Vālmīki: Rāmāyaṇa-rev-2-3

Header

This file is an html transformation of sa_vAlmIki-rAmAyaNa-rev-2-3.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Muneo Tokunaga

Contribution: Muneo Tokunaga

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ram_02au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Valmiki (trad.):
Ramayana: 2. Ayodhyakanda

Original input by Muneo Tokunaga
Revision by Oliver Hellwig
(with occasional minor corrections according to the Southern recension)

TEXT WITH PADA MARKERS

Revisions:


Text

kasyacit tv atha kālasya rājā daśarathaḥ sutam
bharataṃ kekayīputram abravīd raghunandanaḥ // Ram_2,1.1

ayaṃ kekayarājasya putro vasati putraka
tvāṃ netum āgato vīra yudhājin mātulas tava // Ram_2,1.2

śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ
gamanāyābhicakrāma śatrughnasahitas tadā // Ram_2,1.3

āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam
mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau // Ram_2,1.4

yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ
svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha // Ram_2,1.5

sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ
mātulenāśvapatinā putrasnehena lālitaḥ // Ram_2,1.6

tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ
bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam // Ram_2,1.7

rājāpi tau mahātejāḥ sasmāra proṣitau sutau
ubhau bharataśatrughnau mahendravaruṇopamau // Ram_2,1.8

sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ
svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ // Ram_2,1.9

teṣām api mahātejā rāmo ratikaraḥ pituḥ
svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ // Ram_2,1.10

gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ
pitaraṃ devasaṃkāśaṃ pūjayāmāsatus tadā // Ram_2,1.11

pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ
cakāra rāmo dharmātmā priyāṇi ca hitāni ca // Ram_2,1.12

mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ
gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata // Ram_2,1.13

evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā
rāmasya śīlavṛttena sarve viṣayavāsinaḥ // Ram_2,1.14

sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate
ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate // Ram_2,1.15

kathaṃcid upakāreṇa kṛtenaikena tuṣyati
na smaraty apakārāṇāṃ śatam apy ātmavattayā // Ram_2,1.16

śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ
kathayann āsta vai nityam astrayogyāntareṣv api // Ram_2,1.17

kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ
vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ // Ram_2,1.18

dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān
laukike samayācare kṛtakalpo viśāradaḥ // Ram_2,1.19

śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ
yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ // Ram_2,1.20

āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit
śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api // Ram_2,1.21

arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ
vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit // Ram_2,1.22

ārohe vinaye caiva yukto vāraṇavājinām
dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ // Ram_2,1.23

abhiyātā prahartā ca senānayaviśāradaḥ
apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ // Ram_2,1.24

anasūyo jitakrodho na dṛpto na ca matsarī
na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ // Ram_2,1.25

evaṃ śreṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ
saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ
buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ // Ram_2,1.26

tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ
guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ // Ram_2,1.27

tam evaṃvṛttasampannam apradhṛṣyaparākramam
lokapālopamaṃ nātham akāmayata medinī // Ram_2,1.28

etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam
dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ // Ram_2,1.29

eṣā hy asya parā prītir hṛdi samparivartate
kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam // Ram_2,1.30

vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ
mattaḥ priyataro loke parjanya iva vṛṣṭimān // Ram_2,1.31

yamaśakrasamo vīrye bṛhaspatisamo matau
mahīdharasamo dhṛtyāṃ mattaś ca guṇavattaraḥ // Ram_2,1.32

mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam
anena vayasā dṛṣṭvā yathā svargam avāpnuyām // Ram_2,1.33

taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ
niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata // Ram_2,1.34

nānānagaravāstavyān pṛthagjānapadān api
samānināya medinyāḥ pradhānān pṛthivīpatiḥ // Ram_2,1.35

atha rājavitīrṇeṣu vividheṣv āsaneṣu ca
rājānam evābhimukhā niṣedur niyatā nṛpāḥ // Ram_2,1.36

sa labdhamānair vinayānvitair nṛpaiḥ purālayair jānapadaiś ca mānavaiḥ
upopaviṣṭair nṛpatir vṛto babhau sahasracakṣur bhagavān ivāmaraiḥ // Ram_2,1.37

tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ
hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ // Ram_2,2.1

dundubhisvanakalpena gambhīreṇānunādinā
svareṇa mahatā rājā jīmūta iva nādayan // Ram_2,2.2

so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam
śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat // Ram_2,2.3

mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā
prajā nityam atandreṇa yathāśakty abhirakṣatā // Ram_2,2.4

idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam
pāṇḍur asyātapatrasya chāyāyāṃ jaritaṃ mayā // Ram_2,2.5

prāpya varṣasahasrāṇi bahūny āyūṃṣi jīvitaḥ
jīrṇasyāsya śarīrasya viśrāntim abhirocaye // Ram_2,2.6

rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ
pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan // Ram_2,2.7

so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite
saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān // Ram_2,2.8

anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ
puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ // Ram_2,2.9

taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam
yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam // Ram_2,2.10

anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ
trailokyam api nāthena yena syān nāthavattaram // Ram_2,2.11

anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm
gatakleśo bhaviṣyāmi sute tasmin niveśya vai // Ram_2,2.12

iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam
vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ // Ram_2,2.13

tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ
ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam // Ram_2,2.14

anekavarṣasāhasro vṛddhas tvam asi pārthiva
sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam // Ram_2,2.15

iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam
ajānann iva jijñāsur idaṃ vacanam abravīt // Ram_2,2.16

kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati
bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam // Ram_2,2.17

te tam ūcur mahātmānaṃ paurajānapadaiḥ saha
bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te // Ram_2,2.18

divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ
ikṣvākubhyo hi sarvebhyo 'py atirakto viśāmpate // Ram_2,2.19

rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ
dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ // Ram_2,2.20

kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ
mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ // Ram_2,2.21

priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ
bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā // Ram_2,2.22

tenāsyehātulā kīrtir yaśas tejaś ca vardhate
devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ // Ram_2,2.23

yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā
gatvā saumitrisahito nāvijitya nivartate // Ram_2,2.24

saṃgrāmāt punar āgamya kuñjareṇa rathena vā
paurān svajanavan nityaṃ kuśalaṃ paripṛcchati // Ram_2,2.25

putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca
nikhilenānupūrvyā ca pitā putrān ivaurasān // Ram_2,2.26

śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ
iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate // Ram_2,2.27

vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ
utsaveṣu ca sarveṣu piteva parituṣyati // Ram_2,2.28

satyavādī maheṣvāso vṛddhasevī jitendriyaḥ
vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ
diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ // Ram_2,2.29

balam ārogyam āyuś ca rāmasya viditātmanaḥ
āśaṃsate janaḥ sarvo rāṣṭre puravare tathā // Ram_2,2.30

abhyantaraś ca bāhyaś ca paurajānapado janaḥ
striyo vṛddhās taruṇyaś ca sāyamprātaḥ samāhitāḥ // Ram_2,2.31

sarvān devān namasyanti rāmasyārthe yaśasvinaḥ
teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām // Ram_2,2.32

rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam
paśyāmo yauvarājyasthaṃ tava rājottamātmajam // Ram_2,2.33

taṃ devadevopamam ātmajaṃ te sarvasya lokasya hite niviṣṭam
hitāya naḥ kṣipram udārajuṣṭaṃ mudābhiṣektuṃ varada tvam arhasi // Ram_2,2.34

teṣām añjalipadmāni pragṛhītāni sarvaśaḥ
pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ // Ram_2,3.1

aho 'smi paramaprītaḥ prabhāvaś cātulo mama
yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha // Ram_2,3.2

iti pratyarcya tān rājā brāhmaṇān idam abravīt
vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām // Ram_2,3.3

caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ
yauvarājyāya rāmasya sarvam evopakalpyatām // Ram_2,3.4

kṛtam ity eva cābrūtām abhigamya jagatpatim
yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau // Ram_2,3.5

tataḥ sumantraṃ dyutimān rājā vacanam abravīt
rāmaḥ kṛtātmā bhavatā śīghram ānīyatām iti // Ram_2,3.6

sa tatheti pratijñāya sumantro rājaśāsanāt
rāmaṃ tatrānayāṃcakre rathena rathināṃ varam // Ram_2,3.7

atha tatra samāsīnās tadā daśarathaṃ nṛpam
prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ // Ram_2,3.8

mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ
upāsāṃcakrire sarve taṃ devā iva vāsavam // Ram_2,3.9

teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ
prāsādastho rathagataṃ dadarśāyāntam ātmajam // Ram_2,3.10

gandharvarājapratimaṃ loke vikhyātapauruṣam
dīrghabāhuṃ mahāsattvaṃ mattamātaṃgagāminam // Ram_2,3.11

candrakāntānanaṃ rāmam atīva priyadarśanam
rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam // Ram_2,3.12

gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ
na tatarpa samāyāntaṃ paśyamāno narādhipaḥ // Ram_2,3.13

avatārya sumantras taṃ rāghavaṃ syandanottamāt
pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt // Ram_2,3.14

sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ
āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ // Ram_2,3.15

sa prāñjalir abhipretya praṇataḥ pitur antike
nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ // Ram_2,3.16

taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ
gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam // Ram_2,3.17

tasmai cābhyudyataṃ śrīmān maṇikāñcanabhūṣitam
dideśa rājā ruciraṃ rāmāya paramāsanam // Ram_2,3.18

tad āsanavaraṃ prāpya vyadīpayata rāghavaḥ
svayeva prabhayā merum udaye vimalo raviḥ // Ram_2,3.19

tena vibhrājitā tatra sā sabhābhivyarocata
vimalagrahanakṣatrā śāradī dyaur ivendunā // Ram_2,3.20

taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam
alaṃkṛtam ivātmānam ādarśatalasaṃsthitam // Ram_2,3.21

sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ
uvācedaṃ vaco rājā devendram iva kaśyapaḥ // Ram_2,3.22

jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ
utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ // Ram_2,3.23

tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ
tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi // Ram_2,3.24

kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi
guṇavaty api tu snehāt putra vakṣyāmi te hitam // Ram_2,3.25

bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ
kāmakrodhasamutthāni tyajethā vyasanāni ca // Ram_2,3.26

parokṣayā vartamāno vṛttyā pratyakṣayā tathā
amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya // Ram_2,3.27

tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm
tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ
tasmāt putra tvam ātmānaṃ niyamyaiva samācara // Ram_2,3.28

tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ
tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan // Ram_2,3.29

sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca
vyādideśa priyākhyebhyaḥ kausalyā pramadottamā // Ram_2,3.30

athābhivādya rājānaṃ ratham āruhya rāghavaḥ
yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ // Ram_2,3.31

te cāpi paurā nṛpater vacas tac chrutvā tadā lābham iveṣṭam āpya
narendram āmantrya gṛhāṇi gatvā devān samānarcur atīva hṛṣṭāḥ // Ram_2,3.32

gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ
mantrayitvā tataś cakre niścayajñaḥ sa niścayam // Ram_2,4.1

śva eva puṣyo bhavitā śvo 'bhiṣecyas tu me sutaḥ
rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ // Ram_2,4.2

athāntargṛham āviśya rājā daśarathas tadā
sūtam ājñāpayāmāsa rāmaṃ punar ihānaya // Ram_2,4.3

pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau
rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ // Ram_2,4.4

dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ
śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat // Ram_2,4.5

praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt
yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ // Ram_2,4.6

tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati
śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā // Ram_2,4.7

iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ
prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram // Ram_2,4.8

taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ
praveśayāmāsa gṛhaṃ vivikṣuḥ priyam uttamam // Ram_2,4.9

praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ
dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ // Ram_2,4.10

praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ
pradiśya cāsmai ruciram āsanaṃ punar abravīt // Ram_2,4.11

rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ
annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ // Ram_2,4.12

jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi
dattam iṣṭam adhītaṃ ca mayā puruṣasattama // Ram_2,4.13

anubhūtāni ceṣṭāni mayā vīra sukhāni ca
devarṣipitṛviprāṇām anṛṇo 'smi tathātmanaḥ // Ram_2,4.14

na kiṃcin mama kartavyaṃ tavānyatrābhiṣecanāt
ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi // Ram_2,4.15

adya prakṛtayaḥ sarvās tvām icchanti narādhipam
atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka // Ram_2,4.16

api cādyāśubhān rāma svapnān paśyāmi dāruṇān
sanirghātā maholkāś ca patantīha mahāsvanāḥ // Ram_2,4.17

avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ
āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ // Ram_2,4.18

prāyeṇa hi nimittānām īdṛśānāṃ samudbhave
rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati // Ram_2,4.19

tad yāvad eva me ceto na vimuhyati rāghava
tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ // Ram_2,4.20

adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum
śvaḥ puṣyayogaṃ niyataṃ vakṣyante daivacintakāḥ // Ram_2,4.21

tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām
śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa // Ram_2,4.22

tasmāt tvayādya vratinā niśeyaṃ niyatātmanā
saha vadhvopavastavyā darbhaprastaraśāyinā // Ram_2,4.23

suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ
bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi // Ram_2,4.24

viproṣitaś ca bharato yāvad eva purād itaḥ
tāvad evābhiṣekas te prāptakālo mato mama // Ram_2,4.25

kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ
jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ // Ram_2,4.26

kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ
satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava // Ram_2,4.27

ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane
vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham // Ram_2,4.28

praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane
tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau // Ram_2,4.29

tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm
vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam // Ram_2,4.30

prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā
sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam // Ram_2,4.31

tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā
sumitrayānvāsyamānā sītayā lakṣmaṇena ca // Ram_2,4.32

śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam
prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam // Ram_2,4.33

tathā saniyamām eva so 'bhigamyābhivādya ca
uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā // Ram_2,4.34

amba pitrā niyukto 'smi prajāpālanakarmaṇi
bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ // Ram_2,4.35

sītayāpy upavastavyā rajanīyaṃ mayā saha
evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā // Ram_2,4.36

yāni yāny atra yogyāni śvobhāviny abhiṣecane
tāni me maṅgalāny adya vaidehyāś caiva kāraya // Ram_2,4.37

etac chrutvā tu kausalyā cirakālābhikāṅkṣitam
harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata // Ram_2,4.38

vatsa rāma ciraṃ jīva hatās te paripanthinaḥ
jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya // Ram_2,4.39

kalyāṇe bata nakṣatre mayi jāto 'si putraka
yena tvayā daśaratho guṇair ārādhitaḥ pitā // Ram_2,4.40

amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe
yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati // Ram_2,4.41

ity evam ukto mātredaṃ rāmo bhrātaram abravīt
prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva // Ram_2,4.42

lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām
dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā // Ram_2,4.43

saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca
jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye // Ram_2,4.44

ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca
abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam // Ram_2,4.45

saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane
purohitaṃ samāhūya vasiṣṭham idam abravīt // Ram_2,5.1

gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana
śrīyaśorājyalābhāya vadhvā saha yatavratam // Ram_2,5.2

tatheti ca sa rājānam uktvā vedavidāṃ varaḥ
svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam // Ram_2,5.3

sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham
tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ // Ram_2,5.4

tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ
mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt // Ram_2,5.5

abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ
tato 'vatārayāmāsa parigṛhya rathāt svayam // Ram_2,5.6

sa cainaṃ praśritaṃ dṛṣṭvā sambhāṣyābhiprasādya ca
priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ // Ram_2,5.7

prasannas te pitā rāma yauvarājyam avāpsyasi
upavāsaṃ bhavān adya karotu saha sītayā // Ram_2,5.8

prātas tvām abhiṣektā hi yauvarājye narādhipaḥ
pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā // Ram_2,5.9

ity uktvā sa tadā rāmam upavāsaṃ yatavratam
mantravat kārayāmāsa vaidehyā sahitaṃ muniḥ // Ram_2,5.10

tato yathāvad rāmeṇa sa rājño gurur arcitaḥ
abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt // Ram_2,5.11

suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ
sabhājito viveśātha tān anujñāpya sarvaśaḥ // Ram_2,5.12

hṛṣṭanārīnarayutaṃ rāmaveśma tadā babhau
yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ // Ram_2,5.13

sa rājabhavanaprakhyāt tasmād rāmaniveśanāt
nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam // Ram_2,5.14

vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ
babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ // Ram_2,5.15

janavṛndormisaṃgharṣaharṣasvanavatas tadā
babhūva rājamārgasya sāgarasyeva nisvanaḥ // Ram_2,5.16

siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī
āsīd ayodhyā nagarī samucchritagṛhadhvajā // Ram_2,5.17

tadā hy ayodhyānilayaḥ sastrībālābalo janaḥ
rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ // Ram_2,5.18

prajālaṃkārabhūtaṃ ca janasyānandavardhanam
utsuko 'bhūj jano draṣṭuṃ tam ayodhyāmahotsavam // Ram_2,5.19

evaṃ taṃ janasambādhaṃ rājamārgaṃ purohitaḥ
vyūhann iva janaughaṃ taṃ śanai rājakulaṃ yayau // Ram_2,5.20

sitābhraśikharaprakhyaṃ prāsādam adhiruhya saḥ
samiyāya narendreṇa śakreṇeva bṛhaspatiḥ // Ram_2,5.21

tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ
papraccha sa ca tasmai tat kṛtam ity abhyavedayat // Ram_2,5.22

guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam
viveśāntaḥpuraṃ rājā siṃho giriguhām iva // Ram_2,5.23

tad agryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam
vidīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ // Ram_2,5.24

gate purohite rāmaḥ snāto niyatamānasaḥ
saha patnyā viśālākṣyā nārāyaṇam upāgamat // Ram_2,6.1

pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā
mahate daivatāyājyaṃ juhāva jvalite 'nale // Ram_2,6.2

śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam
dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare // Ram_2,6.3

vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ
śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ // Ram_2,6.4

ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ
alaṃkāravidhiṃ kṛtsnaṃ kārayāmāsa veśmanaḥ // Ram_2,6.5

tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām
pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ // Ram_2,6.6

tuṣṭāva praṇataś caiva śirasā madhusūdanam
vimalakṣaumasaṃvīto vācayāmāsa ca dvijān // Ram_2,6.7

teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā
ayodhyāṃ pūrayāmāsa tūryaghoṣānunāditaḥ // Ram_2,6.8

kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam
ayodhyānilayaḥ śrutvā sarvaḥ pramudito janaḥ // Ram_2,6.9

tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam
prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ // Ram_2,6.10

sitābhraśikharābheṣu devatāyataneṣu ca
catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca // Ram_2,6.11

nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca
kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca // Ram_2,6.12

sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca
dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā // Ram_2,6.13

naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām
manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ // Ram_2,6.14

rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ
rāmābhiṣeke samprāpte catvareṣu gṛheṣu ca // Ram_2,6.15

bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ
rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ // Ram_2,6.16

kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ
rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane // Ram_2,6.17

prakāśakaraṇārthaṃ ca niśāgamanaśaṅkayā
dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ // Ram_2,6.18

alaṃkāraṃ purasyaivaṃ kṛtvā tatpuravāsinaḥ
ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam // Ram_2,6.19

sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca
kathayanto mithas tatra praśaśaṃsur janādhipam // Ram_2,6.20

aho mahātmā rājāyam ikṣvākukulanandanaḥ
jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'hbiṣekṣyati // Ram_2,6.21

sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ
cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ // Ram_2,6.22

anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ
yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ // Ram_2,6.23

ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ
yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam // Ram_2,6.24

evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā
digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ // Ram_2,6.25

te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam
rāmasya pūrayāmāsuḥ purīṃ jānapadā janāḥ // Ram_2,6.26

janaughais tair visarpadbhiḥ śuśruve tatra nisvanaḥ
parvasūdīrṇavegasya sāgarasyeva nisvanaḥ // Ram_2,6.27

tatas tad indrakṣayasaṃnibhaṃ puraṃ didṛkṣubhir jānapadair upāgataiḥ
samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam // Ram_2,6.28

jñātidāsī yato jātā kaikeyyās tu sahoṣitā
prāsādaṃ candrasaṃkāśam āruroha yadṛcchayā // Ram_2,7.1

siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām
ayodhyāṃ mantharā tasmāt prāsādād anvavaikṣata // Ram_2,7.2

patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām
siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām // Ram_2,7.3

avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā
uttamenābhisaṃyuktā harṣeṇārthaparā satī // Ram_2,7.4

rāmamātā dhanaṃ kiṃ nu janebhyaḥ samprayacchati
atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me
kārayiṣyati kiṃ vāpi samprahṛṣṭo mahīpatiḥ // Ram_2,7.5

vidīryamāṇā harṣeṇa dhātrī paramayā mudā
ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam // Ram_2,7.6

śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam
rājā daśaratho rāmam abhiṣecayitānagham // Ram_2,7.7

dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā
kailāsaśikharākārāt prāsādād avarohata // Ram_2,7.8

sā dahyamānā kopena mantharā pāpadarśinī
śayānām etya kaikeyīm idaṃ vacanam abravīt // Ram_2,7.9

uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate
upaplutamahaughena kim ātmānaṃ na budhyase // Ram_2,7.10

aniṣṭe subhagākāre saubhāgyena vikatthase
calaṃ hi tava saubhāgyaṃ nadyāḥ srota ivoṣṇage // Ram_2,7.11

evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ
kubjayā pāpadarśinyā viṣādam agamat param // Ram_2,7.12

kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare
viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām // Ram_2,7.13

mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram
uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā // Ram_2,7.14

sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī
viṣādayantī provāca bhedayantī ca rāghavam // Ram_2,7.15

akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam
rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati // Ram_2,7.16

sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā
dahyamānānaleneva tvaddhitārtham ihāgatā // Ram_2,7.17

tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet
tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ // Ram_2,7.18

narādhipakule jātā mahiṣī tvaṃ mahīpateḥ
ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase // Ram_2,7.19

dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ
śuddhabhāve na jānīṣe tenaivam atisaṃdhitā // Ram_2,7.20

upasthitaṃ prayuñjānas tvayi sāntvam anarthakam
arthenaivādya te bhartā kausalyāṃ yojayiṣyati // Ram_2,7.21

apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu
kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake // Ram_2,7.22

śatruḥ patipravādena mātreva hitakāmyayā
āśīviṣa ivāṅkena bāle paridhṛtas tvayā // Ram_2,7.23

yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ
rājñā daśarathenādya saputrā tvaṃ tathā kṛtā // Ram_2,7.24

pāpenānṛtasāntvena bāle nityaṃ sukhocite
rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi // Ram_2,7.25

sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava
trāyasva putram ātmānaṃ māṃ ca vismayadarśane // Ram_2,7.26

mantharāyā vacaḥ śrutvā śayanāt sa śubhānanā
evam ābharaṇaṃ tasyai kubjāyai pradadau śubham // Ram_2,7.27

dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā
kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam // Ram_2,7.28

idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam
etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te // Ram_2,7.29

rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye
tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati // Ram_2,7.30

na me paraṃ kiṃcid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam
tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu // Ram_2,7.31

mantharā tv abhyasūyyainām utsṛjyābharaṇaṃ ca tat
uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā // Ram_2,8.1

harṣaṃ kim idam asthāne kṛtavaty asi bāliśe
śokasāgaramadhyastham ātmānaṃ nāvabudhyase // Ram_2,8.2

subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate
yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ // Ram_2,8.3

prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam
upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ // Ram_2,8.4

hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ
aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye // Ram_2,8.5

tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ
rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha // Ram_2,8.6

dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ
rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati // Ram_2,8.7

bhrātṝn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati
saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam // Ram_2,8.8

bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param
pitṛpaitāmahaṃ rājyam avāpsyati nararṣabhaḥ // Ram_2,8.9

sā tvam abhyudaye prāpte vartamāne ca manthare
bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase
kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām // Ram_2,8.10

kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā
dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt // Ram_2,8.11

anarthadarśinī maurkhyān nātmānam avabudhyase
śokavyasanavistīrṇe majjantī duḥkhasāgare // Ram_2,8.12

bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ
rājavaṃśāt tu bharataḥ kaikeyi parihāsyate // Ram_2,8.13

na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini
sthāpyamāneṣu sarveṣu sumahān anayo bhavet // Ram_2,8.14

tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ
sthāpayanty anavadyāṅgi guṇavatsv itareṣv api // Ram_2,8.15

asāv atyantanirbhagnas tava putro bhaviṣyati
anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale // Ram_2,8.16

sāhaṃ tvadarthe samprāptā tvaṃ tu māṃ nāvabudhyase
sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi // Ram_2,8.17

dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam
deśāntaraṃ nāyayitvā lokāntaram athāpi vā // Ram_2,8.18

bāla eva hi mātulyaṃ bharato nāyitas tvayā
saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api // Ram_2,8.19

goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ
aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam // Ram_2,8.20

tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃcit kariṣyati
rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ // Ram_2,8.21

tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ
etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava // Ram_2,8.22

evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati
yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati // Ram_2,8.23

sa te sukhocito bālo rāmasya sahajo ripuḥ
samṛddhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe // Ram_2,8.24

abhidrutam ivāraṇye siṃhena gajayūthapam
pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi // Ram_2,8.25

darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā
rāmamātā sapatnī te kathaṃ vairaṃ na yātayet // Ram_2,8.26

yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati
ato hi saṃcintaya rājyam ātmaje parasya cādyaiva vivāsakāraṇam // Ram_2,8.27

evam uktā tu kaikeyī krodhena jvalitānanā
dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt // Ram_2,9.1

adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham
yauvarājyena bharataṃ kṣipram evābhiṣecaye // Ram_2,9.2

idaṃ tv idānīṃ saṃpaśya kenopāyena manthare
bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana // Ram_2,9.3

evam uktā tayā devyā mantharā pāpadarśinī
rāmārtham upahiṃsantī kaikeyīm idam abravīt // Ram_2,9.4

hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me
yathā te bharato rājyaṃ putraḥ prāpsyati kevalam // Ram_2,9.5

śrutvaivaṃ vacanaṃ tasyā mantharāyās tu kaikayī
kiṃcid utthāya śayanāt svāstīrṇād idam abravīt // Ram_2,9.6

kathaya tvaṃ mamopāyaṃ kenopāyena manthare
bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana // Ram_2,9.7

evam uktā tayā devyā mantharā pāpadarśinī
rāmārtham upahiṃsantī kubjā vacanam abravīt // Ram_2,9.8

tava devāsure yuddhe saha rājarṣibhiḥ patiḥ
agacchat tvām upādāya devarājasya sāhyakṛt // Ram_2,9.9

diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati
vaijayantam iti khyātaṃ puraṃ yatra timidhvajaḥ // Ram_2,9.10

sa śambara iti khyātaḥ śatamāyo mahāsuraḥ
dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ // Ram_2,9.11

tasmin mahati saṃgrāme rājā daśarathas tadā
apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ // Ram_2,9.12

tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā
tuṣṭena tena dattau te dvau varau śubhadarśane // Ram_2,9.13

sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau
gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā
anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā // Ram_2,9.14

tau varau yāca bhartāraṃ bharatasyābhiṣecanam
pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa // Ram_2,9.15

krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute
śeṣvān antarhitāyāṃ tvaṃ bhūmau malinavāsinī
mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ // Ram_2,9.16

dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ
tvatkṛte ca mahārājo viśed api hutāśanam // Ram_2,9.17

na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum
tava priyārthaṃ rājā hi prāṇān api parityajet // Ram_2,9.18

na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ
mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ // Ram_2,9.19

maṇimuktāsuvarṇāni ratnāni vividhāni ca
dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ // Ram_2,9.20

yau tau devāsure yuddhe varau daśaratho 'dadāt
tau smāraya mahābhāge so 'rtho mā tvām atikramet // Ram_2,9.21

yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ
vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam // Ram_2,9.22

rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca
bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ // Ram_2,9.23

evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati
bharataś ca hatāmitras tava rājā bhaviṣyati // Ram_2,9.24

yena kālena rāmaś ca vanāt pratyāgamiṣyati
tena kālena putras te kṛtamūlo bhaviṣyati
saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān // Ram_2,9.25

prāptakālaṃ tu te manye rājānaṃ vītasādhvasā
rāmābhiṣekasaṃkalpān nigṛhya vinivartaya // Ram_2,9.26

anartham artharūpeṇa grāhitā sā tatas tayā
hṛṣṭā pratītā kaikeyī mantharām idam abravīt // Ram_2,9.27

kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm
pṛthivyām asi kubjānām uttamā buddhiniścaye // Ram_2,9.28

tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī
nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam // Ram_2,9.29

santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ
tvaṃ padmam iva vātena saṃnatā priyadarśanā // Ram_2,9.30

uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam
adhastāc codaraṃ śāntaṃ sunābham iva lajjitam // Ram_2,9.31

jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam
jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau // Ram_2,9.32

tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini
agrato mama gacchantī rājahaṃsīva rājase // Ram_2,9.33

tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam
matayaḥ kṣatravidyāś ca māyāś cātra vasanti te // Ram_2,9.34

atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm
abhiṣikte ca bharate rāghave ca vanaṃ gate // Ram_2,9.35

jātyena ca suvarṇena suniṣṭaptena sundari
labdhārthā ca pratītā ca lepayiṣyāmi te sthagu // Ram_2,9.36

mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham
kārayiṣyāmi te kubje śubhāny ābharaṇāni ca // Ram_2,9.37

paridhāya śubhe vastre devateva cariṣyasi
candram āhvayamānena mukhenāpratimānanā
gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam // Ram_2,9.38

tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ
pādau paricariṣyanti yathaiva tvaṃ sadā mama // Ram_2,9.39

iti praśasyamānā sā kaikeyīm idam abravīt
śayānāṃ śayane śubhre vedyām agniśikhām iva // Ram_2,9.40

gatodake setubandho na kalyāṇi vidhīyate
uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya // Ram_2,9.41

tathā protsāhitā devī gatvā mantharayā saha
krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā // Ram_2,9.42

anekaśatasāhasraṃ muktāhāraṃ varāṅganā
avamucya varārhāṇi śubhāny ābharaṇāni ca // Ram_2,9.43

tato hemopamā tatra kubjā vākyavaśaṃ gatā
saṃviśya bhūmau kaikeyī mantharām idam abravīt // Ram_2,9.44

iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi
vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim // Ram_2,9.45

athaitad uktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī
asaṃvṛtām āstaraṇena medinīṃ tadādhiśiśye patiteva kiṃnarī // Ram_2,9.46

udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā
narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā // Ram_2,9.47

ājñāpya tu mahārājo rāghavasyābhiṣecanam
priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī // Ram_2,10.1

tāṃ tatra patitāṃ bhūmau śayānām atathocitām
pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ // Ram_2,10.2

sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm
apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale // Ram_2,10.3

kareṇum iva digdhena viddhāṃ mṛgayuṇā vane
mahāgaja ivāraṇye snehāt parimamarśa tām // Ram_2,10.4

parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ
kāmī kamalapattrākṣīm uvāca vanitām idam // Ram_2,10.5

na te 'ham abhijānāmi krodham ātmani saṃśritam
devi kenābhiyuktāsi kena vāsi vimānitā // Ram_2,10.6

yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu
bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇacetasi
bhūtopahatacitteva mama cittapramāthinī // Ram_2,10.7

santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ
sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini // Ram_2,10.8

kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam
kaḥ priyaṃ labhatām adya ko vā sumahad apriyam // Ram_2,10.9

avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām
daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiñcanaḥ // Ram_2,10.10

ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ
na te kaṃcid abhiprāyaṃ vyāhantum aham utsahe // Ram_2,10.11

ātmano jīvitenāpi brūhi yan manasecchasi
yāvad āvartate cakraṃ tāvatī me vasuṃdharā // Ram_2,10.12

tathoktā sā samāśvastā vaktukāmā tad apriyam
paripīḍayituṃ bhūyo bhartāram upacakrame // Ram_2,10.13

nāsmi viprakṛtā deva kenacin na vimānitā
abhiprāyas tu me kaścit tam icchāmi tvayā kṛtam // Ram_2,10.14

pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi
atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā // Ram_2,10.15

evam uktas tayā rājā priyayā strīvaśaṃ gataḥ
tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ // Ram_2,10.16

avalipte na jānāsi tvattaḥ priyataro mama
manujo manujavyāghrād rāmād anyo na vidyate // Ram_2,10.17

bhadre hṛdayam apy etad anumṛśyoddharasva me
etat samīkṣya kaikeyi brūhi yat sādhu manyase // Ram_2,10.18

balam ātmani paśyantī na māṃ śaṅkitum arhasi
kariṣyāmi tava prītiṃ sukṛtenāpi te śape // Ram_2,10.19

tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ
vyājahāra mahāghoram abhyāgatam ivāntakam // Ram_2,10.20

yathākrameṇa śapasi varaṃ mama dadāsi ca
tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ // Ram_2,10.21

candrādityau nabhaś caiva grahā rātryahanī diśaḥ
jagac ca pṛthivī caiva sagandharvā sarākṣasā // Ram_2,10.22

niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ
yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava // Ram_2,10.23

satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ
varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ // Ram_2,10.24

iti devī maheṣvāsaṃ parigṛhyābhiśasya ca
tataḥ param uvācedaṃ varadaṃ kāmamohitam // Ram_2,10.25

varau yau me tvayā deva tadā dattau mahīpate
tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ // Ram_2,10.26

abhiṣekasamārambho rāghavasyopakalpitaḥ
anenaivābhiṣekeṇa bharato me 'bhiṣicyatām // Ram_2,10.27

nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ
cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ // Ram_2,10.28

bharato bhajatām adya yauvarājyam akaṇṭakam
adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane // Ram_2,10.29

tataḥ śrutvā mahārāja kaikeyyā dāruṇaṃ vacaḥ
vyathito vilavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ // Ram_2,10.30

asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan
aho dhig iti sāmarṣo vācam uktvā narādhipaḥ
moham āpedivān bhūyaḥ śokopahatacetanaḥ // Ram_2,10.31

cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ
kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā // Ram_2,10.32

nṛśaṃse duṣṭacāritre kulasyāsya vināśini
kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā // Ram_2,10.33

sadā te jananītulyāṃ vṛttiṃ vahati rāghavaḥ
tasyaiva tvam anarthāya kiṃnimittam ihodyatā // Ram_2,10.34

tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā
avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā // Ram_2,10.35

jīvaloko yadā sarvo rāmasyeha guṇastavam
aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam // Ram_2,10.36

kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam
jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam // Ram_2,10.37

parā bhavati me prītir dṛṣṭvā tanayam agrajam
apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā // Ram_2,10.38

tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā
na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam // Ram_2,10.39

tad alaṃ tyajyatām eṣa niścayaḥ pāpaniścaye
api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me // Ram_2,10.40

sa bhūmipālo vilapann anāthavat striyā gṛhīto hṛdaye 'timātrayā
papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā // Ram_2,10.41

atadarhaṃ mahārājaṃ śayānam atathocitam
yayātim iva puṇyānte devalokāt paricyutam // Ram_2,11.1

anartharūpā siddhārthā abhītā bhayadarśinī
punar ākārayāmāsa tam eva varam aṅganā // Ram_2,11.2

tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ
mama cemaṃ varaṃ kasmād vidhārayitum icchasi // Ram_2,11.3

evam uktas tu kaikeyyā rājā daśarathas tadā
pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva // Ram_2,11.4

mṛte mayi gate rāme vanaṃ manujapuṃgave
hantānārye mamāmitre rāmaḥ pravrājito vanam // Ram_2,11.5

yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati
akīrtir atulā loke dhruvaṃ paribhavaś ca me // Ram_2,11.6

tathā vilapatas tasya paribhramitacetasaḥ
astam abhyagamat sūryo rajanī cābhyavartata // Ram_2,11.7

sa triyāmā tathārtasya candramaṇḍalamaṇḍitā
rājño vilapamānasya na vyabhāsata śarvarī // Ram_2,11.8

tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ
vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ // Ram_2,11.9

na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ
atha vā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām
nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yat kṛte vyasanaṃ mahat // Ram_2,11.10

evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ
prasādayāmāsa punaḥ kaikeyīṃ cedam abravīt // Ram_2,11.11

sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ
prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ // Ram_2,11.12

śūnyena khalu suśroṇi mayedaṃ samudāhṛtam
kuru sādhu prasādaṃ me bāle sahṛdayā hy asi // Ram_2,11.13

viśuddhabhāvasya hi duṣṭabhāvā tāmrekṣaṇasyāśrukalasya rājñaḥ
śrutvā vicitraṃ karuṇaṃ vilāpaṃ bhartur nṛśaṃsā na cakāra vākyam // Ram_2,11.14

tataḥ sa rājā punar eva mūrchitaḥ priyām atuṣṭāṃ pratikūlabhāṣiṇīm
samīkṣya putrasya vivāsanaṃ prati kṣitau visaṃjño nipapāta duḥkhitaḥ // Ram_2,11.15

putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi
viveṣṭamānam udīkṣya saikṣvākam idam abravīt // Ram_2,12.1

pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam
śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi // Ram_2,12.2

āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ
satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ // Ram_2,12.3

saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ
pradāya pakṣiṇo rājañ jagāma gatim uttamām // Ram_2,12.4

tathā hy alarkas tejasvī brāhmaṇe vedapārage
yācamāne svake netre uddhṛtyāvimanā dadau // Ram_2,12.5

saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ
satyānurodhāt samaye velāṃ svāṃ nātivartate // Ram_2,12.6

samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi
agratas te parityaktā parityakṣyāmi jīvitam // Ram_2,12.7

evaṃ pracodito rājā kaikeyyā nirviśaṅkayā
nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā // Ram_2,12.8

udbhrāntahṛdayaś cāpi vivarṇavadano 'bhavat
sa dhuryo vai parispandan yugacakrāntaraṃ yathā // Ram_2,12.9

vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ
kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt // Ram_2,12.10

yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ
taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā // Ram_2,12.11

tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ
uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā // Ram_2,12.12

kim idaṃ bhāṣase rājan vākyaṃ gararujopamam
ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi // Ram_2,12.13

sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram
niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi // Ram_2,12.14

sa nunna iva tīkṣṇeṇa pratodena hayottamaḥ
rājā pracodito 'bhīkṣṇaṃ kaikeyīm idam abravīt // Ram_2,12.15

dharmabandhena baddho 'smi naṣṭā ca mama cetanā
jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam // Ram_2,12.16

iti rājño vacaḥ śrutvā kaikeyī tadanantaram
svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya // Ram_2,12.17

tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati
śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ // Ram_2,12.18

sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam
pragṛhītāñjaliḥ kiṃcit tasmād deśād apākraman // Ram_2,12.19

yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ
tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha // Ram_2,12.20

sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram
sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca // Ram_2,12.21

sumantraś cintayāmāsa tvaritaṃ coditas tayā
vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit // Ram_2,12.22

iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ
nirjagāma mahātejā rāghavasya didṛkṣayā // Ram_2,12.23

tataḥ purastāt sahasā vinirgato mahīpatīn dvāragatān vilokayan
dadarśa paurān vividhān mahādhanān upasthitān dvāram upetya viṣṭhitān // Ram_2,12.24

te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ
upatasthur upasthānaṃ saharājapurohitāḥ // Ram_2,13.1

amātyā balamukhyāś ca mukhyā ye nigamasya ca
rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ // Ram_2,13.2

udite vimale sūrye puṣye cābhyāgate 'hani
abhiṣekāya rāmasya dvijendrair upakalpitam // Ram_2,13.3

kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam
rāmaś ca samyagāstīrṇo bhāsvatā vyāghracarmaṇā // Ram_2,13.4

gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam
yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca // Ram_2,13.5

prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ
tābhyaś caivāhṛtaṃ toyaṃ samudrebhyaś ca sarvaśaḥ // Ram_2,13.6

kṣaudraṃ dadhighṛtaṃ lājā darbhāḥ sumanasaḥ payaḥ
salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ
padmotpalayutā bhānti pūrṇāḥ paramavāriṇā // Ram_2,13.7

candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam
sajjaṃ tiṣṭhati rāmasya vālavyajanam uttamam // Ram_2,13.8

candramaṇḍalasaṃkāśam ātapatraṃ ca pāṇḍuram
sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam // Ram_2,13.9

pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ
prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate // Ram_2,13.10

aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ
vāditrāṇi ca sarvāṇi bandinaś ca tathāpare // Ram_2,13.11

ikṣvākūṇāṃ yathā rājye saṃbhriyetābhiṣecanam
tathā jātīyam ādāya rājaputrābhiṣecanam // Ram_2,13.12

te rājavacanāt tatra samavetā mahīpatim
apaśyanto 'bruvan ko nu rājño naḥ prativedayet // Ram_2,13.13

na paśyāmaś ca rājānam uditaś ca divākaraḥ
yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ // Ram_2,13.14

iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn
abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ // Ram_2,13.15

ayaṃ pṛcchāmi vacanāt sukham āyuṣmatām aham
rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam // Ram_2,13.16

ity uktvāntaḥpuradvāram ājagāma purāṇavit
āśirbhir guṇayuktābhir abhituṣṭāva rāghavam // Ram_2,13.17

gatā bhagavatī rātrir ahaḥ śivam upasthitam
budhyasva nṛpaśārdūla kuru kāryam anantaram // Ram_2,13.18

brāhmaṇā balamukhyāś ca naigamāś cāgatā nṛpa
darśanaṃ pratikāṅkṣante pratibudhyasva rāghava // Ram_2,13.19

stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam
pratibudhya tato rājā idaṃ vacanam abravīt // Ram_2,13.20

na caiva saṃprasupto 'ham ānayed āśu rāghavam
iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ // Ram_2,13.21

sa rājavacanaṃ śrutvā śirasā pratipūjya tam
nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat // Ram_2,13.22

prapanno rājamārgaṃ ca patākādhvajaśobhitam
sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ // Ram_2,13.23

tato dadarśa ruciraṃ kailāsasadṛśaprabham
rāmaveśma sumantras tu śakraveśmasamaprabham // Ram_2,13.24

mahākapāṭapihitaṃ vitardiśataśobhitam
kāñcanapratimaikāgraṃ maṇividrumatoraṇam // Ram_2,13.25

śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam
dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam // Ram_2,13.26

sa vājiyuktena rathena sārathir narākulaṃ rājakulaṃ vilokayan
tataḥ samāsādya mahādhanaṃ mahat prahṛṣṭaromā sa babhūva sārathiḥ // Ram_2,13.27

tad adrikūṭācalameghasaṃnibhaṃ mahāvimānottamaveśmasaṃghavat
avāryamāṇaḥ praviveśa sārathiḥ prabhūtaratnaṃ makaro yathārṇavam // Ram_2,13.28

sa tadantaḥpuradvāraṃ samatītya janākulam
praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit // Ram_2,14.1

prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ
apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām // Ram_2,14.2

tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān
dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān // Ram_2,14.3

te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ
sahabhāryāya rāmāya kṣipram evācacakṣire // Ram_2,14.4

prativeditam ājñāya sūtam abhyantaraṃ pituḥ
tatraivānāyayāmāsa rāghavaḥ priyakāmyayā // Ram_2,14.5

taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam
dadarśa sūtaḥ paryaṅke sauvarṇe sottaracchade // Ram_2,14.6

varāharudhirābheṇa śucinā ca sugandhinā
anuliptaṃ parārdhyena candanena paraṃtapam // Ram_2,14.7

sthitayā pārśvataś cāpi vālavyajanahastayā
upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā // Ram_2,14.8

taṃ tapantam ivādityam upapannaṃ svatejasā
vavande varadaṃ bandī niyamajño vinītavat // Ram_2,14.9

prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane
rājaputram uvācedaṃ sumantro rājasatkṛtaḥ // Ram_2,14.10

kausalyā suprabhā deva pitā tvāṃ draṣṭum icchati
mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram // Ram_2,14.11

evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ
tataḥ saṃmānayāmāsa sītām idam uvāca ha // Ram_2,14.12

devi devaś ca devī ca samāgamya madantare
mantrayete dhruvaṃ kiṃcid abhiṣecanasaṃhitam // Ram_2,14.13

lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā
saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā // Ram_2,14.14

yādṛśī pariṣat tatra tādṛśo dūta āgataḥ
dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati // Ram_2,14.15

hanta śīghram ito gatvā drakṣyāmi ca mahīpatim
saha tvaṃ parivāreṇa sukham āsva ramasva ca // Ram_2,14.16

patisaṃmānitā sītā bhartāram asitekṣaṇā
ādvāram anuvavrāja maṅgalāny abhidadhyuṣī // Ram_2,14.17

sa sarvān arthino dṛṣṭvā sametya pratinandya ca
tataḥ pāvakasaṃkāśam āruroha rathottamam // Ram_2,14.18

muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasam
kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ // Ram_2,14.19

hariyuktaṃ sahasrākṣo ratham indra ivāśugam
prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā // Ram_2,14.20

sa parjanya ivākāśe svanavān abhinādayan
niketān niryayau śrīmān mahābhrād iva candramāḥ // Ram_2,14.21

chattracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ
jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ // Ram_2,14.22

tato halahalāśabdas tumulaḥ samajāyata
tasya niṣkramamāṇasya janaughasya samantataḥ // Ram_2,14.23

sa rāghavas tatra kathāpralāpaṃ śuśrāva lokasya samāgatasya
ātmādhikārā vividhāś ca vācaḥ prahṛṣṭarūpasya pure janasya // Ram_2,14.24

eṣa śriyaṃ gacchati rāghavo 'dya rājaprasādād vipulāṅgam iṣyan
ete vayaṃ sarvasamṛddhakāmā yeṣām ayaṃ no bhavitā praśāstā
lābho janasyāsya yad eṣa sarvaṃ prapatsyate rāṣṭram idaṃ cirāya // Ram_2,14.25

sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ
mahīyamānaḥ pravaraiś ca vādakair abhiṣṭuto vaiśravaṇo yathā yayau // Ram_2,14.26

kareṇumātaṃgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram
prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham // Ram_2,14.27

sa rāmo ratham āsthāya samprahṛṣṭasuhṛjjanaḥ
apaśyan nagaraṃ śrīmān nānājanasamākulam // Ram_2,15.1

sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam
rājamārgaṃ yayau rāmo madhyenāgarudhūpitam // Ram_2,15.2

śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam
saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api // Ram_2,15.3

āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān
yathārhaṃ cāpi sampūjya sarvān eva narān yayau // Ram_2,15.4

pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ
adyopādāya taṃ mārgam abhiṣikto 'nupālaya // Ram_2,15.5

yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ
tataḥ sukhataraṃ sarve rāme vatsyāma rājani // Ram_2,15.6

alam adya hi bhuktena paramārthair alaṃ ca naḥ
yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam // Ram_2,15.7

ato hi na priyataraṃ nānyat kiṃcid bhaviṣyati
yathābhiṣeko rāmasya rājyenāmitatejasaḥ // Ram_2,15.8

etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ
ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham // Ram_2,15.9

na hi tasmān manaḥ kaścic cakṣuṣī vā narottamāt
naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave // Ram_2,15.10

sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām
caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ // Ram_2,15.11

sa rājakulam āsādya mahendrabhavanopamam
rājaputraḥ pitur veśma praviveśa śriyā jvalan // Ram_2,15.12

sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ
saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt // Ram_2,15.13

tataḥ praviṣṭe pitur antikaṃ tadā janaḥ sa sarvo mudito nṛpātmaje
pratīkṣate tasya punaḥ sma nirgamaṃ yathodayaṃ candramasaḥ saritpatiḥ // Ram_2,15.14

sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe
kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā // Ram_2,16.1

sa pituś caraṇau pūrvam abhivādya vinītavat
tato vavande caraṇau kaikeyyāḥ susamāhitaḥ // Ram_2,16.2

rāmety uktvā ca vacanaṃ bāṣpaparyākulekṣaṇaḥ
śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum // Ram_2,16.3

tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham
rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam // Ram_2,16.4

indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam
niḥśvasantaṃ mahārājaṃ vyathitākulacetasam // Ram_2,16.5

ūrmimālinam akṣobhyaṃ kṣubhyantam iva sāgaram
upaplutam ivādityam uktānṛtam ṛṣiṃ yathā // Ram_2,16.6

acintyakalpaṃ hi pitus taṃ śokam upadhārayan
babhūva saṃrabdhataraḥ samudra iva parvaṇi // Ram_2,16.7

cintayāmāsa ca tadā rāmaḥ pitṛhite rataḥ
kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati // Ram_2,16.8

anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati
tasya mām adya samprekṣya kimāyāsaḥ pravartate // Ram_2,16.9

sa dīna iva śokārto viṣaṇṇavadanadyutiḥ
kaikeyīm abhivādyaiva rāmo vacanam abravīt // Ram_2,16.10

kaccin mayā nāparādham ajñānād yena me pitā
kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya // Ram_2,16.11

vivarṇavadano dīno na hi mām abhibhāṣate
śārīro mānaso vāpi kaccid enaṃ na bādhate
saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham // Ram_2,16.12

kaccin na kiṃcid bharate kumāre priyadarśane
śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham // Ram_2,16.13

atoṣayan mahārājam akurvan vā pitur vacaḥ
muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe // Ram_2,16.14

yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ
kathaṃ tasmin na varteta pratyakṣe sati daivate // Ram_2,16.15

kaccit te paruṣaṃ kiṃcid abhimānāt pitā mama
ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ // Ram_2,16.16

etad ācakṣva me devi tattvena paripṛcchataḥ
kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe // Ram_2,16.17

ahaṃ hi vacanād rājñaḥ pateyam api pāvake
bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave
niyukto guruṇā pitrā nṛpeṇa ca hitena ca // Ram_2,16.18

tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam
kariṣye pratijāne ca rāmo dvir nābhibhāṣate // Ram_2,16.19

tam ārjavasamāyuktam anāryā satyavādinam
uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam // Ram_2,16.20

purā devāsure yuddhe pitrā te mama rāghava
rakṣitena varau dattau saśalyena mahāraṇe // Ram_2,16.21

tatra me yācito rājā bharatasyābhiṣecanam
gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava // Ram_2,16.22

yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi
ātmānaṃ ca naraśreṣṭha mama vākyam idaṃ śṛṇu // Ram_2,16.23

sa nideśe pitus tiṣṭha yathā tena pratiśrutam
tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca // Ram_2,16.24

sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ
abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa // Ram_2,16.25

bharataḥ kosalapure praśāstu vasudhām imām
nānāratnasamākīrṇāṃ savājirathakuñjarām // Ram_2,16.26

tad apriyam amitraghno vacanaṃ maraṇopamam
śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt // Ram_2,16.27

evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ
jaṭācīradharo rājñaḥ pratijñām anupālayan // Ram_2,16.28

idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ
nābhinandati durdharṣo yathāpuram ariṃdamaḥ // Ram_2,16.29

manyur na ca tvayā kāryo devi brūhi tavāgrataḥ
yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ // Ram_2,16.30

hitena guruṇā pitrā kṛtajñena nṛpeṇa ca
niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam // Ram_2,16.31

alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me
svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam // Ram_2,16.32

ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca
hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ // Ram_2,16.33

kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ
tava ca priyakāmārthaṃ pratijñām anupālayan // Ram_2,16.34

tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ
vasudhāsaktanayano mandam aśrūṇi muñcati // Ram_2,16.35

gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ
bharataṃ mātulakulād adyaiva nṛpaśāsanāt // Ram_2,16.36

daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ
avicārya pitur vākyaṃ samāvastuṃ caturdaśa // Ram_2,16.37

sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikeyī
prasthānaṃ śraddadhānā hi tvarayāmāsa rāghavam // Ram_2,16.38

evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ
bharataṃ mātulakulād upāvartayituṃ narāḥ // Ram_2,16.39

tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam
rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi // Ram_2,16.40

vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate
naitat kiṃcin naraśreṣṭha manyur eṣo 'panīyatām // Ram_2,16.41

yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran
pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā // Ram_2,16.42

dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ
mūrchito nyapatat tasmin paryaṅke hemabhūṣite // Ram_2,16.43

rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ
kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ // Ram_2,16.44

tad apriyam anāryāyā vacanaṃ dāruṇodaram
śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt // Ram_2,16.45

nāham arthaparo devi lokam āvastum utsahe
viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam // Ram_2,16.46

yad atrabhavataḥ kiṃcic chakyaṃ kartuṃ priyaṃ mayā
prāṇān api parityajya sarvathā kṛtam eva tat // Ram_2,16.47

na hy ato dharmacaraṇaṃ kiṃcid asti mahattaram
yathā pitari śuśrūṣā tasya vā vacanakriyā // Ram_2,16.48

anukto 'py atrabhavatā bhavatyā vacanād aham
vane vatsyāmi vijane varṣāṇīha caturdaśa // Ram_2,16.49

na nūnaṃ mayi kaikeyi kiṃcid āśaṃsase guṇam
yad rājānam avocas tvaṃ mameśvaratarā satī // Ram_2,16.50

yāvan mātaram āpṛcche sītāṃ cānunayāmy aham
tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam // Ram_2,16.51

bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā
tathā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ // Ram_2,16.52

sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā
śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam // Ram_2,16.53

vanditvā caraṇau rāmo visaṃjñasya pitus tadā
kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ // Ram_2,16.54

sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam
niṣkramyāntaḥpurāt tasmāt svaṃ dadarśa suhṛjjanam // Ram_2,16.55

taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha
lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ // Ram_2,16.56

ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam
śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan // Ram_2,16.57

na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati
lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā // Ram_2,16.58

na vanaṃ gantukāmasya tyajataś ca vasuṃdharām
sarvalokātigasyeva lakṣyate cittavikriyā // Ram_2,16.59

dhārayan manasā duḥkham indriyāṇi nigṛhya ca
praviveśātmavān veśma mātur apriyaśaṃsivān // Ram_2,16.60

praviśya veśmātibhṛśaṃ mudānvitaṃ samīkṣya tāṃ cārthavipattim āgatām
na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā // Ram_2,16.61

rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ
jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī // Ram_2,17.1

so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam
upaviṣṭaṃ gṛhadvāri tiṣṭhataś cāparān bahūn // Ram_2,17.2

praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ
brāhmaṇān vedasampannān vṛddhān rājñābhisatkṛtān // Ram_2,17.3

praṇamya rāmas tān vṛddhāṃs tṛtīyāyāṃ dadarśa saḥ
striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ // Ram_2,17.4

vardhayitvā prahṛṣṭās tāḥ praviśya ca gṛhaṃ striyaḥ
nyavedayanta tvaritā rāmamātuḥ priyaṃ tadā // Ram_2,17.5

kausalyāpi tadā devī rātriṃ sthitvā samāhitā
prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī // Ram_2,17.6

sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā
agniṃ juhoti sma tadā mantravat kṛtamaṅgalā // Ram_2,17.7

praviśya ca tadā rāmo mātur antaḥpuraṃ śubham
dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam // Ram_2,17.8

sā cirasyātmajaṃ dṛṣṭvā mātṛnandanam āgatam
abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍabā yathā // Ram_2,17.9

tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ
kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ // Ram_2,17.10

vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām
prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule // Ram_2,17.11

satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava
adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati // Ram_2,17.12

mātaraṃ rāghavaḥ kiṃcit prasāryāñjalim abravīt
sa svabhāvavinītaś ca gauravāc ca tadānataḥ // Ram_2,17.13

devi nūnaṃ na jānīṣe mahad bhayam upasthitam
idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca // Ram_2,17.14

caturdaśa hi varṣāṇi vatsyāmi vijane vane
madhumūlaphalair jīvan hitvā munivad āmiṣam // Ram_2,17.15

bharatāya mahārājo yauvarājyaṃ prayacchati
māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasam // Ram_2,17.16

tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva
rāmas tūtthāpayāmāsa mātaraṃ gatacetasam // Ram_2,17.17

upāvṛtyotthitāṃ dīnāṃ vaḍabām iva vāhitām
pāṃśuguṇṭhitasarvāṅgīṃ vimamarśa ca pāṇinā // Ram_2,17.18

sā rāghavam upāsīnam asukhārtā sukhocitā
uvāca puruṣavyāghram upaśṛṇvati lakṣmaṇe // Ram_2,17.19

yadi putra na jāyethā mama śokāya rāghava
na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā // Ram_2,17.20

eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ
aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate // Ram_2,17.21

na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe
api putre vipaśyeyam iti rāmāsthitaṃ mayā // Ram_2,17.22

sā bahūny amanojñāni vākyāni hṛdayacchidām
ahaṃ śroṣye sapatnīnām avarāṇāṃ varā satī
ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati // Ram_2,17.23

tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā
kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me // Ram_2,17.24

yo hi māṃ sevate kaścid atha vāpy anuvartate
kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate // Ram_2,17.25

daśa sapta ca varṣāṇi tava jātasya rāghava
atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam // Ram_2,17.26

upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ
duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā // Ram_2,17.27

sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate
prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā // Ram_2,17.28

mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama
yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva // Ram_2,17.29

sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate
anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate // Ram_2,17.30

idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi
tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare // Ram_2,17.31

yadi hy akāle maraṇaṃ svayecchayā labheta kaścid guruduḥkhakarśitaḥ
gatāham adyaiva paretasaṃsadaṃ vinā tvayā dhenur ivātmajena vai // Ram_2,17.32

bhṛśam asukham amarṣitā tadā bahu vilalāpa samīkṣya rāghavam
vyasanam upaniśāmya sā mahat sutam iva baddham avekṣya kiṃnarī // Ram_2,17.33

tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram
uvāca lakṣmaṇo dīnas tat kālasadṛśaṃ vacaḥ // Ram_2,18.1

na rocate mamāpy etad ārye yad rāghavo vanam
tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ // Ram_2,18.2

viparītaś ca vṛddhaś ca viṣayaiś ca pradharṣitaḥ
nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ // Ram_2,18.3

nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathāvidham
yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ // Ram_2,18.4

na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ
amitro 'pi nirasto 'pi yo 'sya doṣam udāharet // Ram_2,18.5

devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam
avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt // Ram_2,18.6

tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ
putraḥ ko hṛdaye kuryād rājavṛttam anusmaran // Ram_2,18.7

yāvad eva na jānāti kaścid artham imaṃ naraḥ
tāvad eva mayā sārdham ātmasthaṃ kuru śāsanam // Ram_2,18.8

mayā pārśve sadhanuṣā tava guptasya rāghava
kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ // Ram_2,18.9

nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha
kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye // Ram_2,18.10

bharatasyātha pakṣyo vā yo vāsya hitam icchati
sarvān etān vadhiṣyāmi mṛdur hi paribhūyate // Ram_2,18.11

tvayā caiva mayā caiva kṛtvā vairam anuttamam
kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana // Ram_2,18.12

anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ
satyena dhanuṣā caiva datteneṣṭena te śape // Ram_2,18.13

dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate
praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya // Ram_2,18.14

harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ
devī paśyatu me vīryaṃ rāghavaś caiva paśyatu // Ram_2,18.15

etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ
uvāca rāmaṃ kausalyā rudantī śokalālasā // Ram_2,18.16

bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā
yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate // Ram_2,18.17

na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam
vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ // Ram_2,18.18

dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi
śuśrūṣa mām ihasthas tvaṃ cara dharmam anuttamam // Ram_2,18.19

śuśrūṣur jananīṃ putra svagṛhe niyato vasan
pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ // Ram_2,18.20

yathaiva rājā pūjyas te gauraveṇa tathā hy aham
tvāṃ nāham anujānāmi na gantavyam ito vanam // Ram_2,18.21

tvadviyogān na me kāryaṃ jīvitena sukhena vā
tvayā saha mama śreyas tṛṇānām api bhakṣaṇam // Ram_2,18.22

yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām
ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum // Ram_2,18.23

tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam
brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ // Ram_2,18.24

vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ
uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam // Ram_2,18.25

nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama
prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam // Ram_2,18.26

ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā
gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā // Ram_2,18.27

asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ
khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ // Ram_2,18.28

jāmadagnyena rāmeṇa reṇukā jananī svayam
kṛttā paraśunāraṇye pitur vacanakāriṇā // Ram_2,18.29

na khalv etan mayaikena kriyate pitṛśāsanam
pūrvair ayam abhipreto gato mārgo 'nugamyate // Ram_2,18.30

tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā
pitur hi vacanaṃ kurvan na kaścin nāma hīyate // Ram_2,18.31

tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt
tava lakṣmaṇa jānāmi mayi sneham anuttamam
abhiprāyam avijñāya satyasya ca śamasya ca // Ram_2,18.32

dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam
dharmasaṃśritam etac ca pitur vacanam uttamam // Ram_2,18.33

saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā
na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā // Ram_2,18.34

so 'haṃ na śakṣyāmi pitur niyogam ativartitum
pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ // Ram_2,18.35

tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim
dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām // Ram_2,18.36

tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ
uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ // Ram_2,18.37

anumanyasva māṃ devi gamiṣyantam ito vanam
śāpitāsi mama prāṇaiḥ kuru svastyayanāni me
tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm // Ram_2,18.38

yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam
adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ // Ram_2,18.39

prasādayan naravṛṣabhaḥ sa mātaraṃ parākramāj jigamiṣur eva daṇḍakān
athānujaṃ bhṛśam anuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ pradakṣiṇam // Ram_2,18.40

atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam
śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam // Ram_2,19.1

āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam
uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān // Ram_2,19.2

saumitre yo 'bhiṣekārthe mama sambhārasambhramaḥ
abhiṣekanivṛttyarthe so 'stu sambhārasambhramaḥ // Ram_2,19.3

yasyā madabhiṣekārthaṃ mānasaṃ paritapyate
mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru // Ram_2,19.4

tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe
manasi pratisaṃjātaṃ saumitre 'ham upekṣitum // Ram_2,19.5

na buddhipūrvaṃ nābuddhaṃ smarāmīha kadācana
mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam // Ram_2,19.6

satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ
paralokabhayād bhīto nirbhayo 'stu pitā mama // Ram_2,19.7

tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte
satyaṃ neti manastāpas tasya tāpas tapec ca mām // Ram_2,19.8

abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa
anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ // Ram_2,19.9

mama pravrājanād adya kṛtakṛtyā nṛpātmajā
sutaṃ bharatam avyagram abhiṣecayitā tataḥ // Ram_2,19.10

mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi
gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham // Ram_2,19.11

buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam
tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram // Ram_2,19.12

kṛtāntas tv eva saumitre draṣṭavyo matpravāsane
rājyasya ca vitīrṇasya punar eva nivartane // Ram_2,19.13

kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane
yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet // Ram_2,19.14

jānāsi hi yathā saumya na mātṛṣu mamāntaram
bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā // Ram_2,19.15

so 'bhiṣekanivṛttyarthaiḥ pravāsārthaiś ca durvacaiḥ
ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye // Ram_2,19.16

kathaṃ prakṛtisampannā rājaputrī tathāguṇā
brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau // Ram_2,19.17

yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate
vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ // Ram_2,19.18

kaścid daivena saumitre yoddhum utsahate pumān
yasya na grahaṇaṃ kiṃcit karmaṇo 'nyatra dṛśyate // Ram_2,19.19

sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau
yasya kiṃcit tathā bhūtaṃ nanu daivasya karma tat // Ram_2,19.20

vyāhate 'py abhiṣeke me paritāpo na vidyate
tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām
pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām // Ram_2,19.21

na lakṣmaṇāsmin mama rājyavighne mātā yavīyasy atiśaṅkanīyā
daivābhipannā hi vadanty aniṣṭaṃ jānāsi daivaṃ ca tathā prabhāvam // Ram_2,19.22

iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ
śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ // Ram_2,20.1

tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabhaḥ
niśaśvāsa mahāsarpo bilastha iva roṣitaḥ // Ram_2,20.2

tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā
babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham // Ram_2,20.3

agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ
tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām // Ram_2,20.4

agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt
asthāne sambhramo yasya jāto vai sumahān ayam // Ram_2,20.5

dharmadoṣaprasaṅgena lokasyānatiśaṅkayā
kathaṃ hy etad asambhrāntas tvadvidho vaktum arhati // Ram_2,20.6

yathā daivam aśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ
kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi // Ram_2,20.7

pāpayos tu kathaṃ nāma tayoḥ śaṅkā na vidyate
santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase // Ram_2,20.8

lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam
yeneyam āgatā dvaidhaṃ tava buddhir mahīpate
sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi // Ram_2,20.9

yady api pratipattis te daivī cāpi tayor matam
tathāpy upekṣaṇīyaṃ te na me tad api rocate // Ram_2,20.10

viklavo vīryahīno yaḥ sa daivam anuvartate
vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate // Ram_2,20.11

daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum
na daivena vipannārthaḥ puruṣaḥ so 'vasīdati // Ram_2,20.12

drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca
daivamānuṣayor adya vyaktā vyaktir bhaviṣyati // Ram_2,20.13

adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ
yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam // Ram_2,20.14

atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam
pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye // Ram_2,20.15

lokapālāḥ samastās te nādya rāmābhiṣecanam
na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā // Ram_2,20.16

yair vivāsas tavāraṇye mitho rājan samarthitaḥ
araṇye te vivatsyanti caturdaśa samās tathā // Ram_2,20.17

ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava
abhiṣekavighātena putrarājyāya vartate // Ram_2,20.18

madbalena viruddhāya na syād daivabalaṃ tathā
prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama // Ram_2,20.19

ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram
āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi // Ram_2,20.20

pūrvarājarṣivṛttyā hi vanavāso vidhīyate
prajā nikṣipya putreṣu putravat paripālane // Ram_2,20.21

sa ced rājany anekāgre rājyavibhramaśaṅkayā
naivam icchasi dharmātman rājyaṃ rāma tvam ātmani // Ram_2,20.22

pratijāne ca te vīra mā bhūvaṃ vīralokabhāk
rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram // Ram_2,20.23

maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava
aham eko mahīpālān alaṃ vārayituṃ balāt // Ram_2,20.24

na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me
nāsirābandhanārthāya na śarāḥ stambhahetavaḥ // Ram_2,20.25

amitradamanārthaṃ me sarvam etac catuṣṭayam
na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama // Ram_2,20.26

asinā tīkṣṇadhāreṇa vidyuccalitavarcasā
pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye // Ram_2,20.27

khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me
hastyaśvanarahastoruśirobhir bhavitā mahī // Ram_2,20.28

khaḍgadhārā hatā me 'dya dīpyamānā ivādrayaḥ
patiṣyanti dvipā bhūmau meghā iva savidyutaḥ // Ram_2,20.29

baddhagodhāṅgulitrāṇe pragṛhītaśarāsane
kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite // Ram_2,20.30

bahubhiś caikam atyasyann ekena ca bahūñ janān
viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu // Ram_2,20.31

adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati
rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho // Ram_2,20.32

adya candanasārasya keyūrāmokṣaṇasya ca
vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca // Ram_2,20.33

anurūpāv imau bāhū rāma karma kariṣyataḥ
abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe // Ram_2,20.34

bravīhi ko 'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ
yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ // Ram_2,20.35

vimṛjya bāṣpaṃ parisāntvya cāsakṛt sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ
uvāca pitrye vacane vyavasthitaṃ nibodha mām eṣa hi saumya satpathaḥ // Ram_2,20.36

taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane
kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt // Ram_2,21.1

adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ
mayi jāto daśarathāt katham uñchena vartayet // Ram_2,21.2

yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate
kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam // Ram_2,21.3

ka etacchraddadhecchrutvā kasya vā na bhaved bhayam
guṇavān dayito rājño rāghavo yad vivāsyate // Ram_2,21.4

tvayā vihīnām iha māṃ śokāgnir atulo mahān
pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye // Ram_2,21.5

kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati
ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi // Ram_2,21.6

tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ
śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām // Ram_2,21.7

kaikeyyā vañcito rājā mayi cāraṇyam āśrite
bhavatyā ca parityakto na nūnaṃ vartayiṣyati // Ram_2,21.8

bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ
sa bhavatyā na kartavyo manasāpi vigarhitaḥ // Ram_2,21.9

yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ
śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ // Ram_2,21.10

evam uktā tu rāmeṇa kausalyā śubhadarśanā
tathety uvāca suprītā rāmam akliṣṭakāriṇam // Ram_2,21.11

evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ
bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām // Ram_2,21.12

mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ
rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ // Ram_2,21.13

imāni tu mahāraṇye vihṛtya nava pañca ca
varṣāṇi paramaprītaḥ sthāsyāmi vacane tava // Ram_2,21.14

evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā
uvāca paramārtā tu kausalyā putravatsalā // Ram_2,21.15

āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam
naya mām api kākutstha vanaṃ vanyāṃ mṛgīṃ yathā
yadi te gamane buddhiḥ kṛtā pitur apekṣayā // Ram_2,21.16

tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt
jīvantyā hi striyā bhartā daivataṃ prabhur eva ca
bhavatyā mama caivādya rājā prabhavati prabhuḥ // Ram_2,21.17

bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ
bhavatīm anuvarteta sa hi dharmarataḥ sadā // Ram_2,21.18

yathā mayi tu niṣkrānte putraśokena pārthivaḥ
śramaṃ nāvāpnuyāt kiṃcid apramattā tathā kuru // Ram_2,21.19

vratopavāsaniratā yā nārī paramottamā
bhartāraṃ nānuvarteta sā ca pāpagatir bhavet // Ram_2,21.20

śuśrūṣām eva kurvīta bhartuḥ priyahite ratā
eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ // Ram_2,21.21

pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ
evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī // Ram_2,21.22

prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati
yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam // Ram_2,21.23

evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā
kausalyā putraśokārtā rāmaṃ vacanam abravīt
gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho // Ram_2,21.24

tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā
uvāca rāmaṃ śubhalakṣaṇaṃ vaco babhūva ca svastyayanābhikāṅkṣiṇī // Ram_2,21.25

sāpanīya tam āyāsam upaspṛśya jalaṃ śuci
cakāra mātā rāmasya maṅgalāni manasvinī // Ram_2,22.1

svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ
svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā // Ram_2,22.2

ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ
dināni ca muhūrtāś ca svasti kurvantu te sadā // Ram_2,22.3

smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ
skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ // Ram_2,22.4

saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ
nakṣatrāṇi ca sarvāṇi grahāś ca sahadevatāḥ
mahāvanāni carato muniveṣasya dhīmataḥ // Ram_2,22.5

plavagā vṛścikā daṃśā maśakāś caiva kānane
sarīsṛpāś ca kīṭāś ca mā bhūvan gahane tava // Ram_2,22.6

mahādvipāś ca siṃhāś ca vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ
mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka // Ram_2,22.7

nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ
mā ca tvāṃ hiṃsiṣuḥ putra mayā sampūjitās tv iha // Ram_2,22.8

āgamās te śivāḥ santu sidhyantu ca parākramāḥ
sarvasampattayo rāma svastimān gaccha putraka // Ram_2,22.9

svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ
sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ // Ram_2,22.10

sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ
ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam // Ram_2,22.11

iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī
stutibhiś cānurūpābhir ānarcāyatalocanā // Ram_2,22.12

yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte
vṛtranāśe samabhavat tat te bhavatu maṅgalam // Ram_2,22.13

yan maṅgalaṃ suparṇasya vinatākalpayat purā
amṛtaṃ prārthayānasya tat te bhavatu maṅgalam // Ram_2,22.14

oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām
cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca // Ram_2,22.15

ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī
avadat putra siddhārtho gaccha rāma yathāsukham // Ram_2,22.16

arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam
paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani // Ram_2,22.17

mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ
abhiprayātasya vanaṃ cirāya te hitāni kāṅkṣantu diśaś ca rāghava // Ram_2,22.18

itīva cāśrupratipūrṇalocanā samāpya ca svastyayanaṃ yathāvidhi
pradakṣiṇaṃ caiva cakāra rāghavaṃ punaḥ punaś cāpi nipīḍya sasvaje // Ram_2,22.19

tathā tu devyā sa kṛtapradakṣiṇo nipīḍya mātuś caraṇau punaḥ punaḥ
jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitaḥ svayā śriyā // Ram_2,22.20

abhivādya tu kausalyāṃ rāmaḥ samprasthito vanam
kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ // Ram_2,23.1

virājayan rājasuto rājamārgaṃ narair vṛtam
hṛdayāny āmamantheva janasya guṇavattayā // Ram_2,23.2

vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī
tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam // Ram_2,23.3

devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā
abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate // Ram_2,23.4

praviveśātha rāmas tu svaveśma suvibhūṣitam
prahṛṣṭajanasampūrṇaṃ hriyā kiṃcid avāṅmukhaḥ // Ram_2,23.5

atha sītā samutpatya vepamānā ca taṃ patim
apaśyac chokasaṃtaptaṃ cintāvyākulitendriyam // Ram_2,23.6

vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnam amarṣaṇam
āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho // Ram_2,23.7

adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava
procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ // Ram_2,23.8

na te śataśalākena jalaphenanibhena ca
āvṛtaṃ vadanaṃ valgu chattreṇābhivirājate // Ram_2,23.9

vyajanābhyāṃ ca mukhyābhyāṃ śatapattranibhekṣaṇam
candrahaṃsaprakāśābhyāṃ vījyate na tavānanam // Ram_2,23.10

vāgmino bandinaś cāpi prahṛṣṭās tvāṃ nararṣabha
stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ // Ram_2,23.11

na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ
mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ // Ram_2,23.12

na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ
anuvrajitum icchanti paurajānapadās tathā // Ram_2,23.13

caturbhir vegasampannair hayaiḥ kāñcanabhūṣaṇaiḥ
mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ // Ram_2,23.14

na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ
prayāṇe lakṣyate vīra kṛṣṇameghagiriprabhaḥ // Ram_2,23.15

na ca kāñcanacitraṃ te paśyāmi priyadarśana
bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram // Ram_2,23.16

abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava
apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate // Ram_2,23.17

itīva vilapantīṃ tāṃ provāca raghunandanaḥ
sīte tatrabhavāṃs tātaḥ pravrājayati māṃ vanam // Ram_2,23.18

kule mahati sambhūte dharmajñe dharmacāriṇi
śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama // Ram_2,23.19

rājñā satyapratijñena pitrā daśarathena me
kaikeyyai prītamanasā purā dattau mahāvarau // Ram_2,23.20

tayādya mama sajje 'sminn abhiṣeke nṛpodyate
pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ // Ram_2,23.21

caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā
pitrā me bharataś cāpi yauvarājye niyojitaḥ
so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam // Ram_2,23.22

bharatasya samīpe te nāhaṃ kathyaḥ kadācana
ṛddhiyuktā hi puruṣā na sahante parastavam
tasmān na te guṇāḥ kathyā bharatasyāgrato mama // Ram_2,23.23

nāpi tvaṃ tena bhartavyā viśeṣeṇa kadācana
anukūlatayā śakyaṃ samīpe tasya vartitum // Ram_2,23.24

ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan
vanam adyaiva yāsyāmi sthirā bhava manasvini // Ram_2,23.25

yāte ca mayi kalyāṇi vanaṃ muniniṣevitam
vratopavāsaratayā bhavitavyaṃ tvayānaghe // Ram_2,23.26

kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi
vanditavyo daśarathaḥ pitā mama nareśvaraḥ // Ram_2,23.27

mātā ca mama kausalyā vṛddhā saṃtāpakarśitā
dharmam evāgrataḥ kṛtvā tvattaḥ sammānam arhati // Ram_2,23.28

vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ
snehapraṇayasambhogaiḥ samā hi mama mātaraḥ // Ram_2,23.29

bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ
tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama // Ram_2,23.30

vipriyaṃ na ca kartavyaṃ bharatasya kadācana
sa hi rājā prabhuś caiva deśasya ca kulasya ca // Ram_2,23.31

ārādhitā hi śīlena prayatnaiś copasevitāḥ
rājānaḥ samprasīdanti prakupyanti viparyaye // Ram_2,23.32

aurasān api putrān hi tyajanty ahitakāriṇaḥ
samarthān sampragṛhṇanti janān api narādhipāḥ // Ram_2,23.33

ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini
yathā vyalīkaṃ kuruṣe na kasyacit tathā tvayā kāryam idaṃ vaco mama // Ram_2,23.34

evam uktā tu vaidehī priyārhā priyavādinī
praṇayād eva saṃkruddhā bhartāram idam abravīt // Ram_2,24.1

āryaputra pitā mātā bhrātā putras tathā snuṣā
svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate // Ram_2,24.2

bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha
ataś caivāham ādiṣṭā vane vastavyam ity api // Ram_2,24.3

na pitā nātmajo nātmā na mātā na sakhījanaḥ
iha pretya ca nārīṇāṃ patir eko gatiḥ sadā // Ram_2,24.4

yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava
agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān // Ram_2,24.5

īrṣyāroṣau bahiṣkṛtya bhuktaśeṣam ivodakam
naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate // Ram_2,24.6

prāsādāgrair vimānair vā vaihāyasagatena vā
sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate // Ram_2,24.7

anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam
nāsmi samprati vaktavyā vartitavyaṃ yathā mayā // Ram_2,24.8

sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ
acintayantī trīṃl lokāṃś cintayantī pativratam // Ram_2,24.9

śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī
saha raṃsye tvayā vīra vaneṣu madhugandhiṣu // Ram_2,24.10

tvaṃ hi kartuṃ vane śakto rāma samparipālanam
anyasyāpi janasyeha kiṃ punar mama mānada // Ram_2,24.11

phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ
na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā // Ram_2,24.12

icchāmi saritaḥ śailān palvalāni vanāni ca
draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā // Ram_2,24.13

haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ
iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā // Ram_2,24.14

saha tvayā viśālākṣa raṃsye paramanandinī
evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha // Ram_2,24.15

svarge 'pi ca vinā vāso bhavitā yadi rāghava
tvayā mama naravyāghra nāhaṃ tam api rocaye // Ram_2,24.16

ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ mṛgāyutaṃ vānaravāraṇair yutam
vane nivatsyāmi yathā pitur gṛhe tavaiva pādāv upagṛhya saṃmatā // Ram_2,24.17

ananyabhāvām anuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām
nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati // Ram_2,24.18

tathā bruvāṇām api dharmavatsalo na ca sma sītāṃ nṛvaro ninīṣati
uvāca caināṃ bahu saṃnivartane vane nivāsasya ca duḥkhitāṃ prati // Ram_2,24.19

sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ
nivartanārthe dharmātmā vākyam etad uvāca ha // Ram_2,25.1

sīte mahākulīnāsi dharme ca niratā sadā
ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham // Ram_2,25.2

sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale
vane doṣā hi bahavo vadatas tān nibodha me // Ram_2,25.3

sīte vimucyatām eṣā vanavāsakṛtā matiḥ
bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate // Ram_2,25.4

hitabuddhyā khalu vaco mayaitad abhidhīyate
sadā sukhaṃ na jānāmi duḥkham eva sadā vanam // Ram_2,25.5

girinirjharasambhūtā girikandaravāsinām
siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam // Ram_2,25.6

supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale
rātriṣu śramakhinnena tasmād duḥkhataraṃ vanam // Ram_2,25.7

upavāsaś ca kartavyo yathāprāṇena maithili
jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā // Ram_2,25.8

atīva vātas timiraṃ bubhukṣā cātra nityaśaḥ
bhayāni ca mahānty atra tato duḥkhataraṃ vanam // Ram_2,25.9

sarīsṛpāś ca bahavo bahurūpāś ca bhāmini
caranti pṛthivīṃ darpād ato duḥkhataraṃ vanam // Ram_2,25.10

nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ
tiṣṭhanty āvṛtya panthānam ato duḥkhataraṃ vanam // Ram_2,25.11

pataṃgā vṛścikāḥ kīṭā daṃśāś ca maśakaiḥ saha
bādhante nityam abale sarvaṃ duḥkham ato vanam // Ram_2,25.12

drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini
vane vyākulaśākhāgrās tena duḥkhataraṃ vanam // Ram_2,25.13

tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava
vimṛśann iha paśyāmi bahudoṣataraṃ vanam // Ram_2,25.14

vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā
na tasya sītā vacanaṃ cakāra tat tato 'bravīd rāmam idaṃ suduḥkhitā // Ram_2,25.15

etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā
prasaktāśrumukhī mandam idaṃ vacanam abravīt // Ram_2,26.1

ye tvayā kīrtitā doṣā vane vastavyatāṃ prati
guṇān ity eva tān viddhi tava snehapuraskṛtān // Ram_2,26.2

tvayā ca saha gantavyaṃ mayā gurujanājñayā
tvadviyogena me rāma tyaktavyam iha jīvitam // Ram_2,26.3

na ca māṃ tvatsamīpasthām api śaknoti rāghava
surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā // Ram_2,26.4

patihīnā tu yā nārī na sā śakṣyati jīvitum
kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam // Ram_2,26.5

atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam
purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane // Ram_2,26.6

lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe
vanavāsakṛtotsāhā nityam eva mahābala // Ram_2,26.7

ādeśo vanavāsasya prāptavyaḥ sa mayā kila
sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā // Ram_2,26.8

kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā
kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ // Ram_2,26.9

vanavāse hi jānāmi duḥkhāni bahudhā kila
prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ // Ram_2,26.10

kanyayā ca pitur gehe vanavāsaḥ śruto mayā
bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ // Ram_2,26.11

prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho
gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā // Ram_2,26.12

kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava
vanavāsasya śūrasya caryā hi mama rocate // Ram_2,26.13

śuddhātman premabhāvād dhi bhaviṣyāmi vikalmaṣā
bhartāram anugacchantī bhartā hi mama daivatam // Ram_2,26.14

pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā
śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām // Ram_2,26.15

iha loke ca pitṛbhir yā strī yasya mahāmate
adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā // Ram_2,26.16

evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām
nābhirocayase netuṃ tvaṃ māṃ keneha hetunā // Ram_2,26.17

bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ
netum arhasi kākutstha samānasukhaduḥkhinīm // Ram_2,26.18

yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi
viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt // Ram_2,26.19

evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati
nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam // Ram_2,26.20

evam uktā tu sā cintāṃ maithilī samupāgatā
snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ // Ram_2,26.21

cintayantīṃ tathā tāṃ tu nivartayitum ātmavān
krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat // Ram_2,26.22

sāntvyamānā tu rāmeṇa maithilī janakātmajā
vanavāsanimittāya bhartāram idam abravīt // Ram_2,27.1

sā tam uttamasaṃvignā sītā vipulavakṣasam
praṇayāc cābhimānāc ca paricikṣepa rāghavam // Ram_2,27.2

kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ
rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham // Ram_2,27.3

anṛtaṃ balaloko 'yam ajñānād yaddhi vakṣyati
tejo nāsti paraṃ rāme tapatīva divākare // Ram_2,27.4

kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te
yat parityaktukāmas tvaṃ mām ananyaparāyaṇām // Ram_2,27.5

dyumatsenasutaṃ vīra satyavantam anuvratām
sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm // Ram_2,27.6

na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha
tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī // Ram_2,27.7

svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm
śailūṣa iva māṃ rāma parebhyo dātum icchasi // Ram_2,27.8

sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi
tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā // Ram_2,27.9

na ca me bhavitā tatra kaścit pathi pariśramaḥ
pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api // Ram_2,27.10

kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ
tūlājinasamasparśā mārge mama saha tvayā // Ram_2,27.11

mahāvātasamuddhūtaṃ yan mām avakariṣyati
rajo ramaṇa tan manye parārdhyam iva candanam // Ram_2,27.12

śādvaleṣu yad āsiṣye vanānte vanagocarā
kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ // Ram_2,27.13

pattraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu
dāsyasi svayam āhṛtya tan me 'mṛtarasopamam // Ram_2,27.14

na mātur na pitus tatra smariṣyāmi na veśmanaḥ
ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca // Ram_2,27.15

na ca tatra gataḥ kiṃcid draṣṭum arhasi vipriyam
matkṛte na ca te śoko na bhaviṣyāmi durbharā // Ram_2,27.16

yas tvayā saha sa svargo nirayo yas tvayā vinā
iti jānan parāṃ prītiṃ gaccha rāma mayā saha // Ram_2,27.17

atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi
viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam // Ram_2,27.18

paścād api hi duḥkhena mama naivāsti jīvitam
ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam // Ram_2,27.19

idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe
kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā // Ram_2,27.20

iti sā śokasaṃtaptā vilapya karuṇaṃ bahu
cukrośa patim āyastā bhṛśam āliṅgya sasvaram // Ram_2,27.21

sā viddhā bahubhir vākyair digdhair iva gajāṅganā
cirasaṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ // Ram_2,27.22

tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasambhavam
netrābhyāṃ parisusrāva paṅkajābhyām ivodakam // Ram_2,27.23

tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām
uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā // Ram_2,27.24

na devi tava duḥkhena svargam apy abhirocaye
na hi me 'sti bhayaṃ kiṃcit svayambhor iva sarvataḥ // Ram_2,27.25

tava sarvam abhiprāyam avijñāya śubhānane
vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe // Ram_2,27.26

yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili
na vihātuṃ mayā śakyā kīrtir ātmavatā yathā // Ram_2,27.27

dharmas tu gajanāsoru sadbhir ācaritaḥ purā
taṃ cāham anuvarte 'dya yathā sūryaṃ suvarcalā // Ram_2,27.28

eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā
ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe // Ram_2,27.29

sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ
tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ
anugacchasva māṃ bhīru sahadharmacarī bhava // Ram_2,27.30

brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam
dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram // Ram_2,27.31

anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ
kṣipraṃ pramuditā devī dātum evopacakrame // Ram_2,27.32

tataḥ prahṛṣṭā paripūrṇamānasā yaśasvinī bhartur avekṣya bhāṣitam
dhanāni ratnāni ca dātum aṅganā pracakrame dharmabhṛtāṃ manasvinī // Ram_2,27.33

tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ
sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim // Ram_2,28.1

mayādya saha saumitre tvayi gacchati tad vanam
ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm // Ram_2,28.2

abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva
sa kāmapāśaparyasto mahātejā mahīpatiḥ // Ram_2,28.3

sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā
duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam // Ram_2,28.4

evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā
pratyuvāca tadā rāmaṃ vākyajño vākyakovidam // Ram_2,28.5

tavaiva tejasā vīra bharataḥ pūjayiṣyati
kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ // Ram_2,28.6

kausalyā bibhṛyād āryā sahasram api madvidhān
yasyāḥ sahasraṃ grāmāṇāṃ samprāptam upajīvanam // Ram_2,28.7

dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ
agratas te gamiṣyāmi panthānam anudarśayan // Ram_2,28.8

āhariṣyāmi te nityaṃ mūlāni ca phalāni ca
vanyāni yāni cānyāni svāhārāṇi tapasvinām // Ram_2,28.9

bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate
ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te // Ram_2,28.10

rāmas tv anena vākyena suprītaḥ pratyuvāca tam
vrajāpṛcchasva saumitre sarvam eva suhṛjjanam // Ram_2,28.11

ye ca rājño dadau divye mahātmā varuṇaḥ svayam
janakasya mahāyajñe dhanuṣī raudradarśane // Ram_2,28.12

abhedyakavace divye tūṇī cākṣayasāyakau
ādityavimalau cobhau khaḍgau hemapariṣkṛtau // Ram_2,28.13

satkṛtya nihitaṃ sarvam etad ācāryasadmani
sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa // Ram_2,28.14

sa suhṛjjanam āmantrya vanavāsāya niścitaḥ
ikṣvākugurum āmantrya jagrāhāyudham uttamam // Ram_2,28.15

tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam
rāmāya darśayāmāsa saumitriḥ sarvam āyudham // Ram_2,28.16

tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam
kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa // Ram_2,28.17

ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam
brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa // Ram_2,28.18

vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ
teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām // Ram_2,28.19

vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām
abhiprayāsyāmi vanaṃ samastān abhyarcya śiṣṭān aparān dvijātīn // Ram_2,28.20

tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam
gatvā sa praviveśāśu suyajñasya niveśanam // Ram_2,29.1

taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt
sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ // Ram_2,29.2

tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha
juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam // Ram_2,29.3

tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha
suyajñam abhicakrāma rāghavo 'gnim ivārcitam // Ram_2,29.4

jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ
sahemasūtrair maṇibhiḥ keyūrair valayair api // Ram_2,29.5

anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat
suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ // Ram_2,29.6

hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya
raśanāṃ cādhunā sītā dātum icchati te sakhe // Ram_2,29.7

paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam
tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi // Ram_2,29.8

nāgaḥ śatruṃjayo nāma mātulo yaṃ dadau mama
taṃ te gajasahasreṇa dadāmi dvijapuṃgava // Ram_2,29.9

ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat
rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ // Ram_2,29.10

atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ
saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram // Ram_2,29.11

agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau
arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ // Ram_2,29.12

kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati
ācāryas taittirīyāṇām abhirūpaś ca vedavit // Ram_2,29.13

tasya yānaṃ ca dāsīś ca saumitre saṃpradāpaya
kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ // Ram_2,29.14

sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ
toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā // Ram_2,29.15

śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā
vyañjanārthaṃ ca saumitre gosahasram upākuru // Ram_2,29.16

tataḥ sa puruṣavyāghras tad dhanaṃ lakṣmaṇaḥ svayam
yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā // Ram_2,29.17

athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ
sampradāya bahu dravyam ekaikasyopajīvinaḥ // Ram_2,29.18

lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama
aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama // Ram_2,29.19

ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam
uvācedaṃ dhanādhyakṣaṃ dhanam ānīyatām iti
tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ // Ram_2,29.20

tataḥ sa puruṣavyāghras tad dhanaṃ sahalakṣmaṇaḥ
dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat // Ram_2,29.21

tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ
ā pañcamāyāḥ kakṣyāyā nainaṃ kaścid avārayat // Ram_2,29.22

sa rājaputram āsādya trijaṭo vākyam abravīt
nirdhano bahuputro 'smi rājaputra mahāyaśaḥ
uñchavṛttir vane nityaṃ pratyavekṣasva mām iti // Ram_2,29.23

tam uvāca tato rāmaḥ parihāsasamanvitam
gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā
parikṣipasi daṇḍena yāvat tāvad avāpsyasi // Ram_2,29.24

sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām
āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ // Ram_2,29.25

uvāca ca tato rāmas taṃ gārgyam abhisāntvayan
manyur na khalu kartavyaḥ parihāso hy ayaṃ mama // Ram_2,29.26

tataḥ sabhāryas trijaṭo mahāmunir gavām anīkaṃ pratigṛhya moditaḥ
yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ // Ram_2,29.27

dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu
jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau // Ram_2,30.1

tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe
mālādāmabhir āsakte sītayā samalaṃkṛte // Ram_2,30.2

tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca
adhiruhya janaḥ śrīmān udāsīno vyalokayat // Ram_2,30.3

na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ
āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam // Ram_2,30.4

padātiṃ varjitacchattraṃ rāmaṃ dṛṣṭvā tadā janāḥ
ūcur bahuvidhā vācaḥ śokopahatacetasaḥ // Ram_2,30.5

yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat
tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ // Ram_2,30.6

aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ
necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt // Ram_2,30.7

yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api
tām adya sītāṃ paśyanti rājamārgagatā janāḥ // Ram_2,30.8

aṅgarāgocitāṃ sītāṃ raktacandanasevinīm
varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām // Ram_2,30.9

adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate
na hi rājā priyaṃ putraṃ vivāsayitum arhati // Ram_2,30.10

nirguṇasyāpi putrasya kathaṃ syād vipravāsanam
kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam // Ram_2,30.11

ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ
rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam // Ram_2,30.12

tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ
audakānīva sattvāni grīṣme salilasaṃkṣayāt // Ram_2,30.13

pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ
mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ // Ram_2,30.14

te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ
gacchantam anugacchāmo yena gacchati rāghavaḥ // Ram_2,30.15

udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca
ekaduḥkhasukhā rāmam anugacchāma dhārmikam // Ram_2,30.16

samuddhṛtanidhānāni paridhvastājirāṇi ca
upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ // Ram_2,30.17

rajasābhyavakīrṇāni parityaktāni daivataiḥ
asmattyaktāni veśmāni kaikeyī pratipadyatām // Ram_2,30.18

vanaṃ nagaram evāstu yena gacchati rāghavaḥ
asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam // Ram_2,30.19

bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ
asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca // Ram_2,30.20

ity evaṃ vividhā vāco nānājanasamīritāḥ
śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasam // Ram_2,30.21

pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha
jagāma rāmaḥ pitaraṃ didṛkṣuḥ pitur nideśaṃ vidhivac cikīrṣuḥ // Ram_2,30.22

tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam
vyatiṣṭhata prekṣya tadā sumantraṃ pitur mahātmā pratihāraṇārtham // Ram_2,30.23

pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ
sa rāghavaḥ prekṣya sumantram abravīn nivedayasvāgamanaṃ nṛpāya me // Ram_2,30.24

sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ
praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha // Ram_2,31.1

ālokya tu mahāprājñaḥ paramākulacetasaṃ
rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat // Ram_2,31.2

ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ
brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām // Ram_2,31.3

sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ
sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate // Ram_2,31.4

gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate
vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ // Ram_2,31.5

sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ
ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam // Ram_2,31.6

sumantrānaya me dārān ye kecid iha māmakāḥ
dāraiḥ parivṛtaḥ sarvair draṣṭum icchāmi rāghavam // Ram_2,31.7

so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt
āryo hvayati vo rājā gamyatāṃ tatra māciram // Ram_2,31.8

evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā
pracakramus tad bhavanaṃ bhartur ājñāya śāsanam // Ram_2,31.9

ardhasaptaśatās tās tu pramadās tāmralocanāḥ
kausalyāṃ parivāryātha śanair jagmur dhṛtavratāḥ // Ram_2,31.10

āgateṣu ca dāreṣu samavekṣya mahīpatiḥ
uvāca rājā taṃ sūtaṃ sumantrānaya me sutam // Ram_2,31.11

sa sūto rāmam ādāya lakṣmaṇaṃ maithilīṃ tadā
jagāmābhimukhas tūrṇaṃ sakāśaṃ jagatīpateḥ // Ram_2,31.12

sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim
utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ // Ram_2,31.13

so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃpatiḥ
tam asaṃprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ // Ram_2,31.14

taṃ rāmo 'bhyapatat kṣipraṃ lakṣmaṇaś ca mahārathaḥ
visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā // Ram_2,31.15

strīsahasraninādaś ca saṃjajñe rājaveśmani
hā hā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ // Ram_2,31.16

taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau
paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan // Ram_2,31.17

atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim
uvāca prāñjalir bhūtvā śokārṇavapariplutam // Ram_2,31.18

āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ
prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām // Ram_2,31.19

lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam
kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ // Ram_2,31.20

anujānīhi sarvān naḥ śokam utsṛjya mānada
lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatir iva prajāḥ // Ram_2,31.21

pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ
uvāca rājā samprekṣya vanavāsāya rāghavam // Ram_2,31.22

ahaṃ rāghava kaikeyyā varadānena mohitaḥ
ayodhyāyās tvam evādya bhava rājā nigṛhya mām // Ram_2,31.23

evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ
pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ // Ram_2,31.24

bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ
ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam // Ram_2,31.25

śreyase vṛddhaye tāta punarāgamanāya ca
gacchasvāriṣṭam avyagraḥ panthānam akutobhayam // Ram_2,31.26

adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā
mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm
tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi // Ram_2,31.27

atha rāmas tathā śrutvā pitur ārtasya bhāṣitam
lakṣmaṇena saha bhrātrā dīno vacanam abravīt // Ram_2,31.28

prāpsyāmi yān adya guṇān ko me śvastān pradāsyati
apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe // Ram_2,31.29

iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā
mayā visṛṣṭā vasudhā bharatāya pradīyatām // Ram_2,31.30

apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ
na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ // Ram_2,31.31

naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm
tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha // Ram_2,31.32

puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā nisṛṣṭā bharatāya dīyatām
ahaṃ nideśaṃ bhavato 'nupālayan vanaṃ gamiṣyāmi cirāya sevitum // Ram_2,31.33

mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām
śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat // Ram_2,31.34

na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye
yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha // Ram_2,31.35

tad adya naivānagha rājyam avyayaṃ na sarvakāmān na sukhaṃ na maithilīm
na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā // Ram_2,31.36

phalāni mūlāni ca bhakṣayan vane girīṃś ca paśyan saritaḥ sarāṃsi ca
vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ // Ram_2,31.37

tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā
sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ // Ram_2,32.1

sūta ratnasusampūrṇā caturvidhabalā camūḥ
rāghavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām // Ram_2,32.2

rūpājīvāśca śālinyo vaṇijaś ca mahādhanāḥ
śobhayantu kumārasya vāhinīṃ suprasāritāḥ // Ram_2,32.3

ye cainam upajīvanti ramate yaiś ca vīryataḥ
teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya // Ram_2,32.4

nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu
nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati // Ram_2,32.5

dhānyakośaś ca yaḥ kaścid dhanakośaś ca māmakaḥ
tau rāmam anugacchetāṃ vasantaṃ nirjane vane // Ram_2,32.6

yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ
ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane // Ram_2,32.7

bharataś ca mahābāhur ayodhyāṃ pālayiṣyati
sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti // Ram_2,32.8

evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam
mukhaṃ cāpy agamacchoṣaṃ svaraś cāpi nyarudhyata // Ram_2,32.9

sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt
rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva
nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate // Ram_2,32.10

kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam
rājā daśaratho vākyam uvācāyatalocanām
vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite // Ram_2,32.11

kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt
tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat
asamañja iti khyātaṃ tathāyaṃ gantum arhati // Ram_2,32.12

evam ukto dhig ity eva rājā daśaratho 'bravīt
vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata // Ram_2,32.13

tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ
śucir bahumato rājñaḥ kaikeyīm idam abravīt // Ram_2,32.14

asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān
sarayvāḥ prakṣipann apsu ramate tena durmatiḥ // Ram_2,32.15

taṃ dṛṣṭvā nāgarāḥ sarve kruddhā rājānam abruvan
asamañjaṃ vṛṇīṣvaikam asmān vā rāṣṭravardhana // Ram_2,32.16

tān uvāca tato rājā kiṃnimittam idaṃ bhayam
tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan // Ram_2,32.17

krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ
sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute // Ram_2,32.18

sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa
taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā // Ram_2,32.19

ity evam atyajad rājā sagaro vai sudhārmikaḥ
rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate // Ram_2,32.20

śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ
śokopahatayā vācā kaikeyīm idam abravīt // Ram_2,32.21

anuvrajiṣyāmy aham adya rāmaṃ rājyaṃ parityajya sukhaṃ dhanaṃ ca
sahaiva rājñā bharatena ca tvaṃ yathā sukhaṃ bhuṅkṣva cirāya rājyam // Ram_2,32.22

mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā
anvabhāṣata vākyaṃ tu vinayajño vinītavat // Ram_2,33.1

tyaktabhogasya me rājan vane vanyena jīvataḥ
kiṃ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ // Ram_2,33.2

yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ
rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam // Ram_2,33.3

tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate
sarvāṇy evānujānāmi cīrāṇy evānayantu me // Ram_2,33.4

khanitrapiṭake cobhe mamānayata gacchataḥ
caturdaśa vane vāsaṃ varṣāṇi vasato mama // Ram_2,33.5

atha cīrāṇi kaikeyī svayam āhṛtya rāghavam
uvāca paridhatsveti janaughe nirapatrapā // Ram_2,33.6

sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te
sūkṣmavastram avakṣipya munivastrāṇy avasta ha // Ram_2,33.7

lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe
tāpasāc chādane caiva jagrāha pitur agrataḥ // Ram_2,33.8

athātmaparidhānārthaṃ sītā kauśeyavāsinī
samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva // Ram_2,33.9

sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ
gandharvarājapratimaṃ bhartāram idam abravīt
kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ // Ram_2,33.10

kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā
tasthau hy akuśalā tatra vrīḍitā janakātmajā // Ram_2,33.11

tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ
cīraṃ babandha sītāyāḥ kauśeyasyopari svayam // Ram_2,33.12

tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat
pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti // Ram_2,33.13

sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt
kaikeyi kuśacīreṇa na sītā gantum arhati // Ram_2,33.14

nanu paryāptam etat te pāpe rāmavivāsanam
kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ // Ram_2,33.15

evaṃ bruvantaṃ pitaraṃ rāmaḥ samprasthito vanam
avākśirasam āsīnam idaṃ vacanam abravīt // Ram_2,33.16

iyaṃ dhārmika kausalyā mama mātā yaśasvinī
vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite // Ram_2,33.17

mayā vihīnāṃ varada prapannāṃ śokasāgaram
adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi // Ram_2,33.18

imāṃ mahendropamajātagarbhiṇīṃ tathā vidhātuṃ jananīṃ mamārhasi
yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet // Ram_2,33.19

rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam
samīkṣya saha bhāryābhī rājā vigatacetanaḥ // Ram_2,34.1

nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam
na cainam abhisamprekṣya pratyabhāṣata durmanāḥ // Ram_2,34.2

sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ
vilalāpa mahābāhū rāmam evānucintayan // Ram_2,34.3

manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ
prāṇino hiṃsitā vāpi tasmād idam upasthitam // Ram_2,34.4

na tv evānāgate kāle dehāc cyavati jīvitam
kaikeyyā kliśyamānasya mṛtyur mama na vidyate // Ram_2,34.5

yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam
vihāya vasane sūkṣme tāpasācchādam ātmajam // Ram_2,34.6

ekasyāḥ khalu kaikeyyāḥ kṛte 'yaṃ kliśyate janaḥ
svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām // Ram_2,34.7

evam uktvā tu vacanaṃ bāṣpeṇa pihitendriyaḥ
rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha // Ram_2,34.8

saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ
netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt // Ram_2,34.9

aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ
prāpayainaṃ mahābhāgam ito janapadāt param // Ram_2,34.10

evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate
pitrā mātrā ca yat sādhur vīro nirvāsyate vanam // Ram_2,34.11

rājño vacanam ājñāya sumantraḥ śīghravikramaḥ
yojayitvāyayau tatra ratham aśvair alaṃkṛtam // Ram_2,34.12

taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam
ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ // Ram_2,34.13

rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye
uvāca deśakālajño niścitaṃ sarvataḥ śuci // Ram_2,34.14

vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca
varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya // Ram_2,34.15

narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ
prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat // Ram_2,34.16

sā sujātā sujātāni vaidehī prasthitā vanam
bhūṣayāmāsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ // Ram_2,34.17

vyarājayata vaidehī veśma tat suvibhūṣitā
udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ // Ram_2,34.18

tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt
anācarantīṃ kṛpaṇaṃ mūrdhny upāghrāya maithilīm // Ram_2,34.19

asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ
bhartāraṃ nānumanyante vinipātagataṃ striyaḥ // Ram_2,34.20

sa tvayā nāvamantavyaḥ putraḥ pravrājito mama
tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā // Ram_2,34.21

vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam
kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā // Ram_2,34.22

kariṣye sarvam evāham āryā yad anuśāsti mām
abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me // Ram_2,34.23

na mām asajjanenāryā samānayitum arhati
dharmād vicalituṃ nāham alaṃ candrād iva prabhā // Ram_2,34.24

nātantrī vādyate vīṇā nācakro vartate rathaḥ
nāpatiḥ sukham edhate yā syād api śatātmajā // Ram_2,34.25

mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ
amitasya hi dātāraṃ bhartāraṃ kā na pūjayet // Ram_2,34.26

sāham evaṃgatā śreṣṭhā śrutadharmaparāvarā
ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam // Ram_2,34.27

sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam
śuddhasattvā mumocāśru sahasā duḥkhaharṣajam // Ram_2,34.28

tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām
rāmaḥ paramadharmajño mātaraṃ vākyam abravīt // Ram_2,34.29

amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama
kṣayo hi vanavāsasya kṣipram eva bhaviṣyati // Ram_2,34.30

suptāyās te gamiṣyanti navavarṣāṇi pañca ca
sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam // Ram_2,34.31

etāvad abhinītārtham uktvā sa jananīṃ vacaḥ
trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ // Ram_2,34.32

tāś cāpi sa tathaivārtā mātṝn daśarathātmajaḥ
dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ // Ram_2,34.33

saṃvāsāt paruṣaṃ kiṃcid ajñānād vāpi yat kṛtam
tan me samanujānīta sarvāś cāmantrayāmi vaḥ // Ram_2,34.34

jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ
mānavendrasya bhāryāṇām evaṃ vadati rāghave // Ram_2,34.35

murajapaṇavameghaghoṣavad daśarathaveśma babhūva yat purā
vilapitaparidevanākulaṃ vyasanagataṃ tad abhūt suduḥkhitam // Ram_2,34.36

atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ
upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam // Ram_2,35.1

taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha
rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat // Ram_2,35.2

anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyām abhyavādayat
atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ // Ram_2,35.3

taṃ vandamānaṃ rudatī mātā saumitrim abravīt
hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam // Ram_2,35.4

sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane
rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati // Ram_2,35.5

vyasanī vā samṛddho vā gatir eṣa tavānagha
eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet // Ram_2,35.6

idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam
dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca // Ram_2,35.7

rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām
ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham // Ram_2,35.8

tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt
vinīto vinayajñaś ca mātalir vāsavaṃ yathā // Ram_2,35.9

ratham āroha bhadraṃ te rājaputra mahāyaśaḥ
kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi // Ram_2,35.10

caturdaśa hi varṣāṇi vastavyāni vane tvayā
tāny upakramitavyāni yāni devyāsi coditaḥ // Ram_2,35.11

taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā
āruroha varārohā kṛtvālaṃkāram ātmanaḥ // Ram_2,35.12

tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca
rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat // Ram_2,35.13

sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat
sumantraḥ saṃmatān aśvān vāyuvegasamāñ jave // Ram_2,35.14

prayāte tu mahāraṇyaṃ cirarātrāya rāghave
babhūva nagare mūrchā balamūrchā janasya ca // Ram_2,35.15

tat samākulasaṃbhrāntaṃ mattasaṃkupitadvipam
hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam // Ram_2,35.16

tataḥ sabālavṛddhā sā purī paramapīḍitā
rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā // Ram_2,35.17

pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ
bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ // Ram_2,35.18

saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ
mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati // Ram_2,35.19

āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam
yad devagarbhapratime vanaṃ yāti na bhidyate // Ram_2,35.20

kṛtakṛtyā hi vaidehī chāyevānugatā patim
na jahāti ratā dharme merum arkaprabhā yathā // Ram_2,35.21

aho lakṣmaṇa siddhārthaḥ satataṃ priyavādinam
bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi // Ram_2,35.22

mahaty eṣā hi te siddhir eṣa cābhyudayo mahān
eṣa svargasya mārgaś ca yad enam anugacchasi
evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam // Ram_2,35.23

atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ
nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt // Ram_2,35.24

śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ
yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare // Ram_2,35.25

pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau
paripūrṇaḥ śaśī kāle graheṇopapluto yathā // Ram_2,35.26

tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ
narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam // Ram_2,35.27

hā rāmeti janāḥ kecid rāmamāteti cāpare
antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan // Ram_2,35.28

anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasam
rājānaṃ mātaraṃ caiva dadarśānugatau pathi
dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata // Ram_2,35.29

padātinau ca yānārhāv aduḥkhārhau sukhocitau
dṛṣṭvā saṃcodayāmāsa śīghraṃ yāhīti sārathim // Ram_2,35.30

na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ
mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ // Ram_2,35.31

tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm
krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca
asakṛt praikṣata tadā nṛtyantīm iva mātaram // Ram_2,35.32

tiṣṭheti rājā cukrośa yāhi yāhīti rāghavaḥ
sumantrasya babhūvātmā cakrayor iva cāntarā // Ram_2,35.33

nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi
ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt // Ram_2,35.34

rāmasya sa vacaḥ kurvann anujñāpya ca taṃ janam
vrajato 'pi hayāñ śīghraṃ codayāmāsa sārathiḥ // Ram_2,35.35

nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam
manasāpy aśruvegaiś ca na nyavartata mānuṣam // Ram_2,35.36

yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet
ity amātyā mahārājam ūcur daśarathaṃ vacaḥ // Ram_2,35.37

teṣāṃ vacaḥ sarvaguṇopapannaṃ prasvinnagātraḥ praviṣaṇṇarūpaḥ
niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ // Ram_2,35.38

tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau
ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān // Ram_2,36.1

anāthasya janasyāsya durbalasya tapasvinaḥ
yo gatiḥ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati // Ram_2,36.2

na krudhyaty abhiśasto 'pi krodhanīyāni varjayan
kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati // Ram_2,36.3

kausalyāyāṃ mahātejā yathā mātari vartate
tathā yo vartate 'smāsu mahātmā kva nu gacchati // Ram_2,36.4

kaikeyyā kliśyamānena rājñā saṃcodito vanam
paritrātā janasyāsya jagataḥ kva nu gacchati // Ram_2,36.5

aho niścetano rājā jīvalokasya sampriyam
dharmyaṃ satyavrataṃ rāmaṃ vanavāse pravatsyati // Ram_2,36.6

iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ
ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ // Ram_2,36.7

sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ
putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ // Ram_2,36.8

nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata
vyasṛjan kavalān nāgā gāvo vatsān na pāyayan // Ram_2,36.9

triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api
dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ // Ram_2,36.10

nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ
viśākhāś ca sadhūmāś ca nabhasi pracakāśire // Ram_2,36.11

akasmān nāgaraḥ sarvo jano dainyam upāgamat
āhāre vā vihāre vā na kaścid akaron manaḥ // Ram_2,36.12

bāṣpaparyākulamukho rājamārgagato janaḥ
na hṛṣṭo lakṣyate kaścit sarvaḥ śokaparāyaṇaḥ // Ram_2,36.13

na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ
na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat // Ram_2,36.14

anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā
sarve sarvaṃ parityajya rāmam evānvacintayan // Ram_2,36.15

ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ
śokabhāreṇa cākrāntāḥ śayanaṃ na jahus tadā // Ram_2,36.16

tatas tv ayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā
cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca // Ram_2,36.17

yāvat tu niryatas tasya rajorūpam adṛśyata
naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī // Ram_2,37.1

yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam
tāvad vyavardhatevāsya dharaṇyāṃ putradarśane // Ram_2,37.2

na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ
tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale // Ram_2,37.3

tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā
vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā // Ram_2,37.4

tāṃ nayena ca sampanno dharmeṇa vinayena ca
uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ // Ram_2,37.5

kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī
na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī // Ram_2,37.6

ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama
kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham // Ram_2,37.7

agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat
anujānāmi tat sarvam asmiṃl loke paratra ca // Ram_2,37.8

bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam
yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat // Ram_2,37.9

atha reṇusamuddhvastaṃ tam utthāpya narādhipam
nyavartata tadā devī kausalyā śokakarśitā // Ram_2,37.10

hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā
anvatapyata dharmātmā putraṃ saṃcintya tāpasam // Ram_2,37.11

nivṛtyaiva nivṛtyaiva sīdato rathavartmasu
rājño nātibabhau rūpaṃ grastasyāṃśumato yathā // Ram_2,37.12

vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran
nagarāntam anuprāptaṃ buddhvā putram athābravīt // Ram_2,37.13

vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam
padāni pathi dṛśyante sa mahātmā na dṛśyate // Ram_2,37.14

sa nūnaṃ kvacid evādya vṛkṣamūlam upāśritaḥ
kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate // Ram_2,37.15

utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ
viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ // Ram_2,37.16

drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ
rāmam utthāya gacchantaṃ lokanātham anāthavat // Ram_2,37.17

sakāmā bhava kaikeyi vidhavā rājyam āvasa
na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe // Ram_2,37.18

ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ
apasnāta ivāriṣṭaṃ praviveśa purottamam // Ram_2,37.19

śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām
klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām // Ram_2,37.20

tām avekṣya purīṃ sarvāṃ rāmam evānucintayan
vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam // Ram_2,37.21

mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam
rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca // Ram_2,37.22

kausalyāyā gṛhaṃ śīghraṃ rāmamātur nayantu mām
iti bruvantaṃ rājānam anayan dvāradarśinaḥ // Ram_2,37.23

tatas tatra praviṣṭasya kausalyāyā niveśanam
adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ // Ram_2,37.24

tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān
uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām // Ram_2,37.25

sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ
pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam // Ram_2,37.26

na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa
rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate // Ram_2,37.27

taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram
upopaviśyādhikam ārtarūpā viniḥśvasantī vilalāpa kṛcchram // Ram_2,37.28

tataḥ samīkṣya śayane sannaṃ śokena pārthivam
kausalyā putraśokārtā tam uvāca mahīpatim // Ram_2,38.1

rāghavo naraśārdūla viṣam uptvā dvijihvavat
vicariṣyati kaikeyī nirmukteva hi pannagī // Ram_2,38.2

vivāsya rāmaṃ subhagā labdhakāmā samāhitā
trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani // Ram_2,38.3

atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset
kāmakāro varaṃ dātum api dāsaṃ mamātmajam // Ram_2,38.4

pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ
pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā // Ram_2,38.5

gajarājagatir vīro mahābāhur dhanurdharaḥ
vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ // Ram_2,38.6

vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā
tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati // Ram_2,38.7

te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ
kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ // Ram_2,38.8

apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ
sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam // Ram_2,38.9

śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati
yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī // Ram_2,38.10

kadā prekṣya naravyāghrāv araṇyāt punarāgatau
nandiṣyati purī hṛṣṭā samudra iva parvaṇi // Ram_2,38.11

kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati
puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva // Ram_2,38.12

kadā prāṇisahasrāṇi rājamārge mamātmajau
lājair avakariṣyanti praviśantāv ariṃdamau // Ram_2,38.13

kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca
pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam // Ram_2,38.14

kadā pariṇato buddhyā vayasā cāmaraprabhaḥ
abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan // Ram_2,38.15

niḥsaṃśayaṃ mayā manye purā vīra kadaryayā
pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ // Ram_2,38.16

sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā
kaikeyyā puruṣavyāghra bālavatseva gaur balāt // Ram_2,38.17

na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam
ekaputrā vinā putram ahaṃ jīvitum utsahe // Ram_2,38.18

na hi me jīvite kiṃcit sāmarthyam iha kalpyate
apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam // Ram_2,38.19

ayaṃ hi māṃ dīpayate samutthitas tanūjaśokaprabhavo hutāśanaḥ
mahīm imāṃ raśmibhir uttamaprabho yathā nidāghe bhagavān divākaraḥ // Ram_2,38.20

vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām
idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt // Ram_2,39.1

tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ
kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā // Ram_2,39.2

yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ
sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām // Ram_2,39.3

śiṣṭair ācarite samyak śaśvat pretya phalodaye
rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadācana // Ram_2,39.4

vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ
dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ // Ram_2,39.5

araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā
anugacchati vaidehī dharmātmānaṃ tavātmajam // Ram_2,39.6

kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ
damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ // Ram_2,39.7

vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam
na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati // Ram_2,39.8

śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ
rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ // Ram_2,39.9

śayānam anaghaṃ rātrau pitevābhipariṣvajan
raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati // Ram_2,39.10

dadau cāstrāṇi divyāni yasmai brahmā mahaujase
dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe // Ram_2,39.11

pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ
kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate // Ram_2,39.12

duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam
samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ // Ram_2,39.13

abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam
mudāśru mokṣyase kṣipraṃ meghalekheva vārṣikī // Ram_2,39.14

putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ
karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati // Ram_2,39.15

niśamya tal lakṣmaṇamātṛvākyaṃ rāmasya mātur naradevapatnyāḥ
sadyaḥ śarīre vinanāśa śokaḥ śaradgato megha ivālpatoyaḥ // Ram_2,39.16

anuraktā mahātmānaṃ rāmaṃ satyaparākramam
anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ // Ram_2,40.1

nivartite 'pi ca balāt suhṛdvarge ca rājani
naiva te saṃnyavartanta rāmasyānugatā ratham // Ram_2,40.2

ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ
babhūva guṇasampannaḥ pūrṇacandra iva priyaḥ // Ram_2,40.3

sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā
kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata // Ram_2,40.4

avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva
uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva // Ram_2,40.5

yā prītir bahumānaś ca mayy ayodhyānivāsinām
matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām // Ram_2,40.6

sa hi kalyāṇacāritraḥ kaikeyyānandavardhanaḥ
kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca // Ram_2,40.7

jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ
anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ // Ram_2,40.8

sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ
api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam // Ram_2,40.9

na ca tapyed yathā cāsau vanavāsaṃ gate mayi
mahārājas tathā kāryo mama priyacikīrṣayā // Ram_2,40.10

yathā yathā dāśarathir dharmam evāsthito 'bhavat
tathā tathā prakṛtayo rāmaṃ patim akāmayan // Ram_2,40.11

bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha
cakarṣeva guṇair baddhvā janaṃ punar ivāsanam // Ram_2,40.12

te dvijās trividhaṃ vṛddhā jñānena vayasaujasā
vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ // Ram_2,40.13

vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ
nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari
upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam // Ram_2,40.14

evam ārtapralāpāṃs tān vṛddhān pralapato dvijān
avekṣya sahasā rāmo rathād avatatāra ha // Ram_2,40.15

padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ
saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ // Ram_2,40.16

dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ
na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ // Ram_2,40.17

gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ
ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ // Ram_2,40.18

brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati
dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī // Ram_2,40.19

vājapeyasamutthāni chattrāṇy etāni paśya naḥ
pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye // Ram_2,40.20

anavāptātapatrasya raśmisaṃtāpitasya te
ebhiś chāyāṃ kariṣyāmaḥ svaiś chattrair vājapeyikaiḥ // Ram_2,40.21

yā hi naḥ satataṃ buddhir vedamantrānusāriṇī
tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī // Ram_2,40.22

hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam
vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ // Ram_2,40.23

na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ
tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum // Ram_2,40.24

yācito no nivartasva haṃsaśuklaśiroruhaiḥ
śirobhir nibhṛtācāra mahīpatanapāṃsulaiḥ // Ram_2,40.25

bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ
teṣāṃ samāptir āyattā tava vatsa nivartane // Ram_2,40.26

bhaktimanti hi bhūtāni jaṅgamājaṅgamāni ca
yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya // Ram_2,40.27

anugantum aśaktās tvāṃ mūlair uddhṛtaveginaḥ
unnatā vāyuvegena vikrośantīva pādapāḥ // Ram_2,40.28

niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ
pakṣiṇo 'pi prayācante sarvabhūtānukampinam // Ram_2,40.29

evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane
dadṛśe tamasā tatra vārayantīva rāghavam // Ram_2,40.30

tatas tu tamasā tīraṃ ramyam āśritya rāghavaḥ
sītām udvīkṣya saumitrim idaṃ vacanam abravīt // Ram_2,41.1

iyam adya niśā pūrvā saumitre prasthitā vanam
vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi // Ram_2,41.2

paśya śūnyāny araṇyāni rudantīva samantataḥ
yathānilayam āyadbhir nilīnāni mṛgadvijaiḥ // Ram_2,41.3

adyāyodhyā tu nagarī rājadhānī pitur mama
sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ // Ram_2,41.4

bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me
dharmārthakāmasahitair vākyair āśvāsayiṣyati // Ram_2,41.5

bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ
nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa // Ram_2,41.6

tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam
anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā // Ram_2,41.7

adbhir eva tu saumitre vatsyāmy adya niśām imām
etaddhi rocate mahyaṃ vanye 'pi vividhe sati // Ram_2,41.8

evam uktvā tu saumitraṃ sumantram api rāghavaḥ
apramattas tvam aśveṣu bhava saumyety uvāca ha // Ram_2,41.9

so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate
prabhūtayavasān kṛtvā babhūva pratyanantaraḥ // Ram_2,41.10

upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām
rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha // Ram_2,41.11

tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām
rāmaḥ saumitriṇā sārdhaṃ sabhāryaḥ saṃviveśa ha // Ram_2,41.12

sabhāryaṃ saṃprasuptaṃ taṃ bhrātaraṃ vīkṣya lakṣmaṇaḥ
kathayāmāsa sūtāya rāmasya vividhān guṇān // Ram_2,41.13

jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ
sūtasya tamasātīre rāmasya bruvato guṇān // Ram_2,41.14

gokulākulatīrāyās tamasāyā vidūrataḥ
avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha // Ram_2,41.15

utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca
abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam // Ram_2,41.16

asmadvyapekṣān saumitre nirapekṣān gṛheṣv api
vṛkṣamūleṣu saṃsuptān paśya lakṣmaṇa sāmpratam // Ram_2,41.17

yathaite niyamaṃ paurāḥ kurvanty asmannivartane
api prāṇān asiṣyanti na tu tyakṣyanti niścayam // Ram_2,41.18

yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu
ratham āruhya gacchāmaḥ panthānam akutobhayam // Ram_2,41.19

ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ
svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ // Ram_2,41.20

paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ
na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ // Ram_2,41.21

abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam
rocate me mahāprājña kṣipram āruhyatām iti // Ram_2,41.22

sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ
yojayitvātha rāmāya prāñjaliḥ pratyavedayat // Ram_2,41.23

mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ
udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe // Ram_2,41.24

muhūrtaṃ tvaritaṃ gatvā nirvartaya rathaṃ punaḥ
yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ // Ram_2,41.25

rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ
pratyāgamya ca rāmasya syandanaṃ pratyavedayat // Ram_2,41.26

taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ
śīghragām ākulāvartāṃ tamasām ataran nadīm // Ram_2,41.27

sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam
prāpadyata mahāmārgam abhayaṃ bhayadarśinām // Ram_2,41.28

prabhātāyāṃ tu śarvaryāṃ paurās te rāghavaṃ vinā
śokopahataniśceṣṭā babhūvur hatacetasaḥ // Ram_2,41.29

śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ
ālokam api rāmasya na paśyanti sma duḥkhitāḥ // Ram_2,41.30

tato mārgānusāreṇa gatvā kiṃcit kṣaṇaṃ punaḥ
mārganāśād viṣādena mahatā samabhiplutaḥ // Ram_2,41.31

rathasya mārganāśena nyavartanta manasvinaḥ
kim idaṃ kiṃ kariṣyāmo daivenopahatā iti // Ram_2,41.32

tato yathāgatenaiva mārgeṇa klāntacetasaḥ
ayodhyām agaman sarve purīṃ vyathitasajjanām // Ram_2,41.33

anugamya nivṛttānāṃ rāmaṃ nagaravāsinām
udgatānīva sattvāni babhūvur amanasvinām // Ram_2,42.1

svaṃ svaṃ nilayam āgamya putradāraiḥ samāvṛtāḥ
aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ // Ram_2,42.2

na cāhṛṣyan na cāmodan vaṇijo na prasārayan
na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ // Ram_2,42.3

naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam
putraṃ prathamajaṃ labdhvā jananī nābhyanandata // Ram_2,42.4

gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam
vyagarhayanta duḥkhārtā vāgbhis totrair iva dvipān // Ram_2,42.5

kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā
putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam // Ram_2,42.6

ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā
yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane // Ram_2,42.7

āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca
yeṣu snāsyati kākutstho vigāhya salilaṃ śuci // Ram_2,42.8

śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ
āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ // Ram_2,42.9

kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati
priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum // Ram_2,42.10

vicitrakusumāpīḍā bahumañjaridhāriṇaḥ
akāle cāpi mukhyāni puṣpāṇi ca phalāni ca
darśayiṣyanty anukrośād girayo rāmam āgatam // Ram_2,42.11

vidarśayanto vividhān bhūyaś citrāṃś ca nirjharān
pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam // Ram_2,42.12

yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ
sa hi śūro mahābāhuḥ putro daśarathasya ca // Ram_2,42.13

purā bhavati no dūrād anugacchāma rāghavam
pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ
sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam // Ram_2,42.14

vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam
iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan // Ram_2,42.15

yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati
sītā nārījanasyāsya yogakṣemaṃ kariṣyati // Ram_2,42.16

ko nv anenāpratītena sotkaṇṭhitajanena ca
saṃprīyetāmanojñena vāsena hṛtacetasā // Ram_2,42.17

kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat
na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ // Ram_2,42.18

yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt
kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī // Ram_2,42.19

kaikeyyā na vayaṃ rājye bhṛtakā nivasema hi
jīvantyā jātu jīvantyaḥ putrair api śapāmahe // Ram_2,42.20

yā putraṃ pārthivendrasya pravāsayati nirghṛṇā
kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm // Ram_2,42.21

na hi pravrajite rāme jīviṣyati mahīpatiḥ
mṛte daśarathe vyaktaṃ vilopas tadanantaram // Ram_2,42.22

te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ
rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata // Ram_2,42.23

mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ
bharate saṃnisṛṣṭāḥ smaḥ saunike paśavo yathā // Ram_2,42.24

tās tathā vilapantyas tu nagare nāgarastriyaḥ
cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame // Ram_2,42.25

tathā striyo rāmanimittam āturā yathā sute bhrātari vā vivāsite
vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat // Ram_2,42.26

rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram
jagāma puruṣavyāghraḥ pitur ājñām anusmaran // Ram_2,43.1

tathaiva gacchatas tasya vyapāyād rajanī śivā
upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata // Ram_2,43.2

grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca
paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ // Ram_2,43.3

śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām
rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam // Ram_2,43.4

hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī
tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate // Ram_2,43.5

yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam
vanavāse mahāprājñaṃ sānukrośam atandritam // Ram_2,43.6

etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām
śṛṇvann atiyayau vīraḥ kosalān kosaleśvaraḥ // Ram_2,43.7

tato vedaśrutiṃ nāma śivavārivahāṃ nadīm
uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam // Ram_2,43.8

gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm
gomatīṃ goyutānūpām atarat sāgaraṃgamām // Ram_2,43.9

gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ
mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm // Ram_2,43.10

sa mahīṃ manunā rājñā dattām ikṣvākave purā
sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat // Ram_2,43.11

sūta ity eva cābhāṣya sārathiṃ tam abhīkṣṇaśaḥ
haṃsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ // Ram_2,43.12

kadāhaṃ punar āgamya sarayvāḥ puṣpite vane
mṛgayāṃ paryaṭiṣyāmi mātrā pitrā ca saṃgataḥ // Ram_2,43.13

nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane
ratir hy eṣātulā loke rājarṣigaṇasaṃmatā // Ram_2,43.14

sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā
taṃ tam artham abhipretya yayau vākyam udīrayan // Ram_2,43.15

viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ
āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati // Ram_2,44.1

tatra tripathagāṃ divyāṃ śivatoyām aśaivalām
dadarśa rāghavo gaṅgāṃ puṇyām ṛṣiniṣevitām // Ram_2,44.2

haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām
śiśumāraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām // Ram_2,44.3

tām ūrmikalilāvartām anvavekṣya mahārathaḥ
sumantram abravīt sūtam ihaivādya vasāmahe // Ram_2,44.4

avidūrād ayaṃ nadyā bahupuṣpapravālavān
sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe // Ram_2,44.5

lakṣaṇaś ca sumantraś ca bāḍham ity eva rāghavam
uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ // Ram_2,44.6

rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ
rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ // Ram_2,44.7

sumantro 'py avatīryaiva mocayitvā hayottamān
vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ // Ram_2,44.8

tatra rājā guho nāma rāmasyātmasamaḥ sakhā
niṣādajātyo balavān sthapatiś ceti viśrutaḥ // Ram_2,44.9

sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayam āgatam
vṛddhaiḥ parivṛto 'mātyair jñātibhiś cāpy upāgataḥ // Ram_2,44.10

tato niṣādādhipatiṃ dṛṣṭvā dūrād avasthitam
saha saumitriṇā rāmaḥ samāgacchad guhena saḥ // Ram_2,44.11

tam ārtaḥ sampariṣvajya guho rāghavam abravīt
yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te // Ram_2,44.12

tato guṇavadannādyam upādāya pṛthagvidham
arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha // Ram_2,44.13

svāgataṃ te mahābāho taveyam akhilā mahī
vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ // Ram_2,44.14

bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam
śayanāni ca mukhyāni vājināṃ khādanaṃ ca te // Ram_2,44.15

guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha
arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam // Ram_2,44.16

padbhyām abhigamāc caiva snehasaṃdarśanena ca
bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt // Ram_2,44.17

diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ
api te kuśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca // Ram_2,44.18

yat tv idaṃ bhavatā kiṃcit prītyā samupakalpitam
sarvaṃ tad anujānāmi na hi varte pratigrahe // Ram_2,44.19

kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām
viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram // Ram_2,44.20

aśvānāṃ khādanenāham arthī nānyena kenacit
etāvatātrabhavatā bhaviṣyāmi supūjitaḥ // Ram_2,44.21

ete hi dayitā rājñaḥ pitur daśarathasya me
etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ // Ram_2,44.22

aśvānāṃ pratipānaṃ ca khādanaṃ caiva so 'nvaśāt
guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti // Ram_2,44.23

tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām
jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam // Ram_2,44.24

tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ
sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ // Ram_2,44.25

guho 'pi saha sūtena saumitrim anubhāṣayan
anvajāgrat tato rāmam apramatto dhanurdharaḥ // Ram_2,44.26

tathā śayānasya tato 'sya dhīmato yaśasvino dāśarather mahātmanaḥ
adṛṣṭaduḥkhasya sukhocitasya sā tadā vyatīyāya cireṇa śarvarī // Ram_2,44.27

taṃ jāgratam adambhena bhrātur arthāya lakṣmaṇam
guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt // Ram_2,45.1

iyaṃ tāta sukhā śayyā tvadartham upakalpitā
pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham // Ram_2,45.2

ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ
guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām // Ram_2,45.3

na hi rāmāt priyataro mamāsti bhuvi kaścana
bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape // Ram_2,45.4

asya prasādād āśaṃse loke 'smin sumahad yaśaḥ
dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām // Ram_2,45.5

so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā
rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha // Ram_2,45.6

na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā
caturaṅgaṃ hy api balaṃ sumahat prasahemahi // Ram_2,45.7

lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha
nātra bhītā vayaṃ sarve dharmam evānupaśyatā // Ram_2,45.8

kathaṃ dāśarathau bhūmau śayāne saha sītayā
śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā // Ram_2,45.9

yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi
taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā // Ram_2,45.10

yo mantratapasā labdho vividhaiś ca pariśramaiḥ
eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ // Ram_2,45.11

asmin pravrajito rājā na ciraṃ vartayiṣyati
vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati // Ram_2,45.12

vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ
nirghoṣoparataṃ tāta manye rājaniveśanam // Ram_2,45.13

kausalyā caiva rājā ca tathaiva jananī mama
nāśaṃse yadi jīvanti sarve te śarvarīm imām // Ram_2,45.14

jīved api hi me mātā śatrughnasyānvavekṣayā
tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati // Ram_2,45.15

anuraktajanākīrṇā sukhālokapriyāvahā
rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati // Ram_2,45.16

atikrāntam atikrāntam anavāpya manoratham
rājye rāmam anikṣipya pitā me vinaśiṣyati // Ram_2,45.17

siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite
pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam // Ram_2,45.18

ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām
harmyaprāsādasampannāṃ gaṇikāvaraśobhitām // Ram_2,45.19

rathāśvagajasambādhāṃ tūryanādavināditām
sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām // Ram_2,45.20

ārāmodyānasampannāṃ samājotsavaśālinīm
sukhitā vicariṣyanti rājadhānīṃ pitur mama // Ram_2,45.21

api satyapratijñena sārdhaṃ kuśalinā vayam
nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi // Ram_2,45.22

paridevayamānasya duḥkhārtasya mahātmanaḥ
tiṣṭhato rājaputrasya śarvarī sātyavartata // Ram_2,45.23

tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdād guhaḥ
mumoca bāṣpaṃ vyasanābhipīḍito jvarāturo nāga iva vyathāturaḥ // Ram_2,45.24

prabhātāyāṃ tu śarvaryāṃ pṛthuvṛkṣā mahāyaśāḥ
uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam // Ram_2,46.1

bhāskarodayakālo 'yaṃ gatā bhagavatī niśā
asau sukṛṣṇo vihagaḥ kokilas tāta kūjati // Ram_2,46.2

barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane
tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām // Ram_2,46.3

vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ
guham āmantrya sūtaṃ ca so 'tiṣṭhad bhrātur agrataḥ // Ram_2,46.4

tataḥ kalāpān saṃnahya khaḍgau baddhvā ca dhanvinau
jagmatur yena tau gaṅgāṃ sītayā saha rāghavau // Ram_2,46.5

rāmam eva tu dharmajñam upagamya vinītavat
kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt // Ram_2,46.6

nivartasvety uvācainam etāvaddhi kṛtaṃ mama
yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam // Ram_2,46.7

ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ
sumantraḥ puruṣavyāghram aikṣvākam idam abravīt // Ram_2,46.8

nātikrāntam idaṃ loke puruṣeṇeha kenacit
tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane // Ram_2,46.9

na manye brahmacarye 'sti svadhīte vā phalodayaḥ
mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam // Ram_2,46.10

saha rāghava vaidehyā bhrātrā caiva vane vasan
tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva // Ram_2,46.11

vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ
kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ // Ram_2,46.12

iti bruvann ātmasamaṃ sumantraḥ sārathis tadā
dṛṣṭvā dūragataṃ rāmaṃ duḥkhārto rurude ciram // Ram_2,46.13

tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim
rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam // Ram_2,46.14

ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye
yathā daśaratho rājā māṃ na śocet tathā kuru // Ram_2,46.15

śokopahatacetāś ca vṛddhaś ca jagatīpatiḥ
kāmabhārāvasannaś ca tasmād etad bravīmi te // Ram_2,46.16

yad yad ājñāpayet kiṃcit sa mahātmā mahīpatiḥ
kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā // Ram_2,46.17

etadarthaṃ hi rājyāni praśāsati nareśvarāḥ
yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate // Ram_2,46.18

tad yathā sa mahārājo nālīkam adhigacchati
na ca tāmyati duḥkhena sumantra kuru tat tathā // Ram_2,46.19

adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam
brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ // Ram_2,46.20

naivāham anuśocāmi lakṣmaṇo na ca maithilī
ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā // Ram_2,46.21

caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ
lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipram āgatān // Ram_2,46.22

evam uktvā tu rājānaṃ mātaraṃ ca sumantra me
anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ // Ram_2,46.23

ārogyaṃ brūhi kausalyām atha pādābhivandanam
sītāyā mama cāryasya vacanāl lakṣmaṇasya ca // Ram_2,46.24

brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya
āgataś cāpi bharataḥ sthāpyo nṛpamate pade // Ram_2,46.25

bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca
asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati // Ram_2,46.26

bharataś cāpi vaktavyo yathā rājani vartase
tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ // Ram_2,46.27

yathā ca tava kaikeyī sumitrā cāviśeṣataḥ
tathaiva devī kausalyā mama mātā viśeṣataḥ // Ram_2,46.28

nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ
tat sarvaṃ vacanaṃ śrutvā snehāt kākutstham abravīt // Ram_2,46.29

yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ
bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi // Ram_2,46.30

kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm
tava tāta viyogena putraśokākulām iva // Ram_2,46.31

sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ
vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī // Ram_2,46.32

dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham
sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave // Ram_2,46.33

dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam
cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ // Ram_2,46.34

ārtanādo hi yaḥ paurair muktas tadvipravāsane
rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ // Ram_2,46.35

ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā
nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti // Ram_2,46.36

asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam
katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ // Ram_2,46.37

mama tāvan niyogasthās tvadbandhujanavāhinaḥ
kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ // Ram_2,46.38

yadi me yācamānasya tyāgam eva kariṣyasi
saratho 'gniṃ pravekṣyāmi tyaktamātra iha tvayā // Ram_2,46.39

bhaviṣyanti vane yāni tapovighnakarāṇi te
rathena pratibādhiṣye tāni sattvāni rāghava // Ram_2,46.40

tvatkṛte na mayā prāptaṃ rathacaryākṛtaṃ sukham
āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham // Ram_2,46.41

prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ
prītyābhihitam icchāmi bhava me patyanantaraḥ // Ram_2,46.42

tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan
ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham // Ram_2,46.43

na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā
rājadhānī mahendrasya yathā duṣkṛtakarmaṇā // Ram_2,46.44

ime cāpi hayā vīra yadi te vanavāsinaḥ
paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim // Ram_2,46.45

vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ
yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ // Ram_2,46.46

caturdaśa hi varṣāṇi sahitasya tvayā vane
kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā // Ram_2,46.47

bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi
bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi // Ram_2,46.48

evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ
rāmo bhṛtyānukampī tu sumantram idam abravīt // Ram_2,46.49

jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala
śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ // Ram_2,46.50

nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī
kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ // Ram_2,46.51

parituṣṭā hi sā devī vanavāsaṃ gate mayi
rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam // Ram_2,46.52

eṣa me prathamaḥ kalpo yad ambā me yavīyasī
bharatārakṣitaṃ sphītaṃ putrarājyam avāpnuyāt // Ram_2,46.53

mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja
saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā // Ram_2,46.54

ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ
guhaṃ vacanam aklībaṃ rāmo hetumad abravīt
jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya // Ram_2,46.55

tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat
lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ // Ram_2,46.56

tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau
aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau // Ram_2,46.57

tato vaikhānasaṃ mārgam āsthitaḥ sahalakṣmaṇaḥ
vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt // Ram_2,46.58

apramatto bale kośe durge janapade tathā
bhavethā guha rājyaṃ hi durārakṣatamaṃ matam // Ram_2,46.59

tatas taṃ samanujñāya guham ikṣvākunandanaḥ
jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ // Ram_2,46.60

sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ
titīrṣuḥ śīghragāṃ gaṅgām idaṃ lakṣmaṇam abravīt // Ram_2,46.61

āroha tvaṃ naravyāghra sthitāṃ nāvam imāṃ śanaiḥ
sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm // Ram_2,46.62

sa bhrātuḥ śāsanaṃ śrutvā sarvam apratikūlayan
āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ // Ram_2,46.63

athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ
tato niṣādādhipatir guho jñātīn acodayat // Ram_2,46.64

anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham
āsthāya nāvaṃ rāmas tu codayāmāsa nāvikān // Ram_2,46.65

tatas taiś coditā sā nauḥ karṇadhārasamāhitā
śubhasphyavegābhihatā śīghraṃ salilam atyagāt // Ram_2,46.66

madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā
vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt // Ram_2,46.67

putro daśarathasyāyaṃ mahārājasya dhīmataḥ
nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ // Ram_2,46.68

caturdaśa hi varṣāṇi samagrāṇy uṣya kānane
bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati // Ram_2,46.69

tatas tvāṃ devi subhage kṣemeṇa punar āgatā
yakṣye pramuditā gaṅge sarvakāmasamṛddhaye // Ram_2,46.70

tvaṃ hi tripathagā devi brahmalokaṃ samīkṣase
bhāryā codadhirājasya loke 'smin sampradṛśyase // Ram_2,46.71

sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane
prāptarājye naravyāghre śivena punar āgate // Ram_2,46.72

gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam
brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā // Ram_2,46.73

tathā saṃbhāṣamāṇā sā sītā gaṅgām aninditā
dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat // Ram_2,46.74

tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ
prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ // Ram_2,46.75

athābravīn mahābāhuḥ sumitrānandavardhanam
agrato gaccha saumitre sītā tvām anugacchatu // Ram_2,46.76

pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan
adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati // Ram_2,46.77

gataṃ tu gaṅgāparapāram āśu rāmaṃ sumantraḥ pratataṃ nirīkṣya
adhvaprakarṣād vinivṛttadṛṣṭir mumoca bāṣpaṃ vyathitas tapasvī // Ram_2,46.78

tau tatra hatvā caturo mahāmṛgān varāham ṛśyaṃ pṛṣataṃ mahārurum
ādāya medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayatur vanaspatim // Ram_2,46.79

sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām
rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam // Ram_2,47.1

adyeyaṃ prathamā rātrir yātā janapadād bahiḥ
yā sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi // Ram_2,47.2

jāgartavyam atandribhyām adya prabhṛti rātriṣu
yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ // Ram_2,47.3

rātriṃ kathaṃcid evemāṃ saumitre vartayāmahe
upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ // Ram_2,47.4

sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ
imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ // Ram_2,47.5

dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa
kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati // Ram_2,47.6

sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt
api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam // Ram_2,47.7

anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ
kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ // Ram_2,47.8

idaṃ vyasanam ālokya rājñaś ca mativibhramam
kāma evārdhadharmābhyāṃ garīyān iti me matiḥ // Ram_2,47.9

ko hy avidvān api pumān pramadāyāḥ kṛte tyajet
chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa // Ram_2,47.10

sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ
muditān kosalān eko yo bhokṣyaty adhirājavat // Ram_2,47.11

sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati
tāte ca vayasātīte mayi cāraṇyam āśrite // Ram_2,47.12

arthadharmau parityajya yaḥ kāmam anuvartate
evam āpadyate kṣipraṃ rājā daśaratho yathā // Ram_2,47.13

manye daśarathāntāya mama pravrājanāya ca
kaikeyī saumya samprāptā rājyāya bharatasya ca // Ram_2,47.14

apīdānīṃ na kaikeyī saubhāgyamadamohitā
kausalyāṃ ca sumitrāṃ ca samprabādheta matkṛte // Ram_2,47.15

mā sma matkāraṇād devī sumitrā duḥkham āvaset
ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa // Ram_2,47.16

aham eko gamiṣyāmi sītayā saha daṇḍakān
anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi // Ram_2,47.17

kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret
paridadyā hi dharmajñe bharate mama mātaram // Ram_2,47.18

nūnaṃ jātyantare kasmin striyaḥ putrair viyojitāḥ
jananyā mama saumitre tad apy etad upasthitam // Ram_2,47.19

mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca
viprāyujyata kausalyā phalakāle dhig astu mām // Ram_2,47.20

mā sma sīmantinī kācij janayet putram īdṛśam
saumitre yo 'ham ambāyā dadmi śokam anantakam // Ram_2,47.21

manye prītiviśiṣṭā sā matto lakṣmaṇa śārikā
yasyās tac chrūyate vākyaṃ śuka pādam arer daśa // Ram_2,47.22

śocantyāś cālpabhāgyāyā na kiṃcid upakurvatā
putreṇa kim aputrāyā mayā kāryam ariṃdama // Ram_2,47.23

alpabhāgyā hi me mātā kausalyā rahitā mayā
śete paramaduḥkhārtā patitā śokasāgare // Ram_2,47.24

eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa
tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam // Ram_2,47.25

adharmabhayabhītaś ca paralokasya cānagha
tena lakṣmaṇa nādyāham ātmānam abhiṣecaye // Ram_2,47.26

etad anyac ca karuṇaṃ vilapya vijane bahu
aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat // Ram_2,47.27

vilapyoparataṃ rāmaṃ gatārciṣam ivānalam
samudram iva nirvegam āśvāsayata lakṣmaṇaḥ // Ram_2,47.28

dhruvam adya purī rāma ayodhyāyudhināṃ vara
niṣprabhā tvayi niṣkrānte gatacandreva śarvarī // Ram_2,47.29

naitad aupayikaṃ rāma yad idaṃ paritapyase
viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha // Ram_2,47.30

na ca sītā tvayā hīnā na cāham api rāghava
muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau // Ram_2,47.31

na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa
draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā // Ram_2,47.32

sa lakṣmaṇasyottamapuṣkalaṃ vaco niśamya caivaṃ vanavāsam ādarāt
samāḥ samastā vidadhe paraṃtapaḥ prapadya dharmaṃ sucirāya rāghavaḥ // Ram_2,47.33

te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām
vimale 'bhyudite sūrye tasmād deśāt pratasthire // Ram_2,48.1

yatra bhāgīrathī gaṅgā yamunām abhivartate
jagmus taṃ deśam uddiśya vigāhya sumahad vanam // Ram_2,48.2

te bhūmim āgān vividhān deśāṃś cāpi manoramān
adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ // Ram_2,48.3

yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān
nivṛttamātre divase rāmaḥ saumitrim abravīt // Ram_2,48.4

prayāgam abhitaḥ paśya saumitre dhūmam unnatam
agner bhagavataḥ ketuṃ manye saṃnihito muniḥ // Ram_2,48.5

nūnaṃ prāptāḥ sma sambhedaṃ gaṅgāyamunayor vayam
tathā hi śrūyate śabdo vāriṇo vārighaṭṭitaḥ // Ram_2,48.6

dārūṇi paribhinnāni vanajair upajīvibhiḥ
bharadvājāśrame caite dṛśyante vividhā drumāḥ // Ram_2,48.7

dhanvinau tau sukhaṃ gatvā lambamāne divākare
gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ // Ram_2,48.8

rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ
gatvā muhūrtam adhvānaṃ bharadvājam upāgamat // Ram_2,48.9

tatas tv āśramam āsādya muner darśanakāṅkṣiṇau
sītayānugatau vīrau dūrād evāvatasthatuḥ // Ram_2,48.10

hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ
rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat // Ram_2,48.11

nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ
putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau // Ram_2,48.12

bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā
māṃ cānuyātā vijanaṃ tapovanam aninditā // Ram_2,48.13

pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ
ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ // Ram_2,48.14

pitrā niyuktā bhagavan pravekṣyāmas tapovanam
dharmam evācariṣyāmas tatra mūlaphalāśanāḥ // Ram_2,48.15

tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ
upānayata dharmātmā gām arghyam udakaṃ tataḥ // Ram_2,48.16

mṛgapakṣibhir āsīno munibhiś ca samantataḥ
rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ // Ram_2,48.17

pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam
bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā // Ram_2,48.18

cirasya khalu kākutstha paśyāmi tvām ihāgatam
śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam // Ram_2,48.19

avakāśo vivikto 'yaṃ mahānadyoḥ samāgame
puṇyaś ca ramaṇīyaś ca vasatv iha bhavān sukham // Ram_2,48.20

evam uktas tu vacanaṃ bharadvājena rāghavaḥ
pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ // Ram_2,48.21

bhagavann ita āsannaḥ paurajānapado janaḥ
āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ
anena kāraṇenāham iha vāsaṃ na rocaye // Ram_2,48.22

ekānte paśya bhagavann āśramasthānam uttamam
ramate yatra vaidehī sukhārhā janakātmajā // Ram_2,48.23

etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ
rāghavasya tato vākyam arthagrāhakam abravīt // Ram_2,48.24

daśakrośa itas tāta girir yasmin nivatsyasi
maharṣisevitaḥ puṇyaḥ sarvataḥ sukhadarśanaḥ // Ram_2,48.25

golāṅgūlānucarito vānararkṣaniṣevitaḥ
citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ // Ram_2,48.26

yāvatā citrakūṭasya naraḥ śṛṅgāṇy avekṣate
kalyāṇāni samādhatte na pāpe kurute manaḥ // Ram_2,48.27

ṛṣayas tatra bahavo vihṛtya śaradāṃ śatam
tapasā divam ārūḍhāḥ kapālaśirasā saha // Ram_2,48.28

praviviktam ahaṃ manye taṃ vāsaṃ bhavataḥ sukham
iha vā vanavāsāya vasa rāma mayā saha // Ram_2,48.29

sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim
sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit // Ram_2,48.30

tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ
prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ // Ram_2,48.31

prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat
uvāca naraśārdūlo muniṃ jvalitatejasam // Ram_2,48.32

śarvarīṃ bhagavann adya satyaśīla tavāśrame
uṣitāḥ smeha vasatim anujānātu no bhavān // Ram_2,48.33

rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam
madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha // Ram_2,48.34

tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ
vicaranti vanānteṣu tāni drakṣyasi rāghava // Ram_2,48.35

prahṛṣṭakoyaṣṭikakokilasvanair vināditaṃ taṃ vasudhādharaṃ śivam
mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ suramyam āsādya samāvasāśramam // Ram_2,48.36

uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau
maharṣim abhivādyātha jagmatus taṃ giriṃ prati // Ram_2,49.1

prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt
tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ // Ram_2,49.2

athāsādya tu kālindīṃ śīghrasrotasamāpagām
tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm // Ram_2,49.3

tato nyagrodham āsādya mahāntaṃ haritacchadam
vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam // Ram_2,49.4

krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam
palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ // Ram_2,49.5

sa panthāś citrakūṭasya gataḥ subahuśo mayā
ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ
iti panthānam āvedya maharṣiḥ sa nyavartata // Ram_2,49.6

upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt
kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate // Ram_2,49.7

iti tau puruṣavyāghrau mantrayitvā manasvinau
sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm // Ram_2,49.8

tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam
cakāra lakṣmaṇaś chittvā sītāyāḥ sukham āsanam // Ram_2,49.9

tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām
īṣat saṃlajjamānāṃ tām adhyāropayata plavam // Ram_2,49.10

tataḥ plavenāṃśumatīṃ śīghragām ūrmimālinīm
tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm // Ram_2,49.11

te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt
śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam // Ram_2,49.12

kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm
iti sītāñjaliṃ kṛtvā paryagacchad vanaspatim // Ram_2,49.13

krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau
bahūn medhyān mṛgān hatvā ceratur yamunāvane // Ram_2,49.14

vihṛtya te barhiṇapūganādite śubhe vane vāraṇavānarāyute
samaṃ nadīvapram upetya saṃmataṃ nivāsam ājagmur adīnadarśanāḥ // Ram_2,49.15

atha rātryāṃ vyatītāyām avasuptam anantaram
prabodhayāmāsa śanair lakṣmaṇaṃ raghunandanaḥ // Ram_2,50.1

saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam
sampratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa // Ram_2,50.2

sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ
jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam // Ram_2,50.3

tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam
panthānam ṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ // Ram_2,50.4

tataḥ samprasthitaḥ kāle rāmaḥ saumitriṇā saha
sītāṃ kamalapattrākṣīm idaṃ vacanam abravīt // Ram_2,50.5

ādīptān iva vaidehi sarvataḥ puṣpitān nagān
svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye // Ram_2,50.6

paśya bhallātakān phullān narair anupasevitān
phalapattrair avanatān nūnaṃ śakṣyāmi jīvitum // Ram_2,50.7

paśya droṇapramāṇāni lambamānāni lakṣmaṇa
madhūni madhukārībhiḥ saṃbhṛtāni nage nage // Ram_2,50.8

eṣa krośati natyūhas taṃ śikhī pratikūjati
ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe // Ram_2,50.9

mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam
citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim // Ram_2,50.10

tatas tau pādacāreṇa gacchantau saha sītayā
ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam // Ram_2,50.11

taṃ tu parvatam āsādya nānāpakṣigaṇāyutam
ayaṃ vāso bhavet tāvad atra saumya ramemahi // Ram_2,50.12

lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca
kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ // Ram_2,50.13

tasya tadvacanaṃ śrutvā saumitrir vividhān drumān
ājahāra tataś cakre parṇaśālām ariṃdamaḥ // Ram_2,50.14

śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt
aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam // Ram_2,50.15

sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ pratāpavān
atha cikṣepa saumitriḥ samiddhe jātavedasi // Ram_2,50.16

taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam
lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt // Ram_2,50.17

ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇamṛgo yathā
devatā devasaṃkāśa yajasva kuśalo hy asi // Ram_2,50.18

rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ
pāpasaṃśamanaṃ rāmaś cakāra balim uttamam // Ram_2,50.19

tāṃ vṛkṣaparṇacchadanāṃ manojñāṃ yathāpradeśaṃ sukṛtāṃ nivātām
vāsāya sarve viviśuḥ sametāḥ sabhāṃ yathā devagaṇāḥ sudharmām // Ram_2,50.20

anekanānāmṛgapakṣisaṃkule vicitrapuṣpastabakair drumair yute
vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ // Ram_2,50.21

suramyam āsādya tu citrakūṭaṃ nadīṃ ca tāṃ mālyavatīṃ sutīrthām
nananda hṛṣṭo mṛgapakṣijuṣṭāṃ jahau ca duḥkhaṃ puravipravāsāt // Ram_2,50.22

kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha
rāme dakṣiṇakūlasthe jagāma svagṛhaṃ guhaḥ // Ram_2,51.1

anujñātaḥ sumantro 'tha yojayitvā hayottamān
ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ // Ram_2,51.2

sa vanāni sugandhīni saritaś ca sarāṃsi ca
paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca // Ram_2,51.3

tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ
ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha // Ram_2,51.4

sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ
sumantraś cintayāmāsa śokavegasamāhataḥ // Ram_2,51.5

kaccin na sagajā sāśvā sajanā sajanādhipā
rāmasaṃtāpaduḥkhena dagdhā śokāgninā purī
iti cintāparaḥ sūtas tvaritaḥ praviveśa ha // Ram_2,51.6

sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ
kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ // Ram_2,51.7

teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam
anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā // Ram_2,51.8

te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ
aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ // Ram_2,51.9

śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām
hatāḥ sma khalu ye neha paśyāma iti rāghavam // Ram_2,51.10

dānayajñavivāheṣu samājeṣu mahatsu ca
na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā // Ram_2,51.11

kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham
iti rāmeṇa nagaraṃ pitṛvat paripālitam // Ram_2,51.12

vātāyanagatānāṃ ca strīṇām anvantarāpaṇam
rāmaśokābhitaptānāṃ śuśrāva paridevanam // Ram_2,51.13

sa rājamārgamadhyena sumantraḥ pihitānanaḥ
yatra rājā daśarathas tad evopayayau gṛham // Ram_2,51.14

so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca
kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ // Ram_2,51.15

tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ
rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam // Ram_2,51.16

saha rāmeṇa niryāto vinā rāmam ihāgataḥ
sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati // Ram_2,51.17

yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam
ācchidya putre niryāte kausalyā yatra jīvati // Ram_2,51.18

satyarūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan
pradīptam iva śokena viveśa sahasā gṛham // Ram_2,51.19

sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam āturam
putraśokaparidyūnam apaśyat pāṇḍure gṛhe // Ram_2,51.20

abhigamya tam āsīnaṃ narendram abhivādya ca
sumantro rāmavacanaṃ yathoktaṃ pratyavedayat // Ram_2,51.21

sa tūṣṇīm eva tac chrutvā rājā vibhrāntacetanaḥ
mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ // Ram_2,51.22

tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau
uddhṛtya bāhū cukrośa nṛpatau patite kṣitau // Ram_2,51.23

sumitrayā tu sahitā kausalyā patitaṃ patim
utthāpayāmāsa tadā vacanaṃ cedam abravīt // Ram_2,51.24

imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ
vanavāsād anuprāptaṃ kasmān na pratibhāṣase // Ram_2,51.25

adyemam anayaṃ kṛtvā vyapatrapasi rāghava
uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā // Ram_2,51.26

deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim
neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām // Ram_2,51.27

sā tathoktvā mahārājaṃ kausalyā śokalālasā
dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī // Ram_2,51.28

evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi
patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ // Ram_2,51.29

tatas tam antaḥpuranādam utthitaṃ samīkṣya vṛddhās taruṇāś ca mānavāḥ
striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam // Ram_2,51.30

pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ
athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt // Ram_2,52.1

vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam
viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram // Ram_2,52.2

rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam
aśrupūrṇamukhaṃ dīnam uvāca paramārtavat // Ram_2,52.3

kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ
so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ
bhūmipālātmajo bhūmau śete katham anāthavat // Ram_2,52.4

yaṃ yāntam anuyānti sma padātirathakuñjarāḥ
sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ // Ram_2,52.5

vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam
kathaṃ kumārau vaidehyā sārdhaṃ vanam upasthitau // Ram_2,52.6

sukumāryā tapasvinyā sumantra saha sītayā
rājaputrau kathaṃ pādair avaruhya rathād gatau // Ram_2,52.7

siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau
vanāntaṃ praviśantau tāv aśvināv iva mandaram // Ram_2,52.8

kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ
sumantra vanam āsādya kim uvāca ca maithilī
āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya // Ram_2,52.9

iti sūto narendreṇa coditaḥ sajjamānayā
uvāca vācā rājānaṃ sabāṣpaparirabdhayā // Ram_2,52.10

abravīn māṃ mahārāja dharmam evānupālayan
añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca // Ram_2,52.11

sūta madvacanāt tasya tātasya viditātmanaḥ
śirasā vandanīyasya vandyau pādau mahātmanaḥ // Ram_2,52.12

sarvam antaḥpuraṃ vācyaṃ sūta madvacanāt tvayā
ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam // Ram_2,52.13

mātā ca mama kausalyā kuśalaṃ cābhivādanam
devi devasya pādau ca devavat paripālaya // Ram_2,52.14

bharataḥ kuśalaṃ vācyo vācyo madvacanena ca
sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu // Ram_2,52.15

vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ
pitaraṃ yauvarājyastho rājyastham anupālaya // Ram_2,52.16

ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ
rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat // Ram_2,52.17

lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt
kenāyam aparādhena rājaputro vivāsitaḥ // Ram_2,52.18

yadi pravrājito rāmo lobhakāraṇakāritam
varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam
rāmasya tu parityāge na hetum upalakṣaye // Ram_2,52.19

asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt
janayiṣyati saṃkrośaṃ rāghavasya vivāsanam // Ram_2,52.20

ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye
bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ // Ram_2,52.21

sarvalokapriyaṃ tyaktvā sarvalokahite ratam
sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā // Ram_2,52.22

jānakī tu mahārāja niḥśvasantī tapasvinī
bhūtopahatacitteva viṣṭhitā vismṛtā sthitā // Ram_2,52.23

adṛṣṭapūrvavyasanā rājaputrī yaśasvinī
tena duḥkhena rudatī naiva māṃ kiṃcid abravīt // Ram_2,52.24

udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā
mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā // Ram_2,52.25

tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ
tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām // Ram_2,52.26

mama tv aśvā nivṛttasya na prāvartanta vartmani
uṣṇam aśru vimuñcanto rāme samprasthite vanam // Ram_2,53.1

ubhābhyāṃ rājaputrābhyām atha kṛtvāham añjalim
prasthito ratham āsthāya tad duḥkham api dhārayan // Ram_2,53.2

guhena sārdhaṃ tatraiva sthito 'smi divasān bahūn
āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti // Ram_2,53.3

viṣaye te mahārāja rāmavyasanakarśitāḥ
api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ // Ram_2,53.4

na ca sarpanti sattvāni vyālā na prasaranti ca
rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam // Ram_2,53.5

līnapuṣkarapattrāś ca narendra kaluṣodakāḥ
saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ // Ram_2,53.6

jalajāni ca puṣpāṇi mālyāni sthalajāni ca
nādya bhānty alpagandhīni phalāni ca yathā puram // Ram_2,53.7

praviśantam ayodhyāṃ māṃ na kaścid abhinandati
narā rāmam apaśyanto niḥśvasanti muhur muhuḥ // Ram_2,53.8

harmyair vimānaiḥ prāsādair avekṣya ratham āgatam
hāhākārakṛtā nāryo rāmādarśanakarśitāḥ // Ram_2,53.9

āyatair vimalair netrair aśruvegapariplutaiḥ
anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ // Ram_2,53.10

nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca
aham ārtatayā kaṃcid viśeṣaṃ nopalakṣaye // Ram_2,53.11

aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā
ārtasvaraparimlānā viniḥśvasitaniḥsvanā // Ram_2,53.12

nirānandā mahārāja rāmapravrājanāturā
kausalyā putrahīneva ayodhyā pratibhāti mā // Ram_2,53.13

sūtasya vacanaṃ śrutvā vācā paramadīnayā
bāṣpopahatayā rājā taṃ sūtam idam abravīt // Ram_2,53.14

kaikeyyā viniyuktena pāpābhijanabhāvayā
mayā na mantrakuśalair vṛddhaiḥ saha samarthitam // Ram_2,53.15

na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ
mayāyam arthaḥ sammohāt strīhetoḥ sahasā kṛtaḥ // Ram_2,53.16

bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat
kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā // Ram_2,53.17

sūta yady asti te kiṃcin mayāpi sukṛtaṃ kṛtam
tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām // Ram_2,53.18

yad yad yāpi mamaivājñā nivartayatu rāghavam
na śakṣyāmi vinā rāmaṃ muhūrtam api jīvitum // Ram_2,53.19

atha vāpi mahābāhur gato dūraṃ bhaviṣyati
mām eva ratham āropya śīghraṃ rāmāya darśaya // Ram_2,53.20

vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ
yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā // Ram_2,53.21

lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam
rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam // Ram_2,53.22

ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam
imām avasthām āpanno neha paśyāmi rāghavam // Ram_2,53.23

hā rāma rāmānuja hā hā vaidehi tapasvini
na māṃ jānīta duḥkhena mriyamāṇam anāthavat
dustaro jīvatā devi mayāyaṃ śokasāgaraḥ // Ram_2,53.24

aśobhanaṃ yo 'ham ihādya rāghavaṃ didṛkṣamāṇo na labhe salakṣmaṇam
itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ // Ram_2,53.25

iti vilapati pārthive pranaṣṭe karuṇataraṃ dviguṇaṃ ca rāmahetoḥ
vacanam anuniśamya tasya devī bhayam agamat punar eva rāmamātā // Ram_2,53.26

tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ
dharaṇyāṃ gatasattveva kausalyā sūtam abravīt // Ram_2,54.1

naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ
tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham // Ram_2,54.2

nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api
atha tān nānugacchāmi gamiṣyāmi yamakṣayam // Ram_2,54.3

bāṣpavegopahatayā sa vācā sajjamānayā
idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt // Ram_2,54.4

tyaja śokaṃ ca mohaṃ ca sambhramaṃ duḥkhajaṃ tathā
vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ // Ram_2,54.5

lakṣmaṇaś cāpi rāmasya pādau paricaran vane
ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ // Ram_2,54.6

vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva
visrambhaṃ labhate 'bhītā rāme saṃnyastamānasā // Ram_2,54.7

nāsyā dainyaṃ kṛtaṃ kiṃcit susūkṣmam api lakṣaye
uciteva pravāsānāṃ vaidehī pratibhāti mā // Ram_2,54.8

nagaropavanaṃ gatvā yathā sma ramate purā
tathaiva ramate sītā nirjaneṣu vaneṣv api // Ram_2,54.9

bāleva ramate sītā bālacandranibhānanā
rāmā rāme hy adhīnātmā vijane 'pi vane satī // Ram_2,54.10

tadgataṃ hṛdayaṃ hy asyās tadadhīnaṃ ca jīvitam
ayodhyāpi bhavet tasyā rāmahīnā tathā vanam // Ram_2,54.11

pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca
gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api // Ram_2,54.12

adhvanā vātavegena sambhrameṇātapena ca
na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā // Ram_2,54.13

sadṛśaṃ śatapattrasya pūrṇacandropamaprabham
vadanaṃ tadvadānyāyā vaidehyā na vikampate // Ram_2,54.14

alaktarasaraktābhāv alaktarasavarjitau
adyāpi caraṇau tasyāḥ padmakośasamaprabhau // Ram_2,54.15

nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī
idānīm api vaidehī tadrāgā nyastabhūṣaṇā // Ram_2,54.16

gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā
nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā // Ram_2,54.17

na śocyās te na cātmā te śocyo nāpi janādhipaḥ
idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam // Ram_2,54.18

vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ
vane ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayanti te // Ram_2,54.19

tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā
na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca // Ram_2,54.20

vanaṃ gate dharmapare rāme ramayatāṃ vare
kausalyā rudatī svārtā bhartāram idam abravīt // Ram_2,55.1

yadyapi triṣu lokeṣu prathitaṃ te mahad yaśaḥ
sānukrośo vadānyaś ca priyavādī ca rāghavaḥ // Ram_2,55.2

kathaṃ naravaraśreṣṭha putrau tau saha sītayā
duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ // Ram_2,55.3

sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā
katham uṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate // Ram_2,55.4

bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham
vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate // Ram_2,55.5

gītavāditranirghoṣaṃ śrutvā śubham aninditā
kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam // Ram_2,55.6

mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ
bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ // Ram_2,55.7

padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam
kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam // Ram_2,55.8

vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ
apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā // Ram_2,55.9

yadi pañcadaśe varṣe rāghavaḥ punar eṣyati
jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate // Ram_2,55.10

evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate
bhrātā jyeṣṭho variṣṭhaś ca kimarthaṃ nāvamaṃsyate // Ram_2,55.11

na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati
evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate // Ram_2,55.12

havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ
naitāni yātayāmāni kurvanti punar adhvare // Ram_2,55.13

tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva
nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram // Ram_2,55.14

naivaṃvidham asatkāraṃ rāghavo marṣayiṣyati
balavān iva śārdūlo vāladher abhimarśanam // Ram_2,55.15

sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ
svayam eva hataḥ pitrā jalajenātmajo yathā // Ram_2,55.16

dvijāticarito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ
yadi te dharmanirate tvayā putre vivāsite // Ram_2,55.17

gatir ekā patir nāryā dvitīyā gatir ātmajaḥ
tṛtīyā jñātayo rājaṃś caturthī neha vidyate // Ram_2,55.18

tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ
na vanaṃ gantum icchāmi sarvathā hi hatā tvayā // Ram_2,55.19

hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca
hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau // Ram_2,55.20

imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ
tataḥ sa śokaṃ praviveśa pārthivaḥ svaduṣkṛtaṃ cāpi punas tadāsmarat // Ram_2,55.21

evaṃ tu kruddhayā rājā rāmamātrā saśokayā
śrāvitaḥ paruṣaṃ vākyaṃ cintayāmāsa duḥkhitaḥ // Ram_2,56.1

tasya cintayamānasya pratyabhāt karma duṣkṛtam
yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā // Ram_2,56.2

amanās tena śokena rāmaśokena ca prabhuḥ
dahyamānas tu śokābhyāṃ kausalyām āha bhūpatiḥ // Ram_2,56.3

prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ
vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api // Ram_2,56.4

bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā
dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam // Ram_2,56.5

sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvarā
nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam // Ram_2,56.6

tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam
kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam // Ram_2,56.7

sa mūrdhni baddhvā rudatī rājñaḥ padmam ivāñjalim
sambhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ // Ram_2,56.8

prasīda śirasā yāce bhūmau nipatitāsmi te
yācitāsmi hatā deva hantavyāhaṃ na hi tvayā // Ram_2,56.9

naiṣā hi sā strī bhavati ślāghanīyena dhīmatā
ubhayor lokayor vīra patyā yā saṃprasādyate // Ram_2,56.10

jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam
putraśokārtayā tat tu mayā kim api bhāṣitam // Ram_2,56.11

śoko nāśayate dhairyaṃ śoko nāśayate śrutam
śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ // Ram_2,56.12

śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ
soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate // Ram_2,56.13

vanavāsāya rāmasya pañcarātro 'dya gaṇyate
yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama // Ram_2,56.14

taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate
adīnām iva vegena samudrasalilaṃ mahat // Ram_2,56.15

evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ
mandaraśmir abhūt suryo rajanī cābhyavartata // Ram_2,56.16

atha prahlādito vākyair devyā kausalyayā nṛpaḥ
śokena ca samākrānto nidrāyā vaśam eyivān // Ram_2,56.17

ratibuddho muhūrtena śokopahatacetanaḥ
atha rājā daśarathaḥ sa cintām abhyapadyata // Ram_2,57.1

rāmalakṣmaṇayoś caiva vivāsād vāsavopamam
āviveśopasargas taṃ tamaḥ sūryam ivāsuram // Ram_2,57.2

sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam
ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam
kausalyāṃ putraśokārtām idaṃ vacanam abravīt // Ram_2,57.3

yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham
tad eva labhate bhadre kartā karmajam ātmanaḥ // Ram_2,57.4

gurulāghavam arthānām ārambhe karmaṇāṃ phalam
doṣaṃ vā yo na jānāti sa bāla iti hocyate // Ram_2,57.5

kaścid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati
puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame // Ram_2,57.6

so 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam
rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ // Ram_2,57.7

labdhaśabdena kausalye kumāreṇa dhanuṣmatā
kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam
tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam // Ram_2,57.8

sammohād iha bālena yathā syād bhakṣitaṃ viṣam
evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam // Ram_2,57.9

devy anūḍhā tvam abhavo yuvarājo bhavāmy aham
tataḥ prāvṛḍ anuprāptā madakāmavivardhinī // Ram_2,57.10

upāsya hi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ
paretācaritāṃ bhīmāṃ ravir āviśate diśam // Ram_2,57.11

uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ
tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ // Ram_2,57.12

patitenāmbhasā channaḥ patamānena cāsakṛt
ābabhau mattasāraṅgas toyarāśir ivācalaḥ // Ram_2,57.13

tasminn atisukhe kāle dhanuṣmān iṣumān rathī
vyāyāmakṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm // Ram_2,57.14

nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm
anyaṃ vā śvāpadaṃ kaṃcij jighāṃsur ajitendriyaḥ // Ram_2,57.15

athāndhakāre tv aśrauṣaṃ jale kumbhasya pūryataḥ
acakṣur viṣaye ghoṣaṃ vāraṇasyeva nardataḥ // Ram_2,57.16

tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam
amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam // Ram_2,57.17

tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ
hā heti patatas toye vāg abhūt tatra mānuṣī
katham asmadvidhe śastraṃ nipatet tu tapasvini // Ram_2,57.18

praviviktāṃ nadīṃ rātrāv udāhāro 'ham āgataḥ
iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā // Ram_2,57.19

ṛṣer hi nyastadaṇḍasya vane vanyena jīvataḥ
kathaṃ nu śastreṇa vadho madvidhasya vidhīyate // Ram_2,57.20

jaṭābhāradharasyaiva valkalājinavāsasaḥ
ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā // Ram_2,57.21

evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam
na kaścit sādhu manyeta yathaiva gurutalpagam // Ram_2,57.22

nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ
mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe // Ram_2,57.23

tad etan mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā
mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati // Ram_2,57.24

vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ
kena sma nihatāḥ sarve subālenākṛtātmanā // Ram_2,57.25

tāṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ
karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi // Ram_2,57.26

taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ
apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam // Ram_2,57.27

sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasam
ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā // Ram_2,57.28

kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā
jihīrṣur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā // Ram_2,57.29

ekena khalu bāṇena marmaṇy abhihate mayi
dvāv andhau nihatau vṛddhau mātā janayitā ca me // Ram_2,57.30

tau nūnaṃ durbalāv andhau matpratīkṣau pipāsitau
ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ // Ram_2,57.31

na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā
pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi // Ram_2,57.32

jānann api ca kiṃ kuryād aśaktir aparikramaḥ
bhidyamānam ivāśaktas trātum anyo nago nagam // Ram_2,57.33

pitus tvam eva me gatvā śīghram ācakṣva rāghava
na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ // Ram_2,57.34

iyam ekapadī rājan yato me pitur āśramaḥ
taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet // Ram_2,57.35

viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ
ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā // Ram_2,57.36

na dvijātir ahaṃ rājan mā bhūt te manaso vyathā
śūdrāyām asmi vaiśyena jāto janapadādhipa // Ram_2,57.37

itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ
tasya tv ānamyamānasya taṃ bāṇam aham uddharam // Ram_2,57.38

jalārdragātraṃ tu vilapya kṛcchrān marmavraṇaṃ saṃtatam ucchvasantam
tataḥ sarayvāṃ tam ahaṃ śayānaṃ samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ // Ram_2,57.39

tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ
ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet // Ram_2,58.1

tatas taṃ ghaṭam ādāya pūrṇaṃ paramavāriṇā
āśramaṃ tam ahaṃ prāpya yathākhyātapathaṃ gataḥ // Ram_2,58.2

tatrāhaṃ durbalāv andhau vṛddhāv apariṇāyakau
apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau // Ram_2,58.3

tannimittābhir āsīnau kathābhir aparikramau
tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat // Ram_2,58.4

padaśabdaṃ tu me śrutvā munir vākyam abhāṣata
kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya // Ram_2,58.5

yannimittam idaṃ tāta salile krīḍitaṃ tvayā
utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam // Ram_2,58.6

yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā
na tan manasi kartavyaṃ tvayā tāta tapasvinā // Ram_2,58.7

tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām
samāsaktās tvayi prāṇāḥ kiṃcin nau nābhibhāṣase // Ram_2,58.8

munim avyaktayā vācā tam ahaṃ sajjamānayā
hīnavyañjanayā prekṣya bhīto bhīta ivābruvam // Ram_2,58.9

manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam
ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam // Ram_2,58.10

kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ
sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam // Ram_2,58.11

bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ
jighāṃsuḥ śvāpadaṃ kiṃcin nipāne vāgataṃ gajam // Ram_2,58.12

tatra śruto mayā śabdo jale kumbhasya pūryataḥ
dvipo 'yam iti matvā hi bāṇenābhihato mayā // Ram_2,58.13

gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi
vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasam // Ram_2,58.14

bhagavañ śabdam ālakṣya mayā gajajighāṃsunā
visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ // Ram_2,58.15

sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ
bhagavantāv ubhau śocann andhāv iti vilapya ca // Ram_2,58.16

ajñānād bhavataḥ putraḥ sahasābhihato mayā
śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ // Ram_2,58.17

sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ
mām uvāca mahātejāḥ kṛtāñjalim upasthitam // Ram_2,58.18

yady etad aśubhaṃ karma na sma me kathayeḥ svayam
phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā // Ram_2,58.19

kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ
jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam // Ram_2,58.20

ajñānāddhi kṛtaṃ yasmād idaṃ tenaiva jīvasi
api hy adya kulaṃ na syād rāghavāṇāṃ kuto bhavān // Ram_2,58.21

naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata
adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam // Ram_2,58.22

rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasam
śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam // Ram_2,58.23

athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau
asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā // Ram_2,58.24

tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau
nipetatuḥ śarīre 'sya pitā cāsyedam abravīt // Ram_2,58.25

na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika
kiṃ nu nāliṅgase putra sukumāra vaco vada // Ram_2,58.26

kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam
adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ // Ram_2,58.27

ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ
ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam // Ram_2,58.28

kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim
bhojayiṣyaty akarmaṇyam apragraham anāyakam // Ram_2,58.29

imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm
kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm // Ram_2,58.30

tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati
śvo mayā saha gantāsi jananyā ca samedhitaḥ // Ram_2,58.31

ubhāv api ca śokārtāv anāthau kṛpaṇau vane
kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam // Ram_2,58.32

tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm
kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam // Ram_2,58.33

apāpo 'si yathā putra nihataḥ pāpakarmaṇā
tena satyena gacchāśu ye lokāḥ śastrayodhinām // Ram_2,58.34

yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ
hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja // Ram_2,58.35

yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ
nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka // Ram_2,58.36

yā gatiḥ sarvasādhūnāṃ svādhyāyāt tapasā ca yā
bhūmidasyāhitāgneś ca ekapatnīvratasya ca // Ram_2,58.37

gosahasrapradātṝṇāṃ yā yā gurubhṛtām api
dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka
na hi tv asmin kule jāto gacchaty akuśalāṃ gatim // Ram_2,58.38

evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt
tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā // Ram_2,58.39

sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ
āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt // Ram_2,58.40

sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt
bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ // Ram_2,58.41

evam uktvā tu divyena vimānena vapuṣmatā
āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ // Ram_2,58.42

sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā
mām uvāca mahātejāḥ kṛtāñjalim upasthitam // Ram_2,58.43

adyaiva jahi māṃ rājan maraṇe nāsti me vyathā
yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam // Ram_2,58.44

tvayā tu yad avijñānān nihato me sutaḥ śuciḥ
tena tvām abhiśapsyāmi suduḥkham atidāruṇam // Ram_2,58.45

putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam
evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi // Ram_2,58.46

tasmān mām āgataṃ bhadre tasyodārasya tadvacaḥ
yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam // Ram_2,58.47

yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā
na tan me sadṛśaṃ devi yan mayā rāghave kṛtam // Ram_2,58.48

cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate
dūtā vaivasvatasyaite kausalye tvarayanti mām // Ram_2,58.49

atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye
na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākramam // Ram_2,58.50

na te manuṣyā devās te ye cāruśubhakuṇḍalam
mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ // Ram_2,58.51

padmapattrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam
dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham // Ram_2,58.52

sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca
sugandhi mama nāthasya dhanyā drakṣyanti tanmukham // Ram_2,58.53

nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam
drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā // Ram_2,58.54

ayam ātmabhavaḥ śoko mām anātham acetanam
saṃsādayati vegena yathā kūlaṃ nadīrayaḥ // Ram_2,58.55

hā rāghava mahābāho hā mamāyāsanāśana
rājā daśarathaḥ śocañ jīvitāntam upāgamat // Ram_2,58.56

tathā tu dīnaṃ kathayan narādhipaḥ priyasya putrasya vivāsanāturaḥ
gate 'rdharātre bhṛśaduḥkhapīḍitas tadā jahau prāṇam udāradarśanaḥ // Ram_2,58.57

atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani
bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam // Ram_2,59.1

tataḥ śucisamācārāḥ paryupasthānakovidāḥ
strīvarṣavarabhūyiṣṭhā upatasthur yathāpuram // Ram_2,59.2

haricandanasaṃpṛktam udakaṃ kāñcanair ghaṭaiḥ
āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi // Ram_2,59.3

maṅgalālambhanīyāni prāśanīyān upaskarān
upaninyus tathāpy anyāḥ kumārībahulāḥ striyaḥ // Ram_2,59.4

atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ
tāḥ striyas tu samāgamya bhartāraṃ pratyabodhayan // Ram_2,59.5

tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ
pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire // Ram_2,59.6

atha saṃvepamānānāṃ strīṇāṃ dṛṣṭvā ca pārthivam
yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ // Ram_2,59.7

tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ
kareṇava ivāraṇye sthānapracyutayūthapāḥ // Ram_2,59.8

tāsām ākrandaśabdena sahasodgatacetane
kausalyā ca sumitrā ca tyaktanidre babhūvatuḥ // Ram_2,59.9

kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam
hā nātheti parikruśya petatur dharaṇītale // Ram_2,59.10

sā kosalendraduhitā veṣṭamānā mahītale
na babhrāja rajodhvastā tāreva gaganacyutā // Ram_2,59.11

tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam
sarvatas tumulākrandaṃ paritāpārtabāndhavam // Ram_2,59.12

sadyo nipatitānandaṃ dīnaviklavadarśanam
babhūva naradevasya sadma diṣṭāntam īyuṣaḥ // Ram_2,59.13

atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ
bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat // Ram_2,59.14

tam agnim iva saṃśāntam ambuhīnam ivārṇavam
hataprabham ivādityaṃ svargasthaṃ prekṣya bhūmipam // Ram_2,60.1

kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā
upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata // Ram_2,60.2

sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam
tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi // Ram_2,60.3

vihāya māṃ gato rāmo bhartā ca svargato mama
vipathe sārthahīneva nāhaṃ jīvitum utsahe // Ram_2,60.4

bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ
icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ // Ram_2,60.5

na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan
kubjānimittaṃ kaikeyyā rāghavāṇāṃ kulaṃ hatam // Ram_2,60.6

aniyoge niyuktena rājñā rāmaṃ vivāsitam
sabhāryaṃ janakaḥ śrutvā paritapsyaty ahaṃ yathā // Ram_2,60.7

rāmaḥ kamalapattrākṣo jīvanāśam ito gataḥ
videharājasya sutā tathā sītā tapasvinī
duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati // Ram_2,60.8

nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām
niśamya nūnaṃ saṃtrastā rāghavaṃ saṃśrayiṣyati // Ram_2,60.9

vṛddhaś caivālpaputraś ca vaidehīm anucintayan
so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam // Ram_2,60.10

tāṃ tataḥ sampariṣvajya vilapantīṃ tapasvinīm
vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ // Ram_2,60.11

tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim
rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram // Ram_2,60.12

na tu saṃkālanaṃ rājño vinā putreṇa mantriṇaḥ
sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam // Ram_2,60.13

tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam
hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan // Ram_2,60.14

bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ
rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan // Ram_2,60.15

niśā nakṣatrahīneva strīva bhartṛvivarjitā
purī nārājatāyodhyā hīnā rājñā mahātmanā // Ram_2,60.16

bāṣpaparyākulajanā hāhābhūtakulāṅganā
śūnyacatvaraveśmāntā na babhrāja yathāpuram // Ram_2,60.17

gataprabhā dyaur iva bhāskaraṃ vinā vyapetanakṣatragaṇeva śarvarī
purī babhāse rahitā mahātmanā na cāsrakaṇṭhākulamārgacatvarā // Ram_2,60.18

narāś ca nāryaś ca sametya saṃghaśo vigarhamāṇā bharatasya mātaram
tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire // Ram_2,60.19

vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ
sametya rājakartāraḥ sabhām īyur dvijātayaḥ // Ram_2,61.1

mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ
kātyāyano gautamaś ca jābāliś ca mahāyaśāḥ // Ram_2,61.2

ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan
vasiṣṭham evābhimukhāḥ śreṣṭhaṃ rājapurohitam // Ram_2,61.3

atītā śarvarī duḥkhaṃ yā no varṣaśatopamā
asmin pañcatvam āpanne putraśokena pārthive // Ram_2,61.4

svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ
lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha // Ram_2,61.5

ubhau bharataśatrughnau kekayeṣu paraṃtapau
pure rājagṛhe ramye mātāmahaniveśane // Ram_2,61.6

ikṣvākūṇām ihādyaiva kaścid rājā vidhīyatām
arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt // Ram_2,61.7

nārājake janapade vidyunmālī mahāsvanaḥ
abhivarṣati parjanyo mahīṃ divyena vāriṇā // Ram_2,61.8

nārājake janapade bījamuṣṭiḥ prakīryate
nārājake pituḥ putro bhāryā vā vartate vaśe // Ram_2,61.9

arājake dhanaṃ nāsti nāsti bhāryāpy arājake
idam atyāhitaṃ cānyat kutaḥ satyam arājake // Ram_2,61.10

nārājake janapade kārayanti sabhāṃ narāḥ
udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca // Ram_2,61.11

nārājake janapade yajñaśīlā dvijātayaḥ
sattrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ // Ram_2,61.12

nārājake janapade prabhūtanaṭanartakāḥ
utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ // Ram_2,61.13

nārājake janapade siddhārthā vyavahāriṇaḥ
kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ // Ram_2,61.14

nārājake janapade vāhanaiḥ śīghragāmibhiḥ
narā niryānty araṇyāni nārībhiḥ saha kāminaḥ // Ram_2,61.15

nārājake janapade dhanavantaḥ surakṣitāḥ
śerate vivṛtadvārāḥ kṛṣigorakṣajīvinaḥ // Ram_2,61.16

nārājake janapade vaṇijo dūragāminaḥ
gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ // Ram_2,61.17

nārājake janapade caraty ekacaro vaśī
bhāvayann ātmanātmānaṃ yatra sāyaṃgṛho muniḥ // Ram_2,61.18

nārājake janapade yogakṣemaṃ pravartate
na cāpy arājake senā śatrūn viṣahate yudhi // Ram_2,61.19

yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam
agopālā yathā gāvas tathā rāṣṭram arājakam // Ram_2,61.20

nārājake janapade svakaṃ bhavati kasyacit
matsyā iva narā nityaṃ bhakṣayanti parasparam // Ram_2,61.21

ye hi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ
te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ // Ram_2,61.22

aho tama ivedaṃ syān na prajñāyeta kiṃcana
rājā cen na bhavel loke vibhajan sādhvasādhunī // Ram_2,61.23

jīvaty api mahārāje tavaiva vacanaṃ vayam
nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ // Ram_2,61.24

sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyam araṇyabhūtam
kumāram ikṣvākusutaṃ vadānyaṃ tvam eva rājānam ihābhiṣiñca // Ram_2,61.25

teṣāṃ tadvacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha
mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ // Ram_2,62.1

yad asau mātulakule pure rājagṛhe sukhī
bharato vasati bhrātrā śatrughnena samanvitaḥ // Ram_2,62.2

tac chīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ
ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam // Ram_2,62.3

gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan
teṣāṃ tadvacanaṃ śrutvā vasiṣṭho vākyam abravīt // Ram_2,62.4

ehi siddhārtha vijaya jayantāśokanandana
śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ // Ram_2,62.5

puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ
tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama // Ram_2,62.6

purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ
tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā // Ram_2,62.7

mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam
bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam // Ram_2,62.8

kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca
kṣipram ādāya rājñaś ca bharatasya ca gacchata
vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ // Ram_2,62.9

te hastinapure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ
pāñcāladeśam āsādya madhyena kurujāṅgalam // Ram_2,62.10

te prasannodakāṃ divyāṃ nānāvihagasevitām
upātijagmur vegena śaradaṇḍāṃ janākulām // Ram_2,62.11

nikūlavṛkṣam āsādya divyaṃ satyopayācanam
abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśan purīm // Ram_2,62.12

abhikālaṃ tataḥ prāpya tejo'bhibhavanāc cyutāḥ
yayur madhyena vāhlīkān sudāmānaṃ ca parvatam
viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm // Ram_2,62.13

te śrāntavāhanā dūtā vikṛṣṭena satā pathā
girivrajaṃ puravaraṃ śīghram āsedur añjasā // Ram_2,62.14

bhartuḥ priyārthaṃ kularakṣaṇārthaṃ bhartuś ca vaṃśasya parigrahārtham
aheḍamānās tvarayā sma dūtā rātryāṃ tu te tat puram eva yātāḥ // Ram_2,62.15

yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm
bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ // Ram_2,63.1

vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam
putro rājādhirājasya subhṛśaṃ paryatapyata // Ram_2,63.2

tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ
āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ // Ram_2,63.3

vādayanti tathā śāntiṃ lāsayanty api cāpare
nāṭakāny apare prāhur hāsyāni vividhāni ca // Ram_2,63.4

sa tair mahātmā bharataḥ sakhibhiḥ priyavādibhiḥ
goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ // Ram_2,63.5

tam abravīt priyasakho bharataṃ sakhibhir vṛtam
suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase // Ram_2,63.6

evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha
śṛṇu tvaṃ yannimittaṃ me dainyam etad upāgatam // Ram_2,63.7

svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam
patantam adriśikharāt kaluṣe gomayahrade // Ram_2,63.8

plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade
pibann añjalinā tailaṃ hasann iva muhur muhuḥ // Ram_2,63.9

tatas tilodanaṃ bhuktvā punaḥ punar adhaḥśirāḥ
tailenābhyaktasarvāṅgas tailam evāvagāhata // Ram_2,63.10

svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi
sahasā cāpi saṃśāntaṃ jvalitaṃ jātavedasam // Ram_2,63.11

avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān
ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva parvatān // Ram_2,63.12

pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasam
prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ // Ram_2,63.13

tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ
rathena kharayuktena prayāto dakṣiṇāmukhaḥ // Ram_2,63.14

evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām
ahaṃ rāmo 'tha vā rājā lakṣmaṇo vā mariṣyati // Ram_2,63.15

naro yānena yaḥ svapne kharayuktena yāti hi
acirāt tasya dhūmāgraṃ citāyāṃ sampradṛśyate
etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye // Ram_2,63.16

śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ
jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam // Ram_2,63.17

imāṃ hi duḥsvapnagatiṃ niśāmya tām anekarūpām avitarkitāṃ purā
bhayaṃ mahat taddhṛdayān na yāti me vicintya rājānam acintyadarśanam // Ram_2,63.18

bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ
praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram // Ram_2,64.1

samāgamya tu rājñā ca rājaputreṇa cārcitāḥ
rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ // Ram_2,64.2

purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ
tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā // Ram_2,64.3

atra viṃśatikoṭyas tu nṛpater mātulasya te
daśakoṭyas tu sampūrṇās tathaiva ca nṛpātmaja // Ram_2,64.4

pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane
dūtān uvāca bharataḥ kāmaiḥ sampratipūjya tān // Ram_2,64.5

kaccit sukuśalī rājā pitā daśaratho mama
kaccic cārogatā rāme lakṣmaṇe vā mahātmani // Ram_2,64.6

āryā ca dharmaniratā dharmajñā dharmadarśinī
arogā cāpi kausalyā mātā rāmasya dhīmataḥ // Ram_2,64.7

kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā
śatrughnasya ca vīrasya sārogā cāpi madhyamā // Ram_2,64.8

ātmakāmā sadā caṇḍī krodhanā prājñamāninī
arogā cāpi kaikeyī mātā me kim uvāca ha // Ram_2,64.9

evam uktās tu te dūtā bharatena mahātmanā
ūcuḥ sampraśritaṃ vākyam idaṃ taṃ bharataṃ tadā
kuśalās te naravyāghra yeṣāṃ kuśalam icchasi // Ram_2,64.10

bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata
āpṛcche 'haṃ mahārājaṃ dūtāḥ saṃtvarayanti mām // Ram_2,64.11

evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ
dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha // Ram_2,64.12

rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ
punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi // Ram_2,64.13

bharatenaivam uktas tu nṛpo mātāmahas tadā
tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam // Ram_2,64.14

gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā
mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa // Ram_2,64.15

purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ
tau ca tāta maheṣvāsau bhrātarau rāmalakṣmaṇau // Ram_2,64.16

tasmai hastyuttamāṃś citrān kambalān ajināni ca
abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau // Ram_2,64.17

rukmaniṣkasahasre dve ṣoḍaśāśvaśatāni ca
satkṛtya kaikeyī putraṃ kekayo dhanam ādiśat // Ram_2,64.18

tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān
dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ // Ram_2,64.19

airāvatān aindraśirān nāgān vai priyadarśanān
kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau // Ram_2,64.20

antaḥpure 'tisaṃvṛddhān vyāghravīryabalānvitān
daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau // Ram_2,64.21

sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam
ratham āruhya bharataḥ śatrughnasahito yayau // Ram_2,64.22

rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam
uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ // Ram_2,64.23

balena gupto bharato mahātmā sahāryakasyātmasamair amātyaiḥ
ādāya śatrughnam apetaśatrur gṛhād yayau siddha ivendralokāt // Ram_2,64.24

sa prāṅmukho rājagṛhād abhiniryāya vīryavān
hrādinīṃ dūrapārāṃ ca pratyaksrotastaraṃgiṇīm
śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ // Ram_2,65.1

elādhāne nadīṃ tīrtvā prāpya cāparaparpaṭān
śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam // Ram_2,65.2

satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām
atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati // Ram_2,65.3

veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām
yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā // Ram_2,65.4

śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ
tatra snātvā ca pītvā ca prāyād ādāya codakam // Ram_2,65.5

rājaputro mahāraṇyam anabhīkṣṇopasevitam
bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt // Ram_2,65.6

toraṇaṃ dakṣiṇārdhena jambūprastham upāgamat
varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ // Ram_2,65.7

tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau
udyānam ujjihānāyāḥ priyakā yatra pādapāḥ // Ram_2,65.8

sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ
anujñāpyātha bharato vāhinīṃ tvarito yayau // Ram_2,65.9

vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānikāṃ nadīm
anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ // Ram_2,65.10

hastipṛṣṭhakam āsādya kuṭikām atyavartata
tatāra ca naravyāghro lauhitye sa kapīvatīm
ekasāle sthāṇumatīṃ vinate gomatīṃ nadīm // Ram_2,65.11

kaliṅganagare cāpi prāpya sālavanaṃ tadā
bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ // Ram_2,65.12

vanaṃ ca samatītyāśu śarvaryām aruṇodaye
ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha // Ram_2,65.13

tāṃ purīṃ puruṣavyāghraḥ saptarātroṣiṭaḥ pathi
ayodhyām agrato dṛṣṭvā rathe sārathim abravīt // Ram_2,65.14

eṣā nātipratītā me puṇyodyānā yaśasvinī
ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā // Ram_2,65.15

yajvabhir guṇasampannair brāhmaṇair vedapāragaiḥ
bhūyiṣṭham ṛddhair ākīrṇā rājarṣivarapālitā // Ram_2,65.16

ayodhyāyāṃ purā śabdaḥ śrūyate tumulo mahān
samantān naranārīṇāṃ tam adya na śṛṇomy aham // Ram_2,65.17

udyānāni hi sāyāhne krīḍitvoparatair naraiḥ
samantād vipradhāvadbhiḥ prakāśante mamānyadā // Ram_2,65.18

tāny adyānurudantīva parityaktāni kāmibhiḥ
araṇyabhūteva purī sārathe pratibhāti me // Ram_2,65.19

na hy atra yānair dṛśyante na gajair na ca vājibhiḥ
niryānto vābhiyānto vā naramukhyā yathāpuram // Ram_2,65.20

aniṣṭāni ca pāpāni paśyāmi vividhāni ca
nimittāny amanojñāni tena sīdati me manaḥ // Ram_2,65.21

dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ
dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau // Ram_2,65.22

sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam
sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ // Ram_2,65.23

śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane
ākārās tān ahaṃ sarvān iha paśyāmi sārathe // Ram_2,65.24

malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam
sastrīpuṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure // Ram_2,65.25

ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ
tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau
tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām // Ram_2,65.26

dṛṣṭvā purīm indrapurīprakāśāṃ duḥkhena sampūrṇataro babhūva
bahūni paśyan manaso 'priyāṇi yāny anyadā nāsya pure babhūvuḥ
avākśirā dīnamanā na hṛṣṭaḥ pitur mahātmā praviveśa veśma // Ram_2,65.27

apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye
jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye // Ram_2,66.1

anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam
utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasam // Ram_2,66.2

sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam
bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau // Ram_2,66.3

taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam
aṅke bharatam āropya praṣṭuṃ samupacakrame // Ram_2,66.4

adya te katicid rātryaś cyutasyāryakaveśmanaḥ
api nādhvaśramaḥ śīghraṃ rathenāpatatas tava // Ram_2,66.5

āryakas te sukuśalī yudhājin mātulas tava
pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi // Ram_2,66.6

evaṃ pṛṣṭas tu kaikeyyā priyaṃ pārthivanandanaḥ
ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ // Ram_2,66.7

adya me saptamī rātriś cyutasyāryakaveśmanaḥ
ambāyāḥ kuśalī tāto yudhājin mātulaś ca me // Ram_2,66.8

yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ
pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ // Ram_2,66.9

rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ
yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhati // Ram_2,66.10

śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ
na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me // Ram_2,66.11

rājā bhavati bhūyiṣṭham ihāmbāyā niveśane
tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ // Ram_2,66.12

pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ
āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane // Ram_2,66.13

taṃ pratyuvāca kaikeyī priyavad ghoram apriyam
ajānantaṃ prajānantī rājyalobhena mohitā
yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ // Ram_2,66.14

tac chrutvā bharato vākyaṃ dharmābhijanavāñ śuciḥ
papāta sahasā bhūmau pitṛśokabalārditaḥ // Ram_2,66.15

tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ
vilalāpa mahātejā bhrāntākulitacetanaḥ // Ram_2,66.16

etat suruciraṃ bhāti pitur me śayanaṃ purā
tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā // Ram_2,66.17

tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi
utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt // Ram_2,66.18

uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ
tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ // Ram_2,66.19

sa ruditvā ciraṃ kālaṃ bhūmau viparivṛtya ca
jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ // Ram_2,66.20

abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati
ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam // Ram_2,66.21

tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama
pitaraṃ yo na paśyāmi nityaṃ priyahite ratam // Ram_2,66.22

amba kenātyagād rājā vyādhinā mayy anāgate
dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam // Ram_2,66.23

na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān
upajighreddhi māṃ mūrdhni tātaḥ saṃnamya satvaram // Ram_2,66.24

kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ
yena māṃ rajasā dhvastam abhīkṣṇaṃ parimārjati // Ram_2,66.25

yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ
tasya māṃ śīghram ākhyāhi rāmasyākliṣṭakarmaṇaḥ // Ram_2,66.26

pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ
tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama // Ram_2,66.27

ārye kim abravīd rājā pitā me satyavikramaḥ
paścimaṃ sādhusaṃdeśam icchāmi śrotum ātmanaḥ // Ram_2,66.28

iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt
rāmeti rājā vilapan hā sīte lakṣmaṇeti ca
sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ // Ram_2,66.29

imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava
kāladharmaparikṣiptaḥ pāśair iva mahāgajaḥ // Ram_2,66.30

siddhārthās tu narā rāmam āgataṃ sītayā saha
lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam // Ram_2,66.31

tac chrutvā viṣasādaiva dvitīyāpriyaśaṃsanāt
viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram // Ram_2,66.32

kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ
lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ // Ram_2,66.33

tathā pṛṣṭā yathātattvam ākhyātum upacakrame
mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā // Ram_2,66.34

sa hi rājasutaḥ putra cīravāsā mahāvanam
daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ // Ram_2,66.35

tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā
svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame // Ram_2,66.36

kaccin na brāhmaṇadhanaṃ hṛtaṃ rāmeṇa kasyacit
kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ // Ram_2,66.37

kaccin na paradārān vā rājaputro 'bhimanyate
kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ // Ram_2,66.38

athāsya capalā mātā tat svakarma yathātatham
tenaiva strīsvabhāvena vyāhartum upacakrame // Ram_2,66.39

na brāhmaṇadhanaṃ kiṃcid dhṛtaṃ rāmeṇa kasyacit
kaścin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ
na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati // Ram_2,66.40

mayā tu putra śrutvaiva rāmasyaivābhiṣecanam
yācitas te pitā rājyaṃ rāmasya ca vivāsanam // Ram_2,66.41

sa svavṛttiṃ samāsthāya pitā te tat tathākarot
rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā // Ram_2,66.42

tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ
putraśokaparidyūnaḥ pañcatvam upapedivān // Ram_2,66.43

tvayā tv idānīṃ dharmajña rājatvam avalambyatām
tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam // Ram_2,66.44

tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ
saṃkālya rājānam adīnasattvam ātmānam urvyām abhiṣecayasva // Ram_2,66.45

śrutvā tu pitaraṃ vṛttaṃ bhrātarau ca vivāsitau
bharato duḥkhasaṃtapta idaṃ vacanam abravīt // Ram_2,67.1

kiṃ nu kāryaṃ hatasyeha mama rājyena śocataḥ
vihīnasyātha pitrā ca bhrātrā pitṛsamena ca // Ram_2,67.2

duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ
rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasam // Ram_2,67.3

kulasya tvam abhāvāya kālarātrir ivāgatā
aṅgāram upagūhya sma pitā me nāvabuddhavān // Ram_2,67.4

kausalyā ca sumitrā ca putraśokābhipīḍite
duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama // Ram_2,67.5

nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām
vartate guruvṛttijño yathā mātari vartate // Ram_2,67.6

tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī
tvayi dharmaṃ samāsthāya bhaginyām iva vartate // Ram_2,67.7

tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasam
prasthāpya vanavāsāya kathaṃ pāpe na śocasi // Ram_2,67.8

apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam
pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam // Ram_2,67.9

lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati
tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam // Ram_2,67.10

ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau
kena śaktiprabhāvena rājyaṃ rakṣitum utsahe // Ram_2,67.11

taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ
apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā // Ram_2,67.12

so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam
damyo dhuram ivāsādya saheyaṃ kena caujasā // Ram_2,67.13

atha vā me bhavec chaktir yogair buddhibalena vā
sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm
nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam // Ram_2,67.14

ity evam uktvā bharato mahātmā priyetarair vākyagaṇais tudaṃs tām
śokāturaś cāpi nanāda bhūyaḥ siṃho yathā parvatagahvarasthaḥ // Ram_2,67.15

tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā
roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ // Ram_2,68.1

rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi
parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava // Ram_2,68.2

kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ
yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau // Ram_2,68.3

bhrūṇahatyām asi prāptā kulasyāsya vināśanāt
kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām // Ram_2,68.4

yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā
sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam // Ram_2,68.5

tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ
ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ // Ram_2,68.6

mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke
na te 'ham abhibhāṣyo 'smi durvṛtte patighātini // Ram_2,68.7

kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ
duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm // Ram_2,68.8

na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ
rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ // Ram_2,68.9

yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ
vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ // Ram_2,68.10

yatpradhānāsi tat pāpaṃ mayi pitrā vinākṛte
bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye // Ram_2,68.11

kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye
kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī // Ram_2,68.12

kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam
jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyātmasambhavam // Ram_2,68.13

aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate
tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ // Ram_2,68.14

anyadā kila dharmajñā surabhiḥ surasaṃmatā
vahamānau dadarśorvyāṃ putrau vigatacetasau // Ram_2,68.15

tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale
ruroda putraśokena bāṣpaparyākulekṣaṇā // Ram_2,68.16

adhastād vrajatas tasyāḥ surarājño mahātmanaḥ
bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ // Ram_2,68.17

tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm
indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ // Ram_2,68.18

bhayaṃ kaccin na cāsmāsu kutaścid vidyate mahat
kutonimittaḥ śokas te brūhi sarvahitaiṣiṇi // Ram_2,68.19

evam uktā tu surabhiḥ surarājena dhīmatā
pratyuvāca tato dhīrā vākyaṃ vākyaviśāradā // Ram_2,68.20

śāntaṃ pāpaṃ na vaḥ kiṃcit kutaścid amarādhipa
ahaṃ tu magnau śocāmi svaputrau viṣame sthitau // Ram_2,68.21

etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau
ardyamānau balīvardau karṣakeṇa surādhipa // Ram_2,68.22

mama kāyāt prasūtau hi duḥkhitau bhārapīḍitau
yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ // Ram_2,68.23

yasyāḥ putrasahasrāṇi sāpi śocati kāmadhuk
kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati // Ram_2,68.24

ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā
tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase // Ram_2,68.25

ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām
vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ // Ram_2,68.26

ānāyayitvā tanayaṃ kausalyāyā mahādyutim
svayam eva pravekṣyāmi vanaṃ muniniṣevitam // Ram_2,68.27

iti nāga ivāraṇye tomarāṅkuśacoditaḥ
papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ // Ram_2,68.28

saṃraktanetraḥ śithilāmbaras tadā vidhūtasarvābharaṇaḥ paraṃtapaḥ
babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye // Ram_2,68.29

tathaiva krośatas tasya bharatasya mahātmanaḥ
kausalyā śabdam ājñāya sumitrām idam abravīt // Ram_2,69.1

āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ
tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam // Ram_2,69.2

evam uktvā sumitrāṃ sā vivarṇā malināmbarā
pratasthe bharato yatra vepamānā vicetanā // Ram_2,69.3

sa tu rāmānujaś cāpi śatrughnasahitas tadā
pratasthe bharato yatra kausalyāyā niveśanam // Ram_2,69.4

tataḥ śatrughnabharatau kausalyāṃ prekṣya duḥkhitau
paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām // Ram_2,69.5

bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā
idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam
samprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā // Ram_2,69.6

prasthāpya cīravasanaṃ putraṃ me vanavāsinam
kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī // Ram_2,69.7

kṣipraṃ mām api kaikeyī prasthāpayitum arhati
hiraṇyanābho yatrāste suto me sumahāyaśāḥ // Ram_2,69.8

atha vā svayam evāhaṃ sumitrānucarā sukham
agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ // Ram_2,69.9

kāmaṃ vā svayam evādya tatra māṃ netum arhasi
yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ // Ram_2,69.10

idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam
hastyaśvarathasampūrṇaṃ rājyaṃ niryātitaṃ tayā // Ram_2,69.11

evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā
kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām // Ram_2,69.12

ārye kasmād ajānantaṃ garhase mām akilbiṣam
vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave // Ram_2,69.13

kṛtā śāstrānugā buddhir mā bhūt tasya kadācana
satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ // Ram_2,69.14

praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu
hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ // Ram_2,69.15

kārayitvā mahat karma bhartā bhṛtyam anarthakam
adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ // Ram_2,69.16

paripālayamānasya rājño bhūtāni putravat
tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ // Ram_2,69.17

baliṣaḍbhāgam uddhṛtya nṛpasyārakṣataḥ prajāḥ
adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ // Ram_2,69.18

saṃśrutya ca tapasvibhyaḥ sattre vai yajñadakṣiṇām
tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ // Ram_2,69.19

hastyaśvarathasambādhe yuddhe śastrasamākule
mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ // Ram_2,69.20

upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā
sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ // Ram_2,69.21

pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ
gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ // Ram_2,69.22

putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ
sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ // Ram_2,69.23

rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate
bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām // Ram_2,69.24

ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate
tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ // Ram_2,69.25

yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage
mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām // Ram_2,69.26

devatānāṃ pitṝṇāṃ ca mātāpitros tathaiva ca
mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ // Ram_2,69.27

satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā
bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ // Ram_2,69.28

vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ
evam āśvāsayann eva duḥkhārto nipapāta ha // Ram_2,69.29

tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam
bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt // Ram_2,69.30

mama duḥkham idaṃ putra bhūyaḥ samupajāyate
śapathaiḥ śapamāno hi prāṇān uparuṇatsi me // Ram_2,69.31

diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ
vatsa satyapratijño me satāṃ lokān avāpsyasi // Ram_2,69.32

evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ
mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ // Ram_2,69.33

lālapyamānasya vicetanasya pranaṣṭabuddheḥ patitasya bhūmau
muhur muhur niḥśvasataś ca dīrghaṃ sā tasya śokena jagāma rātriḥ // Ram_2,69.34

tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam
uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ // Ram_2,70.1

alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ
prāptakālaṃ narapateḥ kuru saṃyānam uttaram // Ram_2,70.2

vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ
pretakāryāṇi sarvāṇi kārayāmāsa dharmavit // Ram_2,70.3

uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam
āpītavarṇavadanaṃ prasuptam iva bhūmipam // Ram_2,70.4

niveśya śayane cāgrye nānāratnapariṣkṛte
tato daśarathaṃ putro vilalāpa suduḥkhitaḥ // Ram_2,70.5

kiṃ te vyavasitaṃ rājan proṣite mayy anāgate
vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam // Ram_2,70.6

kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam
hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā // Ram_2,70.7

yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure
tvayi prayāte svas tāta rāme ca vanam āśrite // Ram_2,70.8

vidhavā pṛthivī rājaṃs tvayā hīnā na rājate
hīnacandreva rajanī nagarī pratibhāti mām // Ram_2,70.9

evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasam
abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ // Ram_2,70.10

pretakāryāṇi yāny asya kartavyāni viśāṃpateḥ
tāny avyagraṃ mahābāho kriyantām avicāritam // Ram_2,70.11

tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat
ṛtvikpurohitācāryāṃs tvarayāmāsa sarvaśaḥ // Ram_2,70.12

ye tv agrato narendrasya agnyagārād bahiṣkṛtāḥ
ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi // Ram_2,70.13

śibikāyām athāropya rājānaṃ gatacetanam
bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ // Ram_2,70.14

hiraṇyaṃ ca suvarṇaṃ ca vāsāṃsi vividhāni ca
prakiranto janā mārgaṃ nṛpater agrato yayuḥ // Ram_2,70.15

candanāguruniryāsān saralaṃ padmakaṃ tathā
devadārūṇi cāhṛtya citāṃ cakrus tathāpare // Ram_2,70.16

gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam
tataḥ saṃveśayāmāsuś citāmadhye tam ṛtvijaḥ // Ram_2,70.17

tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ
jaguś ca te yathāśāstraṃ tatra sāmāni sāmagāḥ // Ram_2,70.18

śibikābhiś ca yānaiś ca yathārhaṃ tasya yoṣitaḥ
nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā // Ram_2,70.19

prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam
striyaś ca śokasaṃtaptāḥ kausalyāpramukhās tadā // Ram_2,70.20

krauñcīnām iva nārīṇāṃ ninādas tatra śuśruve
ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ // Ram_2,70.21

tato rudantyo vivaśā vilapya ca punaḥ punaḥ
yānebhyaḥ sarayūtīram avaterur varāṅganāḥ // Ram_2,70.22

kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca
puraṃ praviśyāśruparītanetrā bhūmau daśāhaṃ vyanayanta duḥkham // Ram_2,70.23

tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ
dvādaśe 'hani samprāpte śrāddhakarmāṇy akārayat // Ram_2,71.1

brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam
bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā // Ram_2,71.2

dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca
brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam // Ram_2,71.3

tataḥ prabhātasamaye divase 'tha trayodaśe
vilalāpa mahābāhur bharataḥ śokamūrchitaḥ // Ram_2,71.4

śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ
citāmūle pitur vākyam idam āha suduḥkhitaḥ // Ram_2,71.5

tāta yasmin nisṛṣṭo 'haṃ tvayā bhrātari rāghave
tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā // Ram_2,71.6

yathāgatir anāthāyāḥ putraḥ pravrājito vanam
tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa // Ram_2,71.7

dṛṣṭvā bhasmāruṇaṃ tac ca dagdhāsthisthānamaṇḍalam
pituḥ śarīranirvāṇaṃ niṣṭanan viṣasāda ha // Ram_2,71.8

sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale
utthāpyamānaḥ śakrasya yantradhvaja iva cyutaḥ // Ram_2,71.9

abhipetus tataḥ sarve tasyāmātyāḥ śucivratam
antakāle nipatitaṃ yayātim ṛṣayo yathā // Ram_2,71.10

śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam
visaṃjño nyapatad bhūmau bhūmipālam anusmaran // Ram_2,71.11

unmatta iva niścetā vilalāpa suduḥkhitaḥ
smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā // Ram_2,71.12

mantharāprabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ
varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ // Ram_2,71.13

sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā
kva tāta bharataṃ hitvā vilapantaṃ gato bhavān // Ram_2,71.14

nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca
pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati // Ram_2,71.15

avadāraṇakāle tu pṛthivī nāvadīryate
vihīnā yā tvayā rājñā dharmajñena mahātmanā // Ram_2,71.16

pitari svargam āpanne rāme cāraṇyam āśrite
kiṃ me jīvitasāmarthyaṃ pravekṣyāmi hutāśanam // Ram_2,71.17

hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām
ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam // Ram_2,71.18

tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat
bhṛśam ārtatarā bhūyaḥ sarva evānugāminaḥ // Ram_2,71.19

tato viṣaṇṇau śrāntau ca śatrughnabharatāv ubhau
dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau // Ram_2,71.20

tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ
vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha // Ram_2,71.21

trīṇi dvaṃdvāni bhūteṣu pravṛttāny aviśeṣataḥ
teṣu cāparihāryeṣu naivaṃ bhavitum arhati // Ram_2,71.22

sumantraś cāpi śatrughnam utthāpyābhiprasādya ca
śrāvayāmāsa tattvajñaḥ sarvabhūtabhavābhavau // Ram_2,71.23

utthitau tau naravyāghrau prakāśete yaśasvinau
varṣātapapariklinnau pṛthag indradhvajāv iva // Ram_2,71.24

aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau
amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ // Ram_2,71.25

atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ
bharataṃ śokasaṃtaptam idaṃ vacanam abravīt // Ram_2,72.1

gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ
sa rāmaḥ sattvasampannaḥ striyā pravrājito vanam // Ram_2,72.2

balavān vīryasampanno lakṣmaṇo nāma yo 'py asau
kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham // Ram_2,72.3

pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau
utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ // Ram_2,72.4

iti sambhāṣamāṇe tu śatrughne lakṣmaṇānuje
prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā // Ram_2,72.5

liptā candanasāreṇa rājavastrāṇi bibhratī
mekhalādāmabhiś citrai rajjubaddheva vānarī // Ram_2,72.6

tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm
gṛhītvākaruṇāṃ kubjāṃ śatrughnāya nyavedayat // Ram_2,72.7

yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā
seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati // Ram_2,72.8

śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ
antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ // Ram_2,72.9

tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ
yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām // Ram_2,72.10

evam uktā ca tenāśu sakhījanasamāvṛtā
gṛhītā balavat kubjā sā tadgṛham anādayat // Ram_2,72.11

tataḥ subhṛśasaṃtaptas tasyāḥ sarvaḥ sakhījanaḥ
kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ // Ram_2,72.12

amantrayata kṛtsnaś ca tasyāḥ sarvasakhījanaḥ
yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati // Ram_2,72.13

sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm
kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ // Ram_2,72.14

sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ
vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale // Ram_2,72.15

tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ
citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata // Ram_2,72.16

tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam
aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā // Ram_2,72.17

sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ
kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ // Ram_2,72.18

tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā
śatrughnabhayasaṃtrastā putraṃ śaraṇam āgatā // Ram_2,72.19

tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt
avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti // Ram_2,72.20

hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm
yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam // Ram_2,72.21

imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ
tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam // Ram_2,72.22

bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ
nyavartata tato roṣāt tāṃ mumoca ca mantharām // Ram_2,72.23

sā pādamūle kaikeyyā mantharā nipapāta ha
niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca // Ram_2,72.24

śatrughnavikṣepavimūḍhasaṃjñāṃ samīkṣya kubjāṃ bharatasya mātā
śanaiḥ samāśvāsayad ārtarūpāṃ krauñcīṃ vilagnām iva vīkṣamāṇām // Ram_2,72.25

tataḥ prabhātasamaye divase 'tha caturdaśe
sametya rājakartāro bharataṃ vākyam abruvan // Ram_2,73.1

gato daśarathaḥ svargaṃ yo no gurutaro guruḥ
rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam // Ram_2,73.2

tvam adya bhava no rājā rājaputra mahāyaśaḥ
saṃgatyā nāparādhnoti rājyam etad anāyakam // Ram_2,73.3

ābhiṣecanikaṃ sarvam idam ādāya rāghava
pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja // Ram_2,73.4

rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat
abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha // Ram_2,73.5

ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam
bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ // Ram_2,73.6

jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ
naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ // Ram_2,73.7

rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ
ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca // Ram_2,73.8

yujyatāṃ mahatī senā caturaṅgamahābalā
ānayiṣyāmy ahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt // Ram_2,73.9

ābhiṣecanikaṃ caiva sarvam etad upaskṛtam
puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati // Ram_2,73.10

tatraiva taṃ naravyāghram abhiṣicya puraskṛtam
āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt // Ram_2,73.11

na sakāmāṃ kariṣyāmi svām imāṃ mātṛgandhinīm
vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati // Ram_2,73.12

kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca
rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ // Ram_2,73.13

evaṃ sambhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam
pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam // Ram_2,73.14

evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām
yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi // Ram_2,73.15

anuttamaṃ tad vacanaṃ nṛpātmaja prabhāṣitaṃ saṃśravaṇe niśamya ca
praharṣajās taṃ prati bāṣpabindavo nipetur āryānananetrasambhavāḥ // Ram_2,73.16

ūcus te vacanam idaṃ niśamya hṛṣṭāḥ sāmātyāḥ sapariṣado viyātaśokāḥ
panthānaṃ naravarabhaktimāñ janaś ca vyādiṣṭas tava vacanāc ca śilpivargaḥ // Ram_2,73.17

atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ
svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā // Ram_2,74.1

karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ
tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ // Ram_2,74.2

kūpakārāḥ sudhākārā vaṃśakarmakṛtas tathā
samarthā ye ca draṣṭāraḥ puratas te pratasthire // Ram_2,74.3

sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān
aśobhata mahāvegaḥ sāgarasyeva parvaṇi // Ram_2,74.4

te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ
karaṇair vividhopetaiḥ purastāt sampratasthire // Ram_2,74.5

latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca
janās te cakrire mārgaṃ chindanto vividhān drumān // Ram_2,74.6

avṛkṣeṣu ca deśeṣu kecid vṛkṣān aropayan
kecit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kvacit kvacit // Ram_2,74.7

apare vīraṇastambān balino balavattarāḥ
vidhamanti sma durgāṇi sthalāni ca tatas tataḥ // Ram_2,74.8

apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam
nimnabhāgāṃs tathā kecit samāṃś cakruḥ samantataḥ // Ram_2,74.9

babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā
bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā // Ram_2,74.10

acireṇaiva kālena parivāhān bahūdakān
cakrur bahuvidhākārān sāgarapratimān bahūn
udapānān bahuvidhān vedikāparimaṇḍitān // Ram_2,74.11

sa sudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ
mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ // Ram_2,74.12

candanodakasaṃsikto nānākusumabhūṣitaḥ
bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ // Ram_2,74.13

ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ
ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca // Ram_2,74.14

yo niveśas tv abhipreto bharatasya mahātmanaḥ
bhūyas taṃ śobhayāmāsur bhūṣābhir bhūṣaṇopamam // Ram_2,74.15

nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ
niveśaṃ sthāpayāmāsur bharatasya mahātmanaḥ // Ram_2,74.16

bahupāṃsucayāś cāpi parikhāparivāritāḥ
tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ // Ram_2,74.17

prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ
patākāśobhitāḥ sarve sunirmitamahāpathāḥ // Ram_2,74.18

visarpadbhir ivākāśe viṭaṅkāgravimānakaiḥ
samucchritair niveśās te babhuḥ śakrapuropamāḥ // Ram_2,74.19

jāhnavīṃ tu samāsādya vividhadrumakānanām
śītalāmalapānīyāṃ mahāmīnasamākulām // Ram_2,74.20

sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥ kṣapāyām amalaṃ virājate
narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ // Ram_2,74.21

tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ
tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ // Ram_2,75.1

suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ
dadhmuḥ śaṅkhāṃś ca śataśo vādyāṃś coccāvacasvarān // Ram_2,75.2

sa tūryaghoṣaḥ sumahān divam āpūrayann iva
bharataṃ śokasaṃtaptaṃ bhūyaḥ śokair arandhrayat // Ram_2,75.3

tataḥ prabuddho bharatas taṃ ghoṣaṃ saṃnivartya ca
nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt // Ram_2,75.4

paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat
visṛjya mayi duḥkhāni rājā daśaratho gataḥ // Ram_2,75.5

tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ
paribhramati rājaśrīr naur ivākarṇikā jale // Ram_2,75.6

ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam
kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā // Ram_2,75.7

tathā tasmin vilapati vasiṣṭho rājadharmavit
sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ // Ram_2,75.8

śātakumbhamayīṃ ramyāṃ maṇiratnasamākulām
sudharmām iva dharmātmā sagaṇaḥ pratyapadyata // Ram_2,75.9

sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam
adhyāsta sarvavedajño dūtān anuśaśāsa ca // Ram_2,75.10

brāhmaṇān kṣatriyān yodhān amātyān gaṇavallabhān
kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ // Ram_2,75.11

tato halahalāśabdo mahān samudapadyata
rathair aśvair gajaiś cāpi janānām upagacchatām // Ram_2,75.12

tato bharatam āyāntaṃ śatakratum ivāmarāḥ
pratyanandan prakṛtayo yathā daśarathaṃ tathā // Ram_2,75.13

hrada iva timināgasaṃvṛtaḥ stimitajalo maṇiśaṅkhaśarkaraḥ
daśarathasutaśobhitā sabhā sadaśaratheva babhau yathā purā // Ram_2,75.14

tām āryagaṇasampūrṇāṃ bharataḥ pragrahāṃ sabhām
dadarśa buddhisampannaḥ pūrṇacandrāṃ niśām iva // Ram_2,76.1

āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā
adṛśyata ghanāpāye pūrṇacandreva śarvarī // Ram_2,76.2

rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit
idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt // Ram_2,76.3

tāta rājā daśarathaḥ svargato dharmam ācaran
dhanadhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava // Ram_2,76.4

rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran
nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ // Ram_2,76.5

pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam
tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya // Ram_2,76.6

udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ
koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te // Ram_2,76.7

tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ
jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā // Ram_2,76.8

sa bāṣpakalayā vācā kalahaṃsasvaro yuvā
vilalāpa sabhāmadhye jagarhe ca purohitam // Ram_2,76.9

caritabrahmacaryasya vidyā snātasya dhīmataḥ
dharme prayatamānasya ko rājyaṃ madvidho haret // Ram_2,76.10

kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ
rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi // Ram_2,76.11

jyeṣṭhaḥ śreṣṭhaś ca dharmātmā dilīpanahuṣopamaḥ
labdhum arhati kākutstho rājyaṃ daśaratho yathā // Ram_2,76.12

anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi
ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ // Ram_2,76.13

yaddhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye
ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ // Ram_2,76.14

rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ
trayāṇām api lokānāṃ rāghavo rājyam arhati // Ram_2,76.15

tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ
harṣān mumucur aśrūṇi rāme nihitacetasaḥ // Ram_2,76.16

yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt
vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā // Ram_2,76.17

sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt
samakṣam āryamiśrāṇāṃ sādhūnāṃ guṇavartinām // Ram_2,76.18

evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ
samīpastham uvācedaṃ sumantraṃ mantrakovidam // Ram_2,76.19

tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt
yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya // Ram_2,76.20

evam uktaḥ sumantras tu bharatena mahātmanā
prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat // Ram_2,76.21

tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca
śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane // Ram_2,76.22

tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhe gṛhe
yātrāgamanam ājñāya tvarayanti sma harṣitāḥ // Ram_2,76.23

te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ
saha yodhair balādhyakṣā balaṃ sarvam acodayan // Ram_2,76.24

sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau
rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt // Ram_2,76.25

bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ
rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ // Ram_2,76.26

sa rāghavaḥ satyadhṛtiḥ pratāpavān bruvan suyuktaṃ dṛḍhasatyavikramaḥ
guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā // Ram_2,76.27

tūrṇaṃ samutthāya sumantra gaccha balasya yogāya balapradhānān
ānetum icchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya // Ram_2,76.28

sa sūtaputro bharatena samyag ājñāpitaḥ saṃparipūrṇakāmaḥ
śaśāsa sarvān prakṛtipradhānān balasya mukhyāṃś ca suhṛjjanaṃ ca // Ram_2,76.29

tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāś ca viprāḥ
ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān // Ram_2,76.30

tataḥ samutthitaḥ kālyam āsthāya syandanottamam
prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā // Ram_2,77.1

agrataḥ prayayus tasya sarve mantripurodhasaḥ
adhiruhya hayair yuktān rathān sūryarathopamān // Ram_2,77.2

navanāgasahasrāṇi kalpitāni yathāvidhi
anvayur bharataṃ yāntam ikṣvākukulanandanam // Ram_2,77.3

ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ
anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam // Ram_2,77.4

śataṃ sahasrāṇy aśvānāṃ samārūḍhāni rāghavam
anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam // Ram_2,77.5

kaikeyī ca sumitrā ca kausalyā ca yaśasvinī
rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā // Ram_2,77.6

prayātāś cāryasaṃghātā rāmaṃ draṣṭuṃ salakṣmaṇam
tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ // Ram_2,77.7

meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam
kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam // Ram_2,77.8

dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ
tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ // Ram_2,77.9

ity evaṃ kathayantas te samprahṛṣṭāḥ kathāḥ śubhāḥ
pariṣvajānāś cānyonyaṃ yayur nāgarikās tadā // Ram_2,77.10

ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ
rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā // Ram_2,77.11

maṇikārāś ca ye kecit kumbhakārāś ca śobhanāḥ
sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ // Ram_2,77.12

māyūrakāḥ krākacikā rocakā vedhakās tathā
dantakārāḥ sudhākārās tathā gandhopajīvinaḥ // Ram_2,77.13

suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ
snāpakācchādakā vaidyā dhūpakāḥ śauṇḍikās tathā // Ram_2,77.14

rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ
śailūṣāś ca saha strībhir yānti kaivartakās tathā // Ram_2,77.15

samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ
gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ // Ram_2,77.16

suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ
sarve te vividhair yānaiḥ śanair bharatam anvayuḥ // Ram_2,77.17

prahṛṣṭamuditā senā sānvayāt kaikayīsutam
vyavātiṣṭhata sā senā bharatasyānuyāyinī // Ram_2,77.18

nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām
bharataḥ sacivān sarvān abravīd vākyakovidaḥ // Ram_2,77.19

niveśayata me sainyam abhiprāyeṇa sarvaśaḥ
viśrāntāḥ pratariṣyāmaḥ śva idānīṃ mahānadīm // Ram_2,77.20

dātuṃ ca tāvad icchāmi svar gatasya mahīpateḥ
aurdhvadehanimittārtham avatīryodakaṃ nadīm // Ram_2,77.21

tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ
nyaveśayaṃs tāṃś chandena svena svena pṛthakpṛthak // Ram_2,77.22

niveśya gaṅgām anu tāṃ mahānadīṃ camūṃ vidhānaiḥ paribarhaśobhinīm
uvāsa rāmasya tadā mahātmano vicintayāno bharato nivartanam // Ram_2,77.23

tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm
niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt // Ram_2,78.1

mahatīyam ataḥ senā sāgarābhā pradṛśyate
nāsyāntam avagacchāmi manasāpi vicintayan // Ram_2,78.2

sa eṣa hi mahākāyaḥ kovidāradhvajo rathe
bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati // Ram_2,78.3

atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam
bharataḥ kaikeyīputro hantuṃ samadhigacchati // Ram_2,78.4

bhartā caiva sakhā caiva rāmo dāśarathir mama
tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata // Ram_2,78.5

tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm
balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ // Ram_2,78.6

nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam
saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv ity abhyacodayat // Ram_2,78.7

yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati
seyaṃ svastimayī senā gaṅgām adya tariṣyati // Ram_2,78.8

ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca
abhicakrāma bharataṃ niṣādādhipatir guhaḥ // Ram_2,78.9

tam āyāntaṃ tu samprekṣya sūtaputraḥ pratāpavān
bharatāyācacakṣe 'tha vinayajño vinītavat // Ram_2,78.10

eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ
kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā // Ram_2,78.11

tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ
asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau // Ram_2,78.12

etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham
uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti // Ram_2,78.13

labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ
āgamya bharataṃ prahvo guho vacanam abravīt // Ram_2,78.14

niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam
nivedayāmas te sarve svake dāśakule vasa // Ram_2,78.15

asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam
ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat // Ram_2,78.16

āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm
arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi // Ram_2,78.17

evam uktas tu bharato niṣādādhipatiṃ guham
pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam // Ram_2,79.1

ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe
yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi // Ram_2,79.2

ity uktvā tu mahātejā guhaṃ vacanam uttamam
abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ // Ram_2,79.3

katareṇa gamiṣyāmi bharadvājāśramaṃ guha
gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ // Ram_2,79.4

tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ
abravīt prāñjalir vākyaṃ guho gahanagocaraḥ // Ram_2,79.5

dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ
ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ // Ram_2,79.6

kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ
iyaṃ te mahatī senā śaṅkāṃ janayatīva me // Ram_2,79.7

tam evam abhibhāṣantam ākāśa iva nirmalaḥ
bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt // Ram_2,79.8

mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi
rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama // Ram_2,79.9

taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam
buddhir anyā na te kāryā guha satyaṃ bravīmi te // Ram_2,79.10

sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam
punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ // Ram_2,79.11

dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale
ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi // Ram_2,79.12

śāśvatī khalu te kīrtir lokān anucariṣyati
yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi // Ram_2,79.13

evaṃ sambhāṣamāṇasya guhasya bharataṃ tadā
babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata // Ram_2,79.14

saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ
śatrughnena saha śrīmāñ śayanaṃ punar āgamat // Ram_2,79.15

rāmacintāmayaḥ śoko bharatasya mahātmanaḥ
upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ // Ram_2,79.16

antardāhena dahanaḥ saṃtāpayati rāghavam
vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam // Ram_2,79.17

prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisambhavaḥ
yathā sūryāṃśusaṃtapto himavān prasruto himam // Ram_2,79.18

dhyānanirdaraśailena viniḥśvasitadhātunā
dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā // Ram_2,79.19

pramohānantasattvena saṃtāpauṣadhiveṇunā
ākrānto duḥkhaśailena mahatā kaikayīsutaḥ // Ram_2,79.20

guhena sārdhaṃ bharataḥ samāgato mahānubhāvaḥ sajanaḥ samāhitaḥ
sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati // Ram_2,79.21

ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ
bharatāyāprameyāya guho gahanagocaraḥ // Ram_2,80.1

taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam
bhrātṛguptyartham atyantam ahaṃ lakṣmaṇam abruvam // Ram_2,80.2

iyaṃ tāta sukhā śayyā tvadartham upakalpitā
pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana // Ram_2,80.3

ucito 'yaṃ janaḥ sarvo duḥkhānāṃ tvaṃ sukhocitaḥ
dharmātmaṃs tasya guptyarthaṃ jāgariṣyāmahe vayam // Ram_2,80.4

na hi rāmāt priyataro mamāsti bhuvi kaścana
motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ // Ram_2,80.5

asya prasādād āśaṃse loke 'smin sumahad yaśaḥ
dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām // Ram_2,80.6

so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā
rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svair jñātibhiḥ saha // Ram_2,80.7

na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā
caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi // Ram_2,80.8

evam asmābhir uktena lakṣmaṇena mahātmanā
anunītā vayaṃ sarve dharmam evānupaśyatā // Ram_2,80.9

kathaṃ dāśarathau bhūmau śayāne saha sītayā
śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā // Ram_2,80.10

yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi
taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā // Ram_2,80.11

mahatā tapasā labdho vividhaiś ca pariśramaiḥ
eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ // Ram_2,80.12

asmin pravrājite rājā na ciraṃ vartayiṣyati
vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati // Ram_2,80.13

vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ
nirghoṣoparataṃ nūnam adya rājaniveśanam // Ram_2,80.14

kausalyā caiva rājā ca tathaiva jananī mama
nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām // Ram_2,80.15

jīved api hi me mātā śatrughnasyānvavekṣayā
duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati // Ram_2,80.16

atikrāntam atikrāntam anavāpya manoratham
rājye rāmam anikṣipya pitā me vinaśiṣyati // Ram_2,80.17

siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite
pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam // Ram_2,80.18

ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām
harmyaprāsādasampannāṃ sarvaratnavibhūṣitām // Ram_2,80.19

gajāśvarathasambādhāṃ tūryanādavināditām
sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām // Ram_2,80.20

ārāmodyānasampūrṇāṃ samājotsavaśālinīm
sukhitā vicariṣyanti rājadhānīṃ pitur mama // Ram_2,80.21

api satyapratijñena sārdhaṃ kuśalinā vayam
nivṛtte samaye hy asmin sukhitāḥ praviśemahi // Ram_2,80.22

paridevayamānasya tasyaivaṃ sumahātmanaḥ
tiṣṭhato rājaputrasya śarvarī sātyavartata // Ram_2,80.23

prabhāte vimale sūrye kārayitvā jaṭā ubhau
asmin bhāgīrathītīre sukhaṃ saṃtāritau mayā // Ram_2,80.24

jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau
vareṣucāpāsidharau paraṃtapau vyavekṣamāṇau saha sītayā gatau // Ram_2,80.25

guhasya vacanaṃ śrutvā bharato bhṛśam apriyam
dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam // Ram_2,81.1

sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ
puṇḍarīkaviśālākṣas taruṇaḥ priyadarśanaḥ // Ram_2,81.2

pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ
papāta sahasā totrair hṛdi viddha iva dvipaḥ // Ram_2,81.3

tadavasthaṃ tu bharataṃ śatrughno 'nantarasthitaḥ
pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ // Ram_2,81.4

tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ
upavāsakṛśā dīnā bhartṛvyasanakarśitāḥ // Ram_2,81.5

tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan
kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje // Ram_2,81.6

vatsalā svaṃ yathā vatsam upagūhya tapasvinī
paripapraccha bharataṃ rudantī śokalālasā // Ram_2,81.7

putra vyādhir na te kaccic charīraṃ paribādhate
adya rājakulasyāsya tvadadhīnaṃ hi jīvitam // Ram_2,81.8

tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate
vṛtte daśarathe rājñi nātha ekas tvam adya naḥ // Ram_2,81.9

kaccin na lakṣmaṇe putra śrutaṃ te kiṃcid apriyam
putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate // Ram_2,81.10

sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ
kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt // Ram_2,81.11

bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ
asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me // Ram_2,81.12

so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ
yadvidhaṃ pratipede ca rāme priyahite 'tithau // Ram_2,81.13

annam uccāvacaṃ bhakṣāḥ phalāni vividhāni ca
rāmāyābhyavahārārthaṃ bahu copahṛtaṃ mayā // Ram_2,81.14

tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ
na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran // Ram_2,81.15

na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā
iti tena vayaṃ rājann anunītā mahātmanā // Ram_2,81.16

lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ
aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā // Ram_2,81.17

tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā
vāgyatās te trayaḥ saṃdhyām upāsata samāhitāḥ // Ram_2,81.18

saumitris tu tataḥ paścād akarot svāstaraṃ śubham
svayam ānīya barhīṃṣi kṣipraṃ rāghavakāraṇāt // Ram_2,81.19

tasmin samāviśad rāmaḥ svāstare saha sītayā
prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ // Ram_2,81.20

etat tad iṅgudīmūlam idam eva ca tat tṛṇam
yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau // Ram_2,81.21

niyamya pṛṣṭhe tu talāṅgulitravāñ śaraiḥ supūrṇāv iṣudhī paraṃtapaḥ
mahad dhanuḥ sajyam upohya lakṣmaṇo niśām atiṣṭhat parito 'sya kevalam // Ram_2,81.22

tatas tv ahaṃ cottamabāṇacāpadhṛk sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ
atandribhir jñātibhir āttakārmukair mahendrakalpaṃ paripālayaṃs tadā // Ram_2,81.23

tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ
iṅgudīmūlam āgamya rāmaśayyām avekṣya tām // Ram_2,82.1

abravīj jananīḥ sarvā iha tena mahātmanā
śarvarī śayitā bhūmāv idam asya vimarditam // Ram_2,82.2

mahābhāgakulīnena mahābhāgena dhīmatā
jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati // Ram_2,82.3

ajinottarasaṃstīrṇe varāstaraṇasaṃcaye
śayitvā puruṣavyāghraḥ kathaṃ śete mahītale // Ram_2,82.4

prāsādāgravimāneṣu valabhīṣu ca sarvadā
haimarājatabhaumeṣu varāstaraṇaśāliṣu // Ram_2,82.5

puṣpasaṃcayacitreṣu candanāgarugandhiṣu
pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca // Ram_2,82.6

gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ
mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ // Ram_2,82.7

bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ
gāthābhir anurūpābhiḥ stutibhiś ca paraṃtapaḥ // Ram_2,82.8

aśraddheyam idaṃ loke na satyaṃ pratibhāti mā
muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ // Ram_2,82.9

na nūnaṃ daivataṃ kiṃcit kālena balavattaram
yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ // Ram_2,82.10

videharājasya sutā sītā ca priyadarśanā
dayitā śayitā bhūmau snuṣā daśarathasya ca // Ram_2,82.11

iyaṃ śayyā mama bhrātur idaṃ hi parivartitam
sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam // Ram_2,82.12

manye sābharaṇā suptā sītāsmiñ śayane tadā
tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ // Ram_2,82.13

uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā
tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ // Ram_2,82.14

manye bhartuḥ sukhā śayyā yena bālā tapasvinī
sukumārī satī duḥkhaṃ na vijānāti maithilī // Ram_2,82.15

sārvabhaumakule jātaḥ sarvalokasukhāvahaḥ
sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam // Ram_2,82.16

katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ
sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ // Ram_2,82.17

siddhārthā khalu vaidehī patiṃ yānugatā vanam
vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā // Ram_2,82.18

akarṇadhārā pṛthivī śūnyeva pratibhāti mā
gate daśarathe svarge rāme cāraṇyam āśrite // Ram_2,82.19

na ca prārthayate kaścin manasāpi vasuṃdharām
vane 'pi vasatas tasya bāhuvīryābhirakṣitām // Ram_2,82.20

śūnyasaṃvaraṇārakṣām ayantritahayadvipām
apāvṛtapuradvārāṃ rājadhānīm arakṣitām // Ram_2,82.21

aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām
śatravo nābhimanyante bhakṣān viṣakṛtān iva // Ram_2,82.22

adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā
phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan // Ram_2,82.23

tasyārtham uttaraṃ kālaṃ nivatsyāmi sukhaṃ vane
taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati // Ram_2,82.24

vasantaṃ bhrātur arthāya śatrughno mānuvatsyati
lakṣmaṇena saha tv āryo ayodhyāṃ pālayiṣyati // Ram_2,82.25

abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ
api me devatāḥ kuryur imaṃ satyaṃ manoratham // Ram_2,82.26

prasādyamānaḥ śirasā mayā svayaṃ bahuprakāraṃ yadi na prapatsyate
tato 'nuvatsyāmi cirāya rāghavaṃ vane vasan nārhati mām upekṣitum // Ram_2,82.27

vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ
bharataḥ kālyam utthāya śatrughnam idam abravīt // Ram_2,83.1

śatrughottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham
śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm // Ram_2,83.2

jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan
ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ // Ram_2,83.3

iti saṃvadator evam anyonyaṃ narasiṃhayoḥ
āgamya prāñjaliḥ kāle guho bharatam abravīt // Ram_2,83.4

kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm
kaccic ca saha sainyasya tava sarvam anāmayam // Ram_2,83.5

guhasya tat tu vacanaṃ śrutvā snehād udīritam
rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt // Ram_2,83.6

sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam
gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ // Ram_2,83.7

tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam
pratipraviśya nagaraṃ taṃ jñātijanam abravīt // Ram_2,83.8

uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā
nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm // Ram_2,83.9

te tathoktāḥ samutthāya tvaritā rājaśāsanāt
pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ // Ram_2,83.10

anyāḥ svastikavijñeyā mahāghaṇṭādharā varāḥ
śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ // Ram_2,83.11

tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām
sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat // Ram_2,83.12

tām āruroha bharataḥ śatrughnaś ca mahābalaḥ
kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ // Ram_2,83.13

purohitaś ca tat pūrvaṃ gurave brāhmaṇāś ca ye
anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ // Ram_2,83.14

āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām
bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat // Ram_2,83.15

patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ
vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ // Ram_2,83.16

nārīṇām abhipūrṇās tu kāścit kāścit tu vājinām
kaścit tatra vahanti sma yānayugyaṃ mahādhanam // Ram_2,83.17

tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam
nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ // Ram_2,83.18

savaijayantās tu gajā gajārohaiḥ pracoditāḥ
tarantaḥ sma prakāśante sadhvajā iva parvatāḥ // Ram_2,83.19

nāvaś cāruruhus tv anye plavais terus tathāpare
anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ // Ram_2,83.20

sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam
maitre muhūrte prayayau prayāgavanam uttamam // Ram_2,83.21

āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam
draṣṭuṃ bharadvājam ṛṣipravaryam ṛtvigvṛtaḥ san bharataḥ pratasthe // Ram_2,83.22

bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ
balaṃ sarvam avasthāpya jagāma saha mantribhiḥ // Ram_2,84.1

padbhyām eva hi dharmajño nyastaśastraparicchadaḥ
vasāno vāsasī kṣaume purodhāya purohitam // Ram_2,84.2

tataḥ saṃdarśane tasya bharadvājasya rāghavaḥ
mantriṇas tān avasthāpya jagāmānu purohitam // Ram_2,84.3

vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ
saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan // Ram_2,84.4

samāgamya vasiṣṭhena bharatenābhivāditaḥ
abudhyata mahātejāḥ sutaṃ daśarathasya tam // Ram_2,84.5

tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca
ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule // Ram_2,84.6

ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu
jānan daśarathaṃ vṛttaṃ na rājānam udāharat // Ram_2,84.7

vasiṣṭho bharataś cainaṃ papracchatur anāmayam
śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu // Ram_2,84.8

tatheti ca pratijñāya bharadvājo mahātapāḥ
bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt // Ram_2,84.9

kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ
etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ // Ram_2,84.10

suṣuve yamamitraghnaṃ kausalyānandavardhanam
bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam // Ram_2,84.11

niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ
vanavāsī bhavetīha samāḥ kila caturdaśa // Ram_2,84.12

kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi
akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca // Ram_2,84.13

evam ukto bharadvājaṃ bharataḥ pratyuvāca ha
paryaśrunayano duḥkhād vācā saṃsajjamānayā // Ram_2,84.14

hato 'smi yadi mām evaṃ bhagavān api manyate
matto na doṣam āśaṅker naivaṃ mām anuśādhi hi // Ram_2,84.15

na caitad iṣṭaṃ mātā me yad avocan madantare
nāham etena tuṣṭaś ca na tad vacanam ādade // Ram_2,84.16

ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ
pratinetum ayodhyāṃ ca pādau tasyābhivanditum // Ram_2,84.17

tvaṃ mām evaṃ gataṃ matvā prasādaṃ kartum arhasi
śaṃsa me bhagavan rāmaḥ kva samprati mahīpatiḥ // Ram_2,84.18

uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ
tvayy etat puruṣavyāghra yuktaṃ rāghavavaṃśaje
guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā // Ram_2,84.19

jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti
apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan // Ram_2,84.20

asau vasati te bhrātā citrakūṭe mahāgirau
śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ
etaṃ me kuru suprājña kāmaṃ kāmārthakovida // Ram_2,84.21

tatas tathety evam udāradarśanaḥ pratītarūpo bharato 'bravīd vacaḥ
cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ // Ram_2,84.22

kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā
bharataṃ kaikayīputram ātithyena nyamantrayat // Ram_2,85.1

abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam
pādyam arghyaṃ tathātithyaṃ vane yad upapadyate // Ram_2,85.2

athovāca bharadvājo bharataṃ prahasann iva
jāne tvāṃ prītisaṃyuktaṃ tuṣyes tvaṃ yena kenacit // Ram_2,85.3

senāyās tu tavaitasyāḥ kartum icchāmi bhojanam
mama prītir yathārūpā tvam arho manujarṣabha // Ram_2,85.4

kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ
kasmān nehopayāto 'si sabalaḥ puruṣarṣabha // Ram_2,85.5

bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam
sasainyo nopayāto 'smi bhagavan bhagavadbhayāt // Ram_2,85.6

vājimukhyā manuṣyāś ca mattāś ca varavāraṇāḥ
pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām // Ram_2,85.7

te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā
na hiṃsyur iti tenāham eka evāgatas tataḥ // Ram_2,85.8

ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā
tathā tu cakre bharataḥ senāyāḥ samupāgamam // Ram_2,85.9

agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca
ātithyasya kriyāhetor viśvakarmāṇam āhvayat // Ram_2,85.10

āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca
ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām // Ram_2,85.11

prāksrotasaś ca yā nadyaḥ pratyaksrotasa eva ca
pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ // Ram_2,85.12

anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām
aparāś codakaṃ śītam ikṣukāṇḍarasopamam // Ram_2,85.13

āhvaye devagandharvān viśvāvasuhahāhuhūn
tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ // Ram_2,85.14

ghṛtācīm atha viśvācīṃ miśrakeśīm alambusām
śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ
sarvās tumburuṇā sārdham āhvaye saparicchadāḥ // Ram_2,85.15

vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapattravat
divyanārīphalaṃ śaśvat tat kauberam ihaiva tu // Ram_2,85.16

iha me bhagavān somo vidhattām annam uttamam
bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu // Ram_2,85.17

vicitrāṇi ca mālyāni pādapapracyutāni ca
surādīni ca peyāni māṃsāni vividhāni ca // Ram_2,85.18

evaṃ samādhinā yuktas tejasāpratimena ca
śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ // Ram_2,85.19

manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ
ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak // Ram_2,85.20

malayaṃ darduraṃ caiva tataḥ svedanudo 'nilaḥ
upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ // Ram_2,85.21

tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ
devadundubhighoṣaś ca dikṣu sarvāsu śuśruve // Ram_2,85.22

pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ
prajagur devagandharvā vīṇāḥ pramumucuḥ svarān // Ram_2,85.23

sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca
viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ // Ram_2,85.24

tasminn uparate śabde divye śrotrasukhe nṛṇām
dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ // Ram_2,85.25

babhūva hi samā bhūmiḥ samantāt pañcayojanam
śādvalair bahubhiś channā nīlavaiḍūryasaṃnibhaiḥ // Ram_2,85.26

tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ
āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ // Ram_2,85.27

uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat
ājagāma nadī divyā tīrajair bahubhir vṛtā // Ram_2,85.28

catuḥśālāni śubhrāṇi śālāś ca gajavājinām
harmyaprāsādasaṃghātās toraṇāni śubhāni ca // Ram_2,85.29

sitameghanibhaṃ cāpi rājaveśma sutoraṇam
śuklamālyakṛtākāraṃ divyagandhasamukṣitam // Ram_2,85.30

caturasram asaṃbādhaṃ śayanāsanayānavat
divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat // Ram_2,85.31

upakalpitasarvānnaṃ dhautanirmalabhājanam
kḷptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam // Ram_2,85.32

praviveśa mahābāhur anujñāto maharṣiṇā
veśma tad ratnasampūrṇaṃ bharataḥ kaikayīsutaḥ // Ram_2,85.33

anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ
babhūvuś ca mudā yuktās taṃ dṛṣṭvā veśmasaṃvidhim // Ram_2,85.34

tatra rājāsanaṃ divyaṃ vyajanaṃ chattram eva ca
bharato mantribhiḥ sārdham abhyavartata rājavat // Ram_2,85.35

āsanaṃ pūjayāmāsa rāmāyābhipraṇamya ca
vālavyajanam ādāya nyaṣīdat sacivāsane // Ram_2,85.36

ānupūrvyān niṣeduś ca sarve mantripurohitāḥ
tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ // Ram_2,85.37

tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ
upātiṣṭhanta bharataṃ bharadvājasya śāsanāt // Ram_2,85.38

tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ
ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ // Ram_2,85.39

tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ
āgur viṃśatisāhasrā brahmaṇā prahitāḥ striyaḥ // Ram_2,85.40

suvarṇamaṇimuktena pravālena ca śobhitāḥ
āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ // Ram_2,85.41

yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate
āgur viṃśatisāhasrā nandanād apsarogaṇāḥ // Ram_2,85.42

nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ
ete gandharvarājāno bharatasyāgrato jaguḥ // Ram_2,85.43

alambusā miśrakeśī puṇḍarīkātha vāmanā
upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt // Ram_2,85.44

yāni mālyāni deveṣu yāni caitrarathe vane
prayāge tāny adṛśyanta bharadvājasya śāsanāt // Ram_2,85.45

bilvā mārdaṅgikā āsañ śamyāgrāhā vibhītakāḥ
aśvatthā nartakāś cāsan bharadvājasya tejasā // Ram_2,85.46

tataḥ saralatālāś ca tilakā naktamālakāḥ
prahṛṣṭās tatra saṃpetuḥ kubjā bhūtvātha vāmanāḥ // Ram_2,85.47

śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ
pramadāvigrahaṃ kṛtvā bharadvājāśrame 'vasan // Ram_2,85.48

surāṃ surāpāḥ pibata pāyasaṃ ca bubhukṣitāḥ
māṃsāni ca sumedhyāni bhakṣyantāṃ yāvad icchatha // Ram_2,85.49

utsādya snāpayanti sma nadītīreṣu valguṣu
apy ekam ekaṃ puruṣaṃ pramadāḥ sapta cāṣṭa ca // Ram_2,85.50

saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ
parimṛjya tathā nyāyaṃ pāyayanti varāṅganāḥ // Ram_2,85.51

hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān
ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān
ikṣvākuvarayodhānāṃ codayanto mahābalāḥ // Ram_2,85.52

nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ
mattapramattamuditā camūḥ sā tatra saṃbabhau // Ram_2,85.53

tarpitāḥ sarvakāmais te raktacandanarūṣitāḥ
apsarogaṇasaṃyuktāḥ sainyā vācam udairayan // Ram_2,85.54

naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān
kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham // Ram_2,85.55

iti pādātayodhāś ca hastyaśvārohabandhakāḥ
anāthās taṃ vidhiṃ labdhvā vācam etām udairayan // Ram_2,85.56

samprahṛṣṭā vinedus te narās tatra sahasraśaḥ
bharatasyānuyātāraḥ svargo 'yam iti cābruvan // Ram_2,85.57

tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam
divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ // Ram_2,85.58

preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ
babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ // Ram_2,85.59

kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ
babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat // Ram_2,85.60

nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā
rajasā dhvastakeśo vā naraḥ kaścid adṛśyata // Ram_2,85.61

ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ
phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ // Ram_2,85.62

puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ
dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ // Ram_2,85.63

babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ
tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ // Ram_2,85.64

vāpyo maireyapūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ
prataptapiṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ // Ram_2,85.65

pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca
sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ
yauvanasthasya gaurasya kapitthasya sugandhinaḥ // Ram_2,85.66

hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare
babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ // Ram_2,85.67

kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca
dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ // Ram_2,85.68

śuklān aṃśumataś cāpi dantadhāvanasaṃcayān
śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ // Ram_2,85.69

darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān
pādukopānahāṃ caiva yugmān yatra sahasraśaḥ // Ram_2,85.70

āñjanīḥ kaṅkatān kūrcāṃś chattrāṇi ca dhanūṃṣi ca
marmatrāṇāni citrāṇi śayanāny āsanāni ca // Ram_2,85.71

pratipānahradān pūrṇān kharoṣṭragajavājinām
avagāhya sutīrthāṃś ca hradān sotpalapuṣkarān // Ram_2,85.72

nīlavaiḍūryavarṇāṃś ca mṛdūn yavasasaṃcayān
nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ // Ram_2,85.73

vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam
dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā // Ram_2,85.74

ity evaṃ ramamāṇānāṃ devānām iva nandane
bharadvājāśrame ramye sā rātrir vyatyavartata // Ram_2,85.75

pratijagmuś ca tā nadyo gandharvāś ca yathāgatam
bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ // Ram_2,85.76

tathaiva mattā madirotkaṭā narās tathaiva divyāgurucandanokṣitāḥ
tathaiva divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ // Ram_2,85.77

tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ
kṛtātithyo bharadvājaṃ kāmād abhijagāma ha // Ram_2,86.1

tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam
hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata // Ram_2,86.2

kaccid atra sukhā rātris tavāsmadviṣaye gatā
samagras te janaḥ kaccid ātithye śaṃsa me 'nagha // Ram_2,86.3

tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca
āśramād abhiniṣkrāntam ṛṣim uttamatejasam // Ram_2,86.4

sukhoṣito 'smi bhagavan samagrabalavāhanaḥ
tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā // Ram_2,86.5

apetaklamasaṃtāpāḥ subhikṣāḥ supratiśrayāḥ
api preṣyān upādāya sarve sma susukhoṣitāḥ // Ram_2,86.6

āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama
samīpaṃ prasthitaṃ bhrātur maitreṇekṣasva cakṣuṣā // Ram_2,86.7

āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ
ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me // Ram_2,86.8

iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasam
pratyuvāca mahātejā bharadvājo mahātapāḥ // Ram_2,86.9

bharatārdhatṛtīyeṣu yojaneṣv ajane vane
citrakūṭo giris tatra ramyanirdarakānanaḥ // Ram_2,86.10

uttaraṃ pārśvam āsādya tasya mandākinī nadī
puṣpitadrumasaṃchannā ramyapuṣpitakānanā // Ram_2,86.11

anantaraṃ tat saritaś citrakūṭaś ca parvataḥ
tayoḥ parṇakuṭī tāta tatra tau vasato dhruvam // Ram_2,86.12

dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca
gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate
vāhayasva mahābhāga tato drakṣyasi rāghavam // Ram_2,86.13

prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ
hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan // Ram_2,86.14

vepamānā kṛśā dīnā saha devyā sumitrayā
kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ // Ram_2,86.15

asamṛddhena kāmena sarvalokasya garhitā
kaikeyī tasya jagrāha caraṇau savyapatrapā // Ram_2,86.16

taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim
adūrād bharatasyaiva tasthau dīnamanās tadā // Ram_2,86.17

tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ
viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava // Ram_2,86.18

evam uktas tu bharato bharadvājena dhārmikaḥ
uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ // Ram_2,86.19

yām imāṃ bhagavan dīnāṃ śokānaśanakarśitām
pitur hi mahiṣīṃ devīṃ devatām iva paśyasi // Ram_2,86.20

eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam
kausalyā suṣuve rāmaṃ dhātāram aditir yathā // Ram_2,86.21

asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ
karṇikārasya śākheva śīrṇapuṣpā vanāntare // Ram_2,86.22

etasyās tau sutau devyāḥ kumārau devavarṇinau
ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau // Ram_2,86.23

yasyāḥ kṛte naravyāghrau jīvanāśam ito gatau
rājā putravihīnaś ca svargaṃ daśaratho gataḥ // Ram_2,86.24

aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm
mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām
yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ // Ram_2,86.25

ity uktvā naraśārdūlo bāṣpagadgadayā girā
sa niśaśvāsa tāmrākṣo nāgaḥ kruddha ivāsakṛt // Ram_2,86.26

bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā
pratyuvāca mahābuddhir idaṃ vacanam arthavat // Ram_2,86.27

na doṣeṇāvagantavyā kaikeyī bharata tvayā
rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati // Ram_2,86.28

abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam
āmantrya bharataḥ sainyaṃ yujyatām ity acodayat // Ram_2,86.29

tato vājirathān yuktvā divyān hemapariṣkṛtān
adhyārohat prayāṇārthī bahūn bahuvidho janaḥ // Ram_2,86.30

gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ
jīmūtā iva gharmānte saghoṣāḥ sampratasthire // Ram_2,86.31

vividhāny api yānāni mahānti ca laghūni ca
prayayuḥ sumahārhāṇi pādair eva padātayaḥ // Ram_2,86.32

atha yānapravekais tu kausalyāpramukhāḥ striyaḥ
rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā // Ram_2,86.33

sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām
āsthāya prayayau śrīmān bharataḥ saparicchadaḥ // Ram_2,86.34

sā prayātā mahāsenā gajavājirathākulā
dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ
vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ // Ram_2,86.35

sā samprahṛṣṭadvipavājiyodhā vitrāsayantī mṛgapakṣisaṃghān
mahad vanaṃ tat pravigāhamānā rarāja senā bharatasya tatra // Ram_2,86.36

tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ
arditā yūthapā mattāḥ sayūthāḥ sampradudruvuḥ // Ram_2,87.1

ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ
dṛśyante vanarājīṣu giriṣv api nadīṣu ca // Ram_2,87.2

sa sampratasthe dharmātmā prīto daśarathātmajaḥ
vṛto mahatyā nādinyā senayā caturaṅgayā // Ram_2,87.3

sāgaraughanibhā senā bharatasya mahātmanaḥ
mahīṃ saṃchādayāmāsa prāvṛṣi dyām ivāmbudaḥ // Ram_2,87.4

turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ
anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ // Ram_2,87.5

sa yātvā dūram adhvānaṃ supariśrāntavāhanaḥ
uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam // Ram_2,87.6

yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā
vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt // Ram_2,87.7

ayaṃ giriś citrakūṭas tathā mandākinī nadī
etat prakāśate dūrān nīlameghanibhaṃ vanam // Ram_2,87.8

gireḥ sānūni ramyāṇi citrakūṭasya samprati
vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ // Ram_2,87.9

muñcanti kusumāny ete nagāḥ parvatasānuṣu
nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ // Ram_2,87.10

kiṃnarācaritoddeśaṃ paśya śatrughna parvatam
hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram // Ram_2,87.11

ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ
vāyupraviddhāḥ śaradi megharājir ivāmbare // Ram_2,87.12

kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī
meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ // Ram_2,87.13

niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam
ayodhyeva janākīrṇā samprati pratibhāti mā // Ram_2,87.14

khurair udīrito reṇur divaṃ pracchādya tiṣṭhati
taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam // Ram_2,87.15

syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān
etān saṃpatataḥ śīghraṃ paśya śatrughna kānane // Ram_2,87.16

etān vitrāsitān paśya barhiṇaḥ priyadarśanān
etam āviśataḥ śailam adhivāsaṃ patatriṇām // Ram_2,87.17

atimātram ayaṃ deśo manojñaḥ pratibhāti mā
tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā // Ram_2,87.18

mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane
manojñarūpā lakṣyante kusumair iva citritāḥ // Ram_2,87.19

sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam
yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau // Ram_2,87.20

bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ
viviśus tad vanaṃ śūrā dhūmaṃ ca dadṛśus tataḥ // Ram_2,87.21

te samālokya dhūmāgram ūcur bharatam āgatāḥ
nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau // Ram_2,87.22

atha nātra naravyāghrau rājaputrau paraṃtapau
anye rāmopamāḥ santi vyaktam atra tapasvinaḥ // Ram_2,87.23

tac chrutvā bharatas teṣāṃ vacanaṃ sādhusaṃmatam
sainyān uvāca sarvāṃs tān amitrabalamardanaḥ // Ram_2,87.24

yattā bhavantas tiṣṭhantu neto gantavyam agrataḥ
aham eva gamiṣyāmi sumantro gurur eva ca // Ram_2,87.25

evam uktās tataḥ sarve tatra tasthuḥ samantataḥ
bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhāt // Ram_2,87.26

vyavasthitā yā bharatena sā camūr nirīkṣamāṇāpi ca dhūmam agrataḥ
babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā // Ram_2,87.27

dīrghakāloṣitas tasmin girau girivanapriyaḥ
vaidehyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan // Ram_2,88.1

atha dāśarathiś citraṃ citrakūṭam adarśayat
bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ // Ram_2,88.2

na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ
mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim // Ram_2,88.3

paśyemam acalaṃ bhadre nānādvijagaṇāyutam
śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam // Ram_2,88.4

kecid rajatasaṃkāśāḥ kecit kṣatajasaṃnibhāḥ
pītamāñjiṣṭhavarṇāś ca kecin maṇivaraprabhāḥ // Ram_2,88.5

puṣpārkaketakābhāś ca kecij jyotīrasaprabhāḥ
virājante 'calendrasya deśā dhātuvibhūṣitāḥ // Ram_2,88.6

nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ
aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ // Ram_2,88.7

āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ
aṅkolair bhavyatiniśair bilvatindukaveṇubhiḥ // Ram_2,88.8

kāśmaryariṣṭavaraṇair madhūkais tilakais tathā
badaryāmalakair nīpair vetradhanvanabījakaiḥ // Ram_2,88.9

puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ
evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ // Ram_2,88.10

śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān
kiṃnarān dvaṃdvaśo bhadre ramamāṇān manasvinaḥ // Ram_2,88.11

śākhāvasaktān khaḍgāṃś ca pravarāṇy ambarāṇi ca
paśya vidyādharastrīṇāṃ krīḍoddeśān manoramān // Ram_2,88.12

jalaprapātair udbhedair nisyandaiś ca kvacit kvacit
sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ // Ram_2,88.13

guhāsamīraṇo gandhān nānāpuṣpabhavān vahan
ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet // Ram_2,88.14

yadīha śarado 'nekās tvayā sārdham anindite
lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati // Ram_2,88.15

bahupuṣpaphale ramye nānādvijagaṇāyute
vicitraśikhare hy asmin ratavān asmi bhāmini // Ram_2,88.16

anena vanavāsena mayā prāptaṃ phaladvayam
pituś cānṛṇatā dharme bharatasya priyaṃ tathā // Ram_2,88.17

vaidehi ramase kaccic citrakūṭe mayā saha
paśyantī vividhān bhāvān manovākkāyasaṃyatān // Ram_2,88.18

idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare
vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ // Ram_2,88.19

śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ
bahulā bahulair varṇair nīlapītasitāruṇaiḥ // Ram_2,88.20

niśi bhānty acalendrasya hutāśanaśikhā iva
oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ // Ram_2,88.21

kecit kṣayanibhā deśāḥ kecid udyānasaṃnibhāḥ
kecid ekaśilā bhānti parvatasyāsya bhāmini // Ram_2,88.22

bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ
citrakūṭasya kūṭo 'sau dṛśyate sarvataḥ śivaḥ // Ram_2,88.23

kuṣṭhapuṃnāgatagarabhūrjapatrottarachadān
kāmināṃ svāstarān paśya kuśeśayadalāyutān // Ram_2,88.24

mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ
kāmibhir vanite paśya phalāni vividhāni ca // Ram_2,88.25

vasvaukasārāṃ nalinīm atyetīvottarān kurūn
parvataś citrakūṭo 'sau bahumūlaphalodakaḥ // Ram_2,88.26

imaṃ tu kālaṃ vanite vijahrivāṃs tvayā ca sīte saha lakṣmaṇena ca
ratiṃ prapatsye kuladharmavardhinīṃ satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ // Ram_2,88.27

atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ
adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm // Ram_2,89.1

abravīc ca varārohāṃ cārucandranibhānanām
videharājasya sutāṃ rāmo rājīvalocanaḥ // Ram_2,89.2

vicitrapulināṃ ramyāṃ haṃsasārasasevitām
kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm // Ram_2,89.3

nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ
rājantīṃ rājarājasya nalinīm iva sarvataḥ // Ram_2,89.4

mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam
tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me // Ram_2,89.5

jaṭājinadharāḥ kāle valkalottaravāsasaḥ
ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye // Ram_2,89.6

ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ
ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ // Ram_2,89.7

mārutoddhūtaśikharaiḥ pranṛtta iva parvataḥ
pādapaiḥ pattrapuṣpāṇi sṛjadbhir abhito nadīm // Ram_2,89.8

kaccin maṇinikāśodāṃ kaccit pulinaśālinīm
kaccit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm // Ram_2,89.9

nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān
poplūyamānān aparān paśya tvaṃ jalamadhyagān // Ram_2,89.10

tāṃś cātivalguvacaso rathāṅgāhvayanā dvijāḥ
adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ // Ram_2,89.11

darśanaṃ citrakūṭasya mandākinyāś ca śobhane
adhikaṃ puravāsāc ca manye ca tava darśanāt // Ram_2,89.12

vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ
nityavikṣobhitajalāṃ vigāhasva mayā saha // Ram_2,89.13

sakhīvac ca vigāhasva sīte mandākinīm imām
kamalāny avamajjantī puṣkarāṇi ca bhāmini // Ram_2,89.14

tvaṃ paurajanavad vyālān ayodhyām iva parvatam
manyasva vanite nityaṃ sarayūvad imāṃ nadīm // Ram_2,89.15

lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ
tvaṃ cānukūlā vaidehi prītiṃ janayatho mama // Ram_2,89.16

upaspṛśaṃs triṣavaṇaṃ madhumūlaphalāśanaḥ
nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha // Ram_2,89.17

imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ
supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī // Ram_2,89.18

itīva rāmo bahusaṃgataṃ vacaḥ priyāsahāyaḥ saritaṃ prati bruvan
cacāra ramyaṃ nayanāñjanaprabhaṃ sa citrakūṭaṃ raghuvaṃśavardhanaḥ // Ram_2,89.19

tathā tatrāsatas tasya bharatasyopayāyinaḥ
sainyareṇuś ca śabdaś ca prādurāstāṃ nabhaḥspṛśau // Ram_2,90.1

etasminn antare trastāḥ śabdena mahatā tataḥ
arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ // Ram_2,90.2

sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ
tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata // Ram_2,90.3

tāṃś ca vidravato dṛṣṭvā taṃ ca śrutvā sa niḥsvanam
uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasam // Ram_2,90.4

hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā
bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ // Ram_2,90.5

rājā vā rājamātro vā mṛgayām aṭate vane
anyad vā śvāpadaṃ kiṃcit saumitre jñātum arhasi
sarvam etad yathātattvam acirāj jñātum arhasi // Ram_2,90.6

sa lakṣmaṇaḥ saṃtvaritaḥ sālam āruhya puṣpitam
prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata // Ram_2,90.7

udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm
rathāśvagajasambādhāṃ yattair yuktāṃ padātibhiḥ // Ram_2,90.8

tām aśvagajasampūrṇāṃ rathadhvajavibhūṣitām
śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt // Ram_2,90.9

agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām
sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā // Ram_2,90.10

taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha
aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm // Ram_2,90.11

evam uktas tu rāmeṇa lakṣmaṇo vākyam abravīt
didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā // Ram_2,90.12

sampannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam
āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ // Ram_2,90.13

eṣa vai sumahāñ śrīmān viṭapī saṃprakāśate
virājaty udgataskandhaḥ kovidāradhvajo rathe // Ram_2,90.14

bhajanty ete yathākāmam aśvān āruhya śīghragān
ete bhrājanti saṃhṛṣṭā gajān āruhya sādinaḥ // Ram_2,90.15

gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe
api nau vaśam āgacchet kovidāradhvajo raṇe // Ram_2,90.16

api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat
tvayā rāghava samprāptaṃ sītayā ca mayā tathā // Ram_2,90.17

yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatāt
samprāpto 'yam arir vīra bharato vadhya eva me // Ram_2,90.18

bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava
pūrvāpakāriṇāṃ tyāge na hy adharmo vidhīyate
etasmin nihate kṛtsnām anuśādhi vasuṃdharām // Ram_2,90.19

adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā
mayā paśyet suduḥkhārtā hastibhagnam iva drumam // Ram_2,90.20

kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām
kaluṣeṇādya mahatā medinī parimucyatām // Ram_2,90.21

adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada
mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam // Ram_2,90.22

adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ
bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam // Ram_2,90.23

śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā
śvāpadāḥ parikarṣantu narāṃś ca nihatān mayā // Ram_2,90.24

śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane
sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ // Ram_2,90.25

susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam
rāmas tu parisāntvyātha vacanaṃ cedam abravīt // Ram_2,91.1

kim atra dhanuṣā kāryam asinā vā sacarmaṇā
maheṣvāse mahāprājñe bharate svayam āgate // Ram_2,91.2

prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati
asmāsu manasāpy eṣa nāhitaṃ kiṃcid ācaret // Ram_2,91.3

vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim
īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase // Ram_2,91.4

na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ
ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte // Ram_2,91.5

kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃcid āpadi
bhrātā vā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ // Ram_2,91.6

yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase
vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām // Ram_2,91.7

ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ
rājyam asmai prayaccheti bāḍham ity eva vakṣyati // Ram_2,91.8

tathokto dharmaśīlena bhrātrā tasya hite rataḥ
lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā // Ram_2,91.9

vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha
eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ // Ram_2,91.10

vanavāsam anudhyāya gṛhāya pratineṣyati
imāṃ vāpy eṣa vaidehīm atyantasukhasevinīm // Ram_2,91.11

etau tau saṃprakāśete gotravantau manoramau
vāyuvegasamau vīra javanau turagottamau // Ram_2,91.12

sa eṣa sumahākāyaḥ kampate vāhinīmukhe
nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ // Ram_2,91.13

avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ
lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ // Ram_2,91.14

bharatenātha saṃdiṣṭā sammardo na bhaved iti
samantāt tasya śailasya senāvāsam akalpayat // Ram_2,91.15

adhyardham ikṣvākucamūr yojanaṃ parvatasya sā
pārśve nyaviśad āvṛtya gajavājirathākulā // Ram_2,91.16

sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darpam
prasādanārthaṃ raghunandanasya virocate nītimatā praṇītā // Ram_2,91.17

niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ
abhigantuṃ sa kākutstham iyeṣa guruvartakam // Ram_2,92.1

niviṣṭamātre sainye tu yathoddeśaṃ vinītavat
bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt // Ram_2,92.2

kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ
lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi // Ram_2,92.3

yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam
vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati // Ram_2,92.4

yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam
bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati // Ram_2,92.5

yāvan na caraṇau bhrātuḥ pārthivavyañjanānvitau
śirasā dhārayiṣyāmi na me śāntir bhaviṣyati // Ram_2,92.6

yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ
abhiṣekajalaklinno na me śāntir bhaviṣyati // Ram_2,92.7

kṛtakṛtyā mahābhāgā vaidehī janakātmajā
bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati // Ram_2,92.8

subhagaś citrakūṭo 'sau girirājopamo giriḥ
yasmin vasati kākutsthaḥ kubera iva nandane // Ram_2,92.9

kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam
yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ // Ram_2,92.10

evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ
padbhyām eva mahātejāḥ praviveśa mahad vanam // Ram_2,92.11

sa tāni drumajālāni jātāni girisānuṣu
puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ // Ram_2,92.12

sa gireś citrakūṭasya sālam āsādya puṣpitam
rāmāśramagatasyāgner dadarśa dhvajam ucchritam // Ram_2,92.13

taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ
atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ // Ram_2,92.14

sa citrakūṭe tu girau niśāmya rāmāśramaṃ puṇyajanopapannam
guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā // Ram_2,92.15

niviṣṭāyāṃ tu senāyām utsuko bharatas tadā
jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan // Ram_2,93.1

ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝn me śīghram ānaya
iti tvaritam agre sa jagāma guruvatsalaḥ // Ram_2,93.2

sumantras tv api śatrughnam adūrād anvapadyata
rāmadarśanajas tarṣo bharatasyeva tasya ca // Ram_2,93.3

gacchann evātha bharatas tāpasālayasaṃsthitām
bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha // Ram_2,93.4

śālāyās tv agratas tasyā dadarśa bharatas tadā
kāṣṭhāni cāvabhagnāni puṣpāṇy avacitāni ca // Ram_2,93.5

dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān
mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt // Ram_2,93.6

gacchan eva mahābāhur dyutimān bharatas tadā
śatrughnaṃ cābravīd dhṛṣṭas tān amātyāṃś ca sarvaśaḥ // Ram_2,93.7

manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt
nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ // Ram_2,93.8

uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam
abhijñānakṛtaḥ panthā vikāle gantum icchatā // Ram_2,93.9

idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām
śailapārśve parikrāntam anyonyam abhigarjatām // Ram_2,93.10

yam evādhātum icchanti tāpasāḥ satataṃ vane
tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṇavartmanaḥ // Ram_2,93.11

atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam
āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam // Ram_2,93.12

atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ
mandākinīm anuprāptas taṃ janaṃ cedam abravīt // Ram_2,93.13

jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ
janendro nirjanaṃ prāpya dhin me janma sajīvitam // Ram_2,93.14

matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ
sarvān kāmān parityajya vane vasati rāghavaḥ // Ram_2,93.15

iti lokasamākruṣṭaḥ pādeṣv adya prasādayan
rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ // Ram_2,93.16

evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ
dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām // Ram_2,93.17

sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām
viśālāṃ mṛdubhis tīrṇāṃ kuśair vedim ivādhvare // Ram_2,93.18

śakrāyudhanikāśaiś ca kārmukair bhārasādhanaiḥ
rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ // Ram_2,93.19

arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ
śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva // Ram_2,93.20

mahārajatavāsobhyām asibhyāṃ ca virājitām
rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām // Ram_2,93.21

godhāṅgulitrair āsaktaiś citraiḥ kāñcanabhūṣitaiḥ
arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva // Ram_2,93.22

prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām
dadarśa bharatas tatra puṇyāṃ rāmaniveśane // Ram_2,93.23

nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum
uṭaje rāmam āsīnaṃ jaṭāmaṇḍaladhāriṇam // Ram_2,93.24

taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasam
dadarśa rāmam āsīnam abhitaḥ pāvakopamam // Ram_2,93.25

siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam
pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam // Ram_2,93.26

upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam
sthaṇḍile darbhasaṃstīrṇe sītayā lakṣmaṇena ca // Ram_2,93.27

taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ
abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ // Ram_2,93.28

dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā
aśaknuvan dhārayituṃ dhairyād vacanam abravīt // Ram_2,93.29

yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum
vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ // Ram_2,93.30

vāsobhir bahusāhasrair yo mahātmā purocitaḥ
mṛgājine so 'yam iha pravaste dharmam ācaran // Ram_2,93.31

adhārayad yo vividhāś citrāḥ sumanasas tadā
so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham // Ram_2,93.32

yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ
śarīrakleśasambhūtaṃ sa dharmaṃ parimārgate // Ram_2,93.33

candanena mahārheṇa yasyāṅgam upasevitam
malena tasyāṅgam idaṃ katham āryasya sevyate // Ram_2,93.34

mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ
dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam // Ram_2,93.35

ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ
pādāv aprāpya rāmasya papāta bharato rudan // Ram_2,93.36

duḥkhābhitapto bharato rājaputro mahābalaḥ
uktvāryeti sakṛd dīnaṃ punar novāca kiṃcana // Ram_2,93.37

bāṣpāpihitakaṇṭhaś ca prekṣya rāmaṃ yaśasvinam
āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ // Ram_2,93.38

śatrughnaś cāpi rāmasya vavande caraṇau rudan
tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat // Ram_2,93.39

tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye
divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām // Ram_2,93.40

tān pārthivān vāraṇayūthapābhān samāgatāṃs tatra mahaty araṇye
vanaukasas te 'pi samīkṣya sarve 'py aśrūṇy amuñcan pravihāya harṣam // Ram_2,93.41

āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ
aṅke bharatam āropya paryapṛcchat samāhitaḥ // Ram_2,94.1

kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ
na hi tvaṃ jīvatas tasya vanam āgantum arhasi // Ram_2,94.2

cirasya bata paśyāmi dūrād bharatam āgatam
duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ // Ram_2,94.3

kaccid daśaratho rājā kuśalī satyasaṃgaraḥ
rājasūyāśvamedhānām āhartā dharmaniścayaḥ // Ram_2,94.4

sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ
ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate // Ram_2,94.5

tāta kaccic ca kausalyā sumitrā ca prajāvatī
sukhinī kaccid āryā ca devī nandati kaikayī // Ram_2,94.6

kaccid vinayasampannaḥ kulaputro bahuśrutaḥ
anasūyur anudraṣṭā satkṛtas te purohitaḥ // Ram_2,94.7

kaccid agniṣu te yukto vidhijño matimān ṛjuḥ
hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā // Ram_2,94.8

iṣvastravarasampannam arthaśāstraviśāradam
sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase // Ram_2,94.9

kaccid ātmasamāḥ śūrāḥ śrutavanto jitendriyāḥ
kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ // Ram_2,94.10

mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava
susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ // Ram_2,94.11

kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase
kaccic cāpararātriṣu cintayasy arthanaipuṇam // Ram_2,94.12

kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha
kaccit te mantrito mantro rāṣṭraṃ na paridhāvati // Ram_2,94.13

kaccid arthaṃ viniścitya laghumūlaṃ mahodayam
kṣipram ārabhase kartuṃ na dīrghayasi rāghava // Ram_2,94.14

kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ
vidus te sarvakāryāṇi na kartavyāni pārthivāḥ // Ram_2,94.15

kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ
tvayā vā tava vāmātyair budhyate tāta mantritam // Ram_2,94.16

kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam
paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat // Ram_2,94.17

sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ
atha vāpy ayutāny eva nāsti teṣu sahāyatā // Ram_2,94.18

eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ
rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam // Ram_2,94.19

kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ
jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ // Ram_2,94.20

amātyān upadhātītān pitṛpaitāmahāñ śucīn
śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu // Ram_2,94.21

kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā
ugrapratigrahītāraṃ kāmayānam iva striyaḥ // Ram_2,94.22

upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam
śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate // Ram_2,94.23

kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ
kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ // Ram_2,94.24

balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ
dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ // Ram_2,94.25

kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam
samprāptakālaṃ dātavyaṃ dadāsi na vilambase // Ram_2,94.26

kālātikramaṇe hy eva bhaktavetanayor bhṛtāḥ
bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ // Ram_2,94.27

kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ
kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ // Ram_2,94.28

kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān
yathoktavādī dūtas te kṛto bharata paṇḍitaḥ // Ram_2,94.29

kaccid aṣṭādaśāny eṣu svapakṣe daśa pañca ca
tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ // Ram_2,94.30

kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā
durbalān anavajñāya vartase ripusūdana // Ram_2,94.31

kaccin na lokāyatikān brāhmaṇāṃs tāta sevase
anarthakuśalā hy ete bālāḥ paṇḍitamāninaḥ // Ram_2,94.32

dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ
buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te // Ram_2,94.33

vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ
satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām // Ram_2,94.34

brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā
jitendriyair mahotsāhair vṛtām āryaiḥ sahasraśaḥ // Ram_2,94.35

prāsādair vividhākārair vṛtāṃ vaidyajanākulām
kaccit samuditāṃ sphītām ayodhyāṃ parirakṣasi // Ram_2,94.36

kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ
devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ // Ram_2,94.37

prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ
sukṛṣṭasīmā paśumān hiṃsābhir parivarjitaḥ // Ram_2,94.38

adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ
kaccij janapadaḥ sphītaḥ sukhaṃ vasati rāghava // Ram_2,94.39

kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ
vārttāyāṃ saṃśritas tāta loko hi sukham edhate // Ram_2,94.40

teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam
rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ // Ram_2,94.41

kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ
kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase // Ram_2,94.42

kaccin nāgavanaṃ guptaṃ kuñjarāṇāṃ ca tṛpyasi
kaccid darśayase nityaṃ manuṣyāṇāṃ vibhūṣitam
utthāyotthāya pūrvāhṇe rājaputro mahāpathe // Ram_2,94.43

kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ
yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ // Ram_2,94.44

āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ
apātreṣu na te kaccit kośo gacchati rāghava // Ram_2,94.45

devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca
yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ // Ram_2,94.46

kaccid āryo viśuddhātmā kṣāritaś corakarmaṇā
apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ // Ram_2,94.47

gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ
kaccin na mucyate coro dhanalobhān nararṣabha // Ram_2,94.48

vyasane kaccid āḍhyasya durgatasya ca rāghava
arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ // Ram_2,94.49

yāni mithyābhiśastānāṃ patanty asrāṇi rāghava
tāni putrapaśūn ghnanti prītyartham anuśāsataḥ // Ram_2,94.50

kaccid vṛddhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava
dānena manasā vācā tribhir etair bubhūṣase // Ram_2,94.51

kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn
caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi // Ram_2,94.52

kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ
ubhau vā prītilobhena kāmena na vibādhase // Ram_2,94.53

kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara
vibhajya kāle kālajña sarvān bharata sevase // Ram_2,94.54

kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidāḥ
āśaṃsante mahāprājña paurajānapadaiḥ saha // Ram_2,94.55

nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām
adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām // Ram_2,94.56

ekacintanam arthānām anarthajñaiś ca mantraṇam
niścitānām anārambhaṃ mantrasyāparirakṣaṇam // Ram_2,94.57

maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ
kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa // Ram_2,94.58

kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava
kaccid āśaṃsamānebhyo mitrebhyaḥ samprayacchasi // Ram_2,94.59

rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha
kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati // Ram_2,95.1

śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha
jyeṣṭhaputre sthite rājan na kanīyān bhaven nṛpaḥ // Ram_2,95.2

sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava
abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ // Ram_2,95.3

rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama
yasya dharmārthasahitaṃ vṛttam āhur amānuṣam // Ram_2,95.4

kekayasthe ca mayi tu tvayi cāraṇyam āśrite
divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ // Ram_2,95.5

uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ
ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau // Ram_2,95.6

priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava
akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ // Ram_2,95.7

tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām
rāghavo bharatenoktāṃ babhūva gatacetanaḥ // Ram_2,95.8

vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ
pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ
vane paraśunā kṛttas tathā bhuvi papāta ha // Ram_2,95.9

tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim
kūlaghātapariśrāntaṃ prasuptam iva kuñjaram // Ram_2,95.10

bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam
rudantaḥ saha vaidehyā siṣicuḥ salilena vai // Ram_2,95.11

sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan
upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum // Ram_2,95.12

kiṃ nu tasya mayā kāryaṃ durjātena mahātmanaḥ
yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ // Ram_2,95.13

aho bharata siddhārtho yena rājā tvayānagha
śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ // Ram_2,95.14

niṣpradhānām anekāgrāṃ narendreṇa vinākṛtām
nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe // Ram_2,95.15

samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa
ko nu śāsiṣyati punas tāte lokāntaraṃ gate // Ram_2,95.16

purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan
vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham // Ram_2,95.17

evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ
uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām // Ram_2,95.18

sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa
bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim // Ram_2,95.19

sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām
uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ // Ram_2,95.20

ānayeṅgudīpiṇyākaṃ cīram āhara cottaram
jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ // Ram_2,95.21

sītā purastād vrajatu tvam enām abhito vraja
ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā // Ram_2,95.22

tato nityānugas teṣāṃ viditātmā mahāmatiḥ
mṛdur dāntaś ca śāntaś ca rāme ca dṛḍhabhaktimān // Ram_2,95.23

sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam
avātārayad ālambya nadīṃ mandākinīṃ śivām // Ram_2,95.24

te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ
nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām // Ram_2,95.25

śīghrasrotasam āsādya tīrthaṃ śivam akardamam
siṣicus tūdakaṃ rājñe tata etad bhavatv iti // Ram_2,95.26

pragṛhya ca mahīpālo jalapūritam añjalim
diśaṃ yāmyām abhimukho rudan vacanam abravīt // Ram_2,95.27

etat te rājaśārdūla vimalaṃ toyam akṣayam
pitṛlokagatasyādya maddattam upatiṣṭhatu // Ram_2,95.28

tato mandākinītīrāt pratyuttīrya sa rāghavaḥ
pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha // Ram_2,95.29

aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare
nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt // Ram_2,95.30

idaṃ bhuṅkṣva mahārāja prīto yadaśanā vayam
yadannaḥ puruṣo bhavati tadannās tasya devatāḥ // Ram_2,95.31

tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt
āruroha naravyāghro ramyasānuṃ mahīdharam // Ram_2,95.32

tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ
parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau // Ram_2,95.33

teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau
bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva // Ram_2,95.34

vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ
abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam
teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam // Ram_2,95.35

atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam
apy ekamanaso jagmur yathāsthānaṃ pradhāvitāḥ // Ram_2,95.36

hayair anye gajair anye rathair anye svalaṃkṛtaiḥ
sukumārās tathaivānye padbhir eva narā yayuḥ // Ram_2,95.37

aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā
draṣṭukāmo janaḥ sarvo jagāma sahasāśramam // Ram_2,95.38

bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam
yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ // Ram_2,95.39

sā bhūmir bahubhir yānaiḥ khuranemisamāhatā
mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame // Ram_2,95.40

tena vitrāsitā nāgāḥ kareṇuparivāritāḥ
āvāsayanto gandhena jagmur anyad vanaṃ tataḥ // Ram_2,95.41

varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ
vyāghragokarṇagavayā vitreṣuḥ pṛṣataiḥ saha // Ram_2,95.42

rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ
tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ // Ram_2,95.43

tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam
manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā // Ram_2,95.44

tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān
paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ // Ram_2,95.45

sa tatra kāṃścit pariṣasvaje narān narāś ca kecit tu tam abhyavādayan
cakāra sarvān savayasyabāndhavān yathārham āsādya tadā nṛpātmajaḥ // Ram_2,95.46

tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ
guhā girīṇāṃ ca diśaś ca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve // Ram_2,95.47

vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca
abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ // Ram_2,96.1

rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati
dadṛśus tatra tat tīrthaṃ rāmalakṣmaṇasevitam // Ram_2,96.2

kausalyā bāṣpapūrṇena mukhena pariśuṣyatā
sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ // Ram_2,96.3

idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭakarmaṇām
vane prāk kevalaṃ tīrthaṃ ye te nirviṣayīkṛtāḥ // Ram_2,96.4

itaḥ sumitre putras te sadā jalam atandritaḥ
svayaṃ harati saumitrir mama putrasya kāraṇāt // Ram_2,96.5

dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale
pitur iṅgudīpiṇyākaṃ nyastam āyatalocanā // Ram_2,96.6

taṃ bhūmau pitur ārtena nyastaṃ rāmeṇa vīkṣya sā
uvāca devī kausalyā sarvā daśarathastriyaḥ // Ram_2,96.7

idam ikṣvākunāthasya rāghavasya mahātmanaḥ
rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi // Ram_2,96.8

tasya devasamānasya pārthivasya mahātmanaḥ
naitad aupayikaṃ manye bhuktabhogasya bhojanam // Ram_2,96.9

caturantāṃ mahīṃ bhuktvā mahendrasadṛśo vibhuḥ
katham iṅgudīpiṇyākaṃ sa bhuṅkte vasudhādhipaḥ // Ram_2,96.10

ato duḥkhataraṃ loke na kiṃcit pratibhāti mā
yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān // Ram_2,96.11

rāmeṇeṅgudīpiṇyākaṃ pitur dattaṃ samīkṣya me
kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā // Ram_2,96.12

evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā
dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram // Ram_2,96.13

sarvabhogaiḥ parityaktaṃ rāmaṃ samprekṣya mātaraḥ
ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ // Ram_2,96.14

tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān
mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ // Ram_2,96.15

tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ
pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ // Ram_2,96.16

saumitrir api tāḥ sarvā mātṝn samprekṣya duḥkhitaḥ
abhyavādayatāsaktaṃ śanai rāmād anantaram // Ram_2,96.17

yathā rāme tathā tasmin sarvā vavṛtire striyaḥ
vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe // Ram_2,96.18

sītāpi caraṇāṃs tāsām upasaṃgṛhya duḥkhitā
śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā // Ram_2,96.19

tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā
vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt // Ram_2,96.20

videharājasya sutā snuṣā daśarathasya ca
rāmapatnī kathaṃ duḥkhaṃ samprāptā nirjane vane // Ram_2,96.21

padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam
kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ // Ram_2,96.22

mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam
bhṛśaṃ manasi vaidehi vyasanāraṇisambhavaḥ // Ram_2,96.23

bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ
pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ // Ram_2,96.24

purohitasyāgnisamasya tasya vai bṛhaspater indra ivāmarādhipaḥ
pragṛhya pādau susamṛddhatejasaḥ sahaiva tenopaviveśa rāghavaḥ // Ram_2,96.25

tato jaghanyaṃ sahitaiḥ sa mantribhiḥ purapradhānaiś ca sahaiva sainikaiḥ
janena dharmajñatamena dharmavān upopaviṣṭo bharatas tadāgrajam // Ram_2,96.26

upopaviṣṭas tu tadā sa vīryavāṃs tapasviveṣeṇa samīkṣya rāghavam
śriyā jvalantaṃ bharataḥ kṛtāñjalir yathā mahendraḥ prayataḥ prajāpatim // Ram_2,96.27

kim eṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati
itīva tasyāryajanasya tattvato babhūva kautūhalam uttamaṃ tadā // Ram_2,96.28

sa rāghavaḥ satyadhṛtiś ca lakṣmaṇo mahānubhāvo bharataś ca dhārmikaḥ
vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ // Ram_2,96.29

taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam
lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame // Ram_2,97.1

kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā
yasmāt tvam āgato deśam imaṃ cīrajaṭājinī // Ram_2,97.2

yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ
hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi // Ram_2,97.3

ity uktaḥ kekayīputraḥ kākutsthena mahātmanā
pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt // Ram_2,97.4

āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram
gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ // Ram_2,97.5

striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa
cakāra sumahat pāpam idam ātmayaśoharam // Ram_2,97.6

sā rājyaphalam aprāpya vidhavā śokakarśitā
patiṣyati mahāghore niraye jananī mama // Ram_2,97.7

tasya me dāsabhūtasya prasādaṃ kartum arhasi
abhiṣiñcasva cādyaiva rājyena maghavān iva // Ram_2,97.8

imāḥ prakṛtayaḥ sarvā vidhavā mātaraś ca yāḥ
tvatsakāśam anuprāptāḥ prasādaṃ kartum arhasi // Ram_2,97.9

tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada
rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru // Ram_2,97.10

bhavatv avidhavā bhūmiḥ samagrā patinā tvayā
śaśinā vimaleneva śāradī rajanī yathā // Ram_2,97.11

ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā
bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi // Ram_2,97.12

tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam
pūjitaṃ puruṣavyāghra nātikramitum utsahe // Ram_2,97.13

evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ
rāmasya śirasā pādau jagrāha bharataḥ punaḥ // Ram_2,97.14

taṃ mattam iva mātaṃgaṃ niḥśvasantaṃ punaḥ punaḥ
bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt // Ram_2,97.15

kulīnaḥ sattvasampannas tejasvī caritavrataḥ
rājyahetoḥ kathaṃ pāpam ācaret tvadvidho janaḥ // Ram_2,97.16

na doṣaṃ tvayi paśyāmi sūkṣmam apy arisūdana
na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi // Ram_2,97.17

yāvat pitari dharmajña gauravaṃ lokasatkṛte
tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam // Ram_2,97.18

etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava
mātāpitṛbhyām ukto 'haṃ katham anyat samācare // Ram_2,97.19

tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam
vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā // Ram_2,97.20

evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau
vyādiśya ca mahātejā divaṃ daśaratho gataḥ // Ram_2,97.21

sa ca pramāṇaṃ dharmātmā rājā lokagurus tava
pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi // Ram_2,97.22

caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ
upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā // Ram_2,97.23

yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ
tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam // Ram_2,97.24

tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ
śocatām eva rajanī duḥkhena vyatyavartata // Ram_2,98.1

rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ
mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman // Ram_2,98.2

tūṣṇīṃ te samupāsīnā na kaścit kiṃcid abravīt
bharatas tu suhṛnmadhye rāmaṃ vacanam abravīt // Ram_2,98.3

sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama
tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam // Ram_2,98.4

mahatevāmbuvegena bhinnaḥ setur jalāgame
durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat // Ram_2,98.5

gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ
anugantuṃ na śaktir me gatiṃ tava mahīpate // Ram_2,98.6

sujīvaṃ nityaśas tasya yaḥ parair upajīvyate
rāma tena tu durjīvaṃ yaḥ parān upajīvati // Ram_2,98.7

yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ
hrasvakena durāroho rūḍhaskandho mahādrumaḥ // Ram_2,98.8

sa yadā puṣpito bhūtvā phalāni na vidarśayet
sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ // Ram_2,98.9

eṣopamā mahābāho tvam arthaṃ vettum arhasi
yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi // Ram_2,98.10

śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ
pratapantam ivādityaṃ rājye sthitam ariṃdamam // Ram_2,98.11

tavānuyāne kākutstha mattā nardantu kuñjarāḥ
antaḥpuragatā nāryo nandantu susamāhitāḥ // Ram_2,98.12

tasya sādhv ity amanyanta nāgarā vividhā janāḥ
bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ // Ram_2,98.13

tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam
rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān // Ram_2,98.14

nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ
itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati // Ram_2,98.15

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam // Ram_2,98.16

yathā phalānāṃ pakvānāṃ nānyatra patanād bhayam
evaṃ narasya jātasya nānyatra maraṇād bhayam // Ram_2,98.17

yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati
tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ // Ram_2,98.18

ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha
āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ // Ram_2,98.19

ātmānam anuśoca tvaṃ kim anyam anuśocasi
āyus te hīyate yasya sthitasya ca gatasya ca // Ram_2,98.20

sahaiva mṛtyur vrajati saha mṛtyur niṣīdati
gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate // Ram_2,98.21

gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ
jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet // Ram_2,98.22

nandanty udita āditye nandanty astam ite ravau
ātmano nāvabudhyante manuṣyā jīvitakṣayam // Ram_2,98.23

hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam
ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ // Ram_2,98.24

yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave
sametya ca vyapeyātāṃ kālam āsādya kaṃcana // Ram_2,98.25

evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca
sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ // Ram_2,98.26

nātra kaścid yathā bhāvaṃ prāṇī samabhivartate
tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ // Ram_2,98.27

yathā hi sārthaṃ gacchantaṃ brūyāt kaścit pathi sthitaḥ
aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti // Ram_2,98.28

evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ
tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ // Ram_2,98.29

vayasaḥ patamānasya srotaso vānivartinaḥ
ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ // Ram_2,98.30

dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ
dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ // Ram_2,98.31

bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt
arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ // Ram_2,98.32

iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān
uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ // Ram_2,98.33

sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ
daivīm ṛddhim anuprāpto brahmalokavihāriṇīm // Ram_2,98.34

taṃ tu naivaṃvidhaḥ kaścit prājñaḥ śocitum arhati
tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ // Ram_2,98.35

ete bahuvidhāḥ śokā vilāparudite tathā
varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā // Ram_2,98.36

sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm
tathā pitrā niyukto 'si vaśinā vadatāṃ vara // Ram_2,98.37

yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā
tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam // Ram_2,98.38

na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama
tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā // Ram_2,98.39

evam uktvā tu virate rāme vacanam arthavat
uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ // Ram_2,98.40

ko hi syād īdṛśo loke yādṛśas tvam ariṃdama
na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet // Ram_2,98.41

saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān
yathā mṛtas tathā jīvan yathāsati tathā sati // Ram_2,98.42

yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ
sa evaṃ vyasanaṃ prāpya na viṣīditum arhati // Ram_2,98.43

amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ
sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava // Ram_2,98.44

na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam
aviṣahyatamaṃ duḥkham āsādayitum arhati // Ram_2,98.45

proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam
kṣudrayā tad aniṣṭaṃ me prasīdatu bhavān mama // Ram_2,98.46

dharmabandhena baddho 'smi tenemāṃ neha mātaram
hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm // Ram_2,98.47

kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ
jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam // Ram_2,98.48

guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca
tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi // Ram_2,98.49

ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam
striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit // Ram_2,98.50

antakāle hi bhūtāni muhyantīti purāśrutiḥ
rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā // Ram_2,98.51

sādhvartham abhisaṃdhāya krodhān mohāc ca sāhasāt
tātasya yad atikrāntaṃ pratyāharatu tad bhavān // Ram_2,98.52

pitur hi samatikrāntaṃ putro yaḥ sādhu manyate
tad apatyaṃ mataṃ loke viparītam ato 'nyathā // Ram_2,98.53

tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ
abhipattā kṛtaṃ karma loke dhīravigarhitam // Ram_2,98.54

kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ
paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān // Ram_2,98.55

kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam
īdṛśaṃ vyāhataṃ karma na bhavān kartum arhati // Ram_2,98.56

atha kleśajam eva tvaṃ dharmaṃ caritum icchasi
dharmeṇa caturo varṇān pālayan kleśam āpnuhi // Ram_2,98.57

caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam
āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi // Ram_2,98.58

śrutena bālaḥ sthānena janmanā bhavato hy aham
sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati // Ram_2,98.59

hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham
bhavatā ca vinā bhūto na vartayitum utsahe // Ram_2,98.60

idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam
anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ // Ram_2,98.61

ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ
ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ // Ram_2,98.62

abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja
vijitya tarasā lokān marudbhir iva vāsavaḥ // Ram_2,98.63

ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan
suhṛdas tarpayan kāmais tvam evātrānuśādhi mām // Ram_2,98.64

adyārya muditāḥ santu suhṛdas te 'bhiṣecane
adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa // Ram_2,98.65

ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha
adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt // Ram_2,98.66

śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi
bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ // Ram_2,98.67

atha vā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ
gamiṣyati gamiṣyāmi bhavatā sārdham apy aham // Ram_2,98.68

tathāpi rāmo bharatena tāmyatā prasādyamānaḥ śirasā mahīpatiḥ
na caiva cakre gamanāya sattvavān matiṃ pitus tadvacane pratiṣṭhitaḥ // Ram_2,98.69

tad adbhutaṃ sthairyam avekṣya rāghave samaṃ jano harṣam avāpa duḥkhitaḥ
na yāty ayodhyām iti duḥkhito 'bhavat sthirapratijñatvam avekṣya harṣitaḥ // Ram_2,98.70

tam ṛtvijo naigamayūthavallabhās tathā visaṃjñāśrukalāś ca mātaraḥ
tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ praṇamya rāmaṃ ca yayācire saha // Ram_2,98.71

punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ
pratyuvāca tataḥ śrīmāñ jñātimadhye 'tisatkṛtaḥ // Ram_2,99.1

upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ
jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt // Ram_2,99.2

purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan
mātāmahe samāśrauṣīd rājyaśulkam anuttamam // Ram_2,99.3

devāsure ca saṃgrāme jananyai tava pārthivaḥ
samprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ // Ram_2,99.4

tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī
ayācata naraśreṣṭhaṃ dvau varau varavarṇinī // Ram_2,99.5

tava rājyaṃ naravyāghra mama pravrājanaṃ tathā
tac ca rājā tathā tasyai niyuktaḥ pradadau varam // Ram_2,99.6

tena pitrāham apy atra niyuktaḥ puruṣarṣabha
caturdaśa vane vāsaṃ varṣāṇi varadānikam // Ram_2,99.7

so 'haṃ vanam idaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ
śītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ // Ram_2,99.8

bhavān api tathety eva pitaraṃ satyavādinam
kartum arhati rājendraṃ kṣipram evābhiṣecanāt // Ram_2,99.9

ṛṇān mocaya rājānaṃ matkṛte bharata prabhum
pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya // Ram_2,99.10

śrūyate hi purā tāta śrutir gītā yaśasvinī
gayena yajamānena gayeṣv eva pitṝn prati // Ram_2,99.11

puṃnāmnā narakād yasmāt pitaraṃ trāyate sutaḥ
tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ // Ram_2,99.12

eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ
teṣāṃ vai samavetānām api kaścid gayāṃ vrajet // Ram_2,99.13

evaṃ rājarṣayaḥ sarve pratītā rājanandana
tasmāt trāhi naraśreṣṭha pitaraṃ narakāt prabho // Ram_2,99.14

ayodhyāṃ gaccha bharata prakṛtīr anurañjaya
śatrughnasahito vīra saha sarvair dvijātibhiḥ // Ram_2,99.15

pravekṣye daṇḍakāraṇyam aham apy avilambayan
ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca // Ram_2,99.16

tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām
gaccha tvaṃ puravaram adya samprahṛṣṭaḥ saṃhṛṣṭas tv aham api daṇḍakān pravekṣye // Ram_2,99.17

chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām
eteṣām aham api kānanadrumāṇāṃ chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye // Ram_2,99.18

śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram
catvāras tanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāma mā viṣādam // Ram_2,99.19

āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ
uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ // Ram_2,100.1

sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā
prākṛtasya narasyeva āryabuddhes tapasvinaḥ // Ram_2,100.2

kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kenacit
yad eko jāyate jantur eka eva vinaśyati // Ram_2,100.3

tasmān mātā pitā ceti rāma sajjeta yo naraḥ
unmatta iva sa jñeyo nāsti kāciddhi kasyacit // Ram_2,100.4

yathā grāmāntaraṃ gacchan naraḥ kaścit kvacid vaset
utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani // Ram_2,100.5

evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu
āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ // Ram_2,100.6

pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama
āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam // Ram_2,100.7

samṛddhāyām ayodhyāyām ātmānam abhiṣecaya
ekaveṇīdharā hi tvāṃ nagarī sampratīkṣate // Ram_2,100.8

rājabhogān anubhavan mahārhān pārthivātmaja
vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape // Ram_2,100.9

na te kaścid daśaratas tvaṃ ca tasya na kaścana
anyo rājā tvam anyaś ca tasmāt kuru yad ucyate // Ram_2,100.10

gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai
pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase // Ram_2,100.11

arthadharmaparā ye ye tāṃs tāñ śocāmi netarān
te hi duḥkham iha prāpya vināśaṃ pretya bhejire // Ram_2,100.12

aṣṭakāpitṛdaivatyam ity ayaṃ prasṛto janaḥ
annasyopadravaṃ paśya mṛto hi kim aśiṣyati // Ram_2,100.13

yadi bhuktam ihānyena deham anyasya gacchati
dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet // Ram_2,100.14

dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ
yajasva dehi dīkṣasva tapas tapyasva saṃtyaja // Ram_2,100.15

sa nāsti param ity eva kuru buddhiṃ mahāmate
pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru // Ram_2,100.16

satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm
rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ // Ram_2,100.17

jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ
uvāca parayā yuktyā svabuddhyā cāvipannayā // Ram_2,101.1

bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān
akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam // Ram_2,101.2

nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ
mānaṃ na labhate satsu bhinnacāritradarśanaḥ // Ram_2,101.3

kulīnam akulīnaṃ vā vīraṃ puruṣamāninam
cāritram eva vyākhyāti śuciṃ vā yadi vāśucim // Ram_2,101.4

anāryas tv āryasaṃkāśaḥ śaucāddhīnas tathā śuciḥ
lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva // Ram_2,101.5

adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram
abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam // Ram_2,101.6

kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ
bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam // Ram_2,101.7

kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām
anayā vartamāno 'haṃ vṛttyā hīnapratijñayā // Ram_2,101.8

kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate
yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ // Ram_2,101.9

satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam
tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ // Ram_2,101.10

ṛṣayaś caiva devāś ca satyam eva hi menire
satyavādī hi loke 'smin paramaṃ gacchati kṣayam // Ram_2,101.11

udvijante yathā sarpān narād anṛtavādinaḥ
dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate // Ram_2,101.12

satyam eveśvaro loke satyaṃ padmā samāśritā
satyamūlāni sarvāṇi satyān nāsti paraṃ padam // Ram_2,101.13

dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca
vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet // Ram_2,101.14

ekaḥ pālayate lokam ekaḥ pālayate kulam
majjaty eko hi niraya ekaḥ svarge mahīyate // Ram_2,101.15

so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye
satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ // Ram_2,101.16

naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ
setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ // Ram_2,101.17

asatyasaṃdhasya sataś calasyāsthiracetasaḥ
naiva devā na pitaraḥ pratīcchantīti naḥ śrutam // Ram_2,101.18

pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam
bhāraḥ satpuruṣācīrṇas tadartham abhinandyate // Ram_2,101.19

kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam
kṣudrair nṛśaṃsair lubdhaiś ca sevitaṃ pāpakarmabhiḥ // Ram_2,101.20

kāyena kurute pāpaṃ manasā sampradhārya ca
anṛtaṃ jihvayā cāha trividhaṃ karma pātakam // Ram_2,101.21

bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi
svargasthaṃ cānubadhnanti satyam eva bhajeta tat // Ram_2,101.22

śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām
āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha // Ram_2,101.23

kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ
bharatasya kariṣyāmi vaco hitvā guror vacaḥ // Ram_2,101.24

sthirā mayā pratijñātā pratijñā gurusaṃnidhau
prahṛṣṭamānasā devī kaikeyī cābhavat tadā // Ram_2,101.25

vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ
mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan // Ram_2,101.26

saṃtuṣṭapañcavargo 'haṃ lokayātrāṃ pravartaye
akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ // Ram_2,101.27

karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham
agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ // Ram_2,101.28

śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ
tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ // Ram_2,101.29

satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāṃ ca
dvijātidevātithipūjanaṃ ca panthānam āhus tridivasya santaḥ // Ram_2,101.30

dharme ratāḥ satpuruṣaiḥ sametās tejasvino dānaguṇapradhānāḥ
ahiṃsakā vītamalāś ca loke bhavanti pūjyā munayaḥ pradhānāḥ // Ram_2,101.31

kruddham ājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha
jābālir api jānīte lokasyāsya gatāgatim
nivartayitukāmas tu tvām etad vākyam abravīt // Ram_2,102.1

imāṃ lokasamutpattiṃ lokanātha nibodha me
sarvaṃ salilam evāsīt pṛthivī yatra nirmitā
tataḥ samabhavad brahmā svayambhūr daivataiḥ saha // Ram_2,102.2

sa varāhas tato bhūtvā projjahāra vasuṃdharām
asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ // Ram_2,102.3

ākāśaprabhavo brahmā śāśvato nitya avyayaḥ
tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ // Ram_2,102.4

vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ
sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ // Ram_2,102.5

yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī
tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam // Ram_2,102.6

ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ
kukṣer athātmajo vīro vikukṣir udapadyata // Ram_2,102.7

vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān
bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ // Ram_2,102.8

nānāvṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare
anaraṇye mahārāje taskaro vāpi kaścana // Ram_2,102.9

anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha
tasmāt pṛthor mahārājas triśaṅkur udapadyata
sa satyavacanād vīraḥ saśarīro divaṃ gataḥ // Ram_2,102.10

triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ
dhundhumārān mahātejā yuvanāśvo vyajāyata // Ram_2,102.11

yuvanāśvasutaḥ śrīmān māndhātā samapadyata
māndhātus tu mahātejāḥ susaṃdhir udapadyata // Ram_2,102.12

susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit
yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ // Ram_2,102.13

bharatāt tu mahābāhor asito nāma jāyata
yasyaite pratirājāna udapadyanta śatravaḥ
haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ // Ram_2,102.14

tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ
sa ca śailavare ramye babhūvābhirato muniḥ
dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ // Ram_2,102.15

bhārgavaś cyavano nāma himavantam upāśritaḥ
tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat // Ram_2,102.16

sa tām abhyavadad vipro varepsuṃ putrajanmani
tataḥ sā gṛham āgamya devī putraṃ vyajāyata // Ram_2,102.17

sapatnyā tu garas tasyai datto garbhajighāṃsayā
gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat // Ram_2,102.18

sa rājā sagaro nāma yaḥ samudram akhānayat
iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ // Ram_2,102.19

asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam
jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt // Ram_2,102.20

aṃśumān iti putro 'bhūd asamañjasya vīryavān
dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ // Ram_2,102.21

bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ
kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ // Ram_2,102.22

raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ
kalmāṣapādaḥ saudāsa ity evaṃ prathito bhuvi // Ram_2,102.23

kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ
yas tu tad vīryam āsādya sahaseno vyanīnaśat // Ram_2,102.24

śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ
sudarśanasyāgnivarṇa agnivarṇasya śīghragaḥ // Ram_2,102.25

śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ
praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ // Ram_2,102.26

ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ
nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ // Ram_2,102.27

ajaś ca suvrataś caiva nābhāgasya sutāv ubhau
ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ // Ram_2,102.28

tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ
tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa // Ram_2,102.29

ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ
pūrvajenāvaraḥ putro jyeṣṭho rājye 'bhiṣicyate // Ram_2,102.30

sa rāghavāṇāṃ kuladharmam ātmanaḥ sanātanaṃ nādya vihātum arhasi
prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ // Ram_2,102.31

vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ
abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ // Ram_2,103.1

puruṣasyeha jātasya bhavanti guravas trayaḥ
ācāryaś caiva kākutstha pitā mātā ca rāghava // Ram_2,103.2

pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha
prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate // Ram_2,103.3

sa te 'haṃ pitur ācāryas tava caiva paraṃtapa
mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim // Ram_2,103.4

imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ
eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim // Ram_2,103.5

vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum
asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim // Ram_2,103.6

bharatasya vacaḥ kurvan yācamānasya rāghava
ātmānaṃ nātivartes tvaṃ satyadharmaparākrama // Ram_2,103.7

evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam
pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ // Ram_2,103.8

yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā
na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam // Ram_2,103.9

yathāśakti pradānena snāpanāc chādanena ca
nityaṃ ca priyavādena tathā saṃvardhanena ca // Ram_2,103.10

sa hi rājā janayitā pitā daśaratho mama
ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati // Ram_2,103.11

evam uktas tu rāmeṇa bharataḥ pratyanantaram
uvāca paramodāraḥ sūtaṃ paramadurmanāḥ // Ram_2,103.12

iha me sthaṇḍile śīghraṃ kuśān āstara sārathe
āryaṃ pratyupavekṣyāmi yāvan me na prasīdati // Ram_2,103.13

anāhāro nirāloko dhanahīno yathā dvijaḥ
śeṣye purastāc chālāyā yāvan na pratiyāsyati // Ram_2,103.14

sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ
kuśottaram upasthāpya bhūmāv evāstarat svayam // Ram_2,103.15

tam uvāca mahātejā rāmo rājarṣisattamāḥ
kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi // Ram_2,103.16

brāhmaṇo hy ekapārśvena narān roddhum ihārhati
na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane // Ram_2,103.17

uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam
puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava // Ram_2,103.18

āsīnas tv eva bharataḥ paurajānapadaṃ janam
uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha // Ram_2,103.19

te tam ūcur mahātmānaṃ paurajānapadā janāḥ
kākutstham abhijānīmaḥ samyag vadati rāghavaḥ // Ram_2,103.20

eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati
ata eva na śaktāḥ smo vyāvartayitum añjasā // Ram_2,103.21

teṣām ājñāya vacanaṃ rāmo vacanam abravīt
evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām // Ram_2,103.22

etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava
uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam // Ram_2,103.23

athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt
śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā // Ram_2,103.24

na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram
āryaṃ paramadharmajñam abhijānāmi rāghavam // Ram_2,103.25

yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ
aham eva nivatsyāmi caturdaśa vane samāḥ // Ram_2,103.26

dharmātmā tasya tathyena bhrātur vākyena vismitaḥ
uvāca rāmaḥ samprekṣya paurajānapadaṃ janam // Ram_2,103.27

vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama
na tal lopayituṃ śakyaṃ mayā vā bharatena vā // Ram_2,103.28

upadhir na mayā kāryo vanavāse jugupsitaḥ
yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam // Ram_2,103.29

jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam
sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani // Ram_2,103.30

anena dharmaśīlena vanāt pratyāgataḥ punaḥ
bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ // Ram_2,103.31

vṛto rājā hi kaikeyyā mayā tadvacanaṃ kṛtam
anṛtān mocayānena pitaraṃ taṃ mahīpatim // Ram_2,103.32

tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam
vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ // Ram_2,104.1

antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ
tau bhrātarau mahātmānau kākutsthau praśaśaṃsire // Ram_2,104.2

sa dhanyo yasya putrau dvau dharmajñau dharmavikramau
śrutvā vayaṃ hi sambhāṣām ubhayoḥ spṛhayāmahe // Ram_2,104.3

tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ
bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ // Ram_2,104.4

kule jāta mahāprājña mahāvṛtta mahāyaśaḥ
grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase // Ram_2,104.5

sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ
anṛṇatvāc ca kaikeyyāḥ svargaṃ daśaratho gataḥ // Ram_2,104.6

etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ
rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ // Ram_2,104.7

hlāditas tena vākyena śubhena śubhadarśanaḥ
rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat // Ram_2,104.8

srastagātras tu bharataḥ sa vācā sajjamānayā
kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt // Ram_2,104.9

rājadharmam anuprekṣya kuladharmānusaṃtatim
kartum arhasi kākutstha mama mātuś ca yācanām // Ram_2,104.10

rakṣituṃ sumahad rājyam aham ekas tu notsahe
paurajānapadāṃś cāpi raktān rañjayituṃ tathā // Ram_2,104.11

jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ
tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ // Ram_2,104.12

idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi
śaktimān asi kākutstha lokasya paripālane // Ram_2,104.13

ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā
bhṛśaṃ samprārthayāmāsa rāmam evaṃ priyaṃvadaḥ // Ram_2,104.14

tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt
śyāmaṃ nalinapattrākṣaṃ mattahaṃsasvaraṃ svayam // Ram_2,104.15

āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā
bhṛśam utsahase tāta rakṣituṃ pṛthivīm api // Ram_2,104.16

amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ
sarvakāryāṇi saṃmantrya sumahānty api kāraya // Ram_2,104.17

lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet
atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ // Ram_2,104.18

kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam
na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat // Ram_2,104.19

evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt
tejasādityasaṃkāśaṃ pratipaccandradarśanam // Ram_2,104.20

adhirohārya pādābhyāṃ pāduke hemabhūṣite
ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ // Ram_2,104.21

so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca
prāyacchat sumahātejā bharatāya mahātmane // Ram_2,104.22

sa pāduke te bharataḥ pratāpavān svalaṃkṛte samparigṛhya dharmavit
pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra caivottamanāgamūrdhani // Ram_2,104.23

athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau
vyasarjayad rāghavavaṃśavardhanaḥ sthitaḥ svadharme himavān ivācalaḥ // Ram_2,104.24

taṃ mātaro bāṣpagṛhītakaṇṭhyo duḥkhena nāmantrayituṃ hi śekuḥ
sa tv eva mātṝn abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ // Ram_2,104.25

tataḥ śirasi kṛtvā tu pāduke bharatas tadā
āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ // Ram_2,105.1

vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ
agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ // Ram_2,105.2

mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā
pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim // Ram_2,105.3

paśyan dhātusahasrāṇi ramyāṇi vividhāni ca
prayayau tasya pārśvena sasainyo bharatas tadā // Ram_2,105.4

adūrāc citrakūṭasya dadarśa bharatas tadā
āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ // Ram_2,105.5

sa tam āśramam āgamya bharadvājasya buddhimān
avatīrya rathāt pādau vavande kulanandanaḥ // Ram_2,105.6

tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt
api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam // Ram_2,105.7

evam uktas tu bharato bharadvājena dhīmatā
pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ // Ram_2,105.8

sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ
rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt // Ram_2,105.9

pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ
caturdaśa hi varṣāṇi yā pratijñā pitur mama // Ram_2,105.10

evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha
vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat // Ram_2,105.11

ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite
ayodhyāyāṃ mahāprājña yogakṣemakare tava // Ram_2,105.12

evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ
pāduke hemavikṛte mama rājyāya te dadau // Ram_2,105.13

nivṛtto 'ham anujñāto rāmeṇa sumahātmanā
ayodhyām eva gacchāmi gṛhītvā pāduke śubhe // Ram_2,105.14

etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ
bharadvājaḥ śubhataraṃ munir vākyam udāharat // Ram_2,105.15

naitac citraṃ naravyāghra śīlavṛttavatāṃ vara
yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam // Ram_2,105.16

amṛtaḥ sa mahābāhuḥ pitā daśarathas tava
yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ // Ram_2,105.17

tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ
āmantrayitum ārebhe caraṇāv upagṛhya ca // Ram_2,105.18

tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ
bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ // Ram_2,105.19

yānaiś ca śakaṭaiś caiva hayair nāgaiś ca sā camūḥ
punar nivṛttā vistīrṇā bharatasyānuyāyinī // Ram_2,105.20

tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm
dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm // Ram_2,105.21

tāṃ ramyajalasampūrṇāṃ saṃtīrya sahabāndhavaḥ
śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ // Ram_2,105.22

śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha
bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt // Ram_2,105.23

sārathe paśya vidhvastā ayodhyā na prakāśate
nirākārā nirānandā dīnā pratihatasvanā // Ram_2,105.24

snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ
ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ // Ram_2,106.1

biḍālolūkacaritām ālīnanaravāraṇām
timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva // Ram_2,106.2

rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām
graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām // Ram_2,106.3

alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām
līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva // Ram_2,106.4

vidhūmām iva hemābhām adhvarāgnisamutthitām
havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām // Ram_2,106.5

vidhvastakavacāṃ rugṇagajavājirathadhvajām
hatapravīrām āpannāṃ camūm iva mahāhave // Ram_2,106.6

saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām
praśāntamārutoddhūtāṃ jalormim iva niḥsvanām // Ram_2,106.7

tyaktāṃ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ
sutyākāle vinirvṛtte vediṃ gataravām iva // Ram_2,106.8

goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam
govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām // Ram_2,106.9

prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ
viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva // Ram_2,106.10

sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām
saṃhṛtadyutivistārāṃ tārām iva divaś cyutām // Ram_2,106.11

puṣpanaddhāṃ vasantānte mattabhramaraśālinīm
drutadāvāgnivipruṣṭāṃ klāntāṃ vanalatām iva // Ram_2,106.12

saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām
pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām // Ram_2,106.13

kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām
hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām // Ram_2,106.14

vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām
upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva // Ram_2,106.15

vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām
bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt // Ram_2,106.16

sahasā yuddhaśauṇḍena hayāroheṇa vāhitām
nikṣiptabhāṇḍām utsṛṣṭāṃ kiśorīm iva durbalām // Ram_2,106.17

prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhramaṇḍalam
pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva // Ram_2,106.18

bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ
vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt // Ram_2,106.19

kiṃ nu khalv adya gambhīro mūrchito na niśamyate
yathāpuram ayodhyāyāṃ gītavāditraniḥsvanaḥ // Ram_2,106.20

vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ
dhūpitāgarugandhaś ca na pravāti samantataḥ // Ram_2,106.21

yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ
pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ
nedānīṃ śrūyate puryām asyāṃ rāme vivāsite // Ram_2,106.22

taruṇaiś cāruveṣaiś ca narair unnatagāmibhiḥ
saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ // Ram_2,106.23

evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ
tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva // Ram_2,106.24

tato nikṣipya mātṝn sa ayodhyāyāṃ dṛḍhavrataḥ
bharataḥ śokasaṃtapto gurūn idam athābravīt // Ram_2,107.1

nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ
tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā // Ram_2,107.2

gataś ca hi divaṃ rājā vanasthaś ca gurur mama
rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ // Ram_2,107.3

etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ
abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ // Ram_2,107.4

sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā
vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat // Ram_2,107.5

nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde
āryamārgaṃ prapannasya nānumanyeta kaḥ pumān // Ram_2,107.6

mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam
abravīt sārathiṃ vākyaṃ ratho me yujyatām iti // Ram_2,107.7

prahṛṣṭavadanaḥ sarvā mātṝn samabhivādya saḥ
āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ // Ram_2,107.8

āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau
yayatuḥ paramaprītau vṛtau mantripurohitaiḥ // Ram_2,107.9

agrato guravas tatra vasiṣṭhapramukhā dvijāḥ
prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat // Ram_2,107.10

balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam
prayayau bharate yāte sarve ca puravāsinaḥ // Ram_2,107.11

rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ
nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke // Ram_2,107.12

tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ
avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha // Ram_2,107.13

etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam
yogakṣemavahe ceme pāduke hemabhūṣite
tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati // Ram_2,107.14

kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam
caraṇau tau tu rāmasya drakṣyāmi sahapādukau // Ram_2,107.15

tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ
nivedya gurave rājyaṃ bhajiṣye guruvṛttitām // Ram_2,107.16

rāghavāya ca saṃnyāsaṃ dattveme varapāduke
rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca // Ram_2,107.17

abhiṣikte tu kākutsthe prahṛṣṭamudite jane
prītir mama yaśaś caiva bhaved rājyāc caturguṇam // Ram_2,107.18

evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ
nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha // Ram_2,107.19

sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ
nandigrāme 'vasad vīraḥ sasainyo bharatas tadā // Ram_2,107.20

rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ
bhrātur vacanakārī ca pratijñāpāragas tadā // Ram_2,107.21

pāduke tv abhiṣicyātha nandigrāme 'vasat tadā
bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat // Ram_2,107.22

pratiprayāte bharate vasan rāmas tapovane
lakṣayāmāsa sodvegam athautsukyaṃ tapasvinām // Ram_2,108.1

ye tatra citrakūṭasya purastāt tāpasāśrame
rāmam āśritya niratās tān alakṣayad utsukān // Ram_2,108.2

nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ
anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ // Ram_2,108.3

teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ
kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ // Ram_2,108.4

na kaccid bhagavan kiṃcit pūrvavṛttam idaṃ mayi
dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ // Ram_2,108.5

pramādāc caritaṃ kaccit kiṃcin nāvarajasya me
lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ // Ram_2,108.6

kaccic chuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi
pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate // Ram_2,108.7

atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ
vepamāna ivovāca rāmaṃ bhūtadayāparam // Ram_2,108.8

kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā
calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ // Ram_2,108.9

tvannimittam idaṃ tāvat tāpasān prati vartate
rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ // Ram_2,108.10

rāvaṇāvarajaḥ kaścit kharo nāmeha rākṣasaḥ
utpāṭya tāpasān sarvāñ janasthānaniketanān // Ram_2,108.11

dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ
avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate // Ram_2,108.12

tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase
tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān // Ram_2,108.13

darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api
nānā rūpair virūpaiś ca rūpair asukhadarśanaiḥ // Ram_2,108.14

apraśastair aśucibhiḥ saṃprayojya ca tāpasān
pratighnanty aparān kṣipram anāryāḥ purataḥ sthitāḥ // Ram_2,108.15

teṣu teṣv āśramasthāneṣv abuddham avalīya ca
ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ // Ram_2,108.16

apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā
kalaśāṃś ca pramṛdnanti havane samupasthite // Ram_2,108.17

tair durātmabhir āviṣṭān āśramān prajihāsavaḥ
gamanāyānyadeśasya codayanty ṛṣayo 'dya mām // Ram_2,108.18

tat purā rāma śārīrām upahiṃsāṃ tapasviṣu
darśayanti hi duṣṭās te tyakṣyāma imam āśramam // Ram_2,108.19

bahumūlaphalaṃ citram avidūrād ito vanam
purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ // Ram_2,108.20

kharas tvayy api cāyuktaṃ purā tāta pravartate
sahāsmābhir ito gaccha yadi buddhiḥ pravartate // Ram_2,108.21

sakalatrasya saṃdeho nityaṃ yat tasya rāghava
samarthasyāpi hi sato vāso duḥkham ihādya te // Ram_2,108.22

ity uktavantaṃ rāmas taṃ rājaputras tapasvinam
na śaśākottarair vākyair avaroddhuṃ samutsukam // Ram_2,108.23

abhinandya samāpṛcchya samādhāya ca rāghavam
sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha // Ram_2,108.24

rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād deśāt tasmāccit kulapatim abhivādya rṣim
samyakprītais tair anumata upadiṣṭārthaḥ puṇyaṃ vāsāya svanilayam upasaṃpede // Ram_2,108.25

āśramaṃ tv ṛṣivirahitaṃ prabhuḥ kṣaṇam api na jahau sa rāghavaḥ
rāghavaṃ hi satatam anugatās tāpasāś cārṣicaritadhṛtaguṇāḥ // Ram_2,108.26

rāghavas tv apayāteṣu tapasviṣu vicintayan
na tatrārocayad vāsaṃ kāraṇair bahubhis tadā // Ram_2,109.1

iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ
sā ca me smṛtir anveti tān nityam anuśocataḥ // Ram_2,109.2

skandhāvāraniveśena tena tasya mahātmanaḥ
hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam // Ram_2,109.3

tasmād anyatra gacchāma iti saṃcintya rāghavaḥ
prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgataḥ // Ram_2,109.4

so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ
taṃ cāpi bhagavān atriḥ putravat pratyapadyata // Ram_2,109.5

svayam ātithyam ādiśya sarvam asya susatkṛtam
saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat // Ram_2,109.6

patnīṃ ca samanuprāptāṃ vṛddhām āmantrya satkṛtām
sāntvayāmāsa dharmajñaḥ sarvabhūtahite rataḥ // Ram_2,109.7

anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm
pratigṛhṇīṣva vaidehīm abravīd ṛṣisattamaḥ // Ram_2,109.8

rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm
daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram // Ram_2,109.9

yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā
ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā // Ram_2,109.10

daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ
anasūyāvratais tāta pratyūhāś ca nibarhitāḥ // Ram_2,109.11

devakāryanimittaṃ ca yayā saṃtvaramāṇayā
daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha // Ram_2,109.12

tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm
abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā // Ram_2,109.13

evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ
sītām uvāca dharmajñām idaṃ vacanam uttamam // Ram_2,109.14

rājaputri śrutaṃ tv etan muner asya samīritam
śreyo'rtham ātmanaḥ śīghram abhigaccha tapasvinīm // Ram_2,109.15

anasūyeti yā loke karmabhiḥ khyātim āgatā
tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm // Ram_2,109.16

sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī
tām atripatnīṃ dharmajñām abhicakrāma maithilī // Ram_2,109.17

śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām
satataṃ vepamānāṅgīṃ pravāte kadalī yathā // Ram_2,109.18

tāṃ tu sītā mahābhāgām anasūyāṃ pativratām
abhyavādayad avyagrā svaṃ nāma samudāharat // Ram_2,109.19

abhivādya ca vaidehī tāpasīṃ tām aninditām
baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam // Ram_2,109.20

tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm
sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase // Ram_2,109.21

tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini
avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi // Ram_2,109.22

nagarastho vanastho vā pāpo vā yadi vāśubhaḥ
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ // Ram_2,109.23

duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ
strīṇām āryasvabhāvānāṃ paramaṃ daivataṃ patiḥ // Ram_2,109.24

nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham
sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam // Ram_2,109.25

na tv evam avagacchanti guṇadoṣam asatstriyaḥ
kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ // Ram_2,109.26

prāpnuvanty ayaśaś caiva dharmabhraṃśaṃ ca maithili
akāryavaśam āpannāḥ striyo yāḥ khalu tadvidhāḥ // Ram_2,109.27

tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ
striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā // Ram_2,109.28

sā tv evam uktā vaidehī anasūyānasūyayā
pratipūjya vaco mandaṃ pravaktum upacakrame // Ram_2,110.1

naitad āścaryam āryāyā yan māṃ tvam anubhāṣase
viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ // Ram_2,110.2

yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ
advaidham upacartavyas tathāpy eṣa mayā bhavet // Ram_2,110.3

kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ
sthirānurāgo dharmātmā mātṛvartī pitṛpriyaḥ // Ram_2,110.4

yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ
tām eva nṛpanārīṇām anyāsām api vartate // Ram_2,110.5

sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ
mātṛvad vartate vīro mānam utsṛjya dharmavit // Ram_2,110.6

āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham
samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama // Ram_2,110.7

pāṇipradānakāle ca yat purā tv agnisaṃnidhau
anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam // Ram_2,110.8

navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi
patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate // Ram_2,110.9

sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate
tathā vṛttiś ca yātā tvaṃ patiśuśrūṣayā divam // Ram_2,110.10

variṣṭhā sarvanārīṇām eṣā ca divi devatā
rohiṇī ca vinā candraṃ muhūrtam api dṛśyate // Ram_2,110.11

evaṃvidhāś ca pravarāḥ striyo bhartṛdṛḍhavratāḥ
devaloke mahīyante puṇyena svena karmaṇā // Ram_2,110.12

tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ
śirasy āghrāya covāca maithilīṃ harṣayanty uta // Ram_2,110.13

niyamair vividhair āptaṃ tapo hi mahad asti me
tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate // Ram_2,110.14

upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili
prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me
kṛtam ity abravīt sītā tapobalasamanvitām // Ram_2,110.15

sā tv evam uktā dharmajñā tayā prītatarābhavat
saphalaṃ ca praharṣaṃ te hanta sīte karomy aham // Ram_2,110.16

idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca
aṅgarāgaṃ ca vaidehi mahārham anulepanam // Ram_2,110.17

mayā dattam idaṃ sīte tava gātrāṇi śobhayet
anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati // Ram_2,110.18

aṅgarāgeṇa divyena liptāṅgī janakātmaje
śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam // Ram_2,110.19

sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā
maithilī pratijagrāha prītidānam anuttamam // Ram_2,110.20

pratigṛhya ca tat sītā prītidānaṃ yaśasvinī
śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām // Ram_2,110.21

tathā sītām upāsīnām anasūyā dṛḍhavratā
vacanaṃ praṣṭum ārebhe kathāṃ kāṃcid anupriyām // Ram_2,110.22

svayaṃvare kila prāptā tvam anena yaśasvinā
rāghaveṇeti me sīte kathā śrutim upāgatā // Ram_2,110.23

tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili
yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi // Ram_2,110.24

evam uktā tu sā sītā tāṃ tato dharmacāriṇīm
śrūyatām iti coktvā vai kathayāmāsa tāṃ kathām // Ram_2,110.25

mithilādhipatir vīro janako nāma dharmavit
kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm // Ram_2,110.26

tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam
ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā // Ram_2,110.27

sa māṃ dṛṣṭvā narapatir muṣṭivikṣepatatparaḥ
pāṃśuguṇṭhitasarvāṅgīṃ vismito janako 'bhavat // Ram_2,110.28

anapatyena ca snehād aṅkam āropya ca svayam
mameyaṃ tanayety uktvā sneho mayi nipātitaḥ // Ram_2,110.29

antarikṣe ca vāg uktā pratimāmānuṣī kila
evam etan narapate dharmeṇa tanayā tava // Ram_2,110.30

tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ
avāpto vipulām ṛddhiṃ mām avāpya narādhipaḥ // Ram_2,110.31

dattā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā
tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt // Ram_2,110.32

patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā
cintām abhyagamad dīno vittanāśād ivādhanaḥ // Ram_2,110.33

sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt
pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi // Ram_2,110.34

tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ
cintārṇavagataḥ pāraṃ nāsasādāplavo yathā // Ram_2,110.35

ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan
sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama // Ram_2,110.36

tasya buddhir iyaṃ jātā cintayānasya saṃtatam
svayaṃ varaṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ // Ram_2,110.37

mahāyajñe tadā tasya varuṇena mahātmanā
dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayasāyakau // Ram_2,110.38

asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt
tan na śaktā namayituṃ svapneṣv api narādhipāḥ // Ram_2,110.39

tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā
samavāye narendrāṇāṃ pūrvam āmantrya pārthivān // Ram_2,110.40

idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ
tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ // Ram_2,110.41

tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham
abhivādya nṛpā jagmur aśaktās tasya tolane // Ram_2,110.42

sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ
viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ // Ram_2,110.43

lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ
viśvāmitras tu dharmātmā mama pitrā supūjitaḥ // Ram_2,110.44

provāca pitaraṃ tatra bhrātarau rāmalakṣmaṇau
sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau
ity uktas tena vipreṇa tad dhanuḥ samupānayat // Ram_2,110.45

nimeṣāntaramātreṇa tad ānamya sa vīryavān
jyāṃ samāropya jhaṭiti pūrayāmāsa vīryavān // Ram_2,110.46

tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ
tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva // Ram_2,110.47

tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā
udyatā dātum udyamya jalabhājanam uttamam // Ram_2,110.48

dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ
avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ // Ram_2,110.49

tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam
mama pitrā ahaṃ dattā rāmāya viditātmane // Ram_2,110.50

mama caivānujā sādhvī ūrmilā priyadarśanā
bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam // Ram_2,110.51

evaṃ dattāsmi rāmāya tadā tasmin svayaṃvare
anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam // Ram_2,110.52

anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām
paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm // Ram_2,111.1

vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā
yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā // Ram_2,111.2

rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi
ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām // Ram_2,111.3

divasaṃ pratikīrṇānām āhārārthaṃ patatriṇām
saṃdhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ // Ram_2,111.4

ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ
sahitā upavartante salilāplutavalkalāḥ // Ram_2,111.5

ṛṣīṇām agnihotreṣu huteṣu vidhipurvakam
kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ // Ram_2,111.6

alpaparṇā hi taravo ghanībhūtāḥ samantataḥ
viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ // Ram_2,111.7

rajanīcarasattvāni pracaranti samantataḥ
tapovanamṛgā hy ete veditīrtheṣu śerate // Ram_2,111.8

sampravṛttā niśā sīte nakṣatrasamalaṃkṛtā
jyotsnāprāvaraṇaś candro dṛśyate 'bhyudito 'mbare // Ram_2,111.9

gamyatām anujānāmi rāmasyānucarī bhava
kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā // Ram_2,111.10

alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili
prītiṃ janaya me vatsa divyālaṃkāraśobhinī // Ram_2,111.11

sā tadā samalaṃkṛtya sītā surasutopamā
praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau // Ram_2,111.12

tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ
rāghavaḥ prītidānena tapasvinyā jaharṣa ca // Ram_2,111.13

nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī
prītidānaṃ tapasvinyā vasanābharaṇasrajām // Ram_2,111.14

prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ
maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām // Ram_2,111.15

tatas tāṃ śarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ
arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ // Ram_2,111.16

tasyāṃ rātryāṃ vyatītāyām abhiṣicya hutāgnikān
āpṛcchetāṃ naravyāghrau tāpasān vanagocarān // Ram_2,111.17

tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ
vanasya tasya saṃcāraṃ rākṣasaiḥ samabhiplutam // Ram_2,111.18

eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane
anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam // Ram_2,111.19

itīva taiḥ prāñjalibhis tapasvibhir dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ
vanaṃ sabhāryaḥ praviveśa rāghavaḥ salakṣmaṇaḥ sūrya ivābhramaṇḍalam // Ram_2,111.20

praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān
dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam // Ram_3,1.1

kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam
yathā pradīptaṃ durdharṣaṃ gagane sūryamaṇḍalam // Ram_3,1.2

śaraṇyaṃ sarvabhūtānāṃ susaṃmṛṣṭājiraṃ sadā
pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ // Ram_3,1.3

viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ
samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam // Ram_3,1.4

āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam
balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam // Ram_3,1.5

puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā
phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ // Ram_3,1.6

sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam
puṇyaiś ca niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ // Ram_3,1.7

tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam
brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam // Ram_3,1.8

tad dṛṣṭvā rāghavaḥ śrīmāṃs tāpasāśramamaṇḍalam
abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ // Ram_3,1.9

divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ
abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm // Ram_3,1.10

te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ
maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ // Ram_3,1.11

rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām
dadṛśur vismitākārā rāmasya vanavāsinaḥ // Ram_3,1.12

vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva
āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ // Ram_3,1.13

atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ
atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan // Ram_3,1.14

tato rāmasya satkṛtya vidhinā pāvakopamāḥ
ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ // Ram_3,1.15

mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ
nivedayitvā dharmajñās tataḥ prāñjalayo 'bruvan // Ram_3,1.16

dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ
pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ // Ram_3,1.17

indrasyeva caturbhāgaḥ prajā rakṣati rāghava
rājā tasmād varān bhogān bhuṅkte lokanamaskṛtaḥ // Ram_3,1.18

te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ
nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ // Ram_3,1.19

nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ
rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ // Ram_3,1.20

evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam
anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan // Ram_3,1.21

tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ
nyāyavṛttā yathānyāyaṃ tarpayāmāsur īśvaram // Ram_3,1.22

kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati
āmantrya sa munīn sarvān vanam evānvagāhata // Ram_3,2.1

nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam
dhvastavṛkṣalatāgulmaṃ durdarśasalilāśayam // Ram_3,2.2

niṣkūjanānāśakuni jhillikāgaṇanāditam
lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha // Ram_3,2.3

vanamadhye tu kākutsthas tasmin ghoramṛgāyute
dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam // Ram_3,2.4

gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram
bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam // Ram_3,2.5

vasānaṃ carma vaiyāghraṃ vasārdraṃ rudhirokṣitam
trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam // Ram_3,2.6

trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa
saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat // Ram_3,2.7

avasajyāyase śūle vinadantaṃ mahāsvanam
sa rāmaṃ lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm // Ram_3,2.8

abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ
sa kṛtvā bhairavaṃ nādaṃ cālayann iva medinīm // Ram_3,2.9

aṅgenādāya vaidehīm apakramya tato 'bravīt
yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau // Ram_3,2.10

praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau
kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha // Ram_3,2.11

adharmacāriṇau pāpau kau yuvāṃ munidūṣakau
ahaṃ vanam idaṃ durgaṃ virādho nāma rākṣasaḥ // Ram_3,2.12

carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan
iyaṃ nārī varārohā mama bhāryā bhaviṣyati
yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe // Ram_3,2.13

tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ
śrutvā sagarvitaṃ vākyaṃ saṃbhrāntā janakātmajā
sītā prāvepatodvegāt pravāte kadalī yathā // Ram_3,2.14

tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām
abravīl lakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā // Ram_3,2.15

paśya saumya narendrasya janakasyātmasambhavām
mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām
atyantasukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm // Ram_3,2.16

yad abhipretam asmāsu priyaṃ varavṛtaṃ ca yat
kaikeyyās tu susaṃvṛttaṃ kṣipram adyaiva lakṣmaṇa // Ram_3,2.17

yā na tuṣyati rājyena putrārthe dīrghadarśinī
yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam
adyedānīṃ sakāmā sā yā mātā mama madhyamā // Ram_3,2.18

parasparśāt tu vaidehyā na duḥkhataram asti me
pitur vināśāt saumitre svarājyaharaṇāt tathā // Ram_3,2.19

iti bruvati kākutsthe bāṣpaśokapariplute
abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan // Ram_3,2.20

anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ
mayā preṣyeṇa kākutstha kimarthaṃ paritapyase // Ram_3,2.21

śareṇa nihatasyādya mayā kruddhena rakṣasaḥ
virādhasya gatāsor hi mahī pāsyati śoṇitam // Ram_3,2.22

rājyakāme mama krodho bharate yo babhūva ha
taṃ virādhe vimokṣyāmi vajrī vajram ivācale // Ram_3,2.23

mama bhujabalavegavegitaḥ patatu śaro 'sya mahān mahorasi
vyapanayatu tanoś ca jīvitaṃ patatu tataś ca mahīṃ vighūrṇitaḥ // Ram_3,2.24

athovāca punar vākyaṃ virādhaḥ pūrayan vanam
ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ // Ram_3,3.1

tam uvāca tato rāmo rākṣasaṃ jvalitānanam
pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ // Ram_3,3.2

kṣatriyau vṛttasampannau viddhi nau vanagocarau
tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān // Ram_3,3.3

tam uvāca virādhas tu rāmaṃ satyaparākramam
hanta vakṣyāmi te rājan nibodha mama rāghava // Ram_3,3.4

putraḥ kila jayasyāhaṃ mātā mama śatahradā
virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ // Ram_3,3.5

tapasā cāpi me prāptā brahmaṇo hi prasādajā
śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca // Ram_3,3.6

utsṛjya pramadām enām anapekṣau yathāgatam
tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade // Ram_3,3.7

taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ
rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasam // Ram_3,3.8

kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam
raṇe samprāpsyase tiṣṭha na me jīvan gamiṣyasi // Ram_3,3.9

tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñ śarān
suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha // Ram_3,3.10

dhanuṣā jyāguṇavatā saptabāṇān mumoca ha
rukmapuṅkhān mahāvegān suparṇānilatulyagān // Ram_3,3.11

te śarīraṃ virādhasya bhittvā barhiṇavāsasaḥ
nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ // Ram_3,3.12

sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam
pragṛhyāśobhata tadā vyāttānana ivāntakaḥ // Ram_3,3.13

tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam
dvābhyāṃ śarābhyāṃ cicheda rāmaḥ śastrabhṛtāṃ varaḥ // Ram_3,3.14

tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha
rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ // Ram_3,3.15

sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ
dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ
idaṃ provāca kākutsthaṃ virādhaḥ puruṣarṣabham // Ram_3,3.16

kausalyā suprajās tāta rāmas tvaṃ vidito mayā
vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ // Ram_3,3.17

abhiśāpād ahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum
tumburur nāma gandharvaḥ śapto vaiśravaṇena hi // Ram_3,3.18

prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ
yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge // Ram_3,3.19

tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati
iti vaiśravaṇo rājā rambhāsaktam uvāca ha // Ram_3,3.20

anupasthīyamāno māṃ saṃkruddho vyājahāra ha
tava prasādān mukto 'ham abhiśāpāt sudāruṇāt
bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa // Ram_3,3.21

ito vasati dharmātmā śarabhaṅgaḥ pratāpavān
adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ // Ram_3,3.22

taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati
avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja // Ram_3,3.23

rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ
avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ // Ram_3,3.24

evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ
babhūva svargasamprāpto nyastadeho mahābalaḥ // Ram_3,3.25

taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam
virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam // Ram_3,3.26

tatas tu tau kāñcanacitrakārmukau nihatya rakṣaḥ parigṛhya maithilīm
vijahratus tau muditau mahāvane divi sthitau candradivākarāv iva // Ram_3,3.27

hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane
tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān
abravīl lakṣmaṇaṃ rāmo bhrātaraṃ dīptatejasam // Ram_3,4.1

kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ
abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam // Ram_3,4.2

āśramaṃ śarabhaṅgasya rāghavo 'bhijagāma ha // Ram_3,4.3

tasya devaprabhāvasya tapasā bhāvitātmanaḥ
samīpe śarabhaṅgasya dadarśa mahad adbhutam // Ram_3,4.4

vibhrājamānaṃ vapuṣā sūryavaiśvānaropamam
asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram // Ram_3,4.5

suprabhābharaṇaṃ devaṃ virajo'mbaradhāriṇam
tadvidhair eva bahubhiḥ pūjyamānaṃ mahātmabhiḥ // Ram_3,4.6

haribhir vājibhir yuktam antarikṣagataṃ ratham
dadarśādūratas tasya taruṇādityasaṃnibham // Ram_3,4.7

pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham
apaśyad vimalaṃ chattraṃ citramālyopaśobhitam // Ram_3,4.8

cāmaravyajane cāgrye rukmadaṇḍe mahādhane
gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani // Ram_3,4.9

gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ
antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire // Ram_3,4.10

dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇam abravīt
ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ
antarikṣagatā divyās ta ime harayo dhruvam // Ram_3,4.11

ime ca puruṣavyāghra ye tiṣṭhanty abhito ratham
śataṃ śataṃ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ // Ram_3,4.12

urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ
rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam // Ram_3,4.13

etaddhi kila devānāṃ vayo bhavati nityadā
yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ // Ram_3,4.14

ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa
yāvaj janāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe // Ram_3,4.15

tam evam uktvā saumitrim ihaiva sthīyatām iti
abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati // Ram_3,4.16

tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ
śarabhaṅgam anujñāpya vibudhān idam abravīt // Ram_3,4.17

ihopayāty asau rāmo yāvan māṃ nābhibhāṣate
niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum arhati // Ram_3,4.18

jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam
karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram // Ram_3,4.19

iti vajrī tam āmantrya mānayitvā ca tāpasam
rathena hariyuktena yayau divam ariṃdamaḥ // Ram_3,4.20

prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ
agnihotram upāsīnaṃ śarabhaṅgam upāgamat // Ram_3,4.21

tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ
niṣedus tadanujñātā labdhavāsā nimantritāḥ // Ram_3,4.22

tataḥ śakropayānaṃ tu paryapṛcchat sa rāghavaḥ
śarabhaṅgaś ca tat sarvaṃ rāghavāya nyavedayat // Ram_3,4.23

mām eṣa varado rāma brahmalokaṃ ninīṣati
jitam ugreṇa tapasā duṣprāpam akṛtātmabhiḥ // Ram_3,4.24

ahaṃ jñātvā naravyāghra vartamānam adūrataḥ
brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim // Ram_3,4.25

samāgamya gamiṣyāmi tridivaṃ devasevitam
akṣayā naraśārdūla jitā lokā mayā śubhāḥ
brāhmyāś ca nākapṛṣṭhyāś ca pratigṛhṇīṣva māmakān // Ram_3,4.26

evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ
ṛṣiṇā śarabhaṅgena rāghavo vākyam abravīt // Ram_3,4.27

aham evāhariṣyāmi sarvāṃl lokān mahāmune
āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane // Ram_3,4.28

rāghaveṇaivam uktas tu śakratulyabalena vai
śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ // Ram_3,4.29

sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam
ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati // Ram_3,4.30

eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām
yāvaj jahāmi gātrāṇi jīrṇāṃ tvacam ivoragaḥ // Ram_3,4.31

tato 'gniṃ sa samādhāya hutvā cājyena mantravit
śarabhaṅgo mahātejāḥ praviveśa hutāśanam // Ram_3,4.32

tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ
jīrṇāṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam // Ram_3,4.33

sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata
utthāyāgnicayāt tasmāc charabhaṅgo vyarocata // Ram_3,4.34

sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām
devānāṃ ca vyatikramya brahmalokaṃ vyarohata // Ram_3,4.35

sa puṇyakarmā bhuvane dvijarṣabhaḥ pitāmahaṃ sānucaraṃ dadarśa ha
pitāmahaś cāpi samīkṣya taṃ dvijaṃ nananda susvāgatam ity uvāca ha // Ram_3,4.36

śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ
abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasam // Ram_3,5.1

vaikhānasā vālakhilyāḥ samprakṣālā marīcipāḥ
aśmakuṭṭāś ca bahavaḥ pattrāhārāś ca tāpasāḥ // Ram_3,5.2

dantolūkhalinaś caiva tathaivonmajjakāḥ pare
munayaḥ salilāhārā vāyubhakṣās tathāpare // Ram_3,5.3

ākāśanilayāś caiva tathā sthaṇḍilaśāyinaḥ
tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ // Ram_3,5.4

sajapāś ca taponityās tathā pañcatapo'nvitāḥ
sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ
śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ // Ram_3,5.5

abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam
ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ // Ram_3,5.6

tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ
pradhānaś cāsi nāthaś ca devānāṃ maghavān iva // Ram_3,5.7

viśrutas triṣu lokeṣu yaśasā vikrameṇa ca
pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ // Ram_3,5.8

tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam
arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi // Ram_3,5.9

adharmas tu mahāṃs tāta bhavet tasya mahīpateḥ
yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat // Ram_3,5.10

yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva
nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ // Ram_3,5.11

prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm
brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate // Ram_3,5.12

yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ
tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ // Ram_3,5.13

so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān
tvan nātho 'nāthavad rāma rākṣasair vadhyate bhṛśam // Ram_3,5.14

ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām
hatānāṃ rākṣasair ghorair bahūnāṃ bahudhā vane // Ram_3,5.15

pampānadīnivāsānām anumandākinīm api
citrakūṭālayānāṃ ca kriyate kadanaṃ mahat // Ram_3,5.16

evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinām
kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ // Ram_3,5.17

tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ
paripālaya no rāma vadhyamānān niśācaraiḥ // Ram_3,5.18

etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām
idaṃ provāca dharmātmā sarvān eva tapasvinaḥ
naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinām // Ram_3,5.19

bhavatām arthasiddhyartham āgato 'haṃ yadṛcchayā
tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ
tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān // Ram_3,5.20

dattvā varaṃ cāpi tapodhanānāṃ dharme dhṛtātmā saha lakṣmaṇena
tapodhanaiś cāpi sabhājyavṛttaḥ sutīkṣṇam evābhijagāma vīraḥ // Ram_3,5.21

rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ
sutīkṣṇasyāśramapadaṃ jagāma saha tair dvijaiḥ // Ram_3,6.1

sa gatvā dūram adhvānaṃ nadīs tīrtvā bahūdakāḥ
dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam // Ram_3,6.2

tatas tad ikṣvākuvarau satataṃ vividhair drumaiḥ
kānanaṃ tau viviśatuḥ sītayā saha rāghavau // Ram_3,6.3

praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam
dadarśāśramam ekānte cīramālāpariṣkṛtam // Ram_3,6.4

tatra tāpasam āsīnaṃ malapaṅkajaṭādharam
rāmaḥ sutīkṣṇaṃ vidhivat tapovṛddham abhāṣata // Ram_3,6.5

rāmo 'ham asmi bhagavan bhavantaṃ draṣṭum āgataḥ
tan mābhivada dharmajña maharṣe satyavikrama // Ram_3,6.6

sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam
samāśliṣya ca bāhubhyām idaṃ vacanam abravīt // Ram_3,6.7

svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara
āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam // Ram_3,6.8

pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ
devalokam ito vīra dehaṃ tyaktvā mahītale // Ram_3,6.9

citrakūṭam upādāya rājyabhraṣṭo 'si me śrutaḥ
ihopayātaḥ kākutstho devarājaḥ śatakratuḥ
sarvāṃl lokāñ jitān āha mama puṇyena karmaṇā // Ram_3,6.10

teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā
matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ // Ram_3,6.11

tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam
pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ // Ram_3,6.12

aham evāhariṣyāmi svayaṃ lokān mahāmune
āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane // Ram_3,6.13

bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ
ākhyātaḥ śarabhaṅgena gautamena mahātmanā // Ram_3,6.14

evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ
abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ // Ram_3,6.15

ayam evāśramo rāma guṇavān ramyatām iha
ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ // Ram_3,6.16

imam āśramam āgamya mṛgasaṃghā mahāyaśaḥ
aṭitvā pratigacchanti lobhayitvākutobhayāḥ // Ram_3,6.17

tac chrutvā vacanaṃ tasya maharṣer lakṣmaṇāgrajaḥ
uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ // Ram_3,6.18

tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān
hanyāṃ niśitadhāreṇa śareṇāśanivarcasā // Ram_3,6.19

bhavāṃs tatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ
etasminn āśrame vāsaṃ ciraṃ tu na samarthaye // Ram_3,6.20

tam evam uktvā varadaṃ rāmaḥ saṃdhyām upāgamat
anvāsya paścimāṃ saṃdhyāṃ tatra vāsam akalpayat // Ram_3,6.21

tataḥ śubhaṃ tāpasabhojyam annaṃ svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām
tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya // Ram_3,6.22

rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ
pariṇāmya niśāṃ tatra prabhāte pratyabudhyata // Ram_3,7.1

utthāya tu yathākālaṃ rāghavaḥ saha sītayā
upāspṛśat suśītena jalenotpalagandhinā // Ram_3,7.2

atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau
kālyaṃ vidhivad abhyarcya tapasviśaraṇe vane // Ram_3,7.3

udayantaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ
sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan // Ram_3,7.4

sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ
āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ // Ram_3,7.5

tvarāmahe vayaṃ draṣṭuṃ kṛtsnam āśramamaṇḍalam
ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām // Ram_3,7.6

abhyanujñātum icchāmaḥ sahaibhir munipuṃgavaiḥ
dharmanityais tapodāntair viśikhair iva pāvakaiḥ // Ram_3,7.7

aviṣahyātapo yāvat sūryo nātivirājate
amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ // Ram_3,7.8

tāvad icchāmahe gantum ity uktvā caraṇau muneḥ
vavande sahasaumitriḥ sītayā saha rāghavaḥ // Ram_3,7.9

tau saṃspṛśantau caraṇāv utthāpya munipuṃgavaḥ
gāḍham āliṅgya sasneham idaṃ vacanam abravīt // Ram_3,7.10

ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha
sītayā cānayā sārdhaṃ chāyayevānuvṛttayā // Ram_3,7.11

paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām
eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām // Ram_3,7.12

suprājyaphalamūlāni puṣpitāni vanāni ca
praśāntamṛgayūthāni śāntapakṣigaṇāni ca // Ram_3,7.13

phullapaṅkajaṣaṇḍāni prasannasalilāni ca
kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca // Ram_3,7.14

drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca
ramaṇīyāny araṇyāni mayūrābhirutāni ca // Ram_3,7.15

gamyatāṃ vatsa saumitre bhavān api ca gacchatu
āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama // Ram_3,7.16

evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ
pradakṣiṇaṃ muniṃ kṛtvā prasthātum upacakrame // Ram_3,7.17

tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā
dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ // Ram_3,7.18

ābadhya ca śubhe tūṇī cāpau cādāya sasvanau
niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau // Ram_3,7.19

sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam
vaidehī snigdhayā vācā bhartāram idam abravīt // Ram_3,8.1

ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān
nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha // Ram_3,8.2

trīṇy eva vyasanāny atra kāmajāni bhavanty uta
mithyāvākyaṃ paramakaṃ tasmād gurutarāv ubhau
paradārābhigamanaṃ vinā vairaṃ ca raudratā // Ram_3,8.3

mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava
kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam // Ram_3,8.4

tac ca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ
tava vaśyendriyatvaṃ ca jānāmi śubhadarśana // Ram_3,8.5

tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam
nirvairaṃ kriyate mohāt tac ca te samupasthitam // Ram_3,8.6

pratijñātas tvayā vīra daṇḍakāraṇyavāsinām
ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām // Ram_3,8.7

etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam
prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ // Ram_3,8.8

tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ
tvadvṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam // Ram_3,8.9

na hi me rocate vīra gamanaṃ daṇḍakān prati
kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama // Ram_3,8.10

tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ
dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam // Ram_3,8.11

kṣatriyāṇām iha dhanur hutāśasyendhanāni ca
samīpataḥ sthitaṃ tejobalam ucchrayate bhṛśam // Ram_3,8.12

purā kila mahābāho tapasvī satyavāk śuciḥ
kasmiṃścid abhavat puṇye vane ratamṛgadvije // Ram_3,8.13

tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ
khaḍgapāṇir athāgacchad āśramaṃ bhaṭarūpadhṛk // Ram_3,8.14

tasmiṃs tadāśramapade nihitaḥ khaḍga uttamaḥ
sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ // Ram_3,8.15

sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ
vane tu vicaraty eva rakṣan pratyayam ātmanaḥ // Ram_3,8.16

yatra gacchaty upādātuṃ mūlāni ca phalāni ca
na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ // Ram_3,8.17

nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ
cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam // Ram_3,8.18

tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ
tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ // Ram_3,8.19

snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye
na kathaṃcana sā kāryā gṛhītadhanuṣā tvayā // Ram_3,8.20

buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān
aparādhaṃ vinā hantuṃ lokān vīra na kāmaye // Ram_3,8.21

kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām
dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam // Ram_3,8.22

kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca
vyāviddham idam asmābhir deśadharmas tu pūjyatām // Ram_3,8.23

tadārya kaluṣā buddhir jāyate śastrasevanāt
punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi // Ram_3,8.24

akṣayā tu bhavet prītiḥ śvaśrūśvaśurayor mama
yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ // Ram_3,8.25

dharmād arthaḥ prabhavati dharmāt prabhavate sukham
dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat // Ram_3,8.26

ātmānaṃ niyamais tais taiḥ karṣayitvā prayatnataḥ
prāpyate nipuṇair dharmo na sukhāl labhyate sukham // Ram_3,8.27

nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane
sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ // Ram_3,8.28

strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ
vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa // Ram_3,8.29

vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā
śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm // Ram_3,9.1

hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ
kulaṃ vyapadiśantyā ca dharmajñe janakātmaje // Ram_3,9.2

kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ
kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti // Ram_3,9.3

te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ
māṃ sīte svayam āgamya śaraṇyāḥ śaraṇaṃ gatāḥ // Ram_3,9.4

vasanto dharmaniratā vane mūlaphalāśanāḥ
na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ // Ram_3,9.5

kāle kāle ca niratā niyamair vividhair vane
bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ // Ram_3,9.6

te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ
asmān abhyavapadyeti mām ūcur dvijasattamāḥ // Ram_3,9.7

mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam
kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam // Ram_3,9.8

prasīdantu bhavanto me hrīr eṣā hi mamātulā
yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ
kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau // Ram_3,9.9

sarvair eva samāgamya vāg iyaṃ samudāhṛtā
rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ
arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati // Ram_3,9.10

homakāle tu samprāpte parvakāleṣu cānagha
dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ // Ram_3,9.11

rākṣasair dharṣitānāṃ ca tāpasānāṃ tapasvinām
gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ // Ram_3,9.12

kāmaṃ tapaḥprabhāvena śaktā hantuṃ niśācarān
cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam // Ram_3,9.13

bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava
tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ // Ram_3,9.14

tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ
rakṣa nas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane // Ram_3,9.15

mayā caitad vacaḥ śrutvā kārtsnyena paripālanam
ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje // Ram_3,9.16

saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam
munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā // Ram_3,9.17

apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām
na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ // Ram_3,9.18

tad avaśyaṃ mayā kāryam ṛṣīṇāṃ paripālanam
anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ // Ram_3,9.19

mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ
parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate
sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane // Ram_3,9.20

ity evam uktvā vacanaṃ mahātmā sītāṃ priyāṃ maithilarājaputrīm
rāmo dhanuṣmān saha lakṣmaṇena jagāma ramyāṇi tapovanāni // Ram_3,9.21

agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā
pṛṣṭhatas tu dhanuṣpāṇir lakṣmaṇo 'nujagāma ha // Ram_3,10.1

tau paśyamānau vividhāñ śailaprasthān vanāni ca
nadīś ca vividhā ramyā jagmatuḥ saha sītayā // Ram_3,10.2

sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ
sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ // Ram_3,10.3

yūthabaddhāṃś ca pṛṣatān madonmattān viṣāṇinaḥ
mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ // Ram_3,10.4

te gatvā dūram adhvānaṃ lambamāne divākare
dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam // Ram_3,10.5

padmapuṣkarasambādhaṃ gajayūthair alaṃkṛtam
sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ // Ram_3,10.6

prasannasalile ramye tasmin sarasi śuśruve
gītavāditranirghoṣo na tu kaścana dṛśyate // Ram_3,10.7

tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ
muniṃ dharmabhṛtaṃ nāma praṣṭuṃ samupacakrame // Ram_3,10.8

idam atyadbhutaṃ śrutvā sarveṣāṃ no mahāmune
kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām // Ram_3,10.9

tenaivam ukto dharmātmā rāghaveṇa munis tadā
prabhāvaṃ sarasaḥ kṛtsnam ākhyātum upacakrame // Ram_3,10.10

idaṃ pañcāpsaro nāma taṭākaṃ sārvakālikam
nirmitaṃ tapasā rāma muninā māṇḍakarṇinā // Ram_3,10.11

sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ
daśavarṣasahasrāṇi vāyubhakṣo jalāśrayaḥ // Ram_3,10.12

tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ
abruvan vacanaṃ sarve parasparasamāgatāḥ
asmākaṃ kasyacit sthānam eṣa prārthayate muniḥ // Ram_3,10.13

tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ
pradhānāpsarasaḥ pañcavidyuccalitavarcasaḥ // Ram_3,10.14

apsarobhis tatas tābhir munir dṛṣṭaparāvaraḥ
nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye // Ram_3,10.15

tāś caivāpsarasaḥ pañca muneḥ patnītvam āgatāḥ
taṭāke nirmitaṃ tāsām asminn antarhitaṃ gṛham // Ram_3,10.16

tatraivāpsarasaḥ pañca nivasantyo yathāsukham
ramayanti tapoyogān muniṃ yauvanam āsthitam // Ram_3,10.17

tāsāṃ saṃkrīḍamānānām eṣa vāditraniḥsvanaḥ
śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ // Ram_3,10.18

āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ
rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ // Ram_3,10.19

evaṃ kathayamānasya dadarśāśramamaṇḍalam
kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam // Ram_3,10.20

praviśya saha vaidehyā lakṣmaṇena ca rāghavaḥ
tadā tasmin sa kākutsthaḥ śrīmaty āśramamaṇḍale // Ram_3,10.21

uṣitvā susukhaṃ tatra pūjyamāno maharṣibhiḥ
jagāma cāśramāṃs teṣāṃ paryāyeṇa tapasvinām // Ram_3,10.22

yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit
kvacit paridaśān māsān ekaṃ saṃvatsaraṃ kvacit // Ram_3,10.23

kvacic ca caturo māsān pañcaṣaṭ cāparān kvacit
aparatrādhikān māsān adhyardham adhikaṃ kvacit // Ram_3,10.24

trīn māsān aṣṭamāsāṃś ca rāghavo nyavasat sukham
tathā saṃvasatas tasya munīnām āśrameṣu vai
ramataś cānukūlyena yayuḥ saṃvatsarā daśa // Ram_3,10.25

parisṛtya ca dharmajño rāghavaḥ saha sītayā
sutīkṣṇasyāśramaṃ śrīmān punar evājagāma ha // Ram_3,10.26

sa tam āśramam āgamya munibhiḥ pratipūjitaḥ
tatrāpi nyavasad rāmaḥ kaṃcit kālam ariṃdamaḥ // Ram_3,10.27

athāśramastho vinayāt kadācit taṃ mahāmunim
upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt // Ram_3,10.28

asminn araṇye bhagavann agastyo munisattamaḥ
vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam // Ram_3,10.29

na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā
kutrāśramapadaṃ puṇyaṃ maharṣes tasya dhīmataḥ // Ram_3,10.30

prasādāt tatra bhavataḥ sānujaḥ saha sītayā
agastyam abhigaccheyam abhivādayituṃ munim // Ram_3,10.31

manoratho mahān eṣa hṛdi samparivartate
yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam // Ram_3,10.32

iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ
sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam // Ram_3,10.33

aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam
agastyam abhigaccheti sītayā saha rāghava // Ram_3,10.34

diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām
aham ākhyāsi te vatsa yatrāgastyo mahāmuniḥ // Ram_3,10.35

yojanāny āśramāt tāta yāhi catvāri vai tataḥ
dakṣiṇena mahāñ śrīmān agastyabhrātur āśramaḥ // Ram_3,10.36

sthalaprāye vanoddeśe pippalīvanaśobhite
bahupuṣpaphale ramye nānāśakuninādite // Ram_3,10.37

padminyo vividhās tatra prasannasalilāḥ śivāḥ
haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ // Ram_3,10.38

tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām
dakṣiṇāṃ diśam āsthāya vanakhaṇḍasya pārśvataḥ // Ram_3,10.39

tatrāgastyāśramapadaṃ gatvā yojanam antaram
ramaṇīye vanoddeśe bahupādapasaṃvṛte
raṃsyate tatra vaidehī lakṣmaṇaś ca tvayā saha // Ram_3,10.40

sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ
yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim
adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ // Ram_3,10.41

iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca
pratasthe 'gastyam uddiśya sānujaḥ saha sītayā // Ram_3,10.42

paśyan vanāni citrāṇi parvatāṃś cābhrasaṃnibhān
sarāṃsi saritaś caiva pathi mārgavaśānugāḥ // Ram_3,10.43

sutīkṣṇenopadiṣṭena gatvā tena pathā sukham
idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇam abravīt // Ram_3,10.44

etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ
agastyasya muner bhrātur dṛśyate puṇyakarmaṇaḥ // Ram_3,10.45

yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ
saṃnatāḥ phalabhāreṇa puṣpabhāreṇa ca drumāḥ // Ram_3,10.46

pippalīnāṃ ca pakvānāṃ vanād asmād upāgataḥ
gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ // Ram_3,10.47

tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ
lūnāś ca pathi dṛśyante darbhā vaiḍūryavarcasaḥ // Ram_3,10.48

etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam
pāvakasyāśramasthasya dhūmāgraṃ sampradṛśyate // Ram_3,10.49

vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ
puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ // Ram_3,10.50

tat sutīkṣṇasya vacanaṃ yathā saumya mayā śrutam
agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati // Ram_3,10.51

nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā
yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā // Ram_3,10.52

ihaikadā kila krūro vātāpir api celvalaḥ
bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau // Ram_3,10.53

dhārayan brāhmaṇaṃ rūpam ilvalaḥ saṃskṛtaṃ vadan
āmantrayati viprān sa śrāddham uddiśya nirghṛṇaḥ // Ram_3,10.54

bhrātaraṃ saṃskṛtaṃ bhrātā tatas taṃ meṣarūpiṇam
tān dvijān bhojayāmāsa śrāddhadṛṣṭena karmaṇā // Ram_3,10.55

tato bhuktavatāṃ teṣāṃ viprāṇām ilvalo 'bravīt
vātāpe niṣkramasveti svareṇa mahatā vadan // Ram_3,10.56

tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan
bhittvā bhittvā śarīrāṇi brāhmaṇānāṃ viniṣpatat // Ram_3,10.57

brāhmaṇānāṃ sahasrāṇi tair evaṃ kāmarūpibhiḥ
vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ // Ram_3,10.58

agastyena tadā devaiḥ prārthitena maharṣiṇā
anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ // Ram_3,10.59

tataḥ sampannam ity uktvā dattvā hastāvasecanam
bhrātaraṃ niṣkramasveti ilvalaḥ so 'bhyabhāṣata // Ram_3,10.60

taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam
abravīt prahasan dhīmān agastyo munisattamaḥ // Ram_3,10.61

kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ
bhrātus te meṣarūpasya gatasya yamasādanam // Ram_3,10.62

atha tasya vacaḥ śrutvā bhrātur nidhanasaṃśritam
pradharṣayitum ārebhe muniṃ krodhān niśācaraḥ // Ram_3,10.63

so 'bhyadravad dvijendraṃ taṃ muninā dīptatejasā
cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ // Ram_3,10.64

tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ
viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam // Ram_3,10.65

evaṃ kathayamānasya tasya saumitriṇā saha
rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata // Ram_3,10.66

upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi
praviveśāśramapadaṃ tam ṛṣiṃ cābhyavādayan // Ram_3,10.67

samyak pratigṛhītas tu muninā tena rāghavaḥ
nyavasat tāṃ niśām ekāṃ prāśya mūlaphalāni ca // Ram_3,10.68

tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale
bhrātaraṃ tam agastyasya āmantrayata rāghavaḥ // Ram_3,10.69

abhivādaye tvā bhagavan sukham adhyuṣito niśām
āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam // Ram_3,10.70

gamyatām iti tenokto jagāma raghunandanaḥ
yathoddiṣṭena mārgeṇa vanaṃ tac cāvalokayan // Ram_3,10.71

nīvārān panasāṃs tālāṃs timiśān vañjulān dhavān
ciribilvān madhūkāṃś ca bilvān api ca tindukān // Ram_3,10.72

puṣpitān puṣpitāgrābhir latābhir anuveṣṭitān
dadarśa rāmaḥ śataśas tatra kāntārapādapān // Ram_3,10.73

hastihastair vimṛditān vānarair upaśobhitān
mattaiḥ śakunisaṃghaiś ca śataśaḥ pratināditān // Ram_3,10.74

tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ
pṛṣṭhato 'nugataṃ vīraṃ lakṣmaṇaṃ lakṣmivardhanam // Ram_3,10.75

snigdhapattrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ
āśramo nātidūrastho maharṣer bhāvitātmanaḥ // Ram_3,10.76

agastya iti vikhyāto loke svenaiva karmaṇā
āśramo dṛśyate tasya pariśrāntaśramāpahaḥ // Ram_3,10.77

prājyadhūmākulavanaś cīramālāpariṣkṛtaḥ
praśāntamṛgayūthaś ca nānāśakunināditaḥ // Ram_3,10.78

nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā
dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā // Ram_3,10.79

tasyedam āśramapadaṃ prabhāvād yasya rākṣasaiḥ
dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate // Ram_3,10.80

yadāprabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā
tadā prabhṛti nirvairāḥ praśāntā rajanīcarāḥ // Ram_3,10.81

nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā
prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ // Ram_3,10.82

mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ
saṃdeśaṃ pālayaṃs tasya vindhyaḥ śailo na vardhate // Ram_3,10.83

ayaṃ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ
agastyasyāśramaḥ śrīmān vinītamṛgasevitaḥ // Ram_3,10.84

eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām
asmān adhigatān eṣa śreyasā yojayiṣyati // Ram_3,10.85

ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim
śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho // Ram_3,10.86

atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
agastyaṃ niyatāhāraṃ satataṃ paryupāsate // Ram_3,10.87

nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ
nṛśaṃsaḥ kāmavṛtto vā munir eṣa tathāvidhaḥ // Ram_3,10.88

atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha
vasanti niyatāhārā dharmam ārādhayiṣṇavaḥ // Ram_3,10.89

atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ
tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ // Ram_3,10.90

yakṣatvam amaratvaṃ ca rājyāni vividhāni ca
atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ // Ram_3,10.91

āgatāḥ smāśramapadaṃ saumitre praviśāgrataḥ
nivedayeha māṃ prāptam ṛṣaye saha sītayā // Ram_3,10.92

sa praviśyāśramapadaṃ lakṣmaṇo rāghavānujaḥ
agastyaśiṣyam āsādya vākyam etad uvāca ha // Ram_3,11.1

rājā daśaratho nāma jyeṣṭhas tasya suto balī
rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā // Ram_3,11.2

lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ
anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ // Ram_3,11.3

te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt
draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām // Ram_3,11.4

tasya tadvacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ
tathety uktvāgniśaraṇaṃ praviveśa niveditum // Ram_3,11.5

sa praviśya muniśreṣṭhaṃ tapasā duṣpradharṣaṇam
kṛtāñjalir uvācedaṃ rāmāgamanam añjasā // Ram_3,11.6

putrau daśarathasyemau rāmo lakṣmaṇa eva ca
praviṣṭāv āśramapadaṃ sītayā saha bhāryayā // Ram_3,11.7

draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau
yad atrānantaraṃ tattvam ājñāpayitum arhasi // Ram_3,11.8

tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam
vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt // Ram_3,11.9

diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ
manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati // Ram_3,11.10

gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ
praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ // Ram_3,11.11

evam uktas tu muninā dharmajñena mahātmanā
abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ // Ram_3,11.12

tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇam abravīt
kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam // Ram_3,11.13

tato gatvāśramapadaṃ śiṣyeṇa sahalakṣmaṇaḥ
darśayāmāsa kākutsthaṃ sītāṃ ca janakātmajām // Ram_3,11.14

taṃ śiṣyaḥ praśritaṃ vākyam agastyavacanaṃ bruvan
prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam // Ram_3,11.15

praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ
praśāntahariṇākīrṇam āśramaṃ hy avalokayan // Ram_3,11.16

sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca
viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ // Ram_3,11.17

somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca
dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca // Ram_3,11.18

tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat
taṃ dadarśāgrato rāmo munīnāṃ dīptatejasam
abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam // Ram_3,11.19

eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ
audāryeṇāvagacchāmi nidhānaṃ tapasām imam // Ram_3,11.20

evam uktvā mahābāhur agastyaṃ sūryavarcasam
jagrāha paramaprītas tasya pādau paraṃtapaḥ // Ram_3,11.21

abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ
sītayā saha vaidehyā tadā rāmaḥ salakṣmaṇaḥ // Ram_3,11.22

pratigṛhya ca kākutstham arcayitvāsanodakaiḥ
kuśalapraśnam uktvā ca āsyatām iti so 'bravīt // Ram_3,11.23

agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca
vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau // Ram_3,11.24

prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ
uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam // Ram_3,11.25

anyathā khalu kākutstha tapasvī samudācaran
duḥsākṣīva pare loke svāni māṃsāni bhakṣayet // Ram_3,11.26

rājā sarvasya lokasya dharmacārī mahārathaḥ
pūjanīyaś ca mānyaś ca bhavān prāptaḥ priyātithiḥ // Ram_3,11.27

evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam
pūjayitvā yathākāmaṃ punar eva tato 'bravīt // Ram_3,11.28

idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam
vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā // Ram_3,11.29

amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ
datto mama mahendreṇa tūṇī cākṣayasāyakau // Ram_3,11.30

sampūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ
mahārajatakośo 'yam asir hemavibhūṣitaḥ // Ram_3,11.31

anena dhanuṣā rāma hatvā saṃkhye mahāsurān
ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām // Ram_3,11.32

tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada
jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā // Ram_3,11.33

evam uktvā mahātejāḥ samastaṃ tad varāyudham
dattvā rāmāya bhagavān agastyaḥ punar abravīt // Ram_3,11.34

rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa
abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā // Ram_3,12.1

adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ
vyaktam utkaṇṭhate cāpi maithilī janakātmajā // Ram_3,12.2

eṣā hi sukumārī ca duḥkhaiś ca na vimānitā
prājyadoṣaṃ vanaṃ prāptā bhartṛsnehapracoditā // Ram_3,12.3

yathaiṣā ramate rāma iha sītā tathā kuru
duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī // Ram_3,12.4

eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana
samastham anurajyante viṣamasthaṃ tyajanti ca // Ram_3,12.5

śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā
garuḍānilayoḥ śaighryam anugacchanti yoṣitaḥ // Ram_3,12.6

iyaṃ tu bhavato bhāryā doṣair etair vivarjitā
ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī // Ram_3,12.7

alaṃkṛto 'yaṃ deśaś ca yatra saumitriṇā saha
vaidehyā cānayā rāma vatsyasi tvam ariṃdama // Ram_3,12.8

evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ
uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam // Ram_3,12.9

dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ
guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati // Ram_3,12.10

kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam
yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham // Ram_3,12.11

tato 'bravīn muniśreṣṭhaḥ śrutvā rāmasya bhāṣitam
dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ // Ram_3,12.12

ito dviyojane tāta bahumūlaphalodakaḥ
deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ // Ram_3,12.13

tatra gatvāśramapadaṃ kṛtvā saumitriṇā saha
ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan // Ram_3,12.14

vidito hy eṣa vṛttānto mama sarvas tavānagha
tapasaś ca prabhāvena snehād daśarathasya ca // Ram_3,12.15

hṛdayasthaś ca te chando vijñātas tapasā mayā
iha vāsaṃ pratijñāya mayā saha tapovane // Ram_3,12.16

ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti
sa hi ramyo vanoddeśo maithilī tatra raṃsyate // Ram_3,12.17

sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava
godāvaryāḥ samīpe ca maithilī tatra raṃsyate // Ram_3,12.18

prājyamūlaphalaiś caiva nānādvijagaṇair yutaḥ
viviktaś ca mahābāho puṇyo ramyas tathaiva ca // Ram_3,12.19

bhavān api sadāraś ca śaktaś ca parirakṣaṇe
api cātra vasan rāmas tāpasān pālayiṣyasi // Ram_3,12.20

etad ālakṣyate vīra madhūkānāṃ mahad vanam
uttareṇāsya gantavyaṃ nyagrodham abhigacchatā // Ram_3,12.21

tataḥ sthalam upāruhya parvatasyāvidūrataḥ
khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ // Ram_3,12.22

agastyenaivam uktas tu rāmaḥ saumitriṇā saha
satkṛtyāmantrayāmāsa tam ṛṣiṃ satyavādinam // Ram_3,12.23

tau tu tenābhyanujñātau kṛtapādābhivandanau
tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā // Ram_3,12.24

gṛhītacāpau tu narādhipātmajau viṣaktatūṇī samareṣv akātarau
yathopadiṣṭena pathā maharṣiṇā prajagmatuḥ pañcavaṭīṃ samāhitau // Ram_3,12.25

atha pañcavaṭīṃ gacchann antarā raghunandanaḥ
āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam // Ram_3,13.1

taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau
menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti // Ram_3,13.2

sa tau madhurayā vācā saumyayā prīṇayann iva
uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ // Ram_3,13.3

sa taṃ pitṛsakhaṃ buddhvā pūjayāmāsa rāghavaḥ
sa tasya kulam avyagram atha papraccha nāma ca // Ram_3,13.4

rāmasya vacanaṃ śrutvā kulam ātmānam eva ca
ācacakṣe dvijas tasmai sarvabhūtasamudbhavam // Ram_3,13.5

pūrvakāle mahābāho ye prajāpatayo 'bhavan
tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava // Ram_3,13.6

kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram
śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān // Ram_3,13.7

sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ
pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā // Ram_3,13.8

dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava
kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ // Ram_3,13.9

prajāpates tu dakṣasya babhūvur iti naḥ śrutam
ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ // Ram_3,13.10

kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ
aditiṃ ca ditiṃ caiva danum api ca kālakām // Ram_3,13.11

tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api
tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt // Ram_3,13.12

putrāṃs trailokyabhartṝn vai janayiṣyatha matsamān
aditis tanmanā rāma ditiś ca danur eva ca // Ram_3,13.13

kālakā ca mahābāho śeṣās tv amanaso 'bhavan
adityāṃ jajñire devās trayastriṃśad ariṃdama // Ram_3,13.14

ādityā vasavo rudrā aśvinau ca paraṃtapa
ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ // Ram_3,13.15

teṣām iyaṃ vasumatī purāsīt savanārṇavā
danus tv ajanayat putram aśvagrīvam ariṃdama // Ram_3,13.16

narakaṃ kālakaṃ caiva kālakāpi vyajāyata
krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm // Ram_3,13.17

tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ
ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata // Ram_3,13.18

śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ
dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ // Ram_3,13.19

cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī
śukī natāṃ vijajñe tu natāyā vinatā sutā // Ram_3,13.20

daśa krodhavaśā rāma vijajñe 'py ātmasambhavāḥ
mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadām api // Ram_3,13.21

mātaṃgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā
sarvalakṣaṇasampannāṃ surasāṃ kadrukām api // Ram_3,13.22

apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama
ṛkṣāś ca mṛgamandāyāḥ sṛmarāś camarās tathā // Ram_3,13.23

tatas tv irāvatīṃ nāma jajñe bhadramadā sutām
tasyās tv airāvataḥ putro lokanātho mahāgajaḥ // Ram_3,13.24

haryāś ca harayo 'patyaṃ vānarāś ca tapasvinaḥ
golāṅgūlāṃś ca śārdūlī vyāghrāṃś cājanayat sutān // Ram_3,13.25

mātaṃgyās tv atha mātaṃgā apatyaṃ manujarṣabha
diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam // Ram_3,13.26

tato duhitarau rāma surabhir devy ajāyata
rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm // Ram_3,13.27

rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān
surasājanayan nāgān rāma kadrūś ca pannagān // Ram_3,13.28

manur manuṣyāñ janayat kaśyapasya mahātmanaḥ
brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha // Ram_3,13.29

mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā
ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ // Ram_3,13.30

sarvān puṇyaphalān vṛkṣān analāpi vyajāyata
vinatā ca śukī pautrī kadrūś ca surasā svasā // Ram_3,13.31

kadrūr nāgaṃ sahasraṃ tu vijajñe dharaṇīdharam
dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca // Ram_3,13.32

tasmāj jāto 'ham aruṇāt sampātiś ca mamāgrajaḥ
jaṭāyur iti māṃ viddhi śyenīputram ariṃdama // Ram_3,13.33

so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi
sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe // Ram_3,13.34

jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato 'bhavat
pitur hi śuśrāva sakhitvam ātmavāñ jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ // Ram_3,13.35

sa tatra sītāṃ paridāya maithilīṃ sahaiva tenātibalena pakṣiṇā
jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ripūn didhakṣañ śalabhān ivānalaḥ // Ram_3,13.36

tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām
uvāca bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasam // Ram_3,14.1

āgatāḥ sma yathoddiṣṭam amuṃ deśaṃ maharṣiṇā
ayaṃ pañcavaṭīdeśaḥ saumya puṣpitakānanaḥ // Ram_3,14.2

sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi
āśramaḥ katarasmin no deśe bhavati saṃmataḥ // Ram_3,14.3

ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa
tādṛśo dṛśyatāṃ deśaḥ saṃnikṛṣṭajalāśayaḥ // Ram_3,14.4

vanarāmaṇyakaṃ yatra jalarāmaṇyakaṃ tathā
saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam // Ram_3,14.5

evam uktas tu rāmeṇa lakṣmaṇaḥ saṃyatāñjaliḥ
sītāsamakṣaṃ kākutstham idaṃ vacanam abravīt // Ram_3,14.6

paravān asmi kākutstha tvayi varṣaśataṃ sthite
svayaṃ tu rucire deśe kriyatām iti māṃ vada // Ram_3,14.7

suprītas tena vākyena lakṣmaṇasya mahādyutiḥ
vimṛśan rocayāmāsa deśaṃ sarvaguṇānvitam // Ram_3,14.8

sa taṃ ruciram ākramya deśam āśramakarmaṇi
hastau gṛhītvā hastena rāmaḥ saumitrim abravīt // Ram_3,14.9

ayaṃ deśaḥ samaḥ śrīmān puṣpitais tarubhir vṛtaḥ
ihāśramapadaṃ saumya yathāvat kartum arhasi // Ram_3,14.10

iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ
adūre dṛśyate ramyā padminī padmaśobhitā // Ram_3,14.11

yathākhyātam agastyena muninā bhāvitātmanā
iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā // Ram_3,14.12

haṃsakāraṇḍavākīrṇā cakravākopaśobhitā
nātidūre na cāsanne mṛgayūthanipīḍitā // Ram_3,14.13

mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ
dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ // Ram_3,14.14

sauvarṇe rājatais tāmrair deśe deśe ca dhātubhiḥ
gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ // Ram_3,14.15

sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ
nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ // Ram_3,14.16

cūtair aśokais tilakaiś campakaiḥ ketakair api
puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ // Ram_3,14.17

candanaiḥ syandanair nīpaiḥ panasair lakucair api
dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ // Ram_3,14.18

idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam
iha vatsyāma saumitre sārdham etena pakṣiṇā // Ram_3,14.19

evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā
acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ // Ram_3,14.20

parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām
sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām // Ram_3,14.21

sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā
snātvā padmāni cādāya saphalaḥ punar āgataḥ // Ram_3,14.22

tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi
darśayāmāsa rāmāya tad āśramapadaṃ kṛtam // Ram_3,14.23

sa taṃ dṛṣṭvā kṛtaṃ saumyam āśramaṃ saha sītayā
rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param // Ram_3,14.24

susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā
atisnigdhaṃ ca gāḍhaṃ ca vacanaṃ cedam abravīt // Ram_3,14.25

prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho
pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ // Ram_3,14.26

bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa
tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama // Ram_3,14.27

evaṃ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ
tasmin deśe bahuphale nyavasat sa sukhaṃ vaśī // Ram_3,14.28

kaṃcit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca
anvāsyamāno nyavasat svargaloke yathāmaraḥ // Ram_3,14.29

asatas tasya tu sukhaṃ rāghavasya mahātmanaḥ
śaradvyapāye hemanta ṛtur iṣṭaḥ pravartate // Ram_3,15.1

sa kadācit prabhātāyāṃ śarvaryāṃ raghunandanaḥ
prayayāv abhiṣekārthaṃ ramyāṃ godāvarīṃ nadīm // Ram_3,15.2

prahvaḥ kalaśahastas taṃ sītayā saha vīryavān
pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt // Ram_3,15.3

ayaṃ sa kālaḥ samprāptaḥ priyo yas te priyaṃvada
alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ // Ram_3,15.4

nīhāraparuṣo lokaḥ pṛthivī sasyamālinī
jalāny anupabhogyāni subhago havyavāhanaḥ // Ram_3,15.5

navāgrayaṇapūjābhir abhyarcya pitṛdevatāḥ
kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ // Ram_3,15.6

prājyakāmā janapadāḥ sampannataragorasāḥ
vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ // Ram_3,15.7

sevamāne dṛḍhaṃ sūrye diśam antakasevitām
vihīnatilakeva strī nottarā dik prakāśate // Ram_3,15.8

prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam
yathārthanāmā suvyaktaṃ himavān himavān giriḥ // Ram_3,15.9

atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ
divasāḥ subhagādityāś chāyāsaliladurbhagāḥ // Ram_3,15.10

mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ
śūnyāraṇyā himadhvastā divasā bhānti sāmpratam // Ram_3,15.11

nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ
śītā vṛddhatarāyāmās triyāmā yānti sāmpratam // Ram_3,15.12

ravisaṃkrāntasaubhāgyas tuṣārāruṇamaṇḍalaḥ
niḥśvāsāndha ivādarśaś candramā na prakāśate // Ram_3,15.13

jyotsnā tuṣāramalinā paurṇamāsyāṃ na rājate
sīteva cātapaśyāmā lakṣyate na tu śobhate // Ram_3,15.14

prakṛtyā śītalasparśo himaviddhaś ca sāmpratam
pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ // Ram_3,15.15

bāṣpacchannānyaraṇyāni yavagodhūmavanti ca
śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ // Ram_3,15.16

kharjūrapuṣpākṛtibhiḥ śirobhiḥ pūrṇataṇḍulaiḥ
śobhante kiṃcidālambāḥ śālayaḥ kanakaprabhāḥ // Ram_3,15.17

mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ
dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate // Ram_3,15.18

agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ
saṃraktaḥ kiṃcid āpāṇḍur ātapaḥ śobhate kṣitau // Ram_3,15.19

avaśyāyanipātena kiṃcit praklinnaśādvalā
vanānāṃ śobhate bhūmir niviṣṭataruṇātapā // Ram_3,15.20

avaśyāyatamonaddhā nīhāratamasāvṛtāḥ
prasuptā iva lakṣyante vipuṣpā vanarājayaḥ // Ram_3,15.21

bāṣpasaṃchannasalilā rutavijñeyasārasāḥ
himārdravālukais tīraiḥ sarito bhānti sāmpratam // Ram_3,15.22

tuṣārapatanāc caiva mṛdutvād bhāskarasya ca
śaityād agāgrastham api prāyeṇa rasavaj jalam // Ram_3,15.23

jarājarjaritaiḥ parṇaiḥ śīrṇakesarakarṇikaiḥ
nālaśeṣā himadhvastā na bhānti kamalākarāḥ // Ram_3,15.24

asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ
tapaś carati dharmātmā tvadbhaktyā bharataḥ pure // Ram_3,15.25

tyaktvā rājyaṃ ca mānaṃ ca bhogāṃś ca vividhān bahūn
tapasvī niyatāhāraḥ śete śīte mahītale // Ram_3,15.26

so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ
vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm // Ram_3,15.27

atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ
kathaṃ tv apararātreṣu sarayūm avagāhate // Ram_3,15.28

padmapattrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān
dharmajñaḥ satyavādī ca hrīniṣedho jitendriyaḥ // Ram_3,15.29

priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ
saṃtyajya vividhān bhogān āryaṃ sarvātmanāśritaḥ // Ram_3,15.30

jitaḥ svargas tava bhrātrā bharatena mahātmanā
vanastham api tāpasye yas tvām anuvidhīyate // Ram_3,15.31

na pitryam anuvartante mātṛkaṃ dvipadā iti
khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ // Ram_3,15.32

bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ
kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī // Ram_3,15.33

ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dhārmike
parivādaṃ jananyās tam asahan rāghavo 'bravīt // Ram_3,15.34

na te 'mbā madhyamā tāta garhitavyā kathaṃcana
tām evekṣvākunāthasya bharatasya kathāṃ kuru // Ram_3,15.35

niścitāpi hi me buddhir vanavāse dṛḍhavratā
bharatasnehasaṃtaptā bāliśī kriyate punaḥ // Ram_3,15.36

ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm
cakre 'bhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā // Ram_3,15.37

tarpayitvātha salilais te pitṝn daivatāni ca
stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ // Ram_3,15.38

kṛtābhiṣekaḥ sa rarāja rāmaḥ sītādvitīyaḥ saha lakṣmaṇena
kṛtābhiṣekas tv agarājaputryā rudraḥ sanandī bhagavān iveśaḥ // Ram_3,15.39

kṛtābhiṣeko rāmas tu sītā saumitrir eva ca
tasmād godāvarītīrāt tato jagmuḥ svam āśramam // Ram_3,16.1

āśramaṃ tam upāgamya rāghavaḥ sahalakṣmaṇaḥ
kṛtvā paurvāhṇikaṃ karma parṇaśālām upāgamat // Ram_3,16.2

sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā
virarāja mahābāhuś citrayā candramā iva
lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ // Ram_3,16.3

tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ
taṃ deśaṃ rākṣasī kācid ājagāma yadṛcchayā // Ram_3,16.4

sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ
bhaginī rāmam āsādya dadarśa tridaśopamam // Ram_3,16.5

siṃhoraskaṃ mahābāhuṃ padmapattranibhekṣaṇam
sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam // Ram_3,16.6

rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham
babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā // Ram_3,16.7

sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī
viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā // Ram_3,16.8

priyarūpaṃ virūpā sā susvaraṃ bhairavasvarā
taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī // Ram_3,16.9

nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā
śarīrajasamāviṣṭā rākṣasī rāmam abravīt // Ram_3,16.10

jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk
āgatas tvam imaṃ deśaṃ kathaṃ rākṣasasevitam // Ram_3,16.11

evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ
ṛjubuddhitayā sarvam ākhyātum upacakrame // Ram_3,16.12

āsīd daśaratho nāma rājā tridaśavikramaḥ
tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ // Ram_3,16.13

bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ
iyaṃ bhāryā ca vaidehī mama sīteti viśrutā // Ram_3,16.14

niyogāt tu narendrasya pitur mātuś ca yantritaḥ
dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ // Ram_3,16.15

tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā
iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ // Ram_3,16.16

sābravīd vacanaṃ śrutvā rākṣasī madanārditā
śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama // Ram_3,16.17

ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī
araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā // Ram_3,16.18

rāvaṇo nāma me bhrātā rākṣaso rākṣaseśvaraḥ
pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ // Ram_3,16.19

vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ
prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau // Ram_3,16.20

tān ahaṃ samatikrāntā rāma tvā pūrvadarśanāt
samupetāsmi bhāvena bhartāraṃ puruṣottamam
cirāya bhava bhartā me sītayā kiṃ kariṣyasi // Ram_3,16.21

vikṛtā ca virūpā ca na seyaṃ sadṛśī tava
aham evānurūpā te bhāryā rūpeṇa paśya mām // Ram_3,16.22

imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm // Ram_3,16.23

tataḥ parvataśṛṅgāṇi vanāni vividhāni ca
paśyan saha mayā kānta daṇḍakān vicariṣyasi // Ram_3,16.24

ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām
idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ // Ram_3,16.25

tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām
svacchayā ślakṣṇayā vācā smitapūrvam athābravīt // Ram_3,17.1

kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama
tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā // Ram_3,17.2

anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ
śrīmān akṛtadāraś ca lakṣmaṇo nāma vīryavān // Ram_3,17.3

apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ
anurūpaś ca te bhartā rūpasyāsya bhaviṣyati // Ram_3,17.4

enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama
asapatnā varārohe merum arkaprabhā yathā // Ram_3,17.5

iti rāmeṇa sā proktā rākṣasī kāmamohitā
visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt // Ram_3,17.6

asya rūpasya te yuktā bhāryāhaṃ varavarṇinī
mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi // Ram_3,17.7

evam uktas tu saumitrī rākṣasyā vākyakovidaḥ
tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktam abravīt // Ram_3,17.8

kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi
so 'ham āryeṇa paravān bhrātrā kamalavarṇini // Ram_3,17.9

samṛddhārthasya siddhārthā muditāmalavarṇinī
āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī // Ram_3,17.10

etāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati // Ram_3,17.11

ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini
mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ // Ram_3,17.12

iti sā lakṣmaṇenoktā karālā nirṇatodarī
manyate tad vacaḥ satyaṃ parihāsāvicakṣaṇā // Ram_3,17.13

sā rāmaṃ parṇaśālāyām upaviṣṭaṃ paraṃtapam
sītayā saha durdharṣam abravīt kāmamohitā // Ram_3,17.14

imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase // Ram_3,17.15

adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm
tvayā saha cariṣyāmi niḥsapatnā yathāsukham // Ram_3,17.16

ity uktvā mṛgaśāvākṣīm alātasadṛśekṣaṇā
abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva // Ram_3,17.17

tāṃ mṛtyupāśapratimām āpatantīṃ mahābalaḥ
nigṛhya rāmaḥ kupitas tato lakṣmaṇam abravīt // Ram_3,17.18

krūrair anāryaiḥ saumitre parihāsaḥ kathaṃcana
na kāryaḥ paśya vaidehīṃ kathaṃcit saumya jīvatīm // Ram_3,17.19

imāṃ virūpām asatīm atimattāṃ mahodarīm
rākṣasīṃ puruṣavyāghra virūpayitum arhasi // Ram_3,17.20

ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ
uddhṛtya khaḍgaṃ cicheda karṇanāsaṃ mahābalaḥ // Ram_3,17.21

nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca
yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam // Ram_3,17.22

sā virūpā mahāghorā rākṣasī śoṇitokṣitā
nanāda vividhān nādān yathā prāvṛṣi toyadaḥ // Ram_3,17.23

sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā
pragṛhya bāhū garjantī praviveśa mahāvanam // Ram_3,17.24

tatas tu sā rākṣasasaṃghasaṃvṛtaṃ kharaṃ janasthānagataṃ virūpitā
upetya taṃ bhrātaram ugratejasaṃ papāta bhūmau gaganād yathāśaniḥ // Ram_3,17.25

tataḥ sabhāryaṃ bhayamohamūrchitā salakṣmaṇaṃ rāghavam āgataṃ vanam
virūpaṇaṃ cātmani śoṇitokṣitā śaśaṃsa sarvaṃ bhaginī kharasya sā // Ram_3,17.26

tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām
bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ // Ram_3,18.1

balavikramasampannā kāmagā kāmarūpiṇī
imām avasthāṃ nītā tvaṃ kenāntakasamā gatā // Ram_3,18.2

devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām
ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha // Ram_3,18.3

na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam
antarena sahasrākṣaṃ mahendraṃ pākaśāsanam // Ram_3,18.4

adyāhaṃ mārgaṇaiḥ prāṇān ādāsye jīvitāntakaiḥ
salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ // Ram_3,18.5

nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ
saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati // Ram_3,18.6

kasya pattrarathāḥ kāyān māṃsam utkṛtya saṃgatāḥ
prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe // Ram_3,18.7

taṃ na devā na gandharvā na piśācā na rākṣasāḥ
mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave // Ram_3,18.8

upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitum arhasi
yena tvaṃ durvinītena vane vikramya nirjitā // Ram_3,18.9

iti bhrātur vacaḥ śrutvā kruddhasya ca viśeṣataḥ
tataḥ śūrpaṇakhā vākyaṃ sabāṣpam idam abravīt // Ram_3,18.10

taruṇau rūpasampannau sukumārau mahābalau
puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau // Ram_3,18.11

gandharvarājapratimau pārthivavyañjanānvitau
devau vā mānuṣau vā tau na tarkayitum utsahe // Ram_3,18.12

taruṇī rūpasampannā sarvābharaṇabhūṣitā
dṛṣṭā tatra mayā nārī tayor madhye sumadhyamā // Ram_3,18.13

tābhyām ubhābhyāṃ sambhūya pramadām adhikṛtya tām
imām avasthāṃ nītāhaṃ yathānāthāsatī tathā // Ram_3,18.14

tasyāś cānṛjuvṛttāyās tayoś ca hatayor aham
saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani // Ram_3,18.15

eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet
tasyās tayoś ca rudhiraṃ pibeyam aham āhave // Ram_3,18.16

iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān
vyādideśa kharaḥ kruddho rākṣasān antakopamān // Ram_3,18.17

mānuṣau śastrasampannau cīrakṛṣṇājināmbarau
praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha // Ram_3,18.18

tau hatvā tāṃ ca durvṛttām upāvartitum arhatha
iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati // Ram_3,18.19

manoratho 'yam iṣṭo 'syā bhaginyā mama rākṣasāḥ
śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā // Ram_3,18.20

iti pratisamādiṣṭā rākṣasās te caturdaśa
tatra jagmus tayā sārdhaṃ ghanā vāteritā yathā // Ram_3,18.21

ataḥ śūrpaṇakhā ghorā rāghavāśramam āgatā
rakṣasām ācacakṣe tau bhrātarau saha sītayā // Ram_3,19.1

te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam
dadṛśuḥ sītayā sārdhaṃ vaidehyā lakṣmaṇena ca // Ram_3,19.2

tān dṛṣṭvā rāghavaḥ śrīmān āgatāṃ tāṃ ca rākṣasīm
abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasam // Ram_3,19.3

muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ
imān asyā vadhiṣyāmi padavīm āgatān iha // Ram_3,19.4

vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ
tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat // Ram_3,19.5

rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam
cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt // Ram_3,19.6

putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau
praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam // Ram_3,19.7

phalamūlāśanau dāntau tāpasau dharmacāriṇau
vasantau daṇḍakāraṇye kimartham upahiṃsatha // Ram_3,19.8

yuṣmān pāpātmakān hantuṃ viprakārān mahāvane
ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ // Ram_3,19.9

tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha
yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ // Ram_3,19.10

tasya tadvacanaṃ śrutvā rākṣasās te caturdaśa
ūcur vācaṃ susaṃkruddhā brahmaghnāḥ śūlapāṇayaḥ // Ram_3,19.11

saṃraktanayanā ghorā rāmaṃ raktāntalocanam
paruṣāmadhurābhāṣaṃ hṛṣṭā dṛṣṭaparākramam // Ram_3,19.12

krodham utpādya no bhartuḥ kharasya sumahātmanaḥ
tvam eva hāsyase prāṇān adyāsmābhir hato yudhi // Ram_3,19.13

kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani
asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave // Ram_3,19.14

ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ
prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam // Ram_3,19.15

ity evam uktvā saṃrabdhā rākṣasās te caturdaśa
udyatāyudhanistriṃśā rāmam evābhidudruvuḥ
cikṣipus tāni śūlāni rāghavaṃ prati durjayam // Ram_3,19.16

tāni śūlāni kākutsthaḥ samastāni caturdaśa
tāvadbhir eva cicheda śaraiḥ kāñcanabhūṣaṇaiḥ // Ram_3,19.17

tataḥ paścān mahātejā nārācān sūryasaṃnibhān
jagrāha paramakruddhaś caturdaśa śilāśitān // Ram_3,19.18

gṛhītvā dhanur āyamya lakṣyān uddiśya rākṣasān
mumoca rāghavo bāṇān vajrān iva śatakratuḥ // Ram_3,19.19

rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ
antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ // Ram_3,19.20

te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ
viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ // Ram_3,19.21

te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ
nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ // Ram_3,19.22

tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā
paritrastā punas tatra vyasṛjad bhairavaṃ ravam // Ram_3,19.23

sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ
upagamya kharaṃ sā tu kiṃcit saṃśuṣkaśoṇitā
papāta punar evārtā saniryāseva vallarī // Ram_3,19.24

nipātitān prekṣya raṇe tu rākṣasān pradhāvitā śūrpaṇakhā punas tataḥ
vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ śaśaṃsa sarvaṃ bhaginī kharasya sā // Ram_3,19.25

sa punaḥ patitāṃ dṛṣṭvā krodhāc chūrpaṇakhāṃ kharaḥ
uvāca vyaktayā vācā tām anarthārtham āgatām // Ram_3,20.1

mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ
tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ // Ram_3,20.2

bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ
ghnanto 'pi na nihantavyā na na kuryur vaco mama // Ram_3,20.3

kim etac chrotum icchāmi kāraṇaṃ yatkṛte punaḥ
hā nātheti vinardantī sarpavad veṣṭase kṣitau // Ram_3,20.4

anāthavad vilapasi kiṃ nu nāthe mayi sthite
uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṃ tyajyatām iha // Ram_3,20.5

ity evam uktā durdharṣā khareṇa parisāntvitā
vimṛjya nayane sāsre kharaṃ bhrātaram abravīt // Ram_3,20.6

preṣitāś ca tvayā śūrā rākṣasās te caturdaśa
nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam // Ram_3,20.7

te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ
samare nihatāḥ sarve sāyakair marmabhedibhiḥ // Ram_3,20.8

tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān
rāmasya ca mahat karma mahāṃs trāso 'bhavan mama // Ram_3,20.9

sāsmi bhītā samudvignā viṣaṇṇā ca niśācara
śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī // Ram_3,20.10

viṣādanakrādhyuṣite paritrāsormimālini
kiṃ māṃ na trāyase magnāṃ vipule śokasāgare // Ram_3,20.11

ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ
ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ // Ram_3,20.12

mayi te yady anukrośo yadi rakṣaḥsu teṣu ca
rāmeṇa yadi śaktis te tejo vāsti niśācara
daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam // Ram_3,20.13

yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi
tava caivāgrataḥ prāṇāṃs tyakṣyāmi nirapatrapā // Ram_3,20.14

buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge
sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe // Ram_3,20.15

śūramānī na śūras tvaṃ mithyāropitavikramaḥ
mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau // Ram_3,20.16

apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ
niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha // Ram_3,20.17

rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi
sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ
bhrātā cāsya mahāvīryo yena cāsmi virūpitā // Ram_3,20.18

evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā
uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ // Ram_3,21.1

tavāpamānaprabhavaḥ krodho 'yam atulo mama
na śakyate dhārayituṃ lavaṇāmbha ivotthitam // Ram_3,21.2

na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam
ātmā duścaritaiḥ prāṇān hato yo 'dya vimokṣyati // Ram_3,21.3

bāṣpaḥ saṃhriyatām eṣa sambhramaś ca vimucyatām
ahaṃ rāmaṃ saha bhrātrā nayāmi yamasādanam // Ram_3,21.4

paraśvadhahatasyādya mandaprāṇasya bhūtale
rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi // Ram_3,21.5

sā prahṛṣṭā vacaḥ śrutvā kharasya vadanāc cyutam
praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam // Ram_3,21.6

tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ
abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā // Ram_3,21.7

caturdaśa sahasrāṇi mama cittānuvartinām
rakṣasāṃ bhīmavegānāṃ samareṣv anivartinām // Ram_3,21.8

nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām
lokahiṃsāvihārāṇāṃ balinām ugratejasām // Ram_3,21.9

teṣāṃ śārdūladarpāṇāṃ mahāsyānāṃ mahaujasām
sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya // Ram_3,21.10

upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca
śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ // Ram_3,21.11

agre niryātum icchāmi paulastyānāṃ mahātmanām
vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ // Ram_3,21.12

iti tasya bruvāṇasya sūryavarṇaṃ mahāratham
sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ // Ram_3,21.13

taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam
hemacakram asaṃbādhaṃ vaidūryamayakūbaram // Ram_3,21.14

matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ
māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam // Ram_3,21.15

dhvajanistriṃśasampannaṃ kiṅkiṇīkavibhūṣitam
sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ // Ram_3,21.16

niśāmya taṃ rathagataṃ rākṣasā bhīmavikramāḥ
tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam // Ram_3,21.17

kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān
niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān // Ram_3,21.18

tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam
nirjagāma janasthānān mahānādaṃ mahājavam // Ram_3,21.19

mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ
khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ // Ram_3,21.20

śaktibhiḥ parighair ghorair atimātraiś ca kārmukaiḥ
gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ // Ram_3,21.21

rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa
niryātāni janasthānāt kharacittānuvartinām // Ram_3,21.22

tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān
kharasyāpi rathaḥ kiṃcij jagāma tadanantaram // Ram_3,21.23

tatas tāñ śabalān aśvāṃs taptakāñcanabhūṣitān
kharasya matam ājñāya sārathiḥ samacodayat // Ram_3,21.24

sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ
śabdenāpūrayām āsa diśaḥ pratidiśas tathā // Ram_3,21.25

pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ
acūcudat sārathim unnadan punar mahābalo megha ivāśmavarṣavān // Ram_3,21.26

tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam
abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ // Ram_3,22.1

nipetus turagās tasya rathayuktā mahājavāḥ
same puṣpacite deśe rājamārge yadṛcchayā // Ram_3,22.2

śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam
alātacakrapratimaṃ pratigṛhya divākaram // Ram_3,22.3

tato dhvajam upāgamya hemadaṇḍaṃ samucchritam
samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ // Ram_3,22.4

janasthānasamīpe ca samākramya kharasvanāḥ
visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ // Ram_3,22.5

vyājahruś ca pradīptāyāṃ diśi vai bhairavasvanam
aśivaṃ yātudhānānāṃ śivā ghorā mahāsvanāḥ // Ram_3,22.6

prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ
ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ // Ram_3,22.7

babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam
diśo vā vidiśo vāpi suvyaktaṃ na cakāśire // Ram_3,22.8

kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau
kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ // Ram_3,22.9

nityāśivakarā yuddhe śivā ghoranidarśanāḥ
nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ // Ram_3,22.10

kabandhaḥ parighābhāso dṛśyate bhāskarāntike
jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ // Ram_3,22.11

pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ
utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ // Ram_3,22.12

saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ
tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ // Ram_3,22.13

uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ
vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ // Ram_3,22.14

ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ
pracacāla mahī cāpi saśailavanakānanā // Ram_3,22.15

kharasya ca rathasthasya nardamānasya dhīmataḥ
prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata // Ram_3,22.16

sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ
lalāṭe ca rujā jātā na ca mohān nyavartata // Ram_3,22.17

tān samīkṣya mahotpātān utthitān romaharṣaṇān
abravīd rākṣasān sarvān prahasan sa kharas tadā // Ram_3,22.18

mahotpātān imān sarvān utthitān ghoradarśanān
na cintayāmy ahaṃ vīryād balavān durbalān iva // Ram_3,22.19

tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt
mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham // Ram_3,22.20

rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam
ahatvā sāyakais tīkṣṇair nopāvartitum utsahe // Ram_3,22.21

sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ
yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ // Ram_3,22.22

na kvacit prāptapūrvo me saṃyugeṣu parājayaḥ
yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham // Ram_3,22.23

devarājam api kruddho mattairāvatayāyinam
vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau // Ram_3,22.24

sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ
praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā // Ram_3,22.25

sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ
ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ // Ram_3,22.26

sametya cocuḥ sahitās te 'nyonyaṃ puṇyakarmaṇaḥ
svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ // Ram_3,22.27

jayatāṃ rāghavo yuddhe paulastyān rajanīcarān
cakrahasto yathā yuddhe sarvān asurapuṃgavān // Ram_3,22.28

etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ
dadṛśur vāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām // Ram_3,22.29

rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ
taṃ dṛṣṭvā rākṣasaṃ bhūyo rākṣasāś ca viniḥsṛtāḥ // Ram_3,22.30

śyenagāmī pṛthugrīvo yajñaśatrur vihaṃgamaḥ
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ // Ram_3,22.31

meghamālī mahāmālī sarpāsyo rudhirāśanaḥ
dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam // Ram_3,22.32

mahākapālaḥ sthūlākṣaḥ pramāthī triśirās tathā
catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ // Ram_3,22.33

sā bhīmavegā samarābhikāmā sudāruṇā rākṣasavīrasenā
tau rājaputrau sahasābhyupetā mālā grahāṇām iva candrasūryau // Ram_3,22.34

āśramaṃ pratiyāte tu khare kharaparākrame
tān evautpātikān rāmaḥ saha bhrātrā dadarśa ha // Ram_3,23.1

tān utpātān mahāghorān utthitān romaharṣaṇān
prajānām ahitān dṛṣṭvā vākyaṃ lakṣmaṇam abravīt // Ram_3,23.2

imān paśya mahābāho sarvabhūtāpahāriṇaḥ
samutthitān mahotpātān saṃhartuṃ sarvarākṣasān // Ram_3,23.3

amī rudhiradhārās tu visṛjantaḥ kharasvanān
vyomni meghā vivartante paruṣā gardabhāruṇāḥ // Ram_3,23.4

sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ
rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa // Ram_3,23.5

yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ
agrato no bhayaṃ prāptaṃ saṃśayo jīvitasya ca // Ram_3,23.6

samprahāras tu sumahān bhaviṣyati na saṃśayaḥ
ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ // Ram_3,23.7

saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam
suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate // Ram_3,23.8

udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ
niṣprabhaṃ vadanaṃ teṣāṃ bhavaty āyuḥparikṣayaḥ // Ram_3,23.9

anāgatavidhānaṃ tu kartavyaṃ śubham icchatā
āpadaṃ śaṅkamānena puruṣeṇa vipaścitā // Ram_3,23.10

tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ
guhām āśraya śailasya durgāṃ pādapasaṃkulām // Ram_3,23.11

pratikūlitum icchāmi na hi vākyam idaṃ tvayā
śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram // Ram_3,23.12

evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā
śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat // Ram_3,23.13

tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā
hanta niryuktam ity uktvā rāmaḥ kavacam āviśat // Ram_3,23.14

sa tenāgninikāśena kavacena vibhūṣitaḥ
babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ // Ram_3,23.15

sa cāpam udyamya mahac charān ādāya vīryavān
babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ // Ram_3,23.16

tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ
ūcuḥ paramasaṃtrastā guhyakāś ca parasparam // Ram_3,23.17

caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati // Ram_3,23.18

tato gambhīranirhrādaṃ ghoravarmāyudhadhvajam
anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata // Ram_3,23.19

siṃhanādaṃ visṛjatām anyonyam abhigarjatām
cāpāni visphārayatāṃ jṛmbhatāṃ cāpy abhīkṣṇaśaḥ // Ram_3,23.20

vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām
teṣāṃ sutumulaḥ śabdaḥ pūrayāmāsa tad vanam // Ram_3,23.21

tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ
dudruvur yatra niḥśabdaṃ pṛṣṭhato nāvalokayan // Ram_3,23.22

tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata
dhṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam // Ram_3,23.23

rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ
dadarśa kharasainyaṃ tad yuddhābhimukham udyatam // Ram_3,23.24

vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān
krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām // Ram_3,23.25

duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan
taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ // Ram_3,23.26

tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā
dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ // Ram_3,23.27

avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam
dadarśāśramam āgamya kharaḥ saha puraḥsaraiḥ // Ram_3,24.1

taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam
rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat // Ram_3,24.2

sa kharasyājñayā sūtas turagān samacodayat
yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ // Ram_3,24.3

taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ
nardamānā mahānādaṃ sacivāḥ paryavārayan // Ram_3,24.4

sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ
babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ // Ram_3,24.5

tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ
rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam // Ram_3,24.6

mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ // Ram_3,24.7

te balāhakasaṃkāśā mahānādā mahābalāḥ
abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ // Ram_3,24.8

te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ
śailendram iva dhārābhir varṣamāṇā balāhakāḥ // Ram_3,24.9

sa taiḥ parivṛto ghorai rāghavo rakṣasāṃ gaṇaiḥ
tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ // Ram_3,24.10

tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ
pratijagrāha viśikhair nadyoghān iva sāgaraḥ // Ram_3,24.11

sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe
rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ // Ram_3,24.12

sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ
babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ // Ram_3,24.13

viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ
ekaṃ sahasrair bahubhis tadā dṛṣṭvā samāvṛtam // Ram_3,24.14

tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ
sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ // Ram_3,24.15

durāvārān durviṣahān kālapāśopamān raṇe
mumoca līlayā rāmaḥ kaṅkapattrān ajihmagān // Ram_3,24.16

te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā
ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva // Ram_3,24.17

bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ
antarikṣagatā rejur dīptāgnisamatejasaḥ // Ram_3,24.18

asaṃkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt
viniṣpetur atīvogrā rakṣaḥprāṇāpahāriṇaḥ // Ram_3,24.19

tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca
bahūn sahastābharaṇān ūrūn karikaropamān // Ram_3,24.20

tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ // Ram_3,24.21

tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ
rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā // Ram_3,24.22

kecid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān
cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ // Ram_3,24.23

tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ
jahāra samare prāṇāṃś cicheda ca śirodharān // Ram_3,24.24

avaśiṣṭāś ca ye tatra viṣaṇṇāś ca niśācarāḥ
kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ // Ram_3,24.25

tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ
abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ // Ram_3,24.26

nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ
rāmam evābhyadhāvanta sālatālaśilāyudhāḥ // Ram_3,24.27

tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam
rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām // Ram_3,24.28

tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat
pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ // Ram_3,25.1

pratigṛhya ca tad varaṃ nimīlita ivarṣabhaḥ
rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām // Ram_3,25.2

tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā
śarair abhyakirat sainyaṃ sarvataḥ sahadūṣaṇam // Ram_3,25.3

tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ
jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam // Ram_3,25.4

veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam
āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitam // Ram_3,25.5

vajrāśanisamasparśaṃ paragopuradāraṇam
taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe
dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ // Ram_3,25.6

tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ
dvābhyāṃ śarābhyāṃ cicheda sahastābharaṇau bhujau // Ram_3,25.7

bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani
parighaś chinnahastasya śakradhvaja ivāgrataḥ // Ram_3,25.8

sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ
viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ // Ram_3,25.9

dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe
sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan // Ram_3,25.10

etasminn antare kruddhās trayaḥ senāgrayāyinaḥ
saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ
mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ // Ram_3,25.11

mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ
sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham // Ram_3,25.12

dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ
tīkṣṇāgraiḥ pratijagrāha samprāptān atithīn iva // Ram_3,25.13

mahākapālasya śiraś cicheda raghunandanaḥ
asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam // Ram_3,25.14

sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayāmāsa sāyakaiḥ
sa papāta hato bhūmau viṭapīva mahādrumaḥ // Ram_3,25.15

tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ
jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ // Ram_3,25.16

te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ
nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān // Ram_3,25.17

rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā
sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani // Ram_3,25.18

tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ
nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ // Ram_3,25.19

tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ
āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva // Ram_3,25.20

kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasam
babhūva nirayaprakhyaṃ māṃsaśoṇitakardamam // Ram_3,25.21

caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
hatāny ekena rāmeṇa mānuṣeṇa padātinā // Ram_3,25.22

tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ
rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ // Ram_3,25.23

tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā
rathena rāmaṃ mahatā kharas tataḥ samāsasādendra ivodyatāśaniḥ // Ram_3,25.24

kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ
rākṣasas triśirā nāma saṃnipatyedam abravīt // Ram_3,26.1

māṃ niyojaya vikrānta saṃnivartasva sāhasāt
paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam // Ram_3,26.2

pratijānāmi te satyam āyudhaṃ cāham ālabhe
yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām // Ram_3,26.3

ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama
vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava // Ram_3,26.4

prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi
mayi vā nihate rāmaṃ saṃyugāyopayāsyasi // Ram_3,26.5

kharas triśirasā tena mṛtyulobhāt prasāditaḥ
gaccha yudhyety anujñāto rāghavābhimukho yayau // Ram_3,26.6

triśirāś ca rathenaiva vājiyuktena bhāsvatā
abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ // Ram_3,26.7

śaradhārāsamūhān sa mahāmegha ivotsṛjan
vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ // Ram_3,26.8

āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ
dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān // Ram_3,26.9

sa samprahāras tumulo rāmatriśirasor mahān
babhūvātīva balinoḥ siṃhakuñjarayor iva // Ram_3,26.10

tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ
amarṣī kupito rāmaḥ saṃrabdham idam abravīt // Ram_3,26.11

aho vikramaśūrasya rākṣasasyedṛśaṃ balam
puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ
mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān // Ram_3,26.12

evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān
triśirovakṣasi kruddho nijaghāna caturdaśa // Ram_3,26.13

caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ
nyapātayata tejasvī caturas tasya vājinaḥ // Ram_3,26.14

aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat
rāmaś cicheda bāṇena dhvajaṃ cāsya samucchritam // Ram_3,26.15

tato hatarathāt tasmād utpatantaṃ niśācaram
bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ // Ram_3,26.16

sāyakaiś cāprameyātmā sāmarṣas tasya rakṣasaḥ
śirāṃsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ // Ram_3,26.17

sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ
nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ // Ram_3,26.18

hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ
dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva // Ram_3,26.19

tān kharo dravato dṛṣṭvā nivartya ruṣitaḥ svayam
rāmam evābhidudrāva rāhuś candramasaṃ yathā // Ram_3,26.20

nihataṃ dūṣaṇaṃ dṛṣṭvā raṇe triśirasā saha
kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam // Ram_3,27.1

sa dṛṣṭvā rākṣasaṃ sainyam aviṣahyaṃ mahābalam
hatam ekena rāmeṇa dūṣaṇas triśirā api // Ram_3,27.2

tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ
āsasāda kharo rāmaṃ namucir vāsavaṃ yathā // Ram_3,27.3

vikṛṣya balavac cāpaṃ nārācān raktabhojanān
kharaś cikṣepa rāmāya kruddhān āśīviṣān iva // Ram_3,27.4

jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan
cacāra samare mārgāñ śarai rathagataḥ kharaḥ // Ram_3,27.5

sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ
pūrayāmāsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ // Ram_3,27.6

sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ
nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ // Ram_3,27.7

tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ
paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam // Ram_3,27.8

śarajālāvṛtaḥ sūryo na tadā sma prakāśate
anyonyavadhasaṃrambhād ubhayoḥ samprayudhyatoḥ // Ram_3,27.9

tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
ājaghāna raṇe rāmaṃ totrair iva mahādvipam // Ram_3,27.10

taṃ rathasthaṃ dhanuṣpāṇiṃ rākṣasaṃ paryavasthitam
dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam // Ram_3,27.11

taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam
dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā // Ram_3,27.12

tataḥ sūryanikāśena rathena mahatā kharaḥ
āsasāda raṇe rāmaṃ pataṃga iva pāvakam // Ram_3,27.13

tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ
kharaś cicheda rāmasya darśayan pāṇilāghavam // Ram_3,27.14

sa punas tv aparān sapta śarān ādāya varmaṇi
nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān // Ram_3,27.15

tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ
papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ // Ram_3,27.16

sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ
rarāja samare rāmo vidhūmo 'gnir iva jvalan // Ram_3,27.17

tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ
cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ // Ram_3,27.18

sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā
varaṃ tad dhanur udyamya kharaṃ samabhidhāvata // Ram_3,27.19

tataḥ kanakapuṅkhais tu śaraiḥ saṃnataparvabhiḥ
cicheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam // Ram_3,27.20

sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ
jagāma dharaṇīṃ sūryo devatānām ivājñayā // Ram_3,27.21

taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ
vivyādha hṛdi marmajño mātaṃgam iva tomaraiḥ // Ram_3,27.22

sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ
viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam // Ram_3,27.23

sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave
mumoca parameṣvāsaḥ ṣaṭ śarān abhilakṣitān // Ram_3,27.24

śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat
tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha // Ram_3,27.25

tataḥ paścān mahātejā nārācān bhāskaropamān
jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān // Ram_3,27.26

tato 'sya yugam ekena caturbhiś caturo hayān
ṣaṣṭhena ca śiraḥ saṃkhye cicheda kharasāratheḥ // Ram_3,27.27

tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ
dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ // Ram_3,27.28*

chittvā vajranikāśena rāghavaḥ prahasann iva
trayodaśenendrasamo bibheda samare kharam // Ram_3,27.28*

prabhagnadhanvā viratho hatāśvo hatasārathiḥ
gadāpāṇir avaplutya tasthau bhūmau kharas tadā // Ram_3,27.29

tat karma rāmasya mahārathasya sametya devāś ca maharṣayaś ca
apūjayan prāñjalayaḥ prahṛṣṭās tadā vimānāgragatāḥ sametāḥ // Ram_3,27.30

kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam
mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyam abravīt // Ram_3,28.1

gajāśvarathasambādhe bale mahati tiṣṭhatā
kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam // Ram_3,28.2

udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt
trayāṇām api lokānām īśvaro 'pi na tiṣṭhati // Ram_3,28.3

karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara
tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam // Ram_3,28.4

lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate
bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva // Ram_3,28.5

vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ
kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa // Ram_3,28.6

na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ
aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ // Ram_3,28.7

avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ
ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam // Ram_3,28.8

nacirāt prāpyate loke pāpānāṃ karmaṇāṃ phalam
saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara // Ram_3,28.9

pāpam ācaratāṃ ghoraṃ lokasyāpriyam icchatām
aham āsādito rājā prāṇān hantuṃ niśācara // Ram_3,28.10

adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ
vidārya nipatiṣyanti valmīkam iva pannagāḥ // Ram_3,28.11

ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ
tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi // Ram_3,28.12

adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ
nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā // Ram_3,28.13

prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama
adya te pātayiṣyāmi śiras tālaphalaṃ yathā // Ram_3,28.14

evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ
pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ // Ram_3,28.15

prākṛtān rākṣasān hatvā yuddhe daśarathātmaja
ātmanā katham ātmānam apraśasyaṃ praśaṃsasi // Ram_3,28.16

vikrāntā balavanto vā ye bhavanti nararṣabhāḥ
kathayanti na te kiṃcit tejasā svena garvitāḥ // Ram_3,28.17

prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ
nirarthakaṃ vikatthante yathā rāma vikatthase // Ram_3,28.18

kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati
mṛtyukāle hi samprāpte svayam aprastave stavam // Ram_3,28.19

sarvathā tu laghutvaṃ te katthanena vidarśitam
suvarṇapratirūpeṇa tapteneva kuśāgninā // Ram_3,28.20

na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam
dharādharam ivākampyaṃ parvataṃ dhātubhiś citam // Ram_3,28.21

paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava
trayāṇām api lokānāṃ pāśahasta ivāntakaḥ // Ram_3,28.22

kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham
astaṃ gaccheddhi savitā yuddhavighnas tato bhavet // Ram_3,28.23

caturdaśa sahasrāṇi rākṣasānāṃ hatāni te
tvadvināśāt karomy adya teṣām aśrupramārjanam // Ram_3,28.24

ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadaḥ
kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā // Ram_3,28.25

kharabāhupramuktā sā pradīptā mahatī gadā
bhasma vṛkṣāṃś ca gulmāṃś ca kṛtvāgāt tatsamīpataḥ // Ram_3,28.26

tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadām
antarikṣagatāṃ rāmaś cicheda bahudhā śaraiḥ // Ram_3,28.27

sā viśīrṇā śarair bhinnā papāta dharaṇītale
gadāmantrauṣadhibalair vyālīva vinipātitā // Ram_3,28.28

bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ
smayamānaḥ kharaṃ vākyaṃ saṃrabdham idam abravīt // Ram_3,29.1

etat te balasarvasvaṃ darśitaṃ rākṣasādhama
śaktihīnataro matto vṛthā tvam avagarjasi // Ram_3,29.2

eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā
abhidhānapragalbhasya tava pratyayaghātinī // Ram_3,29.3

yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam
rākṣasānāṃ karomīti mithyā tad api te vacaḥ // Ram_3,29.4

nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ
prāṇān apahariṣyāmi garutmān amṛtaṃ yathā // Ram_3,29.5

adya te bhinnakaṇṭhasya phenabudbudabhūṣitam
vidāritasya madbāṇair mahī pāsyati śoṇitam // Ram_3,29.6

pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ
svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva // Ram_3,29.7

pravṛddhanidre śayite tvayi rākṣasapāṃsane
bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime // Ram_3,29.8

janasthāne hatasthāne tava rākṣasa maccharaiḥ
nirbhayā vicariṣyanti sarvato munayo vane // Ram_3,29.9

adya viprasariṣyanti rākṣasyo hatabāndhavāḥ
bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ // Ram_3,29.10

adya śokarasajñās tā bhaviṣyanti niśācara
anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ // Ram_3,29.11

nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka
tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ // Ram_3,29.12

tam evam abhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe
kharo nirbhartsayāmāsa roṣāt kharatarasvanaḥ // Ram_3,29.13

dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ
vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase // Ram_3,29.14

kālapāśaparikṣiptā bhavanti puruṣā hi ye
kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ // Ram_3,29.15

evam uktvā tato rāmaṃ saṃrudhya bhrukuṭiṃ tataḥ
sa dadarśa mahāsālam avidūre niśācaraḥ // Ram_3,29.16

raṇe praharaṇasyārthe sarvato hy avalokayan
sa tam utpāṭayāmāsa saṃdṛśya daśanacchadam // Ram_3,29.17

taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ
rāmam uddiśya cikṣepa hatas tvam iti cābravīt // Ram_3,29.18

tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān
roṣam āhārayat tīvraṃ nihantuṃ samare kharam // Ram_3,29.19

jātasvedas tato rāmo roṣād raktāntalocanaḥ
nirbibheda sahasreṇa bāṇānāṃ samare kharam // Ram_3,29.20

tasya bāṇāntarād raktaṃ bahu susrāva phenilam
gireḥ prasravaṇasyeva toyadhārāparisravaḥ // Ram_3,29.21

vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge
matto rudhiragandhena tam evābhyadravad drutam // Ram_3,29.22

tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam
apāsarpat pratipadaṃ kiṃcit tvaritavikramaḥ // Ram_3,29.23

tataḥ pāvakasaṃkāśaṃ vadhāya samare śaram
kharasya rāmo jagrāha brahmadaṇḍam ivāparam // Ram_3,29.24

sa tad dattaṃ maghavatā surarājena dhīmatā
saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati // Ram_3,29.25

sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ
rāmeṇa dhanur udyamya kharasyorasi cāpatat // Ram_3,29.26

sa papāta kharo bhūmau dahyamānaḥ śarāgninā
rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ // Ram_3,29.27

sa vṛtra iva vajreṇa phenena namucir yathā
balo vendrāśanihato nipapāta hataḥ kharaḥ // Ram_3,29.28

tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ
sabhājya muditā rāmam idaṃ vacanam abruvan // Ram_3,29.29

etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ
śarabhaṅgāśramaṃ puṇyam ājagāma puraṃdaraḥ // Ram_3,29.30

ānītas tvam imaṃ deśam upāyena maharṣibhiḥ
eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām // Ram_3,29.31

tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja
sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ // Ram_3,29.32

etasminn antare vīro lakṣmaṇaḥ saha sītayā
giridurgād viniṣkramya saṃviveśāśramaṃ sukhī // Ram_3,29.33

tato rāmas tu vijayī pūjyamāno maharṣibhiḥ
praviveśāśramaṃ vīro lakṣmaṇenābhivāditaḥ // Ram_3,29.34

taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham
babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje // Ram_3,29.35

tataḥ śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa
hatāny ekena rāmeṇa rakṣasāṃ bhīmakarmaṇām // Ram_3,30.1

dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe
dṛṣṭvā punar mahānādaṃ nanāda jaladopamā // Ram_3,30.2

sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram
jagāma paramodvignā laṅkāṃ rāvaṇapālitām // Ram_3,30.3

sā dadarśa vimānāgre rāvaṇaṃ dīptatejasam
upopaviṣṭaṃ sacivair marudbhir iva vāsavam // Ram_3,30.4

āsīnaṃ sūryasaṃkāśe kāñcane paramāsane
rukmavedigataṃ prājyaṃ jvalantam iva pāvakam // Ram_3,30.5

devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām
ajeyaṃ samare śūraṃ vyāttānanam ivāntakam // Ram_3,30.6

devāsuravimardeṣu vajrāśanikṛtavraṇam
airāvataviṣāṇāgrair utkṛṣṭakiṇavakṣasam // Ram_3,30.7

viṃśadbhujaṃ daśagrīvaṃ darśanīyaparicchadam
viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam // Ram_3,30.8

snigdhavaiḍūryasaṃkāśaṃ taptakāñcanakuṇḍalam
subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam // Ram_3,30.9

viṣṇucakranipātaiś ca śataśo devasaṃyuge
āhatāṅgaṃ samastaiś ca devapraharaṇais tathā // Ram_3,30.10

akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam
kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam // Ram_3,30.11

ucchettāraṃ ca dharmāṇāṃ paradārābhimarśanam
sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā // Ram_3,30.12

purīṃ bhogavatīṃ gatvā parājitya ca vāsukim
takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ // Ram_3,30.13

kailāsaṃ parvataṃ gatvā vijitya naravāhanam
vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ // Ram_3,30.14

vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam
vināśayati yaḥ krodhād devodyānāni vīryavān // Ram_3,30.15

candrasūryau mahābhāgāv uttiṣṭhantau paraṃtapau
nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ // Ram_3,30.16

daśavarṣasahasrāṇi tapas taptvā mahāvane
purā svayambhuve dhīraḥ śirāṃsy upajahāra yaḥ // Ram_3,30.17

devadānavagandharvapiśācapatagoragaiḥ
abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte // Ram_3,30.18

mantrair abhiṣutaṃ puṇyam adhvareṣu dvijātibhiḥ
havirdhāneṣu yaḥ somam upahanti mahābalaḥ // Ram_3,30.19

āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam
karkaśaṃ niranukrośaṃ prajānām ahite ratam
rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham // Ram_3,30.20

rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam
taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam
rākṣasendraṃ mahābhāgaṃ paulastyakulanandanam // Ram_3,30.21

tam abravīd dīptaviśālalocanaṃ pradarśayitvā bhayamohamūrchitā
sudāruṇaṃ vākyam abhītacāriṇī mahātmanā śūrpaṇakhā virūpitā // Ram_3,30.22

tataḥ śūrpaṇakhā dīnā rāvaṇaṃ lokarāvaṇam
amātyamadhye saṃkruddhā paruṣaṃ vākyam abravīt // Ram_3,31.1

pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ
samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase // Ram_3,31.2

saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim
lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ // Ram_3,31.3

svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ
sa tu vai saha rājyena taiś ca kāryair vinaśyati // Ram_3,31.4

ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam
varjayanti narā dūrān nadīpaṅkam iva dvipāḥ // Ram_3,31.5

ye na rakṣanti viṣayam asvādhīnā narādhipāḥ
te na vṛddhyā prakāśante girayaḥ sāgare yathā // Ram_3,31.6

ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ
ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi // Ram_3,31.7

yeṣāṃ cāraś ca kośaś ca nayaś ca jayatāṃ vara
asvādhīnā narendrāṇāṃ prākṛtais te janaiḥ samāḥ // Ram_3,31.8

yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ
cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ // Ram_3,31.9

ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam
svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase // Ram_3,31.10

caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
hatāny ekena rāmeṇa kharaś ca sahadūṣaṇaḥ // Ram_3,31.11

ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ
dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā // Ram_3,31.12

tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa
viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase // Ram_3,31.13

tīkṣṇam alpapradātāraṃ pramattaṃ garvitaṃ śaṭham
vyasane sarvabhūtāni nābhidhāvanti pārthivam // Ram_3,31.14

atimāninam agrāhyam ātmasaṃbhāvitaṃ naram
krodhanaṃ vyasane hanti svajano 'pi narādhipam // Ram_3,31.15

nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca
kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati // Ram_3,31.16

śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ
na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ // Ram_3,31.17

upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā
evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ // Ram_3,31.18

apramattaś ca yo rājā sarvajño vijitendriyaḥ
kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram // Ram_3,31.19

nayanābhyāṃ prasupto 'pi jāgarti nayacakṣuṣā
vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ // Ram_3,31.20

tvaṃ tu rāvaṇa durbuddhir guṇair etair vivarjitaḥ
yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ // Ram_3,31.21

parāvamantā viṣayeṣu saṃgato na deśakālapravibhāgatattvavit
ayuktabuddhir guṇadoṣaniścaye vipannarājyo na cirād vipatsyate // Ram_3,31.22

iti svadoṣān parikīrtitāṃs tayā samīkṣya buddhyā kṣaṇadācareśvaraḥ
dhanena darpeṇa balena cānvito vicintayāmāsa ciraṃ sa rāvaṇaḥ // Ram_3,31.23

tataḥ śūrpaṇakhāṃ kruddhāṃ bruvatīṃ paruṣaṃ vacaḥ
amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ // Ram_3,32.1

kaś ca rāmaḥ kathaṃvīryaḥ kiṃrūpaḥ kiṃparākramaḥ
kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram // Ram_3,32.2

āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ
kharaś ca nihataḥ saṃkhye dūṣaṇas triśirās tathā // Ram_3,32.3

ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā
tato rāmaṃ yathānyāyam ākhyātum upacakrame // Ram_3,32.4

dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ
kandarpasamarūpaś ca rāmo daśarathātmajaḥ // Ram_3,32.5

śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam
dīptān kṣipati nārācān sarpān iva mahāviṣān // Ram_3,32.6

nādadānaṃ śarān ghorān na muñcantaṃ mahābalam
na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge // Ram_3,32.7

hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ
indreṇevottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ // Ram_3,32.8

rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa
nihatāni śarais tīkṣṇais tenaikena padātinā // Ram_3,32.9

ardhādhikamuhūrtena kharaś ca sahadūṣaṇaḥ
ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ // Ram_3,32.10

ekā kathaṃcin muktāhaṃ paribhūya mahātmanā
strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā // Ram_3,32.11

bhrātā cāsya mahātejā guṇatas tulyavikramaḥ
anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān // Ram_3,32.12

amarṣī durjayo jetā vikrānto buddhimān balī
rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ // Ram_3,32.13

rāmasya tu viśālākṣī dharmapatnī yaśasvinī
sītā nāma varārohā vaidehī tanumadhyamā // Ram_3,32.14

naiva devī na gandharvī na yakṣī na ca kiṃnarī
tathārūpā mayā nārī dṛṣṭapūrvā mahītale // Ram_3,32.15

yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet
atijīvet sa sarveṣu lokeṣv api puraṃdarāt // Ram_3,32.16

sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi
tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ // Ram_3,32.17

tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām
bhāryārthe tu tavānetum udyatāhaṃ varānanām // Ram_3,32.18

tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām
manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi // Ram_3,32.19

yadi tasyām abhiprāyo bhāryārthe tava jāyate
śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ // Ram_3,32.20

kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara
vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ // Ram_3,32.21

taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham
hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase // Ram_3,32.22

rocate yadi te vākyaṃ mamaitad rākṣaseśvara
kriyatāṃ nirviśaṅkena vacanaṃ mama rāghava // Ram_3,32.23

niśamya rāmeṇa śarair ajihmagair hatāñ janasthānagatān niśācarān
kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ tvam adya kṛtyaṃ pratipattum arhasi // Ram_3,32.24

tataḥ śūrpaṇakhāvākyaṃ tac chrutvā romaharṣaṇam
sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha // Ram_3,33.1

tat kāryam anugamyātha yathāvad upalabhya ca
doṣāṇāṃ ca guṇānāṃ ca sampradhārya balābalam // Ram_3,33.2

iti kartavyam ity eva kṛtvā niścayam ātmanaḥ
sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha // Ram_3,33.3

yānaśālāṃ tato gatvā pracchanno rākṣasādhipaḥ
sūtaṃ saṃcodayāmāsa rathaḥ saṃyujyatām iti // Ram_3,33.4

evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ
rathaṃ saṃyojayāmāsa tasyābhimatam uttamam // Ram_3,33.5

kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam
piśācavadanair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ // Ram_3,33.6

meghapratimanādena sa tena dhanadānujaḥ
rākṣasādhipatiḥ śrīmān yayau nadanadīpatim // Ram_3,33.7

sa śvetavālavyasanaḥ śvetacchattro daśānanaḥ
snigdhavaiḍūryasaṃkāśas taptakāñcanabhūṣaṇaḥ // Ram_3,33.8

daśāsyo viṃśatibhujo darśanīyaparicchadaḥ
tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ // Ram_3,33.9

kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ
vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare // Ram_3,33.10

saśailaṃ sāgarānūpaṃ vīryavān avalokayan
nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ // Ram_3,33.11

śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ
viśālair āśramapadair vedimadbhiḥ samāvṛtam // Ram_3,33.12

kadalyāḍhakīsambādhaṃ nālikeropaśobhitam
sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ // Ram_3,33.13

atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ
nāgaiḥ suparṇair gandharvaiḥ kiṃnaraiś ca sahasraśaḥ // Ram_3,33.14

jitakāmaiś ca siddhaiś ca cāraṇaiś copaśobhitam
ājair vaikhānasair māṣair vālakhilyair marīcipaiḥ // Ram_3,33.15

divyābharaṇamālyābhir divyarūpābhir āvṛtam
krīḍāratividhijñābhir apsarobhiḥ sahasraśaḥ // Ram_3,33.16

sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam
devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ // Ram_3,33.17

haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam
vaiḍūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā // Ram_3,33.18

pāṇḍurāṇi viśālāni divyamālyayutāni ca
tūryagītābhijuṣṭāni vimānāni samantataḥ // Ram_3,33.19

tapasā jitalokānāṃ kāmagāny abhisaṃpatan
gandharvāpsarasaś caiva dadarśa dhanadānujaḥ // Ram_3,33.20

niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ
vanāni paśyan saumyāni ghrāṇatṛptikarāṇi ca // Ram_3,33.21

agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca
takkolānāṃ ca jātyānāṃ phalānāṃ ca sugandhinām // Ram_3,33.22

puṣpāṇi ca tamālasya gulmāni maricasya ca
muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ // Ram_3,33.23

śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā
kāñcanāni ca śailāni rājatāni ca sarvaśaḥ // Ram_3,33.24

prasravāṇi manojñāni prasannāni hradāni ca
dhanadhānyopapannāni strīratnair āvṛtāni ca // Ram_3,33.25

hastyaśvarathagāḍhāni nagarāṇy avalokayan
taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam // Ram_3,33.26

anūpaṃ sindhurājasya dadarśa tridivopamam
tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam // Ram_3,33.27

samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ
yasya hastinam ādāya mahākāyaṃ ca kacchapam
bhakṣārthaṃ garuḍaḥ śākhām ājagāma mahābalaḥ // Ram_3,33.28

tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ
suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ // Ram_3,33.29

tatra vaikhānasā māṣā vālakhilyā marīcipāḥ
ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ // Ram_3,33.30

teṣāṃ dayārthaṃ garuḍas tāṃ śākhāṃ śatayojanām
jagāmādāya vegena tau cobhau gajakacchapau // Ram_3,33.31

ekapādena dharmātmā bhakṣayitvā tad āmiṣam
niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ
praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn // Ram_3,33.32

sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ
amṛtānayanārthaṃ vai cakāra matimān matim // Ram_3,33.33

ayojālāni nirmathya bhittvā ratnagṛhaṃ varam
mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ // Ram_3,33.34

taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam
nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ // Ram_3,33.35

taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ
dadarśāśramam ekānte puṇye ramye vanāntare // Ram_3,33.36

tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam
dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasam // Ram_3,33.37

sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā
tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ // Ram_3,33.38

mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ
ārto 'smi mama cārtasya bhavān hi paramā gatiḥ // Ram_3,34.1

jānīṣe tvaṃ janasthānaṃ bhrātā yatra kharo mama
dūṣaṇaś ca mahābāhuḥ svasā śūrpaṇakhā ca me // Ram_3,34.2

triśirāś ca mahātejā rākṣasaḥ piśitāśanaḥ
anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ // Ram_3,34.3

vasanti manniyogena adhivāsaṃ ca rākṣasaḥ
bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ // Ram_3,34.4

caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām // Ram_3,34.5

te tv idānīṃ janasthāne vasamānā mahābalāḥ
saṃgatāḥ param āyattā rāmeṇa saha saṃyuge // Ram_3,34.6

tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani
anuktvā paruṣaṃ kiṃcic charair vyāpāritaṃ dhanuḥ // Ram_3,34.7

caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
nihatāni śarais tīkṣṇair mānuṣeṇa padātinā // Ram_3,34.8

kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ
hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ // Ram_3,34.9

pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ
sa hantā tasya sainyasya rāmaḥ kṣatriyapāṃsanaḥ // Ram_3,34.10

aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho 'jitendriyaḥ
tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ // Ram_3,34.11

yena vairaṃ vināraṇye sattvam āśritya kevalam
karṇanāsāpahāreṇa bhaginī me virūpitā // Ram_3,34.12

tasya bhāryāṃ janasthānāt sītāṃ surasutopamām
ānayiṣyāmi vikramya sahāyas tatra me bhava // Ram_3,34.13

tvayā hy ahaṃ sahāyena pārśvasthena mahābala
bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye // Ram_3,34.14

tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa
vīrye yuddhe ca darpe ca na hy asti sadṛśas tava // Ram_3,34.15

etadartham ahaṃ prāptas tvatsamīpaṃ niśācara
śṛṇu tat karma sāhāyye yat kāryaṃ vacanān mama // Ram_3,34.16

sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ
āśrame tasya rāmasya sītāyāḥ pramukhe cara // Ram_3,34.17

tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam
gṛhyatām iti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati // Ram_3,34.18

tatas tayor apāye tu śūnye sītāṃ yathāsukham
nirābādho hariṣyāmi rāhuś candraprabhām iva // Ram_3,34.19

tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite
viśrabdhaḥ prahariṣyāmi kṛtārthenāntarātmanā // Ram_3,34.20

tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ
śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca // Ram_3,34.21

sa rāvaṇaṃ trastaviṣaṇṇacetā mahāvane rāmaparākramajñaḥ
kṛtāñjalis tattvam uvāca vākyaṃ hitaṃ ca tasmai hitam ātmanaś ca // Ram_3,34.22

tac chrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ
pratyuvāca mahāprājño mārīco rākṣaseśvaram // Ram_3,35.1

sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ
apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ // Ram_3,35.2

na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam
ayuktacāraś capalo mahendravaruṇopamam // Ram_3,35.3

api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām
api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasam // Ram_3,35.4

api te jīvitāntāya notpannā janakātmajā
api sītā nimittaṃ ca na bhaved vyasanaṃ mahat // Ram_3,35.5

api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam
na vinaśyet purī laṅkā tvayā saha sarākṣasā // Ram_3,35.6

tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ
ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ // Ram_3,35.7

na ca pitrā parityakto nāmaryādaḥ kathaṃcana
na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ // Ram_3,35.8

na ca dharmaguṇair hīnaḥ kausalyānandavardhanaḥ
na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ // Ram_3,35.9

vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam
kariṣyāmīti dharmātmā tataḥ pravrajito vanam // Ram_3,35.10

kaikeyyāḥ priyakāmārthaṃ pitur daśarathasya ca
hitvā rājyaṃ ca bhogāṃś ca praviṣṭo daṇḍakāvanam // Ram_3,35.11

na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ
anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi // Ram_3,35.12

rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ
rājā sarvasya lokasya devānām iva vāsavaḥ // Ram_3,35.13

kathaṃ tvaṃ tasya vaidehīṃ rakṣitāṃ svena tejasā
icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ // Ram_3,35.14

śarārciṣam anādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe
rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi // Ram_3,35.15

dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam
cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam // Ram_3,35.16

rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ
nātyāsādayituṃ tāta rāmāntakam ihārhasi // Ram_3,35.17

aprameyaṃ hi tattejo yasya sā janakātmajā
na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane // Ram_3,35.18

prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā
dīptasyeva hutāśasya śikhā sītā sumadhyamā // Ram_3,35.19

kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa
dṛṣṭaś cet tvaṃ raṇe tena tadantaṃ tava jīvitam
jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham // Ram_3,35.20

sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ
mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ // Ram_3,35.21

doṣāṇāṃ ca guṇānāṃ ca sampradhārya balābalam
ātmanaś ca balaṃ jñātvā rāghavasya ca tattvataḥ
hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi // Ram_3,35.22

ahaṃ tu manye tava na kṣamaṃ raṇe samāgamaṃ kosalarājasūnunā
idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ kṣamaṃ ca yuktaṃ ca niśācarādhipa // Ram_3,35.23

kadācid apy ahaṃ vīryāt paryaṭan pṛthivīm imām
balaṃ nāgasahasrasya dhārayan parvatopamaḥ // Ram_3,36.1

nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ
bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ
vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan // Ram_3,36.2

viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ
svayaṃ gatvā daśarathaṃ narendram idam abravīt // Ram_3,36.3

ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ
mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara // Ram_3,36.4

ity evam ukto dharmātmā rājā daśarathas tadā
pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim // Ram_3,36.5

ūnaṣoḍaśavarṣo 'yam akṛtāstraś ca rāghavaḥ
kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati
vadhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam // Ram_3,36.6

ity evam uktaḥ sa munī rājānaṃ punar abravīt
rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ // Ram_3,36.7

bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe
gamiṣye rāmam ādāya svasti te 'stu paraṃtapa // Ram_3,36.8

ity evam uktvā sa munis tam ādāya nṛpātmajam
jagāma paramaprīto viśvāmitraḥ svam āśramam // Ram_3,36.9

taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam
babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ // Ram_3,36.10

ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ
ekavastradharo dhanvī śikhī kanakamālayā // Ram_3,36.11

śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā
adṛśyata tadā rāmo bālacandra ivoditaḥ // Ram_3,36.12

tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ
balī dattavaro darpād ājagāma tadāśramam // Ram_3,36.13

tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ
māṃ tu dṛṣṭvā dhanuḥ sajyam asambhrāntaś cakāra ha // Ram_3,36.14

avajānann ahaṃ mohād bālo 'yam iti rāghavam
viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ // Ram_3,36.15

tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ
tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane // Ram_3,36.16

rāmasya śaravegena nirasto bhrāntacetanaḥ
pātito 'haṃ tadā tena gambhīre sāgarāmbhasi
prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm // Ram_3,36.17

evam asmi tadā muktaḥ sahāyās te nipātitāḥ
akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā // Ram_3,36.18

tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham
kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi // Ram_3,36.19

krīḍāratividhijñānāṃ samājotsavaśālinām
rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi // Ram_3,36.20

harmyaprāsādasambādhāṃ nānāratnavibhūṣitām
drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte // Ram_3,36.21

akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt
parapāpair vinaśyanti matsyā nāgahrade yathā // Ram_3,36.22

divyacandanadigdhāṅgān divyābharaṇabhūṣitān
drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān // Ram_3,36.23

hṛtadārān sadārāṃś ca daśa vidravato diśaḥ
hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān // Ram_3,36.24

śarajālaparikṣiptām agnijvālāsamāvṛtām
pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam // Ram_3,36.25

pramadānāṃ sahasrāṇi tava rājan parigrahaḥ
bhava svadāranirataḥ svakulaṃ rakṣa rākṣasa // Ram_3,36.26

mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam ātmanaḥ
yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāmavipriyam // Ram_3,36.27

nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ prasahya sītāṃ yadi dharṣayiṣyasi
gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ // Ram_3,36.28

evam asmi tadā muktaḥ kathaṃcit tena saṃyuge
idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram // Ram_3,37.1

rākṣasābhyām ahaṃ dvābhyām anirviṇṇas tathā kṛtaḥ
sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam // Ram_3,37.2

dīptajihvo mahākāyas tīkṣṇaśṛṅgo mahābalaḥ
vyacaraṃ daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ // Ram_3,37.3

agnihotreṣu tīrtheṣu caityavṛkṣeṣu rāvaṇa
atyantaghoro vyacaraṃ tāpasāṃs tān pradharṣayan // Ram_3,37.4

nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ
rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan // Ram_3,37.5

ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān
tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam // Ram_3,37.6

tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ
āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam // Ram_3,37.7

vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham
tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam // Ram_3,37.8

so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam
tāpaso 'yam iti jñātvā pūrvavairam anusmaran // Ram_3,37.9

abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ
jighāṃsur akṛtaprajñas taṃ prahāram anusmaran // Ram_3,37.10

tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ
vikṛṣya balavac cāpaṃ suparṇānilatulyagāḥ // Ram_3,37.11

te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ
ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ // Ram_3,37.12

parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā
samutkrāntas tato muktas tāv ubhau rākṣasau hatau // Ram_3,37.13

śareṇa mukto rāmasya kathaṃcit prāpya jīvitam
iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ // Ram_3,37.14

vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram
gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam // Ram_3,37.15

api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa
rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me // Ram_3,37.16

rāmam eva hi paśyāmi rahite rākṣaseśvara
dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ // Ram_3,37.17

rakārādīni nāmāni rāmatrastasya rāvaṇa
ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me // Ram_3,37.18

ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam
raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa
na te rāmakathā kāryā yadi māṃ draṣṭum icchasi // Ram_3,37.19

idaṃ vaco bandhuhitārthinā mayā yathocyamānaṃ yadi nābhipatsyase
sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ // Ram_3,37.20

mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ
ukto na pratijagrāha martukāma ivauṣadham // Ram_3,38.1

taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ
abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ // Ram_3,38.2

yat kilaitad ayuktārthaṃ mārīca mayi kathyate
vākyaṃ niṣphalam atyarthaṃ bījam uptam ivoṣare // Ram_3,38.3

tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge
pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ // Ram_3,38.4

yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā
strīvākyaṃ prākṛtaṃ śrutvā vanam ekapade gataḥ // Ram_3,38.5

avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ
prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau // Ram_3,38.6

evaṃ me niścitā buddhir hṛdi mārīca vartate
na vyāvartayituṃ śakyā sendrair api surāsuraiḥ // Ram_3,38.7

doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi
apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścaye // Ram_3,38.8

saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā
udyatāñjalinā rājño ya icched bhūtim ātmanaḥ // Ram_3,38.9

vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam
upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ // Ram_3,38.10

sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate
nābhinandati tad rājā mānārho mānavarjitam // Ram_3,38.11

pañcarūpāṇi rājāno dhārayanty amitaujasaḥ
agner indrasya somasya yamasya varuṇasya ca
auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām // Ram_3,38.12

tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ
tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ // Ram_3,38.13

abhyāgataṃ māṃ daurātmyāt paruṣaṃ vadasīdṛśam
guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa
asmiṃs tu sa bhavān kṛtye sāhāyyaṃ kartum arhasi // Ram_3,38.14

sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ
pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi // Ram_3,38.15

tvāṃ tu māyāmṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā
ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī // Ram_3,38.16

apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham
ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva // Ram_3,38.17

evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa
rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata // Ram_3,38.18

gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye
prāpya sītām ayuddhena vañcayitvā tu rāghavam
laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā // Ram_3,38.19

etat kāryam avaśyaṃ me balād api kariṣyasi
rājño hi pratikūlastho na jātu sukham edhate // Ram_3,38.20

āsādya taṃ jīvitasaṃśayas te mṛtyur dhruvo hy adya mayā virudhya
etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam // Ram_3,38.21

ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ
abravīt paruṣaṃ vākyaṃ mārīco rākṣasādhipam // Ram_3,39.1

kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā
saputrasya sarāṣṭrasya sāmātyasya niśācara // Ram_3,39.2

kas tvayā sukhinā rājan nābhinandati pāpakṛt
kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ // Ram_3,39.3

śatravas tava suvyaktaṃ hīnavīryā niśācara
icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā // Ram_3,39.4

kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā
yas tvām icchati naśyantaṃ svakṛtena niśācara // Ram_3,39.5

vadhyāḥ khalu na hanyante sacivās tava rāvaṇa
ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ // Ram_3,39.6

amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ
nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase // Ram_3,39.7

dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara
svāmiprasādāt sacivāḥ prāpnuvanti niśācara // Ram_3,39.8

viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa
vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ // Ram_3,39.9

rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara
tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ // Ram_3,39.10

rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara
na cāpi pratikūlena nāvinītena rākṣasa // Ram_3,39.11

ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai
viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā // Ram_3,39.12

bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ
pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ // Ram_3,39.13

svāminā pratikūlena prajās tīkṣṇena rāvaṇa
rakṣyamāṇā na vardhante meṣā gomāyunā yathā // Ram_3,39.14

avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ
yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ // Ram_3,39.15

tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā
atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi // Ram_3,39.16

māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati
anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ // Ram_3,39.17

darśanād eva rāmasya hataṃ mām upadhāraya
ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam // Ram_3,39.18

ānayiṣyāmi cet sītām āśramāt sahito mayā
naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ // Ram_3,39.19

nivāryamāṇas tu mayā hitaiṣiṇā na mṛṣyase vākyam idaṃ niśācara
paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam // Ram_3,39.20

evam uktvā tu paruṣaṃ mārīco rāvaṇaṃ tataḥ
gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ // Ram_3,40.1

dṛṣṭaścāhaṃ punas tena śaracāpāsidhāriṇā
madvidhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me // Ram_3,40.2

kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani
eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācara // Ram_3,40.3

prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ
pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt // Ram_3,40.4

etac chauṇḍīryayuktaṃ te macchabdād iva bhāṣitam
idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ // Ram_3,40.5

āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ
mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ // Ram_3,40.6

tato rāvaṇamārīcau vimānam iva taṃ ratham
āruhya yayatuḥ śīghraṃ tasmād āśramamaṇḍalāt // Ram_3,40.7

tathaiva tatra paśyantau pattanāni vanāni ca
girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca // Ram_3,40.8

sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ
dadarśa sahamarīco rāvaṇo rākṣasādhipaḥ // Ram_3,40.9

avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt
haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt // Ram_3,40.10

etad rāmāśramapadaṃ dṛśyate kadalīvṛtam
kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayam āgatāḥ // Ram_3,40.11

sa rāvaṇavacaḥ śrutvā mārīco rākṣasas tadā
mṛgo bhūtvāśramadvāri rāmasya vicacāra ha // Ram_3,40.12

maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ
raktapadmotpalamukha indranīlotpalaśravāḥ // Ram_3,40.13

kiṃcid abhyunnatagrīva indranīlanibhodaraḥ
madhūkanibhapārśvaś ca kañjakiñjalkasaṃnibhaḥ // Ram_3,40.14

vaiḍūryasaṃkāśakhuras tanujaṅghaḥ susaṃhataḥ
indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ // Ram_3,40.15

manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ
kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ // Ram_3,40.16

vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat
manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ // Ram_3,40.17

pralobhanārthaṃ vaidehyā nānādhātuvicitritam
vicaran gacchate samyak śādvalāni samantataḥ // Ram_3,40.18

rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ
viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha // Ram_3,40.19

kadalīgṛhakaṃ gatvā karṇikārān itas tataḥ
samāśrayan mandagatiḥ sītāsaṃdarśanaṃ tadā // Ram_3,40.20

rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ
rāmāśramapadābhyāśe vicacāra yathāsukham // Ram_3,40.21

punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ
gatvā muhūrtaṃ tvarayā punaḥ pratinivartate // Ram_3,40.22

vikrīḍaṃś ca punar bhūmau punar eva niṣīdati
āśramadvāram āgamya mṛgayūthāni gacchati // Ram_3,40.23

mṛgayūthair anugataḥ punar eva nivartate
sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ // Ram_3,40.24

paribhramati citrāṇi maṇḍalāni viniṣpatan
samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ // Ram_3,40.25

upagamya samāghrāya vidravanti diśo daśa
rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ // Ram_3,40.26

pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan
tasminn eva tataḥ kāle vaidehī śubhalocanā // Ram_3,40.27

kusumāpacaye vyagrā pādapān atyavartata
karṇikārān aśokāṃś ca cūtāṃś ca madirekṣaṇā // Ram_3,40.28

kusumāny apacinvantī cacāra rucirānanā
anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam
muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā // Ram_3,40.29

taṃ vai ruciradantauṣṭhaṃ rūpyadhātutanūruham
vismayotphullanayanā sasnehaṃ samudaikṣata // Ram_3,40.30

sa ca tāṃ rāmadayitāṃ paśyan māyāmayo mṛgaḥ
vicacāra tatas tatra dīpayann iva tad vanam // Ram_3,40.31

adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam
vismayaṃ paramaṃ sītā jagāma janakātmajā // Ram_3,40.32

sā taṃ samprekṣya suśroṇī kusumāni vicinvatī
hemarājatavarṇābhyāṃ pārśvābhyām upaśobhitam // Ram_3,41.1

prahṛṣṭā cānavadyāṅgī mṛṣṭahāṭakavarṇinī
bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham // Ram_3,41.2

tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau
vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam // Ram_3,41.3

śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt
tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam // Ram_3,41.4

caranto mṛgayāṃ hṛṣṭā pāpenopādhinā vane
anena nihatā rāma rājānaḥ kāmarūpiṇā // Ram_3,41.5

asya māyāvido māyāmṛgarūpam idaṃ kṛtam
bhānumatpuruṣavyāghra gandharvapurasaṃnibham // Ram_3,41.6

mṛgo hy evaṃvidho ratnavicitro nāsti rāghava
jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ // Ram_3,41.7

evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā
uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā // Ram_3,41.8

āryaputrābhirāmo 'sau mṛgo harati me manaḥ
ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati // Ram_3,41.9

ihāśramapade 'smākaṃ bahavaḥ puṇyadarśanāḥ
mṛgāś caranti sahitāś camarāḥ sṛmarās tathā // Ram_3,41.10

ṛkṣāḥ pṛṣatasaṃghāś ca vānarāḥ kiṃnarās tathā
vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ // Ram_3,41.11

na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā
tejasā kṣamayā dīptyā yathāyaṃ mṛgasattamaḥ // Ram_3,41.12

nānāvarṇavicitrāṅgo ratnabindusamācitaḥ
dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ // Ram_3,41.13

aho rūpam aho lakṣmīḥ svarasampac ca śobhanā
mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me // Ram_3,41.14

yadi grahaṇam abhyeti jīvann eva mṛgas tava
āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati // Ram_3,41.15

samāptavanavāsānāṃ rājyasthānāṃ ca naḥ punaḥ
antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati // Ram_3,41.16

bharatasyāryaputrasya śvaśrūṇāṃ mama ca prabho
mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati // Ram_3,41.17

jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ
ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati // Ram_3,41.18

nihatasyāsya sattvasya jāmbūnadamayatvaci
śaṣpabṛsyāṃ vinītāyām icchāmy aham upāsitum // Ram_3,41.19

kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam
vapuṣā tv asya sattvasya vismayo janito mama // Ram_3,41.20

tena kāñcanaromnā tu maṇipravaraśṛṅgiṇā
taruṇādityavarṇena nakṣatrapathavarcasā
babhūva rāghavasyāpi mano vismayam āgatam // Ram_3,41.21

evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam
uvāca rāghavo hṛṣṭo bhrātaraṃ lakṣmaṇaṃ vacaḥ // Ram_3,41.22

paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām
rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati // Ram_3,41.23

na vane nandanoddeśe na caitrarathasaṃśraye
kutaḥ pṛthivyāṃ saumitre yo 'sya kaścit samo mṛgaḥ // Ram_3,41.24

pratilomānulomāś ca rucirā romarājayaḥ
śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ // Ram_3,41.25

paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām
jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām // Ram_3,41.26

masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ
kasya nāmābhirūpo 'sau na mano lobhayen mṛgaḥ // Ram_3,41.27

kasya rūpam idaṃ dṛṣṭvā jāmbūnadamayaprabham
nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet // Ram_3,41.28

māṃsahetor api mṛgān vihārārthaṃ ca dhanvinaḥ
ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane // Ram_3,41.29

dhanāni vyavasāyena vicīyante mahāvane
dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ // Ram_3,41.30

tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam
manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa // Ram_3,41.31

arthī yenārthakṛtyena saṃvrajaty avicārayan
tam artham arthaśāstrajñaḥ prāhur arthyāś ca lakṣmaṇa // Ram_3,41.32

etasya mṛgaratnasya parārdhye kāñcanatvaci
upavekṣyati vaidehī mayā saha sumadhyamā // Ram_3,41.33

na kādalī na priyakī na praveṇī na cāvikī
bhaved etasya sadṛśī sparśaneneti me matiḥ // Ram_3,41.34

eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ
ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau // Ram_3,41.35

yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa
māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā // Ram_3,41.36

etena hi nṛśaṃsena mārīcenākṛtātmanā
vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ // Ram_3,41.37

utthāya bahavo yena mṛgayāyāṃ janādhipāḥ
nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ // Ram_3,41.38

purastād iha vātāpiḥ paribhūya tapasvinaḥ
udarastho dvijān hanti svagarbho 'śvatarīm iva // Ram_3,41.39

sa kadācic cirāl loke āsasāda mahāmunim
agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha // Ram_3,41.40

samutthāne ca tadrūpaṃ kartukāmaṃ samīkṣya tam
utsmayitvā tu bhagavān vātāpim idam abravīt // Ram_3,41.41

tvayāvigaṇya vātāpe paribhūtāś ca tejasā
jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ // Ram_3,41.42

evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa
madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam // Ram_3,41.43

bhaveddhato 'yaṃ vātāpir agastyeneva māṃ gatiḥ
iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm // Ram_3,41.44

asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana
aham enaṃ vadhiṣyāmi grahīṣyāmy athavā mṛgam // Ram_3,41.45

yāvad gacchāmi saumitre mṛgam ānayituṃ drutam
paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām // Ram_3,41.46

tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati
apramattena te bhāvyam āśramasthena sītayā // Ram_3,41.47

yāvat pṛṣatam ekena sāyakena nihanmy aham
hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa // Ram_3,41.48

pradakṣiṇenātibalena pakṣiṇā jaṭāyuṣā buddhimatā ca lakṣmaṇa
bhavāpramattaḥ pratigṛhya maithilīṃ pratikṣaṇaṃ sarvata eva śaṅkitaḥ // Ram_3,41.49

tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ
babandhāsiṃ mahātejā jāmbūnadamayatsarum // Ram_3,42.1

tatas tryavanataṃ cāpam ādāyātmavibhūṣaṇam
ābadhya ca kalāpau dvau jagāmodagravikramaḥ // Ram_3,42.2

taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai
babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat // Ram_3,42.3

baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ
taṃ sa paśyati rūpeṇa dyotamānam ivāgrataḥ // Ram_3,42.4

avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇir mahāvane
ativṛttam iṣoḥ pātāl lobhayānaṃ kadācana // Ram_3,42.5

śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare
daśyamānam adṛśyaṃ ca navoddeśeṣu keṣucit // Ram_3,42.6

chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam
muhūrtād eva dadṛśe muhur dūrāt prakāśate // Ram_3,42.7

darśanādarśanenaiva so 'pākarṣata rāghavam
āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ // Ram_3,42.8

athāvatasthe suśrāntaś chāyām āśritya śādvale
mṛgaiḥ parivṛto vanyair adūrāt pratyadṛśyata // Ram_3,42.9

dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ
saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī // Ram_3,42.10

tam eva mṛgam uddiśya jvalantam iva pannagam
mumoca jvalitaṃ dīptam astrabrahmavinirmitam // Ram_3,42.11

sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ
mārīcasyaiva hṛdayaṃ vibhedāśanisaṃnibhaḥ // Ram_3,42.12

tālamātram athotpatya nyapatat sa śarāturaḥ
vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ
mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum // Ram_3,42.13

samprāptakālam ājñāya cakāra ca tataḥ svaram
sadṛśaṃ rāghavasyaiva hā sīte lakṣmaṇeti ca // Ram_3,42.14

tena marmaṇi nirviddhaḥ śareṇānupamena hi
mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ
cakre sa sumahākāyo mārīco jīvitaṃ tyajan // Ram_3,42.15

tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ
hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ // Ram_3,42.16

taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam
jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran // Ram_3,42.17

hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram
mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet // Ram_3,42.18

lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati
iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ // Ram_3,42.19

tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam
rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tatsvaram // Ram_3,42.20

nihatya pṛṣataṃ cānyaṃ māṃsam ādāya rāghavaḥ
tvaramāṇo janasthānaṃ sasārābhimukhas tadā // Ram_3,42.21

ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane
uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam // Ram_3,43.1

na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate
krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam // Ram_3,43.2

ākrandamānaṃ tu vane bhrātaraṃ trātum arhasi
taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam // Ram_3,43.3

rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam
na jagāma tathoktas tu bhrātur ājñāya śāsanam // Ram_3,43.4

tam uvāca tatas tatra kupitā janakātmajā
saumitre mitrarūpeṇa bhrātus tvam asi śatruvat // Ram_3,43.5

yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase
icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte // Ram_3,43.6

vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te
tena tiṣṭhasi viśrabdhas tam apaśyan mahādyutim // Ram_3,43.7

kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet
kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ // Ram_3,43.8

iti bruvāṇāṃ vaidehīṃ bāṣpaśokapariplutām
abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva // Ram_3,43.9

devi devamanuṣyeṣu gandharveṣu patatriṣu
rākṣaseṣu piśāceṣu kiṃnareṣu mṛgeṣu ca // Ram_3,43.10

dānaveṣu ca ghoreṣu na sa vidyeta śobhane
yo rāmaṃ pratiyudhyeta samare vāsavopamam // Ram_3,43.11

avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi
na tvām asmin vane hātum utsahe rāghavaṃ vinā // Ram_3,43.12

anivāryaṃ balaṃ tasya balair balavatām api
tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api // Ram_3,43.13

hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam
āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam // Ram_3,43.14

na sa tasya svaro vyaktaṃ na kaścid api daivataḥ
gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ // Ram_3,43.15

nyāsabhūtāsi vaidehi nyastā mayi mahātmanā
rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe // Ram_3,43.16

kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ
kharasya nidhane devi janasthānavadhaṃ prati // Ram_3,43.17

rākṣasā vidhinā vāco visṛjanti mahāvane
hiṃsāvihārā vaidehi na cintayitum arhasi // Ram_3,43.18

lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā
abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam // Ram_3,43.19

anārya karuṇārambha nṛśaṃsa kulapāṃsana
ahaṃ tava priyaṃ manye tenaitāni prabhāṣase // Ram_3,43.20

naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet
tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu // Ram_3,43.21

suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi
mama hetoḥ praticchannaḥ prayukto bharatena vā // Ram_3,43.22

katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam
upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthag janam // Ram_3,43.23

samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ
rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale // Ram_3,43.24

ity uktaḥ paruṣaṃ vākyaṃ sītayā romaharṣaṇam
abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ // Ram_3,43.25

uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama
vākyam apratirūpaṃ tu na citraṃ strīṣu maithili // Ram_3,43.26

svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate
vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ // Ram_3,43.27

upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ
nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā // Ram_3,43.28

dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase
strītvād duṣṭasvabhāvena guruvākye vyavasthitam // Ram_3,43.29

gamiṣye yatra kākutsthaḥ svasti te 'stu varānane
rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ // Ram_3,43.30

nimittāni hi ghorāṇi yāni prādurbhavanti me
api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ // Ram_3,43.31

lakṣmaṇenaivam uktā tu rudatī janakātmajā
pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā // Ram_3,43.32

godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa
ābandhiṣye 'thavā tyakṣye viṣame deham ātmanaḥ // Ram_3,43.33

pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam
na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe // Ram_3,43.34

iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā
pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha // Ram_3,43.35

tām ārtarūpāṃ vimanā rudantīṃ saumitrir ālokya viśālanetrām
āśvāsayāmāsa na caiva bhartus taṃ bhrātaraṃ kiṃcid uvāca sītā // Ram_3,43.36

tatas tu sītām abhivādya lakṣmaṇaḥ kṛtāñjaliḥ kiṃcid abhipraṇamya
avekṣamāṇo bahuśaś ca maithilīṃ jagāma rāmasya samīpam ātmavān // Ram_3,43.37

tayā paruṣam uktas tu kupito rāghavānujaḥ
sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva // Ram_3,44.1

tadāsādya daśagrīvaḥ kṣipram antaram āsthitaḥ
abhicakrāma vaidehīṃ parivrājakarūpadhṛk // Ram_3,44.2

ślakṣṇakāṣāyasaṃvītaḥ śikhī chattrī upānahī
vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū
parivrājakarūpeṇa vaidehīṃ samupāgamat // Ram_3,44.3

tām āsasādātibalo bhrātṛbhyāṃ rahitāṃ vane
rahitāṃ sūryacandrābhyāṃ saṃdhyām iva mahattamaḥ // Ram_3,44.4

tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm
rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ // Ram_3,44.5

tam ugraṃ pāpakarmāṇaṃ janasthānaruhā drumāḥ
samīkṣya na prakampante na pravāti ca mārutaḥ // Ram_3,44.6

śīghrasrotāś ca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam
stimitaṃ gantum ārebhe bhayād godāvarī nadī // Ram_3,44.7

rāmasya tv antaraṃ prepsur daśagrīvas tadantare
upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ // Ram_3,44.8

abhavyo bhavyarūpeṇa bhartāram anuśocatīm
abhyavartata vaidehīṃ citrām iva śanaiścaraḥ // Ram_3,44.9

sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ
atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm // Ram_3,44.10

śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām
āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām // Ram_3,44.11

sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm
abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ // Ram_3,44.12

sa manmathaśarāviṣṭo brahmaghoṣam udīrayan
abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ // Ram_3,44.13

tām uttamāṃ trilokānāṃ padmahīnām iva śriyam
vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha // Ram_3,44.14

kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini
kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī // Ram_3,44.15

hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane
bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī // Ram_3,44.16

samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava
viśāle vimale netre raktānte kṛṣṇatārake // Ram_3,44.17

viśālaṃ jaghanaṃ pīnam ūrū karikaropamau
etāv upacitau vṛttau sahitau saṃpragalbhitau // Ram_3,44.18

pīnonnatamukhau kāntau snigdhatālaphalopamau
maṇipravekābharaṇau rucirau te payodharau // Ram_3,44.19

cārusmite cārudati cārunetre vilāsini
mano harasi me rāme nadīkūlam ivāmbhasā // Ram_3,44.20

karāntamitamadhyāsi sukeśī saṃhatastanī
naiva devī na gandharvī na yakṣī na ca kiṃnarī // Ram_3,44.21

naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale
iha vāsaś ca kāntāre cittam unmādayanti me // Ram_3,44.22

sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi
rākṣasānām ayaṃ vāso ghorāṇāṃ kāmarūpiṇām // Ram_3,44.23

prāsādāgryāṇi ramyāṇi nagaropavanāni ca
sampannāni sugandhīni yuktāny ācarituṃ tvayā // Ram_3,44.24

varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane
bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe // Ram_3,44.25

kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite
vasūnāṃ vā varārohe devatā pratibhāsi me // Ram_3,44.26

neha gacchanti gandharvā na devā na ca kiṃnarāḥ
rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā // Ram_3,44.27

iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgās tathā
ṛkṣās tarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyasi // Ram_3,44.28

madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām
katham ekā mahāraṇye na bibheṣi varānane // Ram_3,44.29

kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān
ekā carasi kalyāṇi ghorān rākṣasasevitān // Ram_3,44.30

iti praśastā vaidehī rāvaṇena durātmanā
dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam
sarvair atithisatkāraiḥ pūjayāmāsa maithilī // Ram_3,44.31

upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca
abravīt siddham ity eva tadā taṃ saumyadarśanam // Ram_3,44.32

dvijātiveṣeṇa samīkṣya maithilī tam āgataṃ pātrakusumbhadhāriṇam
aśakyam udveṣṭum upāyadarśanān nyamantrayad brāhmaṇavad yathāgatam // Ram_3,44.33

iyaṃ bṛsī brāhmaṇa kāmam āsyatām idaṃ ca pādyaṃ pratigṛhyatām iti
idaṃ ca siddhaṃ vanajātam uttamaṃ tvadartham avyagram ihopabhujyatām // Ram_3,44.34

nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ narendrapatnīṃ prasamīkṣya maithilīm
prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayāmāsa vadhāya rāvaṇaḥ // Ram_3,44.35

tataḥ suveṣaṃ mṛgayāgataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā
nirīkṣamāṇā haritaṃ dadarśa tan mahad vanaṃ naiva tu rāmalakṣmaṇau // Ram_3,44.36

rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā
parivrājakarūpeṇa śaśaṃsātmānam ātmanā // Ram_3,45.1

brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām
iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt // Ram_3,45.2

duhitā janakasyāhaṃ maithilasya mahātmanaḥ
sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama // Ram_3,45.3

saṃvatsaraṃ cādhyuṣitā rāghavasya niveśane
bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī // Ram_3,45.4

tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim
abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ // Ram_3,45.5

tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane
kaikeyī nāma bhartāraṃ mamāryā yācate varam // Ram_3,45.6

pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me
mama pravrājanaṃ bhartur bharatasyābhiṣecanam
dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam // Ram_3,45.7

nādya bhokṣye na ca svapsye na pāsye 'haṃ kadācana
eṣa me jīvitasyānto rāmo yady abhiṣicyate // Ram_3,45.8

iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ
ayācatārthair anvarthair na ca yācñāṃ cakāra sā // Ram_3,45.9

mama bhartā mahātejā vayasā pañcaviṃśakaḥ
rāmeti prathito loke guṇavān satyavāk śuciḥ
viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ // Ram_3,45.10

abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam
kaikeyī mama bhartāram ity uvāca drutaṃ vacaḥ // Ram_3,45.11

tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava
bharatāya pradātavyam idaṃ rājyam akaṇṭakam // Ram_3,45.12

tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca
vane pravraja kākutstha pitaraṃ mocayānṛtāt // Ram_3,45.13

tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ
cakāra tadvacas tasyā mama bhartā dṛḍhavrataḥ // Ram_3,45.14

dadyān na pratigṛhṇīyāt satyaṃ brūyān na cānṛtam
etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam // Ram_3,45.15

tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān
rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā // Ram_3,45.16

sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ
anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha // Ram_3,45.17

te vayaṃ pracyutā rājyāt kaikeyyās tu kṛte trayaḥ
vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā // Ram_3,45.18

samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā
āgamiṣyati me bhartā vanyam ādāya puṣkalam // Ram_3,45.19

sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ
ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija // Ram_3,45.20

evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ
pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ // Ram_3,45.21

yena vitrāsitā lokāḥ sadevāsurapannagāḥ
ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ // Ram_3,45.22

tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm
ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite // Ram_3,45.23

bahvīnām uttamastrīṇām āhṛtānām itas tataḥ
sarvāsām eva bhadraṃ te mamāgramahiṣī bhava // Ram_3,45.24

laṅkā nāma samudrasya madhye mama mahāpurī
sāgareṇa parikṣiptā niviṣṭā girimūrdhani // Ram_3,45.25

tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi
na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini // Ram_3,45.26

pañca dāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ
sīte paricariṣyanti bhāryā bhavasi me yadi // Ram_3,45.27

rāvaṇenaivam uktā tu kupitā janakātmajā
pratyuvācānavadyāṅgī tam anādṛtya rākṣasam // Ram_3,45.28

mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim
mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā // Ram_3,45.29

mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam
nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā // Ram_3,45.30

pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam
pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā // Ram_3,45.31

tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām
nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā // Ram_3,45.32

pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk
rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa // Ram_3,45.33

kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ
āśīviṣasya vadanād daṃṣṭrām ādātum icchasi // Ram_3,45.34

mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi
kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi // Ram_3,45.35

akṣisūcyā pramṛjasi jihvayā lekṣi ca kṣuram
rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi // Ram_3,45.36

avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi
sūryācandramasau cobhau prāṇibhyāṃ hartum icchasi
yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi // Ram_3,45.37

agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi
kalyāṇavṛttāṃ rāmasya yo bhāryāṃ hartum icchasi // Ram_3,45.38

ayomukhānāṃ śūlānām agre caritum icchasi
rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi // Ram_3,45.39

yad antaraṃ siṃhaśṛgālayor vane yad antaraṃ syandanikāsamudrayoḥ
surāgryasauvīrakayor yad antaraṃ tad antaraṃ dāśarathes tavaiva ca // Ram_3,45.40

yad antaraṃ kāñcanasīsalohayor yad antaraṃ candanavāripaṅkayoḥ
yad antaraṃ hastibiḍālayor vane tad antaraṃ dāśarathes tavaiva ca // Ram_3,45.41

yad antaraṃ vāyasavainateyayor yad antaraṃ madgumayūrayor api
yad antaraṃ sārasagṛdhrayor vane tad antaraṃ dāśarathes tavaiva ca // Ram_3,45.42

tasmin sahasrākṣasamaprabhāve rāme sthite kārmukabāṇapāṇau
hṛtāpi te 'haṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam // Ram_3,45.43

itīva tad vākyam aduṣṭabhāvā sudṛṣṭam uktvā rajanīcaraṃ tam
gātraprakampād vyathitā babhūva vātoddhatā sā kadalīva tanvī // Ram_3,45.44

tāṃ vepamānām upalakṣya sītāṃ sa rāvaṇo mṛtyusamaprabhāvaḥ
kulaṃ balaṃ nāma ca karma cātmanaḥ samācacakṣe bhayakāraṇārtham // Ram_3,45.45

evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram
lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha // Ram_3,46.1

bhrātā vaiśravaṇasyāhaṃ sāpatnyo varavarṇini
rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān // Ram_3,46.2

yasya devāḥ sagandharvāḥ piśācapatagoragāḥ
vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ // Ram_3,46.3

yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare
dvaṃdvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ // Ram_3,46.4

madbhayārtaḥ parityajya svam adhiṣṭhānam ṛddhimat
kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ // Ram_3,46.5

yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham
vīryād āvarjitaṃ bhadre yena yāmi vihāyasam // Ram_3,46.6

mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili
vidravanti paritrastāḥ surāḥ śakrapurogamāḥ // Ram_3,46.7

yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ
tīvrāṃśuḥ śiśirāṃśuś ca bhayāt sampadyate raviḥ // Ram_3,46.8

niṣkampapattrās taravo nadyaś ca stimitodakāḥ
bhavanti yatra yatrāhaṃ tiṣṭhāmi ca carāmi ca // Ram_3,46.9

mama pāre samudrasya laṅkā nāma purī śubhā
sampūrṇā rākṣasair ghorair yathendrasyāmarāvatī // Ram_3,46.10

prākāreṇa parikṣiptā pāṇḍureṇa virājitā
hemakakṣyā purī ramyā vaiḍūryamayatoraṇā // Ram_3,46.11

hastyaśvarathasambādhā tūryanādavināditā
sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā // Ram_3,46.12

tatra tvaṃ vasatī sīte rājaputri mayā saha
na smariṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini // Ram_3,46.13

bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini
na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ // Ram_3,46.14

sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ
mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam // Ram_3,46.15

tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā
kariṣyasi viśālākṣi tāpasena tapasvinā // Ram_3,46.16

sarvarākṣasabhartāraṃ kāmāt svayam ihāgatam
na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi // Ram_3,46.17

pratyākhyāya hi māṃ bhīruparitāpaṃ gamiṣyasi
caraṇenābhihatyeva purūravasam urvaśī // Ram_3,46.18

evam uktā tu vaidehī kruddhā saṃraktalocanā
abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam // Ram_3,46.19

kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam
bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi // Ram_3,46.20

avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ
yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ // Ram_3,46.21

apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum
na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam // Ram_3,46.22

jīvec ciraṃ vajradharasya hastāc chacīṃ pradhṛṣyāpratirūparūpām
na mādṛśīṃ rākṣasa dharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ // Ram_3,46.23

sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān
haste hastaṃ samāhatya cakāra sumahad vapuḥ // Ram_3,47.1

sa maithilīṃ punar vākyaṃ babhāṣe ca tato bhṛśam
nonmattayā śrutau manye mama vīryaparākramau // Ram_3,47.2

udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ
āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ // Ram_3,47.3

arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam
kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim // Ram_3,47.4

evam uktavatas tasya rāvaṇasya śikhiprabhe
kruddhasya hariparyante rakte netre babhūvatuḥ // Ram_3,47.5

sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ
svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ // Ram_3,47.6

saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ
daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ // Ram_3,47.7

sa parivrājakacchadma mahākāyo vihāya tat
pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ // Ram_3,47.8

saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ
raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm // Ram_3,47.9

sa tām asitakeśāntāṃ bhāskarasya prabhām iva
vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt // Ram_3,47.10

triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi
mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ // Ram_3,47.11

māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ
naiva cāhaṃ kvacid bhadre kariṣye tava vipriyam
tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām // Ram_3,47.12

rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam
kair guṇair anuraktāsi mūḍhe paṇḍitamānini // Ram_3,47.13

yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam
asmin vyālānucarite vane vasati durmatiḥ // Ram_3,47.14

ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm
jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva // Ram_3,47.15

vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ
ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā // Ram_3,47.16

taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam
prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ // Ram_3,47.17

sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ
pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ // Ram_3,47.18

tatas tāṃ paruṣair vākyair abhitarjya mahāsvanaḥ
aṅkenādāya vaidehīṃ ratham āropayat tadā // Ram_3,47.19

sā gṛhītāticukrośa rāvaṇena yaśasvinī
rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane // Ram_3,47.20

tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva
viveṣṭamānām ādāya utpapātātha rāvaṇaḥ // Ram_3,47.21

tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā
bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā // Ram_3,47.22

hā lakṣmaṇa mahābāho gurucittaprasādaka
hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā // Ram_3,47.23

jīvitaṃ sukham arthāṃś ca dharmahetoḥ parityajan
hriyamāṇām adharmeṇa māṃ rāghava na paśyasi // Ram_3,47.24

nanu nāmāvinītānāṃ vinetāsi paraṃtapa
katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam // Ram_3,47.25

nanu sadyo 'vinītasya dṛśyate karmaṇaḥ phalam
kālo 'py aṅgī bhavaty atra sasyānām iva paktaye // Ram_3,47.26

sa karma kṛtavān etat kālopahatacetanaḥ
jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi // Ram_3,47.27

hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha
hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ // Ram_3,47.28

āmantraye janasthānaṃ karṇikārāṃś ca puṣpitān
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // Ram_3,47.29

mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // Ram_3,47.30

haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // Ram_3,47.31

daivatāni ca yānty asmin vane vividhapādape
namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām // Ram_3,47.32

yāni kānicid apy atra sattvāni nivasanty uta
sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api // Ram_3,47.33

hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm
vivaśāpahṛtā sītā rāvaṇeneti śaṃsata // Ram_3,47.34

viditvā māṃ mahābāhur amutrāpi mahābalaḥ
āneṣyati parākramya vaivasvatahṛtām api // Ram_3,47.35

rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama
lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ // Ram_3,47.36

taṃ śabdam avasuptasya jaṭāyur atha śuśruve
niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ // Ram_3,48.1

tataḥ parvatakūṭābhas tīkṣṇatuṇḍaḥ khagottamaḥ
vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram // Ram_3,48.2

daśagrīva sthito dharme purāṇe satyasaṃśrayaḥ
jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ // Ram_3,48.3

rājā sarvasya lokasya mahendravaruṇopamaḥ
lokānāṃ ca hite yukto rāmo daśarathātmajaḥ // Ram_3,48.4

tasyaiṣā lokanāthasya dharmapatnī yaśasvinī
sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi // Ram_3,48.5

kathaṃ rājā sthito dharme paradārān parāmṛśet
rakṣaṇīyā viśeṣeṇa rājadārā mahābala
nivartaya matiṃ nīcāṃ paradārābhimarśanam // Ram_3,48.6

na tat samācared dhīro yat paro 'sya vigarhayet
yathātmanas tathānyeṣāṃ dārā rakṣyā vimarśanāt // Ram_3,48.7

arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣvanāgatam
vyavasyanty anu rājānaṃ dharmaṃ paulastyanandana // Ram_3,48.8

rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ
dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate // Ram_3,48.9

pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara
aiśvaryam abhisamprāpto vimānam iva duṣkṛtiḥ // Ram_3,48.10

kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum
na hi duṣṭātmanām āryam āvasaty ālaye ciram // Ram_3,48.11

viṣaye vā pure vā te yadā rāmo mahābalaḥ
nāparādhyati dharmātmā kathaṃ tasyāparādhyasi // Ram_3,48.12

yadi śūrpaṇakhāhetor janasthānagataḥ kharaḥ
ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā // Ram_3,48.13

atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ
yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi // Ram_3,48.14

kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā
dahed dahanabhūtena vṛtram indrāśanir yathā // Ram_3,48.15

sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase
grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi // Ram_3,48.16

sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet
tad annam upabhoktavyaṃ jīryate yad anāmayam // Ram_3,48.17

yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi
śarīrasya bhavet khedaḥ kas tat karma samācaret // Ram_3,48.18

ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa
pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ // Ram_3,48.19

vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī
tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi // Ram_3,48.20

na śaktas tvaṃ balāddhartuṃ vaidehīṃ mama paśyataḥ
hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutim iva // Ram_3,48.21

yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa
śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā // Ram_3,48.22

asakṛt saṃyuge yena nihatā daityadānavāḥ
nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati // Ram_3,48.23

kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau
kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ // Ram_3,48.24

na hi me jīvamānasya nayiṣyasi śubhām imām
sītāṃ kamalapattrākṣīṃ rāmasya mahiṣīṃ priyām // Ram_3,48.25

avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ
jīvitenāpi rāmasya tathā daśarathasya ca // Ram_3,48.26

tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa
yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara
vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt // Ram_3,48.27

ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā
kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ // Ram_3,49.1

saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ
rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ // Ram_3,49.2

sa samprahāras tumulas tayos tasmin mahāvane
babhūva vātoddhatayor meghayor gagane yathā // Ram_3,49.3

tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā
sapakṣayor mālyavator mahāparvatayor iva // Ram_3,49.4

tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ // Ram_3,49.5

sa tāni śarajālāni gṛdhraḥ pattraratheśvaraḥ
jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge // Ram_3,49.6

tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ
cakāra bahudhā gātre vraṇān patagasattamaḥ // Ram_3,49.7

atha krodhād daśagrīvo jagrāha daśamārgaṇān
mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā // Ram_3,49.8

sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ
bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ // Ram_3,49.9

sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām
acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat // Ram_3,49.10

tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam
caraṇābhyāṃ mahātejā babhañja patageśvaraḥ // Ram_3,49.11

tac cāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram
pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ // Ram_3,49.12

kāñcanoraśchadān divyān piśācavadanān kharān
tāṃś cāsya javasampannāñ jaghāna samare balī // Ram_3,49.13

varaṃ triveṇusampannaṃ kāmagaṃ pāvakārciṣam
maṇihemavicitrāṅgaṃ babhañja ca mahāratham
pūrṇacandrapratīkāśaṃ chattraṃ ca vyajanaiḥ saha // Ram_3,49.14

sa bhagnadhanvā viratho hatāśvo hatasārathiḥ
aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ // Ram_3,49.15

dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam
sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan // Ram_3,49.16

pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam
utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ // Ram_3,49.17

taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām
gṛdhrarājaḥ samutpatya jaṭāyur idam abravīt // Ram_3,49.18

vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa
alpabuddhe harasy enāṃ vadhāya khalu rakṣasām // Ram_3,49.19

samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ
viṣapānaṃ pibasy etat pipāsita ivodakam // Ram_3,49.20

anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ
śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi // Ram_3,49.21

baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase
vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā // Ram_3,49.22

na hi jātu durādharṣau kākutsthau tava rāvaṇa
dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau // Ram_3,49.23

yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam
taskarācarito mārgo naiṣa vīraniṣevitaḥ // Ram_3,49.24

yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa
śayiṣyase hato bhūmau yathā bhrātā kharas tathā // Ram_3,49.25

paretakāle puruṣo yat karma pratipadyate
vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat // Ram_3,49.26

pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān
kurvīta lokādhipatiḥ svayambhūr bhagavān api // Ram_3,49.27

evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ
nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān // Ram_3,49.28

taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ
adhirūḍho gajāroho yathā syād duṣṭavāraṇam // Ram_3,49.29

virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan
keśāṃś cotpāṭayāmāsa nakhapakṣamukhāyudhaḥ // Ram_3,49.30

sa tathā gṛdhrarājena kliśyamāno muhur muhuḥ
amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ // Ram_3,49.31

sampariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ
talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ // Ram_3,49.32

jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ
vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ // Ram_3,49.33

tataḥ kruddho daśagrīvaḥ sītām utsṛjya vīryavān
muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājam apothayat // Ram_3,49.34

tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ
rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca // Ram_3,49.35

tasya vyāyacchamānasya rāmasyārthe 'tha rāvaṇaḥ
pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya socchinat // Ram_3,49.36

sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā
nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ // Ram_3,49.37

taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam
abhyadhāvata vaidehī svabandhum iva duḥkhitā // Ram_3,49.38

taṃ nīlajīmūtanikāśakalpaṃ supāṇḍuroraskam udāravīryam
dadarśa laṅkādhipatiḥ pṛthivyāṃ jaṭāyuṣaṃ śāntam ivāgnidāvam // Ram_3,49.39

tatas tu taṃ pattrarathaṃ mahītale nipātitaṃ rāvaṇavegamarditam
punaḥ pariṣvajya śaśiprabhānanā ruroda sītā janakātmajā tadā // Ram_3,49.40

tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ
dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt // Ram_3,50.1

sā tu tārādhipamukhī rāvaṇena samīkṣya tam
gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā // Ram_3,50.2

nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam
avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate // Ram_3,50.3

na nūnaṃ rāma jānāsi mahad vyasanam ātmanaḥ
dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ // Ram_3,50.4

trāhi mām adya kākutstha lakṣmaṇeti varāṅganā
susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike // Ram_3,50.5

tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat
abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ // Ram_3,50.6

tāṃ latām iva veṣṭantīm āliṅgantīṃ mahādrumān
muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ // Ram_3,50.7

krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane
jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ // Ram_3,50.8

pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram
jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam // Ram_3,50.9

dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā
kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ // Ram_3,50.10

prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ
dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ // Ram_3,50.11

sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca
jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ // Ram_3,50.12

taptābharaṇasarvāṅgī pītakauśeyavāsanī
rarāja rājaputrī tu vidyut saudāmanī yathā // Ram_3,50.13

uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ
adhikaṃ paribabhrāja girir dīpta ivāgninā // Ram_3,50.14

tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca
padmapattrāṇi vaidehyā abhyakīryanta rāvaṇam // Ram_3,50.15

tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham
babhau cādityarāgeṇa tāmram abhram ivātape // Ram_3,50.16

tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam
na rarāja vinā rāmaṃ vinālam iva paṅkajam // Ram_3,50.17

babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ
sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam
śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam // Ram_3,50.18

ruditaṃ vyapamṛṣṭāsraṃ candravat priyadarśanam
sunāsaṃ cārutāmrauṣṭham ākāśe hāṭakaprabham // Ram_3,50.19

rākṣasendrasamādhūtaṃ tasyās tad vacanaṃ śubham
śuśubhe na vinā rāmaṃ divā candra ivoditaḥ // Ram_3,50.20

sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam
śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā // Ram_3,50.21

sā padmagaurī hemābhā rāvaṇaṃ janakātmajā
vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā // Ram_3,50.22

tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ
babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ // Ram_3,50.23

uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ
sītāyā hriyamāṇāyāḥ papāta dharaṇītale // Ram_3,50.24

sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ
samādhūtā daśagrīvaṃ punar evābhyavartata // Ram_3,50.25

abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam
nakṣatramālāvimalā meruṃ nagam ivottamam // Ram_3,50.26

caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam
vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam // Ram_3,50.27

tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram
prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī // Ram_3,50.28

tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā
jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ // Ram_3,50.29

tasyās tāny agnivarṇāni bhūṣaṇāni mahītale
saghoṣāṇy avakīryanta kṣīṇās tārā ivāmbarāt // Ram_3,50.30

tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ
vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā // Ram_3,50.31

utpātavātābhihatā nānādvijagaṇāyutāḥ
mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ // Ram_3,50.32

nalinyo dhvastakamalās trastamīnajale carāḥ
sakhīm iva gatotsāhāṃ śocantīva sma maithilīm // Ram_3,50.33

samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ
anvadhāvaṃs tadā roṣāt sītāchāyānugāminaḥ // Ram_3,50.34

jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ
sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ // Ram_3,50.35

hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ
pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ // Ram_3,50.36

nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā
yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ // Ram_3,50.37

iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan
vitrastakā dīnamukhā rurudur mṛgapotakāḥ // Ram_3,50.38

udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ
supravepitagātrāś ca babhūvur vanadevatāḥ // Ram_3,50.39

vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām
tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām // Ram_3,50.40

avekṣamāṇāṃ bahuśo vaidehīṃ dharaṇītalam
sa tām ākulakeśāntāṃ vipramṛṣṭaviśeṣakām
jahārātmavināśāya daśagrīvo manasvinīm // Ram_3,50.41

tatas tu sā cārudatī śucismitā vinākṛtā bandhujanena maithilī
apaśyatī rāghavalakṣmaṇāv ubhau vivarṇavaktrā bhayabhārapīḍitā // Ram_3,50.42

kham utpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā
duḥkhitā paramodvignā bhaye mahati vartinī // Ram_3,51.1

roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam
rudatī karuṇaṃ sītā hriyamāṇedam abravīt // Ram_3,51.2

na vyapatrapase nīca karmaṇānena rāvaṇa
jñātvā virahitāṃ yo māṃ corayitvā palāyase // Ram_3,51.3

tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā
mamāpavāhito bhartā mṛgarūpeṇa māyayā
yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ // Ram_3,51.4

paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama
viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā // Ram_3,51.5

īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase
striyāś ca haraṇaṃ nīca rahite ca parasya ca // Ram_3,51.6

kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam
sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ // Ram_3,51.7

dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā
kulākrośakaraṃ loke dhik te cāritram īdṛśam // Ram_3,51.8

kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi
muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi // Ram_3,51.9

na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ
sasainyo 'pi samarthas tvaṃ muhūrtam api jīvitum // Ram_3,51.10

na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃcana
vane prajvalitasyeva sparśam agner vihaṃgamaḥ // Ram_3,51.11

sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa
matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama
vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi // Ram_3,51.12

yena tvaṃ vyavasāyena balān māṃ hartum icchasi
vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ // Ram_3,51.13

na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam
utsahe śatruvaśagā prāṇān dhārayituṃ ciram // Ram_3,51.14

na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase
mṛtyukāle yathā martyo viparītāni sevate // Ram_3,51.15

mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate
paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam // Ram_3,51.16

yathā cāsmin bhayasthāne na bibheṣi daśānana
vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān // Ram_3,51.17

nadīṃ vaitaraṇīṃ ghorāṃ rudhiraughanivāhinīm
khaḍgapattravanaṃ caiva bhīmaṃ paśyasi rāvaṇa // Ram_3,51.18

taptakāñcanapuṣpāṃ ca vaiḍūryapravaracchadām
drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām // Ram_3,51.19

na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ
dharituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ // Ram_3,51.20

baddhas tvaṃ kālapāśena durnivāreṇa rāvaṇa
kva gato lapsyase śarma bhartur mama mahātmanaḥ // Ram_3,51.21

nimeṣāntaramātreṇa vinā bhrātaram āhave
rākṣasā nihatā yena sahasrāṇi caturdaśa // Ram_3,51.22

sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī
na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam // Ram_3,51.23

etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā
bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha // Ram_3,51.24

tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm
jahāra pāpas taruṇīṃ viveṣṭatīṃ nṛpātmajām āgatagātravepathum // Ram_3,51.25

hriyamāṇā tu vaidehī kaṃcin nātham apaśyatī
dadarśa giriśṛṅgasthān pañcavānarapuṃgavān // Ram_3,52.1

teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham
uttarīyaṃ varārohā śubhāny ābharaṇāni ca
mumoca yadi rāmāya śaṃseyur iti maithilī // Ram_3,52.2

vastram utsṛjya tanmadhye vinikṣiptaṃ sabhūṣaṇam
sambhramāt tu daśagrīvas tat karma na ca buddhavān // Ram_3,52.3

piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva
vikrośantīṃ tadā sītāṃ dadṛśur vānararṣabhāḥ // Ram_3,52.4

sa ca pampām atikramya laṅkām abhimukhaḥ purīm
jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ // Ram_3,52.5

tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ
utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām // Ram_3,52.6

vanāni saritaḥ śailān sarāṃsi ca vihāyasā
sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ // Ram_3,52.7

timinakraniketaṃ tu varuṇālayam akṣayam
saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram // Ram_3,52.8

sambhramāt parivṛttormī ruddhamīnamahoragaḥ
vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ // Ram_3,52.9

antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā
etadanto daśagrīva iti siddhās tadābruvan // Ram_3,52.10

sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ
praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyum ātmanaḥ // Ram_3,52.11

so 'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām
saṃrūḍhakakṣyābahulaṃ svam antaḥpuram āviśat // Ram_3,52.12

tatra tām asitāpāṅgīṃ śokamohaparāyaṇām
nidadhe rāvaṇaḥ sītāṃ mayo māyām ivāsurīm // Ram_3,52.13

abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ
yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ // Ram_3,52.14

muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca
yad yad icchet tad evāsyā deyaṃ macchandato yathā // Ram_3,52.15

yā ca vakṣyati vaidehīṃ vacanaṃ kiṃcid apriyam
ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam // Ram_3,52.16

tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān
niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan
dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān // Ram_3,52.17

sa tān dṛṣṭvā mahāvīryo varadānena mohitaḥ
uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ // Ram_3,52.18

nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ
janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam // Ram_3,52.19

tatroṣyatāṃ janasthāne śūnye nihatarākṣase
pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ // Ram_3,52.20

balaṃ hi sumahad yan me janasthāne niveśitam
sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ // Ram_3,52.21

tataḥ krodho mamāpūrvo dhairyasyopari vardhate
vairaṃ ca sumahajjātaṃ rāmaṃ prati sudāruṇam // Ram_3,52.22

niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ
na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum // Ram_3,52.23

taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam
rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ // Ram_3,52.24

janasthāne vasadbhis tu bhavadbhī rāmam āśritā
pravṛttir upanetavyā kiṃ karotīti tattvataḥ // Ram_3,52.25

apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ
kartavyaś ca sadā yatno rāghavasya vadhaṃ prati // Ram_3,52.26

yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani
ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ // Ram_3,52.27

tataḥ priyaṃ vākyam upetya rākṣasā mahārtham aṣṭāv abhivādya rāvaṇam
vihāya laṅkāṃ sahitāḥ pratasthire yato janasthānam alakṣyadarśanāḥ // Ram_3,52.28

tatas tu sītām upalabhya rāvaṇaḥ susamprahṛṣṭaḥ parigṛhya maithilīm
prasajya rāmeṇa ca vairam uttamaṃ babhūva mohān muditaḥ sa rākṣasaḥ // Ram_3,52.29

saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān
ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata // Ram_3,53.1

sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ
praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran // Ram_3,53.2

sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ
apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇām // Ram_3,53.3

aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām
vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave // Ram_3,53.4

mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām
adhomukhamukhīṃ dīnām abhyetya ca niśācaraḥ // Ram_3,53.5

tāṃ tu śokavaśāṃ dīnām avaśāṃ rākṣasādhipaḥ
sa balād darśayāmāsa gṛhaṃ devagṛhopamam // Ram_3,53.6

harmyaprāsādasambādhaṃ strīsahasraniṣevitam
nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam // Ram_3,53.7

kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā
vajravaiḍūryacitraiś ca stambhair dṛṣṭimanoharaiḥ // Ram_3,53.8

divyadundubhinirhrādaṃ taptakāñcanatoraṇam
sopānaṃ kāñcanaṃ citram āruroha tayā saha // Ram_3,53.9

dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ
hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ // Ram_3,53.10

sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ
daśagrīvaḥ svabhavane prādarśayata maithilīm // Ram_3,53.11

dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ
rāvaṇo darśayāmāsa sītāṃ śokaparāyaṇām // Ram_3,53.12

darśayitvā tu vaidehīṃ kṛtsnaṃ tad bhavanottamam
uvāca vākyaṃ pāpātmā rāvaṇo janakātmajām // Ram_3,53.13

daśarākṣasakoṭyaś ca dvāviṃśatir athāparāḥ
varjayitvā jarāvṛddhān bālāṃś ca rajanīcarān // Ram_3,53.14

teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām
sahasram ekam ekasya mama kāryapuraḥsaram // Ram_3,53.15

yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam
jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī // Ram_3,53.16

bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ
tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye // Ram_3,53.17

sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama
bhajasva mābhitaptasya prasādaṃ kartum arhasi // Ram_3,53.18

parikṣiptā samudreṇa laṅkeyaṃ śatayojanā
neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ // Ram_3,53.19

na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu
ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet // Ram_3,53.20

rājyabhraṣṭena dīnena tāpasena gatāyuṣā
kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā // Ram_3,53.21

bhajasva sīte mām eva bhartāhaṃ sadṛśas tava
yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha // Ram_3,53.22

darśane mā kṛthā buddhiṃ rāghavasya varānane
kāsya śaktir ihāgantum api sīte manorathaiḥ // Ram_3,53.23

na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ
dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām // Ram_3,53.24

trayāṇām api lokānāṃ na taṃ paśyāmi śobhane
vikrameṇa nayed yas tvāṃ madbāhuparipālitām // Ram_3,53.25

laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya
abhiṣekodakaklinnā tuṣṭā ca ramayasva mām // Ram_3,53.26

duṣkṛtaṃ yat purā karma vanavāsena tad gatam
yaś ca te sukṛto dharmas tasyeha phalam āpnuhi // Ram_3,53.27

iha sarvāṇi mālyāni divyagandhāni maithili
bhūṣaṇāni ca mukhyāni tāni seva mayā saha // Ram_3,53.28

puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me
vimānaṃ ramaṇīyaṃ ca tad vimānaṃ manojavam // Ram_3,53.29

tatra sīte mayā sārdhaṃ viharasva yathāsukham
vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam // Ram_3,53.30

śokārtaṃ tu varārohe na bhrājati varānane
alaṃ vrīḍena vaidehi dharmalopakṛtena te // Ram_3,53.31

ārṣo 'yaṃ daivanisyando yas tvām abhigamiṣyati
etau pādau mayā snigdhau śirobhiḥ paripīḍitau // Ram_3,53.32

prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te
nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ // Ram_3,53.33

na cāpi rāvaṇaḥ kāṃcin mūrdhnā strīṃ praṇameta ha
evam uktvā daśagrīvo maithilīṃ janakātmajām // Ram_3,53.34

kṛtāntavaśam āpanno mameyam iti manyate
sā tathoktā tu vaidehī nirbhayā śokakarṣitā
tṛṇam antarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata // Ram_3,54.1

rājā daśaratho nāma dharmasetur ivācalaḥ
satyasaṃdhaḥ parijñāto yasya putraḥ sa rāghavaḥ // Ram_3,54.2

rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ
dīrghabāhur viśālākṣo daivataṃ sa patir mama // Ram_3,54.3

ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ
lakṣmaṇena saha bhrātrā yas te prāṇān hariṣyati // Ram_3,54.4

pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt
śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ // Ram_3,54.5

ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ
rāghave nirviṣāḥ sarve suparṇe pannagā yathā // Ram_3,54.6

tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ
śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ // Ram_3,54.7

asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa
utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase // Ram_3,54.8

sa te jīvitaśeṣasya rāghavo 'ntakaro balī
paśor yūpagatasyeva jīvitaṃ tava durlabham // Ram_3,54.9

yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā
rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam // Ram_3,54.10

yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā
sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha // Ram_3,54.11

gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ
laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati // Ram_3,54.12

na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati
yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt // Ram_3,54.13

sa hi daivatasaṃyukto mama bhartā mahādyutiḥ
nirbhayo vīryam āśritya śūnye vasati daṇḍake // Ram_3,54.14

sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham
apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge // Ram_3,54.15

yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ
tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ // Ram_3,54.16

māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rākṣasādhama
ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca // Ram_3,54.17

na śakyā yajñamadhyasthā vediḥ srugbhāṇḍamaṇḍitā
dvijātimantrasaṃpūtā caṇḍālenāvamarditum // Ram_3,54.18

idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā
nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa
na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ // Ram_3,54.19

evam uktvā tu vaidehī krodhāt suparuṣaṃ vacaḥ
rāvaṇaṃ maithilī tatra punar novāca kiṃcana // Ram_3,54.20

sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam
pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ // Ram_3,54.21

śṛṇu maithili madvākyaṃ māsān dvādaśa bhāmini
kālenānena nābhyeṣi yadi māṃ cāruhāsini
tatas tvāṃ prātarāśārthaṃ sūdāś chetsyanti leśaśaḥ // Ram_3,54.22

ity uktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ
rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt // Ram_3,54.23

śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ
darpam asyā vineṣyadhvaṃ māṃsaśoṇitabhojanāḥ // Ram_3,54.24

vacanād eva tās tasya vikṛtā ghoradarśanāḥ
kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan // Ram_3,54.25

sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ
pracālya caraṇotkarṣair dārayann iva medinīm // Ram_3,54.26

aśokavanikāmadhye maithilī nīyatām iti
tatreyaṃ rakṣyatāṃ gūḍham yuṣmābhiḥ parivāritā // Ram_3,54.27

tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm
ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva // Ram_3,54.28

iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ
aśokavanikāṃ jagmur maithilīṃ parigṛhya tām // Ram_3,54.29

sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām
sarvakālamadaiś cāpi dvijaiḥ samupasevitām // Ram_3,54.30

sā tu śokaparītāṅgī maithilī janakātmajā
rākṣasīvaśam āpannā vyāghrīṇāṃ hariṇī yathā // Ram_3,54.31

na vindate tatra tu śarma maithilī virūpanetrābhir atīva tarjitā
patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā // Ram_3,54.32

rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam
nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata // Ram_3,55.1

tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm
krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ // Ram_3,55.2

sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam
cintayāmāsa gomāyoḥ svareṇa pariśaṅkitaḥ // Ram_3,55.3

aśubhaṃ bata manye 'haṃ gomāyur vāśyate yathā
svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā // Ram_3,55.4

mārīcena tu vijñāya svaram ālakṣya māmakam
vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi // Ram_3,55.5

sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm
tayaiva prahitaḥ kṣipraṃ matsakāśam ihaiṣyati // Ram_3,55.6

rākṣasaiḥ sahitair nūnaṃ sītāyā īpsito vadhaḥ
kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām // Ram_3,55.7

dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ
hā lakṣmaṇa hato 'smīti yad vākyaṃ vyājahāra ha // Ram_3,55.8

api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane
janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ
nimittāni ca ghorāṇi dṛśyante 'dya bahūni ca // Ram_3,55.9

ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam
ātmanaś cāpanayanaṃ mṛgarūpeṇa rakṣasā
ājagāma janasthānaṃ rāghavaḥ pariśaṅkitaḥ // Ram_3,55.10

taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ
savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān // Ram_3,55.11

tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ
tato lakṣmaṇam āyāntaṃ dadarśa vigataprabham // Ram_3,55.12

tato 'vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ
viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā // Ram_3,55.13

saṃjagarhe 'tha taṃ bhrātā jyeṣṭho lakṣmaṇam āgatam
vihāya sītāṃ vijane vane rākṣasasevite // Ram_3,55.14

gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ
uvāca madhurodarkam idaṃ paruṣam ārtavat // Ram_3,55.15

aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām
sītām ihāgataḥ saumya kaccit svasti bhaved iti // Ram_3,55.16

na me 'sti saṃśayo vīra sarvathā janakātmajā
vinaṣṭā bhakṣitā vāpi rākṣasair vanacāribhiḥ // Ram_3,55.17

aśubhāny eva bhūyiṣṭhaṃ yathā prādurbhavanti me
api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāvahe // Ram_3,55.18

idaṃ hi rakṣo mṛgasaṃnikāśaṃ pralobhya māṃ dūram anuprayātam
hataṃ kathaṃcin mahatā śrameṇa sa rākṣaso 'bhūn mriyamāṇa eva // Ram_3,55.19

manaś ca me dīnam ihāprahṛṣṭaṃ cakṣuś ca savyaṃ kurute vikāram
asaṃśayaṃ lakṣmaṇa nāsti sītā hṛtā mṛtā vā pathi vartate vā // Ram_3,55.20

sa dṛṣṭvā lakṣmaṇaṃ dīnaṃ śūnye daśarathātmajaḥ
paryapṛcchata dharmātmā vaidehīm āgataṃ vinā // Ram_3,56.1

prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha
kva sā lakṣmaṇa vaidehī yāṃ hitvā tvam ihāgataḥ // Ram_3,56.2

rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ
kva sā duḥkhasahāyā me vaidehī tanumadhyamā // Ram_3,56.3

yāṃ vinā notsahe vīra muhūrtam api jīvitum
kva sā prāṇasahāyā me sītā surasutopamā // Ram_3,56.4

patitvam amarāṇāṃ vā pṛthivyāś cāpi lakṣmaṇa
vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām // Ram_3,56.5

kaccij jīvati vaidehī prāṇaiḥ priyatarā mama
kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati // Ram_3,56.6

sītānimittaṃ saumitre mṛte mayi gate tvayi
kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati // Ram_3,56.7

saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī
upasthāsyati kausalyā kaccit saumya na kaikayīm // Ram_3,56.8

yadi jīvati vaidehī gamiṣyāmy āśramaṃ punaḥ
suvṛttā yadi vṛttā sā prāṇāṃs tyakṣyāmi lakṣmaṇa // Ram_3,56.9

yadi mām āśramagataṃ vaidehī nābhibhāṣate
punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa // Ram_3,56.10

brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā
tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī // Ram_3,56.11

sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī
madviyogena vaidehī vyaktaṃ śocati durmanāḥ // Ram_3,56.12

sarvathā rakṣasā tena jihmena sudurātmanā
vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam // Ram_3,56.13

śrutaś ca śaṅke vaidehyā sa svaraḥ sadṛśo mama
trastayā preṣitas tvaṃ ca draṣṭuṃ māṃ śīghram āgataḥ // Ram_3,56.14

sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane
pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram // Ram_3,56.15

duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ
taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ // Ram_3,56.16

aho 'smi vyasane magnaḥ sarvathā ripunāśana
kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam // Ram_3,56.17

iti sītāṃ varārohāṃ cintayann eva rāghavaḥ
ājagāma janasthānaṃ tvarayā sahalakṣmaṇaḥ // Ram_3,56.18

vigarhamāṇo 'nujam ārtarūpaṃ kṣudhā śramāc caiva pipāsayā ca
viniḥśvasañ śuṣkamukho viṣaṇṇaḥ pratiśrayaṃ prāpya samīkṣya śūnyam // Ram_3,56.19

svam āśramaṃ saṃpravigāhya vīro vihāradeśān anusṛtya kāṃścit
etat tad ity eva nivāsabhūmau prahṛṣṭaromā vyathito babhūva // Ram_3,56.20

athāśramād upāvṛttam antarā raghunandanaḥ
paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ // Ram_3,57.1

tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm
yadā sā tava viśvāsād vane virahitā mayā // Ram_3,57.2

dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa
śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ // Ram_3,57.3

sphurate nayanaṃ savyaṃ bāhuś ca hṛdayaṃ ca me
dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi // Ram_3,57.4

evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ
bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt // Ram_3,57.5

na svayaṃ kāmakāreṇa tāṃ tyaktvāham ihāgataḥ
pracoditas tayaivograis tvatsakāśam ihāgataḥ // Ram_3,57.6

āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca
paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam // Ram_3,57.7

sā tam ārtasvaraṃ śrutvā tava snehena maithilī
gaccha gaccheti mām āha rudantī bhayavihvalā // Ram_3,57.8

pracodyamānena mayā gaccheti bahuśas tayā
pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam // Ram_3,57.9

na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet
nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam // Ram_3,57.10

vigarhitaṃ ca nīcaṃ ca katham āryo 'bhidhāsyati
trāhīti vacanaṃ sīte yas trāyet tridaśān api // Ram_3,57.11

kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram
visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi mām iti
na bhavatyā vyathā kāryā kunārījanasevitā // Ram_3,57.12

alaṃ vaiklavyam ālambya svasthā bhava nirutsukā
na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe
jāto vā jāyamāno vā saṃyuge yaḥ parājayet // Ram_3,57.13

evam uktā tu vaidehī parimohitacetanā
uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ // Ram_3,57.14

bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ
vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi // Ram_3,57.15

saṃketād bharatena tvaṃ rāmaṃ samanugacchasi
krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase // Ram_3,57.16

ripuḥ pracchannacārī tvaṃ madartham anugacchasi
rāghavasyāntaraprepsus tathainaṃ nābhipadyase // Ram_3,57.17

evam ukto hi vaidehyā saṃrabdho raktalocanaḥ
krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ // Ram_3,57.18

evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ
abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ // Ram_3,57.19

jānann api samarthaṃ māṃ rakṣasāṃ vinivāraṇe
anena krodhavākyena maithilyā niḥsṛto bhavān // Ram_3,57.20

na hi te parituṣyāmi tyaktvā yad yāsi maithilīm
kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ // Ram_3,57.21

sarvathā tv apanītaṃ te sītayā yat pracoditaḥ
krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama // Ram_3,57.22

asau hi rākṣasaḥ śete śareṇābhihato mayā
mṛgarūpeṇa yenāham āśramād apavāhitaḥ // Ram_3,57.23

vikṛṣya cāpaṃ paridhāya sāyakaṃ salīlabāṇena ca tāḍito mayā
mārgīṃ tanuṃ tyajya ca viklavasvaro babhūva keyūradharaḥ sa rākṣasaḥ // Ram_3,57.24

śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasaṃśravam
udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvam āgato yena vihāya maithilīm // Ram_3,57.25

bhṛśam āvrajamānasya tasyādhovāmalocanam
prāsphurac cāskhalad rāmo vepathuś cāsya jāyate // Ram_3,58.1

upālakṣya nimittāni so 'śubhāni muhur muhuḥ
api kṣemaṃ tu sītāyā iti vai vyājahāra ha // Ram_3,58.2

tvaramāṇo jagāmātha sītādarśanalālasaḥ
śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ // Ram_3,58.3

udbhramann iva vegena vikṣipan raghunandanaḥ
tatra tatroṭajasthānam abhivīkṣya samantataḥ // Ram_3,58.4

dadarśa parṇaśālāṃ ca rahitāṃ sītayā tadā
śriyā virahitāṃ dhvastāṃ hemante padminīm iva // Ram_3,58.5

rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam
śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam // Ram_3,58.6

viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam
dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ // Ram_3,58.7

hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati
nilīnāpy atha vā bhīrur atha vā vanam āśritā // Ram_3,58.8

gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ
atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā // Ram_3,58.9

yatnān mṛgayamāṇas tu nāsasāda vane priyām
śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate // Ram_3,58.10

vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm
babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ // Ram_3,58.11

asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā
kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām // Ram_3,58.12

snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm
śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī // Ram_3,58.13

atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām
janakasya sutā bhīrur yadi jīvati vā na vā // Ram_3,58.14

kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm
latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ // Ram_3,58.15

bhramarair upagītaś ca yathā drumavaro hy ayam
eṣa vyaktaṃ vijānāti tilakas tilakapriyām // Ram_3,58.16

aśoka śokāpanuda śokopahatacetasam
tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām // Ram_3,58.17

yadi tāla tvayā dṛṣṭā pakvatālaphalastanī
kathayasva varārohāṃ kāruṇyaṃ yadi te mayi // Ram_3,58.18

yadi dṛṣṭā tvayā sītā jambu jāmbūnadaprabhā
priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me // Ram_3,58.19

atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm
mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet // Ram_3,58.20

gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet
tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa // Ram_3,58.21

śārdūla yadi sā dṛṣṭā priyā candranibhānanā
maithilī mama viśrabdhaḥ kathayasva na te bhayam // Ram_3,58.22

kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe
vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase // Ram_3,58.23

tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi
nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase // Ram_3,58.24

pītakauśeyakenāsi sūcitā varavarṇini
dhāvanty api mayā dṛṣṭā tiṣṭha yady asti sauhṛdam // Ram_3,58.25

naiva sā nūnam atha vā hiṃsitā cāruhāsinī
kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati // Ram_3,58.26

vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ
vibhajyāṅgāni sarvāṇi mayā virahitā priyā // Ram_3,58.27

nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam
sā hi campakavarṇābhā grīvā graiveyaśobhitā // Ram_3,58.28

komalā vilapantyās tu kāntāyā bhakṣitā śubhā
nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau // Ram_3,58.29

bhakṣitau vepamānāgrau sahastābharaṇāṅgadau
mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai // Ram_3,58.30

sārtheneva parityaktā bhakṣitā bahubāndhavā
hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kvacit // Ram_3,58.31

hā priye kva gatā bhadre hā sīteti punaḥ punaḥ
ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam // Ram_3,58.32

kvacid udbhramate vegāt kvacid vibhramate balāt
kvacin matta ivābhāti kāntānveṣaṇatatparaḥ // Ram_3,58.33

sa vanāni nadīḥ śailān giriprasravaṇāni ca
kānanāni ca vegena bhramaty aparisaṃsthitaḥ // Ram_3,58.34

tathā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tv atha maithilīṃ prati
aniṣṭhitāśaḥ sa cakāra mārgaṇe punaḥ priyāyāḥ paramaṃ pariśramam // Ram_3,58.35

dṛṣṭvāśramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ
rahitāṃ parṇaśālāṃ ca vidhvastāny āsanāni ca // Ram_3,59.1

adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ
uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau // Ram_3,59.2

kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā
kenāhṛtā vā saumitre bhakṣitā kena vā priyā // Ram_3,59.3

vṛkṣeṇācchādya yadi māṃ sīte hasitum icchasi
alaṃ te hasitenādya māṃ bhajasva suduḥkhitam // Ram_3,59.4

yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ
ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ // Ram_3,59.5

mṛtaṃ śokena mahatā sītāharaṇajena mām
paraloke mahārājo nūnaṃ drakṣyati me pitā // Ram_3,59.6

kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ
apūrayitvā taṃ kālaṃ matsakāśam ihāgataḥ // Ram_3,59.7

kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca
dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā // Ram_3,59.8

vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham
mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum // Ram_3,59.9

kva gacchasi varārohe mām utsṛjya sumadhyame
tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ // Ram_3,59.10

itīva vilapan rāmaḥ sītādarśanalālasaḥ
na dadarśa suduḥkhārto rāghavo janakātmajām // Ram_3,59.11

anāsādayamānaṃ taṃ sītāṃ daśarathātmajam
paṅkam āsādya vipulaṃ sīdantam iva kuñjaram
lakṣmaṇo rāmam atyartham uvāca hitakāmyayā // Ram_3,59.12

mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha
idaṃ ca hi vanaṃ śūra bahukandaraśobhitam // Ram_3,59.13

priyakānanasaṃcārā vanonmattā ca maithilī
sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām // Ram_3,59.14

saritaṃ vāpi samprāptā mīnavañjulasevitām
vitrāsayitukāmā vā līnā syāt kānane kvacit
jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha // Ram_3,59.15

tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe
vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā
manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ // Ram_3,59.16

evam uktas tu sauhārdāl lakṣmaṇena samāhitaḥ
saha saumitriṇā rāmo vicetum upacakrame
tau vanāni girīṃś caiva saritaś ca sarāṃsi ca // Ram_3,59.17

nikhilena vicinvantau sītāṃ daśarathātmajau
tasya śailasya sānūni guhāś ca śikharāṇi ca // Ram_3,59.18

nikhilena vicinvantau naiva tām abhijagmatuḥ
vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt // Ram_3,59.19

neha paśyāmi saumitre vaidehīṃ parvate śubhe
tato duḥkhābhisaṃtapto lakṣmaṇo vākyam abravīt // Ram_3,59.20

vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasam
prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām // Ram_3,59.21

yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām
evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ // Ram_3,59.22

uvāca dīnayā vācā duḥkhābhihatacetanaḥ
vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ // Ram_3,59.23

giriś cāyaṃ mahāprājña bahukandaranirjharaḥ
na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm // Ram_3,59.24

evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ
dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat // Ram_3,59.25

sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ
viṣasādāturo dīno niḥśvasyāśītam āyatam // Ram_3,59.26

bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ
hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ // Ram_3,59.27

taṃ sāntvayāmāsa tato lakṣmaṇaḥ priyabāndhavaḥ
bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ // Ram_3,59.28

anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam
apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ // Ram_3,59.29

sa dīno dīnayā vācā lakṣmaṇaṃ vākyam abravīt
śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm
api godāvarīṃ sītā padmāny ānayituṃ gatā // Ram_3,60.1

evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi
nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ // Ram_3,60.2

tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt
naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me // Ram_3,60.3

kaṃ nu sā deśam āpannā vaidehī kleśanāśinī
na hi taṃ vedmi vai rāma yatra sā tanumadhyamā // Ram_3,60.4

lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpamohitaḥ
rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm // Ram_3,60.5

sa tām upasthito rāmaḥ kva sītety evam abravīt // Ram_3,60.6

bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api
na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī // Ram_3,60.7

tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti
na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā // Ram_3,60.8

rāvaṇasya ca tad rūpaṃ karmāṇi ca durātmanaḥ
dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām // Ram_3,60.9

nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ
uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ // Ram_3,60.10

kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ
mātaraṃ caiva vaidehyā vinā tām aham apriyam // Ram_3,60.11

yā me rājyavihīnasya vane vanyena jīvataḥ
sarvaṃ vyapanayacchokam vaidehī kva nu sā gatā // Ram_3,60.12

jñātipakṣavihīnasya rājaputrīm apaśyataḥ
manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ // Ram_3,60.13

godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim
sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate // Ram_3,60.14

evaṃ sambhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau
vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām // Ram_3,60.15

tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale
uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ // Ram_3,60.16

abhijānāmi puṣpāṇi tānīmānīha lakṣmaṇa
apinaddhāni vaidehyā mayā dattāni kānane // Ram_3,60.17

evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham
kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā // Ram_3,60.18

tāṃ hemavarṇāṃ hemābhāṃ sītāṃ darśaya parvata
yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham // Ram_3,60.19

mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi
asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ // Ram_3,60.20

imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa
yadi nākhyāti me sītām adya candranibhānanām // Ram_3,60.21

evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā
dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat // Ram_3,60.22

sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca
saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam // Ram_3,60.23

paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ
bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca // Ram_3,60.24

taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ
āvṛtaṃ paśya saumitre sarvato dharaṇītalam // Ram_3,60.25

manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ
bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati // Ram_3,60.26

tasya nimittaṃ vaidehyā dvayor vivadamānayoḥ
babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha // Ram_3,60.27

muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam
dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ // Ram_3,60.28

taruṇādityasaṃkāśaṃ vaiḍūryagulikācitam
viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam // Ram_3,60.29

chattraṃ śataśalākaṃ ca divyamālyopaśobhitam
bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam // Ram_3,60.30

kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ
bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe // Ram_3,60.31

dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ
apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ // Ram_3,60.32

rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ
kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ // Ram_3,60.33

vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam
sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ // Ram_3,60.34

hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī
na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane // Ram_3,60.35

bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa
ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ // Ram_3,60.36

kartāram api lokānāṃ śūraṃ karuṇavedinam
ajñānād avamanyeran sarvabhūtāni lakṣmaṇa // Ram_3,60.37

mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam
nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ // Ram_3,60.38

māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa
adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca
saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ // Ram_3,60.39

naiva yakṣā na gandharvā na piśācā na rākṣasāḥ
kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa // Ram_3,60.40

mamāstrabāṇasampūrṇam ākāśaṃ paśya lakṣmaṇa
niḥsampātaṃ kariṣyāmi hy adya trailokyacāriṇām // Ram_3,60.41

saṃniruddhagrahagaṇam āvāritaniśākaram
vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam // Ram_3,60.42

vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam
dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram // Ram_3,60.43

na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ
asmin muhūrte saumitre mama drakṣyanti vikramam // Ram_3,60.44

nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa
mama cāpaguṇān muktair bāṇajālair nirantaram // Ram_3,60.45

arditaṃ mama nārācair dhvastabhrāntamṛgadvijam
samākulam amaryādaṃ jagat paśyādya lakṣmaṇa // Ram_3,60.46

ākarṇapūrṇair iṣubhir jīvalokaṃ durāvaraiḥ
kariṣye maithilīhetor apiśācam arākṣasam // Ram_3,60.47

mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ
drakṣyanty adya vimuktānām amarṣād dūragāminām // Ram_3,60.48

naiva devā na daiteyā na piśācā na rākṣasāḥ
bhaviṣyanti mama krodhāt trailokye vipraṇāśite // Ram_3,60.49

devadānavayakṣāṇāṃ lokā ye rakṣasām api
bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ
nirmaryādān imāṃl lokān kariṣyāmy adya sāyakaiḥ // Ram_3,60.50

yathā jarā yathā mṛtyur yathā kālo yathā vidhiḥ
nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa
tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam // Ram_3,60.51

pureva me cārudatīm aninditāṃ diśanti sītāṃ yadi nādya maithilīm
sadevagandharvamanuṣyapannagaṃ jagat saśailaṃ parivartayāmy aham // Ram_3,60.52

tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam
lokānām abhave yuktaṃ saṃvartakam ivānalam // Ram_3,61.1

vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ muhur muhuḥ
hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā // Ram_3,61.2

adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ
abravīt prāñjalir vākyaṃ mukhena pariśuṣyatā // Ram_3,61.3

purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ
na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi // Ram_3,61.4

candre lakṣmīḥ prabhā sūrye gatir vāyau bhuvi kṣamā
etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ // Ram_3,61.5

na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ
kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ // Ram_3,61.6

khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ
deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja // Ram_3,61.7

ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara
na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam // Ram_3,61.8

naikasya tu kṛte lokān vināśayitum arhasi
yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ // Ram_3,61.9

sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ
ko nu dārapraṇāśaṃ te sādhu manyeta rāghava // Ram_3,61.10

saritaḥ sāgarāḥ śailā devagandharvadānavāḥ
nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ // Ram_3,61.11

yena rājan hṛtā sītā tam anveṣitum arhasi
maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ // Ram_3,61.12

samudraṃ ca viceṣyāmaḥ parvatāṃś ca vanāni ca
guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha // Ram_3,61.13

devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ
yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam // Ram_3,61.14

na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ
kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi // Ram_3,61.15

śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cen narendra
tataḥ samutsādaya hemapuṅkhair mahendravajrapratimaiḥ śaraughaiḥ // Ram_3,61.16

taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat
mohena mahatāviṣṭaṃ paridyūnam acetanam // Ram_3,62.1

tataḥ saumitrir āśvāsya muhūrtād iva lakṣmaṇaḥ
rāmaṃ saṃbodhayāmāsa caraṇau cābhipīḍayan // Ram_3,62.2

mahatā tapasā rāma mahatā cāpi karmaṇā
rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ // Ram_3,62.3

tava caiva guṇair baddhas tvadviyogān mahīpatiḥ
rājā devatvam āpanno bharatasya yathā śrutam // Ram_3,62.4

yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase
prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati // Ram_3,62.5

duḥkhito hi bhavāṃl lokāṃs tejasā yadi dhakṣyate
ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim // Ram_3,62.6

lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ
gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat // Ram_3,62.7

maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ
ahnā putraśataṃ jajñe tathaivāsya punar hatam // Ram_3,62.8

yā ceyaṃ jagato mātā devī lokanamaskṛtā
asyāś ca calanaṃ bhūmer dṛśyate satyasaṃśrava // Ram_3,62.9

yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam
ādityacandrau grahaṇam abhyupetau mahābalau // Ram_3,62.10

sumahānty api bhūtāni devāś ca puruṣarṣabha
na daivasya pramuñcanti sarvabhūtāni dehinaḥ // Ram_3,62.11

śakrādiṣv api deveṣu vartamānau nayānayau
śrūyete naraśārdūla na tvaṃ vyathitum arhasi // Ram_3,62.12

naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha
śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā // Ram_3,62.13

tvadvidhā hi na śocanti satataṃ satyadarśinaḥ
sumahatsv api kṛcchreṣu rāmānirviṇṇadarśanāḥ // Ram_3,62.14

tattvato hi naraśreṣṭha buddhyā samanucintaya
buddhyā yuktā mahāprājñā vijānanti śubhāśubhe // Ram_3,62.15

adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām
nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate // Ram_3,62.16

mām eva hi purā vīra tvam eva bahuśo 'nvaśāḥ
anuśiṣyāddhi ko nu tvām api sākṣād bṛhaspatiḥ // Ram_3,62.17

buddhiś ca te mahāprājña devair api duranvayā
śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham // Ram_3,62.18

divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam
ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ vadhe // Ram_3,62.19

kiṃ te sarvavināśena kṛtena puruṣarṣabha
tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi // Ram_3,62.20

pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam
sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ // Ram_3,63.1

saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ
avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt // Ram_3,63.2

kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa
kenopāyena paśyeyaṃ sītām iti vicintaya // Ram_3,63.3

taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt
idam eva janasthānaṃ tvam anveṣitum arhasi // Ram_3,63.4

rākṣasair bahubhiḥ kīrṇaṃ nānādrumalatāyutam
santīha giridurgāṇi nirdarāḥ kandarāṇi ca // Ram_3,63.5

guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ
āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca // Ram_3,63.6

tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi
tvadvidhā buddhisampannā mahātmāno nararṣabha // Ram_3,63.7

āpatsu na prakampante vāyuvegair ivācalāḥ
ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ // Ram_3,63.8

kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram
tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam // Ram_3,63.9

dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam
taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt
anena sītā vaidehī bhakṣitā nātra saṃśayaḥ // Ram_3,63.10

gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam
bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham
enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ // Ram_3,63.11

ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram
kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm // Ram_3,63.12

taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman
abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam // Ram_3,63.13

yām oṣadhim ivāyuṣmann anveṣasi mahāvane
sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam // Ram_3,63.14

tvayā virahitā devī lakṣmaṇena ca rāghava
hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā // Ram_3,63.15

sītām abhyavapanno 'haṃ rāvaṇaś ca raṇe mayā
vidhvaṃsitarathacchattraḥ pātito dharaṇītale // Ram_3,63.16

etad asya dhanur bhagnam etad asya śarāvaram
ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ // Ram_3,63.17

pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ
sītām ādāya vaidehīm utpapāta vihāyasam
rakṣasā nihataṃ pūrvaṃ na māṃ hantuṃ tvam arhasi // Ram_3,63.18

rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām
gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ // Ram_3,63.19

ekam ekāyane durge niḥśvasantaṃ kathaṃcana
samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt // Ram_3,63.20

rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ
īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam // Ram_3,63.21

sampūrṇam api ced adya pratareyaṃ mahodadhim
so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ // Ram_3,63.22

nāsty abhāgyataro loke matto 'smin sacarācare
yeneyaṃ mahatī prāptā mayā vyasanavāgurā // Ram_3,63.23

ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ
śete vinihato bhūmau mama bhāgyaviparyayāt // Ram_3,63.24

ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ
jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan // Ram_3,63.25

nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parirabhya rāmaḥ
kva maithili prāṇasamā mameti vimucya vācaṃ nipapāta bhūmau // Ram_3,63.26

rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam
saumitriṃ mitrasampannam idaṃ vacanam abravīt // Ram_3,64.1

mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ
rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān // Ram_3,64.2

ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate
tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate // Ram_3,64.3

jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ
sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ // Ram_3,64.4

kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā
aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā // Ram_3,64.5

kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam
sītayā kāni coktāni tasmin kāle dvijottama // Ram_3,64.6

kathaṃvīryaḥ kathaṃrūpaḥ kiṃkarmā sa ca rākṣasaḥ
kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ // Ram_3,64.7

tam udvīkṣyātha dīnātmā vilapantam anantaram
vācātisannayā rāmaṃ jaṭāyur idam abravīt // Ram_3,64.8

sā hṛtā rākṣasendreṇa rāvaṇena vihāyasā
māyām āsthāya vipulāṃ vātadurdinasaṃkulām // Ram_3,64.9

pariśrāntasya me tāta pakṣau chittvā niśācaraḥ
sītām ādāya vaidehīṃ prayāto dakṣiṇāmukhaḥ // Ram_3,64.10

uparudhyanti me prāṇā dṛṣṭir bhramati rāghava
paśyāmi vṛkṣān sauvarṇān uśīrakṛtamūrdhajān // Ram_3,64.11

yena yāti muhūrtena sītām ādāya rāvaṇaḥ
vipraṇaṣṭaṃ dhanaṃ kṣipraṃ tatsvāmī pratipadyate // Ram_3,64.12

vindo nāma muhūrto 'sau sa ca kākutstha nābudhat
jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati // Ram_3,64.13

na ca tvayā vyathā kāryā janakasya sutāṃ prati
vaidehyā raṃsyase kṣipraṃ hatvā taṃ rākṣasaṃ raṇe // Ram_3,64.14

asaṃmūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ
āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam // Ram_3,64.15

putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca
ity uktvā durlabhān prāṇān mumoca patageśvaraḥ // Ram_3,64.16

brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ
tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasam // Ram_3,64.17

sa nikṣipya śiro bhūmau prasārya caraṇau tadā
vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale // Ram_3,64.18

taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam
rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt // Ram_3,64.19

bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham
anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā // Ram_3,64.20

anekavārṣiko yas tu cirakālaṃ samutthitaḥ
so 'yam adya hataḥ śete kālo hi duratikramaḥ // Ram_3,64.21

paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me
sītām abhyavapan no vai rāvaṇena balīyasā // Ram_3,64.22

gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat
mama hetor ayaṃ prāṇān mumoca patageśvaraḥ // Ram_3,64.23

sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ
śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api // Ram_3,64.24

sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam
yathā vināśo gṛdhrasya matkṛte ca paraṃtapa // Ram_3,64.25

rājā daśarathaḥ śrīmān yathā mama mahāyaśāḥ
pūjanīyaś ca mānyaś ca tathāyaṃ patageśvaraḥ // Ram_3,64.26

saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam
gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam // Ram_3,64.27

nāthaṃ patagalokasya citām āropayāmy aham
imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā // Ram_3,64.28

yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ
aparāvartināṃ yā ca yā ca bhūmipradāyinām // Ram_3,64.29

mayā tvaṃ samanujñāto gaccha lokān anuttamān
gṛdhrarāja mahāsattva saṃskṛtaś ca mayā vraja // Ram_3,64.30

evam uktvā citāṃ dīptām āropya patageśvaram
dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ // Ram_3,64.31

rāmo 'tha sahasaumitrir vanaṃ yātvā sa vīryavān
sthūlān hatvā mahārohīn anu tastāra taṃ dvijam // Ram_3,64.32

rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ
śakunāya dadau rāmo ramye haritaśādvale // Ram_3,64.33

yat tat pretasya martyasya kathayanti dvijātayaḥ
tat svargagamanaṃ tasya kṣipraṃ rāmo jajāpa ha // Ram_3,64.34

tato godāvarīṃ gatvā nadīṃ naravarātmajau
udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau // Ram_3,64.35

sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ suduṣkaraṃ karma raṇe nipātitaḥ
maharṣikalpena ca saṃskṛtas tadā jagāma puṇyāṃ gatim ātmanaḥ śubhām // Ram_3,64.36

kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā
avekṣantau vane sītāṃ paścimāṃ jagmatur diśam // Ram_3,65.1

tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau
aviprahatam aikṣvākau panthānaṃ pratipedatuḥ // Ram_3,65.2

gulmair vṛkṣaiś ca bahubhir latābhiś ca praveṣṭitam
āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam // Ram_3,65.3

vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam
subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau // Ram_3,65.4

tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau
krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau // Ram_3,65.5

nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ
nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam // Ram_3,65.6

didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ
tatra tatrāvatiṣṭhantau sītāharaṇakarśitau // Ram_3,65.7

lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ
abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasam // Ram_3,65.8

spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ
prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye // Ram_3,65.9

tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam
mamaiva hi nimittāni sadyaḥ śaṃsanti sambhramam // Ram_3,65.10

eṣa vañculako nāma pakṣī paramadāruṇaḥ
āvayor vijayaṃ yuddhe śaṃsann iva vinardati // Ram_3,65.11

tayor anveṣator evaṃ sarvaṃ tad vanam ojasā
saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam // Ram_3,65.12

saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā
vanasya tasya śabdo 'bhūd divam āpūrayann iva // Ram_3,65.13

taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ
dadarśa sumahākāyaṃ rākṣasaṃ vipulorasam // Ram_3,65.14

āsedatus tatas tatra tāv ubhau pramukhe sthitam
vivṛddham aśirogrīvaṃ kabandham udare mukham // Ram_3,65.15

romabhir nicitais tīkṣṇair mahāgirim ivocchritam
nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam // Ram_3,65.16

mahāpakṣmeṇa piṅgena vipulenāyatena ca
ekenorasi ghoreṇa nayanenāśudarśinā // Ram_3,65.17

mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham
bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān // Ram_3,65.18

ghorau bhujau vikurvāṇam ubhau yojanam āyatau
karābhyāṃ vividhān gṛhya ṛkṣān pakṣigaṇān mṛgān // Ram_3,65.19

ākarṣantaṃ vikarṣantam anekān mṛgayūthapān
sthitam āvṛtya panthānaṃ tayor bhrātroḥ prapannayoḥ // Ram_3,65.20

atha tau samatikramya krośamātre dadarśatuḥ
mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam // Ram_3,65.21

sa mahābāhur atyarthaṃ prasārya vipulau bhujau
jagrāha sahitāv eva rāghavau pīḍayan balāt // Ram_3,65.22

khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau
bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau // Ram_3,65.23

tāv uvāca mahābāhuḥ kabandho dānavottamaḥ
kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau // Ram_3,65.24

ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau
vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām // Ram_3,65.25

imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ
sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau
mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ // Ram_3,65.26

tasya tadvacanaṃ śrutvā kabandhasya durātmanaḥ
uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā // Ram_3,65.27

kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama
vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām // Ram_3,65.28

kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa
tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau
nātibhāro 'sti daivasya sarvabhūteṣu lakṣmaṇa // Ram_3,65.29

śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire
kālābhipannāḥ sīdanti yathā vālukasetavaḥ // Ram_3,65.30

iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān
avekṣya saumitrim udagravikramaṃ sthirāṃ tadā svāṃ matim ātmanākarot // Ram_3,65.31

tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau
bāhupāśaparikṣiptau kabandho vākyam abravīt // Ram_3,66.1

tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau
āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau // Ram_3,66.2

tac chrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā
uvācārtisamāpanno vikrame kṛtaniścayaḥ // Ram_3,66.3

tvāṃ ca māṃ ca purā tūrṇam ādatte rākṣasādhamaḥ
tasmād asibhyām asyāśu bāhū chindāvahai gurū // Ram_3,66.4

tatas tau deśakālajñau khaḍgābhyām eva rāghavau
achindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ // Ram_3,66.5

dakṣiṇo dakṣiṇaṃ bāhum asaktam asinā tataḥ
cicheda rāmo vegena savyaṃ vīras tu lakṣmaṇaḥ // Ram_3,66.6

sa papāta mahābāhuś chinnabāhur mahāsvanaḥ
khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā // Ram_3,66.7

sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ
dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ // Ram_3,66.8

iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ
śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ // Ram_3,66.9

ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ
asyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam // Ram_3,66.10

asya devaprabhāvasya vasato vijane vane
rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau // Ram_3,66.11

tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane
āsyenorasi dīptena bhagnajaṅgho viceṣṭase // Ram_3,66.12

evam uktaḥ kabandhas tu lakṣmaṇenottaraṃ vacaḥ
uvāca paramaprītas tad indravacanaṃ smaran // Ram_3,66.13

svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham
diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau // Ram_3,66.14

virūpaṃ yac ca me rūpaṃ prāptaṃ hy avinayād yathā
tan me śṛṇu naravyāghra tattvataḥ śaṃsatas tava // Ram_3,66.15

purā rāma mahābāho mahābalaparākrama
rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam
yathā somasya śakrasya sūryasya ca yathā vapuḥ // Ram_3,67.1

so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat
ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ // Ram_3,67.2

tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā
saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ // Ram_3,67.3

tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā
etad eva nṛśaṃsaṃ te rūpam astu vigarhitam // Ram_3,67.4

sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti
abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ // Ram_3,67.5

yadā chittvā bhujau rāmas tvāṃ dahed vijane vane
tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham // Ram_3,67.6

śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa
indrakopād idaṃ rūpaṃ prāptam evaṃ raṇājire // Ram_3,67.7

ahaṃ hi tapasogreṇa pitāmaham atoṣayam
dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat // Ram_3,67.8

dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati
ity evaṃ buddhim āsthāya raṇe śakram adharṣayam // Ram_3,67.9

tasya bāhupramuktena vajreṇa śataparvaṇā
sakthinī ca śiraś caiva śarīre saṃpraveśitam // Ram_3,67.10

sa mayā yācyamānaḥ sann ānayad yamasādanam
pitāmahavacaḥ satyaṃ tad astv iti mamābravīt // Ram_3,67.11

anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ
vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum // Ram_3,67.12

evam uktas tu me śakro bāhū yojanam āyatau
prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat // Ram_3,67.13

so 'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān
siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ // Ram_3,67.14

sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ
chetsyate samare bāhū tadā svargaṃ gamiṣyasi // Ram_3,67.15

sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava
śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā // Ram_3,67.16

ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha
mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā // Ram_3,67.17

evam uktas tu dharmātmā danunā tena rāghavaḥ
idaṃ jagāda vacanaṃ lakṣmaṇasyopaśṛṇvataḥ // Ram_3,67.18

rāvaṇena hṛtā sītā mama bhāryā yaśasvinī
niṣkrāntasya janasthānāt saha bhrātrā yathāsukham // Ram_3,67.19

nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ
nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe // Ram_3,67.20

śokārtānām anāthānām evaṃ viparidhāvatām
kāruṇyaṃ sadṛśaṃ kartum upakāre ca vartatām // Ram_3,67.21

kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ
bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite // Ram_3,67.22

sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā
kuru kalyāṇam atyarthaṃ yadi jānāsi tattvataḥ // Ram_3,67.23

evam uktas tu rāmeṇa vākyaṃ danur anuttamam
provāca kuśalo vaktuṃ vaktāram api rāghavam // Ram_3,67.24

divyam asti na me jñānaṃ nābhijānāmi maithilīm
yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ // Ram_3,67.25

adagdhasya hi vijñātuṃ śaktir asti na me prabho
rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava // Ram_3,67.26

vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava
svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam // Ram_3,67.27

kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ
tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi // Ram_3,67.28

dagdhas tvayāham avaṭe nyāyena raghunandana
vakṣyāmi tam ahaṃ vīra yas taṃ jñāsyati rākṣasam // Ram_3,67.29

tena sakhyaṃ ca kartavyaṃ nyāyyavṛttena rāghava
kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ // Ram_3,67.30

na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava
sarvān parisṛto lokān purā vai kāraṇāntare // Ram_3,67.31

evam uktau tu tau vīrau kabandhena nareśvarau
giripradaram āsādya pāvakaṃ visasarjatuḥ // Ram_3,68.1

lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ
citām ādīpayāmāsa sā prajajvāla sarvataḥ // Ram_3,68.2

tac charīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat
medasā pacyamānasya mandaṃ dahati pāvakaḥ // Ram_3,68.3

sa vidhūya citām āśu vidhūmo 'gnir ivotthitaḥ
araje vāsasī bibhran mālāṃ divyāṃ mahābalaḥ // Ram_3,68.4

tataś citāyā vegena bhāsvaro virajāmbaraḥ
utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ // Ram_3,68.5

vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare
prabhayā ca mahātejā diśo daśa virājayan // Ram_3,68.6

so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt
śṛṇu rāghava tattvena yathā sīmām avāpsyasi // Ram_3,68.7

rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate
parimṛṣṭo daśāntena daśābhāgena sevyate // Ram_3,68.8

daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ
yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam // Ram_3,68.9

tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara
akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan // Ram_3,68.10

śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ
bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā // Ram_3,68.11

ṛṣyamūke girivare pampāparyantaśobhite
nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ // Ram_3,68.12

vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava
adrohāya samāgamya dīpyamāne vibhāvasau // Ram_3,68.13

na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ
kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān // Ram_3,68.14

śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam
kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati // Ram_3,68.15

sa ṛkṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ
bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ // Ram_3,68.16

saṃnidhāyāyudhaṃ kṣipram ṛṣyamūkālayaṃ kapim
kuru rāghava satyena vayasyaṃ vanacāriṇam // Ram_3,68.17

sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ
naramāṃsāśināṃ loke naipuṇyād adhigacchati // Ram_3,68.18

na tasyāviditaṃ loke kiṃcid asti hi rāghava
yāvat sūryaḥ pratapati sahasrāṃśur ariṃdama // Ram_3,68.19

sa nadīr vipulāñ śailān giridurgāṇi kandarān
anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati // Ram_3,68.20

vānarāṃś ca mahākāyān preṣayiṣyati rāghava
diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm // Ram_3,68.21

sa meruśṛṅgāgragatām aninditāṃ praviśya pātālatale 'pi vāśritām
plavaṃgamānāṃ pravaras tava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati // Ram_3,68.22

nidarśayitvā rāmāya sītāyāḥ pratipādane
vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt // Ram_3,69.1

eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ
pratīcīṃ diśam āśritya prakāśante manoramāḥ // Ram_3,69.2

jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ
aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ // Ram_3,69.3

tān āruhyāthavā bhūmau pātayitvā ca tān balāt
phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ // Ram_3,69.4

caṅkramantau varān deśāñ śailāc chailaṃ vanād vanam
tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ // Ram_3,69.5

aśarkarām avibhraṃśāṃ samatīrtham aśaivalām
rāma saṃjātavālūkāṃ kamalotpalaśobhitām // Ram_3,69.6

tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava
valgusvarā nikūjanti pampāsalilagocarāḥ // Ram_3,69.7

nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ
ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ // Ram_3,69.8

rohitān vakratuṇḍāṃś ca nalamīnāṃś ca rāghava
pampāyām iṣubhir matsyāṃs tatra rāma varān hatān // Ram_3,69.9

nistvakpakṣān ayastaptān akṛśān ekakaṇṭakān
tava bhaktyā samāyukto lakṣmaṇaḥ sampradāsyati // Ram_3,69.10

bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye
padmagandhi śivaṃ vāri sukhaśītam anāmayam // Ram_3,69.11

uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham
atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati // Ram_3,69.12

sthūlān giriguhāśayyān varāhān vanacāriṇaḥ
apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ
rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama // Ram_3,69.13

sāyāhne vicaran rāma viṭapīnmālyadhāriṇaḥ
śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi // Ram_3,69.14

sumanobhiś citāṃs tatra tilakān naktamālakān
utpalāni ca phullāni paṅkajāni ca rāghava // Ram_3,69.15

na tāni kaścin mālyāni tatrāropayitā naraḥ
mataṃgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ // Ram_3,69.16

teṣāṃ bhārābhitaptānāṃ vanyam āharatāṃ guroḥ
ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ // Ram_3,69.17

tāni mālyāni jātāni munīnāṃ tapasā tadā
svedabindusamutthāni na vinaśyanti rāghava // Ram_3,69.18

teṣām adyāpi tatraiva dṛśyate paricāriṇī
śramaṇī śabarī nāma kākutstha cirajīvinī // Ram_3,69.19

tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam
dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati // Ram_3,69.20

tatas tad rāma pampāyās tīram āśritya paścimam
āśramasthānam atulaṃ guhyaṃ kākutstha paśyasi // Ram_3,69.21

na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam
ṛṣes tasya mataṃgasya vidhānāt tac ca kānanam // Ram_3,69.22

tasmin nandanasaṃkāśe devāraṇyopame vane
nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ // Ram_3,69.23

ṛṣyamūkas tu pampāyāḥ purastāt puṣpitadrumaḥ
suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ
udāro brahmaṇā caiva pūrvakāle vinirmitaḥ // Ram_3,69.24

śayānaḥ puruṣo rāma tasya śailasya mūrdhani
yat svapne labhate vittaṃ tat prabuddho 'dhigacchati // Ram_3,69.25

na tv enaṃ viṣamācāraḥ pāpakarmādhirohati
tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ // Ram_3,69.26

tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān
krīḍatāṃ rāma pampāyāṃ mataṃgāraṇyavāsinām // Ram_3,69.27

siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ
pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ // Ram_3,69.28

te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam
nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ // Ram_3,69.29

rāma tasya tu śailasya mahatī śobhate guhā
śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam // Ram_3,69.30

tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ
bahumūlaphalo ramyo nānānagasamāvṛtaḥ // Ram_3,69.31

tasyāṃ vasati sugrīvaś caturbhiḥ saha vānaraiḥ
kadācicchikhare tasya parvatasyāvatiṣṭhate // Ram_3,69.32

kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau
sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān // Ram_3,69.33

taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau
prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt // Ram_3,69.34

gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ
suprītau tāv anujñāpya kabandhaḥ prasthitas tadā // Ram_3,69.35

sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāskaratulyadehaḥ
nidarśayan rāmam avekṣya khasthaḥ sakhyaṃ kuruṣveti tadābhyuvāca // Ram_3,69.36

tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane
ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau // Ram_3,70.1

tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān
vīkṣantau jagmatur draṣṭuṃ sugrīvaṃ rāmalakṣmaṇau // Ram_3,70.2

kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau
pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ // Ram_3,70.3

tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam
apaśyatāṃ tatas tatra śabaryā ramyam āśramam // Ram_3,70.4

tau tam āśramam āsādya drumair bahubhir āvṛtam
suramyam abhivīkṣantau śabarīm abhyupeyatuḥ // Ram_3,70.5

tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ
pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ // Ram_3,70.6

tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām
kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ // Ram_3,70.7

kaccit te niyataḥ kopa āhāraś ca tapodhane
kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham
kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi // Ram_3,70.8

rāmeṇa tāpasī pṛṣṭā sā siddhā siddhasaṃmatā
śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā // Ram_3,70.9

citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ
itas te divam ārūḍhā yān ahaṃ paryacāriṣam // Ram_3,70.10

taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ
āgamiṣyati te rāmaḥ supuṇyam imam āśramam // Ram_3,70.11

sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ
taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi // Ram_3,70.12

mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha
tavārthe puruṣavyāghra pampāyās tīrasambhavam // Ram_3,70.13

evam uktaḥ sa dharmātmā śabaryā śabarīm idam
rāghavaḥ prāha vijāne tāṃ nityam abahiṣkṛtām // Ram_3,70.14

danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ
śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase // Ram_3,70.15

etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam
śabarī darśayāmāsa tāv ubhau tad vanaṃ mahat // Ram_3,70.16

paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam
mataṃgavanam ity eva viśrutaṃ raghunandana // Ram_3,70.17

iha te bhāvitātmāno guravo me mahādyute
juhavāṃścakrire tīrthaṃ mantravan mantrapūjitam // Ram_3,70.18

iyaṃ pratyaksthalī vedī yatra te me susatkṛtāḥ
puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ // Ram_3,70.19

teṣāṃ tapaḥprabhāvena paśyādyāpi raghūttama
dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ // Ram_3,70.20

aśaknuvadbhis tair gantum upavāsaśramālasaiḥ
cintite 'bhyāgatān paśya sametān sapta sāgarān // Ram_3,70.21

kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha
adyāpi na viśuṣyanti pradeśe raghunandana // Ram_3,70.22

kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā
tad icchāmy abhyanujñātā tyaktum etat kalevaram // Ram_3,70.23

teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām
munīnām āśramo yeṣām ahaṃ ca paricāriṇī // Ram_3,70.24

dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ
anujānāmi gaccheti prahṛṣṭavadano 'bravīt // Ram_3,70.25

anujñātā tu rāmeṇa hutvātmānaṃ hutāśane
jvalatpāvakasaṃkāśā svargam eva jagāma sā // Ram_3,70.26

yatra te sukṛtātmāno viharanti maharṣayaḥ
tat puṇyaṃ śabarī sthānaṃ jagāmātmasamādhinā // Ram_3,70.27

divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā
lakṣmaṇena saha bhrātrā cintayāmāsa rāghavaḥ // Ram_3,71.1

cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām
hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt // Ram_3,71.2

dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām
viśvastamṛgaśārdūlo nānāvihagasevitaḥ // Ram_3,71.3

saptānāṃ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa
upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ // Ram_3,71.4

pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam
tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa samprati // Ram_3,71.5

hṛdaye hi naravyāghra śubham āvirbhaviṣyati
tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām // Ram_3,71.6

ṛśyamūko girir yatra nātidūre prakāśate
yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ
nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ // Ram_3,71.7

7 //

abhitvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham
tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam // Ram_3,71.8

iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt
gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ // Ram_3,71.9

āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ
ājagāma tataḥ pampāṃ lakṣmaṇena sahābhibhūḥ // Ram_3,71.10

samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam
koyaṣṭibhiś cārjunakaiḥ śatapattraiś ca kīcakaiḥ
etaiś cānyaiś ca vividhair nāditaṃ tad vanaṃ mahat // Ram_3,71.11

sa rāmo vividhān vṛkṣān sarāṃsi vividhāni ca
paśyan kāmābhisaṃtapto jagāma paramaṃ hradam // Ram_3,71.12

sa tām āsādya vai rāmo dūrād udakavāhinīm
mataṃgasarasaṃ nāma hradaṃ samavagāhata // Ram_3,71.13

sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ
viveśa nalinīṃ pampāṃ paṅkajaiś ca samāvṛtām // Ram_3,71.14

tilakāśokapuṃnāgabakuloddālakāśinīm
ramyopavanasambādhāṃ padmasaṃpīḍitodakām // Ram_3,71.15

sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām
matsyakacchapasambādhāṃ tīrasthadrumaśobhitām // Ram_3,71.16

sakhībhir iva yuktābhir latābhir anuveṣṭitām
kiṃnaroragagandharvayakṣarākṣasasevitām
nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām // Ram_3,71.17

padmaiḥ saugandhikais tāmrāṃ śuklāṃ kumudamaṇḍalaiḥ
nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva // Ram_3,71.18

aravindotpalavatīṃ padmasaugandhikāyutām
puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām // Ram_3,71.19

sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha
vilalāpa ca tejasvī kāmād daśarathātmajaḥ // Ram_3,71.20

tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā
puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ // Ram_3,71.21

mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā
aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ
anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām // Ram_3,71.22

asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ
ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ // Ram_3,71.23

harir ṛkṣarajonāmnaḥ putras tasya mahātmanaḥ
adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ // Ram_3,71.24

sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha
ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam // Ram_3,71.25

tato mahad vartma ca dūrasaṃkramaṃ krameṇa gatvā pravilokayan vanam
dadarśa pampāṃ śubhadarśakānanām anekanānāvidhapakṣisaṃkulām // Ram_3,71.26