Vallabhadeva: Subhasitavali
Verses 1-1040
[of 3527 verses according to the edition by
P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31]

Input by ...





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Subhv_0001-1 tāṃ bhavānīṃ bhavānītakleśanāśaviśāradām /
Subhv_0001-2 śāradāṃ śāradām bhodasitaṃsihāsanāṃ numaḥ //
Subhv_0002-1 anapekṣitaguruvacanā sarvāngranthīnvibhedayati samyak /
Subhv_0002-2 prakaṭayati pararahasyaṃ vimarśaśaktirnijā jayati //
Subhv_0003-1 dikkālādyanavacchinnānantacinmātramūrtaye /
Subhv_0003-2 svānubhūtyekamānāya namaḥ śāntāya tejase //
Subhv_0004-1 jagatsisṛkṣāpralayakriyāvidhau
Subhv_0004-2 prayatnamunmeṣanimeṣavibhramam /
Subhv_0004-3 vadanti yasyekṣaṇalolapakṣmaṇāṃ
Subhv_0004-4 parāya tasmai parameṣṭhine namaḥ //
Subhv_0005-1 namastribhuvanotpattisthitisaṃhārahetave /
Subhv_0005-2 viṣṇavepārasaṃsārapārottaraṇasetave //
Subhv_0006-1 surāsuraśiroratnakāntivicchuritāṅghraye /
Subhv_0006-2 namastribhuvaneśāya haraye siṃharūpiṇe //
Subhv_0007-1 namastasmai varāhāya helayoddharate mahīm /
Subhv_0007-2 khuramadhyagato yasya meruḥ khurakhurāyate //
Subhv_0008-1 namastuṅgaśiraścumbicandracāmaracārave /
Subhv_0008-2 trailokyanagarārambhamūlastambhāya śaṃbhave //
Subhv_0009-1 abhipretārthasiddhyarthaṃ pūjito yaḥ surairapi /
Subhv_0009-2 sarvavighnacchide tasmai gaṇādhipataye namaḥ //
Subhv_0010-1 nitambālasagāminyaḥ pīnonnatapayodharāḥ /
Subhv_0010-2 manmathāya namastasmai yasyāyatanamaṅganāḥ //
Subhv_0011-1 anantamāmadheyāya sarvākaravidhāyine /
Subhv_0011-2 samastamantravācyāya viśvaikapataye namaḥ //
Subhv_0012-1 oṃ namaḥ paramārthaikarūpāya paramātmane /
Subhv_0012-2 svecchāvabhāsitāsatyabhedabhinnāya śaṃbhave //
Subhv_0013-1 kulaśailadalaṃ pūrṇasuvarṇagirikarṇikam /
Subhv_0013-2 namodhitiṣṭhatenantanālaṃ kamalaviṣṭaram //
Subhv_0014-1 karṇikādiṣviva svarṇamarṇavādiṣvivodakam /
Subhv_0014-2 bhediṣvabhedi yattasmai parasmai mahase namaḥ //
Subhv_0015-1 namo vāṅmanasātītamahimne parameṣṭhine /
Subhv_0015-2 triguṇāṣṭaguṇānantaguṇannirguṇamūrtaye //
Subhv_0016-1 namaḥ śivāya niḥśeṣakleśapraśamaśāline /
Subhv_0016-2 triguṇagranthidurbhedabhavabandhavibhedine //
Subhv_0017-1 samastalakṣaṇāyoga eva yasyopalakṣaṇam /
Subhv_0017-2 tasmai namostu devāya kasmaicidapi śaṃbhave //
Subhv_0018-1 saṃsāraikanimittāya saṃsāraikavirodhine /
Subhv_0018-2 namaḥ saṃsārarūpāya niḥsaṃsārāya śaṃbhave //
Subhv_0019-1 yathā tathāpi yaḥ pūjyo yatra tatrāpi yorcitaḥ /
Subhv_0019-2 yopi vā sopi vā yosau devastasmai namostu te //
Subhv_0020-1 sadasattvena bhāvānāṃ yuktā yā dvitayī sthitiḥ /
Subhv_0020-2 tāmullaṅghya tṛtīyasmai namaścitrāya śaṃbhave //
Subhv_0021-1 namaḥ svatantracicchaktimudritasvavibhūtaye /
Subhv_0021-2 avyaktavyaktarūpāya kasmaicinmantramūrtaye //
Subhv_0022-1 āsannāya sudūrāya guptāya prakaṭātmane /
Subhv_0022-2 sulabhāyātidurgāya namaścitrāya śaṃbhave //
Subhv_0023-1 carācarajagatsphārasphurattāmātradharmiṇe /
Subhv_0023-2 durvijñeyarahasyāya yuktairapyātmane namaḥ //
Subhv_0024-1 viṣṇurvā tripurāntako bhavatu vā brahmā surendrothavā
Subhv_0024-2 bhānurvā śaśalakṣaṇotha bhagavānbuddhotha siddhothavā /
Subhv_0024-3 rāgadveṣaviṣārtimoharahitaḥ sattvānukampodyato
Subhv_0024-4 yaḥ sarvaiḥ saha saṃskṛto guṇaguṇaistasmai namaḥ sarvadā //
Subhv_0025-1 ślokoyaṃ svāmidattasya tatsmṛtyai kāvyalakṣitaḥ /
Subhv_0025-2 yokarotkavināmāṅkaṃ cakrapāṇiyayābhidham //
Subhv_0026-1 bhavabījāṅkurajaladā rāgādyāḥ kṣayamupāgatā yasya /
Subhv_0026-2 brahmā vā viṣṇurvā haro jino vā namastasmai //
Subhv_0027-1 kastūrītilakaṃ lalāṭaphalake vakṣaḥsthale kaustubhaṃ
Subhv_0027-2 nāsāgre navamauktikaṃ karatale veṇuṃ kare kaṅkaṇam /
Subhv_0027-3 sarvāṅge haricandanaṃ suvimalaṃ kaṇṭhe ca muktāvalīṃ
Subhv_0027-4 bibhratstrīpariveṣṭito vijayate gopālacūḍāmaṇiḥ //
Subhv_0028-1 aviratāmbujasaṃgatisaṃgaladbahalakesarasaṃvaliteva vaḥ /
Subhv_0028-2 lalitavastuvidhānasukhollasattanuruhā tanurātmabhuvovatāt //
Subhv_0029-1 lakṣmīkapolasaṃkrāntakāntapattralatojjvalāḥ /
Subhv_0029-2 dordrumāḥ pāntu vaḥ śaurerghanacchāyā mahāphalāḥ //
Subhv_0030-1 pātu vo medinīdolā balendudyutitaskarī /
Subhv_0030-2 daṃṣṭrā mahāvarāhasya pātalagṛhadīpakā //
Subhv_0031-1 madamayamadamayaduragaṃ yamunāmavatīrya vīryaśālī yaḥ /
Subhv_0031-2 mama ratimamaratiraskṛtiśamanapuraḥ sa kriyātkṛṣṇaḥ //
Subhv_0032-1 sa pātu vo yasya hatāvaśeṣās
Subhv_0032-2 tattulyavarṇāñjanarañjiteṣu /
Subhv_0032-3 vālaṇyayukteṣvapi vitrasanti
Subhv_0032-4 daityāḥ svakāntānayanotpaleṣu //
Subhv_0033-1 caṇḍacāṇūradordaṇḍamaṇḍalīkhaṇḍamaṇḍitam /
Subhv_0033-2 avyādvo bālaveṣasya viṣṇorgopatanorvapuḥ //
Subhv_0034-1 govardhanoddharaṇahṛṣṭasamastagopa-
Subhv_0034-2 nānāstutiśravaṇalajjitamānasasya /
Subhv_0034-3 smṛtvā varāhavapurindukalāprakāśa-
Subhv_0034-4 daṃṣṭroddhṛtakṣiti hareravatu smitaṃ vaḥ //
Subhv_0035-1 manthakṣmādharaghūrṇitārṇavapayaḥ pūrāntarālollasal-
Subhv_0035-2 lakṣmīkandalakomalāṅgadalanaprādurbhavatsaṃbhramāḥ /
Subhv_0035-3 harṣotkaṇṭakitatvaco madhuripordevāsurākarṣaṇa-
Subhv_0035-4 vyāpāroparamāya pāntu jagatīmābaddhavīpsā giraḥ //
Subhv_0036-1 pṛṣṭhabhrāmyadamandamandaragirigrāvāgrakaṇḍūyanān-
Subhv_0036-2 nidrāloḥ kamaṭhākṛterbhagavataḥ śvāsānilāḥ pāntu vaḥ /
Subhv_0036-3 yatsaṃskārakalānuvartanavaśādvelānibhenāmbhaso
Subhv_0036-4 yātāyātamatandritaṃ jalanidhernādyāpi viśrāmyati //
Subhv_0037-1 kiṃcitkuñcitalocanasya pibataḥ paryāptamekaṃ stenaṃ
Subhv_0037-2 sadyaḥprasrutadughavindumaparaṃ hastena saṃmārjataḥ /
Subhv_0037-3 mātraikāṅgulilālitasya cibuke smerānanasyānanā-
Subhv_0037-4 cchaureḥ kṣīrakaṇāvalīva patitā dantadyutiḥ pātu vaḥ //
Subhv_0038-1 kālindīpulinodareṣu musalī yāvadgataḥ krīḍituṃ
Subhv_0038-2 tāvatkarburikāpayaḥ piba hare vardhiṣyate te śikhā /
Subhv_0038-3 itthaṃ bālatayā pratāraṇaparāḥ śrutvā yaśodāgiraḥ
Subhv_0038-4 pāyādvaḥ svaśikhāṃ spṛśanpramuditaḥ kṣīrerdhapīte hariḥ //
Subhv_0039-1 ānandena yaśodayā samadanaṃ gopāṅganābhiściraṃ
Subhv_0039-2 sāśaṅkaṃ balavidviṣā sakusumaṃ siddhaiḥ pṛthivyākulam /
Subhv_0039-3 serṣyaṃ gopakumārakaiḥ sakaruṇaṃ pauraiḥ suraiḥ sasmitaṃ
Subhv_0039-4 yo dṛṣṭaḥ sa punātu vo madhuripuḥ protkṣipragovardhanaḥ //
Subhv_0040-1 kṛṣṇenāmba gatena rantumadhunā mṛdbhakṣitā svecchayā
Subhv_0040-2 satyaṃ kṛṣṇa ka evamāha musalī mithyāmba paśyānanam /
Subhv_0040-3 vyādehīti vikāsitetha vadane mātā samastaṃ jagad-
Subhv_0040-4 dṛṣṭvā yasya jagāma vismayavaśaṃ pāyātsa vaḥ keśavaḥ //
Subhv_0041-1 kiṃ yuktaṃ bata māmananyamanasaṃ vakṣaḥsthalasthāyinīṃ
Subhv_0041-2 bhaktāmapyavadhūya kartum adhunā kāntāsahasraṃ tava /
Subhv_0041-3 ityuktvā phaṇabhṛtphaṇāmaṇigatāṃ svāmeva matvā tanuṃ
Subhv_0041-4 nidrāchedakaraṃ hareravatu vo lakṣmyā vilakṣasmitam //
Subhv_0042-1 svaprāsāditadarśanāmanunayanprāneśvarīmādarā-
Subhv_0042-2 daṃsesminpatitairapāṅgavalitairyadbodhitopyaśrubhiḥ /
Subhv_0042-3 pratyāyyastvamato mayā nanu hare koyaṃ kramavyatyayaḥ
Subhv_0042-4 pātu tvāṃ vrajayoṣitetyabhihitaṃ lajjākar śārṅgiṇaḥ //
Subhv_0043-1 bhaktiprahvavilokanapraṇayiṇī nīlotpalaspardhinī
Subhv_0043-2 dhyānālambanatāṃ samādhiniratairnīte hitaprāptaye /
Subhv_0043-3 lāvaṇyasya mahānidhī rasikatāṃ lakṣmīdṛśostanvatī
Subhv_0043-4 yuṣmākaṃ kurutāṃ bhavārtiharaṇaṃ netre tanurvā hareḥ //
Subhv_0044-1 yena dhvastamanobhavena balijitkāyaḥ purāstrīkṛto
Subhv_0044-2 yaścodvṛttabhujaṃgarahāravalayo gaṅgāṃ ca yodhārayat /
Subhv_0044-3 yasyāhuḥ śaśimacchiro hara iti stutyaṃ ca nāmāmarāḥ
Subhv_0044-4 pāpātsa svayamandhakakṣayakarastvāṃ sarvadomādhavaḥ //
Subhv_0045-1 kiṃcinnirmucyamāne gagana iva mukhe nāṭyanidrāpayodair-
Subhv_0045-2 nyakkurvāṇe svabhāsā phaṇipatiśirasāṃ ratnadīpāṃśujālam /
Subhv_0045-3 pāyāstāṃ vo muroreḥ śaśitapanamaye locane yadvibhāsā
Subhv_0045-4 lakṣmyā kastasthamardhaṃ vikasati kamalasyārdhamabhyeti nidrām //
Subhv_0046-1 mallaiḥ śailendrakalpaḥ śiśurakhilajanaiḥ puṣpacāpoṅganābhir-
Subhv_0046-2 gopaistu prākṛtātmā divi kuliśabhṛtā viśvakāyoprameyaḥ /
Subhv_0046-3 kruddhaḥ kaṃsena kālo bhayacakitadṛśā yogibhirdhyeyamūrtir-
Subhv_0046-4 dṛṣṭo raṅgāvatāre hariramarajanānandakṛtpātu yuṣmān //
Subhv_0047-1 bhindannarātihṛdayāni hareḥ punātu
Subhv_0047-2 niḥśvāsavātamukharīkṛtakoṭaro vaḥ /
Subhv_0047-3 saṃkrāntakukṣikuharāspadasaptasindhu-
Subhv_0047-4 saṃghaṭṭaghorataraghoṣa ivāśu śaṅkhaḥ //
Subhv_0048-1 pāyātsa vaḥ kumudakundamṛṇālagauraḥ
Subhv_0048-2 śaṅkho hareḥ karatalāmbarapūrṇacandraḥ /
Subhv_0048-3 nādena yasya suraśatruvilāsinīnāṃ
Subhv_0048-4 kāñcyo bhavanti śithilā jaghanasthalīṣu //
Subhv_0049-1 dṛṣṭasya yasya hariṇā raṇamūrdhni mūrtir-
Subhv_0049-2 udbhūtaduḥsahamahaḥprasarā samantāt /
Subhv_0049-3 tallocanasthitaravipratibimbagarbhe-
Subhv_0049-4 vābhāti cakramaricakranudestu tadvaḥ //
Subhv_0050-1 udvṛttadaityapṛtanāpatikaṇṭhapīṭha-
Subhv_0050-2 cchedocchaladbahalaśoṇitaśoṇadhāram /
Subhv_0050-3 cakraṃ kriyādabhimatāni harerudāra-
Subhv_0050-4 digdāhadāruṇanabhaḥśriyamudvahadvaḥ //
Subhv_0051-1 yasyodyadbāṇavāhudrumagahanavanacchedagoṣṭhīkuṭhāraṃ
Subhv_0051-2 cakraṃ niṣkrāntatīvrānalabahalakaṇākīrṇadhāraṃ vicintya /
Subhv_0051-3 jātagrāsāvasāyo divasakṛtisalanmāṃsalāṃśupravāhe
Subhv_0051-4 muhyatyadyāpi rāhuḥ sa dahatu duritānyāśu daityāntako vaḥ //
Subhv_0052-1 daityāsthipañjaravidāraṇalabdharandhra-
Subhv_0052-2 raktāmbunirjarasariddhanajātapaṅkāḥ /
Subhv_0052-3 bālendukoṭikuṭilāḥ śukacañcubhāso
Subhv_0052-4 rakṣantu siṃhavapuṣo nakharā harervaḥ //
Subhv_0053-1 ādityāḥ kiṃ daśaite pralayabhayakṛtaḥ svīkṛtākāśadeśāḥ
Subhv_0053-2 kiṃ volkāmaṇḍalāni tribhuvanadahanāyodyatānīti bhītaiḥ /
Subhv_0053-3 pāyāsurnārasiṃhaṃ vapuramaragaṇairbibhrataḥ śārṅgapāṇer-
Subhv_0053-4 dṛṣṭvā dṛptāsurorastaladaraṇagaladraktaraktā nakhā vaḥ //
Subhv_0054-1 merūrukesaramudāradigantapattram-
Subhv_0054-2 āmūlalambicalaśeṣaśarīranālam /
Subhv_0054-3 yenoddhṛtaṃ kuvalayaṃ salilātsalīlam-
Subhv_0054-4 uttaṃsakārthamiva pātu sa vo varāhaḥ //
Subhv_0055-1 na mṛdnīyānmṛdvī kathamiva mahī potranikaṣair-
Subhv_0055-2 mukhāgnijvālābhiḥ kanakagirirīyānna vilayam /
Subhv_0055-3 na śuṣyeyuḥ śvāsaiḥ salilanidhayaḥ sapta ca kathaṃ
Subhv_0055-4 varāho vaḥ pāyāditi vipulacintāparikaraḥ //
Subhv_0056-1 svāmī sanbhuvanatrayasya vikṛtiṃ nītosi kiṃ yācñayā
Subhv_0056-2 yadvā viśvasṛjā tvayaiva na kṛtaṃ taddīyatāṃ te kutaḥ /
Subhv_0056-3 dānaṃ śreṣṭhatamāya tubhyamatulaṃ bandhāya no muktaye
Subhv_0056-4 vijñapto balinā niruttaratayā hrīto hariḥ pātu vaḥ //
Subhv_0057-1 līne śrotraikadeśe nabhasi nayanayostejasi kvāpi yāte
Subhv_0057-2 śvāsagrāsopayukte maruti jalanidhau pāyurandhrārdhapīte /
Subhv_0057-3 potraprāntaikaromāntaravivaragatāṃ mṛgyataḥ śārṅgapāṇeḥ
Subhv_0057-4 kroḍākārasya pṛthvīmakalitaviṣayaṃ vaibhavaṃ vaḥ punātu //
Subhv_0058-1 kvedānīṃ darpitāste ghanamadamadirāmodino digdhipendrā
Subhv_0058-2 he mero mandarāndre malaya himagire sādhu vaḥ kṣmādharatvam /
Subhv_0058-3 śeṣa ślāghyosi dīrghaiḥ pṛthubhuvanabharoccaṇḍaśauṇḍaiḥ śirobhiḥ
Subhv_0058-4 śaṃsansotprāsamuccairiti dharaṇibhṛtaḥ pātu yuṣmānvarāhaḥ //
Subhv_0059-1 āvyādvo vāmano yasya kaustubhapratibimbitā /
Subhv_0059-2 kautukālokinī jātā jāṭharīva jagattrayī //
Subhv_0060-1 ekasthaṃ jīviteśe tvayi sakalajagatsāramālokayāmaḥ
Subhv_0060-2 śyāme cakṣustavāsminvapuṣi niviśate nālpapuṇyasya puṃsaḥ /
Subhv_0060-3 kasyānyatrāmṛtesminratirativipulā dṛṣṭirevāmṛtaṃ te
Subhv_0060-4 daityairityucyamāno munibhirapi hariḥ straiṇarūpovatādvaḥ //
Subhv_0061-1 bhrāmyanmahāgirinigharṣaṇalabdhapṛṣṭha-
Subhv_0061-2 kaṇḍūyanakṣaṇasukhāyitagāḍhanidraḥ /
Subhv_0061-3 suṣvāpa dīrghataraghargharaghoraghoṣaḥ
Subhv_0061-4 śvāsābhibhūtajaladhiḥ kamaṭhaḥ sa vovyātu //
Subhv_0062-1 sa dhūrjaṭijaṭājūṭo jāyatāṃ vijayāya vaḥ /
Subhv_0062-2 yasyaikapalitabhrāntiṃ karotpadyāpi jāhnavī //
Subhv_0063-1 sa pātu vo yasya jaṭākalāpe
Subhv_0063-2 sthitaḥ śaśāṅkaḥ sphuṭahāragauraḥ /
Subhv_0063-3 nīlotpalānāmiva nālapuñje
Subhv_0063-4 nidrāyamāṇaḥ śaradīva haṃsaḥ //
Subhv_0064-1 diśyātsa śītakiraṇābharaṇaḥ śivaṃ vo
Subhv_0064-2 yasyottamāṅgabhuvi visphuradūrmipakṣā /
Subhv_0064-3 haṃsīva nirmalaśaśāṅkakalāmṛṇāla-
Subhv_0064-4 kandārthinī surasarinnabhasaḥ papāta //
Subhv_0065-1 śreyāṃsi vo diśatu yasya sitābhraśubhrā
Subhv_0065-2 vibhrājate surasaridvaramaulimālā /
Subhv_0065-3 ūrdhvekṣaṇajvalanatāpavilīyamāna-
Subhv_0065-4 candrāmṛtapravitatāmṛtavāhinīva //
Subhv_0066-1 cyutāmindorlekhāṃ ratikalahabhagnaṃ ca valayaṃ
Subhv_0066-2 śanairekīkṛtya prahasitamukhī śailatanayā /
Subhv_0066-3 avocadyaṃ paśyotyavatu sa śivaḥ sā ca girijā
Subhv_0066-4 sa ca krīḍācandro daśanakiraṇāpūritatanuḥ //
Subhv_0067-1 eṣā te hara kā sugātri katamā mūrdhni sthitā kiṃ jaṭā
Subhv_0067-2 haṃsaḥ kiṃ bhajate jaṭāṃ nahi śaśī candro jalaṃ sevate /
Subhv_0067-3 mugdho bhūtiriyaṃ kutotra salilaṃ bhūtistaraṅgāyate
Subhv_0067-4 evaṃ yo vinigūhate tripathagāṃ pāyātsa vaḥ śaṃkaraḥ //
Subhv_0068-1 āśleṣādharavimbacumbanasukhālāpasmitānyāsatāṃ
Subhv_0068-2 dūre tāvadidaṃ mitho na sulabhaṃ jātaṃ mukhālokanam /
Subhv_0068-3 itthaṃ vyarthakṛtaikadehaghaṭanopanyāsayorāvayoḥ
Subhv_0068-4 keyaṃ premaviḍambanetyavatu vaḥ smerordhanārīśvaraḥ //
Subhv_0069-1 mātarjīva kimetadañjalipuṭe tātena gopāyyate
Subhv_0069-2 vatsa svādu phalaṃ prayacchati na me gatvā gṛhāṇa svayam /
Subhv_0069-3 mātraivaṃ prahite gṛhe vighaṭayatyākṛṣya saṃdhyāñjaliṃ
Subhv_0069-4 śaṃbhorbhinnasamādhiruddharabhaso hāsodgamaḥ pātu vaḥ //
Subhv_0070-1 ekaṃ cantacchadasya sphurati japavaśādardhamanyatprakopād-
Subhv_0070-2 ekaḥ pāṇiḥ praṇantuṃ śirasi kṛtapadaḥ kṣeptumanyastameva /
Subhv_0070-3 ekaṃ dhyānānnimīlatyaparamaviṣahaṃ vīkṣituṃ cakṣuritthaṃ
Subhv_0070-4 tulyānicchāpi vāmā tanuravatu sa vo yasya saṃdhyāvasāne //
Subhv_0071-1 śailarājatanayāstanayagmavyāpṛtāsyayugalasya gṛhasya /
Subhv_0071-2 śeṣavakrakamalāni malaṃ vo dugdhapānavidhurāṇi harantu //
Subhv_0072-1 karajālamapūrvaceṣṭitaṃ vastadabhīṣṭapradamastu tigmabhāsaaḥ /
Subhv_0072-2 kriyate bhavabandhanādvimuktiḥ praṇatānāmupasevitena yena //
Subhv_0073-1 yuṣmākamambaramaṇe prathame mayūkhās-
Subhv_0073-2 te maṅgalaṃ vidadhatūdayarāgabhājaḥ /
Subhv_0073-3 kurvanti ye divasajanmamahotsaveṣu
Subhv_0073-4 sindūrapāṭalamukhīriva dikpuraṃdhrīḥ //
Subhv_0074-1 ābāhūdgatamaṇḍalāgrarucayaḥ saṃnaddhavakṣaḥsthalāḥ
Subhv_0074-2 soṣmāṇo vraṇino vipakṣahṛdaypronmāthinaḥ karkaśāḥ /
Subhv_0074-3 utsṛṣṭāmbaradṛṣṭavigrahabharā yasya smarāgresarā
Subhv_0074-4 yodhā vāravadhūstanāśca na dadhuḥ kṣobhaṃ sa vovyājjinaḥ //
Subhv_0075-1 kiṃ syādbhāsvānna bhānoramṛtaghanarasasyandinaḥ santi pādāḥ
Subhv_0075-2 kiṃ vā rākāśaśāṅko nahi tuhinaruciḥ kutracinniṣkalaṅkaḥ /
Subhv_0075-3 sākṣāccintāmaṇiḥ kiṃ vipulaphalamaṇeḥ saukumāryaṃ kutastyaṃ
Subhv_0075-4 saṃdehānmugdhadhībhiḥ prathamamiti muneḥ pātu dṛṣṭaṃ vapurvaḥ //
Subhv_0076-1 ciramāviṣkṛtaprītibhītayaḥ pāntu vo dviṣām /
Subhv_0076-2 valayajyāravonmiśrāścaṇḍyāḥ kodaṇḍakṛṣṭayaḥ //
Subhv_0077-1 diśyānmahāsuraśiraḥsarasīpsitāni
Subhv_0077-2 preṅkhannakhāvalimayūkhamṛṇālanālam /
Subhv_0077-3 caṇḍyāścalaccaṭulanūpuracañcarīka-
Subhv_0077-4 jhāṃkārahāri caraṇāmburuhadvayam vaḥ //
Subhv_0078-1 savrīḍā dayitānane sakaruṇā mātaṅgacarmāmbare
Subhv_0078-2 satrāsā bhujage savismayarasā candremṛtasyandini /
Subhv_0078-3 serṣyā jahnusutāvalokanavidhau dīnā kapālodare
Subhv_0078-4 pārvatyā navasaṃgamapraṇayinī dṛṣṭiḥ śivāyastu vaḥ //
Subhv_0079-1 uttiṣṭhantyā ratānte bharamuragapatau pāṇinaikena kṛtvā
Subhv_0079-2 dhṛtvā cānyena vāso vigalitakabarībhāramaṃsaṃ vahantyāḥ /
Subhv_0079-3 bhūyastatkālakāntidviguṇitasurataprītinā śauriṇā vaḥ
Subhv_0079-4 śayyāmāliṅgya nītaṃ vapuralasalasadbāhu lakṣmyāḥ punātu //
Subhv_0080-1 pāyādgajendravadanaḥ sa imāṃ trilokīṃ
Subhv_0080-2 yasyodgatena gagane mahatā kareṇa /
Subhv_0080-3 mūlāvalagnasitadantabisāṅkureṇa
Subhv_0080-4 nālāyitaṃ tapanabimbasaroruhasya //
Subhv_0081-1 sānandaṃ nandihastāhatamurajaravāhvatakaumārabarhi-
Subhv_0081-2 trāsānnāsāgrarandhraṃ viśati phaṇipatau bhogasaṃkocabhāji /
Subhv_0081-3 gaṇḍoḍḍīnālimālāmukharitakakubhastāṇḍave śūlapāṇer-
Subhv_0081-4 vaināyakyaściraṃ vo vadanavidhutayaḥ pāntu sītkāravatyaḥ //
Subhv_0082-1 dhanurmālā maurvī kvaṇadalikulaṃ lakṣyamabalā
Subhv_0082-2 mano bhedyaṃ śabdaprabhṛtaya ime pañca viśikhāḥ /
Subhv_0082-3 iyāñjetuṃ yasya tribhuvanamadehasya vibhavaḥ
Subhv_0082-4 sa kāmaḥ kāmānvo diśatu dayitāpāṅgavasatiḥ //
Subhv_0083-1 brahmā dakṣaḥ kubero yamavaruṇamarudvahnicandrendrarudrāḥ
Subhv_0083-2 śailā nadyaḥ samudrā grahagaṇamanujā daityagandharvanāgāḥ /
Subhv_0083-3 dvīḥā nakṣatratārāravivasumunayo vyoma bhūraścinau ca
Subhv_0083-4 saṃlīnā yasya sarve vapuṣi sa bhagavāpātu vo viśvarūpaḥ //
Subhv_0084-1 mugdhe muñca viṣādamatra balajitkampo gurustyajyatāṃ
Subhv_0084-2 sadbhāvaṃ bhaja puṇḍarīkanayane mānyānimānmānaya /
Subhv_0084-3 lakṣmīṃ bodhayataḥ svayaṃvaravidhau dhanvantarervākchalā-
Subhv_0084-4 danyatra pratiṣedhamātmani vidhiṃ śṛṇvanhariḥ pātu vaḥ //
Subhv_0085-1 diśyātsukhaṃ naraharirbhuvanaikavīro
Subhv_0085-2 yasyāhave ditisutoddalanodyatasya /
Subhv_0085-3 krodhoddhataṃ mukhamavekṣitumakṣamatvaṃ
Subhv_0085-4 jānebhavannijanakheṣvapi yannatāste //
Subhv_0086-1 svasti svāgatamarthyahaṃ vada vibho kiṃ dīyatāṃ medinī
Subhv_0086-2 kā mātrā mama vikramatrayapadaṃ dattaṃ gṛhītāṃ mayā /
Subhv_0086-3 mā dehītyuśanāḥ kuto harirayaṃ pātraṃ kimasmātparaṃ
Subhv_0086-4 yo hītthaṃ balinārcito makhamukhe pāyātsa vo vāmanaḥ //
Subhv_0087-1 cakra brūhi vibho gade jaya hare kambo samājñāpaya
Subhv_0087-2 bho bho nandaka jīva pannagariyo kiṃ nātha bhinno mayā /
Subhv_0087-3 ko daityaḥ katamo hiraṇyakaśipuḥ satyaṃ bhavadbhyaḥ śape
Subhv_0087-4 kenāstreṇa nakhairiti pravadato viṣṇormukhaṃ pātu vaḥ //
Subhv_0088-1 cintācakriṇi hanta cakriṇi bhiyā kubjāsanebjāsane
Subhv_0088-2 naśyaddhāmani tigmadhāmani dhṛtāśaṅke śaśāṅke bhṛśam /
Subhv_0088-3 bhraśyaccetasi ca pracetasi śucā tānte kṛtānte ca yo
Subhv_0088-4 vyagrobhūtkaṭukālakūṭakavalīkārāya pāyātsa vaḥ //
Subhv_0089-1 nityaṃ narāvṛti nijānubhavaikamānam-
Subhv_0089-2 ānandadhāma jagadaṅkurabījamekam /
Subhv_0089-3 digdeśakālakalanādisamastahasta-
Subhv_0089-4 mardāsahaṃ diśatu śarma mahanmaho vaḥ //
Subhv_0090-1 vyomnīva nīradabharaḥ sarasīva vīci-
Subhv_0090-2 vyūhaḥ sahasramahasīva sudhāṃśudhām /
Subhv_0090-3 yasminnidaṃ jagadudeti ca līyate ca
Subhv_0090-4 tacchāmbhavaṃ bhavatu vaibhavamṛrddhaye vaḥ //
Subhv_0091-1 lokatrayasthitilayodayakelikāraḥ
Subhv_0091-2 kāryeṇa yo hariharadruhiṇatvameti /
Subhv_0091-3 devaḥ sa viśvajanavāṅmanasātivṛtti-
Subhv_0091-4 śaktiḥ śivaṃ diśatu śaśvadanaśvaraṃ vaḥ //
Subhv_0092-1 sarvaḥ kilāyamavaśaḥ puruṣāṇukarma-
Subhv_0092-2 kāyādikāraṇagaṇo yadanugraheṇa /
Subhv_0092-3 viśva prapañcaracanācaturatvameti
Subhv_0092-4 sa trāyatāṃ tribhuvanaikamaheśvaro vaḥ //
Subhv_0093-1 yaḥ kandukairiva puraṃdara padmasadma-
Subhv_0093-2 padmāpatiprabhṛtibhiḥ prabhuraprameyaḥ /
Subhv_0093-3 khelatyalaṅghyamahimā sa himādrikanyā-
Subhv_0093-4 kāntaḥ kṛtāntadalano laghayatvadhaṃ vaḥ //
Subhv_0094-1 muktirhi nāma paramaḥ puruṣārtha ekas-
Subhv_0094-2 tāmantarāyamavayanti yadantarajñāḥ /
Subhv_0094-3 kiṃ bhūyasā bhavatu saiva sudhāmayūkha-
Subhv_0094-4 lekhāśikhābharaṇabhaktirabhaṅgurā vaḥ //
Subhv_0095-1 śrīkaṇṭhasya sakṛttikārtabharaṇī mūrtiḥ sadārohiṇī
Subhv_0095-2 jyeṣṭhā bhadrapadā punarvasuyutā citrā viśākhānvitā /
Subhv_0095-3 diśyādakṣatahastamūlaghaṭitāṣāḍhā maghālaṅkṛtā
Subhv_0095-4 śreyo vaiśravaṇānvitā bhagavato nakṣatrapālīva vaḥ //
Subhv_0096-1 trātā bhītibhṛtāṃ patiścidacitāṃ kleśaṃ sataṃ śaṃsatāṃ
Subhv_0096-2 hantā bhaktimatāṃ satāṃ svasamatāṃ kartāpakartāsatām /
Subhv_0096-3 devaḥ sevakabhuktimuktiracanābhūrbhūrbhuvaḥsvastrayī-
Subhv_0096-4 nirmāṇasthitisaṃhṛtiprakaṭitakrīḍo mṛḍaḥ pātu vaḥ //
Subhv_0097-1 rājā rājārcitāṅghreranupacitakalo yasya cūḍāmaṇitvaṃ
Subhv_0097-2 nāgā gāgātmajārdhaṃ na bhasitadhavalaṃ yadvapurbhūṣayanti /
Subhv_0097-3 mā rāmārāgiṇī bhūnmatiriti yamināṃ yena vodāhi māraḥ
Subhv_0097-4 sa ptāḥ saptāśvanunnāruṇakiraṇanibhāḥ pātu bibhrattrinetraḥ //
Subhv_0098-1 rādhāmohanamandiraṃ jagamiṣoścandrāvalīmandirād-
Subhv_0098-2 rādho kṣemamiti priyasya vacanaṃ śrutvāha candrāvalī /
Subhv_0098-3 kṣemaṃ kaṃsa tataḥ priyaḥ prakupitaḥ kaṃsaḥ kva dṛṣṭastvayā
Subhv_0098-4 rādhā kveti tayoḥ prisannamanasorhāsodgamaḥ pātu vaḥ //
Subhv_0099-1 ākṛṣṭe yudhi kārmuke samavadadvāmaḥ karo dakṣiṇaṃ
Subhv_0099-2 re re dakṣiṇahasta bhojanamahādānādi te kurvataḥ /
Subhv_0099-3 paścādgantumayuktamityatha punaḥ sopyabravīdadravaṃ
Subhv_0099-4 praṣṭuṃ rāghavamāśu rāvaṇaśirovṛndāni bhindāni kim //
Subhv_0100-1 dṛṣṭaḥ kvāpi sa keśavo vrajavadhūmādāya kāṃcidgataḥ
Subhv_0100-2 sarvā eva hi vañcitāḥ khula vayaṃ sonveṣaṇīyo yadi /
Subhv_0100-3 dve dve gacchata ityudīrya sahasā rādhāṃ gṛhītvā kare
Subhv_0100-4 gopīveṣadharo nikuñjabhavanaṃ prāpto hariḥ pātu vaḥ //
Subhv_0101-1 mātastarṇakarakṣaṇāya yamunākacchaṃ na gacchāmyahaṃ
Subhv_0101-2 kasmādvatsa pinaṣṭi pīvarakucadvandvena gopījanaḥ /
Subhv_0101-3 bhrūbhaṅgairvinivāritopi bahuśo jalpanyaśodāgrato
Subhv_0101-4 gopībhiḥ karapadmamudritamukhaḥ pāyātsa vaḥ keśavaḥ //
Subhv_0102-1 saṃdhyāṃ yatpraṇipatya lokapurato baddhāñjaliryācase
Subhv_0102-2 dhatse yacca nadīṃ vilajja śirasā tannāma soḍhaṃ mayā /
Subhv_0102-3 śrīryātāmṛtamanthane yadi hariṃ kasmādviṣaṃ bhakṣitaṃ
Subhv_0102-4 mā strīlaṃpaṭa māṃ spṛśeti gadito gauryā haraḥ pātu vaḥ //
Subhv_0103-1 kastvaṃ śūlī mṛgaya bhiṣajaṃ nīlakaṇṭhaḥ priyehaṃ
Subhv_0103-2 kekāmekāṃ vada paśupatirnaiva dṛśye viṣāṇe /
Subhv_0103-3 mugdhe sthāṇuḥ sa carati kathaṃ jīviteśaḥ śivāyā
Subhv_0103-4 gacchāṭavyāmiti hatavacāḥ pātu vaścandracūḍaḥ //
Subhv_0104-1 koyaṃ dvāri hariḥ prayāhyupavanaḥ śākhāmṛgasyātra kiṃ
Subhv_0104-2 kṛṣṇohaṃ dayite bibhemi sutarāṃ kṛṣṇādahaṃ vānarāt /
Subhv_0104-3 mugdhehaṃ madhusūdanaḥ piba latāṃ tāmeva tanmīvale
Subhv_0104-4 itthaṃ nirvacanīkṛto dayitayā hrīto hariḥ pātu vaḥ //
Subhv_0105-1 nirlajja hare kimidaṃ pramadānugataḥ sadā paribhramasi /
Subhv_0105-2 mugdhe tvatsaṃparkātpramado bhavatīti kiṃ citram //
Subhv_0106-1 śaṭha varṇayāmi bhavato nārīṇāmuparibhūyasī prītiḥ /
Subhv_0106-2 pralapasi kimasaṃbaddhaṃ kasyāriṣu vidyate prema //
Subhv_0107-1 vyāmohayasi kimevaṃ rāmāsaktiṃ bravīmi bhavadīyām /
Subhv_0107-2 jyeṣṭhe bhrātari rāme na kriyatāṃ kathamivāsaktiḥ //
Subhv_0108-1 kiṃ māmevaṃ bhramayasi śocāmi vyasanameva bhavadīyam /
Subhv_0108-2 niṣkāraṇakupitāyāṃ tvayi kathaya kimalpakaṃ vyasanam //
Subhv_0109-1 vakravacanairamībhirgopavadhūmiti naruttarīkṛtya /
Subhv_0109-2 maṇḍalitagurupayodharamupagūḍhaṃ pātu vaḥ śaureḥ //
Subhv_0110-1 ayi saṃprasīda pārvati śivopi tava pādayornipatitoham /
Subhv_0110-2 śiva iti kathaṃ hi jalpasi sarudhiragajacarmasaṃvītaḥ //
Subhv_0111-1 śiva iti yadi tava gadite dviguṇo roṣo bhavāmyahaṃ sthāṇuḥ /
Subhv_0111-2 sthānurasi satyametaccetasi bhavato na kiṃcidapi //
Subhv_0112-1 tyaja ruṣamavehi mānini māmīśvaramarcitaḥ tribhuvanasya /
Subhv_0112-2 tryambaka yadīśvarastvaṃ nagnaḥ kiṃ dhūlidhūsaritaḥ //
Subhv_0113-1 saṃprati kimatra vakṣyasi paśupatireṣosmi pāṇḍurakapole /
Subhv_0113-2 paśupatireva na gaṇayasi yuktāyuktāni yasmāttvam //
Subhv_0114-1 mugdhe bhramasi kimevaṃ satyamimaṃ māṃ bhavaṃ vijānīhi /
Subhv_0114-2 satyaṃ bhavosi śaṭha he yenātivicitrarūposi //
Subhv_0115-1 paṇḍitabādastava yadi lokehaṃ tryambako vidita eṣaḥ /
Subhv_0115-2 ambā hyekāpi na te prajalpasi tvaṃ kutastisraḥ //
Subhv_0116-1 vādo mahānihaiva hi tathā vijānīhyanaṅgadahanaṃ mām /
Subhv_0116-2 dagdhamidamaṅgamaṅgaṃ tvayā mamaivedṛśaiścaritaiḥ //
Subhv_0117-1 saṃdhyāpraṇāmadoṣādyonunayati taṃ vijitya pārvatyā /
Subhv_0117-2 āliṅgitaśca sarabhasamurasā vai haratu duritaṃ vaḥ //
Subhv_0118-1 bhava niḥsnehastvaṃ me na bhavāmyevaṃ yathā tvayā gaditam /
Subhv_0118-2 niḥsnehatābhilāṣastava devi kutaḥ samutpannaḥ //
Subhv_0119-1 kusṛtibhiralametābhiḥ kimarthamuparisthitā nadīyaṃ te /
Subhv_0119-2 kā narakapālamālā mamoparisthā gṛhāṇaitāḥ //
Subhv_0120-1 janamanurāgiṇamevaṃ saṃtāpayasi vyalīkakaraṇena /
Subhv_0120-2 tava narakapālapaṅktibhiravaśyamevopari stheyam //
Subhv_0121-1 kiṃ kupitosi tyaja ruṣamapanayatāṃ vigrahaṃ mayā hi bhavān /
Subhv_0121-2 saha vigraho bhavatyā na jātu vighāṭiṣyatesmākam //
Subhv_0122-1 gaṅgāvigrahakaluṣāmiti śivavacanairniruttarāṃ gaurīm /
Subhv_0122-2 parihāsya yonuninye sa karotu śivaḥ śivaṃ bhavatām //
Subhv_0123-1 vijaye kuśalastryakṣo na krīḍitumahamanena saha śaktā /
Subhv_0123-2 vijaye kuśalosmi na tu tryakṣokṣadvayamidaṃ pāṇau //
Subhv_0124-1 kiṃ me durodareṇa prayātu yadi gaṇapatirna tebhimataḥ /
Subhv_0124-2 kaḥ pradveṣṭi vināyakamahilokaḥ kiṃ na jānāsi //
Subhv_0125-1 vasurahitena krīḍā bhavatā saha kīdṛśī na jihreṣi /
Subhv_0125-2 kiṃ vasubhinnamatomūnsurāsurāneva paśya puraḥ //
Subhv_0126-1 candragrahaṇena vinā nāsmi rame kiṃ pravartayasyevam /
Subhv_0126-2 devyai yadi rucitamidaṃ nandinnāhvayatāṃ rāhuḥ //
Subhv_0127-1 hā rāhau nikaṭasthe sitadaṃṣṭre bhayakṛti ratiḥ kasya /
Subhv_0127-2 yadi necchasi tattyaktaḥ saṃpratyevaiṣa hārāhiḥ //
Subhv_0128-1 āropayasi mudhā kiṃ nāhamabhijñā tvadaṅkasya /
Subhv_0128-2 divyaṃ varṣasahasraṃ sthitvaivaṃ yuktamabhidhātum //
Subhv_0129-1 itthaṃ paśupatipeśalapāśakalīlāprayuktavakrokteḥ /
Subhv_0129-2 harṣavaśataralatārakamānanamavyādbhavānyā vaḥ //
Subhv_0130-1 aṅgulyā kaḥ kavāṭe praharati kuṭilo mādhavaḥ kiṃ vasanto
Subhv_0130-2 no cakrī kiṃ kulālo nahi dharaṇidharaḥ kiṃ praṇīndro dvijihvaḥ /
Subhv_0130-3 mugdhe ghorāhimāthī kimuta khagapatirno hariḥ kiṃ kapīndra
Subhv_0130-4 itthaṃ lakṣmyā kṛtosau pratihatavacanaḥ pātulakṣmīdhavo vaḥ //
Subhv_0131-1 khedaḥ kiṃ khalu dayite na vetsi ravimaṇḍalaṃ jagadviditam /
Subhv_0131-2 na krodhaḥ kartavyo jalacaramūrdhvaṃ na jātu paśyāmaḥ //
Subhv_0132-1 kopastyaktuṃ yogyo yasya pipāsā na saṃbhavati /
Subhv_0132-2 saṃtyaja mānini mānaṃ kiṃ mānenādhunā mamānena //
Subhv_0133-1 kiṃ tena kila kāvyena mṛdyamānasya yasya tāḥ /
Subhv_0133-2 udadheriva nāyānti rasāmṛtaparamparāḥ //
Subhv_0134-1 kiṃ kavestasya kāvyena kiṃ kāṇḍena dhanuṣmataḥ /
Subhv_0134-2 parasya hṛdaye lagnaṃ na ghūrṇayati yacchiraḥ //
Subhv_0135-1 apragalbhapadanyāsā jananīrāgahetavaḥ /
Subhv_0135-2 santyeke bahulālāpāḥ kavayo bālakā iva //
Subhv_0136-1 kiṃ tena kāvyamadhunā plāvitā rasanirjharaiḥ /
Subhv_0136-2 jaḍātmānopi no yasya bhavantyaṅkuritān tarāḥ //
Subhv_0137-1 navortho jātiragrāmyā śleṣokliṣṭaḥ sphuto rasaḥ /
Subhv_0137-2 vikaṭākṣarabandhaśca kṛtsnamekatra duṣkaram //
Subhv_0138-1 mukhamātreṇa kāvyasya karotyahṛdayo janaḥ /
Subhv_0138-2 chāyāmachāmapi śyāmāṃ rāhustārāpateriva //
Subhv_0139-1 boddhāromatsaragrastā vibhavaḥ smayadūṣitāḥ /
Subhv_0139-2 abodhopahatāścānye jīrnamaṅge subhāṣitam //
Subhv_0140-1 padadvayasya saṃdhānaṃ kartumapratibhāḥ khalāḥ /
Subhv_0140-2 tathāpi parakāvyeṣu duṣkareṣvapyasaṃbhramāḥ //
Subhv_0141-1 kva doṣotra mayā labhya iti saṃcintya cetasā /
Subhv_0141-2 khalaḥ kāvyeṣu sādhūnāṃ śravaṇāya pravartate //
Subhv_0142-1 upapattibhiramlānā nopadeśaiḥ kadarthitāḥ /
Subhv_0142-2 svasaṃvedanasaṃvedyasārāḥ sahṛdayoktayaḥ //
Subhv_0143-1 keṣāṃcidvāci śukavatpareṣāṃ hṛdi mūkavat /
Subhv_0143-2 kasyāpyā hṛdayādvaktre valgu valganti sūktayaḥ //
Subhv_0144-1 bahūni naraśīrṣāṇi lomaśāni bṛhanti ca /
Subhv_0144-2 grīvāsu pratibaddhāni kiṃcitteṣu sakarṇakam //
Subhv_0145-1 sādhvīva bhāratī bhāti sūktisadvratacāriṇī /
Subhv_0145-2 grāmyārthavastusaṃsparśabahiraṅgā mahākaveḥ //
Subhv_0146-1 te vandyāste mahātmānasteṣāṃ loke sthiraṃ yaśaḥ /
Subhv_0146-2 yairnibaddhāni kāvyānī ye vā kāvyeṣu kīrtitāḥ //
Subhv_0147-1 prasannāḥ kāntihāriṇyo nānāśleṣavicakṣaṇāḥ /
Subhv_0147-2 bhavanti kasyacitpuṇyairmukhe vāco gṛhe striyaḥ //
Subhv_0148-1 kavīnāṃ mahatāṃ sūktairgūḍhārthāntarasūcibhiḥ /
Subhv_0148-2 vidhyamānaśrutermā bhūhurjanasya kathaṃ vyathā //
Subhv_0149-1 yāsyati sajjanahastaṃ ramayiṣyati taṃ bhavecca nirdoṣā /
Subhv_0149-2 utpāditayāpi kavistāmyati kathayā duhitreva //
Subhv_0150-1 avasarapaṭhitaṃ sarvaṃ subhāṣitatvaṃ prayātpasūktamapi /
Subhv_0150-2 kṣudhi kadaśanamapi nitarāṃ bhoktuḥ saṃpadyate svādu //
Subhv_0151-1 durjanahutāśataptaṃ kāvyasuvarṇaṃ viśuddhimupayāti /
Subhv_0151-2 darśayitavyaṃ tasmānmatsarimanasaḥ prayatnena //
Subhv_0152-1 gaṇayanti nāpaśabdaṃ na vṛttabhaṅgaṃ kṣatiṃ na cārthasya /
Subhv_0152-2 rasikatvenākulitā veśyāpatayaḥ kukavayaśca //
Subhv_0153-1 vipulahṛdayābhiyogye khidyati kāvye jaḍo na maurkhye sve /
Subhv_0153-2 nindati kañcukameva prāyaḥ śuṣkastanā nārī //
Subhv_0154-1 khyātiṃ gamayati sujanaḥ sukavirvidadhāti kevalaṃ kāvyam /
Subhv_0154-2 puṣṇāti kamalamambho lakṣmyā tu ravirniyojayati //
Subhv_0155-1 vyākhyātumeva kecitkuśalāḥ śāstraṃ prayoktumalamanye /
Subhv_0155-2 upanāmayati karonnaṃ rasāṃstu jihbaiva jānāti //
Subhv_0156-1 jivita iva kaṇṭhagate sūkte duḥkhāsikā kavestāvat /
Subhv_0156-2 nayanavikāsavidhāyī sacetanābhyāgamo yāvat //
Subhv_0157-1 pratīyamānaṃ punaranyadeva
Subhv_0157-2 vastvasti vāṇīṣu mahākavīnām /
Subhv_0157-3 yattatprasiddhāvayavātirikta-
Subhv_0157-4 mābhāti lāvaṇyamivāṅganāsu //
Subhv_0158-1 kaverabhiprāyamaśabdagocaraṃ
Subhv_0158-2 sphurantamārdreṣu padeṣu kevalam /
Subhv_0158-3 vadadbhiraṅgaiḥ kṛtaromavikriyair-
Subhv_0158-4 janasya tūṣṇīṃbhavatoyamañjaliḥ //
Subhv_0159-1 sahṛdayāḥ kavigumphanikāsu ye
Subhv_0159-2 katipayāsta ime na viśṛṅkhalāḥ /
Subhv_0159-3 rasamayīṣu latāsviva ṣaṭpadā
Subhv_0159-4 hṛdayasārajuṣo na mukhaspṛśaḥ //
Subhv_0160-1 khyātā narādhipatayaḥ kavisaṃśrayeṇa
Subhv_0160-2 rājāśrayeṇa ca gatāḥ kavayaḥ prasiddhim /
Subhv_0160-3 rājñā samosti na kaveḥ paramopakārī
Subhv_0160-4 rājño na cāsti kavinā sadṛśaḥ sahāyaḥ //
Subhv_0161-1 cetaḥprasādajananaḥ vibuddhottamānām-
Subhv_0161-2 ānandi sarvarasayuktamatiprasannam /
Subhv_0161-3 kāvyaṃ khalasya na karoti hṛdi pratiṣṭhāṃ
Subhv_0161-4 pīyūṣapānamiva vaktravivarti rāhoḥ //
Subhv_0162-1 baddhā yadarpaṇarasena vimardapūrvam-
Subhv_0162-2 arthānkathaṃ jhaṭiti tānprakṛtānna dadyuḥ /
Subhv_0162-3 caurā ivātimṛdavo mahatāṃ kavīnām-
Subhv_0162-4 arthāntarāṇyapi haṭhādvitaranti śabdāḥ //
Subhv_0163-1 tatkiṃ kāvyamanalpapītamadhuvatkuryānna yaddhṛdgataṃ
Subhv_0163-2 mātsaryāvṛtacetasāṃ rasavaśādapyudgatiṃ lomasu /
Subhv_0163-3 kampaṃ mūrdhni kapolayugmamaruṇaṃ bāṣpāvile locane
Subhv_0163-4 adhyāropitavastukīrtanaparaṃ vācaḥ karālambanam //
Subhv_0164-1 ye tāvatsvaguṇopabṛṃhitadhiyasteṣāmaraṇyaṃ jagad-
Subhv_0164-2 yepyete kṛtamatsarāḥ paraguṇaṃ svapnepi necchanti te /
Subhv_0164-3 anyeṣāmanurāgiṇāṃ kvacidapi snigdhaṃ mano nirvṛtā-
Subhv_0164-4 vitthaṃ yāntu tapovanāni mahatāṃ sūktāni manyedhunā //
Subhv_0165-1 yā sādhūniva sādhuvādamukharānmātsaryamūkānapi
Subhv_0165-2 proccairno kurute satāṃ matimatāṃ dṛṣṭirna sā vāstavī /
Subhv_0165-3 yā yātāḥ śrutigocaraṃ ca sahasā harṣollasatkaṃdharās-
Subhv_0165-4 tiryañcopi na muktaśaṣpakavalāstāḥ kiṃ kavīnāṃ giraḥ //
Subhv_0166-1 svecchābhaṅgurabhāgyameghataḍitaḥ śakyā na roddhuṃ śriyaḥ
Subhv_0166-2 prāṇānāṃ satataṃ prayāṇapaṭahaśraddhā na viśrāmyati /
Subhv_0166-3 trāṇaṃ yetra yaśomaye vapuṣi vaḥ kurvanti kāvyāmṛtais-
Subhv_0166-4 tānārādhyapade vidhatta sukavīnnirgarvamurvīśvarāḥ //
Subhv_0167-1 he rājānastyajata sukavipremabandhe virodhaṃ
Subhv_0167-2 śuddhā kīrtiḥ sphurati bhavatāṃ nūnametatprasādāt /
Subhv_0167-3 tuṣṭairbaddhaṃ tadalaghu raghusvāminaḥ saccaritraṃ
Subhv_0167-4 ruṣṭairnītastribhuvanajayī hāsyamārgaṃ daśāsyaḥ //
Subhv_0168-1 namo namaḥ kāvyarasāya tasmai
Subhv_0168-2 niṣiktamantaḥ pṛṣatāpi yasya /
Subhv_0168-3 suvarṇatāṃ vaktramupaiti sādhor-
Subhv_0168-4 durvarṇatāṃ yāti ca durjanasya //
Subhv_0169-1 ajñātapāṇḍityarahasyamudrā
Subhv_0169-2 ye kāvyamārge dadhatebhimānam /
Subhv_0169-3 te gāruḍīyānanadhītya mantrān-
Subhv_0169-4 hālāhalāsvādanamārabhante //
Subhv_0170-1 sarasvatīmāturabhūcciraṃ na yaḥ
Subhv_0170-2 kavitvapāṇḍityaghanastanaṃdhayaḥ /
Subhv_0170-3 kathaṃ sa sarvāṅgamanāptasauṣṭhavo
Subhv_0170-4 dināddinaṃ prauḍhiviśeṣamaśnute //
Subhv_0171-1 vitīrṇaśikṣā iva hṛtpadastha-
Subhv_0171-2 sarasvatīvāhanarājahaṃsaiḥ /
Subhv_0171-3 ye kṣīranīrapravibhāgadakṣā
Subhv_0171-4 vivekinaste kavayo jayanti //
Subhv_0172-1 kāvyāmṛtaṃ durjanarāhunītaṃ
Subhv_0172-2 prāpyaṃ bhavenno sumonajanasya /
Subhv_0172-3 saccakramavyājavirājamānat-
Subhv_0172-4 aikṣṇyaprakarṣaṃ yadi nāma na syāt //
Subhv_0173-1 vinā na sāhityavidāparatra
Subhv_0173-2 guṇaḥ kathaṃcitprathate kavīnām /
Subhv_0173-3 ālambate tatkṣaṇamambhasīva
Subhv_0173-4 vistāramanyatra na tailabinduḥ //
Subhv_0174-1 atyarthavakratvamanarthakaṃ yā
Subhv_0174-2 śūnyā tu sarvānyaguṇairvyanakti /
Subhv_0174-3 aspṛśyatādūṣitayā tayā kiṃ
Subhv_0174-4 tucchaśvapucchacchaṭayeva vācā //
Subhv_0175-1 nīcastanotvaśru nitāntakārṣṇyaṃ
Subhv_0175-2 puṣṇātu sādharmyabhṛdañjanena /
Subhv_0175-3 vinā tu jāyeta kathaṃ tadīya-
Subhv_0175-4 kṣodena sārasvatadṛkprasādaḥ //
Subhv_0176-1 arthosticenna padaśuddhirathāsti sāpi
Subhv_0176-2 no rītirasti yadi sā ghaṭanā kutastyā /
Subhv_0176-3 sāpyasti cenna navavakragatistadetad-
Subhv_0176-4 vyarthaṃ vinā rasamaho gahanaṃ kavitvam //
Subhv_0177-1 ślāghyaiva vakrimagatirghanadārḍhyabandhos-
Subhv_0177-2 tasyāḥ kavipravarasūktidhanurlatāyāḥ /
Subhv_0177-3 karṇāntikapraṇayabhāji guṇe yadīye
Subhv_0177-4 cetāṃsi matsaravatāṃ jhaṭiti truṭanti //
Subhv_0178-1 yātāste rasasārasaṃgrahavidhiṃ niṣpīḍya niṣpīḍya ye
Subhv_0178-2 vāktatvekṣulatāṃ purā katipaye tattvaspṛśaścakrire /
Subhv_0178-3 jāyantedya yathāyathaṃ tu kavayaste tatra saṃtanvate
Subhv_0178-4 yenuprāsakaṭhoracitrayamakaśleṣādiśalkoccayam //
Subhv_0179-1 paraślokānstokānanudivasamabhyasya nanu ye
Subhv_0179-2 catuṣpādīṃ kuryurbahava iha te santi kavayaḥ /
Subhv_0179-3 avicchinnodgacchajjaladhilaharīrītisuhṛdaḥ
Subhv_0179-4 suhṛdyā vaiśadyaṃ dadhati kila keṣāmcana giraḥ //
Subhv_0180-1 hemno bhāraśatāni vā madamucāṃ vṛndāni vā dantināṃ
Subhv_0180-2 śrīharṣeṇa samarpitāni guṇine bāṇāya kutrādya tat /
Subhv_0180-3 yā bāṇena tu tasya sūktivisarairuṭṭaṅkitāḥ kīrtayas-
Subhv_0180-4 tāḥ kalpapralayepi yānti na manāṅmanye parimlānatām //
Subhv_0181-1 dhanyāḥ śūcīni surabhīṇi guṇombhitāni
Subhv_0181-2 vāgvīrudhaḥ svavadanopavanodgatāyāḥ /
Subhv_0181-3 uccitya sūktikusumāni satāṃvivikta-
Subhv_0181-4 varṇāni karṇapulineṣvavataṃsayanti //
Subhv_0182-1 tenantavāṅmayamahārṇavadṛṣṭapārāḥ
Subhv_0182-2 sāṃyātrikā iva mahākavayo jayanti /
Subhv_0182-3 yatsūktipelavalavaṅgalavairvaimi
Subhv_0182-4 santaḥ sadaḥ suvadanānyadhivāsayanti //
Subhv_0183-1 trailokyabhūṣaṇamaṇirguṇivargabandhur-
Subhv_0183-2 ekaścakāsti kavitā savitā dvitīyaḥ /
Subhv_0183-3 śaṃsanti yasya mahimātiśayaṃ śirobhiḥ
Subhv_0183-4 pādagrahaṃ vidadhataḥ pṛthivībhṛtopi //
Subhv_0184-1 śabdārthamātramapi ye na vidanti tepi
Subhv_0184-2 yāṃ mūrchanāmiva mṛgāḥ śravaṇaiḥ pibantaḥ /
Subhv_0184-3 saṃruddhasarvakaraṇaprasarā bhavanti
Subhv_0184-4 citrasthitā iva kavīndragiraṃ numastām //
Subhv_0185-1 asthāne gamitā layaṃ hatadhiyāṃ vāgdevatā kalpate
Subhv_0185-2 dhikkārāya parābhavāya mahate tāpāya pāpāya vā /
Subhv_0185-3 sthāne tu vyayitā satāṃ prabhavati prakhyātaye bhūtaye
Subhv_0185-4 cetonirvṛtaye paropakṛtaye prānte śivāvāptaye //
Subhv_0186-1 valmīkaprabhaveṇa rāmanṛpatirvyāsena dharmātmajo
Subhv_0186-2 vyākhyātaḥ kila kālidāsakavinā śrīvikramāṅko nṛpaḥ /
Subhv_0186-3 bhojaścittapabihlaṇaprabhṛtibhiḥ karṇopi vidyāpateḥ
Subhv_0186-4 khyātiṃ yānti nireśvarāḥ kavivaraiḥ sphārairna bherīravaiḥ //
Subhv_0187-1 bhujataruvanacchāyāṃ yesāṃ niṣevya mahaujasāṃ
Subhv_0187-2 jaladhiraśanā medinyāsīdasāvakutobhayā /
Subhv_0187-3 smṛtimapi na te yānti kṣmāpā vinā yadanugrahaṃ
Subhv_0187-4 prakṛtimahate kurmastasmai namaḥ kavikarmaṇe //
Subhv_0188-1 yepyāsannibhakumbhaśāyitapadā yepi śriyaṃ lebhire
Subhv_0188-2 yeṣāmapyavasanpurā yuvatayo geheṣvahaścandrikāḥ /
Subhv_0188-3 tāṃllokoyamavaiti lokatilakānsvapnepyajātāniva
Subhv_0188-4 bhrātaḥ satkavikṛtya kiṃ stutiśatairandhaṃ jagattvāṃ vinā //
Subhv_0189-1 sphāreṇa saurabhabhareṇa kimeṇanābhes-
Subhv_0189-2 taddhānasāramapi sāramasārameva /
Subhv_0189-3 sraksaumanasyapi na puṣyati saumanasyaṃ
Subhv_0189-4 prasyandate yadi madhudravamuktidevī //
Subhv_0190-1 prayacchati camatkṛtiṃ viracanāvidhau cetasaḥ
Subhv_0190-2 sabhāsu paṭhito bhavatyasamasādhuvādāptaye /
Subhv_0190-3 prathāmupagatastanotyatitarāmudāraṃ yaśo
Subhv_0190-4 na puṣyati manorathaṃ kamiva kāvyacintāmaṇiḥ //
Subhv_0191-1 yaḥ satpadasthamiva kāvyamadhu prasannaṃ
Subhv_0191-2 muṣṇanparasya tanute nijapadmamadhye /
Subhv_0191-3 asthānadoṣajaniteva pipīlakālī
Subhv_0191-4 kālī vibhāti likhitākṣarapaṅktirasya //
Subhv_0192-1 yaḥ syātkevalalakṣyalakṣaṇarato no tarkasaṃparkabhṛn-
Subhv_0192-2 nālaṃkāravicāracārudhiṣaṇaḥ kāvyajñaśikṣojjhitaḥ /
Subhv_0192-3 tasmāccedrasaśāli kāvyamudayedekāntataḥ sundaraṃ
Subhv_0192-4 prāsādo dhavalastadā kṣitipateḥ kākasya kārṣṇyādbhavet //
Subhv_0193-1 svaprajñayā kuñcikayeva kaṃcit-
Subhv_0193-2 sārasvataṃ vakrimabhaṅgibhājam /
Subhv_0193-3 kavīśvaraḥ kopi padārthakośa-
Subhv_0193-4 muddhāṭya viśvābharaṇaṃ karoti //
Subhv_0194-1 daivīrgiraḥ kepi kṛtārthayanti
Subhv_0194-2 tāḥ kuṇṭhayantyeva punarvimūḍhāḥ /
Subhv_0194-3 yā vipruṣaḥ śuktimukheṣu daivyas-
Subhv_0194-4 tā eva muktā na tu cātakeṣu //
Subhv_0195-1 pariśramajñaṃ janamantareṇa
Subhv_0195-2 maunavrataṃ bibhrati vāgminopi /
Subhv_0195-3 vācaṃyamāḥ santi vinā vasantaḥ
Subhv_0195-4 puṃskokilāḥ pañcamacañcavopi //
Subhv_0196-1 vyālāśca rāhuśca sudhāprasādāj-
Subhv_0196-2 jihvāśironigrahamugramāpuḥ /
Subhv_0196-3 itīva bhītāḥ piśunā bhavanti
Subhv_0196-4 parāṅmukhāḥ kāvyarasāmṛteṣu //
Subhv_0197-1 sākūtaṃ nijasaṃvidekaviṣayaṃ tattvaṃ sacetā bruvan-
Subhv_0197-2 nagre nūnamabodhamohitadhiyāṃ hāsyatvamāyāsyati /
Subhv_0197-3 tadyuktaṃ viduṣo janasya jaḍavajjoṣaṃ nu nāmāsituṃ
Subhv_0197-4 jātyandhaṃ pratirūpavarṇanavidhau koyaṃ vṛthaivodyamaḥ //
Subhv_0198-1 jayanti jitamatsarāḥ parahitārthamabhyudyatāḥ
Subhv_0198-2 parābhyudayasusthitāḥ paravipattikhedākulāḥ /
Subhv_0198-3 mahāpuruṣasatkathāśravaṇajātakautūhalāḥ
Subhv_0198-4 samastaduritārṇavaprakaṭasetavaḥ sādhavaḥ //
Subhv_0199-1 paraparivāde mūkaḥ paranārīdarśanepi jātyandhaḥ /
Subhv_0199-2 paṅguḥ paradhanaharaṇe sa jayati loke mahāpuruṣaḥ //
Subhv_0200-1 saṃpatsu mahatāṃ ceto bhavatyutpalakomalam /
Subhv_0200-2 āpatsu ca mahāśailaśilāsaṃghātakarkaśam //
Subhv_0201-1 kusumastabakasyeva dvayī mṛttirmanasvinaḥ /
Subhv_0201-2 mūrdhni vā sarvalokasya śīryate vana eva vā //
Subhv_0202-1 upakāreṇa dūyante na sahantenukampitām /
Subhv_0202-2 āpatsvapi durārādhyā nityaduḥkhā manasvinaḥ //
Subhv_0203-1 jalasekena vardhante taravo nāśmasaṃcayāḥ /
Subhv_0203-2 bhavyo hi dravyatāmeti kriyāṃ prāpya tathāvidhām //
Subhv_0204-1 avṛttibhayamantyānāṃ madhyānāṃ maraṇādbhayam /
Subhv_0204-2 uttamānāṃ tu sattvānāmavamānātparaṃ bhayam //
Subhv_0205-1 tāpaṃ hanti sukhaṃ sūte jīvayatyujjvalaṃ yaśaḥ /
Subhv_0205-2 amṛtasya prakāroyaṃ durlabhaḥ sādhusaṃgamaḥ //
Subhv_0206-1 rasāyanamayī śītā paramānandadāyinī /
Subhv_0206-2 nānandayati kaṃ nāma sādhusaṃgaticandrikā //
Subhv_0207-1 sādhusaṅgatarorjātaṃ vivekakusumaṃ śubham /
Subhv_0207-2 rakṣanti ye mahātmāno bhājanaṃ te phalaśriyaḥ //
Subhv_0208-1 śūnyamākīrṇatāmeti mṛtyurapyutsavāyate /
Subhv_0208-2 āpatsaṃpadivābhāti vidvajjanasamāgame //
Subhv_0209-1 himamāpatsarojinyā mohanīhāramārutaḥ /
Subhv_0209-2 jayatyeko jagatyasminsādhuḥ sādhusamāgamaḥ //
Subhv_0210-1 paraṃ vivardhanaṃ buddherajñānataruśātanam /
Subhv_0210-2 samutsāraṇamādhīnāṃ viddhi sādhusamāgamam //
Subhv_0211-1 yaḥ snātaḥ śītasitayā sādhusaṃgatigaṅgayā /
Subhv_0211-2 kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kimadhvaraiḥ //
Subhv_0212-1 hṛdayāni satāmeva kaṭhinānīti me matiḥ /
Subhv_0212-2 khalavāgviśikhaistīkṣṇairbhidyante na manāgyataḥ //
Subhv_0213-1 āḥ kimarthamidaṃ cetaḥ satāmambhodhidurbharam /
Subhv_0213-2 iti krudheva durvedhāḥ paraduḥkhairapūrayat //
Subhv_0214-1 kāco maṇirmaṇiḥ kāco yeṣāṃ tenye hi dehinaḥ /
Subhv_0214-2 santi te sudhiyo yeṣāṃ kācaḥ kāco maṇirmaṇiḥ //
Subhv_0215-1 doṣānapi guṇīkartuṃ doṣīkartuṃ guṇānapi /
Subhv_0215-2 śakto vādī na tattathyaṃ doṣā guṇā guṇāḥ //
Subhv_0216-1 guṇarāśimahābhāranirbharāpūritāntarāḥ /
Subhv_0216-2 santo gauravamāyānti yadi tatra kimadbhutam //
Subhv_0217-1 svātmanyeva layaṃ yātu tādṛśo guṇināṃ guṇaḥ /
Subhv_0217-2 svayaṃ prakhyāpyamānopi yastṛṇāya na manyate //
Subhv_0218-1 guṇavajjanasaṃparkādyāti svalpopi gauravam /
Subhv_0218-2 puṣpamālānuṣaṅgeṇa tṛṇaṃ śirasi dhāryate //
Subhv_0219-1 suvṛttasyaikarūpasya paraprītyai dhṛtonnateḥ /
Subhv_0219-2 sādhoḥ stanayugasyeva patanaṃ kasya tuṣṭaye //
Subhv_0220-1 udeti savitā rakto rakta evāstameti ca /
Subhv_0220-2 saṃpatau ca vipatau ca mahatāmekarūpatā //
Subhv_0221-1 pātena kanduka ivotpatatyāryaḥ patannapi /
Subhv_0221-2 tathā tvanāryaḥ patati mṛtpiṇḍapatanaṃ yathā //
Subhv_0222-1 pātitopi karāghātairutpatatyeva kandukaḥ /
Subhv_0222-2 prāyeṇa hi suvṛttānāmasthāyinyo vipattayaḥ //
Subhv_0223-1 ghyutopyudgacchati punaḥ prajñāvānna tu mūḍhadhīḥ /
Subhv_0223-2 kandukaḥ patanotthāyī na tu kāntākucadvayī //
Subhv_0224-1 apekṣante na ca snehaṃ na pātraṃ na daśāntaram /
Subhv_0224-2 sadā lokahite yuktā ratnadīpā ivottamāḥ //
Subhv_0225-1 nirguṇeṣvapi sattveṣu dayāṃ kurvanti sādhavaḥ /
Subhv_0225-2 nahi saṃharate jyotsnāṃ candraścaṇḍālaveśmani //
Subhv_0226-1 nālokaḥ kriyate sūrye bhūḥ pratīpaṃ na dhāryate /
Subhv_0226-2 nahi pratyupakārāṇāmapekṣā satsu vidyate //
Subhv_0227-1 apakurvannapi prāyaḥ prāpnoti mahataḥ śubham /
Subhv_0227-2 dahantamapyaurvamagniṃ saṃtarapayati vāridhiḥ // Qsv0227-3 kasyāpi
Subhv_0227-4 satpakṣā ṛjavaḥ śuddhāḥ saphalā guṇasevinaḥ dṛṣṭvāpi dṛśyate dṛśyaṃ śrutvāpi śrūyate punaḥ /
Subhv_0227-5 satyaṃ na sādhuvṛttasya dṛśyate punaruktatā //
Subhv_0229-1 satpakṣā ṛjavaḥ śuddhāḥ saphalā guṇasevinaḥ /
Subhv_0229-2 tulyairapi guṇaiścitraṃ santaḥ santaḥ śarāḥ śarāḥ //
Subhv_0230-1 lābhapraṇayino nīcā mānakāmā manasvinaḥ /
Subhv_0230-2 madguḥ sarasi matsyārthī haṃsasyeṣṭā prasannatā //
Subhv_0231-1 paraduḥkhaṃ samākarṇya svabhāvasaralo janaḥ /
Subhv_0231-2 upakārāsamarthatvātprāpnoti hṛdaye vyathām //
Subhv_0232-1 te vandyāste kṛtinaḥ ślāghyā teṣāṃ hi janmanotpattiḥ /
Subhv_0232-2 yairujjhitātmakāryaiḥ suhṛdāmarthā hi sādhyante //
Subhv_0233-1 aśaṭhamalolamajihmaṃ tyāginamanurāgiṇaṃ viśeṣajñam /
Subhv_0233-2 yadi nāśrayati naraṃ śrīḥ śrīreva hi vañcitā tatra //
Subhv_0234-1 ārogyaṃ vidvattā sajjanamaittrī mahākule janma /
Subhv_0234-2 svādhīnatā ca puṃsāṃ mahadaiśvaryaṃ vināpyarthaiḥ //
Subhv_0235-1 svalpāpi sādhusaṃpadbhogyā mahatāṃ na pṛthvyapi khalaśrīḥ /
Subhv_0235-2 sārasameva payastṛṣamapaharati na vāridherjātu //
Subhv_0236-1 na bhavati bhavati ca na ciraṃ bhavati ciraṃ celphalo visaṃvadati /
Subhv_0236-2 manyuḥ satpuruṣāṇāṃ tulyaḥ snehena nīcānām //
Subhv_0237-1 doṣo guṇāya guṇināṃ mahadapi doṣāya doṣiṇāṃ sukṛtam /
Subhv_0237-2 tṛṇamiva dugdhāya gavāṃ dugdhamiva viṣāya sarpāṇām //
Subhv_0238-1 viṣamagatā api na budhāḥ paribhavamiśrāṃ śriyaṃ hi vāñchanti /
Subhv_0238-2 na pibanti bhaumamambhaḥ sarajasamiti cātakā ete //
Subhv_0239-1 yogyatayaiva vināśaṃ prāyonāryeṣu yānti guṇavantaḥ /
Subhv_0239-2 sphuṭavacanā eva śukāḥ pañjarabandhaṃ niṣevante //
Subhv_0240-1 sakṛdapi dṛṣṭvā puruṣaṃ prājñāstulayanti sāraphalgutvam /
Subhv_0240-2 hastatulayāpi nipuṇāḥ palaparimāṇaṃ vijānanti //
Subhv_0241-1 sujano na yāti vairaṃ parahitanirato vināśakālepi /
Subhv_0241-2 chedepi candanataruḥ surabhayati mukhaṃ kuṭhārasya //
Subhv_0242-1 nirguṇamapyanuraktaṃ prāyo na samāśritaṃ jahati santaḥ /
Subhv_0242-2 sahavṛddhikṣayabhājaṃ vahati śaśāṅkaḥ kalaṅkamapi //
Subhv_0243-1 antyāvasthopi budhaḥ svaguṇaṃ na jahāti jātiśuddhatayā /
Subhv_0243-2 na śvetabhāvamujjhati śaṅkhaḥ śikhibhuktamuktopi //
Subhv_0244-1 doṣamapi guṇavati jane dṛṣṭvā guṇarāgiṇo na khidyante /
Subhv_0244-2 prītyaiva śaśini patitaṃ paśyati lokaḥ kalaṅkamapi //
Subhv_0245-1 sāptapadīnaṃ sakhyaṃ bhavetprakṛtyā viśuddhacittānām /
Subhv_0245-2 kimutānyonyaguṇakathāvisrambhanibaddhabhāvānām //
Subhv_0246-1 spṛhaṇīyāḥ kasya na te sumateḥ saralāśayā mahātmānaḥ /
Subhv_0246-2 trayamapi yeṣāṃ sadṛśaṃ hṛdayaṃ vacanaṃ tathācāraḥ //
Subhv_0247-1 guṇinaḥ samīpavartī pūjyo lokasya guṇavihīnopi /
Subhv_0247-2 vimalekṣaṇaprasaṅkādañjanamāpnoti kāṇākṣi //
Subhv_0248-1 sahasiddhamidaṃ mahatāṃ dhaneṣvanāsthā guṇeṣu kṛpaṇatvam /
Subhv_0248-2 paraduḥkhe kātaratā mahacca dhairyaṃ svaduḥkheṣu //
Subhv_0249-1 atikupitā api sujanā yogena mṛdūbhavanti na tu nīcāḥ /
Subhv_0249-2 hemnaḥ kaṭhinasyāpi dravaṇopāyosti na tṛṇānām //
Subhv_0250-1 upakṛtisāhasikatayā kṣatimapi gaṇayanti no guṇinaḥ /
Subhv_0250-2 janayanti hi prakāśaṃ dīpaśikhāḥ svāṅgadāhena //
Subhv_0251-1 raktatvaṃ kamalānāṃ satpuruṣāṇāṃ paropakāritvam /
Subhv_0251-2 asatāṃ ca nirdayatvaṃ svabhāvasiddhaṃ triṣu tritayam //
Subhv_0252-1 upakartumaprakāśaṃ kṣantuṃ nyūneṣvayācitaṃ dātum /
Subhv_0252-2 abhisaṃdhātuṃ ca guṇaiḥ śateṣu kecidvijānanti //
Subhv_0253-1 guṇini guṇajño ramate nāguṇaśīlasya guṇini paritoṣaḥ /
Subhv_0253-2 alireti vanātkamalaṃ na dardurastānnivāsopi //
Subhv_0254-1 ādau tu mandamandāni madhye samarasāni ca /
Subhv_0254-2 ante snehāyamānāni saṃgatāni budhaiḥ saha //
Subhv_0255-1 iyamunnatasattvaśālināṃ
Subhv_0255-2 mahatāṃ kāpi kaṭhoracittatā /
Subhv_0255-3 upakṛtya bhavanti dūrataḥ
Subhv_0255-4 parataḥ pratyupakāraśaṅkayā //
Subhv_0256-1 upakāriṇi vītamatsare vā
Subhv_0256-2 sadayatvaṃ yadi tatra kotirekaḥ /
Subhv_0256-3 ahite sahasāparāddhalabdhe
Subhv_0256-4 saghṛṇaṃ yasya manaḥ satāṃ sa dhuryaḥ //
Subhv_0257-1 ādimadhyanidhaneṣu sauhṛdaṃ
Subhv_0257-2 sajjane bhavati netare jane /
Subhv_0257-3 chedatāḍananigharṣatāpanair-
Subhv_0257-4 nānyabhāvamupayāti kāñcanam //
Subhv_0258-1 dīpāḥ sthitaṃ vastu vibhāvayanti
Subhv_0258-2 kulapradīpāstu bhavanti kecit /
Subhv_0258-3 ciravyatītānapi pūrvajānye
Subhv_0258-4 prakāśayanti svaguṇaprakarṣāt //
Subhv_0259-1 tuṅgātmanāḥ tuṅgatarāḥ samarthā
Subhv_0259-2 manorujaṃ dhvaṃsayituṃ na nīcāḥ /
Subhv_0259-3 dhārādharā eva dharādharāṇāṃ
Subhv_0259-4 nidāghadāvaughaharā na nadyaḥ //
Subhv_0260-1 guṇā guṇajñeṣu guṇībhavanti
Subhv_0260-2 te nirguṇaṃ prāpya bhavanti doṣāḥ /
Subhv_0260-3 susvādutoyaprabhavā hi nadyaḥ
Subhv_0260-4 samudramāsādya bhavantyapeyāḥ //
Subhv_0261-1 tṛṇāni nonmūlayati prabhañjano
Subhv_0261-2 mṛdūni nīcaiḥ praṇatāni sarvaśaḥ /
Subhv_0261-3 samucchritāneva tarūnprabādhate
Subhv_0261-4 mahānmahatsveva karoti vikriyām //
Subhv_0262-1 cirāya satsaṃgamaśuddhamānaso
Subhv_0262-2 na yātyasatsaṃgatamātmavānnaraḥ /
Subhv_0262-3 manoharendīvarakhaṇḍagocaro
Subhv_0262-4 na jātu bhṛṅgaḥ kuṇape nilīyate //
Subhv_0263-1 api vibhavavihīnaḥ pracyuto vā svadeśān-
Subhv_0263-2 nahi khalajanasevāṃ prārthayatyunnatātmā /
Subhv_0263-3 tanu tṛṇamupabhuṅkte na kṣudhārtopi siṃhaḥ
Subhv_0263-4 pibati rudhiramuṣṇaṃ prāyaśaḥ kuñjarāṇām //
Subhv_0264-1 vitte tyāgaḥ kṣamā śaktau duḥkhe dainyavihīnatā /
Subhv_0264-2 nirdambhatā sadācāre svabhāvoyaṃ mahātmanām //
Subhv_0265-1 sukhalavadaśāharṣaklaivye khalaḥ khalu khelate
Subhv_0265-2 skhalati bhajate leśakleśe viṣādaviṣūcikām /
Subhv_0265-3 bhavati na satāṃ darpoddāmā na dainyamayī matir-
Subhv_0265-4 durabhibhavatā gambhīrāṇāṃ sukheṣvasukheṣu ca //
Subhv_0266-1 svāmye peśalatā guṇe praṇayitā harṣe nirutsekatā
Subhv_0266-2 mantre saṃvṛtatā śrute sumatitā vittodaye tyāgitā /
Subhv_0266-3 sādhau sādaratā khale vimukhatā pāpe paraṃ bhīrutā
Subhv_0266-4 duḥkhe kleśasahiṣṇutā ca mahatāṃ kalyāṇamākāṅkṣati //
Subhv_0267-1 vipadi dhairyamathābhyudaye kṣamā
Subhv_0267-2 sadasi vākpaṭutā yudhi vikramaḥ /
Subhv_0267-3 yaśasi cābhiratirvyasanaṃ śrute
Subhv_0267-4 prakṛtisiddhamidaṃ hi mahātmanām //
Subhv_0268-1 idaṃ hi māhātmyaviśeṣasūcakaṃ
Subhv_0268-2 vadanti cihnaṃ mahatāṃ manīṣiṇaḥ /
Subhv_0268-3 mano yadeṣāṃ sukhaduḥkhasaṃbhave
Subhv_0268-4 prayāti no harṣaviṣādavaśyatām //
Subhv_0269-1 subhāṣitaiḥ prītiranunnatiḥ śriyā
Subhv_0269-2 parārthaniṣpattipaṭīyasī kriyā /
Subhv_0269-3 guṇeṣvatṛptirguṇavatsu cādaro
Subhv_0269-4 nigūḍhametaccaritaṃ mahātmanām //
Subhv_0270-1 satyaṃ guṇā guṇavatāṃ vidhivaiparītyād-
Subhv_0270-2 yatnārjitā api kalau viphalā bhavanti /
Subhv_0270-3 sāphalyamasti sutarāmidameva teṣāṃ
Subhv_0270-4 yattāpayanti hṛdayāni punaḥ khalānām //
Subhv_0271-1 yadvañcanāhitamatirbahu cāṭugarbhaṃ
Subhv_0271-2 kāryonmukhaḥ khalajanaḥ kṛtakaṃ bravīti /
Subhv_0271-3 tatsādhavo na na vidanti vidanti kiṃ tu
Subhv_0271-4 kartuṃ vṛthā praṇayamasya na pārayanti //
Subhv_0272-1 pāpaṃ samācarati vītaghṛṇo jaghanyaḥ
Subhv_0272-2 prāpyāpadaṃ saghṛṇa eva tu madhyabuddhiḥ /
Subhv_0272-3 prāṇātyayepi na tu sādhujanaḥ suvṛttaṃ
Subhv_0272-4 velāṃ samudra iva laṅghayituṃ samarthaḥ //
Subhv_0273-1 śuddhiḥ sa eva kulajaśca sa eva dhīraḥ
Subhv_0273-2 ślāghyo vipatsvapi na muñcati yaḥ svabhāvam /
Subhv_0273-3 taptaṃ yathā dinakarasya marīcijālair-
Subhv_0273-4 dehaṃ tyajedapi himaṃ na tu śītalatvam //
Subhv_0274-1 yāñcāpadaṃ maraṇaduḥkhamivānubhāvya
Subhv_0274-2 dattena kiṃ khalu bhavatyatibhūyasāpi /
Subhv_0274-3 kalpadrumānparihasanta iveha santaḥ
Subhv_0274-4 saṃkalpitairatidadatyakadarthitaṃ yat //
Subhv_0275-1 te sādhavo bhuvanamaṇḍalamaulibhūtā
Subhv_0275-2 ye sādhutāṃ nirupakāriṣu darśayanti /
Subhv_0275-3 ātmaprayojanavaśīkṛtakhinnadehaḥ
Subhv_0275-4 pūrvopakāriṣu khalopi hi sānukampaḥ //
Subhv_0276-1 nāntarvicintayati kiṃcidapi pratīpam-
Subhv_0276-2 akopitopi sujanaḥ piśunena pāpam /
Subhv_0276-3 arkadviṣopi hi mukhe patitāgrabhāgās-
Subhv_0276-4 tārāpateramṛtameva karāḥ kiranti //
Subhv_0277-1 ākopitopi kulajo na vadatyavācyaṃ
Subhv_0277-2 niṣpīḍito madhurameva vametkilekṣuḥ /
Subhv_0277-3 nīco jano guṇaśatairapi sevyamāno
Subhv_0277-4 hāseṣu tadvadati yatkalaheṣu vācyam //
Subhv_0278-1 nidantu nītinipuṇā athavā stuvantu
Subhv_0278-2 lakṣmīḥ parāpatatu gacchatu vā yatheccham /
Subhv_0278-3 adyaiva vā maraṇamastu yugāntare vā
Subhv_0278-4 nyāyyātpathaḥ pracalayanti padaṃ na dhīrāḥ //
Subhv_0279-1 hetoḥ kutopyasadṛśāḥ sujanā garīyaḥ
Subhv_0279-2 kāryaṃ nisargaguravaḥ sphuṭamārabhante /
Subhv_0279-3 utthāya kiṃ kalaśatopi na sindhunātham-
Subhv_0279-4 udvīcimālamapibadbhagavānagastyaḥ //
Subhv_0280-1 priyā nyāyyā vṛttirmalinamasubhaṅgepyasukaraṃ
Subhv_0280-2 hyasanto nābhyarthyāḥ suhṛdapi na yācyokṛśadhanaḥ /
Subhv_0280-3 vipadyuccaiḥ stheyaṃ padamanuvidheyaṃ ca mahatāṃ
Subhv_0280-4 satāṃ kenoddiṣṭaṃ viṣamamasidhārāvratamidam //
Subhv_0281-1 pradānaṃ succhannaṃ gṛhamupagate saṃbhramavidhir-
Subhv_0281-2 anutseko lakṣmyāpyanabhibhavanīyāḥ parakathāḥ /
Subhv_0281-3 priyaṃ kṛtvā maunaṃ sadasi kathanaṃ cāpyupakṛteḥ
Subhv_0281-4 śrutetyantāsaktiḥ puruṣamabhijātaṃ kathayati //
Subhv_0282-1 kasyādeśātkṣapayati tamaḥ saptasaptiḥ prajānāṃ
Subhv_0282-2 chāyāhetoḥ pathi viṭapināmañjaliḥ kena baddhaḥ /
Subhv_0282-3 abhyarthyante jalalavamucaḥ kena vā vṛṣṭihetor-
Subhv_0282-4 jātyaivaite parahitavidhau sādhavo baddhakakṣyā //
Subhv_0283-1 svaphalanicayaḥ śākhābhaṅgaṃ karoti vanaspater-
Subhv_0283-2 gamanamalasaṃ barhāṭopi karoti śikhaṇḍinaḥ /
Subhv_0283-3 caturagamano yo jātyāśvaḥ sa gauriva vāhyate
Subhv_0283-4 guṇavati jane prāyeṇaite guṇāḥ khalu vairiṇaḥ //
Subhv_0284-1 khyātiṃ yatra guṇā na yānti guṇinastatrādaraḥ syātkutaḥ
Subhv_0284-2 kiṃ kuryādbahuśikṣitopi puruṣaḥ pāṣāṇabhūte jane /
Subhv_0284-3 premārūḍhavilāsinīmadavaśavyāvṛttakaṇṭhasvanaḥ
Subhv_0284-4 sītkāro hi manoharopi badhire kiṃ nāma kuryādguṇam //
Subhv_0285-1 kṣudrāḥ santi sahasraśaḥ svabharaṇavyāpāramātronmukhāḥ
Subhv_0285-2 svārtho yasya parārtha eva sa pumānekaḥ satāmagraṇīḥ /
Subhv_0285-3 duṣpūrodarapūraṇāya pibati srotaḥpatiṃ vāḍavo
Subhv_0285-4 jīmūtastu nidāghatāpitajagatsaṃtāpavicchittaye //
Subhv_0286-1 namratvenonnamantaḥ paraguṇanutibhiḥ svānguṇānkhyāpayantaḥ
Subhv_0286-2 puṣṇantaḥ svīyamarthaṃ satatakṛtamahārambhayatnāḥ parārthe /
Subhv_0286-3 kṣāntyaivākṣeparūkṣākṣaramukharamukhādurmukhānduḥkhayantaḥ
Subhv_0286-4 santaḥ sāścaryacaryā jagati bahumatāḥ kasya nābhyarthanīyāḥ //
Subhv_0287-1 sajjanā eva sādhūnāṃ prathayanti guṇotkaram /
Subhv_0287-2 puṣpāṇāṃ saurabhaṃ prāyastanvate dikṣu mārutāḥ //
Subhv_0288-1 sādhureva pravīṇaḥ syātsadguṇāmṛtacarvaṇe /
Subhv_0288-2 navacūtāṅkurāsvādakuśalaḥ kokilaḥ kila //
Subhv_0289-1 prāyaḥ santyupadeśārhā dhīmanto na jaḍāśayāḥ /
Subhv_0289-2 tilāḥ kusumasaugandhyagrāhiṇo na yavāḥ kvacit //
Subhv_0290-1 manasvihṛdayaṃ dhatte raukṣyeṇaiva prasannatām /
Subhv_0290-2 bhasmanā makuraḥ prāyaḥ prasādaṃ labhatetarām //
Subhv_0291-1 uttamaḥ kleśavikṣobhaṃ kṣamaḥ soḍhuṃ nahītaraḥ /
Subhv_0291-2 maṇireva mahāśāṇagharṣaṇaṃ na tu mṛtkaṇaḥ //
Subhv_0292-1 jaḍe prabhavati prāyo duḥkhaṃ bibhrati sādhavaḥ /
Subhv_0292-2 sitāṃśāvudite padmāḥ saṃkocātaṅkadhāriṇaḥ //
Subhv_0293-1 guṇānāmantaraṃ prāyastajjño jānāti netaraḥ /
Subhv_0293-2 mālatīmallikāmodaṃ ghrāṇaṃ vetti na locanam //
Subhv_0294-1 svabhāvaṃ naiva muñcanti santaḥ saṃsargatosatām /
Subhv_0294-2 na tyajanti rutaṃ mañju kākasaṃparkataḥ pikāḥ //
Subhv_0295-1 saṃpattau komalaṃ cittaṃ sādhorāpadi karkaśam /
Subhv_0295-2 sukumāraṃ madhau pattraṃ taroḥ syātkaṭhinaṃ śucau //
Subhv_0296-1 svabhāvaṃ na jahātyantaḥ sādhurāpadgatopi san /
Subhv_0296-2 karpūraḥ pāvakapluṣṭaḥ saurabhaṃ bhajatetarām //
Subhv_0297-1 apyāpatsamayaḥ sādhoḥ prayāti ślāghanīyatām /
Subhv_0297-2 vidhorvidhuṃtudāskandavipatkālopi sundaraḥ //
Subhv_0298-1 dṛṣṭadurjanadaurātmyaḥ sajjane rajyate janaḥ /
Subhv_0298-2 āruhya parvataṃ pānthaḥ nirvṛtimetyalam //
Subhv_0299-1 kṣaṇakṣayiṇi sāpāye bhoge rajyanti nottamāḥ /
Subhv_0299-2 saṃtyajyāmbhojakiṃjalkaṃ haṃsāḥ prāśnanti śaivalam //
Subhv_0300-1 adhamaṃ bādhate bhūyo duḥkhāvego na tūttamam /
Subhv_0300-2 pāṇipādaṃ rujatyāśu śītasparśo na cakṣuṣī //
Subhv_0301-1 guṇavānsucirasthāyī daivenāpi na sahyate /
Subhv_0301-2 tiṣṭhatyekāṃ niśāṃ candraḥ śrīmānsaṃpūrṇamaṇḍalaḥ //
Subhv_0302-1 sarvatra guṇavāndeśe cakāsti prathatetarām /
Subhv_0302-2 maṇirmūrdhni gale bāhau pādapīṭhepi śobhate //
Subhv_0303-1 uttamaṃ suciraṃ naiva vipadobhibhavantyalam /
Subhv_0303-2 rāhugrasanasaṃbhūtā kṣaṇaṃ vicchāyatā vidhoḥ //
Subhv_0304-1 saṃtuṣyatyuttamaḥ stutyā dhanena mahatādhamaḥ /
Subhv_0304-2 prasīdanti japairdevā balibhirbhūtavigrahāḥ //
Subhv_0305-1 na kadācitsatāṃ cetaḥ prasaratyaghakarmasu /
Subhv_0305-2 jaleṣu drutamapyantaḥ sarpirāśyānatāṃ vrajet //
Subhv_0306-1 narāḥ saṃskārārhā jagati kila kecitsukṛtinaḥ
Subhv_0306-2 samānāyāṃ jātāvapi vayasi satyāmapi dhiyi /
Subhv_0306-3 ayaṃ dṛṣṭāntotra sphuṭaparicayādabhyasanataḥ
Subhv_0306-4 śukaḥ ślokānvaktuṃ prabhavati na kākaḥ kvacidapi //
Subhv_0307-1 dhanamapi paradattaṃ duḥkamaucityabhājāṃ
Subhv_0307-2 bhavati hṛdi tadevānandakārītareṣām /
Subhv_0307-3 malayajarasabindurbādhate netramantar-
Subhv_0307-4 janayati ca sa evāhlādamanyatra gātre //
Subhv_0308-1 sadvaṃśajasya paritāpanudaḥ suvṛtta-
Subhv_0308-2 śuddhātmanaḥ sakalalokavibhūṣaṇasya /
Subhv_0308-3 chidraṃ prajātamapi sādhujanasya daivān-
Subhv_0308-4 muktāmaṇeriva guṇāya bhavatyavaśyam //
Subhv_0309-1 gehaṃ durgatabandhurbhirgurugṛhaṃ chātrairahaṃkāribhir-
Subhv_0309-2 haṭṭaṃ pattanavañcakairmunijanaiḥ śāponmukhairāśramān /
Subhv_0309-3 siṃhādyaiśca vanaṃ khalairnṛpasabhāṃ cauraurdigantānapi
Subhv_0309-4 saṃkīrṇānyavalokya satyasaralaḥ sādhuḥ kva viśrāmyati //
Subhv_0310-1 sābhimānamasaṃbhāvyamaucityacyutamapriyam /
Subhv_0310-2 duḥkhāvamānadīnaṃ vā na vadanti guṇonnatāḥ //
Subhv_0311-1 bhavati subhagatvamadhikaṃ vistāritaparaguṇasya sujanasya /
Subhv_0311-2 vahati vikāsitakumudo dviguṇaruciṃ himakaroddyotaḥ //
Subhv_0312-1 guṇināmapi nijarūpapratipattiḥ parata eva saṃbhavati /
Subhv_0312-2 svamahimadarśanamakṣṇormakuratale jāyate yasmāt //
Subhv_0313-1 kotibhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām /
Subhv_0313-2 ko videśaḥ savidyānāṃ kaḥ paraḥ priyavādinām //
Subhv_0314-1 aśvaḥ śastraṃ śāstraṃ vīṇā vāṇī naraśca nārī ca /
Subhv_0314-2 puruṣaviśeṣaṃ prāptā bhavanti yogyā ayogyāśca //
Subhv_0315-1 utsāhasaṃpannamadīrghasūtraṃ
Subhv_0315-2 kriyāvidhijñaṃ vyasaneṣvasaktam /
Subhv_0315-3 śūraṃ kṛtajñaṃ dṛḍhasauhṛdaṃ ca
Subhv_0315-4 lakṣmīḥ svayaṃ vāñchati vāsahetoḥ //
Subhv_0316-1 kadarthitasyāpi mahāśayasya
Subhv_0316-2 na śakyate sargaguṇaḥ pramārṣṭum /
Subhv_0316-3 adhomukhasyāpi kṛtasya vahner-
Subhv_0316-4 nādhaḥ śikhā yānti kadācideva //
Subhv_0317-1 nyāyaḥ khalaiḥ parihṛtaścalitaśca dharmaḥ
Subhv_0317-2 kālaḥ kaliḥ kaluṣa eva paraṃ pravṛttaḥ /
Subhv_0317-3 prāyeṇa durjanajanaḥ prabhāviṣṇureva
Subhv_0317-4 niścakrikaḥ paribhavāspadameva sādhuḥ //
Subhv_0318-1 vrate vivādaṃ vimatiṃ viveke
Subhv_0318-2 satyetiśaṅkāṃ vinaye vikāram /
Subhv_0318-3 guṇevamānaṃ kuśale niṣedhaṃ
Subhv_0318-4 dharme virodhaṃ na karoti sādhuḥ //
Subhv_0319-1 vandyaḥ sa puṃsaṃ tridaśābhinandyaḥ
Subhv_0319-2 kāruṇyapuṇyopacayakriyābhiḥ /
Subhv_0319-3 saṃsārasāratvamupaitai yasya
Subhv_0319-4 paropakārābharaṇaṃ śarīram //
Subhv_0320-1 abhedenopāste kumudamudare vā sthitavato
Subhv_0320-2 vipakṣādambhojādupagatavato vā madhulihaḥ /
Subhv_0320-3 aparyāptaḥ kopi svaparaparicaryāparicaya-
Subhv_0320-4 prabandhaḥ sādhūnāmayamanabhisaṃdhānamadhuraḥ //
Subhv_0321-1 yairvātūlo bhavati purataḥ kathyamānairjanānāṃ
Subhv_0321-2 kāmapyantarvidadhati rujaṃ yepyanudgīryamāṇāḥ /
Subhv_0321-3 tebhiprāyāḥ kimapi hṛdaye kaṇṭhalagnaḥ sphuranto
Subhv_0321-4 yasyākhyeyāstamiha suhṛdaṃ puṇyavanto labhante //
Subhv_0322-1 udanvacchinnā bhūḥ sa ca nidhirapāṃ yojanaśataṃ
Subhv_0322-2 sadā pānthaḥ pūṣā gaganaparimāṇaṃ kathayati /
Subhv_0322-3 iti prāyo bhāvāḥ sphuradavadhimudrāmukulitāḥ
Subhv_0322-4 satāṃ prajñonmeṣaḥ punarayamasīmā vijayate //
Subhv_0323-1 sāgasepi na kupyanti kṛpayā copakurvate /
Subhv_0323-2 bodhaṃ svasyaiva necchanti te viśvoddharaṇakṣamāḥ //
Subhv_0324-1 pātraṃ pavitrayati naiva guṇānkṣiṇoti
Subhv_0324-2 snehaṃ na saṃharati nāpi malaṃ prasūte /
Subhv_0324-3 doṣāvasānaruciraścalatāṃ na dhatte
Subhv_0324-4 satsaṃgamaḥ sukṛtasadmani kopi dīpaḥ //
Subhv_0325-1 aṇurapi maṇiḥ prāṇatrāṇakṣamo viṣabhakṣiṇāṃ
Subhv_0325-2 śiśurapi ruṣā siṃhīsūnaḥ samāhvayate gajān /
Subhv_0325-3 tanurapi taruskandhodbhūto dahatyanalo vanaṃ
Subhv_0325-4 prakṛtimahatāṃ jātyaṃ tejo na mūrtimapekṣate //
Subhv_0326-1 namaḥ khalebhyaḥ ka ivāthavā na tā-
Subhv_0326-2 nalaṃ namasyediha yo jijīviṣuḥ /
Subhv_0326-3 vinaiva ye doṣamṛṣiprakāṇḍavan-
Subhv_0326-4 nayanti śāpena rasātalaṃ narān //
Subhv_0327-1 viṣadharatopyativiṣamaḥ khala iti na mṛṣā vadanti vidvāṃsaḥ /
Subhv_0327-2 yadayaṃ nakuladveṣī sakuladveṣī sadā piśunaḥ //
Subhv_0328-1 atimaline kartavye bhavati khalānāmatīva nipuṇā dhīḥ /
Subhv_0328-2 timire hi kauśikānāṃ rūpaṃ pratipadyate dṛṣṭiḥ //
Subhv_0329-1 vidhvastaparaguṇānāṃ bhavati khalānāmatīva malinatvam /
Subhv_0329-2 antaritaśaśirucāmapi salilamucāṃ malinimābhyadhikaḥ //
Subhv_0330-1 hasta iva bhūtimalino laṅghayati yathā yathā khalaḥ sūjanam /
Subhv_0330-2 darpaṇamiva taṃ kurute tathā tathā nirmalacchāyam //
Subhv_0331-1 jīvanagrahaṇe namrā gṛhītvā punarutthitāḥ /
Subhv_0331-2 kiṃ kaniṣṭhā uta jyeṣṭhā ghaṭīyantrasya durjanāḥ //
Subhv_0332-1 sadā khaṇḍanayogyāya tuṣapūrṇāśayāya ca /
Subhv_0332-2 namostu bahubījāya khalāyolūkhalāya ca //
Subhv_0333-1 jihvādūṣitasatpātraḥ piṇḍārthī kalahotkaṭaḥ /
Subhv_0333-2 tulyatāmaśucirnityaṃ bibharti piśunaḥ śunaḥ //
Subhv_0334-1 aho bata khalaḥ puṇyairmūrkhopyaśrutapaṇḍitaḥ /
Subhv_0334-2 svaguṇodīraṇe śeṣaḥ paranindāsu vākpatiḥ //
Subhv_0335-1 khalaḥ sujanapaiśunye sarvatokṣi śiromukhaḥ /
Subhv_0335-2 sarvataḥ śrutimāṃlloke sarvamāvṛtya tiṣṭhati //
Subhv_0336-1 satsādhuvāde mūrkhasya mātsaryagalarogiṇaḥ /
Subhv_0336-2 jihvā kaṅkamukhenāpi kṛṣṭā naiva pravartate //
Subhv_0337-1 māyāmayaḥ prakṛtyaiva rāgadveṣamadākulaḥ /
Subhv_0337-2 mahatāmapi mohāya saṃsāra iva durjanaḥ //
Subhv_0338-1 khacitramapi māyāvī racayatyeva līlayā /
Subhv_0338-2 laghuśca mahatāṃ madhye tasmātkhala iti smṛtaḥ //
Subhv_0339-1 khalena dhanamattena nīcena prabhaviṣṇunā /
Subhv_0339-2 piśunena padasthena hā praje kva gamiṣyasi //
Subhv_0340-1 kṛtaśatamasatsu naṣṭaṃ subhāṣitaśataṃ ca naṣṭamabudheṣu /
Subhv_0340-2 vacanaśatamavacanakare buddhiśatamacetane naṣṭam //
Subhv_0341-1 naṣṭamapātre dānaṃ naṣṭaṃ hitamaphalabuddhyavajñāne /
Subhv_0341-2 naṣṭo guṇoguṇajñe naṣṭaṃ dākṣiṇyamakṛtajñe //
Subhv_0342-1 dūrāducchritapāṇirārdranayanaḥ protsāritārdhāsano
Subhv_0342-2 gāḍhāliṅganatatparaḥ priyakathāpraśneṣu saktottaraḥ /
Subhv_0342-3 antargūḍhaviṣo bahirmadhumayaścātīva māyāmayaḥ
Subhv_0342-4 ko nāmāyamapūrvanāṭakavidhiryaḥ śikṣito durjanaiḥ //
Subhv_0343-1 ye śramaṃ hartumīhante mahatāṃ cirasaṃbhṛtam /
Subhv_0343-2 vandyāstesaralātmāno durjanāḥ sajjanā iva //
Subhv_0344-1 aho kuṭilabuddhīnāṃ durgrāhamasatāṃ manaḥ /
Subhv_0344-2 anyadvacasi kaṇṭhenyadanyadoṣṭhapuṭe sthitam //
Subhv_0345-1 khaleṣu satsu niryātā vayamarjayituṃ guṇān /
Subhv_0345-2 iyaṃ sā taskaragrāme ratnakrayaviḍambanā //
Subhv_0346-1 vardhete spardhayevobhau saṃpadā śataśākhayā /
Subhv_0346-2 aṅkurovaskarodbhūtaḥ puruṣaścākulodbhavaḥ //
Subhv_0347-1 dahyamānāḥ sutīkṣṇena nīcāḥ parayaśogninā /
Subhv_0347-2 aśaktāstatpadaṃ gantuṃ tato nindāṃ pracakrire //
Subhv_0348-1 yatsmṛtvaiva parāṃ yānti santaḥ saṃtāpasaṃtatim /
Subhv_0348-2 tadasanto hasantopi helayaiva hi kurvate //
Subhv_0349-1 guṇadoṣāvaśāstrajñaḥ kathaṃ vibhajate janaḥ /
Subhv_0349-2 kimandhasyādhikārosti rūpabhedopalabdhiṣu //
Subhv_0350-1 prāyaḥ prakāśatāṃ yāti malinaḥ sādhubādhayā /
Subhv_0350-2 nāgrasiṣyata cedarkaṃ kojñāsyatsiṃhikāsutam //
Subhv_0351-1 prāyaḥ paropatāpāya durjanaḥ satatodyataḥ /
Subhv_0351-2 avaśyakaraṇīyatvānna kāraṇamapekṣate //
Subhv_0352-1 stokenonnatimāyāti stokenāyātyadhogatim /
Subhv_0352-2 aho susadṛśī vṛttistulākoṭeḥ khalasya ca //
Subhv_0353-1 aho prakṛtisādṛśyaṃ śleṣmaṇo durjanasya ca /
Subhv_0353-2 madhuraiḥ kopamāyāti kaṭukairupaśāmyati //
Subhv_0354-1 yathā gajapatiḥ śrāntaśchāyārthī vṛkṣamāśritaḥ /
Subhv_0354-2 viśramya taṃ drumaṃ hanti tathā nīcaḥ svamāśrayam //
Subhv_0355-1 durjanaḥ parihartavyo vidyayālaṃkṛtopi san /
Subhv_0355-2 maṇinā bhūṣitaḥ sarpo bhavetkiṃ na bhayaṃkaraḥ //
Subhv_0356-1 cārutā paradārārthaṃ dhanaṃ lokopataptaye /
Subhv_0356-2 prabhūtvaṃ sādhunāśāya khale khalatarā guṇāḥ //
Subhv_0357-1 paropaghātavijñānamātralābhopajīvinām /
Subhv_0357-2 dāśānāmiva dhūrtānāṃ jālāya guṇasaṃgrahaḥ //
Subhv_0358-1 durjanenocyamānāni vacāṃsi madhurāṇyapi /
Subhv_0358-2 akālakusumānīva trāsaṃ saṃjanayanti me //
Subhv_0359-1 na lajjate sajjanavarjanīyayā
Subhv_0359-2 bhujaṃgavakrakriyayāpi durjanaḥ /
Subhv_0359-3 dhiyaṃ kumāyāsamayābhicāriṇīṃ
Subhv_0359-4 vidagdhatāmeva hi manyate khalaḥ //
Subhv_0360-1 vṛtiṃ svāṃ bahu manyate hṛdi śucaṃ dhattenukampoktibhir-
Subhv_0360-2 vyaktaṃ nindati yogyatāṃ mitamatiḥ kurvanstutīrātmanaḥ /
Subhv_0360-3 garhyopāyaniṣevaṇaṃ kathayati sthāsnuṃ vadanvyāpadaṃ
Subhv_0360-4 śrutvā duḥkhamaruṃtudāṃ vitanute pīḍāṃ janaḥ prākṛtaḥ //
Subhv_0361-1 pākaścenna śubhasya medya tadasau prāgeva nādātkimu
Subhv_0361-2 svārthaścenna mayāsya kiṃ na bhajate dīnānsvabandhūnayam /
Subhv_0361-3 matto randhrudṛśosya bhīryadi na tallubdhaḥ kimeṣa tyajed-
Subhv_0361-4 ityantaḥ puruṣodhaṃaḥ kalayati prāyaḥ kṛtopakriyaḥ //
Subhv_0362-1 sāścaryaṃ yudhi śauryamapratihataṃ tatkaṇḍitākhaṇḍalaṃ
Subhv_0362-2 pāñcottānakaraḥ kṛta sabhagavāndānena lakṣmīpatiḥ /
Subhv_0362-3 aiśvaryaṃ svakarāptasaptabhuvanaṃ labdhābdhipāraṃ yaśaḥ
Subhv_0362-4 sarvaṃ durjanasaṃgamena sahasā spaṣṭaṃ vinaṣṭaṃ baleḥ //
Subhv_0363-1 śamayati yaśaḥ kleśaṃ sūte diśatyaśivāṃ gatiṃ
Subhv_0363-2 janayati janodvegāyāsaṃ nayatyupahāsyatām /
Subhv_0363-3 bhramayati matiṃ mānaṃ hanti kṣiṇoti ca jīvitaṃ
Subhv_0363-4 kṣipati sakalaṃ kalyāṇānāṃ kulaṃ khalasaṃgamaḥ //
Subhv_0364-1 avinayabhuvāmajñānānāṃ śamāya bhavannapi
Subhv_0364-2 prakṛtikuṭilādvidyābhyāsaḥ khalatvavivṛddhaye /
Subhv_0364-3 phaṇibhayabhṛtāmastu cchedakṣamastamasāmasau
Subhv_0364-4 viṣadharaphaṇāratnāloko bhayaṃ tu bhṛśāyate //
Subhv_0365-1 karoti pūjyamānopi lokavyasanadīkṣitaḥ /
Subhv_0365-2 darśane darśane trāsaṃ gṛhāhiriva durjanaḥ //
Subhv_0366-1 satyadharmacyutātpuṃsaḥ kruddhādāśīviṣādiva /
Subhv_0366-2 nāstikopi hyudvijate janaḥ kiṃ punarāstikaḥ //
Subhv_0367-1 yeṣāṃ prāṇivadhaḥ krīḍā narma marmacchido giraḥ /
Subhv_0367-2 kāryaṃ paropatāpitvaṃ te mṛtyorapi mṛtyavaḥ //
Subhv_0368-1 aho bata mahatkaṣṭaṃ viparītamidaṃ jagat /
Subhv_0368-2 yenāpatrpate sādhurasādhustena tuṣyati //
Subhv_0369-1 na tathecchantyakalyāṇāḥ pareṣāṃ vedituṃ guṇān /
Subhv_0369-2 yathaiṣāṃ jñātumicchanti nairguṇyaṃ pāpacetasaḥ //
Subhv_0370-1 varjanīyo matimatāṃ durjanaḥ sakhyavairayoḥ /
Subhv_0370-2 śvā bhavatyupaghāyāya laḍannapi daśannapi //
Subhv_0371-1 ato hāsyataraṃ loke kiṃcidanyanna vidyate /
Subhv_0371-2 yatra durjana ityāha durjanaḥ sajjanaṃ janam //
Subhv_0372-1 apakāramasaṃprāpya tuṣyetsādhurasādhutaḥ /
Subhv_0372-2 naiṣa lābho bhujaṃgena veṣṭito yanna daśyate //
Subhv_0373-1 labdhaḥ stabdhonṛjurmūrkhaḥ prabhurekāntadāruṇaḥ /
Subhv_0373-2 bahūneṣa khalaḥ sādhūnmārayitvā mariṣyati //
Subhv_0374-1 kā khalena saha spardhā sajjanasyābhimāninaḥ /
Subhv_0374-2 bhāṣaṇaṃ bhīṣaṇaṃ sādhudūṣaṇaṃ yasya bhūṣaṇam //
Subhv_0375-1 mukhenaikena vidhyanti pādamekasya kaṇṭakāḥ /
Subhv_0375-2 dūrānmukhasahasreṇa sarvaprāṇaharāḥ khalāḥ //
Subhv_0376-1 nirmāya khalajihvāgraṃ sarvaprāṇaharaṃ nṛṇām /
Subhv_0376-2 cakāra kiṃ vṛthā śastraviṣavahnīnprajāpatiḥ //
Subhv_0377-1 yathā paropakāreṣu nityaṃ jāgarti sajjanaḥ /
Subhv_0377-2 tathā parāpakāreṣu jāgarti satataṃ khalaḥ //
Subhv_0378-1 bibheti piśunānnīcaḥ prakāśanapaṭīyasaḥ /
Subhv_0378-2 na punarmūḍhahṛdayo nindanīyātsvakarmaṇaḥ //
Subhv_0379-1 vṛthājvalitakopāgneḥ paruṣākṣaravādinaḥ /
Subhv_0379-2 durjanasyauṣadhaṃ nāsti kiṃcidanyadanuttarāt //
Subhv_0380-1 khalānāṃ kaṇṭakānāṃ ca dvidhaivāsti pratikriyā /
Subhv_0380-2 upānanmukhabhaṅgo vā dūrato vāpi varjanam //
Subhv_0381-1 jīvannapi na tatkartuṃ śaknoti sujanastathā /
Subhv_0381-2 durjano yanmṛtaḥ kuryātparebhyohitamuttaram //
Subhv_0382-1 yadyadiṣṭatamaṃ tattaddeyaṃ guṇavate kila /
Subhv_0382-2 ata eva khalo doṣānsādhubhyaḥ saṃprayacchati //
Subhv_0383-1 rogoṇḍajoṅkurognirviṣamaśvataro ghuṇāḥ krimayaḥ /
Subhv_0383-2 prakṛtikṛtaghnaśca naraḥ svāśrayamavināśya naidhante //
Subhv_0384-1 na vinā paravādena ramate durjano janaḥ /
Subhv_0384-2 śvā hi sarvarasānbhuktvā vināmedhyaṃ na tṛpyati //
Subhv_0385-1 varamatyantaviphalaḥ sukhasevyo hi sajjanaḥ /
Subhv_0385-2 na tu prāṇaharastīkṣṇaḥ śaravatsaphalaḥ khalaḥ //
Subhv_0386-1 svabhāvenaiva niśitaḥ kṛtapakṣagrahopi san /
Subhv_0386-2 śaravadguṇanirmuktaḥ khalaḥ kasya na bhedakaḥ //
Subhv_0387-1 durjanaḥ sujanīkartuṃ yatnenāpi na śakyate /
Subhv_0387-2 saṃskāreṇāpi laśunaṃ kaḥ sugandhīkariṣyati //
Subhv_0388-1 nīcaḥ samutthitovaśyamanavāpya parāśrayam /
Subhv_0388-2 chidreṇa ratimāpnoti dṛṣṭāntotra kaṭībhavaḥ //
Subhv_0389-1 paravāde daśavadanaḥ pararandhranirīkṣaṇe sahasrākṣaḥ /
Subhv_0389-2 sadvṛttavṛttiharaṇe bāhusahasrārjuno nīcaḥ //
Subhv_0390-1 durjanadūṣitamanasāṃ puṃsāṃ sujanepi nāsti viśvāsaḥ /
Subhv_0390-2 bālaḥ pāyasadagdhodadhyapi phūtkṛtya bhakṣayati //
Subhv_0391-1 ādau lajjayati kṛtaṃ madhye paribhavati riktamavasāne /
Subhv_0391-2 khalasaṃgatasya kathayata yadi susthitamasti kiṃcidapi //
Subhv_0392-1 paramarmadivyadarśiṣu jātyaivocitanigūḍhavaireṣu /
Subhv_0392-2 kaḥ khalu khaleṣu śaṅkāṃ ślathayiṣyati dambhānirateṣu //
Subhv_0393-1 ajñaḥ sukhamārādhyaḥ sukhataramārādhyate viśeṣajñaḥ /
Subhv_0393-2 jñānalavadurvidagdhaṃ brahmāpi naraṃ na rañjayati //
Subhv_0394-1 asthānābhiniveśī prāyo jaḍe eva bhavati no vidvān /
Subhv_0394-2 bālādanyaḥ kombhasi jighṛkṣatīndoḥ sphurabimbam //
Subhv_0395-1 labdhodayopi hi khalaḥ prathamaṃ svajanaṃ nayati paritāpam /
Subhv_0395-2 udgacchandavadahano janmabhuvaṃ dāru nirdahati //
Subhv_0396-1 alpaśrutalava eva prāyaḥ prakaṭayati vāgvibhavamuccaiḥ /
Subhv_0396-2 sarvatra kunaṭa eva hi nāṭakamadhikaṃ viḍambayati //
Subhv_0397-1 prakhalā eva guṇāvatāmākramya dhuraṃ puraḥ prakarṣanti /
Subhv_0397-2 tṛṇakāṣṭhameva jaladherupariplavate na ratnāni //
Subhv_0398-1 mahatāṃ yadeva mūrdhasu tadeva nīcāstṛṇāya manyante /
Subhv_0398-2 liṅgaṃ praṇamanti budhāḥ kākaḥ punarāsanīkurate //
Subhv_0399-1 saha vasatāmapyasatāṃ jalaruhajalavadbhavatyasaṃśleṣaḥ /
Subhv_0399-2 dūrepi satāṃ vasatāṃ prītiḥ kumudenduvadbhavati //
Subhv_0400-1 pariśuddhāmapi vṛttiṃ samāśrito durjanaḥ parānvyathate /
Subhv_0400-2 pavanāśinopi bhujagāḥ paropatāpaṃ na muñcanti //
Subhv_0401-1 sādhayati yatprayojanamajñastattasya kākatālīyam /
Subhv_0401-2 daivātkathamapyakṣaramutkirati ghuṇopi kāṣṭheṣu //
Subhv_0402-1 prāyaḥ khalaprakṛtayo nāparibhūtā hitāya kalpante /
Subhv_0402-2 puṣpyatyadhikamaśoko gaṇikācaraṇaprahāreṇa //
Subhv_0403-1 paramarmaghaṭṭanādiṣu khalasya yatkauśalaṃ na tatkṛtye /
Subhv_0403-2 yatsāmarthyamupahatau viṣasya tannopakārāya //
Subhv_0404-1 atisatkṛtāapi śaṭhāḥ sahabhuvamujjhanti jātu na prakṛtim /
Subhv_0404-2 śirasā mahāśvareṇāpi nanu dhṛto vakra eva śaśī //
Subhv_0405-1 vāyuriva khalajanoyaṃ prāyaḥ pararūpameti saṃparkāt /
Subhv_0405-2 santastu ravikarā iva sadasadyogepyasaṃśliṣṭāḥ //
Subhv_0406-1 prerayati paramanāryaḥ śakridaridropi jagadabhidrohe /
Subhv_0406-2 tejayati khaṅgadhārāṃ svayamasamarthā śilā chettum //
Subhv_0407-1 dūrepi parasyāgasi paṭurjano nātmanaḥ samīpepi /
Subhv_0407-2 svaṃ vraṇamakṣi na paśyati śaśini kalaṅkaṃ nirūpayati //
Subhv_0408-1 sādhuṣvevātitarāmaruṃtudāḥ svāṃ vivṛṇvate vṛttim /
Subhv_0408-2 vyādhā nighnanti mṛgānmṛtamapi na tu siṃhamādadate //
Subhv_0409-1 avikāriṇamapi sajjanamaniśamanāryaḥ prabādhatetyartham /
Subhv_0409-2 kamalinyā kimiha kṛtaṃ himasya yattāṃ sadā dahati //
Subhv_0410-1 svaguṇāniva paradoṣānvaktuṃ na satopi śakruvanti budhāḥ /
Subhv_0410-2 svaguṇāniva paradoṣānasatopi khalāstu kathayanti //
Subhv_0411-1 kṛtvāpi yena lajjāmupaiti sādhuḥ paroditenāpi /
Subhv_0411-2 tadakṛtvaiva khalajanaḥ svayamudgiratīti dhiglaghutām //
Subhv_0412-1 āptvāpyātmavināśaṃ gaṇayati na khalaḥ paravyasanakaṣṭam /
Subhv_0412-2 prāyaḥ sahasranāśe samaramukhe nṛtyati kabandhaḥ //
Subhv_0413-1 prakṛtikhalatvādasatāṃ doṣa iva guṇopi bādhate lokān /
Subhv_0413-2 viṣakusumānāṃ gandhaḥ surabhirapi manāṃsi mohayati //
Subhv_0414-1 labdhocchrāyo nīcaḥ prathamataraṃ svāminaṃ parābhavati /
Subhv_0414-2 pathi dhūlirajo hyādāvutthāpakameva saṃvṛṇute //
Subhv_0415-1 mṛgamadakarpūrāgurucandanagandhādhivāsito laśunaḥ /
Subhv_0415-2 na tyajati gandhamaśubhaṃ prakṛtimiva sahotthitāṃ nīcaḥ //
Subhv_0416-1 upakṛtamanena suhṛdayamiti durjaneṣvasti na kvacidapekṣā /
Subhv_0416-2 hotrā saha svamāśrayamudvṛttognirdahatyeva //
Subhv_0417-1 upakṛtireva khalānāṃ doṣasya garīyaso bhavati hetuḥ /
Subhv_0417-2 anukūlācaraṇena hi kupyanti vyādhayotyartham //
Subhv_0418-1 na paraṃ phalati hi kiṃcitkhala evānarthamāvahati yāvat /
Subhv_0418-2 mārayati sapadi viṣatarurāśrayamāṇaṃ śramāpanude //
Subhv_0419-1 svārthanirapekṣa eva hi paropaghātosatāṃ vyasanameva /
Subhv_0419-2 aśanāyodanyā vā viramati phaṇino na dandaśataḥ //
Subhv_0420-1 ekībhāvaṃ gatayorjalapayasormittracetasośvaiva /
Subhv_0420-2 vyatirekakṛtau śaktirhaṃsānāṃ durjanānāṃ ca //
Subhv_0421-1 śalyamapi skhaladantaḥ soḍhuṃ śakyate hālahaladigdham /
Subhv_0421-2 dhīrairna punarakāraṇakupitakhalālīkadurvacanam //
Subhv_0422-1 mṛgamīnasajjanānāṃ tṛṇajalasaṃtoṣavihitavṛttīnām /
Subhv_0422-2 lubdhakadhīvarapiśunā niṣkāraṇavairiṇo jagati //
Subhv_0423-1 prārambhatotivipulaṃ bhṛśakṛśamante vibhedakṛnmalinam /
Subhv_0423-2 mahiṣaviṣāṇamivānṛju puruṣaṃ bhayadaṃ khalaprema //
Subhv_0424-1 pātramapātrīkurute dahati guṇānsnehamāśu nāśayati /
Subhv_0424-2 amale malaṃ prayacchati dīpajvāleva khalamaittrī //
Subhv_0425-1 samarpitāḥ kasya na tena doṣā
Subhv_0425-2 haṭhādguṇā vā na hṛtāḥ khalena /
Subhv_0425-3 tathāpi doṣairna viyujyatesau
Subhv_0425-4 spṛṣṭopi naikena guṇena citram //
Subhv_0426-1 ārādhyamāno bahubhiḥ prakārair-
Subhv_0426-2 nārādhyate nāma kimatra citram /
Subhv_0426-3 ayaṃ tvapūrvaḥ pratibhāviśeṣo
Subhv_0426-4 yatsevyamāno riputāmupaiti //
Subhv_0427-1 vidvānupālambhamavāpya doṣān-
Subhv_0427-2 nivartatesau paritapyate ca /
Subhv_0427-3 jñātastu doṣo mama sarvatheti
Subhv_0427-4 pāpo janaḥ pāpataraṃ karoti //
Subhv_0428-1 evameva nahi jīvyate khalāt-
Subhv_0428-2 tatra kā nṛpativallabhe kathā /
Subhv_0428-3 pūrvameva hi suduḥsaho nalaḥ
Subhv_0428-4 kiṃ punaḥ prabalavāyuneritaḥ //
Subhv_0429-1 amarairamṛtaṃ na pītamabdher-
Subhv_0429-2 na ca hālāhalamulvaṇaṃ hareṇa /
Subhv_0429-3 vidhinā nihitaṃ khalasya vāci
Subhv_0429-4 dvayametadbahirekamantaranyat //
Subhv_0430-1 nimittamuddiśya hi yaḥ prakupyati
Subhv_0430-2 dhruvaṃ sa tasyāpagase prasīdati /
Subhv_0430-3 akāraṇadveṣi mano hi yasya vai
Subhv_0430-4 kathaṃ parastaṃ paritoṣayiṣyati //
Subhv_0431-1 itaradeva bahirmukhamucyate
Subhv_0431-2 hṛdi tu yatsphuratītaradeva tat /
Subhv_0431-3 caritametadadhīravitārakaṃ
Subhv_0431-4 dhuri payaḥpratibimbamivāsatām //
Subhv_0432-1 kva piśunasya gatiḥ pratihanyate
Subhv_0432-2 daśati dṛṣṭamapi śrutamapyasau /
Subhv_0432-3 atisuduṣkaramavyatiriktadṛk-
Subhv_0432-4 chrutibhirapyatha dṛṣṭiviṣairidam //
Subhv_0433-1 gajaturagaśataiḥ prayāntu mūrkhā
Subhv_0433-2 dhanarahitā vibudhāḥ prayāntu padbhyām /
Subhv_0433-3 giriśikhiragatāpi kākapālī
Subhv_0433-4 pulinagatairna sameti rājahaṃsaiḥ //
Subhv_0434-1 hrepayati priyavacanairādaramupadarśayankhalīkurute /
Subhv_0434-2 utkarṣayaṃśca laghayati mūrkhasuhṛtsarvathā varjyaḥ //
Subhv_0435-1 prakaṭamapi na saṃvṛṇoti doṣaṃ
Subhv_0435-2 guṇalavalampaṭa eṣa sādhuvargaḥ /
Subhv_0435-3 atiparuṣaruṣaṃ vināpi doṣaiḥ
Subhv_0435-4 piśunaśunāṃ ruṣatāṃ prayāti kālaḥ //
Subhv_0436-1 yadā vigṛhṇāti tadā hataṃ yaśaḥ
Subhv_0436-2 karoti maittrīmatha dūṣitā guṇāḥ /
Subhv_0436-3 sthitiṃ samīkṣyobhayathā parīkṣakaḥ
Subhv_0436-4 karotyavajñopahataṃ pṛthagjanam //
Subhv_0437-1 iṣṭo vā sukṛtaśatopalālito vā
Subhv_0437-2 śliṣṭo vā vyasanaśatābhirakṣito vā /
Subhv_0437-3 dauḥśīlyājjanayati naiva jātvasādhur-
Subhv_0437-4 visrambhaṃ bhujaga ivāṅkamadhyasuptaḥ //
Subhv_0438-1 rūkṣaṃ virauti parikupyati nirnimittaṃ
Subhv_0438-2 sparśena dūṣayati vārayati praveśam /
Subhv_0438-3 lajjākaraṃ daśati naiva ca tṛpyatīti
Subhv_0438-4 kauleyakasya ca khalasya ca ko viśeṣaḥ //
Subhv_0439-1 pādāhatotha dṛḍhadaṇḍavighaṭṭito vā
Subhv_0439-2 yaṃ daṃṣṭrayā daśati taṃ kila hanti sarpaḥ /
Subhv_0439-3 kopyanya eva piśunodya bhujaṃgadharmā
Subhv_0439-4 karṇe paraṃ spṛśati hantyaparaṃ samūlam //
Subhv_0440-1 yuktaṃ yayā kila nirantaralabdhavṛtter-
Subhv_0440-2 asyābhimānatamasaḥ prasaraṃ niroddhum /
Subhv_0440-3 vidvattayā jagati tāmavalambya kecit-
Subhv_0440-4 tanvantyahaṃkṛtimaho śataśākhamāndhyam //
Subhv_0441-1 nanvāśrayasthitiriyaṃ tava kālakūṭa
Subhv_0441-2 kenottarottaraviśiṣṭapadopadiṣṭā /
Subhv_0441-3 prāgarṇavasya hṛdaye vṛṣalakṣmaṇotha
Subhv_0441-4 kaṇṭhedhunā vasasi vāci punaḥ khalānām //
Subhv_0442-1 prāyaḥ svabhāvamalino mahatāṃ samīpe
Subhv_0442-2 ṭiṣṭhankhalaḥ prakuruterthijanopaghātam /
Subhv_0442-3 śītārditaiḥ sakalalokasukhāvahopi
Subhv_0442-4 dhūme sthite nahi sukhena niṣevyatogniḥ //
Subhv_0443-1 dhūmaḥ payodharapadaṃ kathamapyavāpya
Subhv_0443-2 varṣāmbubhiḥ śamayati jvalanasya tejaḥ /
Subhv_0443-3 daivādavāpya kaluṣaprakṛtirmahattvaṃ
Subhv_0443-4 prāyaḥ svabandhujanameva tiraskaroti //
Subhv_0444-1 ullāsitākhilakhalasya viśṛṅkhalasya
Subhv_0444-2 prāgjātavismṛtanijādhamakarmavṛtteḥ /
Subhv_0444-3 daivādavāptavibhavasya guṇadviṣosya
Subhv_0444-4 nīcasya gocaragataiḥ sukhamāsyate kaiḥ //
Subhv_0445-1 nāścaryametadadhunā hatadaivayogā-
Subhv_0445-2 durccaiḥsthitiryadadhamo na mahānubhāvaḥ /
Subhv_0445-3 rathyākalaṅkaśatasaṃkarasaṃkulopi
Subhv_0445-4 pṛṣṭhe bhavatyavakaro na punarnidhānam //
Subhv_0446-1 prasahya maṇimuddharenmakaravaktradaṃṣṭrāntarāt-
Subhv_0446-2 samudramapi saṃtaretpracaladūrmimālākulam /
Subhv_0446-3 bhujagamapi kopitaṃ śirasi puśpavaddhārayen-
Subhv_0446-4 na tu pratiniviṣṭamūrkhajanacittamārādhayet //
Subhv_0447-1 labheta sikatāsu tailamapi yatnataḥ pīḍayan-
Subhv_0447-2 pibecca mṛgatṛṣṇikāsu salilaṃ pipāsārditaḥ /
Subhv_0447-3 kadācidapi paryaṭacchaśaviṣāṇamāsādayen-
Subhv_0447-4 na tu pratiniviṣṭamūrkhajanacittamārādhayet //
Subhv_0448-1 araṇyaruditaṃ kṛtaṃ śavaśarīramudvartitaṃ
Subhv_0448-2 sthalebjamavaropitaṃ suciramūṣare varṣitam /
Subhv_0448-3 śvapucchamavanāmitaṃ badhirakarṇajāpaḥ kṛtaḥ
Subhv_0448-4 kṛtāndhamukhamaṇḍanā yadabudho janaḥ secitaḥ //
Subhv_0449-1 vṛthā dugdhonaḍvānstanabharanatā gauriti ciraṃ
Subhv_0449-2 pariṣvaktaḥ ṣaṇḍho yuvatirita lāvaṇyasahitā /
Subhv_0449-3 kṛtā vaidūryāśā vikacakiraṇe kācaśakale
Subhv_0449-4 mayā mūḍhena tvāṃ kṛpaṇamaguṇajñaṃ praṇamatā //
Subhv_0450-1 svapakṣacchedaṃ vā samucitaphalabhraṃśamathavā
Subhv_0450-2 svamūrterbhaṅgaṃ vā patanamaśucau nāśamathavā /
Subhv_0450-3 śaraḥ prāpnotyetānhṛdayapathasaṃsthopi dhanuṣa
Subhv_0450-4 ṛjorvakrāśleṣādbhavati khalu suvyaktamaśubham //
Subhv_0451-1 guṇāṇāṃ sā śaktirvipadamanubadhnanti yadamī
Subhv_0451-2 prasannastadvedhā mama yadi na tairyogamakarot /
Subhv_0451-3 viṣaṇṇaṃ daurgatyāditi guṇinamālokya viguṇaḥ
Subhv_0451-4 karoti sve gehe dhruvamatisamṛddhyotsavamasau //
Subhv_0452-1 avekṣya svātmānaṃ viguṇamaparānichhati tathā
Subhv_0452-2 phalatyetanno cedvilapati na santīha guṇinaḥ /
Subhv_0452-3 nimārṣṭuṃ śaptuṃ vā paribhavitumudyacchati tato-
Subhv_0452-4 pyaho nīce ramyā saguṇavijigīṣā vidhiktā //
Subhv_0453-1 yadi paraguṇā na kṣamyante yatasva tadarjane
Subhv_0453-2 nahi parayaśo nindāvyājairalaṃ parimārjitum /
Subhv_0453-3 viramasi na cedicchādveṣaprasaktamanorathā
Subhv_0453-4 dinakarakarānpāṇicchattrairnudacchramameṣyasi //
Subhv_0454-1 prakṛṣṭe saṃparke bhaṇibhujagayorjanmajanite
Subhv_0454-2 maṇirnāherdoṣānbhajati na ca sarpo maṇiguṇān /
Subhv_0454-3 asādhuḥ sādhurvā bhavati nanu jātyaiva puruṣo
Subhv_0454-4 nasaṅgāddaurjanyaṃ na ca sujanatā kasyacidapi //
Subhv_0455-1 na viṣamamṛtīkartuṃ śakyaṃ prayatnaśatairapi
Subhv_0455-2 tyajati kaṭutāṃ na svāṃ nimbaḥ sthitopi payohrade /
Subhv_0455-3 guṇaparicitāmāryāṃ vāṇīṃ na jalpati durjanaś-
Subhv_0455-4 ciramapi balādhmāte lohe kutaḥ kanakākṛtiḥ //
Subhv_0456-1 varamahimukhe krodhāviṣṭe karau viniveśitau
Subhv_0456-2 viṣamapi varaṃ pītvā suptaṃ kṛtāntaniveśane /
Subhv_0456-3 girivarataṭānmuktaścātmā varaṃ śatadhā kṛto
Subhv_0456-4 na tu khalajanāvāptairarthaiḥ kṛtaṃ hitamātmanaḥ //
Subhv_0457-1 varṇasthaṃ gurulāghavaṃ na gaṇathatyāśaṅkate na kvacid-
Subhv_0457-2 rūpaṃ naiva parīkṣate na puruṣaṃ vṛtteṣu vārtā kutaḥ /
Subhv_0457-3 kaṣṭaṃ nāyaśaso vibheti mahato naivāpaśabdāntarān-
Subhv_0457-4 mṛtyurmūrkhakaviḥ khalaḥ kunṛpatiścauraśca tulyakriyāḥ //
Subhv_0458-1 siṃho vyākaraṇasya karturaharatprāṇānpriyānpāṇiner-
Subhv_0458-2 mīṃāṃsākṛtamunmamātha tarasā hastī muniṃ jaiminim /
Subhv_0458-3 chandojñānanidhiṃ jaghāna makaro velātaṭe piṅgalam-
Subhv_0458-4 ajñānāhatacetasāmatiruṣāṃ korthastiraścāṃ guṇaiḥ //
Subhv_0459-1 vandyānnindati duḥkhitānupahasatyābādhate bāndhavāñ-
Subhv_0459-2 chūrāndveṣṭi dhanacyutānparibhavatyājñāpayatyāśritān /
Subhv_0459-3 guhyāni prakaṭikaroti ghaṭayanyatnena vairāśayaṃ
Subhv_0459-4 brūte śīghramavācyamujjhati guṇāngṛhṇāti doṣānkhalaḥ //
Subhv_0460-1 hasati lasati harṣāttīvraduḥkhe pareṣāṃ
Subhv_0460-2 skhalati galati mohādātmanaḥ kleśaleśe /
Subhv_0460-3 nadati vadati nindyaṃ mānināṃ kiṃ ca nīcaḥ
Subhv_0460-4 paruṣavacanamalpaṃ śrāvito hantumeti //
Subhv_0461-1 yadi satsaṅganirato bhaviṣyasi bhaviṣyasi /
Subhv_0461-2 athāsajjaganoṣṭhīṣu patiṣyasi patiṣyasi //
Subhv_0462-1 karṇe tatkathayanti dundubhiravai rāṣṭre yaduddhoṣitaṃ
Subhv_0462-2 tannamrāṅgatayā vadanti karuṇaṃ yasmātrapāvānbhavet /
Subhv_0462-3 ślāghante tadudīryate yadariṇāpyugraṃ na marmāntakṛ-
Subhv_0462-4 dye kecinnanu śāvyamaugdhyanidhayaste bhūbhṛtāṃ rañjakāḥ //
Subhv_0463-1 bhaṇḍastāṇḍavamaṇḍape caṭukathāvīthīṣu kanthākavir-
Subhv_0463-2 goṣṭhaśva svagṛhāṅgaṇe śikharibhūgarte khaṭākhuḥ sphuṭam /
Subhv_0463-3 piṇḍīśūratayā viṭaśva paṭutāṃ bhūbhṛdgṛhe gāhate
Subhv_0463-4 gacchanti hradakṛṣṭakacchapatulāṃ citraṃ tatonyatra te //
Subhv_0464-1 jāḍyaṃ hrīmati gaṇyate vratarucau dambhaḥ śucau kaitavaṃ
Subhv_0464-2 śūre nirghṛṇatā ṛjau vimatitā dainyaṃ priyālāpini /
Subhv_0464-3 tejasvinyavaliptatā mukharatā vaktaryaśaktiḥ sthire
Subhv_0464-4 tatko nāma guṇo bhavedguṇavatāṃ yo durjanairnāṅkitaḥ //
Subhv_0465-1 ākhuḥ kailāsaśailaṃ tulayati karaṭastārkṣyamāṃsābhilāṣī
Subhv_0465-2 babhrurlāṅgūlamūlaṃ calayati capalastakṣakāhiṃ jighāṃsuḥ /
Subhv_0465-3 bhekaḥ pāraṃ yiyāaurbhujagamapi mahāghasmarasyāmburāśeḥ
Subhv_0465-4 prāyeṇāsannapātaḥ smarati samucitaṃ karma na kṣudrakarmā //
Subhv_0466-1 aguṇakaṇo guṇorāśirdvayamiha daivātkhalamukhe patitam /
Subhv_0466-2 prasarati tailamivaikaḥ salile ghṛtavajjaḍatvametyanyaḥ //
Subhv_0467-1 śaraṇaṃ kiṃ prapannāni viṣavanmārayanti kim /
Subhv_0467-2 na tyajyante na bhujyante kṛpaṇena dhanāni yat //
Subhv_0468-1 kṛpaṇena samo dātā na bhūto na bhaviṣyati /
Subhv_0468-2 aspṛśanneva vittāni yaḥ parebhyaḥ prayacchati //
Subhv_0469-1 yā vipattirdhanāpāye navā bhogivadānyayoḥ /
Subhv_0469-2 prajñāpakarṣātprāgeva prāptā hi kṛpaṇena sā //
Subhv_0470-1 tyāgopabhogaśūnyena dhanena dhanino yadi /
Subhv_0470-2 bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayam //
Subhv_0471-1 gṛhamadhyanikhātena dhanena ramate yadi /
Subhv_0471-2 sa tu tenānusāreṇa ramate kiṃ na meruṇā //
Subhv_0472-1 kiṃśuke kiṃ śukaḥ kuryātphalitepi bubhukṣitaḥ /
Subhv_0472-2 adātari samṛddhepi kiṃ kuryurupajīvinaḥ //
Subhv_0473-1 dānopabhogabandhyā yā suhṛdhbiryā na bhujyate /
Subhv_0473-2 puṃsāṃ yadi hi sā lakṣmīralakṣmīḥ katama bhavet //
Subhv_0474-1 atisaṃcayakart ṇāṃ vittamanyasya kāraṇām /
Subhv_0474-2 anyaiḥ saṃcīyate yatnādanyaiśca madhu pīyate //
Subhv_0475-1 yaddadāsi viśiṣṭebhyo yadāśnāsi dine dine /
Subhv_0475-2 tatte vittamahaṃ manye śeṣaṃ kasyāpi rakṣasi //
Subhv_0476-1 viḍambanaiva puṃsi śrīḥ parapraṇayapāṃsule /
Subhv_0476-2 kāntiṃ kāmiha kurvīta kuṇau kaṭakakalpanā //
Subhv_0477-1 kṛtvopakāraṃ yastasmādvāñchati pratyupakriyām /
Subhv_0477-2 dīnastṛṣṇāvidheyatvādvāntamapyupaleḍhi saḥ //
Subhv_0478-1 dānaṃ bhogo nāśastisro gatayo bhavanti vittasya /
Subhv_0478-2 yo na dadāti na bhuṅkte tasya tṛtīyā gatirnāśaḥ //
Subhv_0479-1 dānaṃ bhogaṃ ca vinā dhanasattāmātrakeṇa ceddhaninaḥ /
Subhv_0479-2 vayamapi kimiti na dhaninistiṣṭhati naḥ kāñcano meruḥ //
Subhv_0480-1 dhaninopyadānabhogā gaṇyante dhuri mahādaridrāṇām /
Subhv_0480-2 hanti na yataḥ pipāsāmataḥ samudropi marureva //
Subhv_0481-1 abhyupayuktāḥ sadbhirgatāgatairaharahaḥ sunirviṇṇāḥ /
Subhv_0481-2 kṛpaṇajanasaṃnikarṣaṃ saṃprāpyārthāḥ svapantīva //
Subhv_0482-1 upabhogakātarāṇāṃ puruṣāṇāmarthasaṃcayaparāṇām /
Subhv_0482-2 kanyāratnamiva gṛhe tiṣṭhantyarthāḥ parasyārthe //
Subhv_0483-1 te mūrkhatarā loke yeṣāṃ dhanamasti nāsti ca tyāgaḥ /
Subhv_0483-2 kevalamarjunarakṣaṇaviyogaduḥkhānyanubhavanti //
Subhv_0484-1 kṛpaṇasamṛddhīnāmapi bhoktāraḥ santi kecidatinipuṇāḥ /
Subhv_0484-2 jalasaṃpadomburāśeryānti layaṃ śaśvadaurvāgnau //
Subhv_0485-1 prāptānapi na labhante bhogānbhoktuṃ svakarmabhiḥ kṛpaṇāḥ /
Subhv_0485-2 mukharogaḥ kila bhavati drākṣāpāke balibhujāṃ hi //
Subhv_0486-1 na niryiyāsanti kadaryahastād-
Subhv_0486-2 dhanāni pāṃsoriva tailaleśāḥ /
Subhv_0486-3 daivātkadācidviniyoktureva
Subhv_0486-4 nirgantumicchantyasubhiḥ sahaiva //
Subhv_0487-1 saṃcitaṃ kratuṣu nopayujyate
Subhv_0487-2 yācitaṃ guṇavate na dīyatye /
Subhv_0487-3 tatkadaryaparirakṣitaṃ dhanaṃ
Subhv_0487-4 caurapārthivagṛheṣu gacchati //
Subhv_0488-1 varamamī taravo vanagocarāḥ
Subhv_0488-2 śakunisārthaviluptaphalaśriyaḥ /
Subhv_0488-3 na tu dhanāḍhyagṛhāḥ kṛpaṇāḥ phaṇa-
Subhv_0488-4 nihitaratnabhujaṃgamavṛttayaḥ //
Subhv_0489-1 susaṃvṛtairjīvitavatsurakṣitair-
Subhv_0489-2 nijepi dehe kṛtayantraṇasya ca /
Subhv_0489-3 tavānumārgaṃ vrajato bhavāntare
Subhv_0489-4 śaṭhairdhanaiḥ pañcapadī na pūritā //
Subhv_0490-1 aho dhanānāṃ mahatī vidagdhatā
Subhv_0490-2 sukhoṣitānāṃ kṛpaṇasya veśmani /
Subhv_0490-3 vrajanti na tyāgadaśāṃ na bhogyatāṃ
Subhv_0490-4 parāṃ ca kāñcitprathayanti nirvṛtim //
Subhv_0491-1 na śāntāntastṛṣṇāṃ dhanalavaṇavārivyatikaraiḥ
Subhv_0491-2 kṣatacchāyaḥ kāyaściravirasarūkṣāśanatayā /
Subhv_0491-3 anidrā mandāgnirnṛpasalilacaurānalabhayāt-
Subhv_0491-4 kadaryāṇāṃ kaṣṭaṃ sphuṭamadhanakaṣṭādapi param //
Subhv_0492-1 ekaikātiśayālavaḥ paraguṇajñānaikavaijñānikāḥ
Subhv_0492-2 santyete dhanikāḥ kalāsu sakalāsvācāryacaryācaṇāḥ /
Subhv_0492-3 apyete sumanogirāṃ niśamanādbibhyatyaho ślāghayā
Subhv_0492-4 dhūte mūrdhani kuṇḍale kaṣaṇataḥ kṣīṇe bhavetāmiti //
Subhv_0493-1 prītiṃ na prakaṭīkaroti suhṛdi dravyavyayāśaṅkayā
Subhv_0493-2 bhītaḥ pratyupakārakāraṇabhayānnākṛṣyate sevayā /
Subhv_0493-3 mithyā jalpati vittamārgaṇabhayātstutyāpi na prīyate
Subhv_0493-4 kīnāśo vibhavavyayavyatikaratrastaḥ kathaṃ prāṇiti //
Subhv_0494-1 matvā sāraṃ guṇānāṃ śirasi yadi śaśī sthāpito daivayogā-
Subhv_0494-2 dīśena kṣīṇabimbaṃ sakalamupacayaṃ kiṃ na nītaḥ kṣaṇena /
Subhv_0494-3 mithyaivaṃ khyāpayanto guṇini saralatāṃ lokabhaktyarthamuccair-
Subhv_0494-4 āḍhyāḥ kurvanti vittavyayacakitadhiyo mānamarthena śūnyam //
Subhv_0495-1 brahmāṇḍamaṇḍalīmātraṃ kiṃ lobhāya manasvinaḥ /
Subhv_0495-2 śapharīsphuritairnābdheḥ kṣubdhatā jātu jāyate //
Subhv_0496-1 nālpīyasi nibadhnanti padamuddāmacetasaḥ /
Subhv_0496-2 yeṣāṃ bhuvanalābhepi niḥsīmāno manorathāḥ //
Subhv_0497-1 puṃsāmunnatacittānāṃ sukhāvahamidaṃ dvayam /
Subhv_0497-2 sarvasaṅganivṛttirvā vibhūtirvā suvistarā //
Subhv_0498-1 ayaṃ bandhuḥ paro veti gaṇanā laghucetasām /
Subhv_0498-2 puṃsāmudāracittānāṃ vasudhaiva kuṭumbakam //
Subhv_0499-1 jarāmaraṇadaurgatyavyādhayastāvadāsatām /
Subhv_0499-2 janmaiva kiṃ na dhīrasya bhūyo bhūyastrapākaram //
Subhv_0500-1 parivartini saṃsāre mṛtaḥ ko vā na jāyate /
Subhv_0500-2 sa jāto yena jātena yāti vaṃśaḥ samunnatim //
Subhv_0501-1 api nāma sa dṛśyeta puruṣātiśayo bhuvi /
Subhv_0501-2 garvocchūnamukhā yena dhanino nāvalokitāḥ //
Subhv_0502-1 pṛthvī pṛthvī guṇā mānyāḥ santi bhūpā vivekinaḥ /
Subhv_0502-2 parābhavāpadaṃ yānti kasmādunnatabuddhayaḥ //
Subhv_0503-1 adṛṣṭamukhabhaṅgasya yuktamandhasya yācitum /
Subhv_0503-2 aho bata mahatkaṣṭaṃ cakṣuṣmānapi yācate //
Subhv_0504-1 dāridryānalasaṃtāpaḥ śāntaḥ saṃtoṣavāriṇā /
Subhv_0504-2 yācakāśāvighātāntardāhaṃ ko nāma paśyatu //
Subhv_0505-1 paripūrṇaguṇābhogagarimodnāra eva saḥ /
Subhv_0505-2 trijagatspṛhaṇīyesminna rucirdraviṇepi yat //
Subhv_0506-1 vidyayaiva mado yeṣāṃ kārpaṇyaṃ ca dhane sati /
Subhv_0506-2 teṣāṃ daivābhiśaptānāṃ salilādagnirutthitaḥ //
Subhv_0507-1 kiṃ tayā kriyate lakṣmyā yā vadhūriva kevalā /
Subhv_0507-2 yā na veśyeva sāmānyā pathikairapi bhujyate //
Subhv_0508-1 tyāgo guṇo vittavatāṃ vittaṃ tyāgavatāṃ guṇaḥ /
Subhv_0508-2 parasparaviyuktau tu vittatyāgau viḍambanā //
Subhv_0509-1 kusumastabakasyeva dvayī vṛttirmanasvinaḥ /
Subhv_0509-2 mūrdhni vā sarvalokasya śīryate vana eva vā //
Subhv_0510-1 nṛṇāṃ dhuri sa evaiko yaḥ kaścittyāgapāṇinā /
Subhv_0510-2 nirmārṣṭi prārthanāpāṃsudhūsaraṃ mukhamarthinām //
Subhv_0511-1 ākāramātravijñānasaṃpāditamanorathāḥ /
Subhv_0511-2 dhanyāste ye na śṛṇvanti dīnāḥ praṇayināṃ giraḥ //
Subhv_0512-1 buddhiryā sattvarahitā strītvaṃ tatkevalaṃ matam /
Subhv_0512-2 sattvaṃ cānayasaṃpannaṃ tatpaśutvaṃ na pauruṣam //
Subhv_0513-1 kāmaṃ priyānapi prāṇānvimuñcanti manasvinaḥ /
Subhv_0513-2 icchanti na tvamitrebhyo mahatīmapi satkriyām //
Subhv_0514-1 atyadbhutamimaṃ manye svabhāvamamanasvinaḥ /
Subhv_0514-2 yadupakriyamāṇopi prīyate na vilīyate //
Subhv_0515-1 pratyupakurvatpūrvaṃ kṛtopakāramapi lajjayati cetaḥ /
Subhv_0515-2 yastu vihitopakārādupakāraḥ sodhiko mṛtyoḥ //
Subhv_0516-1 pratyupakurvanbahvapi na bhavati pūrvopakāriṇā tulyaḥ /
Subhv_0516-2 ekonukaroti kṛtaṃ niṣkāraṇameva kurutenyaḥ //
Subhv_0517-1 jīvañjīvayati hi yo jñātijanaṃ parijanaṃ ca suhṛdaśca /
Subhv_0517-2 tasya saphalā gṛhaśrīrdhiganupajīvyāṃ dhanasamṛddhim //
Subhv_0518-1 yacchañjalamapi jalado vallabhatāmeti sarvalokasya /
Subhv_0518-2 nityaṃ prasāritakaraḥ savitāmapi bhavatyacakṣuṣyaḥ //
Subhv_0519-1 nāptaṃ yatkenacidapi manorathā api yato nivartante /
Subhv_0519-2 tadyapi na labhyatenyanmanasvinaḥ kimabhimānaphalam //
Subhv_0520-1 ghaṭanaṃ vighaṭanamathavā kāryāṇāṃ bhavati vidhiniyogena /
Subhv_0520-2 ucitenucite karmaṇi vṛttinivṛttī mamāyatte //
Subhv_0521-1 kalpasthāyi na jīvitamaiścaryaṃ nāpyate ca yadabhimatam /
Subhv_0521-2 lokastathāpyakāryaṃ kurute kāryaṃ kimuddiśya //
Subhv_0522-1 dhanabāhulyamahetuḥ kopi nisargeṇa muktakaraḥ /
Subhv_0522-2 prāvṛṣi kasyāmbumucaḥ saṃpattiḥ kimadhikāmbunidheḥ //
Subhv_0523-1 utpāditā svayamiyaṃ yadi tattanūjā
Subhv_0523-2 tātena vā yadi tadā bhaginī khalu śrīḥ /
Subhv_0523-3 yadyanyasaṃgamavatī ca tadā parastrī
Subhv_0523-4 tattyāgabaddhamanasaḥ sudhiyo bhavanti //
Subhv_0524-1 draviṇārjanajaḥ pariśramaḥ
Subhv_0524-2 phalitopyasya janasya nīrasaḥ /
Subhv_0524-3 draviṇārjanamātmatuṣṭaye
Subhv_0524-4 paramāvarjayituṃ guṇārjanam //
Subhv_0525-1 yaḥ praśaṃsati naro naramanyaṃ
Subhv_0525-2 devatāsu varadāsu satīṣu /
Subhv_0525-3 mugdhadhīrdhanalavaspṛhayālus-
Subhv_0525-4 taṃ nṛśaṃsamahamādyamavaimi //
Subhv_0526-1 yathā śarīraṃ kila jīvitena
Subhv_0526-2 vinākṛtaṃ kāṣṭhamivāvabhāti /
Subhv_0526-3 tathaiva lajjīvitamapyavaimi
Subhv_0526-4 lokottareṇa sphuritena śūnyam //
Subhv_0527-1 santopi santaḥ kva kirantu tejaḥ
Subhv_0527-2 kva nojjvalantu kva nu na prathantām /
Subhv_0527-3 vidhāya ruddhā nanu vedhasaiva
Subhv_0527-4 brahmāṇḍakośe ghaṭadīpakalpāḥ //
Subhv_0528-1 kadarthitasyāpi hi dhairyavṛtter-
Subhv_0528-2 na śakyate sattvaguṇaḥ pramārṣṭum /
Subhv_0528-3 adhomukhasyāpi kṛtasya vahner-
Subhv_0528-4 nādhaḥ śikhā yānti kadācideva //
Subhv_0529-1 jātaśca nāma na vinaṅkṣyanti cetyayuktam-
Subhv_0529-2 utpāda eva niyameva vināśahetuḥ /
Subhv_0529-3 tulye ca nāma maraṇavyasanopatāpe
Subhv_0529-4 mṛtyurvaraṃ parahitāvahitāśayasya //
Subhv_0530-1 iyatyapyetasminniravadhimahatyadhvani guṇās-
Subhv_0530-2 ta evāmī dvitrā jaraṭhajaraṭhā yānti gaṇanām /
Subhv_0530-3 aho grāmyo lokaḥ sa na paramamībhiḥ kṛtadhṛtiḥ
Subhv_0530-4 smayastabdhoyāvatkalayati samagraṃ tṛṇamidam //
Subhv_0531-1 svacittaparicintayaiva paritāpamātmanyamī
Subhv_0531-2 na bibhrati manāsvino yadamunā na tāvatkṣatiḥ /
Subhv_0531-3 aharniśamihaiva ye paramanonuvṛttyā punar-
Subhv_0531-4 vahanti vijigīṣutāṃ kimiva tenukampāspadam //
Subhv_0532-1 vipulahṛdayairanyaiḥ kaiścijjagajjanitaṃ purā
Subhv_0532-2 vidhṛtamaparairdattaṃ cānyairvijitya tṛṇaṃ yathā /
Subhv_0532-3 iha hi bhuvanānyanye dhīrāścaturdaśa bhuñjate
Subhv_0532-4 katipayapurasvāmye puṃsāṃ ka eṣa madajvaraḥ //
Subhv_0533-1 abhuktāyāṃ yasyāṃ kṣaṇamapi na yātaṃ nṛpaśatair-
Subhv_0533-2 bhuvastasyā lābhe ka iva bahumānaḥ kṣitibhujām /
Subhv_0533-3 tadaṃśasyāpyaṃśe tadavayavaleśepi patayo
Subhv_0533-4 viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam //
Subhv_0534-1 pareṣāṃ cetāṃsi pratidivasamāyāsya bahudhā
Subhv_0534-2 prasādaṃ kiṃ netuṃ viśāsi hṛdaya kleśakalilam /
Subhv_0534-3 prasanne tvayyeva svayamuditacintāmaṇiguṇe
Subhv_0534-4 viviktaḥ saṃkalpaḥ kimabhilaṣitaṃ puṣyati na te //
Subhv_0535-1 vināpyarthairdhīraḥ spṛśati bahumānonnatipadaṃ
Subhv_0535-2 pariṣvaktopyarthaiḥ paribhavapadaṃ yāti kṛpaṇaḥ /
Subhv_0535-3 svabhāvenodbhūtāṃ guṇasamudayāvāptivipulāṃ
Subhv_0535-4 dyutiṃ saiṃhīṃ na śvā dhṛtakanakamālopi labhate //
Subhv_0536-1 bhujyante svagṛhasthitā iva sukhaṃ yasyāthibhiḥ saṃpadaḥ
Subhv_0536-2 paṭvī yasya matistamaḥprahataye dvāveva tau prāṇitaḥ /
Subhv_0536-3 yastvātmaṃbharirunnatepi vibhave hīnaśca vidvattayā
Subhv_0536-4 tasyālekhyamaṇerivākṛtidhṛtaḥ sattāpyasattā nanu //
Subhv_0537-1 ādhārāya dharāvakāśavidhayepyākāśamālokane
Subhv_0537-2 bhāsvānātmamahattvasādhanavidhāvanye guṇāḥ kecana /
Subhv_0537-3 ityasminnupakārakāriṇi sadā varge paraṃ dustyaje
Subhv_0537-4 dainyavrīḍakalaṅkamujjhatu kathaṃ ceto mahācetasām //
Subhv_0538-1 nityaṃ yā gurubhṛtyabandhusujanairna svecchayā bhujyate
Subhv_0538-2 paśyanti spṛhayālavo na ripavo yāṃ vikramāsāditām /
Subhv_0538-3 yasyāḥ sādhuparikṣayeṇa suhṛdāṃ nāśena vā saṃbhavo
Subhv_0538-4 no saṃpadvipadeva sā guṇavatāṃ prītistayā kīdṛśī //
Subhv_0539-1 nyāyyaṃ mārgamanujjhataḥ sukṛtino daivādbhavantyāpado
Subhv_0539-2 yāstāḥ santu balerivādipuruṣāyorvīṃ svayaṃ yacchataḥ /
Subhv_0539-3 śakrasyeva jugupsitaiḥ subahubhirnindyairbhṛśaṃ karmabhir-
Subhv_0539-4 devānāmupari prabhutvamapi me mā bhūttrapākāraṇam //
Subhv_0540-1 śayyā śādvalamāsanaṃ śuciśilā sadma dramāṇāmadhaḥ
Subhv_0540-2 śītaṃ nirjharavāri pānamaśanaṃ kandāḥ sahāyā mṛgāḥ /
Subhv_0540-3 ityprārthitasarvalabhyavibhave doṣoyameko vane
Subhv_0540-4 duṣprāpārthini yatparārthaghaṭanāvandhyairvṛthā sthīyate //
Subhv_0541-1 alpīyasāmeva hi janmabhūmes-
Subhv_0541-2 tyāgaḥ pramādo viduṣāṃ na sosti /
Subhv_0541-3 sthānādapetā maṇayo vrajanti
Subhv_0541-4 rājñāṃ śiraḥ kākamukhāni bhekāḥ //
Subhv_0542-1 śūrāśca kṛtavidyāśca rūpavatyaśca yoṣitaḥ /
Subhv_0542-2 yatra yatra gamiṣyanti tatra tatra kṛtālayāḥ //
Subhv_0543-1 rudrodriṃ jaladhiṃ harirdiviṣado dūraṃ vihāyaḥ śritā
Subhv_0543-2 bhogīndrāḥ prabalā api prathamataḥ pātālamūle sthitāḥ /
Subhv_0543-3 līnā padmavane sarojanilayā manyerthisārthādbhiyā
Subhv_0543-4 dīnoddhāraparāyaṇāḥ kaliyuge satpūruṣāḥ kevalam //
Subhv_0544-1 prārabhyate na khalu vighnabhayena nīcaiḥ
Subhv_0544-2 prārabhya vighnavihatā viramanti madhyāḥ /
Subhv_0544-3 vighnaiḥ sahasraguṇitairapi hanyamānāḥ
Subhv_0544-4 prārabdhamuttamaguṇā na parityajanti //
Subhv_0545-1 prasaradbhiḥ karairyasya vikasanti na sadguṇāḥ /
Subhv_0545-2 tasya doṣākarasyeyaṃ kathaṃ nityāsti pūrṇatā //
Subhv_0546-1 kṣīṇaḥ kṣīṇaḥ samīpatvaṃ pūrṇaḥ pūrṇotidūratām /
Subhv_0546-2 upaiti mitrādyaccandro yuktaṃ yanmalinaḥ sadā //
Subhv_0547-1 kathaṃ na lajjitastādṛksavitā tejasāṃ nidhiḥ /
Subhv_0547-2 brahmāṇḍakhaṇḍikāṃ prāpya kurvanpādaprasārikām //
Subhv_0548-1 raverevodayaḥ ślāghyaḥ konyeṣāmudayagrahaḥ /
Subhv_0548-2 na tamāṃsi na tejāṃsi yasminnabhyudite sati //
Subhv_0549-1 kimanena na paryāptaṃ kāntatvaṃ śaśalakṣmaṇā /
Subhv_0549-2 susaṃtaptāpi nalinī yadviśvāsamupāgamat //
Subhv_0550-1 karānprasārya raviṇā dakṣiṇāśāvilambinā /
Subhv_0550-2 na kevalamanenātmā divasopi laghūkṛtaḥ //
Subhv_0551-1 vartate yena pātaṅgiḥ ṣaṇmāsāndvau ca vatsarau /
Subhv_0551-2 rāśiḥ sa eva candrasya na yāti divasatrayam //
Subhv_0552-1 śirasā dhāryamāṇopi somaḥ somena śaṃbhunā /
Subhv_0552-2 tathāpi kṛśatāṃ dhatte kaṣṭaḥ khalu parāśrayaḥ // Qsv0552-3 pa. pājakasya
Subhv_0552-4 patatu vāriṇi yātu digantaraṃ
Subhv_0552-5 viśatu vahnimatho vrajatu kṣitim kathaṃ sa dantarahitaḥ sūryaḥ sūribhirucyate /
Subhv_0552-6 yo mīnarāśiṃ bhuktvaiva meṣaṃ bhoktuṃ samudyataḥ //
Subhv_0554-1 patatu vāriṇi yātu digantaraṃ
Subhv_0554-2 viśatu vahnimatho vrajatu kṣitim /
Subhv_0554-3 ravirasāviyatāsya guṇeṣu kā
Subhv_0554-4 sakalalokacamatkṛtiṣu kṣatiḥ //
Subhv_0555-1 tattāvadeva śaśinaḥ sphuritaṃ mahīyo
Subhv_0555-2 yāvanno tīkṣṇarucimaṇḍalamabhyupaiti /
Subhv_0555-3 abhyudyate sakaladhāmanidhau ca tasmin-
Subhv_0555-4 nindoḥ sitābhraśakalasya ca ko viśeṣaḥ //
Subhv_0556-1 sadvṛttayaḥ sadasadarthavivekino ye
Subhv_0556-2 te paśya kīdṛśamamuṃ samudāharanti /
Subhv_0556-3 caurāsatīprabhṛtayo bruvate yadasya
Subhv_0556-4 tadgṛhyate yadi kṛtaṃ tadahaskareṇa //
Subhv_0557-1 ekaiva sāmṛtamayī sutarāmanarghā
Subhv_0557-2 kāpyastyasau śaśadharasya kalā yayaiva /
Subhv_0557-3 āropito guṇavidā parameśvareṇa
Subhv_0557-4 cūḍāmaṇau na gaṇitosya kalaṅkadoṣaḥ //
Subhv_0558-1 udyantyamūni subahūni mahāmahāṃsi
Subhv_0558-2 candropyalaṃ bhuvanamaṇḍalamaṇḍanāya /
Subhv_0558-3 sūryādṛte na tadudeti na cāstameti
Subhv_0558-4 yenoditena dinamastamitena rātriḥ //
Subhv_0559-1 lokānandādviramati na yaḥ kṣīyamāṇopi bhūyaḥ
Subhv_0559-2 svaḥsthe tasminkila dinamukhaṃ nūtanaṃ nābhaviṣyat /
Subhv_0559-3 daivaṃ kīdṛkkathamapi yathā bhartumātmānameva
Subhv_0559-4 vyagraḥ kālaṃ gamayati sakhe sopyayaṃ paśya candraḥ //
Subhv_0560-1 kṣīṇaścandro viśāti taraṇermaṇḍalaṃ māsi māsi
Subhv_0560-2 labdhvā kāṃcitpunarapi kalāṃ dūradūrānuvartī /
Subhv_0560-3 saṃpūrṇaścetkathamapi tathā spardhayodeti bhānor-
Subhv_0560-4 no daurjanyādviramati jaḍo nāpi dainyādvyaraṃsīt //
Subhv_0561-1 pādanyāsaṃ kṣitidharagurormūrdhni kṛtvā sumeroḥ
Subhv_0561-2 krāntaṃ yena kṣapitatamasā madhyamaṃ dhāma viṣṇoḥ /
Subhv_0561-3 soyaṃ candraḥ patati gaganādalpaśeṣairmayūkhair-
Subhv_0561-4 dūrāroho bhavati mahatāmapyupabhraṃśaniṣṭhaḥ // Qsv0561-5 kalaśakasya
Subhv_0561-6 pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt-
Subhv_0561-7 kālenāstaṃ ka iva na gatā yānti yāsyanti cānye kva tattejastādṛgjvalanamahaso nāśapiśunaṃ
Subhv_0561-8 parābhūtiḥ kvāsau visadṛśatarādrāhuśirasaḥ /
Subhv_0561-9 vidheryogādetatsamucitamidaṃ tu vyathayati
Subhv_0561-10 trapāhīno mitrāttadapi gagane yadviharati //
Subhv_0563-1 pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt-
Subhv_0563-2 kālenāstaṃ ka iva na gatā yānti yāsyanti cānye /
Subhv_0563-3 etāvattu vyathayati yadālokabāhyaistamobhis-
Subhv_0563-4 tasminneva prakṛtimahati vyomni labdhovakāśaḥ //
Subhv_0564-1 ā sargātprativāsaraṃ rasaśatairyā bodhitā poṣitā
Subhv_0564-2 kalpāntāvasaretha saiva pṛthivī svaireva dagdhā karaiḥ /
Subhv_0564-3 kṛtvetthaṃ kimapi svakarma niyateḥ pūrvāparopaplutaṃ
Subhv_0564-4 kaṣṭaṃ sopi dināntavītakiraṇastigmāṃśurastaṃ gataḥ //
Subhv_0565-1 yenonmathya tamāṃsi māṃsalaghanaspardhīni sarvaṃ jagac-
Subhv_0565-2 cakṣuṣmatparamārthataḥ kṛtamidaṃ devena tigmatviṣā /
Subhv_0565-3 tasminnastamite vivasvati kiyānkrūro jano durjano
Subhv_0565-4 yadbadhnāti dhṛtiṃ śaśāṅkaśakalāloketha dīpethavā //
Subhv_0566-1 śocyastāvadumāpatiḥ prabhutayā yo mūrdhni gaṅgokṣite
Subhv_0566-2 sacchidraṃ nṛśiraḥkapālamamalaṃ candraṃ ca dhatte samam /
Subhv_0566-3 candraḥ śocyatarastataḥ paribhavepyevaṃvidhe yaḥ sati
Subhv_0566-4 jyotsnāhāsavikāsapāṇḍuravapurmukhyāṃ mudaṃ puṣyati //
Subhv_0567-1 pūrṇaṃ vīcibhujaiḥ svavṛddhirabhasādinnduṃ samāliṅgati
Subhv_0567-2 kṣīṇaṃ dūrata eva muñcati pitā bhūtvā jalānāṃ nidhiḥ /
Subhv_0567-3 prakṣīṇasya tu yena tasya vasunā kṛtvā krameṇodayaṃ
Subhv_0567-4 pūrṇatve ca davīyasi sthitamaho mitrāya tasmai namaḥ //
Subhv_0568-1 dhvāntena grathitairgrahakṣitipaterdevasya dūrasthiteḥ
Subhv_0568-2 saccakrapramadāvahābhyuditatā kairnāma nākāṅkṣitā /
Subhv_0568-3 etenābhyuditena saṃprati punaḥ kaṣṭaṃ tathā ceṣṭitaṃ
Subhv_0568-4 lokastīkṣṇakaroyamityabhimukhaṃ nainaṃ yathā prekṣate //
Subhv_0569-1 dṛṣṭaiva yaṃ karasahasrahṛtāndhakāraṃ
Subhv_0569-2 bhītyāpayāntyanudinaṃ śataśaḥ piśācāḥ /
Subhv_0569-3 kṣīṇe vidhau harivilūnakaroti citraṃ
Subhv_0569-4 gṛhṇāti taṃ dyumaṇimabhrapiśāca ekaḥ //
Subhv_0570-1 tamograstaṃ jagatsarvaṃ trātuṃ bhānuḥ sadodyataḥ /
Subhv_0570-2 taṃ tu trātuṃ tamograstaṃ jagatyekopi na kṣamaḥ //
Subhv_0571-1 rātrau guṇanidheḥ padmātkumudaṃ yadanakṣaram /
Subhv_0571-2 prāptā lakṣmīḥ sa mahimā rājño jaḍanidherdhruvam //
Subhv_0572-1 ābhāti candrarahitā na kadāpi rātriś-
Subhv_0572-2 candropi rātrirahito gatakāntireva /
Subhv_0572-3 kiṃ kāraṇaṃ yadanayoḥ pratimāsameko
Subhv_0572-4 jāto nistaratayā parirambhayogaḥ //
Subhv_0573-1 gaganaśayanalīnāṃ rātrimutsṛjya candro
Subhv_0573-2 vrajati dhavalapakṣe kṛṣṇapakṣe tu rātriḥ /
Subhv_0573-3 apasarati yadīndorvyomatalpe prasuptāt-
Subhv_0573-4 truṭati tadanayoḥ kiṃ tāvatā dampatitvam //
Subhv_0574-1 āśāḥ prakāśayati yastimirāṇi bhaṅktvā
Subhv_0574-2 bodhaṃ dṛśāṃ diśati bhūriguṇeṣvabhīṣṭaḥ /
Subhv_0574-3 khedāya yasya na paropakṛtiṣvaṭāṭyā
Subhv_0574-4 dhīmānnamasyati na kastaminaṃ praśasyam //
Subhv_0575-1 vicārastathyo vā bhavatu vitatho vā kimaparaṃ
Subhv_0575-2 tathāpyuccairdhāmno bhavati bahujalpo janaravaḥ /
Subhv_0575-3 tulottīrṇasyāpi prathitamahimadhvastatamaso
Subhv_0575-4 ravestādṛktejo na bhavati hi kanyāṃ gata iti //
Subhv_0576-1 uḍugaṇaparivāro nāyakopyoṣadhīnām-
Subhv_0576-2 amṛtamayaśarīraḥ kāntiyuktopi candraḥ /
Subhv_0576-3 bhavati vigataraśmirmaṇḍalaṃ prāpya bhānoḥ
Subhv_0576-4 parasadananiviṣṭaḥ ko laghutvaṃ na yāti //
Subhv_0577-1 uccaḥ satphalado yathāyamahamapyetādṛgetāvatā
Subhv_0577-2 spardhāṃ manda madoddhataḥ svajanakenārkeṇa mā mā kṛthāḥ /
Subhv_0577-3 dūrādeva bhavādṛśosya mahasā dhvastāḥ samastāḥ svayaṃ
Subhv_0577-4 naivecchatyayamatyayaṃ guṇisakhaḥ kasyāpi tejonidhiḥ //
Subhv_0578-1 tulyā sukhasthitiramuṣya mameti rājñi
Subhv_0578-2 spardhāṃ nijepi janake janakelihetau /
Subhv_0578-3 mā rājanandana kṛthāḥ sa hi sarvaloka-
Subhv_0578-4 dhvāntāntakṛdgiriśahastapavitritātmā //
Subhv_0579-1 mātsaryeṇa jahadgrahānvisadṛśe dhūmadhvaje yogyatāṃ
Subhv_0579-2 jñātvā svāṃ vidadhattviṣaṃ dinapatirhāsyapraśāntyunmukhaḥ /
Subhv_0579-3 daivaṃ vetti na yaḥ śikhī sa parato nāmāstu tatsaṃbhavāḥ
Subhv_0579-4 syurdīpā api yadvaśena jagatāṃ tigmāṃśuvismārakāḥ //
Subhv_0580-1 pādmā ye madanuvratā dadhati te klāntiṃ tuṣārāhatā
Subhv_0580-2 yepyete divasā madekaśaraṇāḥ kārśyaṃ paraṃ yānti te /
Subhv_0580-3 gacchannitthamasau samāśritajanaprītyeva dūrāṃ diśaṃ
Subhv_0580-4 hemante bhagavānaharpatiraho loke gataḥ sevyatām //
Subhv_0581-1 nābhiṣeko na saṃskāraḥ siṃhasya kriyate vane /
Subhv_0581-2 vikramārjitasattvasya svayameva mṛgendratā //
Subhv_0582-1 ekohamasahāyohaṃ kṛśohamaparicchadaḥ /
Subhv_0582-2 svapnepyevaṃvidhā cintā mṛgendrasya na jāyate //
Subhv_0583-1 mattebhakumbhanirbhedakaṭhoranakharāśaniḥ /
Subhv_0583-2 mṛgāririti nāmnaiva laghutvaṃ yāti kesarī //
Subhv_0584-1 patanti naiva mātaṅgakumbhapāṭanalampaṭāḥ /
Subhv_0584-2 valgatsvapi kuraṅgeṣu mṛgārernakharāḥ kharāḥ //
Subhv_0585-1 kiṃ kirmaḥ ka upālabhyo yatredamasamañjasam /
Subhv_0585-2 kākiṇyapi na siṃhasya mūlyaṃ koṭistu dantinaḥ //
Subhv_0586-1 līlādalitadhṛṣṭebhakumbhapīṭhasya nirbhayaiḥ /
Subhv_0586-2 kathaṃ kesariṇaḥ krāntaṃ suptasyāpi mṛgaiḥ padam //
Subhv_0587-1 mattebhakumbhanirbhedarudhirāruṇapāṇinā /
Subhv_0587-2 hariṇā hariṇaḥ spardhāṃ varākaḥ kurute katham //
Subhv_0588-1 tāvadgarjati mātaṅgo vane madabharālasaḥ /
Subhv_0588-2 śirovilagnalāṅgūlo yāvannāyāti kesarī //
Subhv_0589-1 śauryadarpabalādhmātaśvasadgaṇḍāntaśobhinaḥ /
Subhv_0589-2 saṭāmutpāṭya siṃhasya kiṃ narāḥ sukhamāsate //
Subhv_0590-1 kopodekatalāghātanipatanmattadantinaḥ /
Subhv_0590-2 harerhariṇayuddhesya kiyānvyākṣepavistaraḥ //
Subhv_0591-1 yāvadasthiṣu saṃlagnāḥ karāḥ kesariṇaḥ kṣaṇam /
Subhv_0591-2 yūthasya prāṇitaṃ tāvattadaraṇyanivāsinaḥ //
Subhv_0592-1 sagrvagarjadgajagaṇḍamaṇḍalī-
Subhv_0592-2 vikhaṇḍanoḍḍāmaravikramakramaḥ /
Subhv_0592-3 anantaviśrāntakuraṅgasaṃgara-
Subhv_0592-4 prasaṅgamaṅgīkurute kathaṃ hariḥ //
Subhv_0593-1 siṃhaḥ śiśurapi nipatati madamalinakapolabhittiṣu gajeṣu /
Subhv_0593-2 prakṛtiriyaṃ sattvavatāṃ na khalu vayastejaso hetuḥ //
Subhv_0594-1 ekākini vanavāsinyarājalakṣmaṇyanītiśāstrejñe /
Subhv_0594-2 sattvocchrite mṛgapatau rājeti giraḥ pariṇamanti //
Subhv_0595-1 siṃhaḥ karoti vikramamalijhāṅkārāṅkite kare kariṇaḥ /
Subhv_0595-2 na punarnakhamukhavilikhitabhūdharakuharasthite nakule //
Subhv_0596-1 samadakarikumbhadāraṇamadapaṅkacchuritakesarasaṭasya /
Subhv_0596-2 siṃhasya ka iva vaktre karatalamādhātumutsahate //
Subhv_0597-1 niṣpragraheṣu karipotaśateṣu mohād-
Subhv_0597-2 valgatsu bāliśatayā puratopyaṭatsu /
Subhv_0597-3 mattebhakumbhadalanocitacittavṛtteḥ
Subhv_0597-4 siṃhasya locananimīlanameva yuktam //
Subhv_0598-1 dṛṣṭvaiva roṣavaśaghūrṇitakesarāṃsa-
Subhv_0598-2 māyāntamantakasamaṃ purato mṛgārim /
Subhv_0598-3 māṃsaṃ cikhādiṣubhiretya patatripūgair-
Subhv_0598-4 bhrāntaṃ madāndhagajayūthapamastakeṣu //
Subhv_0599-1 yaḥ kesarī kharanakhakrakacograpāṇi-
Subhv_0599-2 nirdāritebhavarakumbhasamudbhavena /
Subhv_0599-3 navyena śoṇitacayena nirastatṛṣṇo
Subhv_0599-4 nityaṃ babhūva dhigahodya tṛṇena sorthī //
Subhv_0600-1 visraṃ vapuḥ paravadhapravaṇā ca buddhis-
Subhv_0600-2 tiryaktayaiva kathitaḥ sadasadvivekaḥ /
Subhv_0600-3 itthaṃ na kiṃcidapi sādhu mṛgādhipasya
Subhv_0600-4 tejastu tatsphurati yena jagadvarākam //
Subhv_0601-1 siṃhostu śatrurathavādhipatirmṛgāṇāṃ
Subhv_0601-2 śaṃsāspadaṃ tadapi na dvayameva manye /
Subhv_0601-3 tasya sphuratkarajavajraśirobhighāta-
Subhv_0601-4 helānipātitamataṅgajajaṅgamādreḥ //
Subhv_0602-1 preṅkhanmayūkhanakhapātaśikhānikhāta-
Subhv_0602-2 vikhyātavāraṇagaṇasya harerguhāyām /
Subhv_0602-3 kroṣṭā nikṛṣṭasaramāsutadṛṣṭinaṣṭa-
Subhv_0602-4 dhārṣṭyo niviṣṭa iti kaṣṭamihādya dṛṣṭam //
Subhv_0603-1 mattebhakumbhadalanākulalolavalga-
Subhv_0603-2 dantaḥ kvaṇatkarajavajraśikhābhighātaḥ /
Subhv_0603-3 kiṃ kesarī jagati mānanidhistṛṇena
Subhv_0603-4 prāṇātyayepi kurute svaśarīrayātrām //
Subhv_0604-1 viśvasya sthitaye dhanurdharatayā garjantamuccaiḥ pade
Subhv_0604-2 meghaṃ dantimadāntadurlalitadhīrmā siṃha lālaṅghiṣīḥ /
Subhv_0604-3 asmādvajravidāritakṣitibhṛto mā pāti varṣopalair-
Subhv_0604-4 jhampālampaṭabhāvabhāvipatanāccintyoṅgabhaṅgaḥ svayam //
Subhv_0605-1 kharanakharanikhātottuṅgamātaṅgakumbha-
Subhv_0605-2 sthalavigalitamuktālaṃkṛtakṣmātalasya /
Subhv_0605-3 harati hariṇavṛndaṃ kiṃ harervairamājau
Subhv_0605-4 militamapi samantādekakāryeṇa kṛtsnam //
Subhv_0606-1 anukṛtagaṇḍaśailamadamaṇḍitagaṇḍataṭa-
Subhv_0606-2 bhramadalimaṇḍalīniviḍaguṃgumaghoṣajuṣaḥ /
Subhv_0606-3 dalayati helayaiva harirugrakarānkariṇas-
Subhv_0606-4 trijagati teja eva guru no vikṛtākṛtitā //
Subhv_0607-1 śailaśreṇiguhāgṛheṣu nivasañjīvannijāḍambarair-
Subhv_0607-2 avyājorjitavikramo mṛgapatirvīrendra mā kupyatām /
Subhv_0607-3 asmātkuñjarakumbhasaṃbhavavasāpānaikahevākino
Subhv_0607-4 yallabdhaṃ vyasanākulena manasā svenaiva taccintyatām //
Subhv_0608-1 kaśmīrāngatukāmasya mīraśāhākhyabhūpateḥ /
Subhv_0608-2 śāhābuddīnabhūmīndraḥ prāhiṇoditi lekhakam //
Subhv_0609-1 kimevamaviśāṅkitaḥ śiśukuraṅga lolakramaṃ
Subhv_0609-2 parikramitumīhase virama naiva śūnyaṃ vanam /
Subhv_0609-3 sthitotra gajayṅthanāthamathanocchalacchoṇita-
Subhv_0609-4 cchaṭāpaṭalabhāsurotkaṭasaṭābharaḥ kesarī //
Subhv_0610-1 kaṭhoranakharāhatadviradakumbhapīṭhasthalī-
Subhv_0610-2 luṭhadrudhirarañjitollalitakesaraḥ kesarī /
Subhv_0610-3 gabhīraravakātarāturatarāturavyāhṛtaiḥ
Subhv_0610-4 patanhariṇakaiḥ samaṃ samarabhūmikāṃ lajjate //
Subhv_0611-1 carata vṛṣabhā jālīmāṃsaṃ yathecchamabhīravaḥ
Subhv_0611-2 pibata nalinīkaccheṣvacchaṃ punarmahiṣāḥ payaḥ /
Subhv_0611-3 vahata kariṇo bhūyaḥ śobhāṃ madena kapolayor-
Subhv_0611-4 asahanatayā dūrībhūto vidherta kesarī //
Subhv_0612-1 labdhā ḍambharamambare jaladharaṃ garjantamālokya yad-
Subhv_0612-2 dūrāducchalitosi siṃha mahatāṃ tenaiva khinnaṃ manaḥ /
Subhv_0612-3 yattvāsārabhayena saṃprati darīsāṃmukhyamālambase
Subhv_0612-4 taddṛṣṭvaiva vayaṃ hriyā kimaparaṃ pātālamūlaṃ gatāḥ //
Subhv_0613-1 yasyānekamadāndhavāraṇaghaṭākumbhasthalībhedana-
Subhv_0613-2 vyāpāraikavinodadurlalitayā kālogamallīlayā /
Subhv_0613-3 udgarjajjalabhāravāmanaghanaspardhī sa evādhunā
Subhv_0613-4 siṃhaḥ pañjarapātapuñjitatanurdhatte daśāmīdṛśīm //
Subhv_0614-1 kṣutkṣāmepi jarākṛśopi śithilaprāṇopi kaṣṭāṃ daśā-
Subhv_0614-2 māpannopi vipannadhīdhṛtirapi prāṇeṣu naśyatsvapi /
Subhv_0614-3 darpādhmātakarīndrakumbhadalanapreṅkhannakhāgrāśaniḥ
Subhv_0614-4 kiṃ jīrṇaṃ tṛṇamatti mānamahatāmagresaraḥ kesarī //
Subhv_0615-1 nāsyocchrāyavatī tanurna daśanau no dīrghadīrghaḥ karaḥ
Subhv_0615-2 satyaṃ vāraṇa naiṣa kesariśiśustvāḍambaraiḥ spardhate /
Subhv_0615-3 tejobījamasahyamasya hṛdaye nyastaṃ purā vedhasā
Subhv_0615-4 tādṛktvādṛśameva yena sutarāṃ bhojyaṃ paśuṃ manyate //
Subhv_0616-1 mādyanmātaṅgakumbhasthalabahalavasāvāsanāvisragandha-
Subhv_0616-2 vyāsaṅgavyaktamuktāphalaśakalalasatkesarālīkarālaḥ /
Subhv_0616-3 vyādhīvaidhavyavedhāḥ svabhujabalamadagrastatejasvidhāmā
Subhv_0616-4 vibhyatsāraṅgasārthaḥ satatamasahanaḥ kesarī kena dṛṣṭaḥ //
Subhv_0617-1 kaḥ kaḥ kutra na ghurghurāyitaghurīghoro ghuretsūkaraḥ
Subhv_0617-2 kaḥ kaḥ kaṃ kamalākaraṃ vikamalaṃ kartuṃ karī nodyataḥ /
Subhv_0617-3 ke ke kāni vanānyaraṇyamahiṣā nonmūlayeyuryataḥ
Subhv_0617-4 siṃhīsnehavilāsabaddhavasatiḥ pañcānano vartate //
Subhv_0618-1 ā bālyādapi yo vidāritamadonmattebhakumbhasthalī-
Subhv_0618-2 sthālīmadhyakavoṣṇaraktarasavanmuktāpulākapriyaḥ /
Subhv_0618-3 hastastasya kathaṃ prasarpatu puraḥ kṛcchrepyavasthāntare
Subhv_0618-4 gartāvartavivartamānaśaśakaprāṇāpahāre hareḥ //
Subhv_0619-1 raktāktayannakharakoṭinibhādibhānāṃ
Subhv_0619-2 yūthāḥ palāśavanatopi palāyya jagmuḥ /
Subhv_0619-3 siṃhasya tasya jarato viṣamā daśā yad-
Subhv_0619-4 gomāyavairavayavairapi nāsti vṛttiḥ //
Subhv_0620-1 parjanyaṃ prati garjataḥ pratinidhīnvindhyasya vātoddhatā-
Subhv_0620-2 nambhodhīniva dhāvataḥ sarabhasaṃ hatvā raṇe vāraṇān /
Subhv_0620-3 vṛkṣādvṛkṣamupeyuṣolpavapuṣaḥ śākhāmṛgasyopari
Subhv_0620-4 kruddhaḥ sopi bhavānaho bata gataḥ pañcāsya hāsyāṃ daśām //
Subhv_0621-1 huṃkāraiḥ stanitānukāracaturairnyakkāramākārita-
Subhv_0621-2 kṣauṇībhṛcchikharaśriyo gajaghaṭā nītvā madāṭopinīḥ /
Subhv_0621-3 siṃhaḥ saṃhatabhāvato daśadiśaḥ kliśyatsu durvāśitair-
Subhv_0621-4 gomāyuṣvapi viśvaviśvaviditaprauḍhiḥ kimudyacchate //
Subhv_0622-1 karikalabha vimuñca lolatāṃ
Subhv_0622-2 cara vinayavratamānatānanaḥ /
Subhv_0622-3 mṛgapatinakhakoṭibhaṅguro
Subhv_0622-4 gururupari kṣamate na teṅkuśaḥ //
Subhv_0623-1 keliṃ kuruṣva paribhuṅkṣva saroruhāṇi
Subhv_0623-2 gāhasya śailataṭanirjhariṇīpayāṃsi /
Subhv_0623-3 bhāvānuraktakariṇīkaralālitāṅga
Subhv_0623-4 mātaṅga muñca mṛgarājaraṇābhilāṣam //
Subhv_0624-1 ucchṛṅkhalena nirapekṣatayonmadena
Subhv_0624-2 yenākulīkṛtamidaṃ kariṇā babhūva /
Subhv_0624-3 dattvā padaṃ śirasi hastipakārbhakeṇa
Subhv_0624-4 mandaḥ kathaṃ gamita eṣa vaśaṃ prasahya //
Subhv_0625-1 vindhyādrisānutarupuṣpapatatparāga-
Subhv_0625-2 saṃpuñjapūjitakaraḥ kariyūthasevyaḥ /
Subhv_0625-3 yobhūtsa eva nṛnideśakaraḥ karīndro
Subhv_0625-4 jātaḥ kathaṃ kimathavā prabhuratra kālaḥ //
Subhv_0626-1 antaḥsamutthavirahānalatīvratāpa-
Subhv_0626-2 saṃtāpitāṅga karipuṅgava muñca śokam /
Subhv_0626-3 dhātrā svahastalikhitāni lalāṭapaṭṭe
Subhv_0626-4 ko vākṣarāṇi parimārjayituṃ samarthaḥ //
Subhv_0627-1 bho bhoḥ karīndra divasāni kiyanti tāvad-
Subhv_0627-2 asminmarau samativāhayakutracittvam /
Subhv_0627-3 revājalairnijakareṇukaraprayuktair-
Subhv_0627-4 bhūyaḥ śamaṃ gamayitāsi nidāghakāle //
Subhv_0628-1 asmiñjaḍe jagati ko nu bṛhatpramāṇa-
Subhv_0628-2 karṇaḥ karī nanu bhavedduritasya pātram /
Subhv_0628-3 ityāgataṃ tamapi yolinamunmamātha
Subhv_0628-4 mātaṅga eva kimataḥ paramucyatesau //
Subhv_0629-1 na gṛhṇāti grāsaṃ navakamalakiṃjalkini jale
Subhv_0629-2 na paṅkairāhlādaṃ vrajati bisabhaṅgārdhaśakalaiḥ /
Subhv_0629-3 lalantīṃ premārdrāmapi viṣahate nānyakariṇīṃ
Subhv_0629-4 smarandāvabhraṣṭāṃ hṛdayadayitāṃ vāraṇapatiḥ //
Subhv_0630-1 latāntānnādatte śaśiśakalaśītaṃ na ca jalaṃ
Subhv_0630-2 bhramadbhṛṅgāsaṅgāḥ pariharati kāntāḥ kamalinīḥ /
Subhv_0630-3 dadhadbhārākāraṃ karamapi karī jātaviraho
Subhv_0630-4 vitanvannucchvāsānkṣaṇamapi vatānte na ramate //
Subhv_0631-1 nadīvaprānbhittvā kisalayavadutpāṭya ca tarūn-
Subhv_0631-2 madonmattāñjitvā karacaraṇadantaiḥ pratigajān /
Subhv_0631-3 jarāṃ prāpyānāryāṃ taruṇajanavidveṣajananīṃ
Subhv_0631-4 sa evāyaṃ nāgaḥ sahati kalabhebhyaḥ paribhavam //
Subhv_0632-1 varamiyamaṅkuśakṣatiralakṣitamāpatitā
Subhv_0632-2 vinayavidhitsayā śirasi te gajayūthapate /
Subhv_0632-3 na punarapaścimā karajavajraśikhābhihatiḥ
Subhv_0632-4 prasabhasamutthitasya niśitā vanakesariṇaḥ //
Subhv_0633-1 svādhīnāṃ pravihāya śailakaṭakaprānte kareṇa vane
Subhv_0633-2 yatte nāgarikājane nipatitaṃ sadbhāvaśūnye manaḥ /
Subhv_0633-3 tasyaitaddṛḍharajjubandhanavadhavyāpārakhedātmakaṃ
Subhv_0633-4 he mattadvipu karmaṇaḥ pariṇataṃ rāgānurūpaṃ phalam //
Subhv_0634-1 kvākāro girisannibhaḥ kva ca gatirvegena līlā ca sā
Subhv_0634-2 helākuḍmalitekṣaṇāḥ kva nu dṛśastadvā kva te bṛṃhitam /
Subhv_0634-3 vaprāghātarasaḥ kva te kva ca karaḥ kaṣṭaṃ yadevaṃvidhaṃ
Subhv_0634-4 tvāmāruhya śiśuḥ padā paravaśaṃ saṃcārayatyājñayā //
Subhv_0635-1 pādāghātavighūrṇitā vasumatī trāsālasāḥ pakṣiṇaḥ
Subhv_0635-2 paṅkāṅkāni sarāṃsi gaṇḍakaṣaṇakṣodakṣatāḥ śākhinaḥ /
Subhv_0635-3 prāpyedaṃ karipotakairvidhivaśācchārdūlaśūnyaṃ vanaṃ
Subhv_0635-4 tattannāma kṛtaṃ viśṛṅkhalatayā vaktuṃ na yatpāryate //
Subhv_0636-1 puṇḍrekṣūnapi bhakṣayanghṛtabhṛto māṃsaudanādīnapi
Subhv_0636-2 prāvṛṇvanvividhāḥ kuthā api vahannakṣatramālā api /
Subhv_0636-3 karṇe cāmaramālikāmapi dadhaddantī tathāpi smara-
Subhv_0636-4 nvaindhyīnāṃ ghanasallakīvanabhuvāmāste sadā duḥkhitaḥ //
Subhv_0637-1 nīvāraprasavāgramuṣṭikavalairyo vardhitaḥ śaiśavo
Subhv_0637-2 pītaṃ yena sarojapattrapuṭake homāvaśeṣaṃ payam /
Subhv_0637-3 taṃ dṛṣṭvā madamantharālivalayavyālupragaṇḍaṃ gajaṃ
Subhv_0637-4 sotkaṇṭhaṃ sabhayaṃ ca paśyati muhurdūre sthitastāpasaḥ //
Subhv_0638-1 dante nyasya karaṃ pralambitaśirāḥ saṃmīlya netradvayaṃ
Subhv_0638-2 kiṃ tvaṃ vāraṇa tapyase gaṇikayā ko nāma no vañcitaḥ /
Subhv_0638-3 grāsaṃ śāntamanā gṛhāṇa satataṃ śokodhunā tyajyatāṃ
Subhv_0638-4 ye mattā avivekinaścaladhiyaste prāpnuvantyāpadam //
Subhv_0639-1 patyuryatkavalāvaśeṣapatitagrāsena vṛttiḥ kṛtā
Subhv_0639-2 pītaṃ yacca karāvagāhakaluṣaṃ tatpītaśeṣaṃ payaḥ /
Subhv_0639-3 prāṇānpūrvataraṃ vihāya tadidaṃ prāptaṃ kariṇyā phalaṃ
Subhv_0639-4 yadbandhārpaṇakātarasya kariṇaḥ kliṣṭaṃ na dṛṣṭaṃ mukham //
Subhv_0640-1 ghāsagrāsaṃ gṛhāṇa tyaja gajakalabha premabandhaṃ kariṇyāḥ
Subhv_0640-2 pāśagranthivraṇānāmabhimatamadhunā dehi paṅkānulepam /
Subhv_0640-3 dūrībhūtāstavaite śabaravaravadhūvibhramodbhrāntaramyā
Subhv_0640-4 revākulopakaṇṭadrumakusumarajo dhūsarā vindhyapādāḥ //
Subhv_0641-1 lāṅgūlacālanamadhaścaraṇāvapātaṃ
Subhv_0641-2 bhūmau nipatya vadanodaradarśanaṃ ca /
Subhv_0641-3 śvā piṇḍadasya kurute gajapuṅgavastu
Subhv_0641-4 dhīraṃ vilokayati cāṭuśataiśca bhuṅkte //
Subhv_0642-1 yadvindhyaḥ śikharī tadantarapi yatpīlupriyaḥ pippalaḥ
Subhv_0642-2 sotkaṇṭhā rabhasāgamādabhipatadreṇuḥ kareṇuśca yat /
Subhv_0642-3 tatkiṃ bhadratayā smaratyapi karī daivaṃ hi sarvaṃkaṣaṃ
Subhv_0642-4 tanmṛtyorapi duḥsahaṃ tu yadayaṃ mando dhuri sthāpitaḥ //
Subhv_0643-1 madhyevindhyamudūrminārmadanadīvātūlavātāvalī-
Subhv_0643-2 heloddhūlitamallikākisalayairyo vṛddhimabhyāgataḥ /
Subhv_0643-3 soyaṃ daivavaśādvaśāvirahitaḥ śūtkārakārī karī
Subhv_0643-4 nirmajjadvajarajjupāśavivaśaḥ kaṣṭaṃ kimāceṣṭām //
Subhv_0644-1 he gandhakuñjara mahāgirikuñjarāji-
Subhv_0644-2 madyāpi mā smara salīlanimīlitākṣaḥ /
Subhv_0644-3 muñcābhimānamadhunā bhaja vartamānaṃ
Subhv_0644-4 vakraṃ vidherupari śāsanamaṅkuśaṃ ca //
Subhv_0645-1 svacchasvādujalā vihāya sarito hartuṃ tṛṣaṃ duḥsahāṃ
Subhv_0645-2 mā matta dviradākṣi nikṣipa śaratkṛṣṭe taḍāgāmbuni /
Subhv_0645-3 pītesminsakalepi gacchati na te śāntiṃ pipāsā jale
Subhv_0645-4 grāmasyaikagateramuṣya niyataṃ syājjīvite saṃśayaḥ //
Subhv_0646-1 dūrvākuratṛṇāhārā dhanyāstāta vane mṛgāḥ /
Subhv_0646-2 vibhavonmattacittānāṃ na paśyanti mukhāni yat //
Subhv_0647-1 amṛtā vigataprāṇā sāntaḥśalyākṛtavraṇā /
Subhv_0647-2 abaddhā niścalevāste kūṭasaṃsthe mṛge mṛgī //
Subhv_0648-1 rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa
Subhv_0648-2 pāśairmahī hutabhujā jvalitā vanāntāḥ /
Subhv_0648-3 vyādhāḥ padānyanusaranti gṛhītabāṇāḥ
Subhv_0648-4 kaṃ deśamāśrayati yūthapatirmṛgāṇām //
Subhv_0649-1 drutataramito gaccha prāṇaiḥ kuraṅga viyujyase
Subhv_0649-2 kimiti valitagrīvaṃ sthitvā muhurmuhurīkṣase /
Subhv_0649-3 vidadhati hatavyādhānāṃ te manāgapi nārdratāṃ
Subhv_0649-4 kaṭhinamanasāmeṣāmete vilocanavibhramāḥ //
Subhv_0650-1 sthalīnāṃ dagdhānāmupari mṛgatṛṣṇāmanusaraṃs-
Subhv_0650-2 tṛṣārtaḥ sāraṅgo viramati na khinnepi manasi /
Subhv_0650-3 ajānānastattvaṃ na sa mṛgayatenyatra sarasī-
Subhv_0650-4 mabhūmau pratyāśā na ca phalati vighnaṃ ca kurute //
Subhv_0651-1 he sāraṅga tṛṇānyaśāna salilaiḥ prāṇānpuṣāṇāthavā
Subhv_0651-2 yadvā syāḥ pavanāśanastadapi te sāviṣkṛti prāṇitam /
Subhv_0651-3 yeneyaṃ bhavatocchvasatkuvalayaprastāracārudyutir-
Subhv_0651-4 dṛṣṭirvittamadoddhatākṣiṇi mukhe mūrkhasya nāyāsitā //
Subhv_0652-1 alpīyaḥskhalanena yatra patanaṃ kṛcchreṇa yatronnatir-
Subhv_0652-2 dvāre vetralatāvitānagahane kaṣṭaḥ praveśakramaḥ /
Subhv_0652-3 he sāraṅga manoramā vanabhuvastyaktvā viśeṣārthinā
Subhv_0652-4 kiṃ bhūbhṛtkaṭakasthitivyasaninā vyarthaṃ khurāḥ śātitāḥ //
Subhv_0653-1 naitāstā malaya kānanabhuvaḥ svacchasravannirjharās-
Subhv_0653-2 tṛṣṇā yāsu nivartate tanubhṛtāmālokamātrādapi /
Subhv_0653-3 rūkṣadhvāṅkṣaparigraho bharurayaṃ sphārībhavadbhrāntayas-
Subhv_0653-4 tā etā mṛgatṛṣṇikā hariṇa he nedaṃ payo gamyatām //
Subhv_0654-1 tyaktaṃ janmavanaṃ tṛṇāṅkuravatī māteva muktā sthalī
Subhv_0654-2 visrambhasthitihetavo na gaṇitā bandhūpamāḥ pādapāḥ /
Subhv_0654-3 bālāpatyaviyogaduḥkhavidhurā nāpekṣitā sā mṛgī
Subhv_0654-4 mārgantaḥ padavīṃ tathāpyakaruṇā vyādhā na muñcantyamī //
Subhv_0655-1 chittvā pāśamapāsya kūṭaracanāṃ bhaṅktvā balādvāgurāṃ
Subhv_0655-2 paryastāgniśikhākalāpajaṭilānnirgatya dūraṃ vanāt /
Subhv_0655-3 vyādhānāṃ śaragocarādapi javenotplutya dhāvanmṛgaḥ
Subhv_0655-4 kūpāntaḥ patitaḥ karoti vidhure kiṃ vā vidhau pauruṣam //
Subhv_0656-1 svairī bhrāmyasi nātha kāmyasi paradvārāṇi nottāmyasi
Subhv_0656-2 nādyānāmanimittakopakuṭilālāpaṃ mukhaṃ paśyasi /
Subhv_0656-3 muñcasyekamapi kṣaṇaṃ prakaṭitapremāṃ ca na preyasīṃ
Subhv_0656-4 he sāraṅga tavātisundaramidaṃ kenopadiṣṭaṃ vratam //
Subhv_0657-1 svacchandaṃ hariṇena yā viharatā daivātsamāsāditā
Subhv_0657-2 bhaṅgaprasrutadugdhabindubisarā śālernavā mañjarī /
Subhv_0657-3 niḥśvāsānaladagdhakomalatṛṇaprakhyāpitāntarvyathas-
Subhv_0657-4 tāmeva prativāsaraṃ muniriva dhyāyanvane śuṣyati //
Subhv_0658-1 sāraṅgo na latāgṛheṣu ramate no paṃsule bhūtale
Subhv_0658-2 no ramyāsu vanopakaṇṭhaharitacchāyāsu śītāsvapi /
Subhv_0658-3 tāmevāyatalocanāmanudinaṃ dhyāyanmuhuḥ preyasīṃ
Subhv_0658-4 śailendrodarakaṃdareṣu gatadhīḥ śṛṅgāriveṣaḥ sthitaḥ //
Subhv_0659-1 śṛṅgeṇāṅgaṃ mṛgāṇāṃ kaṣati paricayaprāptaye niḥspṛhāṇāṃ
Subhv_0659-2 mandasvacchandacārī pariharati bhayādālayaṃ yūthapasya /
Subhv_0659-3 dṛṣṭastiṣṭhatyalakṣyo jhagiti nipatitaistatkuraṅgīkaṭākṣaiḥ
Subhv_0659-4 sāraṅgo duḥkhamāste vidhuravidhivaśādanyayūthapraviṣṭaḥ //
Subhv_0660-1 ādāya māṃsamakhilaṃ stanavarjamaṅgān-
Subhv_0660-2 māṃ muñca vāgurika yāhi kuru prasādam /
Subhv_0660-3 adyāpi ghāsakavalagrasanānabhijño
Subhv_0660-4 manmārgavīkṣaṇaparastanayo madīyaḥ //
Subhv_0661-1 puro revā pāre giriratidurārohaśikharaḥ
Subhv_0661-2 saraḥ savye vāme davadahanadāhavyatikaraḥ /
Subhv_0661-3 dhanuṣpāṇiḥ paścācchabarahatako dhāvatitarāṃ
Subhv_0661-4 na yātuṃ na sthātuṃ hariṇāśiśureṣa prabhavati //
Subhv_0662-1 kva krīḍati kva carati kva karoti vṛttiṃ
Subhv_0662-2 vāri kva nāma pibati svapiti kva nāma /
Subhv_0662-3 itthaṃ mṛgaṃ niraparādhamabādhamānaṃ
Subhv_0662-4 vyādhonudhāvati vadhāya dhanurdadhānaḥ //
Subhv_0663-1 candraḥ sudhāṃśurayamatrisuto dvijeśaḥ
Subhv_0663-2 puṇyairavāpi śaraṇāya mayeti toṣam /
Subhv_0663-3 mugdhaiṇaśāva bhaja mā tyaja pāpamenaṃ
Subhv_0663-4 mīnaṃ prabhujya sahasā kṛtameṣabhogam //
Subhv_0664-1 karabha yadi kadācitprabhramandaivayogān-
Subhv_0664-2 madhukarakulatastvaṃ prāpayethā madhūni /
Subhv_0664-3 virama virama tebhyaḥ santi śaṣpāṇyaraṇye
Subhv_0664-4 prathamamukharasāste śoṣayantyeva paścāt //
Subhv_0665-1 vikacakumudaiḥ phullāmbhojaiḥ sarobhiralaṃkṛtāṃ
Subhv_0665-2 marakatamaṇiśyāmāṃ śaṣpairvihāya vanasthalīm /
Subhv_0665-3 smarati karabho yadvṛkṣāṇāṃ caranmarudhanvanāṃ
Subhv_0665-4 paricayaratiḥ sā durvārā na sā guṇavairitā //
Subhv_0666-1 karabhadayite yattatpītaṃ sudurlabhamekadā
Subhv_0666-2 madhu vanagataṃ tasyālābhe virauṣi kimutsukā /
Subhv_0666-3 kuru paricitaiḥ pīloḥ pattrairdhṛtiṃ marugocare
Subhv_0666-4 jagati sakale kasyāvāptiḥ sukhasya nirantarā //
Subhv_0667-1 karabhadayite yosau pīlustvayā madhulubdhayā
Subhv_0667-2 vyapagatadhanacchāyastyakto na sādaramīkṣitaḥ /
Subhv_0667-3 calakisalayaḥ sopīdānīṃ prarūḍhanavāṅkuraḥ
Subhv_0667-4 karabhadayitāvṛndairanyaiḥ sukhaṃ paribhujyate //
Subhv_0668-1 karabha kimidaṃ dīrghocchvāsaiḥ kṣiṇoṣi śarīrakaṃ
Subhv_0668-2 virama śaṭhe he kasyātyantaṃ sakhe sukhamāgatam /
Subhv_0668-3 cara kisalayaṃ svasthaḥ pīlorvimuñca madhuspṛhāṃ
Subhv_0668-4 punarapi bhavānkalyāṇānāṃ bhaviṣyati bhājanam //
Subhv_0669-1 karabha rabhasātkroṣṭuṃ vāñchasyaho śravaṇajvaraḥ
Subhv_0669-2 śaraṇamathavānṛjvī dīrghā tavaiva śirodharā /
Subhv_0669-3 pṛthugalabilāvṛttiśrāntoccariṣyati vāṅmukhā-
Subhv_0669-4 diyati samaye ko jānīte bhaviṣyati kasya kim //
Subhv_0670-1 tathā saṃtuṣṭaḥ sañjalavṛṇaśamīpīlubadaraiś-
Subhv_0670-2 caransvasthoraṇye karabhaśiśukaḥ śokarahitaḥ /
Subhv_0670-3 kṛto madhvāsvādapravaṇahadayo mugdhavidhinā
Subhv_0670-4 yathā nānyadbhuṅkte na pibati na śete na ramate //
Subhv_0671-1 yasyāsīnnavapīlupattrabadaragrāsopi saṃtuṣṭaye
Subhv_0671-2 dīrghādhvanyanugamyate na padavī yasya svayūthyairapi /
Subhv_0671-3 soyaṃ saṃprati yāti bālakarabhaḥ kṣīṇodyamaḥ kṣāmatāṃ
Subhv_0671-4 manye nūnamanena daivahatakenāsvāditaṃ bhrāmaram //
Subhv_0672-1 pīlūnāṃ hi phalaṃ kaṣāyarahitaṃ romanthayitvā marau
Subhv_0672-2 śākhāgraṃ yadakhādi cāru karabhīvaktrārpitaṃ premataḥ /
Subhv_0672-3 tatsmṛtvā karabhena khedavidhuraṃ dīrghaṃ tathā kūjitaṃ
Subhv_0672-4 prāṇānāmabhavattadeva sahasā prasthānatūryaṃ yathā //
Subhv_0673-1 kramelakaṃ nindati komalecchuḥ
Subhv_0673-2 kramelakaḥ kaṇṭakalampaṭastam /
Subhv_0673-3 prītau tayoriṣṭabhujoḥ samāyāṃ
Subhv_0673-4 madhyasthatā naikataropahāsaḥ //
Subhv_0674-1 eka eva khago mānī vane vasati cātakaḥ /
Subhv_0674-2 pipāsito vā mriyate yācate vā puraṃdaram //
Subhv_0675-1 ayi cakitamugdhacātaka marubhuvi dhāvasi mudhā kimudgrīvam /
Subhv_0675-2 grīṣme davāgnivalitastāpicchoyaṃ na vidyutvān //
Subhv_0676-1 pipāsurapyeva jalaṃ śikhaṇḍī
Subhv_0676-2 pratīkṣate prāṇasamāṃ pibantīm /
Subhv_0676-3 nūnaṃ priyāsnehanibaddhadṛṣṭiḥ
Subhv_0676-4 svalpaṃ payaḥ paśyati nimnagāsu //
Subhv_0677-1 atyunnativyasaninaḥ śirasodhunaiṣa
Subhv_0677-2 svasyaiva cātakaśiśuḥ praṇayaṃ vidhattām /
Subhv_0677-3 asyaitadicchati nahi pratatāsu dikṣu
Subhv_0677-4 tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ //
Subhv_0678-1 kekāḥ kalā vanabhuvastilakāyamāno
Subhv_0678-2 ramyaḥ kalāpamahimaiṣa śikhaṇḍinosya /
Subhv_0678-3 durlakṣaṇaṃ nanu vihāyasi vāyasādi-
Subhv_0678-4 kṣuṇṇepyayaṃ caṭakatulyagatirna jātaḥ //
Subhv_0679-1 nīlābjapuñjarajasāruṇitānvimucya
Subhv_0679-2 svacchānsudhādhikarasānapi vārirāśīn /
Subhv_0679-3 yaccātakaḥ pibati vāridharodabindūn-
Subhv_0679-4 manye tadānatibhayācchirasobhimānī //
Subhv_0679-5 divyāmbupānaniyamastava mohayetkaṃ
Subhv_0679-6 doṣopi saṃvṛtimatāṃ bhajate guṇatvam bhūmisthamambu yadi cātaka pātumiccheḥ
Subhv_0679-7 kaṇṭhavraṇaṃ prakaṭayestadayogyatāṃ ca //
Subhv_0679-8 divyāmbupānaniyamastava mohayetkaṃ
Subhv_0679-9 doṣopi saṃvṛtimatāṃ bhajate guṇatvam //
Subhv_0681-1 kiṃ naiva santi navatāmarasāvataṃsā
Subhv_0681-2 haṃsāvalīvalayino jalasanniveśāḥ /
Subhv_0681-3 kopi graho gururayaṃ bata cātakasya
Subhv_0681-4 pauraṃdarīṃ yadabhivāñchati vāridhārām //
Subhv_0682-1 kiṃ dūreṇa payodharā upari kiṃ nānye raṭantaḥ śrutā
Subhv_0682-2 nindyāḥ pāpatayā svakukṣiṣu gatāḥ kiṃ nāma pakṣāḥ kṣayam /
Subhv_0682-3 ramyaṃ vā gagane na kiṃ viharaṇaṃ kiṃ tūgrakākāvalī-
Subhv_0682-4 paryāyapratipattilāghavabhayādbhūmau sthitā barhiṇaḥ //
Subhv_0683-1 no tāṇḍavena nayanāmṛtanirjhareṇa
Subhv_0683-2 kekāraveṇa na ca karṇarasāyanena /
Subhv_0683-3 barheṇa cāpi suracāparucā tavāya-
Subhv_0683-4 moturna tuṣyati śikhinvadhamantareṇa //
Subhv_0684-1 cātaka tāta kiyadbhavatā pātakamatulamakāri /
Subhv_0684-2 navajaladādapi cañcupuṭe yattava na patati vāri //
Subhv_0685-1 jalakaṇavitaraṇarahitaḥ prakaṭitadhavalitaveṣaḥ /
Subhv_0685-2 cātaka raṭasi vṛthā kiṃ jaladaḥ śārada eṣaḥ //
Subhv_0686-1 santi kūpāḥ sphuradrūpāḥ paritaḥ saritaḥ śubhāḥ /
Subhv_0686-2 tathāpi cātakasyaikaḥ phalado jaladodayaḥ //
Subhv_0687-1 kekānibhāddhaṭayase paṭucāṭukāni
Subhv_0687-2 cañcatkalāpamapi nṛtyasi rañjanāya /
Subhv_0687-3 he cātaka prayatase jaladaṃ pratītthaṃ
Subhv_0687-4 binduṃ jalasya labhase na ca lajjase ca //
Subhv_0688-1 vāhatvamīśvarasutasya vidhāya barhin-
Subhv_0688-2 pramlāyitaḥ sa nijapakṣakalāpa eva /
Subhv_0688-3 nārādhitaḥ sa bhavatā puruṣottamaḥ kiṃ
Subhv_0688-4 yaste tṛṣaṃ praśamayetkacameghavarṣaiḥ //
Subhv_0689-1 vasatotiśayaprītyā mānasocitasaṃsthiteḥ /
Subhv_0689-2 palvalāmbhasi haṃsasya haṃsataiva vikalpyate //
Subhv_0690-1 pibanti madhu padmebhyo bhṛṅgāḥ kesaradhūsarāḥ /
Subhv_0690-2 haṃsāḥ śaivālamaśnanti dhigdaivamasamañjasam //
Subhv_0691-1 yadi nāma daivayogājjagadasarojaṃ kadācidapi jātam /
Subhv_0691-2 avakaranikaraṃ vikirati tatkiṃ kṛkavākuriva haṃsaḥ //
Subhv_0692-1 kaṭu raṭati nikaṭarvatī vācāṭaṣṭiṭṭibhaḥ paṭuryatra /
Subhv_0692-2 apasaraṇameva śaraṇaṃ maunaṃ vā tatra haṃsasya //
Subhv_0693-1 astu yadyapi sarvatra nīraṃ nīrajamaṇḍitam /
Subhv_0693-2 ramate na marālasya mānasaṃ mānasaṃ vinā //
Subhv_0694-1 kṣudhitopi padmakhaṇḍe jahāti rajasāvṛtaṃ hi kiṃjalkam /
Subhv_0694-2 guṇini kṛtapakṣapāto bisaṃ tu bahu manyate haṃsaḥ //
Subhv_0695-1 taralayasi dṛśaṃ kimutsukā-
Subhv_0695-2 makulaṣamānasavāsalālite /
Subhv_0695-3 avatara kalahaṃsi vāpikāṃ
Subhv_0695-4 punarapi yāsyasi paṅkajālayam //
Subhv_0696-1 bhṛṅgāṅganājanamanoharahārigīta-
Subhv_0696-2 rājīvareṇukraṇakīrṇapaśaṅgatoyām /
Subhv_0696-3 ramyāṃ himācalanadīṃ pravihāya haṃsa
Subhv_0696-4 he he hatāśa vada kāṃ diśamutsukosi //
Subhv_0697-1 he haṃsa melitapayaḥsalilaṃ vivektuṃ
Subhv_0697-2 śaktasya saṃprati matiḥ kva nu tedya yātā /
Subhv_0697-3 kāsāravāriṇi kalāṃ patitāṃ yadindo-
Subhv_0697-4 rādātumicchasi bisāṅkuravāñchayā tvam //
Subhv_0698-1 śītāṃśuśekharaśiroruhasaṃśritāni
Subhv_0698-2 puṇyāni pāvitajaganti manoramāṇi /
Subhv_0698-3 bhrāntvā ciraṃ surasaritsalilāni daivāl-
Subhv_0698-4 labdhāni hātumiha vāñchasi nāsi haṃsaḥ //
Subhv_0699-1 sthitvā ciraṃ nabhasi niścalatārakeṇa
Subhv_0699-2 mātaṅgasaṅgakaluṣāṃ nalinīṃ nirīkṣya /
Subhv_0699-3 utpannamanyuparighargharaniḥsvanena
Subhv_0699-4 haṃsena sāśru parivṛtya gataṃ na līnam //
Subhv_0700-1 yenojjhitaṃ sahacarīvadanopanītaṃ
Subhv_0700-2 ramyaṃ mṛṇālaśakalaṃ himaśaṅkhaśubhram /
Subhv_0700-3 soyaṃ khago hatavidhe tava ceṣṭitena
Subhv_0700-4 śevālanālalavalampaṭatāṃ vidhatte //
Subhv_0701-1 raṭasi kaṭu kimuccairvāyasa spardhayā me
Subhv_0701-2 vihagahataka viṣṭhāraktavaktrāntarālaḥ /
Subhv_0701-3 vitatadhavalapakṣākṣepavikṣobhitāmbhāḥ
Subhv_0701-4 kamalavanavihārī sārasohaṃ na kākaḥ //
Subhv_0702-1 haṃsodhvagaḥ śramamapohayituṃ dinānte
Subhv_0702-2 kāraṇḍakākabakabhāsavanaṃ praviṣṭaḥ /
Subhv_0702-3 mūkoyamityupahasanti lunanti pakṣān-
Subhv_0702-4 nīcāśrayo hi mahatāmavamānabhūmiḥ //
Subhv_0703-1 kva kaṭhinamaho pīloḥ pattraṃ mṛduḥ kva bisāṅkuraḥ
Subhv_0703-2 kva kaṭu lavaṇaṃ kaupaṃ cāmbhaḥ kva tāmarasāsavaḥ /
Subhv_0703-3 kva kusumarajo hṛdyaṃ rūkṣāḥ kva coṣarapāṃsavaḥ
Subhv_0703-4 kva maruviṣayo dhvāṅkṣakṣetraṃ kva haṃsa bhavādṛśāḥ //
Subhv_0704-1 bho rājahaṃsa kimiti tvamihāgatosi
Subhv_0704-2 yosau bakaḥ sa iha haṃsa iti pratītaḥ /
Subhv_0704-3 tadgamyatāṃ tvaritameva tataḥ prabhāte
Subhv_0704-4 yāvadvadanti baka eṣa na mūḍhalokāḥ //
Subhv_0705-1 aye vāpīhaṃsā nijavasatisaṃkocapiśunaṃ
Subhv_0705-2 karudhvaṃ mā ceto viyati bahato vīkṣya vihagān /
Subhv_0705-3 amī te sāraṅgā bhuvanamahanīyavratabhṛto
Subhv_0705-4 nirīhāṇāmeṣāṃ tṛṇamiva bhavantyambunidhayaḥ //
Subhv_0706-1 tarau tīrodbhūte kvacidapi dalācchāditatanuḥ
Subhv_0706-2 pataddhārāsārāṃ gamaya viṣamāṃ prāvṛṣamimām /
Subhv_0706-3 nivṛttāyāṃ tvasyāṃ sarasi sarasotphullanaline
Subhv_0706-4 sa eva tvaṃ haṃsaḥ punarapi vilāsāsta iha te //
Subhv_0707-1 gataṃ tadgāmbhīryaṃ jalamapi vṛtaṃ jālakaśataiḥ
Subhv_0707-2 sakhe haṃsottiṣṭha prathamamamuto dagdhasarasaḥ /
Subhv_0707-3 sa yāvatpaṅkāmbhaḥkaluṣitavapurbhūrivilapan-
Subhv_0707-4 na kāko vācāṭaścaraṇayugalaṃ mūrdhni kurute //
Subhv_0708-1 spṛśati na bisaṃ cañcvā bhūyastayā saha khaṇḍitaṃ
Subhv_0708-2 pibati na jalaṃ yāti svaptuṃ na śevalajālakam /
Subhv_0708-3 kamalakalikābhaṅgakrīḍāṃ karoti na sārasaḥ
Subhv_0708-4 kvaṇati karuṇaṃ śokagrastaḥ priyāvirahākulaḥ //
Subhv_0709-1 sarasi bahuśastārāchāyāṃ daśanparivañcataḥ
Subhv_0709-2 kumuda viṭapānveṣī haṃso niśāsvavicakṣaṇaḥ /
Subhv_0709-3 daśati na punastārāśaṅkī divāpi sitotpalaṃ
Subhv_0709-4 kuhakacakito lokaḥ satyepyapāyamapekṣate //
Subhv_0710-1 muktābhāni payāṃsi bhaṅgavilasaddugdhā bisagranthayaḥ
Subhv_0710-2 sphītāstāmarasāsavā viharaṇakrīḍāsahaṃ saikatam /
Subhv_0710-3 santyeva pratideśamatraviṣame he haṃsa paṅkāṅkite
Subhv_0710-4 dhṛṣṭoktruṣṭabake jaratsarasi te koyaṃ nivāsagrahaḥ //
Subhv_0711-1 āpūryeta punaḥ sphuracchapharikāsārormibhirvāribhir-
Subhv_0711-2 bhūyopi pravibhajyamānanalinaṃ paśyema toyāśayam /
Subhv_0711-3 ityāśāśatatantubaddhahṛdayo naktaṃdinaṃ dīnadhīḥ
Subhv_0711-4 śuṣyatyātapaśoṣitasya sarasastīre jaratsārasaḥ //
Subhv_0712-1 tāvaddolitapaṅkajacyutarajaḥpiṅkāṅgarāgojjvalp
Subhv_0712-2 yaḥ śṛṇvankalakūjitaṃ madhulihāṃ saṃjātaharṣotsavaḥ /
Subhv_0712-3 kāntācañcupuṭāpavarjitabisagrāsagrahepyakṣamaḥ
Subhv_0712-4 soyaṃ saṃprati haṃsako marugataḥ kaṣṭaṃ tṛṇaṃ vāñchati //
Subhv_0713-1 yāṃ smṛtvā sahasaiva mānasasarastyaktvā viśeṣārthinas-
Subhv_0713-2 tāmevotsukacetasaḥ kamalinīṃ dṛṣṭvā bakādhyāsitām /
Subhv_0713-3 līyante vigatābhimānalaghavastatraiva bhūyopi ye
Subhv_0713-4 haṃsāste na bhavanti haṃsadhavalāḥ prāyo bakā eva te //
Subhv_0714-1 yāmāliṅgya bakā raṭanti kaṭukaṃ dīrghocchvasatkaṃdharā
Subhv_0714-2 yasyāmaṃsataṭāvaghaṭṭitajalaṃ valgantyamī madgavaḥ /
Subhv_0714-3 yā śaśvanmalinātmakairapi bakairnaktaṃdinaṃ sevyate
Subhv_0714-4 sā haṃsena manasvinā kamalinī yuktaṃ yadi tyajyate //
Subhv_0715-1 rūpaṃ hāri manoharā sahacarī pānāya pādmaṃ madhu
Subhv_0715-2 krīḍā cāpsu saroruheṣu vasatisteṣāṃ rajo maṇḍanam /
Subhv_0715-3 vṛttiḥ sādhumatā bisena sahṛdaścārusvanāḥ ṣaṭpadāḥ
Subhv_0715-4 sevādainyavimānanāvirahito haṃsaḥ sukhaṃ jīvati //
Subhv_0716-1 matsyā api hi jānanti kṣīranīravivecanam /
Subhv_0716-2 prasiddhaṃ rājahaṃsānāṃ yaśaḥ puṇyairavāpyate //
Subhv_0717-1 kruddholūkanakhaprapātavigalatpakṣā api svāśrayaṃ
Subhv_0717-2 ye nojjhanti purīṣapuṣṭavapuṣastekecidanye dvijāḥ //
Subhv_0718-1 ye tu svargataraṅgiṇībisalatāleśena saṃvardhitā
Subhv_0718-2 gaṅgānīramapi tyajanti kaluṣaṃ te rājahaṃsāḥ kutaḥ //
Subhv_0718-1 samudgirasi vācaḥ kiṃ puṃskokila sukomalāḥ /
Subhv_0718-2 śvabhresmiñjaḍapāṣāṇagurunirghoṣabhairave //
Subhv_0720-1 kākaiḥ saha vivṛddhasya kokilasya kalā giraḥ /
Subhv_0720-2 khalasaṅgepi naiṣṭhuryaṃ kalyāṇaprakṛteḥ kutaḥ //
Subhv_0720-1 śrotrotsavaṃ tava kalaṃ kalakaṇṭha kotra
Subhv_0720-2 nādaṃ śṛṇoti rativigrahasaṃdhidūtam /
Subhv_0720-3 dāvāgnidagdhaghanapādapakoṭarānta-
Subhv_0720-4 rāvirbhavatkaṭuravāsu vanasthalīṣu //
Subhv_0721-1 mūkīmūya tameva kokila madhuṃ bandhuṃ pratīkṣasva he
Subhv_0721-2 helollāsitamālatīparimalāmodānukūlānilam /
Subhv_0721-3 yatraitāstava sūktayaḥ saphalatāmāyāntyamī tūllasat-
Subhv_0721-4 pāṃsūttambhabhṛto nidāghadivasāḥ saṃtāpasaṃdhāyinaḥ //
Subhv_0722-1 bhrātaḥ kokilakūjitairalamalaṃ nārghanti yasmādguṇās-
Subhv_0722-2 tūṣṇīmāḥsva viśīrṇaparṇanicayacchannaḥ kvacitkoṭare /
Subhv_0722-3 udyānadrumavāṭikākaṭuraṭatkākāvalīṃsakulaḥ
Subhv_0722-4 kāloyaṃ śiśirasya saṃprati sakhe nāyaṃ vasantotsavaḥ //
Subhv_0723-1 kvacijjhillīnādaḥ kvacidatulakākolakalahaḥ
Subhv_0723-2 kvacitkaṅkārāvaḥ kvacidapi kapīnāṃ kalakalaḥ /
Subhv_0723-3 kvaciddhoraḥ pherudhvanirayamaho daivaghaṭanā
Subhv_0723-4 kathaṃkāraṃ tāraṃ kvaṇatu cakitaḥ kokilayuvā //
Subhv_0724-1 ... ... ... ... ... ... //
Subhv_0724-2 ketakīkusumaṃ bhṛṅgaḥ pīḍyamānopi sevate /
Subhv_0724-3 doṣāḥ kiṃ nāma kurvanti guṇāpahṛtacetasaḥ //
Subhv_0725-1 kṛtvāpi koṣapānaṃ bhramarayuvā purata eva kamalinyāḥ /
Subhv_0725-2 abhilaṣati bakulakalikāṃ madhulihi maline kutaḥ satyam //
Subhv_0726-1 madanamavalokya niṣphalamanityatāmapi ca bandhujīvānām /
Subhv_0726-2 gurumupagamya bhramaraḥ saṃprati jāto japāsaktaḥ //
Subhv_0727-1 bhramara bhramatā digantarāṇi
Subhv_0727-2 kvacidāsāditamīkṣitaṃ śrutaṃ vā /
Subhv_0727-3 vada satyamapāsya pakṣapātaṃ
Subhv_0727-4 yadi jātīkusumānukāri puṣpam //
Subhv_0728-1 kamalaṃ bhavanaṃ rajoṅgarāgo
Subhv_0728-2 madhu pānaṃ madhurāḥ priyāpralāpāḥ /
Subhv_0728-3 śayanaṃ mṛdu kesaropadhānaṃ
Subhv_0728-4 bhramarasyāmbhasi kā na rājalīlā //
Subhv_0729-1 patitamutpatitaṃ sthitamakriyaṃ
Subhv_0729-2 sakaruṇaṃ kvaṇitaṃ gatamāgatam /
Subhv_0729-3 kamalinīmalinā tuhināhatāṃ
Subhv_0729-4 nahi tadasti vilokya na yatkṛtam //
Subhv_0730-1 kamalinīmalinī dayitaṃ vinā
Subhv_0730-2 na sahate saha tena niṣevitām /
Subhv_0730-3 tamadhunā madhunā nihitaṃ hṛdi
Subhv_0730-4 smarati sā ratisāramaharniśam //
Subhv_0731-1 madaṃ na lipseta śilīmukho yadi
Subhv_0731-2 dvipānna karṇāgranipātamāpnuyāt /
Subhv_0731-3 paropasarpī sukhaleśalipsayā
Subhv_0731-4 naro bhavatyeva parābhavāspadam //
Subhv_0732-1 madhukara bahuśastvayā nirastāḥ
Subhv_0732-2 kusumalatāstṛṇāvatsupuṣpitāgrāḥ /
Subhv_0732-3 phalamanubhava kaṇṭakāvṛtābhyas-
Subhv_0732-4 tadidamapatrapa ketakīlatābhyaḥ //
Subhv_0733-1 pulleṣu yaḥ kamalinīkamalodareṣu
Subhv_0733-2 cūteṣu yo vilasitaḥ kalikāntarasthaḥ /
Subhv_0733-3 paśyādya tasya madhupasya śaradvyapāye
Subhv_0733-4 kṛcchreṇa veṇuvivare divasāḥ prayānti //
Subhv_0734-1 puṣpāsavaṃ surabhi gandhirajoṅgarāgaḥ
Subhv_0734-2 pītvā latāsu madhupaḥ kamale niṣaṇṇaḥ /
Subhv_0734-3 baddhodhunā śaśikaraiḥ karuṇaṃ virauti
Subhv_0734-4 saṃtoṣahīnamiha kaṃ na bhajantyanarthāḥ //
Subhv_0735-1 anyāsu tāvadupamardasahāsu bhṛṅga
Subhv_0735-2 lolaṃ vinodaya manaḥ sumanolatāsu /
Subhv_0735-3 nugdhānanāmarajasaṃ kalikāmakāle
Subhv_0735-4 bālāṃ kadarthayasi kiṃ navamālikāyāḥ //
Subhv_0736-1 erāvaṇānanamadāmbukaṇāvapāta-
Subhv_0736-2 saṃsaktatāmarasareṇupiśaṅgitāṅgaḥ /
Subhv_0736-3 caṇḍānilāhatatuṣāraviśīrṇapakṣaḥ
Subhv_0736-4 kṣīṇaḥ kṣitau madhukaro vivaśotra śete //
Subhv_0737-1 sotkaḥ paribhramasi kiṃ vyavapātidhairyaḥ
Subhv_0737-2 kūjandvirepha karuṇaṃ kusumāsavārthī /
Subhv_0737-3 anyāsu pādapalatāsu dhṛtiṃ badhāna
Subhv_0737-4 bhagnā hi sā kusumitā sahakāravallī //
Subhv_0738-1 svāmodavāsitasamagradigantarālā
Subhv_0738-2 raktā manoharamukhā sukumāramūrtiḥ /
Subhv_0738-3 sevyā sarojakalikā tu yadaiva jātā
Subhv_0738-4 nītastadaiva vidhinā madhuponyadeśam //
Subhv_0739-1 jātyujjvale madhurakomalavāgnilāsau
Subhv_0739-2 dvau puṣkare madhukarau yugapatpraviṣṭau /
Subhv_0739-3 ekastayormadhubharākulapūrṇadehaḥ
Subhv_0739-4 kaṣṭe vidhau na rajasāpi yuto dvitīyaḥ //
Subhv_0740-1 madhukaragaṇaścūtaṃ tyaktvā gato navamālikāṃ
Subhv_0740-2 punarapi gato raktāśokaṃ kadambataruṃ tataḥ /
Subhv_0740-3 tadapi suciraṃ sthitvā tebhyaḥ prayāti saroruhaṃ
Subhv_0740-4 paricitaguṇadveṣī loko navaṃ navamīhate //
Subhv_0741-1 likhitakamale saundaryeṇa prakāmahṛtātmanā
Subhv_0741-2 kimiva na kṛtaṃ tatra bhrāntvā madhuspṛhayālinā /
Subhv_0741-3 adhigatarasaḥ sobhūttasmānmanāgapi nālpadhīr-
Subhv_0741-4 dhuri tu likhitastṛṣṇāndhānāṃ janena vivekinā //
Subhv_0742-1 bhramati bakule mandaṃ kunde na vindati nirvṛtiṃ
Subhv_0742-2 prakṛtisurabhau raktāśoke na yāti viśokatām /
Subhv_0742-3 surabhikusumāmodotkaṇṭhāpanītamanā vane
Subhv_0742-4 vahati tanutāmaṅge bhṛṅgaḥ smarannavamālikām //
Subhv_0743-1 spṛśati śanakaiścumbannaṅgaiḥ karoti nipīḍanaṃ
Subhv_0743-2 caraṇapatanaṃ mudrābhedaṃ vidhātumapīhate /
Subhv_0743-3 samayamucitaṃ cittotsukyātpratīkṣitumakṣamo
Subhv_0743-4 madhukarayuvā puṇyairlabdhvā navāṃ navamālikām //
Subhv_0744-1 himotsannāṃ dṛṣṭvā hatakamalanālāṃ kamalinīṃ
Subhv_0744-2 dvirephāḥ saṃvṛttāḥ sapadi gajagaṇḍapraṇayinaḥ /
Subhv_0744-3 aho dhigbhūtānāṃ prakṛtiriyamapratyayakarī
Subhv_0744-4 na kaścitkṣīṇārthe prathamaguṇagandhaṃ gaṇayati //
Subhv_0745-1 kimāmodabhrāntyā bhramasi suciraṃ bhṛṅga nanu he
Subhv_0745-2 na jānīṣe tattvaṃ pratapatitarāṃ grīṣmasamayaḥ /
Subhv_0745-3 sthitaṃ śūnyaṃ puṣpaiḥ prakaṭaviṭapaṃ paśya vipinaṃ
Subhv_0745-4 gataḥ gaurabhyāḍhyaḥ prakṛtisubhagaścaitravibhavaḥ //
Subhv_0746-1 kenāghrātamudāramasya kusumaṃ kaiścumbitaṃ kesaraṃ
Subhv_0746-2 pītaḥ kena rasosya kena rajasā codvellitaṃ kena vā /
Subhv_0746-3 he he mugdhamadhuvrata vraja javādanyāṃstarūnpuṣpitā-
Subhv_0746-4 nuttāletra vṛthaiva pippalatarau kiṃ kiṃcidāsādyate //
Subhv_0747-1 pratyagrotra yathāsukhaṃ madhurasaḥ pātavya ityutsukas-
Subhv_0747-2 tṛṣṇāvibhramavipralabdhahrdayastattvāvabodhaṃ vinā /
Subhv_0747-3 nirviṇṇopyaphalaśramo na viramatyālekhyapadmākare
Subhv_0747-4 durbuddhirvyasanī tathāpi madhupastṛṣṇāśayodbhrāmyati //
Subhv_0748-1 yasyāḥ saṃgamavāñchayā na gaṇitā vāpyo vinidrotpalā
Subhv_0748-2 yāmāliṅgya samutsukena manasā yātaḥ parāṃ nirvṛtim /
Subhv_0748-3 bhagnāṃ tāmavalokya candanalatāṃ bhṛṅgeṇa yajjīvyate
Subhv_0748-4 dhairyaṃ nāma tadastu tasya na punaḥ snehānurūpaṃ kṛtam //
Subhv_0749-1 yenāmodini kesarasya mukule pītaṃ madhu svecchayā
Subhv_0749-2 nītā yena niśā śaśāṅkadhavalā padmodare śārade /
Subhv_0749-3 bhrāntaṃ yena madapravāhamaline guṇḍasthale dantināṃ
Subhv_0749-4 soyaṃ bhṛṅgayuvā karīraviṭape badhnātu tuṣṭiṃ kutaḥ //
Subhv_0750-1 mā bhūnnāma sahāmunaiva nidhanaṃ daivātkathaṃcitpunas-
Subhv_0750-2 tṛṣṇā vā hatajīvite yadi tadā kiṃ puṣpaśūnyaṃ jagat /
Subhv_0750-3 yenaivonmathitaḥ sa eva dayitaḥ padmākaro nirdayaṃ
Subhv_0750-4 dānāmbhaḥspṛhayānuyātyaliraho lolastameva dvipam //
Subhv_0751-1 sopūrvo rasanāviparyayavidhistatkarṇayoścāpalaṃ
Subhv_0751-2 dṛṣṭiḥ sā madavismṛtasvaparadikkiṃ bhūyasoktena vā /
Subhv_0751-3 sarvaṃ niścitavānasi bhramara he yadvāraṇodyāpyasā-
Subhv_0751-4 vantaḥśūnyakaro niṣevyata iti bhrātaḥ ka eṣa grahaḥ //
Subhv_0752-1 re re bhṛṅga madāndhavāraṇacalatkarṇānilāndolana-
Subhv_0752-2 kleśaklāntatano mudhaiva bhavatā duḥkhaṃ kimityāsyate /
Subhv_0752-3 utkūjatsamadadvirephavalayapyāluptakośaśriyaḥ
Subhv_0752-4 sāmodāḥ prakaṭāśayāḥ pratipadaṃ santyeva padmākarāḥ //
Subhv_0753-1 gandhāḍhyāṃ navamālikāṃ madhukarastyaktvā gato yūthikāṃ
Subhv_0753-2 tāṃ tyaktvāpi gataḥ sa candanataruṃ tasmātsarojaṃ gataḥ /
Subhv_0753-3 baddhastatra niśākareṇa suciraṃ krandatyasau mandadhīḥ
Subhv_0753-4 saṃtoṣeṇa vinā parābhavaśataṃ prāpnoti lubdho janaḥ //
Subhv_0754-1 rātrirgamiṣyati bhaviṣyati suprabhātaṃ
Subhv_0754-2 bhāsvānudeṣyati hasiṣyati padminī ca /
Subhv_0754-3 evaṃ vicintayati koṣagate dvirephe
Subhv_0754-4 hā hanta hanta nalinīṃ gaja unmamātha //
Subhv_0755-1 bhramanvanānte vanamañjarīṣu
Subhv_0755-2 na ṣaṭpado gandhaphalīmajighrat /
Subhv_0755-3 sā kiṃ na ramyā sa ca kiṃ na rantā
Subhv_0755-4 balīyasī kevalamīśvarecchā //
Subhv_0756-1 aṅke vṛddhimupāgataṃ śiśutayā sarvāṅgamāliṅgitaṃ
Subhv_0756-2 matsyaḥ śrīparirambhanirbharataravyākośakoṣonmukhaiḥ /
Subhv_0756-3 āśāptaiḥ paripīyamānamaniśaṃ niḥspandamindindirair-
Subhv_0756-4 dūrādeva nimeṣaśūnyanayanaḥ padmaṃ samudvīkṣate //
Subhv_0757-1 jīvato nigiranmatsyānmunivaddṛśyate bakaḥ /
Subhv_0757-2 mṛnānapi na gṛdhrastu dhigākāramunīndratām //
Subhv_0758-1 nāleneva sthitvā pādenaikena kuñcitagrīvam /
Subhv_0758-2 janayati kumudabhrāntiṃ vṛddhabako bālamatsyānām //
Subhv_0759-1 eṣa bakaḥ sahasaiva vipannaḥ
Subhv_0759-2 śādyamaho kva nu tadgatamasya /
Subhv_0759-3 sādhu kṛtāntaka kaścidapi tvāṃ
Subhv_0759-4 vañcayitum na kutopi samarthaḥ //
Subhv_0760-1 nijakulocitaceṣṭitamātmano
Subhv_0760-2 yadapahāya yiyāsasi haṃsatām /
Subhv_0760-3 baka cara vratameva tathāpi te
Subhv_0760-4 phalati tattadidaṃ yatatāṃ nṛṇām //
Subhv_0761-1 na kolilānāmiva mañcu kūjitaṃ
Subhv_0761-2 na kabdhalāsyāni gatāni haṃsavat /
Subhv_0761-3 na barhiṇānāmiva citrapakṣatā
Subhv_0761-4 guṇastathāpyasti bake bakavratam //
Subhv_0762-1 tadvedagdhyaṃ samuditapayastoyatattvaṃ vivektu-
Subhv_0762-2 mālāpāste sa ca mṛdupadanyāsahṛdyo vilāsaḥ /
Subhv_0762-3 āstāṃ tāvadbaka yadi tathā vetsi kiṃcidicchlathāśaṃ
Subhv_0762-4 tūṣṇīmevāsitumayi sakhe tvaṃ kathaṃ me na haṃsaḥ //
Subhv_0763-1 kastvaṃ lohitalocanāsyacaraṇo haṃsaḥ kuto mānasāt-
Subhv_0763-2 kiṃ tatrāsti suvarṇapaṅkajavanānyambhaḥ sudhāsaṃnibham /
Subhv_0763-3 muktāśuktirathāsti śaṅkhanicayo vaidūryarohāḥ kvacic-
Subhv_0763-4 chambūkāḥ kimu santi neti ca bakairākarṇya hīhīkṛtam //
Subhv_0764-1 tulyavarṇacchadaḥ kṛṣṇaḥ kokilaiḥ saha saṃgataḥ /
Subhv_0764-2 kena vijñāyate kākaḥ svayaṃ yadi na bhāṣate //
Subhv_0765-1 ātmarutādapi virutaṃ kurvāṇāḥ spardhayā saha mayūraiḥ /
Subhv_0765-2 kiṃ jānanti varākāḥ kākāḥ kekāravānkartum //
Subhv_0766-1 kṛṣṇaṃ vapurvahatu cumbatu satphalāni
Subhv_0766-2 ramyeṣu saṃcaratu cūtavanāntareṣu /
Subhv_0766-3 puṃskokilasya caritāni karotu nāma
Subhv_0766-4 kākaḥ kila dhvanividhau nanu kāka eva //
Subhv_0767-1 saṃprāpya kokilakulaiḥ kamanīyakāntiḥ
Subhv_0767-2 kāntasvarairapi balātkhalu saṃnikarṣam /
Subhv_0767-3 vaidhuryabhāji hatavedhasi kiṃ varākaḥ
Subhv_0767-4 kākaḥ karotvanukṛtiṃ na yayau yadeṣām //
Subhv_0768-1 iyaṃ pallī bhillairanucitasamārambharasikaiḥ
Subhv_0768-2 samantādākrāntā viṣaviṣamabāṇapraṇayibhiḥ /
Subhv_0768-3 tarorasya skandhe gamaya samayaṃ kīra nibhṛtaṃ
Subhv_0768-4 na vāṇī kalyāṇī tadihamukhamudraiva śaraṇam //
Subhv_0769-1 kaati mukhagṛhītaṃ bhuktaśeṣaṃ purīṣaṃ
Subhv_0769-2 vilikhati caraṇāgrairdevatānāṃ śirāṃsi /
Subhv_0769-3 vrajati ca hatamānaḥ sādhumūrdhasvaśaṅkaḥ
Subhv_0769-4 kimiva na kurute khaṃ prāpya kāko varākaḥ //
Subhv_0770-1 daurbhāgyaṃ vacasāṃ tanormalinatā ceṣṭāsvaho cāpalaṃ
Subhv_0770-2 śaṅkāyāstadupajñataiva viditā vṛttistvavācyaiva sā /
Subhv_0770-3 itthaṃ dṛṣkṛtaśākhinaḥ phalamiva sphītaṃ tathāpyāturaḥ
Subhv_0770-4 kākaḥ kokilalāñchanacchavirucā kaṣṭaṃ muhurmūrchati //
Subhv_0771-1 nṛtyantaḥ śikhino manoharamamī śravyaṃ paṭhantaḥ śukā
Subhv_0771-2 vīkṣyante na ta eva khalviha ruṣā vāryanta evāthavā /
Subhv_0771-3 pānthastrīgṛhamiṣṭalābhakathanāllabdhānvayenāmunā
Subhv_0771-4 saṃpratyetadanargalaṃ balibhujā māyāvinā bhujyate //
Subhv_0772-1 re re dhvāṅkṣa virūkṣatāstu vacasaḥ kāṇākṣitā kṣamyate
Subhv_0772-2 laulyaṃ nāma taveti kātra gaṇanā bhāṇḍyaṃ vibhūṣaiva te /
Subhv_0772-3 sarvaṃ soḍhamidaṃ svabhāvavihitaṃ vahnerivauṣṇyaṃ hi te
Subhv_0772-4 yattvevaṃ viguṇasya kāpi bhavato grīvā na tatsahyate //
Subhv_0773-1 kākaḥ kokilamunnamayya kurute cūte phalāsvādanaṃ
Subhv_0773-2 bhuṅkte rājaśukaṃ nivārya kuraraḥ krīḍāparo dāḍimam /
Subhv_0773-3 dhūko barhiṇamasya śākhiśikhare śete sajāniḥ sukhaṃ
Subhv_0773-4 hā jātaṃ viparītamadya vipine śyene parokṣaṃ gate //
Subhv_0774-1 kiṃ kekīva śikhaṇḍamaṇḍitatanuḥ kiṃ kīravatpāṭhakaḥ
Subhv_0774-2 kiṃ puṃskokilavatsvanena madhuraḥ kiṃ haṃsavatsadgatiḥ /
Subhv_0774-3 kiṃ sāmānyaśakuntaśāvaka iva krīḍāvinodākaraḥ
Subhv_0774-4 kākaḥ kena guṇena kāñcanamaye vyāpāritaḥ pañjare //
Subhv_0775-1 utpattirmarutāṃ prabhoryugadine prakhyāpyaviśvotsave
Subhv_0775-2 puṇyāhaśrutiṣu prasiddhiradhikā pūrṇaṃ vayaḥ pauruṣam /
Subhv_0775-3 kākutsthena samaṃ sapatnakalaho daivajñatā tādṛśī
Subhv_0775-4 kākastena guṇena kāñcanamaye vyāpāritaḥ pañjare //
Subhv_0776-1 ādyaḥ praveśasamayaḥ sa kaleryugasya
Subhv_0776-2 prāptastiraskṛtabahūdakahaṃsasārthaḥ /
Subhv_0776-3 āhūye sādaratayā tapasontimohni
Subhv_0776-4 kāṇo dvijaḥ pratigṛhaṃ bata yatra pūjyaḥ //
Subhv_0777-1 sūrydanyatra yaccandrepyarthasaṃsparśi tatkṛtam /
Subhv_0777-2 khadyota iti kīṭasya nāma tuṣṭena kenacit //
Subhv_0778-1 ghanasaṃtamasamalīmasadaśadiśi niśi yadvirājasi tadanyat /
Subhv_0778-2 kīṭamaṇe dinamadhunā tarāṇikarāntaritacārusitakiraṇam //
Subhv_0779-1 jarjaratṛṇāgramadahansarṣapakaṇamaprakāyannūnam /
Subhv_0779-2 kīṭatvamātmatantraḥ khadyotaḥ khyāpayanbhāti //
Subhv_0780-1 bhrājiṣṇavo nabhasi bhūrihṛtāndhakāra-
Subhv_0780-2 svalpaprabhāḥ svatanumātranibaddhabhāsaḥ /
Subhv_0780-3 khadyotakāḥ prakaṭatīvraguruprabhāvās-
Subhv_0780-4 tāvanna saptaturagaḥ samudeti yāvat //
Subhv_0781-1 yuṣmādṛśaḥ kṛpaṇakāḥ krimayopi yasyāṃ
Subhv_0781-2 bhānti sma saṃtamasamayyagamanniśāsau /
Subhv_0781-3 sūryāṃśudīpradaśadigdivasodhunāyaṃ
Subhv_0781-4 bhātyatra nendurapi kīṭamaṇe kimu tvam //
Subhv_0782-1 induḥ prayāsyati vinaṅkṣyati tārakaśrīḥ
Subhv_0782-2 sthāsyanti līḍhatimirā na maṇipradīpāḥ /
Subhv_0782-3 andhaṃ samagramapi kīṭamaṇe bhaviṣya-
Subhv_0782-4 dunmeṣameṣyati bhavāniti dūrametat //
Subhv_0783-1 sattvāntaḥ sphuritāya vā kṛtaguṇādyāropatucchāya vā
Subhv_0783-2 tasmai kātaramohanāya mahaso leśāya mā svasti bhūt /
Subhv_0783-3 yacchāyāsphuraṇāruṇena khacatā khadyotanāmnāmunā
Subhv_0783-4 kīṭenāhitayāpi jaṅgamamaṇibhrāntyā viḍambyāmahe //
Subhv_0784-1 pratyagraiḥ parṇanicayaistaruryaireva śobhitaḥ /
Subhv_0784-2 jahāti jīrṇāṃstāneva kiṃ vā citraṃ kujanmanaḥ //
Subhv_0785-1 yathāpallavapuṣpāḍhyā yathāpuṣpaphalarddhayaḥ /
Subhv_0785-2 yathāphalarddhisvārohā hā mātaḥ kvāgamandrumāḥ //
Subhv_0786-1 sādhveva tadvidhāvasya vedhāḥ kliṣṭo na yanmudhā /
Subhv_0786-2 svarūpānanurūpeṇa candanasya phalena kim //
Subhv_0787-1 mayā badaralubdhena vṛkṣāṇāmanabhijñayā
Subhv_0787-2 vane kaṇṭakasādṛśyātkhadiraḥ paryupāsitaḥ //
Subhv_0788-1 mahātarurvā bhavati samūlo vā vinaśyati /
Subhv_0788-2 nāṅkuraprakriyāmeti nyagrodhakaṇikāṅkuraḥ //
Subhv_0789-1 puṣpapattraphalacchāyāmūlavalkaladārubhiḥ /
Subhv_0789-2 dhanyā mahīruhā yeṣāṃ vimukhā yānti nārthinaḥ //
Subhv_0790-1 patatyaṅgāravarṣe vā vāti vā pralayānile /
Subhv_0790-2 tālaḥ stabdhatayārabdhastayaiva saha naśyati //
Subhv_0791-1 chāyāvanto gatavyālāḥ svārohāḥ phaladāyinaḥ /
Subhv_0791-2 mārgadrumā mahāntaśca pareṣāmeva bhūtaye //
Subhv_0792-1 agatīnāṃ khalīkārādduḥkhaṃ naivopajāyate /
Subhv_0792-2 bhavantyaśokāḥ prāyeṇa sāṅkurāḥ pādatāḍitāḥ //
Subhv_0793-1 yadyapi candanaviṭapī vidhinā phalakusumavarjito vihitaḥ /
Subhv_0793-2 nijavapuṣaiva pareṣāṃ tathāpi saṃtāpamapaharati //
Subhv_0794-1 prāpte vasantamāse vṛddhiṃ prāpnoti sakalavanarājinaḥ /
Subhv_0794-2 yanna karīre pattraṃ tatkiṃ doṣo vasantasya //
Subhv_0795-1 phalitaghanaviṭapavighaṭitapaṭudinakaramahasi lasati kalpatarau /
Subhv_0795-2 chāyārthī kaḥ paśurapi bhavati jaradvīrudhāṃ praṇayī //
Subhv_0796-1 phalakusumakisalayojjvalaviṭapaśatāntaritataraṇikiraṇaughe /
Subhv_0796-2 mārgatarau nikaṭasthe kaḥ pathikaḥ klāntimanubhavati //
Subhv_0797-1 dūrīkṛtasvārthalavā janasya
Subhv_0797-2 samudyatā ye bhuvi tāpaśāntyai /
Subhv_0797-3 drumāsta evāgatikā na vidmaḥ
Subhv_0797-4 prajāpaterāśayaleśamatra //
Subhv_0798-1 candane viṣadharānsahāmahe
Subhv_0798-2 vastu sundaramaguptimatkutaḥ /
Subhv_0798-3 rakṣituṃ vada kimātmasauṣṭhavaṃ
Subhv_0798-4 saṃcitāḥ khadira kaṇṭakāstvayā //
Subhv_0799-1 grathita eṣa mithaḥ kṛtaśṛṅkhalo-
Subhv_0799-2 viṣadharairadhiruhya mahājaḍaḥ /
Subhv_0799-3 malayajaḥ sumanobhiranāśrito
Subhv_0799-4 yadata eva phalena na yujyate //
Subhv_0800-1 yatkiṃcanānucitamapyucitānubandhi
Subhv_0800-2 kiṃ candanasya na kṛtaṃ kusumaṃ phalaṃ vā /
Subhv_0800-3 lajjāmahe bhṛśamapakrama eva yātus-
Subhv_0800-4 tasyāntikaṃ parigṛhītabṛhatkuṭhāraḥ //
Subhv_0801-1 he bālacampakataro taruṇīkapola-
Subhv_0801-2 lāvaṇyacumbanasukhocitacārupuṣpa /
Subhv_0801-3 kiṃ puṣpitena vijahīha vikāsahāsa-
Subhv_0801-4 muddāmapāmaragaṇā marubhūmireṣā //
Subhv_0802-1 antaḥprataptamarusaikatadahyamāna-
Subhv_0802-2 mūlasya campakataroḥ kva vikāsacintā /
Subhv_0802-3 prāyo bhavatyanucitasthitideśabhājāṃ
Subhv_0802-4 śreyaḥ svajīvaparipālanamātrameva //
Subhv_0803-1 daurjanyamātmani paraṃ prathitaṃ vidhātrā
Subhv_0803-2 bhūrjadrumasya viphalatvasamarpaṇena /
Subhv_0803-3 kiṃ carmabhirniśitaśastraśatāvakṛttair-
Subhv_0803-4 āśāṃ na pūrayati sorthiparamparāṇām //
Subhv_0803-5 kiṃ kaṇṭakaikarasikena phaladviṣā kiṃ
Subhv_0803-6 vairasyasīmani kimu sthirakautukena /
Subhv_0803-7 chāyāvilāsavimukhena satāṃ kimaṅga
Subhv_0803-8 chātrā khalena khadiradruma eṣa sṛṣṭaḥ //
Subhv_0805-1 labdhaṃ cirādamṛtavatkimamṛtyave syād-
Subhv_0805-2 dīrghaṃ rasāyanavadāyuruta pradadyāt /
Subhv_0805-3 etatphalaṃ yadayamadhvagaśāpadagdhaḥ
Subhv_0805-4 stabdhaḥ phalaṃ phalati varṣaśatena tālaḥ //
Subhv_0806-1 he vṛkṣa śobhita mahāphalabhāralakṣmyā
Subhv_0806-2 kṣuttāpaśāntijanakaikajagatprasiddha /
Subhv_0806-3 tvatto mayā kathamapīdamadho nirastam-
Subhv_0806-4 ekaṃ phalaṃ śakunikhaṇḍitamalpamāptam //
Subhv_0807-1 atyantaśītalatayā subhagasvabhāva
Subhv_0807-2 satyaṃ na kaścidapi te tarurasti tulyaḥ /
Subhv_0807-3 chāyārthināmapi punarvikaṭadvijihva-
Subhv_0807-4 saṅgena candana viṣadrumanirviśeṣaḥ //
Subhv_0808-1 kathamiyati vanānte kaścideko na tādṛg-
Subhv_0808-2 varavanataruruccaiḥ puṣpavallīphalāḍhyaḥ /
Subhv_0808-3 jagadasukhavidhāturdagdhadhāturniyogād-
Subhv_0808-4 dhavakhadirapalāśāḥ kevalaṃ vṛddhibhājaḥ //
Subhv_0809-1 śākhāsaṃtatisaṃniruddhagaganābhogasya labdhvā taroś-
Subhv_0809-2 chāyāṃ yasya bhavidbhireva śamitā gharmāpadonekaśaḥ /
Subhv_0809-3 bhoḥ pānthā nanu dṛśyatāṃ vidhigatistasyaiva kālakṣaya-
Subhv_0809-4 prakṣīṇasya taledya taptasikatāṅgāraivaḥ paraṃ dahyate //
Subhv_0810-1 citrairyasya patittribhirdaśadiśo bhrāntvā sametaiḥ sukhaṃ
Subhv_0810-2 viśrāntaṃ śayitaṃ prabhuktamuṣitaṃ skandhe phalaiḥ praśrite /
Subhv_0810-3 tasyaivonmathitasya duṣṭakariṇā mārgadrumasyādhunā
Subhv_0810-4 kārīṣāya kaṣanti śoṣaparuṣāṃ gopālabālāstvacam //
Subhv_0811-1 saṃtoṣaḥ kimaśaktatā kimathavā tasminnasaṃbhāvanā
Subhv_0811-2 śobhaivātha ca kānanisthitiriyaṃ pradveṣa evāthavā /
Subhv_0811-3 āstāṃ khalvanurūpayā saphalayā puṣpaśriyā durvidhe
Subhv_0811-4 saṃbandhonanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā //
Subhv_0812-1 sanmūlaḥ prathinnatirghanalasacchāyaḥ sthitaḥ satpathe
Subhv_0812-2 sevyaḥ sadbhiritīdamākalayatā tālodhvagenāśritaḥ /
Subhv_0812-3 puṃsaḥ śaktiriyatyasau sa tu phaledadyāthavā śvothavā
Subhv_0812-4 kāle kvāpyathavā kadācidathavā netyatra vedhāḥ prabhuḥ //
Subhv_0813-1 yajjātosi catuṣpathe ghanalasacchāyosi kiṃ chāyayā
Subhv_0813-2 saṃyuktaḥ phalitosi kiṃ yadi phalaiḥ pūrṇosi kiṃ saṃnataḥ /
Subhv_0813-3 he sadvṛkṣa sahasva saṃprati sakhe śākhāśikhākarṣaṇa-
Subhv_0813-4 kṣobhāmoṭanabhañjanāni janataḥ svaireva duścoṣṭitaiḥ //
Subhv_0814-1 suskandhasya visārisaurabhaguṇākrāntākhilāśasya te
Subhv_0814-2 tanvīcārupayodharāntarakṛtasparśasya gopyākṛteḥ /
Subhv_0814-3 doṣaḥ kopi bhujaṃgasaṃgamakṛtaḥ prodgūta eṣodhunā
Subhv_0814-4 yena tvāṃ parihṛtya candanataro yāntyadhvagā dūrataḥ //
Subhv_0815-1 chinnastaptasuhṛtsa candanataruryūyaṃ palāyyāgatā
Subhv_0815-2 bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtāstatra vaḥ /
Subhv_0815-3 daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya praharturna cet-
Subhv_0815-4 kiṃ tenaiva saha svayaṃ na nidhanaṃ yātāḥstha bho bhoginaḥ //
Subhv_0816-1 tvanmūle puruṣāyuṣaṃ gatamidaṃ kālena saṃśaṣyatāṃ
Subhv_0816-2 ksodīyāṃsamapi kṣaṇaṃ paramataḥ śaktiḥ kutaḥ prāṇitum /
Subhv_0816-3 tatsvastyastu vivṛddhimehi mahatīmadyāpi kā nastvarā
Subhv_0816-4 kalyāṇaiḥ phalitāsi tālaviṭapinputreṣu pautreṣu vā //
Subhv_0817-1 chāyāsyaiva ghanāsugandhirayamevāpannatāpacchidā-
Subhv_0817-2 magresyaiva guṇagrahaḥ saguṇatā kiṃ candanasyocyatām /
Subhv_0817-3 ā mūlātpunareṣu baddhavṛtibhirvyālaistathā dūṣito
Subhv_0817-4 jāne yena varaṃ dhavotha khadiropyanyothavā na tvayam //
Subhv_0818-1 na ślāṣyāni phalāni pallavakṛtā chāyā na vāñchāpi sā
Subhv_0818-2 no puṣpaṃ sumanoharaṃ na vihagāḥ śabdāmṛtasyandinaḥ /
Subhv_0818-3 kākavrātapurīṣanirbharajaranmūrteraśuddhātmano
Subhv_0818-4 niḥstabdhasya taroradhaḥ kathamaho sṛṣṭosi durvedhasā //
Subhv_0819-1 nāsya svāduphalaṃ na cāru kusumaṃ na snigdhaparṇā latā
Subhv_0819-2 na cchāyā klamahāriṇī na ca kalakvāṇāstathā patriṇaḥ /
Subhv_0819-3 eṣosau khadiradumaḥ kimathavā pānthena dṛṣṭastvayā
Subhv_0819-4 tatkiṃ pāntha kaṭhorakaṇṭakamukhairgātrakṣatārthī bhavān //
Subhv_0820-1 snigdhāḥ pallavinaḥ prakāmaviṭapavyāviddhacaṇḍātapā
Subhv_0820-2 namrāḥ svāduphalā samāśritajanakṣuttāpavicchedinaḥ /
Subhv_0820-3 dagdhāste taravaḥ prayāntu pathikāsteṣveva mārgeṣvamī
Subhv_0820-4 rūkṣāḥ kāṇṭakinaḥ sasarpavivarā bhūyaḥ prarūḍhā drumāḥ //
Subhv_0821-1 chāyā nātmana eva yā kathamasāvanyasya niṣpragrahā
Subhv_0821-2 grīṣmoṣmāpadi śītalastalabhūvi spandonilādeḥ kutaḥ /
Subhv_0821-3 vārtā varṣaśate gate kila phalaṃ bhāvīti vārtaiva sā
Subhv_0821-4 drāghimṇā muṣitāḥ kiyacciramaho tālena bālā vayam //
Subhv_0822-1 kastvaṃ bhoḥ kathayāmi daivahatakaṃ māṃ viddhi śāhoṭakaṃ
Subhv_0822-2 vairāgyādiva vakṣi sādhu viditaṃ kasmādidaṃ kathyate /
Subhv_0822-3 vāmenātra vaṭastamadhvagajanaḥ sarvātmanā sevate
Subhv_0822-4 na cchāyāpi paropakārakṛtaye mārgasthitasyāpi se //
Subhv_0823-1 āmodairmaruto mṛgāḥ kisalayairlambaistvacā tāpasāḥ
Subhv_0823-2 puṣpaiḥ ṣaṭcaraṇāḥ phalaiḥ śakunayo gharmārditāśchāyayā /
Subhv_0823-3 skandhairgandhagajāśca viśramarujāḥ śaśvadvibhaktāstvayā
Subhv_0823-4 prāptastvaṃ druma bodhisattvapadavīṃ satyaṃ kujātāḥ pare //
Subhv_0824-1 bhrāmyadbhṛṅgabharāvanamrakusumacyotanmadhūdgandhiṣu
Subhv_0824-2 cchāyāvatsu taleṣu pānthanivahā viśramya geheṣviva /
Subhv_0824-3 nityaṃ nirjharavārivāritatṛṣastṛpyanti yeṣāṃ phalais-
Subhv_0824-4 te nandantu phalantu yāntu ca parāmatyunnatiṃ pādapāḥ //
Subhv_0825-1 he he maṇḍitamārga mārgaviṭapiñjīvyāḥ samāḥ śāśvatīr-
Subhv_0825-2 adyāpyāvṛṇu diktaṭāni viṭapaiḥ sālaiścucumbāmbaram /
Subhv_0825-3 mūle viśramaṇāśayaiva luṭhitā yanna tvayā kevalaṃ
Subhv_0825-4 gharmārteḥ parimocitāḥ phalaśatairyāvadvayaṃ tarpitāḥ //
Subhv_0826-1 vṛddhiryasya tarormanorathaśatairāśāvatā prārthitā
Subhv_0826-2 jātosau sarasaḥ pravāsiphaladaḥ sarvāśritāpāśrayaḥ /
Subhv_0826-3 nānādeśasamāgatairaviditairākrāntamanyaiḥ khagais-
Subhv_0826-4 taṃ labdhāvasaropi vṛddhaśakunirdūre sthito vīkṣate //
Subhv_0827-1 dāvāgniploṣaduḥkhaṃ kharapavanajalakleśamarkācca tāpaṃ
Subhv_0827-2 mātaṅgākarṣaṇāni vyasanamapi guru prāptavantopi vajrāt /
Subhv_0827-3 dārucchāyāphalāni tvacamapi kusumaṃ mañjarīḥ pallavānvā
Subhv_0827-4 nārthibhyo vārayanti pratidivasamaho sādhu vṛttaṃ tarūṇām //
Subhv_0828-1 haṃsāḥ padmavanāśayā balibhujo gṛdhrāśca māṃsāśayā
Subhv_0828-2 pānthāḥ svāduphalāśayā madhulihaḥ saurabhyagandhāśayā /
Subhv_0828-3 dūrānniṣphalaraktapuṣpanicayairniḥsāra rathyonnate
Subhv_0828-4 re re śalmalipādapa pratidinaṃ ke na tvayā vañcitāḥ //
Subhv_0829-1 bhrātarbhīmamarubhramśramaśamavyāpārapāraṃgamaṃ
Subhv_0829-2 matvā candanapādapaṃ pathika mā viśrāntaye śiśriyaḥ /
Subhv_0829-3 etasyāntikavartibhirghanaviṣajvālāvalībīṣaṇair-
Subhv_0829-4 āśvāsya smṛtiśeṣatāṃ viṣadharairnīṃtaḥ kiyantodhvagāḥ //
Subhv_0830-1 uccairyo madhupānalubdhamanasāṃ bhṛṅgāṅganānāṃ gaṇair-
Subhv_0830-2 udgīto racitālayaḥ khagakulairdeśāntarādāgataiḥ /
Subhv_0830-3 āsīdyaśva niṣevitodhvagaśatairgrīṣmoṣmatānticchide
Subhv_0830-4 soyaṃ saṃprati durmadena dalitaśchāyātarurdantinā //
Subhv_0831-1 bhuktaṃ svāduphalaṃ kṛtaṃ ca śayanaṃ śākhāgrajaiḥ pallavais-
Subhv_0831-2 tvacchāyāpariśītalaṃ ca salilaṃ pītaṃ vinītaḥ klamaḥ /
Subhv_0831-3 viśrāntaṃ suciraṃ tatopi manasā prāptā parā nirvṛtis-
Subhv_0831-4 tvaṃ sanmārgatarurvayaṃ ca pathikā bhūyāspunaḥ saṃgamaḥ //
Subhv_0832-1 astyeva bhūbhṛtāṃ mūrdhni divi vā dyotatembudaḥ /
Subhv_0832-2 marudbhirbhujyamānopi sa kimeti rasātalam //
Subhv_0833-1 ambudaḥ kṛtapado nabhastale
Subhv_0833-2 toyapūraparipūritodadhiḥ /
Subhv_0833-3 goṣpadasya bharaṇepyaśaktimān-
Subhv_0833-4 ityasatyamabhidīyate katham //
Subhv_0834-1 etadatra pathikaikajīvitaṃ
Subhv_0834-2 paśya śuṣyati kathaṃ mahatsaraḥ /
Subhv_0834-3 dhiṅmudhāmbudhara ruddhasadgatir-
Subhv_0834-4 vardhitā kimiha haṭṭavāhinī //
Subhv_0835-1 svārthānapekṣaṃ janatāpaśāntyai
Subhv_0835-2 nityoditāḥ santi payomucomī /
Subhv_0835-3 vivarṣiṇastānavagṛhṇate ye
Subhv_0835-4 santyeva te kepi mahānubhāvāḥ //
Subhv_0836-1 kva dṛṣṭamandhena balāhakena
Subhv_0836-2 ghrātuṃ gavā yanna tṛṇaṃ nighṛṣṭam /
Subhv_0836-3 mahātarurbandhurivādhvagānā-
Subhv_0836-4 māyātvavaśyāyakaṇairdaridraḥ //
Subhv_0837-1 uttuṅgaśailaśikharāśrayaṇena kecid-
Subhv_0837-2 uddāmavīcivalitāḥ sarito bhavanti /
Subhv_0837-3 anye punarjalakaṇāstṛṇaloṣṭapātā-
Subhv_0837-4 dambhomucāṃ payasi na kṣayamānpuvanti //
Subhv_0838-1 yatroṣitosi cirakālamakiṃcanaḥ san-
Subhv_0838-2 narṇaḥpratigrahadhanagrahaṇādhamarṇaḥ /
Subhv_0838-3 nirlajja garjasi samudrataṭepi tatra
Subhv_0838-4 dhṛṣṭodhamastava samo ghana naiva dṛṣṭaḥ //
Subhv_0839-1 āsyaṃ nirasya rasitaiḥ suciraṃ vihasya
Subhv_0839-2 gātrāntareṣu ghana varṣasi cātakasya /
Subhv_0839-3 taccañcukoṭikuṭilāyatakaṃdharasya
Subhv_0839-4 prāṇātyayosya bhavataḥ parihāsamātram //
Subhv_0840-1 ākramyoccaiḥ śirasi vasatirbhūbhṛtāmunnatānāṃ
Subhv_0840-2 toyādānāṃ tadapi jaladherlokasaṃtāpaśāntyai /
Subhv_0840-3 dīrghā chāyā prakṛtimahati vyomni cābhogabandho
Subhv_0840-4 he he megha spṛhayati na te kaḥ kiletthaṃ vratāya //
Subhv_0841-1 ākramyoccaiḥ śirasi vasatirbhūbhṛtāmunnatānāṃ
Subhv_0841-2 toyādānaṃ tadapi jaladherlokasaṃtāpaśāntyai /
Subhv_0841-3 dīrghā chāyā prakṛtimahati vyomni cābhogabandho
Subhv_0841-4 he he megha spṛhayati na te kaḥ kiletthaṃ vratāya //
Subhv_0842-1 sādhūtpātaghanaugha sādhu sudhiyāṃ dheyaṃ dharāyāmidaṃ
Subhv_0842-2 konyaḥ kartumalaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
Subhv_0842-3 sarvasyaupayikāni yāni katicitkṣetrāṇi tatrāśaniḥ
Subhv_0842-4 sarvānaupayikeṣu dagdhasikatāraṇyeṣvapāṃ vṛṣṭayaḥ //
Subhv_0843-1 bhekaiḥ koṭaraśāyibhirmṛtamiva kṣmāntargataṃ kacchapaiḥ
Subhv_0843-2 pāṭhīnaiḥ pṛthupaṅkakūṭaluṭhitairyasminmuhurmūrchitam /
Subhv_0843-3 tasmiñchuṣkasarasyakālajaladenāgatya tacceṣṭitaṃ
Subhv_0843-4 yenā kaṇṭhanimagnavanyakariṇāṃ yūthaiḥ payaḥ pīyate //
Subhv_0844-1 yadbhūbhṛto laghuguṇairapi baddhamūlam-
Subhv_0844-2 āpāditāni sahasaiva tṛṇaiḥ śirāṃsi /
Subhv_0844-3 ambhomucaḥ pracuravarṣaviśṛṅkhalasya
Subhv_0844-4 tacceṣṭitaṃ duravadhāragaterjalasya //
Subhv_0845-1 kṛchrāddatte viralaviralānvāribindūnpravṛddho
Subhv_0845-2 garjatyekaḥ sarabhasataraṃ paśya tanmātralābhāt /
Subhv_0845-3 nṛtyatyanyopyatulamahimaślāghyabhūmirna jāne
Subhv_0845-4 madhyādābhyāṃ vipulahṛdayaścātakaḥ kiṃ nu meghaḥ //
Subhv_0846-1 gatāste jīmūtāḥ sphuradalikulaśyāmavapuṣaḥ
Subhv_0846-2 śriyā yeṣāṃ loke sthalajalavibhāgopyapahṛtaḥ /
Subhv_0846-3 vṛthā tṛṣṇāndhaḥ kiṃ bhramasi vidhuraścātakaśiśo
Subhv_0846-4 śarajjīmūtoyaṃ kuta iha payobindurapi te //
Subhv_0847-1 paśyāmaḥ kimayaṃ viceṣṭata iti svalpābhrasiddhikriyair-
Subhv_0847-2 darpāddūramupekṣitena balavatkarmeritairmantribhiḥ /
Subhv_0847-3 labdhātmaprasareṇa rakṣitumathāśakyena muktvāśaniṃ
Subhv_0847-4 sphītastāvadaho ghanena ripuṇā dagdho girigrāmakaḥ //
Subhv_0848-1 garjitvā bahu saṃnirudhya gaganaṃ pracchādya diṅmaṇḍalaṃ
Subhv_0848-2 saṃpādyoddalitendranīlaśakalaśyāmābhirāmaṃ vapuḥ /
Subhv_0848-3 prāpte vāridharāgamepi salilaṃ tattyaktamambhomucā
Subhv_0848-4 cañcūśrātakapotakasya sakalā siktā na yena svayam //
Subhv_0849-1 atrotpātaghanena mantrivikale śūnyāmbaravyāpinā
Subhv_0849-2 dhṛṣṭasvaprakṛtikriyāsamucite grāme tathā jṛmbhitam /
Subhv_0849-3 rathyākardamavāhināmatiśucisvacchātmanāmantaraṃ
Subhv_0849-4 nāpyajñāyi janairyathaughapayasāṃ strotojalānāmapi //
Subhv_0850-1 re meghāḥ svaśarīradānaguru kiṃ bauddhaṃ yaśo na śrutaṃ
Subhv_0850-2 yaṣmābhiḥ kimu pārijātacaritaṃ nākarṇitaṃ vā kvacit /
Subhv_0850-3 yenaitatsukhalabhyamambu dadatāṃ yuṣmākamudgarjatāṃ
Subhv_0850-4 no lajjāpyabhijāyatetirabhasādvyomnyuddhataṃ dhāvatām //
Subhv_0851-1 sthāne varṣati naiva garjati vṛthā klāntiṃ haratyañjasā
Subhv_0851-2 kṣetrāṇāṃ paritāpajarjararucāṃ kṣemaṃkaraḥ kṣmātale /
Subhv_0851-3 yadyadbhadrakasāndratāṃ hṛdi dadhātyanyatkarotyullasa-
Subhv_0851-4 nsanmeghoyamamoghadarśanaghanasnigdhacchavirvardhatām //
Subhv_0852-1 no garjatyamburāśistrijagadadhipatiprārthitārthapradāna-
Subhv_0852-2 vyāpārsphītakīrtiḥ sphuradanlaśikhānargharatnaikapūrṇaḥ /
Subhv_0852-3 tattoyastokamātravyapahṛtavikṛtiḥ prākṛtoyaṃ prakṛtyā
Subhv_0852-4 śūnye kṣiptvāmbu garjatyagaṇitanidhano vārivāhaḥ sagarvam //
Subhv_0853-1 na pālayati maryādāṃ velākhyāmambudhistathā /
Subhv_0853-2 tṛṣyatāṃ nopakartavyamitīmāmaparāṃ yathā //
Subhv_0854-1 gavādīnāṃ payonyedyuḥ sadyo vā dadhi jāyate /
Subhv_0854-2 kṣīrodadhestu nādyāpi mahatāṃ vikṛtiḥ kutaḥ //
Subhv_0855-1 yadyapi svacchabhāvena darśayatyudadhirmaṇīn /
Subhv_0855-2 tathāpi jānudaghnoyamiti cetasi mā kṛthāḥ //
Subhv_0856-1 yasyāmbukaṇikāpyāsye na patatyarthīnāṃ kvacit /
Subhv_0856-2 kaṣṭamambhonidhiḥ sopi nadīna iti kathyate //
Subhv_0857-1 yātu nāśaṃ samudrasya mahimā sa bhuvi śrutaḥ /
Subhv_0857-2 vāḍavaḥ kṣutpipāsārto yenaikopi na tarpitaḥ //
Subhv_0858-1 amṛtarasavisaraavitaraṇamaraṇottāritasure sati payodhau /
Subhv_0858-2 kasya sphuranti hṛdaye grīṣmataḍākā bhuvi varākāḥ //
Subhv_0859-1 yadayaṃ śaśiśekharo haro
Subhv_0859-2 harirapyeṣa yadīśitā śriyaḥ /
Subhv_0859-3 amarā api yatsurā amī
Subhv_0859-4 tadimāstasya vibhūtivipruṣaḥ //
Subhv_0860-1 kṣārataiva hi guṇastathāsti te
Subhv_0860-2 yena na vrajati kaścidantikam /
Subhv_0860-3 bhīṣaṇākṛti bibharṣi yādasāṃ
Subhv_0860-4 cakramarṇava kimarthamagrataḥ //
Subhv_0861-1 apāsya lakṣmīharaṇotthavairitā-
Subhv_0861-2 macintayitvā ca tadadrimanthanam /
Subhv_0861-3 dadau nivāsaṃ haraye mahodadhir-
Subhv_0861-4 vimatsarā dhīradhiyāṃ hi vṛttayaḥ //
Subhv_0862-1 jitendubhāso nayatāṃ maṇinadhas-
Subhv_0862-2 tṛṇāni mūrdhnā bibhṛtāṃ jaleśvaraḥ /
Subhv_0862-3 prabhorna kaścitprabhurasti tattvato
Subhv_0862-4 ratnāni ratnāni tṛṇaṃ tṛṇaṃ punaḥ //
Subhv_0863-1 grīṣmaṃ dviṣantu jaladāgamarthayantāṃ
Subhv_0863-2 te saṃkaṭaprakṛtayaḥ kṛpaṇāstaḍāgāḥ /
Subhv_0863-3 abdhestu mugdhaśapharīcaṭulācalendra-
Subhv_0863-4 niṣkampakukṣipayaso dvayamapyacintyam //
Subhv_0864-1 grāvāṇo maṇayo harirjalacaro lakṣmīḥ payomānuṣī
Subhv_0864-2 muktaughaḥ sikatā pravālalatikāḥ śevālamambhaḥ sudhā /
Subhv_0864-3 tīre kalpamahīruhāḥ kimaparaṃ nāmāpi ratnākaro
Subhv_0864-4 dūrātkarṇarasāyanaṃ nikaṭatastṛṣnāpi no śāmyati //
Subhv_0865-1 āstāṃ klamāpaharaṇaṃ jaladherjalena
Subhv_0865-2 dūre davāgniparidīpitamānasānām /
Subhv_0865-3 etāvadastu yadi toyakaṇairna jihvā
Subhv_0865-4 dandahyate dviguṇatāṃ ca na yāti tṛṣṇā //
Subhv_0866-1 ratnānyamūni makarālaya māvamaṃsthāḥ
Subhv_0866-2 kallolavellitadṛṣatparuṣaprahāraiḥ /
Subhv_0866-3 kiṃ kaustubhena vihito bhavato na nāma
Subhv_0866-4 yāñcāprasāritakaraḥ puruṣottamopi //
Subhv_0867-1 lajjāmahe vayamaho bhṛśamapyaneke
Subhv_0867-2 sāṃyātrikāḥ salilarāśimamī viśānti /
Subhv_0867-3 skandhādhiropitatadīyataṭopakaṇṭha-
Subhv_0867-4 kauleyakāmbudṛtayo yadudīrṇatṛṣṇāḥ //
Subhv_0868-1 ā strīśiśuprathitayaiṣa pipāsitebhyaḥ
Subhv_0868-2 saṃrakṣyatembudhirapeyatayaiva dūrāt /
Subhv_0868-3 dṛṣṭvā karālamakarālikarālitābhiḥ
Subhv_0868-4 kiṃ bhāyayasyaparamūrmiparamparābhiḥ //
Subhv_0869-1 dhigdhigdhigambudhimamī nirapatrapasya
Subhv_0869-2 yasyādhvagā marubhuvīva nitāntatāntāḥ /
Subhv_0869-3 tṛḍdāhaśuṣkagalanirgatadīrghajihvā
Subhv_0869-4 dīnā vivartitadṛśonutaṭaṃ prayānti //
Subhv_0870-1 nirmathyate yadi surāsurasainyasaṃghair-
Subhv_0870-2 āpūryate yadi jalairjaladāpagābhiḥ /
Subhv_0870-3 pepīyate ca vaḍavāmukhavahninā cen-
Subhv_0870-4 na kṣubhyati sma jaladhirna tanutvameti //
Subhv_0871-1 mainākādibhiradribhirmaghavataḥ saṃtrasya yatrāsyate
Subhv_0871-2 caṇḍārcirbhagavānudeti ca yato yatrāstamabhyeti ca /
Subhv_0871-3 śete kvāpi nilīya yasya jagatāṃ kukṣyekadeśe patir-
Subhv_0871-4 gāmbhīryaśriyamasya kastulayituṃ vārāṃ nidherarhati //
Subhv_0872-1 upakṛtavatā śrīratnābhyāṃ hareḥ śaśilekhayā
Subhv_0872-2 manasijaripoḥ pīyūṣeṇāpyaśeṣadivaukasām /
Subhv_0872-3 kathamitarathāḥ tena stheyaṃ yaśobharamantharaṃ
Subhv_0872-4 yadi na mathanāyāsaṃ dhīraḥ saheta payonidhiḥ //
Subhv_0873-1 viṣamabhimukhaṃ muktaṃ raudraṃ diśo daśa saṃśritāḥ
Subhv_0873-2 śaśitarumaṇiprāyaiḥ prāyaḥ pralobhanamāhitam /
Subhv_0873-3 kimiva na kṛtaṃ nanthārambhe śaṭhena payodhinā
Subhv_0873-4 tadapi nipuṇairnāsya kṣāntaṃ surairamṛtaṃ vinā //
Subhv_0874-1 yadiha bhavato gāmbhīryeṇa prayāti mahattayā-
Subhv_0874-2 pyanucitaguṇārambhaḥ kālaḥ kimetadanantaram /
Subhv_0874-3 ayi jalanidhe kiṃ kallolairalabdhasamāptibhir-
Subhv_0874-4 virama saritāmetattoyaṃ na testi manāgapi //
Subhv_0875-1 samāśrityotsaṅgaṃ vipṛtavadanasyāsya vasataḥ
Subhv_0875-2 kṣaṇenaikasyāntarjvalitavapuṣo yatkṣaṇamapi /
Subhv_0875-3 na tṛṣṇāmaurvāgnerapanayati puṣṭepi vibhave
Subhv_0875-4 nṛśaṃsasyāmbhodhervrajatu vilayaṃ sosya mahimā //
Subhv_0876-1 aho bata saritpateridamanāryarūpaṃ paraṃ
Subhv_0876-2 yadujjvalarucīnmaṇīnsuciracarcitāsthāguṇān /
Subhv_0876-3 jaḍairanupayogibhiḥ parata etya labdhāspadaiḥ
Subhv_0876-4 kṣipatyaniśamūrjitairjhagiti tanmayatvaṃ gataḥ //
Subhv_0877-1 ihaikaścūḍālobhyajani kalaśādyasya sakalaiḥ
Subhv_0877-2 pipāsorambhobhiśculukamapi no bhartumaśakaḥ /
Subhv_0877-3 svamāhātmyaślāghāgurugahanagarjābhirabhitaḥ
Subhv_0877-4 kuṣitvā kliśnāsi śrutikuharamabdhe kimiti naḥ //
Subhv_0878-1 rūkṣaṃ kṣāramapeyamatra salilaṃ labdhvā paraṃ tapyate
Subhv_0878-2 vyālagrāhabhiyāvagāhanamapi svasthena nāsādyate /
Subhv_0878-3 tatkiṃ pāntha payodhināmani marau tṛṣṇāvimūḍho bhavān-
Subhv_0878-4 antarnihnutināśitāmalamaṇivrāte mudhā dhāvasi //
Subhv_0879-1 sarvāsāṃ trijagatyapāmiyamasāvādhāratā tāvakī
Subhv_0879-2 prollāsoyamasau tavāmbunilaye seyaṃ mahāsattvatā /
Subhv_0879-3 sevitvā bahubhaṅgabhīṣaṇatanuṃ tvāmeva velācala-
Subhv_0879-4 grāvasrotasi pāpa tāpakalaho yatkvāpi nirvāpyate //
Subhv_0880-1 kallolairvikiratvasau girivarānvelāvilāsotthitaiḥ
Subhv_0880-2 śabdairvā badhirīkarotu kakubho dhattāṃ ca vistīrṇatām /
Subhv_0880-3 pānthānāṃ ravitāpataptavapuṣāṃ tṛṣṇātirekacchidaḥ
Subhv_0880-4 kiṃ sāmyaṃ pratanoḥ karotu sarasopyabdhiḥ kṛtāḍamabaraḥ //
Subhv_0881-1 dataṃ yena sudhānidhānamasamaṃ sattvādhikenārthine
Subhv_0881-2 śrīvāsopi mahāmaṇirvidhurasau kalpadrumo gaustathā /
Subhv_0881-3 śāpātkṣārajalastathāpi jaladhiḥ prāptāyaśā ityaho
Subhv_0881-4 lokoyaṃ tṛṇavadguṇaṃ vigaṇayandoṣagrahaikāgradhīḥ //
Subhv_0882-1 hā kaṣṭaṃ taṭavāsinopi viphalaprāgbhāramālokya mām-
Subhv_0882-2 anyatraiva vipāsavaḥ pratidinaṃ gacchantyamī jantavaḥ /
Subhv_0882-3 itthaṃ vyarthajalātibhāravahanaprodbhūtakhedādiva
Subhv_0882-4 svāṃ mūrtiṃ vaḍavānale jalanidhirmanye juhotyanvaham //
Subhv_0883-1 maryādāparipālanena mahatāṃ kṣauṇībhṛtāṃ rakṣaṇād-
Subhv_0883-2 viśrāntyā madhusūdanasya suciraṃ yatkiṃcidāsāditam /
Subhv_0883-3 gāmbhīryocitamātmano jaladhinā manthavyathāsaṃbhramād-
Subhv_0883-4 deveṣvarpayatāmṛtaṃ drutamaho sarvaṃ tadutpuṃsitam //
Subhv_0884-1 āścaryaṃ vaḍavānalaḥ sa bhagavānāścaryamambhonidhir-
Subhv_0884-2 yatkarmātiśayaṃ vicintya manasaḥ kampaḥ samutpadyate /
Subhv_0884-3 ekasyāśrayaghasmarasya pibatastṛptirna jātā jalair-
Subhv_0884-4 anyasyāpi mahātmano na vapuṣaḥ svalpopi jātaḥ śramaḥ //
Subhv_0885-1 nodvegaṃ yadi yāsi yadyavahitaḥ karṇaṃ dadāsi kṣaṇaṃ
Subhv_0885-2 tvāṃ pṛcchāmi yadambudhe kimapi tanniścitya dehyuttaram /
Subhv_0885-3 nairāśyānuśayātimātraniśitaṃ niḥśvasya yaddṛśyase
Subhv_0885-4 tṛṣyadbhiḥ pathikaiḥ kiyattadadhikaṃ syādaurvadāhādataḥ //
Subhv_0886-1 itaḥ svapiti keśavaḥ kulamitastadīyadviṣām-
Subhv_0886-2 itaśca śaraṇārthināṃ śikhariṇāṃ guṇāḥ śerate /
Subhv_0886-3 itaśca vaḍavānalaḥ saha samastasaṃvartakair-
Subhv_0886-4 aho vitatamūrjitaṃ bharasahaṃ ca sindhorvapuḥ //
Subhv_0887-1 vaikuṇṭhāyaśriyamabhinavaṃ śītabhānuṃ bhavāya
Subhv_0887-2 prādāduccaiḥśravasamapi vā vajriṇe tatkva gaṇyam /
Subhv_0887-3 tṛṣṇārtāya svamapi munaye yaddadāti sma dehaṃ
Subhv_0887-4 konyastasmādbhavati bhuvaneṣvambudherbodhisattvaḥ //
Subhv_0888-1 ratnojjvalāḥ pravikirallaṃharīḥ samīrair-
Subhv_0888-2 abdhiḥ kriyeta yadi ruddhataṭābhimukhyaḥ /
Subhv_0888-3 doṣorthinaḥ sa khalu bhāgyaviparyayāṇāṃ
Subhv_0888-4 dāturmanāgapi na tasya tu dātṛtāyāḥ //
Subhv_0889-1 antarye satataṃ luṭhantyagaṇitāstāneva pāthodharai-
Subhv_0889-2 rāttānāpatatastaraṅgavalayairāliṅgya gṛhṇannasau /
Subhv_0889-3 vyaktaṃ mauktikaratnatāṃ jalakaṇānsaṃprāpayatyambudhiḥ
Subhv_0889-4 prāyonyena kṛtādaro laghurapi prāptorcyate svāmibhiḥ //
Subhv_0890-1 svastyastu vidrumalatāsumanomaṇibhyaḥ
Subhv_0890-2 kalyāṇinī bhavatu mauktikaśuktipaṅktiḥ /
Subhv_0890-3 prāptaṃ mayā sakalameva phalaṃ payodher-
Subhv_0890-4 yaddāruṇairjalacarairna vidāritosmi //
Subhv_0891-1 ādāya vāri paritaḥ saritāṃ mukhebhyaḥ
Subhv_0891-2 kiṃ tāvadarjitamanena durarṇavena /
Subhv_0891-3 kṣārīkṛtaṃ ca vaḍavādahane hutaṃ ca
Subhv_0891-4 pātālakukṣikuhare viniveśitaṃ ca //
Subhv_0892-1 kālaprāptaṃ mahāratnaṃ yo na gṛhṇātyabuddhimān /
Subhv_0892-2 anyahastagataṃ dṛṣṭvā paścātsa paritapyate //
Subhv_0893-1 bhidyatenupraviśyāntaryo yathārucyupādhinā /
Subhv_0893-2 viśuddhiḥ kīdṛśī tasya jaḍasya sphaṭikāśmanaḥ //
Subhv_0894-1 sphaṭikasya guṇo yosau sa evāyāti doṣatām /
Subhv_0894-2 dhatte svacchatayā chāyāṃ yastāṃ malavatāmapi //
Subhv_0895-1 yena pāṣāṇakhaṇḍasya mūlyamalpaṃ vasuṃdharā /
Subhv_0895-2 anastamitasārasya tejasastadvijṛmbhitam //
Subhv_0896-1 śuṣkatanutṛṇalavāgraṃ gṛhṇāti dhanāśayānyadīyaṃ yaḥ /
Subhv_0896-2 mūḍhāstṛṇamaṇimapi taṃ niyuñjate pādarakṣāyai //
Subhv_0897-1 sadvaṃśajaḥ sādhuguṇaḥ suvṛttaḥ
Subhv_0897-2 saṃtāpabhittulyaguṇopagūḍhaḥ /
Subhv_0897-3 kānto dṛśaḥ paśya tathāpi hāraḥ
Subhv_0897-4 kṣipto bahistuṅgakucadvayena //
Subhv_0898-1 kanakabhūṣaṇasaṃgrahaṇocito
Subhv_0898-2 yadi maṇistrapuṇi pratibadhyate /
Subhv_0898-3 na sa virauti na cāpi hi śobhate
Subhv_0898-4 bhavati yojayiturvacanīyatā //
Subhv_0899-1 marakatasya varaṃ malinātmatā
Subhv_0899-2 tyajati jātu nijāṃ prakṛtiṃ na yaḥ /
Subhv_0899-3 amalatāṃ sphaṭikasya dhigañjasā
Subhv_0899-4 bhajati rūpamupāntagatasya yaḥ //
Subhv_0900-1 asminsakhe nanu maṇitvamahāsubhikṣe
Subhv_0900-2 cintāmaṇe tvamupalo bhava mā maṇirbhūḥ /
Subhv_0900-3 adyedṛśā hi maṇayaḥ prabhavanti loke
Subhv_0900-4 yeṣāṃ tṛṇagrahaṇakauśalameva bhūṣā //
Subhv_0901-1 bhūmau patannapi rajaḥ paridhūsaropi
Subhv_0901-2 jātyandhadurjanajanairavadhīritopi /
Subhv_0901-3 trailokyavandanamahāmahimānamantaś-
Subhv_0901-4 cintāmaṇirnahi jahāti kadācideva //
Subhv_0902-1 cintāmaṇe bhuvi na kenacidīśvareṇa
Subhv_0902-2 mūrdhnā dhṛtosi yadi mā sma tato viṣīdaḥ /
Subhv_0902-3 nāstyeva hi tvadadhiropaṇapuṇyabījaṃ
Subhv_0902-4 saubhāgyayogyamiha kasyaciduttamāṅgam //
Subhv_0903-1 cintāmaṇestṛṇamaṇeśca kṛtaṃ vidhātrā
Subhv_0903-2 kenobhayorapi maṇitvamadaḥ samānam /
Subhv_0903-3 naikorthitāni dadadarthijanāya khinno
Subhv_0903-4 gṛhṇañjarattṛṇalavaṃ na tu lajjitonyaḥ //
Subhv_0904-1 manorathaśatairvṛto bhuvananāthacūḍocitas-
Subhv_0904-2 tṛṇairalamadhaḥ kṛtaḥ kṛtapadaḥ kvacidgrāvasu /
Subhv_0904-3 vrajatyapi sacetasāṃ viṣayamīdṛśāṃ yo dṛśo
Subhv_0904-4 luṭhatyacalakaṃdare vidhura eṣa cintāmaṇiḥ //
Subhv_0905-1 parāmṛṣati saspṛhaṃ muhurapelavaṃ vīkṣate
Subhv_0905-2 mahatkimapi ratnamityasamasaṃmadaṃ gūhate /
Subhv_0905-3 kutopi parilepavacchavimavāpya kācopale
Subhv_0905-4 vahatyatikadarthanāṃ bata varākakaḥ pāmaraḥ //
Subhv_0906-1 kiraṇanikarairāśācakraṃ ciraṃ paripūrayan-
Subhv_0906-2 kimiha gahena bhrātarvyarthaṃ samullasito bhavān /
Subhv_0906-3 ka iha bhavato vettyatyantaṃ nisargamahārghatāṃ
Subhv_0906-4 marakatamaṇe dagdhagrāme hatādarapāmare //
Subhv_0907-1 dūre kasyacideṣa kopyakṛtadhīrnaivāsya vettyantaraṃ
Subhv_0907-2 mānī kopi na yācate mṛgayate kopyalpamalpāśayaḥ /
Subhv_0907-3 itthaṃ prārthitadānadurvyasanino naudāryarekhojjvalā
Subhv_0907-4 jātā naipuṇadustareṣu nikaṣā sthāneṣu cintāmaṇeḥ //
Subhv_0908-1 ye gṛhṇanti haṭhāttṛṇāni maṇayo ye vāpyayaḥpiṇḍikāṃ
Subhv_0908-2 te dṛṣṭāḥ pratidhāma dagdhamaṇayo vicchinnasaṃkhyāściram /
Subhv_0908-3 no jāne kimabhāvataḥ kimathavā daivādiha śrūyate
Subhv_0908-4 nāmāpyatra na tādṛśasya tu maṇe ratnāni gṛhṇāti yaḥ //
Subhv_0909-1 yanmuktāmaṇayombudherudarataḥ kṣiptā mahāvīcibhiḥ
Subhv_0909-2 paryanteṣu luṭhanti nirmalarucā spaṣṭāṭṭahāsā iva /
Subhv_0909-3 tattasyaiva parikṣayājjalanidherdvīpāntarālambināṃ
Subhv_0909-4 ratnānāṃ tu parigrahavyasaninaḥ santyeva sāṃyātrikāḥ //
Subhv_0910-1 māṇikyoyaṃ mahārghaḥ kṣititalamahito dīptimānuccajanmā
Subhv_0910-2 dṛṣṭvainaṃ nūnamārādvyapasaratitarāṃ kāpi daurgatyanītiḥ /
Subhv_0910-3 itthaṃ bhrāntiprapañcairvipadapahṛtaye kenacitsthāpitaḥ sa-
Subhv_0910-4 nnante dṛṣṭaḥ sa eva vraṇaśataparuṣaḥ kopi pāṣāṇakhaṇḍaḥ //
Subhv_0911-1 yāmaḥ svasti tavāstu rohaṇagire mattaḥ sthitipracyutā
Subhv_0911-2 vartiṣyanta ime kathaṃ kathamiti svapnepi maivaṃ kṛthāḥ /
Subhv_0911-3 śrīmaṃste maṇayo vayaṃ yadi bhavallabdhapratiṣṭhāstadā
Subhv_0911-4 te śṛṅgāraparāyaṇāḥ kṣitibhujo maulau kariṣyanti naḥ //
Subhv_0912-1 uccairuccaratu ciraṃ cīrī vartmani taruṃ samāruhya /
Subhv_0912-2 digvyāpini śabdaguṇe śaṅkhaḥ saṃbhāvanābhūmiḥ //
Subhv_0913-1 śaṅkhosthiśeṣaḥ sphuṭito mṛto yad-
Subhv_0913-2 ucchvāsitenocchvasate nu satyam /
Subhv_0913-3 kiṃ tūccaratyeva na sosya śabdaḥ
Subhv_0913-4 śravyo na yo yo na sadarthaśaṃsī //
Subhv_0914-1 prāṇānvihāya dhavalatvaguṇocitāni
Subhv_0914-2 prāptāni yajjagativaktraviśeṣayogāt /
Subhv_0914-3 śaṅkhairmahāvibhavaśabdavijṛmbhitāni
Subhv_0914-4 tajjīvitaṃ sahṛdayāḥ prabhavanti yeṣām //
Subhv_0915-1 dhīraḥ śrotrasukhāvahopi sadṛśaḥ satyaṃ paraṃ maṅgalaṃ
Subhv_0915-2 kvāpi grāmasurāṅgaṇe sa tu lasansaṃdhyāsu śaṅkhadhvaniḥ /
Subhv_0915-3 mādyanmedurasārameyasaralagrīvāgradīrghībhavan-
Subhv_0915-4 nādo nāma kṛtānukāramuditagrāmyāṭṭahāsāhataḥ //
Subhv_0916-1 ratnākarājjanibhuvopyapacāyamānaḥ
Subhv_0916-2 śuṣkāsthiśeṣatanutāmapi lambamānaḥ /
Subhv_0916-3 śvāsaiḥ saphūtkṛtibhirapyupahanyamānaḥ
Subhv_0916-4 śuddhāśayo vadati maṅgalameva śaṅkhaḥ //
Subhv_0917-1 śaṅkhāḥ santi sahasraśo jalanidhervīcicchaṭāghaṭṭitāḥ
Subhv_0917-2 paryanteṣu luṭhanti ye dalaśataiḥ kalmāṣitakṣmātalāḥ /
Subhv_0917-3 ekaḥ kopi sa pāñcajanya udabhūdāścaryabhūtaḥ satāṃ
Subhv_0917-4 yaḥ saṃvartabharakṣamairmadhuripoḥ śvāsānilaiḥ pūryate //
Subhv_0918-1 sarvāśāparipūri huṃkṛtamado janmāpi dugdhodadher-
Subhv_0918-2 govindānanacumbi sunadarataraṃ pūrṇendubimbādvapuḥ /
Subhv_0918-3 śrīreṣā sahajā guṇāḥ kimaparaṃ bhaṇyanta ete hi yat-
Subhv_0918-4 kauṭilyaṃ hṛdi pāñcajanya bhavatastenātilajjāmahe //
Subhv_0919-1 varamaśrīkataivāstu netaraśrīsamānatā /
Subhv_0919-2 iti kairavakodbhede kamalaṃ mukulāyate //
Subhv_0920-1 lakṣmīsaṃparkarūpoyaṃ doṣaḥ padmasya niścitam /
Subhv_0920-2 yadayaṃ guṇasaṃdohadhāmanīndau parāṅmukhaḥ //
Subhv_0921-1 antaśchidrāṇi bhūyāṃsi kaṇṭakā bahavo bahiḥ /
Subhv_0921-2 kathaṃ kamalanālasya mā bhūvanbhaṅgurā guṇāḥ //
Subhv_0922-1 kiṃ dīrghadīrgheṣu guṇeṣu padma
Subhv_0922-2 siteṣvavacchādanakāraṇaṃ te /
Subhv_0922-3 astyeva tānpaśyati cedanāryā
Subhv_0922-4 trasteva lakṣmīrna padaṃ vidhatte //
Subhv_0923-1 sthalakuśeśaya saṃcinu kaṇṭakān-
Subhv_0923-2 prathaya paṅkakulodbhavatāṃ mudā /
Subhv_0923-3 api badhāna dhṛtiṃ jalasaṃgame
Subhv_0923-4 vrajasi yena parāspadatāṃ śriyaḥ //
Subhv_0924-1 akṣeṣviyaṃ vyasanitā hṛdaye yadete
Subhv_0924-2 rāgo ghano madhumadotkaṭamānanaṃ ca /
Subhv_0924-3 padmastathāpi paramāspadameva lakṣmyās-
Subhv_0924-4 taddainyameva kila durbhagatā yadebhiḥ //
Subhv_0925-1 padmādayo bahuguṇā api yanniśāsu
Subhv_0925-2 nāśaṃ na yānti viraheṇa divākarasya /
Subhv_0925-3 tatpaṅkasaṃkarajalāśayajanmajāḍya-
Subhv_0925-4 jyāyovijṛmbhitamidaṃ trijagatpratītam //
Subhv_0926-1 lakṣmīṃ viśeṣaya kuśeśaya kauśalāṅkāṃ
Subhv_0926-2 jṛmbhā jahīhi calatāṃ ca vimuñca kiṃcit /
Subhv_0926-3 āśāgatānyalikulāni mudaṃ nayeha
Subhv_0926-4 mittre vidhau sati vidhatsa yatheṣṭametat //
Subhv_0927-1 nityaṃ tathā śṛṇu kuśeśaya madvacāṃsi
Subhv_0927-2 snehena yāni bhavataḥ kathayāmi kiṃcit /
Subhv_0927-3 kāntyānayā vimalayā bhramarairguṇairvā
Subhv_0927-4 kiṃ yāsi ramyatamatāmuta kaṇṭakarddheḥ //
Subhv_0928-1 saṃkocamehi bisapuṣpa jahīhi śobhāṃ
Subhv_0928-2 doṣākaroyamadhunā samudeti paśya /
Subhv_0928-3 vakrātmani prabhavati kramaśo vicintya
Subhv_0928-4 pracchannatā guṇavatāṃ svayameva yogyā //
Subhv_0929-1 truṭyadguṇopi bahukaṇṭakatāṃ gatopi
Subhv_0929-2 randhrānvitopi hatakardamasaṃbhavopi /
Subhv_0929-3 bhṛṅgopabhogyavibhavopi tathāpi padmo
Subhv_0929-4 mitrodaye vikasanaṃ labhate sadaiva //
Subhv_0930-1 kāmaṃ bhavantu madhulampaṭaṣaṭpadaugha-
Subhv_0930-2 saṃghaṭṭaghuṃghumaghanadhvanayobjakhaṇḍāḥ /
Subhv_0930-3 gāyannatiśrutisukhaṃ vidhireva yatra
Subhv_0930-4 bhṛṅgaḥ sa kopi dharaṇidharanābhipadmaḥ //
Subhv_0931-1 tāpāpahe sahṛdaye rucire prabuddhe
Subhv_0931-2 mitrānurāganirate dhṛtasadguṇaughe /
Subhv_0931-3 svāṅgapradānaparitoṣitaṣaṭpadesmin-
Subhv_0931-4 yuktaṃ taveha kamale kamale sthitiryat //
Subhv_0932-1 na paṅkādudbhūtirna jaḍasahavāsavyasanitā
Subhv_0932-2 vapurdigdhaṃ kāntyā sthalanalina ratnadyutimuṣā /
Subhv_0932-3 vyadhāsyaddurvedhā hṛdayalaghimānaṃ yadi na te
Subhv_0932-4 tvamevaikaṃ lakṣmyāḥ paramamabhaviṣyaḥ padamiha //
Subhv_0933-1 utpannā bahavastaleṣu sarasāmambhoruhāṇāṃ cayā
Subhv_0933-2 ye yāminyadhipānukāriramaṇīvaktropamānaṃ gatāḥ /
Subhv_0933-3 nābhau bhaumariporajāyata mahāpadmaḥ sa kopyekako
Subhv_0933-4 yastrailokyasamudbhavaprabhaviturjanmāvanitvaṃ gataḥ //
Subhv_0934-1 puṣyenyatrāvakāśo nipuṇamapahṛtaḥ saurabhālobhanābhiḥ
Subhv_0934-2 svābhogentaḥpraveśopyaśithilaniviḍaḥ kośabhāvānna dattaḥ /
Subhv_0934-3 nītvā nairāśyamitthaṃ galitagatirasau mugdhabuddhiḥ pradoṣe
Subhv_0934-4 padmena śrīmatāpi prasabhamubhayato bhraṃśitaḥ paśya bhṛṅgaḥ //
Subhv_0935-1 bhrātaḥ paṅkaja saṃkocaḥ kaṃcitkālaṃ viṣahyatām /
Subhv_0935-2 saiva prabhāte śobhā te bhāte dinakare bhavet //
Subhv_0936-1 adhogatiṃ ca saṃprāpya bisāḥ paṅkakalaṅkitāḥ /
Subhv_0936-2 guṇino nirguṇairdāśaiḥ kṛṣṭāḥ svāṅkuradarśitāḥ //
Subhv_0937-1 tadaṅkurāṇi padmāni guṇairyuktāni mānibhiḥ /
Subhv_0937-2 śirasā dhāryamāṇāni mīlitāni jaḍātmanā //
Subhv_0938-1 marau nāstyeva salilaṃ kṛchrādyadyapi labhyate /
Subhv_0938-2 tatkaṭu stokamuṣṇaṃ ca na karoti vitṛṣṇatām //
Subhv_0939-1 caṭulacātakacañcupuṭātpata-
Subhv_0939-2 ñjalakaṇopi maroratigocaraḥ /
Subhv_0939-3 sa punaradya ghanāgamabandhunā
Subhv_0939-4 jaladhareṇa jalairaparaḥ kṛtaḥ //
Subhv_0940-1 kiṃ pāntha nirmathanasiddhyupayogivastu-
Subhv_0940-2 saṃbhāraśālini marau sugṛhītanāmni /
Subhv_0940-3 saṃdṛśyatetiviparītamidaṃ hi tatra
Subhv_0940-4 kūposti tatra ca jalaṃ yadayatnalabhyam //
Subhv_0941-1 asminmarau kimaparaṃ vacasāmavācyaṃ
Subhv_0941-2 mā muñca pāntha muhurāśritavatsalo bhūḥ /
Subhv_0941-3 etattvayā jalalavāmiṣalālasena
Subhv_0941-4 dṛṣṭaṃ jvalatparikaraṃ sikatāvitānam //
Subhv_0942-1 satpādapānvipulapallavapuṣpabhāra-
Subhv_0942-2 saṃpatparītavapuṣaḥ phalabhāranabhrān /
Subhv_0942-3 yo muñjuśiñjitaśakuntaśatāśritoru-
Subhv_0942-4 śākhānmarau mṛgayate na tatosti mugdhaḥ //
Subhv_0943-1 jalatarutṛṇaśūnyaḥ śrāmyatāmadhvagānāṃ
Subhv_0943-2 kimapi kila batāhaṃ nopakartuṃ samarthaḥ /
Subhv_0943-3 iti na paramabhīkṣṇaṃ nānuśete na yāvac-
Subhv_0943-4 chaṭhamaruranṛtāmbhaḥprāptaye tānprayuṅkte //
Subhv_0944-1 gatamatijavādbhrāntaṃ bhrāntaṃ samutkaṣitā ca bhūś-
Subhv_0944-2 cirataramatho niḥśvasyātho sadainyamavasthitam /
Subhv_0944-3 kimiva na kṛtaṃ pānthenetthaṃ tathāpi śaṭho maruḥ
Subhv_0944-4 prakṛtivirasaḥ kaṣṭaṃ yāto manāgapi nārdratām //
Subhv_0945-1 itaḥ kākānīkaṃ pratibhayamitaḥ kauśikakṛtā-
Subhv_0945-2 ditomī gṛdhrādyāḥ kulamidamitaḥ kaṅkavayasām /
Subhv_0945-3 śmaśānasthānesminnakhilaguṇavandhye hatatarāv-
Subhv_0945-4 api dvitrāḥ kecinna khalu kalavācaḥ śakunayaḥ //
Subhv_0946-1 kimasi vimatiḥ kiṃ vobmādī kṣaṇādabhilakṣyase
Subhv_0946-2 punarapi punaḥ prekṣāpūrvā na kācana te kriyā /
Subhv_0946-3 svayamajalakāṃ jānānopi praviśya marusthalīṃ
Subhv_0946-4 śiśiramadhuraṃ vāri prāptuṃ yadadhvaga vāñchasi //
Subhv_0947-1 parārthe yaḥ pīḍāmanubhavati bhaṅgepi madhuro
Subhv_0947-2 yadīyaḥ sarveṣāmiha khalu vikāropyabhimataḥ /
Subhv_0947-3 na saṃprāpto vṛddhiṃ yadi sa bhṛśamakṣetrapatitaḥ
Subhv_0947-4 kimikṣordoṣosau na punaraguṇāyā marubhavaḥ //
Subhv_0948-1 tāpaḥ svātmani saṃśritadrumalatādoṣodhvagairvarjanaṃ
Subhv_0948-2 satyaṃ tīvratayā tṛṣastava maro kosāvanarthodayaḥ /
Subhv_0948-3 nanvarthaḥ sumahānayaṃ jalalavasvāmyasmayodgarjinaḥ
Subhv_0948-4 saṃnahyanti yatastavopakṛtaye dhārādharāḥ prākṛtāḥ //
Subhv_0949-1 evaṃ codvidhinā kṛtosyupakṛtau kasyāṃcidapyakṣamaḥ
Subhv_0949-2 kāmaṃ mopakṛthāstatastava maro vācyaṃ na dhīro bhava /
Subhv_0949-3 kiṃ tvārānmṛgatṛṣṇayopajanayannambhomucāṃ vañcanāṃ
Subhv_0949-4 premṇā karṣasi tarṣamūrchitadhiyopyanyānataḥ śocyase //
Subhv_0950-1 āmrāḥ kiṃ phalabhāranabhraśiraso ramyāḥ kimūṣmacchidaḥ
Subhv_0950-2 sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāścampakāḥ /
Subhv_0950-3 etāstā niravagrahograkarabhollīḍhāvarūḍhāḥ punaḥ
Subhv_0950-4 śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau //
Subhv_0951-1 jalāntarāṇi śvabhreṣu tiṣṭhantu kvāpi yāntu vā /
Subhv_0951-2 surasindhupravāhasya sṛtau ratnākarovadhiḥ //
Subhv_0952-1 kvāntaḥ śūnyo naḍaḥ kvekṣustathāpi sudṛśākṛtī /
Subhv_0952-2 vivekaśūnyamanasāṃ vipralambhāya nirmitau //
Subhv_0953-1 nāsya bhāragrahe śaktirna ca vāhaguṇaḥ kṛṣau /
Subhv_0953-2 devāgārabalīvardastathāpyaśnāti śobhanam //
Subhv_0954-1 nakraḥ svasthānamāsādya gajendramapi karṣati /
Subhv_0954-2 sa eva pracyutaḥ sthānācchunāpi paribhūyate //
Subhv_0955-1 varamunnatalāṅgūlātsaṭādhūnanabhīṣaṇāt /
Subhv_0955-2 siṃhātpādaprahāropi na sṛgālādhirohaṇam //
Subhv_0956-1 gandhaikasāro viphalaḥ sevyaścandanapādapaḥ /
Subhv_0956-2 bhujaṃgāḥ pavanāhārāḥ sevakāḥ sadṛśo vidhiḥ //
Subhv_0957-1 kva gato mṛgo na jīvatyanudinamaśnaṃstṛṇāni vividhāni /
Subhv_0957-2 svayamāhatagajabhoktuḥ siṃhasya tu durlabhā vṛttiḥ //
Subhv_0958-1 vakramaśayyāsaṃsthitamantaḥkoṭaramanekadurgranthi /
Subhv_0958-2 praguṇīkartuṃ śakto durdāru na viśvakarmāpi //
Subhv_0959-1 na tadanukṛtaṃ manāgapi na vā jalaṃ sucirasevitaiḥ śītam /
Subhv_0959-2 andhīkṛte kudīpaiḥ pratyuta dhūmena me nayane //
Subhv_0960-1 utsannamāpaṇamamuṃ drakṣyāmo nirmalaiḥ kadā nayanaiḥ /
Subhv_0960-2 cintāmaṇikācakaṇau viparītaguṇāguṇau yatra //
Subhv_0961-1 ujjvalacampakamukulāśaṅkitayā yaḥ pradīpakaṃ spṛśati /
Subhv_0961-2 kajjalakalaṅkadāhaṃ muktvānyattasya kiṃ ghaṭatām //
Subhv_0962-1 śikharī citaśikharaśikhaḥ sphuradaurvaśikhākadambakombunidhiḥ /
Subhv_0962-2 kasyāpi laṅghanīyau na tu nagarāvakaranikaroyam //
Subhv_0963-1 phaṇamaṇibhāsuraguratarasamarthabahumastake śeṣe /
Subhv_0963-2 kaḥ kṣitibharamudvoḍhuṃ prārthayate kṛpaṇakaṇikīṭān //
Subhv_0964-1 yatnādapi kaḥ paśyecchikhināmāhāraniḥsaraṇamārgam /
Subhv_0964-2 yadi jaladaninadamuditāsta eva mūḍhā na nṛtyeyuḥ //
Subhv_0965-1 śaradi samagraniśākarakaraśatahatatimirasaṃcayā rajanī /
Subhv_0965-2 jaladāntaritārkāmapi divasacchāyāṃ na pūrayati //
Subhv_0966-1 mṛdusubhagaparikararucopyanucitamidamekameva madanasya /
Subhv_0966-2 yadanena kṛtaḥ ketau makaro daṃṣṭrākarālamukhaḥ //
Subhv_0967-1 hemakāra sudhiyo namostu te
Subhv_0967-2 dustareṣu bahuśaḥ parīkṣitum /
Subhv_0967-3 kāñcanābharaṇamaśmanā samaṃ
Subhv_0967-4 yattvayaitadadhuropyate tulām //
Subhv_0968-1 vṛtte eva sa ghaṭondhakūpa yas-
Subhv_0968-2 tvatprasādamapanetumakṣamaḥ /
Subhv_0968-3 mudritaṃ tvadhamaceṣṭitaṃ tvayā
Subhv_0968-4 tanmukhāmbukaṇikāḥ pratīcchatā //
Subhv_0969-1 śatapadī sati pādaśate kṣamā
Subhv_0969-2 yadi na goṣpadamapyativartitum /
Subhv_0969-3 kimiyatā dvipadasya hanūmato
Subhv_0969-4 jaladhivikramaṇe vivadāmahe //
Subhv_0970-1 na guruvaṃśaparigrahaśauṇḍatā
Subhv_0970-2 na ca mahāguṇasaṃgrahaṇādaraḥ /
Subhv_0970-3 phalavidhānakathāpi na mārgaṇe
Subhv_0970-4 kimiha lubdhakabāla gṛhedhunā //
Subhv_0971-1 tṛṇamaṇermanujasya ca tadvataḥ
Subhv_0971-2 kimubhayorvipulāśayatocyate /
Subhv_0971-3 tanu tṛṇāgralavāvayavairyayor-
Subhv_0971-4 avasite grahaṇa pratipādane //
Subhv_0972-1 bhrātaḥ suvarṇamayarūpakatāracitrā-
Subhv_0972-2 laṃkārayatnaghaṭanāsu suvarṇakāra /
Subhv_0972-3 dūrīkuru śramamihādya suvarṇapātre
Subhv_0972-4 durvarṇayojayiturasti mahārghalābhaḥ //
Subhv_0973-1 tanutṛṇāgradhṛtena hṛtaściraṃ
Subhv_0973-2 ka iha yena na mauktikaśaṅkayā /
Subhv_0973-3 sa jalabindurato viparītadṛg-
Subhv_0973-4 jagadidaṃ vayamatra sacetanāḥ //
Subhv_0974-1 re dandaśūka tadayuktamapīśvarastvāṃ
Subhv_0974-2 vāllabhyato nayati nūpuradhāma satyam /
Subhv_0974-3 āvarjitālikulasatkṛtimūrchitāni
Subhv_0974-4 kiṃ śiñjitāni bhavataḥ kṣama eṣa kartum //
Subhv_0975-1 suvarṇakāra śravaṇocitāni
Subhv_0975-2 vastūni vikretumihāgatosi /
Subhv_0975-3 adyāpi nāśrāvi yadatra pallyāṃ
Subhv_0975-4 pallīpatirnūnamaviddhakarṇaḥ //
Subhv_0976-1 tānunnatānkṣitibhṛto nanu rūpayāmaḥ
Subhv_0976-2 pakṣakṣayavyatikare mathitaṃ tadojaḥ /
Subhv_0976-3 yuktaṃ kimaurvaśikhinaḥ parikopitasya
Subhv_0976-4 tejasvinopyudadhinirmathanaṃ visoḍhum //
Subhv_0977-1 citraṃ kiyadyadayamambudhirambudaugha-
Subhv_0977-2 sindhupravāhaparipūrṇatayā mahīyān /
Subhv_0977-3 tvaṃ tvarthināmupakaroṣi yadalpakūpa
Subhv_0977-4 niṣpīḍya kukṣikuharaṃ hi mahattvametat //
Subhv_0978-1 dhigvāḍavaṃ dahanamarthitayā vipakṣa-
Subhv_0978-2 mabhyeti yaḥ svajaṭharapratipūraṇāya /
Subhv_0978-3 dhigvārirāśimapi yastu tathāvidhasya
Subhv_0978-4 śatrorjalairapi na pūrayabhilāṣam //
Subhv_0979-1 śāvānkulāyakagatānparipātukāmā
Subhv_0979-2 nadyāḥ pragṛhya laghu pakṣapuṭena toyam /
Subhv_0979-3 dāvānalaṃ kila siṣeca muhuḥ kopotī
Subhv_0979-4 snigdho jano na khalu cintayate svapīḍām //
Subhv_0980-1 kākaḥ svabhāvacapalaḥ pariśuddhavṛttir-
Subhv_0980-2 labdhvā baliṃ svajanamāhvayate parāṃśca /
Subhv_0980-3 carmāsthimāṃsavati hastikalevarepi
Subhv_0980-4 śvā dveṣṭi hanti ca parānkṛpaṇasvabhāvaḥ //
Subhv_0981-1 ādāyi vāri yata eva jahāti bhūyas-
Subhv_0981-2 tatraiva yaḥ sa jaladaḥ prathamo jaḍānām /
Subhv_0981-3 vāntaṃ pratīpsati tadeva tadeva yastu
Subhv_0981-4 strotaḥ patiḥ sa nirapatrapasārthavāhaḥ //
Subhv_0982-1 budhyāmahe na bahudhāpi vikalpamānāḥ
Subhv_0982-2 kairnāmabhirvyapadiśāma mahāmatīṃstān /
Subhv_0982-3 yeṣāmaśeṣabhuvanābharaṇasya hemnas-
Subhv_0982-4 tattvaṃ vivektumupalāḥ paramaṃ pramāṇam //
Subhv_0983-1 na mlānitānyakhiladhāmavatāṃ mukhāni
Subhv_0983-2 nāstaṃ tamo na ca kṛto bhuvanopakāraḥ /
Subhv_0983-3 sūryātmajohamiti kena guṇena lokān-
Subhv_0983-4 pratyāpayiṣyasi śane śapathaṃ vinā tvam //
Subhv_0984-1 saṃrakṣituṃ kṛṣimakāri kṛṣīvalena
Subhv_0984-2 paśyātmanaḥ pratikṛtistṛṇapūruṣoyam /
Subhv_0984-3 stabdhasya niṣkriyatayāstabhiyosya nūna-
Subhv_0984-4 matsyanti gomṛgaganāḥ punareva sasyam //
Subhv_0985-1 kasyānimeṣavitate nayane divauko-
Subhv_0985-2 lokādṛte jagati te api vai gṛhītvā /
Subhv_0985-3 piṇḍe prasāritamukhena time kimetad-
Subhv_0985-4 dṛṣṭaṃ na bāliśa viśadbaḍiśaṃ tvayāntaḥ //
Subhv_0986-1 ā janmanaḥ kuśalamaṇvapi te kujanman-
Subhv_0986-2 pāṃso tvayā yadi kṛtaṃ vada tattvametat /
Subhv_0986-3 utthāpitosyanalasārathinā yadarthaṃ
Subhv_0986-4 duṣṭena tatkuru kalaṅkaya viśvametat //
Subhv_0987-1 puṃstvādapi pravicaledyapi yadyadhopi
Subhv_0987-2 yāyādyapi praṇayanena mahānapi syāt /
Subhv_0987-3 abhyuddharettadapi viśvamitīdṛśīyaṃ
Subhv_0987-4 kenāpi dikprakaṭitā puruṣottamena //
Subhv_0988-1 svalpāśayaḥ svakulaśilpavikalpameva
Subhv_0988-2 yaḥ kalpayanskhalati kācavaṇikpiśācaḥ /
Subhv_0988-3 grastaḥ sa kaustubhamaṇīndrasapatnaratna-
Subhv_0988-4 niryatnagumphapaṭuvaikaṭikerṣyayāntaḥ //
Subhv_0989-1 devī kva durgatiharā bhaginī bhavānī
Subhv_0989-2 devo haraḥ kva bhaginīpatirārtabandhuḥ /
Subhv_0989-3 ambhonidhau kva śaraṇāgatavṛttidainyaṃ
Subhv_0989-4 maināka nākathayitavyamidaṃ tvayā naḥ //
Subhv_0990-1 tuṅgātmatāstaśikharasya vṛthaiva bhānor-
Subhv_0990-2 nālambinī bhavati yāstamaye prapitsoḥ /
Subhv_0990-3 ślāghyaḥ sa tāmarasanālaguṇopi daitya-
Subhv_0990-4 bhītyā yametya marutāṃ patirālalambe //
Subhv_0991-1 gṛhaṃ śmaśānaṃ gajacarma cāmbaraṃ
Subhv_0991-2 vilepanaṃ bhasma vṛṣaśca vāhanam /
Subhv_0991-3 kubera he vittapate na lajjase
Subhv_0991-4 priyasya te sakhyuriyaṃ daridratā //
Subhv_0992-1 naikatra śaktiviratiḥ kvacidasti sarva
Subhv_0992-2 bhāvāḥ svabhāvapariniṣṭhitatāratamyāḥ /
Subhv_0992-3 ākalpamaurvadahanena nipīyamāna-
Subhv_0992-4 mambhodhimekaculakena papāvagastyaḥ //
Subhv_0993-1 viṣṇurbibharti bhagavānakhilāṃ dharitrīṃ
Subhv_0993-2 taṃ pannagastamapi tatsahitaṃ payodhiḥ /
Subhv_0993-3 kumbhodbhavastamapibatkhalu helayaiva
Subhv_0993-4 satyaṃ na kaścidavadhirmahatāṃ mahimnaḥ //
Subhv_0994-1 āropitaḥ pṛthunitambataṭe taruṇyā
Subhv_0994-2 kaṇṭhe ca bāhulatayā niviḍaṃ gṛhītaḥ /
Subhv_0994-3 utuṅgapīnakucanirbharapīḍitoyaṃ
Subhv_0994-4 kumbhaḥ karīṣadahanasya phalāni bhuṅkte //
Subhv_0995-1 ābaddhakṛtrimasaṭāvalitāṃsabhitti-
Subhv_0995-2 rāropyate mṛgapateḥ padavīṃ yadi śvā /
Subhv_0995-3 mattebhakumbhataṭapāṭanalampaṭasya
Subhv_0995-4 nādaṃ kariṣyati kathaṃ hariṇādhipasya //
Subhv_0996-1 mukhamapi pariśiṣṭaṃ yasya tejaḥprasūtiṃ
Subhv_0996-2 kharakiraṇamathenduṃ grāsapātrīkaroti /
Subhv_0996-3 yadi kila vapurasya prābhaviṣyatsamagraṃ
Subhv_0996-4 kimiva kimiva rāhurnākariṣyattadānīm //
Subhv_0997-1 yatpuṣpapallavaphalāhitasāmyamohair-
Subhv_0997-2 na jñāyate śuka tava sthitirasthitirvā /
Subhv_0997-3 taddāḍimaṃ tyajasi naiva phalāśayā tvam-
Subhv_0997-4 arthāturo na gaṇayatyapakarṣadoṣam //
Subhv_0998-1 varamiha ravitāpaiḥ kiṃ na śīrṇāsi gulme
Subhv_0998-2 kimu davadahanairvā sarvadāhaṃ na dagdhā /
Subhv_0998-3 yadahṛdayajanaughairvṛntaparṇānabhijñair-
Subhv_0998-4 itarakusumamadhye mālati prombhitāsi //
Subhv_0999-1 kimidamucitaṃ śuddheḥ spaṣṭaṃ sapakṣasamunnateḥ
Subhv_0999-2 phalapariṇateryuktaṃ prāptuṃ guṇapraṇayasya te /
Subhv_0999-3 kṣaṇamupagataḥ karṇopāntaṃ parasya puraḥ sthitān-
Subhv_0999-4 viśikha nipatankrūraṃ dūrānnṛśaṃsa nihaṃsi yat //
Subhv_1000-1 sa hemālaṃkāraḥ kṣitipatanalagnena rajasā
Subhv_1000-2 tathā dainyaṃ nīto narapatiśiraḥślāghyavibhavaḥ /
Subhv_1000-3 yathā loṣṭabhrāntivyavahitavivekavyatikaro
Subhv_1000-4 vilokyainaṃ lokaḥ pariharati pādakṣatibhayāt //
Subhv_1001-1 āhūteṣu vihaṃgameṣu maśako nāyānpurovāryate
Subhv_1001-2 madhye vā dhuri vā vasaṃstṛṇamaṇirdhatte maṇīnāṃ rucam /
Subhv_1001-3 khadyotopi na kampate pracalituṃ madhyepi tejasvināṃ
Subhv_1001-4 dhiksāmānyamacetanaṃ prabhumivānāmṛṣṭatattvāntaram //
Subhv_1002-1 evaṃ cetsarasasvabhāvaparatā jāḍyaṃ kimetādṛśaṃ
Subhv_1002-2 yadyastyeva nisargataḥ saralatā kiṃ granthimattedṛśī /
Subhv_1002-3 mūlaṃ cecchuvi paṅkajaśrutiriyaṃ kasmādguṇā yadyamī
Subhv_1002-4 kiṃ chidrāṇi sakhe mṛṇāla bhavatastattvaṃ na manyāmahe //
Subhv_1003-1 tvaṃ bhogī yadi kuṇḍalī yadi bhavāṃstvaṃ cedbhujaṃgaḥ sakhe
Subhv_1003-2 dhatse cenmukuṭaṃ saratnamuraga svastyastu te kiṃ tataḥ /
Subhv_1003-3 asthāne yadi kañcukaṃ tyajasi tannāsmākamatra spṛhā
Subhv_1003-4 kiṃ tu krūraviṣolkayā dahasi yadbhrātaḥ ka eṣa grahaḥ //
Subhv_1004-1 maulau sanmaṇayo gṛhaṃ giriguhā tyāgaḥ kilātmatvaco
Subhv_1004-2 niryatnopanataiśca vṛttiranilairekatra caryedṛśī /
Subhv_1004-3 anyatrānṛju vartma vāgvitasanā dṛṣṭau viṣaṃ dṛśyate
Subhv_1004-4 yādṛktāmanu dīpako jvalati kiṃ bhoginsakhe kinvidam //
Subhv_1005-1 bhūyāṃsyasya mukhāni nāma viditaivāste mahāsattvatā
Subhv_1005-2 kadrvāḥ prākprasavoyamatra kupite cintyaṃ yathedaṃ jagat /
Subhv_1005-3 trailokyādbhutamīdṛśaṃ tu caritaṃ śoṣasya yenāsya sā
Subhv_1005-4 pronmṛjyeva nivartitā viṣadharajñānepi durvarṇikā //
Subhv_1006-1 kiṃ tena hemagiriṇā rajatādriṇā vā
Subhv_1006-2 yasyāśrayeṇa taravastaravasta eva /
Subhv_1006-3 manyāmahe malayameva yadāśritāni
Subhv_1006-4 śāhoṭanimbakuṭajānyapi candanāni //
Subhv_1007-1 yāndigdhvaiva kṛtā viṣeṇa kusṛtiryeṣāṃ kiyadgaṇyate
Subhv_1007-2 lokaṃ hantumanāgasaṃ dvirasanā randhreṣu ye jāgrati /
Subhv_1007-3 vyālāstepi dadhatyamī sadasatormūḍhā maṇīnmūrdhabhir-
Subhv_1007-4 naucityādguṇaśālināṃ kvacidapi bhraṃśostyalaṃ cintayā //
Subhv_1008-1 tatpratyastratayā dhṛto na tu kṛtaḥ samyaksvatantro bhayāt-
Subhv_1008-2 svasthastānpratighātayediti yathākāmaṃ na saṃpoṣitaḥ /
Subhv_1008-3 saṃśuṣyanvṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthitopyatra kiṃ
Subhv_1008-4 gehe kiṃ bahunādhunā gṛhapateścaurāścarantyākhavaḥ //
Subhv_1009-1 svātmīyānna dadāsi cetphaṇamaṇīnmā dāḥ parārthaṃ parair-
Subhv_1009-2 yatkiṃcinnihitaṃ ruṇatsi kimidaṃ nidhyādi duṣṭāśayā /
Subhv_1009-3 etattāvadalaṃ bhavantamaparaṃ pṛcchāmi kasmādahe
Subhv_1009-4 phūtkārairviṣavahnivegagurubhirdandahyasemuṃ janam //
Subhv_1010-1 niḥsārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kvacic-
Subhv_1010-2 chuṣyantodya jarattṛṇādyavayavāḥ prāptāḥ svatantreṣu ye /
Subhv_1010-3 antaḥsāraparāṅmukheṇa dhigaho te mārutenāmunā
Subhv_1010-4 paśyātyantacalena vartma mahatāmākāśamāropitāḥ //
Subhv_1011-1 ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutracit-
Subhv_1011-2 padbhyāmeva vimarditāḥ pratidinaṃ bhūmau nilīnāściram /
Subhv_1011-3 utkṣiptāścapalāśayena marutā paśyāntarikṣe sakhe
Subhv_1011-4 tuṅgānāmupari sthitaṃ kṣitibhṛtāṃ kurvantyamī pāṃsavaḥ //
Subhv_1012-1 anīrṣyāḥ śrotāro mama vacasi cedvacmi tadahaṃ
Subhv_1012-2 svapakṣādbhetavyaṃ bahu na tu vipakṣātprabhavataḥ /
Subhv_1012-3 tamasyākrāntāśe kiyadapi hi tejovayavinaḥ
Subhv_1012-4 svaśaktyā bhāsante divasakṛti satyeva na punaḥ //
Subhv_1013-1 sāṃmukhyaṃ vastujātaṃ nayati nanu cidīśasya yaddarśanāḍhyaṃ
Subhv_1013-2 netradvandvaṃ kilaitadvimalamiti tatonyāṅgasaṅgaṃ vihāya /
Subhv_1013-3 ghrāṇaṃ vaṃśābhirāmaṃ parimalanirataṃ cakṣuṣormadhyabhāge
Subhv_1013-4 nityaṃ līnaṃ na cāsminmṛgasi nayanayoḥ śvāsamāmuñca khinne //
Subhv_1014-1 etattasya mukhātkiyatkamalinīpattre kaṇaṃ pāthaso
Subhv_1014-2 yanmuktāphalamityamaṃsta sa jaḍaḥ śṛṇvanyadasmādapi /
Subhv_1014-3 aṅgulyagralaghukriyāpravilayinyādīyamāne śanais-
Subhv_1014-4 tatroḍḍīya gate hahetyanudinaṃ nidrāti nāntaḥśucā //
Subhv_1015-1 āstetraiva sarasyaho bata kiyānsaṃtoṣapakṣagraho
Subhv_1015-2 haṃsasyāsya manāṅna dhāvati matiḥ śrīdhāmni padme kvacit /
Subhv_1015-3 suptodyāpi vibudhyate na taditastāvatpratīkṣāmahe
Subhv_1015-4 velāmityuṣasi priyā madhulihaḥ soḍhuṃ tu eva kṣamāḥ //
Subhv_1016-1 vātāhāratayā jagadviṣadharairāśvāsya niḥśeṣitaṃ
Subhv_1016-2 te grastāḥ punarabhratoyakaṇikātīvravratairbarhibhiḥ /
Subhv_1016-3 tepi krūracamūrucarmavasanairnītāḥ kṣayaṃ lubdhakair-
Subhv_1016-4 dambhasya sphuritaṃ vidannapi jano jālmo guṇānīhate //
Subhv_1017-1 nāmāpyanyatarornimīlitamabhūttattāvadunmīlitaṃ
Subhv_1017-2 prasthāne skhalataḥ svavartmani vidheranyairgṛhītaḥ karaḥ /
Subhv_1017-3 lokaścāyamadṛṣṭadarśanadaśādṛgvaiśasāduddhṛto
Subhv_1017-4 yuktaṃ kāṣṭhika lūnavānyadasitāmāmrālimākālikīm //
Subhv_1018-1 ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā
Subhv_1018-2 soḍho yena kadācideva na nije goṣṭhenyaśauṇḍadhvaniḥ /
Subhv_1018-3 āsīdyaśca gavāṃ gaṇasya tilakastasyaiva saṃpratyaho
Subhv_1018-4 dhikkaṣṭaṃ dhavalasya jātajaraso goḥ paṇyamuddhoṣyate //
Subhv_1019-1 bhekena kvaṇatā saroṣaparuṣaṃ yatkṛṣṇasarpānane
Subhv_1019-2 dātuṃ karṇacapeṭamujjhitabhiyā hastaḥ samullāsitaḥ /
Subhv_1019-3 yaccādhomukhamakṣiṇī pidadhatā nāgena tatra sthitaṃ
Subhv_1019-4 tatsarvaṃ viṣamantriṇo bhagavataḥ kasyāpi līlāyitam //
Subhv_1020-1 nityaṃ tīrthe nivāsaḥ prakṛtiratitarāṃ snigdhamugdhasvabhāvā
Subhv_1020-2 vṛttirdaivāddhi vaktre gagananipatitairnirmalairvārileśaiḥ /
Subhv_1020-3 itthaṃ sarvaṃ vilokya prakaṭamiha time mugdhalokena loke
Subhv_1020-4 sādhutvaṃ darśitaṃ te bahirabahiramī kaṇṭakāḥ kena dṛṣṭāḥ //
Subhv_1021-1 mṛtyorāsyamivātataṃ dhanuramī cāśīviṣābhāḥ śarāḥ
Subhv_1021-2 śikṣā sāpi jitārjunā pratibhayaṃ sarvāṅganimnā gatiḥ /
Subhv_1021-3 antaḥ krauryamaho śaṭhasya madhuraṃ hā hāri geyaṃ mukhe
Subhv_1021-4 vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nirmṛgam //
Subhv_1022-1 dhigvyomno mahimānametu dalaśaḥ proccaistadīyaṃ padaṃ
Subhv_1022-2 nindyāṃ daivagatiṃ prayātvabhavanistasyāstu śūnyasya vā /
Subhv_1022-3 yenotkṣiptakarasya naṣṭamahasaḥ śrāntasya saṃtāpino
Subhv_1022-4 mitrasyāpi nirāśrayasya na kṛtaṃ dhṛtyai karālambanam //
Subhv_1023-1 digdāhaikarate vanāntakara te jvālā na me rocate
Subhv_1023-2 dugdhaṃ svāśrayamudyatasya bhavato necchanti vṛddhiṃ janāḥ /
Subhv_1023-3 mūlānyasya mahībhṛto dalayituṃ durvedhasā nirmitaḥ
Subhv_1023-4 ko vā na tvayi śaṅkate khala jagatkhedāvahe dāva he //
Subhv_1024-1 kṣutkṣāmeṇa kathaṃ kathaṃcidaniśaṃ gātraṃ kṛśaṃ bibhratā
Subhv_1024-2 bhrāntaṃ yena gṛhe gṛhe gṛhavatāmucchiṣṭapiṇḍārthinā /
Subhv_1024-3 asthnaḥ khaṇḍamavāpya daivapatitaṃ śūnyāṃ trilokīmimāṃ
Subhv_1024-4 manvāno dhigaho sa eva saramāputrodya siṃhāyate //
Subhv_1025-1 śuṣkasnāyuvasāvasekamalinaṃ nirmāṃsamapyasthi goḥ
Subhv_1025-2 śvā labdhā paritoṣameti na tu tattasya kṣudhaḥ śāntaye /
Subhv_1025-3 siṃho jambukamaṅkamāgatamapi tyaktvā nihanti dvipaṃ
Subhv_1025-4 sarvaḥ kṛchragatopi vāñchati janaḥ sattvānurūpaṃ phalam //
Subhv_1026-1 kāluṣyaṃ payasāṃ vilokya śanakairuḍḍīya haṃsā gatā
Subhv_1026-2 dhārājarjarakesarāsphuṭarucaḥ padmā nimignā jale /
Subhv_1026-3 sā sarvartusukhāvatārapadavī channā tṛṇairnūtanaiḥ
Subhv_1026-4 kaṣṭaṃ tādṛgapi svabhāvavimalaṃ vṛdchyaiva naṣṭaṃ saraḥ //
Subhv_1027-1 ye saṃtoṣasukhaprabuddhamanasasteṣāmabhinno mṛdo
Subhv_1027-2 yepyete dhanalobhasaṃkuladhiyasteṣāṃ tu dūre nṛṇām /
Subhv_1027-3 itthaṃ kasya kṛte kṛtaḥ sa vidhinā tādṛkpadaṃ saṃpadāṃ
Subhv_1027-4 svātmanyeva samāptahemamahimā merurna me rocate //
Subhv_1028-1 dravyāṇāmadharottaravyatikaro bhagnāśayānāmadho
Subhv_1028-2 bījānāṃ nayanaṃ svayaṃ ca nijavacchidrakriyānveṣaṇam /
Subhv_1028-3 vyūhābandhavidhāyibhirgatabhayairmugdhaprasuptārbhakaṃ
Subhv_1028-4 śūnyaṃ prāpya nivāsamākhubhiraho kiṃ kiṃ na yadyatkṛtam //
Subhv_1029-1 anyonyasya layaṃ bhayādiva mahābhūteṣu yāteṣvalaṃ
Subhv_1029-2 kalpānte parameka eva sa taruḥ skandhoccayairjṛmbhate /
Subhv_1029-3 vinyasya trijaganti kukṣikuhare devena yasyāsyate
Subhv_1029-4 śākhāgre śiśuneva sevitajalakrīḍāvilāsālasam //trivikramasya
Subhv_1030-1 trailokyopakṛtiprasaktamanaso devasya śaṃbhoḥ priyā
Subhv_1030-2 jātā śailakule varairabhimatairānandayantī surān /
Subhv_1030-3 mlecchānāmapi vāñchitārpaṇaparā svasyāspadasyāmbikā
Subhv_1030-4 vindhyasyonnatimātanoti na nijāṃ daivasya kīdṛgbalam //bhā. amṛtadattasya
Subhv_1031-1 kiṃ tvaṃ hālika mūḍhadhīrhataphalaṃ mā mā kṛthā lāṅgalaṃ
Subhv_1031-2 kṣetraṃ naiva bhavatyadhaḥ kaṭhinatā naivātra dṛṣṭā tvayā /
Subhv_1031-3 ullekhopi na jāyatetra virama kleśaḥ phalaṃ kevalaṃ
Subhv_1031-4 nirbījā bahavo gatāśca satataṃ dṛṣṭāḥ śrutā vā na kim //kasyāpi
Subhv_1032-1 koyaṃ bhrāntiprakārastava pavana ghanāvaskarasthānajātaṃ
Subhv_1032-2 tejasvivrātasevye nabhasi nayasi yatpāṃsupūraṃ pratiṣṭhām /
Subhv_1032-3 yasminnutthāpyamāne jananayanapathopadravastāvadāstāṃ
Subhv_1032-4 kenopāyena sahyo vapuṣi malinatādoṣa eṣa tvayaiva //bhā. amṛtadattasya
Subhv_1033-1 jātaḥ kūrmaḥ sa ekaḥ pṛthubhuvanabharāyārpitaṃ yena pṛṣṭhaṃ
Subhv_1033-2 ślāghyaṃ janma dhruvasya bhramati niyamitaṃ yatra tejasvicakram /
Subhv_1033-3 saṃjātavyarthapakṣāḥ parahitakaraṇe nopariṣṭānna cādho
Subhv_1033-4 brahmāṇḍodumbarāntarmaśakavadapare jantavo jātanaṣṭāḥ //kasyāpi
Subhv_1034-1 kaṭu raṭasi kimevaṃ karṇayoḥ kuñjarāre-
Subhv_1034-2 raviditanijabuddhe kiṃ na vijñātamasti /
Subhv_1034-3 śiratarakaradaṃṣṭrāṭaṅkanirbhinnakumbhaṃ
Subhv_1034-4 maśaka galakarandhre hastiyūthaṃ mamajja //kasyāpi
Subhv_1035-1 udrarjankuṭilastaṭāśrayatarupronmūlanoḍḍāmaro
Subhv_1035-2 mā garvīḥ saritaḥ pravāha jaladhiṃ prakṣobhayāmīti bhoḥ /
Subhv_1035-3 svāṃ sattāṃ yadi vāñchasi bhrama maruṣvevāḥsva tatraiva vā
Subhv_1035-4 dūre vāḍavavahniratra tu mahāsattvairviśanpīyase //
Subhv_1036-1 sthairyaṃ tuṅgaśirā jagatsthitikṛte velāmahībhṛcchrito
Subhv_1036-2 dūrātpreraṇayā kalāvata imaṃ krāntuṃ jalānāṃ pate /
Subhv_1036-3 mithyā vāñchasi kiṃ tatastava paraṃ syādratnasattvakṣayo
Subhv_1036-4 nūnaṃ ghaṭṭanamāpya pādatalagastvasyaiva cānte luṭheḥ //
Subhv_1037-1 āndolayasyavirataṃ gaganārkamaṅke
Subhv_1037-2 tārāgaṇaṃ ca śaśinaṃ ca tathetarāṇi /
Subhv_1037-3 tejāṃsi bhāsurataḍitprabhṛtīni sādho
Subhv_1037-4 citraṃ tathāpi na jahāsi yadāndhyamantaḥ //
Subhv_1038-1 ayaṃ sa bhuvanatrayaprathitasaṃyamaḥ śaṃkaro
Subhv_1038-2 bibharti vapuṣādhunā virahakātaraḥ kāminīm /
Subhv_1038-3 anena kila nirjitā vayamiti priyāyāḥ karaṃ
Subhv_1038-4 kareṇa paripīḍayañjayati jātahāsaḥ smaraḥ //
Subhv_1039-1 bhrūśārṅgākṛṣṭamuktāḥ kuvalayamadhupavyomalakṣmīmuṣo ye
Subhv_1039-2 kṣīvā ye kṛṣṇaśārā narahṛdayabhidastārakakrūraśalyāḥ /
Subhv_1039-3 te dīrghāpāṅgapuṅkhāḥ smitaviṣaviṣamāḥ pakṣmalāḥ strīkaṭākṣāḥ
Subhv_1039-4 pāyāsurvotivīryāstribhuvanajayinaḥ pañcabāṇasya bāṇāḥ //
Subhv_1040-1 gaccha gacchasi cetkānta panthānaḥ santu te śivāḥ /
Subhv_1040-2 mamāpi janma tatraiva bhūyādyatra gato bhavān //