Vamanadatta: Svabodhodayamanjari


Based on Torella, Raffaele: "The Svabodhodayamañjarī, or How to Suppress the Mind with No Effort". IN:
R. Tsuchida and A. Wezler: Harānandalaharī. Studies in Honour of Prof. Minoru Hara on His Seventieth Birthday.
Reinbeck : 2000, pp. 387-410.


Input by Daniele Cuneo
[GRETIL-Version: 2017-04-27]






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Vāmanadatta: Svabodhodayamañjarī


samyagbodhavicāreṇa bhāvanām asvabhāvataḥ /
labdhabodhadayānandaṃ vande saṃsthānam ātmanaḥ // 1 //

rūpādipañcavargo 'yaṃ viśvam etāvad eva hi /
gṛhyate pañcabhis tac ca cakṣurādibhir indriyaiḥ // 2 //

cakṣuḥ sarvāsv avasthāsu dehināṃ manasi sthitam /
tat pralīnaṃ bhaved yasya tasya sarvaṃ pralīyate // 3 //

tasyaiva vilayopāyaḥ pradiṣṭo gurubhiḥ purā /
tadāgamaparibhraṃśabhayāt spaṣṭīkṛto mayā // 4 //

jātyādikalpanārūpavyavahāro manaḥsthitaḥ /
vastuto na tu tāḥ santi niścityaitac chamaṃ vrajet // 5 //

śukraśonitasaṃśleṣakāle nāsti manaḥ kvacit /
na budbude na peṣyāṃ vā na śarīre kvacit sthitam // 6 //

śarīraṃ garbhavāsāntaḥ kaumāre yauvane tathā /
kṣaṇakṣayi vināśāntaṃ tac ca naivopalabhyate // 7 //

pṛthag nāma pṛthag rūpaṃ lomādīnāṃ pṛthak sthitiḥ /
pṛthak sarvaṃ yathā dṛṣṭaṃ kva śarīraṃ tadā sthitam // 8 //

evam eva vicāryoktā jātis tathaiva bādhyate /
na ca sā vastuto yuktā kasyacid vāvabhāsate // 9 //

nāma pitrā kṛtaṃ mithyā kriyā na niyatā yataḥ /
guṇī yadi bhavet kaścid bhavanti bahavo guṇāḥ // 10 //

itthaṃ mithyāvikalpotthavāsanābhir abhiplutam /
cañcalaṃ manaso rūpaṃ niścityaitan nirodhayet // 11 //

pūrvair nirodho kathito vairāgyābhyāsaypogataḥ /
ayatnena nirodho 'yam asmābhir upadiśyate // 12 //

grāhyaṃ yac ca bhavet kiñcit tat tal līnaṃ tadā bhavet /
anyasyāgrahaṇāc cittaṃ svātmany eva praśāmyati // 13 //

yathā ghanasvane sāndre krameṇa vilayaṃ gate /
tadāśrayavaśāc cittaṃ tasmin kṣīṇe praśāmyati // 14 //

yad yan manoharaṃ kiṃcic chrutigocaram āgatam /
ekāgraṃ bhāvayet tāvad yāval līnaṃ nirodhakṛt // 15 //

rūpādīnāṃ tathaivetthaṃ bhāvayed ramaṇīyatām /
vilīnāni smaret paścād ātamabhāvopabṛṃhitaḥ // 16 //

evaṃ grāhyasamāveśān nirodhaḥ kathito mayā /
grahaṇād eva pūrvo 'yam idānīṃ sampradṛśyate // 17 //

grahaṇānīndriyāṇīha samānīti prabodhayet /
samatvaṃ rāgahāneḥ syād dveṣasyopakṣayāt tathā // 18 //

sarvarāgāt sahāniḥ syāt sarvadveṣāt tathaiva ca /
baddhavat sarvarāgī syāt sarvadveṣṭā ca bhairavaḥ // 19 //

agrāhyam indriyaṃ śūnyaṃ svātmany eva pralīyate /
pralīnendriyavṛttes tu kaivalyābhyudayodayaḥ // 20 //

tasmāc cittaṃ samādāya śūnye saṅkalpavarjite /
nistabdhendriyavṛttes tu nirodhaḥ samprajāyate // 21 //

jṛmbhamānasya satataṃ kṣudhāviṣṭasya yoginaḥ /
dhyāyato vā kim apy antaḥ pratyante kevalaṃ bhavet // 22 //

apralīnamanovṛtter nidrām āśrayataḥ śanaiḥ /
viṣayāgrahaṇāt sarvanirodhaḥ samprajāyate // 23 //

dhāvataḥ padavikṣepaprayatnānavadhāraṇāt /
niḥsaṃkalpamanovṛtteḥ paramātmā prakāśate // 24 //

āsane 'py upaviṣṭasya kva me cittam avasthitam /
vicāryaivaṃ prayatnena nirādhāre praśāmyati // 25 //

vayunā spandanādīni śarīrasya karomy aham /
na ca citte sthito vāyur na vāyau cittam āsthitam // 26 //

evaṃ vimṛśato bhāvān na kvacit saṃsthitaṃ manaḥ /
mithaiva vṛttayas tasya sarvathā kevalaṃ sthitam // 27 //

yatra yatra bhaved vāñchā bhojanādiṣu vastuṣu /
pūrayet tām yathāśakti bhavet pūrṇo nirāśrayaḥ // 28 //

vāñchitaṃ gaditaṃ kiñcid akasmād yadi vismṛtam /
punas tasyānusandhānāt kṣaṇāt kaivalyam āpnuyāt // 29 //

sthānuḥ syāt puruṣo veti dūrād dṛśye vikalpite /
suniścitamateḥ kṣipraṃ nirodhaḥ samprajāyate // 30 //

dṛśyaiḥ padārthair draṣṭāraṃ paśyed buddhyā yato dṛśaḥ /
taṃ dṛṣṭvā mokṣam āpnoti yo na tadvat sa badhyate // 31 //

ālambya saṃvidaṃ yatnāt saṃvedyaṃ na svabhāvataḥ /
tasmāt saṃviditaṃ sarvam iti saṃvinmayo bhavet // 32 //

punar viśed apānena hṛdayaṃ pravikāsayet /
tathaiva kṣīṇavṛttiḥ syād apāne vilayaṃ gate // 33 //

suṣumṇāpatham āśritya prāsādadhvanibodhatah /
binduṣaṭkaparityāgāc chāntabodhaḥ kṣaṇād bhavet // 34 //

vāmadakṣiṇasañcārabindudvayanigharṣaṇāt /
dvādaśānte mahāśāntiḥ siddhair uktā mukhāgame // 35 //

ūrdhvam ākramato vāyor udgatānte śamo bhavet /
puryaṣṭakavibhede 'pi tathaiva manaso layaḥ // 36 //

vivāryāsyaṃ kṣaṇam sthitvā niḥsandigdham anākulam /
stambhitaprāṇavṛttes tu nirodhaḥ samprajāyate // 37 //

nābhimedhrāntare cittaṃ suratānte vinikṣipet /
līyamāne ratānande nistaraṅgaḥ kṣaṇaṃ bhavet // 38 //

dūrāgatasuhṛdbandhupariṣvaṅganiṣevitam /
ānandanirbharaṃ cittaṃ nivṛttiṃ labhate kṣaṇāt // 39 //

dūrād uccarite śabde śabdārthānavadhāraṇāt /
sāvadhānasya tajjñānaṃ kṣīṇarodhaḥ prajāyate // 40 //

[...]
pādābhyaṅgapariṣvaṅgāc cittarodhaḥ kṣaṇaṃ bhavet // 41 //

rucyānāṃ ṣāḍavādīnāṃ svalolāgre sthitiṃ kuru /
kṣiyamāṇe rasānande kaivalyam upajāyate // 42 //

mālatyādiṣu gandhāṃś ca tathaiva paribhāvayet /
tadāśrayavaśāc cittaṃ teṣu līneṣu līyate // 43 //

itthaṃ pratikṣaṇaṃ yasya cittam ātmani līyate /
sa labdhabodhasadbhāvo jīvanmukto 'bhidhīyate // 44 //

mīmāṃsāvanasiṃhasya harṣadattasya sūnunā /
kṛtā vāmanadattena svabodhodayamañjarī // 45 //