Vāmanadatta: Svabodhodayamañjarī

Header

This file is an html transformation of sa_vAmanadatta-svabodhodayamaJjarI.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Daniele Cuneo

Contribution: Daniele Cuneo

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vamsbum_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vamanadatta: Svabodhodayamanjari

Based on Torella, Raffaele: "The Svabodhodayamañjarī, or How to Suppress the Mind with No Effort". IN:
R. Tsuchida and A. Wezler: Harānandalaharī. Studies in Honour of Prof. Minoru Hara on His Seventieth Birthday.
Reinbeck : 2000, pp. 387-410.

Input by Daniele Cuneo
[GRETIL-Version: 2017-04-27]

Revisions:


Text

Vāmanadatta: Svabodhodayamañjarī

samyagbodhavicāreṇa bhāvanām asvabhāvataḥ /
labdhabodhadayānandaṃ vande saṃsthānam ātmanaḥ // 1 //

rūpādipañcavargo 'yaṃ viśvam etāvad eva hi /
gṛhyate pañcabhis tac ca cakṣurādibhir indriyaiḥ // 2 //

cakṣuḥ sarvāsv avasthāsu dehināṃ manasi sthitam /
tat pralīnaṃ bhaved yasya tasya sarvaṃ pralīyate // 3 //

tasyaiva vilayopāyaḥ pradiṣṭo gurubhiḥ purā /
tadāgamaparibhraṃśabhayāt spaṣṭīkṛto mayā // 4 //

jātyādikalpanārūpavyavahāro manaḥsthitaḥ /
vastuto na tu tāḥ santi niścityaitac chamaṃ vrajet // 5 //

śukraśonitasaṃśleṣakāle nāsti manaḥ kvacit /
na budbude na peṣyāṃ vā na śarīre kvacit sthitam // 6 //

śarīraṃ garbhavāsāntaḥ kaumāre yauvane tathā /
kṣaṇakṣayi vināśāntaṃ tac ca naivopalabhyate // 7 //

pṛthag nāma pṛthag rūpaṃ lomādīnāṃ pṛthak sthitiḥ /
pṛthak sarvaṃ yathā dṛṣṭaṃ kva śarīraṃ tadā sthitam // 8 //

evam eva vicāryoktā jātis tathaiva bādhyate /
na ca sā vastuto yuktā kasyacid vāvabhāsate // 9 //

nāma pitrā kṛtaṃ mithyā kriyā na niyatā yataḥ /
guṇī yadi bhavet kaścid bhavanti bahavo guṇāḥ // 10 //

itthaṃ mithyāvikalpotthavāsanābhir abhiplutam /
cañcalaṃ manaso rūpaṃ niścityaitan nirodhayet // 11 //

pūrvair nirodho kathito vairāgyābhyāsaypogataḥ /
ayatnena nirodho 'yam asmābhir upadiśyate // 12 //

grāhyaṃ yac ca bhavet kiñcit tat tal līnaṃ tadā bhavet /
anyasyāgrahaṇāc cittaṃ svātmany eva praśāmyati // 13 //

yathā ghanasvane sāndre krameṇa vilayaṃ gate /
tadāśrayavaśāc cittaṃ tasmin kṣīṇe praśāmyati // 14 //

yad yan manoharaṃ kiṃcic chrutigocaram āgatam /
ekāgraṃ bhāvayet tāvad yāval līnaṃ nirodhakṛt // 15 //

rūpādīnāṃ tathaivetthaṃ bhāvayed ramaṇīyatām /
vilīnāni smaret paścād ātamabhāvopabṛṃhitaḥ // 16 //

evaṃ grāhyasamāveśān nirodhaḥ kathito mayā /
grahaṇād eva pūrvo 'yam idānīṃ sampradṛśyate // 17 //

grahaṇānīndriyāṇīha samānīti prabodhayet /
samatvaṃ rāgahāneḥ syād dveṣasyopakṣayāt tathā // 18 //

sarvarāgāt sahāniḥ syāt sarvadveṣāt tathaiva ca /
baddhavat sarvarāgī syāt sarvadveṣṭā ca bhairavaḥ // 19 //

agrāhyam indriyaṃ śūnyaṃ svātmany eva pralīyate /
pralīnendriyavṛttes tu kaivalyābhyudayodayaḥ // 20 //

tasmāc cittaṃ samādāya śūnye saṅkalpavarjite /
nistabdhendriyavṛttes tu nirodhaḥ samprajāyate // 21 //

jṛmbhamānasya satataṃ kṣudhāviṣṭasya yoginaḥ /
dhyāyato vā kim apy antaḥ pratyante kevalaṃ bhavet // 22 //

apralīnamanovṛtter nidrām āśrayataḥ śanaiḥ /
viṣayāgrahaṇāt sarvanirodhaḥ samprajāyate // 23 //

dhāvataḥ padavikṣepaprayatnānavadhāraṇāt /
niḥsaṃkalpamanovṛtteḥ paramātmā prakāśate // 24 //

āsane 'py upaviṣṭasya kva me cittam avasthitam /
vicāryaivaṃ prayatnena nirādhāre praśāmyati // 25 //

vayunā spandanādīni śarīrasya karomy aham /
na ca citte sthito vāyur na vāyau cittam āsthitam // 26 //

evaṃ vimṛśato bhāvān na kvacit saṃsthitaṃ manaḥ /
mithaiva vṛttayas tasya sarvathā kevalaṃ sthitam // 27 //

yatra yatra bhaved vāñchā bhojanādiṣu vastuṣu /
pūrayet tām yathāśakti bhavet pūrṇo nirāśrayaḥ // 28 //

vāñchitaṃ gaditaṃ kiñcid akasmād yadi vismṛtam /
punas tasyānusandhānāt kṣaṇāt kaivalyam āpnuyāt // 29 //

sthānuḥ syāt puruṣo veti dūrād dṛśye vikalpite /
suniścitamateḥ kṣipraṃ nirodhaḥ samprajāyate // 30 //

dṛśyaiḥ padārthair draṣṭāraṃ paśyed buddhyā yato dṛśaḥ /
taṃ dṛṣṭvā mokṣam āpnoti yo na tadvat sa badhyate // 31 //

ālambya saṃvidaṃ yatnāt saṃvedyaṃ na svabhāvataḥ /
tasmāt saṃviditaṃ sarvam iti saṃvinmayo bhavet // 32 //

punar viśed apānena hṛdayaṃ pravikāsayet /
tathaiva kṣīṇavṛttiḥ syād apāne vilayaṃ gate // 33 //

suṣumṇāpatham āśritya prāsādadhvanibodhatah /
binduṣaṭkaparityāgāc chāntabodhaḥ kṣaṇād bhavet // 34 //

vāmadakṣiṇasañcārabindudvayanigharṣaṇāt /
dvādaśānte mahāśāntiḥ siddhair uktā mukhāgame // 35 //

ūrdhvam ākramato vāyor udgatānte śamo bhavet /
puryaṣṭakavibhede 'pi tathaiva manaso layaḥ // 36 //

vivāryāsyaṃ kṣaṇam sthitvā niḥsandigdham anākulam /
stambhitaprāṇavṛttes tu nirodhaḥ samprajāyate // 37 //

nābhimedhrāntare cittaṃ suratānte vinikṣipet /
līyamāne ratānande nistaraṅgaḥ kṣaṇaṃ bhavet // 38 //

dūrāgatasuhṛdbandhupariṣvaṅganiṣevitam /
ānandanirbharaṃ cittaṃ nivṛttiṃ labhate kṣaṇāt // 39 //

dūrād uccarite śabde śabdārthānavadhāraṇāt /
sāvadhānasya tajjñānaṃ kṣīṇarodhaḥ prajāyate // 40 //

[...] pādābhyaṅgapariṣvaṅgāc cittarodhaḥ kṣaṇaṃ bhavet // 41 //

rucyānāṃ ṣāḍavādīnāṃ svalolāgre sthitiṃ kuru /
kṣiyamāṇe rasānande kaivalyam upajāyate // 42 //

mālatyādiṣu gandhāṃś ca tathaiva paribhāvayet /
tadāśrayavaśāc cittaṃ teṣu līneṣu līyate // 43 //

itthaṃ pratikṣaṇaṃ yasya cittam ātmani līyate /
sa labdhabodhasadbhāvo jīvanmukto 'bhidhīyate // 44 //

mīmāṃsāvanasiṃhasya harṣadattasya sūnunā /
kṛtā vāmanadattena svabodhodayamañjarī // 45 //