Vāmadeva: Janmamaraṇavicāra

Header

This file is an html transformation of sa_vAmadeva-janmamaraNavicAra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vamjanmu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vamadeva: Janmamaranavicara

Based on the edition by M.R. Shastri,
Bombay: Nirnaya Sagar Press, 1918

Input by Oliver Hellwig (hellwig7@gmx.de), Berlin, 2001/02

Der digitalisierte Text kann in jedem Rahmen ohne
Einschraenkungen genutzt werden. Allerdings sollte ein
Hinweis auf den Einleser enthalten sein.

Revisions:


Text

sāndrodrekakṣubhitam abhitaḥ svāntam antar niyamya prāyo dhatte navanavarasollekham ānandakandam // 1

bhūyo bhūyaḥ pralayavibhavoddāmaduḥkhāntarāyo yo 'sāv antar jayati hṛdaye ko 'pi saṃvidvikāsaḥ // 2

iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ // 3

tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti // 4

itthaṃ sarvaśaktiyoge 'pi ābhir mukhyābhiḥ śaktibhir upacaryate sa ca bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayan aṇuḥ iti ucyate // 5

yathoktam vyāpako hi śivaḥ svecchākḷptasaṃkocamudraṇāt // 6

vicitraphalakarmaughavaśāt tattaccharīrabhāk // 7

iti nijasvarūpagopanakelilolam evaṃ māheśaśaktiparispandaṃ pravaraguravaḥ pratipedire // 8

tathā ca āhuḥ atidurghaṭakāritvāt svācchandyanirmalād asau // 9

svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ // 10

anāvṛte svarūpe 'pi yadātmācchādanaṃ vibhoḥ // 11

saivāvidyā yato bheda etāvān viśvavṛttikaḥ iti // 12

na ca etāvatā bhagavato deśakālākāropādhivirahitaniratiśayānandaparisyandātmakasya kācid api kṣatiḥ pratyuta paramamahimnaḥ paripuṣṭir ity uktam // 13

asthāsyad ekarūpeṇa vapuṣā cen maheśvaraḥ // 14

maheśvaratvaṃ saṃvittvaṃ tad atyakṣyad ghaṭādivat // 15

paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam // 16

jaḍād vilakṣaṇo bodho yato na parimīyate // 17

tena bodhamahāsindhor ullāsinyaḥ svaśaktayaḥ // 18

āśrayanty ūrmaya iva svātmasaṃghaṭṭacitratām // 19

ityādi // 20

tad evam asau bhagavān svamāyāśaktyākhyena avyabhicaritasvātantryaśaktimahimnā svātmanaiva ātmānaṃ saṃkucitam iva avabhāsayan vijñānākalaḥ pralayākalaḥ sakalaś ca sampadyate // 21

tatra āṇavena ekenaiva malena saṃyukto vijñānākala ucyate dvābhyām āṇavamāyī yābhyām apavedyaḥ pralayākalaḥ tribhir āṇavamāyīyakārmaiḥ saṃvedyaḥ tair eva kalādidharaṇyantatattvamayaḥ sakalaḥ tadartham eva ayam arthasargaḥ // 22

tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā // 23

ṣaḍ etāny āvṛtivaśāt kañcukāni mitātmanaḥ // 24

evaṃ ca pudgalasyāntarmalaḥ kañcukavat sthitaḥ // 25

tuṣavat kañcukāni syus tasmāj jñānakriyojjhitaḥ // 26

iti // 27

sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham // 28

vidyādiśaktyantam iyān svasaṃvitsindhos taraṃgaprasaraprapañcaḥ // 29

tathā saala utta puriṣuṇṇa u saallutta uttiṇṇa // 30

pari āṇaha attāṇa u pari masiveṇa samāṇa u // 31

iti // 32

eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate // 33

svarūpasahitaṃ tac ca vijñeyaṃ daśapañcadhā // 34

anenaiva vidhānena puṃstattvāt tu kalāntikam // 35

trayodaśavidhaṃ jñeyaṃ rudravat pralayākalaḥ // 36

tadvan māyāpi vijñeyā navadhā jñānakevalaḥ // 37

mantrāḥ saptavidhās tadvat pañcadhā mantranāyakāḥ // 38

tridhā mantreśvareśānāḥ śivaḥ sākṣān na bhidyate // 39

yaḥ punaḥ sarvatattvāni vetty etāni yathārthataḥ // 40

sa gurur matsamaḥ prokto mantravīryaprakāśakaḥ // 41

dṛṣṭāḥ sambhāṣitās tena spṛṣṭāś ca prīticetasā // 42

narāḥ pāpaiḥ pramucyante saptajanmakṛtair api // 43

iti // 44

tad evam anekāvasāyo 'yaṃ tattvakramaḥ // 45

eteṣāṃ ca tattvānāṃ vargaśo yad anugāmi rūpam ekarūpam ekarūpakalanāsahiṣṇutvāt sā kalā kathyate // 46

tathā hi nivartante yatas tattvavargāḥ sā nivṛttir nāma kalā // 47

sā ca pṛthivyām eva vyavasthitā // 48

kāraṇatve pūraṇāpyāyakāritvāt pratiṣṭhā nāma kalā ucyate // 49

sā ca jalādimūlāntaṃ vyāpya vyavasthitā // 50

vedyavilaye saṃvidādhikyāt vidyā nāma kalā // 51

sā ca pumādimāyāntam adhvānam adhyāste // 52

kañcukataraṃgopaśamāt śāntā nāma kalā ucyate // 53

sā ca śuddhavidyādiśaktyante sthitā iti // 54

etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktalakṣaṇam // 55

sarvātītatvāt śivatattve śāntyatītā // 56

iti // 57

paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā // 58

bhavanti cātra dīkṣāparighaṭanasaṃgrahaślokāḥ padamantravarṇam ekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ // 59

tattvārṇam agninayanaṃ rasaśarapuram astramantrapadam anyā // 60

munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanam aparakalā // 61

agnyarṇatattvam ekakapadamantraṃ saikabhuvanam iti turyā // 62

ṣoḍaśa varṇāḥ padamantratattvam ekaṃ ca śāntyatīteyam // 63

iti // 64

tad evam āṇavīṃ vṛttim ālambya bhagavān vicitraiḥ jātyāyurbhogaiḥ jarāyujāṇḍajodbhedajasvedajādijātaṃ prādurbhāvayati // 65

tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā śukradhātau viśrāntir bhavati tatra imāḥ prajāḥ prajāyante // 66

tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ // 67

rañjitās tejasā tv āpaḥ śarīrasthena dehinām // 68

avyāpannāḥ prasannena raktam ity eva tad viduḥ // 69

rasād eva striyo raktaṃ rajaḥsaṃjñaṃ pravartate // 70

tadvaśād dvādaśād ūrdhvaṃ yāti pañcāśatiḥ kṣitim // 71

ārtavaṃ śoṇitam āgneyam agnīṣomīyatvāt garbhasya // 72

rasād raktaṃ tato māṃsaṃ māṃsamedaś ca jāyate // 73

medaso 'sthi tato majjā majjātaḥ śukrasambhavaḥ // 74

evaṃ māṃsena śukratvaṃ raso yāti yathākramam // 75

strīṇāṃ tathaiva māsena bhaved ārtavasambhavaḥ // 76

iti // 77

tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate // 78

uktaṃ śrīcillācakreśvaramate somasūryarasollāsaparasparanigharṣaṇāt // 79

jātavedasi saṃjāte madhyadhāmavikāsini // 80

vīrāruṇaparīṇāmavaśād aṅkurasambhavaḥ // 81

ekarātroṣitaṃ retaḥ siktaṃ kalilatāṃ vrajet // 82

budbudaṃ saptarātreṇa peśī māsena jāyate // 83

dvitīye māsi ca ghanas tṛtīye 'gniparigrahaḥ // 84

caturthe vyaṅgatāṅgānāṃ cetanā pañcame bhavet // 85

ṣaṣṭhe sarvāṅgasambhedaḥ saptame calanodgamaḥ // 86

tejo 'ṣṭame saṃcarati navame vedanaṃ bhavet // 87

sampūrṇadeho daśame māsi jantuḥ prajāyate // 88

jāto 'sau vāyunā spṛṣṭo yoniyantraprapīḍitaḥ // 89

na smaraty ugrasaṃtāpam anekabhavasambhavam // 90

krameṇa vṛddhim āyānti tasyaite dehahetavaḥ // 91

rasaḥ sthitiṃ prakurute raktaṃ saṃjīvayaty alam // 92

māṃsaṃ bṛṃhayati prāyo medaḥ snehayati sphuṭam // 93

dhārayanti tathāsthīni majjāntaḥsārasaṃśrayā // 94

harṣotkarṣakaraṃ śukraṃ mūtraṃ kledavivekakṛt // 95

vāyvagnisaṃrodhakaraṃ purīṣaṃ parikīrtitam // 96

svedakledopakaraṇaṃ garbhahetur athārtavam // 97

evaṃ śarīram āsādya ṣāṭkośaṃ tatparigrahāt // 98

anapekṣya nijaṃ bhāvaṃ pumān bhāvān apekṣate // 99

iti // 100

ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ // 101

atraiva idaṃ puṃstrīnapuṃsakalakṣaṇaṃ prakṛtitrayakāraṇam somādhikyena puṃjanma sūryādhikyena yoṣitaḥ // 102

sāmyāt klības tu vātena bhedāt syād bahvapatyatā // 103

iti // 104

avayavabhedo 'pi navame daśame māsi prabalaiḥ sūtimārutaiḥ // 105

niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ // 106

tasya ṣoḍhā śarīraṃ tatṣaṭtvaco dhārayanti ca // 107

asthnāṃ tathā ṣaṣṭyadhikaṃ vinibaddhaṃ śatatrayam // 108

sthūlaiḥ saha catuḥṣaṣṭir daśanā viṃśatir nakhāḥ // 109

pāṇipādaśalākāś ca tāsāṃ sthāne catuṣṭayam // 110

ṣaṣṭyaṅgulīnāṃ dve pārṣṇī gulpheṣu ca catuṣṭayam // 111

catvāry aratnikāsthīni jaṅghayos tāvad eva tu // 112

dve dve jānukapoloruphalakāṃsasamudbhave // 113

akṣisthalūṣake śroṇīphalake ca vinirdiśet // 114

bhagāsthy ekaṃ tathā pṛṣṭhe catvāriṃśac ca pañca ca // 115

grīvā pañcadaśāsthīni jatrv ekaṃ ca tathā hanuḥ // 116

tanmūle dve lalāṭākṣigaṇḍanāsāghanāsthikā // 117

parśukās talakaiḥ sārdham arbude ca dvisaptatiḥ // 118

dvau śaṅkhakau kapālāni catvāry eva śiras tathā // 119

uraḥ pañcadaśāsthīni puruṣasyāsthisaṃgrahaḥ // 120

iti // 121

eteṣv eva kapālabharaṇaturuṇḍaruṇḍarucakanalayaṣṭīlanalakabhedena abhidhānāni śāstrāntareṣu uktāni // 122

sthānāntarāṇi āha vasāvapāvahananaṃ nābhiklomayakṛtplihā // 123

kṣudrāntravṛkśako vastiḥ purīṣāpāna eva ca // 124

āmāśayo 'tha hṛdayaṃ sthūlāntraṃ gudam eva ca // 125

uttarau ca gudau koṣṭhau vistāro 'yam udāhṛtaḥ // 126

kanīnike sākṣikūṭe śaṣkulī karṇaputrike // 127

gaṇḍau śaṅkhau bhruvau kaṣṭaveṣṭāvoṣṭhau kukundare // 128

vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau // 129

upajihvāsphijau jihvājaṅghe corū ca piṇḍike // 130

tālūdaravastiśīrṣe cibuke galaśuṇḍike // 131

akṣipakṣmacatuṣkaṃ ca paddhastahṛdayāni tu // 132

avaṭuś caivam ādīni sthānāny atra śarīrake // 133

navacchidrāṇi tāny eva prāṇasyāyatanāni ca // 134

dhamanīnāṃ śate dve tu pañcapeśīśatāni ca // 135

iti // 136

strīṇāṃ ca stanayor gartād aṣṭātriṃśadadhikāḥ sapeśyo dhamanyo bhavanti iti sauśrutaḥ // 137

ekānnatriṃśallakṣāṇi nava snāyuśatāni ca // 138

ṣaṭpañcaśāni tu jñeyā sirā dhamanisaṃtatiḥ // 139

saptottaraṃ marmaśataṃ dve tu saṃdhiśate tathā // 140

lomnāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca // 141

rasasya nava vijñeyā jalasyāñjalayo daśa // 142

sapta vai tu purīṣasya raktasyāṣṭau prakīrtitāḥ // 143

śleṣmā ṣaṭ pañca pittaṃ ca catvāro mūtram eva ca // 144

vasātrayaṃ ca dvau medo majjaikārdhaṃ ca mastake // 145

śleṣmaujasas tāvad eva retasas tāvad eva ca // 146

ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau // 147

iti svasthasya saumyadhātor evam // 148

anyathā tu vailakṣaṇyāc charīrāṇām asvasthatvāt tathaiva ca // 149

doṣadhātumalānāṃ ca parimāṇaṃ na vidyate // 150

ity uktam // 151

tad etat vibhāgena bībhatsadarśanaṃ vairāgyamunibhir agāyi tathā cāhuḥ asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam // 152

carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ // 153

jarāśokasamāviṣṭaṃ rogāyatanam āturam // 154

rajasvalam anityaṃ ca bhūtāvāsam imaṃ tyajet muniḥ pārāśaryo 'pi āha sarvāśucinidhānasya kṛtaghnasya vināśinaḥ // 155

śarīrakasyāpi kṛte mūḍhāḥ pāpāni kurvate // 156

āhārair nīyamānāya kramād duḥkhena ramyatām // 157

ko hi nāma śarīrāya dharmāpetaṃ samācaret // 158

iti // 159

evaṃ śarīram uktvā śarīrisvarūpam ucyate dvāsaptatisahasrāṇi hṛdayād abhiniḥsṛtāḥ // 160

hitā nāmāhitā nāḍyas tāsāṃ madhye śaśiprabham // 161

maṇḍalaṃ tasya madhyastha ātmā dīpa ivācalaḥ // 162

sa jñeyas taṃ viditveha punar ājāyate na tu // 163

idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yad dhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tad antar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate // 164

darśanena vihīnas tu saṃsāraṃ pratipadyate // 165

iti // 166

saṃsārapravṛttau ca tasya kalāto viṣayavibhedo munibhir uktaḥ tathā hi paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan // 167

vitathābhiniveśī ca jāyate 'ntyāsu yoniṣu // 168

puruṣo 'nṛtavādī ca piśunaḥ puruṣas tathā // 169

anibaddhapralāpī ca mṛgapakṣiṣu jāyate // 170

adattādānanirataḥ paradāropasevakaḥ // 171

hiṃsakaś cāvidhānena sthāvareṣūpajāyate // 172

ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet // 173

tathātmaiko 'py anekaś ca jalādhāreṣv ivāṃśumān // 174

iti // 175

na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ // 176

tathā hy apakvakaraṇa ātmajñānasya na kṣamaḥ // 177

ityādy uktam // 178

ity alaṃ bhūyasā uktena // 179

evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ // 180

tathā hi bālyaṃ vṛddhir balaṃ prajñā tvak cakṣuḥ śrotram indriyam // 181

āsanaṃ śayanaṃ puṃsāṃ daśabhir daśabhir vrajet // 182

ity uktam // 183

tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ // 184

gamyadeśānuṣaktatvād upapanno 'ntarābhavaḥ // 185

vrīhisaṃtānasādharmyād avacchinnasamudbhavaḥ // 186

pratibimbam asiddhitvād asāmyāc ca nidarśanāt // 187

sa punarmaraṇāt pūrvam upapattikṣaṇāt param // 188

svajātiśuddhakarmākṣadṛśyakarmavivekavān // 189

iti // 190

śrutiś ca dve te cakre sūrye brahmāṇa ṛtuthā viduḥ // 191

athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ // 192

iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam // 193

tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram // 194

taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ // 195

iti // 196

ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ // 197

mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam // 198

ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam mṛtibhogaḥ samasto 'yaṃ marmacchin mūḍhatākṣagaḥ // 199

tatrendriyāṇāṃ sammohaḥ śvāsāyāsaparītatā // 200

yas tv asau kṣaṇa evaikaś caramaḥ prāṇanātmakaḥ // 201

sā dehatyāgakālāṃśakalā prāṇaviyoginī // 202

tasyāṃ yad eva smarati prāksaṃskāraprabodhataḥ // 203

tad eva rūpam abhyeti sukhaduḥkhavimohitam // 204

iti // 205

atra ca viṣayanaiyatyena vibhāgo vyāsamuninaiva kṛtaḥ // 206

yadā sattve vivṛddhe tu pralayaṃ yāti dehabhṛt // 207

ityādinā granthena // 208

tā etāḥ śarīrāvasthāḥ pañcāre cakre parivartamāne tasminn ātasthur bhuvanāni viśvā // 209

ityādiśrutāv uktāḥ // 210

anyatrāpi sambhavo janma sattā ca mṛtiś cātha yiyāsutā // 211

etāḥ pañca śarīrasya pariṇāmavipattayaḥ // 212

ity uktam // 213

etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre // 214

tathā ca śrutiḥ sasyam iva martyaḥ pacyate sasyam iva jāyate punaḥ // 215

iti // 216

vāsāṃsi jīrṇāni yathā vihāya // 217

ityādinā vyāsamunināpi etad uktam // 218

atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt // 219

ity upakramya tatkṣaṇād vopabhogād vā dehapāte śivaṃ vrajet // 220

ity evam antena granthena // 221

yad vā kvāpi parameśvarāyatane śarīram ativāhya pūrve vidhau krameṇa parameśvarībhavati tad uktaṃ śrīsāttvatāyām prāsādadvāradeśāc ca yatra śaṅkhadhvaniś caran // 222

prayāti sarvato dikṣu tat kṣetraṃ vaiṣṇavaṃ matam // 223

munipraṇītād dviguṇaṃ tad eva parikīrtitam // 224

siddhāvatāritād devāt tad eva triguṇaṃ smṛtam // 225

caturguṇaṃ svayaṃ vyaktād dehānte bhāvitātmanām // 226

phalaṃ sāyujyatāpūrvaṃ vijñeyaṃ tu kramāt tataḥ // 227

duṣṭendriyavaśāc cittaṃ nṛṇāṃ yat kalmaṣeritam // 228

tad antakāle saṃśuddhiṃ yāti nārāyaṇālaye // 229

iti // 230

śrīmadamṛteśaśikhāyām api ye tu tattvāvatīrṇānāṃ śaṃkarājñānuvartinām // 231

svayaṃbhūmunidevarṣimanujādibhuvāṃ gṛhe // 232

mṛtās te tatpuraṃ prāpya pureśair dīkṣitāḥ kramāt // 233

martye 'vatīrya vā nāvā prayānti paramaṃ padam // 234

tatra svayaṃbhuvo dvedhā ke 'py anugrahatatparāḥ // 235

ke 'pi svakāryeṇāyātāḥ pūrve nirvāṇadāyinaḥ // 236

iti // 237

tatrāpi na sarvasya mokṣa ity uktam paśumātrasya sālokyaṃ sāmīpyaṃ dīkṣitasya tu // 238

tatparasya tu sāyujyam ity ājñā pārameśvarī // 239

yas tūrdhvaśāstragas tatra tyaktāsthaḥ saṃśayena saḥ // 240

vrajed āyatanaṃ naiva sa phalaṃ kiṃcid aśnute // 241

dīkṣāyatanavijñānadveṣiṇo ye tu cetasā // 242

ācaranti ca tat te vai sarve nirayagāminaḥ // 243

ye ca svabhyastavijñānamayāḥ śivamayā hi te // 244

jīvanmuktā na teṣāṃ syān mṛtau kāpi vicāraṇā // 245

iti // 246

ata eva uktaṃ śrīniśāṭane godoham iṣupātaṃ vā nayanonmīlanaṃ ca vā // 247

samyagyuktaḥ pare tattve na bhūyo janmabhāg bhavet // 248

yasmāt pūrvaṃ pare nyasto yenātmā brahmaṇi svayam // 249

smaraṇaṃ tu kathaṃ tasya prāṇānte samupasthite // 250

iti // 251

śrīrāmabhaṭṭārake 'pi tāvat kṣetraṃ tathā tīrthaṃ yāvad brahmaṇi no viśet // 252

tad viditvā śvapāko 'pi matsamo nātra saṃśayaḥ // 253

iti // 254

bhagavatā bhegipatināpi tīrthe śvapacagṛhe vā naṣṭasmṛtir api parityajan deham // 255

jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ // 256

iti // 257

śrīmatpauṣkarāyām api uktam kṣityantānāṃ ca tattvānāṃ devatvena vyavasthitaḥ // 258

mantrajño bhagavadbhaktaḥ śraddadhānaḥ sadāstikaḥ // 259

yatra yatrāśrame caiva nivaset saṃyatendriyaḥ // 260

svadehasthaṃ smaren nityaṃ svamantraṃ nyastavigrahaḥ // 261

dehasaṃnyāsakāle tu viśrānto yatra kutracit // 262

prayāti padam ādyaṃ vai samutkrāntaḥ svavigraham // 263

iti // 264

anyatrāpi śarīram evāyatanaṃ nānyad āyatanaṃ vrajet // 265

tīrtham ekaṃ śrayen mantram anyatīrthāni varjayet iti // 266

tathā svasthaceṣṭāś ca ye martyāḥ smaranti mama nārada // 267

kāṣṭhapāṣāṇatulyāṃs tān antakāle smarāmy aham // 268

ity uktam // 269

na ca saṃsthitasya uttamatayā adhikāriṇo lokayātrāprasiddhāsruvimocanādiparidevitaṃ kāryam yathoktaṃ śrīpūrvaśāsane niṣiddhaṃ sarvaśāstrāṇāṃ rodanaṃ kāyaśāsanam // 270

viśeṣād bhairave tantre śambaraṃ paśukalpitam // 271

ayuktam imam ācāraṃ tyajed vai naurdhvadaihikam // 272

iti // 273

śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana // 274

guhyaṃ guhyataraṃ kāryaṃ bāhyaṃ bāhyāntaraṃ tathā iti // 275

anayoś ca pakṣayor ekatarapakṣāvalambane pravaragurava eva pramāṇam // 276

pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule āsūtrite bhāgalupte yatheṣṭarajasānvite // 277

api mantram anāhūya maṇḍale vidhicodite // 278

saṃnidhānaṃ prakurvanti mantrāṇāṃ saptakoṭayaḥ // 279

kiṃ punaḥ kaulikāmnāyas tatrāhūya prapūjitaḥ // 280

samuddiśya pitṝn bhadre tadānantyāya kalpate // 281

iti // 282

śrīpracaṇḍabhairave 'pi uktam tanuvittāś ca ye martyā gurumantraparāyaṇāḥ // 283

viśeṣeṇa mahāyāgapūjanaṃ prati na kṣamāḥ // 284

siddhaliṅgaṃ tadā teṣāṃ pitrarthaṃ pūjayed budhaḥ // 285

ucitaṃ pūjanaṃ tatra devānām api durlabham // 286

kulāny uddharate tatra daśa pūrvāparāṇy api // 287

iti // 288

śrībhāgeśamate 'pi viṣasarpāgnyapasmārakṣudhātyaśanabandhanaiḥ // 289

caṇḍālodakanirghātarājaśāsanataskaraiḥ // 290

nidāghaśītaśakaṭalūtoṣitamahāvrajaiḥ // 291

brāhmaṇamlecchapāṣaṇḍinirmūloḍḍāmarakramaiḥ // 292

ye hatāḥ pāpakarmāṇo mitradroharatāś ca ye // 293

svāmidrohakṛtāś cānye ye tathātmopaghātakāḥ // 294

gurviṇyo duścaritrāś ca prasavena hatāś ca yāḥ // 295

teṣām uddharaṇopāyo nānyo 'sti varavarṇini // 296

vinā yāgaṃ vinā homaṃ vinā mūrtiparigraham // 297

vinā mahājālavidhiprayogāhṛtapudgalam // 298

mṛtoddharaṇasaṃjñāṃ ca dīkṣāṃ sarvādhvavartinīm iti // 299

tad ayaṃ tāvat ūrdhvaśāsanavartināṃ kramaḥ // 300

itareṣāṃ tu svaśāstrasamayopanyastānuṣṭhānam eva śreyaḥ tad alam anena // 301

evaṃ samanantarodīritayā nītyā janmamaraṇaprabandhasambandham avadhārya akṛtrimasvarūpaparāmarśanena jīvanmuktim āsādya kṛtakṛtyatām ālambante santaḥ // 302

yathoktam viditamatisatattvāḥ saṃvidambhonidhānād acalahṛdayavīryākarṣaniṣpīḍanottham // 303

amṛtam iti nigīrṇe kālakūṭe 'pi devā yadi pibata tadānīṃ niścitaṃ vaḥ śivatvam // 304

iti // 305

śrīmadyogeśvarācāryaprasādāsāditasthitiḥ // 306

vāmadevaś cakāredaṃ janmamṛtyuvicāraṇam // 307

abhinavamadamantharā puraṃdhrī madhusamaye madhurāś ca gītibandhāḥ // 308

bata bata hṛdayaṃ haranti vāco lalitapadāś ca rahasyavastugarbhāḥ // 309

kṛtis tatrabhavanmahāmāheśvarācāryavaryaśrīmadbhaṭṭavāmadevasya // 310

sadvidyānāṃ saṃśraye granthavidvadvyūhe hrāsaṃ kālavṛttyopayāte // 311

tattatsaddharmoddidhīrṣaikatānasatprekṣaujaḥśālinā karmavṛttyai // 312

śrīmatkaśmīrādhirājena mukhyair dharmodyuktair mantribhiḥ svair vivecya // 313

pratyaṣṭhāpi jñānavijñānagarbhagranthoddhṛtyai mukhyakāryālayo yaḥ // 314

tatrājīvaṃ nirviśadbhir mukundarāmādhyakṣatvāśritaiḥ sadbhir eṣaḥ // 315

pūrtyā śuddhyā vyākhyayā saṃskṛtaḥ stāt pūrṇo granthaḥ śreyase sajjanānām // 316

tilakam // 317

śrīsvātmacidamṛtavapuḥśaṃkarārpaṇaṃ bhūyāt // 318