Vāmana: Kāvyālaṃkārasūtra with Vṛtti

Header

This file is an html transformation of sa_vAmana-kAvyAlaMkArasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Masahiro Takano

Contribution: Masahiro Takano

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vamkalvu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vamana: Kavyalamkarasutra, with Vṛtti
Based on the ed.: Kāvyālaṅkāra sūtra / of ācārya Vāmana ; with the Kāvyālaṅkārakāmadhenu Sanskrit commentary of Śrī Gopendra Tripurahara Bhūpāla edited with Hindī transalation by Bechana Jhā ; introduction by Rewāprasāda Dwivedī. -- 2nd ed.
Varanasi : Caukhambha Sanskrit Sansthan , 1976.
(The Kashi Sanskrit Series ; 209)
and:
ŚrīVāmanācāryaviracitāni Kāvyālaṅkārasūtrāni Svavṛttisamalaṅkṛtāni
Śrīnārāyaṇarāma ācārya Kāvyatīrtha ityetaiṣṭippaṇyādibhiḥ
samalaṅkṛtya saṃśodhitāni. Delhi : Motilal Banarsidas, 1983.

Input by Masahiro Takano

NOTE by Masahiro Takano:
Many differences between above two texts, so some parts of sutras are uncertain.

STRUCTURE OF REFERENCES:
VKal_n,n.n = Vāmana's Kāvyālaṃkarasūtra_adhikaraṇa,adhyāya.sūtra
*VKal_n,n.n = divergent numbering in Kāvyatīrtha ed. (1983)
Pā_n,n.n = Pāṇini's Aṣṭādhyāyī

[k: ...] = variant readings of Kāvyatīrtha ed. (1983)
{} = remarks

BOLD for sūtras
ITALICS for citations and/or comments

Revisions:


Text

pāṇḍitavaraśrīvāmanaviracitasavṛtti- kāvyālaṅkārasūtrāṇi

atha prathame'dhikaraṇe prathamo'dhyāyaḥ /

praṇamya paramaṃ jyotirvāmanena kavipriyā /
kāvyālaṅkārasūtrāṇāṃ teṣāṃ vṛttirvidhīyate //

kāvyaṃ grāhyamalaṅkārāt // VKal_1,1.1 //

kāvyaṃ khalu grāhyamupādeyaṃ bhavati, alaṅkārāt / kāvyaśabdo'yaṃ guṇālaṅkārasaṃskṛtayoḥ śabdārthayorvartate / bhaktyā tu śabdārthamātravacano'tra gṛhyate //1//

ko'sāvalaṅkāra ityata āha ----

saundaryamalaṅkāraḥ // VKal_1,1.2 //

alaṅkṛtiraṅkāraḥ / karaṇavyutpattyā punaralaṅkāraśabdo'yam upamādiṣu vartate //2//

sa doṣaguṇālaṅkārahānādānābhyām // VKal_1,1.3 //

sa khalvalaṅkāro doṣahānād guṇālaṅkārādānācc sampādyaḥ kaveḥ //3//

śāstrataste // VKal_1,1.4 //

te doṣaguṇālaṅkārahānādāne / śāstrādasmāt / śāstrato hi jñātvā doṣāñjahyād , guṇālaṅkārāṃścādadīta //4//

kiṃ punaḥ phalam alaṅkaravatā kāvyena, yenaitadartho'yamityāha ----

kāvyaṃ saddṛṣṭādṛṣṭārtham, prītikīrtihetutvāt // VKal_1,1.5 //

{kāvyaṃ sat} cāru dṛṣṭaprayojanaṃ , prītihetutvāt / adṛṣṭaprayojanaṃ kīrtihetutvāt / atra ślokāḥ ----

pratiṣṭhāṃ kāvyabandhasya yaśasaḥ saraṇiṃ viduḥ /
akīrtivarttinīṃ tvevaṃ kukavitvaviḍambanam //

kīrtisvargaphalāmāhurāsasāraṃ vipaścitaḥ /
akīrtiṃ tu nirālokanarakoddeśadūtikām //

tasmāt kīrtimupādātumakīrtiṃ ca nivarhitum / kāvyālaṅkārasūtrārthaḥ prasādyaḥ kavipuṅgavaiḥ //

//5//

iti śrīpaṇḍitavaravāmanaviracitakāvyālaṅkārasūtravṛttau śarīre prathame'dhikaraṇe prathamo'dhyāyaḥ iti prayojanasthāpanā //1-1//

atha pratame'dhikaraṇe dvitīyo'dhyāyaḥ /

[prayojanasthāpanā /] adhikārinirūpaṇārthamāha ----

arocakinaḥ satṛṇābhyavahāriṇaśca kavayaḥ // VKal_1,2.1 //

iha khalu dvaye kavayaḥ sambhavanti / arocakinaḥ , satṛṇābhyavahāriṇaśceti / arocakisatṛṇābhyavahāriśabdau gauṇārthau / ko'sāvarthaḥ / vivekitvamavivekitvaṃ ceti //1//

yadāha ----

pūrve śiṣyāḥ, vivekitvāt // VKal_1,2.2 //

pūrve khalvarocakinaḥ śiṣyāḥ śāsanīyāḥ / vivekitvāt vivecanaśīlatvāt //2//

netare tadviparyayāt // VKal_1,2.3 //

itare satṛṇābhyavahāriṇo na śiṣyāḥ / tadviparyayāt / avivecanaśīlatvāt / na ca śīlamapākartuṃ śakyam //3//

nanvevaṃ na śāstraṃ sarvatrānugrāhi syāt , ko vā manyate , tadāha ----

na śāstramadravyeṣvarthavat // VKal_1,2.4 //

na khalu śāstramadravyeṣvavivekiṣvarthavat //4//

nidarśanamāha ----

na katakaṃ paṅkaprasādanāya // VKal_1,2.5 //

na hi katakaṃ payasa iva pañkaprasādanāya bhavati //5//

adhikāriṇo nirūpya rītiniścayārthamāha ----

rītirātmā kāvyasya // VKal_1,2.6 //

rītirnāmeyamātmā kāvyasya / śarīrasyeveti vākyaśeṣaḥ //6//

kiṃ[k: kā] punariyaṃ rītirityāha ----

viśiṣṭā padaracanā rītiḥ // VKal_1,2.7 //

viśeṣavatī padānāṃ racanā rītiḥ //7//

ko'sau viśeṣa ityāha ----

viśeṣo guṇātmā // VKal_1,2.8 //

vakṣyamāṇaguṇarūpo viśeṣaḥ //8//

sā tridhā vaidarbhī gauḍīyā pāñcālī ceti // VKal_1,2.9 //

sā ceyaṃ rītistridhā [bhidyate] / vaidarbhī , gauḍīyā , pāñcālī ceti //9//

kiṃ punardeśavaśād dravyaguṇotpattiḥ kāvyānāṃ , yenā'yaṃ deśaviśeṣavyapadeśaḥ / naivaṃ , yadāha ----

vidarbhādiṣu dṛṣṭatvāttatsamākhyā // VKal_1,2.10 //

vidarbhagauḍapāñcāleṣu tatratyaiḥ kavibhiryathāsvarūpamupalabdhatvāt tatsamākhyā / na punardeśaiḥ kiñcidupakriyate kāvyānām //10//

tāsāṃ guṇabhedād bhedamāha ----

samagraguṇopetā vaidarbhī // VKal_1,2.11 //

samagrairojaḥprasādapramukairguṇairupetā vaidarbhī nāma rītiḥ / atra ślokaḥ ----

aspṛṣṭā doṣamātrābhiḥ samagraguṇagumphitā /
vipañcīssvarasaubhāgyā vaidarbhī rītiriṣyate //

tāmetāmevaṃ kavayaḥ stuvanti ----

sati vaktari satyarthe sati śabdānuśāsane /
asti tanna vinā yena parisravati vāṅmudhe //

[k: atra] udāharaṇam (śākuṃ. 2-6) ----

gāhantāṃ mahiṣā nipānasalilaṃ śṛṅgairmuhustāḍitaṃ chāyāvaddhakadambakaṃ mṛgakulaṃ romanthamabhyasyatu //

visrabdhaṃ kurutāṃ varāhavitatirmustākṣatiṃ palvale viśrāntiṃ labhatāmidaṃ ca śithilajyābandhamasmaddhanuḥ //

//11//

ojaḥkāntimatī gauḍīyā // VKal_1,2.12 //

ojaḥ kānti.śca vidyete yasyāṃ sā ojaḥkāntimatī gauḍīyā nāma rītiḥ / mādhuryasaukumāryayorabhāvāt samāsabahulā atyulbaṇapadā ca / atra ślokaḥ ----

samastātyudbhaṭapadāmojaḥkāntiguṇānvitām /
gauḍīyāmiti gāyanti rītiṃ rītivicakṣaṇāḥ //

udāharaṇam (mahāvīrac. 1-54) ----

dordaṇḍāñcitacandraśekharadhanurdaṇḍāvabhaṅgodyata- ṣṭaṅkāradhvanirāryabālacaritaprastāvanāḍiṇḍimaḥ / drākparyastakapālasaṃpuṭamitabrahmāṇḍabhāṇḍodara- bhrāmyatpiṇḍitacaṇḍimā kathamaho nā'dyāpi viśrāmyati

//12//

mādhuryasaukumāryopapannā pāñcālī // VKal_1,2.13 //

mādhruyeṇa saukumāryeṇa ca guṇonopapannā pāñcālī nāma rītiḥ / ojaḥkāntyabhāvādanulbaṇapadā vicchāyā ca / tathā ca ślokaḥ ----

āśliṣṭaślathabhāvāṃ tu purāṇacchāyayānvitām /
madhurāṃ sukumārāṃ ca pāñcālīṃ kavayo viduḥ //

yathā[k: atrodāharaṇam] ----

grāme 'sminpathikāya pāntha ! vasatirnaivādhunā dīyate rātrāvatra vihāramaṇḍapatale pānthaḥ prasupto yuvā / tenotthāya khalena gajati ghane smṛtvā priyāṃ tatkṛtaṃ yenādyāpi karaṅkadaṇḍapatanāśaṅkī janastiṣṭhati //

etāsu tisṛṣu rītiṣu rekhākhiva citraṃ kāvyaṃ pratiṣṭhatamiti //13//

tāsāṃ pūrvā grāhyā, guṇasākalyāt // VKal_1,2.14 //

tāsāṃ tisṛṇāṃ rītīnāṃ pūrvā vaidarbhī grāhyā , guṇānāṃ sākalyāt //14//

na punaritare, stokaguṇatvāt // VKal_1,2.15 //

itare gauḍīyapāñcālyau na grāhye , stolaguṇatvāt //15//

tadārohaṇārthamitarābhyāsa ityeke // VKal_1,2.16 //

tasyā vaidarbhyā evārohaṇārthamitarayorapi rītyorabhyāsa ityeke manyante //16//

tattu na; atattvaśīlasya tattvāniṣpatteḥ // VKal_1,2.17 //

na hyatattvaṃ śīlayatastattvaṃ niṣpadyate //17//

nidarśanārthamāha ----

na śaṇasūtravānābhyāse trasarasūtravānavaicitryalābhaḥ // VKal_1,2.18 //

na hi śaṇasūtravānamabhyasyan kuvindastrasarasūtravānavaicitryaṃ labhate //18//

sāpi samāsābhāve śuddhavaidarbhī // VKal_1,2.19 //

sāpi vaidarbhī rītiḥ śuddhavaidarbhī bhaṇyate , yadi samāsavatpadaṃ na bhavati / /19//

tasyāmarthaguṇasaṃpadāsvādyā // VKal_1,2.20 //

tasyāṃ vaidarbhyāṃ arthaguṇasaṃpadāsvādyā bhavati //20//

tadupārohādarthaguṇaleśo'pi // VKal_1,2.21 //

tadupadhānataḥ khalvarthaguṇaleśo'pi svadate / kimaṅga ! punararthaguṇasaṃpat / tathā cāhuḥ ----

kiṃ tvasti kācidaparaiva padānupūrvī yasyāṃ na kiñcidapi kiñcidivāvabhāti / ānandayatytha ca karṇapathaṃ prayātā cetaḥ satāmamṛtavṛṣṭiriva praviṣṭā // vacasi yamadhiśayya syandate vācakaśrī- rvitathamavitathatvaṃ yatra vastu prayāti / udayati hi sa tādṛk kvāpi vaidarbharītau sahṛdayahṛdayānāṃ rañjakaḥ ko'pi pākaḥ //

//21//

sāpi vaidarbhī, tātsthyāt // VKal_1,2.22 //

sāpīyamarthaguṇasaṃpat vaidarbhītyuktā / tātsthyādityupacārato vyavahāraṃ darśayati //22//

iti śrīpaṇḍitavaravāmanaviracitakāvyālaṅkārasūtravṛttau śārīre prathame 'dhikaraṇe dvitīyo'dhyāyaḥ / adhikāricintā , rītiniścayaśca /

atha prathame'dhikaraṇe tṛtīyo'dhyāyaḥ /

adhikāricintāṃ rītitattvaṃ ca nirūpya , kāvyāṅgānyupadarśayitumāha ----

loko vidyā prakīrṇa ca kāvyāṅgāni // VKal_1,3.1 //

uddeśakrameṇaitadvyācaṣṭe ----

lokavṛttaṃ lokaḥ // VKal_1,3.2 //

lokaḥ sthāvarajaṅgamātmā tasya vartanaṃ vṛttimiti //2//

śabdasmṛtyabhidhānakośacchandovicitikalākāmaśāstradaṇḍanītipūrvā vidyāḥ // VKal_1,3.3 //

śabdasmṛtyādīnāṃ tatpūrvakatvaṃ pūrvaṃ kāvyabandheṣvapekṣaṇīyatvāt //3//

tāsāṃ kāvyāṅgatvaṃ yojayitumāha ----

śabdasmṛteḥ śabdaśuddhiḥ // VKal_1,3.4 //

śabdasmṛtervyākaraṇācchabdānāṃ śuddhiḥ sādhutvaniścayaḥ kartavyaḥ / śuddhāni hi padāni niḥśaṅkaiḥ kavibhiḥ prayujyante //4//

abhidhānakośāt padārthaniścayaḥ // VKal_1,3.5 //

padaṃ hi racanāprapraveśayogyaṃ bhāvayan saṃdigdhārthatvena na gṛhṇīyānna vā jahyāditi kāvyabandhavighnaḥ / tasmādabhidhānakośataḥ padārthaniścayaḥ kartavya iti / apūrvābhidhānalābhārthatvaṃ tvayuktamabhidhānakośasya , aprayuktasyāprayojyatvāt / yadi prayuktaṃ prayujyate tarhi kimiti saṃdighāthatvamāśaṅkitaṃ padasya ? tanna ; tatra sāmānyenārthāvagatiḥ saṃbhavati / yathā {nīvī}śabdena jaghanavasragranthirucyata iti kasyacinnaścayaḥ / striyā vā puruṣasya veti saṃśayaḥ nīvī saṃgrathanaṃ nāryā jaghanasthasya vāsasaḥ iti nāmamālāpratīkamapaśyata iti / atha kathaṃ ----

vicitrabhojanābhogavardhamānaḥdarāsthibhiḥ /
kenacitpūrvamukto'pi nīvībandhaḥ ślathīkṛtaḥ //

iti prayogaḥ / bhrānterupacārādvā //5//

chandovicitervṛttasaṃśayacchedaḥ // VKal_1,3.6 //

kāvyābhyāsādvṛttasaṃkrāntirbhavatyeva / kiṃ tu mātrāvṛttādiṣu kvacitsaṃśayaḥ syāt / ato vṛttasaṃśayacchedaśchandovicitervidheya iti //6//

kalāśāstrebhyaḥ kalātattvasya saṃvit // VKal_1,3.7 //

kalā gītanṛtyacitrādikāstāsāmabhidhāyakāni śāstrāṇi viśākhilādipraṇītāni kalāśāstrāṇi , tebhyaḥ kalātattvasya saṃvit saṃvedanam / na hi kalātattvānupalabdhau kalāvastu samyaṅnibandhuṃ śakyamiti //7//

kāmaśāstrataḥ kāmopacārasya // VKal_1,3.8 //

saṃvit ityanuvartate / kāmopacārasya saṃvit kāmaśāstrata iti / kāmopacārabahulaṃ hi vastu kāvyasyeti //8//

daṇḍanīternayāpanayayoḥ // VKal_1,3.9 //

daṇḍanīterarthaśāstrānnayasyāpanayasya ca saṃviditi / tatra ṣāḍguṇyasya yathāvatorayogo nayaḥ / tadviparīto'panayaḥ / na hi tāvavijñāya nāyakapratināyakayorvṛttaṃ śakyaṃ kāvye nibandhumiti //9//

itivṛttakuṭilatvaṃ ca tataḥ // VKal_1,3.10 //

itihāsādiritivṛttaṃ kāvyaśarīram , tasya kuṭilatvaṃ tato daṇḍanīterbalīvastvābalīyastvādiprayogo vyutpattimūlatvāttasyāḥ / evamanyāsāmapi vidyānāṃ yathāsvamupayogo varṇanīya iti //10//

lakṣyajñatvamabhiyogo vṛddhasevāvekṣaṇaṃ pratibhānamavadhānaṃ ca prakīrṇam // VKal_1,3.11 //

tatra kāvyaparicayo lakṣyajñatvam // VKal_1,3.12 //

anyeṣāṃ kāvyeṣu paricayo lakṣyajñatvam / tato hi kāvyabandhasya vyutpattirbhavati //12//

kāvyabandhodyamo'bhiyogaḥ // VKal_1,3.13 //

bandhanaṃ bandhaḥ , kāvyasya bandho racanā kāvyabandhaḥ / tatrodyamo'bhiyogaḥ / sa hi kavitvaprakarṣamādadhāti //13//

kāvyopadeśaguruśuśrūṣaṇaṃ vṛddhasevā // VKal_1,3.14 //

kāvyopadeśe gurava upadeṣṭāraḥ / teṣāṃ śuśrūṣaṇaṃ vṛddhasevā / tataḥ kāvyavidyāyāḥ saṃkrāntirbhavati //14//

padādhānoddharaṇamavekṣaṇam // VKal_1,3.15 //

padasyādhānaṃ nyāsaḥ , uddharaṇamapasāraṇam / tayoḥ khalvavekṣaṇam / atra ślokau ----

ādhānoddharaṇe tāvadyāvaddolāyate manaḥ /
padasya sthāpite sthairye hanta siddhā sarasvatī //

yatpadāni tyajantyeva parivṛttisahiṣṇutām / taṃ śabdanyāsaniṣṇātāḥ śabdapākaṃ pracakṣate //

//15//

kavitvabījaṃ pratibhānam // VKal_1,3.16 //

kavitvasya bījaṃ kavitvabījaṃ janmāntarāgatasaṃskāraviśeṣaḥ kaścit , yasmādvinā kāvyaṃ na niṣpadyate , niṣpannaṃ vāvahāsāyatanaṃ syāt //16// ++

cittaikāgryamavadhānam // VKal_1,3.17 //

cittasyaikāgryaṃ bāhyārthanivṛttiḥ tadavadhānam / avahitaṃ hi cittamarthān paśyati //17//

taddeśakālābhyām // VKal_1,3.18 //

tat avadhānaṃ deśātkālācca samutpadyate //18//

kau punardeśakālāvityatrāha ----

vivikto deśaḥ // VKal_1,3.19 //

vivikto nirjanaḥ //19//

rātriyāmasturīyaḥ kālaḥ // VKal_1,3.20 //

rātreryāmo rātriyāmaḥ praharaḥ turīyaścaturthaḥ kāla iti / tadvaśādviṣayoparataṃ cittaṃ prasannamavadhatte //20//

evaṃ kāvyāṅgānyupadarśya , kāvyaviśeṣajñānārthamāha ----

kāvyaṃ gadyaṃ padyaṃ ca // VKal_1,3.21 //

gadyasya pūrvaṃ nirdeśo durlakṣyaviṣayatvena durbandhatvāt / yathāhuḥ ---- gadyaṃ kavīnāṃ nikaṣaṃ vadanti iti //21//

tacca tridhā bhinnamiti darśayitumāha ----

gadyaṃ vṛttagandhi cūrṇamutkalikāprāyaṃ ca // VKal_1,3.22 //

tallakṣaṇānyāha ----

padyabhāgavadvṛttagandhi // VKal_1,3.23 //

padyasya bhāgāḥ padyabhāgāstadvat vṛttagandhi / yathā pātālatālutalavāsiṣu dānaveṣu iti / atra hi vasantatilakākhyasya vṛttasya bhāgaḥ pratyabhijñāyate //23//

anāviddhalalitapadaṃ cūrṇam // VKal_1,3.24 //

anāviddhānyadīrghasamāsāni lalitānyanuddhatāni padāni yasmiṃstadanāviddhalalitapadaṃ cūrṇamiti / yathā ----

abhyāso hi karmaṇāṃ kauśalamāvahati / na hi sakṛnnipātamātreṇodabindurapi grāvaṇi nimnatāmādadhāti /

//24//

viparītamutkalikāprāyam // VKal_1,3.25 //

viparītamāviddhotapadamutkalilāprāyam / yathā ----

kuliśaśikharakharanakharapracaṇḍapeṭāpāṭitamattamātaṅgakumbhasthalagalanmadacchaṭāccharitacārukesarabhārabhāsuramukhe kesariṇi iti //25//

padyamanekabhedam // VKal_1,3.26 //

padyaṃ khalvanekena samārdhasamaviṣamādinā bhedena bhinnaṃ bhavati //26//

tadanibaddhaṃ nibaddhaṃ ca // VKal_1,3.27 //

tadidaṃ gadyapadyarūpaṃ kāvyamanibaddhaṃ nibaddhaṃ ca / anayoḥ prasiddhatvāllakṣaṇaṃ noktam //27//

kramasiddhistayoḥ sraguttaṃsavat // VKal_1,3.28 //

tayorityanibaddhaṃ nibaddhaṃ ca parāmṛśyate / krameṇa siddhiḥ kramasiddhiḥ / anibaddhasiddhau nibaddhasiddhaiḥ sraguttaṃsavat / yathā sraji mālāyā siddhāyāmuttaṃsaḥ śekharaḥ sidhyati //28//

kecidanibaddha eva paryavasitāḥ , taddūṣaṇārthamāha ----

nānibaddhaṃ cakāstyekatejaḥparamāṇuvat // VKal_1,3.29 //

na khalvanibaddhaṃ kāvyaṃ cakāsti dīpyate / yathaikatejaḥparamāṇuriti / atra ślokaḥ ----

asaṃkalitarūpāṇāṃ kāvyānāṃ nāsti cārutā /
na pratyekaṃ prakāśante taijasāḥ paramāṇavaḥ //

k: iti

//29//

saṃdarbheṣu daśarūpakaṃ śreyaḥ // VKal_1,3.30 //

saṃdarbheṣu prabandheṣu daśarūpakaṃ nāṭakādi śreyaḥ //30//

kasmāttadāha ----

taddhi citraṃ citrapaṭavadviśeṣasākalyāt // VKal_1,3.31 //

taddaśarūpakaṃ hi yasmāñcitraṃ citrapaṭacat / viśeṣāṇāṃ sākalyāt //31//

tato'nyabhedakḷptiḥ // VKal_1,3.32 //

tato daśarūpakādanyeṣāṃ bhedānāṃ kḷptiḥ kalpanamiti / daśarūpakasyaiva hīdaṃ sarvaṃ vilasitam , yacca kathākhyāyike mahākāvyamiti / tallakṣaṇaṃ ca nātīva hṛdayaṅgamamityupekṣitamasmābhiḥ / tadanyato grāhyam //32//

iti śrīkāvyālaṅkārasūtravṛttau śārīre prathame'dhikaraṇe tṛtīyo'dhyāyaḥ //1-3//

samāptaṃ cedaṃ śārīraṃ prathamamadhikaraṇam /

=======================================================

dvitīyādhikaraṇe prathamo'dhyāyaḥ /

kāvyaśarīre sthāpite kāvyasaundaryākṣepahetavastyāgāya doṣā vijñātavyā iti doṣadarśanaṃ nāmādhikaraṇamārabhyate / doṣasvarūpakathārthamāha ----

guṇaviparyayātmāno doṣāḥ // VKal_2,1.1 //

guṇānāṃ vakṣyamāṇānāṃ ye viparyayāstadātmāno doṣāḥ //1//

arthatastadavagamaḥ // VKal_2,1.2 //

guṇasvarūpanirūpaṇātteṣāṃ doṣāṇāmarthādavagamo'rthātsiddhiḥ //2//

kimarthaṃ te pṛthakprapañcyanta ityatrāha ----

saukaryāya prapañcaḥ // VKal_2,1.3 //

saukaryārthaḥ prapañco vistaro doṣānām / uddiṣṭā lakṣaṇalakṣitā hi doṣāḥ sujñānā bhavanti //3//

padadoṣāndarśayitumāha ----

duṣṭaṃ padamasādhu kaṣṭaṃ grāmyamapratītamanarthakaṃ ca // VKal_2,1.4 //

krameṇa vyākhyātumāha ----

śabdasmṛtiviruddhamasādhu // VKal_2,1.5 //

śabdasmṛtyā vyākaraṇena viruddhaṃ padamasādhu / yathā ---- anyakārakavaiyarthyam iti / atra hi aṣaṣṭhyatṛtīyāsthasyānyasya dugāśīrāśāsthāsthitotsukotikārakarāgaccheṣu iti dukā bhavitavyamiti //5//

śrutivirasaṃ kaṣṭam // VKal_2,1.6 //

śrutivirasaṃ śrotrakaṭu padaṃ kaṣṭam / taddhi racanāgumphitamapyudvejayati / yathā ---- acūcuraccaṇḍi ! kapolaupste kāntidravaṃ drāgviśadaḥ śaśāṅkaḥ /

//6//

lokamātraprayuktaṃ grāmyam // VKal_2,1.7 //

loka eva yasprayuktaṃ padaṃ , na śāstre ; tadgrāmyam / yathā kaṣṭaṃ kathaṃ roditi phūtkṛteyam / anyadapi tallagallādikaṃ draṣṭavyam //7//

śāstramātraprayuktamapratītam // VKal_2,1.8 //

śāstra eva prayuktaṃ yat , na loke tadapratītaṃ padam / yathā ----

kiṃ bhāṣitena bahunā rūpaskandhasya santi me na guṇāḥ /
guṇānāntarīyakaṃ ca prameti na te'styupālambhaḥ //

atra rūpaskandhanāntarīyakapade na loka ityapratītam //8//

pūraṇārthamanarthakam // VKal_2,1.9 //

pūraṇamātraprayojanamavyayapadamanarthakam / daṇḍāpūnyāyena padamanyadapyanarthakameva / yathā ----

uditastu hāstikavinīlamayaṃ timiraṃ nipīya kiraṇaiḥ savitā /

atra {tu}śabdasya pādapūraṇārthameva prayogaḥ / na vākyālaṅkārārtham [k: // *VKal_2,1.10//] vākyālaṅkāraprayojanaṃ tu nānarthakam / apavādārthamidam / [k: apavādārthamidam / vākyālaṅkāraprayojanaṃ tu nānarthakam /] yathā ----

na khalviha gatāgatā nayanagocaraṃ me gatā iti

tathā hi khalu hanteti //9//

saṃprati padārthadoṣānāha ----

anyārthaneyagūḍhārthāślīlakliṣṭāni ca // VKal_2,1.10 [*VKal_2,1.11] //

duṣṭaṃ padam ityanuvartate / arthataśca vacanavipariṇāmaḥ / anyārthādīni padāni duṣṭānīti sūtrārthaḥ //10//

eṣāṃ krameṇa lakṣaṇāyāha ----

rūḍhicyutamanyārtham // VKal_2,1.11 [*VKal_2,1.12] //

rūḍhicyutam, rūḍhimanapekṣya yaugikārthamātropādānāt / anyārthaṃ padam / sthūlatvātsāmānyena ghaṭaśabdaḥ paṭaśabdātha ityādikamanyārthaṃ noktam / yathā ----

te duḥkhamuccāvacamāvahanti ye prasmaranti priyasaṅgamānām /

atra-āvahatiḥ karotyartho dhāraṇārthe prayuktaḥ , prasmaratirvismaraṇārthaḥ prakṛṣṭasmaraṇe iti //11//

kalpitārthaṃ neyārtham // VKal_2,1.12 [*VKal_2,1.13] //

aśrautasyāpyunneyapadārthasya kalpanātkalpitārthaṃ neyārtham / yathā ----

sapadi paṅktivihaṅgamanāmabhṛttanayasaṃvalitaṃ balaśalinā /
vipulaparvatavarṣi śitaiḥ śaraiḥ plavagasainyamulūkajitā jitam //

atra vihaṅgamaścakravāko 'bhipretaḥ / tannāmāni cakrāṇi , tāni bibhratīti vihaṅgamanāmabhṛto rathāḥ / paṅktiriti daśasaṃkhyā lakṣyate / paṅktirdaśa vihaṅgamanāmabhṛto rathā yasya sa paṅktivihaṅgamanāmabhṛddaśarathaḥ / tasya tanayābhyāṃ rāmalakṣmaṇābhyāṃ saṃvalitaṃ plavagasainyaṃ jitam / ulūkajitā indrajitā / {kauśika}śabdendrplūkayorabhidhānamiti {kauśika}śabdavācyatvenendra ulūka uktaḥ / nanu caivaṃ rathāṅganāmādīnāmapi prayogo'nupapannaḥ , ---- na ; teṣāṃ nirūḍhalakṣaṇatvāt //12//

aprasiddhārthaprayuktaṃ gūḍhārtham // VKal_2,1.13 [*VKal_2,1.14] //

yasya padasya loke'rthaḥ prasiddhaśrāprāseddhaśca , tadprasiddhe'rthe prayuktaṃ gūḍhārtham / yathā ----

sahasragorivānīkaṃ duḥsahaṃ bahvataḥ paraiḥ iti /

sahasraṃ gāvo 'kṣīṇi yasya sa sahasragurindraḥ / tasyeveti gośabdasyākṣivācitvaṃ kaviṣvaprasiddhamiti //13//

asamyārthāntaramasamyasmṛtihetuścāślīlam // VKal_2,1.14 [*VKal_2,1.15] //

yasya padasyānekārthasyaiko 'rtho'sabhyaḥ syāt , tadasabhyārthāntaram / yathā ---- varcaḥ iti padaṃ tejasi viṣṭhāyāṃ ca / yattu padaṃ sabhyārthavācakamapyekadeśadvāreṇāsabhyārthaṃ smārayati , tadasabhyasmṛtihetuḥ / yathā ---- kṛkāṭikā iti //14//

na guptalakṣitasaṃvṛtāni // VKal_2,1.15 [*VKal_2,1.16] //

apavādārthamidam / guptaṃ lakṣitaṃ saṃvṛttaṃ ca nāślīlam //15//

eṣāṃ lakṣaṇānyāha ----

aprasiddhāsabhyaṃ guptam // VKal_2,1.16 [*VKal_2,1.17] //

aprasiddhāsabhyārthāntaraṃ padamaprasiddhāsabhyaṃ yat tadguptam / yathā ---- saṃbādhaḥ iti padam / taddhi saṃkaṭārthaṃ prasiddham , na guhyārthamiti //16//

lākṣaṇikāsabhyānvitaṃ lakṣitam // VKal_2,1.17 [*VKal_2,1.18] //

tadevāsabhyārthāntaraṃ lakṣaṇikenāsabhyenārthenānvitaṃ padaṃ lakṣitam / yathā ---- janmabhūḥ iti / taddhi lakṣaṇayā guṇātham , na svaśaktyeti //17//

lokasaṃvītaṃ saṃvṛtam // VKal_2,1.18 [*VKal_2,1.19] //

lokena saṃvītaṃ lokasaṃvītaṃ yat tat saṃvṛtam / yathā ---- subhagā bhagonīupasthānamabhipretamkumārīdohadaḥ iti / atra hi ślokaḥ ----

saṃvītasya hi lokena na doṣānveṣaṇaṃ ksamam /
śivaliṅgasya saṃsthāne kasyāsabhyatvabhāvanā //

//18//

tantraividhyam, vrīḍājugupsāmaṅgalātaṅkadāyibhedāt // VKal_2,1.19 [*VKal_2,1.20] //

tasyāślīlasya traividhyaṃ bhavati , vrīḍājugupsāmaṅgalātaṅkadāyināṃ bhedāt / kiñcit vrīḍādāyi bhavati / yathā ---- vākkāṭavamhiraṇyaretāḥ iti / kiñcit jugupsādāyi bhavati / yathā ---- kapardakaḥ iti / kiñcit amaṅgalātaṅgadāyi bhavati / yathā ---- saṃsthitaḥ iti //19//

vyavahitārthapratyayaṃ kliṣṭam // VKal_2,1.20 [*VKal_2,1.21] //

arthasya pratītirarthapratyayaḥ / sa vyavahito yasmādbhavati tadvyavahitārthapratyayaṃ kliṣṭam / yathā ----

dakṣātmajādayitavallabhabhavedikānāṃ jyotsnājuṣāṃ jalalavāstaralaṃ patanti //

dakṣātmajāstārāḥ / tāsāṃ dayito dakṣātmajādayitaścandraḥ / tasya vallabhāścandrakāntāḥ / tadvedikānāmiti / atra hi vyavadhānenārthapratyayaḥ //20//

anyatrārūḍhatvāt // VKal_2,1.21 [k: not in sutra] //

arūḍhāvapi yato'rthapratyayo jhaṭiti na tatkliṣṭam / yathā ----

kāñciguṇasthānamaninditāyāḥ iti

//21//

antyābhyāṃ vākyaṃ vyākhyātam // VKal_2,1.22 //

aślīlaṃ kliṣṭaṃ cetyantye pade / tābhyāṃ vākyaṃ vyākhyātam / tadapyaślīlaṃ kliṣṭaṃ ca bhavati / aślīlaṃ yathā ----

na sā dhanonnatiryā syātkalasukhadāyinī /
parārthavaddhakakṣyāṇāṃ yat satyaṃ pelavaṃ dhanaṃ //

sopānapathamutsṛjya vāyuvegasamuddhatam / mahāpathena gatavān kīrtyamānaguṇo janaiḥ //

kliṣṭaṃ yathā ----

dhammillasya na kasya prekṣya nikāmaṃ kuraṅgaśāvākṣyāḥ /
rajyatyapūrvabandhavyutpattermānasaṃ śobhām //

etānpadapadārthadoṣān jñātvā kavistyajediti tātparyārthaḥ /

//22//

iti śrīkāvyālaṅkārasūtravṛttau doṣadarśane dvitīye'dhikaraṇe prathamo'dhyāyaḥ padapadārthadoṣavibhāgaḥ /

dvitīyādhikaraṇe dvitīyo'dhyāyaḥ /

padapadārthadoṣñpratipādyedānīṃ vākyadoṣāndarśayitumāha ----

bhinnavṛttayatibhraṣṭavisaṃdhīni vākyāni // VKal_2,2.1 //

duṣṭanītyabhisaṃbandhaḥ //1//

krameṇa vyācaṣṭe ----

svalakṣaṇacyutavṛttaṃ bhinnavṛttam // VKal_2,2.2 //

svasmāllakṣaṇāccyutaṃ vṛttaṃ yasmiṃstat svalakṣaṇacyutaṃ vākyaṃ bhinnavṛttam / yathā ----

ayi paśyasi saudhamāśritāmaviralasumanomālabhāriṇīm //

vaitālīyayugmapāde laghvakṣarāṇāṃ paṇṇāṃ nairantaryaṃ nipiddham / tacca kṛtamiti bhinnavṛttatvam //2//

virasavirāmaṃ yatibhraṣṭam // VKal_2,2.3 //

virasaḥ śrutikaṭurvirāmo yasmiṃstad virasavirāmaṃ yatibhraṣṭam //3//

taddhātunāmabhāgabhede svarasaṃdhyakṛte prāyeṇa // VKal_2,2.4 //

tad yatibhraṣṭaṃ dhātubhāgabhede nāmabhāgabhede ca sati bhavati / svarasandhinā kṛte prāyeṇa bāhulyena / dhātubhāgabhede mandākrāntāyāṃ yathā

etāsāṃ rājati sumanasāṃ dāmakaṇṭhāvalambi /

nāmabhāgabhede śikhariṇyāṃ yathā /

kuraṅgākṣīṇāṃ gaṇḍatalaphalake svedavisaraḥ /

mandākrāntāyāṃ yathā

durdarśaścakraśikhikapiśaḥ śārṅgiṇo bāhudaṇḍaḥ /

dhātu-nāmabhāgapadagrahaṇāt tadbhāgātiriktabhede na bhavati yatibhraṣṭatvam / yathā mandākrāntāyām ----

śobhāṃ puṣpatyavamabhinavaḥ sundarīṇāṃ prabodhaḥ /

śikhariṇyāṃ yathā

vinidraḥ śyāmānteṣvadhararpuṭasītkāravirutaiḥ /

svarasandhyakṛta iti vacanāt svarasandhikṛte bhede na doṣaḥ / yathā

kiñcidbhāvālasamasaralaṃ prekṣitaṃ sundarīṇām /

//4//

na vṛttadoṣātpṛthagyatidpṣaḥ, vṛttasya yatyātmakatvāt // VKal_2,2.5 //

vṛttadoṣāt pṛthag yatidoṣo na vaktavyaḥ / vṛttasya yatyātmakatvāt //5//

yatyātmakaṃ hi vṛttamiti bhinnavṛtta eva yatibhraṣṭasyāntarbhāvānna pṛthaggrahaṇaṃ kāryamata āha ----

na, lakṣaṇaḥ pṛthaktvāt // VKal_2,2.6 //

nāyaṃ doṣaḥ lakṣaṇo lakṣaṇasya pṛthaktvāt / anyaddhi lakṣaṇaṃ vṛttasyānyacca yateḥ / gurulaghuniyamātmakaṃ vṛttam / virāmātmikā ca yatiriti //6//

virūpapadasaṃdhi visaṃdhiḥ // VKal_2,2.7 //

padānāṃ sandhiḥ padasandhiḥ / sa ca svarasamavāyarūpaḥ pratyāsattimātrārūpo vā / sa virūpo yasminniti vigrahaḥ //7//

padasaṃdhervairūpyaṃ viśleṣo'ślīlatvaṃ kaṣṭatvaṃ ca // VKal_2,2.8 //

viśleṣo vibhāgena pāruṣyamiti / viśleṣo yathā ----

meghānilena amunā etasminnadrikānane / kamale iva locane ime anuvadhnāti vilāsapaddhatiḥ / lolālakānubaddhāni ānanāni cakāsati /

aślīlatvaṃ yathā ----

virecakamidaṃ nṛttamācāryābhāsayojitam / cakāse panasaprāyaiḥ purī paṇḍamahādrumaiḥ / vinā śapathadānābhyāṃ padavādasamutsukam /

kaṣṭatvaṃ yathā ----

mañjarudgamagarbhāste gurvābhogā drumā babhuḥ /

//8//

evaṃ vākyadoṣānabhidhāya vākyārthadoṣān pratipādayitumāha ----

vyarthaikārthasaṃdigdhāyuktāpakramalokavidyā viruddhāni ca // VKal_2,2.9 //

vākyāni duṣṭānīti sambandhaḥ //9//

krameṇa vyākhyātumāha ----

vyāhatapūrvottarārthaṃ vyartham // VKal_2,2.10 //

vyāhatau pūrvottarāvarthau yasmiṃstadvyāhatapūrvottarārthaṃ vākyaṃ vyartham / yathā ----

adyāpi smarati rasālasaṃ mano me mugdhāyāḥ smaracaturāṇi ceṣṭitāni /

mugdhāyāḥ kathaṃ smaracaturāṇi ceṣṭitāni / tāni cet kathaṃ mugdhā ? atra pūrvottarayorarthayorvirodhād vyarthamiti //10//

uktārthapadamekārtham // VKal_2,2.11 //

uktārthāni padāni yasmiṃstaduktārthapadamekārtham / yathā ----

cintāmohamanaṅgamaṅga ! tanute viprekṣitaṃ subhruvaḥ /

anaṅgaḥ śṛṅgāraḥ / tasya cintāmohātmakatvāccintāmohaśabdau prayuktāvuktārthau bhavataḥ / ekārthapadatvād vākyamekārthamityuktam //11//

na, viśeṣaścedekārthaṃ duṣṭam // VKal_2,2.12//*

na gatārtha duṣṭaṃ viśeṣaścet pratipādyaḥ syāt //12//

taṃ viśeṣaṃ pratipādayitumāha ----

dhanurjyādhvanau dhanuḥśrutirārūḍheḥ pratipattyai // VKal_2,2.13 //

dhanurjyādhvanāvityatra jyāśabdenoktārthatve'pi dhanuḥśrutiḥ prayujyate / ārūḍheḥ pratipattyai / ārohaṇasya pratipattyartham / na hi dhanuḥśrutimantareṇa dhanuṣyārūḍhā jyā dhanurjyeti śakyaṃ pratipattum / yathā ----

dhanurjyākiṇacihnena doṣṇā visphuritaṃ tava / iti //13//

karṇāvataṃsaśravaṇakuṇḍalaśiraḥśekhareṣu karṇādinirdeśaḥ saṃnidheḥ // VKal_2,2.14 //

karṇāvataṃsādiśabdeṣu karṇādīnāmavataṃsādipadairuktārthānāmapi nirdeśaḥ sannidheḥ pratipattyarthamiti sambandhaḥ / na hi karṇādiśabdanirdeśamantareṇa karṇādisannihitānāmavataṃsādīnāṃ śakyā pratipattiḥ kartumiti / yathā ----

dolāvilāseṣu vilāsinīnāṃ karṇāvataṃsāḥ kalayanti kampam / līlācalacchravaṇakuṇḍamāpatanti / āyayurbhṛṅgamukharāḥ tūrṇaṃ śekharaśālinaḥ /

//14//

muktāhāraśabde muktāśabdaḥ śuddheḥ // VKal_2,2.15 //

muktāhāraśabde muktāśabdo hāraśabdenaiva gatārthaḥ prayujyate , śuddheḥ pratipattyarthamiti saṃbandhaḥ / śuddhānāmanyaratnairamiśritānāṃ hāro muktahāraḥ / yathā ----

prāṇeśvarapariṣvaṅgavibhramapratipattibhiḥ /
muktāhāreṇa lasatā hasatīva stanadvayam //

puṣpamālāśabde puṣpapadamutkarṣasya // VKal_2,2.16 //

puṣpamālāśabde mālāśabdenaiva gatārthaṃ puṣpapadaṃ prayujyate / utkarṣasya pratipattyarthamiti / utkṛṣṭānāṃ puṣpāṇāṃ mālā puṣpamāleti yathā ----

prāyaśaḥ puṣpamāleva kanyā sā kaṃ na lobhayet /

nanu mālāśabdo'nyatrāpi dṛśyate / yathā , ratnamālā , śabdamāleti / satyam / sa tāvadupacaritasya prayogaḥ / nirupapado hi mālāśabdaḥ puṣparacanāviśeṣamevābhidhatta iti //16//

karikalabhaśabde kariśabdastādrūpyasya // VKal_2,2.17 //

karikalabhaśabde kariśabdaḥ kalabhenaiva gatārthaḥ prayujyate ---- tādrūpyasya pratipattyarthamiti / karī prauḍhakuñjaraḥ / tadrūpaḥ kalabhaḥ karikalabha iti / yathā ----

tyaja karikalabha tvaṃ prītibandhaṃ kariṇyāḥ /

//17//

viśeṣaṇasya ca // VKal_2,2.18 //

viśeṣaṇasya viśeṣapratipattyarthamuktārthasya padasya prayogaḥ / yathā ----

jagāda madhurāṃ vācaṃ viśadākṣaraśālinīm /

//18//

tadidaṃ prayukteṣu // VKal_2,2.19 //

tadidamuktaṃ prayukteṣu , nāprayukteṣu / na hi , bhavati yathā ---- śravaṇakuṇḍalami / iti / tathā ---- nitambakāñcī ityapi / yathā vā ---- karikalabhaḥ iti / tathā ---- uṣṭrakalabhaḥ ityapi / atra ślokaḥ ----

karṇāvataṃsādipade karṇādidhvaninirmitiḥ /
saṃnidhānādibpdhārthaṃ sthiteṣvetat samarthanam //

//19//

saṃśayakṛtsaṃdigdham // VKal_2,2.20 //

yadvākyaṃ sādhāraṇānāṃ dharmāṇāṃ śruteviṃśiṣṭānāṃ vā śruteḥ saṃśayaṃ karoti tat saṃśayakṛt sandigdhamiti / yathā ----

sa mahātmā bhāgyavaśānmahāpadamupāgataḥ /

kiṃ bhāgyavaśānmahāpadamupāgataḥ , āhosvidabhāgyavaśānmahatīmāpadamiti saṃśayakṛd vākyaṃ , prakaraṇādyabhāve satīti //20//

māyādivikalpitārthamprayuktam // VKal_2,2.21 //

māyādinā kalpito'rtho yasmiṃstanmāyādikalpitārthamaprayuktam / atra stokamudāharaṇam //21//

kramahīnārthamapakramam // VKal_2,2.22 //

uddeśotānāmanuddeśitānāṃ ca kramaḥ sambandhaḥ / tena vihīno'rtho yasmiṃstatkramahīnārthamapakramam / yathā ----

kīrtioratāpau bhavataḥ sūryācandramasoḥ samau /

atra kīrtiścandramasastulyā / pratāpaḥ sūryasya tulyaḥ / sūryasya pūrvanipātādakramaḥ / athavā pradhānasyārthasya nirdeśaḥ kramaḥ / tena vihīno'rtho yasmiṃstadapakramam / yathā ----

turaṅgamatha mātaṅgaṃ prayacchāsmai madālasam /

//22//

deśakālasvabhāvaviruddhārthāni lokaviruddhāni // VKal_2,2.23 //

deśakālasvabhāvairviruddho'rtho yeṣu tāni deśakālasvabhāvaviruddhārthāni vākyāni lokaviruddhāni / arthadvāreṇa lokaviruddhatvaṃ vākyānām / deśaviruddhaṃ yathā ----

sauvīreṣvasti nagarī madhurā nāma viśrutā /
ākṣoṭanālikerāḍhyā yasyāḥ paryantabhūmayaḥ //

kālaviruddhaṃ yathā ----

kadambakumumasmeraṃ madhau vanamaśobhata /

svabhāvaviruddhaṃ yathā ----

mattālimaṅkhamukharāsu ca mañjarīṣu saptacchadasya taratīva śaransukhaśrīḥ /

saptacchadasya stavakā bhavanti , na mañjarya iti svabhāvaviruddham / tathā ----

bhṛṅgeṇa kalikākośastathā bhṛśamapīḍyata /
yathā goṣpadapūraṃ hi vavarṣa bahulaṃ madhu //

kalikāyāḥ sarvasyā makarandasyaitāvad vāhulyaṃ svabhāvaviruddham //23//

kalācaturvargaśāstraviruddhārthāni vidyāviruddhāni // VKal_2,2.24 //

kalāśāstraiścaturvargaśāstraiśca viruddho'rtho yeṣu tāni kalācaturvargaśāstraviruddhārthāni vākyāni vidyāviruddhāni / vākyānāṃ virodho'rthadvārakaḥ / kalāśāstraviruddhaṃ yathā ----

kāliṅga likhitamidaṃ vayasya patraṃ patrajñairaparitakoṭikaṇṭakāgram /

kālinṅgaṃ patitakoṭikaṇṭakāgramiti patravidāmāmnāyaḥ / tadviruddhatvāt kalāśāstraviruddham / evaṃ kalāntareṣvapi virodho'bhyūhyaḥ / caturvargaśāstraviruddhāni tūdāhniyante ----

kāmopabhogasākalyaphalo rājñāṃ mahījayaḥ /

dharmaphalo'śvamedhādiyajñaphalo vā rājñāṃ mahījayaḥ ityāgamaḥ / tadvirodhāddharmaśāstraviruddhārthametadvākyamiti /

ahaṅkāreṇa jīyante dviṣantaḥ kiṃ nayaśriyā /

dvipajjayasya nayamūlatvaṃ sthitaṃ daṇḍanītau / tadvirodhādarthaśāstraviruddha vākyamiti /

daśanāṅkapavitritottaroṣṭaṃ ratikhedālasamānanaṃ smarāmi / uttaroṣṭhamantarmukhaṃ nayanāntamiti muktvā cumbananakharadaśanasthānāni /

iti kāmaśāstre sthitam / tadvirodhāt kāmaśāstraviruddhārthaṃ vākyamiti

devatābhaktito muktirna tattvajñānasaṃpadā /

etasyārthasya mokṣaśāstre sthitatvāttadviruddhārtham / ete vākyavākyārthadoṣāstyāgāya jñātavyāḥ / ye tvanye śabdārthadoṣāḥ sūkṣmāste guṇavivecane lakṣyante / upamādoṣāścopamāvicāra iti //24//

iti śrīkāvyālaṅkārasūtravṛttau doṣadarśane dvitīye'dhikaraṇe dvitīyo'dhyāyaḥ / vākyavākyārthadoṣavibhāgaḥ //2-2//

samāptaṃ cedaṃ doṣadarśanaṃ dvitīyamadhikaraṇam //2//

================================================================

tṛtīyādhikaraṇe prathamo'dhyāyaḥ /

yadviparyayātmāno doṣāstān guṇān vicārayituṃ guṇavivecanamadhikaraṇamārabhyate / tatraujaḥprasādādayo guṇā yamakopamādayastvalaṅkārā iti sthitiḥ kāvyavidām / teṣāṃ kiṃ bhedanibandhanamityāha ----

kāvyaśobhāyāḥ kartāro dharmā guṇāḥ // VKal_3,1.1 //

ye khalu śabdārthayordharmāḥ kāvyaśobhāṃ kurvanti te guṇāḥ / te caujaḥprasādayaḥ / na yamakopamādayaḥ / kauvalyena teṣāmakāvyaśobhākaratvāt / ojaḥprasādādīnāṃ tu kevalānāmasti kāvyaśobhākaratvamiti //1//

tadatiśayahetavastvalaṅkārāḥ // VKal_3,1.2 //

tasyāḥ kāvyaśobhāyā atiśayastadatiśayastasya hetavaḥ / {tu}śabdo vyatireke / alaṅkārāśca yamakopamādayaḥ / atra ślokau ----

yuvateriva rūpamaṅgakāvyaṃ svadate śuddhaguṇaṃ tadapyatīva /
vihitapraṇayaṃ nirantarābhiḥ sadalaṅkāravikalpakalpanābhiḥ //

yadi bhavati vacaścyutaṃ guṇebhyo vapuriva yauvanavandhyamaṅganāyāḥ /
api janadayitāni durbhagatvaṃ niyatamalaṅkaraṇāni saṃśrayante //

//2//

pūrve nityāḥ // VKal_3,1.3 //

pūrve guṇā nityāḥ / tairvinā kāvyaśobhānupapatteḥ //3//

evaṃ guṇālaṅkārāṇāṃ bhedaṃ darśayitvā śabdaguṇanirūpaṇārthamāha ----

ojaḥprasādaśleṣasamatāsamādhimādhuryasaukumāryodāratārthavyaktikāntayo bandhaguṇāḥ // VKal_3,1.4 //

bandhaḥ padaracanā , tasya guṇaḥ bandhaguṇāḥ ojaḥprabhṛtayaḥ //4//

tān krameṇa darśayitumāha ----

gāḍhabandhatvamojaḥ // VKal_3,1.5 //

yathā ----

vilulitamakarandā mañjarīrnartayanti / na punaḥ ----

vilulitamadhudhārā mañjarīrlolayanti /

//5//

śaithilyaṃ prasādaḥ // VKal_3,1.6 //

bandhasya śaithilyaṃ śithikatvaṃ prasādaḥ //6//

nanvayamojoviparyayātmā doṣa , tat kathaṃ guṇa ityāha ----

guṇaḥ saṃplavāt // VKal_3,1.7 //

guṇaḥ prasādaḥ / ojasā saha saṃplavād //7//

na śuddhaḥ // VKal_3,1.8 [k: not in sutra] //

śuddhastu doṣa eveti //8//

nanu viruddhayorojaḥprasādayoḥ kathaṃ saṃplava ityata āha ----

sa tvanubhavasiddhaḥ // VKal_3,1.9 [*VKal_3,1.8] //

sa tu saṃplavastvanubhavasiddhaḥ / tadvidāṃ ratnādiviśeṣavat / atra ślokaḥ ----

karuṇaprekṣaṇīyeṣu saṃplavaḥ sukhaduḥkhayoḥ /
yathānubhavataḥ siddhastathaivaujaḥprasādayoḥ //

//9//

sāmyotkarṣau ca // VKal_3,1.10 [*VKal_3,1.9] //

sāmyamutkarṣaścaujaḥprasādayoreva / sāmyaṃ yathā ----

atha sa viṣayavyāvṛttātmā yathāvidhi sūnave nṛpatikakudaṃ datvā yūne sitātapavāraṇam //(Raghuvaṃśa 3.70)

kvacidojaḥ prasādādutkṛṣṭam / yathā ----

vrajati gaganaṃ bhallātakyāḥ phalena sahopamām /

kvacidojasaḥ prasādasyotkarṣaḥ / yathā ----

kusumaśayanaṃ na pratyayaṃ na candramarīcayo na ca malayajaṃ sarvāṅgīṇaṃ na vā maṇiyaṣṭayaḥ //

//10//

masṛṇatvaṃ śleṣaḥ // VKal_3,1.11 [*VKal_3,1.10] //

masṛṇatvaṃ nāma yasmin santi bahūnyapi padānyekavadbhāsante / yathā ----

astyuttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ / (Kumārasaṃbhava_1.1)

na punaḥ ----

sūtraṃ brāhmamuraḥsthale ---- , bhramarīvalgugītayaḥ taḍitkalilamākāśam iti

evaṃ tu śleṣo bhavati ----

brāhmaṃ sūtramuraḥsthale bhramarīmuñjugītayaḥ taḍijjaṭilamākāśam iti

//11//

mārgāvhedaḥ samatā // VKal_3,1.12 [*VKal_3,1.11] //

mārgasyābhedo mārgābhedaḥ samatā / yena mārgeṇopakramastasyātyāga ityarthaḥ / śloke prabandhe ceti pūrvoktamudāharaṇam / viparyayastu yathā ----

prasīda caṇḍi ! tyaja manyumañjasā janastavāyaṃ purataḥ kṛtāñjaliḥ /
kimarthamutkampitapīvarastanadvayaṃ tvayā luptavilāsamāsyate //

//12//

ārohāvarohakramaḥ samādhiḥ // VKal_3,1.13 [*VKal_3,1.12] //

ārohāvarohayoḥ krama ārohāvarohakramaḥ samādhiḥ parihāraḥ / ārohasyāvarohe sati parihāraḥ , avarohasya vārohe satīti / tatrārphapūrvako'varoho yathā ----

narāḥ śīlabhraṣṭā vyasana iva majjanti taravaḥ /

ārohasya kramo'varohasya ca krama ārohāvarohakramaḥ / krameṇārohaṇamavarohaṇaṃ ceti kecit / yathā ----

niveśaḥ svaḥsindhostuhinagirivīthīṣu jayati /

//13//

na pṛthak, ārohāvarohayorojaḥprasādarūpatvāt // VKal_3,1.14 [*VKal_3,1.13] //

na pṛthaksamādhirguṇaḥ ārohāvarohayorojaḥprasādarūpatvāt / pjorūpaścārohaḥ prasādarūpaścāvaroha iti //14//

na, asaṃpṛktatvāt // VKal_3,1.15 [*VKal_3,1.14] //

yaduktam ojaḥprasādarūpatvamārohāvarohayoḥ [k: iti] tanna / sampṛktatvāt[k: asampṛktatvāt] / sampṛktau khalvojaḥprasādau nadīveṇikāvad vahataḥ //15//

anaikāntyācca // VKal_3,1.16 [*VKal_3,1.15] //

na cāyamekāntaḥ / [k:niyamaḥ] yadojasyārohaḥ prasāde cāvarohaḥ //16//

ojaḥprasādayoḥ tīvrāvasthā, tāviti cedabhyupagamaḥ // VKal_3,1.17 [*VKal_3,1.16] //

ojaḥprasādayoḥ kvacidbhāge tīvrāvasthāyāmāroho'varohaścetyevaṃ[k: tīvrāvasthā / sā cāroho'varohākhyetyevaṃ] cenmanyase , abhyupagamaḥ ---- na vipratipattiḥ //17//

viśeṣāpekṣitvāttayoḥ // VKal_3,1.18 [*VKal_3,1.17] //

sa viśeṣo guṇāntarātmā //18//

ārohāvarohanimittaṃ samādhirākhyāyate // VKal_3,1.19 [*VKal_3,1.18] //

ārohāvarohagramaḥ samādhiriti gauṇyā vṛttyā vyākhyeyam //19//

kramavidhānārthaṃ vā // VKal_3,1.20 [*VKal_3,1.19] //

pṛthakkaraṇamiti / pāṭhadharmatvaṃ ca na sambhavatīti na pāṭhadharmāḥ sarvatrādṛṣṭeḥ(3-1-28) ityatra[k:ityevaṃ] vakṣyāmaḥ //20//

pṛthakpadatvaṃ mādhuryam // VKal_3,1.21 [*VKal_3,1.20] //

bandhasya pṛthakpadatvaṃ yat tanmādhuryam pṛthakpadāni yasya sa pṛthakpadaḥ / tasya bhāvaḥ pṛthakpadatvam / samāsadairdhyanivṛttiparaṃ caitat /

ajaraṭhatvaṃ saukumāryam // VKal_3,1.22 [*VKal_3,1.21] //

bandhasyājaraṭhatvamapāruṣyaṃ yat yat saukumāryam / pūrvoktamudāharaṇam / viparyayastu yathā ----

nidānaṃ nirdvaitaṃ priyajanasadṛktvavyavasitiḥ sudhāsekaploṣau phalamapi viruddhaṃ mama hṛdi /

//22//

vikaṭatvamudāratā // VKal_3,1.23 [*VKal_3,1.22] //

bandhasya vikaṭatvaṃ yadasāvudāratā / yasmin sati nṛtyantīva padānīti janasya varṇabhāvanā bhavati tadvikaṭatvam / līlāyamānatvamityarthaḥ / yathā ----

svacaraṇaviniviṣṭairnūpurairnartakīnāṃ jhaṇiti raṇitamāsīt tatra citraṃ kalaṃ ca /

na punaḥ ----

caraṇakamalalagnairnūpurairnartakīnāṃ raṇitamāsīnmañju citraṃ ca tatra /

//23//

arthavyaktihetutvamarthavyaktiḥ // VKal_3,1.24 [*VKal_3,1.23] //

yatra jhaṭityarthapratipattihetutvaṃ sa guṇo'rhavyaktiriti pūrvoktamudāharaṇam / pratyudāharaṇaṃ tu bhūyaḥ sulabhaṃ ca //24//

aujjvalyaṃ kāntiḥ // VKal_3,1.25 [*VKal_3,1.24] //

bandhasyojjvalatvaṃ nāma yadasau kāntiriti / yadabhāve purāṇacchāyetyucyate / yathā ----

kuraṅgīnetrālīstavakitavanālīparisaraḥ

viparyayastu bhūyānsukabhaśca / ślokāścātra bhavanti ----

padanyāsasya gāḍhatvaṃ vadantyojaḥ kavīśvarāḥ /
anenādhiṣṭhitāḥ prāyaḥ śābdāḥ śrotrarasāyanam //

ślathatvamojasā miśraṃ prasādaṃ ca pracakṣate /
anena na vinā satyaṃ svadate kāvyapaddhatiḥ //

yatraikapadavadbhāvaṃ padānāṃ bhūyasāmapi /
anālakṣitasandhīnāṃ sa śleṣaḥ paramo guṇaḥ //

pratipādaṃ pratiślokamekamārgaparigrahaḥ /
durbandho durvibhāvaśca samateti mato guṇāḥ //

ārohantyavarohanti krameṇa yatayo hi yat /
samādhirnāma sa guṇastena pūtā sarasvatī //

bandhe pṛthakpadatvaṃ ca mādhuryamuditaṃ budhaiḥ /
anena hi padantyāsāḥ kāmaṃ dhārāmadhucyutāḥ /
tathaiva vāgapi prājñaiḥ samastaguṇagumphitā //

bandhasy=ajaraṭhatvaṃ ca saukumāryamudāhṛtam /
etena varjinā vāco rūkṣatvānna śrutikṣamāḥ //

vikaṭatvaṃ ca bandhasya kathayanti hyudāratām /
vaicitryaṃ na prapadyante yayā śūnyāḥ padakramāḥ //

paścādiva gatirvācaḥ purastādiva vastunaḥ /
yatrārthavyaktihetutvāt sā'rthavyaktiḥ smṛto guṇaḥ //

aujjvalyaṃ kāntirityāhurguṇaṃ guṇaviśāradāḥ / purāṇavcitrasthānīyaṃ tena bandhyaṃ kavervacaḥ //

//25//

nāsantaḥ, sadvedyatvāt // VKal_3,1.26 [*VKal_3,1.25] //

na khalvete guṇā asantaḥ saṃvedyatvāt //26//

tadvidāṃ saṃvedyatve'pi bhrāntāḥ syurityāha ----

na bhrāntāḥ, niṣkampatvāt // VKal_3,1.27 [*VKal_3,1.26] //

na guṇā bhrāntāḥ / etadviṣayāyāḥ pravṛtterniṣkampatvāt //27//

na pāṭhadharmāḥ, sarvatrādṛṣṭeḥ // VKal_3,1.28 [*VKal_3,1.27] //

naite guṇāḥ pāṭhadharmāḥ / sarvatrādṛṣṭeḥ / yadi pāṭhadharmāḥ syustarhi viśeṣānapekṣāḥ santaḥ sarvatra dṛśyeran / na ca sarvatra dṛśyante / viśeṣāpekṣayā viśeṣāṇāṃ guṇatvād guṇābhyupagama eveti //28//

iti vāmanaviracitakāvyālaṇkārasūtravṛttau guṇavivecane tṛtīye'dhikaraṇe prathamo'dhyāyaḥ //3-1//

[iti śrīkāvyālaṅkārasūtravṛttau guṇavivecane tṛtīye'dhikaraṇe prathamo'dhyāyaḥ guṇālaṅkāravivekaḥ , śabdaguṇavivekaśca //3-1//]

atha tṛtīyādhikaraṇe dvitīyo'dhyāyaḥ

sampratyarthaguṇavivecanārthamāha ----

ta evārthaguṇāḥ // VKal_3,2.1 //

ta evaujaḥprabhṛtayo'rthaguṇāḥ //1//

arthasya prauḍhirojaḥ // VKal_3,2.2 //

arthasyābhidheyasya prauḍhiḥ prauḍhatvamojaḥ /

padārthe vākyavacanaṃ vākyārthe ca padābhidhā /
prauḍhitvyāsasamāsau ca sābhiprāyatvameva ca //

padārthe vākyavacanaṃ yathā (Raghuvaṃśa 2.75) ----

atha nayanasamutthaṃ jyotiratreriva dyauḥ /

atra candrapadavācye'rthe nayanasamutthaṃ jyotiratreḥ iti vākyaṃ prayuktam / padasamūhaśca vākyamabhipretam / anayā diśānyadapi draṣṭavyam / tadyathā ----

puraḥ pāṇḍucchāyaṃ tadanu kapilimnā kṛtapadaṃ tataḥ pākotsekādaruṇaguṇasaṃsargitavapuḥ / śanaiḥ śoṣārambhe sthapuṭanijaviṣkambhaviṣamaṃ vane vītāmo badaramarasatvaṃ kalayati //

nacaivamatiprasaṅgaḥ / kāvyaśobhākaratvasya / guṇasāmānyalakṣaṇasyāvasthitatvāt / vākyārthe padābhidhānanṃ yathā ----

divyeyaṃ na bhavati kiṃ tu mānuṣī

iti vaktavye nimiṣati ityāheti / asya vākyārthasya vyāsasamāsau / vyāso yathā ----

ayaṃ nānākāro bhavati sukhaduḥkhavyatikaraḥ sukhaṃ vā duḥkhaṃ vā na bhavati bhavatyeva ca tataḥ / punastasmādūrdhvaṃ bhavati sukhaduḥkhaṃ kimapi tat punastasmādūrdhvaṃ bhavati na ca duḥkhaṃ , na ca sukham //

samāso yathā (Kumārasaṃbhava_6.94)----

so'yaṃ samprati candraguptanayaścandraprakāśo yuvā /
jāto bhūpatirāśrayaḥ kṛtadhiyāṃ diṣṭyā kṛtārthaśramaḥ //

āśrayaḥ kṛtadhiyām ityasya ca subandhuṃ sācivyopakṣepaparatvāt sābhiprāyatvam / etena

rativigalitabandhe keśapāśe sukeśyā

ityatra sukeśyāḥ ityasya ca sābhiprāyatvaṃ vyākhyātam //2//

arthavaimalyaṃ prasādaḥ // VKal_3,2.3 //

arthasya vaimalyaṃ prayaujakamātraparigrahaḥ prasādaḥ / yathā ----

sarvaṇā kanyakā rūpayauvanārambhaśālinī

viapryayastu ----

upāstāṃ hasto me vimalamaṇikāñcīpadamidam

kāñcīpadam ityanaiva nitambasya lakṣitatvād viśeṣaṇasyāprayojakatvamiti //3//

ghaṭanā śleṣaḥ // VKal_3,2.4 //

kramakauṭikyānulvaṇatvopapattiyogo ghaṭaṇā / sa śleṣaḥ / yathā (Amaruśataka_16) ----

dṛṣṭvaikāsanasaṅgate priyatame paścādupetyādarā- dekasyā nayane nimīlya vihitakrīḍāsubandhacchalaḥ / īpadvakritakandharaḥ sapulakaḥ premollasanmānasā- mantarhāsalasatkapolaphalakāṃ dhūrto'parāṃ cumbati //

śūdrakādiraciteṣu prabandheṣvasya bhūyān prapañco dṛśyate //4//

avaiṣamyaṃ samatā // VKal_3,2.5 //

avaipamyaṃ prakramābhedaḥ samatā / kvacit kramo'pi bhidyate / yathā ----

cyutasumanasaḥ kundāḥ puṣpodgameṣvalasā drumā malayamarutaḥ sarpantīme viyuktadhṛticchidaḥ / atha ca savituḥ śītollāsaṃ lunanti marīcayo na ca jaraṭhatāmālambante klamodayadāyinīm //

ṛtusandhipratipādanapare'tra dvitīye pāde kramabhedo , malayamarutāmasādhāraṇatvāt / evaṃ dvitīyaḥ pādaḥ paṭhitavyaḥ ----

manasi ca giraṃ vadhvantīme kiranti na kokilāḥ /

iti //5//

sugamatvaṃ vā'vaiṣamyamiti // VKal_3,2.6 [k: not in sutra] //

sukhena gamyate jñāyata ityarthaḥ / yathā (Kumārasaṃbhava_1.1) ----

astyuttarasyāṃ diśi devatātmā ................ ityādi /

yathā vā ----

kā svidavaguṇṭhanavatī nātiparisphuṭaśarīralāvaṇyā /
madhye tapodhanānāṃ kisalayamiva pāṇḍupatrāṇām //

pratyudāharaṇaṃ sulabham //6//

arthadṛṣṭiḥ samādhiḥ // VKal_3,2.7 [*VKal_3,2.6] //

arthasya darśanaṃ dṛṣṭiḥ / samādhikāraṇatvāt samādhiḥ / avahitaṃ hi cittamarthān paśyati(1-3-17v) ityuktaṃ purastāt //7//

artho dvividhaḥ, ayoniranyacchāyāyonirvā // VKal_3,2.8 [*VKal_3,2.7] //

yasyārthasya darśanaṃ samādhiḥ so'rtho dvividhaḥ ---- ayoniranyacchāyāyonirveti / ayonirakāraṇaḥ / avadhānamātrakāraṇa ityarthaḥ / anyasya kāvyasya chāyānyacchāyā tadyonirvā / tadyathā ----

mā bhaiḥ śaśāṅka mama śīdhuni nāsti rāhuḥ khe rohiṇī vasati kātara kiṃ vimeṣi / prāyo vidagdhavanitānavasaṅgameṣu puṃsāṃ manaḥ pracalatīti kimatra citram //

pūrvasya ślokasyārtho'yoniḥ / dvitīyasya ca chāyāyoniriti //8//

artho vyaktaḥ sūkṣmaśca // VKal_3,2.9 [*VKal_3,2.8] //

yasyārthasya darśanaṃ samādhiriti , sa dvedhā vyaktaḥ sūkṣmaśca / vyaktaḥ sphuṭa udāhṛta eva //9//

sūkṣmaṃ vyākhyātumāha ----

sūkṣmo bhāvyo vāsanīyaśca // VKal_3,2.10 [*VKal_3,2.9] //

sūkṣmo dvedhā bhavato ---- bhāvyo, vāsanīyaśca / śīghranirūpaṇāgamyo bhāvyaḥ / ekāgratāprakarṣagamyo vāsanīya iti / bhāvyo yathā ----

anyonyasaṃvalitamāṃsaladantakānti sollāsamāviralasaṃvalitārdhatāram / līlāgṛhe pratikalaṃ kilikiñciteṣu vyāvartamānanayanaṃ mithunaṃ cakrāsti //

vāsanīyo yathā ----

avihitthavalitajadhanaṃ vivartitābhimukhakucataṭaṃ sthitvā /
avalokito'hamanayā dakṣiṇakarakalitahāralatam //

//10//

uktivaicitryaṃ mādhuryam // VKal_3,2.11 [*VKal_3,2.10] //

uktervaicitryaṃ yattanmādhuryamiti / yathā ----

rasavadamṛtaṃ , kaḥ sandeho madhūnyapi nānyathā madhuramadhikaṃ cūtasyāpi prasannarasaṃ phalam / sakṛdapi punarmadhyasthaḥ san rasāntaravijjano vadatu yadihānyat svādu syāt priyādaśanacchadāt //

//11//

apāruṣyaṃ saukumāryam // VKal_3,2.12 [*VKal_3,2.11] //

puruṣe'rthe apāruṣyaṃ saukumāryamiti / yathā mṛtaṃ , yaśaḥśeṣamityāhuḥ / ekākinaṃ devatādvitīyamiti / gacchati sādhayeti ca //12//

agrāmyatvamudāratā // VKal_3,2.13 [*VKal_3,2.12] //

grāmyatvaprasaṅge agtāmyatvamudāratā / yathā ----

tvamevaṃ saundaryā sa ca ruciratāyāṃ paricitaḥ kalānāṃ sīmānaṃ parimiha yuvāmeva bhajathaḥ / ayi dvandvaṃ diṣṭyā taditi subhage saṃvadati vā- mataḥ śeṣaṃ cet syājjittamiha tadānīṃ guṇitayā //

viparyayastu ----

svapiti yāvadayaṃ nikaṭe janaḥ svapimi tāvadahaṃ kimapaiti te /
iti nigadya śanairanumekhalaṃ mama karaṃ svakareṇa rurodha sā //

//13//

vastusvabhāvasphuṭatvamarthavyaktiḥ // VKal_3,2.14 [*VKal_3,2.13] //

vastūnāṃ bhāvānāṃ svabhāvasya sphuṭatvaṃ yadasāvarthavyaktiḥ / yathā ----

pṛṣṭeṣu śaṅkhaśakalacchaviṣu cchadānāṃ rājībhiraṅkitamalaktakalohinībhiḥ /
gorocanāharitababhruvahiḥpalāśamāmodate kumudamambhasi palvalasya //

yathā vā ----

prathamamalasaiḥ paryastāgraṃ sthitaṃ pṛthukesarai- rviralaviralairantaḥpatrairmanāṅmilitaṃ tataḥ / tadanu valanāmātraṃ kiñcid vyadhāyi vahirdalai- rmukulanavidhau vṛddhābjānāṃ babhūva kadarthanā //

//14//

dīptarasatvaṃ kāntiḥ // VKal_3,2.15 [*VKal_3,2.14] //

dīptā rasāḥ śṛṅgārādayo yasya sa dīptarasaḥ / tasya bhāvo dīpta rasatvaṃ kāntiḥ / yathā ----

preyān sāyamapākṛtaḥ saśapathaṃ pādānataḥ kāntayā dvitrāṇyeva padāni vāsabhavanāt yāvanna yātyūnmanāḥ / tāvat pratyuta pāṇisampuṭalasagnīvīnitambaṃ dhṛto dhāvitvaiva kṛtapraṇāmakamaho premṇo vicitrā gatiḥ //

evaṃ rasāntareṣvapyudāhāryam / atra ślokāḥ ----

guṇasphuṭatvasākalya kāvyapākaṃ pracakṣate /
cūtasya pariṇāmena sa cāyamupamīyate //

suptiṅsaṃskārasāraṃ yat kliṣṭavastuguṇaṃ bhavet /
kāvyaṃ vṛntākapākaṃ syājjupsante janāstataḥ //

guṇānāṃ daśatāmukto yasyārthastadapārthakam / dāḍimāni daśetyādi na vicārakṣamaṃ vacaḥ //

//15// iti//

iti śrīpaṇḍitavaravāmanaviracitakāvyālaṅkārasūtravṛttau guṇavivecane tṛtīye'dhikaraṇe dvitīyo'dhyāyaḥ /

samāptaṃ cedaṃ guṇavivecanaṃ tṛtīyamadhikaraṇam /

================================================================

atha caturthādhikaraṇe prathamo'dhyāyaḥ

guṇanirvartyā kāvyaśobhā / tasyāścātiśayahetavo'laṅkārāḥ / tannirūpaṇārthamālaṅkārikamadhikaraṇamārabhyate / tatra śabdālaṅkārāḥ / tatra śabdālaṅkārau dvau yamakānuprāsau krameṇa darśayitumāha ----

padamanaikārthamakṣaraṃ cāvṛttaṃ sthānaniyame yamakam // VKal_4,1.1 //

padamenekārthaṃ bhinnārthamekamanekaṃ vā tadvadakṣaranāvṛttaṃ sthānaniyame sati yamakam / svavṛttyā sajātīyena vā kārtsnyaikadeśābhyāmanekapādavyāptiḥ sthānaniyama iti / yāni tvekapādabhāgavṛttīni yamakāni dṛśyante teṣu ślokāntarasthasaṃsthānayamakāpekṣayaiva sthānaniyama iti //1//

sthānakathanārthamāha ----

pādāḥ pādasyaikasyānekasya cādimadhyāntabhāgāḥ sthānāni // VKal_4,1.2 //

pādaḥ , ekasya ca pādasyādimadhyāntabhāgāḥ , anekasya ca pādasya ta eva sthānāni / pādayamakaṃ yathā ----

asajjanavaco yasya kalikāmadhugarhitam /
tasya syādviṣataroḥ kalikāmadhugarhitam //

ekapādasthādimadhyāntayamakāni yathā ----

hanta hantararātīnāṃ dhīra dhīrarcitā tava /
kāmaṃ kāmandakīnītirasyā rasyā divāniśam //

vasuparāsu parāsumivojjhatīṣvavikalaṃ vikalaṅkaśaśiprabham /
priyatamaṃ yatamantumanīśvaraṃ rasikatā sikatāsviva tāsu kā //

sudṛśo rasarecakitaṃ cakitaṃ bhavatīkṣitamasti mitaṃ stimitam / api hāsalavastavakastava kastulayennanu kāmadhurāṃ madhurām //

pādayorādimadhyāntayamakāni yathā ----

bhramara ! drutapuṣpāṇi bhrama ratyau pivan madhu /
kā kundakusume prītiḥ kākuṃ dattvā virauṣi yat //

aṣyaśakyaṃ tayā dattaṃ duḥkhaṃ śakyantarātmani / vāṣyo vāhīkanārīṇāṃ vegavāhī kapolayoḥ //

sapadi kṛtapadastvadīkṣitena smitaśucinā smaratattvadīkṣitena /
bhavati vata janaḥ sacittad=aho na khalu mṛṣā kuta eva cittadāho //

ekāntarapādāntayamaka yathā ----

udvejayati bhūtāni tasya rājñaḥ kuśāsanam /
siṃhāsanaviyuktasya tasya kṣipraṃ kuśāsanam //

evametāntarapādādimadhyayamakānyūhyāni / samastapādāntayamakaṃ yathā ----

natonnatabhrūgativaddhalāsyāṃ vilokya tanvīṃ śaśipeśalāsyām /
manaḥ kimuttāmyasi cañcalāsyāṃ kṛtī smarājñaā yadi puṣkalāsyām //

evaṃ samastapādādimadhyayamakāni vyākhyātavyāni / anye ca saṅkarajātibhedāḥ sudhiyotprekṣyāḥ / akṣarayamakaṃ tvekākṣaramanekākṣaraṃ ca / ekākṣaraṃ yathā ----

nānākāreṇa kāntābhrūrārādhitamanoyuvā /
viviktena vilāsena tatakṣa hṛdayaṃ nṛṇām //

evaṃ sthānāntarayoge'pi draṣṭavyaḥ / sajāntīyanairantaryādasya prakarṣo bhavati / sa cāyaṃ hariprabodhe dṛśyate / yathā ----

vividhadhavavanā nāgagarddharddhanānā vivitatagaganānāmamajjajjanānā /
ruruśaśalalanā nāvavandhundhunānā mama hi hitatanānānanasvasvanānā //

anayā ca varṇayamakamālayā padayamakamālā vyākhyātā //2//

bhaṅgādutkarṣaḥ // VKal_4,1.3 //

utkṛṣṭaṃ khalu yamakaṃ bhaṅgādbhavati //3//

śṛṅkhalā parivartakaścūrṇamiti bhaṅgamārgaḥ // VKal_4,1.4 //

ete khalu śṛṅkhalādayo yamakabhaṅgānāṃ prakārā bhavanti //4//

tān krameṇa vyācaṣṭe ----

varṇavicchedacalanaṃ śṛṅkhalā // VKal_4,1.5 //

varṇānāṃ vicchedo varṇavicchedaḥ / tasya calanaṃ yat sā śṛṅkhalā / yathā ---- kālikāmadhuśabde kāmaśabdavicchede madhuśabdavicchede ca tasya calanam / li-ma-varṇayorvicchedāt //5//

saṅgavinivṛttau svarūpāpattiḥ parivartakaḥ // VKal_4,1.6 //

anyavarṇasaṃsargaḥ saṅgaḥ / tadvinivṛttau svarūpasyānyavarṇatiraskṛtasyāpattiḥ prāptiḥ parivartakaḥ / yathā ----

kalikāmadhu garhitam / ityatrārhitamiti padaṃ gakārasya vyañjanasya saṅgād garhitamityanyasya rūpamāpannam / tatra vyañjanasaṅge vinivṛtte svarūpamāpadyate ---- arhitamiti / anyavarṇasaṃkrameṇa bhinnarūpasya padasya tādrūpyavidhirayamiti tātparyārthaḥ / etenetarāvapi vyākhyātau //6//

piṇḍākṣarabhede svarūpalopaścūrṇam // VKal_4,1.7 //

piṇḍākṣarasya bhede sati padasya svarūpalopaścūrṇam / yathā ----

akhaṇḍavarṇavinyāsacalanaṃ śṛṅkhalāmalā /
anena khalu bhaṅgena yamakānāṃ vicitratā //

yadanyasaṅgamutsṛjya nepathyamiva nartakaḥ /
śabdasvarūpamārohet sa jñeyaḥ , parivartakaḥ //

piṇḍākṣarasya bhedena pūrvāparapadāśrayāt /
varṇayoḥ padalopo yaḥ sa bhaṅgaścūrṇasajñakaḥ //

aprāptacūrṇabhaṅgāni yathāsthānasthitānyapi /
alakānīva nātyarthaṃ yamakāni cakāsati //

vibhaktipariṇāmena yatra bhaṅgaḥ kvacidbhavet /
na tadicchanti yamakaṃ yamakkotkarṣakovidāḥ //

ārūḍhaṃ bhūyasā yattu padaṃ yamakabhūmikām /
dupyeccenna[k:dūpyeccenna] punastasya yuktānuprāsakalpanā //

vibhaktīnāṃ vibhaktatvaṃ saṃkhyāyāḥ kārakasya ca / āvṛttiḥ suptiṅantānāṃ mithaśca yamakādabhutam //

//7//

śeṣaḥ sarūpo'nuprāsaḥ // VKal_4,1.8 //

padamekārthamanekārtha ca sthānāniyataṃ tadvidhamakṣaraṃ ca śeṣaḥ / sarūpo'nyena prayuktena tulyarūpo'nuprāsaḥ / nanu śeṣo'nuprāsa ityetāvadeva sūtraṃ kasmānna kṛtam / āvṛttiśeṣo'nuprāsa ityeva hi vyākhyāsyate / satyam / siddhyatyevāvṛttiśeṣe , kintvavyāptiprasaṅgaḥ / viśeṣārtha ca sarūpagrahaṇam / kārtsnyenaivāvṛttiḥ / kārtsnyaikadeśābhyāṃ tu sārūpyamiti //8//

anulbaṇo varṇānuprāsaḥ śreyān // VKal_4,1.9 //

varṇānāmanuprāsaḥ sa khalvanulvaṇo līnaḥ śreyān / yathā ----

kvacinmasṛṇamāṃsalaṃ kvacidatīva tārāspadaṃ prasannasubhagaṃ muhuḥ svarataraṅgalīlāṅkitam / idaṃ hi tava vallakīraṇitanirgamairgumphitaṃ mano madayatīva me kimapi sādhu saṃgītakam //

ulvaṇastu na śreyān / yathā ----

vallībaddhordhvajūṭodbhaṭamaṭati raṭatkoṭikodaṇḍadaṇḍaḥ iti //9//

pādānuprāsaḥ pādayamakavat // VKal_4,1.10 //

ye pādayamakasya bhedāste pādānuprāsasyetyarthaḥ / teṣāmudāharaṇāni yathā ----

kavirājamavijñāya kutaḥ kāvyakriyādaraḥ /
kavirājaṃ ca vijñāya kutaḥ kāvyakriyādaraḥ //

ākhaṇḍayanti muharāmalakīphalāni / bālāni bālakapilocanapiṅgalāni //

vastrāyante nadīnāṃ sitakusumadharāḥ śakrasaṅkāśa ! kāśāḥ kāśābhā bhānti tāsāṃ navatulinagatāḥ śrīnadīhaṃsa haṃsāḥ / sābhāmbhodamuktaḥ sphuradamalarucirmedinī candracandra- ścandrāṅkaḥ śāradaste jayakṛdupagato vidviṣāṃ kālakālaḥ //

kuvalayadalaśyāmā meghā vihāya divaṃ gatāḥ kuvalayadalaśyāmo nidrāṃ vimuñcati keśavaḥ / kuvalayadalaśyāmā śyāmā latādya vijṛmbhate kuvalayadalaśyāmaṃ candro nabhaḥ pratigāhate //

evamanye'pi draṣṭavyāḥ //10//

iti śrīpaṇḍitavaravāmanaviracitāyāṃ kāvyālaṅkārasūtravṛttāvālaṅkārike caturthe'dhikaraṇe prathamo'dhyāyaḥ /

iti śabdā'laṅkāravicāraḥ /

atha caturthādhikaraṇe dvitīyo'dhyāyaḥ

sampratyarthālaṅkārāṇāṃ prastāvaḥ / tanmūlaṃ copameti saiva vicāryate ----

upamānenopameyasya guṇaleśataḥ sāmyamupamā // VKal_4,2.1 //

upamīyate sādṛśyamānīyate yenotkṛṣṭaguṇenānyattadupamānam / yadupamīyate nyūnaguṇaṃ tadupameyam / upamānenopameyasya guṇaleśataḥ sāmyaṃ yadasāvupameti / nanūpamānamityupameyamiti ca sambandhiśabdāvetau , tayorekataropādānenaivānyatarasiddhiriti / yathā uoamitaṃ vyāghrādibhiḥ sāmānyāprayoge ityatropamitagrahaṇameva kṛtaṃ , nopamānagrahaṇamiti / tadvadatrobhayagrahaṇaṃ na kartavyam / satyam / tat kṛtaṃ lokaprasiddhiparigrahārtham / yadevopameyamupamānañca lokaprasiddhaṃ tadeva parigṛhyate , netarat / na hi yathā mukhaṃ kamalamiva iti , tathā kumudamiva ityapi bhavati //1//

guṇabāhulyataśca kalpitā // VKal_4,2.2 //

guṇānāṃ bāhulyaṃ guṇabāhulyaṃ , tata upamānopameyayoḥ sāmyāt kalpitopamā / kavibhiḥ kalpitatvāt kalpitā / pūrvā tu laukikī / nanu kalpitāyā lokaprasiddhyabhāvāt kathamupamānopameyaniyamaḥ / guṇabāhukyasyotkarṣāpajarpakalpanābhyām / tadyathā ----

udgarbhahūṇataruṇīramaṇopamardabhugnonnatistananiveśanibhaṃ himāṃśoḥ /
bimbaṃ kaṭhoravisakāṇḍakaḍāragaurairviṣṇoḥ padaṃ prathamamagrakarairavyabakti //

sadyo muṇḍitamattahūṇacibukapraspaddhiṃ nāraṅgakam /
abhinavakuśasūcispardhi karṇe śirīṣam //

idānīṃ plakṣāṇāṃ jaraṭhadalaviśleṣacatura- stibhīnāmābaddhasphuritaśukacañcūpuṭanibham / tataḥ strīṇāṃ hanta kṣamamadharakāntiṃ tulayituṃ samantānniryāti sphuṭasubhagarāgaṃ kisalayam //

//2//

taddvaividhyam, padavākyārthavṛttibhedāt // VKal_4,2.3//*

tasyā upamāyā dvaividhyam / padavākyārthavṛttibhedāt / ekā padārthavṛttiḥ , anyā vākyārthavṛttiriti / padārthavṛttiryathā ----

haritatanuṣu babhrutvagvimuktāsu yāsāṃ kanakakaṇasadharmā mānmatho romabhedaḥ /

vākyārthavṛttiryathā ----

pāṇḍyo'yamaṃsārpitalambahāraḥ kḷptāṅgarāgo haricandanena /
ābhāti bālātaparaktasānuḥ sanirjharodgāra ivādrirājaḥ //

//3//

sā pūṇā luptā ca // VKal_4,2.4 //

sā upamā pūrṇā luptā ca bhavati //4//

guṇadyotakopamānopameyaśabdānāṃ sāmagrye pūrṇā // VKal_4,2.5 //

guṇādiśabdānāṃ sāmagrye sākalye pūrṇā / yathā ----

kamalamiva mukhaṃ manojñametat iti //5//

lope luptā // VKal_4,2.6 //

guṇādiśabdānāṃ vaikalye lope luptā / guṇaśabdalope yathā śaśīva rājā iti / dyotakaśabdalope yathā dūrvāśyāmeyam / ubhayalope yathā śaśīmukhī iti / upamānopameyalopastūpamāprapañce draṣṭavyaḥ //6//

stutinindātattvākhyāneṣu // VKal_4,2.7 //

stutau nindāyāṃ tattvākhyāne cāsyāḥ prayogaḥ / stutinindayoryathā

snigdhaṃ bahvatyamṛtakalpamaho kalatraṃ hālāhalaṃ viṣamivāpaguṇaṃ tadeva /

tattvākhyāne yathā ----

tāṃ rohiṇīṃ vijānīhi jyotipāmatra maṇḍale /
yastanvi ! tārakānyāsaḥ śakaṭākāramāśritaḥ //

//7//

hīnatvādhikatvaliṅgavacanabhedāsādṛśyāsaṃbhavāstaddoṣāḥ // VKal_4,2.8 //

tasyā upamāyā doṣā bhavanti / hīnatvamadhikatvaṃ liṅgabhedo vacanabhedo'sādṛśyamasambhava iti //8//

tān krameṇa vyākhyātumāha ----

jātipramāṇadharmanyūnatopamānasya hīnatvam // VKal_4,2.9 //

jātyā pramāṇena dharmeṇa copamānasya nyūnatā yā taddhīnatvamiti / jātinyūnatvarūpaṃ hīnatvaṃ yathā ----

cāṇḍālairiva yuṣmābhiḥ sāhasaṃ paramaṃ kṛtaṃ /

pramāṇanyūnatvarūpaṃ hīnatvaṃ yathā ----

vahnisphuliṅga iva bhānurayaṃ cakāsti /

upameyādupamānasya nyūnatvaṃ yat taddharmanyūnatvam / tadrūpaṃ hīnatvaṃ yathā ----

sa munirlāñchito mauñjyā kṛṣṇājinapaṭaṃ vahan /
vyarājannīlajīmūtabhāgāśliṣṭa ivāṃśumān //

atra mauñjīprativastu taḍinnāstyupamāna iti hīnatvam / na ca kṛṣṇājinapaṭamātrasyopameyatvaṃ yuktam / mauñjyā vyarthatvaprasaṅgāt / nanu nīlajīmūtagrahaṇenaiva taḍitpratipādyate / tanna / vyabhicārāt //9//

avyabhicāre tu bhavantī pratipattiḥ kena vāryate tadāha ----

dharmayorekanirdeśe'nyasya saṃvit, sāhacaryāt // VKal_4,2.10 //

dharmayorekasyāpi dharmasya nirdeśe'nyasya saṃvit pratipattirbhavati / kutaḥ / sāhacaryāt / sahacaritatvena prasiddhayoravaśyamekasya nirdeśe'nyasya pratipattirbhavati / tadyathā ----

nirvṛṣṭe'pi bahirdhane na viramantyantarjaradceśmano lūtātantutaticchido madhupṛṣatpiṅgāḥ payovindavaḥ / cūḍābarbarake nipatya kaṇikābhāvena jātāḥ śiśo- raṅgāsphālanabhagnanidragṛhiṇīcittavyathādāyinaḥ //

atra madhupṛṣatāṃ vṛttatvapiṅgatve sahacarite / tatra piṅgaśabdena piṅgatve pratipanne vṛttatvapratītirbhavati / etena kanakaphalakacaturasraṃ śreṇivimbam iti vyākhyātam / kanakaphalakasya gauratvacaturasratvayoḥ sāhacaryāccaturasratvaśrutyaica gauratvapratipattiriti / nanu ca yadi dharmanyūnatvamupamānasya doṣaḥ , kathamayaṃ prayogaḥ ----

sūryāśusambhīlitalocaneṣu dīneṣu padmānilanisadeṣu /
sādhvyaḥ svageheṣviva bhartṛhīnāḥ kekā vineśuḥ śikhināṃ mukheṣu //

atra bahutvamupameyadharmāṇāmupamānāt / na , viśiṣṭānāmeva mukhānāmupameyatvāt / tādṛśeṣveva kekāvināśasya sambhavāt //10//

tenādhikarvaṃ vyākhyātam // VKal_4,2.11 //

tena hīnatvenādhikatvaṃ vyākhyātam / jātipramāṇadharmādhikyamadhikatvamiti / jātyādhikyarūpamadhikatvaṃ yathā ----

viśantu viṣṭayaḥ śīghraṃ rudrā iva mahaujasaḥ /

pramāṇādhikyarūpaṃ yathā ----

pātālamiva nābhiste stanau kṣitidharopamau /
veṇīdaṇḍaḥ punarayaṃ kālindīpātasaṃnibhaḥ //

dharmādhikyarūpaṃ yathā ----

saraśmi cañcalaṃ cakraṃ dadhaddevo vyarājata /
savāḍavāgniḥ sāvartaḥ srotasāmiva nāyakaḥ //

savāḍavāgnirityasya [k:prativastunaḥ] upameye'bhāvād dharmādhikyamiti / anayordoṣayorviparyayākhyasya doṣasyāntarbhāvānna pṛthagupādānam / ata evāsmākaṃ mate ṣaḍ doṣā iti //11//

upamānopameyayorliṅgavyatyāso liṅgabhedaḥ // VKal_4,2.12 //

upamānasyopameyasya ca liṅgayorvyatyāso viparyayo liṅgabhedaḥ / yathā ----

sainyāni nadya iva jagmuranargalāni /

//12//

iṣṭaḥ puṃpuṃsakayoḥ prāyeṇa // VKal_4,2.13 //

punnapuṃsakayorupamānopameyayorliṅgabhedaḥ prāyeṇa bāhulyeneṣṭaḥ / yathā ---- candramiva mukhaṃ paśyati iti , induriva mukhaṃ bhāti evamprāyaṃ tu necchanti //13//

laukikyāṃ samāsābhihitāyāmupamāprapañce ca // VKal_4,2.14 //

laukikyāmupamāyāṃ samāsābhihitāyāmupamāyāmupamāprapañce ceṣṭo liṅgabhedaḥ prāyeṇeti / laukikyāṃ yathā ----

chāyeva sa tasyāḥ , puruṣa iva strī iti /

samāsābhihitāyāṃ yathā ----

bhujalatā nīlotpalasadṛśī iti /

upamāprapañce yathā ----

śuddhāntadurlabhamidaṃ vapurāśramavāsino yadi janasya /
dūrīkṛtāḥ khalu guṇairudyānalatā vanalatābhiḥ //

evamanyadapi prayogajātaṃ draṣṭavyam //14//

tena vacanabhedo vyākhyātaḥ // VKal_4,2.15 //

tena liṅgabhedena vacanabhedo vyākhyātaḥ / yathā ----

pāsyābhilocanaṃ tasyāḥ puṣpaṃ madhuliho yathā /

//15//

apratītaguṇasādṛśyamasādṛśyam // VKal_4,2.16 //

apratītaireva guṇairyat sādṛśyaṃ tadapratītaguṇāsādṛśyamasādṛśyam / yathā ----

grathnāmi kāvyaśaśinaṃ vitatārtharaśmim /

kāvyasya śaśinā saha yat sādṛśyaṃ tadapratītaireva guṇairiti / nanu ca arthānāṃ raśmitulyatve sati kāvyasya śaśitulyatvaṃ bhaviṣyati / naivam / kāvyasya śaśitulyatve siddhe'rthānāṃ raśmitulyatvaṃ siddhyati / na hyarthānāṃ ca kaścit sādṛśyahetuḥ pratīto guṇo'sti / tadevamitaretarāśrayadoṣo duruttara iti //16//

asādṛśyahatā hyupamā, tanniṣṭhāśca kavayaḥ // VKal_4,2.17 //

asādṛśyena hatā asādṛśyahatā upamā / tanniṣṭhā upamānaniṣṭhāśca kavaya iti //17//

upamānādhikyāttadapoha ityeke // VKal_4,2.18 //

upamānādhikyāt tasyāsādṛśyasyāpoha ityeke manyante / yathā ----

karpūrahāraharahāsasitaṃ yaśaste /

karpūrādibhirupamānairvahubhiḥ sādṛśyaṃ susthāpitaṃ bahvati / teṣāṃ śukguṇātirekāt //18//

na, apuṣṭārthatvāt // VKal_4,2.19 //

upamānādhikyāt tadapoha iti yuktaṃ , tanna / apuṣṭārthatvāt / ekasminnupamāne prayukte upamānāntaraprayogo na kañcidarthaviśeṣaṃ puṣṇāti / tena balasindhuḥ sindhuriva kṣubhitaḥ iti prayuktam / nanu sindhuśabdasya dviḥprayogātpaunaruktyam / na / arthaviśeṣāt balaṃ sindhuriva vaipulyād balasindhuḥ sindhuriva kṣubhita iti kṣobhasārūpyāt / tasmādarthabhedānna paunaruktyam / arthapuṣṭistu nāsti / sindhuriva kṣubhita ityanenaiva vaipulyaṃ pratipatsyate / uktaṃ hi (4-2-10) ---- dharmayorekanirdeśe'nyasya saṃvitsāhacaryāt //19//

anupapattirasaṃbhavaḥ // VKal_4,2.20 //

anupapattiranupapannatvamupamānasyāsambhavaḥ / yathā ----

cakāsti vadanasyāntaḥ smitacchāyāvikāsinaḥ /
unnidrasyāravindasya madhye mugdheva candrikā //

candrikāyāmunnidratvamaravindasyetyanupapattiḥ / nanvarthavirodho'yamastu / kimupamādoṣakalpanayā / na / upamāyām atiśayasyeṣṭatvāt //20//

kathaṃ tarhi doṣa ityata āha ----

na viruddho'tiśayaḥ // VKal_4,2.21 //

viruddhasyātiśayasya saṃgraho na kartavya iti asya sūtrasya tātparyārthaḥ / tānetān ṣaḍupamādoṣān jñātvā kaviḥ parityajet //21//

iti śrīkāvyālaṅkārasūtravṛttāvālaṅkārike caturthe'dhikaraṇe dvitīyo'dhyāyaḥ // upamāvicāra.ḥ //

atha caturthādhikaraṇe tṛtīyo'dhyāyaḥ

sampratyupamāprapañco vicāryate / kaḥ punarasāvityāha ----

prativastuprabhṛtirupamāprapañcaḥ // VKal_4,3.1 //

prativastu prabhṛtiryasya sa prativastuprabhṛtiḥ / upamāyāḥ prapañca upamāprapañca iti //1//

vākyārthopamāyāḥ prativastuno bhedaṃ darśayitumāha ----

upameyasyoktau samānavastunyāsaḥ prativastu // VKal_4,3.2 //

upameyasyārthaādvākyārthasyoktau satyāmiti / atra dvau vākyārthau / eko vākyārthopamāyāmiti bhedaḥ / tadyathā ----

devībhāvaṃ gamitā parivārapadaṃ kathaṃ bhajatyeṣā /
na khalu paribhogayogyaṃ daivatarūpāṅkitaṃ ratnam //

//2//

prativastunaḥ samāsokterbhedaṃ darśayitumāha ----

anuktau samāsoktiḥ // VKal_4,3.3 //

upameyasyānuktau samānavastunyāsaḥ samāsoktiḥ / saṃkṣepavacanāt samāsoktirityākhyā / yathā ----

ślādhyā dhvastādhvagaglāneḥ karīrasya marau sthitiḥ /
dhiṅ merau kalpavṛkṣāṇāmavyutpannārthināṃ śriyaḥ //

//3//

samāsokteraprastutapraśaṃsāyā bhedaṃ darśayitumāha ----

kiñciduktāvaprastutapraśaṃsā // VKal_4,3.4 //

upameyasya kiñcilliṅgamātreṇoktau samānavastunyāse aprastutapraśaṃsā / yathā ----

lāvaṇyasinduraparaiva hi kācaneyaṃ yatrotpalāni śaśinā saha saṃplavante / unmañjati dviradakumbhataṭī ca yatra yatrāpare kadalikāṇḍamṛṇāladaṇḍāḥ //

aorastutasyārthasya praśaṃsanamaprastutapraśaṃsā //4//

apahnutirapi tato bhinneti darśayitumāha ----

samena vastunānyāpalāpo'pahnutiḥ // VKal_4,3.5 //

sanena tulyena vastunā vākyārthenānyasya vākyārthasyāpalāpo nihnavo yastattvādhyāropaṇāyāsāvapahnutiḥ / yathā ----

na ketakīnāṃ vilasanti sūcayaḥ pravāsino hanta hasatyayaṃ vidhiḥ /
taḍillateyaṃ na cakāsti cañcalā puraḥ smarajyotiridaṃ vivartate //

vākyārthayostātparyāt tādrūpyamiti na rūpakam //5//

rūpakaṃ tu kīdṛśamityāha ----

upamānenopameyasya guṇasāmyāttattvāropo rūpakam // VKal_4,3.6 //

upamānenopameyasya guṇasāmyāttattvasyābhedasyāropaṇamāropo rūpakam / upamānopameyayorubhayorapi grahaṇaṃ laukikyāḥ kalpitāyāścopamāyāḥ prakṛkṣitvamatra yathā vijñāyeteti / yathā (Uttararāmacarita_1.39) ----

iyaṃ gehe lakṣmīriyamamṛtavartirnayanayo- rasāvasyāḥ sparśo vapuṣi vahulaścandanarasaḥ / ayaṃ kaṣṭhe vāhuḥ śiśiramasṛṇo mauktikasaraḥ kimasyā na preyo paramasahyastu virahaḥ //

mukhacandrādīnāṃ tūpamā / samāsānna candrādīnāṃ rūpakatvaṃ yuktamiti //6//

rūpakācchleṣasya bhedaṃ darśayitumāha ----

sa dharmeṣu tantraprayoge śleṣaḥ // VKal_4,3.7 //

upamānenopameyasya dharmeṣu guṇakriyāśabdarūpeṣu sa tattvāropaḥ / tantraprayoge tantreṇoccāraṇe sati śleṣaḥ / yathā ----

ākṛṣṭāmalamaṇḍalāgrarucayaḥ saṃnaddhakṣaḥsthalāḥ soṣmāṇo vraṇitā vipakṣahṛdayapronmāthinaḥ karkaśaḥ / udvṛttā guravaśca yasya śaminaḥ śyāmāyamānānanā yodhā vāravadhūstanāśca na daduḥ kṣobhaṃ sa vo'vyājjinaḥ //

//7//

yathā ca gauṇasyārthasyālaṅkāratvaṃ tathā lākṣaṇikasyāpīti darśayitumāha ----

sādṛśyāllakṣaṇā vakroktiḥ // VKal_4,3.8 //

bahuni hi nibandhanāni lakṣaṇāyām / tatra sādṛśyāllakṣaṇāvakroktirasāviti / yathā ----

unmimīla kamalaṃ sarasīnāṃ kairavaṃ ca na mimīla muhūrtāt /

atra netradharmāvunmīlanimīlane sādṛśyādvikāsasaṃkocau lakṣayataḥ /

iha ca nirantaranavamukulapulakitā harati mādhavī hṛdayam /
madayati ca kesarāṇāṃ pariṇatamadhugandhi niḥśvasitam //

atra ca niḥśvasitamiti parimalanirgamaṃ lakṣati /

saṃsthānena sphuratu subhagaḥ svarciṣā cumbatu dyām / ālasyamāliṅgati gātramasyāḥ / parimlānacchāyāmanuvadati dṛṣṭiḥ kamalinīm / pratyūṣeṣu sphuṭitakamalāmodamaitrīkapāyaḥ / ūrudvandvaṃ taruṇakadalīkāṇḍasabrahmacāri /

ityevamādiṣu lakṣaṇārtho nirūpyata iti lakṣaṇāyā jhaṭityarthapratipattikṣamatvaṃ rahasyamācakṣata iti /

asādṛśyanibandhanā tu lakṣaṇā na vakroktiḥ / yathā ----

jaraṭhakamalakandacchedagaurairmadhūkhaiḥ /

atra cchedaḥ sāmīpyād dravyaṃ lakṣayati / tasyaiva gauratvopapatteḥ //8//

rūpakavakroktibhyāmutprekṣāyā bhedaṃ darśayitumāha ----

atadrūpasyānyathādhyavasānamatiśayārthamutprekṣā // VKal_4,3.9 //

atadrūpasyātatsvabhāvasya / anyathā atatsvabhāvatayā / adhyavasānamadhyavasāyaḥ / na punaradhyāropo lakṣaṇā vā / atiśayārthamiti bhrāntijñānanivṛttyartham / sādṛśyādiyamutprekṣeti / enāṃ cevādiśabdā dyotayanti / yathā ----

sa vaḥ pāyādindurnavavisalatākoṭikuṭilaḥ smarāreryo mūrdhni jvalanakapiṣe bhāti nihitaḥ / sravanmandākinyāḥ pratidivasasiktena payasā kapālenonmuktaḥ sphaṭikadhavalenāṅkura iva //

//9//

utprekṣevaivātiśayoktiriti kecit / tannirāsārthamāha ----

saṃbhāvyadharmatadutkarṣakalpanātiśayoktiḥ // VKal_4,3.10 //

saṃbhāvyasya dharmasya tadutkarṣasya ca kalpanātiśayoktiḥ / yathā ----

ubhau yadi vyomni pṛthakpravāhāvākāśagaṅgāpayasaḥ pravāhau /
tenopamīyeta tamālanīlamāmuktamuktālatamasya vakṣaḥ //

yathā vā ----

malayajarasaviliptatanunavahāralatāvibhūṣitāḥ sitataradantapatrakṛtavaktraruco rucirāmalāṃśukāḥ / śaśabhṛti vitatadhāmni dhvalayati dharāmavibhāvyatāṃ gatāḥ priyavasatiṃ prayānti sukhameva nirastabhiyo'bhisārikāḥ //

//10//

yathā bhrāntijñānasyarūpotprekṣā tathā saṃśayajñānasvarūpaḥ saṃdeho'pīti darśayitumāha ----

upamānopameyasaṃśayaḥ saṃdehaḥ // VKal_4,3.11 //

upamānopameyayoratiśayārthaṃ yaḥ kriyate saṃśayaḥ sa saṃdehaḥ / yathā ----

idaṃ karṇotpalaṃ cakṣuridaṃ veti vilāsini /
na niścinoti hṛdayaṃ kintu dolāyate manaḥ //

//11//

saṃdehavadvirodho'pi prāptāvasara ityāha ----

viruddhābhāsatvaṃ virodhaḥ // VKal_4,3.12 //

arthasya viruddhasyevābhāsatvaṃ viruddhābhāsatvaṃ virodhaḥ / yathā ----

pītaṃ pānamidaṃ tvayādya dayite mattaṃ mamedaṃ manaḥ patrālī tava kuṅkumena racitā raktā vayaṃ mānini ! / tvaṃ tuṅgastanabhāramantharagatirgātreṣu me vepathu- stvanmadhye tanutā mamādhṛtiraho premṇo vicitrā gatiḥ //

yathā vā (amaru. 34)----

sā bālā vayamapragalbhavacasaḥ sā strī vayaṃ kātarāḥ sā pīnonnatimatpayodharayugaṃ dhatte sakhedā vayam / sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśritairapaṭavo jātāḥ sma ityadbhutam //

//12//

virodhādvibhāvanāyā bhedaṃ darśayitumāha ----

kriyāpratiṣedhe prasiddhatatphalavyaktirvibhāvanā // VKal_4,3.13 //

kriyāyāḥ pratiṣedhe tasyā eva kriyāyāḥ phalasya prasiddhasya vyaktivibhāvanā / yathā ----

apyasajjanasāṅgatye na vasatyeva vaikṛtam /
akṣālitāviśuddheṣu hṛdayeṣu manīpiṇām //

//13//

viruddhaprasaṅgenānanvayaṃ darśayitumāha ----

ekasyopameyatvopamānatve'nanvayaḥ // VKal_4,3.14 //

ekasyaivārthasyopameyatvamupamānatvaṃ cānanvayaḥ / yathā (Hanumānnāṭaka_14-18)----

gaganaṃ gaganākāraṃ sāgaraḥ sāgaropamaḥ /
rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva //

anyāsādṛśyametena pratipāditam //14//

krameṇopameyopamā // VKal_4,3.15 //

ekakasyaivārthasyopameyatvamupamānatvaṃ ca krameṇopameyopamā / yathā ----

khamiva jalaṃ jalamiva khaṃ haṃsa iva śaśī śaśīva haṃso'yam /
kumudākārāstārāstārākārāṇi kumudāni //

//15//

iyameva parivṛttirityeke tannirāsārthamāha ----

samavisadṛśābhyāṃ parivartanaṃ parivṛttiḥ // VKal_4,3.16 //

samena visadṛśena vārthena arthasya parivartanaṃ parivṛttiḥ / yathā ----

ādāya karṇakisalayamiyamasmai caraṇamaruṇamarpayati /
ubhayossadṛśavinimayādanyonyamavañcitaṃ manye //

yathā vā ----

vihāya sāhāramahāryaniścayā viloladṛṣṭiḥ praviluptacandanā /
babandha bālāruṇavabhru valkalaṃ payodharotsedhaviśīrṇasaṃhati //

//16//

upameyopamāyāḥ kramo bhinna iti darśayitumāha ----

upameyopamānānāṃ kramasaṃbandhaḥ kramaḥ // VKal_4,3.17 //

upameyānāmupamānānāṃ coddeśināmanuddeśināṃ ca kramasambandhaḥ kramaḥ / yathā ----

tasyāḥ prabandhalīlābhirālāpasmitadṛṣṭibhiḥ /
jīyante vallakīkundakusumendīvarasrajaḥ //

//17//

kramasambandhaprasaṅgena dīpakaṃ darśayitumāha ----

upamānopameyavākyeṣvekā kriyā dīpakam // VKal_4,3.18 //

upamānavākyepūpameyavācyeṣu caikā kriyā anupaṅgataḥ sambandhyamānā dīpakam //18//

tantrividham / ādimadhyāntavākyavṛttibhedāt // VKal_4,3.19//*

tat trividhaṃ bhavati / ādimadhyānteṣu vākyeṣu vṛtterbhedāt / yathā ----

bhūṣyante pramadavanāni bālapuṣpaiḥ , kāminyo madhumadamāṃsalairvilāsaiḥ /
brahmāṇaḥ śrutigaditaiḥ kriyākalāpai , rājāno viralitavairibhiḥ pratāpaiḥ //

bāṣpaḥ pathikakāntānāṃ jalaṃ jalamucāṃ muhuḥ /
vigalatyadhunā daṇḍayātrodyogo mahībhujām //

guruśuśrūṣayā vidyā madhugoṣṭhyā manobhavaḥ / udayena śaśāṅkasya payodhirabhivardhate //

//19//

dīpakavannidarśanamapi saṃkṣiptamityāha ----

kriyayaiva svatadarthānvayakhyāpanaṃ nidarśanam // VKal_4,3.20 //

kriyayaiva śuddhayā svasyātmanastadarthaḥ cānvayasya saṃbandhasya khyāpanaṃ saṃlulitahetudṛṣṭāntavibhāgadarśanānnidarśanam / yathā ----

atyuccayadādhyāsaḥ patanāyetyarthaśālināṃ śaṃsat /
āpāṇḍu patati patraṃ tayoridaṃ bandhamagrantheḥ //

patatīti kriyā / tasyāḥ svaṃ patanam / tadarthe'tyuccayadādhyāsaḥ patanāyeti śaṃsanam / tasya khyāyanamarthaśālināṃ śaṃsaditi //20//

idaṃ ca nārthāntaranyāsaḥ / sa hyanyathābhūtastamāha ----

uktisiddhyai vastuno'rthāntarasyaiva nyasanamarthāntaranyāsaḥ // VKal_4,3.21 //

uktasiddhyai uktasyārthasya siddhyartha vastuno vākyārthāntarasyaiva nyasanamarthāntaranyāsaḥ / vastugrahaṇādarthasya hetornyasanannārthāntaranyāsaḥ / yathā ---- iha nātidūragocaramasti saraḥ kamalasaugandhyāt iti / arthāntarasyaiveti vacanam , yatra heturvyāptigūḍhatvāt kathañcit pratīyate tatra yathā syāt / yadyat kṛtakaṃ tattadanityamityevamprāyeṣu māṃ bhūditi / udāharaṇam /

priyeṇa saṃgrathya vipakṣasannidhāvupāhitāṃ vakṣasi pīvarastanī /
srajaṃ na kācidvijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni //

//21//

arthāntaranyāsasya heturūpatvād , hetoścānvayavyatirekātmakatvānna pṛthagvyatireka iti kecit / tannirāsāthamāha ----

upameyasya guṇātirekatvaṃ vyatirekaḥ // VKal_4,3.22 //

upameyasya guṇātirekatvaṃ guṇādhikyaṃ yad arthādupamānāt sa vyatirekaḥ / yathā ----

satyaṃ hariṇaśāvākṣyāḥ prasannasubhagaṃ mukham /
samānaṃ śaśinaḥ kintu sa kalaṅkaviḍambitaḥ //

kaścittu gamyanānaguṇo vyatirekaḥ / yathā ----

kuvalayavanaṃ pratyākhyātaṃ navaṃ madhu ninditaṃ hasitamamṛtaṃ bhagnaṃ svādoḥ padaṃ rasasaṃvadaḥ / viṣamupahitaṃ cintāvyājānmanasyapi kāmināṃ caturalalitairlīlātantraistavārdhavilokitaiḥ //

//22//

vyatirekādviśeṣokterbhedaṃ darśayitumāha ----

ekaguṇahānikalpanāyāṃ sāmyadārḍhyaṃ viśeṣoktiḥ // VKal_4,3.23 //

ekasya guṇasya hāneḥ kalpanāyāṃ śeṣairguṇaissāmyaṃ yattasya dārḍhyaṃ viśeṣoktiḥ / rūpakaṃ cedaṃ prāyeṇeti / yathā (kumāra. 1-10) ----

bhavanti yatraupadhayo rajanyāmatailapūrāḥ suratapradīpāḥ / dyūtaṃ hi nāma puruṣasyā'siṃhāsanaṃ rājyam /(Mṛcchakaṭikā aṃ. 2) nidreyakamalā[k: iyaṃ hyakamalā] lakṣmīḥ / hastī hi jaṅgamaṃ durgam / iti /

atrāpi jaṅgamaśabdasya sthāvaratvanivṛttipādanatvādekaguṇahānikalpanaiva / etena ----

veśyā hi nāma mūrtimatyeva nikṛtiḥ / vyasanaṃ hi nāma socchvāsaṃ maraṇam / dvijo bhūmivṛhaspatiḥ /

ityevamādiṣvguṇahānikalpanā vyākhyātā //23//

vyatirekaviśeṣoktibhyāṃ vyājastutiṃ bhinnāṃ darśayitumāha ----

saṃbhāvyaviśiṣṭakarmākaraṇānnindāstotrārthā vyājastutiḥ // VKal_4,3.24 //

atyantaguṇādhiko viśiṣṭastasya ca karma viśiṣṭakarma , tasya sambhāvyasya kartuṃ śakyasyākaraṇānnindāviśiṣṭasāmyasampādanena stotrārthā vyājastutiḥ / yathā ----

babandha setuṃ giricakravālaorvibheda saptaikaśareṇa tālān /
evaṃvidhaṃ karma tatāna rāmastvayā kṛtaṃ tanna mudhaiva garvaḥ //

//24//

vyājastutervyājoktiṃ bhinnāṃ darśayitumāha ----

vyājasya satyasārūpyaṃ vyājoktiḥ // VKal_4,3.25 //

vyājasya cchadmanaḥ satyena sārūpyaṃ vyājoktiḥ / yāṃ māyoktirityāhuḥ / yathā ----

śaraccandrāṃ'sugaureṇa vātāviddhena bhāmini /
kāśapuṣpalavenedaṃ sāśrupātaṃ mukhaṃ kṛtam //

//25//

vyājastuteḥ pṛthak tulyayogitetyāha ----

viśiṣṭena sāmyārthamekakālakriyāyogastulyayogitā // VKal_4,3.26 //

viśiṣṭena nyūnasya sāmyarthamekakālāyāṃ kriyāyāṃ yogastulyayogitā / yathā ----

jalanidhiraśanāmimāṃ dharitrīṃ vahati bhujaṅgavibhrbhavadbhujaśca /

//26//

upamānākṣepaścākṣepaḥ // VKal_4,3.27 //

upamānasya kṣepaḥ pratiṣedha upamānākṣepaḥ / tulyakāryārthasya nairarthakyavivakṣāyām / yathā ----

tasyāścenmukhamasti saumyasubhagaṃ kiṃ pārvaṇenendunā saundaryasya padaṃ dṛśau ca yadi cet kiṃ nāma nīlotpalaiḥ / kiṃ vā komalakāntibhiḥ kisalayaiḥ satyeva tatrādhare hā dhātuḥ punaruktavasturacanārambheṣvapūrvo grahaḥ //

upamānasyākṣepataḥ pratipattirityapi sūtrārthaḥ / yathā ----

aindraṃ dhanuḥ pāṇḍupayodhareṇa śaraddadhānaārdranakhakṣatābham /
pras|adayantī sakalaṅkaminduṃ tāpaṃ raverabhyadhikaṃ cakāra //

atra śaradveśyeva , induṃ nāyakamiva , raveḥ pratināyakasyevetyupamānāni ganyanta iti //27//

tulyayogitāyāḥ sahokterbhedanāha ----

vastudvayakriyayostulyakālayorekapadābhidhānaṃ sahoktiḥ // VKal_4,3.28 //

vastudvasya kriyayostulyakālayorekena padenābhidhānaṃ sahārthaśabdasāmarthyāt sahoktiḥ / yathā ----

astaṃ bhāsvān prayātaḥ saha ripubhirayaṃ saṃhriyantāṃ balāni /
atrārthayornyūnatvaviśiṣṭatve na sta iti neyaṃ tulyayogiteti //

//28//

samāhitamekamavaśiṣyate / tallakṣaṇārthamāha ----

yatsādṛśyaṃ tatsaṃpattiḥ samāhitam // VKal_4,3.29 //

yasya vastunaḥ sādṛśyaṃ gṛhyate tasya vastunaḥ sampattiḥ samāhitam / yathā ----

tanvī Meghajalārdravalkalatayā dhautādharevāśrubhiḥ śūnyevābharaṇaiḥ svakālavirahādviśrāntapuṣpodgamā / cintāmohamivāsthitā madhulihāṃ śabdairvinā lakṣyate caṇḍī māmavadhūya pādapatitaṃ jātānutāpeva sā //

atra purūravaso latāyāmurvaśyāḥ sādṛśyaṃ gṛhṇataḥ saiva latorvaśī saṃpanneti //29//

ete cālaṅkārāḥ śuddhā miśrāśca prayoktavyā iti viśiṣṭānām alaṅkārāṇāṃ miśratvaṃ saṃsṛṣṭirityāha ----

alaṅkārasyālaṅkārayonitvaṃ saṃsṛṣṭiḥ // VKal_4,3.30 //

alaṅkārasyālaṅkārayonitvaṃ yadasau saṃsṛṣṭiriti / saṃsargaḥ sambandha iti //30//

tadbhedāvupamārūpakotprekṣāvayavau // VKal_4,3.31 //

tasyāḥ saṃsṛṣṭerbhedāvupamārūpakaṃ cotprekṣāvayavaśceti //31//

upamājanyaṃ rūpakamupamārūpakam // VKal_4,3.32 //

spaṣṭam / yathā ----

niravadhi ca nirāśrayaṃ ca yasya sthitamanivartitakautukaprapañcam /
prathama iva bhavān sa kūrmamūrtirjayati caturdaśalokavallikandaḥ //

evaṃ rajanipuramdhrilodhratilakaḥ [k: śaśī] ityevamādayastadbhedā draṣṭavyāḥ //32//

utprekṣāheturutprekṣāvayavaḥ // VKal_4,3.33 //

utprekṣāyā heturutprekṣāvayavaḥ / avayavaśabdo hyārambhakaṃ lakṣayati / yathā ----

aṅgulībhiriva keśasaścayaṃ sannigṛhya timiraṃ marīcibhiḥ /
kuṅmalīkṛtasarojalocanaṃ cumbatīva rajanīmukhaṃ śaśī //

ebhirnidarśanaiḥ svīyaiḥ parakīyaiśca puṣkalaiḥ /
śabdavaicitryagarbheyamupamaiva prapañcitā //

alaṅkāraikadeśā ye matāḥ saubhāgyabhāginaḥ / te'pyalaṅkāradeśīyā yojanīyāḥ kavīśvaraiḥ //

//33//

iti śrīkāvyālaṅkārasūtravṛttāvālaṅkārike caturthe'dhikaraṇe tṛtīyodhyāyaḥ / samāptaṃ cedamālañkārikaṃ caturthamadhikaraṇam /

================================================================

atha pañcamo'dhikaraṇe prathamo'dhyāyaḥ

samprati kāvyasamayaṃ śabdaśuddhiṃ ca darśayituṃ prāyogikākhyamadhikaraṇamārabhyate / tatra kāvyasamayastāvaducyate /

naikaṃ padaṃ dviḥ prayojyaṃ prāyeṇa // VKal_5,1.1 //

ekaṃ padaṃ na dviḥ prayojyaṃ prāyeṇa bāhulyena / yathā ---- payodapayodaiti / kiñcidivādipadaṃ dvirapi prayoktavyamiti / yathā ---- santaḥ santaḥ khalāḥ khalāḥ

//1//

nityā saṃhitaikapadavatpādeṣvardhāntavarjam // VKal_5,1.2 //

nityaṃ saṃhitāpādeṣvekapadavadekasminniva pade / tatra hi nityāsaṃhitetyānnāyaḥ / yathā ---- sa,nhitaikapade nityā dhātūpasargayoḥiti / ardhāntavarjamardhāntaṃ varjayitvā //2//

na pādāntalaghorgurutvaṃ ca sarvatra // VKal_5,1.3 //

pādāntalaghorgurutvaṃ prayoktavyam / na sarvatra , na sarvasmin vṛtta iti / yathā ----

yāsāṃ balirbhavati madgṛhadehalīnāṃ haṃsaiśca sārasagaṇaiśca viluptapūrvaḥ / tāsveva pūrvabalirūḍhayavāṅkurāsu bījāñjaliḥ patati kīṭamukhāvalīḍhaḥ //

evaṃprāyeṣveva vṛtteṣviti / na punaḥ ----

varūthinīnāṃ rajasi prasarpati samastamāsīdvinimīlitaṃ jagat /

ityādiṣu / cakāro'rdhāntavarjamityasyānukarpaṇārthaḥ //3//

na gādye samāptaprāyaṃ vṛttam, anyatrodgatādibhyaḥ saṃvādāt // VKal_5,1.4 //

gadye samāptaprāyaṃ vṛttaṃ na vidheyam / śobhābhrāṃśat / anyatrodgatādibhyo viṣamavṛttebhyaḥ saṃvādād gadyeneti //4//

na pādādau khalvādayaḥ // VKal_5,1.5 //

pādādau khalvādayaḥ śabdā na prayojyāḥ / ādiśabdaḥ prakārārthaḥ / yeṣāmādau prayogo na śloṣyati te gṛhyante / na punarvatahetaprabhṛtayaḥ //5//

nārdhe kiñcitsamāptaṃ vākyam // VKal_5,1.6 //

vṛttasyārthe kiñcidasamāptaprāyaṃ na prayoktavyam / yathā ----

jayanti tāṇḍave śambhorbhaṅgurāṅgulikoṭayaḥ /
karāḥ kṛṣṇasya ca bhujāścakrāṃśukapiśatviṣaḥ //

//6//

na karmadhārayo bahuvrīhipratipattikaraḥ // VKal_5,1.7 //

bahubrīhipratipattiṃ karoti yaḥ karmadhārayaḥ sa na prayoktavyaḥ / yathā ----

adhyāsitaścāsau taruścādhyāsitataruḥ iti //7//

tena viparyayo vyākhyātaḥ // VKal_5,1.8 //

bahuvrīhirapi akrmadhārayapratipattikaro na prayoktavyaḥ / yathā ----

vīrāḥ puruṣā yasya sa vīrapuruṣaḥ / kalo ravo yasya sa kalaravaḥ / iti //8//

saṃbhāvyaniṣedhanivartane dvau pratiṣedhau // VKal_5,1.9 //

sambhāvyasya niṣedhasya nivartane svau pratiṣedhau prayoktavyau yathā ----

samaramūrdhani yena tarasvinā na na jito vijayī tridaśeśvaraḥ /
sa khalu tāpasabāṇaparamparākavalitakṣatajaḥ kṣitimāśritaḥ //

//9//

viśeṣaṇamātraprayogo viśeṣyapratipattau // VKal_5,1.10 //

viśeṣyasya pratipattau jātāyāṃ viśeṣaṇamātrasyaiva prayogaḥ / yathā (Raghuvaṃśa 3.9) ----

nidhānagarbhāmiva sāgarāmbarām

atra hi pṛthivyā viśeṣaṇamātrameva prayuktam / etena

kruddhasya tasyātha purāmarāterlalāṭapaṭṭādudagādudaiciḥ / girestaḍitvāniva tāvaduccakairjavena pīṭhādudatiṣṭhadacyutaḥ /

ityādayo [k: prayogā] vyākhyātāḥ //10//

sarvanāmnānusaṃdhirvṛtticchannasya // VKal_5,1.11 //

sarvanāmnānusandhiranusandhānaṃ pratyavamarśaḥ / vṛtticchannasya vṛttau samāse channasya guṇībhūtasya / yathā ----

tavāpi nīlotpalapatracakṣuṣo mukhasya tadreṇusamānagandhinaḥ / iti //11//

saṃbandhasaṃbandhe'pi ṣaṣṭhī kvacit // VKal_5,1.12 //

sambandhena sanbandhaḥ sambandhasambandhastasmin ṣaṣṭhī prayojyā kvacit , na sarvatreti / yathā kamalasya kandaḥ iti / kamalena saṃbaddhā kamalinī tasyā kandaḥ iti sambandhaḥ / tena kadalīkāṇḍādayo vyākhyātāḥ //12//

atiprayuktaṃ deśabhāṣāpadam // VKal_5,1.13 //

atīva kavibhiḥ prayuktaṃ deśabhāṣāpadaṃ prayojyam / yathā ----

yoṣidityabhilalāṣa na hālām ityatra hālā iti deśabhāṣāpadam / anatiprayuktaṃ tu na prayojyam / yathā ----

kaṅkelīkānanālīraviralavilasatpallavā nartayantaḥ ityatra kaṅkelīpadam //13//

liṅgādhyāhārau // VKal_5,1.14 //

liṅgaṃ cādhyāhāraśca liṅgādhyāhārāvatiprayuktau prayojyāviti / yathā ----

vatse ! mā bahu niḥśvasīḥ kuru surāgaṇḍūpamekaṃ śanaiḥ ityādiṣu gaṇḍūṣaśabdaḥ puṃsi bhūyasā prayukto , na striyām āmnāto'pi strītvaṃ / adhyāhāro yathā ----

mā bhavantamanalaḥ pavano vā vāraṇo madakalaḥ paraśurvā /
vāhinījalabharaḥ kuliśaṃ vā svasti te'stu latayā saha vṛkṣa ! //

atra hi adhākṣīt[k: dhākṣīt] ityādīnāmadhyāhāro'nvayaprayuktaḥ //14//

lakṣaṇāśabdāśca // VKal_5,1.15 //

lakṣaṇāśabdāścātiprayuktāḥ prayojyāḥ / yathā dvirepharodaraśabdau bhramaracakravākārthau lakṣaṇāparau / anatiprayuktāśca na prayojyāḥ / yathā ---- dvikaḥ kāka iti //15//

na tadbāhulyamekatra // VKal_5,1.16 //

teṣāṃ lakṣaṇāśabdānāṃ bāhulyamekasmin vākye na prayojyam / śakyate hyekasyāvācakasya vācakavadbhāvaḥ kartuṃ , na bahūnāmiti //16//

stanādīnāṃ dvitvāviṣṭā jātiḥ prāyeṇa // VKal_5,1.17 //

stanādīnāṃ dvitvāviṣṭā dvitvādhyāsitā jātiḥ prāyeṇa bāhulyene ti / yathā ---- strīṇāṃ cakṣuḥ iti /

atha kathaṃ dvitvāviṣṭatvaṃ jāteḥ ? / taddhi dravye , na jātau / atadrūpatvājjāteḥ / na doṣaḥ ; tadatadrūpatvājjāteḥ[k: tadrūpatvājjāteḥ] / kathaṃ tadatadrūpatvaṃ[k: tadrūpatvaṃ] jāteḥ ? / taddhi jaiminīyā jānanti[k: jainā jānānti] / vayaṃ tu lakṣyasiddhau siddhaparamatāmuvādinaḥ / na caivamatiprasaṅgaḥ / lakṣyānusāritvānnyāyasyeti / evamanyāpi vyavasthohyā //17//

iti śrīkāvyālaṅkārasūtravṛttau prāyogike pañcame'dhikaraṇe prathamo'dhyāyaḥ / kāvyasamayaḥ //5-1//

pañcamādhikaraṇe dvitīyo'dhyāyaḥ

sāmprataṃ śabdaśuddhirucyate ----

rudrāvityekaśeṣo'nveṣyaḥ // VKal_5,2.1 //

rudau ityatra prayoge ekaśeṣo7nveṣyo'nveṣaṇīyaḥ / rudraśca rudrāṇī ceti pumānstriyā(Pā_1,2.67) ityekaśeṣaḥ / sa ca na prāpnoti / tatra hi , tallakṣaṇaścedeva viśeṣaḥ ityanuvartata iti tatraivakārakaraṇāt strīpuṃsakṛta eva viśeṣo bhavatīti vyavasthitam / atra tu puṃyogādākhyāyām(Pā_4,1.48) iti viśeṣāntaramapyastīti / etena indrau bhavau śarvau ityādayaḥ prayogāḥ pratyuktāḥ //1//

miliklabikṣapiprabhṛtīnāṃ dhātutvam, dhātuguṇasyāsamāpteḥ // VKal_5,2.2 //

milati viklavati kṣapayatītyādayaḥ prayogāḥ / tatra , mili-klabi-kṣapi-prabhṛtīnāṃ kathaṃ dhātutvam ? / gaṇapāṭhād guṇapaṭhitānāmeva dhātusaṃjñāvidhānāt / tratrāha ---- dhātugaṇasyāparisamāpteḥ / vardhate dhātugaṇaḥ iti hi śabdavida ācakṣate / tenaiṣāṃ gaṇapāṭho'numataḥ / śiṣṭaprayogāditi //2//

valerātmanepadamanityam, jñāpakāt // VKal_5,2.3 //

valeranudāttettvādātmanepade yat tadanityaṃ dṛśyate ---- lajjālolaṃ valantī ityādiorayogeṣu / tat lathamityāha ---- jñāyakāt //3//

kiṃ punastajjñāpakamata āha [k:kiṃ punastajjñāpakam ?] ----

cakṣiṅo dvayanubandhakaraṇam // VKal_5,2.4 [k: not in sutra] //

cakṣiṅ ikāreṇaivānudāttena siddhamātmanepadasyānityatvajñāpanārtham / [k: siddhātmanepadam ; kimarthaṃ ṅitkaraṇam ? tatkriyate anudāttanimittasyātmanepadasyānityatvajñāpanārtham /]

etena , vedi-bhartsi-tarji-prabhṛtayo vyākhyātāḥ / āvedayati-bhartsayati- tarjayatītyādīnāṃ prayogāṇāṃ darśanāt / anyatrāpyanudāttanibandhanasyātmanepadasyānityatyaṃ jñāpakena draṣṭavyamiti //4//

kṣīyata iti karmakartari // VKal_5,2.5 [*VKal_5,2.4] //

kṣīyatī iti prayogo dṛśyate , sa karmakartari draṣṭavyaḥ / kṣīyateranātmanepaditvāt //5//

khidyata iti ca // VKal_5,2.6 [*VKal_5,2.5] //

khidyata iti ca prayogo dṛśyate , so'karmakartaryeva draṣṭavyā , na kartari / adaivādikatvāt khideḥ //6//

mārgerātmaepadamalakṣma // VKal_5,2.7 [*VKal_5,2.6] //

curādau mārga anvepaṇe iti paṭhyate / ā dhṛṣādvā iti vikalpitaṇickastasyādyadātmanepadaṃ dṛśyate ---- mārgantāṃ dehabhāramiti , tadalakṣma alakṣaṇam / parasmaipaditvānmārgeḥ / tathā ca śiṣṭaprayogaḥ ----

karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī

//7//

lolamānādayaścānaśi // VKal_5,2.8 [*VKal_5,2.7] //

lolamāno vellamāna ityādayaścānaśi draṣṭavyāḥ / śānacastvabhāvaḥ , parasmaipaditvāddhātūnāmiti //8//

labhergatyarthatvāṇṇicyaṇau kartuḥ karmatvākarmatve // VKal_5,2.9 [*VKal_5,2.8] //

astyayaṃ labhiryaḥ prāptyupasarjanāṃ gatimāha ---- asti ca [k: yo] gatyupasarjanāṃ prāptimāheti / atra pūrvasminpakṣe gatyarthatvāllabherṇicyaṇau yaḥ kartā tasya gatyādisūtreṇa karmasaṃjñā / yathā ---- dīrghikāsu kumudāni vikāsaṃ lambhayanti śiśirāḥ śaśibhāsaḥ /

dvitīyapakṣe tu gatyarthātvābhāvāllabherṇicyaṇau karturna karmasaṃjñā / yathā ----

sitaṃ sitimnā sutarāṃ munervapurvisāribhiḥ saudhamivātha lambhayan /
dvijāvalivyājaniśākarāṃśubhiḥ śucismitāṃ vācamavocadacyutaḥ //

//9//

te-me-śabdau nipāteṣu // VKal_5,2.10 [*VKal_5,2.9] //

tvayā mayetyasminnarthe te me śabdau nipāteṣu draṣṭavyau / yathā ----

śrutaṃ te vacanaṃ tasya , vedānadhīta iti nādhigataṃ purā me /

//10//

tiraskṛta iti paribhūte, antardhyupacārāt // VKal_5,2.11 [*VKal_5,2.10] //

tiraskṛta iti śabdaḥ paribhūte dṛśyate / rājñā tiraskṛtaḥ iti / sa ca na prāpnoti / tiraḥśabdasya hi , tiro'ntardhau ityantardhau gatisaṃjñā / tasyāṃ ca satyāṃ , tiraso'nyatarasyām(Pā_8,3.42) iti sakāraḥ / tat kathaṃ tiraskṛta iti paribhūte ? , āha ---- antardhyupacārāditi / paribhūto hyantarhitavadbhavati / mukhyastu prayogo yathā ----

lāvaṇyaprasaratiraskṛtāṅgalekhām iti /

//11//

naikaśabdaḥ, supsupeti samāsāt // VKal_5,2.12 [*VKal_5,2.11] //

araṇyānīsthānaṃ phalanamitanaikadrumamidam

ityādiṣu naikaśabdo dṛśyate , sa ca na siddhyati / nañsamāse hi nalopo nañ(Pā_6,3.63) iti nalope , tasmānnuḍaci(Pā_6,3.74) iti nuḍāgame satyanekamiti rūpaṃ syāt / niranubandhasya naśabdasya samāse lakṣaṇaṃ nāsti / tat kathaṃ naikaśabda ityāha ---- supsupeti samātāt //12//

madhupipāsuprabhṛtīnāṃ samāso gamigāmyādiṣu pāṭhāt // VKal_5,2.13 [*VKal_5,2.12] //

madhupipāsumadhuvratasevitaṃ mukulajālamajṛmbhata vīrudhām

ityādiṣu madhupipāsuprabhṛtīnāṃ samāso gamigāmyādiṣu pipāsuprabhṛtīnāṃ pāṭhāt / śritādiṣu gamigāmyādīnām iti dvitīyāsamāsalakṣaṇaṃ darśayati //13//

trivalīśabdaḥ siddhaḥ saṃjñā cet // VKal_5,2.14 [*VKal_5,2.13] //

trivalīśabdaḥ siddho yadi saṃjñā / diksakhye sa.ñjñāyām(Pā_2,1.50) iti saṃjñāyāmeva samāsavidhānāt //14//

bimbādhara iti vṛttau madhyamapadalopinyām // VKal_5,2.15 [*VKal_5,2.14] //

bimbādharaḥ pīyate iti prayogo dṛśyate , sa ca na yuktaḥ / adharabimba iti bhavitavyam / upamitaṃ vyāghrādibhiḥ ...... (Pā_2,1.56) iti samāse sati / tatkathaṃ bimbādhara ityatrāha ---- vṛttau madhyamapadalopinyāṃ śākapārthivāditvātsamāse madhyamapadalopini samāse sati bimbākāro'dharo bimbādhara iti / tena bimboṣṭhaśabdo'pi vyākhyātaḥ / atrāpi pūrvavadvṛttiḥ / śiṣṭaprayogeṣu caiṣa vidhiḥ / tena nātiprasaṅgaḥ //15//

āmūlalolādiṣu vṛttirvispaṣṭapaṭuvat // VKal_5,2.16 [*VKal_5,2.15] //

āmūlalolam, āmūlasaralam ityādiṣu vṛttirvispaṣṭapaṭuvat / mayūravyaṃsakāditvāt //16//

na dhānyaṣaṣṭhādiṣu ṣaṣṭhīsamāsapratiṣedhaḥ, pūraṇena taddhitāntatvāt // VKal_5,2.17 [*VKal_5,2.16] //

dhānyapaṣṭam , tānyucchaṣaṣṭāṅkitasaikatāni ityādiṣu na ṣaṣṭīsamāsapratiṣedhaḥ / pūraṇena pūraṇapratyayāntenānyataddhitāntatvāt / ṣaṣṭo bhāgaḥ ṣaṣṭa iti / pūraṇādbhāge tīyādan(Pā_5,3.48) , ṣaṣṭāṣaṣṭamābhyāṃ(Pā_5,3.50) ityanvidhānāt //17//

patrapītimādiṣu guṇavacanena // VKal_5,2.18 [*VKal_5,2.17] //

patrapītimā , pakṣmālīpiṅgalimā ityādiṣu ṣaṣṭīsamāsaprati.ṣedho guṇavacanena prāpto , vāliśyāttu na kṛtaḥ //18//

avarjyo bahuvrīhirvyadhikaraṇo janmādyuttarapadaḥ // VKal_5,2.19 [*VKal_5,2.18] //

avarjyo na varjanīyo vyadhikaraṇe bahuvrīhiḥ / janmādyuttarapadaṃ yasya sa janmādyuttarapadaḥ / yathā ----

sacchāstrajanmā hi vivekalābhaḥ , kāntavṛttayaḥ prāṇāḥ iti /

//19//

hastāgrāgrahastādayo guṇaguṇinorbhedābhedāt // VKal_5,2.20 [*VKal_5,2.19] //

hastāgram agrahastaḥ , puṣpāgram , agrapuṣpamityādayaḥ prayogāḥ katham ? āhitāgnyādiṣvapāṭhāt / pāṭhe vā tadaniyamaḥ syāt / āha ---- guṇaguṇinorbhedābhedāt / tatra bhedād , hastāgrādayaḥ / abhedādagrahastādayaḥ //20//

pūrvanipāte'pabhraṃśo rakṣyaḥ // VKal_5,2.21 [*VKal_5,2.20] //

kāṣṭhatṛṇaṃ tṛṇakāṣṭhamiti yadṛcchayā pūrvanipātaṃ kurvanti / tatrāpabhraṃśo lakṣyaḥ pariharaṇīyaḥ / anityatvajñāpanantu na sarvaviṣayamiti //21//

nipātenāpyabhihite karmaṇi na karmavibhaktiḥ, parigaṇanasya prāyikatvāt // VKal_5,2.22 [*VKal_5,2.21] //

anabhihite ityatra sūtre tiṅkṛttaddhitasamāsaiḥ iti parigaṇanaṃ kṛtam / tasya prāyikatvānnipātenāpyabhihite karmaṇi na karmavibhaktirbhavati / yathā (kumāra. 2-55) ----

viṣavṛkṣo'pi saṃvardhya svayaṃ chettumasāṃpratam paṇḍitaṃ mūrjkha iti manyate

iti //22//

śakyamiti rūpaṃ karmābhidhāyāṃ liṅgavacanasyāpi sāmānyopakramāt // VKal_5,2.23 [*VKal_5,2.22] //

śakeḥ śakisahośca(Pā_3,1.99) iti karmaṇi yati sati śakyamiti rūpaṃ bhavati [k: karmābhidhāyāṃ karmavacane] / viliṅgavacanasyāpi viruddhaliṅgavacanasyāpi , karmābhidhāyāṃ karmavacane sāmānyopakramād viśeṣānapekṣāyāmiti / yathā ----

śakyamoṣadhiyaternavodayāḥ karṇapūraracanākṛte tava /
apragalbhayavasūcikonalāśchettumagranakhasaṃpuṭaiḥ karāḥ //

atra bhāṣyakṛdvacanaṃ liṅgam / yathā ----

śakyaṃ ca śvamāṃsādibhirapi kṣut pratiantum iti /

na caikāntikaḥ sāmānyopakramaḥ / tena

śakyā bhaṅktuṃ jhaṭiti visinīkandavaccandrapādāḥ

ityapi bhavati //23//++

hānivadādhikyamapyaṅgānāṃ vikāraḥ // VKal_5,2.24 [*VKal_5,2.23] //

yenāṅgavikāraḥ(Pā_2,3.20) ityatra sūtre yathāṅgānāṃ hānistathādhikyamapi vikāraḥ / yathā ---- akṣṇāḥ kāṇaḥ iti bhavati , tathā mukhena vilocanaḥ ityapi bhavati //24//

na kṛmikīṭānāmiti, ekavadbhāvaprasaṅgāt // VKal_5,2.25 [*VKal_5,2.24] //

āyuṣaḥ kṛmikīṭānāmalaṅkaraṇamalpatā ityatra kṛmikīṭānāmiti prayogo na yuktaḥ / kṣudrajantavaḥ ityekavadbhāvaprasaṅgāt / na ca madhyamapadalopī samāso yuktaḥ / tasyāsarvaviṣayatvāt //25//

na kharoṣṭrau, uṣṭrakharamiti pāṭhāt // VKal_5,2.26 [*VKal_5,2.25] //

kharoṣṭrau vāhanaṃ yeṣāṃ ityatra kharoṣṭrāviti prayogo na yuktaḥ / gavāśvaprabhṛtiṣu uṣṭrakharam iti pāṭhāt //26//

āsetyasateḥ // VKal_5,2.27 [*VKal_5,2.26] //

lāvaṇyamutyādya ivāsa yatnaḥ ityatrāsetyasaterdhātoḥ , asa gatidīptyādāneṣu ityasya prayogaḥ , nāsteḥ ; bhūbhāvavidhānāt //27//

yudhyediti yudhaḥ kyaci // VKal_5,2.28 [*VKal_5,2.27] //

yo bhartṛpiṇḍasya kṛte na yuddhyed

iti prayogaḥ / sa cāyuktaḥ / yudherātmanepaditvāt / tat kathaṃ yuddhyedityāha yudhaḥ kyaci yudhamātmana icched yuddhyediti //28//

viralāyamānādiṣu kyaṅ nirūpyaḥ // VKal_5,2.29 [*VKal_5,2.28] //

viralāyamāne malayamārute ityādiṣu kyaṅ nirūpyaḥ / bhṛśādiṣu pāṭhāt / nāpi kyaṣ / lohitādiṣvapāṭhāt //29//

ahetau hanterṇic, curādipāṭhāt // VKal_5,2.30 [*VKal_5,2.29] //

dhātayitvā daśāsyam ityatrāhetau ṇic dṛśyate / sa kathamityāha / curādipāṭāt / curādiṣu sphuṭa bhede , ghaṭa saṃghāte, hantyarthāśca iti pāṭhāt //30//

anucarīti careṣṭittvāt // VKal_5,2.31 [*VKal_5,2.30] //

anucarī priyatamā madālasā

ityatrānucarīti na yuktaḥ / ikāralakṣaṇābhāvāt / tat katham ? / āha ---- careṣṭitvāt / pacādiṣu caraḍiti paṭhyate //31//

kesarālamityalateraṇi // VKal_5,2.32 [*VKal_5,2.31] //

kesarālaṃ śilīndhraṃ ityatra kesarālamiti katham ? / āha ---- alateraṇi / alabhūṣaṇaparyāptivāraṇeṣu ityasmāddhātoḥ kesaraśabde karmaṇyupapade , karmaṇyaṇ ityanenāṇi sati kesarālamiti siddhyati //32//

patralamiti lāteḥ ke // VKal_5,2.33 [*VKal_5,2.32] //

patralaṃ vanamidaṃ virājate ityatra patralamiti katham ? / āha ---- lāteḥ ke / lā ādāne ityetasmāddhātorādānārthāt patraśabde karmaṇyupapade , āto'nupasarge kaḥ(Pā_3,2.3) iti kapratyaye satīti //33//

mahīdhrādayo mūlavibhujādidarśanāt // VKal_5,2.34 [*VKal_5,2.33] //

mahīdhra-dharaṇīdhrādayaḥ śabdāḥ mūlavibhujādidarśanāt kapratyaye satīti / garhīṃ dharatīti mahīdhra iti / evamādayo'nye'pi draṣṭavyāḥ //34//

brahmādiṣu hanterniyamādarihādyasiddhiḥ // VKal_5,2.35 [*VKal_5,2.34] //

brahmādiṣūpapadeṣu hanteḥ kvibvidhau brahmabhrūṇavṛtreṣu ......(Pā_3,2.87) ityatrārihāripuhā ityevamādīnāmasiddhiḥ / niyamāt / brahmādiṣveva , hantereva , kvibeva , bhūtakāla eveti caturvidhaścātra niyamaḥ iti niyamānyataraviṣayo nirūpyaḥ //35//

[k: comm.] brahmādiṣūpapadeṣu hanteḥ kvibvidhau brahmabhrūṇavṛtreṣu ......(Pā_3,2.87) iti niyamāt brahmādiṣveva , hantereva , kvibeva , bhūtakāla eveti caturvidhaścātra niyamaḥ iti niyamāt arihā , ripuhā , ityevamādīnāmasiddhiḥ //34//

brahmavidādayaḥ kṛdantavṛttyā // VKal_5,2.36 [*VKal_5,2.35] //

brahmavit , bṛtrabhidityādayaḥ prayogā na yuktāḥ / brahmabhrūṇa ......(Pā_3,2.87) ityādiṣu [k: brahmādiṣu] hantereva iti niyamāt / āha ---- kṛdantavṛttyā / vettīti vit / bhinattīti bhit / kvip ca(Pā_3,2.76) iti kvip / tataḥ kṛdantairvidādibhiḥ saha brahmādīnāṃ ṣaṣṭhīsamāsa iti /

tairmahīdharādayo vyākhyātāḥ // VKal_5,2.37 [*VKal_5,2.36] //

tairvidādibhirhīdharādayo vyākhyātāḥ / dharatīti dharaḥ / mahyā dharo mahīdharaḥ / evaṃ gaṅgādharādayo vyākhyātāḥ //37//

bhidurādayaḥ karmakartari kartari ca // VKal_5,2.38 [*VKal_5,2.37] //

bhiduraṃ kāṣṭham bhiduraṃ tamaḥtimirabhiduraṃ vyomnaḥ śṛṅgam ...... iti , chidurātapo divasaḥmatsaracchiduraṃ premabhaṅgurā prītiḥmātaṅgaṃ mānabhaṅguram ityādayo'pi prayogā dṛśyante / te kathamity [k:atra] āha ---- te karmakartari kartari ca bhavanti / karmakartari cāyamiṣyate ityatra , cakāraḥ kartari cetyasya samuccayārthaḥ //38//

guṇavistarādayaścintyāḥ // VKal_5,2.39 [*VKal_5,2.38] //

guṇavistaraḥ , vyākṣepavistaraḥ ityādayaḥ prayogāścintyāḥ / prathane vāvaśabde(Pā_3,3.33) iti ghañprasaṅgāt //39//

avatarāpacāyaśabdayordīrghahrasvatvavyatyāso bālānām // VKal_5,2.40 [*VKal_5,2.39] //

avataraśabdasyāpacāyaśabdasya ca dīrghatvahrasvatvavyatyāso bālānāṃ bāliśānāṃ prayogeṣviti / te hyavataraṇamavatāra iti prayuñjate / mārutāvatāra iti / sa hyayuktaḥ / bhāve tarateravvidhānāt / apacāyamapacaya iti prayuñjate ---- puṣpāpacaya iti / atra hastādāne cerasteye(Pā_3,3.40) iti ghañprāpta iti //40//

śobheti nipātanāt // VKal_5,2.41 [*VKal_5,2.40] //

śobhetyayaṃ śabdaḥ sādhuḥ / nipātanāt / śubha śumbha śobhārthau iti śubherbhidāderākṛtigaṇatvādaṅ siddha eva / guṇapratiṣedhābhāvastu nipātyata iti / śobhārthāvityatraikadeśe , kiṃ śobhā , āhosvicchobha iti viśeṣāvagatirācaryaparamparopadeśāditi //41//

avidhau guroḥ striyāṃ bahulaṃ vivakṣā // VKal_5,2.42 [*VKal_5,2.41] //

avidhāvavavidhāne gurośca halaḥ(Pā_3,3.103) iti striyāṃ bahulaṃ vivakṣā / kvicidvivakṣā , kvacidavivakṣā , kvacidubhayamiti / vivakṣā yathā ---- īhā lajjeti / avivakṣā yathā ---- ātaṅka iti / vivakṣāvivakṣe yathā bādhā bādhaḥ , ūhā ūhaḥ , vrīḍā vrīḍaḥ , iti //42//

vyavasitādiṣu ktaḥ kartari, cakārāt // VKal_5,2.43 [*VKal_5,2.42] //

vyavasitaḥ , pratipanna ityādiṣu bhāvakarmavihito'pi ktaḥ kartari / gatyādisūtre cakārasyānuktasamuccayārthatvāt / bhāvakarmānukarṣaṇārthatvaṃ cakārasyeti ced , āvṛttiḥ kartavyā //43//

āheti bhūte'nyaṇalantabhramād bruvo laṭi // VKal_5,2.44 [*VKal_5,2.43] //

bruvaḥ pañcānāṃ ......(Pā_3,4.84) ityādinā āheti laṭ vyutpāditaḥ / sa bhūte prayuktaḥ ---- ityāha bhagavān prabhuḥ iti / anyasya bhūtakālābhidhāyino ṇalantasya liṭi bhramāt / nipuṇāścaivaṃ prayujyate / āha sma smitamadhumadhurākṣarāṃ giram iti / anukaroti bhagavato nārāyaṇasya ityatrāpi manyesmaśabdaḥ kavinā prayukto lekhakaistu pramādānna likhita iti //44//

śabalādibhyaḥ striyāṃ ṭāpo'prāptiḥ // VKal_5,2.45 [*VKal_5,2.44] //

upasrotaḥ svasthasthitamahiṣaśṛṅgāgraśabalāḥ snavantīnāṃ jātāḥ pramudtavihaṅgāstaṭabhuvaḥ / bhramarotkarakalmāṣāḥ kusumānāṃ samṛddhayaḥ /

ityādiṣu striyāṃ ṭāpo 'prāptiḥ / anyato ṇīṣ(Pā_4,1.40) iti ṇīṣvidhānāt / tena śabalī , kalmāṣīti bhavati //45//

prāṇini nīleti cintyam // VKal_5,2.46 [*VKal_5,2.45] //

kuvalayadalanīlā kokilā vālacūte ityādiṣu nīteti cintyam / kokilā nīlīti bhavitavyam / nīlaśabdāt jānapada ......(Pā_4,1.42) ityādisūtreṇa prāṇini ca(Vārttika_2457) iti ḍīṣvidhānāt //46//

manuṣyajātervivakṣāvivakṣe // VKal_5,2.47 [*VKal_5,2.46] //

ito manuṣyajāteḥ(Pā_4,1.65) , ūṇutaḥ(Pā_4,1.66) ityatra manuṣyajātervivakṣā , avivakṣā ca lakṣyānusārataḥ /

mandarasya madirākṣi ! pārśvato nimnanābhi na bhavanti nimnagāḥ /
vāsukivikarṣaṇodbhavā bhāminīha padavī vibhāvyate //

atra manuṣyajātervivakṣāyāṃ ito manuṣya jāteḥ(Pā_4,1.65) iti ṅīṣi sati , ambārthanadyorhrasvaḥ(Pā_7,3.107) iti saṃbuddhau hrasvatvaṃ siddhyati / nābhiśabdāt punaḥ , itaśca prāṇyaṅgāt ......(Vārttika_3189) itīkāre kṛte , nimbanāmīke iti syāt /

hṛtoṣṭharāgairnayanodabindubhirnimagnanābhairnipatadbhiraṅkitam /
cyutaṃ ruṣā bhinnagaterasaṃśayaṃ śukodaraśyāmamidaṃ stanāṃśukam //

atra nimagnanābheḥ iti manuṣyajātervivakṣeti ṅīṣ na kṛtaḥ / sutanu jahihi maunaṃ paśya pādānataṃ mām(k:sutanu jahihi kopaṃ .......) ityatra manuṣyajāteravivakṣeti sutanuśabdāt ūṅutaḥ(Pā_4,1.66) ityūṅi sati hrasvatve sutanu iti siddhyati / varatanurathavāsau naiva dṛṣṭā tvayā me / atra manuṣyajāteravivakṣetyūṅ na kṛtaḥ //47//

ūkārāntādapyūṅ, pravṛtteḥ // VKal_5,2.48 [*VKal_5,2.47] //

uta ūṅ vihita ūkārāntādapi kvacid bhavati / ācāryapravṛtteḥ / kvāsau pravṛttiḥ ? / aprāṇijāteścārajjvādīnām(Vārttika_2502) iti alābūḥ , karkandhūrityudāharaṇam / tena , subhru ! kiṃ saṃbhrameṇa / atar subhruśabda ūṅi siddho bhavati / ūṅi tvasati subhrūriti syāt //48//

kārtikīya iti ṭhañ durdharaḥ // VKal_5,2.49 [*VKal_5,2.48] //

kārtikīyo nabhasvān ityatra kālāṭṭhañ(Pā_4,3.11) iti ṭhañ durdharaḥ / ṭhañ bhavan duḥkhena dhriyata iti //49//

śārvaramiti ca // VKal_5,2.50 [*VKal_5,2.49] //

śārvaraṃ tamaḥ ityatra ca kālāṭṭhañ(Pā_4,3.11) iti ṭhañ durdharaḥ //50//

śāśvatamiti prayukteḥ // VKal_5,2.51 [*VKal_5,2.50] //

śāśvataṃ jyotiḥ ityatra śāśvatamiti na siddhyati kālaṭṭhañ(Pā_4,3.11) iti ṭhañprasaṅgāt / yeṣāṃ ca virodhaḥ śāśvatikaḥ(Pā_2,4.9) iti sūtrakārasyāpi prayogaḥ / āha ---- prayukteḥ / śāśvate pratiṣedhaḥ iti prayogāt śāśvatamiti bhavati //51//

rājavaṃśyādayaḥ sādhvarthe ye bhavanti // VKal_5,2.52 [*VKal_5,2.51] //

rājavaṃśyāḥ , sūryavaṃśyā ityādayaḥ śabdāḥ , tatra sādhuḥ(Pā_4,4.98) ityanena sādhyarye yati pratyaye sati sādhayo bhavanti / bhāvārthe punardigādipāṭhe'pi vaṃśaśabdasya vaṃśaśabdāntānna yat pratyayaḥ / tadantavidheḥ pratiṣedhāt //52//

dāravaśabdo duṣprayuktaḥ // VKal_5,2.53 [*VKal_5,2.52] //

dāravaṃ pātram iti dāravaśabdo duṣprayuktaḥ / nityaṃ vṛddhaśarādibhyaḥ(Pā_4,3.144) iti mayaṭā bhavitavyam / nanu vikārāvayavayorarthayormayaṅ vidhīyate / atra tu dāruṇa idam iti vivakṣāyāṃ dāravamiti bhaviṣyati ? naitadevamapi syāt / vṛddhācchaḥ(Pā_4,2.114) iti chavidhānāt //53//

mugdhimādiṣvivamanij mṛgyaḥ // VKal_5,2.54 [*VKal_5,2.53] //

mugdhamā , mauḍimā[k: prauḍhimā] ityādiṣu imanij mṛgyaḥ anveṣaṇīya iti //54//

aupamyādayaścāturvarṇyavat // VKal_5,2.55 [*VKal_5,2.54] //

aupamyaṃ , sānnidhyamityādayaścāturvarṇyavat guṇavacana ......(Pā_5,1.124) ityatra cāturvarṇyādīnāṃupasaṃkhyānam(Vārttika_3091) iti vārtikātsvārthikaṣyañantāḥ //55//

ṣyañaḥ ṣitkaraṇādīkāro bahulam // VKal_5,2.56 [*VKal_5,2.55] //

guṇavacanabrāhmaṇādibhyaḥ(Pā_5,1.124) iti yaḥ ṣyañ tasya ṣitkaraṇādīkāro bhavati / sa bahulam / brāhmaṇyam ityādiṣu na bhavati / sāmagryam ityādiṣu vikalpitaḥ / sāmagryaṃ sāmagrī , vaidagdhyaṃ vaidagdhīti //56//

dhanvīti vrīhyādiṣu pāṭhāt // VKal_5,2.57 [*VKal_5,2.56] //

vrīhyādiṣu dhanvanśabdasya pāṭhāt dhanvīti inau sati siddho bhavati //57//

caturasraśobhīti ṇinau // VKal_5,2.58 [*VKal_5,2.57] //

babhūva tasyāścaturasraśobhi vapurvibhaktaṃ navayauvanena /

ityatra caturasraśobhi iti na yuktam / vrīhyādiṣu śobhāśabdasya pāṭhe'pi / iniratra na siddhyati / grahaṇavatā prātipadikena tadantavidhipratiṣedhāt / bhavatu vā tadantavidhiḥ / karmadhārayānmatvarthīyānupapattiḥ / laghutvāt prakramasyeti bahuvrīhiṇaiva bhavitavyam / tatkathamiti matvarthīyasyāprāptau caturasraśobhīti prayogaḥ ? / āha ---- ṇinau / caturasraṃ śobhata iti tācchīlike ṇināvayaṃ prayogaḥ / atha , anumeyaśobhi iti katham ? / na hyatra pūrvavad vṛttiḥ śakyā kartumiti / śubheḥ sādhukāriṇyāvaśyake vā ṇiniṃ kṛtvā tadantācca bhāvapratyaye paścād bahuvrīhiḥ kartavyaḥ / anumeyaṃ śobhitvaṃ yasyeti / bhāvapratyayastu gatārthatvānna prayuktaḥ / yathā ---- nirākulaṃ tiṣṭhati , sadhīramuvāca iti //58//

kañcukīyā iti kyaci // VKal_5,2.59 [*VKal_5,2.58] //

jīvanti rājamahiṣīmanu kañcukīyāḥ iti katham ? / matvarthīyasya cchapratyayasyābhāvāt / ata āha ---- kyaci / kyaci pratyaye sati kañcukīyā iti bhavati / kañcukamātmana icchanti kañcukīyāḥ //59//

bauddhapratiyogyapekṣāyāmapyātiśāyanikāḥ // VKal_5,2.60 [*VKal_5,2.59] //

bauddhasya pratiyogino'pekṣāyāmapyātiśāyanikāstarabādayo bhavanti ---- ghanataraṃ tamaḥbahulataraṃ prema iti //60//

kauśilādaya ilaci varṇalopāt // VKal_5,2.61 [*VKal_5,2.60] //

kauśilaḥ , vāsila ityādayaḥ katham ? / āha ---- [k: ilaci varṇalopāt] kauśika--vāsiṣṭhādibhyaḥ śabdebhyo nītāvanukampāyāṃ vā , dhanilacau ca(Pā_5,3.79) iti-ilaci kṛte , ṭhājādāvūrdhvaṃ dvitīyādacaḥ(Pā_5,3.83) iti varṇalopātsidhyati //61//

mauktikamiti vinayādipāṭhāt // VKal_5,2.62 [*VKal_5,2.61] //

muktaiva mauktikamiti vinayādipāṭhāt draṣṭavyam / svārthikāśca prakṛtito liṅgavacanānyativartante iti napuṃsakatvam //62//

prātibhādayaḥ prajñādiṣu // VKal_5,2.63 [*VKal_5,2.62] //

prātibhādayaḥ śabdāḥ prajñādiṣu draṣṭavyāḥ / pratibhā--vikṛti--dvitādibhyaḥ śabdebhyaḥ prajñādipāṭhādaṇi svārthike kṛte , prātibhaṃ , vaikṛtaṃ , dvaitamityādayaḥ prayogāḥ siddhyantīti //63//

na sarajasamityanavyayībhāve // VKal_5,2.64 [*VKal_5,2.63] //

madhu sarajasaṃ madhyepadmaṃ pibanti śilīmukhāḥ

ityādiṣu sarajasamiti na yuktaḥ prayogaḥ anavyayībhāve / bhāva eva sarajasaśabdasyeṣṭatvāt //64//

dhṛtadhanuṣītyasaṃjñāyām // VKal_5,2.65 [*VKal_5,2.64] //

dhṛtadhanuṣi śauryaśālini

ityatra dhṛtadhanuṣi ityasaṃjñāyāṃ na yuktaḥ prayogaḥ / dhanuṣaśca(Pā_5,4.132) ityaṅvidhānāt / saṃjñāyāṃ hyanaṅ vikalpitaḥ / vā saṃjñāyām(Pā_5,4.133) iti //65//

durgandhipada iddurlabhaḥ // VKal_5,2.66 [*VKal_5,2.65] //

durgandhiḥ kāyaḥ ityādiṣu durgandhipade it samānānto durlabhaḥ / utpūtyādiṣu duḥśabdasyāpāṭhāt //66//

sudatyādayaḥ pratividheyāḥ // VKal_5,2.67 [*VKal_5,2.66] //

sā dakṣaroṣātsudatī sasarja iti , śikharadati patati raśanā

ityādiṣu sudatyādayaḥ śabdāḥ pratividheyāḥ / datrādeśalakṣaṇābhāvāt / tatra pratividhānam / agrānta(Pā_5,4..145)ādisūtre cakārasyānuktasamuccayārthatvāt sudatyādiṣu datrādeśaḥ ityeke / anye tu varṇayanti / sudatyādayaḥ stryabhidhāyino yogarūḍhaśabdāḥ / teṣu striyāṃ saṃjñāyām(Pā_5,4.143) iti datrādeśo vikalpena siddha eva iti //67//

kṣatadṛḍhorsa iti na kap, tadantavidhipratiṣedhāt // VKal_5,2.68 [*VKal_5,2.67] //

plavaṅganakhakoṭibhiḥ kṣatadṛḍhoraso rākṣasāḥ

ityatra dṛḍhoraḥśabdād , uraḥprabhṛtibhyaḥ kap(Pā_5,4.151) iti kap na kṛtaḥ / grahaṇavatā prātipadikena iti tadantavidheḥ pratiṣedhāt / samāsavākyaṃ tvevaṃ kartavyam ---- kṣataṃ dṛḍhoro yeṣāmiti //68//

avaihīti vṛddhiravadyā // VKal_5,2.69 [*VKal_5,2.68] //

avaihītyatra vṛddhiravadyā / guṇa eva yukta iti //69//

apāṅganetreti lugalabhyaḥ // VKal_5,2.70 [*VKal_5,2.69] //

apāṅge netraṃ yasyāḥ seyampāṅganetretyatra lugalabhyaḥ / amūrdhamastakāt svāṅgādakāme(Pā_6,3.12) iti saptamyā alugvidhānāt //70//

neṣṭhāḥ śliṣṭapriyādayaḥ, puṃvadbhāvapratiṣedhāt // VKal_5,2.71 [*VKal_5,2.70] //

śliṣṭapriyaḥ , viśliṣṭakānta ityādayo neṣṭāḥ / striyāḥ puṃvat ......(Pā_6,3.34) iti puṃvadbhāvasya priyādiṣu niṣedhāt //71//

dṛḍhabhaktiriti sarvatreti // VKal_5,2.72 [*VKal_5,2.71] //

dṛḍhabhaktirasau jyeṣṭhe

atra pūrvapadasya striyām[k: astriyām] ityavivakṣitatvāt[k: vivakṣitatvāt] //72//

jambulatādayo hrasvavidheḥ // VKal_5,2.73 [*VKal_5,2.72] //

jambulatādayaḥ prayogāḥ katham ? / āha ---- hrasvavidheḥ / iko hrasvo'ṅjo gālavasya(Pā_6,3.61) iti hrasvavidhānāt //73//

tilakādayo'jirādiṣu // VKal_5,2.74 [*VKal_5,2.73] //

tilakādayaḥ śabdā ajirādiṣu draṣṭavyāḥ / anyathā , tilakavatī kanakavatī ityādiṣu matupi , matau bahvaco'najirādīnām(Pā_6,3.119) iti dīrghatvaṃ syāt / kecittu varṇayanti ---- nadyāṃ matup(Pā_4,2.85) iti yo matup tatrāyaṃ vidhiḥ / teṣāṃ matenāmarāvatītyādīnāmasiddhiḥ //74//

niśamya-niśamayyaśabdau prakṛtibhedāt // VKal_5,2.75 [*VKal_5,2.74] //

niśamya -- niśamayyetyetau śabdau śrutvetyetasminnarthe / śameḥ lyapi lyapi laghupūrvāt(Pā_6,4.56) ityayādeśe sati niśamayyeti bhavitavyam , na niśamyeti / āha ---- prakṛtibhedāt / śamerdaivādikasya niśamyeti rūpam / śamo darśane iti curādau ṇici mitsaṃjñakasya niśamayyeti rūpam //75//

saṃyamyaniyamyaśabdau, aṇijantatvāt // VKal_5,2.76 [*VKal_5,2.75] //

kathaṃ saṃyamyaniyamyaśabdau ? / lyapi laghupūrvāt(Pā_6,4.56) iti ṇerayādeśena bhavitavyam / āha ---- aṇijantatvāt / dhātorṇic tu na / gatārthatvāt / yathā ---- vācaṃ niyacchati iti / ṇijarthānayagatau [k: tu] ṇic prayujyata eva / yathā ---- saṃyamayitumārabdhaḥ iti //76//

prapīyeti pīṅaḥ // VKal_5,2.77 [*VKal_5,2.76] //

prapīyetyayaṃ śabdaḥ , pīṅ pāne ityetasya / pivaterhi , na lyapi(Pā_6,4.69) itītvapratiṣedhātprapāyeti bhavati //77//

dūrayatīti bahulagrahaṇāt // VKal_5,2.78 [*VKal_5,2.77] //

dūrayatyavanate vivasvati ityatra dūrayatīti katham ? / ṇāviṣṭhavadbhāve sthūladūra ......(Pā_6,4.156) ityādinā guṇalopayoḥ kṛtayordavayatīti bhavitavyam / āha ---- bahulagrahaṇāt / pratipadikāddhātvarthe bahulamiṣṭhavacca(Gaṇapāṭha_203) ityatra bahulagrahaṇāt sthūladūra ......(Pā_6,4.156) ādisūtreṇa yadvihitaṃ tanna bhaviṣyatīti //78//

gacchatīprabhṛtiṣvaniṣedhyo num // VKal_5,2.79 [*VKal_5,2.78] //

harati hi vanarājirgacchatī śyāmabhāvamityādiṣu gacchatīprabhṛtiṣu śabdeṣu , śapśyanornityam iti numaniṣedhyo niṣeddhumaśakyaḥ //79//

mitreṇa goptreti puṃvadbhāvāt // VKal_5,2.80 [*VKal_5,2.79] //

mitreṇa goptrā iti katham ? / goptṛṇā bhavitavyam / iko'ci vibhaktau(Pā_7,3.73) iti numvidhānāt / āha ---- puṃvadbhāvāt / tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvadgālavasya(Pā_7,1.74) iti puṃvadbhāvena goptreti bhavati //80//

vetsyasīti padabhaṅgāt // VKal_5,2.81 [*VKal_5,2.80] //

patitaṃ vetsyasi kṣitau ityatra vetsyasīti na siddhyati / iṭprasaṅgāt / āha ---- padabhaṅgāt siddhyati / vetsyasīti padaṃ bhajyate ---- vetsi , asi / asiityayaṃ nipātastvamityasminnarthe / kvacidvākyālaṅkāre prayujyate / yathā ----

pārthivastvamasi satyamabhyadhāḥ iti /

//81//

kāmayānaśabdaḥ siddho'nādiścet // VKal_5,2.82 [*VKal_5,2.81] //

kāmayānaśabdaḥ siddhaḥ / āgamānuśāsanamanityam iti mukyakṛte , yadyanādiḥ syāt //82//

sauhṛd-daurhṛdaśabdāvaṇi hṛdbhāvāt // VKal_5,2.83 [*VKal_5,2.82] //

suhṛdayadurhṛdayaśabdābhyāṃ yuvādipāṭhādaṇi kṛte , hṛdayasya hṛdbhāvaḥ / ādivṛddhau sauhṛdadaurhṛdaśabdau bhavataḥ / suhṛddurhṛcchabdābhyāṃ yuvādipāṭhādevāṇi kṛte , hṛdbhagasindhvante ......(Pā_7,3.19) iti hṛdantasya taddhite'ṇi kṛte satyubhayapadavṛddhau satyāṃ sauhārdaṃ dauhārdamiti bhavati //83//

virama iti nipātanāt // VKal_5,2.84 [*VKal_5,2.83] //

rameranudāttopadeśatvāt , nodāttopadeśasya ......(Pā_7,3.34) ityādinā vṛddhapratiṣedhasyābhāvāt kathaṃ virama iti / āha ---- nipātanāt / etattu yama umarame ityatroparama iti / [k: etattu copalakṣaṇam ----] atantraṃ copasarga iti //84//

uparyādiṣu sāmīpye dvirukteṣu dvitīyā // VKal_5,2.85 [*VKal_5,2.84] //

uparyādiṣu śabdeṣu sāmīpye dvirukteṣu uparyadhyadhasaḥ sāmīpye(Pā_8,1.7) ityanena uparyādiṣu triṣu dvitīyāmreḍitānteṣu iti dvitīyā / vīpsāyāṃ tu dvirukteṣu ṣaṣṭhyeva bhavati ----

uparyupari buddhināṃ carantīśvarabuddhayaḥ

//85//

mandaṃ mandamityaprakārārthatve // VKal_5,2.86 [*VKal_5,2.85] //

mandaṃ mandaṃ nudati pavanaḥ(Meghadūta 1.9)

ityatra mandaṃ mandam ityaprakārārthe bhavati / prakārārthatve tu prakāre guṇavacanasya(Pā_8,1.12) iti dvirvacane kṛte karmadhārayavadbhāve ca mandamandamiti prayogaḥ / mandaṃ mandamityatra tu nityavīpsayoḥ(Pā_8,1.4) iti dvirvacanam / anekabhāgātmakasya nuderyadā sarve bhāvā mandatvena vyāptuymiṣṭā bhavanti tadā vīpseti //86//

na nidrādrugiti, bhaṣbhāvaprāpteḥ // VKal_5,2.87 [*VKal_5,2.86] //

nidrādrukkādraveyacchaviruparilasaddhargharo vārivāhaḥ

ityatra nidrādruk iti na yuktaḥ / ekāco baśo bhaṣ ......(Pā_8,2.37) iti bhaṣabhāvaprāpteḥ / anuprāsapriyaistatvapabhraṃśaḥ kṛtaḥ //87//

niṣpanda iti patvaṃ cintyam // VKal_5,2.88 [*VKal_5,2.87] //

na hyatra patvalakṣaṇamasti / kaskādipāṭho'pyasya na niścitaḥ //88//

nāṅgulisaṅga iti mūrdhanyavidheḥ // VKal_5,2.89 [*VKal_5,2.88] //

mlāyantyaṅgulisaṅge'pi komalāḥ kusumasrajaḥ

ityatra aṅgulisaṅgaḥ iti na yuktaḥ / samāse'ṅguleḥ saṅgaḥ iti mūrdhanyavidhānāt //89//

tenāvantisenādayaḥ pratyuktāḥ // VKal_5,2.90 [*VKal_5,2.89] //

tena aṅgulisaṅge ityanena avantisenaḥindusenaḥ evamādayaḥ śabdaḥ pratyuktāḥ pratyākhyātāḥ / suṣāmādiṣu ca(Pā_8,3.98) eti saṃjñāyāmagāt(Pā_8,3.99 ga.) iti mūrdhanyavidhānāt //90//

nendravāhane ṇatvam; āhitatvasyāvivakṣitatvāt // VKal_5,2.91 [*VKal_5,2.90] //

kuthena nāgendramivendravāhanam ityatra indravāhanaśabde vāhanamāhitāt(Pā_8,4.8) iti ṇatvaṃ na bhavati / āhitatvasyāvivakṣitatvāt / svasvāmibhāvamātraṃ hyatra vivakṣitam / tena siddham indravāhanam iti //91//

sadansanto mayā vivicyaivaṃ nidarśitāḥ /
anayaiva diśā kāryaṃ śeṣāṇāmapyavekṣaṇam //

iti kāvyālaṅkārasūtravṛttau prāyoyike pañcame'dhikaraṇe dvitīyo'dhyāyaḥ samāptaḥ / śabdaśuddhiḥ /

samāptaṃ cedaṃ prāyogikaṃ pañcamādhikaraṇam /

=============================================================