḥ /
sarvataḥ śrutimāṃlloke sarvamāvṛtya tiṣṭhati // Subhv_0335

satsādhuvāde mūrkhasya mātsaryagalarogiṇaḥ /
jihvā kaṅkamukhenāpi kṛṣṭā naiva pravartate // Subhv_0336

māyāmayaḥ prakṛtyaiva rāgadveṣamadākulaḥ /
mahatāmapi mohāya saṃsāra iva durjanaḥ // Subhv_0337

khacitramapi māyāvī racayatyeva līlayā /
laghuśca mahatāṃ madhye tasmātkhala iti smṛtaḥ // Subhv_0338

khalena dhanamattena nīcena prabhaviṣṇunā /
piśunena padasthena hā praje kva gamiṣyasi // Subhv_0339

kṛtaśatamasatsu naṣṭaṃ subhāṣitaśataṃ ca naṣṭamabudheṣu /
vacanaśatamavacanakare buddhiśatamacetane naṣṭam // Subhv_0340

naṣṭamapātre dānaṃ naṣṭaṃ hitamaphalabuddhyavajñāne /
naṣṭo guṇoguṇajñe naṣṭaṃ dākṣiṇyamakṛtajñe // Subhv_0341

dūrāducchritapāṇirārdranayanaḥ protsāritārdhāsano
gāḍhāliṅganatatparaḥ priyakathāpraśneṣu saktottaraḥ /
antargūḍhaviṣo bahirmadhumayaścātīva māyāmayaḥ
ko nāmāyamapūrvanāṭakavidhiryaḥ śikṣito durjanaiḥ // Subhv_0342

ye śramaṃ hartumīhante mahatāṃ cirasaṃbhṛtam /
vandyāstesaralātmāno durjanāḥ sajjanā iva // Subhv_0343

aho kuṭilabuddhīnāṃ durgrāhamasatāṃ manaḥ /
anyadvacasi kaṇṭhenyadanyadoṣṭhapuṭe sthitam // Subhv_0344

khaleṣu satsu niryātā vayamarjayituṃ guṇān /
iyaṃ sā taskaragrāme ratnakrayaviḍambanā // Subhv_0345

vardhete spardhayevobhau saṃpadā śataśākhayā /
aṅkurovaskarodbhūtaḥ puruṣaścākulodbhavaḥ // Subhv_0346

dahyamānāḥ sutīkṣṇena nīcāḥ parayaśogninā /
aśaktāstatpadaṃ gantuṃ tato nindāṃ pracakrire // Subhv_0347

yatsmṛtvaiva parāṃ yānti santaḥ saṃtāpasaṃtatim /
tadasanto hasantopi helayaiva hi kurvate // Subhv_0348

guṇadoṣāvaśāstrajñaḥ kathaṃ vibhajate janaḥ /
kimandhasyādhikārosti rūpabhedopalabdhiṣu // Subhv_0349

prāyaḥ prakāśatāṃ yāti malinaḥ sādhubādhayā /
nāgrasiṣyata cedarkaṃ kojñāsyatsiṃhikāsutam // Subhv_0350

prāyaḥ paropatāpāya durjanaḥ satatodyataḥ /
avaśyakaraṇīyatvānna kāraṇamapekṣate // Subhv_0351

stokenonnatimāyāti stokenāyātyadhogatim /
aho susadṛśī vṛttistulākoṭeḥ khalasya ca // Subhv_0352

aho prakṛtisādṛśyaṃ śleṣmaṇo durjanasya ca /
madhuraiḥ kopamāyāti kaṭukairupaśāmyati // Subhv_0353

yathā gajapatiḥ śrāntaśchāyārthī vṛkṣamāśritaḥ /
viśramya taṃ drumaṃ hanti tathā nīcaḥ svamāśrayam // Subhv_0354

durjanaḥ parihartavyo vidyayālaṃkṛtopi san /
maṇinā bhūṣitaḥ sarpo bhavetkiṃ na bhayaṃkaraḥ // Subhv_0355

cārutā paradārārthaṃ dhanaṃ lokopataptaye /
prabhūtvaṃ sādhunāśāya khale khalatarā guṇāḥ // Subhv_0356

paropaghātavijñānamātralābhopajīvinām /
dāśānāmiva dhūrtānāṃ jālāya guṇasaṃgrahaḥ // Subhv_0357

durjanenocyamānāni vacāṃsi madhurāṇyapi /
akālakusumānīva trāsaṃ saṃjanayanti me // Subhv_0358

na lajjate sajjanavarjanīyayā
bhujaṃgavakrakriyayāpi durjanaḥ /
dhiyaṃ kumāyāsamayābhicāriṇīṃ
vidagdhatāmeva hi manyate khalaḥ // Subhv_0359

vṛtiṃ svāṃ bahu manyate hṛdi śucaṃ dhattenukampoktibhir-
vyaktaṃ nindati yogyatāṃ mitamatiḥ kurvanstutīrātmanaḥ /
garhyopāyaniṣevaṇaṃ kathayati sthāsnuṃ vadanvyāpadaṃ
śrutvā duḥkhamaruṃtudāṃ vitanute pīḍāṃ janaḥ prākṛtaḥ // Subhv_0360

pākaścenna śubhasya medya tadasau prāgeva nādātkimu
svārthaścenna mayāsya kiṃ na bhajate dīnānsvabandhūnayam /
matto randhrudṛśosya bhīryadi na tallubdhaḥ kimeṣa tyajed-
ityantaḥ puruṣodhaṃaḥ kalayati prāyaḥ kṛtopakriyaḥ // Subhv_0361

sāścaryaṃ yudhi śauryamapratihataṃ tatkaṇḍitākhaṇḍalaṃ
pāñcottānakaraḥ kṛta sabhagavāndānena lakṣmīpatiḥ /
aiśvaryaṃ svakarāptasaptabhuvanaṃ labdhābdhipāraṃ yaśaḥ
sarvaṃ durjanasaṃgamena sahasā spaṣṭaṃ vinaṣṭaṃ baleḥ // Subhv_0362

śamayati yaśaḥ kleśaṃ sūte diśatyaśivāṃ gatiṃ
janayati janodvegāyāsaṃ nayatyupahāsyatām /
bhramayati matiṃ mānaṃ hanti kṣiṇoti ca jīvitaṃ
kṣipati sakalaṃ kalyāṇānāṃ kulaṃ khalasaṃgamaḥ // Subhv_0363

avinayabhuvāmajñānānāṃ śamāya bhavannapi
prakṛtikuṭilādvidyābhyāsaḥ khalatvavivṛddhaye /
phaṇibhayabhṛtāmastu cchedakṣamastamasāmasau
viṣadharaphaṇāratnāloko bhayaṃ tu bhṛśāyate // Subhv_0364

karoti pūjyamānopi lokavyasanadīkṣitaḥ /
darśane darśane trāsaṃ gṛhāhiriva durjanaḥ // Subhv_0365

satyadharmacyutātpuṃsaḥ kruddhādāśīviṣādiva /
nāstikopi hyudvijate janaḥ kiṃ punarāstikaḥ // Subhv_0366

yeṣāṃ prāṇivadhaḥ krīḍā narma marmacchido giraḥ /
kāryaṃ paropatāpitvaṃ te mṛtyorapi mṛtyavaḥ // Subhv_0367

aho bata mahatkaṣṭaṃ viparītamidaṃ jagat /
yenāpatrpate sādhurasādhustena tuṣyati // Subhv_0368

na tathecchantyakalyāṇāḥ pareṣāṃ vedituṃ guṇān /
yathaiṣāṃ jñātumicchanti nairguṇyaṃ pāpacetasaḥ // Subhv_0369

varjanīyo matimatāṃ durjanaḥ sakhyavairayoḥ /
śvā bhavatyupaghāyāya laḍannapi daśannapi // Subhv_0370

ato hāsyataraṃ loke kiṃcidanyanna vidyate /
yatra durjana ityāha durjanaḥ sajjanaṃ janam // Subhv_0371

apakāramasaṃprāpya tuṣyetsādhurasādhutaḥ /
naiṣa lābho bhujaṃgena veṣṭito yanna daśyate // Subhv_0372

labdhaḥ stabdhonṛjurmūrkhaḥ prabhurekāntadāruṇaḥ /
bahūneṣa khalaḥ sādhūnmārayitvā mariṣyati // Subhv_0373

kā khalena saha spardhā sajjanasyābhimāninaḥ /
bhāṣaṇaṃ bhīṣaṇaṃ sādhudūṣaṇaṃ yasya bhūṣaṇam // Subhv_0374

mukhenaikena vidhyanti pādamekasya kaṇṭakāḥ /
dūrānmukhasahasreṇa sarvaprāṇaharāḥ khalāḥ // Subhv_0375

nirmāya khalajihvāgraṃ sarvaprāṇaharaṃ nṛṇām /
cakāra kiṃ vṛthā śastraviṣavahnīnprajāpatiḥ // Subhv_0376

yathā paropakāreṣu nityaṃ jāgarti sajjanaḥ /
tathā parāpakāreṣu jāgarti satataṃ khalaḥ // Subhv_0377

bibheti piśunānnīcaḥ prakāśanapaṭīyasaḥ /
na punarmūḍhahṛdayo nindanīyātsvakarmaṇaḥ // Subhv_0378

vṛthājvalitakopāgneḥ paruṣākṣaravādinaḥ /
durjanasyauṣadhaṃ nāsti kiṃcidanyadanuttarāt // Subhv_0379

khalānāṃ kaṇṭakānāṃ ca dvidhaivāsti pratikriyā /
upānanmukhabhaṅgo vā dūrato vāpi varjanam // Subhv_0380

jīvannapi na tatkartuṃ śaknoti sujanastathā /
durjano yanmṛtaḥ kuryātparebhyohitamuttaram // Subhv_0381

yadyadiṣṭatamaṃ tattaddeyaṃ guṇavate kila /
ata eva khalo doṣānsādhubhyaḥ saṃprayacchati // Subhv_0382

rogoṇḍajoṅkurognirviṣamaśvataro ghuṇāḥ krimayaḥ /
prakṛtikṛtaghnaśca naraḥ svāśrayamavināśya naidhante // Subhv_0383

na vinā paravādena ramate durjano janaḥ /
śvā hi sarvarasānbhuktvā vināmedhyaṃ na tṛpyati // Subhv_0384

varamatyantaviphalaḥ sukhasevyo hi sajjanaḥ /
na tu prāṇaharastīkṣṇaḥ śaravatsaphalaḥ khalaḥ // Subhv_0385

svabhāvenaiva niśitaḥ kṛtapakṣagrahopi san /
śaravadguṇanirmuktaḥ khalaḥ kasya na bhedakaḥ // Subhv_0386

durjanaḥ sujanīkartuṃ yatnenāpi na śakyate /
saṃskāreṇāpi laśunaṃ kaḥ sugandhīkariṣyati // Subhv_0387

nīcaḥ samutthitovaśyamanavāpya parāśrayam /
chidreṇa ratimāpnoti dṛṣṭāntotra kaṭībhavaḥ // Subhv_0388

paravāde daśavadanaḥ pararandhranirīkṣaṇe sahasrākṣaḥ /
sadvṛttavṛttiharaṇe bāhusahasrārjuno nīcaḥ // Subhv_0389

durjanadūṣitamanasāṃ puṃsāṃ sujanepi nāsti viśvāsaḥ /
bālaḥ pāyasadagdhodadhyapi phūtkṛtya bhakṣayati // Subhv_0390

ādau lajjayati kṛtaṃ madhye paribhavati riktamavasāne /
khalasaṃgatasya kathayata yadi susthitamasti kiṃcidapi // Subhv_0391

paramarmadivyadarśiṣu jātyaivocitanigūḍhavaireṣu /
kaḥ khalu khaleṣu śaṅkāṃ ślathayiṣyati dambhānirateṣu // Subhv_0392

ajñaḥ sukhamārādhyaḥ sukhataramārādhyate viśeṣajñaḥ /
jñānalavadurvidagdhaṃ brahmāpi naraṃ na rañjayati // Subhv_0393

asthānābhiniveśī prāyo jaḍe eva bhavati no vidvān /
bālādanyaḥ kombhasi jighṛkṣatīndoḥ sphurabimbam // Subhv_0394

labdhodayopi hi khalaḥ prathamaṃ svajanaṃ nayati paritāpam /
udgacchandavadahano janmabhuvaṃ dāru nirdahati // Subhv_0395

alpaśrutalava eva prāyaḥ prakaṭayati vāgvibhavamuccaiḥ /
sarvatra kunaṭa eva hi nāṭakamadhikaṃ viḍambayati // Subhv_0396

prakhalā eva guṇāvatāmākramya dhuraṃ puraḥ prakarṣanti /
tṛṇakāṣṭhameva jaladherupariplavate na ratnāni // Subhv_0397

mahatāṃ yadeva mūrdhasu tadeva nīcāstṛṇāya manyante /
liṅgaṃ praṇamanti budhāḥ kākaḥ punarāsanīkurate // Subhv_0398

saha vasatāmapyasatāṃ jalaruhajalavadbhavatyasaṃśleṣaḥ /
dūrepi satāṃ vasatāṃ prītiḥ kumudenduvadbhavati // Subhv_0399

pariśuddhāmapi vṛttiṃ samāśrito durjanaḥ parānvyathate /
pavanāśinopi bhujagāḥ paropatāpaṃ na muñcanti // Subhv_0400

sādhayati yatprayojanamajñastattasya kākatālīyam /
daivātkathamapyakṣaramutkirati ghuṇopi kāṣṭheṣu // Subhv_0401

prāyaḥ khalaprakṛtayo nāparibhūtā hitāya kalpante /
puṣpyatyadhikamaśoko gaṇikācaraṇaprahāreṇa // Subhv_0402

paramarmaghaṭṭanādiṣu khalasya yatkauśalaṃ na tatkṛtye /
yatsāmarthyamupahatau viṣasya tannopakārāya // Subhv_0403

atisatkṛtāapi śaṭhāḥ sahabhuvamujjhanti jātu na prakṛtim /
śirasā mahāśvareṇāpi nanu dhṛto vakra eva śaśī // Subhv_0404

vāyuriva khalajanoyaṃ prāyaḥ pararūpameti saṃparkāt /
santastu ravikarā iva sadasadyogepyasaṃśliṣṭāḥ // Subhv_0405

prerayati paramanāryaḥ śakridaridropi jagadabhidrohe /
tejayati khaṅgadhārāṃ svayamasamarthā śilā chettum // Subhv_0406

dūrepi parasyāgasi paṭurjano nātmanaḥ samīpepi /
svaṃ vraṇamakṣi na paśyati śaśini kalaṅkaṃ nirūpayati // Subhv_0407

sādhuṣvevātitarāmaruṃtudāḥ svāṃ vivṛṇvate vṛttim /
vyādhā nighnanti mṛgānmṛtamapi na tu siṃhamādadate // Subhv_0408

avikāriṇamapi sajjanamaniśamanāryaḥ prabādhatetyartham /
kamalinyā kimiha kṛtaṃ himasya yattāṃ sadā dahati // Subhv_0409

svaguṇāniva paradoṣānvaktuṃ na satopi śakruvanti budhāḥ /
svaguṇāniva paradoṣānasatopi khalāstu kathayanti // Subhv_0410

kṛtvāpi yena lajjāmupaiti sādhuḥ paroditenāpi /
tadakṛtvaiva khalajanaḥ svayamudgiratīti dhiglaghutām // Subhv_0411

āptvāpyātmavināśaṃ gaṇayati na khalaḥ paravyasanakaṣṭam /
prāyaḥ sahasranāśe samaramukhe nṛtyati kabandhaḥ // Subhv_0412

prakṛtikhalatvādasatāṃ doṣa iva guṇopi bādhate lokān /
viṣakusumānāṃ gandhaḥ surabhirapi manāṃsi mohayati // Subhv_0413

labdhocchrāyo nīcaḥ prathamataraṃ svāminaṃ parābhavati /
pathi dhūlirajo hyādāvutthāpakameva saṃvṛṇute // Subhv_0414

mṛgamadakarpūrāgurucandanagandhādhivāsito laśunaḥ /
na tyajati gandhamaśubhaṃ prakṛtimiva sahotthitāṃ nīcaḥ // Subhv_0415

upakṛtamanena suhṛdayamiti durjaneṣvasti na kvacidapekṣā /
hotrā saha svamāśrayamudvṛttognirdahatyeva // Subhv_0416

upakṛtireva khalānāṃ doṣasya garīyaso bhavati hetuḥ /
anukūlācaraṇena hi kupyanti vyādhayotyartham // Subhv_0417

na paraṃ phalati hi kiṃcitkhala evānarthamāvahati yāvat /
mārayati sapadi viṣatarurāśrayamāṇaṃ śramāpanude // Subhv_0418

svārthanirapekṣa eva hi paropaghātosatāṃ vyasanameva /
aśanāyodanyā vā viramati phaṇino na dandaśataḥ // Subhv_0419

ekībhāvaṃ gatayorjalapayasormittracetasośvaiva /
vyatirekakṛtau śaktirhaṃsānāṃ durjanānāṃ ca // Subhv_0420

śalyamapi skhaladantaḥ soḍhuṃ śakyate hālahaladigdham /
dhīrairna punarakāraṇakupitakhalālīkadurvacanam // Subhv_0421

mṛgamīnasajjanānāṃ tṛṇajalasaṃtoṣavihitavṛttīnām /
lubdhakadhīvarapiśunā niṣkāraṇavairiṇo jagati // Subhv_0422

prārambhatotivipulaṃ bhṛśakṛśamante vibhedakṛnmalinam /
mahiṣaviṣāṇamivānṛju puruṣaṃ bhayadaṃ khalaprema // Subhv_0423

pātramapātrīkurute dahati guṇānsnehamāśu nāśayati /
amale malaṃ prayacchati dīpajvāleva khalamaittrī // Subhv_0424

samarpitāḥ kasya na tena doṣā
haṭhādguṇā vā na hṛtāḥ khalena /
tathāpi doṣairna viyujyatesau
spṛṣṭopi naikena guṇena citram // Subhv_0425

ārādhyamāno bahubhiḥ prakārair-
nārādhyate nāma kimatra citram /
ayaṃ tvapūrvaḥ pratibhāviśeṣo
yatsevyamāno riputāmupaiti // Subhv_0426

vidvānupālambhamavāpya doṣān-
nivartatesau paritapyate ca /
jñātastu doṣo mama sarvatheti
pāpo janaḥ pāpataraṃ karoti // Subhv_0427

evameva nahi jīvyate khalāt-
tatra kā nṛpativallabhe kathā /
pūrvameva hi suduḥsaho nalaḥ
kiṃ punaḥ prabalavāyuneritaḥ // Subhv_0428

amarairamṛtaṃ na pītamabdher-
na ca hālāhalamulvaṇaṃ hareṇa /
vidhinā nihitaṃ khalasya vāci
dvayametadbahirekamantaranyat // Subhv_0429

nimittamuddiśya hi yaḥ prakupyati
dhruvaṃ sa tasyāpagase prasīdati /
akāraṇadveṣi mano hi yasya vai
kathaṃ parastaṃ paritoṣayiṣyati // Subhv_0430

itaradeva bahirmukhamucyate
hṛdi tu yatsphuratītaradeva tat /
caritametadadhīravitārakaṃ
dhuri payaḥpratibimbamivāsatām // Subhv_0431

kva piśunasya gatiḥ pratihanyate
daśati dṛṣṭamapi śrutamapyasau /
atisuduṣkaramavyatiriktadṛk-
chrutibhirapyatha dṛṣṭiviṣairidam // Subhv_0432

gajaturagaśataiḥ prayāntu mūrkhā
dhanarahitā vibudhāḥ prayāntu padbhyām /
giriśikhiragatāpi kākapālī
pulinagatairna sameti rājahaṃsaiḥ // Subhv_0433

hrepayati priyavacanairādaramupadarśayankhalīkurute /
utkarṣayaṃśca laghayati mūrkhasuhṛtsarvathā varjyaḥ // Subhv_0434

prakaṭamapi na saṃvṛṇoti doṣaṃ
guṇalavalampaṭa eṣa sādhuvargaḥ /
atiparuṣaruṣaṃ vināpi doṣaiḥ
piśunaśunāṃ ruṣatāṃ prayāti kālaḥ // Subhv_0435

yadā vigṛhṇāti tadā hataṃ yaśaḥ
karoti maittrīmatha dūṣitā guṇāḥ /
sthitiṃ samīkṣyobhayathā parīkṣakaḥ
karotyavajñopahataṃ pṛthagjanam // Subhv_0436

iṣṭo vā sukṛtaśatopalālito vā
śliṣṭo vā vyasanaśatābhirakṣito vā /
dauḥśīlyājjanayati naiva jātvasādhur-
visrambhaṃ bhujaga ivāṅkamadhyasuptaḥ // Subhv_0437

rūkṣaṃ virauti parikupyati nirnimittaṃ
sparśena dūṣayati vārayati praveśam /
lajjākaraṃ daśati naiva ca tṛpyatīti
kauleyakasya ca khalasya ca ko viśeṣaḥ // Subhv_0438

pādāhatotha dṛḍhadaṇḍavighaṭṭito vā
yaṃ daṃṣṭrayā daśati taṃ kila hanti sarpaḥ /
kopyanya eva piśunodya bhujaṃgadharmā
karṇe paraṃ spṛśati hantyaparaṃ samūlam // Subhv_0439

yuktaṃ yayā kila nirantaralabdhavṛtter-
asyābhimānatamasaḥ prasaraṃ niroddhum /
vidvattayā jagati tāmavalambya kecit-
tanvantyahaṃkṛtimaho śataśākhamāndhyam // Subhv_0440

nanvāśrayasthitiriyaṃ tava kālakūṭa
kenottarottaraviśiṣṭapadopadiṣṭā /
prāgarṇavasya hṛdaye vṛṣalakṣmaṇotha
kaṇṭhedhunā vasasi vāci punaḥ khalānām // Subhv_0441

prāyaḥ svabhāvamalino mahatāṃ samīpe
ṭiṣṭhankhalaḥ prakuruterthijanopaghātam /
śītārditaiḥ sakalalokasukhāvahopi
dhūme sthite nahi sukhena niṣevyatogniḥ // Subhv_0442

dhūmaḥ payodharapadaṃ kathamapyavāpya
varṣāmbubhiḥ śamayati jvalanasya tejaḥ /
daivādavāpya kaluṣaprakṛtirmahattvaṃ
prāyaḥ svabandhujanameva tiraskaroti // Subhv_0443

ullāsitākhilakhalasya viśṛṅkhalasya
prāgjātavismṛtanijādhamakarmavṛtteḥ /
daivādavāptavibhavasya guṇadviṣosya
nīcasya gocaragataiḥ sukhamāsyate kaiḥ // Subhv_0444

nāścaryametadadhunā hatadaivayogā-
durccaiḥsthitiryadadhamo na mahānubhāvaḥ /
rathyākalaṅkaśatasaṃkarasaṃkulopi
pṛṣṭhe bhavatyavakaro na punarnidhānam // Subhv_0445

prasahya maṇimuddharenmakaravaktradaṃṣṭrāntarāt-
samudramapi saṃtaretpracaladūrmimālākulam /
bhujagamapi kopitaṃ śirasi puśpavaddhārayen-
na tu pratiniviṣṭamūrkhajanacittamārādhayet // Subhv_0446

labheta sikatāsu tailamapi yatnataḥ pīḍayan-
pibecca mṛgatṛṣṇikāsu salilaṃ pipāsārditaḥ /
kadācidapi paryaṭacchaśaviṣāṇamāsādayen-
na tu pratiniviṣṭamūrkhajanacittamārādhayet // Subhv_0447

araṇyaruditaṃ kṛtaṃ śavaśarīramudvartitaṃ
sthalebjamavaropitaṃ suciramūṣare varṣitam /
śvapucchamavanāmitaṃ badhirakarṇajāpaḥ kṛtaḥ
kṛtāndhamukhamaṇḍanā yadabudho janaḥ secitaḥ // Subhv_0448

vṛthā dugdhonaḍvānstanabharanatā gauriti ciraṃ
pariṣvaktaḥ ṣaṇḍho yuvatirita lāvaṇyasahitā /
kṛtā vaidūryāśā vikacakiraṇe kācaśakale
mayā mūḍhena tvāṃ kṛpaṇamaguṇajñaṃ praṇamatā // Subhv_0449

svapakṣacchedaṃ vā samucitaphalabhraṃśamathavā
svamūrterbhaṅgaṃ vā patanamaśucau nāśamathavā /
śaraḥ prāpnotyetānhṛdayapathasaṃsthopi dhanuṣa
ṛjorvakrāśleṣādbhavati khalu suvyaktamaśubham // Subhv_0450

guṇāṇāṃ sā śaktirvipadamanubadhnanti yadamī
prasannastadvedhā mama yadi na tairyogamakarot /
viṣaṇṇaṃ daurgatyāditi guṇinamālokya viguṇaḥ
karoti sve gehe dhruvamatisamṛddhyotsavamasau // Subhv_0451

avekṣya svātmānaṃ viguṇamaparānichhati tathā
phalatyetanno cedvilapati na santīha guṇinaḥ /
nimārṣṭuṃ śaptuṃ vā paribhavitumudyacchati tato-
pyaho nīce ramyā saguṇavijigīṣā vidhiktā // Subhv_0452

yadi paraguṇā na kṣamyante yatasva tadarjane
nahi parayaśo nindāvyājairalaṃ parimārjitum /
viramasi na cedicchādveṣaprasaktamanorathā
dinakarakarānpāṇicchattrairnudacchramameṣyasi // Subhv_0453

prakṛṣṭe saṃparke bhaṇibhujagayorjanmajanite
maṇirnāherdoṣānbhajati na ca sarpo maṇiguṇān /
asādhuḥ sādhurvā bhavati nanu jātyaiva puruṣo
nasaṅgāddaurjanyaṃ na ca sujanatā kasyacidapi // Subhv_0454

na viṣamamṛtīkartuṃ śakyaṃ prayatnaśatairapi
tyajati kaṭutāṃ na svāṃ nimbaḥ sthitopi payohrade /
guṇaparicitāmāryāṃ vāṇīṃ na jalpati durjanaś-
ciramapi balādhmāte lohe kutaḥ kanakākṛtiḥ // Subhv_0455

varamahimukhe krodhāviṣṭe karau viniveśitau
viṣamapi varaṃ pītvā suptaṃ kṛtāntaniveśane /
girivarataṭānmuktaścātmā varaṃ śatadhā kṛto
na tu khalajanāvāptairarthaiḥ kṛtaṃ hitamātmanaḥ // Subhv_0456

varṇasthaṃ gurulāghavaṃ na gaṇathatyāśaṅkate na kvacid-
rūpaṃ naiva parīkṣate na puruṣaṃ vṛtteṣu vārtā kutaḥ /
kaṣṭaṃ nāyaśaso vibheti mahato naivāpaśabdāntarān-
mṛtyurmūrkhakaviḥ khalaḥ kunṛpatiścauraśca tulyakriyāḥ // Subhv_0457

siṃho vyākaraṇasya karturaharatprāṇānpriyānpāṇiner-
mīṃāṃsākṛtamunmamātha tarasā hastī muniṃ jaiminim /
chandojñānanidhiṃ jaghāna makaro velātaṭe piṅgalam-
ajñānāhatacetasāmatiruṣāṃ korthastiraścāṃ guṇaiḥ // Subhv_0458

vandyānnindati duḥkhitānupahasatyābādhate bāndhavāñ-
chūrāndveṣṭi dhanacyutānparibhavatyājñāpayatyāśritān /
guhyāni prakaṭikaroti ghaṭayanyatnena vairāśayaṃ
brūte śīghramavācyamujjhati guṇāngṛhṇāti doṣānkhalaḥ // Subhv_0459

hasati lasati harṣāttīvraduḥkhe pareṣāṃ
skhalati galati mohādātmanaḥ kleśaleśe /
nadati vadati nindyaṃ mānināṃ kiṃ ca nīcaḥ
paruṣavacanamalpaṃ śrāvito hantumeti // Subhv_0460

yadi satsaṅganirato bhaviṣyasi bhaviṣyasi /
athāsajjaganoṣṭhīṣu patiṣyasi patiṣyasi // Subhv_0461

karṇe tatkathayanti dundubhiravai rāṣṭre yaduddhoṣitaṃ
tannamrāṅgatayā vadanti karuṇaṃ yasmātrapāvānbhavet /
ślāghante tadudīryate yadariṇāpyugraṃ na marmāntakṛ-
dye kecinnanu śāvyamaugdhyanidhayaste bhūbhṛtāṃ rañjakāḥ // Subhv_0462

bhaṇḍastāṇḍavamaṇḍape caṭukathāvīthīṣu kanthākavir-
goṣṭhaśva svagṛhāṅgaṇe śikharibhūgarte khaṭākhuḥ sphuṭam /
piṇḍīśūratayā viṭaśva paṭutāṃ bhūbhṛdgṛhe gāhate
gacchanti hradakṛṣṭakacchapatulāṃ citraṃ tatonyatra te // Subhv_0463

jāḍyaṃ hrīmati gaṇyate vratarucau dambhaḥ śucau kaitavaṃ
śūre nirghṛṇatā ṛjau vimatitā dainyaṃ priyālāpini /
tejasvinyavaliptatā mukharatā vaktaryaśaktiḥ sthire
tatko nāma guṇo bhavedguṇavatāṃ yo durjanairnāṅkitaḥ // Subhv_0464

ākhuḥ kailāsaśailaṃ tulayati karaṭastārkṣyamāṃsābhilāṣī
babhrurlāṅgūlamūlaṃ calayati capalastakṣakāhiṃ jighāṃsuḥ /
bhekaḥ pāraṃ yiyāaurbhujagamapi mahāghasmarasyāmburāśeḥ
prāyeṇāsannapātaḥ smarati samucitaṃ karma na kṣudrakarmā // Subhv_0465

aguṇakaṇo guṇorāśirdvayamiha daivātkhalamukhe patitam /
prasarati tailamivaikaḥ salile ghṛtavajjaḍatvametyanyaḥ // Subhv_0466

śaraṇaṃ kiṃ prapannāni viṣavanmārayanti kim /
na tyajyante na bhujyante kṛpaṇena dhanāni yat // Subhv_0467

kṛpaṇena samo dātā na bhūto na bhaviṣyati /
aspṛśanneva vittāni yaḥ parebhyaḥ prayacchati // Subhv_0468

yā vipattirdhanāpāye navā bhogivadānyayoḥ /
prajñāpakarṣātprāgeva prāptā hi kṛpaṇena sā // Subhv_0469

tyāgopabhogaśūnyena dhanena dhanino yadi /
bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayam // Subhv_0470

gṛhamadhyanikhātena dhanena ramate yadi /
sa tu tenānusāreṇa ramate kiṃ na meruṇā // Subhv_0471

kiṃśuke kiṃ śukaḥ kuryātphalitepi bubhukṣitaḥ /
adātari samṛddhepi kiṃ kuryurupajīvinaḥ // Subhv_0472

dānopabhogabandhyā yā suhṛdhbiryā na bhujyate /
puṃsāṃ yadi hi sā lakṣmīralakṣmīḥ katama bhavet // Subhv_0473

atisaṃcayakart ṇāṃ vittamanyasya kāraṇām /
anyaiḥ saṃcīyate yatnādanyaiśca madhu pīyate // Subhv_0474

yaddadāsi viśiṣṭebhyo yadāśnāsi dine dine /
tatte vittamahaṃ manye śeṣaṃ kasyāpi rakṣasi // Subhv_0475

viḍambanaiva puṃsi śrīḥ parapraṇayapāṃsule /
kāntiṃ kāmiha kurvīta kuṇau kaṭakakalpanā // Subhv_0476

kṛtvopakāraṃ yastasmādvāñchati pratyupakriyām /
dīnastṛṣṇāvidheyatvādvāntamapyupaleḍhi saḥ // Subhv_0477

dānaṃ bhogo nāśastisro gatayo bhavanti vittasya /
yo na dadāti na bhuṅkte tasya tṛtīyā gatirnāśaḥ // Subhv_0478

dānaṃ bhogaṃ ca vinā dhanasattāmātrakeṇa ceddhaninaḥ /
vayamapi kimiti na dhaninistiṣṭhati naḥ kāñcano meruḥ // Subhv_0479

dhaninopyadānabhogā gaṇyante dhuri mahādaridrāṇām /
hanti na yataḥ pipāsāmataḥ samudropi marureva // Subhv_0480

abhyupayuktāḥ sadbhirgatāgatairaharahaḥ sunirviṇṇāḥ /
kṛpaṇajanasaṃnikarṣaṃ saṃprāpyārthāḥ svapantīva // Subhv_0481

upabhogakātarāṇāṃ puruṣāṇāmarthasaṃcayaparāṇām /
kanyāratnamiva gṛhe tiṣṭhantyarthāḥ parasyārthe // Subhv_0482

te mūrkhatarā loke yeṣāṃ dhanamasti nāsti ca tyāgaḥ /
kevalamarjunarakṣaṇaviyogaduḥkhānyanubhavanti // Subhv_0483

kṛpaṇasamṛddhīnāmapi bhoktāraḥ santi kecidatinipuṇāḥ /
jalasaṃpadomburāśeryānti layaṃ śaśvadaurvāgnau // Subhv_0484

prāptānapi na labhante bhogānbhoktuṃ svakarmabhiḥ kṛpaṇāḥ /
mukharogaḥ kila bhavati drākṣāpāke balibhujāṃ hi // Subhv_0485

na niryiyāsanti kadaryahastād-
dhanāni pāṃsoriva tailaleśāḥ /
daivātkadācidviniyoktureva
nirgantumicchantyasubhiḥ sahaiva // Subhv_0486

saṃcitaṃ kratuṣu nopayujyate
yācitaṃ guṇavate na dīyatye /
tatkadaryaparirakṣitaṃ dhanaṃ
caurapārthivagṛheṣu gacchati // Subhv_0487

varamamī taravo vanagocarāḥ
śakunisārthaviluptaphalaśriyaḥ /
na tu dhanāḍhyagṛhāḥ kṛpaṇāḥ phaṇa-
nihitaratnabhujaṃgamavṛttayaḥ // Subhv_0488

susaṃvṛtairjīvitavatsurakṣitair-
nijepi dehe kṛtayantraṇasya ca /
tavānumārgaṃ vrajato bhavāntare
śaṭhairdhanaiḥ pañcapadī na pūritā // Subhv_0489

aho dhanānāṃ mahatī vidagdhatā
sukhoṣitānāṃ kṛpaṇasya veśmani /
vrajanti na tyāgadaśāṃ na bhogyatāṃ
parāṃ ca kāñcitprathayanti nirvṛtim // Subhv_0490

na śāntāntastṛṣṇāṃ dhanalavaṇavārivyatikaraiḥ
kṣatacchāyaḥ kāyaściravirasarūkṣāśanatayā /
anidrā mandāgnirnṛpasalilacaurānalabhayāt-
kadaryāṇāṃ kaṣṭaṃ sphuṭamadhanakaṣṭādapi param // Subhv_0491

ekaikātiśayālavaḥ paraguṇajñānaikavaijñānikāḥ
santyete dhanikāḥ kalāsu sakalāsvācāryacaryācaṇāḥ /
apyete sumanogirāṃ niśamanādbibhyatyaho ślāghayā
dhūte mūrdhani kuṇḍale kaṣaṇataḥ kṣīṇe bhavetāmiti // Subhv_0492

prītiṃ na prakaṭīkaroti suhṛdi dravyavyayāśaṅkayā
bhītaḥ pratyupakārakāraṇabhayānnākṛṣyate sevayā /
mithyā jalpati vittamārgaṇabhayātstutyāpi na prīyate
kīnāśo vibhavavyayavyatikaratrastaḥ kathaṃ prāṇiti // Subhv_0493

matvā sāraṃ guṇānāṃ śirasi yadi śaśī sthāpito daivayogā-
dīśena kṣīṇabimbaṃ sakalamupacayaṃ kiṃ na nītaḥ kṣaṇena /
mithyaivaṃ khyāpayanto guṇini saralatāṃ lokabhaktyarthamuccair-
āḍhyāḥ kurvanti vittavyayacakitadhiyo mānamarthena śūnyam // Subhv_0494

brahmāṇḍamaṇḍalīmātraṃ kiṃ lobhāya manasvinaḥ /
śapharīsphuritairnābdheḥ kṣubdhatā jātu jāyate // Subhv_0495

nālpīyasi nibadhnanti padamuddāmacetasaḥ /
yeṣāṃ bhuvanalābhepi niḥsīmāno manorathāḥ // Subhv_0496

puṃsāmunnatacittānāṃ sukhāvahamidaṃ dvayam /
sarvasaṅganivṛttirvā vibhūtirvā suvistarā // Subhv_0497

ayaṃ bandhuḥ paro veti gaṇanā laghucetasām /
puṃsāmudāracittānāṃ vasudhaiva kuṭumbakam // Subhv_0498

jarāmaraṇadaurgatyavyādhayastāvadāsatām /
janmaiva kiṃ na dhīrasya bhūyo bhūyastrapākaram // Subhv_0499

parivartini saṃsāre mṛtaḥ ko vā na jāyate /
sa jāto yena jātena yāti vaṃśaḥ samunnatim // Subhv_0500

api nāma sa dṛśyeta puruṣātiśayo bhuvi /
garvocchūnamukhā yena dhanino nāvalokitāḥ // Subhv_0501

pṛthvī pṛthvī guṇā mānyāḥ santi bhūpā vivekinaḥ /
parābhavāpadaṃ yānti kasmādunnatabuddhayaḥ // Subhv_0502

adṛṣṭamukhabhaṅgasya yuktamandhasya yācitum /
aho bata mahatkaṣṭaṃ cakṣuṣmānapi yācate // Subhv_0503

dāridryānalasaṃtāpaḥ śāntaḥ saṃtoṣavāriṇā /
yācakāśāvighātāntardāhaṃ ko nāma paśyatu // Subhv_0504

paripūrṇaguṇābhogagarimodnāra eva saḥ /
trijagatspṛhaṇīyesminna rucirdraviṇepi yat // Subhv_0505

vidyayaiva mado yeṣāṃ kārpaṇyaṃ ca dhane sati /
teṣāṃ daivābhiśaptānāṃ salilādagnirutthitaḥ // Subhv_0506

kiṃ tayā kriyate lakṣmyā yā vadhūriva kevalā /
yā na veśyeva sāmānyā pathikairapi bhujyate // Subhv_0507

tyāgo guṇo vittavatāṃ vittaṃ tyāgavatāṃ guṇaḥ /
parasparaviyuktau tu vittatyāgau viḍambanā // Subhv_0508

kusumastabakasyeva dvayī vṛttirmanasvinaḥ /
mūrdhni vā sarvalokasya śīryate vana eva vā // Subhv_0509

nṛṇāṃ dhuri sa evaiko yaḥ kaścittyāgapāṇinā /
nirmārṣṭi prārthanāpāṃsudhūsaraṃ mukhamarthinām // Subhv_0510

ākāramātravijñānasaṃpāditamanorathāḥ /
dhanyāste ye na śṛṇvanti dīnāḥ praṇayināṃ giraḥ // Subhv_0511

buddhiryā sattvarahitā strītvaṃ tatkevalaṃ matam /
sattvaṃ cānayasaṃpannaṃ tatpaśutvaṃ na pauruṣam // Subhv_0512

kāmaṃ priyānapi prāṇānvimuñcanti manasvinaḥ /
icchanti na tvamitrebhyo mahatīmapi satkriyām // Subhv_0513

atyadbhutamimaṃ manye svabhāvamamanasvinaḥ /
yadupakriyamāṇopi prīyate na vilīyate // Subhv_0514

pratyupakurvatpūrvaṃ kṛtopakāramapi lajjayati cetaḥ /
yastu vihitopakārādupakāraḥ sodhiko mṛtyoḥ // Subhv_0515

pratyupakurvanbahvapi na bhavati pūrvopakāriṇā tulyaḥ /
ekonukaroti kṛtaṃ niṣkāraṇameva kurutenyaḥ // Subhv_0516

jīvañjīvayati hi yo jñātijanaṃ parijanaṃ ca suhṛdaśca /
tasya saphalā gṛhaśrīrdhiganupajīvyāṃ dhanasamṛddhim // Subhv_0517

yacchañjalamapi jalado vallabhatāmeti sarvalokasya /
nityaṃ prasāritakaraḥ savitāmapi bhavatyacakṣuṣyaḥ // Subhv_0518

nāptaṃ yatkenacidapi manorathā api yato nivartante /
tadyapi na labhyatenyanmanasvinaḥ kimabhimānaphalam // Subhv_0519

ghaṭanaṃ vighaṭanamathavā kāryāṇāṃ bhavati vidhiniyogena /
ucitenucite karmaṇi vṛttinivṛttī mamāyatte // Subhv_0520

kalpasthāyi na jīvitamaiścaryaṃ nāpyate ca yadabhimatam /
lokastathāpyakāryaṃ kurute kāryaṃ kimuddiśya // Subhv_0521

dhanabāhulyamahetuḥ kopi nisargeṇa muktakaraḥ /
prāvṛṣi kasyāmbumucaḥ saṃpattiḥ kimadhikāmbunidheḥ // Subhv_0522

utpāditā svayamiyaṃ yadi tattanūjā
tātena vā yadi tadā bhaginī khalu śrīḥ /
yadyanyasaṃgamavatī ca tadā parastrī
tattyāgabaddhamanasaḥ sudhiyo bhavanti // Subhv_0523

draviṇārjanajaḥ pariśramaḥ
phalitopyasya janasya nīrasaḥ /
draviṇārjanamātmatuṣṭaye
paramāvarjayituṃ guṇārjanam // Subhv_0524

yaḥ praśaṃsati naro naramanyaṃ
devatāsu varadāsu satīṣu /
mugdhadhīrdhanalavaspṛhayālus-
taṃ nṛśaṃsamahamādyamavaimi // Subhv_0525

yathā śarīraṃ kila jīvitena
vinākṛtaṃ kāṣṭhamivāvabhāti /
tathaiva lajjīvitamapyavaimi
lokottareṇa sphuritena śūnyam // Subhv_0526

santopi santaḥ kva kirantu tejaḥ
kva nojjvalantu kva nu na prathantām /
vidhāya ruddhā nanu vedhasaiva
brahmāṇḍakośe ghaṭadīpakalpāḥ // Subhv_0527

kadarthitasyāpi hi dhairyavṛtter-
na śakyate sattvaguṇaḥ pramārṣṭum /
adhomukhasyāpi kṛtasya vahner-
nādhaḥ śikhā yānti kadācideva // Subhv_0528

jātaśca nāma na vinaṅkṣyanti cetyayuktam-
utpāda eva niyameva vināśahetuḥ /
tulye ca nāma maraṇavyasanopatāpe
mṛtyurvaraṃ parahitāvahitāśayasya // Subhv_0529

iyatyapyetasminniravadhimahatyadhvani guṇās-
ta evāmī dvitrā jaraṭhajaraṭhā yānti gaṇanām /
aho grāmyo lokaḥ sa na paramamībhiḥ kṛtadhṛtiḥ
smayastabdhoyāvatkalayati samagraṃ tṛṇamidam // Subhv_0530

svacittaparicintayaiva paritāpamātmanyamī
na bibhrati manāsvino yadamunā na tāvatkṣatiḥ /
aharniśamihaiva ye paramanonuvṛttyā punar-
vahanti vijigīṣutāṃ kimiva tenukampāspadam // Subhv_0531

vipulahṛdayairanyaiḥ kaiścijjagajjanitaṃ purā
vidhṛtamaparairdattaṃ cānyairvijitya tṛṇaṃ yathā /
iha hi bhuvanānyanye dhīrāścaturdaśa bhuñjate
katipayapurasvāmye puṃsāṃ ka eṣa madajvaraḥ // Subhv_0532

abhuktāyāṃ yasyāṃ kṣaṇamapi na yātaṃ nṛpaśatair-
bhuvastasyā lābhe ka iva bahumānaḥ kṣitibhujām /
tadaṃśasyāpyaṃśe tadavayavaleśepi patayo
viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam // Subhv_0533

pareṣāṃ cetāṃsi pratidivasamāyāsya bahudhā
prasādaṃ kiṃ netuṃ viśāsi hṛdaya kleśakalilam /
prasanne tvayyeva svayamuditacintāmaṇiguṇe
viviktaḥ saṃkalpaḥ kimabhilaṣitaṃ puṣyati na te // Subhv_0534

vināpyarthairdhīraḥ spṛśati bahumānonnatipadaṃ
pariṣvaktopyarthaiḥ paribhavapadaṃ yāti kṛpaṇaḥ /
svabhāvenodbhūtāṃ guṇasamudayāvāptivipulāṃ
dyutiṃ saiṃhīṃ na śvā dhṛtakanakamālopi labhate // Subhv_0535

bhujyante svagṛhasthitā iva sukhaṃ yasyāthibhiḥ saṃpadaḥ
paṭvī yasya matistamaḥprahataye dvāveva tau prāṇitaḥ /
yastvātmaṃbharirunnatepi vibhave hīnaśca vidvattayā
tasyālekhyamaṇerivākṛtidhṛtaḥ sattāpyasattā nanu // Subhv_0536

ādhārāya dharāvakāśavidhayepyākāśamālokane
bhāsvānātmamahattvasādhanavidhāvanye guṇāḥ kecana /
ityasminnupakārakāriṇi sadā varge paraṃ dustyaje
dainyavrīḍakalaṅkamujjhatu kathaṃ ceto mahācetasām // Subhv_0537

nityaṃ yā gurubhṛtyabandhusujanairna svecchayā bhujyate
paśyanti spṛhayālavo na ripavo yāṃ vikramāsāditām /
yasyāḥ sādhuparikṣayeṇa suhṛdāṃ nāśena vā saṃbhavo
no saṃpadvipadeva sā guṇavatāṃ prītistayā kīdṛśī // Subhv_0538

nyāyyaṃ mārgamanujjhataḥ sukṛtino daivādbhavantyāpado
yāstāḥ santu balerivādipuruṣāyorvīṃ svayaṃ yacchataḥ /
śakrasyeva jugupsitaiḥ subahubhirnindyairbhṛśaṃ karmabhir-
devānāmupari prabhutvamapi me mā bhūttrapākāraṇam // Subhv_0539

śayyā śādvalamāsanaṃ śuciśilā sadma dramāṇāmadhaḥ
śītaṃ nirjharavāri pānamaśanaṃ kandāḥ sahāyā mṛgāḥ /
ityprārthitasarvalabhyavibhave doṣoyameko vane
duṣprāpārthini yatparārthaghaṭanāvandhyairvṛthā sthīyate // Subhv_0540

alpīyasāmeva hi janmabhūmes-
tyāgaḥ pramādo viduṣāṃ na sosti /
sthānādapetā maṇayo vrajanti
rājñāṃ śiraḥ kākamukhāni bhekāḥ // Subhv_0541

śūrāśca kṛtavidyāśca rūpavatyaśca yoṣitaḥ /
yatra yatra gamiṣyanti tatra tatra kṛtālayāḥ // Subhv_0542

rudrodriṃ jaladhiṃ harirdiviṣado dūraṃ vihāyaḥ śritā
bhogīndrāḥ prabalā api prathamataḥ pātālamūle sthitāḥ /
līnā padmavane sarojanilayā manyerthisārthādbhiyā
dīnoddhāraparāyaṇāḥ kaliyuge satpūruṣāḥ kevalam // Subhv_0543

prārabhyate na khalu vighnabhayena nīcaiḥ
prārabhya vighnavihatā viramanti madhyāḥ /
vighnaiḥ sahasraguṇitairapi hanyamānāḥ
prārabdhamuttamaguṇā na parityajanti // Subhv_0544

prasaradbhiḥ karairyasya vikasanti na sadguṇāḥ /
tasya doṣākarasyeyaṃ kathaṃ nityāsti pūrṇatā // Subhv_0545

kṣīṇaḥ kṣīṇaḥ samīpatvaṃ pūrṇaḥ pūrṇotidūratām /
upaiti mitrādyaccandro yuktaṃ yanmalinaḥ sadā // Subhv_0546

kathaṃ na lajjitastādṛksavitā tejasāṃ nidhiḥ /
brahmāṇḍakhaṇḍikāṃ prāpya kurvanpādaprasārikām // Subhv_0547

raverevodayaḥ ślāghyaḥ konyeṣāmudayagrahaḥ /
na tamāṃsi na tejāṃsi yasminnabhyudite sati // Subhv_0548

kimanena na paryāptaṃ kāntatvaṃ śaśalakṣmaṇā /
susaṃtaptāpi nalinī yadviśvāsamupāgamat // Subhv_0549

karānprasārya raviṇā dakṣiṇāśāvilambinā /
na kevalamanenātmā divasopi laghūkṛtaḥ // Subhv_0550

vartate yena pātaṅgiḥ ṣaṇmāsāndvau ca vatsarau /
rāśiḥ sa eva candrasya na yāti divasatrayam // Subhv_0551

śirasā dhāryamāṇopi somaḥ somena śaṃbhunā /
tathāpi kṛśatāṃ dhatte kaṣṭaḥ khalu parāśrayaḥ // Qsv0552-3 pa. pājakasya
patatu vāriṇi yātu digantaraṃ
viśatu vahnimatho vrajatu kṣitim kathaṃ sa dantarahitaḥ sūryaḥ sūribhirucyate /
yo mīnarāśiṃ bhuktvaiva meṣaṃ bhoktuṃ samudyataḥ // Subhv_0552

patatu vāriṇi yātu digantaraṃ
viśatu vahnimatho vrajatu kṣitim /
ravirasāviyatāsya guṇeṣu kā
sakalalokacamatkṛtiṣu kṣatiḥ // Subhv_0554

tattāvadeva śaśinaḥ sphuritaṃ mahīyo
yāvanno tīkṣṇarucimaṇḍalamabhyupaiti /
abhyudyate sakaladhāmanidhau ca tasmin-
nindoḥ sitābhraśakalasya ca ko viśeṣaḥ // Subhv_0555

sadvṛttayaḥ sadasadarthavivekino ye
te paśya kīdṛśamamuṃ samudāharanti /
caurāsatīprabhṛtayo bruvate yadasya
tadgṛhyate yadi kṛtaṃ tadahaskareṇa // Subhv_0556

ekaiva sāmṛtamayī sutarāmanarghā
kāpyastyasau śaśadharasya kalā yayaiva /
āropito guṇavidā parameśvareṇa
cūḍāmaṇau na gaṇitosya kalaṅkadoṣaḥ // Subhv_0557

udyantyamūni subahūni mahāmahāṃsi
candropyalaṃ bhuvanamaṇḍalamaṇḍanāya /
sūryādṛte na tadudeti na cāstameti
yenoditena dinamastamitena rātriḥ // Subhv_0558

lokānandādviramati na yaḥ kṣīyamāṇopi bhūyaḥ
svaḥsthe tasminkila dinamukhaṃ nūtanaṃ nābhaviṣyat /
daivaṃ kīdṛkkathamapi yathā bhartumātmānameva
vyagraḥ kālaṃ gamayati sakhe sopyayaṃ paśya candraḥ // Subhv_0559

kṣīṇaścandro viśāti taraṇermaṇḍalaṃ māsi māsi
labdhvā kāṃcitpunarapi kalāṃ dūradūrānuvartī /
saṃpūrṇaścetkathamapi tathā spardhayodeti bhānor-
no daurjanyādviramati jaḍo nāpi dainyādvyaraṃsīt // Subhv_0560

pādanyāsaṃ kṣitidharagurormūrdhni kṛtvā sumeroḥ
krāntaṃ yena kṣapitatamasā madhyamaṃ dhāma viṣṇoḥ /
soyaṃ candraḥ patati gaganādalpaśeṣairmayūkhair-
dūrāroho bhavati mahatāmapyupabhraṃśaniṣṭhaḥ // Qsv0561-5 kalaśakasya
pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt-
kālenāstaṃ ka iva na gatā yānti yāsyanti cānye kva tattejastādṛgjvalanamahaso nāśapiśunaṃ
parābhūtiḥ kvāsau visadṛśatarādrāhuśirasaḥ /
vidheryogādetatsamucitamidaṃ tu vyathayati
trapāhīno mitrāttadapi gagane yadviharati // Subhv_0561

pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt-
kālenāstaṃ ka iva na gatā yānti yāsyanti cānye /
etāvattu vyathayati yadālokabāhyaistamobhis-
tasminneva prakṛtimahati vyomni labdhovakāśaḥ // Subhv_0563

ā sargātprativāsaraṃ rasaśatairyā bodhitā poṣitā
kalpāntāvasaretha saiva pṛthivī svaireva dagdhā karaiḥ /
kṛtvetthaṃ kimapi svakarma niyateḥ pūrvāparopaplutaṃ
kaṣṭaṃ sopi dināntavītakiraṇastigmāṃśurastaṃ gataḥ // Subhv_0564

yenonmathya tamāṃsi māṃsalaghanaspardhīni sarvaṃ jagac-
cakṣuṣmatparamārthataḥ kṛtamidaṃ devena tigmatviṣā /
tasminnastamite vivasvati kiyānkrūro jano durjano
yadbadhnāti dhṛtiṃ śaśāṅkaśakalāloketha dīpethavā // Subhv_0565

śocyastāvadumāpatiḥ prabhutayā yo mūrdhni gaṅgokṣite
sacchidraṃ nṛśiraḥkapālamamalaṃ candraṃ ca dhatte samam /
candraḥ śocyatarastataḥ paribhavepyevaṃvidhe yaḥ sati
jyotsnāhāsavikāsapāṇḍuravapurmukhyāṃ mudaṃ puṣyati // Subhv_0566

pūrṇaṃ vīcibhujaiḥ svavṛddhirabhasādinnduṃ samāliṅgati
kṣīṇaṃ dūrata eva muñcati pitā bhūtvā jalānāṃ nidhiḥ /
prakṣīṇasya tu yena tasya vasunā kṛtvā krameṇodayaṃ
pūrṇatve ca davīyasi sthitamaho mitrāya tasmai namaḥ // Subhv_0567

dhvāntena grathitairgrahakṣitipaterdevasya dūrasthiteḥ
saccakrapramadāvahābhyuditatā kairnāma nākāṅkṣitā /
etenābhyuditena saṃprati punaḥ kaṣṭaṃ tathā ceṣṭitaṃ
lokastīkṣṇakaroyamityabhimukhaṃ nainaṃ yathā prekṣate // Subhv_0568

dṛṣṭaiva yaṃ karasahasrahṛtāndhakāraṃ
bhītyāpayāntyanudinaṃ śataśaḥ piśācāḥ /
kṣīṇe vidhau harivilūnakaroti citraṃ
gṛhṇāti taṃ dyumaṇimabhrapiśāca ekaḥ // Subhv_0569

tamograstaṃ jagatsarvaṃ trātuṃ bhānuḥ sadodyataḥ /
taṃ tu trātuṃ tamograstaṃ jagatyekopi na kṣamaḥ // Subhv_0570

rātrau guṇanidheḥ padmātkumudaṃ yadanakṣaram /
prāptā lakṣmīḥ sa mahimā rājño jaḍanidherdhruvam // Subhv_0571

ābhāti candrarahitā na kadāpi rātriś-
candropi rātrirahito gatakāntireva /
kiṃ kāraṇaṃ yadanayoḥ pratimāsameko
jāto nistaratayā parirambhayogaḥ // Subhv_0572

gaganaśayanalīnāṃ rātrimutsṛjya candro
vrajati dhavalapakṣe kṛṣṇapakṣe tu rātriḥ /
apasarati yadīndorvyomatalpe prasuptāt-
truṭati tadanayoḥ kiṃ tāvatā dampatitvam // Subhv_0573

āśāḥ prakāśayati yastimirāṇi bhaṅktvā
bodhaṃ dṛśāṃ diśati bhūriguṇeṣvabhīṣṭaḥ /
khedāya yasya na paropakṛtiṣvaṭāṭyā
dhīmānnamasyati na kastaminaṃ praśasyam // Subhv_0574

vicārastathyo vā bhavatu vitatho vā kimaparaṃ
tathāpyuccairdhāmno bhavati bahujalpo janaravaḥ /
tulottīrṇasyāpi prathitamahimadhvastatamaso
ravestādṛktejo na bhavati hi kanyāṃ gata iti // Subhv_0575

uḍugaṇaparivāro nāyakopyoṣadhīnām-
amṛtamayaśarīraḥ kāntiyuktopi candraḥ /
bhavati vigataraśmirmaṇḍalaṃ prāpya bhānoḥ
parasadananiviṣṭaḥ ko laghutvaṃ na yāti // Subhv_0576

uccaḥ satphalado yathāyamahamapyetādṛgetāvatā
spardhāṃ manda madoddhataḥ svajanakenārkeṇa mā mā kṛthāḥ /
dūrādeva bhavādṛśosya mahasā dhvastāḥ samastāḥ svayaṃ
naivecchatyayamatyayaṃ guṇisakhaḥ kasyāpi tejonidhiḥ // Subhv_0577

tulyā sukhasthitiramuṣya mameti rājñi
spardhāṃ nijepi janake janakelihetau /
mā rājanandana kṛthāḥ sa hi sarvaloka-
dhvāntāntakṛdgiriśahastapavitritātmā // Subhv_0578

mātsaryeṇa jahadgrahānvisadṛśe dhūmadhvaje yogyatāṃ
jñātvā svāṃ vidadhattviṣaṃ dinapatirhāsyapraśāntyunmukhaḥ /
daivaṃ vetti na yaḥ śikhī sa parato nāmāstu tatsaṃbhavāḥ
syurdīpā api yadvaśena jagatāṃ tigmāṃśuvismārakāḥ // Subhv_0579

pādmā ye madanuvratā dadhati te klāntiṃ tuṣārāhatā
yepyete divasā madekaśaraṇāḥ kārśyaṃ paraṃ yānti te /
gacchannitthamasau samāśritajanaprītyeva dūrāṃ diśaṃ
hemante bhagavānaharpatiraho loke gataḥ sevyatām // Subhv_0580

nābhiṣeko na saṃskāraḥ siṃhasya kriyate vane /
vikramārjitasattvasya svayameva mṛgendratā // Subhv_0581

ekohamasahāyohaṃ kṛśohamaparicchadaḥ /
svapnepyevaṃvidhā cintā mṛgendrasya na jāyate // Subhv_0582

mattebhakumbhanirbhedakaṭhoranakharāśaniḥ /
mṛgāririti nāmnaiva laghutvaṃ yāti kesarī // Subhv_0583

patanti naiva mātaṅgakumbhapāṭanalampaṭāḥ /
valgatsvapi kuraṅgeṣu mṛgārernakharāḥ kharāḥ // Subhv_0584

kiṃ kirmaḥ ka upālabhyo yatredamasamañjasam /
kākiṇyapi na siṃhasya mūlyaṃ koṭistu dantinaḥ // Subhv_0585

līlādalitadhṛṣṭebhakumbhapīṭhasya nirbhayaiḥ /
kathaṃ kesariṇaḥ krāntaṃ suptasyāpi mṛgaiḥ padam // Subhv_0586

mattebhakumbhanirbhedarudhirāruṇapāṇinā /
hariṇā hariṇaḥ spardhāṃ varākaḥ kurute katham // Subhv_0587

tāvadgarjati mātaṅgo vane madabharālasaḥ /
śirovilagnalāṅgūlo yāvannāyāti kesarī // Subhv_0588

śauryadarpabalādhmātaśvasadgaṇḍāntaśobhinaḥ /
saṭāmutpāṭya siṃhasya kiṃ narāḥ sukhamāsate // Subhv_0589

kopodekatalāghātanipatanmattadantinaḥ /
harerhariṇayuddhesya kiyānvyākṣepavistaraḥ // Subhv_0590

yāvadasthiṣu saṃlagnāḥ karāḥ kesariṇaḥ kṣaṇam /
yūthasya prāṇitaṃ tāvattadaraṇyanivāsinaḥ // Subhv_0591

sagrvagarjadgajagaṇḍamaṇḍalī-
vikhaṇḍanoḍḍāmaravikramakramaḥ /
anantaviśrāntakuraṅgasaṃgara-
prasaṅgamaṅgīkurute kathaṃ hariḥ // Subhv_0592

siṃhaḥ śiśurapi nipatati madamalinakapolabhittiṣu gajeṣu /
prakṛtiriyaṃ sattvavatāṃ na khalu vayastejaso hetuḥ // Subhv_0593

ekākini vanavāsinyarājalakṣmaṇyanītiśāstrejñe /
sattvocchrite mṛgapatau rājeti giraḥ pariṇamanti // Subhv_0594

siṃhaḥ karoti vikramamalijhāṅkārāṅkite kare kariṇaḥ /
na punarnakhamukhavilikhitabhūdharakuharasthite nakule // Subhv_0595

samadakarikumbhadāraṇamadapaṅkacchuritakesarasaṭasya /
siṃhasya ka iva vaktre karatalamādhātumutsahate // Subhv_0596

niṣpragraheṣu karipotaśateṣu mohād-
valgatsu bāliśatayā puratopyaṭatsu /
mattebhakumbhadalanocitacittavṛtteḥ
siṃhasya locananimīlanameva yuktam // Subhv_0597

dṛṣṭvaiva roṣavaśaghūrṇitakesarāṃsa-
māyāntamantakasamaṃ purato mṛgārim /
māṃsaṃ cikhādiṣubhiretya patatripūgair-
bhrāntaṃ madāndhagajayūthapamastakeṣu // Subhv_0598

yaḥ kesarī kharanakhakrakacograpāṇi-
nirdāritebhavarakumbhasamudbhavena /
navyena śoṇitacayena nirastatṛṣṇo
nityaṃ babhūva dhigahodya tṛṇena sorthī // Subhv_0599

visraṃ vapuḥ paravadhapravaṇā ca buddhis-
tiryaktayaiva kathitaḥ sadasadvivekaḥ /
itthaṃ na kiṃcidapi sādhu mṛgādhipasya
tejastu tatsphurati yena jagadvarākam // Subhv_0600

siṃhostu śatrurathavādhipatirmṛgāṇāṃ
śaṃsāspadaṃ tadapi na dvayameva manye /
tasya sphuratkarajavajraśirobhighāta-
helānipātitamataṅgajajaṅgamādreḥ // Subhv_0601

preṅkhanmayūkhanakhapātaśikhānikhāta-
vikhyātavāraṇagaṇasya harerguhāyām /
kroṣṭā nikṛṣṭasaramāsutadṛṣṭinaṣṭa-
dhārṣṭyo niviṣṭa iti kaṣṭamihādya dṛṣṭam // Subhv_0602

mattebhakumbhadalanākulalolavalga-
dantaḥ kvaṇatkarajavajraśikhābhighātaḥ /
kiṃ kesarī jagati mānanidhistṛṇena
prāṇātyayepi kurute svaśarīrayātrām // Subhv_0603

viśvasya sthitaye dhanurdharatayā garjantamuccaiḥ pade
meghaṃ dantimadāntadurlalitadhīrmā siṃha lālaṅghiṣīḥ /
asmādvajravidāritakṣitibhṛto mā pāti varṣopalair-
jhampālampaṭabhāvabhāvipatanāccintyoṅgabhaṅgaḥ svayam // Subhv_0604

kharanakharanikhātottuṅgamātaṅgakumbha-
sthalavigalitamuktālaṃkṛtakṣmātalasya /
harati hariṇavṛndaṃ kiṃ harervairamājau
militamapi samantādekakāryeṇa kṛtsnam // Subhv_0605

anukṛtagaṇḍaśailamadamaṇḍitagaṇḍataṭa-
bhramadalimaṇḍalīniviḍaguṃgumaghoṣajuṣaḥ /
dalayati helayaiva harirugrakarānkariṇas-
trijagati teja eva guru no vikṛtākṛtitā // Subhv_0606

śailaśreṇiguhāgṛheṣu nivasañjīvannijāḍambarair-
avyājorjitavikramo mṛgapatirvīrendra mā kupyatām /
asmātkuñjarakumbhasaṃbhavavasāpānaikahevākino
yallabdhaṃ vyasanākulena manasā svenaiva taccintyatām // Subhv_0607

kaśmīrāngatukāmasya mīraśāhākhyabhūpateḥ /
śāhābuddīnabhūmīndraḥ prāhiṇoditi lekhakam // Subhv_0608

kimevamaviśāṅkitaḥ śiśukuraṅga lolakramaṃ
parikramitumīhase virama naiva śūnyaṃ vanam /
sthitotra gajayṅthanāthamathanocchalacchoṇita-
cchaṭāpaṭalabhāsurotkaṭasaṭābharaḥ kesarī // Subhv_0609

kaṭhoranakharāhatadviradakumbhapīṭhasthalī-
luṭhadrudhirarañjitollalitakesaraḥ kesarī /
gabhīraravakātarāturatarāturavyāhṛtaiḥ
patanhariṇakaiḥ samaṃ samarabhūmikāṃ lajjate // Subhv_0610

carata vṛṣabhā jālīmāṃsaṃ yathecchamabhīravaḥ
pibata nalinīkaccheṣvacchaṃ punarmahiṣāḥ payaḥ /
vahata kariṇo bhūyaḥ śobhāṃ madena kapolayor-
asahanatayā dūrībhūto vidherta kesarī // Subhv_0611

labdhā ḍambharamambare jaladharaṃ garjantamālokya yad-
dūrāducchalitosi siṃha mahatāṃ tenaiva khinnaṃ manaḥ /
yattvāsārabhayena saṃprati darīsāṃmukhyamālambase
taddṛṣṭvaiva vayaṃ hriyā kimaparaṃ pātālamūlaṃ gatāḥ // Subhv_0612

yasyānekamadāndhavāraṇaghaṭākumbhasthalībhedana-
vyāpāraikavinodadurlalitayā kālogamallīlayā /
udgarjajjalabhāravāmanaghanaspardhī sa evādhunā
siṃhaḥ pañjarapātapuñjitatanurdhatte daśāmīdṛśīm // Subhv_0613

kṣutkṣāmepi jarākṛśopi śithilaprāṇopi kaṣṭāṃ daśā-
māpannopi vipannadhīdhṛtirapi prāṇeṣu naśyatsvapi /
darpādhmātakarīndrakumbhadalanapreṅkhannakhāgrāśaniḥ
kiṃ jīrṇaṃ tṛṇamatti mānamahatāmagresaraḥ kesarī // Subhv_0614

nāsyocchrāyavatī tanurna daśanau no dīrghadīrghaḥ karaḥ
satyaṃ vāraṇa naiṣa kesariśiśustvāḍambaraiḥ spardhate /
tejobījamasahyamasya hṛdaye nyastaṃ purā vedhasā
tādṛktvādṛśameva yena sutarāṃ bhojyaṃ paśuṃ manyate // Subhv_0615

mādyanmātaṅgakumbhasthalabahalavasāvāsanāvisragandha-
vyāsaṅgavyaktamuktāphalaśakalalasatkesarālīkarālaḥ /
vyādhīvaidhavyavedhāḥ svabhujabalamadagrastatejasvidhāmā
vibhyatsāraṅgasārthaḥ satatamasahanaḥ kesarī kena dṛṣṭaḥ // Subhv_0616

kaḥ kaḥ kutra na ghurghurāyitaghurīghoro ghuretsūkaraḥ
kaḥ kaḥ kaṃ kamalākaraṃ vikamalaṃ kartuṃ karī nodyataḥ /
ke ke kāni vanānyaraṇyamahiṣā nonmūlayeyuryataḥ
siṃhīsnehavilāsabaddhavasatiḥ pañcānano vartate // Subhv_0617

ā bālyādapi yo vidāritamadonmattebhakumbhasthalī-
sthālīmadhyakavoṣṇaraktarasavanmuktāpulākapriyaḥ /
hastastasya kathaṃ prasarpatu puraḥ kṛcchrepyavasthāntare
gartāvartavivartamānaśaśakaprāṇāpahāre hareḥ // Subhv_0618

raktāktayannakharakoṭinibhādibhānāṃ
yūthāḥ palāśavanatopi palāyya jagmuḥ /
siṃhasya tasya jarato viṣamā daśā yad-
gomāyavairavayavairapi nāsti vṛttiḥ // Subhv_0619

parjanyaṃ prati garjataḥ pratinidhīnvindhyasya vātoddhatā-
nambhodhīniva dhāvataḥ sarabhasaṃ hatvā raṇe vāraṇān /
vṛkṣādvṛkṣamupeyuṣolpavapuṣaḥ śākhāmṛgasyopari
kruddhaḥ sopi bhavānaho bata gataḥ pañcāsya hāsyāṃ daśām // Subhv_0620

huṃkāraiḥ stanitānukāracaturairnyakkāramākārita-
kṣauṇībhṛcchikharaśriyo gajaghaṭā nītvā madāṭopinīḥ /
siṃhaḥ saṃhatabhāvato daśadiśaḥ kliśyatsu durvāśitair-
gomāyuṣvapi viśvaviśvaviditaprauḍhiḥ kimudyacchate // Subhv_0621

karikalabha vimuñca lolatāṃ
cara vinayavratamānatānanaḥ /
mṛgapatinakhakoṭibhaṅguro
gururupari kṣamate na teṅkuśaḥ // Subhv_0622

keliṃ kuruṣva paribhuṅkṣva saroruhāṇi
gāhasya śailataṭanirjhariṇīpayāṃsi /
bhāvānuraktakariṇīkaralālitāṅga
mātaṅga muñca mṛgarājaraṇābhilāṣam // Subhv_0623

ucchṛṅkhalena nirapekṣatayonmadena
yenākulīkṛtamidaṃ kariṇā babhūva /
dattvā padaṃ śirasi hastipakārbhakeṇa
mandaḥ kathaṃ gamita eṣa vaśaṃ prasahya // Subhv_0624

vindhyādrisānutarupuṣpapatatparāga-
saṃpuñjapūjitakaraḥ kariyūthasevyaḥ /
yobhūtsa eva nṛnideśakaraḥ karīndro
jātaḥ kathaṃ kimathavā prabhuratra kālaḥ // Subhv_0625

antaḥsamutthavirahānalatīvratāpa-
saṃtāpitāṅga karipuṅgava muñca śokam /
dhātrā svahastalikhitāni lalāṭapaṭṭe
ko vākṣarāṇi parimārjayituṃ samarthaḥ // Subhv_0626

bho bhoḥ karīndra divasāni kiyanti tāvad-
asminmarau samativāhayakutracittvam /
revājalairnijakareṇukaraprayuktair-
bhūyaḥ śamaṃ gamayitāsi nidāghakāle // Subhv_0627

asmiñjaḍe jagati ko nu bṛhatpramāṇa-
karṇaḥ karī nanu bhavedduritasya pātram /
ityāgataṃ tamapi yolinamunmamātha
mātaṅga eva kimataḥ paramucyatesau // Subhv_0628

na gṛhṇāti grāsaṃ navakamalakiṃjalkini jale
na paṅkairāhlādaṃ vrajati bisabhaṅgārdhaśakalaiḥ /
lalantīṃ premārdrāmapi viṣahate nānyakariṇīṃ
smarandāvabhraṣṭāṃ hṛdayadayitāṃ vāraṇapatiḥ // Subhv_0629

latāntānnādatte śaśiśakalaśītaṃ na ca jalaṃ
bhramadbhṛṅgāsaṅgāḥ pariharati kāntāḥ kamalinīḥ /
dadhadbhārākāraṃ karamapi karī jātaviraho
vitanvannucchvāsānkṣaṇamapi vatānte na ramate // Subhv_0630

nadīvaprānbhittvā kisalayavadutpāṭya ca tarūn-
madonmattāñjitvā karacaraṇadantaiḥ pratigajān /
jarāṃ prāpyānāryāṃ taruṇajanavidveṣajananīṃ
sa evāyaṃ nāgaḥ sahati kalabhebhyaḥ paribhavam // Subhv_0631

varamiyamaṅkuśakṣatiralakṣitamāpatitā
vinayavidhitsayā śirasi te gajayūthapate /
na punarapaścimā karajavajraśikhābhihatiḥ
prasabhasamutthitasya niśitā vanakesariṇaḥ // Subhv_0632

svādhīnāṃ pravihāya śailakaṭakaprānte kareṇa vane
yatte nāgarikājane nipatitaṃ sadbhāvaśūnye manaḥ /
tasyaitaddṛḍharajjubandhanavadhavyāpārakhedātmakaṃ
he mattadvipu karmaṇaḥ pariṇataṃ rāgānurūpaṃ phalam // Subhv_0633

kvākāro girisannibhaḥ kva ca gatirvegena līlā ca sā
helākuḍmalitekṣaṇāḥ kva nu dṛśastadvā kva te bṛṃhitam /
vaprāghātarasaḥ kva te kva ca karaḥ kaṣṭaṃ yadevaṃvidhaṃ
tvāmāruhya śiśuḥ padā paravaśaṃ saṃcārayatyājñayā // Subhv_0634

pādāghātavighūrṇitā vasumatī trāsālasāḥ pakṣiṇaḥ
paṅkāṅkāni sarāṃsi gaṇḍakaṣaṇakṣodakṣatāḥ śākhinaḥ /
prāpyedaṃ karipotakairvidhivaśācchārdūlaśūnyaṃ vanaṃ
tattannāma kṛtaṃ viśṛṅkhalatayā vaktuṃ na yatpāryate // Subhv_0635

puṇḍrekṣūnapi bhakṣayanghṛtabhṛto māṃsaudanādīnapi
prāvṛṇvanvividhāḥ kuthā api vahannakṣatramālā api /
karṇe cāmaramālikāmapi dadhaddantī tathāpi smara-
nvaindhyīnāṃ ghanasallakīvanabhuvāmāste sadā duḥkhitaḥ // Subhv_0636

nīvāraprasavāgramuṣṭikavalairyo vardhitaḥ śaiśavo
pītaṃ yena sarojapattrapuṭake homāvaśeṣaṃ payam /
taṃ dṛṣṭvā madamantharālivalayavyālupragaṇḍaṃ gajaṃ
sotkaṇṭhaṃ sabhayaṃ ca paśyati muhurdūre sthitastāpasaḥ // Subhv_0637

dante nyasya karaṃ pralambitaśirāḥ saṃmīlya netradvayaṃ
kiṃ tvaṃ vāraṇa tapyase gaṇikayā ko nāma no vañcitaḥ /
grāsaṃ śāntamanā gṛhāṇa satataṃ śokodhunā tyajyatāṃ
ye mattā avivekinaścaladhiyaste prāpnuvantyāpadam // Subhv_0638

patyuryatkavalāvaśeṣapatitagrāsena vṛttiḥ kṛtā
pītaṃ yacca karāvagāhakaluṣaṃ tatpītaśeṣaṃ payaḥ /
prāṇānpūrvataraṃ vihāya tadidaṃ prāptaṃ kariṇyā phalaṃ
yadbandhārpaṇakātarasya kariṇaḥ kliṣṭaṃ na dṛṣṭaṃ mukham // Subhv_0639

ghāsagrāsaṃ gṛhāṇa tyaja gajakalabha premabandhaṃ kariṇyāḥ
pāśagranthivraṇānāmabhimatamadhunā dehi paṅkānulepam /
dūrībhūtāstavaite śabaravaravadhūvibhramodbhrāntaramyā
revākulopakaṇṭadrumakusumarajo dhūsarā vindhyapādāḥ // Subhv_0640

lāṅgūlacālanamadhaścaraṇāvapātaṃ
bhūmau nipatya vadanodaradarśanaṃ ca /
śvā piṇḍadasya kurute gajapuṅgavastu
dhīraṃ vilokayati cāṭuśataiśca bhuṅkte // Subhv_0641

yadvindhyaḥ śikharī tadantarapi yatpīlupriyaḥ pippalaḥ
sotkaṇṭhā rabhasāgamādabhipatadreṇuḥ kareṇuśca yat /
tatkiṃ bhadratayā smaratyapi karī daivaṃ hi sarvaṃkaṣaṃ
tanmṛtyorapi duḥsahaṃ tu yadayaṃ mando dhuri sthāpitaḥ // Subhv_0642

madhyevindhyamudūrminārmadanadīvātūlavātāvalī-
heloddhūlitamallikākisalayairyo vṛddhimabhyāgataḥ /
soyaṃ daivavaśādvaśāvirahitaḥ śūtkārakārī karī
nirmajjadvajarajjupāśavivaśaḥ kaṣṭaṃ kimāceṣṭām // Subhv_0643

he gandhakuñjara mahāgirikuñjarāji-
madyāpi mā smara salīlanimīlitākṣaḥ /
muñcābhimānamadhunā bhaja vartamānaṃ
vakraṃ vidherupari śāsanamaṅkuśaṃ ca // Subhv_0644

svacchasvādujalā vihāya sarito hartuṃ tṛṣaṃ duḥsahāṃ
mā matta dviradākṣi nikṣipa śaratkṛṣṭe taḍāgāmbuni /
pītesminsakalepi gacchati na te śāntiṃ pipāsā jale
grāmasyaikagateramuṣya niyataṃ syājjīvite saṃśayaḥ // Subhv_0645

dūrvākuratṛṇāhārā dhanyāstāta vane mṛgāḥ /
vibhavonmattacittānāṃ na paśyanti mukhāni yat // Subhv_0646

amṛtā vigataprāṇā sāntaḥśalyākṛtavraṇā /
abaddhā niścalevāste kūṭasaṃsthe mṛge mṛgī // Subhv_0647

rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa
pāśairmahī hutabhujā jvalitā vanāntāḥ /
vyādhāḥ padānyanusaranti gṛhītabāṇāḥ
kaṃ deśamāśrayati yūthapatirmṛgāṇām // Subhv_0648

drutataramito gaccha prāṇaiḥ kuraṅga viyujyase
kimiti valitagrīvaṃ sthitvā muhurmuhurīkṣase /
vidadhati hatavyādhānāṃ te manāgapi nārdratāṃ
kaṭhinamanasāmeṣāmete vilocanavibhramāḥ // Subhv_0649

sthalīnāṃ dagdhānāmupari mṛgatṛṣṇāmanusaraṃs-
tṛṣārtaḥ sāraṅgo viramati na khinnepi manasi /
ajānānastattvaṃ na sa mṛgayatenyatra sarasī-
mabhūmau pratyāśā na ca phalati vighnaṃ ca kurute // Subhv_0650

he sāraṅga tṛṇānyaśāna salilaiḥ prāṇānpuṣāṇāthavā
yadvā syāḥ pavanāśanastadapi te sāviṣkṛti prāṇitam /
yeneyaṃ bhavatocchvasatkuvalayaprastāracārudyutir-
dṛṣṭirvittamadoddhatākṣiṇi mukhe mūrkhasya nāyāsitā // Subhv_0651

alpīyaḥskhalanena yatra patanaṃ kṛcchreṇa yatronnatir-
dvāre vetralatāvitānagahane kaṣṭaḥ praveśakramaḥ /
he sāraṅga manoramā vanabhuvastyaktvā viśeṣārthinā
kiṃ bhūbhṛtkaṭakasthitivyasaninā vyarthaṃ khurāḥ śātitāḥ // Subhv_0652

naitāstā malaya kānanabhuvaḥ svacchasravannirjharās-
tṛṣṇā yāsu nivartate tanubhṛtāmālokamātrādapi /
rūkṣadhvāṅkṣaparigraho bharurayaṃ sphārībhavadbhrāntayas-
tā etā mṛgatṛṣṇikā hariṇa he nedaṃ payo gamyatām // Subhv_0653

tyaktaṃ janmavanaṃ tṛṇāṅkuravatī māteva muktā sthalī
visrambhasthitihetavo na gaṇitā bandhūpamāḥ pādapāḥ /
bālāpatyaviyogaduḥkhavidhurā nāpekṣitā sā mṛgī
mārgantaḥ padavīṃ tathāpyakaruṇā vyādhā na muñcantyamī // Subhv_0654

chittvā pāśamapāsya kūṭaracanāṃ bhaṅktvā balādvāgurāṃ
paryastāgniśikhākalāpajaṭilānnirgatya dūraṃ vanāt /
vyādhānāṃ śaragocarādapi javenotplutya dhāvanmṛgaḥ
kūpāntaḥ patitaḥ karoti vidhure kiṃ vā vidhau pauruṣam // Subhv_0655

svairī bhrāmyasi nātha kāmyasi paradvārāṇi nottāmyasi
nādyānāmanimittakopakuṭilālāpaṃ mukhaṃ paśyasi /
muñcasyekamapi kṣaṇaṃ prakaṭitapremāṃ ca na preyasīṃ
he sāraṅga tavātisundaramidaṃ kenopadiṣṭaṃ vratam // Subhv_0656

svacchandaṃ hariṇena yā viharatā daivātsamāsāditā
bhaṅgaprasrutadugdhabindubisarā śālernavā mañjarī /
niḥśvāsānaladagdhakomalatṛṇaprakhyāpitāntarvyathas-
tāmeva prativāsaraṃ muniriva dhyāyanvane śuṣyati // Subhv_0657

sāraṅgo na latāgṛheṣu ramate no paṃsule bhūtale
no ramyāsu vanopakaṇṭhaharitacchāyāsu śītāsvapi /
tāmevāyatalocanāmanudinaṃ dhyāyanmuhuḥ preyasīṃ
śailendrodarakaṃdareṣu gatadhīḥ śṛṅgāriveṣaḥ sthitaḥ // Subhv_0658

śṛṅgeṇāṅgaṃ mṛgāṇāṃ kaṣati paricayaprāptaye niḥspṛhāṇāṃ
mandasvacchandacārī pariharati bhayādālayaṃ yūthapasya /
dṛṣṭastiṣṭhatyalakṣyo jhagiti nipatitaistatkuraṅgīkaṭākṣaiḥ
sāraṅgo duḥkhamāste vidhuravidhivaśādanyayūthapraviṣṭaḥ // Subhv_0659

ādāya māṃsamakhilaṃ stanavarjamaṅgān-
māṃ muñca vāgurika yāhi kuru prasādam /
adyāpi ghāsakavalagrasanānabhijño
manmārgavīkṣaṇaparastanayo madīyaḥ // Subhv_0660

puro revā pāre giriratidurārohaśikharaḥ
saraḥ savye vāme davadahanadāhavyatikaraḥ /
dhanuṣpāṇiḥ paścācchabarahatako dhāvatitarāṃ
na yātuṃ na sthātuṃ hariṇāśiśureṣa prabhavati // Subhv_0661

kva krīḍati kva carati kva karoti vṛttiṃ
vāri kva nāma pibati svapiti kva nāma /
itthaṃ mṛgaṃ niraparādhamabādhamānaṃ
vyādhonudhāvati vadhāya dhanurdadhānaḥ // Subhv_0662

candraḥ sudhāṃśurayamatrisuto dvijeśaḥ
puṇyairavāpi śaraṇāya mayeti toṣam /
mugdhaiṇaśāva bhaja mā tyaja pāpamenaṃ
mīnaṃ prabhujya sahasā kṛtameṣabhogam // Subhv_0663

karabha yadi kadācitprabhramandaivayogān-
madhukarakulatastvaṃ prāpayethā madhūni /
virama virama tebhyaḥ santi śaṣpāṇyaraṇye
prathamamukharasāste śoṣayantyeva paścāt // Subhv_0664

vikacakumudaiḥ phullāmbhojaiḥ sarobhiralaṃkṛtāṃ
marakatamaṇiśyāmāṃ śaṣpairvihāya vanasthalīm /
smarati karabho yadvṛkṣāṇāṃ caranmarudhanvanāṃ
paricayaratiḥ sā durvārā na sā guṇavairitā // Subhv_0665

karabhadayite yattatpītaṃ sudurlabhamekadā
madhu vanagataṃ tasyālābhe virauṣi kimutsukā /
kuru paricitaiḥ pīloḥ pattrairdhṛtiṃ marugocare
jagati sakale kasyāvāptiḥ sukhasya nirantarā // Subhv_0666

karabhadayite yosau pīlustvayā madhulubdhayā
vyapagatadhanacchāyastyakto na sādaramīkṣitaḥ /
calakisalayaḥ sopīdānīṃ prarūḍhanavāṅkuraḥ
karabhadayitāvṛndairanyaiḥ sukhaṃ paribhujyate // Subhv_0667

karabha kimidaṃ dīrghocchvāsaiḥ kṣiṇoṣi śarīrakaṃ
virama śaṭhe he kasyātyantaṃ sakhe sukhamāgatam /
cara kisalayaṃ svasthaḥ pīlorvimuñca madhuspṛhāṃ
punarapi bhavānkalyāṇānāṃ bhaviṣyati bhājanam // Subhv_0668

karabha rabhasātkroṣṭuṃ vāñchasyaho śravaṇajvaraḥ
śaraṇamathavānṛjvī dīrghā tavaiva śirodharā /
pṛthugalabilāvṛttiśrāntoccariṣyati vāṅmukhā-
diyati samaye ko jānīte bhaviṣyati kasya kim // Subhv_0669

tathā saṃtuṣṭaḥ sañjalavṛṇaśamīpīlubadaraiś-
caransvasthoraṇye karabhaśiśukaḥ śokarahitaḥ /
kṛto madhvāsvādapravaṇahadayo mugdhavidhinā
yathā nānyadbhuṅkte na pibati na śete na ramate // Subhv_0670

yasyāsīnnavapīlupattrabadaragrāsopi saṃtuṣṭaye
dīrghādhvanyanugamyate na padavī yasya svayūthyairapi /
soyaṃ saṃprati yāti bālakarabhaḥ kṣīṇodyamaḥ kṣāmatāṃ
manye nūnamanena daivahatakenāsvāditaṃ bhrāmaram // Subhv_0671

pīlūnāṃ hi phalaṃ kaṣāyarahitaṃ romanthayitvā marau
śākhāgraṃ yadakhādi cāru karabhīvaktrārpitaṃ premataḥ /
tatsmṛtvā karabhena khedavidhuraṃ dīrghaṃ tathā kūjitaṃ
prāṇānāmabhavattadeva sahasā prasthānatūryaṃ yathā // Subhv_0672

kramelakaṃ nindati komalecchuḥ
kramelakaḥ kaṇṭakalampaṭastam /
prītau tayoriṣṭabhujoḥ samāyāṃ
madhyasthatā naikataropahāsaḥ // Subhv_0673

eka eva khago mānī vane vasati cātakaḥ /
pipāsito vā mriyate yācate vā puraṃdaram // Subhv_0674

ayi cakitamugdhacātaka marubhuvi dhāvasi mudhā kimudgrīvam /
grīṣme davāgnivalitastāpicchoyaṃ na vidyutvān // Subhv_0675

pipāsurapyeva jalaṃ śikhaṇḍī
pratīkṣate prāṇasamāṃ pibantīm /
nūnaṃ priyāsnehanibaddhadṛṣṭiḥ
svalpaṃ payaḥ paśyati nimnagāsu // Subhv_0676

atyunnativyasaninaḥ śirasodhunaiṣa
svasyaiva cātakaśiśuḥ praṇayaṃ vidhattām /
asyaitadicchati nahi pratatāsu dikṣu
tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ // Subhv_0677

kekāḥ kalā vanabhuvastilakāyamāno
ramyaḥ kalāpamahimaiṣa śikhaṇḍinosya /
durlakṣaṇaṃ nanu vihāyasi vāyasādi-
kṣuṇṇepyayaṃ caṭakatulyagatirna jātaḥ // Subhv_0678

nīlābjapuñjarajasāruṇitānvimucya
svacchānsudhādhikarasānapi vārirāśīn /
yaccātakaḥ pibati vāridharodabindūn-
manye tadānatibhayācchirasobhimānī //
divyāmbupānaniyamastava mohayetkaṃ
doṣopi saṃvṛtimatāṃ bhajate guṇatvam bhūmisthamambu yadi cātaka pātumiccheḥ
kaṇṭhavraṇaṃ prakaṭayestadayogyatāṃ ca //
divyāmbupānaniyamastava mohayetkaṃ
doṣopi saṃvṛtimatāṃ bhajate guṇatvam // Subhv_0679

kiṃ naiva santi navatāmarasāvataṃsā
haṃsāvalīvalayino jalasanniveśāḥ /
kopi graho gururayaṃ bata cātakasya
pauraṃdarīṃ yadabhivāñchati vāridhārām // Subhv_0681

kiṃ dūreṇa payodharā upari kiṃ nānye raṭantaḥ śrutā
nindyāḥ pāpatayā svakukṣiṣu gatāḥ kiṃ nāma pakṣāḥ kṣayam /
ramyaṃ vā gagane na kiṃ viharaṇaṃ kiṃ tūgrakākāvalī-
paryāyapratipattilāghavabhayādbhūmau sthitā barhiṇaḥ // Subhv_0682

no tāṇḍavena nayanāmṛtanirjhareṇa
kekāraveṇa na ca karṇarasāyanena /
barheṇa cāpi suracāparucā tavāya-
moturna tuṣyati śikhinvadhamantareṇa // Subhv_0683

cātaka tāta kiyadbhavatā pātakamatulamakāri /
navajaladādapi cañcupuṭe yattava na patati vāri // Subhv_0684

jalakaṇavitaraṇarahitaḥ prakaṭitadhavalitaveṣaḥ /
cātaka raṭasi vṛthā kiṃ jaladaḥ śārada eṣaḥ // Subhv_0685

santi kūpāḥ sphuradrūpāḥ paritaḥ saritaḥ śubhāḥ /
tathāpi cātakasyaikaḥ phalado jaladodayaḥ // Subhv_0686

kekānibhāddhaṭayase paṭucāṭukāni
cañcatkalāpamapi nṛtyasi rañjanāya /
he cātaka prayatase jaladaṃ pratītthaṃ
binduṃ jalasya labhase na ca lajjase ca // Subhv_0687

vāhatvamīśvarasutasya vidhāya barhin-
pramlāyitaḥ sa nijapakṣakalāpa eva /
nārādhitaḥ sa bhavatā puruṣottamaḥ kiṃ
yaste tṛṣaṃ praśamayetkacameghavarṣaiḥ // Subhv_0688

vasatotiśayaprītyā mānasocitasaṃsthiteḥ /
palvalāmbhasi haṃsasya haṃsataiva vikalpyate // Subhv_0689

pibanti madhu padmebhyo bhṛṅgāḥ kesaradhūsarāḥ /
haṃsāḥ śaivālamaśnanti dhigdaivamasamañjasam // Subhv_0690

yadi nāma daivayogājjagadasarojaṃ kadācidapi jātam /
avakaranikaraṃ vikirati tatkiṃ kṛkavākuriva haṃsaḥ // Subhv_0691

kaṭu raṭati nikaṭarvatī vācāṭaṣṭiṭṭibhaḥ paṭuryatra /
apasaraṇameva śaraṇaṃ maunaṃ vā tatra haṃsasya // Subhv_0692

astu yadyapi sarvatra nīraṃ nīrajamaṇḍitam /
ramate na marālasya mānasaṃ mānasaṃ vinā // Subhv_0693

kṣudhitopi padmakhaṇḍe jahāti rajasāvṛtaṃ hi kiṃjalkam /
guṇini kṛtapakṣapāto bisaṃ tu bahu manyate haṃsaḥ // Subhv_0694

taralayasi dṛśaṃ kimutsukā-
makulaṣamānasavāsalālite /
avatara kalahaṃsi vāpikāṃ
punarapi yāsyasi paṅkajālayam // Subhv_0695

bhṛṅgāṅganājanamanoharahārigīta-
rājīvareṇukraṇakīrṇapaśaṅgatoyām /
ramyāṃ himācalanadīṃ pravihāya haṃsa
he he hatāśa vada kāṃ diśamutsukosi // Subhv_0696

he haṃsa melitapayaḥsalilaṃ vivektuṃ
śaktasya saṃprati matiḥ kva nu tedya yātā /
kāsāravāriṇi kalāṃ patitāṃ yadindo-
rādātumicchasi bisāṅkuravāñchayā tvam // Subhv_0697

śītāṃśuśekharaśiroruhasaṃśritāni
puṇyāni pāvitajaganti manoramāṇi /
bhrāntvā ciraṃ surasaritsalilāni daivāl-
labdhāni hātumiha vāñchasi nāsi haṃsaḥ // Subhv_0698

sthitvā ciraṃ nabhasi niścalatārakeṇa
mātaṅgasaṅgakaluṣāṃ nalinīṃ nirīkṣya /
utpannamanyuparighargharaniḥsvanena
haṃsena sāśru parivṛtya gataṃ na līnam // Subhv_0699

yenojjhitaṃ sahacarīvadanopanītaṃ
ramyaṃ mṛṇālaśakalaṃ himaśaṅkhaśubhram /
soyaṃ khago hatavidhe tava ceṣṭitena
śevālanālalavalampaṭatāṃ vidhatte // Subhv_0700

raṭasi kaṭu kimuccairvāyasa spardhayā me
vihagahataka viṣṭhāraktavaktrāntarālaḥ /
vitatadhavalapakṣākṣepavikṣobhitāmbhāḥ
kamalavanavihārī sārasohaṃ na kākaḥ // Subhv_0701

haṃsodhvagaḥ śramamapohayituṃ dinānte
kāraṇḍakākabakabhāsavanaṃ praviṣṭaḥ /
mūkoyamityupahasanti lunanti pakṣān-
nīcāśrayo hi mahatāmavamānabhūmiḥ // Subhv_0702

kva kaṭhinamaho pīloḥ pattraṃ mṛduḥ kva bisāṅkuraḥ
kva kaṭu lavaṇaṃ kaupaṃ cāmbhaḥ kva tāmarasāsavaḥ /
kva kusumarajo hṛdyaṃ rūkṣāḥ kva coṣarapāṃsavaḥ
kva maruviṣayo dhvāṅkṣakṣetraṃ kva haṃsa bhavādṛśāḥ // Subhv_0703

bho rājahaṃsa kimiti tvamihāgatosi
yosau bakaḥ sa iha haṃsa iti pratītaḥ /
tadgamyatāṃ tvaritameva tataḥ prabhāte
yāvadvadanti baka eṣa na mūḍhalokāḥ // Subhv_0704

aye vāpīhaṃsā nijavasatisaṃkocapiśunaṃ
karudhvaṃ mā ceto viyati bahato vīkṣya vihagān /
amī te sāraṅgā bhuvanamahanīyavratabhṛto
nirīhāṇāmeṣāṃ tṛṇamiva bhavantyambunidhayaḥ // Subhv_0705

tarau tīrodbhūte kvacidapi dalācchāditatanuḥ
pataddhārāsārāṃ gamaya viṣamāṃ prāvṛṣamimām /
nivṛttāyāṃ tvasyāṃ sarasi sarasotphullanaline
sa eva tvaṃ haṃsaḥ punarapi vilāsāsta iha te // Subhv_0706

gataṃ tadgāmbhīryaṃ jalamapi vṛtaṃ jālakaśataiḥ
sakhe haṃsottiṣṭha prathamamamuto dagdhasarasaḥ /
sa yāvatpaṅkāmbhaḥkaluṣitavapurbhūrivilapan-
na kāko vācāṭaścaraṇayugalaṃ mūrdhni kurute // Subhv_0707

spṛśati na bisaṃ cañcvā bhūyastayā saha khaṇḍitaṃ
pibati na jalaṃ yāti svaptuṃ na śevalajālakam /
kamalakalikābhaṅgakrīḍāṃ karoti na sārasaḥ
kvaṇati karuṇaṃ śokagrastaḥ priyāvirahākulaḥ // Subhv_0708

sarasi bahuśastārāchāyāṃ daśanparivañcataḥ
kumuda viṭapānveṣī haṃso niśāsvavicakṣaṇaḥ /
daśati na punastārāśaṅkī divāpi sitotpalaṃ
kuhakacakito lokaḥ satyepyapāyamapekṣate // Subhv_0709

muktābhāni payāṃsi bhaṅgavilasaddugdhā bisagranthayaḥ
sphītāstāmarasāsavā viharaṇakrīḍāsahaṃ saikatam /
santyeva pratideśamatraviṣame he haṃsa paṅkāṅkite
dhṛṣṭoktruṣṭabake jaratsarasi te koyaṃ nivāsagrahaḥ // Subhv_0710

āpūryeta punaḥ sphuracchapharikāsārormibhirvāribhir-
bhūyopi pravibhajyamānanalinaṃ paśyema toyāśayam /
ityāśāśatatantubaddhahṛdayo naktaṃdinaṃ dīnadhīḥ
śuṣyatyātapaśoṣitasya sarasastīre jaratsārasaḥ // Subhv_0711

tāvaddolitapaṅkajacyutarajaḥpiṅkāṅgarāgojjvalp
yaḥ śṛṇvankalakūjitaṃ madhulihāṃ saṃjātaharṣotsavaḥ /
kāntācañcupuṭāpavarjitabisagrāsagrahepyakṣamaḥ
soyaṃ saṃprati haṃsako marugataḥ kaṣṭaṃ tṛṇaṃ vāñchati // Subhv_0712

yāṃ smṛtvā sahasaiva mānasasarastyaktvā viśeṣārthinas-
tāmevotsukacetasaḥ kamalinīṃ dṛṣṭvā bakādhyāsitām /
līyante vigatābhimānalaghavastatraiva bhūyopi ye
haṃsāste na bhavanti haṃsadhavalāḥ prāyo bakā eva te // Subhv_0713

yāmāliṅgya bakā raṭanti kaṭukaṃ dīrghocchvasatkaṃdharā
yasyāmaṃsataṭāvaghaṭṭitajalaṃ valgantyamī madgavaḥ /
yā śaśvanmalinātmakairapi bakairnaktaṃdinaṃ sevyate
sā haṃsena manasvinā kamalinī yuktaṃ yadi tyajyate // Subhv_0714

rūpaṃ hāri manoharā sahacarī pānāya pādmaṃ madhu
krīḍā cāpsu saroruheṣu vasatisteṣāṃ rajo maṇḍanam /
vṛttiḥ sādhumatā bisena sahṛdaścārusvanāḥ ṣaṭpadāḥ
sevādainyavimānanāvirahito haṃsaḥ sukhaṃ jīvati // Subhv_0715

matsyā api hi jānanti kṣīranīravivecanam /
prasiddhaṃ rājahaṃsānāṃ yaśaḥ puṇyairavāpyate // Subhv_0716

kruddholūkanakhaprapātavigalatpakṣā api svāśrayaṃ
ye nojjhanti purīṣapuṣṭavapuṣastekecidanye dvijāḥ // Subhv_0717

ye tu svargataraṅgiṇībisalatāleśena saṃvardhitā
gaṅgānīramapi tyajanti kaluṣaṃ te rājahaṃsāḥ kutaḥ //
samudgirasi vācaḥ kiṃ puṃskokila sukomalāḥ /
śvabhresmiñjaḍapāṣāṇagurunirghoṣabhairave // Subhv_0718

kākaiḥ saha vivṛddhasya kokilasya kalā giraḥ /
khalasaṅgepi naiṣṭhuryaṃ kalyāṇaprakṛteḥ kutaḥ //
śrotrotsavaṃ tava kalaṃ kalakaṇṭha kotra
nādaṃ śṛṇoti rativigrahasaṃdhidūtam /
dāvāgnidagdhaghanapādapakoṭarānta-
rāvirbhavatkaṭuravāsu vanasthalīṣu // Subhv_0720

mūkīmūya tameva kokila madhuṃ bandhuṃ pratīkṣasva he
helollāsitamālatīparimalāmodānukūlānilam /
yatraitāstava sūktayaḥ saphalatāmāyāntyamī tūllasat-
pāṃsūttambhabhṛto nidāghadivasāḥ saṃtāpasaṃdhāyinaḥ // Subhv_0721

bhrātaḥ kokilakūjitairalamalaṃ nārghanti yasmādguṇās-
tūṣṇīmāḥsva viśīrṇaparṇanicayacchannaḥ kvacitkoṭare /
udyānadrumavāṭikākaṭuraṭatkākāvalīṃsakulaḥ
kāloyaṃ śiśirasya saṃprati sakhe nāyaṃ vasantotsavaḥ // Subhv_0722

kvacijjhillīnādaḥ kvacidatulakākolakalahaḥ
kvacitkaṅkārāvaḥ kvacidapi kapīnāṃ kalakalaḥ /
kvaciddhoraḥ pherudhvanirayamaho daivaghaṭanā
kathaṃkāraṃ tāraṃ kvaṇatu cakitaḥ kokilayuvā // Subhv_0723

... ... ... ... ... ... //
ketakīkusumaṃ bhṛṅgaḥ pīḍyamānopi sevate /
doṣāḥ kiṃ nāma kurvanti guṇāpahṛtacetasaḥ // Subhv_0724

kṛtvāpi koṣapānaṃ bhramarayuvā purata eva kamalinyāḥ /
abhilaṣati bakulakalikāṃ madhulihi maline kutaḥ satyam // Subhv_0725

madanamavalokya niṣphalamanityatāmapi ca bandhujīvānām /
gurumupagamya bhramaraḥ saṃprati jāto japāsaktaḥ // Subhv_0726

bhramara bhramatā digantarāṇi
kvacidāsāditamīkṣitaṃ śrutaṃ vā /
vada satyamapāsya pakṣapātaṃ
yadi jātīkusumānukāri puṣpam // Subhv_0727

kamalaṃ bhavanaṃ rajoṅgarāgo
madhu pānaṃ madhurāḥ priyāpralāpāḥ /
śayanaṃ mṛdu kesaropadhānaṃ
bhramarasyāmbhasi kā na rājalīlā // Subhv_0728

patitamutpatitaṃ sthitamakriyaṃ
sakaruṇaṃ kvaṇitaṃ gatamāgatam /
kamalinīmalinā tuhināhatāṃ
nahi tadasti vilokya na yatkṛtam // Subhv_0729

kamalinīmalinī dayitaṃ vinā
na sahate saha tena niṣevitām /
tamadhunā madhunā nihitaṃ hṛdi
smarati sā ratisāramaharniśam // Subhv_0730

madaṃ na lipseta śilīmukho yadi
dvipānna karṇāgranipātamāpnuyāt /
paropasarpī sukhaleśalipsayā
naro bhavatyeva parābhavāspadam // Subhv_0731

madhukara bahuśastvayā nirastāḥ
kusumalatāstṛṇāvatsupuṣpitāgrāḥ /
phalamanubhava kaṇṭakāvṛtābhyas-
tadidamapatrapa ketakīlatābhyaḥ // Subhv_0732

pulleṣu yaḥ kamalinīkamalodareṣu
cūteṣu yo vilasitaḥ kalikāntarasthaḥ /
paśyādya tasya madhupasya śaradvyapāye
kṛcchreṇa veṇuvivare divasāḥ prayānti // Subhv_0733

puṣpāsavaṃ surabhi gandhirajoṅgarāgaḥ
pītvā latāsu madhupaḥ kamale niṣaṇṇaḥ /
baddhodhunā śaśikaraiḥ karuṇaṃ virauti
saṃtoṣahīnamiha kaṃ na bhajantyanarthāḥ // Subhv_0734

anyāsu tāvadupamardasahāsu bhṛṅga
lolaṃ vinodaya manaḥ sumanolatāsu /
nugdhānanāmarajasaṃ kalikāmakāle
bālāṃ kadarthayasi kiṃ navamālikāyāḥ // Subhv_0735

erāvaṇānanamadāmbukaṇāvapāta-
saṃsaktatāmarasareṇupiśaṅgitāṅgaḥ /
caṇḍānilāhatatuṣāraviśīrṇapakṣaḥ
kṣīṇaḥ kṣitau madhukaro vivaśotra śete // Subhv_0736

sotkaḥ paribhramasi kiṃ vyavapātidhairyaḥ
kūjandvirepha karuṇaṃ kusumāsavārthī /
anyāsu pādapalatāsu dhṛtiṃ badhāna
bhagnā hi sā kusumitā sahakāravallī // Subhv_0737

svāmodavāsitasamagradigantarālā
raktā manoharamukhā sukumāramūrtiḥ /
sevyā sarojakalikā tu yadaiva jātā
nītastadaiva vidhinā madhuponyadeśam // Subhv_0738

jātyujjvale madhurakomalavāgnilāsau
dvau puṣkare madhukarau yugapatpraviṣṭau /
ekastayormadhubharākulapūrṇadehaḥ
kaṣṭe vidhau na rajasāpi yuto dvitīyaḥ // Subhv_0739

madhukaragaṇaścūtaṃ tyaktvā gato navamālikāṃ
punarapi gato raktāśokaṃ kadambataruṃ tataḥ /
tadapi suciraṃ sthitvā tebhyaḥ prayāti saroruhaṃ
paricitaguṇadveṣī loko navaṃ navamīhate // Subhv_0740

likhitakamale saundaryeṇa prakāmahṛtātmanā
kimiva na kṛtaṃ tatra bhrāntvā madhuspṛhayālinā /
adhigatarasaḥ sobhūttasmānmanāgapi nālpadhīr-
dhuri tu likhitastṛṣṇāndhānāṃ janena vivekinā // Subhv_0741

bhramati bakule mandaṃ kunde na vindati nirvṛtiṃ
prakṛtisurabhau raktāśoke na yāti viśokatām /
surabhikusumāmodotkaṇṭhāpanītamanā vane
vahati tanutāmaṅge bhṛṅgaḥ smarannavamālikām // Subhv_0742

spṛśati śanakaiścumbannaṅgaiḥ karoti nipīḍanaṃ
caraṇapatanaṃ mudrābhedaṃ vidhātumapīhate /
samayamucitaṃ cittotsukyātpratīkṣitumakṣamo
madhukarayuvā puṇyairlabdhvā navāṃ navamālikām // Subhv_0743

himotsannāṃ dṛṣṭvā hatakamalanālāṃ kamalinīṃ
dvirephāḥ saṃvṛttāḥ sapadi gajagaṇḍapraṇayinaḥ /
aho dhigbhūtānāṃ prakṛtiriyamapratyayakarī
na kaścitkṣīṇārthe prathamaguṇagandhaṃ gaṇayati // Subhv_0744

kimāmodabhrāntyā bhramasi suciraṃ bhṛṅga nanu he
na jānīṣe tattvaṃ pratapatitarāṃ grīṣmasamayaḥ /
sthitaṃ śūnyaṃ puṣpaiḥ prakaṭaviṭapaṃ paśya vipinaṃ
gataḥ gaurabhyāḍhyaḥ prakṛtisubhagaścaitravibhavaḥ // Subhv_0745

kenāghrātamudāramasya kusumaṃ kaiścumbitaṃ kesaraṃ
pītaḥ kena rasosya kena rajasā codvellitaṃ kena vā /
he he mugdhamadhuvrata vraja javādanyāṃstarūnpuṣpitā-
nuttāletra vṛthaiva pippalatarau kiṃ kiṃcidāsādyate // Subhv_0746

pratyagrotra yathāsukhaṃ madhurasaḥ pātavya ityutsukas-
tṛṣṇāvibhramavipralabdhahrdayastattvāvabodhaṃ vinā /
nirviṇṇopyaphalaśramo na viramatyālekhyapadmākare
durbuddhirvyasanī tathāpi madhupastṛṣṇāśayodbhrāmyati // Subhv_0747

yasyāḥ saṃgamavāñchayā na gaṇitā vāpyo vinidrotpalā
yāmāliṅgya samutsukena manasā yātaḥ parāṃ nirvṛtim /
bhagnāṃ tāmavalokya candanalatāṃ bhṛṅgeṇa yajjīvyate
dhairyaṃ nāma tadastu tasya na punaḥ snehānurūpaṃ kṛtam // Subhv_0748

yenāmodini kesarasya mukule pītaṃ madhu svecchayā
nītā yena niśā śaśāṅkadhavalā padmodare śārade /
bhrāntaṃ yena madapravāhamaline guṇḍasthale dantināṃ
soyaṃ bhṛṅgayuvā karīraviṭape badhnātu tuṣṭiṃ kutaḥ // Subhv_0749

mā bhūnnāma sahāmunaiva nidhanaṃ daivātkathaṃcitpunas-
tṛṣṇā vā hatajīvite yadi tadā kiṃ puṣpaśūnyaṃ jagat /
yenaivonmathitaḥ sa eva dayitaḥ padmākaro nirdayaṃ
dānāmbhaḥspṛhayānuyātyaliraho lolastameva dvipam // Subhv_0750

sopūrvo rasanāviparyayavidhistatkarṇayoścāpalaṃ
dṛṣṭiḥ sā madavismṛtasvaparadikkiṃ bhūyasoktena vā /
sarvaṃ niścitavānasi bhramara he yadvāraṇodyāpyasā-
vantaḥśūnyakaro niṣevyata iti bhrātaḥ ka eṣa grahaḥ // Subhv_0751

re re bhṛṅga madāndhavāraṇacalatkarṇānilāndolana-
kleśaklāntatano mudhaiva bhavatā duḥkhaṃ kimityāsyate /
utkūjatsamadadvirephavalayapyāluptakośaśriyaḥ
sāmodāḥ prakaṭāśayāḥ pratipadaṃ santyeva padmākarāḥ // Subhv_0752

gandhāḍhyāṃ navamālikāṃ madhukarastyaktvā gato yūthikāṃ
tāṃ tyaktvāpi gataḥ sa candanataruṃ tasmātsarojaṃ gataḥ /
baddhastatra niśākareṇa suciraṃ krandatyasau mandadhīḥ
saṃtoṣeṇa vinā parābhavaśataṃ prāpnoti lubdho janaḥ // Subhv_0753

rātrirgamiṣyati bhaviṣyati suprabhātaṃ
bhāsvānudeṣyati hasiṣyati padminī ca /
evaṃ vicintayati koṣagate dvirephe
hā hanta hanta nalinīṃ gaja unmamātha // Subhv_0754

bhramanvanānte vanamañjarīṣu
na ṣaṭpado gandhaphalīmajighrat /
sā kiṃ na ramyā sa ca kiṃ na rantā
balīyasī kevalamīśvarecchā // Subhv_0755

aṅke vṛddhimupāgataṃ śiśutayā sarvāṅgamāliṅgitaṃ
matsyaḥ śrīparirambhanirbharataravyākośakoṣonmukhaiḥ /
āśāptaiḥ paripīyamānamaniśaṃ niḥspandamindindirair-
dūrādeva nimeṣaśūnyanayanaḥ padmaṃ samudvīkṣate // Subhv_0756

jīvato nigiranmatsyānmunivaddṛśyate bakaḥ /
mṛnānapi na gṛdhrastu dhigākāramunīndratām // Subhv_0757

nāleneva sthitvā pādenaikena kuñcitagrīvam /
janayati kumudabhrāntiṃ vṛddhabako bālamatsyānām // Subhv_0758

eṣa bakaḥ sahasaiva vipannaḥ
śādyamaho kva nu tadgatamasya /
sādhu kṛtāntaka kaścidapi tvāṃ
vañcayitum na kutopi samarthaḥ // Subhv_0759

nijakulocitaceṣṭitamātmano
yadapahāya yiyāsasi haṃsatām /
baka cara vratameva tathāpi te
phalati tattadidaṃ yatatāṃ nṛṇām // Subhv_0760

na kolilānāmiva mañcu kūjitaṃ
na kabdhalāsyāni gatāni haṃsavat /
na barhiṇānāmiva citrapakṣatā
guṇastathāpyasti bake bakavratam // Subhv_0761

tadvedagdhyaṃ samuditapayastoyatattvaṃ vivektu-
mālāpāste sa ca mṛdupadanyāsahṛdyo vilāsaḥ /
āstāṃ tāvadbaka yadi tathā vetsi kiṃcidicchlathāśaṃ
tūṣṇīmevāsitumayi sakhe tvaṃ kathaṃ me na haṃsaḥ // Subhv_0762

kastvaṃ lohitalocanāsyacaraṇo haṃsaḥ kuto mānasāt-
kiṃ tatrāsti suvarṇapaṅkajavanānyambhaḥ sudhāsaṃnibham /
muktāśuktirathāsti śaṅkhanicayo vaidūryarohāḥ kvacic-
chambūkāḥ kimu santi neti ca bakairākarṇya hīhīkṛtam // Subhv_0763

tulyavarṇacchadaḥ kṛṣṇaḥ kokilaiḥ saha saṃgataḥ /
kena vijñāyate kākaḥ svayaṃ yadi na bhāṣate // Subhv_0764

ātmarutādapi virutaṃ kurvāṇāḥ spardhayā saha mayūraiḥ /
kiṃ jānanti varākāḥ kākāḥ kekāravānkartum // Subhv_0765

kṛṣṇaṃ vapurvahatu cumbatu satphalāni
ramyeṣu saṃcaratu cūtavanāntareṣu /
puṃskokilasya caritāni karotu nāma
kākaḥ kila dhvanividhau nanu kāka eva // Subhv_0766

saṃprāpya kokilakulaiḥ kamanīyakāntiḥ
kāntasvarairapi balātkhalu saṃnikarṣam /
vaidhuryabhāji hatavedhasi kiṃ varākaḥ
kākaḥ karotvanukṛtiṃ na yayau yadeṣām // Subhv_0767

iyaṃ pallī bhillairanucitasamārambharasikaiḥ
samantādākrāntā viṣaviṣamabāṇapraṇayibhiḥ /
tarorasya skandhe gamaya samayaṃ kīra nibhṛtaṃ
na vāṇī kalyāṇī tadihamukhamudraiva śaraṇam // Subhv_0768

kaati mukhagṛhītaṃ bhuktaśeṣaṃ purīṣaṃ
vilikhati caraṇāgrairdevatānāṃ śirāṃsi /
vrajati ca hatamānaḥ sādhumūrdhasvaśaṅkaḥ
kimiva na kurute khaṃ prāpya kāko varākaḥ // Subhv_0769

daurbhāgyaṃ vacasāṃ tanormalinatā ceṣṭāsvaho cāpalaṃ
śaṅkāyāstadupajñataiva viditā vṛttistvavācyaiva sā /
itthaṃ dṛṣkṛtaśākhinaḥ phalamiva sphītaṃ tathāpyāturaḥ
kākaḥ kokilalāñchanacchavirucā kaṣṭaṃ muhurmūrchati // Subhv_0770

nṛtyantaḥ śikhino manoharamamī śravyaṃ paṭhantaḥ śukā
vīkṣyante na ta eva khalviha ruṣā vāryanta evāthavā /
pānthastrīgṛhamiṣṭalābhakathanāllabdhānvayenāmunā
saṃpratyetadanargalaṃ balibhujā māyāvinā bhujyate // Subhv_0771

re re dhvāṅkṣa virūkṣatāstu vacasaḥ kāṇākṣitā kṣamyate
laulyaṃ nāma taveti kātra gaṇanā bhāṇḍyaṃ vibhūṣaiva te /
sarvaṃ soḍhamidaṃ svabhāvavihitaṃ vahnerivauṣṇyaṃ hi te
yattvevaṃ viguṇasya kāpi bhavato grīvā na tatsahyate // Subhv_0772

kākaḥ kokilamunnamayya kurute cūte phalāsvādanaṃ
bhuṅkte rājaśukaṃ nivārya kuraraḥ krīḍāparo dāḍimam /
dhūko barhiṇamasya śākhiśikhare śete sajāniḥ sukhaṃ
hā jātaṃ viparītamadya vipine śyene parokṣaṃ gate // Subhv_0773

kiṃ kekīva śikhaṇḍamaṇḍitatanuḥ kiṃ kīravatpāṭhakaḥ
kiṃ puṃskokilavatsvanena madhuraḥ kiṃ haṃsavatsadgatiḥ /
kiṃ sāmānyaśakuntaśāvaka iva krīḍāvinodākaraḥ
kākaḥ kena guṇena kāñcanamaye vyāpāritaḥ pañjare // Subhv_0774

utpattirmarutāṃ prabhoryugadine prakhyāpyaviśvotsave
puṇyāhaśrutiṣu prasiddhiradhikā pūrṇaṃ vayaḥ pauruṣam /
kākutsthena samaṃ sapatnakalaho daivajñatā tādṛśī
kākastena guṇena kāñcanamaye vyāpāritaḥ pañjare // Subhv_0775

ādyaḥ praveśasamayaḥ sa kaleryugasya
prāptastiraskṛtabahūdakahaṃsasārthaḥ /
āhūye sādaratayā tapasontimohni
kāṇo dvijaḥ pratigṛhaṃ bata yatra pūjyaḥ // Subhv_0776

sūrydanyatra yaccandrepyarthasaṃsparśi tatkṛtam /
khadyota iti kīṭasya nāma tuṣṭena kenacit // Subhv_0777

ghanasaṃtamasamalīmasadaśadiśi niśi yadvirājasi tadanyat /
kīṭamaṇe dinamadhunā tarāṇikarāntaritacārusitakiraṇam // Subhv_0778

jarjaratṛṇāgramadahansarṣapakaṇamaprakāyannūnam /
kīṭatvamātmatantraḥ khadyotaḥ khyāpayanbhāti // Subhv_0779

bhrājiṣṇavo nabhasi bhūrihṛtāndhakāra-
svalpaprabhāḥ svatanumātranibaddhabhāsaḥ /
khadyotakāḥ prakaṭatīvraguruprabhāvās-
tāvanna saptaturagaḥ samudeti yāvat // Subhv_0780

yuṣmādṛśaḥ kṛpaṇakāḥ krimayopi yasyāṃ
bhānti sma saṃtamasamayyagamanniśāsau /
sūryāṃśudīpradaśadigdivasodhunāyaṃ
bhātyatra nendurapi kīṭamaṇe kimu tvam // Subhv_0781

induḥ prayāsyati vinaṅkṣyati tārakaśrīḥ
sthāsyanti līḍhatimirā na maṇipradīpāḥ /
andhaṃ samagramapi kīṭamaṇe bhaviṣya-
dunmeṣameṣyati bhavāniti dūrametat // Subhv_0782

sattvāntaḥ sphuritāya vā kṛtaguṇādyāropatucchāya vā
tasmai kātaramohanāya mahaso leśāya mā svasti bhūt /
yacchāyāsphuraṇāruṇena khacatā khadyotanāmnāmunā
kīṭenāhitayāpi jaṅgamamaṇibhrāntyā viḍambyāmahe // Subhv_0783

pratyagraiḥ parṇanicayaistaruryaireva śobhitaḥ /
jahāti jīrṇāṃstāneva kiṃ vā citraṃ kujanmanaḥ // Subhv_0784

yathāpallavapuṣpāḍhyā yathāpuṣpaphalarddhayaḥ /
yathāphalarddhisvārohā hā mātaḥ kvāgamandrumāḥ // Subhv_0785

sādhveva tadvidhāvasya vedhāḥ kliṣṭo na yanmudhā /
svarūpānanurūpeṇa candanasya phalena kim // Subhv_0786

mayā badaralubdhena vṛkṣāṇāmanabhijñayā
vane kaṇṭakasādṛśyātkhadiraḥ paryupāsitaḥ // Subhv_0787

mahātarurvā bhavati samūlo vā vinaśyati /
nāṅkuraprakriyāmeti nyagrodhakaṇikāṅkuraḥ // Subhv_0788

puṣpapattraphalacchāyāmūlavalkaladārubhiḥ /
dhanyā mahīruhā yeṣāṃ vimukhā yānti nārthinaḥ // Subhv_0789

patatyaṅgāravarṣe vā vāti vā pralayānile /
tālaḥ stabdhatayārabdhastayaiva saha naśyati // Subhv_0790

chāyāvanto gatavyālāḥ svārohāḥ phaladāyinaḥ /
mārgadrumā mahāntaśca pareṣāmeva bhūtaye // Subhv_0791

agatīnāṃ khalīkārādduḥkhaṃ naivopajāyate /
bhavantyaśokāḥ prāyeṇa sāṅkurāḥ pādatāḍitāḥ // Subhv_0792

yadyapi candanaviṭapī vidhinā phalakusumavarjito vihitaḥ /
nijavapuṣaiva pareṣāṃ tathāpi saṃtāpamapaharati // Subhv_0793

prāpte vasantamāse vṛddhiṃ prāpnoti sakalavanarājinaḥ /
yanna karīre pattraṃ tatkiṃ doṣo vasantasya // Subhv_0794

phalitaghanaviṭapavighaṭitapaṭudinakaramahasi lasati kalpatarau /
chāyārthī kaḥ paśurapi bhavati jaradvīrudhāṃ praṇayī // Subhv_0795

phalakusumakisalayojjvalaviṭapaśatāntaritataraṇikiraṇaughe /
mārgatarau nikaṭasthe kaḥ pathikaḥ klāntimanubhavati // Subhv_0796

dūrīkṛtasvārthalavā janasya
samudyatā ye bhuvi tāpaśāntyai /
drumāsta evāgatikā na vidmaḥ
prajāpaterāśayaleśamatra // Subhv_0797

candane viṣadharānsahāmahe
vastu sundaramaguptimatkutaḥ /
rakṣituṃ vada kimātmasauṣṭhavaṃ
saṃcitāḥ khadira kaṇṭakāstvayā // Subhv_0798

grathita eṣa mithaḥ kṛtaśṛṅkhalo-
viṣadharairadhiruhya mahājaḍaḥ /
malayajaḥ sumanobhiranāśrito
yadata eva phalena na yujyate // Subhv_0799

yatkiṃcanānucitamapyucitānubandhi
kiṃ candanasya na kṛtaṃ kusumaṃ phalaṃ vā /
lajjāmahe bhṛśamapakrama eva yātus-
tasyāntikaṃ parigṛhītabṛhatkuṭhāraḥ // Subhv_0800

he bālacampakataro taruṇīkapola-
lāvaṇyacumbanasukhocitacārupuṣpa /
kiṃ puṣpitena vijahīha vikāsahāsa-
muddāmapāmaragaṇā marubhūmireṣā // Subhv_0801

antaḥprataptamarusaikatadahyamāna-
mūlasya campakataroḥ kva vikāsacintā /
prāyo bhavatyanucitasthitideśabhājāṃ
śreyaḥ svajīvaparipālanamātrameva // Subhv_0802

daurjanyamātmani paraṃ prathitaṃ vidhātrā
bhūrjadrumasya viphalatvasamarpaṇena /
kiṃ carmabhirniśitaśastraśatāvakṛttair-
āśāṃ na pūrayati sorthiparamparāṇām //
kiṃ kaṇṭakaikarasikena phaladviṣā kiṃ
vairasyasīmani kimu sthirakautukena /
chāyāvilāsavimukhena satāṃ kimaṅga
chātrā khalena khadiradruma eṣa sṛṣṭaḥ // Subhv_0803

labdhaṃ cirādamṛtavatkimamṛtyave syād-
dīrghaṃ rasāyanavadāyuruta pradadyāt /
etatphalaṃ yadayamadhvagaśāpadagdhaḥ
stabdhaḥ phalaṃ phalati varṣaśatena tālaḥ // Subhv_0805

he vṛkṣa śobhita mahāphalabhāralakṣmyā
kṣuttāpaśāntijanakaikajagatprasiddha /
tvatto mayā kathamapīdamadho nirastam-
ekaṃ phalaṃ śakunikhaṇḍitamalpamāptam // Subhv_0806

atyantaśītalatayā subhagasvabhāva
satyaṃ na kaścidapi te tarurasti tulyaḥ /
chāyārthināmapi punarvikaṭadvijihva-
saṅgena candana viṣadrumanirviśeṣaḥ // Subhv_0807

kathamiyati vanānte kaścideko na tādṛg-
varavanataruruccaiḥ puṣpavallīphalāḍhyaḥ /
jagadasukhavidhāturdagdhadhāturniyogād-
dhavakhadirapalāśāḥ kevalaṃ vṛddhibhājaḥ // Subhv_0808

śākhāsaṃtatisaṃniruddhagaganābhogasya labdhvā taroś-
chāyāṃ yasya bhavidbhireva śamitā gharmāpadonekaśaḥ /
bhoḥ pānthā nanu dṛśyatāṃ vidhigatistasyaiva kālakṣaya-
prakṣīṇasya taledya taptasikatāṅgāraivaḥ paraṃ dahyate // Subhv_0809

citrairyasya patittribhirdaśadiśo bhrāntvā sametaiḥ sukhaṃ
viśrāntaṃ śayitaṃ prabhuktamuṣitaṃ skandhe phalaiḥ praśrite /
tasyaivonmathitasya duṣṭakariṇā mārgadrumasyādhunā
kārīṣāya kaṣanti śoṣaparuṣāṃ gopālabālāstvacam // Subhv_0810

saṃtoṣaḥ kimaśaktatā kimathavā tasminnasaṃbhāvanā
śobhaivātha ca kānanisthitiriyaṃ pradveṣa evāthavā /
āstāṃ khalvanurūpayā saphalayā puṣpaśriyā durvidhe
saṃbandhonanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā // Subhv_0811

sanmūlaḥ prathinnatirghanalasacchāyaḥ sthitaḥ satpathe
sevyaḥ sadbhiritīdamākalayatā tālodhvagenāśritaḥ /
puṃsaḥ śaktiriyatyasau sa tu phaledadyāthavā śvothavā
kāle kvāpyathavā kadācidathavā netyatra vedhāḥ prabhuḥ // Subhv_0812

yajjātosi catuṣpathe ghanalasacchāyosi kiṃ chāyayā
saṃyuktaḥ phalitosi kiṃ yadi phalaiḥ pūrṇosi kiṃ saṃnataḥ /
he sadvṛkṣa sahasva saṃprati sakhe śākhāśikhākarṣaṇa-
kṣobhāmoṭanabhañjanāni janataḥ svaireva duścoṣṭitaiḥ // Subhv_0813

suskandhasya visārisaurabhaguṇākrāntākhilāśasya te
tanvīcārupayodharāntarakṛtasparśasya gopyākṛteḥ /
doṣaḥ kopi bhujaṃgasaṃgamakṛtaḥ prodgūta eṣodhunā
yena tvāṃ parihṛtya candanataro yāntyadhvagā dūrataḥ // Subhv_0814

chinnastaptasuhṛtsa candanataruryūyaṃ palāyyāgatā
bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtāstatra vaḥ /
daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya praharturna cet-
kiṃ tenaiva saha svayaṃ na nidhanaṃ yātāḥstha bho bhoginaḥ // Subhv_0815

tvanmūle puruṣāyuṣaṃ gatamidaṃ kālena saṃśaṣyatāṃ
ksodīyāṃsamapi kṣaṇaṃ paramataḥ śaktiḥ kutaḥ prāṇitum /
tatsvastyastu vivṛddhimehi mahatīmadyāpi kā nastvarā
kalyāṇaiḥ phalitāsi tālaviṭapinputreṣu pautreṣu vā // Subhv_0816

chāyāsyaiva ghanāsugandhirayamevāpannatāpacchidā-
magresyaiva guṇagrahaḥ saguṇatā kiṃ candanasyocyatām /
ā mūlātpunareṣu baddhavṛtibhirvyālaistathā dūṣito
jāne yena varaṃ dhavotha khadiropyanyothavā na tvayam // Subhv_0817

na ślāṣyāni phalāni pallavakṛtā chāyā na vāñchāpi sā
no puṣpaṃ sumanoharaṃ na vihagāḥ śabdāmṛtasyandinaḥ /
kākavrātapurīṣanirbharajaranmūrteraśuddhātmano
niḥstabdhasya taroradhaḥ kathamaho sṛṣṭosi durvedhasā // Subhv_0818

nāsya svāduphalaṃ na cāru kusumaṃ na snigdhaparṇā latā
na cchāyā klamahāriṇī na ca kalakvāṇāstathā patriṇaḥ /
eṣosau khadiradumaḥ kimathavā pānthena dṛṣṭastvayā
tatkiṃ pāntha kaṭhorakaṇṭakamukhairgātrakṣatārthī bhavān // Subhv_0819

snigdhāḥ pallavinaḥ prakāmaviṭapavyāviddhacaṇḍātapā
namrāḥ svāduphalā samāśritajanakṣuttāpavicchedinaḥ /
dagdhāste taravaḥ prayāntu pathikāsteṣveva mārgeṣvamī
rūkṣāḥ kāṇṭakinaḥ sasarpavivarā bhūyaḥ prarūḍhā drumāḥ // Subhv_0820

chāyā nātmana eva yā kathamasāvanyasya niṣpragrahā
grīṣmoṣmāpadi śītalastalabhūvi spandonilādeḥ kutaḥ /
vārtā varṣaśate gate kila phalaṃ bhāvīti vārtaiva sā
drāghimṇā muṣitāḥ kiyacciramaho tālena bālā vayam // Subhv_0821

kastvaṃ bhoḥ kathayāmi daivahatakaṃ māṃ viddhi śāhoṭakaṃ
vairāgyādiva vakṣi sādhu viditaṃ kasmādidaṃ kathyate /
vāmenātra vaṭastamadhvagajanaḥ sarvātmanā sevate
na cchāyāpi paropakārakṛtaye mārgasthitasyāpi se // Subhv_0822

āmodairmaruto mṛgāḥ kisalayairlambaistvacā tāpasāḥ
puṣpaiḥ ṣaṭcaraṇāḥ phalaiḥ śakunayo gharmārditāśchāyayā /
skandhairgandhagajāśca viśramarujāḥ śaśvadvibhaktāstvayā
prāptastvaṃ druma bodhisattvapadavīṃ satyaṃ kujātāḥ pare // Subhv_0823

bhrāmyadbhṛṅgabharāvanamrakusumacyotanmadhūdgandhiṣu
cchāyāvatsu taleṣu pānthanivahā viśramya geheṣviva /
nityaṃ nirjharavārivāritatṛṣastṛpyanti yeṣāṃ phalais-
te nandantu phalantu yāntu ca parāmatyunnatiṃ pādapāḥ // Subhv_0824

he he maṇḍitamārga mārgaviṭapiñjīvyāḥ samāḥ śāśvatīr-
adyāpyāvṛṇu diktaṭāni viṭapaiḥ sālaiścucumbāmbaram /
mūle viśramaṇāśayaiva luṭhitā yanna tvayā kevalaṃ
gharmārteḥ parimocitāḥ phalaśatairyāvadvayaṃ tarpitāḥ // Subhv_0825

vṛddhiryasya tarormanorathaśatairāśāvatā prārthitā
jātosau sarasaḥ pravāsiphaladaḥ sarvāśritāpāśrayaḥ /
nānādeśasamāgatairaviditairākrāntamanyaiḥ khagais-
taṃ labdhāvasaropi vṛddhaśakunirdūre sthito vīkṣate // Subhv_0826

dāvāgniploṣaduḥkhaṃ kharapavanajalakleśamarkācca tāpaṃ
mātaṅgākarṣaṇāni vyasanamapi guru prāptavantopi vajrāt /
dārucchāyāphalāni tvacamapi kusumaṃ mañjarīḥ pallavānvā
nārthibhyo vārayanti pratidivasamaho sādhu vṛttaṃ tarūṇām // Subhv_0827

haṃsāḥ padmavanāśayā balibhujo gṛdhrāśca māṃsāśayā
pānthāḥ svāduphalāśayā madhulihaḥ saurabhyagandhāśayā /
dūrānniṣphalaraktapuṣpanicayairniḥsāra rathyonnate
re re śalmalipādapa pratidinaṃ ke na tvayā vañcitāḥ // Subhv_0828

bhrātarbhīmamarubhramśramaśamavyāpārapāraṃgamaṃ
matvā candanapādapaṃ pathika mā viśrāntaye śiśriyaḥ /
etasyāntikavartibhirghanaviṣajvālāvalībīṣaṇair-
āśvāsya smṛtiśeṣatāṃ viṣadharairnīṃtaḥ kiyantodhvagāḥ // Subhv_0829

uccairyo madhupānalubdhamanasāṃ bhṛṅgāṅganānāṃ gaṇair-
udgīto racitālayaḥ khagakulairdeśāntarādāgataiḥ /
āsīdyaśva niṣevitodhvagaśatairgrīṣmoṣmatānticchide
soyaṃ saṃprati durmadena dalitaśchāyātarurdantinā // Subhv_0830

bhuktaṃ svāduphalaṃ kṛtaṃ ca śayanaṃ śākhāgrajaiḥ pallavais-
tvacchāyāpariśītalaṃ ca salilaṃ pītaṃ vinītaḥ klamaḥ /
viśrāntaṃ suciraṃ tatopi manasā prāptā parā nirvṛtis-
tvaṃ sanmārgatarurvayaṃ ca pathikā bhūyāspunaḥ saṃgamaḥ // Subhv_0831

astyeva bhūbhṛtāṃ mūrdhni divi vā dyotatembudaḥ /
marudbhirbhujyamānopi sa kimeti rasātalam // Subhv_0832

ambudaḥ kṛtapado nabhastale
toyapūraparipūritodadhiḥ /
goṣpadasya bharaṇepyaśaktimān-
ityasatyamabhidīyate katham // Subhv_0833

etadatra pathikaikajīvitaṃ
paśya śuṣyati kathaṃ mahatsaraḥ /
dhiṅmudhāmbudhara ruddhasadgatir-
vardhitā kimiha haṭṭavāhinī // Subhv_0834

svārthānapekṣaṃ janatāpaśāntyai
nityoditāḥ santi payomucomī /
vivarṣiṇastānavagṛhṇate ye
santyeva te kepi mahānubhāvāḥ // Subhv_0835

kva dṛṣṭamandhena balāhakena
ghrātuṃ gavā yanna tṛṇaṃ nighṛṣṭam /
mahātarurbandhurivādhvagānā-
māyātvavaśyāyakaṇairdaridraḥ // Subhv_0836

uttuṅgaśailaśikharāśrayaṇena kecid-
uddāmavīcivalitāḥ sarito bhavanti /
anye punarjalakaṇāstṛṇaloṣṭapātā-
dambhomucāṃ payasi na kṣayamānpuvanti // Subhv_0837

yatroṣitosi cirakālamakiṃcanaḥ san-
narṇaḥpratigrahadhanagrahaṇādhamarṇaḥ /
nirlajja garjasi samudrataṭepi tatra
dhṛṣṭodhamastava samo ghana naiva dṛṣṭaḥ // Subhv_0838

āsyaṃ nirasya rasitaiḥ suciraṃ vihasya
gātrāntareṣu ghana varṣasi cātakasya /
taccañcukoṭikuṭilāyatakaṃdharasya
prāṇātyayosya bhavataḥ parihāsamātram // Subhv_0839

ākramyoccaiḥ śirasi vasatirbhūbhṛtāmunnatānāṃ
toyādānāṃ tadapi jaladherlokasaṃtāpaśāntyai /
dīrghā chāyā prakṛtimahati vyomni cābhogabandho
he he megha spṛhayati na te kaḥ kiletthaṃ vratāya // Subhv_0840

ākramyoccaiḥ śirasi vasatirbhūbhṛtāmunnatānāṃ
toyādānaṃ tadapi jaladherlokasaṃtāpaśāntyai /
dīrghā chāyā prakṛtimahati vyomni cābhogabandho
he he megha spṛhayati na te kaḥ kiletthaṃ vratāya // Subhv_0841

sādhūtpātaghanaugha sādhu sudhiyāṃ dheyaṃ dharāyāmidaṃ
konyaḥ kartumalaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
sarvasyaupayikāni yāni katicitkṣetrāṇi tatrāśaniḥ
sarvānaupayikeṣu dagdhasikatāraṇyeṣvapāṃ vṛṣṭayaḥ // Subhv_0842

bhekaiḥ koṭaraśāyibhirmṛtamiva kṣmāntargataṃ kacchapaiḥ
pāṭhīnaiḥ pṛthupaṅkakūṭaluṭhitairyasminmuhurmūrchitam /
tasmiñchuṣkasarasyakālajaladenāgatya tacceṣṭitaṃ
yenā kaṇṭhanimagnavanyakariṇāṃ yūthaiḥ payaḥ pīyate // Subhv_0843

yadbhūbhṛto laghuguṇairapi baddhamūlam-
āpāditāni sahasaiva tṛṇaiḥ śirāṃsi /
ambhomucaḥ pracuravarṣaviśṛṅkhalasya
tacceṣṭitaṃ duravadhāragaterjalasya // Subhv_0844

kṛchrāddatte viralaviralānvāribindūnpravṛddho
garjatyekaḥ sarabhasataraṃ paśya tanmātralābhāt /
nṛtyatyanyopyatulamahimaślāghyabhūmirna jāne
madhyādābhyāṃ vipulahṛdayaścātakaḥ kiṃ nu meghaḥ // Subhv_0845

gatāste jīmūtāḥ sphuradalikulaśyāmavapuṣaḥ
śriyā yeṣāṃ loke sthalajalavibhāgopyapahṛtaḥ /
vṛthā tṛṣṇāndhaḥ kiṃ bhramasi vidhuraścātakaśiśo
śarajjīmūtoyaṃ kuta iha payobindurapi te // Subhv_0846

paśyāmaḥ kimayaṃ viceṣṭata iti svalpābhrasiddhikriyair-
darpāddūramupekṣitena balavatkarmeritairmantribhiḥ /
labdhātmaprasareṇa rakṣitumathāśakyena muktvāśaniṃ
sphītastāvadaho ghanena ripuṇā dagdho girigrāmakaḥ // Subhv_0847

garjitvā bahu saṃnirudhya gaganaṃ pracchādya diṅmaṇḍalaṃ
saṃpādyoddalitendranīlaśakalaśyāmābhirāmaṃ vapuḥ /
prāpte vāridharāgamepi salilaṃ tattyaktamambhomucā
cañcūśrātakapotakasya sakalā siktā na yena svayam // Subhv_0848

atrotpātaghanena mantrivikale śūnyāmbaravyāpinā
dhṛṣṭasvaprakṛtikriyāsamucite grāme tathā jṛmbhitam /
rathyākardamavāhināmatiśucisvacchātmanāmantaraṃ
nāpyajñāyi janairyathaughapayasāṃ strotojalānāmapi // Subhv_0849

re meghāḥ svaśarīradānaguru kiṃ bauddhaṃ yaśo na śrutaṃ
yaṣmābhiḥ kimu pārijātacaritaṃ nākarṇitaṃ vā kvacit /
yenaitatsukhalabhyamambu dadatāṃ yuṣmākamudgarjatāṃ
no lajjāpyabhijāyatetirabhasādvyomnyuddhataṃ dhāvatām // Subhv_0850

sthāne varṣati naiva garjati vṛthā klāntiṃ haratyañjasā
kṣetrāṇāṃ paritāpajarjararucāṃ kṣemaṃkaraḥ kṣmātale /
yadyadbhadrakasāndratāṃ hṛdi dadhātyanyatkarotyullasa-
nsanmeghoyamamoghadarśanaghanasnigdhacchavirvardhatām // Subhv_0851

no garjatyamburāśistrijagadadhipatiprārthitārthapradāna-
vyāpārsphītakīrtiḥ sphuradanlaśikhānargharatnaikapūrṇaḥ /
tattoyastokamātravyapahṛtavikṛtiḥ prākṛtoyaṃ prakṛtyā
śūnye kṣiptvāmbu garjatyagaṇitanidhano vārivāhaḥ sagarvam // Subhv_0852

na pālayati maryādāṃ velākhyāmambudhistathā /
tṛṣyatāṃ nopakartavyamitīmāmaparāṃ yathā // Subhv_0853

gavādīnāṃ payonyedyuḥ sadyo vā dadhi jāyate /
kṣīrodadhestu nādyāpi mahatāṃ vikṛtiḥ kutaḥ // Subhv_0854

yadyapi svacchabhāvena darśayatyudadhirmaṇīn /
tathāpi jānudaghnoyamiti cetasi mā kṛthāḥ // Subhv_0855

yasyāmbukaṇikāpyāsye na patatyarthīnāṃ kvacit /
kaṣṭamambhonidhiḥ sopi nadīna iti kathyate // Subhv_0856

yātu nāśaṃ samudrasya mahimā sa bhuvi śrutaḥ /
vāḍavaḥ kṣutpipāsārto yenaikopi na tarpitaḥ // Subhv_0857

amṛtarasavisaraavitaraṇamaraṇottāritasure sati payodhau /
kasya sphuranti hṛdaye grīṣmataḍākā bhuvi varākāḥ // Subhv_0858

yadayaṃ śaśiśekharo haro
harirapyeṣa yadīśitā śriyaḥ /
amarā api yatsurā amī
tadimāstasya vibhūtivipruṣaḥ // Subhv_0859

kṣārataiva hi guṇastathāsti te
yena na vrajati kaścidantikam /
bhīṣaṇākṛti bibharṣi yādasāṃ
cakramarṇava kimarthamagrataḥ // Subhv_0860

apāsya lakṣmīharaṇotthavairitā-
macintayitvā ca tadadrimanthanam /
dadau nivāsaṃ haraye mahodadhir-
vimatsarā dhīradhiyāṃ hi vṛttayaḥ // Subhv_0861

jitendubhāso nayatāṃ maṇinadhas-
tṛṇāni mūrdhnā bibhṛtāṃ jaleśvaraḥ /
prabhorna kaścitprabhurasti tattvato
ratnāni ratnāni tṛṇaṃ tṛṇaṃ punaḥ // Subhv_0862

grīṣmaṃ dviṣantu jaladāgamarthayantāṃ
te saṃkaṭaprakṛtayaḥ kṛpaṇāstaḍāgāḥ /
abdhestu mugdhaśapharīcaṭulācalendra-
niṣkampakukṣipayaso dvayamapyacintyam // Subhv_0863

grāvāṇo maṇayo harirjalacaro lakṣmīḥ payomānuṣī
muktaughaḥ sikatā pravālalatikāḥ śevālamambhaḥ sudhā /
tīre kalpamahīruhāḥ kimaparaṃ nāmāpi ratnākaro
dūrātkarṇarasāyanaṃ nikaṭatastṛṣnāpi no śāmyati // Subhv_0864

āstāṃ klamāpaharaṇaṃ jaladherjalena
dūre davāgniparidīpitamānasānām /
etāvadastu yadi toyakaṇairna jihvā
dandahyate dviguṇatāṃ ca na yāti tṛṣṇā // Subhv_0865

ratnānyamūni makarālaya māvamaṃsthāḥ
kallolavellitadṛṣatparuṣaprahāraiḥ /
kiṃ kaustubhena vihito bhavato na nāma
yāñcāprasāritakaraḥ puruṣottamopi // Subhv_0866

lajjāmahe vayamaho bhṛśamapyaneke
sāṃyātrikāḥ salilarāśimamī viśānti /
skandhādhiropitatadīyataṭopakaṇṭha-
kauleyakāmbudṛtayo yadudīrṇatṛṣṇāḥ // Subhv_0867

ā strīśiśuprathitayaiṣa pipāsitebhyaḥ
saṃrakṣyatembudhirapeyatayaiva dūrāt /
dṛṣṭvā karālamakarālikarālitābhiḥ
kiṃ bhāyayasyaparamūrmiparamparābhiḥ // Subhv_0868

dhigdhigdhigambudhimamī nirapatrapasya
yasyādhvagā marubhuvīva nitāntatāntāḥ /
tṛḍdāhaśuṣkagalanirgatadīrghajihvā
dīnā vivartitadṛśonutaṭaṃ prayānti // Subhv_0869

nirmathyate yadi surāsurasainyasaṃghair-
āpūryate yadi jalairjaladāpagābhiḥ /
pepīyate ca vaḍavāmukhavahninā cen-
na kṣubhyati sma jaladhirna tanutvameti // Subhv_0870

mainākādibhiradribhirmaghavataḥ saṃtrasya yatrāsyate
caṇḍārcirbhagavānudeti ca yato yatrāstamabhyeti ca /
śete kvāpi nilīya yasya jagatāṃ kukṣyekadeśe patir-
gāmbhīryaśriyamasya kastulayituṃ vārāṃ nidherarhati // Subhv_0871

upakṛtavatā śrīratnābhyāṃ hareḥ śaśilekhayā
manasijaripoḥ pīyūṣeṇāpyaśeṣadivaukasām /
kathamitarathāḥ tena stheyaṃ yaśobharamantharaṃ
yadi na mathanāyāsaṃ dhīraḥ saheta payonidhiḥ // Subhv_0872

viṣamabhimukhaṃ muktaṃ raudraṃ diśo daśa saṃśritāḥ
śaśitarumaṇiprāyaiḥ prāyaḥ pralobhanamāhitam /
kimiva na kṛtaṃ nanthārambhe śaṭhena payodhinā
tadapi nipuṇairnāsya kṣāntaṃ surairamṛtaṃ vinā // Subhv_0873

yadiha bhavato gāmbhīryeṇa prayāti mahattayā-
pyanucitaguṇārambhaḥ kālaḥ kimetadanantaram /
ayi jalanidhe kiṃ kallolairalabdhasamāptibhir-
virama saritāmetattoyaṃ na testi manāgapi // Subhv_0874

samāśrityotsaṅgaṃ vipṛtavadanasyāsya vasataḥ
kṣaṇenaikasyāntarjvalitavapuṣo yatkṣaṇamapi /
na tṛṣṇāmaurvāgnerapanayati puṣṭepi vibhave
nṛśaṃsasyāmbhodhervrajatu vilayaṃ sosya mahimā // Subhv_0875

aho bata saritpateridamanāryarūpaṃ paraṃ
yadujjvalarucīnmaṇīnsuciracarcitāsthāguṇān /
jaḍairanupayogibhiḥ parata etya labdhāspadaiḥ
kṣipatyaniśamūrjitairjhagiti tanmayatvaṃ gataḥ // Subhv_0876

ihaikaścūḍālobhyajani kalaśādyasya sakalaiḥ
pipāsorambhobhiśculukamapi no bhartumaśakaḥ /
svamāhātmyaślāghāgurugahanagarjābhirabhitaḥ
kuṣitvā kliśnāsi śrutikuharamabdhe kimiti naḥ // Subhv_0877

rūkṣaṃ kṣāramapeyamatra salilaṃ labdhvā paraṃ tapyate
vyālagrāhabhiyāvagāhanamapi svasthena nāsādyate /
tatkiṃ pāntha payodhināmani marau tṛṣṇāvimūḍho bhavān-
antarnihnutināśitāmalamaṇivrāte mudhā dhāvasi // Subhv_0878

sarvāsāṃ trijagatyapāmiyamasāvādhāratā tāvakī
prollāsoyamasau tavāmbunilaye seyaṃ mahāsattvatā /
sevitvā bahubhaṅgabhīṣaṇatanuṃ tvāmeva velācala-
grāvasrotasi pāpa tāpakalaho yatkvāpi nirvāpyate // Subhv_0879

kallolairvikiratvasau girivarānvelāvilāsotthitaiḥ
śabdairvā badhirīkarotu kakubho dhattāṃ ca vistīrṇatām /
pānthānāṃ ravitāpataptavapuṣāṃ tṛṣṇātirekacchidaḥ
kiṃ sāmyaṃ pratanoḥ karotu sarasopyabdhiḥ kṛtāḍamabaraḥ // Subhv_0880

dataṃ yena sudhānidhānamasamaṃ sattvādhikenārthine
śrīvāsopi mahāmaṇirvidhurasau kalpadrumo gaustathā /
śāpātkṣārajalastathāpi jaladhiḥ prāptāyaśā ityaho
lokoyaṃ tṛṇavadguṇaṃ vigaṇayandoṣagrahaikāgradhīḥ // Subhv_0881

hā kaṣṭaṃ taṭavāsinopi viphalaprāgbhāramālokya mām-
anyatraiva vipāsavaḥ pratidinaṃ gacchantyamī jantavaḥ /
itthaṃ vyarthajalātibhāravahanaprodbhūtakhedādiva
svāṃ mūrtiṃ vaḍavānale jalanidhirmanye juhotyanvaham // Subhv_0882

maryādāparipālanena mahatāṃ kṣauṇībhṛtāṃ rakṣaṇād-
viśrāntyā madhusūdanasya suciraṃ yatkiṃcidāsāditam /
gāmbhīryocitamātmano jaladhinā manthavyathāsaṃbhramād-
deveṣvarpayatāmṛtaṃ drutamaho sarvaṃ tadutpuṃsitam // Subhv_0883

āścaryaṃ vaḍavānalaḥ sa bhagavānāścaryamambhonidhir-
yatkarmātiśayaṃ vicintya manasaḥ kampaḥ samutpadyate /
ekasyāśrayaghasmarasya pibatastṛptirna jātā jalair-
anyasyāpi mahātmano na vapuṣaḥ svalpopi jātaḥ śramaḥ // Subhv_0884

nodvegaṃ yadi yāsi yadyavahitaḥ karṇaṃ dadāsi kṣaṇaṃ
tvāṃ pṛcchāmi yadambudhe kimapi tanniścitya dehyuttaram /
nairāśyānuśayātimātraniśitaṃ niḥśvasya yaddṛśyase
tṛṣyadbhiḥ pathikaiḥ kiyattadadhikaṃ syādaurvadāhādataḥ // Subhv_0885

itaḥ svapiti keśavaḥ kulamitastadīyadviṣām-
itaśca śaraṇārthināṃ śikhariṇāṃ guṇāḥ śerate /
itaśca vaḍavānalaḥ saha samastasaṃvartakair-
aho vitatamūrjitaṃ bharasahaṃ ca sindhorvapuḥ // Subhv_0886

vaikuṇṭhāyaśriyamabhinavaṃ śītabhānuṃ bhavāya
prādāduccaiḥśravasamapi vā vajriṇe tatkva gaṇyam /
tṛṣṇārtāya svamapi munaye yaddadāti sma dehaṃ
konyastasmādbhavati bhuvaneṣvambudherbodhisattvaḥ // Subhv_0887

ratnojjvalāḥ pravikirallaṃharīḥ samīrair-
abdhiḥ kriyeta yadi ruddhataṭābhimukhyaḥ /
doṣorthinaḥ sa khalu bhāgyaviparyayāṇāṃ
dāturmanāgapi na tasya tu dātṛtāyāḥ // Subhv_0888

antarye satataṃ luṭhantyagaṇitāstāneva pāthodharai-
rāttānāpatatastaraṅgavalayairāliṅgya gṛhṇannasau /
vyaktaṃ mauktikaratnatāṃ jalakaṇānsaṃprāpayatyambudhiḥ
prāyonyena kṛtādaro laghurapi prāptorcyate svāmibhiḥ // Subhv_0889

svastyastu vidrumalatāsumanomaṇibhyaḥ
kalyāṇinī bhavatu mauktikaśuktipaṅktiḥ /
prāptaṃ mayā sakalameva phalaṃ payodher-
yaddāruṇairjalacarairna vidāritosmi // Subhv_0890

ādāya vāri paritaḥ saritāṃ mukhebhyaḥ
kiṃ tāvadarjitamanena durarṇavena /
kṣārīkṛtaṃ ca vaḍavādahane hutaṃ ca
pātālakukṣikuhare viniveśitaṃ ca // Subhv_0891

kālaprāptaṃ mahāratnaṃ yo na gṛhṇātyabuddhimān /
anyahastagataṃ dṛṣṭvā paścātsa paritapyate // Subhv_0892

bhidyatenupraviśyāntaryo yathārucyupādhinā /
viśuddhiḥ kīdṛśī tasya jaḍasya sphaṭikāśmanaḥ // Subhv_0893

sphaṭikasya guṇo yosau sa evāyāti doṣatām /
dhatte svacchatayā chāyāṃ yastāṃ malavatāmapi // Subhv_0894

yena pāṣāṇakhaṇḍasya mūlyamalpaṃ vasuṃdharā /
anastamitasārasya tejasastadvijṛmbhitam // Subhv_0895

śuṣkatanutṛṇalavāgraṃ gṛhṇāti dhanāśayānyadīyaṃ yaḥ /
mūḍhāstṛṇamaṇimapi taṃ niyuñjate pādarakṣāyai // Subhv_0896

sadvaṃśajaḥ sādhuguṇaḥ suvṛttaḥ
saṃtāpabhittulyaguṇopagūḍhaḥ /
kānto dṛśaḥ paśya tathāpi hāraḥ
kṣipto bahistuṅgakucadvayena // Subhv_0897

kanakabhūṣaṇasaṃgrahaṇocito
yadi maṇistrapuṇi pratibadhyate /
na sa virauti na cāpi hi śobhate
bhavati yojayiturvacanīyatā // Subhv_0898

marakatasya varaṃ malinātmatā
tyajati jātu nijāṃ prakṛtiṃ na yaḥ /
amalatāṃ sphaṭikasya dhigañjasā
bhajati rūpamupāntagatasya yaḥ // Subhv_0899

asminsakhe nanu maṇitvamahāsubhikṣe
cintāmaṇe tvamupalo bhava mā maṇirbhūḥ /
adyedṛśā hi maṇayaḥ prabhavanti loke
yeṣāṃ tṛṇagrahaṇakauśalameva bhūṣā // Subhv_0900

bhūmau patannapi rajaḥ paridhūsaropi
jātyandhadurjanajanairavadhīritopi /
trailokyavandanamahāmahimānamantaś-
cintāmaṇirnahi jahāti kadācideva // Subhv_0901

cintāmaṇe bhuvi na kenacidīśvareṇa
mūrdhnā dhṛtosi yadi mā sma tato viṣīdaḥ /
nāstyeva hi tvadadhiropaṇapuṇyabījaṃ
saubhāgyayogyamiha kasyaciduttamāṅgam // Subhv_0902

cintāmaṇestṛṇamaṇeśca kṛtaṃ vidhātrā
kenobhayorapi maṇitvamadaḥ samānam /
naikorthitāni dadadarthijanāya khinno
gṛhṇañjarattṛṇalavaṃ na tu lajjitonyaḥ // Subhv_0903

manorathaśatairvṛto bhuvananāthacūḍocitas-
tṛṇairalamadhaḥ kṛtaḥ kṛtapadaḥ kvacidgrāvasu /
vrajatyapi sacetasāṃ viṣayamīdṛśāṃ yo dṛśo
luṭhatyacalakaṃdare vidhura eṣa cintāmaṇiḥ // Subhv_0904

parāmṛṣati saspṛhaṃ muhurapelavaṃ vīkṣate
mahatkimapi ratnamityasamasaṃmadaṃ gūhate /
kutopi parilepavacchavimavāpya kācopale
vahatyatikadarthanāṃ bata varākakaḥ pāmaraḥ // Subhv_0905

kiraṇanikarairāśācakraṃ ciraṃ paripūrayan-
kimiha gahena bhrātarvyarthaṃ samullasito bhavān /
ka iha bhavato vettyatyantaṃ nisargamahārghatāṃ
marakatamaṇe dagdhagrāme hatādarapāmare // Subhv_0906

dūre kasyacideṣa kopyakṛtadhīrnaivāsya vettyantaraṃ
mānī kopi na yācate mṛgayate kopyalpamalpāśayaḥ /
itthaṃ prārthitadānadurvyasanino naudāryarekhojjvalā
jātā naipuṇadustareṣu nikaṣā sthāneṣu cintāmaṇeḥ // Subhv_0907

ye gṛhṇanti haṭhāttṛṇāni maṇayo ye vāpyayaḥpiṇḍikāṃ
te dṛṣṭāḥ pratidhāma dagdhamaṇayo vicchinnasaṃkhyāściram /
no jāne kimabhāvataḥ kimathavā daivādiha śrūyate
nāmāpyatra na tādṛśasya tu maṇe ratnāni gṛhṇāti yaḥ // Subhv_0908

yanmuktāmaṇayombudherudarataḥ kṣiptā mahāvīcibhiḥ
paryanteṣu luṭhanti nirmalarucā spaṣṭāṭṭahāsā iva /
tattasyaiva parikṣayājjalanidherdvīpāntarālambināṃ
ratnānāṃ tu parigrahavyasaninaḥ santyeva sāṃyātrikāḥ // Subhv_0909

māṇikyoyaṃ mahārghaḥ kṣititalamahito dīptimānuccajanmā
dṛṣṭvainaṃ nūnamārādvyapasaratitarāṃ kāpi daurgatyanītiḥ /
itthaṃ bhrāntiprapañcairvipadapahṛtaye kenacitsthāpitaḥ sa-
nnante dṛṣṭaḥ sa eva vraṇaśataparuṣaḥ kopi pāṣāṇakhaṇḍaḥ // Subhv_0910

yāmaḥ svasti tavāstu rohaṇagire mattaḥ sthitipracyutā
vartiṣyanta ime kathaṃ kathamiti svapnepi maivaṃ kṛthāḥ /
śrīmaṃste maṇayo vayaṃ yadi bhavallabdhapratiṣṭhāstadā
te śṛṅgāraparāyaṇāḥ kṣitibhujo maulau kariṣyanti naḥ // Subhv_0911

uccairuccaratu ciraṃ cīrī vartmani taruṃ samāruhya /
digvyāpini śabdaguṇe śaṅkhaḥ saṃbhāvanābhūmiḥ // Subhv_0912

śaṅkhosthiśeṣaḥ sphuṭito mṛto yad-
ucchvāsitenocchvasate nu satyam /
kiṃ tūccaratyeva na sosya śabdaḥ
śravyo na yo yo na sadarthaśaṃsī // Subhv_0913

prāṇānvihāya dhavalatvaguṇocitāni
prāptāni yajjagativaktraviśeṣayogāt /
śaṅkhairmahāvibhavaśabdavijṛmbhitāni
tajjīvitaṃ sahṛdayāḥ prabhavanti yeṣām // Subhv_0914

dhīraḥ śrotrasukhāvahopi sadṛśaḥ satyaṃ paraṃ maṅgalaṃ
kvāpi grāmasurāṅgaṇe sa tu lasansaṃdhyāsu śaṅkhadhvaniḥ /
mādyanmedurasārameyasaralagrīvāgradīrghībhavan-
nādo nāma kṛtānukāramuditagrāmyāṭṭahāsāhataḥ // Subhv_0915

ratnākarājjanibhuvopyapacāyamānaḥ
śuṣkāsthiśeṣatanutāmapi lambamānaḥ /
śvāsaiḥ saphūtkṛtibhirapyupahanyamānaḥ
śuddhāśayo vadati maṅgalameva śaṅkhaḥ // Subhv_0916

śaṅkhāḥ santi sahasraśo jalanidhervīcicchaṭāghaṭṭitāḥ
paryanteṣu luṭhanti ye dalaśataiḥ kalmāṣitakṣmātalāḥ /
ekaḥ kopi sa pāñcajanya udabhūdāścaryabhūtaḥ satāṃ
yaḥ saṃvartabharakṣamairmadhuripoḥ śvāsānilaiḥ pūryate // Subhv_0917

sarvāśāparipūri huṃkṛtamado janmāpi dugdhodadher-
govindānanacumbi sunadarataraṃ pūrṇendubimbādvapuḥ /
śrīreṣā sahajā guṇāḥ kimaparaṃ bhaṇyanta ete hi yat-
kauṭilyaṃ hṛdi pāñcajanya bhavatastenātilajjāmahe // Subhv_0918

varamaśrīkataivāstu netaraśrīsamānatā /
iti kairavakodbhede kamalaṃ mukulāyate // Subhv_0919

lakṣmīsaṃparkarūpoyaṃ doṣaḥ padmasya niścitam /
yadayaṃ guṇasaṃdohadhāmanīndau parāṅmukhaḥ // Subhv_0920

antaśchidrāṇi bhūyāṃsi kaṇṭakā bahavo bahiḥ /
kathaṃ kamalanālasya mā bhūvanbhaṅgurā guṇāḥ // Subhv_0921

kiṃ dīrghadīrgheṣu guṇeṣu padma
siteṣvavacchādanakāraṇaṃ te /
astyeva tānpaśyati cedanāryā
trasteva lakṣmīrna padaṃ vidhatte // Subhv_0922

sthalakuśeśaya saṃcinu kaṇṭakān-
prathaya paṅkakulodbhavatāṃ mudā /
api badhāna dhṛtiṃ jalasaṃgame
vrajasi yena parāspadatāṃ śriyaḥ // Subhv_0923

akṣeṣviyaṃ vyasanitā hṛdaye yadete
rāgo ghano madhumadotkaṭamānanaṃ ca /
padmastathāpi paramāspadameva lakṣmyās-
taddainyameva kila durbhagatā yadebhiḥ // Subhv_0924

padmādayo bahuguṇā api yanniśāsu
nāśaṃ na yānti viraheṇa divākarasya /
tatpaṅkasaṃkarajalāśayajanmajāḍya-
jyāyovijṛmbhitamidaṃ trijagatpratītam // Subhv_0925

lakṣmīṃ viśeṣaya kuśeśaya kauśalāṅkāṃ
jṛmbhā jahīhi calatāṃ ca vimuñca kiṃcit /
āśāgatānyalikulāni mudaṃ nayeha
mittre vidhau sati vidhatsa yatheṣṭametat // Subhv_0926

nityaṃ tathā śṛṇu kuśeśaya madvacāṃsi
snehena yāni bhavataḥ kathayāmi kiṃcit /
kāntyānayā vimalayā bhramarairguṇairvā
kiṃ yāsi ramyatamatāmuta kaṇṭakarddheḥ // Subhv_0927

saṃkocamehi bisapuṣpa jahīhi śobhāṃ
doṣākaroyamadhunā samudeti paśya /
vakrātmani prabhavati kramaśo vicintya
pracchannatā guṇavatāṃ svayameva yogyā // Subhv_0928

truṭyadguṇopi bahukaṇṭakatāṃ gatopi
randhrānvitopi hatakardamasaṃbhavopi /
bhṛṅgopabhogyavibhavopi tathāpi padmo
mitrodaye vikasanaṃ labhate sadaiva // Subhv_0929

kāmaṃ bhavantu madhulampaṭaṣaṭpadaugha-
saṃghaṭṭaghuṃghumaghanadhvanayobjakhaṇḍāḥ /
gāyannatiśrutisukhaṃ vidhireva yatra
bhṛṅgaḥ sa kopi dharaṇidharanābhipadmaḥ // Subhv_0930

tāpāpahe sahṛdaye rucire prabuddhe
mitrānurāganirate dhṛtasadguṇaughe /
svāṅgapradānaparitoṣitaṣaṭpadesmin-
yuktaṃ taveha kamale kamale sthitiryat // Subhv_0931

na paṅkādudbhūtirna jaḍasahavāsavyasanitā
vapurdigdhaṃ kāntyā sthalanalina ratnadyutimuṣā /
vyadhāsyaddurvedhā hṛdayalaghimānaṃ yadi na te
tvamevaikaṃ lakṣmyāḥ paramamabhaviṣyaḥ padamiha // Subhv_0932

utpannā bahavastaleṣu sarasāmambhoruhāṇāṃ cayā
ye yāminyadhipānukāriramaṇīvaktropamānaṃ gatāḥ /
nābhau bhaumariporajāyata mahāpadmaḥ sa kopyekako
yastrailokyasamudbhavaprabhaviturjanmāvanitvaṃ gataḥ // Subhv_0933

puṣyenyatrāvakāśo nipuṇamapahṛtaḥ saurabhālobhanābhiḥ
svābhogentaḥpraveśopyaśithilaniviḍaḥ kośabhāvānna dattaḥ /
nītvā nairāśyamitthaṃ galitagatirasau mugdhabuddhiḥ pradoṣe
padmena śrīmatāpi prasabhamubhayato bhraṃśitaḥ paśya bhṛṅgaḥ // Subhv_0934

bhrātaḥ paṅkaja saṃkocaḥ kaṃcitkālaṃ viṣahyatām /
saiva prabhāte śobhā te bhāte dinakare bhavet // Subhv_0935

adhogatiṃ ca saṃprāpya bisāḥ paṅkakalaṅkitāḥ /
guṇino nirguṇairdāśaiḥ kṛṣṭāḥ svāṅkuradarśitāḥ // Subhv_0936

tadaṅkurāṇi padmāni guṇairyuktāni mānibhiḥ /
śirasā dhāryamāṇāni mīlitāni jaḍātmanā // Subhv_0937

marau nāstyeva salilaṃ kṛchrādyadyapi labhyate /
tatkaṭu stokamuṣṇaṃ ca na karoti vitṛṣṇatām // Subhv_0938

caṭulacātakacañcupuṭātpata-
ñjalakaṇopi maroratigocaraḥ /
sa punaradya ghanāgamabandhunā
jaladhareṇa jalairaparaḥ kṛtaḥ // Subhv_0939

kiṃ pāntha nirmathanasiddhyupayogivastu-
saṃbhāraśālini marau sugṛhītanāmni /
saṃdṛśyatetiviparītamidaṃ hi tatra
kūposti tatra ca jalaṃ yadayatnalabhyam // Subhv_0940

asminmarau kimaparaṃ vacasāmavācyaṃ
mā muñca pāntha muhurāśritavatsalo bhūḥ /
etattvayā jalalavāmiṣalālasena
dṛṣṭaṃ jvalatparikaraṃ sikatāvitānam // Subhv_0941

satpādapānvipulapallavapuṣpabhāra-
saṃpatparītavapuṣaḥ phalabhāranabhrān /
yo muñjuśiñjitaśakuntaśatāśritoru-
śākhānmarau mṛgayate na tatosti mugdhaḥ // Subhv_0942

jalatarutṛṇaśūnyaḥ śrāmyatāmadhvagānāṃ
kimapi kila batāhaṃ nopakartuṃ samarthaḥ /
iti na paramabhīkṣṇaṃ nānuśete na yāvac-
chaṭhamaruranṛtāmbhaḥprāptaye tānprayuṅkte // Subhv_0943

gatamatijavādbhrāntaṃ bhrāntaṃ samutkaṣitā ca bhūś-
cirataramatho niḥśvasyātho sadainyamavasthitam /
kimiva na kṛtaṃ pānthenetthaṃ tathāpi śaṭho maruḥ
prakṛtivirasaḥ kaṣṭaṃ yāto manāgapi nārdratām // Subhv_0944

itaḥ kākānīkaṃ pratibhayamitaḥ kauśikakṛtā-
ditomī gṛdhrādyāḥ kulamidamitaḥ kaṅkavayasām /
śmaśānasthānesminnakhilaguṇavandhye hatatarāv-
api dvitrāḥ kecinna khalu kalavācaḥ śakunayaḥ // Subhv_0945

kimasi vimatiḥ kiṃ vobmādī kṣaṇādabhilakṣyase
punarapi punaḥ prekṣāpūrvā na kācana te kriyā /
svayamajalakāṃ jānānopi praviśya marusthalīṃ
śiśiramadhuraṃ vāri prāptuṃ yadadhvaga vāñchasi // Subhv_0946

parārthe yaḥ pīḍāmanubhavati bhaṅgepi madhuro
yadīyaḥ sarveṣāmiha khalu vikāropyabhimataḥ /
na saṃprāpto vṛddhiṃ yadi sa bhṛśamakṣetrapatitaḥ
kimikṣordoṣosau na punaraguṇāyā marubhavaḥ // Subhv_0947

tāpaḥ svātmani saṃśritadrumalatādoṣodhvagairvarjanaṃ
satyaṃ tīvratayā tṛṣastava maro kosāvanarthodayaḥ /
nanvarthaḥ sumahānayaṃ jalalavasvāmyasmayodgarjinaḥ
saṃnahyanti yatastavopakṛtaye dhārādharāḥ prākṛtāḥ // Subhv_0948

evaṃ codvidhinā kṛtosyupakṛtau kasyāṃcidapyakṣamaḥ
kāmaṃ mopakṛthāstatastava maro vācyaṃ na dhīro bhava /
kiṃ tvārānmṛgatṛṣṇayopajanayannambhomucāṃ vañcanāṃ
premṇā karṣasi tarṣamūrchitadhiyopyanyānataḥ śocyase // Subhv_0949

āmrāḥ kiṃ phalabhāranabhraśiraso ramyāḥ kimūṣmacchidaḥ
sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāścampakāḥ /
etāstā niravagrahograkarabhollīḍhāvarūḍhāḥ punaḥ
śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau // Subhv_0950

jalāntarāṇi śvabhreṣu tiṣṭhantu kvāpi yāntu vā /
surasindhupravāhasya sṛtau ratnākarovadhiḥ // Subhv_0951

kvāntaḥ śūnyo naḍaḥ kvekṣustathāpi sudṛśākṛtī /
vivekaśūnyamanasāṃ vipralambhāya nirmitau // Subhv_0952

nāsya bhāragrahe śaktirna ca vāhaguṇaḥ kṛṣau /
devāgārabalīvardastathāpyaśnāti śobhanam // Subhv_0953

nakraḥ svasthānamāsādya gajendramapi karṣati /
sa eva pracyutaḥ sthānācchunāpi paribhūyate // Subhv_0954

varamunnatalāṅgūlātsaṭādhūnanabhīṣaṇāt /
siṃhātpādaprahāropi na sṛgālādhirohaṇam // Subhv_0955

gandhaikasāro viphalaḥ sevyaścandanapādapaḥ /
bhujaṃgāḥ pavanāhārāḥ sevakāḥ sadṛśo vidhiḥ // Subhv_0956

kva gato mṛgo na jīvatyanudinamaśnaṃstṛṇāni vividhāni /
svayamāhatagajabhoktuḥ siṃhasya tu durlabhā vṛttiḥ // Subhv_0957

vakramaśayyāsaṃsthitamantaḥkoṭaramanekadurgranthi /
praguṇīkartuṃ śakto durdāru na viśvakarmāpi // Subhv_0958

na tadanukṛtaṃ manāgapi na vā jalaṃ sucirasevitaiḥ śītam /
andhīkṛte kudīpaiḥ pratyuta dhūmena me nayane // Subhv_0959

utsannamāpaṇamamuṃ drakṣyāmo nirmalaiḥ kadā nayanaiḥ /
cintāmaṇikācakaṇau viparītaguṇāguṇau yatra // Subhv_0960

ujjvalacampakamukulāśaṅkitayā yaḥ pradīpakaṃ spṛśati /
kajjalakalaṅkadāhaṃ muktvānyattasya kiṃ ghaṭatām // Subhv_0961

śikharī citaśikharaśikhaḥ sphuradaurvaśikhākadambakombunidhiḥ /
kasyāpi laṅghanīyau na tu nagarāvakaranikaroyam // Subhv_0962

phaṇamaṇibhāsuraguratarasamarthabahumastake śeṣe /
kaḥ kṣitibharamudvoḍhuṃ prārthayate kṛpaṇakaṇikīṭān // Subhv_0963

yatnādapi kaḥ paśyecchikhināmāhāraniḥsaraṇamārgam /
yadi jaladaninadamuditāsta eva mūḍhā na nṛtyeyuḥ // Subhv_0964

śaradi samagraniśākarakaraśatahatatimirasaṃcayā rajanī /
jaladāntaritārkāmapi divasacchāyāṃ na pūrayati // Subhv_0965

mṛdusubhagaparikararucopyanucitamidamekameva madanasya /
yadanena kṛtaḥ ketau makaro daṃṣṭrākarālamukhaḥ // Subhv_0966

hemakāra sudhiyo namostu te
dustareṣu bahuśaḥ parīkṣitum /
kāñcanābharaṇamaśmanā samaṃ
yattvayaitadadhuropyate tulām // Subhv_0967

vṛtte eva sa ghaṭondhakūpa yas-
tvatprasādamapanetumakṣamaḥ /
mudritaṃ tvadhamaceṣṭitaṃ tvayā
tanmukhāmbukaṇikāḥ pratīcchatā // Subhv_0968

śatapadī sati pādaśate kṣamā
yadi na goṣpadamapyativartitum /
kimiyatā dvipadasya hanūmato
jaladhivikramaṇe vivadāmahe // Subhv_0969

na guruvaṃśaparigrahaśauṇḍatā
na ca mahāguṇasaṃgrahaṇādaraḥ /
phalavidhānakathāpi na mārgaṇe
kimiha lubdhakabāla gṛhedhunā // Subhv_0970

tṛṇamaṇermanujasya ca tadvataḥ
kimubhayorvipulāśayatocyate /
tanu tṛṇāgralavāvayavairyayor-
avasite grahaṇa pratipādane // Subhv_0971

bhrātaḥ suvarṇamayarūpakatāracitrā-
laṃkārayatnaghaṭanāsu suvarṇakāra /
dūrīkuru śramamihādya suvarṇapātre
durvarṇayojayiturasti mahārghalābhaḥ // Subhv_0972

tanutṛṇāgradhṛtena hṛtaściraṃ
ka iha yena na mauktikaśaṅkayā /
sa jalabindurato viparītadṛg-
jagadidaṃ vayamatra sacetanāḥ // Subhv_0973

re dandaśūka tadayuktamapīśvarastvāṃ
vāllabhyato nayati nūpuradhāma satyam /
āvarjitālikulasatkṛtimūrchitāni
kiṃ śiñjitāni bhavataḥ kṣama eṣa kartum // Subhv_0974

suvarṇakāra śravaṇocitāni
vastūni vikretumihāgatosi /
adyāpi nāśrāvi yadatra pallyāṃ
pallīpatirnūnamaviddhakarṇaḥ // Subhv_0975

tānunnatānkṣitibhṛto nanu rūpayāmaḥ
pakṣakṣayavyatikare mathitaṃ tadojaḥ /
yuktaṃ kimaurvaśikhinaḥ parikopitasya
tejasvinopyudadhinirmathanaṃ visoḍhum // Subhv_0976

citraṃ kiyadyadayamambudhirambudaugha-
sindhupravāhaparipūrṇatayā mahīyān /
tvaṃ tvarthināmupakaroṣi yadalpakūpa
niṣpīḍya kukṣikuharaṃ hi mahattvametat // Subhv_0977

dhigvāḍavaṃ dahanamarthitayā vipakṣa-
mabhyeti yaḥ svajaṭharapratipūraṇāya /
dhigvārirāśimapi yastu tathāvidhasya
śatrorjalairapi na pūrayabhilāṣam // Subhv_0978

śāvānkulāyakagatānparipātukāmā
nadyāḥ pragṛhya laghu pakṣapuṭena toyam /
dāvānalaṃ kila siṣeca muhuḥ kopotī
snigdho jano na khalu cintayate svapīḍām // Subhv_0979

kākaḥ svabhāvacapalaḥ pariśuddhavṛttir-
labdhvā baliṃ svajanamāhvayate parāṃśca /
carmāsthimāṃsavati hastikalevarepi
śvā dveṣṭi hanti ca parānkṛpaṇasvabhāvaḥ // Subhv_0980

ādāyi vāri yata eva jahāti bhūyas-
tatraiva yaḥ sa jaladaḥ prathamo jaḍānām /
vāntaṃ pratīpsati tadeva tadeva yastu
strotaḥ patiḥ sa nirapatrapasārthavāhaḥ // Subhv_0981

budhyāmahe na bahudhāpi vikalpamānāḥ
kairnāmabhirvyapadiśāma mahāmatīṃstān /
yeṣāmaśeṣabhuvanābharaṇasya hemnas-
tattvaṃ vivektumupalāḥ paramaṃ pramāṇam // Subhv_0982

na mlānitānyakhiladhāmavatāṃ mukhāni
nāstaṃ tamo na ca kṛto bhuvanopakāraḥ /
sūryātmajohamiti kena guṇena lokān-
pratyāpayiṣyasi śane śapathaṃ vinā tvam // Subhv_0983

saṃrakṣituṃ kṛṣimakāri kṛṣīvalena
paśyātmanaḥ pratikṛtistṛṇapūruṣoyam /
stabdhasya niṣkriyatayāstabhiyosya nūna-
matsyanti gomṛgaganāḥ punareva sasyam // Subhv_0984

kasyānimeṣavitate nayane divauko-
lokādṛte jagati te api vai gṛhītvā /
piṇḍe prasāritamukhena time kimetad-
dṛṣṭaṃ na bāliśa viśadbaḍiśaṃ tvayāntaḥ // Subhv_0985

ā janmanaḥ kuśalamaṇvapi te kujanman-
pāṃso tvayā yadi kṛtaṃ vada tattvametat /
utthāpitosyanalasārathinā yadarthaṃ
duṣṭena tatkuru kalaṅkaya viśvametat // Subhv_0986

puṃstvādapi pravicaledyapi yadyadhopi
yāyādyapi praṇayanena mahānapi syāt /
abhyuddharettadapi viśvamitīdṛśīyaṃ
kenāpi dikprakaṭitā puruṣottamena // Subhv_0987

svalpāśayaḥ svakulaśilpavikalpameva
yaḥ kalpayanskhalati kācavaṇikpiśācaḥ /
grastaḥ sa kaustubhamaṇīndrasapatnaratna-
niryatnagumphapaṭuvaikaṭikerṣyayāntaḥ // Subhv_0988

devī kva durgatiharā bhaginī bhavānī
devo haraḥ kva bhaginīpatirārtabandhuḥ /
ambhonidhau kva śaraṇāgatavṛttidainyaṃ
maināka nākathayitavyamidaṃ tvayā naḥ // Subhv_0989

tuṅgātmatāstaśikharasya vṛthaiva bhānor-
nālambinī bhavati yāstamaye prapitsoḥ /
ślāghyaḥ sa tāmarasanālaguṇopi daitya-
bhītyā yametya marutāṃ patirālalambe // Subhv_0990

gṛhaṃ śmaśānaṃ gajacarma cāmbaraṃ
vilepanaṃ bhasma vṛṣaśca vāhanam /
kubera he vittapate na lajjase
priyasya te sakhyuriyaṃ daridratā // Subhv_0991

naikatra śaktiviratiḥ kvacidasti sarva
bhāvāḥ svabhāvapariniṣṭhitatāratamyāḥ /
ākalpamaurvadahanena nipīyamāna-
mambhodhimekaculakena papāvagastyaḥ // Subhv_0992

viṣṇurbibharti bhagavānakhilāṃ dharitrīṃ
taṃ pannagastamapi tatsahitaṃ payodhiḥ /
kumbhodbhavastamapibatkhalu helayaiva
satyaṃ na kaścidavadhirmahatāṃ mahimnaḥ // Subhv_0993

āropitaḥ pṛthunitambataṭe taruṇyā
kaṇṭhe ca bāhulatayā niviḍaṃ gṛhītaḥ /
utuṅgapīnakucanirbharapīḍitoyaṃ
kumbhaḥ karīṣadahanasya phalāni bhuṅkte // Subhv_0994

ābaddhakṛtrimasaṭāvalitāṃsabhitti-
rāropyate mṛgapateḥ padavīṃ yadi śvā /
mattebhakumbhataṭapāṭanalampaṭasya
nādaṃ kariṣyati kathaṃ hariṇādhipasya // Subhv_0995

mukhamapi pariśiṣṭaṃ yasya tejaḥprasūtiṃ
kharakiraṇamathenduṃ grāsapātrīkaroti /
yadi kila vapurasya prābhaviṣyatsamagraṃ
kimiva kimiva rāhurnākariṣyattadānīm // Subhv_0996

yatpuṣpapallavaphalāhitasāmyamohair-
na jñāyate śuka tava sthitirasthitirvā /
taddāḍimaṃ tyajasi naiva phalāśayā tvam-
arthāturo na gaṇayatyapakarṣadoṣam // Subhv_0997

varamiha ravitāpaiḥ kiṃ na śīrṇāsi gulme
kimu davadahanairvā sarvadāhaṃ na dagdhā /
yadahṛdayajanaughairvṛntaparṇānabhijñair-
itarakusumamadhye mālati prombhitāsi // Subhv_0998

kimidamucitaṃ śuddheḥ spaṣṭaṃ sapakṣasamunnateḥ
phalapariṇateryuktaṃ prāptuṃ guṇapraṇayasya te /
kṣaṇamupagataḥ karṇopāntaṃ parasya puraḥ sthitān-
viśikha nipatankrūraṃ dūrānnṛśaṃsa nihaṃsi yat // Subhv_0999

sa hemālaṃkāraḥ kṣitipatanalagnena rajasā
tathā dainyaṃ nīto narapatiśiraḥślāghyavibhavaḥ /
yathā loṣṭabhrāntivyavahitavivekavyatikaro
vilokyainaṃ lokaḥ pariharati pādakṣatibhayāt // Subhv_1000

āhūteṣu vihaṃgameṣu maśako nāyānpurovāryate
madhye vā dhuri vā vasaṃstṛṇamaṇirdhatte maṇīnāṃ rucam /
khadyotopi na kampate pracalituṃ madhyepi tejasvināṃ
dhiksāmānyamacetanaṃ prabhumivānāmṛṣṭatattvāntaram // Subhv_1001

evaṃ cetsarasasvabhāvaparatā jāḍyaṃ kimetādṛśaṃ
yadyastyeva nisargataḥ saralatā kiṃ granthimattedṛśī /
mūlaṃ cecchuvi paṅkajaśrutiriyaṃ kasmādguṇā yadyamī
kiṃ chidrāṇi sakhe mṛṇāla bhavatastattvaṃ na manyāmahe // Subhv_1002

tvaṃ bhogī yadi kuṇḍalī yadi bhavāṃstvaṃ cedbhujaṃgaḥ sakhe
dhatse cenmukuṭaṃ saratnamuraga svastyastu te kiṃ tataḥ /
asthāne yadi kañcukaṃ tyajasi tannāsmākamatra spṛhā
kiṃ tu krūraviṣolkayā dahasi yadbhrātaḥ ka eṣa grahaḥ // Subhv_1003

maulau sanmaṇayo gṛhaṃ giriguhā tyāgaḥ kilātmatvaco
niryatnopanataiśca vṛttiranilairekatra caryedṛśī /
anyatrānṛju vartma vāgvitasanā dṛṣṭau viṣaṃ dṛśyate
yādṛktāmanu dīpako jvalati kiṃ bhoginsakhe kinvidam // Subhv_1004

bhūyāṃsyasya mukhāni nāma viditaivāste mahāsattvatā
kadrvāḥ prākprasavoyamatra kupite cintyaṃ yathedaṃ jagat /
trailokyādbhutamīdṛśaṃ tu caritaṃ śoṣasya yenāsya sā
pronmṛjyeva nivartitā viṣadharajñānepi durvarṇikā // Subhv_1005

kiṃ tena hemagiriṇā rajatādriṇā vā
yasyāśrayeṇa taravastaravasta eva /
manyāmahe malayameva yadāśritāni
śāhoṭanimbakuṭajānyapi candanāni // Subhv_1006

yāndigdhvaiva kṛtā viṣeṇa kusṛtiryeṣāṃ kiyadgaṇyate
lokaṃ hantumanāgasaṃ dvirasanā randhreṣu ye jāgrati /
vyālāstepi dadhatyamī sadasatormūḍhā maṇīnmūrdhabhir-
naucityādguṇaśālināṃ kvacidapi bhraṃśostyalaṃ cintayā // Subhv_1007

tatpratyastratayā dhṛto na tu kṛtaḥ samyaksvatantro bhayāt-
svasthastānpratighātayediti yathākāmaṃ na saṃpoṣitaḥ /
saṃśuṣyanvṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthitopyatra kiṃ
gehe kiṃ bahunādhunā gṛhapateścaurāścarantyākhavaḥ // Subhv_1008

svātmīyānna dadāsi cetphaṇamaṇīnmā dāḥ parārthaṃ parair-
yatkiṃcinnihitaṃ ruṇatsi kimidaṃ nidhyādi duṣṭāśayā /
etattāvadalaṃ bhavantamaparaṃ pṛcchāmi kasmādahe
phūtkārairviṣavahnivegagurubhirdandahyasemuṃ janam // Subhv_1009

niḥsārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kvacic-
chuṣyantodya jarattṛṇādyavayavāḥ prāptāḥ svatantreṣu ye /
antaḥsāraparāṅmukheṇa dhigaho te mārutenāmunā
paśyātyantacalena vartma mahatāmākāśamāropitāḥ // Subhv_1010

ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutracit-
padbhyāmeva vimarditāḥ pratidinaṃ bhūmau nilīnāściram /
utkṣiptāścapalāśayena marutā paśyāntarikṣe sakhe
tuṅgānāmupari sthitaṃ kṣitibhṛtāṃ kurvantyamī pāṃsavaḥ // Subhv_1011

anīrṣyāḥ śrotāro mama vacasi cedvacmi tadahaṃ
svapakṣādbhetavyaṃ bahu na tu vipakṣātprabhavataḥ /
tamasyākrāntāśe kiyadapi hi tejovayavinaḥ
svaśaktyā bhāsante divasakṛti satyeva na punaḥ // Subhv_1012

sāṃmukhyaṃ vastujātaṃ nayati nanu cidīśasya yaddarśanāḍhyaṃ
netradvandvaṃ kilaitadvimalamiti tatonyāṅgasaṅgaṃ vihāya /
ghrāṇaṃ vaṃśābhirāmaṃ parimalanirataṃ cakṣuṣormadhyabhāge
nityaṃ līnaṃ na cāsminmṛgasi nayanayoḥ śvāsamāmuñca khinne // Subhv_1013

etattasya mukhātkiyatkamalinīpattre kaṇaṃ pāthaso
yanmuktāphalamityamaṃsta sa jaḍaḥ śṛṇvanyadasmādapi /
aṅgulyagralaghukriyāpravilayinyādīyamāne śanais-
tatroḍḍīya gate hahetyanudinaṃ nidrāti nāntaḥśucā // Subhv_1014

āstetraiva sarasyaho bata kiyānsaṃtoṣapakṣagraho
haṃsasyāsya manāṅna dhāvati matiḥ śrīdhāmni padme kvacit /
suptodyāpi vibudhyate na taditastāvatpratīkṣāmahe
velāmityuṣasi priyā madhulihaḥ soḍhuṃ tu eva kṣamāḥ // Subhv_1015

vātāhāratayā jagadviṣadharairāśvāsya niḥśeṣitaṃ
te grastāḥ punarabhratoyakaṇikātīvravratairbarhibhiḥ /
tepi krūracamūrucarmavasanairnītāḥ kṣayaṃ lubdhakair-
dambhasya sphuritaṃ vidannapi jano jālmo guṇānīhate // Subhv_1016

nāmāpyanyatarornimīlitamabhūttattāvadunmīlitaṃ
prasthāne skhalataḥ svavartmani vidheranyairgṛhītaḥ karaḥ /
lokaścāyamadṛṣṭadarśanadaśādṛgvaiśasāduddhṛto
yuktaṃ kāṣṭhika lūnavānyadasitāmāmrālimākālikīm // Subhv_1017

ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā
soḍho yena kadācideva na nije goṣṭhenyaśauṇḍadhvaniḥ /
āsīdyaśca gavāṃ gaṇasya tilakastasyaiva saṃpratyaho
dhikkaṣṭaṃ dhavalasya jātajaraso goḥ paṇyamuddhoṣyate // Subhv_1018

bhekena kvaṇatā saroṣaparuṣaṃ yatkṛṣṇasarpānane
dātuṃ karṇacapeṭamujjhitabhiyā hastaḥ samullāsitaḥ /
yaccādhomukhamakṣiṇī pidadhatā nāgena tatra sthitaṃ
tatsarvaṃ viṣamantriṇo bhagavataḥ kasyāpi līlāyitam // Subhv_1019

nityaṃ tīrthe nivāsaḥ prakṛtiratitarāṃ snigdhamugdhasvabhāvā
vṛttirdaivāddhi vaktre gagananipatitairnirmalairvārileśaiḥ /
itthaṃ sarvaṃ vilokya prakaṭamiha time mugdhalokena loke
sādhutvaṃ darśitaṃ te bahirabahiramī kaṇṭakāḥ kena dṛṣṭāḥ // Subhv_1020

mṛtyorāsyamivātataṃ dhanuramī cāśīviṣābhāḥ śarāḥ
śikṣā sāpi jitārjunā pratibhayaṃ sarvāṅganimnā gatiḥ /
antaḥ krauryamaho śaṭhasya madhuraṃ hā hāri geyaṃ mukhe
vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nirmṛgam // Subhv_1021

dhigvyomno mahimānametu dalaśaḥ proccaistadīyaṃ padaṃ
nindyāṃ daivagatiṃ prayātvabhavanistasyāstu śūnyasya vā /
yenotkṣiptakarasya naṣṭamahasaḥ śrāntasya saṃtāpino
mitrasyāpi nirāśrayasya na kṛtaṃ dhṛtyai karālambanam // Subhv_1022

digdāhaikarate vanāntakara te jvālā na me rocate
dugdhaṃ svāśrayamudyatasya bhavato necchanti vṛddhiṃ janāḥ /
mūlānyasya mahībhṛto dalayituṃ durvedhasā nirmitaḥ
ko vā na tvayi śaṅkate khala jagatkhedāvahe dāva he // Subhv_1023

kṣutkṣāmeṇa kathaṃ kathaṃcidaniśaṃ gātraṃ kṛśaṃ bibhratā
bhrāntaṃ yena gṛhe gṛhe gṛhavatāmucchiṣṭapiṇḍārthinā /
asthnaḥ khaṇḍamavāpya daivapatitaṃ śūnyāṃ trilokīmimāṃ
manvāno dhigaho sa eva saramāputrodya siṃhāyate // Subhv_1024

śuṣkasnāyuvasāvasekamalinaṃ nirmāṃsamapyasthi goḥ
śvā labdhā paritoṣameti na tu tattasya kṣudhaḥ śāntaye /
siṃho jambukamaṅkamāgatamapi tyaktvā nihanti dvipaṃ
sarvaḥ kṛchragatopi vāñchati janaḥ sattvānurūpaṃ phalam // Subhv_1025

kāluṣyaṃ payasāṃ vilokya śanakairuḍḍīya haṃsā gatā
dhārājarjarakesarāsphuṭarucaḥ padmā nimignā jale /
sā sarvartusukhāvatārapadavī channā tṛṇairnūtanaiḥ
kaṣṭaṃ tādṛgapi svabhāvavimalaṃ vṛdchyaiva naṣṭaṃ saraḥ // Subhv_1026

ye saṃtoṣasukhaprabuddhamanasasteṣāmabhinno mṛdo
yepyete dhanalobhasaṃkuladhiyasteṣāṃ tu dūre nṛṇām /
itthaṃ kasya kṛte kṛtaḥ sa vidhinā tādṛkpadaṃ saṃpadāṃ
svātmanyeva samāptahemamahimā merurna me rocate // Subhv_1027

dravyāṇāmadharottaravyatikaro bhagnāśayānāmadho
bījānāṃ nayanaṃ svayaṃ ca nijavacchidrakriyānveṣaṇam /
vyūhābandhavidhāyibhirgatabhayairmugdhaprasuptārbhakaṃ
śūnyaṃ prāpya nivāsamākhubhiraho kiṃ kiṃ na yadyatkṛtam // Subhv_1028

anyonyasya layaṃ bhayādiva mahābhūteṣu yāteṣvalaṃ
kalpānte parameka eva sa taruḥ skandhoccayairjṛmbhate /
vinyasya trijaganti kukṣikuhare devena yasyāsyate
śākhāgre śiśuneva sevitajalakrīḍāvilāsālasam //trivikramasya Subhv_1029

trailokyopakṛtiprasaktamanaso devasya śaṃbhoḥ priyā
jātā śailakule varairabhimatairānandayantī surān /
mlecchānāmapi vāñchitārpaṇaparā svasyāspadasyāmbikā
vindhyasyonnatimātanoti na nijāṃ daivasya kīdṛgbalam //bhā. amṛtadattasya Subhv_1030

kiṃ tvaṃ hālika mūḍhadhīrhataphalaṃ mā mā kṛthā lāṅgalaṃ
kṣetraṃ naiva bhavatyadhaḥ kaṭhinatā naivātra dṛṣṭā tvayā /
ullekhopi na jāyatetra virama kleśaḥ phalaṃ kevalaṃ
nirbījā bahavo gatāśca satataṃ dṛṣṭāḥ śrutā vā na kim //kasyāpi Subhv_1031

koyaṃ bhrāntiprakārastava pavana ghanāvaskarasthānajātaṃ
tejasvivrātasevye nabhasi nayasi yatpāṃsupūraṃ pratiṣṭhām /
yasminnutthāpyamāne jananayanapathopadravastāvadāstāṃ
kenopāyena sahyo vapuṣi malinatādoṣa eṣa tvayaiva //bhā. amṛtadattasya Subhv_1032

jātaḥ kūrmaḥ sa ekaḥ pṛthubhuvanabharāyārpitaṃ yena pṛṣṭhaṃ
ślāghyaṃ janma dhruvasya bhramati niyamitaṃ yatra tejasvicakram /
saṃjātavyarthapakṣāḥ parahitakaraṇe nopariṣṭānna cādho
brahmāṇḍodumbarāntarmaśakavadapare jantavo jātanaṣṭāḥ //kasyāpi Subhv_1033

kaṭu raṭasi kimevaṃ karṇayoḥ kuñjarāre-
raviditanijabuddhe kiṃ na vijñātamasti /
śiratarakaradaṃṣṭrāṭaṅkanirbhinnakumbhaṃ
maśaka galakarandhre hastiyūthaṃ mamajja //kasyāpi Subhv_1034

udrarjankuṭilastaṭāśrayatarupronmūlanoḍḍāmaro
mā garvīḥ saritaḥ pravāha jaladhiṃ prakṣobhayāmīti bhoḥ /
svāṃ sattāṃ yadi vāñchasi bhrama maruṣvevāḥsva tatraiva vā
dūre vāḍavavahniratra tu mahāsattvairviśanpīyase // Subhv_1035

sthairyaṃ tuṅgaśirā jagatsthitikṛte velāmahībhṛcchrito
dūrātpreraṇayā kalāvata imaṃ krāntuṃ jalānāṃ pate /
mithyā vāñchasi kiṃ tatastava paraṃ syādratnasattvakṣayo
nūnaṃ ghaṭṭanamāpya pādatalagastvasyaiva cānte luṭheḥ // Subhv_1036

āndolayasyavirataṃ gaganārkamaṅke
tārāgaṇaṃ ca śaśinaṃ ca tathetarāṇi /
tejāṃsi bhāsurataḍitprabhṛtīni sādho
citraṃ tathāpi na jahāsi yadāndhyamantaḥ // Subhv_1037

ayaṃ sa bhuvanatrayaprathitasaṃyamaḥ śaṃkaro
bibharti vapuṣādhunā virahakātaraḥ kāminīm /
anena kila nirjitā vayamiti priyāyāḥ karaṃ
kareṇa paripīḍayañjayati jātahāsaḥ smaraḥ // Subhv_1038

bhrūśārṅgākṛṣṭamuktāḥ kuvalayamadhupavyomalakṣmīmuṣo ye
kṣīvā ye kṛṣṇaśārā narahṛdayabhidastārakakrūraśalyāḥ /
te dīrghāpāṅgapuṅkhāḥ smitaviṣaviṣamāḥ pakṣmalāḥ strīkaṭākṣāḥ
pāyāsurvotivīryāstribhuvanajayinaḥ pañcabāṇasya bāṇāḥ // Subhv_1039

gaccha gacchasi cetkānta panthānaḥ santu te śivāḥ /
mamāpi janma tatraiva bhūyādyatra gato bhavān // Subhv_1040