Vamana: Kavyalamkarasutra, with Vṛtti
Based on the ed.: Kāvyālaṅkāra sūtra / of ācārya Vāmana ; with the Kāvyālaṅkārakāmadhenu Sanskrit commentary of Śrī Gopendra Tripurahara Bhūpāla edited with Hindī transalation by Bechana Jhā ; introduction by Rewāprasāda Dwivedī. -- 2nd ed.
Varanasi : Caukhambha Sanskrit Sansthan , 1976.
(The Kashi Sanskrit Series ; 209)
and:
ŚrīVāmanācāryaviracitāni Kāvyālaṅkārasūtrāni Svavṛttisamalaṅkṛtāni
Śrīnārāyaṇarāma ācārya Kāvyatīrtha ityetaiṣṭippaṇyādibhiḥ
samalaṅkṛtya saṃśodhitāni. Delhi : Motilal Banarsidas, 1983.


Input by Masahiro Takano


NOTE by Masahiro Takano:
Many differences between above two texts, so some parts of sutras are uncertain.



STRUCTURE OF REFERENCES:
VKal_n,n.n = Vāmana's Kāvyālaṃkarasūtra_adhikaraṇa,adhyāya.sūtra
*VKal_n,n.n = divergent numbering in Kāvyatīrtha ed. (1983)
Pā_n,n.n = Pāṇini's Aṣṭādhyāyī

[k: ...] = variant readings of Kāvyatīrtha ed. (1983)
{} = remarks

BOLD for sūtras
ITALICS for citations and/or comments





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm











pāṇḍitavaraśrīvāmanaviracitasavṛtti-
kāvyālaṅkārasūtrāṇi

--------------------

atha prathame'dhikaraṇe prathamo'dhyāyaḥ /

praṇamya paramaṃ jyotirvāmanena kavipriyā /
kāvyālaṅkārasūtrāṇāṃ teṣāṃ vṛttirvidhīyate //



__________


kāvyaṃ grāhyamalaṅkārāt // VKal_1,1.1 //

kāvyaṃ khalu grāhyamupādeyaṃ bhavati, alaṅkārāt / kāvyaśabdo'yaṃ guṇālaṅkārasaṃskṛtayoḥ śabdārthayorvartate / bhaktyā tu śabdārthamātravacano'tra gṛhyate //1//

ko'sāvalaṅkāra ityata āha ----


__________


saundaryamalaṅkāraḥ // VKal_1,1.2 //

alaṅkṛtiraṅkāraḥ / karaṇavyutpattyā punaralaṅkāraśabdo'yam upamādiṣu vartate //2//


__________


sa doṣaguṇālaṅkārahānādānābhyām // VKal_1,1.3 //

sa khalvalaṅkāro doṣahānād guṇālaṅkārādānācc sampādyaḥ kaveḥ //3//


__________


śāstrataste // VKal_1,1.4 //

te doṣaguṇālaṅkārahānādāne / śāstrādasmāt / śāstrato hi jñātvā doṣāñjahyād , guṇālaṅkārāṃścādadīta //4//

kiṃ punaḥ phalam alaṅkaravatā kāvyena, yenaitadartho'yamityāha ----


__________


kāvyaṃ saddṛṣṭādṛṣṭārtham, prītikīrtihetutvāt // VKal_1,1.5 //

{kāvyaṃ sat} cāru dṛṣṭaprayojanaṃ , prītihetutvāt / adṛṣṭaprayojanaṃ kīrtihetutvāt / atra ślokāḥ ----

     pratiṣṭhāṃ kāvyabandhasya yaśasaḥ saraṇiṃ viduḥ /
     akīrtivarttinīṃ tvevaṃ kukavitvaviḍambanam //
     kīrtisvargaphalāmāhurāsasāraṃ vipaścitaḥ /
     akīrtiṃ tu nirālokanarakoddeśadūtikām //
     tasmāt kīrtimupādātumakīrtiṃ ca nivarhitum /
     kāvyālaṅkārasūtrārthaḥ prasādyaḥ kavipuṅgavaiḥ //


//5//

iti śrīpaṇḍitavaravāmanaviracitakāvyālaṅkārasūtravṛttau śarīre prathame'dhikaraṇe prathamo'dhyāyaḥ iti prayojanasthāpanā //1-1//

----------------------------------------------------------------------------------------------

atha pratame'dhikaraṇe dvitīyo'dhyāyaḥ /

[prayojanasthāpanā /] adhikārinirūpaṇārthamāha ----


__________


arocakinaḥ satṛṇābhyavahāriṇaśca kavayaḥ // VKal_1,2.1 //

iha khalu dvaye kavayaḥ sambhavanti / arocakinaḥ , satṛṇābhyavahāriṇaśceti / arocakisatṛṇābhyavahāriśabdau gauṇārthau / ko'sāvarthaḥ / vivekitvamavivekitvaṃ ceti //1//

yadāha ----


__________


pūrve śiṣyāḥ, vivekitvāt // VKal_1,2.2 //

pūrve khalvarocakinaḥ śiṣyāḥ śāsanīyāḥ / vivekitvāt vivecanaśīlatvāt //2//


__________


netare tadviparyayāt // VKal_1,2.3 //

itare satṛṇābhyavahāriṇo na śiṣyāḥ / tadviparyayāt / avivecanaśīlatvāt / na ca śīlamapākartuṃ śakyam //3//

nanvevaṃ na śāstraṃ sarvatrānugrāhi syāt , ko vā manyate , tadāha ----


__________


na śāstramadravyeṣvarthavat // VKal_1,2.4 //

na khalu śāstramadravyeṣvavivekiṣvarthavat //4//

nidarśanamāha ----


__________


na katakaṃ paṅkaprasādanāya // VKal_1,2.5 //

na hi katakaṃ payasa iva pañkaprasādanāya bhavati //5//

adhikāriṇo nirūpya rītiniścayārthamāha ----


__________


rītirātmā kāvyasya // VKal_1,2.6 //

rītirnāmeyamātmā kāvyasya / śarīrasyeveti vākyaśeṣaḥ //6//

kiṃ[k: kā] punariyaṃ rītirityāha ----


__________


viśiṣṭā padaracanā rītiḥ // VKal_1,2.7 //

viśeṣavatī padānāṃ racanā rītiḥ //7//

ko'sau viśeṣa ityāha ----


__________


viśeṣo guṇātmā // VKal_1,2.8 //

vakṣyamāṇaguṇarūpo viśeṣaḥ //8//


__________


sā tridhā vaidarbhī gauḍīyā pāñcālī ceti // VKal_1,2.9 //

sā ceyaṃ rītistridhā [bhidyate] / vaidarbhī , gauḍīyā , pāñcālī ceti //9//

kiṃ punardeśavaśād dravyaguṇotpattiḥ kāvyānāṃ , yenā'yaṃ deśaviśeṣavyapadeśaḥ / naivaṃ , yadāha ----


__________


vidarbhādiṣu dṛṣṭatvāttatsamākhyā // VKal_1,2.10 //

vidarbhagauḍapāñcāleṣu tatratyaiḥ kavibhiryathāsvarūpamupalabdhatvāt tatsamākhyā / na punardeśaiḥ kiñcidupakriyate kāvyānām //10//

tāsāṃ guṇabhedād bhedamāha ----


__________


samagraguṇopetā vaidarbhī // VKal_1,2.11 //

samagrairojaḥprasādapramukairguṇairupetā vaidarbhī nāma rītiḥ /
atra ślokaḥ ----

     aspṛṣṭā doṣamātrābhiḥ samagraguṇagumphitā /
     vipañcīssvarasaubhāgyā vaidarbhī rītiriṣyate //


tāmetāmevaṃ kavayaḥ stuvanti ----

     sati vaktari satyarthe sati śabdānuśāsane /
     asti tanna vinā yena parisravati vāṅmudhe //


[k: atra] udāharaṇam (śākuṃ. 2-6) ----

     gāhantāṃ mahiṣā nipānasalilaṃ śṛṅgairmuhustāḍitaṃ
     chāyāvaddhakadambakaṃ mṛgakulaṃ romanthamabhyasyatu //
     visrabdhaṃ kurutāṃ varāhavitatirmustākṣatiṃ palvale
     viśrāntiṃ labhatāmidaṃ ca śithilajyābandhamasmaddhanuḥ //


//11//


__________


ojaḥkāntimatī gauḍīyā // VKal_1,2.12 //

ojaḥ kānti.śca vidyete yasyāṃ sā ojaḥkāntimatī gauḍīyā nāma rītiḥ / mādhuryasaukumāryayorabhāvāt samāsabahulā atyulbaṇapadā ca / atra ślokaḥ ----

     samastātyudbhaṭapadāmojaḥkāntiguṇānvitām /
     gauḍīyāmiti gāyanti rītiṃ rītivicakṣaṇāḥ //


udāharaṇam (mahāvīrac. 1-54) ----

     dordaṇḍāñcitacandraśekharadhanurdaṇḍāvabhaṅgodyata-
     ṣṭaṅkāradhvanirāryabālacaritaprastāvanāḍiṇḍimaḥ /
     drākparyastakapālasaṃpuṭamitabrahmāṇḍabhāṇḍodara-
     bhrāmyatpiṇḍitacaṇḍimā kathamaho nā'dyāpi viśrāmyati


//12//


__________


mādhuryasaukumāryopapannā pāñcālī // VKal_1,2.13 //

mādhruyeṇa saukumāryeṇa ca guṇonopapannā pāñcālī nāma rītiḥ / ojaḥkāntyabhāvādanulbaṇapadā vicchāyā ca / tathā ca ślokaḥ ----
     āśliṣṭaślathabhāvāṃ tu purāṇacchāyayānvitām /
     madhurāṃ sukumārāṃ ca pāñcālīṃ kavayo viduḥ //


yathā[k: atrodāharaṇam] ----

     grāme 'sminpathikāya pāntha ! vasatirnaivādhunā dīyate
     rātrāvatra vihāramaṇḍapatale pānthaḥ prasupto yuvā /
     tenotthāya khalena gajati ghane smṛtvā priyāṃ tatkṛtaṃ
     yenādyāpi karaṅkadaṇḍapatanāśaṅkī janastiṣṭhati //


etāsu tisṛṣu rītiṣu rekhākhiva citraṃ kāvyaṃ pratiṣṭhatamiti //13//


__________


tāsāṃ pūrvā grāhyā, guṇasākalyāt // VKal_1,2.14 //

tāsāṃ tisṛṇāṃ rītīnāṃ pūrvā vaidarbhī grāhyā , guṇānāṃ sākalyāt //14//


__________


na punaritare, stokaguṇatvāt // VKal_1,2.15 //

itare gauḍīyapāñcālyau na grāhye , stolaguṇatvāt //15//


__________


tadārohaṇārthamitarābhyāsa ityeke // VKal_1,2.16 //

tasyā vaidarbhyā evārohaṇārthamitarayorapi rītyorabhyāsa ityeke manyante //16//


__________


tattu na; atattvaśīlasya tattvāniṣpatteḥ // VKal_1,2.17 //

na hyatattvaṃ śīlayatastattvaṃ niṣpadyate //17//

nidarśanārthamāha ----


__________


na śaṇasūtravānābhyāse trasarasūtravānavaicitryalābhaḥ // VKal_1,2.18 //

na hi śaṇasūtravānamabhyasyan kuvindastrasarasūtravānavaicitryaṃ labhate //18//


__________


sāpi samāsābhāve śuddhavaidarbhī // VKal_1,2.19 //

sāpi vaidarbhī rītiḥ śuddhavaidarbhī bhaṇyate , yadi samāsavatpadaṃ na bhavati / /19//


__________


tasyāmarthaguṇasaṃpadāsvādyā // VKal_1,2.20 //

tasyāṃ vaidarbhyāṃ arthaguṇasaṃpadāsvādyā bhavati //20//


__________


tadupārohādarthaguṇaleśo'pi // VKal_1,2.21 //

tadupadhānataḥ khalvarthaguṇaleśo'pi svadate / kimaṅga ! punararthaguṇasaṃpat / tathā cāhuḥ ----

     kiṃ tvasti kācidaparaiva padānupūrvī
     yasyāṃ na kiñcidapi kiñcidivāvabhāti /

     ānandayatytha ca karṇapathaṃ prayātā
     cetaḥ satāmamṛtavṛṣṭiriva praviṣṭā //

     vacasi yamadhiśayya syandate vācakaśrī-
     rvitathamavitathatvaṃ yatra vastu prayāti /
     udayati hi sa tādṛk kvāpi vaidarbharītau
     sahṛdayahṛdayānāṃ rañjakaḥ ko'pi pākaḥ //


//21//


__________


sāpi vaidarbhī, tātsthyāt // VKal_1,2.22 //

sāpīyamarthaguṇasaṃpat vaidarbhītyuktā / tātsthyādityupacārato vyavahāraṃ darśayati //22//

iti śrīpaṇḍitavaravāmanaviracitakāvyālaṅkārasūtravṛttau śārīre prathame 'dhikaraṇe dvitīyo'dhyāyaḥ /
adhikāricintā , rītiniścayaśca /

----------------------------------------------------------------------------------------------

atha prathame'dhikaraṇe tṛtīyo'dhyāyaḥ /

adhikāricintāṃ rītitattvaṃ ca nirūpya , kāvyāṅgānyupadarśayitumāha ----


__________


loko vidyā prakīrṇa ca kāvyāṅgāni // VKal_1,3.1 //

uddeśakrameṇaitadvyācaṣṭe ----


__________


lokavṛttaṃ lokaḥ // VKal_1,3.2 //

lokaḥ sthāvarajaṅgamātmā tasya vartanaṃ vṛttimiti //2//


__________


śabdasmṛtyabhidhānakośacchandovicitikalākāmaśāstradaṇḍanītipūrvā vidyāḥ // VKal_1,3.3 //

śabdasmṛtyādīnāṃ tatpūrvakatvaṃ pūrvaṃ kāvyabandheṣvapekṣaṇīyatvāt //3//

tāsāṃ kāvyāṅgatvaṃ yojayitumāha ----


__________


śabdasmṛteḥ śabdaśuddhiḥ // VKal_1,3.4 //

śabdasmṛtervyākaraṇācchabdānāṃ śuddhiḥ sādhutvaniścayaḥ kartavyaḥ / śuddhāni hi padāni niḥśaṅkaiḥ kavibhiḥ prayujyante //4//


__________


abhidhānakośāt padārthaniścayaḥ // VKal_1,3.5 //

padaṃ hi racanāprapraveśayogyaṃ bhāvayan saṃdigdhārthatvena na gṛhṇīyānna vā jahyāditi kāvyabandhavighnaḥ / tasmādabhidhānakośataḥ padārthaniścayaḥ kartavya iti / apūrvābhidhānalābhārthatvaṃ tvayuktamabhidhānakośasya , aprayuktasyāprayojyatvāt / yadi prayuktaṃ prayujyate tarhi kimiti saṃdighāthatvamāśaṅkitaṃ padasya ? tanna ; tatra sāmānyenārthāvagatiḥ saṃbhavati / yathā {nīvī}śabdena jaghanavasragranthirucyata iti kasyacinnaścayaḥ / striyā vā puruṣasya veti saṃśayaḥ nīvī saṃgrathanaṃ nāryā jaghanasthasya vāsasaḥ iti nāmamālāpratīkamapaśyata iti / atha kathaṃ ----

     vicitrabhojanābhogavardhamānaḥdarāsthibhiḥ /
     kenacitpūrvamukto'pi nīvībandhaḥ ślathīkṛtaḥ //


iti prayogaḥ / bhrānterupacārādvā //5//


__________


chandovicitervṛttasaṃśayacchedaḥ // VKal_1,3.6 //

kāvyābhyāsādvṛttasaṃkrāntirbhavatyeva / kiṃ tu mātrāvṛttādiṣu kvacitsaṃśayaḥ syāt / ato vṛttasaṃśayacchedaśchandovicitervidheya iti //6//


__________


kalāśāstrebhyaḥ kalātattvasya saṃvit // VKal_1,3.7 //

kalā gītanṛtyacitrādikāstāsāmabhidhāyakāni śāstrāṇi viśākhilādipraṇītāni kalāśāstrāṇi , tebhyaḥ kalātattvasya saṃvit saṃvedanam / na hi kalātattvānupalabdhau kalāvastu samyaṅnibandhuṃ śakyamiti //7//


__________


kāmaśāstrataḥ kāmopacārasya // VKal_1,3.8 //

saṃvit ityanuvartate / kāmopacārasya saṃvit kāmaśāstrata iti / kāmopacārabahulaṃ hi vastu kāvyasyeti //8//


__________


daṇḍanīternayāpanayayoḥ // VKal_1,3.9 //

daṇḍanīterarthaśāstrānnayasyāpanayasya ca saṃviditi / tatra ṣāḍguṇyasya yathāvatorayogo nayaḥ / tadviparīto'panayaḥ / na hi tāvavijñāya nāyakapratināyakayorvṛttaṃ śakyaṃ kāvye nibandhumiti //9//


__________


itivṛttakuṭilatvaṃ ca tataḥ // VKal_1,3.10 //

itihāsādiritivṛttaṃ kāvyaśarīram , tasya kuṭilatvaṃ tato daṇḍanīterbalīvastvābalīyastvādiprayogo vyutpattimūlatvāttasyāḥ / evamanyāsāmapi vidyānāṃ yathāsvamupayogo varṇanīya iti //10//


__________


lakṣyajñatvamabhiyogo vṛddhasevāvekṣaṇaṃ pratibhānamavadhānaṃ ca prakīrṇam // VKal_1,3.11 //


__________


tatra kāvyaparicayo lakṣyajñatvam // VKal_1,3.12 //

anyeṣāṃ kāvyeṣu paricayo lakṣyajñatvam / tato hi kāvyabandhasya vyutpattirbhavati //12//


__________


kāvyabandhodyamo'bhiyogaḥ // VKal_1,3.13 //

bandhanaṃ bandhaḥ , kāvyasya bandho racanā kāvyabandhaḥ / tatrodyamo'bhiyogaḥ / sa hi kavitvaprakarṣamādadhāti //13//


__________


kāvyopadeśaguruśuśrūṣaṇaṃ vṛddhasevā // VKal_1,3.14 //

kāvyopadeśe gurava upadeṣṭāraḥ / teṣāṃ śuśrūṣaṇaṃ vṛddhasevā / tataḥ kāvyavidyāyāḥ saṃkrāntirbhavati //14//


__________


padādhānoddharaṇamavekṣaṇam // VKal_1,3.15 //

padasyādhānaṃ nyāsaḥ , uddharaṇamapasāraṇam / tayoḥ khalvavekṣaṇam / atra ślokau ----

     ādhānoddharaṇe tāvadyāvaddolāyate manaḥ /
     padasya sthāpite sthairye hanta siddhā sarasvatī //
     yatpadāni tyajantyeva parivṛttisahiṣṇutām /
     taṃ śabdanyāsaniṣṇātāḥ śabdapākaṃ pracakṣate //


//15//


__________


kavitvabījaṃ pratibhānam // VKal_1,3.16 //

kavitvasya bījaṃ kavitvabījaṃ janmāntarāgatasaṃskāraviśeṣaḥ kaścit , yasmādvinā kāvyaṃ na niṣpadyate , niṣpannaṃ vāvahāsāyatanaṃ syāt //16// ++


__________


cittaikāgryamavadhānam // VKal_1,3.17 //

cittasyaikāgryaṃ bāhyārthanivṛttiḥ tadavadhānam / avahitaṃ hi cittamarthān paśyati //17//


__________


taddeśakālābhyām // VKal_1,3.18 //

tat avadhānaṃ deśātkālācca samutpadyate //18//

kau punardeśakālāvityatrāha ----


__________
vivikto deśaḥ // VKal_1,3.19 //

vivikto nirjanaḥ //19//


__________


rātriyāmasturīyaḥ kālaḥ // VKal_1,3.20 //

rātreryāmo rātriyāmaḥ praharaḥ turīyaścaturthaḥ kāla iti / tadvaśādviṣayoparataṃ cittaṃ prasannamavadhatte //20//

evaṃ kāvyāṅgānyupadarśya , kāvyaviśeṣajñānārthamāha ----


__________


kāvyaṃ gadyaṃ padyaṃ ca // VKal_1,3.21 //

gadyasya pūrvaṃ nirdeśo durlakṣyaviṣayatvena durbandhatvāt / yathāhuḥ ---- gadyaṃ kavīnāṃ nikaṣaṃ vadanti iti //21//

tacca tridhā bhinnamiti darśayitumāha ----


__________


gadyaṃ vṛttagandhi cūrṇamutkalikāprāyaṃ ca // VKal_1,3.22 //

tallakṣaṇānyāha ----


__________


padyabhāgavadvṛttagandhi // VKal_1,3.23 //

padyasya bhāgāḥ padyabhāgāstadvat vṛttagandhi /
yathā pātālatālutalavāsiṣu dānaveṣu iti /
atra hi vasantatilakākhyasya vṛttasya bhāgaḥ pratyabhijñāyate //23//


__________


anāviddhalalitapadaṃ cūrṇam // VKal_1,3.24 //

anāviddhānyadīrghasamāsāni lalitānyanuddhatāni padāni yasmiṃstadanāviddhalalitapadaṃ cūrṇamiti / yathā ----

     abhyāso hi karmaṇāṃ kauśalamāvahati /
     na hi sakṛnnipātamātreṇodabindurapi grāvaṇi nimnatāmādadhāti /


//24//


__________


viparītamutkalikāprāyam // VKal_1,3.25 //

viparītamāviddhotapadamutkalilāprāyam / yathā ----

     kuliśaśikharakharanakharapracaṇḍapeṭāpāṭitamattamātaṅgakumbhasthalagalanmadacchaṭāccharitacārukesarabhārabhāsuramukhe kesariṇi iti //25//


__________


padyamanekabhedam // VKal_1,3.26 //

padyaṃ khalvanekena samārdhasamaviṣamādinā bhedena bhinnaṃ bhavati //26//


__________


tadanibaddhaṃ nibaddhaṃ ca // VKal_1,3.27 //

tadidaṃ gadyapadyarūpaṃ kāvyamanibaddhaṃ nibaddhaṃ ca / anayoḥ prasiddhatvāllakṣaṇaṃ noktam //27//


__________


kramasiddhistayoḥ sraguttaṃsavat // VKal_1,3.28 //

tayorityanibaddhaṃ nibaddhaṃ ca parāmṛśyate / krameṇa siddhiḥ kramasiddhiḥ / anibaddhasiddhau nibaddhasiddhaiḥ sraguttaṃsavat / yathā sraji mālāyā siddhāyāmuttaṃsaḥ śekharaḥ sidhyati //28//

kecidanibaddha eva paryavasitāḥ , taddūṣaṇārthamāha ----


__________


nānibaddhaṃ cakāstyekatejaḥparamāṇuvat // VKal_1,3.29 //

na khalvanibaddhaṃ kāvyaṃ cakāsti dīpyate / yathaikatejaḥparamāṇuriti /
atra ślokaḥ ----

     asaṃkalitarūpāṇāṃ kāvyānāṃ nāsti cārutā /
     na pratyekaṃ prakāśante taijasāḥ paramāṇavaḥ //
[k: iti]

//29//


__________


saṃdarbheṣu daśarūpakaṃ śreyaḥ // VKal_1,3.30 //

saṃdarbheṣu prabandheṣu daśarūpakaṃ nāṭakādi śreyaḥ //30//

kasmāttadāha ----


__________


taddhi citraṃ citrapaṭavadviśeṣasākalyāt // VKal_1,3.31 //

taddaśarūpakaṃ hi yasmāñcitraṃ citrapaṭacat / viśeṣāṇāṃ sākalyāt //31//


__________


tato'nyabhedakḷptiḥ // VKal_1,3.32 //

tato daśarūpakādanyeṣāṃ bhedānāṃ kḷptiḥ kalpanamiti / daśarūpakasyaiva hīdaṃ sarvaṃ vilasitam , yacca kathākhyāyike mahākāvyamiti / tallakṣaṇaṃ ca nātīva hṛdayaṅgamamityupekṣitamasmābhiḥ / tadanyato grāhyam //32//

iti śrīkāvyālaṅkārasūtravṛttau śārīre prathame'dhikaraṇe tṛtīyo'dhyāyaḥ //1-3//

samāptaṃ cedaṃ śārīraṃ prathamamadhikaraṇam /

=======================================================

dvitīyādhikaraṇe prathamo'dhyāyaḥ /

kāvyaśarīre sthāpite kāvyasaundaryākṣepahetavastyāgāya doṣā vijñātavyā iti doṣadarśanaṃ nāmādhikaraṇamārabhyate / doṣasvarūpakathārthamāha ----


__________


guṇaviparyayātmāno doṣāḥ // VKal_2,1.1 //

guṇānāṃ vakṣyamāṇānāṃ ye viparyayāstadātmāno doṣāḥ //1//


__________


arthatastadavagamaḥ // VKal_2,1.2 //

guṇasvarūpanirūpaṇātteṣāṃ doṣāṇāmarthādavagamo'rthātsiddhiḥ //2//

kimarthaṃ te pṛthakprapañcyanta ityatrāha ----


__________


saukaryāya prapañcaḥ // VKal_2,1.3 //

saukaryārthaḥ prapañco vistaro doṣānām / uddiṣṭā lakṣaṇalakṣitā hi doṣāḥ sujñānā bhavanti //3//

padadoṣāndarśayitumāha ----


__________


duṣṭaṃ padamasādhu kaṣṭaṃ grāmyamapratītamanarthakaṃ ca // VKal_2,1.4 //

krameṇa vyākhyātumāha ----


__________


śabdasmṛtiviruddhamasādhu // VKal_2,1.5 //

śabdasmṛtyā vyākaraṇena viruddhaṃ padamasādhu / yathā ---- anyakārakavaiyarthyam iti / atra hi aṣaṣṭhyatṛtīyāsthasyānyasya dugāśīrāśāsthāsthitotsukotikārakarāgaccheṣu iti dukā bhavitavyamiti //5//


__________


śrutivirasaṃ kaṣṭam // VKal_2,1.6 //

śrutivirasaṃ śrotrakaṭu padaṃ kaṣṭam / taddhi racanāgumphitamapyudvejayati / yathā ----
     acūcuraccaṇḍi ! kapolaupste kāntidravaṃ drāgviśadaḥ śaśāṅkaḥ /

//6//


__________


lokamātraprayuktaṃ grāmyam // VKal_2,1.7 //

loka eva yasprayuktaṃ padaṃ , na śāstre ; tadgrāmyam / yathā kaṣṭaṃ kathaṃ roditi phūtkṛteyam / anyadapi tallagallādikaṃ draṣṭavyam //7//


__________


śāstramātraprayuktamapratītam // VKal_2,1.8 //

śāstra eva prayuktaṃ yat , na loke tadapratītaṃ padam / yathā ----

     kiṃ bhāṣitena bahunā rūpaskandhasya santi me na guṇāḥ /
     guṇānāntarīyakaṃ ca prameti na te'styupālambhaḥ //


atra rūpaskandhanāntarīyakapade na loka ityapratītam //8//


__________


pūraṇārthamanarthakam // VKal_2,1.9 //

pūraṇamātraprayojanamavyayapadamanarthakam / daṇḍāpūnyāyena padamanyadapyanarthakameva / yathā ----

     uditastu hāstikavinīlamayaṃ timiraṃ nipīya kiraṇaiḥ savitā /

atra {tu}śabdasya pādapūraṇārthameva prayogaḥ /
     na vākyālaṅkārārtham [k: // *VKal_2,1.10//]
vākyālaṅkāraprayojanaṃ tu nānarthakam / apavādārthamidam /
[k: apavādārthamidam / vākyālaṅkāraprayojanaṃ tu nānarthakam /]
yathā ----

     na khalviha gatāgatā nayanagocaraṃ me gatā iti

 tathā hi khalu hanteti //9//

saṃprati padārthadoṣānāha ----


__________


anyārthaneyagūḍhārthāślīlakliṣṭāni ca // VKal_2,1.10 [*VKal_2,1.11] //

duṣṭaṃ padam ityanuvartate / arthataśca vacanavipariṇāmaḥ / anyārthādīni padāni duṣṭānīti sūtrārthaḥ //10//

eṣāṃ krameṇa lakṣaṇāyāha ----


__________


rūḍhicyutamanyārtham // VKal_2,1.11 [*VKal_2,1.12] //

rūḍhicyutam, rūḍhimanapekṣya yaugikārthamātropādānāt / anyārthaṃ padam / sthūlatvātsāmānyena ghaṭaśabdaḥ paṭaśabdātha ityādikamanyārthaṃ noktam / yathā ----

     te duḥkhamuccāvacamāvahanti ye prasmaranti priyasaṅgamānām /

atra-āvahatiḥ karotyartho dhāraṇārthe prayuktaḥ , prasmaratirvismaraṇārthaḥ prakṛṣṭasmaraṇe iti //11//


__________


kalpitārthaṃ neyārtham // VKal_2,1.12 [*VKal_2,1.13] //
aśrautasyāpyunneyapadārthasya kalpanātkalpitārthaṃ neyārtham / yathā ----

     sapadi paṅktivihaṅgamanāmabhṛttanayasaṃvalitaṃ balaśalinā /
     vipulaparvatavarṣi śitaiḥ śaraiḥ plavagasainyamulūkajitā jitam //


atra vihaṅgamaścakravāko 'bhipretaḥ / tannāmāni cakrāṇi , tāni bibhratīti vihaṅgamanāmabhṛto rathāḥ / paṅktiriti daśasaṃkhyā lakṣyate / paṅktirdaśa vihaṅgamanāmabhṛto rathā yasya sa paṅktivihaṅgamanāmabhṛddaśarathaḥ / tasya tanayābhyāṃ rāmalakṣmaṇābhyāṃ saṃvalitaṃ plavagasainyaṃ jitam / ulūkajitā indrajitā / {kauśika}śabdendrplūkayorabhidhānamiti {kauśika}śabdavācyatvenendra ulūka uktaḥ / nanu caivaṃ rathāṅganāmādīnāmapi prayogo'nupapannaḥ , ---- na ; teṣāṃ nirūḍhalakṣaṇatvāt //12//


__________


aprasiddhārthaprayuktaṃ gūḍhārtham // VKal_2,1.13 [*VKal_2,1.14] //

yasya padasya loke'rthaḥ prasiddhaśrāprāseddhaśca , tadprasiddhe'rthe prayuktaṃ gūḍhārtham / yathā ----

     sahasragorivānīkaṃ duḥsahaṃ bahvataḥ paraiḥ iti /

sahasraṃ gāvo 'kṣīṇi yasya sa sahasragurindraḥ / tasyeveti gośabdasyākṣivācitvaṃ kaviṣvaprasiddhamiti //13//


__________


asamyārthāntaramasamyasmṛtihetuścāślīlam // VKal_2,1.14 [*VKal_2,1.15] //

yasya padasyānekārthasyaiko 'rtho'sabhyaḥ syāt , tadasabhyārthāntaram / yathā ---- varcaḥ iti padaṃ tejasi viṣṭhāyāṃ ca /
yattu padaṃ sabhyārthavācakamapyekadeśadvāreṇāsabhyārthaṃ smārayati , tadasabhyasmṛtihetuḥ / yathā ---- kṛkāṭikā iti //14//


__________


na guptalakṣitasaṃvṛtāni // VKal_2,1.15 [*VKal_2,1.16] //

apavādārthamidam / guptaṃ lakṣitaṃ saṃvṛttaṃ ca nāślīlam //15//

eṣāṃ lakṣaṇānyāha ----


__________


aprasiddhāsabhyaṃ guptam // VKal_2,1.16 [*VKal_2,1.17] //

aprasiddhāsabhyārthāntaraṃ padamaprasiddhāsabhyaṃ yat tadguptam / yathā ---- saṃbādhaḥ iti padam / taddhi saṃkaṭārthaṃ prasiddham , na guhyārthamiti //16//


__________


lākṣaṇikāsabhyānvitaṃ lakṣitam // VKal_2,1.17 [*VKal_2,1.18] //

tadevāsabhyārthāntaraṃ lakṣaṇikenāsabhyenārthenānvitaṃ padaṃ lakṣitam / yathā ---- janmabhūḥ iti / taddhi lakṣaṇayā guṇātham , na svaśaktyeti //17//


__________


lokasaṃvītaṃ saṃvṛtam // VKal_2,1.18 [*VKal_2,1.19] //

lokena saṃvītaṃ lokasaṃvītaṃ yat tat saṃvṛtam / yathā ---- subhagā bhagonīupasthānamabhipretamkumārīdohadaḥ iti / atra hi ślokaḥ ----

     saṃvītasya hi lokena na doṣānveṣaṇaṃ ksamam /
     śivaliṅgasya saṃsthāne kasyāsabhyatvabhāvanā //


//18//


__________


tantraividhyam, vrīḍājugupsāmaṅgalātaṅkadāyibhedāt // VKal_2,1.19 [*VKal_2,1.20] //

tasyāślīlasya traividhyaṃ bhavati , vrīḍājugupsāmaṅgalātaṅkadāyināṃ bhedāt / kiñcit vrīḍādāyi bhavati / yathā ---- vākkāṭavamhiraṇyaretāḥ iti / kiñcit jugupsādāyi bhavati / yathā ---- kapardakaḥ iti / kiñcit amaṅgalātaṅgadāyi bhavati / yathā ---- saṃsthitaḥ iti //19//


__________


vyavahitārthapratyayaṃ kliṣṭam // VKal_2,1.20 [*VKal_2,1.21] //

arthasya pratītirarthapratyayaḥ / sa vyavahito yasmādbhavati tadvyavahitārthapratyayaṃ kliṣṭam / yathā ----

     dakṣātmajādayitavallabhabhavedikānāṃ
     jyotsnājuṣāṃ jalalavāstaralaṃ patanti //


dakṣātmajāstārāḥ / tāsāṃ dayito dakṣātmajādayitaścandraḥ / tasya vallabhāścandrakāntāḥ / tadvedikānāmiti / atra hi vyavadhānenārthapratyayaḥ //20//


__________


anyatrārūḍhatvāt // VKal_2,1.21 [k: not in sutra] //

arūḍhāvapi yato'rthapratyayo jhaṭiti na tatkliṣṭam / yathā ----

     kāñciguṇasthānamaninditāyāḥ iti

//21//


__________


antyābhyāṃ vākyaṃ vyākhyātam // VKal_2,1.22 //

aślīlaṃ kliṣṭaṃ cetyantye pade / tābhyāṃ vākyaṃ vyākhyātam / tadapyaślīlaṃ kliṣṭaṃ ca bhavati /
aślīlaṃ yathā ----

     na sā dhanonnatiryā syātkalasukhadāyinī /
     parārthavaddhakakṣyāṇāṃ yat satyaṃ pelavaṃ dhanaṃ //
     sopānapathamutsṛjya vāyuvegasamuddhatam /
     mahāpathena gatavān kīrtyamānaguṇo janaiḥ //


kliṣṭaṃ yathā ----

     dhammillasya na kasya prekṣya nikāmaṃ kuraṅgaśāvākṣyāḥ /
     rajyatyapūrvabandhavyutpattermānasaṃ śobhām //


etānpadapadārthadoṣān jñātvā kavistyajediti tātparyārthaḥ /

//22//

iti śrīkāvyālaṅkārasūtravṛttau doṣadarśane dvitīye'dhikaraṇe prathamo'dhyāyaḥ padapadārthadoṣavibhāgaḥ /

----------------------------------------------------------------------------------------------

dvitīyādhikaraṇe dvitīyo'dhyāyaḥ /

padapadārthadoṣñpratipādyedānīṃ vākyadoṣāndarśayitumāha ----


__________


bhinnavṛttayatibhraṣṭavisaṃdhīni vākyāni // VKal_2,2.1 //

duṣṭanītyabhisaṃbandhaḥ //1//

krameṇa vyācaṣṭe ----


__________


svalakṣaṇacyutavṛttaṃ bhinnavṛttam // VKal_2,2.2 //

svasmāllakṣaṇāccyutaṃ vṛttaṃ yasmiṃstat svalakṣaṇacyutaṃ vākyaṃ bhinnavṛttam / yathā ----

     ayi paśyasi saudhamāśritāmaviralasumanomālabhāriṇīm //

vaitālīyayugmapāde laghvakṣarāṇāṃ paṇṇāṃ nairantaryaṃ nipiddham / tacca kṛtamiti bhinnavṛttatvam //2//


__________


virasavirāmaṃ yatibhraṣṭam // VKal_2,2.3 //

virasaḥ śrutikaṭurvirāmo yasmiṃstad virasavirāmaṃ yatibhraṣṭam //3//


__________


taddhātunāmabhāgabhede svarasaṃdhyakṛte prāyeṇa // VKal_2,2.4 //

tad yatibhraṣṭaṃ dhātubhāgabhede nāmabhāgabhede ca sati bhavati / svarasandhinā kṛte prāyeṇa bāhulyena / dhātubhāgabhede mandākrāntāyāṃ yathā

     etāsāṃ rājati sumanasāṃ dāmakaṇṭhāvalambi /

nāmabhāgabhede śikhariṇyāṃ yathā /

     kuraṅgākṣīṇāṃ gaṇḍatalaphalake svedavisaraḥ /

mandākrāntāyāṃ yathā

     durdarśaścakraśikhikapiśaḥ śārṅgiṇo bāhudaṇḍaḥ /

dhātu-nāmabhāgapadagrahaṇāt tadbhāgātiriktabhede na bhavati yatibhraṣṭatvam / yathā mandākrāntāyām ----

     śobhāṃ puṣpatyavamabhinavaḥ sundarīṇāṃ prabodhaḥ /

śikhariṇyāṃ yathā

     vinidraḥ śyāmānteṣvadhararpuṭasītkāravirutaiḥ /

svarasandhyakṛta iti vacanāt svarasandhikṛte bhede na doṣaḥ / yathā

     kiñcidbhāvālasamasaralaṃ prekṣitaṃ sundarīṇām /

//4//


__________


na vṛttadoṣātpṛthagyatidpṣaḥ, vṛttasya yatyātmakatvāt // VKal_2,2.5 //

vṛttadoṣāt pṛthag yatidoṣo na vaktavyaḥ / vṛttasya yatyātmakatvāt //5//

yatyātmakaṃ hi vṛttamiti bhinnavṛtta eva yatibhraṣṭasyāntarbhāvānna pṛthaggrahaṇaṃ kāryamata āha ----


__________


na, lakṣaṇaḥ pṛthaktvāt // VKal_2,2.6 //

nāyaṃ doṣaḥ lakṣaṇo lakṣaṇasya pṛthaktvāt / anyaddhi lakṣaṇaṃ vṛttasyānyacca yateḥ / gurulaghuniyamātmakaṃ vṛttam / virāmātmikā ca yatiriti //6//


__________


virūpapadasaṃdhi visaṃdhiḥ // VKal_2,2.7 //

padānāṃ sandhiḥ padasandhiḥ / sa ca svarasamavāyarūpaḥ pratyāsattimātrārūpo vā / sa virūpo yasminniti vigrahaḥ //7//


__________


padasaṃdhervairūpyaṃ viśleṣo'ślīlatvaṃ kaṣṭatvaṃ ca // VKal_2,2.8 //

viśleṣo vibhāgena pāruṣyamiti / viśleṣo yathā ----

     meghānilena amunā etasminnadrikānane /
     kamale iva locane ime anuvadhnāti vilāsapaddhatiḥ /
     lolālakānubaddhāni ānanāni cakāsati /

aślīlatvaṃ yathā ----

     virecakamidaṃ nṛttamācāryābhāsayojitam /
     cakāse panasaprāyaiḥ purī paṇḍamahādrumaiḥ /
      vinā śapathadānābhyāṃ padavādasamutsukam /

kaṣṭatvaṃ yathā ----

     mañjarudgamagarbhāste gurvābhogā drumā babhuḥ /

//8//

evaṃ vākyadoṣānabhidhāya vākyārthadoṣān pratipādayitumāha ----


__________


vyarthaikārthasaṃdigdhāyuktāpakramalokavidyā viruddhāni ca // VKal_2,2.9 //

vākyāni duṣṭānīti sambandhaḥ //9//

krameṇa vyākhyātumāha ----


__________


vyāhatapūrvottarārthaṃ vyartham // VKal_2,2.10 //

vyāhatau pūrvottarāvarthau yasmiṃstadvyāhatapūrvottarārthaṃ vākyaṃ vyartham / yathā ----

     adyāpi smarati rasālasaṃ mano me
     mugdhāyāḥ smaracaturāṇi ceṣṭitāni /


mugdhāyāḥ kathaṃ smaracaturāṇi ceṣṭitāni / tāni cet kathaṃ mugdhā ? atra pūrvottarayorarthayorvirodhād vyarthamiti //10//


__________


uktārthapadamekārtham // VKal_2,2.11 //

uktārthāni padāni yasmiṃstaduktārthapadamekārtham / yathā ----

     cintāmohamanaṅgamaṅga ! tanute viprekṣitaṃ subhruvaḥ /

anaṅgaḥ śṛṅgāraḥ / tasya cintāmohātmakatvāccintāmohaśabdau prayuktāvuktārthau bhavataḥ / ekārthapadatvād vākyamekārthamityuktam //11//


__________


na, viśeṣaścedekārthaṃ duṣṭam // VKal_2,2.12//*

na gatārtha duṣṭaṃ viśeṣaścet pratipādyaḥ syāt //12//

taṃ viśeṣaṃ pratipādayitumāha ----


__________


dhanurjyādhvanau dhanuḥśrutirārūḍheḥ pratipattyai // VKal_2,2.13 //

dhanurjyādhvanāvityatra jyāśabdenoktārthatve'pi dhanuḥśrutiḥ prayujyate / ārūḍheḥ pratipattyai / ārohaṇasya pratipattyartham / na hi dhanuḥśrutimantareṇa dhanuṣyārūḍhā jyā dhanurjyeti śakyaṃ pratipattum / yathā ----

     dhanurjyākiṇacihnena doṣṇā visphuritaṃ tava / iti //13//


__________


karṇāvataṃsaśravaṇakuṇḍalaśiraḥśekhareṣu karṇādinirdeśaḥ saṃnidheḥ // VKal_2,2.14 //

karṇāvataṃsādiśabdeṣu karṇādīnāmavataṃsādipadairuktārthānāmapi nirdeśaḥ sannidheḥ pratipattyarthamiti sambandhaḥ / na hi karṇādiśabdanirdeśamantareṇa karṇādisannihitānāmavataṃsādīnāṃ śakyā pratipattiḥ kartumiti / yathā ----

     dolāvilāseṣu vilāsinīnāṃ karṇāvataṃsāḥ kalayanti kampam /
     līlācalacchravaṇakuṇḍamāpatanti /
     āyayurbhṛṅgamukharāḥ tūrṇaṃ śekharaśālinaḥ /

//14//


__________


muktāhāraśabde muktāśabdaḥ śuddheḥ // VKal_2,2.15 //

muktāhāraśabde muktāśabdo hāraśabdenaiva gatārthaḥ prayujyate , śuddheḥ pratipattyarthamiti saṃbandhaḥ / śuddhānāmanyaratnairamiśritānāṃ hāro muktahāraḥ / yathā ----

     prāṇeśvarapariṣvaṅgavibhramapratipattibhiḥ /
     muktāhāreṇa lasatā hasatīva stanadvayam //



__________


puṣpamālāśabde puṣpapadamutkarṣasya // VKal_2,2.16 //

puṣpamālāśabde mālāśabdenaiva gatārthaṃ puṣpapadaṃ prayujyate / utkarṣasya pratipattyarthamiti / utkṛṣṭānāṃ puṣpāṇāṃ mālā puṣpamāleti yathā ----

     prāyaśaḥ puṣpamāleva kanyā sā kaṃ na lobhayet /

nanu mālāśabdo'nyatrāpi dṛśyate / yathā , ratnamālā , śabdamāleti / satyam / sa tāvadupacaritasya prayogaḥ / nirupapado hi mālāśabdaḥ puṣparacanāviśeṣamevābhidhatta iti //16//


__________


karikalabhaśabde kariśabdastādrūpyasya // VKal_2,2.17 //

karikalabhaśabde kariśabdaḥ kalabhenaiva gatārthaḥ prayujyate ---- tādrūpyasya pratipattyarthamiti / karī prauḍhakuñjaraḥ / tadrūpaḥ kalabhaḥ karikalabha iti / yathā ----

     tyaja karikalabha tvaṃ prītibandhaṃ kariṇyāḥ /

//17//


__________


viśeṣaṇasya ca // VKal_2,2.18 //

viśeṣaṇasya viśeṣapratipattyarthamuktārthasya padasya prayogaḥ / yathā ----

     jagāda madhurāṃ vācaṃ viśadākṣaraśālinīm /

//18//


__________


tadidaṃ prayukteṣu // VKal_2,2.19 //

tadidamuktaṃ prayukteṣu , nāprayukteṣu / na hi , bhavati yathā ----
śravaṇakuṇḍalami / iti / tathā ---- nitambakāñcī ityapi / yathā vā ---- karikalabhaḥ iti / tathā ---- uṣṭrakalabhaḥ ityapi / atra ślokaḥ ----

     karṇāvataṃsādipade karṇādidhvaninirmitiḥ /
     saṃnidhānādibpdhārthaṃ sthiteṣvetat samarthanam //
+

//19//


__________


saṃśayakṛtsaṃdigdham // VKal_2,2.20 //

yadvākyaṃ sādhāraṇānāṃ dharmāṇāṃ śruteviṃśiṣṭānāṃ vā śruteḥ saṃśayaṃ karoti tat saṃśayakṛt sandigdhamiti / yathā ----

     sa mahātmā bhāgyavaśānmahāpadamupāgataḥ /

kiṃ bhāgyavaśānmahāpadamupāgataḥ , āhosvidabhāgyavaśānmahatīmāpadamiti saṃśayakṛd vākyaṃ , prakaraṇādyabhāve satīti //20//


__________


māyādivikalpitārthamprayuktam // VKal_2,2.21 //

māyādinā kalpito'rtho yasmiṃstanmāyādikalpitārthamaprayuktam / atra stokamudāharaṇam //21//


__________


kramahīnārthamapakramam // VKal_2,2.22 //

uddeśotānāmanuddeśitānāṃ ca kramaḥ sambandhaḥ / tena vihīno'rtho yasmiṃstatkramahīnārthamapakramam / yathā ----

     kīrtioratāpau bhavataḥ sūryācandramasoḥ samau /

atra kīrtiścandramasastulyā / pratāpaḥ sūryasya tulyaḥ / sūryasya pūrvanipātādakramaḥ / athavā pradhānasyārthasya nirdeśaḥ kramaḥ / tena vihīno'rtho yasmiṃstadapakramam / yathā ----

     turaṅgamatha mātaṅgaṃ prayacchāsmai madālasam /

//22//


__________


deśakālasvabhāvaviruddhārthāni lokaviruddhāni // VKal_2,2.23 //

deśakālasvabhāvairviruddho'rtho yeṣu tāni deśakālasvabhāvaviruddhārthāni vākyāni lokaviruddhāni / arthadvāreṇa lokaviruddhatvaṃ vākyānām / deśaviruddhaṃ yathā ----

     sauvīreṣvasti nagarī madhurā nāma viśrutā /
     ākṣoṭanālikerāḍhyā yasyāḥ paryantabhūmayaḥ //


kālaviruddhaṃ yathā ----

     kadambakumumasmeraṃ madhau vanamaśobhata /

svabhāvaviruddhaṃ yathā ----

     mattālimaṅkhamukharāsu ca mañjarīṣu saptacchadasya taratīva śaransukhaśrīḥ /

saptacchadasya stavakā bhavanti , na mañjarya iti svabhāvaviruddham / tathā ----

     bhṛṅgeṇa kalikākośastathā bhṛśamapīḍyata /
     yathā goṣpadapūraṃ hi vavarṣa bahulaṃ madhu //


kalikāyāḥ sarvasyā makarandasyaitāvad vāhulyaṃ svabhāvaviruddham //23//


__________


kalācaturvargaśāstraviruddhārthāni vidyāviruddhāni // VKal_2,2.24 //

kalāśāstraiścaturvargaśāstraiśca viruddho'rtho yeṣu tāni kalācaturvargaśāstraviruddhārthāni vākyāni vidyāviruddhāni / vākyānāṃ virodho'rthadvārakaḥ / kalāśāstraviruddhaṃ yathā ----

     kāliṅga likhitamidaṃ vayasya patraṃ patrajñairaparitakoṭikaṇṭakāgram /

kālinṅgaṃ patitakoṭikaṇṭakāgramiti patravidāmāmnāyaḥ / tadviruddhatvāt kalāśāstraviruddham / evaṃ kalāntareṣvapi virodho'bhyūhyaḥ / caturvargaśāstraviruddhāni tūdāhniyante ----

     kāmopabhogasākalyaphalo rājñāṃ mahījayaḥ /

dharmaphalo'śvamedhādiyajñaphalo vā rājñāṃ mahījayaḥ ityāgamaḥ / tadvirodhāddharmaśāstraviruddhārthametadvākyamiti /

     ahaṅkāreṇa jīyante dviṣantaḥ kiṃ nayaśriyā /

dvipajjayasya nayamūlatvaṃ sthitaṃ daṇḍanītau / tadvirodhādarthaśāstraviruddha vākyamiti /

     daśanāṅkapavitritottaroṣṭaṃ ratikhedālasamānanaṃ smarāmi /
     uttaroṣṭhamantarmukhaṃ nayanāntamiti muktvā cumbananakharadaśanasthānāni /

iti kāmaśāstre sthitam / tadvirodhāt kāmaśāstraviruddhārthaṃ vākyamiti

     devatābhaktito muktirna tattvajñānasaṃpadā /

etasyārthasya mokṣaśāstre sthitatvāttadviruddhārtham /
ete vākyavākyārthadoṣāstyāgāya jñātavyāḥ / ye tvanye śabdārthadoṣāḥ sūkṣmāste guṇavivecane lakṣyante / upamādoṣāścopamāvicāra iti //24//

iti śrīkāvyālaṅkārasūtravṛttau doṣadarśane dvitīye'dhikaraṇe dvitīyo'dhyāyaḥ / vākyavākyārthadoṣavibhāgaḥ //2-2//

samāptaṃ cedaṃ doṣadarśanaṃ dvitīyamadhikaraṇam //2//


================================================================

tṛtīyādhikaraṇe prathamo'dhyāyaḥ /

yadviparyayātmāno doṣāstān guṇān vicārayituṃ guṇavivecanamadhikaraṇamārabhyate / tatraujaḥprasādādayo guṇā yamakopamādayastvalaṅkārā iti sthitiḥ kāvyavidām / teṣāṃ kiṃ bhedanibandhanamityāha ----


__________


kāvyaśobhāyāḥ kartāro dharmā guṇāḥ // VKal_3,1.1 //

ye khalu śabdārthayordharmāḥ kāvyaśobhāṃ kurvanti te guṇāḥ / te caujaḥprasādayaḥ / na yamakopamādayaḥ / kauvalyena teṣāmakāvyaśobhākaratvāt / ojaḥprasādādīnāṃ tu kevalānāmasti kāvyaśobhākaratvamiti //1//


__________


tadatiśayahetavastvalaṅkārāḥ // VKal_3,1.2 //

tasyāḥ kāvyaśobhāyā atiśayastadatiśayastasya hetavaḥ / {tu}śabdo vyatireke / alaṅkārāśca yamakopamādayaḥ / atra ślokau ----

     yuvateriva rūpamaṅgakāvyaṃ svadate śuddhaguṇaṃ tadapyatīva /
     vihitapraṇayaṃ nirantarābhiḥ sadalaṅkāravikalpakalpanābhiḥ //

     yadi bhavati vacaścyutaṃ guṇebhyo vapuriva yauvanavandhyamaṅganāyāḥ /
     api janadayitāni durbhagatvaṃ niyatamalaṅkaraṇāni saṃśrayante //


//2//


__________


pūrve nityāḥ // VKal_3,1.3 //

pūrve guṇā nityāḥ / tairvinā kāvyaśobhānupapatteḥ //3//

evaṃ guṇālaṅkārāṇāṃ bhedaṃ darśayitvā śabdaguṇanirūpaṇārthamāha ----


__________


ojaḥprasādaśleṣasamatāsamādhimādhuryasaukumāryodāratārthavyaktikāntayo bandhaguṇāḥ // VKal_3,1.4 //

bandhaḥ padaracanā , tasya guṇaḥ bandhaguṇāḥ ojaḥprabhṛtayaḥ //4//

tān krameṇa darśayitumāha ----


__________


gāḍhabandhatvamojaḥ // VKal_3,1.5 //

yathā ----

     vilulitamakarandā mañjarīrnartayanti /
na punaḥ ----

     vilulitamadhudhārā mañjarīrlolayanti /

//5//


__________


śaithilyaṃ prasādaḥ // VKal_3,1.6 //

bandhasya śaithilyaṃ śithikatvaṃ prasādaḥ //6//

nanvayamojoviparyayātmā doṣa , tat kathaṃ guṇa ityāha ----


__________


guṇaḥ saṃplavāt // VKal_3,1.7 //

guṇaḥ prasādaḥ / ojasā saha saṃplavād //7//


__________


na śuddhaḥ // VKal_3,1.8 [k: not in sutra] //

śuddhastu doṣa eveti //8//

nanu viruddhayorojaḥprasādayoḥ kathaṃ saṃplava ityata āha ----


__________


sa tvanubhavasiddhaḥ // VKal_3,1.9 [*VKal_3,1.8] //

sa tu saṃplavastvanubhavasiddhaḥ / tadvidāṃ ratnādiviśeṣavat / atra ślokaḥ ----

     karuṇaprekṣaṇīyeṣu saṃplavaḥ sukhaduḥkhayoḥ /
     yathānubhavataḥ siddhastathaivaujaḥprasādayoḥ //


//9//


__________


sāmyotkarṣau ca // VKal_3,1.10 [*VKal_3,1.9] //

sāmyamutkarṣaścaujaḥprasādayoreva / sāmyaṃ yathā ----

     atha sa viṣayavyāvṛttātmā yathāvidhi sūnave
     nṛpatikakudaṃ datvā yūne sitātapavāraṇam //
(Raghuvaṃśa 3.70)

kvacidojaḥ prasādādutkṛṣṭam / yathā ----

     vrajati gaganaṃ bhallātakyāḥ phalena sahopamām /

kvacidojasaḥ prasādasyotkarṣaḥ / yathā ----

     kusumaśayanaṃ na pratyayaṃ na candramarīcayo
     na ca malayajaṃ sarvāṅgīṇaṃ na vā maṇiyaṣṭayaḥ //


//10//


__________


masṛṇatvaṃ śleṣaḥ // VKal_3,1.11 [*VKal_3,1.10] //

masṛṇatvaṃ nāma yasmin santi bahūnyapi padānyekavadbhāsante / yathā ----

     astyuttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ /
     
(Kumārasaṃbhava_1.1)

na punaḥ ----

     sūtraṃ brāhmamuraḥsthale ---- ,
     bhramarīvalgugītayaḥ
     taḍitkalilamākāśam iti

evaṃ tu śleṣo bhavati ----

     brāhmaṃ sūtramuraḥsthale
     bhramarīmuñjugītayaḥ
     taḍijjaṭilamākāśam iti

//11//


__________


mārgāvhedaḥ samatā // VKal_3,1.12 [*VKal_3,1.11] //

mārgasyābhedo mārgābhedaḥ samatā / yena mārgeṇopakramastasyātyāga ityarthaḥ / śloke prabandhe ceti pūrvoktamudāharaṇam / viparyayastu yathā ----

     prasīda caṇḍi ! tyaja manyumañjasā janastavāyaṃ purataḥ kṛtāñjaliḥ /
     kimarthamutkampitapīvarastanadvayaṃ tvayā luptavilāsamāsyate //


//12//


__________


ārohāvarohakramaḥ samādhiḥ // VKal_3,1.13 [*VKal_3,1.12] //

ārohāvarohayoḥ krama ārohāvarohakramaḥ samādhiḥ parihāraḥ / ārohasyāvarohe sati parihāraḥ , avarohasya vārohe satīti / tatrārphapūrvako'varoho yathā ----

     narāḥ śīlabhraṣṭā vyasana iva majjanti taravaḥ /

ārohasya kramo'varohasya ca krama ārohāvarohakramaḥ / krameṇārohaṇamavarohaṇaṃ ceti kecit / yathā ----

     niveśaḥ svaḥsindhostuhinagirivīthīṣu jayati /

//13//


__________


na pṛthak, ārohāvarohayorojaḥprasādarūpatvāt // VKal_3,1.14 [*VKal_3,1.13] //

na pṛthaksamādhirguṇaḥ ārohāvarohayorojaḥprasādarūpatvāt / pjorūpaścārohaḥ prasādarūpaścāvaroha iti //14//


__________


na, asaṃpṛktatvāt // VKal_3,1.15 [*VKal_3,1.14] //

yaduktam ojaḥprasādarūpatvamārohāvarohayoḥ [k: iti] tanna / sampṛktatvāt[k: asampṛktatvāt] / sampṛktau khalvojaḥprasādau nadīveṇikāvad vahataḥ //15//


__________


anaikāntyācca // VKal_3,1.16 [*VKal_3,1.15] //

na cāyamekāntaḥ / [k:niyamaḥ] yadojasyārohaḥ prasāde cāvarohaḥ //16//


__________


ojaḥprasādayoḥ tīvrāvasthā, tāviti cedabhyupagamaḥ // VKal_3,1.17 [*VKal_3,1.16] //

ojaḥprasādayoḥ kvacidbhāge tīvrāvasthāyāmāroho'varohaścetyevaṃ[k: tīvrāvasthā / sā cāroho'varohākhyetyevaṃ] cenmanyase , abhyupagamaḥ ---- na vipratipattiḥ //17//


__________


viśeṣāpekṣitvāttayoḥ // VKal_3,1.18 [*VKal_3,1.17] //

sa viśeṣo guṇāntarātmā //18//


__________


ārohāvarohanimittaṃ samādhirākhyāyate // VKal_3,1.19 [*VKal_3,1.18] //

ārohāvarohagramaḥ samādhiriti gauṇyā vṛttyā vyākhyeyam //19//


__________


kramavidhānārthaṃ vā // VKal_3,1.20 [*VKal_3,1.19] //

pṛthakkaraṇamiti / pāṭhadharmatvaṃ ca na sambhavatīti na pāṭhadharmāḥ sarvatrādṛṣṭeḥ(3-1-28) ityatra[k:ityevaṃ] vakṣyāmaḥ //20//


__________


pṛthakpadatvaṃ mādhuryam // VKal_3,1.21 [*VKal_3,1.20] //

bandhasya pṛthakpadatvaṃ yat tanmādhuryam pṛthakpadāni yasya sa pṛthakpadaḥ / tasya bhāvaḥ pṛthakpadatvam / samāsadairdhyanivṛttiparaṃ caitat /


__________


ajaraṭhatvaṃ saukumāryam // VKal_3,1.22 [*VKal_3,1.21] //

bandhasyājaraṭhatvamapāruṣyaṃ yat yat saukumāryam / pūrvoktamudāharaṇam / viparyayastu yathā ----

     nidānaṃ nirdvaitaṃ priyajanasadṛktvavyavasitiḥ
     sudhāsekaploṣau phalamapi viruddhaṃ mama hṛdi /


//22//


__________


vikaṭatvamudāratā // VKal_3,1.23 [*VKal_3,1.22] //

bandhasya vikaṭatvaṃ yadasāvudāratā / yasmin sati nṛtyantīva padānīti janasya varṇabhāvanā bhavati tadvikaṭatvam / līlāyamānatvamityarthaḥ / yathā ----

     svacaraṇaviniviṣṭairnūpurairnartakīnāṃ jhaṇiti raṇitamāsīt tatra citraṃ kalaṃ ca /

na punaḥ ----

     caraṇakamalalagnairnūpurairnartakīnāṃ raṇitamāsīnmañju citraṃ ca tatra /

//23//


__________


arthavyaktihetutvamarthavyaktiḥ // VKal_3,1.24 [*VKal_3,1.23] //

yatra jhaṭityarthapratipattihetutvaṃ sa guṇo'rhavyaktiriti pūrvoktamudāharaṇam / pratyudāharaṇaṃ tu bhūyaḥ sulabhaṃ ca //24//


__________


aujjvalyaṃ kāntiḥ // VKal_3,1.25 [*VKal_3,1.24] //

bandhasyojjvalatvaṃ nāma yadasau kāntiriti / yadabhāve purāṇacchāyetyucyate / yathā ----

     kuraṅgīnetrālīstavakitavanālīparisaraḥ

viparyayastu bhūyānsukabhaśca /
ślokāścātra bhavanti ----

     padanyāsasya gāḍhatvaṃ vadantyojaḥ kavīśvarāḥ /
     anenādhiṣṭhitāḥ prāyaḥ śābdāḥ śrotrarasāyanam //
     ślathatvamojasā miśraṃ prasādaṃ ca pracakṣate /
     anena na vinā satyaṃ svadate kāvyapaddhatiḥ //
     yatraikapadavadbhāvaṃ padānāṃ bhūyasāmapi /
     anālakṣitasandhīnāṃ sa śleṣaḥ paramo guṇaḥ //
     pratipādaṃ pratiślokamekamārgaparigrahaḥ /
     durbandho durvibhāvaśca samateti mato guṇāḥ //
     ārohantyavarohanti krameṇa yatayo hi yat /
     samādhirnāma sa guṇastena pūtā sarasvatī //
     bandhe pṛthakpadatvaṃ ca mādhuryamuditaṃ budhaiḥ /
     anena hi padantyāsāḥ kāmaṃ dhārāmadhucyutāḥ /
     tathaiva vāgapi prājñaiḥ samastaguṇagumphitā //
     bandhasy=ajaraṭhatvaṃ ca saukumāryamudāhṛtam /
     etena varjinā vāco rūkṣatvānna śrutikṣamāḥ //
     vikaṭatvaṃ ca bandhasya kathayanti hyudāratām /
     vaicitryaṃ na prapadyante yayā śūnyāḥ padakramāḥ //
     paścādiva gatirvācaḥ purastādiva vastunaḥ /
     yatrārthavyaktihetutvāt sā'rthavyaktiḥ smṛto guṇaḥ //
     aujjvalyaṃ kāntirityāhurguṇaṃ guṇaviśāradāḥ /
     purāṇavcitrasthānīyaṃ tena bandhyaṃ kavervacaḥ //


//25//


__________


nāsantaḥ, sadvedyatvāt // VKal_3,1.26 [*VKal_3,1.25] //
na khalvete guṇā asantaḥ saṃvedyatvāt //26//

tadvidāṃ saṃvedyatve'pi bhrāntāḥ syurityāha ----


__________


na bhrāntāḥ, niṣkampatvāt // VKal_3,1.27 [*VKal_3,1.26] //

na guṇā bhrāntāḥ / etadviṣayāyāḥ pravṛtterniṣkampatvāt //27//


__________


na pāṭhadharmāḥ, sarvatrādṛṣṭeḥ // VKal_3,1.28 [*VKal_3,1.27] //

naite guṇāḥ pāṭhadharmāḥ / sarvatrādṛṣṭeḥ / yadi pāṭhadharmāḥ syustarhi viśeṣānapekṣāḥ santaḥ sarvatra dṛśyeran / na ca sarvatra dṛśyante / viśeṣāpekṣayā viśeṣāṇāṃ guṇatvād guṇābhyupagama eveti //28//

iti vāmanaviracitakāvyālaṇkārasūtravṛttau guṇavivecane tṛtīye'dhikaraṇe prathamo'dhyāyaḥ //3-1//

[iti śrīkāvyālaṅkārasūtravṛttau guṇavivecane tṛtīye'dhikaraṇe prathamo'dhyāyaḥ guṇālaṅkāravivekaḥ , śabdaguṇavivekaśca //3-1//]

----------------------------------------------------------------------------------------------

atha tṛtīyādhikaraṇe dvitīyo'dhyāyaḥ

sampratyarthaguṇavivecanārthamāha ----


__________


ta evārthaguṇāḥ // VKal_3,2.1 //

ta evaujaḥprabhṛtayo'rthaguṇāḥ //1//


__________


arthasya prauḍhirojaḥ // VKal_3,2.2 //

arthasyābhidheyasya prauḍhiḥ prauḍhatvamojaḥ /

     padārthe vākyavacanaṃ vākyārthe ca padābhidhā /
     prauḍhitvyāsasamāsau ca sābhiprāyatvameva ca //


padārthe vākyavacanaṃ yathā (Raghuvaṃśa 2.75) ----

     atha nayanasamutthaṃ jyotiratreriva dyauḥ /

atra candrapadavācye'rthe nayanasamutthaṃ jyotiratreḥ iti vākyaṃ prayuktam / padasamūhaśca vākyamabhipretam / anayā diśānyadapi draṣṭavyam / tadyathā ----

     puraḥ pāṇḍucchāyaṃ tadanu kapilimnā kṛtapadaṃ
     tataḥ pākotsekādaruṇaguṇasaṃsargitavapuḥ /
     śanaiḥ śoṣārambhe sthapuṭanijaviṣkambhaviṣamaṃ
     vane vītāmo badaramarasatvaṃ kalayati //


nacaivamatiprasaṅgaḥ / kāvyaśobhākaratvasya / guṇasāmānyalakṣaṇasyāvasthitatvāt / vākyārthe padābhidhānanṃ yathā ----

     divyeyaṃ na bhavati kiṃ tu mānuṣī

iti vaktavye nimiṣati ityāheti / asya vākyārthasya vyāsasamāsau / vyāso yathā ----

     ayaṃ nānākāro bhavati sukhaduḥkhavyatikaraḥ
     sukhaṃ vā duḥkhaṃ vā na bhavati bhavatyeva ca tataḥ /
     punastasmādūrdhvaṃ bhavati sukhaduḥkhaṃ kimapi tat
     punastasmādūrdhvaṃ bhavati na ca duḥkhaṃ , na ca sukham //


samāso yathā (Kumārasaṃbhava_6.94)----

     so'yaṃ samprati candraguptanayaścandraprakāśo yuvā /
     jāto bhūpatirāśrayaḥ kṛtadhiyāṃ diṣṭyā kṛtārthaśramaḥ //


āśrayaḥ kṛtadhiyām ityasya ca subandhuṃ sācivyopakṣepaparatvāt sābhiprāyatvam / etena

     rativigalitabandhe keśapāśe sukeśyā

ityatra sukeśyāḥ ityasya ca sābhiprāyatvaṃ vyākhyātam //2//


__________


arthavaimalyaṃ prasādaḥ // VKal_3,2.3 //

arthasya vaimalyaṃ prayaujakamātraparigrahaḥ prasādaḥ / yathā ----

     sarvaṇā kanyakā rūpayauvanārambhaśālinī

viapryayastu ----

     upāstāṃ hasto me vimalamaṇikāñcīpadamidam

kāñcīpadam ityanaiva nitambasya lakṣitatvād viśeṣaṇasyāprayojakatvamiti //3//


__________


ghaṭanā śleṣaḥ // VKal_3,2.4 //

kramakauṭikyānulvaṇatvopapattiyogo ghaṭaṇā / sa śleṣaḥ / yathā (Amaruśataka_16) ----

     dṛṣṭvaikāsanasaṅgate priyatame paścādupetyādarā-
     dekasyā nayane nimīlya vihitakrīḍāsubandhacchalaḥ /
     īpadvakritakandharaḥ sapulakaḥ premollasanmānasā-
     mantarhāsalasatkapolaphalakāṃ dhūrto'parāṃ cumbati //


śūdrakādiraciteṣu prabandheṣvasya bhūyān prapañco dṛśyate //4//


__________


avaiṣamyaṃ samatā // VKal_3,2.5 //

avaipamyaṃ prakramābhedaḥ samatā / kvacit kramo'pi bhidyate / yathā ----

     cyutasumanasaḥ kundāḥ puṣpodgameṣvalasā drumā
     malayamarutaḥ sarpantīme viyuktadhṛticchidaḥ /
     atha ca savituḥ śītollāsaṃ lunanti marīcayo
     na ca jaraṭhatāmālambante klamodayadāyinīm //


ṛtusandhipratipādanapare'tra dvitīye pāde kramabhedo , malayamarutāmasādhāraṇatvāt / evaṃ dvitīyaḥ pādaḥ paṭhitavyaḥ ----

     manasi ca giraṃ vadhvantīme kiranti na kokilāḥ /

iti //5//


__________


sugamatvaṃ vā'vaiṣamyamiti // VKal_3,2.6 [k: not in sutra] //

sukhena gamyate jñāyata ityarthaḥ / yathā (Kumārasaṃbhava_1.1) ----

     astyuttarasyāṃ diśi devatātmā ................ ityādi /

yathā vā ----

     kā svidavaguṇṭhanavatī nātiparisphuṭaśarīralāvaṇyā /
     madhye tapodhanānāṃ kisalayamiva pāṇḍupatrāṇām //


pratyudāharaṇaṃ sulabham //6//


__________


arthadṛṣṭiḥ samādhiḥ // VKal_3,2.7 [*VKal_3,2.6] //

arthasya darśanaṃ dṛṣṭiḥ / samādhikāraṇatvāt samādhiḥ / avahitaṃ hi cittamarthān paśyati(1-3-17v) ityuktaṃ purastāt //7//


__________


artho dvividhaḥ, ayoniranyacchāyāyonirvā // VKal_3,2.8 [*VKal_3,2.7] //

yasyārthasya darśanaṃ samādhiḥ so'rtho dvividhaḥ ---- ayoniranyacchāyāyonirveti / ayonirakāraṇaḥ / avadhānamātrakāraṇa ityarthaḥ / anyasya kāvyasya chāyānyacchāyā tadyonirvā / tadyathā ----

     mā bhaiḥ śaśāṅka mama śīdhuni nāsti rāhuḥ
     khe rohiṇī vasati kātara kiṃ vimeṣi /
     prāyo vidagdhavanitānavasaṅgameṣu
     puṃsāṃ manaḥ pracalatīti kimatra citram //


pūrvasya ślokasyārtho'yoniḥ / dvitīyasya ca chāyāyoniriti //8//


__________


artho vyaktaḥ sūkṣmaśca // VKal_3,2.9 [*VKal_3,2.8] //

yasyārthasya darśanaṃ samādhiriti , sa dvedhā vyaktaḥ sūkṣmaśca / vyaktaḥ sphuṭa udāhṛta eva //9//

sūkṣmaṃ vyākhyātumāha ----


__________


sūkṣmo bhāvyo vāsanīyaśca // VKal_3,2.10 [*VKal_3,2.9] //

sūkṣmo dvedhā bhavato ---- bhāvyo, vāsanīyaśca / śīghranirūpaṇāgamyo bhāvyaḥ / ekāgratāprakarṣagamyo vāsanīya iti / bhāvyo yathā ----

     anyonyasaṃvalitamāṃsaladantakānti
     sollāsamāviralasaṃvalitārdhatāram /
     līlāgṛhe pratikalaṃ kilikiñciteṣu
     vyāvartamānanayanaṃ mithunaṃ cakrāsti //


vāsanīyo yathā ----

     avihitthavalitajadhanaṃ vivartitābhimukhakucataṭaṃ sthitvā /
     avalokito'hamanayā dakṣiṇakarakalitahāralatam //


//10//


__________


uktivaicitryaṃ mādhuryam // VKal_3,2.11 [*VKal_3,2.10] //

uktervaicitryaṃ yattanmādhuryamiti / yathā ----

     rasavadamṛtaṃ , kaḥ sandeho madhūnyapi nānyathā
     madhuramadhikaṃ cūtasyāpi prasannarasaṃ phalam /
     sakṛdapi punarmadhyasthaḥ san rasāntaravijjano
     vadatu yadihānyat svādu syāt priyādaśanacchadāt //


//11//


__________


apāruṣyaṃ saukumāryam // VKal_3,2.12 [*VKal_3,2.11] //

puruṣe'rthe apāruṣyaṃ saukumāryamiti / yathā mṛtaṃ , yaśaḥśeṣamityāhuḥ / ekākinaṃ devatādvitīyamiti / gacchati sādhayeti ca //12//


__________


agrāmyatvamudāratā // VKal_3,2.13 [*VKal_3,2.12] //

grāmyatvaprasaṅge agtāmyatvamudāratā / yathā ----

     tvamevaṃ saundaryā sa ca ruciratāyāṃ paricitaḥ
     kalānāṃ sīmānaṃ parimiha yuvāmeva bhajathaḥ /
     ayi dvandvaṃ diṣṭyā taditi subhage saṃvadati vā-
     mataḥ śeṣaṃ cet syājjittamiha tadānīṃ guṇitayā //


viparyayastu ----

     svapiti yāvadayaṃ nikaṭe janaḥ svapimi tāvadahaṃ kimapaiti te /
     iti nigadya śanairanumekhalaṃ mama karaṃ svakareṇa rurodha sā //


//13//


__________


vastusvabhāvasphuṭatvamarthavyaktiḥ // VKal_3,2.14 [*VKal_3,2.13] //

vastūnāṃ bhāvānāṃ svabhāvasya sphuṭatvaṃ yadasāvarthavyaktiḥ / yathā ----

     pṛṣṭeṣu śaṅkhaśakalacchaviṣu cchadānāṃ rājībhiraṅkitamalaktakalohinībhiḥ /
     gorocanāharitababhruvahiḥpalāśamāmodate kumudamambhasi palvalasya //


yathā vā ----

     prathamamalasaiḥ paryastāgraṃ sthitaṃ pṛthukesarai-
     rviralaviralairantaḥpatrairmanāṅmilitaṃ tataḥ /
     tadanu valanāmātraṃ kiñcid vyadhāyi vahirdalai-
     rmukulanavidhau vṛddhābjānāṃ babhūva kadarthanā //


//14//


__________

dīptarasatvaṃ kāntiḥ // VKal_3,2.15 [*VKal_3,2.14] //

dīptā rasāḥ śṛṅgārādayo yasya sa dīptarasaḥ / tasya bhāvo dīpta rasatvaṃ kāntiḥ / yathā ----

     preyān sāyamapākṛtaḥ saśapathaṃ pādānataḥ kāntayā
     dvitrāṇyeva padāni vāsabhavanāt yāvanna yātyūnmanāḥ /
     tāvat pratyuta pāṇisampuṭalasagnīvīnitambaṃ dhṛto
     dhāvitvaiva kṛtapraṇāmakamaho premṇo vicitrā gatiḥ //


evaṃ rasāntareṣvapyudāhāryam / atra ślokāḥ ----

     guṇasphuṭatvasākalya kāvyapākaṃ pracakṣate /
      cūtasya pariṇāmena sa cāyamupamīyate //
     suptiṅsaṃskārasāraṃ yat kliṣṭavastuguṇaṃ bhavet /
     kāvyaṃ vṛntākapākaṃ syājjupsante janāstataḥ //
     guṇānāṃ daśatāmukto yasyārthastadapārthakam /
     dāḍimāni daśetyādi na vicārakṣamaṃ vacaḥ //


//15// iti//

iti śrīpaṇḍitavaravāmanaviracitakāvyālaṅkārasūtravṛttau guṇavivecane tṛtīye'dhikaraṇe dvitīyo'dhyāyaḥ /

samāptaṃ cedaṃ guṇavivecanaṃ tṛtīyamadhikaraṇam /

================================================================

atha caturthādhikaraṇe prathamo'dhyāyaḥ

guṇanirvartyā kāvyaśobhā / tasyāścātiśayahetavo'laṅkārāḥ / tannirūpaṇārthamālaṅkārikamadhikaraṇamārabhyate / tatra śabdālaṅkārāḥ / tatra śabdālaṅkārau dvau yamakānuprāsau krameṇa darśayitumāha ----


__________


padamanaikārthamakṣaraṃ cāvṛttaṃ sthānaniyame yamakam // VKal_4,1.1 //

padamenekārthaṃ bhinnārthamekamanekaṃ vā tadvadakṣaranāvṛttaṃ sthānaniyame sati yamakam / svavṛttyā sajātīyena vā kārtsnyaikadeśābhyāmanekapādavyāptiḥ sthānaniyama iti / yāni tvekapādabhāgavṛttīni yamakāni dṛśyante teṣu ślokāntarasthasaṃsthānayamakāpekṣayaiva sthānaniyama iti //1//

sthānakathanārthamāha ----


__________


pādāḥ pādasyaikasyānekasya cādimadhyāntabhāgāḥ sthānāni // VKal_4,1.2 //

pādaḥ , ekasya ca pādasyādimadhyāntabhāgāḥ , anekasya ca pādasya ta eva sthānāni / pādayamakaṃ yathā ----

     asajjanavaco yasya kalikāmadhugarhitam /
     tasya syādviṣataroḥ kalikāmadhugarhitam //


ekapādasthādimadhyāntayamakāni yathā ----

     hanta hantararātīnāṃ dhīra dhīrarcitā tava /
     kāmaṃ kāmandakīnītirasyā rasyā divāniśam //


     vasuparāsu parāsumivojjhatīṣvavikalaṃ vikalaṅkaśaśiprabham /
     priyatamaṃ yatamantumanīśvaraṃ rasikatā sikatāsviva tāsu kā //
     sudṛśo rasarecakitaṃ cakitaṃ bhavatīkṣitamasti mitaṃ stimitam /
     api hāsalavastavakastava kastulayennanu kāmadhurāṃ madhurām //


pādayorādimadhyāntayamakāni yathā ----

     bhramara ! drutapuṣpāṇi bhrama ratyau pivan madhu /
     kā kundakusume prītiḥ kākuṃ dattvā virauṣi yat //
     aṣyaśakyaṃ tayā dattaṃ duḥkhaṃ śakyantarātmani /
     vāṣyo vāhīkanārīṇāṃ vegavāhī kapolayoḥ //


     sapadi kṛtapadastvadīkṣitena smitaśucinā smaratattvadīkṣitena /
     bhavati vata janaḥ sacittad=aho na khalu mṛṣā kuta eva cittadāho //


ekāntarapādāntayamaka yathā ----

     udvejayati bhūtāni tasya rājñaḥ kuśāsanam /
     siṃhāsanaviyuktasya tasya kṣipraṃ kuśāsanam //


evametāntarapādādimadhyayamakānyūhyāni / samastapādāntayamakaṃ yathā ----

     natonnatabhrūgativaddhalāsyāṃ vilokya tanvīṃ śaśipeśalāsyām /
     manaḥ kimuttāmyasi cañcalāsyāṃ kṛtī smarājñaā yadi puṣkalāsyām //


evaṃ samastapādādimadhyayamakāni vyākhyātavyāni / anye ca saṅkarajātibhedāḥ sudhiyotprekṣyāḥ / akṣarayamakaṃ tvekākṣaramanekākṣaraṃ ca / ekākṣaraṃ yathā ----

     nānākāreṇa kāntābhrūrārādhitamanoyuvā /
     viviktena vilāsena tatakṣa hṛdayaṃ nṛṇām //


evaṃ sthānāntarayoge'pi draṣṭavyaḥ / sajāntīyanairantaryādasya prakarṣo bhavati / sa cāyaṃ hariprabodhe dṛśyate / yathā ----

     vividhadhavavanā nāgagarddharddhanānā vivitatagaganānāmamajjajjanānā /
     ruruśaśalalanā nāvavandhundhunānā mama hi hitatanānānanasvasvanānā //


anayā ca varṇayamakamālayā padayamakamālā vyākhyātā //2//


__________


bhaṅgādutkarṣaḥ // VKal_4,1.3 //

utkṛṣṭaṃ khalu yamakaṃ bhaṅgādbhavati //3//


__________


śṛṅkhalā parivartakaścūrṇamiti bhaṅgamārgaḥ // VKal_4,1.4 //

ete khalu śṛṅkhalādayo yamakabhaṅgānāṃ prakārā bhavanti //4//

tān krameṇa vyācaṣṭe ----


__________


varṇavicchedacalanaṃ śṛṅkhalā // VKal_4,1.5 //

varṇānāṃ vicchedo varṇavicchedaḥ / tasya calanaṃ yat sā śṛṅkhalā / yathā ---- kālikāmadhuśabde kāmaśabdavicchede madhuśabdavicchede ca tasya calanam / li-ma-varṇayorvicchedāt //5//


__________


saṅgavinivṛttau svarūpāpattiḥ parivartakaḥ // VKal_4,1.6 //

anyavarṇasaṃsargaḥ saṅgaḥ / tadvinivṛttau svarūpasyānyavarṇatiraskṛtasyāpattiḥ prāptiḥ parivartakaḥ / yathā ----

     kalikāmadhu garhitam / ityatrārhitamiti padaṃ gakārasya vyañjanasya saṅgād garhitamityanyasya rūpamāpannam / tatra vyañjanasaṅge vinivṛtte svarūpamāpadyate ---- arhitamiti / anyavarṇasaṃkrameṇa bhinnarūpasya padasya tādrūpyavidhirayamiti tātparyārthaḥ / etenetarāvapi vyākhyātau //6//


__________


piṇḍākṣarabhede svarūpalopaścūrṇam // VKal_4,1.7 //

piṇḍākṣarasya bhede sati padasya svarūpalopaścūrṇam / yathā ----

     akhaṇḍavarṇavinyāsacalanaṃ śṛṅkhalāmalā /
     anena khalu bhaṅgena yamakānāṃ vicitratā //
     yadanyasaṅgamutsṛjya nepathyamiva nartakaḥ /
     śabdasvarūpamārohet sa jñeyaḥ , parivartakaḥ //
     piṇḍākṣarasya bhedena pūrvāparapadāśrayāt /
     varṇayoḥ padalopo yaḥ sa bhaṅgaścūrṇasajñakaḥ //
     aprāptacūrṇabhaṅgāni yathāsthānasthitānyapi /
     alakānīva nātyarthaṃ yamakāni cakāsati //
     vibhaktipariṇāmena yatra bhaṅgaḥ kvacidbhavet /
     na tadicchanti yamakaṃ yamakkotkarṣakovidāḥ //
     ārūḍhaṃ bhūyasā yattu padaṃ yamakabhūmikām /
     dupyeccenna[k:dūpyeccenna] punastasya yuktānuprāsakalpanā //
     vibhaktīnāṃ vibhaktatvaṃ saṃkhyāyāḥ kārakasya ca /
     āvṛttiḥ suptiṅantānāṃ mithaśca yamakādabhutam //


//7//


__________


śeṣaḥ sarūpo'nuprāsaḥ // VKal_4,1.8 //

padamekārthamanekārtha ca sthānāniyataṃ tadvidhamakṣaraṃ ca śeṣaḥ / sarūpo'nyena prayuktena tulyarūpo'nuprāsaḥ / nanu śeṣo'nuprāsa ityetāvadeva sūtraṃ kasmānna kṛtam / āvṛttiśeṣo'nuprāsa ityeva hi vyākhyāsyate / satyam / siddhyatyevāvṛttiśeṣe , kintvavyāptiprasaṅgaḥ / viśeṣārtha ca sarūpagrahaṇam / kārtsnyenaivāvṛttiḥ / kārtsnyaikadeśābhyāṃ tu sārūpyamiti //8//


__________


anulbaṇo varṇānuprāsaḥ śreyān // VKal_4,1.9 //

varṇānāmanuprāsaḥ sa khalvanulvaṇo līnaḥ śreyān / yathā ----

     kvacinmasṛṇamāṃsalaṃ kvacidatīva tārāspadaṃ
     prasannasubhagaṃ muhuḥ svarataraṅgalīlāṅkitam /
     idaṃ hi tava vallakīraṇitanirgamairgumphitaṃ
     mano madayatīva me kimapi sādhu saṃgītakam //


ulvaṇastu na śreyān / yathā ----

     vallībaddhordhvajūṭodbhaṭamaṭati raṭatkoṭikodaṇḍadaṇḍaḥ iti //9//


__________


pādānuprāsaḥ pādayamakavat // VKal_4,1.10 //

ye pādayamakasya bhedāste pādānuprāsasyetyarthaḥ / teṣāmudāharaṇāni yathā ----

     kavirājamavijñāya kutaḥ kāvyakriyādaraḥ /
     kavirājaṃ ca vijñāya kutaḥ kāvyakriyādaraḥ //
     ākhaṇḍayanti muharāmalakīphalāni /
     bālāni bālakapilocanapiṅgalāni //


     vastrāyante nadīnāṃ sitakusumadharāḥ śakrasaṅkāśa ! kāśāḥ
     kāśābhā bhānti tāsāṃ navatulinagatāḥ śrīnadīhaṃsa haṃsāḥ /
     sābhāmbhodamuktaḥ sphuradamalarucirmedinī candracandra-
     ścandrāṅkaḥ śāradaste jayakṛdupagato vidviṣāṃ kālakālaḥ //


     kuvalayadalaśyāmā meghā vihāya divaṃ gatāḥ
     kuvalayadalaśyāmo nidrāṃ vimuñcati keśavaḥ /
     kuvalayadalaśyāmā śyāmā latādya vijṛmbhate
     kuvalayadalaśyāmaṃ candro nabhaḥ pratigāhate //


evamanye'pi draṣṭavyāḥ //10//

iti śrīpaṇḍitavaravāmanaviracitāyāṃ kāvyālaṅkārasūtravṛttāvālaṅkārike caturthe'dhikaraṇe prathamo'dhyāyaḥ /

iti śabdā'laṅkāravicāraḥ /

----------------------------------------------------------------------------------------------

atha caturthādhikaraṇe dvitīyo'dhyāyaḥ

sampratyarthālaṅkārāṇāṃ prastāvaḥ / tanmūlaṃ copameti saiva vicāryate ----


__________


upamānenopameyasya guṇaleśataḥ sāmyamupamā // VKal_4,2.1 //

upamīyate sādṛśyamānīyate yenotkṛṣṭaguṇenānyattadupamānam / yadupamīyate nyūnaguṇaṃ tadupameyam / upamānenopameyasya guṇaleśataḥ sāmyaṃ yadasāvupameti / nanūpamānamityupameyamiti ca sambandhiśabdāvetau , tayorekataropādānenaivānyatarasiddhiriti / yathā uoamitaṃ vyāghrādibhiḥ sāmānyāprayoge ityatropamitagrahaṇameva kṛtaṃ , nopamānagrahaṇamiti / tadvadatrobhayagrahaṇaṃ na kartavyam / satyam / tat kṛtaṃ lokaprasiddhiparigrahārtham / yadevopameyamupamānañca lokaprasiddhaṃ tadeva parigṛhyate , netarat / na hi yathā mukhaṃ kamalamiva iti , tathā kumudamiva ityapi bhavati //1//


__________


guṇabāhulyataśca kalpitā // VKal_4,2.2 //

guṇānāṃ bāhulyaṃ guṇabāhulyaṃ , tata upamānopameyayoḥ sāmyāt kalpitopamā / kavibhiḥ kalpitatvāt kalpitā / pūrvā tu laukikī / nanu kalpitāyā lokaprasiddhyabhāvāt kathamupamānopameyaniyamaḥ / guṇabāhukyasyotkarṣāpajarpakalpanābhyām / tadyathā ----

     udgarbhahūṇataruṇīramaṇopamardabhugnonnatistananiveśanibhaṃ himāṃśoḥ /
     bimbaṃ kaṭhoravisakāṇḍakaḍāragaurairviṣṇoḥ padaṃ prathamamagrakarairavyabakti //


     sadyo muṇḍitamattahūṇacibukapraspaddhiṃ nāraṅgakam /
     abhinavakuśasūcispardhi karṇe śirīṣam //


     idānīṃ plakṣāṇāṃ jaraṭhadalaviśleṣacatura-
     stibhīnāmābaddhasphuritaśukacañcūpuṭanibham /
     tataḥ strīṇāṃ hanta kṣamamadharakāntiṃ tulayituṃ
     samantānniryāti sphuṭasubhagarāgaṃ kisalayam //


//2//


__________


taddvaividhyam, padavākyārthavṛttibhedāt // VKal_4,2.3//*

tasyā upamāyā dvaividhyam / padavākyārthavṛttibhedāt / ekā padārthavṛttiḥ , anyā vākyārthavṛttiriti / padārthavṛttiryathā ----

     haritatanuṣu babhrutvagvimuktāsu yāsāṃ
     kanakakaṇasadharmā mānmatho romabhedaḥ /


vākyārthavṛttiryathā ----

     pāṇḍyo'yamaṃsārpitalambahāraḥ kḷptāṅgarāgo haricandanena /
     ābhāti bālātaparaktasānuḥ sanirjharodgāra ivādrirājaḥ //


//3//


__________

sā pūṇā luptā ca // VKal_4,2.4 //

sā upamā pūrṇā luptā ca bhavati //4//


__________


guṇadyotakopamānopameyaśabdānāṃ sāmagrye pūrṇā // VKal_4,2.5 //

guṇādiśabdānāṃ sāmagrye sākalye pūrṇā / yathā ----

     kamalamiva mukhaṃ manojñametat iti //5//


__________


lope luptā // VKal_4,2.6 //

guṇādiśabdānāṃ vaikalye lope luptā / guṇaśabdalope yathā śaśīva rājā iti / dyotakaśabdalope yathā dūrvāśyāmeyam / ubhayalope yathā śaśīmukhī iti / upamānopameyalopastūpamāprapañce draṣṭavyaḥ //6//


__________


stutinindātattvākhyāneṣu // VKal_4,2.7 //

stutau nindāyāṃ tattvākhyāne cāsyāḥ prayogaḥ / stutinindayoryathā

     snigdhaṃ bahvatyamṛtakalpamaho kalatraṃ
     hālāhalaṃ viṣamivāpaguṇaṃ tadeva /


tattvākhyāne yathā ----

     tāṃ rohiṇīṃ vijānīhi jyotipāmatra maṇḍale /
     yastanvi ! tārakānyāsaḥ śakaṭākāramāśritaḥ //


//7//


__________


hīnatvādhikatvaliṅgavacanabhedāsādṛśyāsaṃbhavāstaddoṣāḥ // VKal_4,2.8 //

tasyā upamāyā doṣā bhavanti / hīnatvamadhikatvaṃ liṅgabhedo vacanabhedo'sādṛśyamasambhava iti //8//

tān krameṇa vyākhyātumāha ----


__________


jātipramāṇadharmanyūnatopamānasya hīnatvam // VKal_4,2.9 //

jātyā pramāṇena dharmeṇa copamānasya nyūnatā yā taddhīnatvamiti / jātinyūnatvarūpaṃ hīnatvaṃ yathā ----

     cāṇḍālairiva yuṣmābhiḥ sāhasaṃ paramaṃ kṛtaṃ /

pramāṇanyūnatvarūpaṃ hīnatvaṃ yathā ----

     vahnisphuliṅga iva bhānurayaṃ cakāsti /

upameyādupamānasya nyūnatvaṃ yat taddharmanyūnatvam / tadrūpaṃ hīnatvaṃ yathā ----

     sa munirlāñchito mauñjyā kṛṣṇājinapaṭaṃ vahan /
     vyarājannīlajīmūtabhāgāśliṣṭa ivāṃśumān //


atra mauñjīprativastu taḍinnāstyupamāna iti hīnatvam / na ca kṛṣṇājinapaṭamātrasyopameyatvaṃ yuktam / mauñjyā vyarthatvaprasaṅgāt / nanu nīlajīmūtagrahaṇenaiva taḍitpratipādyate / tanna / vyabhicārāt //9//

avyabhicāre tu bhavantī pratipattiḥ kena vāryate tadāha ----


__________


dharmayorekanirdeśe'nyasya saṃvit, sāhacaryāt // VKal_4,2.10 //

dharmayorekasyāpi dharmasya nirdeśe'nyasya saṃvit pratipattirbhavati / kutaḥ / sāhacaryāt / sahacaritatvena prasiddhayoravaśyamekasya nirdeśe'nyasya pratipattirbhavati / tadyathā ----

     nirvṛṣṭe'pi bahirdhane na viramantyantarjaradceśmano
     lūtātantutaticchido madhupṛṣatpiṅgāḥ payovindavaḥ /
     cūḍābarbarake nipatya kaṇikābhāvena jātāḥ śiśo-
     raṅgāsphālanabhagnanidragṛhiṇīcittavyathādāyinaḥ //


atra madhupṛṣatāṃ vṛttatvapiṅgatve sahacarite / tatra piṅgaśabdena piṅgatve pratipanne vṛttatvapratītirbhavati / etena kanakaphalakacaturasraṃ śreṇivimbam iti vyākhyātam / kanakaphalakasya gauratvacaturasratvayoḥ sāhacaryāccaturasratvaśrutyaica gauratvapratipattiriti / nanu ca yadi dharmanyūnatvamupamānasya doṣaḥ , kathamayaṃ prayogaḥ ----

     sūryāśusambhīlitalocaneṣu dīneṣu padmānilanisadeṣu /
     sādhvyaḥ svageheṣviva bhartṛhīnāḥ kekā vineśuḥ śikhināṃ mukheṣu //


atra bahutvamupameyadharmāṇāmupamānāt / na , viśiṣṭānāmeva mukhānāmupameyatvāt / tādṛśeṣveva kekāvināśasya sambhavāt //10//


__________


tenādhikarvaṃ vyākhyātam // VKal_4,2.11 //

tena hīnatvenādhikatvaṃ vyākhyātam / jātipramāṇadharmādhikyamadhikatvamiti / jātyādhikyarūpamadhikatvaṃ yathā ----

     viśantu viṣṭayaḥ śīghraṃ rudrā iva mahaujasaḥ /

pramāṇādhikyarūpaṃ yathā ----

     pātālamiva nābhiste stanau kṣitidharopamau /
     veṇīdaṇḍaḥ punarayaṃ kālindīpātasaṃnibhaḥ //


dharmādhikyarūpaṃ yathā ----

     saraśmi cañcalaṃ cakraṃ dadhaddevo vyarājata /
     savāḍavāgniḥ sāvartaḥ srotasāmiva nāyakaḥ //


savāḍavāgnirityasya [k:prativastunaḥ] upameye'bhāvād dharmādhikyamiti / anayordoṣayorviparyayākhyasya doṣasyāntarbhāvānna pṛthagupādānam / ata evāsmākaṃ mate ṣaḍ doṣā iti //11//


__________


upamānopameyayorliṅgavyatyāso liṅgabhedaḥ // VKal_4,2.12 //

upamānasyopameyasya ca liṅgayorvyatyāso viparyayo liṅgabhedaḥ / yathā ----

      sainyāni nadya iva jagmuranargalāni /

//12//


__________


iṣṭaḥ puṃpuṃsakayoḥ prāyeṇa // VKal_4,2.13 //

punnapuṃsakayorupamānopameyayorliṅgabhedaḥ prāyeṇa bāhulyeneṣṭaḥ / yathā ---- candramiva mukhaṃ paśyati iti , induriva mukhaṃ bhāti evamprāyaṃ tu necchanti //13//


__________


laukikyāṃ samāsābhihitāyāmupamāprapañce ca // VKal_4,2.14 //

laukikyāmupamāyāṃ samāsābhihitāyāmupamāyāmupamāprapañce ceṣṭo liṅgabhedaḥ prāyeṇeti / laukikyāṃ yathā ----

     chāyeva sa tasyāḥ , puruṣa iva strī iti /

samāsābhihitāyāṃ yathā ----

     bhujalatā nīlotpalasadṛśī iti /

upamāprapañce yathā ----

     śuddhāntadurlabhamidaṃ vapurāśramavāsino yadi janasya /
     dūrīkṛtāḥ khalu guṇairudyānalatā vanalatābhiḥ //


evamanyadapi prayogajātaṃ draṣṭavyam //14//


__________


tena vacanabhedo vyākhyātaḥ // VKal_4,2.15 //

tena liṅgabhedena vacanabhedo vyākhyātaḥ / yathā ----

     pāsyābhilocanaṃ tasyāḥ puṣpaṃ madhuliho yathā /

//15//


__________


apratītaguṇasādṛśyamasādṛśyam // VKal_4,2.16 //

apratītaireva guṇairyat sādṛśyaṃ tadapratītaguṇāsādṛśyamasādṛśyam / yathā ----

     grathnāmi kāvyaśaśinaṃ vitatārtharaśmim /

kāvyasya śaśinā saha yat sādṛśyaṃ tadapratītaireva guṇairiti / nanu ca arthānāṃ raśmitulyatve sati kāvyasya śaśitulyatvaṃ bhaviṣyati / naivam / kāvyasya śaśitulyatve siddhe'rthānāṃ raśmitulyatvaṃ siddhyati / na hyarthānāṃ ca kaścit sādṛśyahetuḥ pratīto guṇo'sti / tadevamitaretarāśrayadoṣo duruttara iti //16//


__________


asādṛśyahatā hyupamā, tanniṣṭhāśca kavayaḥ // VKal_4,2.17 //

asādṛśyena hatā asādṛśyahatā upamā / tanniṣṭhā upamānaniṣṭhāśca kavaya iti //17//


__________


upamānādhikyāttadapoha ityeke // VKal_4,2.18 //

upamānādhikyāt tasyāsādṛśyasyāpoha ityeke manyante / yathā ----

     karpūrahāraharahāsasitaṃ yaśaste /

karpūrādibhirupamānairvahubhiḥ sādṛśyaṃ susthāpitaṃ bahvati / teṣāṃ śukguṇātirekāt //18//


__________


na, apuṣṭārthatvāt // VKal_4,2.19 //

upamānādhikyāt tadapoha iti yuktaṃ , tanna / apuṣṭārthatvāt / ekasminnupamāne prayukte upamānāntaraprayogo na kañcidarthaviśeṣaṃ puṣṇāti / tena balasindhuḥ sindhuriva kṣubhitaḥ iti prayuktam / nanu sindhuśabdasya dviḥprayogātpaunaruktyam / na / arthaviśeṣāt balaṃ sindhuriva vaipulyād balasindhuḥ sindhuriva kṣubhita iti kṣobhasārūpyāt / tasmādarthabhedānna paunaruktyam / arthapuṣṭistu nāsti / sindhuriva kṣubhita ityanenaiva vaipulyaṃ pratipatsyate / uktaṃ hi (4-2-10) ---- dharmayorekanirdeśe'nyasya saṃvitsāhacaryāt //19//


__________


anupapattirasaṃbhavaḥ // VKal_4,2.20 //

anupapattiranupapannatvamupamānasyāsambhavaḥ / yathā ----

     cakāsti vadanasyāntaḥ smitacchāyāvikāsinaḥ /
     unnidrasyāravindasya madhye mugdheva candrikā //


candrikāyāmunnidratvamaravindasyetyanupapattiḥ / nanvarthavirodho'yamastu / kimupamādoṣakalpanayā / na / upamāyām atiśayasyeṣṭatvāt //20//

kathaṃ tarhi doṣa ityata āha ----


__________


na viruddho'tiśayaḥ // VKal_4,2.21 //

viruddhasyātiśayasya saṃgraho na kartavya iti asya sūtrasya tātparyārthaḥ / tānetān ṣaḍupamādoṣān jñātvā kaviḥ parityajet //21//

iti śrīkāvyālaṅkārasūtravṛttāvālaṅkārike caturthe'dhikaraṇe dvitīyo'dhyāyaḥ // upamāvicāra.ḥ //

----------------------------------------------------------------------------------------------

atha caturthādhikaraṇe tṛtīyo'dhyāyaḥ

sampratyupamāprapañco vicāryate / kaḥ punarasāvityāha ----


__________


prativastuprabhṛtirupamāprapañcaḥ // VKal_4,3.1 //

prativastu prabhṛtiryasya sa prativastuprabhṛtiḥ / upamāyāḥ prapañca upamāprapañca iti //1//

vākyārthopamāyāḥ prativastuno bhedaṃ darśayitumāha ----


__________


upameyasyoktau samānavastunyāsaḥ prativastu // VKal_4,3.2 //

upameyasyārthaādvākyārthasyoktau satyāmiti / atra dvau vākyārthau / eko vākyārthopamāyāmiti bhedaḥ / tadyathā ----

     devībhāvaṃ gamitā parivārapadaṃ kathaṃ bhajatyeṣā /
     na khalu paribhogayogyaṃ daivatarūpāṅkitaṃ ratnam //


//2//

prativastunaḥ samāsokterbhedaṃ darśayitumāha ----


__________


anuktau samāsoktiḥ // VKal_4,3.3 //

upameyasyānuktau samānavastunyāsaḥ samāsoktiḥ / saṃkṣepavacanāt samāsoktirityākhyā / yathā ----

     ślādhyā dhvastādhvagaglāneḥ karīrasya marau sthitiḥ /
     dhiṅ merau kalpavṛkṣāṇāmavyutpannārthināṃ śriyaḥ //


//3//

samāsokteraprastutapraśaṃsāyā bhedaṃ darśayitumāha ----


__________


kiñciduktāvaprastutapraśaṃsā // VKal_4,3.4 //

upameyasya kiñcilliṅgamātreṇoktau samānavastunyāse aprastutapraśaṃsā / yathā ----

     lāvaṇyasinduraparaiva hi kācaneyaṃ
     yatrotpalāni śaśinā saha saṃplavante /
     unmañjati dviradakumbhataṭī ca yatra
     yatrāpare kadalikāṇḍamṛṇāladaṇḍāḥ //


aorastutasyārthasya praśaṃsanamaprastutapraśaṃsā //4//

apahnutirapi tato bhinneti darśayitumāha ----


__________


samena vastunānyāpalāpo'pahnutiḥ // VKal_4,3.5 //

sanena tulyena vastunā vākyārthenānyasya vākyārthasyāpalāpo nihnavo yastattvādhyāropaṇāyāsāvapahnutiḥ / yathā ----

     na ketakīnāṃ vilasanti sūcayaḥ pravāsino hanta hasatyayaṃ vidhiḥ /
     taḍillateyaṃ na cakāsti cañcalā puraḥ smarajyotiridaṃ vivartate //


vākyārthayostātparyāt tādrūpyamiti na rūpakam //5//

rūpakaṃ tu kīdṛśamityāha ----


__________


upamānenopameyasya guṇasāmyāttattvāropo rūpakam // VKal_4,3.6 //

upamānenopameyasya guṇasāmyāttattvasyābhedasyāropaṇamāropo rūpakam / upamānopameyayorubhayorapi grahaṇaṃ laukikyāḥ kalpitāyāścopamāyāḥ prakṛkṣitvamatra yathā vijñāyeteti / yathā (Uttararāmacarita_1.39) ----

     iyaṃ gehe lakṣmīriyamamṛtavartirnayanayo-
     rasāvasyāḥ sparśo vapuṣi vahulaścandanarasaḥ /
     ayaṃ kaṣṭhe vāhuḥ śiśiramasṛṇo mauktikasaraḥ
     kimasyā na preyo paramasahyastu virahaḥ //


mukhacandrādīnāṃ tūpamā / samāsānna candrādīnāṃ rūpakatvaṃ yuktamiti //6//

rūpakācchleṣasya bhedaṃ darśayitumāha ----


__________


sa dharmeṣu tantraprayoge śleṣaḥ // VKal_4,3.7 //

upamānenopameyasya dharmeṣu guṇakriyāśabdarūpeṣu sa tattvāropaḥ / tantraprayoge tantreṇoccāraṇe sati śleṣaḥ / yathā ----

     ākṛṣṭāmalamaṇḍalāgrarucayaḥ saṃnaddhakṣaḥsthalāḥ
     soṣmāṇo vraṇitā vipakṣahṛdayapronmāthinaḥ karkaśaḥ /
     udvṛttā guravaśca yasya śaminaḥ śyāmāyamānānanā
     yodhā vāravadhūstanāśca na daduḥ kṣobhaṃ sa vo'vyājjinaḥ //


//7//

yathā ca gauṇasyārthasyālaṅkāratvaṃ tathā lākṣaṇikasyāpīti darśayitumāha ----


__________


sādṛśyāllakṣaṇā vakroktiḥ // VKal_4,3.8 //

bahuni hi nibandhanāni lakṣaṇāyām / tatra sādṛśyāllakṣaṇāvakroktirasāviti / yathā ----

     unmimīla kamalaṃ sarasīnāṃ kairavaṃ ca na mimīla muhūrtāt /

atra netradharmāvunmīlanimīlane sādṛśyādvikāsasaṃkocau lakṣayataḥ /

     iha ca nirantaranavamukulapulakitā harati mādhavī hṛdayam /
     madayati ca kesarāṇāṃ pariṇatamadhugandhi niḥśvasitam //


atra ca niḥśvasitamiti parimalanirgamaṃ lakṣati /

     saṃsthānena sphuratu subhagaḥ svarciṣā cumbatu dyām /
     ālasyamāliṅgati gātramasyāḥ /
     parimlānacchāyāmanuvadati dṛṣṭiḥ kamalinīm /
     pratyūṣeṣu sphuṭitakamalāmodamaitrīkapāyaḥ /
     ūrudvandvaṃ taruṇakadalīkāṇḍasabrahmacāri /


ityevamādiṣu lakṣaṇārtho nirūpyata iti lakṣaṇāyā jhaṭityarthapratipattikṣamatvaṃ rahasyamācakṣata iti /

asādṛśyanibandhanā tu lakṣaṇā na vakroktiḥ / yathā ----

     jaraṭhakamalakandacchedagaurairmadhūkhaiḥ /

atra cchedaḥ sāmīpyād dravyaṃ lakṣayati / tasyaiva gauratvopapatteḥ //8//

rūpakavakroktibhyāmutprekṣāyā bhedaṃ darśayitumāha ----


__________


atadrūpasyānyathādhyavasānamatiśayārthamutprekṣā // VKal_4,3.9 //

atadrūpasyātatsvabhāvasya / anyathā atatsvabhāvatayā / adhyavasānamadhyavasāyaḥ / na punaradhyāropo lakṣaṇā vā / atiśayārthamiti bhrāntijñānanivṛttyartham / sādṛśyādiyamutprekṣeti / enāṃ cevādiśabdā dyotayanti / yathā ----

     sa vaḥ pāyādindurnavavisalatākoṭikuṭilaḥ
     smarāreryo mūrdhni jvalanakapiṣe bhāti nihitaḥ /
     sravanmandākinyāḥ pratidivasasiktena payasā
     kapālenonmuktaḥ sphaṭikadhavalenāṅkura iva //


//9//

utprekṣevaivātiśayoktiriti kecit / tannirāsārthamāha ----


__________


saṃbhāvyadharmatadutkarṣakalpanātiśayoktiḥ // VKal_4,3.10 //

saṃbhāvyasya dharmasya tadutkarṣasya ca kalpanātiśayoktiḥ / yathā ----

     ubhau yadi vyomni pṛthakpravāhāvākāśagaṅgāpayasaḥ pravāhau /
     tenopamīyeta tamālanīlamāmuktamuktālatamasya vakṣaḥ //


yathā vā ----

     malayajarasaviliptatanunavahāralatāvibhūṣitāḥ
     sitataradantapatrakṛtavaktraruco rucirāmalāṃśukāḥ /
     śaśabhṛti vitatadhāmni dhvalayati dharāmavibhāvyatāṃ gatāḥ
     priyavasatiṃ prayānti sukhameva nirastabhiyo'bhisārikāḥ //


//10//

yathā bhrāntijñānasyarūpotprekṣā tathā saṃśayajñānasvarūpaḥ saṃdeho'pīti darśayitumāha ----


__________


upamānopameyasaṃśayaḥ saṃdehaḥ // VKal_4,3.11 //

upamānopameyayoratiśayārthaṃ yaḥ kriyate saṃśayaḥ sa saṃdehaḥ / yathā ----

     idaṃ karṇotpalaṃ cakṣuridaṃ veti vilāsini /
     na niścinoti hṛdayaṃ kintu dolāyate manaḥ //


//11//

saṃdehavadvirodho'pi prāptāvasara ityāha ----


__________


viruddhābhāsatvaṃ virodhaḥ // VKal_4,3.12 //

arthasya viruddhasyevābhāsatvaṃ viruddhābhāsatvaṃ virodhaḥ / yathā ----

     pītaṃ pānamidaṃ tvayādya dayite mattaṃ mamedaṃ manaḥ
     patrālī tava kuṅkumena racitā raktā vayaṃ mānini ! /
     tvaṃ tuṅgastanabhāramantharagatirgātreṣu me vepathu-
     stvanmadhye tanutā mamādhṛtiraho premṇo vicitrā gatiḥ //


yathā vā (amaru. 34)----

     sā bālā vayamapragalbhavacasaḥ sā strī vayaṃ kātarāḥ
     sā pīnonnatimatpayodharayugaṃ dhatte sakhedā vayam /
     sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ
     doṣairanyajanāśritairapaṭavo jātāḥ sma ityadbhutam //


//12//

virodhādvibhāvanāyā bhedaṃ darśayitumāha ----


__________


kriyāpratiṣedhe prasiddhatatphalavyaktirvibhāvanā // VKal_4,3.13 //

kriyāyāḥ pratiṣedhe tasyā eva kriyāyāḥ phalasya prasiddhasya vyaktivibhāvanā / yathā ----

     apyasajjanasāṅgatye na vasatyeva vaikṛtam /
     akṣālitāviśuddheṣu hṛdayeṣu manīpiṇām //


//13//

viruddhaprasaṅgenānanvayaṃ darśayitumāha ----


__________


ekasyopameyatvopamānatve'nanvayaḥ // VKal_4,3.14 //

ekasyaivārthasyopameyatvamupamānatvaṃ cānanvayaḥ / yathā (Hanumānnāṭaka_14-18)----

     gaganaṃ gaganākāraṃ sāgaraḥ sāgaropamaḥ /
     rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva //


anyāsādṛśyametena pratipāditam //14//


__________


krameṇopameyopamā // VKal_4,3.15 //

ekakasyaivārthasyopameyatvamupamānatvaṃ ca krameṇopameyopamā / yathā ----

     khamiva jalaṃ jalamiva khaṃ haṃsa iva śaśī śaśīva haṃso'yam /
     kumudākārāstārāstārākārāṇi kumudāni //


//15//

iyameva parivṛttirityeke tannirāsārthamāha ----


__________


samavisadṛśābhyāṃ parivartanaṃ parivṛttiḥ // VKal_4,3.16 //

samena visadṛśena vārthena arthasya parivartanaṃ parivṛttiḥ / yathā ----

     ādāya karṇakisalayamiyamasmai caraṇamaruṇamarpayati /
     ubhayossadṛśavinimayādanyonyamavañcitaṃ manye //


yathā vā ----

     vihāya sāhāramahāryaniścayā viloladṛṣṭiḥ praviluptacandanā /
     babandha bālāruṇavabhru valkalaṃ payodharotsedhaviśīrṇasaṃhati //


//16//

upameyopamāyāḥ kramo bhinna iti darśayitumāha ----

__________



     upameyopamānānāṃ kramasaṃbandhaḥ kramaḥ // VKal_4,3.17 //


upameyānāmupamānānāṃ coddeśināmanuddeśināṃ ca kramasambandhaḥ kramaḥ / yathā ----

     tasyāḥ prabandhalīlābhirālāpasmitadṛṣṭibhiḥ /
     jīyante vallakīkundakusumendīvarasrajaḥ //


//17//
kramasambandhaprasaṅgena dīpakaṃ darśayitumāha ----


__________


upamānopameyavākyeṣvekā kriyā dīpakam // VKal_4,3.18 //

upamānavākyepūpameyavācyeṣu caikā kriyā anupaṅgataḥ sambandhyamānā dīpakam //18//


__________


tantrividham / ādimadhyāntavākyavṛttibhedāt // VKal_4,3.19//*

tat trividhaṃ bhavati / ādimadhyānteṣu vākyeṣu vṛtterbhedāt / yathā ----

     bhūṣyante pramadavanāni bālapuṣpaiḥ , kāminyo madhumadamāṃsalairvilāsaiḥ /
     brahmāṇaḥ śrutigaditaiḥ kriyākalāpai , rājāno viralitavairibhiḥ pratāpaiḥ //


     bāṣpaḥ pathikakāntānāṃ jalaṃ jalamucāṃ muhuḥ /
     vigalatyadhunā daṇḍayātrodyogo mahībhujām //
     guruśuśrūṣayā vidyā madhugoṣṭhyā manobhavaḥ /
     udayena śaśāṅkasya payodhirabhivardhate //


//19//

dīpakavannidarśanamapi saṃkṣiptamityāha ----


__________


kriyayaiva svatadarthānvayakhyāpanaṃ nidarśanam // VKal_4,3.20 //

kriyayaiva śuddhayā svasyātmanastadarthaḥ cānvayasya saṃbandhasya khyāpanaṃ saṃlulitahetudṛṣṭāntavibhāgadarśanānnidarśanam / yathā ----

     atyuccayadādhyāsaḥ patanāyetyarthaśālināṃ śaṃsat /
     āpāṇḍu patati patraṃ tayoridaṃ bandhamagrantheḥ //


patatīti kriyā / tasyāḥ svaṃ patanam / tadarthe'tyuccayadādhyāsaḥ patanāyeti śaṃsanam / tasya khyāyanamarthaśālināṃ śaṃsaditi //20//

idaṃ ca nārthāntaranyāsaḥ / sa hyanyathābhūtastamāha ----


__________


uktisiddhyai vastuno'rthāntarasyaiva nyasanamarthāntaranyāsaḥ // VKal_4,3.21 //

uktasiddhyai uktasyārthasya siddhyartha vastuno vākyārthāntarasyaiva nyasanamarthāntaranyāsaḥ / vastugrahaṇādarthasya hetornyasanannārthāntaranyāsaḥ / yathā ----
iha nātidūragocaramasti saraḥ kamalasaugandhyāt iti / arthāntarasyaiveti vacanam , yatra heturvyāptigūḍhatvāt kathañcit pratīyate tatra yathā syāt / yadyat kṛtakaṃ tattadanityamityevamprāyeṣu māṃ bhūditi / udāharaṇam /

     priyeṇa saṃgrathya vipakṣasannidhāvupāhitāṃ vakṣasi pīvarastanī /
     srajaṃ na kācidvijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni //


//21//

arthāntaranyāsasya heturūpatvād , hetoścānvayavyatirekātmakatvānna pṛthagvyatireka iti kecit / tannirāsāthamāha ----


__________


upameyasya guṇātirekatvaṃ vyatirekaḥ // VKal_4,3.22 //

upameyasya guṇātirekatvaṃ guṇādhikyaṃ yad arthādupamānāt sa vyatirekaḥ / yathā ----

     satyaṃ hariṇaśāvākṣyāḥ prasannasubhagaṃ mukham /
     samānaṃ śaśinaḥ kintu sa kalaṅkaviḍambitaḥ //


kaścittu gamyanānaguṇo vyatirekaḥ / yathā ----

     kuvalayavanaṃ pratyākhyātaṃ navaṃ madhu ninditaṃ
     hasitamamṛtaṃ bhagnaṃ svādoḥ padaṃ rasasaṃvadaḥ /
     viṣamupahitaṃ cintāvyājānmanasyapi kāmināṃ
     caturalalitairlīlātantraistavārdhavilokitaiḥ //


//22//

vyatirekādviśeṣokterbhedaṃ darśayitumāha ----


__________


ekaguṇahānikalpanāyāṃ sāmyadārḍhyaṃ viśeṣoktiḥ // VKal_4,3.23 //

ekasya guṇasya hāneḥ kalpanāyāṃ śeṣairguṇaissāmyaṃ yattasya dārḍhyaṃ viśeṣoktiḥ / rūpakaṃ cedaṃ prāyeṇeti / yathā (kumāra. 1-10) ----

     bhavanti yatraupadhayo rajanyāmatailapūrāḥ suratapradīpāḥ /
     dyūtaṃ hi nāma puruṣasyā'siṃhāsanaṃ rājyam /(Mṛcchakaṭikā aṃ. 2)
     nidreyakamalā[k: iyaṃ hyakamalā] lakṣmīḥ /
     hastī hi jaṅgamaṃ durgam / iti /

atrāpi jaṅgamaśabdasya sthāvaratvanivṛttipādanatvādekaguṇahānikalpanaiva / etena ----

     veśyā hi nāma mūrtimatyeva nikṛtiḥ /
     vyasanaṃ hi nāma socchvāsaṃ maraṇam /
     dvijo bhūmivṛhaspatiḥ /

ityevamādiṣvguṇahānikalpanā vyākhyātā //23//

vyatirekaviśeṣoktibhyāṃ vyājastutiṃ bhinnāṃ darśayitumāha ----


__________


saṃbhāvyaviśiṣṭakarmākaraṇānnindāstotrārthā vyājastutiḥ // VKal_4,3.24 //

atyantaguṇādhiko viśiṣṭastasya ca karma viśiṣṭakarma , tasya sambhāvyasya kartuṃ śakyasyākaraṇānnindāviśiṣṭasāmyasampādanena stotrārthā vyājastutiḥ / yathā ----

     babandha setuṃ giricakravālaorvibheda saptaikaśareṇa tālān /
     evaṃvidhaṃ karma tatāna rāmastvayā kṛtaṃ tanna mudhaiva garvaḥ //


//24//

vyājastutervyājoktiṃ bhinnāṃ darśayitumāha ----


__________


vyājasya satyasārūpyaṃ vyājoktiḥ // VKal_4,3.25 //

vyājasya cchadmanaḥ satyena sārūpyaṃ vyājoktiḥ / yāṃ māyoktirityāhuḥ / yathā ----

     śaraccandrāṃ'sugaureṇa vātāviddhena bhāmini /
     kāśapuṣpalavenedaṃ sāśrupātaṃ mukhaṃ kṛtam //


//25//

vyājastuteḥ pṛthak tulyayogitetyāha ----


__________


viśiṣṭena sāmyārthamekakālakriyāyogastulyayogitā // VKal_4,3.26 //

viśiṣṭena nyūnasya sāmyarthamekakālāyāṃ kriyāyāṃ yogastulyayogitā / yathā ----

     jalanidhiraśanāmimāṃ dharitrīṃ vahati bhujaṅgavibhrbhavadbhujaśca /

//26//


__________


upamānākṣepaścākṣepaḥ // VKal_4,3.27 //

upamānasya kṣepaḥ pratiṣedha upamānākṣepaḥ / tulyakāryārthasya nairarthakyavivakṣāyām / yathā ----

     tasyāścenmukhamasti saumyasubhagaṃ kiṃ pārvaṇenendunā
     saundaryasya padaṃ dṛśau ca yadi cet kiṃ nāma nīlotpalaiḥ /
     kiṃ vā komalakāntibhiḥ kisalayaiḥ satyeva tatrādhare
     hā dhātuḥ punaruktavasturacanārambheṣvapūrvo grahaḥ //


upamānasyākṣepataḥ pratipattirityapi sūtrārthaḥ / yathā ----

     aindraṃ dhanuḥ pāṇḍupayodhareṇa śaraddadhānaārdranakhakṣatābham /
     pras|adayantī sakalaṅkaminduṃ tāpaṃ raverabhyadhikaṃ cakāra //


atra śaradveśyeva , induṃ nāyakamiva , raveḥ pratināyakasyevetyupamānāni ganyanta iti //27//

tulyayogitāyāḥ sahokterbhedanāha ----


__________


vastudvayakriyayostulyakālayorekapadābhidhānaṃ sahoktiḥ // VKal_4,3.28 //

vastudvasya kriyayostulyakālayorekena padenābhidhānaṃ sahārthaśabdasāmarthyāt sahoktiḥ / yathā ----

     astaṃ bhāsvān prayātaḥ saha ripubhirayaṃ saṃhriyantāṃ balāni /
     atrārthayornyūnatvaviśiṣṭatve na sta iti neyaṃ tulyayogiteti //


//28//

samāhitamekamavaśiṣyate / tallakṣaṇārthamāha ----


__________


yatsādṛśyaṃ tatsaṃpattiḥ samāhitam // VKal_4,3.29 //

yasya vastunaḥ sādṛśyaṃ gṛhyate tasya vastunaḥ sampattiḥ samāhitam / yathā ----

     tanvī Meghajalārdravalkalatayā dhautādharevāśrubhiḥ
     śūnyevābharaṇaiḥ svakālavirahādviśrāntapuṣpodgamā /
     cintāmohamivāsthitā madhulihāṃ śabdairvinā lakṣyate
     caṇḍī māmavadhūya pādapatitaṃ jātānutāpeva sā //


atra purūravaso latāyāmurvaśyāḥ sādṛśyaṃ gṛhṇataḥ saiva latorvaśī saṃpanneti //29//

ete cālaṅkārāḥ śuddhā miśrāśca prayoktavyā iti viśiṣṭānām alaṅkārāṇāṃ miśratvaṃ saṃsṛṣṭirityāha ----


__________


alaṅkārasyālaṅkārayonitvaṃ saṃsṛṣṭiḥ // VKal_4,3.30 //

alaṅkārasyālaṅkārayonitvaṃ yadasau saṃsṛṣṭiriti / saṃsargaḥ sambandha iti //30//


__________


tadbhedāvupamārūpakotprekṣāvayavau // VKal_4,3.31 //

tasyāḥ saṃsṛṣṭerbhedāvupamārūpakaṃ cotprekṣāvayavaśceti //31//


__________


upamājanyaṃ rūpakamupamārūpakam // VKal_4,3.32 //

spaṣṭam / yathā ----

     niravadhi ca nirāśrayaṃ ca yasya sthitamanivartitakautukaprapañcam /
     prathama iva bhavān sa kūrmamūrtirjayati caturdaśalokavallikandaḥ //


evaṃ rajanipuramdhrilodhratilakaḥ [k: śaśī] ityevamādayastadbhedā draṣṭavyāḥ //32//


__________


utprekṣāheturutprekṣāvayavaḥ // VKal_4,3.33 //

utprekṣāyā heturutprekṣāvayavaḥ / avayavaśabdo hyārambhakaṃ lakṣayati / yathā ----

     aṅgulībhiriva keśasaścayaṃ sannigṛhya timiraṃ marīcibhiḥ /
     kuṅmalīkṛtasarojalocanaṃ cumbatīva rajanīmukhaṃ śaśī //


     ebhirnidarśanaiḥ svīyaiḥ parakīyaiśca puṣkalaiḥ /
     śabdavaicitryagarbheyamupamaiva prapañcitā //
     alaṅkāraikadeśā ye matāḥ saubhāgyabhāginaḥ /
     te'pyalaṅkāradeśīyā yojanīyāḥ kavīśvaraiḥ //


//33//

iti śrīkāvyālaṅkārasūtravṛttāvālaṅkārike caturthe'dhikaraṇe tṛtīyodhyāyaḥ / samāptaṃ cedamālañkārikaṃ caturthamadhikaraṇam /

================================================================

atha pañcamo'dhikaraṇe prathamo'dhyāyaḥ

samprati kāvyasamayaṃ śabdaśuddhiṃ ca darśayituṃ prāyogikākhyamadhikaraṇamārabhyate / tatra kāvyasamayastāvaducyate /


__________


naikaṃ padaṃ dviḥ prayojyaṃ prāyeṇa // VKal_5,1.1 //

ekaṃ padaṃ na dviḥ prayojyaṃ prāyeṇa bāhulyena / yathā ---- payodapayodaiti / kiñcidivādipadaṃ dvirapi prayoktavyamiti / yathā ---- santaḥ santaḥ khalāḥ khalāḥ

//1//

__________

nityā saṃhitaikapadavatpādeṣvardhāntavarjam // VKal_5,1.2 //

nityaṃ saṃhitāpādeṣvekapadavadekasminniva pade / tatra hi nityāsaṃhitetyānnāyaḥ / yathā ---- sa,nhitaikapade nityā dhātūpasargayoḥiti / ardhāntavarjamardhāntaṃ varjayitvā //2//


__________


na pādāntalaghorgurutvaṃ ca sarvatra // VKal_5,1.3 //

pādāntalaghorgurutvaṃ prayoktavyam / na sarvatra , na sarvasmin vṛtta iti / yathā ----

     yāsāṃ balirbhavati madgṛhadehalīnāṃ
     haṃsaiśca sārasagaṇaiśca viluptapūrvaḥ /
     tāsveva pūrvabalirūḍhayavāṅkurāsu
     bījāñjaliḥ patati kīṭamukhāvalīḍhaḥ //


evaṃprāyeṣveva vṛtteṣviti / na punaḥ ----

     varūthinīnāṃ rajasi prasarpati samastamāsīdvinimīlitaṃ jagat /

ityādiṣu / cakāro'rdhāntavarjamityasyānukarpaṇārthaḥ //3//


__________


na gādye samāptaprāyaṃ vṛttam, anyatrodgatādibhyaḥ saṃvādāt // VKal_5,1.4 //

gadye samāptaprāyaṃ vṛttaṃ na vidheyam / śobhābhrāṃśat / anyatrodgatādibhyo viṣamavṛttebhyaḥ saṃvādād gadyeneti //4//


__________


na pādādau khalvādayaḥ // VKal_5,1.5 //

pādādau khalvādayaḥ śabdā na prayojyāḥ / ādiśabdaḥ prakārārthaḥ / yeṣāmādau prayogo na śloṣyati te gṛhyante / na punarvatahetaprabhṛtayaḥ //5//


__________


nārdhe kiñcitsamāptaṃ vākyam // VKal_5,1.6 //

vṛttasyārthe kiñcidasamāptaprāyaṃ na prayoktavyam / yathā ----

     jayanti tāṇḍave śambhorbhaṅgurāṅgulikoṭayaḥ /
     karāḥ kṛṣṇasya ca bhujāścakrāṃśukapiśatviṣaḥ //


//6//


__________


na karmadhārayo bahuvrīhipratipattikaraḥ // VKal_5,1.7 //

bahubrīhipratipattiṃ karoti yaḥ karmadhārayaḥ sa na prayoktavyaḥ / yathā ----

     adhyāsitaścāsau taruścādhyāsitataruḥ iti //7//


__________


tena viparyayo vyākhyātaḥ // VKal_5,1.8 //

bahuvrīhirapi akrmadhārayapratipattikaro na prayoktavyaḥ / yathā ----

     vīrāḥ puruṣā yasya sa vīrapuruṣaḥ /
     kalo ravo yasya sa kalaravaḥ / iti //8//


__________


saṃbhāvyaniṣedhanivartane dvau pratiṣedhau // VKal_5,1.9 //

sambhāvyasya niṣedhasya nivartane svau pratiṣedhau prayoktavyau yathā ----

     samaramūrdhani yena tarasvinā na na jito vijayī tridaśeśvaraḥ /
     sa khalu tāpasabāṇaparamparākavalitakṣatajaḥ kṣitimāśritaḥ //


//9//


__________


viśeṣaṇamātraprayogo viśeṣyapratipattau // VKal_5,1.10 //

viśeṣyasya pratipattau jātāyāṃ viśeṣaṇamātrasyaiva prayogaḥ / yathā (Raghuvaṃśa 3.9) ----

     nidhānagarbhāmiva sāgarāmbarām

atra hi pṛthivyā viśeṣaṇamātrameva prayuktam / etena

     kruddhasya tasyātha purāmarāterlalāṭapaṭṭādudagādudaiciḥ /
     girestaḍitvāniva tāvaduccakairjavena pīṭhādudatiṣṭhadacyutaḥ /

ityādayo [k: prayogā] vyākhyātāḥ //10//


__________


sarvanāmnānusaṃdhirvṛtticchannasya // VKal_5,1.11 //

sarvanāmnānusandhiranusandhānaṃ pratyavamarśaḥ / vṛtticchannasya vṛttau samāse channasya guṇībhūtasya / yathā ----

     tavāpi nīlotpalapatracakṣuṣo mukhasya tadreṇusamānagandhinaḥ / iti //11//


__________


saṃbandhasaṃbandhe'pi ṣaṣṭhī kvacit // VKal_5,1.12 //

sambandhena sanbandhaḥ sambandhasambandhastasmin ṣaṣṭhī prayojyā kvacit , na sarvatreti / yathā kamalasya kandaḥ iti / kamalena saṃbaddhā kamalinī tasyā kandaḥ iti sambandhaḥ / tena kadalīkāṇḍādayo vyākhyātāḥ //12//


__________


atiprayuktaṃ deśabhāṣāpadam // VKal_5,1.13 //

atīva kavibhiḥ prayuktaṃ deśabhāṣāpadaṃ prayojyam / yathā ----

     yoṣidityabhilalāṣa na hālām ityatra hālā iti deśabhāṣāpadam / anatiprayuktaṃ tu na prayojyam / yathā ----

     kaṅkelīkānanālīraviralavilasatpallavā nartayantaḥ ityatra kaṅkelīpadam //13//


__________


liṅgādhyāhārau // VKal_5,1.14 //

liṅgaṃ cādhyāhāraśca liṅgādhyāhārāvatiprayuktau prayojyāviti / yathā ----

     vatse ! mā bahu niḥśvasīḥ kuru surāgaṇḍūpamekaṃ śanaiḥ ityādiṣu gaṇḍūṣaśabdaḥ puṃsi bhūyasā prayukto , na striyām āmnāto'pi strītvaṃ / adhyāhāro yathā ----

     mā bhavantamanalaḥ pavano vā vāraṇo madakalaḥ paraśurvā /
     vāhinījalabharaḥ kuliśaṃ vā svasti te'stu latayā saha vṛkṣa ! //


atra hi adhākṣīt[k: dhākṣīt] ityādīnāmadhyāhāro'nvayaprayuktaḥ //14//


__________


lakṣaṇāśabdāśca // VKal_5,1.15 //

lakṣaṇāśabdāścātiprayuktāḥ prayojyāḥ / yathā dvirepharodaraśabdau bhramaracakravākārthau lakṣaṇāparau / anatiprayuktāśca na prayojyāḥ / yathā ---- dvikaḥ kāka iti //15//


__________


na tadbāhulyamekatra // VKal_5,1.16 //

teṣāṃ lakṣaṇāśabdānāṃ bāhulyamekasmin vākye na prayojyam / śakyate hyekasyāvācakasya vācakavadbhāvaḥ kartuṃ , na bahūnāmiti //16//


__________


stanādīnāṃ dvitvāviṣṭā jātiḥ prāyeṇa // VKal_5,1.17 //

stanādīnāṃ dvitvāviṣṭā dvitvādhyāsitā jātiḥ prāyeṇa bāhulyene ti / yathā ---- strīṇāṃ cakṣuḥ iti /

atha kathaṃ dvitvāviṣṭatvaṃ jāteḥ ? / taddhi dravye , na jātau / atadrūpatvājjāteḥ / na doṣaḥ ; tadatadrūpatvājjāteḥ[k: tadrūpatvājjāteḥ] / kathaṃ tadatadrūpatvaṃ[k: tadrūpatvaṃ] jāteḥ ? / taddhi jaiminīyā jānanti[k: jainā jānānti] / vayaṃ tu lakṣyasiddhau siddhaparamatāmuvādinaḥ / na caivamatiprasaṅgaḥ / lakṣyānusāritvānnyāyasyeti / evamanyāpi vyavasthohyā //17//

iti śrīkāvyālaṅkārasūtravṛttau prāyogike pañcame'dhikaraṇe prathamo'dhyāyaḥ / kāvyasamayaḥ //5-1//

----------------------------------------------------------------------------------------------

pañcamādhikaraṇe dvitīyo'dhyāyaḥ

sāmprataṃ śabdaśuddhirucyate ----


__________


rudrāvityekaśeṣo'nveṣyaḥ // VKal_5,2.1 //

rudau ityatra prayoge ekaśeṣo7nveṣyo'nveṣaṇīyaḥ / rudraśca rudrāṇī ceti pumānstriyā(Pā_1,2.67) ityekaśeṣaḥ / sa ca na prāpnoti / tatra hi , tallakṣaṇaścedeva viśeṣaḥ ityanuvartata iti tatraivakārakaraṇāt strīpuṃsakṛta eva viśeṣo bhavatīti vyavasthitam / atra tu puṃyogādākhyāyām(Pā_4,1.48) iti viśeṣāntaramapyastīti / etena indrau bhavau śarvau ityādayaḥ prayogāḥ pratyuktāḥ //1//


__________


miliklabikṣapiprabhṛtīnāṃ dhātutvam, dhātuguṇasyāsamāpteḥ // VKal_5,2.2 //

milati viklavati kṣapayatītyādayaḥ prayogāḥ / tatra , mili-klabi-kṣapi-prabhṛtīnāṃ kathaṃ dhātutvam ? / gaṇapāṭhād guṇapaṭhitānāmeva dhātusaṃjñāvidhānāt / tratrāha ---- dhātugaṇasyāparisamāpteḥ / vardhate dhātugaṇaḥ iti hi śabdavida ācakṣate / tenaiṣāṃ gaṇapāṭho'numataḥ / śiṣṭaprayogāditi //2//


__________


valerātmanepadamanityam, jñāpakāt // VKal_5,2.3 //

valeranudāttettvādātmanepade yat tadanityaṃ dṛśyate ---- lajjālolaṃ valantī ityādiorayogeṣu / tat lathamityāha ---- jñāyakāt //3//

kiṃ punastajjñāpakamata āha [k:kiṃ punastajjñāpakam ?] ----


__________


cakṣiṅo dvayanubandhakaraṇam // VKal_5,2.4 [k: not in sutra] //

cakṣiṅ ikāreṇaivānudāttena siddhamātmanepadasyānityatvajñāpanārtham /
[k: siddhātmanepadam ; kimarthaṃ ṅitkaraṇam ? tatkriyate anudāttanimittasyātmanepadasyānityatvajñāpanārtham /]

etena , vedi-bhartsi-tarji-prabhṛtayo vyākhyātāḥ / āvedayati-bhartsayati- tarjayatītyādīnāṃ prayogāṇāṃ darśanāt / anyatrāpyanudāttanibandhanasyātmanepadasyānityatyaṃ jñāpakena draṣṭavyamiti //4//


__________


kṣīyata iti karmakartari // VKal_5,2.5 [*VKal_5,2.4] //

kṣīyatī iti prayogo dṛśyate , sa karmakartari draṣṭavyaḥ / kṣīyateranātmanepaditvāt //5//


__________


khidyata iti ca // VKal_5,2.6 [*VKal_5,2.5] //

khidyata iti ca prayogo dṛśyate , so'karmakartaryeva draṣṭavyā , na kartari / adaivādikatvāt khideḥ //6//


__________


mārgerātmaepadamalakṣma // VKal_5,2.7 [*VKal_5,2.6] //

curādau mārga anvepaṇe iti paṭhyate / ā dhṛṣādvā iti vikalpitaṇickastasyādyadātmanepadaṃ dṛśyate ---- mārgantāṃ dehabhāramiti , tadalakṣma alakṣaṇam / parasmaipaditvānmārgeḥ / tathā ca śiṣṭaprayogaḥ ----

     karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī

//7//


__________


lolamānādayaścānaśi // VKal_5,2.8 [*VKal_5,2.7] //

lolamāno vellamāna ityādayaścānaśi draṣṭavyāḥ / śānacastvabhāvaḥ , parasmaipaditvāddhātūnāmiti //8//


__________


labhergatyarthatvāṇṇicyaṇau kartuḥ karmatvākarmatve // VKal_5,2.9 [*VKal_5,2.8] //

astyayaṃ labhiryaḥ prāptyupasarjanāṃ gatimāha ---- asti ca [k: yo] gatyupasarjanāṃ prāptimāheti / atra pūrvasminpakṣe gatyarthatvāllabherṇicyaṇau yaḥ kartā tasya gatyādisūtreṇa karmasaṃjñā / yathā ----
     dīrghikāsu kumudāni vikāsaṃ lambhayanti śiśirāḥ śaśibhāsaḥ /

dvitīyapakṣe tu gatyarthātvābhāvāllabherṇicyaṇau karturna karmasaṃjñā / yathā ----

     sitaṃ sitimnā sutarāṃ munervapurvisāribhiḥ saudhamivātha lambhayan /
     dvijāvalivyājaniśākarāṃśubhiḥ śucismitāṃ vācamavocadacyutaḥ //


//9//


__________


te-me-śabdau nipāteṣu // VKal_5,2.10 [*VKal_5,2.9] //

tvayā mayetyasminnarthe te me śabdau nipāteṣu draṣṭavyau / yathā ----

     śrutaṃ te vacanaṃ tasya , vedānadhīta iti nādhigataṃ purā me /

//10//


__________


tiraskṛta iti paribhūte, antardhyupacārāt // VKal_5,2.11 [*VKal_5,2.10] //

tiraskṛta iti śabdaḥ paribhūte dṛśyate / rājñā tiraskṛtaḥ iti / sa ca na prāpnoti / tiraḥśabdasya hi , tiro'ntardhau ityantardhau gatisaṃjñā / tasyāṃ ca satyāṃ , tiraso'nyatarasyām(Pā_8,3.42) iti sakāraḥ / tat kathaṃ tiraskṛta iti paribhūte ? , āha ---- antardhyupacārāditi / paribhūto hyantarhitavadbhavati / mukhyastu prayogo yathā ----

     lāvaṇyaprasaratiraskṛtāṅgalekhām iti /

//11//


__________


naikaśabdaḥ, supsupeti samāsāt // VKal_5,2.12 [*VKal_5,2.11] //

     araṇyānīsthānaṃ phalanamitanaikadrumamidam

ityādiṣu naikaśabdo dṛśyate , sa ca na siddhyati / nañsamāse hi nalopo nañ(Pā_6,3.63) iti nalope , tasmānnuḍaci(Pā_6,3.74) iti nuḍāgame satyanekamiti rūpaṃ syāt / niranubandhasya naśabdasya samāse lakṣaṇaṃ nāsti / tat kathaṃ naikaśabda ityāha ---- supsupeti samātāt //12//


__________


madhupipāsuprabhṛtīnāṃ samāso gamigāmyādiṣu pāṭhāt // VKal_5,2.13 [*VKal_5,2.12] //

     madhupipāsumadhuvratasevitaṃ mukulajālamajṛmbhata vīrudhām

ityādiṣu madhupipāsuprabhṛtīnāṃ samāso gamigāmyādiṣu pipāsuprabhṛtīnāṃ pāṭhāt / śritādiṣu gamigāmyādīnām iti dvitīyāsamāsalakṣaṇaṃ darśayati //13//


__________


trivalīśabdaḥ siddhaḥ saṃjñā cet // VKal_5,2.14 [*VKal_5,2.13] //

trivalīśabdaḥ siddho yadi saṃjñā / diksakhye sa.ñjñāyām(Pā_2,1.50) iti saṃjñāyāmeva samāsavidhānāt //14//


__________


bimbādhara iti vṛttau madhyamapadalopinyām // VKal_5,2.15 [*VKal_5,2.14] //

bimbādharaḥ pīyate iti prayogo dṛśyate , sa ca na yuktaḥ / adharabimba iti bhavitavyam / upamitaṃ vyāghrādibhiḥ ...... (Pā_2,1.56) iti samāse sati / tatkathaṃ bimbādhara ityatrāha ---- vṛttau madhyamapadalopinyāṃ śākapārthivāditvātsamāse madhyamapadalopini samāse sati bimbākāro'dharo bimbādhara iti / tena bimboṣṭhaśabdo'pi vyākhyātaḥ / atrāpi pūrvavadvṛttiḥ / śiṣṭaprayogeṣu caiṣa vidhiḥ / tena nātiprasaṅgaḥ //15//


__________


āmūlalolādiṣu vṛttirvispaṣṭapaṭuvat // VKal_5,2.16 [*VKal_5,2.15] //

āmūlalolam, āmūlasaralam ityādiṣu vṛttirvispaṣṭapaṭuvat / mayūravyaṃsakāditvāt //16//


__________


na dhānyaṣaṣṭhādiṣu ṣaṣṭhīsamāsapratiṣedhaḥ, pūraṇena taddhitāntatvāt // VKal_5,2.17 [*VKal_5,2.16] //

dhānyapaṣṭam , tānyucchaṣaṣṭāṅkitasaikatāni ityādiṣu na ṣaṣṭīsamāsapratiṣedhaḥ / pūraṇena pūraṇapratyayāntenānyataddhitāntatvāt / ṣaṣṭo bhāgaḥ ṣaṣṭa iti / pūraṇādbhāge tīyādan(Pā_5,3.48) , ṣaṣṭāṣaṣṭamābhyāṃ(Pā_5,3.50) ityanvidhānāt //17//


__________


patrapītimādiṣu guṇavacanena // VKal_5,2.18 [*VKal_5,2.17] //

patrapītimā , pakṣmālīpiṅgalimā ityādiṣu ṣaṣṭīsamāsaprati.ṣedho guṇavacanena prāpto , vāliśyāttu na kṛtaḥ //18//


__________


avarjyo bahuvrīhirvyadhikaraṇo janmādyuttarapadaḥ // VKal_5,2.19 [*VKal_5,2.18] //

avarjyo na varjanīyo vyadhikaraṇe bahuvrīhiḥ / janmādyuttarapadaṃ yasya sa janmādyuttarapadaḥ / yathā ----

     sacchāstrajanmā hi vivekalābhaḥ , kāntavṛttayaḥ prāṇāḥ iti /

//19//


__________


hastāgrāgrahastādayo guṇaguṇinorbhedābhedāt // VKal_5,2.20 [*VKal_5,2.19] //

hastāgram agrahastaḥ , puṣpāgram , agrapuṣpamityādayaḥ prayogāḥ katham ? āhitāgnyādiṣvapāṭhāt / pāṭhe vā tadaniyamaḥ syāt / āha ---- guṇaguṇinorbhedābhedāt / tatra bhedād , hastāgrādayaḥ / abhedādagrahastādayaḥ //20//


__________


pūrvanipāte'pabhraṃśo rakṣyaḥ // VKal_5,2.21 [*VKal_5,2.20] //

kāṣṭhatṛṇaṃ tṛṇakāṣṭhamiti yadṛcchayā pūrvanipātaṃ kurvanti / tatrāpabhraṃśo lakṣyaḥ pariharaṇīyaḥ / anityatvajñāpanantu na sarvaviṣayamiti //21//


__________


nipātenāpyabhihite karmaṇi na karmavibhaktiḥ, parigaṇanasya prāyikatvāt // VKal_5,2.22 [*VKal_5,2.21] //

anabhihite ityatra sūtre tiṅkṛttaddhitasamāsaiḥ iti parigaṇanaṃ kṛtam / tasya prāyikatvānnipātenāpyabhihite karmaṇi na karmavibhaktirbhavati / yathā (kumāra. 2-55) ----

     viṣavṛkṣo'pi saṃvardhya svayaṃ chettumasāṃpratam
     paṇḍitaṃ mūrjkha iti manyate

iti //22//


__________


śakyamiti rūpaṃ karmābhidhāyāṃ liṅgavacanasyāpi sāmānyopakramāt // VKal_5,2.23 [*VKal_5,2.22] //

śakeḥ śakisahośca(Pā_3,1.99) iti karmaṇi yati sati śakyamiti rūpaṃ bhavati [k: karmābhidhāyāṃ karmavacane] / viliṅgavacanasyāpi viruddhaliṅgavacanasyāpi , karmābhidhāyāṃ karmavacane sāmānyopakramād viśeṣānapekṣāyāmiti / yathā ----

     śakyamoṣadhiyaternavodayāḥ karṇapūraracanākṛte tava /
     apragalbhayavasūcikonalāśchettumagranakhasaṃpuṭaiḥ karāḥ //


atra bhāṣyakṛdvacanaṃ liṅgam / yathā ----

     śakyaṃ ca śvamāṃsādibhirapi kṣut pratiantum iti /

na caikāntikaḥ sāmānyopakramaḥ / tena

     śakyā bhaṅktuṃ jhaṭiti visinīkandavaccandrapādāḥ

ityapi bhavati //23//++


__________


hānivadādhikyamapyaṅgānāṃ vikāraḥ // VKal_5,2.24 [*VKal_5,2.23] //

yenāṅgavikāraḥ(Pā_2,3.20) ityatra sūtre yathāṅgānāṃ hānistathādhikyamapi vikāraḥ / yathā ---- akṣṇāḥ kāṇaḥ iti bhavati , tathā mukhena vilocanaḥ ityapi bhavati //24//


__________


na kṛmikīṭānāmiti, ekavadbhāvaprasaṅgāt // VKal_5,2.25 [*VKal_5,2.24] //

āyuṣaḥ kṛmikīṭānāmalaṅkaraṇamalpatā ityatra kṛmikīṭānāmiti prayogo na yuktaḥ / kṣudrajantavaḥ ityekavadbhāvaprasaṅgāt / na ca madhyamapadalopī samāso yuktaḥ / tasyāsarvaviṣayatvāt //25//


__________


na kharoṣṭrau, uṣṭrakharamiti pāṭhāt // VKal_5,2.26 [*VKal_5,2.25] //

kharoṣṭrau vāhanaṃ yeṣāṃ ityatra kharoṣṭrāviti prayogo na yuktaḥ / gavāśvaprabhṛtiṣu uṣṭrakharam iti pāṭhāt //26//


__________


āsetyasateḥ // VKal_5,2.27 [*VKal_5,2.26] //

     lāvaṇyamutyādya ivāsa yatnaḥ ityatrāsetyasaterdhātoḥ , asa gatidīptyādāneṣu ityasya prayogaḥ , nāsteḥ ; bhūbhāvavidhānāt //27//


__________


yudhyediti yudhaḥ kyaci // VKal_5,2.28 [*VKal_5,2.27] //

     yo bhartṛpiṇḍasya kṛte na yuddhyed

iti prayogaḥ / sa cāyuktaḥ / yudherātmanepaditvāt / tat kathaṃ yuddhyedityāha yudhaḥ kyaci yudhamātmana icched yuddhyediti //28//


__________


viralāyamānādiṣu kyaṅ nirūpyaḥ // VKal_5,2.29 [*VKal_5,2.28] //

viralāyamāne malayamārute ityādiṣu kyaṅ nirūpyaḥ / bhṛśādiṣu pāṭhāt / nāpi kyaṣ / lohitādiṣvapāṭhāt //29//


__________


ahetau hanterṇic, curādipāṭhāt // VKal_5,2.30 [*VKal_5,2.29] //

dhātayitvā daśāsyam ityatrāhetau ṇic dṛśyate / sa kathamityāha / curādipāṭāt / curādiṣu sphuṭa bhede , ghaṭa saṃghāte, hantyarthāśca iti pāṭhāt //30//


__________


anucarīti careṣṭittvāt // VKal_5,2.31 [*VKal_5,2.30] //

     anucarī priyatamā madālasā

ityatrānucarīti na yuktaḥ / ikāralakṣaṇābhāvāt / tat katham ? / āha ---- careṣṭitvāt / pacādiṣu caraḍiti paṭhyate //31//


__________


kesarālamityalateraṇi // VKal_5,2.32 [*VKal_5,2.31] //

kesarālaṃ śilīndhraṃ ityatra kesarālamiti katham ? / āha ---- alateraṇi / alabhūṣaṇaparyāptivāraṇeṣu ityasmāddhātoḥ kesaraśabde karmaṇyupapade , karmaṇyaṇ ityanenāṇi sati kesarālamiti siddhyati //32//


__________


patralamiti lāteḥ ke // VKal_5,2.33 [*VKal_5,2.32] //

patralaṃ vanamidaṃ virājate ityatra patralamiti katham ? / āha ---- lāteḥ ke / lā ādāne ityetasmāddhātorādānārthāt patraśabde karmaṇyupapade , āto'nupasarge kaḥ(Pā_3,2.3) iti kapratyaye satīti //33//


__________


mahīdhrādayo mūlavibhujādidarśanāt // VKal_5,2.34 [*VKal_5,2.33] //

mahīdhra-dharaṇīdhrādayaḥ śabdāḥ mūlavibhujādidarśanāt kapratyaye satīti / garhīṃ dharatīti mahīdhra iti / evamādayo'nye'pi draṣṭavyāḥ //34//


__________


brahmādiṣu hanterniyamādarihādyasiddhiḥ // VKal_5,2.35 [*VKal_5,2.34] //

brahmādiṣūpapadeṣu hanteḥ kvibvidhau brahmabhrūṇavṛtreṣu ......(Pā_3,2.87) ityatrārihāripuhā ityevamādīnāmasiddhiḥ / niyamāt / brahmādiṣveva , hantereva , kvibeva , bhūtakāla eveti caturvidhaścātra niyamaḥ iti niyamānyataraviṣayo nirūpyaḥ //35//
----------------------------
[k: comm.]
brahmādiṣūpapadeṣu hanteḥ kvibvidhau brahmabhrūṇavṛtreṣu ......(Pā_3,2.87) iti niyamāt brahmādiṣveva , hantereva , kvibeva , bhūtakāla eveti caturvidhaścātra niyamaḥ iti niyamāt arihā , ripuhā , ityevamādīnāmasiddhiḥ //34//
----------------------------


__________


brahmavidādayaḥ kṛdantavṛttyā // VKal_5,2.36 [*VKal_5,2.35] //

brahmavit , bṛtrabhidityādayaḥ prayogā na yuktāḥ / brahmabhrūṇa ......(Pā_3,2.87) ityādiṣu [k: brahmādiṣu] hantereva iti niyamāt / āha ---- kṛdantavṛttyā / vettīti vit / bhinattīti bhit / kvip ca(Pā_3,2.76) iti kvip / tataḥ kṛdantairvidādibhiḥ saha brahmādīnāṃ ṣaṣṭhīsamāsa iti /

__________


tairmahīdharādayo vyākhyātāḥ // VKal_5,2.37 [*VKal_5,2.36] //

tairvidādibhirhīdharādayo vyākhyātāḥ / dharatīti dharaḥ / mahyā dharo mahīdharaḥ / evaṃ gaṅgādharādayo vyākhyātāḥ //37//


__________


bhidurādayaḥ karmakartari kartari ca // VKal_5,2.38 [*VKal_5,2.37] //

bhiduraṃ kāṣṭham bhiduraṃ tamaḥtimirabhiduraṃ vyomnaḥ śṛṅgam ...... iti , chidurātapo divasaḥmatsaracchiduraṃ premabhaṅgurā prītiḥmātaṅgaṃ mānabhaṅguram ityādayo'pi prayogā dṛśyante / te kathamity [k:atra] āha ---- te karmakartari kartari ca bhavanti / karmakartari cāyamiṣyate ityatra , cakāraḥ kartari cetyasya samuccayārthaḥ //38//


__________


guṇavistarādayaścintyāḥ // VKal_5,2.39 [*VKal_5,2.38] //

guṇavistaraḥ , vyākṣepavistaraḥ ityādayaḥ prayogāścintyāḥ / prathane vāvaśabde(Pā_3,3.33) iti ghañprasaṅgāt //39//


__________


avatarāpacāyaśabdayordīrghahrasvatvavyatyāso bālānām // VKal_5,2.40 [*VKal_5,2.39] //

avataraśabdasyāpacāyaśabdasya ca dīrghatvahrasvatvavyatyāso bālānāṃ bāliśānāṃ prayogeṣviti / te hyavataraṇamavatāra iti prayuñjate / mārutāvatāra iti / sa hyayuktaḥ / bhāve tarateravvidhānāt / apacāyamapacaya iti prayuñjate ---- puṣpāpacaya iti / atra hastādāne cerasteye(Pā_3,3.40) iti ghañprāpta iti //40//


__________


śobheti nipātanāt // VKal_5,2.41 [*VKal_5,2.40] //

śobhetyayaṃ śabdaḥ sādhuḥ / nipātanāt / śubha śumbha śobhārthau iti śubherbhidāderākṛtigaṇatvādaṅ siddha eva / guṇapratiṣedhābhāvastu nipātyata iti / śobhārthāvityatraikadeśe , kiṃ śobhā , āhosvicchobha iti viśeṣāvagatirācaryaparamparopadeśāditi //41//


__________


avidhau guroḥ striyāṃ bahulaṃ vivakṣā // VKal_5,2.42 [*VKal_5,2.41] //

avidhāvavavidhāne gurośca halaḥ(Pā_3,3.103) iti striyāṃ bahulaṃ vivakṣā / kvicidvivakṣā , kvacidavivakṣā , kvacidubhayamiti /
vivakṣā yathā ---- īhā lajjeti / avivakṣā yathā ---- ātaṅka iti / vivakṣāvivakṣe yathā bādhā bādhaḥ , ūhā ūhaḥ , vrīḍā vrīḍaḥ , iti //42//


__________


vyavasitādiṣu ktaḥ kartari, cakārāt // VKal_5,2.43 [*VKal_5,2.42] //

vyavasitaḥ , pratipanna ityādiṣu bhāvakarmavihito'pi ktaḥ kartari / gatyādisūtre cakārasyānuktasamuccayārthatvāt / bhāvakarmānukarṣaṇārthatvaṃ cakārasyeti ced , āvṛttiḥ kartavyā //43//


__________


āheti bhūte'nyaṇalantabhramād bruvo laṭi // VKal_5,2.44 [*VKal_5,2.43] //

bruvaḥ pañcānāṃ ......(Pā_3,4.84) ityādinā āheti laṭ vyutpāditaḥ / sa bhūte prayuktaḥ ---- ityāha bhagavān prabhuḥ iti / anyasya bhūtakālābhidhāyino ṇalantasya liṭi bhramāt / nipuṇāścaivaṃ prayujyate / āha sma smitamadhumadhurākṣarāṃ giram iti / anukaroti bhagavato nārāyaṇasya ityatrāpi manyesmaśabdaḥ kavinā prayukto lekhakaistu pramādānna likhita iti //44//


__________


śabalādibhyaḥ striyāṃ ṭāpo'prāptiḥ // VKal_5,2.45 [*VKal_5,2.44] //

     upasrotaḥ svasthasthitamahiṣaśṛṅgāgraśabalāḥ
     snavantīnāṃ jātāḥ pramudtavihaṅgāstaṭabhuvaḥ /
     bhramarotkarakalmāṣāḥ kusumānāṃ samṛddhayaḥ /


ityādiṣu striyāṃ ṭāpo 'prāptiḥ / anyato ṇīṣ(Pā_4,1.40) iti ṇīṣvidhānāt / tena śabalī , kalmāṣīti bhavati //45//


__________


prāṇini nīleti cintyam // VKal_5,2.46 [*VKal_5,2.45] //

kuvalayadalanīlā kokilā vālacūte ityādiṣu nīteti cintyam / kokilā nīlīti bhavitavyam / nīlaśabdāt jānapada ......(Pā_4,1.42) ityādisūtreṇa prāṇini ca(Vārttika_2457) iti ḍīṣvidhānāt //46//


__________


manuṣyajātervivakṣāvivakṣe // VKal_5,2.47 [*VKal_5,2.46] //

ito manuṣyajāteḥ(Pā_4,1.65) , ūṇutaḥ(Pā_4,1.66) ityatra manuṣyajātervivakṣā , avivakṣā ca lakṣyānusārataḥ /

     mandarasya madirākṣi ! pārśvato nimnanābhi na bhavanti nimnagāḥ /
vāsukivikarṣaṇodbhavā bhāminīha padavī vibhāvyate //


atra manuṣyajātervivakṣāyāṃ ito manuṣya jāteḥ(Pā_4,1.65) iti ṅīṣi sati , ambārthanadyorhrasvaḥ(Pā_7,3.107) iti saṃbuddhau hrasvatvaṃ siddhyati / nābhiśabdāt punaḥ , itaśca prāṇyaṅgāt ......(Vārttika_3189) itīkāre kṛte , nimbanāmīke iti syāt /

     hṛtoṣṭharāgairnayanodabindubhirnimagnanābhairnipatadbhiraṅkitam /
     cyutaṃ ruṣā bhinnagaterasaṃśayaṃ śukodaraśyāmamidaṃ stanāṃśukam //


atra nimagnanābheḥ iti manuṣyajātervivakṣeti ṅīṣ na kṛtaḥ / sutanu jahihi maunaṃ paśya pādānataṃ mām(k:sutanu jahihi kopaṃ .......) ityatra manuṣyajāteravivakṣeti sutanuśabdāt ūṅutaḥ(Pā_4,1.66) ityūṅi sati hrasvatve sutanu iti siddhyati / varatanurathavāsau naiva dṛṣṭā tvayā me / atra manuṣyajāteravivakṣetyūṅ na kṛtaḥ //47//


__________


ūkārāntādapyūṅ, pravṛtteḥ // VKal_5,2.48 [*VKal_5,2.47] //

uta ūṅ vihita ūkārāntādapi kvacid bhavati / ācāryapravṛtteḥ / kvāsau pravṛttiḥ ? / aprāṇijāteścārajjvādīnām(Vārttika_2502) iti alābūḥ , karkandhūrityudāharaṇam / tena , subhru ! kiṃ saṃbhrameṇa / atar subhruśabda ūṅi siddho bhavati / ūṅi tvasati subhrūriti syāt //48//


__________


kārtikīya iti ṭhañ durdharaḥ // VKal_5,2.49 [*VKal_5,2.48] //

kārtikīyo nabhasvān ityatra kālāṭṭhañ(Pā_4,3.11) iti ṭhañ durdharaḥ / ṭhañ bhavan duḥkhena dhriyata iti //49//


__________


śārvaramiti ca // VKal_5,2.50 [*VKal_5,2.49] //

śārvaraṃ tamaḥ ityatra ca kālāṭṭhañ(Pā_4,3.11) iti ṭhañ durdharaḥ //50//


__________


śāśvatamiti prayukteḥ // VKal_5,2.51 [*VKal_5,2.50] //

śāśvataṃ jyotiḥ ityatra śāśvatamiti na siddhyati kālaṭṭhañ(Pā_4,3.11) iti ṭhañprasaṅgāt / yeṣāṃ ca virodhaḥ śāśvatikaḥ(Pā_2,4.9) iti sūtrakārasyāpi prayogaḥ / āha ---- prayukteḥ / śāśvate pratiṣedhaḥ iti prayogāt śāśvatamiti bhavati //51//


__________


rājavaṃśyādayaḥ sādhvarthe ye bhavanti // VKal_5,2.52 [*VKal_5,2.51] //

rājavaṃśyāḥ , sūryavaṃśyā ityādayaḥ śabdāḥ , tatra sādhuḥ(Pā_4,4.98) ityanena sādhyarye yati pratyaye sati sādhayo bhavanti / bhāvārthe punardigādipāṭhe'pi vaṃśaśabdasya vaṃśaśabdāntānna yat pratyayaḥ / tadantavidheḥ pratiṣedhāt //52//


__________


dāravaśabdo duṣprayuktaḥ // VKal_5,2.53 [*VKal_5,2.52] //

dāravaṃ pātram iti dāravaśabdo duṣprayuktaḥ / nityaṃ vṛddhaśarādibhyaḥ(Pā_4,3.144) iti mayaṭā bhavitavyam / nanu vikārāvayavayorarthayormayaṅ vidhīyate / atra tu dāruṇa idam iti vivakṣāyāṃ dāravamiti bhaviṣyati ? naitadevamapi syāt / vṛddhācchaḥ(Pā_4,2.114) iti chavidhānāt //53//


__________


mugdhimādiṣvivamanij mṛgyaḥ // VKal_5,2.54 [*VKal_5,2.53] //

mugdhamā , mauḍimā[k: prauḍhimā] ityādiṣu imanij mṛgyaḥ anveṣaṇīya iti //54//


__________


aupamyādayaścāturvarṇyavat // VKal_5,2.55 [*VKal_5,2.54] //

aupamyaṃ , sānnidhyamityādayaścāturvarṇyavat guṇavacana ......(Pā_5,1.124) ityatra cāturvarṇyādīnāṃupasaṃkhyānam(Vārttika_3091) iti vārtikātsvārthikaṣyañantāḥ //55//


__________


ṣyañaḥ ṣitkaraṇādīkāro bahulam // VKal_5,2.56 [*VKal_5,2.55] //

guṇavacanabrāhmaṇādibhyaḥ(Pā_5,1.124) iti yaḥ ṣyañ tasya ṣitkaraṇādīkāro bhavati / sa bahulam / brāhmaṇyam ityādiṣu na bhavati / sāmagryam ityādiṣu vikalpitaḥ / sāmagryaṃ sāmagrī , vaidagdhyaṃ vaidagdhīti //56//


__________


dhanvīti vrīhyādiṣu pāṭhāt // VKal_5,2.57 [*VKal_5,2.56] //

vrīhyādiṣu dhanvanśabdasya pāṭhāt dhanvīti inau sati siddho bhavati //57//


__________


caturasraśobhīti ṇinau // VKal_5,2.58 [*VKal_5,2.57] //

     babhūva tasyāścaturasraśobhi vapurvibhaktaṃ navayauvanena /

ityatra caturasraśobhi iti na yuktam / vrīhyādiṣu śobhāśabdasya pāṭhe'pi / iniratra na siddhyati / grahaṇavatā prātipadikena tadantavidhipratiṣedhāt / bhavatu vā tadantavidhiḥ / karmadhārayānmatvarthīyānupapattiḥ / laghutvāt prakramasyeti bahuvrīhiṇaiva bhavitavyam / tatkathamiti matvarthīyasyāprāptau caturasraśobhīti prayogaḥ ? / āha ---- ṇinau / caturasraṃ śobhata iti tācchīlike ṇināvayaṃ prayogaḥ / atha , anumeyaśobhi iti katham ? / na hyatra pūrvavad vṛttiḥ śakyā kartumiti / śubheḥ sādhukāriṇyāvaśyake vā ṇiniṃ kṛtvā tadantācca bhāvapratyaye paścād bahuvrīhiḥ kartavyaḥ / anumeyaṃ śobhitvaṃ yasyeti / bhāvapratyayastu gatārthatvānna prayuktaḥ / yathā ---- nirākulaṃ tiṣṭhati , sadhīramuvāca iti //58//


__________


kañcukīyā iti kyaci // VKal_5,2.59 [*VKal_5,2.58] //

jīvanti rājamahiṣīmanu kañcukīyāḥ iti katham ? / matvarthīyasya cchapratyayasyābhāvāt / ata āha ---- kyaci / kyaci pratyaye sati kañcukīyā iti bhavati / kañcukamātmana icchanti kañcukīyāḥ //59//


__________


bauddhapratiyogyapekṣāyāmapyātiśāyanikāḥ // VKal_5,2.60 [*VKal_5,2.59] //

bauddhasya pratiyogino'pekṣāyāmapyātiśāyanikāstarabādayo bhavanti ---- ghanataraṃ tamaḥbahulataraṃ prema iti //60//


__________


kauśilādaya ilaci varṇalopāt // VKal_5,2.61 [*VKal_5,2.60] //

kauśilaḥ , vāsila ityādayaḥ katham ? / āha ---- [k: ilaci varṇalopāt] kauśika--vāsiṣṭhādibhyaḥ śabdebhyo nītāvanukampāyāṃ vā , dhanilacau ca(Pā_5,3.79) iti-ilaci kṛte , ṭhājādāvūrdhvaṃ dvitīyādacaḥ(Pā_5,3.83) iti varṇalopātsidhyati //61//


__________


mauktikamiti vinayādipāṭhāt // VKal_5,2.62 [*VKal_5,2.61] //

muktaiva mauktikamiti vinayādipāṭhāt draṣṭavyam / svārthikāśca prakṛtito liṅgavacanānyativartante iti napuṃsakatvam //62//


__________


prātibhādayaḥ prajñādiṣu // VKal_5,2.63 [*VKal_5,2.62] //

prātibhādayaḥ śabdāḥ prajñādiṣu draṣṭavyāḥ / pratibhā--vikṛti--dvitādibhyaḥ śabdebhyaḥ prajñādipāṭhādaṇi svārthike kṛte , prātibhaṃ , vaikṛtaṃ , dvaitamityādayaḥ prayogāḥ siddhyantīti //63//


__________


na sarajasamityanavyayībhāve // VKal_5,2.64 [*VKal_5,2.63] //

     madhu sarajasaṃ madhyepadmaṃ pibanti śilīmukhāḥ

ityādiṣu sarajasamiti na yuktaḥ prayogaḥ anavyayībhāve / bhāva eva sarajasaśabdasyeṣṭatvāt //64//


__________


dhṛtadhanuṣītyasaṃjñāyām // VKal_5,2.65 [*VKal_5,2.64] //

     dhṛtadhanuṣi śauryaśālini

ityatra dhṛtadhanuṣi ityasaṃjñāyāṃ na yuktaḥ prayogaḥ / dhanuṣaśca(Pā_5,4.132) ityaṅvidhānāt / saṃjñāyāṃ hyanaṅ vikalpitaḥ / vā saṃjñāyām(Pā_5,4.133) iti //65//


__________


durgandhipada iddurlabhaḥ // VKal_5,2.66 [*VKal_5,2.65] //

durgandhiḥ kāyaḥ ityādiṣu durgandhipade it samānānto durlabhaḥ / utpūtyādiṣu duḥśabdasyāpāṭhāt //66//


__________


sudatyādayaḥ pratividheyāḥ // VKal_5,2.67 [*VKal_5,2.66] //
     sā dakṣaroṣātsudatī sasarja iti , śikharadati patati raśanā

ityādiṣu sudatyādayaḥ śabdāḥ pratividheyāḥ / datrādeśalakṣaṇābhāvāt / tatra pratividhānam / agrānta(Pā_5,4..145)ādisūtre cakārasyānuktasamuccayārthatvāt sudatyādiṣu datrādeśaḥ ityeke / anye tu varṇayanti / sudatyādayaḥ stryabhidhāyino yogarūḍhaśabdāḥ / teṣu striyāṃ saṃjñāyām(Pā_5,4.143) iti datrādeśo vikalpena siddha eva iti //67//

__________


kṣatadṛḍhorsa iti na kap, tadantavidhipratiṣedhāt // VKal_5,2.68 [*VKal_5,2.67] //

     plavaṅganakhakoṭibhiḥ kṣatadṛḍhoraso rākṣasāḥ

ityatra dṛḍhoraḥśabdād , uraḥprabhṛtibhyaḥ kap(Pā_5,4.151) iti kap na kṛtaḥ / grahaṇavatā prātipadikena iti tadantavidheḥ pratiṣedhāt / samāsavākyaṃ tvevaṃ kartavyam ---- kṣataṃ dṛḍhoro yeṣāmiti //68//


__________


avaihīti vṛddhiravadyā // VKal_5,2.69 [*VKal_5,2.68] //

avaihītyatra vṛddhiravadyā / guṇa eva yukta iti //69//


__________


apāṅganetreti lugalabhyaḥ // VKal_5,2.70 [*VKal_5,2.69] //

apāṅge netraṃ yasyāḥ seyampāṅganetretyatra lugalabhyaḥ / amūrdhamastakāt svāṅgādakāme(Pā_6,3.12) iti saptamyā alugvidhānāt //70//


__________


neṣṭhāḥ śliṣṭapriyādayaḥ, puṃvadbhāvapratiṣedhāt // VKal_5,2.71 [*VKal_5,2.70] //

śliṣṭapriyaḥ , viśliṣṭakānta ityādayo neṣṭāḥ / striyāḥ puṃvat ......(Pā_6,3.34) iti puṃvadbhāvasya priyādiṣu niṣedhāt //71//


__________


dṛḍhabhaktiriti sarvatreti // VKal_5,2.72 [*VKal_5,2.71] //

     dṛḍhabhaktirasau jyeṣṭhe

atra pūrvapadasya striyām[k: astriyām] ityavivakṣitatvāt[k: vivakṣitatvāt] //72//


__________


jambulatādayo hrasvavidheḥ // VKal_5,2.73 [*VKal_5,2.72] //

jambulatādayaḥ prayogāḥ katham ? / āha ---- hrasvavidheḥ / iko hrasvo'ṅjo gālavasya(Pā_6,3.61) iti hrasvavidhānāt //73//


__________


tilakādayo'jirādiṣu // VKal_5,2.74 [*VKal_5,2.73] //

tilakādayaḥ śabdā ajirādiṣu draṣṭavyāḥ / anyathā , tilakavatī kanakavatī ityādiṣu matupi , matau bahvaco'najirādīnām(Pā_6,3.119) iti dīrghatvaṃ syāt / kecittu varṇayanti ---- nadyāṃ matup(Pā_4,2.85) iti yo matup tatrāyaṃ vidhiḥ / teṣāṃ matenāmarāvatītyādīnāmasiddhiḥ //74//


__________


niśamya-niśamayyaśabdau prakṛtibhedāt // VKal_5,2.75 [*VKal_5,2.74] //

niśamya -- niśamayyetyetau śabdau śrutvetyetasminnarthe / śameḥ lyapi lyapi laghupūrvāt(Pā_6,4.56) ityayādeśe sati niśamayyeti bhavitavyam , na niśamyeti / āha ---- prakṛtibhedāt / śamerdaivādikasya niśamyeti rūpam / śamo darśane iti curādau ṇici mitsaṃjñakasya niśamayyeti rūpam //75//


__________


saṃyamyaniyamyaśabdau, aṇijantatvāt // VKal_5,2.76 [*VKal_5,2.75] //

kathaṃ saṃyamyaniyamyaśabdau ? / lyapi laghupūrvāt(Pā_6,4.56) iti ṇerayādeśena bhavitavyam / āha ---- aṇijantatvāt / dhātorṇic tu na / gatārthatvāt / yathā ---- vācaṃ niyacchati iti / ṇijarthānayagatau [k: tu] ṇic prayujyata eva / yathā ---- saṃyamayitumārabdhaḥ iti //76//


__________


prapīyeti pīṅaḥ // VKal_5,2.77 [*VKal_5,2.76] //

prapīyetyayaṃ śabdaḥ , pīṅ pāne ityetasya / pivaterhi , na lyapi(Pā_6,4.69) itītvapratiṣedhātprapāyeti bhavati //77//


__________


dūrayatīti bahulagrahaṇāt // VKal_5,2.78 [*VKal_5,2.77] //

dūrayatyavanate vivasvati ityatra dūrayatīti katham ? / ṇāviṣṭhavadbhāve sthūladūra ......(Pā_6,4.156) ityādinā guṇalopayoḥ kṛtayordavayatīti bhavitavyam / āha ---- bahulagrahaṇāt / pratipadikāddhātvarthe bahulamiṣṭhavacca(Gaṇapāṭha_203) ityatra bahulagrahaṇāt sthūladūra ......(Pā_6,4.156) ādisūtreṇa yadvihitaṃ tanna bhaviṣyatīti //78//


__________


gacchatīprabhṛtiṣvaniṣedhyo num // VKal_5,2.79 [*VKal_5,2.78] //

harati hi vanarājirgacchatī śyāmabhāvamityādiṣu gacchatīprabhṛtiṣu śabdeṣu , śapśyanornityam iti numaniṣedhyo niṣeddhumaśakyaḥ //79//


__________


mitreṇa goptreti puṃvadbhāvāt // VKal_5,2.80 [*VKal_5,2.79] //

mitreṇa goptrā iti katham ? / goptṛṇā bhavitavyam / iko'ci vibhaktau(Pā_7,3.73) iti numvidhānāt / āha ---- puṃvadbhāvāt / tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvadgālavasya(Pā_7,1.74) iti puṃvadbhāvena goptreti bhavati //80//


__________


vetsyasīti padabhaṅgāt // VKal_5,2.81 [*VKal_5,2.80] //

patitaṃ vetsyasi kṣitau ityatra vetsyasīti na siddhyati / iṭprasaṅgāt / āha ---- padabhaṅgāt siddhyati / vetsyasīti padaṃ bhajyate ---- vetsi , asi / asiityayaṃ nipātastvamityasminnarthe / kvacidvākyālaṅkāre prayujyate / yathā ----

     pārthivastvamasi satyamabhyadhāḥ iti /

//81//


__________


kāmayānaśabdaḥ siddho'nādiścet // VKal_5,2.82 [*VKal_5,2.81] //

kāmayānaśabdaḥ siddhaḥ / āgamānuśāsanamanityam iti mukyakṛte , yadyanādiḥ syāt //82//


__________


sauhṛd-daurhṛdaśabdāvaṇi hṛdbhāvāt // VKal_5,2.83 [*VKal_5,2.82] //

suhṛdayadurhṛdayaśabdābhyāṃ yuvādipāṭhādaṇi kṛte , hṛdayasya hṛdbhāvaḥ / ādivṛddhau sauhṛdadaurhṛdaśabdau bhavataḥ / suhṛddurhṛcchabdābhyāṃ yuvādipāṭhādevāṇi kṛte , hṛdbhagasindhvante ......(Pā_7,3.19) iti hṛdantasya taddhite'ṇi kṛte satyubhayapadavṛddhau satyāṃ sauhārdaṃ dauhārdamiti bhavati //83//


__________


virama iti nipātanāt // VKal_5,2.84 [*VKal_5,2.83] //

rameranudāttopadeśatvāt , nodāttopadeśasya ......(Pā_7,3.34) ityādinā vṛddhapratiṣedhasyābhāvāt kathaṃ virama iti / āha ---- nipātanāt / etattu yama umarame ityatroparama iti / [k: etattu copalakṣaṇam ----] atantraṃ copasarga iti //84//


__________


uparyādiṣu sāmīpye dvirukteṣu dvitīyā // VKal_5,2.85 [*VKal_5,2.84] //

uparyādiṣu śabdeṣu sāmīpye dvirukteṣu uparyadhyadhasaḥ sāmīpye(Pā_8,1.7) ityanena uparyādiṣu triṣu dvitīyāmreḍitānteṣu iti dvitīyā / vīpsāyāṃ tu dvirukteṣu ṣaṣṭhyeva bhavati ----

     uparyupari buddhināṃ carantīśvarabuddhayaḥ

//85//


__________


mandaṃ mandamityaprakārārthatve // VKal_5,2.86 [*VKal_5,2.85] //

     mandaṃ mandaṃ nudati pavanaḥ(Meghadūta 1.9)

ityatra mandaṃ mandam ityaprakārārthe bhavati / prakārārthatve tu prakāre guṇavacanasya(Pā_8,1.12) iti dvirvacane kṛte karmadhārayavadbhāve ca mandamandamiti prayogaḥ / mandaṃ mandamityatra tu nityavīpsayoḥ(Pā_8,1.4) iti dvirvacanam / anekabhāgātmakasya nuderyadā sarve bhāvā mandatvena vyāptuymiṣṭā bhavanti tadā vīpseti //86//


__________


na nidrādrugiti, bhaṣbhāvaprāpteḥ // VKal_5,2.87 [*VKal_5,2.86] //

     nidrādrukkādraveyacchaviruparilasaddhargharo vārivāhaḥ

ityatra nidrādruk iti na yuktaḥ / ekāco baśo bhaṣ ......(Pā_8,2.37) iti bhaṣabhāvaprāpteḥ / anuprāsapriyaistatvapabhraṃśaḥ kṛtaḥ //87//


__________


niṣpanda iti patvaṃ cintyam // VKal_5,2.88 [*VKal_5,2.87] //

na hyatra patvalakṣaṇamasti / kaskādipāṭho'pyasya na niścitaḥ //88//


__________


nāṅgulisaṅga iti mūrdhanyavidheḥ // VKal_5,2.89 [*VKal_5,2.88] //

     mlāyantyaṅgulisaṅge'pi komalāḥ kusumasrajaḥ

ityatra aṅgulisaṅgaḥ iti na yuktaḥ / samāse'ṅguleḥ saṅgaḥ iti mūrdhanyavidhānāt //89//


__________


tenāvantisenādayaḥ pratyuktāḥ // VKal_5,2.90 [*VKal_5,2.89] //

tena aṅgulisaṅge ityanena avantisenaḥindusenaḥ evamādayaḥ śabdaḥ pratyuktāḥ pratyākhyātāḥ / suṣāmādiṣu ca(Pā_8,3.98) eti saṃjñāyāmagāt(Pā_8,3.99 ga.) iti mūrdhanyavidhānāt //90//


__________


nendravāhane ṇatvam; āhitatvasyāvivakṣitatvāt // VKal_5,2.91 [*VKal_5,2.90] //

kuthena nāgendramivendravāhanam ityatra indravāhanaśabde vāhanamāhitāt(Pā_8,4.8) iti ṇatvaṃ na bhavati / āhitatvasyāvivakṣitatvāt / svasvāmibhāvamātraṃ hyatra vivakṣitam / tena siddham indravāhanam iti //91//

     sadansanto mayā vivicyaivaṃ nidarśitāḥ /
     anayaiva diśā kāryaṃ śeṣāṇāmapyavekṣaṇam //


iti kāvyālaṅkārasūtravṛttau prāyoyike pañcame'dhikaraṇe dvitīyo'dhyāyaḥ samāptaḥ / śabdaśuddhiḥ /

samāptaṃ cedaṃ prāyogikaṃ pañcamādhikaraṇam /

=============================================================