Vamadeva: Janmamaranavicara

Based on the edition by M.R. Shastri,
Bombay: Nirnaya Sagar Press, 1918

Input by Oliver Hellwig (hellwig7@gmx.de), Berlin, 2001/02

Der digitalisierte Text kann in jedem Rahmen ohne
Einschraenkungen genutzt werden. Allerdings sollte ein
Hinweis auf den Einleser enthalten sein.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








sāndrodrekakṣubhitam abhitaḥ svāntam antar niyamya prāyo dhatte navanavarasollekham ānandakandam // 1
bhūyo bhūyaḥ pralayavibhavoddāmaduḥkhāntarāyo yo 'sāv antar jayati hṛdaye ko 'pi saṃvidvikāsaḥ // 2
iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ // 3
tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti // 4
itthaṃ sarvaśaktiyoge 'pi ābhir mukhyābhiḥ śaktibhir upacaryate sa ca bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayan aṇuḥ iti ucyate // 5
yathoktam vyāpako hi śivaḥ svecchākḷptasaṃkocamudraṇāt // 6
vicitraphalakarmaughavaśāt tattaccharīrabhāk // 7
iti nijasvarūpagopanakelilolam evaṃ māheśaśaktiparispandaṃ pravaraguravaḥ pratipedire // 8
tathā ca āhuḥ atidurghaṭakāritvāt svācchandyanirmalād asau // 9
svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ // 10
anāvṛte svarūpe 'pi yadātmācchādanaṃ vibhoḥ // 11
saivāvidyā yato bheda etāvān viśvavṛttikaḥ iti // 12
na ca etāvatā bhagavato deśakālākāropādhivirahitaniratiśayānandaparisyandātmakasya kācid api kṣatiḥ pratyuta paramamahimnaḥ paripuṣṭir ity uktam // 13
asthāsyad ekarūpeṇa vapuṣā cen maheśvaraḥ // 14
maheśvaratvaṃ saṃvittvaṃ tad atyakṣyad ghaṭādivat // 15
paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam // 16
jaḍād vilakṣaṇo bodho yato na parimīyate // 17
tena bodhamahāsindhor ullāsinyaḥ svaśaktayaḥ // 18
āśrayanty ūrmaya iva svātmasaṃghaṭṭacitratām // 19
ityādi // 20
tad evam asau bhagavān svamāyāśaktyākhyena avyabhicaritasvātantryaśaktimahimnā svātmanaiva ātmānaṃ saṃkucitam iva avabhāsayan vijñānākalaḥ pralayākalaḥ sakalaś ca sampadyate // 21
tatra āṇavena ekenaiva malena saṃyukto vijñānākala ucyate dvābhyām āṇavamāyī yābhyām apavedyaḥ pralayākalaḥ tribhir āṇavamāyīyakārmaiḥ saṃvedyaḥ tair eva kalādidharaṇyantatattvamayaḥ sakalaḥ tadartham eva ayam arthasargaḥ // 22
tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā // 23
ṣaḍ etāny āvṛtivaśāt kañcukāni mitātmanaḥ // 24
evaṃ ca pudgalasyāntarmalaḥ kañcukavat sthitaḥ // 25
tuṣavat kañcukāni syus tasmāj jñānakriyojjhitaḥ // 26
iti // 27
sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham // 28
vidyādiśaktyantam iyān svasaṃvitsindhos taraṃgaprasaraprapañcaḥ // 29
tathā saala utta puriṣuṇṇa u saallutta uttiṇṇa // 30
pari āṇaha attāṇa u pari masiveṇa samāṇa u // 31
iti // 32
eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate // 33
svarūpasahitaṃ tac ca vijñeyaṃ daśapañcadhā // 34
anenaiva vidhānena puṃstattvāt tu kalāntikam // 35
trayodaśavidhaṃ jñeyaṃ rudravat pralayākalaḥ // 36
tadvan māyāpi vijñeyā navadhā jñānakevalaḥ // 37
mantrāḥ saptavidhās tadvat pañcadhā mantranāyakāḥ // 38
tridhā mantreśvareśānāḥ śivaḥ sākṣān na bhidyate // 39
yaḥ punaḥ sarvatattvāni vetty etāni yathārthataḥ // 40
sa gurur matsamaḥ prokto mantravīryaprakāśakaḥ // 41
dṛṣṭāḥ sambhāṣitās tena spṛṣṭāś ca prīticetasā // 42
narāḥ pāpaiḥ pramucyante saptajanmakṛtair api // 43
iti // 44
tad evam anekāvasāyo 'yaṃ tattvakramaḥ // 45
eteṣāṃ ca tattvānāṃ vargaśo yad anugāmi rūpam ekarūpam ekarūpakalanāsahiṣṇutvāt sā kalā kathyate // 46
tathā hi nivartante yatas tattvavargāḥ sā nivṛttir nāma kalā // 47
sā ca pṛthivyām eva vyavasthitā // 48
kāraṇatve pūraṇāpyāyakāritvāt pratiṣṭhā nāma kalā ucyate // 49
sā ca jalādimūlāntaṃ vyāpya vyavasthitā // 50
vedyavilaye saṃvidādhikyāt vidyā nāma kalā // 51
sā ca pumādimāyāntam adhvānam adhyāste // 52
kañcukataraṃgopaśamāt śāntā nāma kalā ucyate // 53
sā ca śuddhavidyādiśaktyante sthitā iti // 54
etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktalakṣaṇam // 55
sarvātītatvāt śivatattve śāntyatītā // 56
iti // 57
paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā // 58
bhavanti cātra dīkṣāparighaṭanasaṃgrahaślokāḥ padamantravarṇam ekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ // 59
tattvārṇam agninayanaṃ rasaśarapuram astramantrapadam anyā // 60
munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanam aparakalā // 61
agnyarṇatattvam ekakapadamantraṃ saikabhuvanam iti turyā // 62
ṣoḍaśa varṇāḥ padamantratattvam ekaṃ ca śāntyatīteyam // 63
iti // 64
tad evam āṇavīṃ vṛttim ālambya bhagavān vicitraiḥ jātyāyurbhogaiḥ jarāyujāṇḍajodbhedajasvedajādijātaṃ prādurbhāvayati // 65
tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā śukradhātau viśrāntir bhavati tatra imāḥ prajāḥ prajāyante // 66
tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ // 67
rañjitās tejasā tv āpaḥ śarīrasthena dehinām // 68
avyāpannāḥ prasannena raktam ity eva tad viduḥ // 69
rasād eva striyo raktaṃ rajaḥsaṃjñaṃ pravartate // 70
tadvaśād dvādaśād ūrdhvaṃ yāti pañcāśatiḥ kṣitim // 71
ārtavaṃ śoṇitam āgneyam agnīṣomīyatvāt garbhasya // 72
rasād raktaṃ tato māṃsaṃ māṃsamedaś ca jāyate // 73
medaso 'sthi tato majjā majjātaḥ śukrasambhavaḥ // 74
evaṃ māṃsena śukratvaṃ raso yāti yathākramam // 75
strīṇāṃ tathaiva māsena bhaved ārtavasambhavaḥ // 76
iti // 77
tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate // 78
uktaṃ śrīcillācakreśvaramate somasūryarasollāsaparasparanigharṣaṇāt // 79
jātavedasi saṃjāte madhyadhāmavikāsini // 80
vīrāruṇaparīṇāmavaśād aṅkurasambhavaḥ // 81
ekarātroṣitaṃ retaḥ siktaṃ kalilatāṃ vrajet // 82
budbudaṃ saptarātreṇa peśī māsena jāyate // 83
dvitīye māsi ca ghanas tṛtīye 'gniparigrahaḥ // 84
caturthe vyaṅgatāṅgānāṃ cetanā pañcame bhavet // 85
ṣaṣṭhe sarvāṅgasambhedaḥ saptame calanodgamaḥ // 86
tejo 'ṣṭame saṃcarati navame vedanaṃ bhavet // 87
sampūrṇadeho daśame māsi jantuḥ prajāyate // 88
jāto 'sau vāyunā spṛṣṭo yoniyantraprapīḍitaḥ // 89
na smaraty ugrasaṃtāpam anekabhavasambhavam // 90
krameṇa vṛddhim āyānti tasyaite dehahetavaḥ // 91
rasaḥ sthitiṃ prakurute raktaṃ saṃjīvayaty alam // 92
māṃsaṃ bṛṃhayati prāyo medaḥ snehayati sphuṭam // 93
dhārayanti tathāsthīni majjāntaḥsārasaṃśrayā // 94
harṣotkarṣakaraṃ śukraṃ mūtraṃ kledavivekakṛt // 95
vāyvagnisaṃrodhakaraṃ purīṣaṃ parikīrtitam // 96
svedakledopakaraṇaṃ garbhahetur athārtavam // 97
evaṃ śarīram āsādya ṣāṭkośaṃ tatparigrahāt // 98
anapekṣya nijaṃ bhāvaṃ pumān bhāvān apekṣate // 99
iti // 100
ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ // 101
atraiva idaṃ puṃstrīnapuṃsakalakṣaṇaṃ prakṛtitrayakāraṇam somādhikyena puṃjanma sūryādhikyena yoṣitaḥ // 102
sāmyāt klības tu vātena bhedāt syād bahvapatyatā // 103
iti // 104
avayavabhedo 'pi navame daśame māsi prabalaiḥ sūtimārutaiḥ // 105
niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ // 106
tasya ṣoḍhā śarīraṃ tatṣaṭtvaco dhārayanti ca // 107
asthnāṃ tathā ṣaṣṭyadhikaṃ vinibaddhaṃ śatatrayam // 108
sthūlaiḥ saha catuḥṣaṣṭir daśanā viṃśatir nakhāḥ // 109
pāṇipādaśalākāś ca tāsāṃ sthāne catuṣṭayam // 110
ṣaṣṭyaṅgulīnāṃ dve pārṣṇī gulpheṣu ca catuṣṭayam // 111
catvāry aratnikāsthīni jaṅghayos tāvad eva tu // 112
dve dve jānukapoloruphalakāṃsasamudbhave // 113
akṣisthalūṣake śroṇīphalake ca vinirdiśet // 114
bhagāsthy ekaṃ tathā pṛṣṭhe catvāriṃśac ca pañca ca // 115
grīvā pañcadaśāsthīni jatrv ekaṃ ca tathā hanuḥ // 116
tanmūle dve lalāṭākṣigaṇḍanāsāghanāsthikā // 117
parśukās talakaiḥ sārdham arbude ca dvisaptatiḥ // 118
dvau śaṅkhakau kapālāni catvāry eva śiras tathā // 119
uraḥ pañcadaśāsthīni puruṣasyāsthisaṃgrahaḥ // 120
iti // 121
eteṣv eva kapālabharaṇaturuṇḍaruṇḍarucakanalayaṣṭīlanalakabhedena abhidhānāni śāstrāntareṣu uktāni // 122
sthānāntarāṇi āha vasāvapāvahananaṃ nābhiklomayakṛtplihā // 123
kṣudrāntravṛkśako vastiḥ purīṣāpāna eva ca // 124
āmāśayo 'tha hṛdayaṃ sthūlāntraṃ gudam eva ca // 125
uttarau ca gudau koṣṭhau vistāro 'yam udāhṛtaḥ // 126
kanīnike sākṣikūṭe śaṣkulī karṇaputrike // 127
gaṇḍau śaṅkhau bhruvau kaṣṭaveṣṭāvoṣṭhau kukundare // 128
vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau // 129
upajihvāsphijau jihvājaṅghe corū ca piṇḍike // 130
tālūdaravastiśīrṣe cibuke galaśuṇḍike // 131
akṣipakṣmacatuṣkaṃ ca paddhastahṛdayāni tu // 132
avaṭuś caivam ādīni sthānāny atra śarīrake // 133
navacchidrāṇi tāny eva prāṇasyāyatanāni ca // 134
dhamanīnāṃ śate dve tu pañcapeśīśatāni ca // 135
iti // 136
strīṇāṃ ca stanayor gartād aṣṭātriṃśadadhikāḥ sapeśyo dhamanyo bhavanti iti sauśrutaḥ // 137
ekānnatriṃśallakṣāṇi nava snāyuśatāni ca // 138
ṣaṭpañcaśāni tu jñeyā sirā dhamanisaṃtatiḥ // 139
saptottaraṃ marmaśataṃ dve tu saṃdhiśate tathā // 140
lomnāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca // 141
rasasya nava vijñeyā jalasyāñjalayo daśa // 142
sapta vai tu purīṣasya raktasyāṣṭau prakīrtitāḥ // 143
śleṣmā ṣaṭ pañca pittaṃ ca catvāro mūtram eva ca // 144
vasātrayaṃ ca dvau medo majjaikārdhaṃ ca mastake // 145
śleṣmaujasas tāvad eva retasas tāvad eva ca // 146
ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau // 147
iti svasthasya saumyadhātor evam // 148
anyathā tu vailakṣaṇyāc charīrāṇām asvasthatvāt tathaiva ca // 149
doṣadhātumalānāṃ ca parimāṇaṃ na vidyate // 150
ity uktam // 151
tad etat vibhāgena bībhatsadarśanaṃ vairāgyamunibhir agāyi tathā cāhuḥ asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam // 152
carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ // 153
jarāśokasamāviṣṭaṃ rogāyatanam āturam // 154
rajasvalam anityaṃ ca bhūtāvāsam imaṃ tyajet muniḥ pārāśaryo 'pi āha sarvāśucinidhānasya kṛtaghnasya vināśinaḥ // 155
śarīrakasyāpi kṛte mūḍhāḥ pāpāni kurvate // 156
āhārair nīyamānāya kramād duḥkhena ramyatām // 157
ko hi nāma śarīrāya dharmāpetaṃ samācaret // 158
iti // 159
evaṃ śarīram uktvā śarīrisvarūpam ucyate dvāsaptatisahasrāṇi hṛdayād abhiniḥsṛtāḥ // 160
hitā nāmāhitā nāḍyas tāsāṃ madhye śaśiprabham // 161
maṇḍalaṃ tasya madhyastha ātmā dīpa ivācalaḥ // 162
sa jñeyas taṃ viditveha punar ājāyate na tu // 163
idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yad dhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tad antar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate // 164
darśanena vihīnas tu saṃsāraṃ pratipadyate // 165
iti // 166
saṃsārapravṛttau ca tasya kalāto viṣayavibhedo munibhir uktaḥ tathā hi paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan // 167
vitathābhiniveśī ca jāyate 'ntyāsu yoniṣu // 168
puruṣo 'nṛtavādī ca piśunaḥ puruṣas tathā // 169
anibaddhapralāpī ca mṛgapakṣiṣu jāyate // 170
adattādānanirataḥ paradāropasevakaḥ // 171
hiṃsakaś cāvidhānena sthāvareṣūpajāyate // 172
ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet // 173
tathātmaiko 'py anekaś ca jalādhāreṣv ivāṃśumān // 174
iti // 175
na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ // 176
tathā hy apakvakaraṇa ātmajñānasya na kṣamaḥ // 177
ityādy uktam // 178
ity alaṃ bhūyasā uktena // 179
evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ // 180
tathā hi bālyaṃ vṛddhir balaṃ prajñā tvak cakṣuḥ śrotram indriyam // 181
āsanaṃ śayanaṃ puṃsāṃ daśabhir daśabhir vrajet // 182
ity uktam // 183
tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ // 184
gamyadeśānuṣaktatvād upapanno 'ntarābhavaḥ // 185
vrīhisaṃtānasādharmyād avacchinnasamudbhavaḥ // 186
pratibimbam asiddhitvād asāmyāc ca nidarśanāt // 187
sa punarmaraṇāt pūrvam upapattikṣaṇāt param // 188
svajātiśuddhakarmākṣadṛśyakarmavivekavān // 189
iti // 190
śrutiś ca dve te cakre sūrye brahmāṇa ṛtuthā viduḥ // 191
athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ // 192
iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam // 193
tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram // 194
taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ // 195
iti // 196
ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ // 197
mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam // 198
ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam mṛtibhogaḥ samasto 'yaṃ marmacchin mūḍhatākṣagaḥ // 199
tatrendriyāṇāṃ sammohaḥ śvāsāyāsaparītatā // 200
yas tv asau kṣaṇa evaikaś caramaḥ prāṇanātmakaḥ // 201
sā dehatyāgakālāṃśakalā prāṇaviyoginī // 202
tasyāṃ yad eva smarati prāksaṃskāraprabodhataḥ // 203
tad eva rūpam abhyeti sukhaduḥkhavimohitam // 204
iti // 205
atra ca viṣayanaiyatyena vibhāgo vyāsamuninaiva kṛtaḥ // 206
yadā sattve vivṛddhe tu pralayaṃ yāti dehabhṛt // 207
ityādinā granthena // 208
tā etāḥ śarīrāvasthāḥ pañcāre cakre parivartamāne tasminn ātasthur bhuvanāni viśvā // 209
ityādiśrutāv uktāḥ // 210
anyatrāpi sambhavo janma sattā ca mṛtiś cātha yiyāsutā // 211
etāḥ pañca śarīrasya pariṇāmavipattayaḥ // 212
ity uktam // 213
etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre // 214
tathā ca śrutiḥ sasyam iva martyaḥ pacyate sasyam iva jāyate punaḥ // 215
iti // 216
vāsāṃsi jīrṇāni yathā vihāya // 217
ityādinā vyāsamunināpi etad uktam // 218
atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt // 219
ity upakramya tatkṣaṇād vopabhogād vā dehapāte śivaṃ vrajet // 220
ity evam antena granthena // 221
yad vā kvāpi parameśvarāyatane śarīram ativāhya pūrve vidhau krameṇa parameśvarībhavati tad uktaṃ śrīsāttvatāyām prāsādadvāradeśāc ca yatra śaṅkhadhvaniś caran // 222
prayāti sarvato dikṣu tat kṣetraṃ vaiṣṇavaṃ matam // 223
munipraṇītād dviguṇaṃ tad eva parikīrtitam // 224
siddhāvatāritād devāt tad eva triguṇaṃ smṛtam // 225
caturguṇaṃ svayaṃ vyaktād dehānte bhāvitātmanām // 226
phalaṃ sāyujyatāpūrvaṃ vijñeyaṃ tu kramāt tataḥ // 227
duṣṭendriyavaśāc cittaṃ nṛṇāṃ yat kalmaṣeritam // 228
tad antakāle saṃśuddhiṃ yāti nārāyaṇālaye // 229
iti // 230
śrīmadamṛteśaśikhāyām api ye tu tattvāvatīrṇānāṃ śaṃkarājñānuvartinām // 231
svayaṃbhūmunidevarṣimanujādibhuvāṃ gṛhe // 232
mṛtās te tatpuraṃ prāpya pureśair dīkṣitāḥ kramāt // 233
martye 'vatīrya vā nāvā prayānti paramaṃ padam // 234
tatra svayaṃbhuvo dvedhā ke 'py anugrahatatparāḥ // 235
ke 'pi svakāryeṇāyātāḥ pūrve nirvāṇadāyinaḥ // 236
iti // 237
tatrāpi na sarvasya mokṣa ity uktam paśumātrasya sālokyaṃ sāmīpyaṃ dīkṣitasya tu // 238
tatparasya tu sāyujyam ity ājñā pārameśvarī // 239
yas tūrdhvaśāstragas tatra tyaktāsthaḥ saṃśayena saḥ // 240
vrajed āyatanaṃ naiva sa phalaṃ kiṃcid aśnute // 241
dīkṣāyatanavijñānadveṣiṇo ye tu cetasā // 242
ācaranti ca tat te vai sarve nirayagāminaḥ // 243
ye ca svabhyastavijñānamayāḥ śivamayā hi te // 244
jīvanmuktā na teṣāṃ syān mṛtau kāpi vicāraṇā // 245
iti // 246
ata eva uktaṃ śrīniśāṭane godoham iṣupātaṃ vā nayanonmīlanaṃ ca vā // 247
samyagyuktaḥ pare tattve na bhūyo janmabhāg bhavet // 248
yasmāt pūrvaṃ pare nyasto yenātmā brahmaṇi svayam // 249
smaraṇaṃ tu kathaṃ tasya prāṇānte samupasthite // 250
iti // 251
śrīrāmabhaṭṭārake 'pi tāvat kṣetraṃ tathā tīrthaṃ yāvad brahmaṇi no viśet // 252
tad viditvā śvapāko 'pi matsamo nātra saṃśayaḥ // 253
iti // 254
bhagavatā bhegipatināpi tīrthe śvapacagṛhe vā naṣṭasmṛtir api parityajan deham // 255
jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ // 256
iti // 257
śrīmatpauṣkarāyām api uktam kṣityantānāṃ ca tattvānāṃ devatvena vyavasthitaḥ // 258
mantrajño bhagavadbhaktaḥ śraddadhānaḥ sadāstikaḥ // 259
yatra yatrāśrame caiva nivaset saṃyatendriyaḥ // 260
svadehasthaṃ smaren nityaṃ svamantraṃ nyastavigrahaḥ // 261
dehasaṃnyāsakāle tu viśrānto yatra kutracit // 262
prayāti padam ādyaṃ vai samutkrāntaḥ svavigraham // 263
iti // 264
anyatrāpi śarīram evāyatanaṃ nānyad āyatanaṃ vrajet // 265
tīrtham ekaṃ śrayen mantram anyatīrthāni varjayet iti // 266
tathā svasthaceṣṭāś ca ye martyāḥ smaranti mama nārada // 267
kāṣṭhapāṣāṇatulyāṃs tān antakāle smarāmy aham // 268
ity uktam // 269
na ca saṃsthitasya uttamatayā adhikāriṇo lokayātrāprasiddhāsruvimocanādiparidevitaṃ kāryam yathoktaṃ śrīpūrvaśāsane niṣiddhaṃ sarvaśāstrāṇāṃ rodanaṃ kāyaśāsanam // 270
viśeṣād bhairave tantre śambaraṃ paśukalpitam // 271
ayuktam imam ācāraṃ tyajed vai naurdhvadaihikam // 272
iti // 273
śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana // 274
guhyaṃ guhyataraṃ kāryaṃ bāhyaṃ bāhyāntaraṃ tathā iti // 275
anayoś ca pakṣayor ekatarapakṣāvalambane pravaragurava eva pramāṇam // 276
pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule āsūtrite bhāgalupte yatheṣṭarajasānvite // 277
api mantram anāhūya maṇḍale vidhicodite // 278
saṃnidhānaṃ prakurvanti mantrāṇāṃ saptakoṭayaḥ // 279
kiṃ punaḥ kaulikāmnāyas tatrāhūya prapūjitaḥ // 280
samuddiśya pitṝn bhadre tadānantyāya kalpate // 281
iti // 282
śrīpracaṇḍabhairave 'pi uktam tanuvittāś ca ye martyā gurumantraparāyaṇāḥ // 283
viśeṣeṇa mahāyāgapūjanaṃ prati na kṣamāḥ // 284
siddhaliṅgaṃ tadā teṣāṃ pitrarthaṃ pūjayed budhaḥ // 285
ucitaṃ pūjanaṃ tatra devānām api durlabham // 286
kulāny uddharate tatra daśa pūrvāparāṇy api // 287
iti // 288
śrībhāgeśamate 'pi viṣasarpāgnyapasmārakṣudhātyaśanabandhanaiḥ // 289
caṇḍālodakanirghātarājaśāsanataskaraiḥ // 290
nidāghaśītaśakaṭalūtoṣitamahāvrajaiḥ // 291
brāhmaṇamlecchapāṣaṇḍinirmūloḍḍāmarakramaiḥ // 292
ye hatāḥ pāpakarmāṇo mitradroharatāś ca ye // 293
svāmidrohakṛtāś cānye ye tathātmopaghātakāḥ // 294
gurviṇyo duścaritrāś ca prasavena hatāś ca yāḥ // 295
teṣām uddharaṇopāyo nānyo 'sti varavarṇini // 296
vinā yāgaṃ vinā homaṃ vinā mūrtiparigraham // 297
vinā mahājālavidhiprayogāhṛtapudgalam // 298
mṛtoddharaṇasaṃjñāṃ ca dīkṣāṃ sarvādhvavartinīm iti // 299
tad ayaṃ tāvat ūrdhvaśāsanavartināṃ kramaḥ // 300
itareṣāṃ tu svaśāstrasamayopanyastānuṣṭhānam eva śreyaḥ tad alam anena // 301
evaṃ samanantarodīritayā nītyā janmamaraṇaprabandhasambandham avadhārya akṛtrimasvarūpaparāmarśanena jīvanmuktim āsādya kṛtakṛtyatām ālambante santaḥ // 302
yathoktam viditamatisatattvāḥ saṃvidambhonidhānād acalahṛdayavīryākarṣaniṣpīḍanottham // 303
amṛtam iti nigīrṇe kālakūṭe 'pi devā yadi pibata tadānīṃ niścitaṃ vaḥ śivatvam // 304
iti // 305
śrīmadyogeśvarācāryaprasādāsāditasthitiḥ // 306
vāmadevaś cakāredaṃ janmamṛtyuvicāraṇam // 307
abhinavamadamantharā puraṃdhrī madhusamaye madhurāś ca gītibandhāḥ // 308
bata bata hṛdayaṃ haranti vāco lalitapadāś ca rahasyavastugarbhāḥ // 309
kṛtis tatrabhavanmahāmāheśvarācāryavaryaśrīmadbhaṭṭavāmadevasya // 310
sadvidyānāṃ saṃśraye granthavidvadvyūhe hrāsaṃ kālavṛttyopayāte // 311
tattatsaddharmoddidhīrṣaikatānasatprekṣaujaḥśālinā karmavṛttyai // 312
śrīmatkaśmīrādhirājena mukhyair dharmodyuktair mantribhiḥ svair vivecya // 313
pratyaṣṭhāpi jñānavijñānagarbhagranthoddhṛtyai mukhyakāryālayo yaḥ // 314
tatrājīvaṃ nirviśadbhir mukundarāmādhyakṣatvāśritaiḥ sadbhir eṣaḥ // 315
pūrtyā śuddhyā vyākhyayā saṃskṛtaḥ stāt pūrṇo granthaḥ śreyase sajjanānām // 316
tilakam // 317
śrīsvātmacidamṛtavapuḥśaṃkarārpaṇaṃ bhūyāt // 318