Valmiki (trad.):
Ramayana: 2. Ayodhyakanda

Original input by Muneo Tokunaga
Revision by Oliver Hellwig
(with occasional minor corrections according to the Southern recension)

TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



kasyacit tv atha kālasya $ rājā daśarathaḥ sutam &
bharataṃ kekayīputram % abravīd raghunandanaḥ // Ram_2,1.1 //
ayaṃ kekayarājasya $ putro vasati putraka &
tvāṃ netum āgato vīra % yudhājin mātulas tava // Ram_2,1.2 //
śrutvā daśarathasyaitad $ bharataḥ kekayīsutaḥ &
gamanāyābhicakrāma % śatrughnasahitas tadā // Ram_2,1.3 //
āpṛcchya pitaraṃ śūro $ rāmaṃ cākliṣṭakāriṇam &
mātṝṃś cāpi naraśreṣṭhaḥ % śatrughnasahito yayau // Ram_2,1.4 //
yudhājit prāpya bharataṃ $ saśatrughnaṃ praharṣitaḥ &
svapuraṃ prāviśad vīraḥ % pitā tasya tutoṣa ha // Ram_2,1.5 //
sa tatra nyavasad bhrātrā $ saha satkārasatkṛtaḥ &
mātulenāśvapatinā % putrasnehena lālitaḥ // Ram_2,1.6 //
tatrāpi nivasantau tau $ tarpyamāṇau ca kāmataḥ &
bhrātarau smaratāṃ vīrau % vṛddhaṃ daśarathaṃ nṛpam // Ram_2,1.7 //
rājāpi tau mahātejāḥ $ sasmāra proṣitau sutau &
ubhau bharataśatrughnau % mahendravaruṇopamau // Ram_2,1.8 //
sarva eva tu tasyeṣṭāś $ catvāraḥ puruṣarṣabhāḥ &
svaśarīrād vinirvṛttāś % catvāra iva bāhavaḥ // Ram_2,1.9 //
teṣām api mahātejā $ rāmo ratikaraḥ pituḥ &
svayambhūr iva bhūtānāṃ % babhūva guṇavattaraḥ // Ram_2,1.10 //
gate ca bharate rāmo $ lakṣmaṇaś ca mahābalaḥ &
pitaraṃ devasaṃkāśaṃ % pūjayāmāsatus tadā // Ram_2,1.11 //
pitur ājñāṃ puraskṛtya $ paurakāryāṇi sarvaśaḥ &
cakāra rāmo dharmātmā % priyāṇi ca hitāni ca // Ram_2,1.12 //
mātṛbhyo mātṛkāryāṇi $ kṛtvā paramayantritaḥ &
gurūṇāṃ gurukāryāṇi % kāle kāle 'nvavaikṣata // Ram_2,1.13 //
evaṃ daśarathaḥ prīto $ brāhmaṇā naigamās tathā &
rāmasya śīlavṛttena % sarve viṣayavāsinaḥ // Ram_2,1.14 //
sa hi nityaṃ praśāntātmā $ mṛdupūrvaṃ ca bhāṣate &
ucyamāno 'pi paruṣaṃ % nottaraṃ pratipadyate // Ram_2,1.15 //
kathaṃcid upakāreṇa $ kṛtenaikena tuṣyati &
na smaraty apakārāṇāṃ % śatam apy ātmavattayā // Ram_2,1.16 //
śīlavṛddhair jñānavṛddhair $ vayovṛddhaiś ca sajjanaiḥ &
kathayann āsta vai nityam % astrayogyāntareṣv api // Ram_2,1.17 //
kalyāṇābhijanaḥ sādhur $ adīnaḥ satyavāg ṛjuḥ &
vṛddhair abhivinītaś ca % dvijair dharmārthadarśibhiḥ // Ram_2,1.18 //
dharmārthakāmatattvajñaḥ $ smṛtimān pratibhāvanān &
laukike samayācare % kṛtakalpo viśāradaḥ // Ram_2,1.19 //
śāstrajñaś ca kṛtajñaś ca $ puruṣāntarakovidaḥ &
yaḥ pragrahānugrahayor % yathānyāyaṃ vicakṣaṇaḥ // Ram_2,1.20 //
āyakarmaṇy upāyajñaḥ $ saṃdṛṣṭavyayakarmavit &
śraiṣṭhyaṃ śāstrasamūheṣu % prāpto vyāmiśrakeṣv api // Ram_2,1.21 //
arthadharmau ca saṃgṛhya $ sukhatantro na cālasaḥ &
vaihārikāṇāṃ śilpānāṃ % vijñātārthavibhāgavit // Ram_2,1.22 //
ārohe vinaye caiva $ yukto vāraṇavājinām &
dhanurvedavidāṃ śreṣṭho % loke 'tirathasaṃmataḥ // Ram_2,1.23 //
abhiyātā prahartā ca $ senānayaviśāradaḥ &
apradhṛṣyaś ca saṃgrāme % kruddhair api surāsuraiḥ // Ram_2,1.24 //
anasūyo jitakrodho $ na dṛpto na ca matsarī &
na cāvamantā bhūtānāṃ % na ca kālavaśānugaḥ // Ram_2,1.25 //
evaṃ śreṣṭhair guṇair yuktaḥ $ prajānāṃ pārthivātmajaḥ &
saṃmatas triṣu lokeṣu % vasudhāyāḥ kṣamāguṇaiḥ \
buddhyā bṛhaspates tulyo # vīryeṇāpi śacīpateḥ // Ram_2,1.26 //
tathā sarvaprajākāntaiḥ $ prītisaṃjananaiḥ pituḥ &
guṇair viruruce rāmo % dīptaḥ sūrya ivāṃśubhiḥ // Ram_2,1.27 //
tam evaṃvṛttasampannam $ apradhṛṣyaparākramam &
lokapālopamaṃ nātham % akāmayata medinī // Ram_2,1.28 //
etais tu bahubhir yuktaṃ $ guṇair anupamaiḥ sutam &
dṛṣṭvā daśaratho rājā % cakre cintāṃ paraṃtapaḥ // Ram_2,1.29 //
eṣā hy asya parā prītir $ hṛdi samparivartate &
kadā nāma sutaṃ drakṣyāmy % abhiṣiktam ahaṃ priyam // Ram_2,1.30 //
vṛddhikāmo hi lokasya $ sarvabhūtānukampanaḥ &
mattaḥ priyataro loke % parjanya iva vṛṣṭimān // Ram_2,1.31 //
yamaśakrasamo vīrye $ bṛhaspatisamo matau &
mahīdharasamo dhṛtyāṃ % mattaś ca guṇavattaraḥ // Ram_2,1.32 //
mahīm aham imāṃ kṛtsnām $ adhitiṣṭhantam ātmajam &
anena vayasā dṛṣṭvā % yathā svargam avāpnuyām // Ram_2,1.33 //
taṃ samīkṣya mahārājo $ yuktaṃ samuditair guṇaiḥ &
niścitya sacivaiḥ sārdhaṃ % yuvarājam amanyata // Ram_2,1.34 //
nānānagaravāstavyān $ pṛthagjānapadān api &
samānināya medinyāḥ % pradhānān pṛthivīpatiḥ // Ram_2,1.35 //
atha rājavitīrṇeṣu $ vividheṣv āsaneṣu ca &
rājānam evābhimukhā % niṣedur niyatā nṛpāḥ // Ram_2,1.36 //
sa labdhamānair vinayānvitair nṛpaiḥ $ purālayair jānapadaiś ca mānavaiḥ &
upopaviṣṭair nṛpatir vṛto babhau % sahasracakṣur bhagavān ivāmaraiḥ // Ram_2,1.37 //
_________________________________________________________________


tataḥ pariṣadaṃ sarvām $ āmantrya vasudhādhipaḥ &
hitam uddharṣaṇaṃ cedam % uvācāpratimaṃ vacaḥ // Ram_2,2.1 //
dundubhisvanakalpena $ gambhīreṇānunādinā &
svareṇa mahatā rājā % jīmūta iva nādayan // Ram_2,2.2 //
so 'ham ikṣvākubhiḥ pūrvair $ narendraiḥ paripālitam &
śreyasā yoktukāmo 'smi % sukhārham akhilaṃ jagat // Ram_2,2.3 //
mayāpy ācaritaṃ pūrvaiḥ $ panthānam anugacchatā &
prajā nityam atandreṇa % yathāśakty abhirakṣatā // Ram_2,2.4 //
idaṃ śarīraṃ kṛtsnasya $ lokasya caratā hitam &
pāṇḍur asyātapatrasya % chāyāyāṃ jaritaṃ mayā // Ram_2,2.5 //
prāpya varṣasahasrāṇi $ bahūny āyūṃṣi jīvitaḥ &
jīrṇasyāsya śarīrasya % viśrāntim abhirocaye // Ram_2,2.6 //
rājaprabhāvajuṣṭāṃ hi $ durvahām ajitendriyaiḥ &
pariśrānto 'smi lokasya % gurvīṃ dharmadhuraṃ vahan // Ram_2,2.7 //
so 'haṃ viśramam icchāmi $ putraṃ kṛtvā prajāhite &
saṃnikṛṣṭān imān sarvān % anumānya dvijarṣabhān // Ram_2,2.8 //
anujāto hi me sarvair $ guṇair jyeṣṭho mamātmajaḥ &
puraṃdarasamo vīrye % rāmaḥ parapuraṃjayaḥ // Ram_2,2.9 //
taṃ candram iva puṣyeṇa $ yuktaṃ dharmabhṛtāṃ varam &
yauvarājyena yoktāsmi % prītaḥ puruṣapuṃgavam // Ram_2,2.10 //
anurūpaḥ sa vo nātho $ lakṣmīvāṃl lakṣmaṇāgrajaḥ &
trailokyam api nāthena % yena syān nāthavattaram // Ram_2,2.11 //
anena śreyasā sadyaḥ $ saṃyojyāham imāṃ mahīm &
gatakleśo bhaviṣyāmi % sute tasmin niveśya vai // Ram_2,2.12 //
iti bruvantaṃ muditāḥ $ pratyanandan nṛpā nṛpam &
vṛṣṭimantaṃ mahāmeghaṃ % nardantam iva barhiṇaḥ // Ram_2,2.13 //
tasya dharmārthaviduṣo $ bhāvam ājñāya sarvaśaḥ &
ūcuś ca manasā jñātvā % vṛddhaṃ daśarathaṃ nṛpam // Ram_2,2.14 //
anekavarṣasāhasro $ vṛddhas tvam asi pārthiva &
sa rāmaṃ yuvarājānam % abhiṣiñcasva pārthivam // Ram_2,2.15 //
iti tadvacanaṃ śrutvā $ rājā teṣāṃ manaḥpriyam &
ajānann iva jijñāsur % idaṃ vacanam abravīt // Ram_2,2.16 //
kathaṃ nu mayi dharmeṇa $ pṛthivīm anuśāsati &
bhavanto draṣṭum icchanti % yuvarājaṃ mamātmajam // Ram_2,2.17 //
te tam ūcur mahātmānaṃ $ paurajānapadaiḥ saha &
bahavo nṛpa kalyāṇā % guṇāḥ putrasya santi te // Ram_2,2.18 //
divyair guṇaiḥ śakrasamo $ rāmaḥ satyaparākramaḥ &
ikṣvākubhyo hi sarvebhyo % 'py atirakto viśāmpate // Ram_2,2.19 //
rāmaḥ satpuruṣo loke $ satyadharmaparāyaṇaḥ &
dharmajñaḥ satyasaṃdhaś ca % śīlavān anasūyakaḥ // Ram_2,2.20 //
kṣāntaḥ sāntvayitā ślakṣṇaḥ $ kṛtajño vijitendriyaḥ &
mṛduś ca sthiracittaś ca % sadā bhavyo 'nasūyakaḥ // Ram_2,2.21 //
priyavādī ca bhūtānāṃ $ satyavādī ca rāghavaḥ &
bahuśrutānāṃ vṛddhānāṃ % brāhmaṇānām upāsitā // Ram_2,2.22 //
tenāsyehātulā kīrtir $ yaśas tejaś ca vardhate &
devāsuramanuṣyāṇāṃ % sarvāstreṣu viśāradaḥ // Ram_2,2.23 //
yadā vrajati saṃgrāmaṃ $ grāmārthe nagarasya vā &
gatvā saumitrisahito % nāvijitya nivartate // Ram_2,2.24 //
saṃgrāmāt punar āgamya $ kuñjareṇa rathena vā &
paurān svajanavan nityaṃ % kuśalaṃ paripṛcchati // Ram_2,2.25 //
putreṣv agniṣu dāreṣu $ preṣyaśiṣyagaṇeṣu ca &
nikhilenānupūrvyā ca % pitā putrān ivaurasān // Ram_2,2.26 //
śuśrūṣante ca vaḥ śiṣyāḥ $ kaccit karmasu daṃśitāḥ &
iti naḥ puruṣavyāghraḥ % sadā rāmo 'bhibhāṣate // Ram_2,2.27 //
vyasaneṣu manuṣyāṇāṃ $ bhṛśaṃ bhavati duḥkhitaḥ &
utsaveṣu ca sarveṣu % piteva parituṣyati // Ram_2,2.28 //
satyavādī maheṣvāso $ vṛddhasevī jitendriyaḥ &
vatsaḥ śreyasi jātas te % diṣṭyāsau tava rāghavaḥ \
diṣṭyā putraguṇair yukto # mārīca iva kaśyapaḥ // Ram_2,2.29 //
balam ārogyam āyuś ca $ rāmasya viditātmanaḥ &
āśaṃsate janaḥ sarvo % rāṣṭre puravare tathā // Ram_2,2.30 //
abhyantaraś ca bāhyaś ca $ paurajānapado janaḥ &
striyo vṛddhās taruṇyaś ca % sāyamprātaḥ samāhitāḥ // Ram_2,2.31 //
sarvān devān namasyanti $ rāmasyārthe yaśasvinaḥ &
teṣām āyācitaṃ deva % tvatprasādāt samṛdhyatām // Ram_2,2.32 //
rāmam indīvaraśyāmaṃ $ sarvaśatrunibarhaṇam &
paśyāmo yauvarājyasthaṃ % tava rājottamātmajam // Ram_2,2.33 //
taṃ devadevopamam ātmajaṃ te $ sarvasya lokasya hite niviṣṭam &
hitāya naḥ kṣipram udārajuṣṭaṃ % mudābhiṣektuṃ varada tvam arhasi // Ram_2,2.34 //

_________________________________________________________________


teṣām añjalipadmāni $ pragṛhītāni sarvaśaḥ &
pratigṛhyābravīd rājā % tebhyaḥ priyahitaṃ vacaḥ // Ram_2,3.1 //
aho 'smi paramaprītaḥ $ prabhāvaś cātulo mama &
yan me jyeṣṭhaṃ priyaṃ putraṃ % yauvarājyastham icchatha // Ram_2,3.2 //
iti pratyarcya tān rājā $ brāhmaṇān idam abravīt &
vasiṣṭhaṃ vāmadevaṃ ca % teṣām evopaśṛṇvatām // Ram_2,3.3 //
caitraḥ śrīmān ayaṃ māsaḥ $ puṇyaḥ puṣpitakānanaḥ &
yauvarājyāya rāmasya % sarvam evopakalpyatām // Ram_2,3.4 //
kṛtam ity eva cābrūtām $ abhigamya jagatpatim &
yathoktavacanaṃ prītau % harṣayuktau dvijarṣabhau // Ram_2,3.5 //
tataḥ sumantraṃ dyutimān $ rājā vacanam abravīt &
rāmaḥ kṛtātmā bhavatā % śīghram ānīyatām iti // Ram_2,3.6 //
sa tatheti pratijñāya $ sumantro rājaśāsanāt &
rāmaṃ tatrānayāṃcakre % rathena rathināṃ varam // Ram_2,3.7 //
atha tatra samāsīnās $ tadā daśarathaṃ nṛpam &
prācyodīcyāḥ pratīcyāś ca % dākṣiṇātyāś ca bhūmipāḥ // Ram_2,3.8 //
mlecchāś cāryāś ca ye cānye $ vanaśailāntavāsinaḥ &
upāsāṃcakrire sarve % taṃ devā iva vāsavam // Ram_2,3.9 //
teṣāṃ madhye sa rājarṣir $ marutām iva vāsavaḥ &
prāsādastho rathagataṃ % dadarśāyāntam ātmajam // Ram_2,3.10 //
gandharvarājapratimaṃ $ loke vikhyātapauruṣam &
dīrghabāhuṃ mahāsattvaṃ % mattamātaṃgagāminam // Ram_2,3.11 //
candrakāntānanaṃ rāmam $ atīva priyadarśanam &
rūpaudāryaguṇaiḥ puṃsāṃ % dṛṣṭicittāpahāriṇam // Ram_2,3.12 //
gharmābhitaptāḥ parjanyaṃ $ hlādayantam iva prajāḥ &
na tatarpa samāyāntaṃ % paśyamāno narādhipaḥ // Ram_2,3.13 //
avatārya sumantras taṃ $ rāghavaṃ syandanottamāt &
pituḥ samīpaṃ gacchantaṃ % prāñjaliḥ pṛṣṭhato 'nvagāt // Ram_2,3.14 //
sa taṃ kailāsaśṛṅgābhaṃ $ prāsādaṃ narapuṃgavaḥ &
āruroha nṛpaṃ draṣṭuṃ % saha sūtena rāghavaḥ // Ram_2,3.15 //
sa prāñjalir abhipretya $ praṇataḥ pitur antike &
nāma svaṃ śrāvayan rāmo % vavande caraṇau pituḥ // Ram_2,3.16 //
taṃ dṛṣṭvā praṇataṃ pārśve $ kṛtāñjalipuṭaṃ nṛpaḥ &
gṛhyāñjalau samākṛṣya % sasvaje priyam ātmajam // Ram_2,3.17 //
tasmai cābhyudyataṃ śrīmān $ maṇikāñcanabhūṣitam &
dideśa rājā ruciraṃ % rāmāya paramāsanam // Ram_2,3.18 //
tad āsanavaraṃ prāpya $ vyadīpayata rāghavaḥ &
svayeva prabhayā merum % udaye vimalo raviḥ // Ram_2,3.19 //
tena vibhrājitā tatra $ sā sabhābhivyarocata &
vimalagrahanakṣatrā % śāradī dyaur ivendunā // Ram_2,3.20 //
taṃ paśyamāno nṛpatis $ tutoṣa priyam ātmajam &
alaṃkṛtam ivātmānam % ādarśatalasaṃsthitam // Ram_2,3.21 //
sa taṃ sasmitam ābhāṣya $ putraṃ putravatāṃ varaḥ &
uvācedaṃ vaco rājā % devendram iva kaśyapaḥ // Ram_2,3.22 //
jyeṣṭhāyām asi me patnyāṃ $ sadṛśyāṃ sadṛśaḥ sutaḥ &
utpannas tvaṃ guṇaśreṣṭho % mama rāmātmajaḥ priyaḥ // Ram_2,3.23 //
tvayā yataḥ prajāś cemāḥ $ svaguṇair anurañjitāḥ &
tasmāt tvaṃ puṣyayogena % yauvarājyam avāpnuhi // Ram_2,3.24 //
kāmatas tvaṃ prakṛtyaiva $ vinīto guṇavān asi &
guṇavaty api tu snehāt % putra vakṣyāmi te hitam // Ram_2,3.25 //
bhūyo vinayam āsthāya $ bhava nityaṃ jitendriyaḥ &
kāmakrodhasamutthāni % tyajethā vyasanāni ca // Ram_2,3.26 //
parokṣayā vartamāno $ vṛttyā pratyakṣayā tathā &
amātyaprabhṛtīḥ sarvāḥ % prakṛtīś cānurañjaya // Ram_2,3.27 //
tuṣṭānuraktaprakṛtir $ yaḥ pālayati medinīm &
tasya nandanti mitrāṇi % labdhvāmṛtam ivāmarāḥ \
tasmāt putra tvam ātmānaṃ # niyamyaiva samācara // Ram_2,3.28 //
tac chrutvā suhṛdas tasya $ rāmasya priyakāriṇaḥ &
tvaritāḥ śīghram abhyetya % kausalyāyai nyavedayan // Ram_2,3.29 //
sā hiraṇyaṃ ca gāś caiva $ ratnāni vividhāni ca &
vyādideśa priyākhyebhyaḥ % kausalyā pramadottamā // Ram_2,3.30 //
athābhivādya rājānaṃ $ ratham āruhya rāghavaḥ &
yayau svaṃ dyutimad veśma % janaughaiḥ pratipūjitaḥ // Ram_2,3.31 //
te cāpi paurā nṛpater vacas tac $ chrutvā tadā lābham iveṣṭam āpya &
narendram āmantrya gṛhāṇi gatvā % devān samānarcur atīva hṛṣṭāḥ // Ram_2,3.32 //

_________________________________________________________________


gateṣv atha nṛpo bhūyaḥ $ paureṣu saha mantribhiḥ &
mantrayitvā tataś cakre % niścayajñaḥ sa niścayam // Ram_2,4.1 //
śva eva puṣyo bhavitā $ śvo 'bhiṣecyas tu me sutaḥ &
rāmo rājīvatāmrākṣo % yauvarājya iti prabhuḥ // Ram_2,4.2 //
athāntargṛham āviśya $ rājā daśarathas tadā &
sūtam ājñāpayāmāsa % rāmaṃ punar ihānaya // Ram_2,4.3 //
pratigṛhya sa tadvākyaṃ $ sūtaḥ punar upāyayau &
rāmasya bhavanaṃ śīghraṃ % rāmam ānayituṃ punaḥ // Ram_2,4.4 //
dvāḥsthair āveditaṃ tasya $ rāmāyāgamanaṃ punaḥ &
śrutvaiva cāpi rāmas taṃ % prāptaṃ śaṅkānvito 'bhavat // Ram_2,4.5 //
praveśya cainaṃ tvaritaṃ $ rāmo vacanam abravīt &
yad āgamanakṛtyaṃ te % bhūyas tad brūhy aśeṣataḥ // Ram_2,4.6 //
tam uvāca tataḥ sūto $ rājā tvāṃ draṣṭum icchati &
śrutvā pramāṇam atra tvaṃ % gamanāyetarāya vā // Ram_2,4.7 //
iti sūtavacaḥ śrutvā $ rāmo 'tha tvarayānvitaḥ &
prayayau rājabhavanaṃ % punar draṣṭuṃ nareśvaram // Ram_2,4.8 //
taṃ śrutvā samanuprāptaṃ $ rāmaṃ daśaratho nṛpaḥ &
praveśayāmāsa gṛhaṃ % vivikṣuḥ priyam uttamam // Ram_2,4.9 //
praviśann eva ca śrīmān $ rāghavo bhavanaṃ pituḥ &
dadarśa pitaraṃ dūrāt % praṇipatya kṛtāñjaliḥ // Ram_2,4.10 //
praṇamantaṃ samutthāpya $ taṃ pariṣvajya bhūmipaḥ &
pradiśya cāsmai ruciram % āsanaṃ punar abravīt // Ram_2,4.11 //
rāma vṛddho 'smi dīrghāyur $ bhuktā bhogā mayepsitāḥ &
annavadbhiḥ kratuśatais % tatheṣṭaṃ bhūridakṣiṇaiḥ // Ram_2,4.12 //
jātam iṣṭam apatyaṃ me $ tvam adyānupamaṃ bhuvi &
dattam iṣṭam adhītaṃ ca % mayā puruṣasattama // Ram_2,4.13 //
anubhūtāni ceṣṭāni $ mayā vīra sukhāni ca &
devarṣipitṛviprāṇām % anṛṇo 'smi tathātmanaḥ // Ram_2,4.14 //
na kiṃcin mama kartavyaṃ $ tavānyatrābhiṣecanāt &
ato yat tvām ahaṃ brūyāṃ % tan me tvaṃ kartum arhasi // Ram_2,4.15 //
adya prakṛtayaḥ sarvās $ tvām icchanti narādhipam &
atas tvāṃ yuvarājānam % abhiṣekṣyāmi putraka // Ram_2,4.16 //
api cādyāśubhān rāma $ svapnān paśyāmi dāruṇān &
sanirghātā maholkāś ca % patantīha mahāsvanāḥ // Ram_2,4.17 //
avaṣṭabdhaṃ ca me rāma $ nakṣatraṃ dāruṇair grahaiḥ &
āvedayanti daivajñāḥ % sūryāṅgārakarāhubhiḥ // Ram_2,4.18 //
prāyeṇa hi nimittānām $ īdṛśānāṃ samudbhave &
rājā vā mṛtyum āpnoti % ghorāṃ vāpadam ṛcchati // Ram_2,4.19 //
tad yāvad eva me ceto $ na vimuhyati rāghava &
tāvad evābhiṣiñcasva % calā hi prāṇināṃ matiḥ // Ram_2,4.20 //
adya candro 'bhyupagataḥ $ puṣyāt pūrvaṃ punar vasum &
śvaḥ puṣyayogaṃ niyataṃ % vakṣyante daivacintakāḥ // Ram_2,4.21 //
tatra puṣye 'bhiṣiñcasva $ manas tvarayatīva mām &
śvas tvāham abhiṣekṣyāmi % yauvarājye paraṃtapa // Ram_2,4.22 //
tasmāt tvayādya vratinā $ niśeyaṃ niyatātmanā &
saha vadhvopavastavyā % darbhaprastaraśāyinā // Ram_2,4.23 //
suhṛdaś cāpramattās tvāṃ $ rakṣantv adya samantataḥ &
bhavanti bahuvighnāni % kāryāṇy evaṃvidhāni hi // Ram_2,4.24 //
viproṣitaś ca bharato $ yāvad eva purād itaḥ &
tāvad evābhiṣekas te % prāptakālo mato mama // Ram_2,4.25 //
kāmaṃ khalu satāṃ vṛtte $ bhrātā te bharataḥ sthitaḥ &
jyeṣṭhānuvartī dharmātmā % sānukrośo jitendriyaḥ // Ram_2,4.26 //
kiṃ tu cittaṃ manuṣyāṇām $ anityam iti me matiḥ &
satāṃ ca dharmanityānāṃ % kṛtaśobhi ca rāghava // Ram_2,4.27 //
ity uktaḥ so 'bhyanujñātaḥ $ śvobhāviny abhiṣecane &
vrajeti rāmaḥ pitaram % abhivādyābhyayād gṛham // Ram_2,4.28 //
praviśya cātmano veśma $ rājñoddiṣṭe 'bhiṣecane &
tasmin kṣaṇe vinirgatya % mātur antaḥpuraṃ yayau // Ram_2,4.29 //
tatra tāṃ pravaṇām eva $ mātaraṃ kṣaumavāsinīm &
vāgyatāṃ devatāgāre % dadarśa yācatīṃ śriyam // Ram_2,4.30 //
prāg eva cāgatā tatra $ sumitrā lakṣmaṇas tathā &
sītā cānāyitā śrutvā % priyaṃ rāmābhiṣecanam // Ram_2,4.31 //
tasmin kāle hi kausalyā $ tasthāv āmīlitekṣaṇā &
sumitrayānvāsyamānā % sītayā lakṣmaṇena ca // Ram_2,4.32 //
śrutvā puṣyeṇa putrasya $ yauvarājyābhiṣecanam &
prāṇāyāmena puruṣaṃ % dhyāyamānā janārdanam // Ram_2,4.33 //
tathā saniyamām eva $ so 'bhigamyābhivādya ca &
uvāca vacanaṃ rāmo % harṣayaṃs tām idaṃ tadā // Ram_2,4.34 //
amba pitrā niyukto 'smi $ prajāpālanakarmaṇi &
bhavitā śvo 'bhiṣeko me % yathā me śāsanaṃ pituḥ // Ram_2,4.35 //
sītayāpy upavastavyā $ rajanīyaṃ mayā saha &
evam ṛtvigupādhyāyaiḥ % saha mām uktavān pitā // Ram_2,4.36 //
yāni yāny atra yogyāni $ śvobhāviny abhiṣecane &
tāni me maṅgalāny adya % vaidehyāś caiva kāraya // Ram_2,4.37 //
etac chrutvā tu kausalyā $ cirakālābhikāṅkṣitam &
harṣabāṣpakalaṃ vākyam % idaṃ rāmam abhāṣata // Ram_2,4.38 //
vatsa rāma ciraṃ jīva $ hatās te paripanthinaḥ &
jñātīn me tvaṃ śriyā yuktaḥ % sumitrāyāś ca nandaya // Ram_2,4.39 //
kalyāṇe bata nakṣatre $ mayi jāto 'si putraka &
yena tvayā daśaratho % guṇair ārādhitaḥ pitā // Ram_2,4.40 //
amoghaṃ bata me kṣāntaṃ $ puruṣe puṣkarekṣaṇe &
yeyam ikṣvākurājyaśrīḥ % putra tvāṃ saṃśrayiṣyati // Ram_2,4.41 //
ity evam ukto mātredaṃ $ rāmo bhrātaram abravīt &
prāñjaliṃ prahvam āsīnam % abhivīkṣya smayann iva // Ram_2,4.42 //
lakṣmaṇemāṃ mayā sārdhaṃ $ praśādhi tvaṃ vasuṃdharām &
dvitīyaṃ me 'ntarātmānaṃ % tvām iyaṃ śrīr upasthitā // Ram_2,4.43 //
saumitre bhuṅkṣva bhogāṃs tvam $ iṣṭān rājyaphalāni ca &
jīvitaṃ ca hi rājyaṃ ca % tvadartham abhikāmaye // Ram_2,4.44 //
ity uktvā lakṣmaṇaṃ rāmo $ mātarāv abhivādya ca &
abhyanujñāpya sītāṃ ca % jagāma svaṃ niveśanam // Ram_2,4.45 //

_________________________________________________________________


saṃdiśya rāmaṃ nṛpatiḥ $ śvobhāviny abhiṣecane &
purohitaṃ samāhūya % vasiṣṭham idam abravīt // Ram_2,5.1 //
gacchopavāsaṃ kākutsthaṃ $ kārayādya tapodhana &
śrīyaśorājyalābhāya % vadhvā saha yatavratam // Ram_2,5.2 //
tatheti ca sa rājānam $ uktvā vedavidāṃ varaḥ &
svayaṃ vasiṣṭho bhagavān % yayau rāmaniveśanam // Ram_2,5.3 //
sa rāmabhavanaṃ prāpya $ pāṇḍurābhraghanaprabham &
tisraḥ kakṣyā rathenaiva % viveśa munisattamaḥ // Ram_2,5.4 //
tam āgatam ṛṣiṃ rāmas $ tvarann iva sasaṃbhramaḥ &
mānayiṣyan sa mānārhaṃ % niścakrāma niveśanāt // Ram_2,5.5 //
abhyetya tvaramāṇaś ca $ rathābhyāśaṃ manīṣiṇaḥ &
tato 'vatārayāmāsa % parigṛhya rathāt svayam // Ram_2,5.6 //
sa cainaṃ praśritaṃ dṛṣṭvā $ sambhāṣyābhiprasādya ca &
priyārhaṃ harṣayan rāmam % ity uvāca purohitaḥ // Ram_2,5.7 //
prasannas te pitā rāma $ yauvarājyam avāpsyasi &
upavāsaṃ bhavān adya % karotu saha sītayā // Ram_2,5.8 //
prātas tvām abhiṣektā hi $ yauvarājye narādhipaḥ &
pitā daśarathaḥ prītyā % yayātiṃ nahuṣo yathā // Ram_2,5.9 //
ity uktvā sa tadā rāmam $ upavāsaṃ yatavratam &
mantravat kārayāmāsa % vaidehyā sahitaṃ muniḥ // Ram_2,5.10 //
tato yathāvad rāmeṇa $ sa rājño gurur arcitaḥ &
abhyanujñāpya kākutsthaṃ % yayau rāmaniveśanāt // Ram_2,5.11 //
suhṛdbhis tatra rāmo 'pi $ tān anujñāpya sarvaśaḥ &
sabhājito viveśātha % tān anujñāpya sarvaśaḥ // Ram_2,5.12 //
hṛṣṭanārīnarayutaṃ $ rāmaveśma tadā babhau &
yathā mattadvijagaṇaṃ % praphullanalinaṃ saraḥ // Ram_2,5.13 //
sa rājabhavanaprakhyāt $ tasmād rāmaniveśanāt &
nirgatya dadṛśe mārgaṃ % vasiṣṭho janasaṃvṛtam // Ram_2,5.14 //
vṛndavṛndair ayodhyāyāṃ $ rājamārgāḥ samantataḥ &
babhūvur abhisaṃbādhāḥ % kutūhalajanair vṛtāḥ // Ram_2,5.15 //
janavṛndormisaṃgharṣa- $ harṣasvanavatas tadā &
babhūva rājamārgasya % sāgarasyeva nisvanaḥ // Ram_2,5.16 //
siktasaṃmṛṣṭarathyā hi $ tad ahar vanamālinī &
āsīd ayodhyā nagarī % samucchritagṛhadhvajā // Ram_2,5.17 //
tadā hy ayodhyānilayaḥ $ sastrībālābalo janaḥ &
rāmābhiṣekam ākāṅkṣann % ākāṅkṣann udayaṃ raveḥ // Ram_2,5.18 //
prajālaṃkārabhūtaṃ ca $ janasyānandavardhanam &
utsuko 'bhūj jano draṣṭuṃ % tam ayodhyāmahotsavam // Ram_2,5.19 //
evaṃ taṃ janasambādhaṃ $ rājamārgaṃ purohitaḥ &
vyūhann iva janaughaṃ taṃ % śanai rājakulaṃ yayau // Ram_2,5.20 //
sitābhraśikharaprakhyaṃ $ prāsādam adhiruhya saḥ &
samiyāya narendreṇa % śakreṇeva bṛhaspatiḥ // Ram_2,5.21 //
tam āgatam abhiprekṣya $ hitvā rājāsanaṃ nṛpaḥ &
papraccha sa ca tasmai tat % kṛtam ity abhyavedayat // Ram_2,5.22 //
guruṇā tv abhyanujñāto $ manujaughaṃ visṛjya tam &
viveśāntaḥpuraṃ rājā % siṃho giriguhām iva // Ram_2,5.23 //
tad agryaveṣapramadājanākulaṃ $ mahendraveśmapratimaṃ niveśanam &
vidīpayaṃś cāru viveśa pārthivaḥ % śaśīva tārāgaṇasaṃkulaṃ nabhaḥ // Ram_2,5.24 //

_________________________________________________________________


gate purohite rāmaḥ $ snāto niyatamānasaḥ &
saha patnyā viśālākṣyā % nārāyaṇam upāgamat // Ram_2,6.1 //
pragṛhya śirasā pātrīṃ $ haviṣo vidhivat tadā &
mahate daivatāyājyaṃ % juhāva jvalite 'nale // Ram_2,6.2 //
śeṣaṃ ca haviṣas tasya $ prāśyāśāsyātmanaḥ priyam &
dhyāyan nārāyaṇaṃ devaṃ % svāstīrṇe kuśasaṃstare // Ram_2,6.3 //
vāgyataḥ saha vaidehyā $ bhūtvā niyatamānasaḥ &
śrīmaty āyatane viṣṇoḥ % śiśye naravarātmajaḥ // Ram_2,6.4 //
ekayāmāvaśiṣṭāyāṃ $ rātryāṃ prativibudhya saḥ &
alaṃkāravidhiṃ kṛtsnaṃ % kārayāmāsa veśmanaḥ // Ram_2,6.5 //
tatra śṛṇvan sukhā vācaḥ $ sūtamāgadhabandinām &
pūrvāṃ saṃdhyām upāsīno % jajāpa yatamānasaḥ // Ram_2,6.6 //
tuṣṭāva praṇataś caiva $ śirasā madhusūdanam &
vimalakṣaumasaṃvīto % vācayāmāsa ca dvijān // Ram_2,6.7 //
teṣāṃ puṇyāhaghoṣo 'tha $ gambhīramadhuras tadā &
ayodhyāṃ pūrayāmāsa % tūryaghoṣānunāditaḥ // Ram_2,6.8 //
kṛtopavāsaṃ tu tadā $ vaidehyā saha rāghavam &
ayodhyānilayaḥ śrutvā % sarvaḥ pramudito janaḥ // Ram_2,6.9 //
tataḥ paurajanaḥ sarvaḥ $ śrutvā rāmābhiṣecanam &
prabhātāṃ rajanīṃ dṛṣṭvā % cakre śobhāṃ parāṃ punaḥ // Ram_2,6.10 //
sitābhraśikharābheṣu $ devatāyataneṣu ca &
catuṣpatheṣu rathyāsu % caityeṣv aṭṭālakeṣu ca // Ram_2,6.11 //
nānāpaṇyasamṛddheṣu $ vaṇijām āpaṇeṣu ca &
kuṭumbināṃ samṛddheṣu % śrīmatsu bhavaneṣu ca // Ram_2,6.12 //
sabhāsu caiva sarvāsu $ vṛkṣeṣv ālakṣiteṣu ca &
dhvajāḥ samucchritāś citrāḥ % patākāś cābhavaṃs tadā // Ram_2,6.13 //
naṭanartakasaṃghānāṃ $ gāyakānāṃ ca gāyatām &
manaḥkarṇasukhā vācaḥ % śuśruvuś ca tatas tataḥ // Ram_2,6.14 //
rāmābhiṣekayuktāś ca $ kathāś cakrur mitho janāḥ &
rāmābhiṣeke samprāpte % catvareṣu gṛheṣu ca // Ram_2,6.15 //
bālā api krīḍamānā $ gṛhadvāreṣu saṃghaśaḥ &
rāmābhiṣekasaṃyuktāś % cakrur eva mithaḥ kathāḥ // Ram_2,6.16 //
kṛtapuṣpopahāraś ca $ dhūpagandhādhivāsitaḥ &
rājamārgaḥ kṛtaḥ śrīmān % paurai rāmābhiṣecane // Ram_2,6.17 //
prakāśakaraṇārthaṃ ca $ niśāgamanaśaṅkayā &
dīpavṛkṣāṃs tathā cakrur % anu rathyāsu sarvaśaḥ // Ram_2,6.18 //
alaṃkāraṃ purasyaivaṃ $ kṛtvā tatpuravāsinaḥ &
ākāṅkṣamāṇā rāmasya % yauvarājyābhiṣecanam // Ram_2,6.19 //
sametya saṃghaśaḥ sarve $ catvareṣu sabhāsu ca &
kathayanto mithas tatra % praśaśaṃsur janādhipam // Ram_2,6.20 //
aho mahātmā rājāyam $ ikṣvākukulanandanaḥ &
jñātvā yo vṛddham ātmānaṃ % rāmaṃ rājye 'hbiṣekṣyati // Ram_2,6.21 //
sarve hy anugṛhītāḥ sma $ yan no rāmo mahīpatiḥ &
cirāya bhavitā goptā % dṛṣṭalokaparāvaraḥ // Ram_2,6.22 //
anuddhatamanā vidvān $ dharmātmā bhrātṛvatsalaḥ &
yathā ca bhrātṛṣu snigdhas % tathāsmāsv api rāghavaḥ // Ram_2,6.23 //
ciraṃ jīvatu dharmātmā $ rājā daśaratho 'naghaḥ &
yatprasādenābhiṣiktaṃ % rāmaṃ drakṣyāmahe vayam // Ram_2,6.24 //
evaṃvidhaṃ kathayatāṃ $ paurāṇāṃ śuśruvus tadā &
digbhyo 'pi śrutavṛttāntāḥ % prāptā jānapadā janāḥ // Ram_2,6.25 //
te tu digbhyaḥ purīṃ prāptā $ draṣṭuṃ rāmābhiṣecanam &
rāmasya pūrayāmāsuḥ % purīṃ jānapadā janāḥ // Ram_2,6.26 //
janaughais tair visarpadbhiḥ $ śuśruve tatra nisvanaḥ &
parvasūdīrṇavegasya % sāgarasyeva nisvanaḥ // Ram_2,6.27 //
tatas tad indrakṣayasaṃnibhaṃ puraṃ $ didṛkṣubhir jānapadair upāgataiḥ &
samantataḥ sasvanam ākulaṃ babhau % samudrayādobhir ivārṇavodakam // Ram_2,6.28 //

_________________________________________________________________


jñātidāsī yato jātā $ kaikeyyās tu sahoṣitā &
prāsādaṃ candrasaṃkāśam % āruroha yadṛcchayā // Ram_2,7.1 //
siktarājapathāṃ kṛtsnāṃ $ prakīrṇakamalotpalām &
ayodhyāṃ mantharā tasmāt % prāsādād anvavaikṣata // Ram_2,7.2 //
patākābhir varārhābhir $ dhvajaiś ca samalaṃkṛtām &
siktāṃ candanatoyaiś ca % śiraḥsnātajanair vṛtām // Ram_2,7.3 //
avidūre sthitāṃ dṛṣṭvā $ dhātrīṃ papraccha mantharā &
uttamenābhisaṃyuktā % harṣeṇārthaparā satī // Ram_2,7.4 //
rāmamātā dhanaṃ kiṃ nu $ janebhyaḥ samprayacchati &
atimātraṃ praharṣo 'yaṃ % kiṃ janasya ca śaṃsa me \
kārayiṣyati kiṃ vāpi # samprahṛṣṭo mahīpatiḥ // Ram_2,7.5 //
vidīryamāṇā harṣeṇa $ dhātrī paramayā mudā &
ācacakṣe 'tha kubjāyai % bhūyasīṃ rāghave śriyam // Ram_2,7.6 //
śvaḥ puṣyeṇa jitakrodhaṃ $ yauvarājyena rāghavam &
rājā daśaratho rāmam % abhiṣecayitānagham // Ram_2,7.7 //
dhātryās tu vacanaṃ śrutvā $ kubjā kṣipram amarṣitā &
kailāsaśikharākārāt % prāsādād avarohata // Ram_2,7.8 //
sā dahyamānā kopena $ mantharā pāpadarśinī &
śayānām etya kaikeyīm % idaṃ vacanam abravīt // Ram_2,7.9 //
uttiṣṭha mūḍhe kiṃ śeṣe $ bhayaṃ tvām abhivartate &
upaplutamahaughena % kim ātmānaṃ na budhyase // Ram_2,7.10 //
aniṣṭe subhagākāre $ saubhāgyena vikatthase &
calaṃ hi tava saubhāgyaṃ % nadyāḥ srota ivoṣṇage // Ram_2,7.11 //
evam uktā tu kaikeyī $ ruṣṭayā paruṣaṃ vacaḥ &
kubjayā pāpadarśinyā % viṣādam agamat param // Ram_2,7.12 //
kaikeyī tv abravīt kubjāṃ $ kaccit kṣemaṃ na manthare &
viṣaṇṇavadanāṃ hi tvāṃ % lakṣaye bhṛśaduḥkhitām // Ram_2,7.13 //
mantharā tu vacaḥ śrutvā $ kaikeyyā madhurākṣaram &
uvāca krodhasaṃyuktā % vākyaṃ vākyaviśāradā // Ram_2,7.14 //
sā viṣaṇṇatarā bhūtvā $ kubjā tasyā hitaiṣiṇī &
viṣādayantī provāca % bhedayantī ca rāghavam // Ram_2,7.15 //
akṣemaṃ sumahad devi $ pravṛttaṃ tvadvināśanam &
rāmaṃ daśaratho rājā % yauvarājye 'bhiṣekṣyati // Ram_2,7.16 //
sāsmy agādhe bhaye magnā $ duḥkhaśokasamanvitā &
dahyamānānaleneva % tvaddhitārtham ihāgatā // Ram_2,7.17 //
tava duḥkhena kaikeyi $ mama duḥkhaṃ mahad bhavet &
tvadvṛddhau mama vṛddhiś ca % bhaved atra na saṃśayaḥ // Ram_2,7.18 //
narādhipakule jātā $ mahiṣī tvaṃ mahīpateḥ &
ugratvaṃ rājadharmāṇāṃ % kathaṃ devi na budhyase // Ram_2,7.19 //
dharmavādī śaṭho bhartā $ ślakṣṇavādī ca dāruṇaḥ &
śuddhabhāve na jānīṣe % tenaivam atisaṃdhitā // Ram_2,7.20 //
upasthitaṃ prayuñjānas $ tvayi sāntvam anarthakam &
arthenaivādya te bhartā % kausalyāṃ yojayiṣyati // Ram_2,7.21 //
apavāhya sa duṣṭātmā $ bharataṃ tava bandhuṣu &
kālyaṃ sthāpayitā rāmaṃ % rājye nihatakaṇṭake // Ram_2,7.22 //
śatruḥ patipravādena $ mātreva hitakāmyayā &
āśīviṣa ivāṅkena % bāle paridhṛtas tvayā // Ram_2,7.23 //
yathā hi kuryāt sarpo vā $ śatrur vā pratyupekṣitaḥ &
rājñā daśarathenādya % saputrā tvaṃ tathā kṛtā // Ram_2,7.24 //
pāpenānṛtasāntvena $ bāle nityaṃ sukhocite &
rāmaṃ sthāpayatā rājye % sānubandhā hatā hy asi // Ram_2,7.25 //
sā prāptakālaṃ kaikeyi $ kṣipraṃ kuru hitaṃ tava &
trāyasva putram ātmānaṃ % māṃ ca vismayadarśane // Ram_2,7.26 //
mantharāyā vacaḥ śrutvā $ śayanāt sa śubhānanā &
evam ābharaṇaṃ tasyai % kubjāyai pradadau śubham // Ram_2,7.27 //
dattvā tv ābharaṇaṃ tasyai $ kubjāyai pramadottamā &
kaikeyī mantharāṃ hṛṣṭā % punar evābravīd idam // Ram_2,7.28 //
idaṃ tu manthare mahyam $ ākhyāsi paramaṃ priyam &
etan me priyam ākhyātuḥ % kiṃ vā bhūyaḥ karomi te // Ram_2,7.29 //
rāme vā bharate vāhaṃ $ viśeṣaṃ nopalakṣaye &
tasmāt tuṣṭāsmi yad rājā % rāmaṃ rājye 'bhiṣekṣyati // Ram_2,7.30 //
na me paraṃ kiṃcid itas tvayā punaḥ $ priyaṃ priyārhe suvacaṃ vaco varam &
tathā hy avocas tvam ataḥ priyottaraṃ % varaṃ paraṃ te pradadāmi taṃ vṛṇu // Ram_2,7.31 //

_________________________________________________________________


mantharā tv abhyasūyyainām $ utsṛjyābharaṇaṃ ca tat &
uvācedaṃ tato vākyaṃ % kopaduḥkhasamanvitā // Ram_2,8.1 //
harṣaṃ kim idam asthāne $ kṛtavaty asi bāliśe &
śokasāgaramadhyastham % ātmānaṃ nāvabudhyase // Ram_2,8.2 //
subhagā khalu kausalyā $ yasyāḥ putro 'bhiṣekṣyate &
yauvarājyena mahatā % śvaḥ puṣyeṇa dvijottamaiḥ // Ram_2,8.3 //
prāptāṃ sumahatīṃ prītiṃ $ pratītāṃ tāṃ hatadviṣam &
upasthāsyasi kausalyāṃ % dāsīva tvaṃ kṛtāñjaliḥ // Ram_2,8.4 //
hṛṣṭāḥ khalu bhaviṣyanti $ rāmasya paramāḥ striyaḥ &
aprahṛṣṭā bhaviṣyanti % snuṣās te bharatakṣaye // Ram_2,8.5 //
tāṃ dṛṣṭvā paramaprītāṃ $ bruvantīṃ mantharāṃ tataḥ &
rāmasyaiva guṇān devī % kaikeyī praśaśaṃsa ha // Ram_2,8.6 //
dharmajño gurubhir dāntaḥ $ kṛtajñaḥ satyavāk śuciḥ &
rāmo rājñaḥ suto jyeṣṭho % yauvarājyam ato 'rhati // Ram_2,8.7 //
bhrātṝn bhṛtyāṃś ca dīrghāyuḥ $ pitṛvat pālayiṣyati &
saṃtapyase kathaṃ kubje % śrutvā rāmābhiṣecanam // Ram_2,8.8 //
bharataś cāpi rāmasya $ dhruvaṃ varṣaśatāt param &
pitṛpaitāmahaṃ rājyam % avāpsyati nararṣabhaḥ // Ram_2,8.9 //
sā tvam abhyudaye prāpte $ vartamāne ca manthare &
bhaviṣyati ca kalyāṇe % kimarthaṃ paritapyase \
kausalyāto 'tiriktaṃ ca # sa tu śuśrūṣate hi mām // Ram_2,8.10 //
kaikeyyā vacanaṃ śrutvā $ mantharā bhṛśaduḥkhitā &
dīrgham uṣṇaṃ viniḥśvasya % kaikeyīm idam abravīt // Ram_2,8.11 //
anarthadarśinī maurkhyān $ nātmānam avabudhyase &
śokavyasanavistīrṇe % majjantī duḥkhasāgare // Ram_2,8.12 //
bhavitā rāghavo rājā $ rāghavasya ca yaḥ sutaḥ &
rājavaṃśāt tu bharataḥ % kaikeyi parihāsyate // Ram_2,8.13 //
na hi rājñaḥ sutāḥ sarve $ rājye tiṣṭhanti bhāmini &
sthāpyamāneṣu sarveṣu % sumahān anayo bhavet // Ram_2,8.14 //
tasmāj jyeṣṭhe hi kaikeyi $ rājyatantrāṇi pārthivāḥ &
sthāpayanty anavadyāṅgi % guṇavatsv itareṣv api // Ram_2,8.15 //
asāv atyantanirbhagnas $ tava putro bhaviṣyati &
anāthavat sukhebhyaś ca % rājavaṃśāc ca vatsale // Ram_2,8.16 //
sāhaṃ tvadarthe samprāptā $ tvaṃ tu māṃ nāvabudhyase &
sapatnivṛddhau yā me tvaṃ % pradeyaṃ dātum icchasi // Ram_2,8.17 //
dhruvaṃ tu bharataṃ rāmaḥ $ prāpya rājyam akaṇṭakam &
deśāntaraṃ nāyayitvā % lokāntaram athāpi vā // Ram_2,8.18 //
bāla eva hi mātulyaṃ $ bharato nāyitas tvayā &
saṃnikarṣāc ca sauhārdaṃ % jāyate sthāvareṣv api // Ram_2,8.19 //
goptā hi rāmaṃ saumitrir $ lakṣmaṇaṃ cāpi rāghavaḥ &
aśvinor iva saubhrātraṃ % tayor lokeṣu viśrutam // Ram_2,8.20 //
tasmān na lakṣmaṇe rāmaḥ $ pāpaṃ kiṃcit kariṣyati &
rāmas tu bharate pāpaṃ % kuryād iti na saṃśayaḥ // Ram_2,8.21 //
tasmād rājagṛhād eva $ vanaṃ gacchatu te sutaḥ &
etaddhi rocate mahyaṃ % bhṛśaṃ cāpi hitaṃ tava // Ram_2,8.22 //
evaṃ te jñātipakṣasya $ śreyaś caiva bhaviṣyati &
yadi ced bharato dharmāt % pitryaṃ rājyam avāpsyati // Ram_2,8.23 //
sa te sukhocito bālo $ rāmasya sahajo ripuḥ &
samṛddhārthasya naṣṭārtho % jīviṣyati kathaṃ vaśe // Ram_2,8.24 //
abhidrutam ivāraṇye $ siṃhena gajayūthapam &
pracchādyamānaṃ rāmeṇa % bharataṃ trātum arhasi // Ram_2,8.25 //
darpān nirākṛtā pūrvaṃ $ tvayā saubhāgyavattayā &
rāmamātā sapatnī te % kathaṃ vairaṃ na yātayet // Ram_2,8.26 //
yadā hi rāmaḥ pṛthivīm avāpsyati $ dhruvaṃ pranaṣṭo bharato bhaviṣyati &
ato hi saṃcintaya rājyam ātmaje % parasya cādyaiva vivāsakāraṇam // Ram_2,8.27 //

_________________________________________________________________


evam uktā tu kaikeyī $ krodhena jvalitānanā &
dīrgham uṣṇaṃ viniḥśvasya % mantharām idam abravīt // Ram_2,9.1 //
adya rāmam itaḥ kṣipraṃ $ vanaṃ prasthāpayāmy aham &
yauvarājyena bharataṃ % kṣipram evābhiṣecaye // Ram_2,9.2 //
idaṃ tv idānīṃ saṃpaśya $ kenopāyena manthare &
bharataḥ prāpnuyād rājyaṃ % na tu rāmaḥ kathaṃcana // Ram_2,9.3 //
evam uktā tayā devyā $ mantharā pāpadarśinī &
rāmārtham upahiṃsantī % kaikeyīm idam abravīt // Ram_2,9.4 //
hantedānīṃ pravakṣyāmi $ kaikeyi śrūyatāṃ ca me &
yathā te bharato rājyaṃ % putraḥ prāpsyati kevalam // Ram_2,9.5 //
śrutvaivaṃ vacanaṃ tasyā $ mantharāyās tu kaikayī &
kiṃcid utthāya śayanāt % svāstīrṇād idam abravīt // Ram_2,9.6 //
kathaya tvaṃ mamopāyaṃ $ kenopāyena manthare &
bharataḥ prāpnuyād rājyaṃ % na tu rāmaḥ kathaṃcana // Ram_2,9.7 //
evam uktā tayā devyā $ mantharā pāpadarśinī &
rāmārtham upahiṃsantī % kubjā vacanam abravīt // Ram_2,9.8 //
tava devāsure yuddhe $ saha rājarṣibhiḥ patiḥ &
agacchat tvām upādāya % devarājasya sāhyakṛt // Ram_2,9.9 //
diśam āsthāya kaikeyi $ dakṣiṇāṃ daṇḍakān prati &
vaijayantam iti khyātaṃ % puraṃ yatra timidhvajaḥ // Ram_2,9.10 //
sa śambara iti khyātaḥ $ śatamāyo mahāsuraḥ &
dadau śakrasya saṃgrāmaṃ % devasaṃghair anirjitaḥ // Ram_2,9.11 //
tasmin mahati saṃgrāme $ rājā daśarathas tadā &
apavāhya tvayā devi % saṃgrāmān naṣṭacetanaḥ // Ram_2,9.12 //
tatrāpi vikṣataḥ śastraiḥ $ patis te rakṣitas tvayā &
tuṣṭena tena dattau te % dvau varau śubhadarśane // Ram_2,9.13 //
sa tvayoktaḥ patir devi $ yadeccheyaṃ tadā varau &
gṛhṇīyām iti tat tena % tathety uktaṃ mahātmanā \
anabhijñā hy ahaṃ devi # tvayaiva kathitaṃ purā // Ram_2,9.14 //
tau varau yāca bhartāraṃ $ bharatasyābhiṣecanam &
pravrājanaṃ ca rāmasya % tvaṃ varṣāṇi caturdaśa // Ram_2,9.15 //
krodhāgāraṃ praviśyādya $ kruddhevāśvapateḥ sute &
śeṣvān antarhitāyāṃ tvaṃ % bhūmau malinavāsinī \
mā smainaṃ pratyudīkṣethā # mā cainam abhibhāṣathāḥ // Ram_2,9.16 //
dayitā tvaṃ sadā bhartur $ atra me nāsti saṃśayaḥ &
tvatkṛte ca mahārājo % viśed api hutāśanam // Ram_2,9.17 //
na tvāṃ krodhayituṃ śakto $ na kruddhāṃ pratyudīkṣitum &
tava priyārthaṃ rājā hi % prāṇān api parityajet // Ram_2,9.18 //
na hy atikramituṃ śaktas $ tava vākyaṃ mahīpatiḥ &
mandasvabhāve budhyasva % saubhāgyabalam ātmanaḥ // Ram_2,9.19 //
maṇimuktāsuvarṇāni $ ratnāni vividhāni ca &
dadyād daśaratho rājā % mā sma teṣu manaḥ kṛthāḥ // Ram_2,9.20 //
yau tau devāsure yuddhe $ varau daśaratho 'dadāt &
tau smāraya mahābhāge % so 'rtho mā tvām atikramet // Ram_2,9.21 //
yadā tu te varaṃ dadyāt $ svayam utthāpya rāghavaḥ &
vyavasthāpya mahārājaṃ % tvam imaṃ vṛṇuyā varam // Ram_2,9.22 //
rāmaṃ pravrājayāraṇye $ nava varṣāṇi pañca ca &
bharataḥ kriyatāṃ rājā % pṛthivyāṃ pārthivarṣabhaḥ // Ram_2,9.23 //
evaṃ pravrājitaś caiva $ rāmo 'rāmo bhaviṣyati &
bharataś ca hatāmitras % tava rājā bhaviṣyati // Ram_2,9.24 //
yena kālena rāmaś ca $ vanāt pratyāgamiṣyati &
tena kālena putras te % kṛtamūlo bhaviṣyati \
saṃgṛhītamanuṣyaś ca # suhṛdbhiḥ sārdham ātmavān // Ram_2,9.25 //
prāptakālaṃ tu te manye $ rājānaṃ vītasādhvasā &
rāmābhiṣekasaṃkalpān % nigṛhya vinivartaya // Ram_2,9.26 //
anartham artharūpeṇa $ grāhitā sā tatas tayā &
hṛṣṭā pratītā kaikeyī % mantharām idam abravīt // Ram_2,9.27 //
kubje tvāṃ nābhijānāmi $ śreṣṭhāṃ śreṣṭhābhidhāyinīm &
pṛthivyām asi kubjānām % uttamā buddhiniścaye // Ram_2,9.28 //
tvam eva tu mamārtheṣu $ nityayuktā hitaiṣiṇī &
nāhaṃ samavabudhyeyaṃ % kubje rājñaś cikīrṣitam // Ram_2,9.29 //
santi duḥsaṃsthitāḥ kubjā $ vakrāḥ paramapāpikāḥ &
tvaṃ padmam iva vātena % saṃnatā priyadarśanā // Ram_2,9.30 //
uras te 'bhiniviṣṭaṃ vai $ yāvat skandhāt samunnatam &
adhastāc codaraṃ śāntaṃ % sunābham iva lajjitam // Ram_2,9.31 //
jaghanaṃ tava nirghuṣṭaṃ $ raśanādāmaśobhitam &
jaṅghe bhṛśam upanyaste % pādau cāpy āyatāv ubhau // Ram_2,9.32 //
tvam āyatābhyāṃ sakthibhyāṃ $ manthare kṣaumavāsini &
agrato mama gacchantī % rājahaṃsīva rājase // Ram_2,9.33 //
tavedaṃ sthagu yad dīrghaṃ $ rathaghoṇam ivāyatam &
matayaḥ kṣatravidyāś ca % māyāś cātra vasanti te // Ram_2,9.34 //
atra te pratimokṣyāmi $ mālāṃ kubje hiraṇmayīm &
abhiṣikte ca bharate % rāghave ca vanaṃ gate // Ram_2,9.35 //
jātyena ca suvarṇena $ suniṣṭaptena sundari &
labdhārthā ca pratītā ca % lepayiṣyāmi te sthagu // Ram_2,9.36 //
mukhe ca tilakaṃ citraṃ $ jātarūpamayaṃ śubham &
kārayiṣyāmi te kubje % śubhāny ābharaṇāni ca // Ram_2,9.37 //
paridhāya śubhe vastre $ devateva cariṣyasi &
candram āhvayamānena % mukhenāpratimānanā \
gamiṣyasi gatiṃ mukhyāṃ # garvayantī dviṣajjanam // Ram_2,9.38 //
tavāpi kubjāḥ kubjāyāḥ $ sarvābharaṇabhūṣitāḥ &
pādau paricariṣyanti % yathaiva tvaṃ sadā mama // Ram_2,9.39 //
iti praśasyamānā sā $ kaikeyīm idam abravīt &
śayānāṃ śayane śubhre % vedyām agniśikhām iva // Ram_2,9.40 //
gatodake setubandho $ na kalyāṇi vidhīyate &
uttiṣṭha kuru kalyāṇaṃ % rājānam anudarśaya // Ram_2,9.41 //
tathā protsāhitā devī $ gatvā mantharayā saha &
krodhāgāraṃ viśālākṣī % saubhāgyamadagarvitā // Ram_2,9.42 //
anekaśatasāhasraṃ $ muktāhāraṃ varāṅganā &
avamucya varārhāṇi % śubhāny ābharaṇāni ca // Ram_2,9.43 //
tato hemopamā tatra $ kubjā vākyavaśaṃ gatā &
saṃviśya bhūmau kaikeyī % mantharām idam abravīt // Ram_2,9.44 //
iha vā māṃ mṛtāṃ kubje $ nṛpāyāvedayiṣyasi &
vanaṃ tu rāghave prāpte % bharataḥ prāpsyati kṣitim // Ram_2,9.45 //
athaitad uktvā vacanaṃ sudāruṇaṃ $ nidhāya sarvābharaṇāni bhāminī &
asaṃvṛtām āstaraṇena medinīṃ % tadādhiśiśye patiteva kiṃnarī // Ram_2,9.46 //
udīrṇasaṃrambhatamovṛtānanā $ tathāvamuktottamamālyabhūṣaṇā &
narendrapatnī vimanā babhūva sā % tamovṛtā dyaur iva magnatārakā // Ram_2,9.47 //

_________________________________________________________________


ājñāpya tu mahārājo $ rāghavasyābhiṣecanam &
priyārhāṃ priyam ākhyātuṃ % viveśāntaḥpuraṃ vaśī // Ram_2,10.1 //
tāṃ tatra patitāṃ bhūmau $ śayānām atathocitām &
pratapta iva duḥkhena % so 'paśyaj jagatīpatiḥ // Ram_2,10.2 //
sa vṛddhas taruṇīṃ bhāryāṃ $ prāṇebhyo 'pi garīyasīm &
apāpaḥ pāpasaṃkalpāṃ % dadarśa dharaṇītale // Ram_2,10.3 //
kareṇum iva digdhena $ viddhāṃ mṛgayuṇā vane &
mahāgaja ivāraṇye % snehāt parimamarśa tām // Ram_2,10.4 //
parimṛśya ca pāṇibhyām $ abhisaṃtrastacetanaḥ &
kāmī kamalapattrākṣīm % uvāca vanitām idam // Ram_2,10.5 //
na te 'ham abhijānāmi $ krodham ātmani saṃśritam &
devi kenābhiyuktāsi % kena vāsi vimānitā // Ram_2,10.6 //
yad idaṃ mama duḥkhāya $ śeṣe kalyāṇi pāṃsuṣu &
bhūmau śeṣe kimarthaṃ tvaṃ % mayi kalyāṇacetasi \
bhūtopahatacitteva # mama cittapramāthinī // Ram_2,10.7 //
santi me kuśalā vaidyā $ abhituṣṭāś ca sarvaśaḥ &
sukhitāṃ tvāṃ kariṣyanti % vyādhim ācakṣva bhāmini // Ram_2,10.8 //
kasya vā te priyaṃ kāryaṃ $ kena vā vipriyaṃ kṛtam &
kaḥ priyaṃ labhatām adya % ko vā sumahad apriyam // Ram_2,10.9 //
avadhyo vadhyatāṃ ko vā $ vadhyaḥ ko vā vimucyatām &
daridraḥ ko bhavatv āḍhyo % dravyavān vāpy akiñcanaḥ // Ram_2,10.10 //
ahaṃ caiva madīyāś ca $ sarve tava vaśānugāḥ &
na te kaṃcid abhiprāyaṃ % vyāhantum aham utsahe // Ram_2,10.11 //
ātmano jīvitenāpi $ brūhi yan manasecchasi &
yāvad āvartate cakraṃ % tāvatī me vasuṃdharā // Ram_2,10.12 //
tathoktā sā samāśvastā $ vaktukāmā tad apriyam &
paripīḍayituṃ bhūyo % bhartāram upacakrame // Ram_2,10.13 //
nāsmi viprakṛtā deva $ kenacin na vimānitā &
abhiprāyas tu me kaścit % tam icchāmi tvayā kṛtam // Ram_2,10.14 //
pratijñāṃ pratijānīṣva $ yadi tvaṃ kartum icchasi &
atha tad vyāhariṣyāmi % yad abhiprārthitaṃ mayā // Ram_2,10.15 //
evam uktas tayā rājā $ priyayā strīvaśaṃ gataḥ &
tām uvāca mahātejāḥ % kaikeyīm īṣadutsmitaḥ // Ram_2,10.16 //
avalipte na jānāsi $ tvattaḥ priyataro mama &
manujo manujavyāghrād % rāmād anyo na vidyate // Ram_2,10.17 //
bhadre hṛdayam apy etad $ anumṛśyoddharasva me &
etat samīkṣya kaikeyi % brūhi yat sādhu manyase // Ram_2,10.18 //
balam ātmani paśyantī $ na māṃ śaṅkitum arhasi &
kariṣyāmi tava prītiṃ % sukṛtenāpi te śape // Ram_2,10.19 //
tena vākyena saṃhṛṣṭā $ tam abhiprāyam ātmanaḥ &
vyājahāra mahāghoram % abhyāgatam ivāntakam // Ram_2,10.20 //
yathākrameṇa śapasi $ varaṃ mama dadāsi ca &
tac chṛṇvantu trayastriṃśad % devāḥ sendrapurogamāḥ // Ram_2,10.21 //
candrādityau nabhaś caiva $ grahā rātryahanī diśaḥ &
jagac ca pṛthivī caiva % sagandharvā sarākṣasā // Ram_2,10.22 //
niśācarāṇi bhūtāni $ gṛheṣu gṛhadevatāḥ &
yāni cānyāni bhūtāni % jānīyur bhāṣitaṃ tava // Ram_2,10.23 //
satyasaṃdho mahātejā $ dharmajñaḥ susamāhitaḥ &
varaṃ mama dadāty eṣa % tan me śṛṇvantu devatāḥ // Ram_2,10.24 //
iti devī maheṣvāsaṃ $ parigṛhyābhiśasya ca &
tataḥ param uvācedaṃ % varadaṃ kāmamohitam // Ram_2,10.25 //
varau yau me tvayā deva $ tadā dattau mahīpate &
tau tāvad aham adyaiva % vakṣyāmi śṛṇu me vacaḥ // Ram_2,10.26 //
abhiṣekasamārambho $ rāghavasyopakalpitaḥ &
anenaivābhiṣekeṇa % bharato me 'bhiṣicyatām // Ram_2,10.27 //
nava pañca ca varṣāṇi $ daṇḍakāraṇyam āśritaḥ &
cīrājinajaṭādhārī % rāmo bhavatu tāpasaḥ // Ram_2,10.28 //
bharato bhajatām adya $ yauvarājyam akaṇṭakam &
adya caiva hi paśyeyaṃ % prayāntaṃ rāghavaṃ vane // Ram_2,10.29 //
tataḥ śrutvā mahārāja $ kaikeyyā dāruṇaṃ vacaḥ &
vyathito vilavaś caiva % vyāghrīṃ dṛṣṭvā yathā mṛgaḥ // Ram_2,10.30 //
asaṃvṛtāyām āsīno $ jagatyāṃ dīrgham ucchvasan &
aho dhig iti sāmarṣo % vācam uktvā narādhipaḥ \
moham āpedivān bhūyaḥ # śokopahatacetanaḥ // Ram_2,10.31 //
cireṇa tu nṛpaḥ saṃjñāṃ $ pratilabhya suduḥkhitaḥ &
kaikeyīm abravīt kruddhaḥ % pradahann iva cakṣuṣā // Ram_2,10.32 //
nṛśaṃse duṣṭacāritre $ kulasyāsya vināśini &
kiṃ kṛtaṃ tava rāmeṇa % pāpe pāpaṃ mayāpi vā // Ram_2,10.33 //
sadā te jananītulyāṃ $ vṛttiṃ vahati rāghavaḥ &
tasyaiva tvam anarthāya % kiṃnimittam ihodyatā // Ram_2,10.34 //
tvaṃ mayātmavināśāya $ bhavanaṃ svaṃ praveśitā &
avijñānān nṛpasutā % vyālī tīkṣṇaviṣā yathā // Ram_2,10.35 //
jīvaloko yadā sarvo $ rāmasyeha guṇastavam &
aparādhaṃ kam uddiśya % tyakṣyāmīṣṭam ahaṃ sutam // Ram_2,10.36 //
kausalyāṃ vā sumitrāṃ vā $ tyajeyam api vā śriyam &
jīvitaṃ vātmano rāmaṃ % na tv eva pitṛvatsalam // Ram_2,10.37 //
parā bhavati me prītir $ dṛṣṭvā tanayam agrajam &
apaśyatas tu me rāmaṃ % naṣṭā bhavati cetanā // Ram_2,10.38 //
tiṣṭhel loko vinā sūryaṃ $ sasyaṃ vā salilaṃ vinā &
na tu rāmaṃ vinā dehe % tiṣṭhet tu mama jīvitam // Ram_2,10.39 //
tad alaṃ tyajyatām eṣa $ niścayaḥ pāpaniścaye &
api te caraṇau mūrdhnā % spṛśāmy eṣa prasīda me // Ram_2,10.40 //
sa bhūmipālo vilapann anāthavat $ striyā gṛhīto hṛdaye 'timātrayā &
papāta devyāś caraṇau prasāritāv % ubhāv asaṃspṛśya yathāturas tathā // Ram_2,10.41 //

_________________________________________________________________


atadarhaṃ mahārājaṃ $ śayānam atathocitam &
yayātim iva puṇyānte % devalokāt paricyutam // Ram_2,11.1 //
anartharūpā siddhārthā $ abhītā bhayadarśinī &
punar ākārayāmāsa % tam eva varam aṅganā // Ram_2,11.2 //
tvaṃ katthase mahārāja $ satyavādī dṛḍhavrataḥ &
mama cemaṃ varaṃ kasmād % vidhārayitum icchasi // Ram_2,11.3 //
evam uktas tu kaikeyyā $ rājā daśarathas tadā &
pratyuvāca tataḥ kruddho % muhūrtaṃ vihvalann iva // Ram_2,11.4 //
mṛte mayi gate rāme $ vanaṃ manujapuṃgave &
hantānārye mamāmitre % rāmaḥ pravrājito vanam // Ram_2,11.5 //
yadi satyaṃ bravīmy etat $ tad asatyaṃ bhaviṣyati &
akīrtir atulā loke % dhruvaṃ paribhavaś ca me // Ram_2,11.6 //
tathā vilapatas tasya $ paribhramitacetasaḥ &
astam abhyagamat sūryo % rajanī cābhyavartata // Ram_2,11.7 //
sa triyāmā tathārtasya $ candramaṇḍalamaṇḍitā &
rājño vilapamānasya % na vyabhāsata śarvarī // Ram_2,11.8 //
tathaivoṣṇaṃ viniḥśvasya $ vṛddho daśaratho nṛpaḥ &
vilalāpārtavad duḥkhaṃ % gaganāsaktalocanaḥ // Ram_2,11.9 //
na prabhātaṃ tvayecchāmi $ mayāyaṃ racito 'ñjaliḥ &
atha vā gamyatāṃ śīghraṃ % nāham icchāmi nirghṛṇām \
nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ # yat kṛte vyasanaṃ mahat // Ram_2,11.10 //
evam uktvā tato rājā $ kaikeyīṃ saṃyatāñjaliḥ &
prasādayāmāsa punaḥ % kaikeyīṃ cedam abravīt // Ram_2,11.11 //
sādhuvṛttasya dīnasya $ tvadgatasya gatāyuṣaḥ &
prasādaḥ kriyatāṃ devi % bhadre rājño viśeṣataḥ // Ram_2,11.12 //
śūnyena khalu suśroṇi $ mayedaṃ samudāhṛtam &
kuru sādhu prasādaṃ me % bāle sahṛdayā hy asi // Ram_2,11.13 //
viśuddhabhāvasya hi duṣṭabhāvā $ tāmrekṣaṇasyāśrukalasya rājñaḥ &
śrutvā vicitraṃ karuṇaṃ vilāpaṃ % bhartur nṛśaṃsā na cakāra vākyam // Ram_2,11.14 //
tataḥ sa rājā punar eva mūrchitaḥ $ priyām atuṣṭāṃ pratikūlabhāṣiṇīm &
samīkṣya putrasya vivāsanaṃ prati % kṣitau visaṃjño nipapāta duḥkhitaḥ // Ram_2,11.15 //

_________________________________________________________________


putraśokārditaṃ pāpā $ visaṃjñaṃ patitaṃ bhuvi &
viveṣṭamānam udīkṣya % saikṣvākam idam abravīt // Ram_2,12.1 //
pāpaṃ kṛtveva kim idaṃ $ mama saṃśrutya saṃśravam &
śeṣe kṣititale sannaḥ % sthityāṃ sthātuṃ tvam arhasi // Ram_2,12.2 //
āhuḥ satyaṃ hi paramaṃ $ dharmaṃ dharmavido janāḥ &
satyam āśritya hi mayā % tvaṃ ca dharmaṃ pracoditaḥ // Ram_2,12.3 //
saṃśrutya śaibyaḥ śyenāya $ svāṃ tanuṃ jagatīpatiḥ &
pradāya pakṣiṇo rājañ % jagāma gatim uttamām // Ram_2,12.4 //
tathā hy alarkas tejasvī $ brāhmaṇe vedapārage &
yācamāne svake netre % uddhṛtyāvimanā dadau // Ram_2,12.5 //
saritāṃ tu patiḥ svalpāṃ $ maryādāṃ satyam anvitaḥ &
satyānurodhāt samaye % velāṃ svāṃ nātivartate // Ram_2,12.6 //
samayaṃ ca mamāryemaṃ $ yadi tvaṃ na kariṣyasi &
agratas te parityaktā % parityakṣyāmi jīvitam // Ram_2,12.7 //
evaṃ pracodito rājā $ kaikeyyā nirviśaṅkayā &
nāśakat pāśam unmoktuṃ % balir indrakṛtaṃ yathā // Ram_2,12.8 //
udbhrāntahṛdayaś cāpi $ vivarṇavadano 'bhavat &
sa dhuryo vai parispandan % yugacakrāntaraṃ yathā // Ram_2,12.9 //
vihvalābhyāṃ ca netrābhyām $ apaśyann iva bhūmipaḥ &
kṛcchrād dhairyeṇa saṃstabhya % kaikeyīm idam abravīt // Ram_2,12.10 //
yas te mantrakṛtaḥ pāṇir $ agnau pāpe mayā dhṛtaḥ &
taṃ tyajāmi svajaṃ caiva % tava putraṃ saha tvayā // Ram_2,12.11 //
tataḥ pāpasamācārā $ kaikeyī pārthivaṃ punaḥ &
uvāca paruṣaṃ vākyaṃ % vākyajñā roṣamūrchitā // Ram_2,12.12 //
kim idaṃ bhāṣase rājan $ vākyaṃ gararujopamam &
ānāyayitum akliṣṭaṃ % putraṃ rāmam ihārhasi // Ram_2,12.13 //
sthāpya rājye mama sutaṃ $ kṛtvā rāmaṃ vanecaram &
niḥsapatnāṃ ca māṃ kṛtvā % kṛtakṛtyo bhaviṣyasi // Ram_2,12.14 //
sa nunna iva tīkṣṇeṇa $ pratodena hayottamaḥ &
rājā pracodito 'bhīkṣṇaṃ % kaikeyīm idam abravīt // Ram_2,12.15 //
dharmabandhena baddho 'smi $ naṣṭā ca mama cetanā &
jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ % draṣṭum icchāmi dhārmikam // Ram_2,12.16 //
iti rājño vacaḥ śrutvā $ kaikeyī tadanantaram &
svayam evābravīt sūtaṃ % gaccha tvaṃ rāmam ānaya // Ram_2,12.17 //
tataḥ sa rājā taṃ sūtaṃ $ sannaharṣaḥ sutaṃ prati &
śokāraktekṣaṇaḥ śrīmān % udvīkṣyovāca dhārmikaḥ // Ram_2,12.18 //
sumantraḥ karuṇaṃ śrutvā $ dṛṣṭvā dīnaṃ ca pārthivam &
pragṛhītāñjaliḥ kiṃcit % tasmād deśād apākraman // Ram_2,12.19 //
yadā vaktuṃ svayaṃ dainyān $ na śaśāka mahīpatiḥ &
tadā sumantraṃ mantrajñā % kaikeyī pratyuvāca ha // Ram_2,12.20 //
sumantra rāmaṃ drakṣyāmi $ śīghram ānaya sundaram &
sa manyamānaḥ kalyāṇaṃ % hṛdayena nananda ca // Ram_2,12.21 //
sumantraś cintayāmāsa $ tvaritaṃ coditas tayā &
vyaktaṃ rāmo 'bhiṣekārtham % ihāyāsyati dharmavit // Ram_2,12.22 //
iti sūto matiṃ kṛtvā $ harṣeṇa mahatā punaḥ &
nirjagāma mahātejā % rāghavasya didṛkṣayā // Ram_2,12.23 //
tataḥ purastāt sahasā vinirgato $ mahīpatīn dvāragatān vilokayan &
dadarśa paurān vividhān mahādhanān % upasthitān dvāram upetya viṣṭhitān // Ram_2,12.24 //

_________________________________________________________________


te tu tāṃ rajanīm uṣya $ brāhmaṇā vedapāragāḥ &
upatasthur upasthānaṃ % saharājapurohitāḥ // Ram_2,13.1 //
amātyā balamukhyāś ca $ mukhyā ye nigamasya ca &
rāghavasyābhiṣekārthe % prīyamāṇās tu saṃgatāḥ // Ram_2,13.2 //
udite vimale sūrye $ puṣye cābhyāgate 'hani &
abhiṣekāya rāmasya % dvijendrair upakalpitam // Ram_2,13.3 //
kāñcanā jalakumbhāś ca $ bhadrapīṭhaṃ svalaṃkṛtam &
rāmaś ca samyagāstīrṇo % bhāsvatā vyāghracarmaṇā // Ram_2,13.4 //
gaṅgāyamunayoḥ puṇyāt $ saṃgamād āhṛtaṃ jalam &
yāś cānyāḥ saritaḥ puṇyā % hradāḥ kūpāḥ sarāṃsi ca // Ram_2,13.5 //
prāgvāhāś cordhvavāhāś ca $ tiryagvāhāḥ samāhitāḥ &
tābhyaś caivāhṛtaṃ toyaṃ % samudrebhyaś ca sarvaśaḥ // Ram_2,13.6 //
kṣaudraṃ dadhighṛtaṃ lājā $ darbhāḥ sumanasaḥ payaḥ &
salājāḥ kṣīribhiś channā % ghaṭāḥ kāñcanarājatāḥ \
padmotpalayutā bhānti # pūrṇāḥ paramavāriṇā // Ram_2,13.7 //
candrāṃśuvikacaprakhyaṃ $ pāṇḍuraṃ ratnabhūṣitam &
sajjaṃ tiṣṭhati rāmasya % vālavyajanam uttamam // Ram_2,13.8 //
candramaṇḍalasaṃkāśam $ ātapatraṃ ca pāṇḍuram &
sajjaṃ dyutikaraṃ śrīmad % abhiṣekapuraskṛtam // Ram_2,13.9 //
pāṇḍuraś ca vṛṣaḥ sajjaḥ $ pāṇḍurāśvaś ca susthitaḥ &
prasrutaś ca gajaḥ śrīmān % aupavāhyaḥ pratīkṣate // Ram_2,13.10 //
aṣṭau kanyāś ca maṅgalyāḥ $ sarvābharaṇabhūṣitāḥ &
vāditrāṇi ca sarvāṇi % bandinaś ca tathāpare // Ram_2,13.11 //
ikṣvākūṇāṃ yathā rājye $ saṃbhriyetābhiṣecanam &
tathā jātīyam ādāya % rājaputrābhiṣecanam // Ram_2,13.12 //
te rājavacanāt tatra $ samavetā mahīpatim &
apaśyanto 'bruvan ko nu % rājño naḥ prativedayet // Ram_2,13.13 //
na paśyāmaś ca rājānam $ uditaś ca divākaraḥ &
yauvarājyābhiṣekaś ca % sajjo rāmasya dhīmataḥ // Ram_2,13.14 //
iti teṣu bruvāṇeṣu $ sārvabhaumān mahīpatīn &
abravīt tān idaṃ sarvān % sumantro rājasatkṛtaḥ // Ram_2,13.15 //
ayaṃ pṛcchāmi vacanāt $ sukham āyuṣmatām aham &
rājñaḥ saṃpratibuddhasya % yac cāgamanakāraṇam // Ram_2,13.16 //
ity uktvāntaḥpuradvāram $ ājagāma purāṇavit &
āśirbhir guṇayuktābhir % abhituṣṭāva rāghavam // Ram_2,13.17 //
gatā bhagavatī rātrir $ ahaḥ śivam upasthitam &
budhyasva nṛpaśārdūla % kuru kāryam anantaram // Ram_2,13.18 //
brāhmaṇā balamukhyāś ca $ naigamāś cāgatā nṛpa &
darśanaṃ pratikāṅkṣante % pratibudhyasva rāghava // Ram_2,13.19 //
stuvantaṃ taṃ tadā sūtaṃ $ sumantraṃ mantrakovidam &
pratibudhya tato rājā % idaṃ vacanam abravīt // Ram_2,13.20 //
na caiva saṃprasupto 'ham $ ānayed āśu rāghavam &
iti rājā daśarathaḥ % sūtaṃ tatrānvaśāt punaḥ // Ram_2,13.21 //
sa rājavacanaṃ śrutvā $ śirasā pratipūjya tam &
nirjagāma nṛpāvāsān % manyamānaḥ priyaṃ mahat // Ram_2,13.22 //
prapanno rājamārgaṃ ca $ patākādhvajaśobhitam &
sa sūtas tatra śuśrāva % rāmādhikaraṇāḥ kathāḥ // Ram_2,13.23 //
tato dadarśa ruciraṃ $ kailāsasadṛśaprabham &
rāmaveśma sumantras tu % śakraveśmasamaprabham // Ram_2,13.24 //
mahākapāṭapihitaṃ $ vitardiśataśobhitam &
kāñcanapratimaikāgraṃ % maṇividrumatoraṇam // Ram_2,13.25 //
śāradābhraghanaprakhyaṃ $ dīptaṃ meruguhopamam &
dāmabhir varamālyānāṃ % sumahadbhir alaṃkṛtam // Ram_2,13.26 //
sa vājiyuktena rathena sārathir $ narākulaṃ rājakulaṃ vilokayan &
tataḥ samāsādya mahādhanaṃ mahat % prahṛṣṭaromā sa babhūva sārathiḥ // Ram_2,13.27 //
tad adrikūṭācalameghasaṃnibhaṃ $ mahāvimānottamaveśmasaṃghavat &
avāryamāṇaḥ praviveśa sārathiḥ % prabhūtaratnaṃ makaro yathārṇavam // Ram_2,13.28 //

_________________________________________________________________


sa tadantaḥpuradvāraṃ $ samatītya janākulam &
praviviktāṃ tataḥ kakṣyām % āsasāda purāṇavit // Ram_2,14.1 //
prāsakārmukabibhradbhir $ yuvabhir mṛṣṭakuṇḍalaiḥ &
apramādibhir ekāgraiḥ % svanuraktair adhiṣṭhitām // Ram_2,14.2 //
tatra kāṣāyiṇo vṛddhān $ vetrapāṇīn svalaṃkṛtān &
dadarśa viṣṭhitān dvāri % stryadhyakṣān susamāhitān // Ram_2,14.3 //
te samīkṣya samāyāntaṃ $ rāmapriyacikīrṣavaḥ &
sahabhāryāya rāmāya % kṣipram evācacakṣire // Ram_2,14.4 //
prativeditam ājñāya $ sūtam abhyantaraṃ pituḥ &
tatraivānāyayāmāsa % rāghavaḥ priyakāmyayā // Ram_2,14.5 //
taṃ vaiśravaṇasaṃkāśam $ upaviṣṭaṃ svalaṃkṛtam &
dadarśa sūtaḥ paryaṅke % sauvarṇe sottaracchade // Ram_2,14.6 //
varāharudhirābheṇa $ śucinā ca sugandhinā &
anuliptaṃ parārdhyena % candanena paraṃtapam // Ram_2,14.7 //
sthitayā pārśvataś cāpi $ vālavyajanahastayā &
upetaṃ sītayā bhūyaś % citrayā śaśinaṃ yathā // Ram_2,14.8 //
taṃ tapantam ivādityam $ upapannaṃ svatejasā &
vavande varadaṃ bandī % niyamajño vinītavat // Ram_2,14.9 //
prāñjalis tu sukhaṃ pṛṣṭvā $ vihāraśayanāsane &
rājaputram uvācedaṃ % sumantro rājasatkṛtaḥ // Ram_2,14.10 //
kausalyā suprabhā deva $ pitā tvāṃ draṣṭum icchati &
mahiṣyā saha kaikeyyā % gamyatāṃ tatra māciram // Ram_2,14.11 //
evam uktas tu saṃhṛṣṭo $ narasiṃho mahādyutiḥ &
tataḥ saṃmānayāmāsa % sītām idam uvāca ha // Ram_2,14.12 //
devi devaś ca devī ca $ samāgamya madantare &
mantrayete dhruvaṃ kiṃcid % abhiṣecanasaṃhitam // Ram_2,14.13 //
lakṣayitvā hy abhiprāyaṃ $ priyakāmā sudakṣiṇā &
saṃcodayati rājānaṃ % madarthaṃ madirekṣaṇā // Ram_2,14.14 //
yādṛśī pariṣat tatra $ tādṛśo dūta āgataḥ &
dhruvam adyaiva māṃ rājā % yauvarājye 'bhiṣekṣyati // Ram_2,14.15 //
hanta śīghram ito gatvā $ drakṣyāmi ca mahīpatim &
saha tvaṃ parivāreṇa % sukham āsva ramasva ca // Ram_2,14.16 //
patisaṃmānitā sītā $ bhartāram asitekṣaṇā &
ādvāram anuvavrāja % maṅgalāny abhidadhyuṣī // Ram_2,14.17 //
sa sarvān arthino dṛṣṭvā $ sametya pratinandya ca &
tataḥ pāvakasaṃkāśam % āruroha rathottamam // Ram_2,14.18 //
muṣṇantam iva cakṣūṃṣi $ prabhayā hemavarcasam &
kareṇuśiśukalpaiś ca % yuktaṃ paramavājibhiḥ // Ram_2,14.19 //
hariyuktaṃ sahasrākṣo $ ratham indra ivāśugam &
prayayau tūrṇam āsthāya % rāghavo jvalitaḥ śriyā // Ram_2,14.20 //
sa parjanya ivākāśe $ svanavān abhinādayan &
niketān niryayau śrīmān % mahābhrād iva candramāḥ // Ram_2,14.21 //
chattracāmarapāṇis tu $ lakṣmaṇo rāghavānujaḥ &
jugopa bhrātaraṃ bhrātā % ratham āsthāya pṛṣṭhataḥ // Ram_2,14.22 //
tato halahalāśabdas $ tumulaḥ samajāyata &
tasya niṣkramamāṇasya % janaughasya samantataḥ // Ram_2,14.23 //
sa rāghavas tatra kathāpralāpaṃ $ śuśrāva lokasya samāgatasya &
ātmādhikārā vividhāś ca vācaḥ % prahṛṣṭarūpasya pure janasya // Ram_2,14.24 //
eṣa śriyaṃ gacchati rāghavo 'dya $ rājaprasādād vipulāṅgam iṣyan &
ete vayaṃ sarvasamṛddhakāmā % yeṣām ayaṃ no bhavitā praśāstā \
lābho janasyāsya yad eṣa sarvaṃ # prapatsyate rāṣṭram idaṃ cirāya // Ram_2,14.25 //
sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ $ puraḥsaraiḥ svastikasūtamāgadhaiḥ &
mahīyamānaḥ pravaraiś ca vādakair % abhiṣṭuto vaiśravaṇo yathā yayau // Ram_2,14.26 //
kareṇumātaṃgarathāśvasaṃkulaṃ $ mahājanaughaiḥ paripūrṇacatvaram &
prabhūtaratnaṃ bahupaṇyasaṃcayaṃ % dadarśa rāmo ruciraṃ mahāpatham // Ram_2,14.27 //

_________________________________________________________________


sa rāmo ratham āsthāya $ samprahṛṣṭasuhṛjjanaḥ &
apaśyan nagaraṃ śrīmān % nānājanasamākulam // Ram_2,15.1 //
sa gṛhair abhrasaṃkāśaiḥ $ pāṇḍurair upaśobhitam &
rājamārgaṃ yayau rāmo % madhyenāgarudhūpitam // Ram_2,15.2 //
śobhamānam asaṃbādhaṃ $ taṃ rājapatham uttamam &
saṃvṛtaṃ vividhaiḥ paṇyair % bhakṣyair uccāvacair api // Ram_2,15.3 //
āśīrvādān bahūñ śṛṇvan $ suhṛdbhiḥ samudīritān &
yathārhaṃ cāpi sampūjya % sarvān eva narān yayau // Ram_2,15.4 //
pitāmahair ācaritaṃ $ tathaiva prapitāmahaiḥ &
adyopādāya taṃ mārgam % abhiṣikto 'nupālaya // Ram_2,15.5 //
yathā sma lālitāḥ pitrā $ yathā pūrvaiḥ pitāmahaiḥ &
tataḥ sukhataraṃ sarve % rāme vatsyāma rājani // Ram_2,15.6 //
alam adya hi bhuktena $ paramārthair alaṃ ca naḥ &
yathā paśyāma niryāntaṃ % rāmaṃ rājye pratiṣṭhitam // Ram_2,15.7 //
ato hi na priyataraṃ $ nānyat kiṃcid bhaviṣyati &
yathābhiṣeko rāmasya % rājyenāmitatejasaḥ // Ram_2,15.8 //
etāś cānyāś ca suhṛdām $ udāsīnaḥ kathāḥ śubhāḥ &
ātmasaṃpūjanīḥ śṛṇvan % yayau rāmo mahāpatham // Ram_2,15.9 //
na hi tasmān manaḥ kaścic $ cakṣuṣī vā narottamāt &
naraḥ śaknoty apākraṣṭum % atikrānte 'pi rāghave // Ram_2,15.10 //
sarveṣāṃ sa hi dharmātmā $ varṇānāṃ kurute dayām &
caturṇāṃ hi vayaḥsthānāṃ % tena te tam anuvratāḥ // Ram_2,15.11 //
sa rājakulam āsādya $ mahendrabhavanopamam &
rājaputraḥ pitur veśma % praviveśa śriyā jvalan // Ram_2,15.12 //
sa sarvāḥ samatikramya $ kakṣyā daśarathātmajaḥ &
saṃnivartya janaṃ sarvaṃ % śuddhāntaḥpuram abhyagāt // Ram_2,15.13 //
tataḥ praviṣṭe pitur antikaṃ tadā $ janaḥ sa sarvo mudito nṛpātmaje &
pratīkṣate tasya punaḥ sma nirgamaṃ % yathodayaṃ candramasaḥ saritpatiḥ // Ram_2,15.14 //

_________________________________________________________________


sa dadarśāsane rāmo $ niṣaṇṇaṃ pitaraṃ śubhe &
kaikeyīsahitaṃ dīnaṃ % mukhena pariśuṣyatā // Ram_2,16.1 //
sa pituś caraṇau pūrvam $ abhivādya vinītavat &
tato vavande caraṇau % kaikeyyāḥ susamāhitaḥ // Ram_2,16.2 //
rāmety uktvā ca vacanaṃ $ bāṣpaparyākulekṣaṇaḥ &
śaśāka nṛpatir dīno % nekṣituṃ nābhibhāṣitum // Ram_2,16.3 //
tad apūrvaṃ narapater $ dṛṣṭvā rūpaṃ bhayāvaham &
rāmo 'pi bhayam āpannaḥ % padā spṛṣṭveva pannagam // Ram_2,16.4 //
indriyair aprahṛṣṭais taṃ $ śokasaṃtāpakarśitam &
niḥśvasantaṃ mahārājaṃ % vyathitākulacetasam // Ram_2,16.5 //
ūrmimālinam akṣobhyaṃ $ kṣubhyantam iva sāgaram &
upaplutam ivādityam % uktānṛtam ṛṣiṃ yathā // Ram_2,16.6 //
acintyakalpaṃ hi pitus $ taṃ śokam upadhārayan &
babhūva saṃrabdhataraḥ % samudra iva parvaṇi // Ram_2,16.7 //
cintayāmāsa ca tadā $ rāmaḥ pitṛhite rataḥ &
kiṃsvid adyaiva nṛpatir % na māṃ pratyabhinandati // Ram_2,16.8 //
anyadā māṃ pitā dṛṣṭvā $ kupito 'pi prasīdati &
tasya mām adya samprekṣya % kimāyāsaḥ pravartate // Ram_2,16.9 //
sa dīna iva śokārto $ viṣaṇṇavadanadyutiḥ &
kaikeyīm abhivādyaiva % rāmo vacanam abravīt // Ram_2,16.10 //
kaccin mayā nāparādham $ ajñānād yena me pitā &
kupitas tan mamācakṣva % tvaṃ caivainaṃ prasādaya // Ram_2,16.11 //
vivarṇavadano dīno $ na hi mām abhibhāṣate &
śārīro mānaso vāpi % kaccid enaṃ na bādhate \
saṃtāpo vābhitāpo vā # durlabhaṃ hi sadā sukham // Ram_2,16.12 //
kaccin na kiṃcid bharate $ kumāre priyadarśane &
śatrughne vā mahāsattve % mātṝṇāṃ vā mamāśubham // Ram_2,16.13 //
atoṣayan mahārājam $ akurvan vā pitur vacaḥ &
muhūrtam api neccheyaṃ % jīvituṃ kupite nṛpe // Ram_2,16.14 //
yatomūlaṃ naraḥ paśyet $ prādurbhāvam ihātmanaḥ &
kathaṃ tasmin na varteta % pratyakṣe sati daivate // Ram_2,16.15 //
kaccit te paruṣaṃ kiṃcid $ abhimānāt pitā mama &
ukto bhavatyā kopena % yatrāsya lulitaṃ manaḥ // Ram_2,16.16 //
etad ācakṣva me devi $ tattvena paripṛcchataḥ &
kiṃnimittam apūrvo 'yaṃ % vikāro manujādhipe // Ram_2,16.17 //
ahaṃ hi vacanād rājñaḥ $ pateyam api pāvake &
bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ % majjeyam api cārṇave \
niyukto guruṇā pitrā # nṛpeṇa ca hitena ca // Ram_2,16.18 //
tad brūhi vacanaṃ devi $ rājño yad abhikāṅkṣitam &
kariṣye pratijāne ca % rāmo dvir nābhibhāṣate // Ram_2,16.19 //
tam ārjavasamāyuktam $ anāryā satyavādinam &
uvāca rāmaṃ kaikeyī % vacanaṃ bhṛśadāruṇam // Ram_2,16.20 //
purā devāsure yuddhe $ pitrā te mama rāghava &
rakṣitena varau dattau % saśalyena mahāraṇe // Ram_2,16.21 //
tatra me yācito rājā $ bharatasyābhiṣecanam &
gamanaṃ daṇḍakāraṇye % tava cādyaiva rāghava // Ram_2,16.22 //
yadi satyapratijñaṃ tvaṃ $ pitaraṃ kartum icchasi &
ātmānaṃ ca naraśreṣṭha % mama vākyam idaṃ śṛṇu // Ram_2,16.23 //
sa nideśe pitus tiṣṭha $ yathā tena pratiśrutam &
tvayāraṇyaṃ praveṣṭavyaṃ % nava varṣāṇi pañca ca // Ram_2,16.24 //
sapta sapta ca varṣāṇi $ daṇḍakāraṇyam āśritaḥ &
abhiṣekam imaṃ tyaktvā % jaṭācīradharo vasa // Ram_2,16.25 //
bharataḥ kosalapure $ praśāstu vasudhām imām &
nānāratnasamākīrṇāṃ % savājirathakuñjarām // Ram_2,16.26 //
tad apriyam amitraghno $ vacanaṃ maraṇopamam &
śrutvā na vivyathe rāmaḥ % kaikeyīṃ cedam abravīt // Ram_2,16.27 //
evam astu gamiṣyāmi $ vanaṃ vastum ahaṃ tv ataḥ &
jaṭācīradharo rājñaḥ % pratijñām anupālayan // Ram_2,16.28 //
idaṃ tu jñātum icchāmi $ kimarthaṃ māṃ mahīpatiḥ &
nābhinandati durdharṣo % yathāpuram ariṃdamaḥ // Ram_2,16.29 //
manyur na ca tvayā kāryo $ devi brūhi tavāgrataḥ &
yāsyāmi bhava suprītā % vanaṃ cīrajaṭādharaḥ // Ram_2,16.30 //
hitena guruṇā pitrā $ kṛtajñena nṛpeṇa ca &
niyujyamāno viśrabdhaṃ % kiṃ na kuryād ahaṃ priyam // Ram_2,16.31 //
alīkaṃ mānasaṃ tv ekaṃ $ hṛdayaṃ dahatīva me &
svayaṃ yan nāha māṃ rājā % bharatasyābhiṣecanam // Ram_2,16.32 //
ahaṃ hi sītāṃ rājyaṃ ca $ prāṇān iṣṭān dhanāni ca &
hṛṣṭo bhrātre svayaṃ dadyāṃ % bharatāyāpracoditaḥ // Ram_2,16.33 //
kiṃ punar manujendreṇa $ svayaṃ pitrā pracoditaḥ &
tava ca priyakāmārthaṃ % pratijñām anupālayan // Ram_2,16.34 //
tad āśvāsaya hīmaṃ tvaṃ $ kiṃ nv idaṃ yan mahīpatiḥ &
vasudhāsaktanayano % mandam aśrūṇi muñcati // Ram_2,16.35 //
gacchantu caivānayituṃ $ dūtāḥ śīghrajavair hayaiḥ &
bharataṃ mātulakulād % adyaiva nṛpaśāsanāt // Ram_2,16.36 //
daṇḍakāraṇyam eṣo 'ham $ ito gacchāmi satvaraḥ &
avicārya pitur vākyaṃ % samāvastuṃ caturdaśa // Ram_2,16.37 //
sā hṛṣṭā tasya tadvākyaṃ $ śrutvā rāmasya kaikeyī &
prasthānaṃ śraddadhānā hi % tvarayāmāsa rāghavam // Ram_2,16.38 //
evaṃ bhavatu yāsyanti $ dūtāḥ śīghrajavair hayaiḥ &
bharataṃ mātulakulād % upāvartayituṃ narāḥ // Ram_2,16.39 //
tava tv ahaṃ kṣamaṃ manye $ notsukasya vilambanam &
rāma tasmād itaḥ śīghraṃ % vanaṃ tvaṃ gantum arhasi // Ram_2,16.40 //
vrīḍānvitaḥ svayaṃ yac ca $ nṛpas tvāṃ nābhibhāṣate &
naitat kiṃcin naraśreṣṭha % manyur eṣo 'panīyatām // Ram_2,16.41 //
yāvat tvaṃ na vanaṃ yātaḥ $ purād asmād abhitvaran &
pitā tāvan na te rāma % snāsyate bhokṣyate 'pi vā // Ram_2,16.42 //
dhik kaṣṭam iti niḥśvasya $ rājā śokapariplutaḥ &
mūrchito nyapatat tasmin % paryaṅke hemabhūṣite // Ram_2,16.43 //
rāmo 'py utthāpya rājānaṃ $ kaikeyyābhipracoditaḥ &
kaśayevāhato vājī % vanaṃ gantuṃ kṛtatvaraḥ // Ram_2,16.44 //
tad apriyam anāryāyā $ vacanaṃ dāruṇodaram &
śrutvā gatavyatho rāmaḥ % kaikeyīṃ vākyam abravīt // Ram_2,16.45 //
nāham arthaparo devi $ lokam āvastum utsahe &
viddhi mām ṛṣibhis tulyaṃ % kevalaṃ dharmam āsthitam // Ram_2,16.46 //
yad atrabhavataḥ kiṃcic $ chakyaṃ kartuṃ priyaṃ mayā &
prāṇān api parityajya % sarvathā kṛtam eva tat // Ram_2,16.47 //
na hy ato dharmacaraṇaṃ $ kiṃcid asti mahattaram &
yathā pitari śuśrūṣā % tasya vā vacanakriyā // Ram_2,16.48 //
anukto 'py atrabhavatā $ bhavatyā vacanād aham &
vane vatsyāmi vijane % varṣāṇīha caturdaśa // Ram_2,16.49 //
na nūnaṃ mayi kaikeyi $ kiṃcid āśaṃsase guṇam &
yad rājānam avocas tvaṃ % mameśvaratarā satī // Ram_2,16.50 //
yāvan mātaram āpṛcche $ sītāṃ cānunayāmy aham &
tato 'dyaiva gamiṣyāmi % daṇḍakānāṃ mahad vanam // Ram_2,16.51 //
bharataḥ pālayed rājyaṃ $ śuśrūṣec ca pitur yathā &
tathā bhavatyā kartavyaṃ % sa hi dharmaḥ sanātanaḥ // Ram_2,16.52 //
sa rāmasya vacaḥ śrutvā $ bhṛśaṃ duḥkhahataḥ pitā &
śokād aśaknuvan bāṣpaṃ % praruroda mahāsvanam // Ram_2,16.53 //
vanditvā caraṇau rāmo $ visaṃjñasya pitus tadā &
kaikeyyāś cāpy anāryāyā % niṣpapāta mahādyutiḥ // Ram_2,16.54 //
sa rāmaḥ pitaraṃ kṛtvā $ kaikeyīṃ ca pradakṣiṇam &
niṣkramyāntaḥpurāt tasmāt % svaṃ dadarśa suhṛjjanam // Ram_2,16.55 //
taṃ bāṣpaparipūrṇākṣaḥ $ pṛṣṭhato 'nujagāma ha &
lakṣmaṇaḥ paramakruddhaḥ % sumitrānandavardhanaḥ // Ram_2,16.56 //
ābhiṣecanikaṃ bhāṇḍaṃ $ kṛtvā rāmaḥ pradakṣiṇam &
śanair jagāma sāpekṣo % dṛṣṭiṃ tatrāvicālayan // Ram_2,16.57 //
na cāsya mahatīṃ lakṣmīṃ $ rājyanāśo 'pakarṣati &
lokakāntasya kāntatvaṃ % śītaraśmer iva kṣapā // Ram_2,16.58 //
na vanaṃ gantukāmasya $ tyajataś ca vasuṃdharām &
sarvalokātigasyeva % lakṣyate cittavikriyā // Ram_2,16.59 //
dhārayan manasā duḥkham $ indriyāṇi nigṛhya ca &
praviveśātmavān veśma % mātur apriyaśaṃsivān // Ram_2,16.60 //
praviśya veśmātibhṛśaṃ mudānvitaṃ $ samīkṣya tāṃ cārthavipattim āgatām &
na caiva rāmo 'tra jagāma vikriyāṃ % suhṛjjanasyātmavipattiśaṅkayā // Ram_2,16.61 //

_________________________________________________________________


rāmas tu bhṛśam āyasto $ niḥśvasann iva kuñjaraḥ &
jagāma sahito bhrātrā % mātur antaḥpuraṃ vaśī // Ram_2,17.1 //
so 'paśyat puruṣaṃ tatra $ vṛddhaṃ paramapūjitam &
upaviṣṭaṃ gṛhadvāri % tiṣṭhataś cāparān bahūn // Ram_2,17.2 //
praviśya prathamāṃ kakṣyāṃ $ dvitīyāyāṃ dadarśa saḥ &
brāhmaṇān vedasampannān % vṛddhān rājñābhisatkṛtān // Ram_2,17.3 //
praṇamya rāmas tān vṛddhāṃs $ tṛtīyāyāṃ dadarśa saḥ &
striyo vṛddhāś ca bālāś ca % dvārarakṣaṇatatparāḥ // Ram_2,17.4 //
vardhayitvā prahṛṣṭās tāḥ $ praviśya ca gṛhaṃ striyaḥ &
nyavedayanta tvaritā % rāmamātuḥ priyaṃ tadā // Ram_2,17.5 //
kausalyāpi tadā devī $ rātriṃ sthitvā samāhitā &
prabhāte tv akarot pūjāṃ % viṣṇoḥ putrahitaiṣiṇī // Ram_2,17.6 //
sā kṣaumavasanā hṛṣṭā $ nityaṃ vrataparāyaṇā &
agniṃ juhoti sma tadā % mantravat kṛtamaṅgalā // Ram_2,17.7 //
praviśya ca tadā rāmo $ mātur antaḥpuraṃ śubham &
dadarśa mātaraṃ tatra % hāvayantīṃ hutāśanam // Ram_2,17.8 //
sā cirasyātmajaṃ dṛṣṭvā $ mātṛnandanam āgatam &
abhicakrāma saṃhṛṣṭā % kiśoraṃ vaḍabā yathā // Ram_2,17.9 //
tam uvāca durādharṣaṃ $ rāghavaṃ sutam ātmanaḥ &
kausalyā putravātsalyād % idaṃ priyahitaṃ vacaḥ // Ram_2,17.10 //
vṛddhānāṃ dharmaśīlānāṃ $ rājarṣīṇāṃ mahātmanām &
prāpnuhy āyuś ca kīrtiṃ ca % dharmaṃ copahitaṃ kule // Ram_2,17.11 //
satyapratijñaṃ pitaraṃ $ rājānaṃ paśya rāghava &
adyaiva hi tvāṃ dharmātmā % yauvarājye 'bhiṣekṣyati // Ram_2,17.12 //
mātaraṃ rāghavaḥ kiṃcit $ prasāryāñjalim abravīt &
sa svabhāvavinītaś ca % gauravāc ca tadānataḥ // Ram_2,17.13 //
devi nūnaṃ na jānīṣe $ mahad bhayam upasthitam &
idaṃ tava ca duḥkhāya % vaidehyā lakṣmaṇasya ca // Ram_2,17.14 //
caturdaśa hi varṣāṇi $ vatsyāmi vijane vane &
madhumūlaphalair jīvan % hitvā munivad āmiṣam // Ram_2,17.15 //
bharatāya mahārājo $ yauvarājyaṃ prayacchati &
māṃ punar daṇḍakāraṇyaṃ % vivāsayati tāpasam // Ram_2,17.16 //
tām aduḥkhocitāṃ dṛṣṭvā $ patitāṃ kadalīm iva &
rāmas tūtthāpayāmāsa % mātaraṃ gatacetasam // Ram_2,17.17 //
upāvṛtyotthitāṃ dīnāṃ $ vaḍabām iva vāhitām &
pāṃśuguṇṭhitasarvāṅgīṃ % vimamarśa ca pāṇinā // Ram_2,17.18 //
sā rāghavam upāsīnam $ asukhārtā sukhocitā &
uvāca puruṣavyāghram % upaśṛṇvati lakṣmaṇe // Ram_2,17.19 //
yadi putra na jāyethā $ mama śokāya rāghava &
na sma duḥkham ato bhūyaḥ % paśyeyam aham aprajā // Ram_2,17.20 //
eka eva hi vandhyāyāḥ $ śoko bhavati mānavaḥ &
aprajāsmīti saṃtāpo % na hy anyaḥ putra vidyate // Ram_2,17.21 //
na dṛṣṭapūrvaṃ kalyāṇaṃ $ sukhaṃ vā patipauruṣe &
api putre vipaśyeyam % iti rāmāsthitaṃ mayā // Ram_2,17.22 //
sā bahūny amanojñāni $ vākyāni hṛdayacchidām &
ahaṃ śroṣye sapatnīnām % avarāṇāṃ varā satī \
ato duḥkhataraṃ kiṃ nu # pramadānāṃ bhaviṣyati // Ram_2,17.23 //
tvayi saṃnihite 'py evam $ aham āsaṃ nirākṛtā &
kiṃ punaḥ proṣite tāta % dhruvaṃ maraṇam eva me // Ram_2,17.24 //
yo hi māṃ sevate kaścid $ atha vāpy anuvartate &
kaikeyyāḥ putram anvīkṣya % sa jano nābhibhāṣate // Ram_2,17.25 //
daśa sapta ca varṣāṇi $ tava jātasya rāghava &
atītāni prakāṅkṣantyā % mayā duḥkhaparikṣayam // Ram_2,17.26 //
upavāsaiś ca yogaiś ca $ bahubhiś ca pariśramaiḥ &
duḥkhaṃ saṃvardhito moghaṃ % tvaṃ hi durgatayā mayā // Ram_2,17.27 //
sthiraṃ tu hṛdayaṃ manye $ mamedaṃ yan na dīryate &
prāvṛṣīva mahānadyāḥ % spṛṣṭaṃ kūlaṃ navāmbhasā // Ram_2,17.28 //
mamaiva nūnaṃ maraṇaṃ na vidyate $ na cāvakāśo 'sti yamakṣaye mama &
yad antako 'dyaiva na māṃ jihīrṣati % prasahya siṃho rudatīṃ mṛgīm iva // Ram_2,17.29 //
sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ $ na bhidyate yad bhuvi nāvadīryate &
anena duḥkhena ca deham arpitaṃ % dhruvaṃ hy akāle maraṇaṃ na vidyate // Ram_2,17.30 //
idaṃ tu duḥkhaṃ yad anarthakāni me $ vratāni dānāni ca saṃyamāś ca hi &
tapaś ca taptaṃ yad apatyakāraṇāt % suniṣphalaṃ bījam ivoptam ūṣare // Ram_2,17.31 //
yadi hy akāle maraṇaṃ svayecchayā $ labheta kaścid guruduḥkhakarśitaḥ &
gatāham adyaiva paretasaṃsadaṃ % vinā tvayā dhenur ivātmajena vai // Ram_2,17.32 //
bhṛśam asukham amarṣitā tadā $ bahu vilalāpa samīkṣya rāghavam &
vyasanam upaniśāmya sā mahat % sutam iva baddham avekṣya kiṃnarī // Ram_2,17.33 //

_________________________________________________________________


tathā tu vilapantīṃ tāṃ $ kausalyāṃ rāmamātaram &
uvāca lakṣmaṇo dīnas % tat kālasadṛśaṃ vacaḥ // Ram_2,18.1 //
na rocate mamāpy etad $ ārye yad rāghavo vanam &
tyaktvā rājyaśriyaṃ gacchet % striyā vākyavaśaṃ gataḥ // Ram_2,18.2 //
viparītaś ca vṛddhaś ca $ viṣayaiś ca pradharṣitaḥ &
nṛpaḥ kim iva na brūyāc % codyamānaḥ samanmathaḥ // Ram_2,18.3 //
nāsyāparādhaṃ paśyāmi $ nāpi doṣaṃ tathāvidham &
yena nirvāsyate rāṣṭrād % vanavāsāya rāghavaḥ // Ram_2,18.4 //
na taṃ paśyāmy ahaṃ loke $ parokṣam api yo naraḥ &
amitro 'pi nirasto 'pi % yo 'sya doṣam udāharet // Ram_2,18.5 //
devakalpam ṛjuṃ dāntaṃ $ ripūṇām api vatsalam &
avekṣamāṇaḥ ko dharmaṃ % tyajet putram akāraṇāt // Ram_2,18.6 //
tad idaṃ vacanaṃ rājñaḥ $ punar bālyam upeyuṣaḥ &
putraḥ ko hṛdaye kuryād % rājavṛttam anusmaran // Ram_2,18.7 //
yāvad eva na jānāti $ kaścid artham imaṃ naraḥ &
tāvad eva mayā sārdham % ātmasthaṃ kuru śāsanam // Ram_2,18.8 //
mayā pārśve sadhanuṣā $ tava guptasya rāghava &
kaḥ samartho 'dhikaṃ kartuṃ % kṛtāntasyeva tiṣṭhataḥ // Ram_2,18.9 //
nirmanuṣyām imāṃ sarvām $ ayodhyāṃ manujarṣabha &
kariṣyāmi śarais tīkṣṇair % yadi sthāsyati vipriye // Ram_2,18.10 //
bharatasyātha pakṣyo vā $ yo vāsya hitam icchati &
sarvān etān vadhiṣyāmi % mṛdur hi paribhūyate // Ram_2,18.11 //
tvayā caiva mayā caiva $ kṛtvā vairam anuttamam &
kasya śaktiḥ śriyaṃ dātuṃ % bharatāyāriśāsana // Ram_2,18.12 //
anurakto 'smi bhāvena $ bhrātaraṃ devi tattvataḥ &
satyena dhanuṣā caiva % datteneṣṭena te śape // Ram_2,18.13 //
dīptam agnim araṇyaṃ vā $ yadi rāmaḥ pravekṣyate &
praviṣṭaṃ tatra māṃ devi % tvaṃ pūrvam avadhāraya // Ram_2,18.14 //
harāmi vīryād duḥkhaṃ te $ tamaḥ sūrya ivoditaḥ &
devī paśyatu me vīryaṃ % rāghavaś caiva paśyatu // Ram_2,18.15 //
etat tu vacanaṃ śrutvā $ lakṣmaṇasya mahātmanaḥ &
uvāca rāmaṃ kausalyā % rudantī śokalālasā // Ram_2,18.16 //
bhrātus te vadataḥ putra $ lakṣmaṇasya śrutaṃ tvayā &
yad atrānantaraṃ tat tvaṃ % kuruṣva yadi rocate // Ram_2,18.17 //
na cādharmyaṃ vacaḥ śrutvā $ sapatnyā mama bhāṣitam &
vihāya śokasaṃtaptāṃ % gantum arhasi mām itaḥ // Ram_2,18.18 //
dharmajña yadi dharmiṣṭho $ dharmaṃ caritum icchasi &
śuśrūṣa mām ihasthas tvaṃ % cara dharmam anuttamam // Ram_2,18.19 //
śuśrūṣur jananīṃ putra $ svagṛhe niyato vasan &
pareṇa tapasā yuktaḥ % kāśyapas tridivaṃ gataḥ // Ram_2,18.20 //
yathaiva rājā pūjyas te $ gauraveṇa tathā hy aham &
tvāṃ nāham anujānāmi % na gantavyam ito vanam // Ram_2,18.21 //
tvadviyogān na me kāryaṃ $ jīvitena sukhena vā &
tvayā saha mama śreyas % tṛṇānām api bhakṣaṇam // Ram_2,18.22 //
yadi tvaṃ yāsyasi vanaṃ $ tyaktvā māṃ śokalālasām &
ahaṃ prāyam ihāsiṣye % na hi śakṣyāmi jīvitum // Ram_2,18.23 //
tatas tvaṃ prāpsyase putra $ nirayaṃ lokaviśrutam &
brahmahatyām ivādharmāt % samudraḥ saritāṃ patiḥ // Ram_2,18.24 //
vilapantīṃ tathā dīnāṃ $ kausalyāṃ jananīṃ tataḥ &
uvāca rāmo dharmātmā % vacanaṃ dharmasaṃhitam // Ram_2,18.25 //
nāsti śaktiḥ pitur vākyaṃ $ samatikramituṃ mama &
prasādaye tvāṃ śirasā % gantum icchāmy ahaṃ vanam // Ram_2,18.26 //
ṛṣiṇā ca pitur vākyaṃ $ kurvatā vratacāriṇā &
gaur hatā jānatā dharmaṃ % kaṇḍunāpi vipaścitā // Ram_2,18.27 //
asmākaṃ ca kule pūrvaṃ $ sagarasyājñayā pituḥ &
khanadbhiḥ sāgarair bhūtim % avāptaḥ sumahān vadhaḥ // Ram_2,18.28 //
jāmadagnyena rāmeṇa $ reṇukā jananī svayam &
kṛttā paraśunāraṇye % pitur vacanakāriṇā // Ram_2,18.29 //
na khalv etan mayaikena $ kriyate pitṛśāsanam &
pūrvair ayam abhipreto % gato mārgo 'nugamyate // Ram_2,18.30 //
tad etat tu mayā kāryaṃ $ kriyate bhuvi nānyathā &
pitur hi vacanaṃ kurvan % na kaścin nāma hīyate // Ram_2,18.31 //
tām evam uktvā jananīṃ $ lakṣmaṇaṃ punar abravīt &
tava lakṣmaṇa jānāmi % mayi sneham anuttamam \
abhiprāyam avijñāya # satyasya ca śamasya ca // Ram_2,18.32 //
dharmo hi paramo loke $ dharme satyaṃ pratiṣṭhitam &
dharmasaṃśritam etac ca % pitur vacanam uttamam // Ram_2,18.33 //
saṃśrutya ca pitur vākyaṃ $ mātur vā brāhmaṇasya vā &
na kartavyaṃ vṛthā vīra % dharmam āśritya tiṣṭhatā // Ram_2,18.34 //
so 'haṃ na śakṣyāmi pitur $ niyogam ativartitum &
pitur hi vacanād vīra % kaikeyyāhaṃ pracoditaḥ // Ram_2,18.35 //
tad enāṃ visṛjānāryāṃ $ kṣatradharmāśritāṃ matim &
dharmam āśraya mā taikṣṇyaṃ % madbuddhir anugamyatām // Ram_2,18.36 //
tam evam uktvā sauhārdād $ bhrātaraṃ lakṣmaṇāgrajaḥ &
uvāca bhūyaḥ kausalyāṃ % prāñjaliḥ śirasānataḥ // Ram_2,18.37 //
anumanyasva māṃ devi $ gamiṣyantam ito vanam &
śāpitāsi mama prāṇaiḥ % kuru svastyayanāni me \
tīrṇapratijñaś ca vanāt # punar eṣyāmy ahaṃ purīm // Ram_2,18.38 //
yaśo hy ahaṃ kevalarājyakāraṇān $ na pṛṣṭhataḥ kartum alaṃ mahodayam &
adīrghakāle na tu devi jīvite % vṛṇe 'varām adya mahīm adharmataḥ // Ram_2,18.39 //
prasādayan naravṛṣabhaḥ sa mātaraṃ $ parākramāj jigamiṣur eva daṇḍakān &
athānujaṃ bhṛśam anuśāsya darśanaṃ % cakāra tāṃ hṛdi jananīṃ pradakṣiṇam // Ram_2,18.40 //

_________________________________________________________________


atha taṃ vyathayā dīnaṃ $ saviśeṣam amarṣitam &
śvasantam iva nāgendraṃ % roṣavisphāritekṣaṇam // Ram_2,19.1 //
āsādya rāmaḥ saumitriṃ $ suhṛdaṃ bhrātaraṃ priyam &
uvācedaṃ sa dhairyeṇa % dhārayan sattvam ātmavān // Ram_2,19.2 //
saumitre yo 'bhiṣekārthe $ mama sambhārasambhramaḥ &
abhiṣekanivṛttyarthe % so 'stu sambhārasambhramaḥ // Ram_2,19.3 //
yasyā madabhiṣekārthaṃ $ mānasaṃ paritapyate &
mātā naḥ sā yathā na syāt % saviśaṅkā tathā kuru // Ram_2,19.4 //
tasyāḥ śaṅkāmayaṃ duḥkhaṃ $ muhūrtam api notsahe &
manasi pratisaṃjātaṃ % saumitre 'ham upekṣitum // Ram_2,19.5 //
na buddhipūrvaṃ nābuddhaṃ $ smarāmīha kadācana &
mātṝṇāṃ vā pitur vāhaṃ % kṛtam alpaṃ ca vipriyam // Ram_2,19.6 //
satyaḥ satyābhisaṃdhaś ca $ nityaṃ satyaparākramaḥ &
paralokabhayād bhīto % nirbhayo 'stu pitā mama // Ram_2,19.7 //
tasyāpi hi bhaved asmin $ karmaṇy apratisaṃhṛte &
satyaṃ neti manastāpas % tasya tāpas tapec ca mām // Ram_2,19.8 //
abhiṣekavidhānaṃ tu $ tasmāt saṃhṛtya lakṣmaṇa &
anvag evāham icchāmi % vanaṃ gantum itaḥ punaḥ // Ram_2,19.9 //
mama pravrājanād adya $ kṛtakṛtyā nṛpātmajā &
sutaṃ bharatam avyagram % abhiṣecayitā tataḥ // Ram_2,19.10 //
mayi cīrājinadhare $ jaṭāmaṇḍaladhāriṇi &
gate 'raṇyaṃ ca kaikeyyā % bhaviṣyati manaḥsukham // Ram_2,19.11 //
buddhiḥ praṇītā yeneyaṃ $ manaś ca susamāhitam &
tat tu nārhāmi saṃkleṣṭuṃ % pravrajiṣyāmi māciram // Ram_2,19.12 //
kṛtāntas tv eva saumitre $ draṣṭavyo matpravāsane &
rājyasya ca vitīrṇasya % punar eva nivartane // Ram_2,19.13 //
kaikeyyāḥ pratipattir hi $ kathaṃ syān mama pīḍane &
yadi bhāvo na daivo 'yaṃ % kṛtāntavihito bhavet // Ram_2,19.14 //
jānāsi hi yathā saumya $ na mātṛṣu mamāntaram &
bhūtapūrvaṃ viśeṣo vā % tasyā mayi sute 'pi vā // Ram_2,19.15 //
so 'bhiṣekanivṛttyarthaiḥ $ pravāsārthaiś ca durvacaiḥ &
ugrair vākyair ahaṃ tasyā % nānyad daivāt samarthaye // Ram_2,19.16 //
kathaṃ prakṛtisampannā $ rājaputrī tathāguṇā &
brūyāt sā prākṛteva strī % matpīḍāṃ bhartṛsaṃnidhau // Ram_2,19.17 //
yad acintyaṃ tu tad daivaṃ $ bhūteṣv api na hanyate &
vyaktaṃ mayi ca tasyāṃ ca % patito hi viparyayaḥ // Ram_2,19.18 //
kaścid daivena saumitre $ yoddhum utsahate pumān &
yasya na grahaṇaṃ kiṃcit % karmaṇo 'nyatra dṛśyate // Ram_2,19.19 //
sukhaduḥkhe bhayakrodhau $ lābhālābhau bhavābhavau &
yasya kiṃcit tathā bhūtaṃ % nanu daivasya karma tat // Ram_2,19.20 //
vyāhate 'py abhiṣeke me $ paritāpo na vidyate &
tasmād aparitāpaḥ saṃs % tvam apy anuvidhāya mām \
pratisaṃhāraya kṣipram # ābhiṣecanikīṃ kriyām // Ram_2,19.21 //
na lakṣmaṇāsmin mama rājyavighne $ mātā yavīyasy atiśaṅkanīyā &
daivābhipannā hi vadanty aniṣṭaṃ % jānāsi daivaṃ ca tathā prabhāvam // Ram_2,19.22 //

_________________________________________________________________


iti bruvati rāme tu $ lakṣmaṇo 'dhaḥśirā muhuḥ &
śrutvā madhyaṃ jagāmeva % manasā duḥkhaharṣayoḥ // Ram_2,20.1 //
tadā tu baddhvā bhrukuṭīṃ $ bhruvor madhye nararṣabhaḥ &
niśaśvāsa mahāsarpo % bilastha iva roṣitaḥ // Ram_2,20.2 //
tasya duṣprativīkṣyaṃ tad $ bhrukuṭīsahitaṃ tadā &
babhau kruddhasya siṃhasya % mukhasya sadṛśaṃ mukham // Ram_2,20.3 //
agrahas taṃ vidhunvaṃs tu $ hastī hastam ivātmanaḥ &
tiryag ūrdhvaṃ śarīre ca % pātayitvā śirodharām // Ram_2,20.4 //
agrākṣṇā vīkṣamāṇas tu $ tiryag bhrātaram abravīt &
asthāne sambhramo yasya % jāto vai sumahān ayam // Ram_2,20.5 //
dharmadoṣaprasaṅgena $ lokasyānatiśaṅkayā &
kathaṃ hy etad asambhrāntas % tvadvidho vaktum arhati // Ram_2,20.6 //
yathā daivam aśauṇḍīraṃ $ śauṇḍīraḥ kṣatriyarṣabhaḥ &
kiṃ nāma kṛpaṇaṃ daivam % aśaktam abhiśaṃsasi // Ram_2,20.7 //
pāpayos tu kathaṃ nāma $ tayoḥ śaṅkā na vidyate &
santi dharmopadhāḥ ślakṣṇā % dharmātman kiṃ na budhyase // Ram_2,20.8 //
lokavidviṣṭam ārabdhaṃ $ tvadanyasyābhiṣecanam &
yeneyam āgatā dvaidhaṃ % tava buddhir mahīpate \
sa hi dharmo mama dveṣyaḥ # prasaṅgād yasya muhyasi // Ram_2,20.9 //
yady api pratipattis te $ daivī cāpi tayor matam &
tathāpy upekṣaṇīyaṃ te % na me tad api rocate // Ram_2,20.10 //
viklavo vīryahīno yaḥ $ sa daivam anuvartate &
vīrāḥ saṃbhāvitātmāno % na daivaṃ paryupāsate // Ram_2,20.11 //
daivaṃ puruṣakāreṇa $ yaḥ samarthaḥ prabādhitum &
na daivena vipannārthaḥ % puruṣaḥ so 'vasīdati // Ram_2,20.12 //
drakṣyanti tv adya daivasya $ pauruṣaṃ puruṣasya ca &
daivamānuṣayor adya % vyaktā vyaktir bhaviṣyati // Ram_2,20.13 //
adya matpauruṣahataṃ $ daivaṃ drakṣyanti vai janāḥ &
yad daivād āhataṃ te 'dya % dṛṣṭaṃ rājyābhiṣecanam // Ram_2,20.14 //
atyaṅkuśam ivoddāmaṃ $ gajaṃ madabaloddhatam &
pradhāvitam ahaṃ daivaṃ % pauruṣeṇa nivartaye // Ram_2,20.15 //
lokapālāḥ samastās te $ nādya rāmābhiṣecanam &
na ca kṛtsnās trayo lokā % vihanyuḥ kiṃ punaḥ pitā // Ram_2,20.16 //
yair vivāsas tavāraṇye $ mitho rājan samarthitaḥ &
araṇye te vivatsyanti % caturdaśa samās tathā // Ram_2,20.17 //
ahaṃ tadāśāṃ chetsyāmi $ pitus tasyāś ca yā tava &
abhiṣekavighātena % putrarājyāya vartate // Ram_2,20.18 //
madbalena viruddhāya $ na syād daivabalaṃ tathā &
prabhaviṣyati duḥkhāya % yathograṃ pauruṣaṃ mama // Ram_2,20.19 //
ūrdhvaṃ varṣasahasrānte $ prajāpālyam anantaram &
āryaputrāḥ kariṣyanti % vanavāsaṃ gate tvayi // Ram_2,20.20 //
pūrvarājarṣivṛttyā hi $ vanavāso vidhīyate &
prajā nikṣipya putreṣu % putravat paripālane // Ram_2,20.21 //
sa ced rājany anekāgre $ rājyavibhramaśaṅkayā &
naivam icchasi dharmātman % rājyaṃ rāma tvam ātmani // Ram_2,20.22 //
pratijāne ca te vīra $ mā bhūvaṃ vīralokabhāk &
rājyaṃ ca tava rakṣeyam % ahaṃ veleva sāgaram // Ram_2,20.23 //
maṅgalair abhiṣiñcasva $ tatra tvaṃ vyāpṛto bhava &
aham eko mahīpālān % alaṃ vārayituṃ balāt // Ram_2,20.24 //
na śobhārthāv imau bāhū $ na dhanur bhūṣaṇāya me &
nāsirābandhanārthāya % na śarāḥ stambhahetavaḥ // Ram_2,20.25 //
amitradamanārthaṃ me $ sarvam etac catuṣṭayam &
na cāhaṃ kāmaye 'tyarthaṃ % yaḥ syāc chatrur mato mama // Ram_2,20.26 //
asinā tīkṣṇadhāreṇa $ vidyuccalitavarcasā &
pragṛhītena vai śatruṃ % vajriṇaṃ vā na kalpaye // Ram_2,20.27 //
khaḍganiṣpeṣaniṣpiṣṭair $ gahanā duścarā ca me &
hastyaśvanarahastoru- % śirobhir bhavitā mahī // Ram_2,20.28 //
khaḍgadhārā hatā me 'dya $ dīpyamānā ivādrayaḥ &
patiṣyanti dvipā bhūmau % meghā iva savidyutaḥ // Ram_2,20.29 //
baddhagodhāṅgulitrāṇe $ pragṛhītaśarāsane &
kathaṃ puruṣamānī syāt % puruṣāṇāṃ mayi sthite // Ram_2,20.30 //
bahubhiś caikam atyasyann $ ekena ca bahūñ janān &
viniyokṣyāmy ahaṃ bāṇān % nṛvājigajamarmasu // Ram_2,20.31 //
adya me 'straprabhāvasya $ prabhāvaḥ prabhaviṣyati &
rājñaś cāprabhutāṃ kartuṃ % prabhutvaṃ ca tava prabho // Ram_2,20.32 //
adya candanasārasya $ keyūrāmokṣaṇasya ca &
vasūnāṃ ca vimokṣasya % suhṛdāṃ pālanasya ca // Ram_2,20.33 //
anurūpāv imau bāhū $ rāma karma kariṣyataḥ &
abhiṣecanavighnasya % kartṝṇāṃ te nivāraṇe // Ram_2,20.34 //
bravīhi ko 'dyaiva mayā viyujyatāṃ $ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ &
yathā taveyaṃ vasudhā vaśe bhavet % tathaiva māṃ śādhi tavāsmi kiṃkaraḥ // Ram_2,20.35 //
vimṛjya bāṣpaṃ parisāntvya cāsakṛt $ sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ &
uvāca pitrye vacane vyavasthitaṃ % nibodha mām eṣa hi saumya satpathaḥ // Ram_2,20.36 //

_________________________________________________________________


taṃ samīkṣya tv avahitaṃ $ pitur nirdeśapālane &
kausalyā bāṣpasaṃruddhā % vaco dharmiṣṭham abravīt // Ram_2,21.1 //
adṛṣṭaduḥkho dharmātmā $ sarvabhūtapriyaṃvadaḥ &
mayi jāto daśarathāt % katham uñchena vartayet // Ram_2,21.2 //
yasya bhṛtyāś ca dāsāś ca $ mṛṣṭāny annāni bhuñjate &
kathaṃ sa bhokṣyate nātho % vane mūlaphalāny ayam // Ram_2,21.3 //
ka etacchraddadhecchrutvā $ kasya vā na bhaved bhayam &
guṇavān dayito rājño % rāghavo yad vivāsyate // Ram_2,21.4 //
tvayā vihīnām iha māṃ $ śokāgnir atulo mahān &
pradhakṣyati yathā kakṣaṃ % citrabhānur himātyaye // Ram_2,21.5 //
kathaṃ hi dhenuḥ svaṃ vatsaṃ $ gacchantaṃ nānugacchati &
ahaṃ tvānugamiṣyāmi % yatra putra gamiṣyasi // Ram_2,21.6 //
tathā nigaditaṃ mātrā $ tad vākyaṃ puruṣarṣabhaḥ &
śrutvā rāmo 'bravīd vākyaṃ % mātaraṃ bhṛśaduḥkhitām // Ram_2,21.7 //
kaikeyyā vañcito rājā $ mayi cāraṇyam āśrite &
bhavatyā ca parityakto % na nūnaṃ vartayiṣyati // Ram_2,21.8 //
bhartuḥ kila parityāgo $ nṛśaṃsaḥ kevalaṃ striyāḥ &
sa bhavatyā na kartavyo % manasāpi vigarhitaḥ // Ram_2,21.9 //
yāvaj jīvati kākutsthaḥ $ pitā me jagatīpatiḥ &
śuśrūṣā kriyatāṃ tāvat % sa hi dharmaḥ sanātanaḥ // Ram_2,21.10 //
evam uktā tu rāmeṇa $ kausalyā śubhadarśanā &
tathety uvāca suprītā % rāmam akliṣṭakāriṇam // Ram_2,21.11 //
evam uktas tu vacanaṃ $ rāmo dharmabhṛtāṃ varaḥ &
bhūyas tām abravīd vākyaṃ % mātaraṃ bhṛśaduḥkhitām // Ram_2,21.12 //
mayā caiva bhavatyā ca $ kartavyaṃ vacanaṃ pituḥ &
rājā bhartā guruḥ śreṣṭhaḥ % sarveṣām īśvaraḥ prabhuḥ // Ram_2,21.13 //
imāni tu mahāraṇye $ vihṛtya nava pañca ca &
varṣāṇi paramaprītaḥ % sthāsyāmi vacane tava // Ram_2,21.14 //
evam uktā priyaṃ putraṃ $ bāṣpapūrṇānanā tadā &
uvāca paramārtā tu % kausalyā putravatsalā // Ram_2,21.15 //
āsāṃ rāma sapatnīnāṃ $ vastuṃ madhye na me kṣamam &
naya mām api kākutstha % vanaṃ vanyāṃ mṛgīṃ yathā \
yadi te gamane buddhiḥ # kṛtā pitur apekṣayā // Ram_2,21.16 //
tāṃ tathā rudatīṃ rāmo $ rudan vacanam abravīt &
jīvantyā hi striyā bhartā % daivataṃ prabhur eva ca \
bhavatyā mama caivādya # rājā prabhavati prabhuḥ // Ram_2,21.17 //
bharataś cāpi dharmātmā $ sarvabhūtapriyaṃvadaḥ &
bhavatīm anuvarteta % sa hi dharmarataḥ sadā // Ram_2,21.18 //
yathā mayi tu niṣkrānte $ putraśokena pārthivaḥ &
śramaṃ nāvāpnuyāt kiṃcid % apramattā tathā kuru // Ram_2,21.19 //
vratopavāsaniratā $ yā nārī paramottamā &
bhartāraṃ nānuvarteta % sā ca pāpagatir bhavet // Ram_2,21.20 //
śuśrūṣām eva kurvīta $ bhartuḥ priyahite ratā &
eṣa dharmaḥ purā dṛṣṭo % loke vede śrutaḥ smṛtaḥ // Ram_2,21.21 //
pūjyās te matkṛte devi $ brāhmaṇāś caiva suvratāḥ &
evaṃ kālaṃ pratīkṣasva % mamāgamanakāṅkṣiṇī // Ram_2,21.22 //
prāpsyase paramaṃ kāmaṃ $ mayi pratyāgate sati &
yadi dharmabhṛtāṃ śreṣṭho % dhārayiṣyati jīvitam // Ram_2,21.23 //
evam uktā tu rāmeṇa $ bāṣpaparyākulekṣaṇā &
kausalyā putraśokārtā % rāmaṃ vacanam abravīt \
gaccha putra tvam ekāgro # bhadraṃ te 'stu sadā vibho // Ram_2,21.24 //
tathā hi rāmaṃ vanavāsaniścitaṃ $ samīkṣya devī parameṇa cetasā &
uvāca rāmaṃ śubhalakṣaṇaṃ vaco % babhūva ca svastyayanābhikāṅkṣiṇī // Ram_2,21.25 //

_________________________________________________________________


sāpanīya tam āyāsam $ upaspṛśya jalaṃ śuci &
cakāra mātā rāmasya % maṅgalāni manasvinī // Ram_2,22.1 //
svasti sādhyāś ca viśve ca $ marutaś ca maharṣayaḥ &
svasti dhātā vidhātā ca % svasti pūṣā bhago 'ryamā // Ram_2,22.2 //
ṛtavaś caiva pakṣāś ca $ māsāḥ saṃvatsarāḥ kṣapāḥ &
dināni ca muhūrtāś ca % svasti kurvantu te sadā // Ram_2,22.3 //
smṛtir dhṛtiś ca dharmaś ca $ pāntu tvāṃ putra sarvataḥ &
skandaś ca bhagavān devaḥ % somaś ca sabṛhaspatiḥ // Ram_2,22.4 //
saptarṣayo nāradaś ca $ te tvāṃ rakṣantu sarvataḥ &
nakṣatrāṇi ca sarvāṇi % grahāś ca sahadevatāḥ \
mahāvanāni carato # muniveṣasya dhīmataḥ // Ram_2,22.5 //
plavagā vṛścikā daṃśā $ maśakāś caiva kānane &
sarīsṛpāś ca kīṭāś ca % mā bhūvan gahane tava // Ram_2,22.6 //
mahādvipāś ca siṃhāś ca $ vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ &
mahiṣāḥ śṛṅgiṇo raudrā % na te druhyantu putraka // Ram_2,22.7 //
nṛmāṃsabhojanā raudrā $ ye cānye sattvajātayaḥ &
mā ca tvāṃ hiṃsiṣuḥ putra % mayā sampūjitās tv iha // Ram_2,22.8 //
āgamās te śivāḥ santu $ sidhyantu ca parākramāḥ &
sarvasampattayo rāma % svastimān gaccha putraka // Ram_2,22.9 //
svasti te 'stv āntarikṣebhyaḥ $ pārthivebhyaḥ punaḥ punaḥ &
sarvebhyaś caiva devebhyo % ye ca te paripanthinaḥ // Ram_2,22.10 //
sarvalokaprabhur brahmā $ bhūtabhartā tatharṣayaḥ &
ye ca śeṣāḥ surās te tvāṃ % rakṣantu vanavāsinam // Ram_2,22.11 //
iti mālyaiḥ suragaṇān $ gandhaiś cāpi yaśasvinī &
stutibhiś cānurūpābhir % ānarcāyatalocanā // Ram_2,22.12 //
yan maṅgalaṃ sahasrākṣe $ sarvadevanamaskṛte &
vṛtranāśe samabhavat % tat te bhavatu maṅgalam // Ram_2,22.13 //
yan maṅgalaṃ suparṇasya $ vinatākalpayat purā &
amṛtaṃ prārthayānasya % tat te bhavatu maṅgalam // Ram_2,22.14 //
oṣadhīṃ cāpi siddhārthāṃ $ viśalyakaraṇīṃ śubhām &
cakāra rakṣāṃ kausalyā % mantrair abhijajāpa ca // Ram_2,22.15 //
ānamya mūrdhni cāghrāya $ pariṣvajya yaśasvinī &
avadat putra siddhārtho % gaccha rāma yathāsukham // Ram_2,22.16 //
arogaṃ sarvasiddhārtham $ ayodhyāṃ punar āgatam &
paśyāmi tvāṃ sukhaṃ vatsa % susthitaṃ rājaveśmani // Ram_2,22.17 //
mayārcitā devagaṇāḥ śivādayo $ maharṣayo bhūtamahāsuroragāḥ &
abhiprayātasya vanaṃ cirāya te % hitāni kāṅkṣantu diśaś ca rāghava // Ram_2,22.18 //
itīva cāśrupratipūrṇalocanā $ samāpya ca svastyayanaṃ yathāvidhi &
pradakṣiṇaṃ caiva cakāra rāghavaṃ % punaḥ punaś cāpi nipīḍya sasvaje // Ram_2,22.19 //
tathā tu devyā sa kṛtapradakṣiṇo $ nipīḍya mātuś caraṇau punaḥ punaḥ &
jagāma sītānilayaṃ mahāyaśāḥ % sa rāghavaḥ prajvalitaḥ svayā śriyā // Ram_2,22.20 //

_________________________________________________________________


abhivādya tu kausalyāṃ $ rāmaḥ samprasthito vanam &
kṛtasvastyayano mātrā % dharmiṣṭhe vartmani sthitaḥ // Ram_2,23.1 //
virājayan rājasuto $ rājamārgaṃ narair vṛtam &
hṛdayāny āmamantheva % janasya guṇavattayā // Ram_2,23.2 //
vaidehī cāpi tat sarvaṃ $ na śuśrāva tapasvinī &
tad eva hṛdi tasyāś ca % yauvarājyābhiṣecanam // Ram_2,23.3 //
devakāryaṃ sma sā kṛtvā $ kṛtajñā hṛṣṭacetanā &
abhijñā rājadharmāṇāṃ % rājaputraṃ pratīkṣate // Ram_2,23.4 //
praviveśātha rāmas tu $ svaveśma suvibhūṣitam &
prahṛṣṭajanasampūrṇaṃ % hriyā kiṃcid avāṅmukhaḥ // Ram_2,23.5 //
atha sītā samutpatya $ vepamānā ca taṃ patim &
apaśyac chokasaṃtaptaṃ % cintāvyākulitendriyam // Ram_2,23.6 //
vivarṇavadanaṃ dṛṣṭvā $ taṃ prasvinnam amarṣaṇam &
āha duḥkhābhisaṃtaptā % kim idānīm idaṃ prabho // Ram_2,23.7 //
adya bārhaspataḥ śrīmān $ yuktaḥ puṣyo na rāghava &
procyate brāhmaṇaiḥ prājñaiḥ % kena tvam asi durmanāḥ // Ram_2,23.8 //
na te śataśalākena $ jalaphenanibhena ca &
āvṛtaṃ vadanaṃ valgu % chattreṇābhivirājate // Ram_2,23.9 //
vyajanābhyāṃ ca mukhyābhyāṃ $ śatapattranibhekṣaṇam &
candrahaṃsaprakāśābhyāṃ % vījyate na tavānanam // Ram_2,23.10 //
vāgmino bandinaś cāpi $ prahṛṣṭās tvāṃ nararṣabha &
stuvanto nādya dṛśyante % maṅgalaiḥ sūtamāgadhāḥ // Ram_2,23.11 //
na te kṣaudraṃ ca dadhi ca $ brāhmaṇā vedapāragāḥ &
mūrdhni mūrdhāvasiktasya % dadhati sma vidhānataḥ // Ram_2,23.12 //
na tvāṃ prakṛtayaḥ sarvā $ śreṇīmukhyāś ca bhūṣitāḥ &
anuvrajitum icchanti % paurajānapadās tathā // Ram_2,23.13 //
caturbhir vegasampannair $ hayaiḥ kāñcanabhūṣaṇaiḥ &
mukhyaḥ puṣyaratho yuktaḥ % kiṃ na gacchati te 'grataḥ // Ram_2,23.14 //
na hastī cāgrataḥ śrīmāṃs $ tava lakṣaṇapūjitaḥ &
prayāṇe lakṣyate vīra % kṛṣṇameghagiriprabhaḥ // Ram_2,23.15 //
na ca kāñcanacitraṃ te $ paśyāmi priyadarśana &
bhadrāsanaṃ puraskṛtya % yāntaṃ vīrapuraḥsaram // Ram_2,23.16 //
abhiṣeko yadā sajjaḥ $ kim idānīm idaṃ tava &
apūrvo mukhavarṇaś ca % na praharṣaś ca lakṣyate // Ram_2,23.17 //
itīva vilapantīṃ tāṃ $ provāca raghunandanaḥ &
sīte tatrabhavāṃs tātaḥ % pravrājayati māṃ vanam // Ram_2,23.18 //
kule mahati sambhūte $ dharmajñe dharmacāriṇi &
śṛṇu jānaki yenedaṃ % krameṇābhyāgataṃ mama // Ram_2,23.19 //
rājñā satyapratijñena $ pitrā daśarathena me &
kaikeyyai prītamanasā % purā dattau mahāvarau // Ram_2,23.20 //
tayādya mama sajje 'sminn $ abhiṣeke nṛpodyate &
pracoditaḥ sa samayo % dharmeṇa pratinirjitaḥ // Ram_2,23.21 //
caturdaśa hi varṣāṇi $ vastavyaṃ daṇḍake mayā &
pitrā me bharataś cāpi % yauvarājye niyojitaḥ \
so 'haṃ tvām āgato draṣṭuṃ # prasthito vijanaṃ vanam // Ram_2,23.22 //
bharatasya samīpe te $ nāhaṃ kathyaḥ kadācana &
ṛddhiyuktā hi puruṣā % na sahante parastavam \
tasmān na te guṇāḥ kathyā # bharatasyāgrato mama // Ram_2,23.23 //
nāpi tvaṃ tena bhartavyā $ viśeṣeṇa kadācana &
anukūlatayā śakyaṃ % samīpe tasya vartitum // Ram_2,23.24 //
ahaṃ cāpi pratijñāṃ tāṃ $ guroḥ samanupālayan &
vanam adyaiva yāsyāmi % sthirā bhava manasvini // Ram_2,23.25 //
yāte ca mayi kalyāṇi $ vanaṃ muniniṣevitam &
vratopavāsaratayā % bhavitavyaṃ tvayānaghe // Ram_2,23.26 //
kālyam utthāya devānāṃ $ kṛtvā pūjāṃ yathāvidhi &
vanditavyo daśarathaḥ % pitā mama nareśvaraḥ // Ram_2,23.27 //
mātā ca mama kausalyā $ vṛddhā saṃtāpakarśitā &
dharmam evāgrataḥ kṛtvā % tvattaḥ sammānam arhati // Ram_2,23.28 //
vanditavyāś ca te nityaṃ $ yāḥ śeṣā mama mātaraḥ &
snehapraṇayasambhogaiḥ % samā hi mama mātaraḥ // Ram_2,23.29 //
bhrātṛputrasamau cāpi $ draṣṭavyau ca viśeṣataḥ &
tvayā lakṣmaṇaśatrughnau % prāṇaiḥ priyatarau mama // Ram_2,23.30 //
vipriyaṃ na ca kartavyaṃ $ bharatasya kadācana &
sa hi rājā prabhuś caiva % deśasya ca kulasya ca // Ram_2,23.31 //
ārādhitā hi śīlena $ prayatnaiś copasevitāḥ &
rājānaḥ samprasīdanti % prakupyanti viparyaye // Ram_2,23.32 //
aurasān api putrān hi $ tyajanty ahitakāriṇaḥ &
samarthān sampragṛhṇanti % janān api narādhipāḥ // Ram_2,23.33 //
ahaṃ gamiṣyāmi mahāvanaṃ priye $ tvayā hi vastavyam ihaiva bhāmini &
yathā vyalīkaṃ kuruṣe na kasyacit % tathā tvayā kāryam idaṃ vaco mama // Ram_2,23.34 //

_________________________________________________________________


evam uktā tu vaidehī $ priyārhā priyavādinī &
praṇayād eva saṃkruddhā % bhartāram idam abravīt // Ram_2,24.1 //
āryaputra pitā mātā $ bhrātā putras tathā snuṣā &
svāni puṇyāni bhuñjānāḥ % svaṃ svaṃ bhāgyam upāsate // Ram_2,24.2 //
bhartur bhāgyaṃ tu bhāryaikā $ prāpnoti puruṣarṣabha &
ataś caivāham ādiṣṭā % vane vastavyam ity api // Ram_2,24.3 //
na pitā nātmajo nātmā $ na mātā na sakhījanaḥ &
iha pretya ca nārīṇāṃ % patir eko gatiḥ sadā // Ram_2,24.4 //
yadi tvaṃ prasthito durgaṃ $ vanam adyaiva rāghava &
agratas te gamiṣyāmi % mṛdnantī kuśakaṇṭakān // Ram_2,24.5 //
īrṣyāroṣau bahiṣkṛtya $ bhuktaśeṣam ivodakam &
naya māṃ vīra viśrabdhaḥ % pāpaṃ mayi na vidyate // Ram_2,24.6 //
prāsādāgrair vimānair vā $ vaihāyasagatena vā &
sarvāvasthāgatā bhartuḥ % pādacchāyā viśiṣyate // Ram_2,24.7 //
anuśiṣṭāsmi mātrā ca $ pitrā ca vividhāśrayam &
nāsmi samprati vaktavyā % vartitavyaṃ yathā mayā // Ram_2,24.8 //
sukhaṃ vane nivatsyāmi $ yathaiva bhavane pituḥ &
acintayantī trīṃl lokāṃś % cintayantī pativratam // Ram_2,24.9 //
śuśrūṣamāṇā te nityaṃ $ niyatā brahmacāriṇī &
saha raṃsye tvayā vīra % vaneṣu madhugandhiṣu // Ram_2,24.10 //
tvaṃ hi kartuṃ vane śakto $ rāma samparipālanam &
anyasyāpi janasyeha % kiṃ punar mama mānada // Ram_2,24.11 //
phalamūlāśanā nityaṃ $ bhaviṣyāmi na saṃśayaḥ &
na te duḥkhaṃ kariṣyāmi % nivasantī saha tvayā // Ram_2,24.12 //
icchāmi saritaḥ śailān $ palvalāni vanāni ca &
draṣṭuṃ sarvatra nirbhītā % tvayā nāthena dhīmatā // Ram_2,24.13 //
haṃsakāraṇḍavākīrṇāḥ $ padminīḥ sādhupuṣpitāḥ &
iccheyaṃ sukhinī draṣṭuṃ % tvayā vīreṇa saṃgatā // Ram_2,24.14 //
saha tvayā viśālākṣa $ raṃsye paramanandinī &
evaṃ varṣasahasrāṇāṃ % śataṃ vāhaṃ tvayā saha // Ram_2,24.15 //
svarge 'pi ca vinā vāso $ bhavitā yadi rāghava &
tvayā mama naravyāghra % nāhaṃ tam api rocaye // Ram_2,24.16 //
ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ $ mṛgāyutaṃ vānaravāraṇair yutam &
vane nivatsyāmi yathā pitur gṛhe % tavaiva pādāv upagṛhya saṃmatā // Ram_2,24.17 //
ananyabhāvām anuraktacetasaṃ $ tvayā viyuktāṃ maraṇāya niścitām &
nayasva māṃ sādhu kuruṣva yācanāṃ % na te mayāto gurutā bhaviṣyati // Ram_2,24.18 //
tathā bruvāṇām api dharmavatsalo $ na ca sma sītāṃ nṛvaro ninīṣati &
uvāca caināṃ bahu saṃnivartane % vane nivāsasya ca duḥkhitāṃ prati // Ram_2,24.19 //

_________________________________________________________________


sa evaṃ bruvatīṃ sītāṃ $ dharmajño dharmavatsalaḥ &
nivartanārthe dharmātmā % vākyam etad uvāca ha // Ram_2,25.1 //
sīte mahākulīnāsi $ dharme ca niratā sadā &
ihācara svadharmaṃ tvaṃ % mā yathā manasaḥ sukham // Ram_2,25.2 //
sīte yathā tvāṃ vakṣyāmi $ tathā kāryaṃ tvayābale &
vane doṣā hi bahavo % vadatas tān nibodha me // Ram_2,25.3 //
sīte vimucyatām eṣā $ vanavāsakṛtā matiḥ &
bahudoṣaṃ hi kāntāraṃ % vanam ity abhidhīyate // Ram_2,25.4 //
hitabuddhyā khalu vaco $ mayaitad abhidhīyate &
sadā sukhaṃ na jānāmi % duḥkham eva sadā vanam // Ram_2,25.5 //
girinirjharasambhūtā $ girikandaravāsinām &
siṃhānāṃ ninadā duḥkhāḥ % śrotuṃ duḥkham ato vanam // Ram_2,25.6 //
supyate parṇaśayyāsu $ svayaṃ bhagnāsu bhūtale &
rātriṣu śramakhinnena % tasmād duḥkhataraṃ vanam // Ram_2,25.7 //
upavāsaś ca kartavyo $ yathāprāṇena maithili &
jaṭābhāraś ca kartavyo % valkalāmbaradhāriṇā // Ram_2,25.8 //
atīva vātas timiraṃ $ bubhukṣā cātra nityaśaḥ &
bhayāni ca mahānty atra % tato duḥkhataraṃ vanam // Ram_2,25.9 //
sarīsṛpāś ca bahavo $ bahurūpāś ca bhāmini &
caranti pṛthivīṃ darpād % ato duḥkhataraṃ vanam // Ram_2,25.10 //
nadīnilayanāḥ sarpā $ nadīkuṭilagāminaḥ &
tiṣṭhanty āvṛtya panthānam % ato duḥkhataraṃ vanam // Ram_2,25.11 //
pataṃgā vṛścikāḥ kīṭā $ daṃśāś ca maśakaiḥ saha &
bādhante nityam abale % sarvaṃ duḥkham ato vanam // Ram_2,25.12 //
drumāḥ kaṇṭakinaś caiva $ kuśakāśāś ca bhāmini &
vane vyākulaśākhāgrās % tena duḥkhataraṃ vanam // Ram_2,25.13 //
tad alaṃ te vanaṃ gatvā $ kṣamaṃ na hi vanaṃ tava &
vimṛśann iha paśyāmi % bahudoṣataraṃ vanam // Ram_2,25.14 //
vanaṃ tu netuṃ na kṛtā matis tadā $ babhūva rāmeṇa yadā mahātmanā &
na tasya sītā vacanaṃ cakāra tat % tato 'bravīd rāmam idaṃ suduḥkhitā // Ram_2,25.15 //

_________________________________________________________________


etat tu vacanaṃ śrutvā $ sītā rāmasya duḥkhitā &
prasaktāśrumukhī mandam % idaṃ vacanam abravīt // Ram_2,26.1 //
ye tvayā kīrtitā doṣā $ vane vastavyatāṃ prati &
guṇān ity eva tān viddhi % tava snehapuraskṛtān // Ram_2,26.2 //
tvayā ca saha gantavyaṃ $ mayā gurujanājñayā &
tvadviyogena me rāma % tyaktavyam iha jīvitam // Ram_2,26.3 //
na ca māṃ tvatsamīpasthām $ api śaknoti rāghava &
surāṇām īśvaraḥ śakraḥ % pradharṣayitum ojasā // Ram_2,26.4 //
patihīnā tu yā nārī $ na sā śakṣyati jīvitum &
kāmam evaṃvidhaṃ rāma % tvayā mama vidarśitam // Ram_2,26.5 //
atha cāpi mahāprājña $ brāhmaṇānāṃ mayā śrutam &
purā pitṛgṛhe satyaṃ % vastavyaṃ kila me vane // Ram_2,26.6 //
lakṣaṇibhyo dvijātibhyaḥ $ śrutvāhaṃ vacanaṃ gṛhe &
vanavāsakṛtotsāhā % nityam eva mahābala // Ram_2,26.7 //
ādeśo vanavāsasya $ prāptavyaḥ sa mayā kila &
sā tvayā saha tatrāhaṃ % yāsyāmi priya nānyathā // Ram_2,26.8 //
kṛtādeśā bhaviṣyāmi $ gamiṣyāmi saha tvayā &
kālaś cāyaṃ samutpannaḥ % satyavāg bhavatu dvijaḥ // Ram_2,26.9 //
vanavāse hi jānāmi $ duḥkhāni bahudhā kila &
prāpyante niyataṃ vīra % puruṣair akṛtātmabhiḥ // Ram_2,26.10 //
kanyayā ca pitur gehe $ vanavāsaḥ śruto mayā &
bhikṣiṇyāḥ sādhuvṛttāyā % mama mātur ihāgrataḥ // Ram_2,26.11 //
prasāditaś ca vai pūrvaṃ $ tvaṃ vai bahuvidhaṃ prabho &
gamanaṃ vanavāsasya % kāṅkṣitaṃ hi saha tvayā // Ram_2,26.12 //
kṛtakṣaṇāhaṃ bhadraṃ te $ gamanaṃ prati rāghava &
vanavāsasya śūrasya % caryā hi mama rocate // Ram_2,26.13 //
śuddhātman premabhāvād dhi $ bhaviṣyāmi vikalmaṣā &
bhartāram anugacchantī % bhartā hi mama daivatam // Ram_2,26.14 //
pretyabhāve 'pi kalyāṇaḥ $ saṃgamo me saha tvayā &
śrutir hi śrūyate puṇyā % brāhmaṇānāṃ yaśasvinām // Ram_2,26.15 //
iha loke ca pitṛbhir $ yā strī yasya mahāmate &
adbhir dattā svadharmeṇa % pretyabhāve 'pi tasya sā // Ram_2,26.16 //
evam asmāt svakāṃ nārīṃ $ suvṛttāṃ hi pativratām &
nābhirocayase netuṃ % tvaṃ māṃ keneha hetunā // Ram_2,26.17 //
bhaktāṃ pativratāṃ dīnāṃ $ māṃ samāṃ sukhaduḥkhayoḥ &
netum arhasi kākutstha % samānasukhaduḥkhinīm // Ram_2,26.18 //
yadi māṃ duḥkhitām evaṃ $ vanaṃ netuṃ na cecchasi &
viṣam agniṃ jalaṃ vāham % āsthāsye mṛtyukāraṇāt // Ram_2,26.19 //
evaṃ bahuvidhaṃ taṃ sā $ yācate gamanaṃ prati &
nānumene mahābāhus % tāṃ netuṃ vijanaṃ vanam // Ram_2,26.20 //
evam uktā tu sā cintāṃ $ maithilī samupāgatā &
snāpayantīva gām uṣṇair % aśrubhir nayanacyutaiḥ // Ram_2,26.21 //
cintayantīṃ tathā tāṃ tu $ nivartayitum ātmavān &
krodhāviṣṭāṃ tu vaidehīṃ % kākutstho bahv asāntvayat // Ram_2,26.22 //

_________________________________________________________________


sāntvyamānā tu rāmeṇa $ maithilī janakātmajā &
vanavāsanimittāya % bhartāram idam abravīt // Ram_2,27.1 //
sā tam uttamasaṃvignā $ sītā vipulavakṣasam &
praṇayāc cābhimānāc ca % paricikṣepa rāghavam // Ram_2,27.2 //
kiṃ tvāmanyata vaidehaḥ $ pitā me mithilādhipaḥ &
rāma jāmātaraṃ prāpya % striyaṃ puruṣavigraham // Ram_2,27.3 //
anṛtaṃ balaloko 'yam $ ajñānād yaddhi vakṣyati &
tejo nāsti paraṃ rāme % tapatīva divākare // Ram_2,27.4 //
kiṃ hi kṛtvā viṣaṇṇas tvaṃ $ kuto vā bhayam asti te &
yat parityaktukāmas tvaṃ % mām ananyaparāyaṇām // Ram_2,27.5 //
dyumatsenasutaṃ vīra $ satyavantam anuvratām &
sāvitrīm iva māṃ viddhi % tvam ātmavaśavartinīm // Ram_2,27.6 //
na tv ahaṃ manasāpy anyaṃ $ draṣṭāsmi tvadṛte 'nagha &
tvayā rāghava gaccheyaṃ % yathānyā kulapāṃsanī // Ram_2,27.7 //
svayaṃ tu bhāryāṃ kaumārīṃ $ ciram adhyuṣitāṃ satīm &
śailūṣa iva māṃ rāma % parebhyo dātum icchasi // Ram_2,27.8 //
sa mām anādāya vanaṃ $ na tvaṃ prasthātum arhasi &
tapo vā yadi vāraṇyaṃ % svargo vā syāt saha tvayā // Ram_2,27.9 //
na ca me bhavitā tatra $ kaścit pathi pariśramaḥ &
pṛṣṭhatas tava gacchantyā % vihāraśayaneṣv api // Ram_2,27.10 //
kuśakāśaśareṣīkā $ ye ca kaṇṭakino drumāḥ &
tūlājinasamasparśā % mārge mama saha tvayā // Ram_2,27.11 //
mahāvātasamuddhūtaṃ $ yan mām avakariṣyati &
rajo ramaṇa tan manye % parārdhyam iva candanam // Ram_2,27.12 //
śādvaleṣu yad āsiṣye $ vanānte vanagocarā &
kuthāstaraṇatalpeṣu % kiṃ syāt sukhataraṃ tataḥ // Ram_2,27.13 //
pattraṃ mūlaṃ phalaṃ yat tvam $ alpaṃ vā yadi vā bahu &
dāsyasi svayam āhṛtya % tan me 'mṛtarasopamam // Ram_2,27.14 //
na mātur na pitus tatra $ smariṣyāmi na veśmanaḥ &
ārtavāny upabhuñjānā % puṣpāṇi ca phalāni ca // Ram_2,27.15 //
na ca tatra gataḥ kiṃcid $ draṣṭum arhasi vipriyam &
matkṛte na ca te śoko % na bhaviṣyāmi durbharā // Ram_2,27.16 //
yas tvayā saha sa svargo $ nirayo yas tvayā vinā &
iti jānan parāṃ prītiṃ % gaccha rāma mayā saha // Ram_2,27.17 //
atha mām evam avyagrāṃ $ vanaṃ naiva nayiṣyasi &
viṣam adyaiva pāsyāmi % mā viśaṃ dviṣatāṃ vaśam // Ram_2,27.18 //
paścād api hi duḥkhena $ mama naivāsti jīvitam &
ujjhitāyās tvayā nātha % tadaiva maraṇaṃ varam // Ram_2,27.19 //
idaṃ hi sahituṃ śokaṃ $ muhūrtam api notsahe &
kiṃ punar daśavarṣāṇi % trīṇi caikaṃ ca duḥkhitā // Ram_2,27.20 //
iti sā śokasaṃtaptā $ vilapya karuṇaṃ bahu &
cukrośa patim āyastā % bhṛśam āliṅgya sasvaram // Ram_2,27.21 //
sā viddhā bahubhir vākyair $ digdhair iva gajāṅganā &
cirasaṃniyataṃ bāṣpaṃ % mumocāgnim ivāraṇiḥ // Ram_2,27.22 //
tasyāḥ sphaṭikasaṃkāśaṃ $ vāri saṃtāpasambhavam &
netrābhyāṃ parisusrāva % paṅkajābhyām ivodakam // Ram_2,27.23 //
tāṃ pariṣvajya bāhubhyāṃ $ visaṃjñām iva duḥkhitām &
uvāca vacanaṃ rāmaḥ % pariviśvāsayaṃs tadā // Ram_2,27.24 //
na devi tava duḥkhena $ svargam apy abhirocaye &
na hi me 'sti bhayaṃ kiṃcit % svayambhor iva sarvataḥ // Ram_2,27.25 //
tava sarvam abhiprāyam $ avijñāya śubhānane &
vāsaṃ na rocaye 'raṇye % śaktimān api rakṣaṇe // Ram_2,27.26 //
yat sṛṣṭāsi mayā sārdhaṃ $ vanavāsāya maithili &
na vihātuṃ mayā śakyā % kīrtir ātmavatā yathā // Ram_2,27.27 //
dharmas tu gajanāsoru $ sadbhir ācaritaḥ purā &
taṃ cāham anuvarte 'dya % yathā sūryaṃ suvarcalā // Ram_2,27.28 //
eṣa dharmas tu suśroṇi $ pitur mātuś ca vaśyatā &
ataś cājñāṃ vyatikramya % nāhaṃ jīvitum utsahe // Ram_2,27.29 //
sa māṃ pitā yathā śāsti $ satyadharmapathe sthitaḥ &
tathā vartitum icchāmi % sa hi dharmaḥ sanātanaḥ \
anugacchasva māṃ bhīru # sahadharmacarī bhava // Ram_2,27.30 //
brāhmaṇebhyaś ca ratnāni $ bhikṣukebhyaś ca bhojanam &
dehi cāśaṃsamānebhyaḥ % saṃtvarasva ca māciram // Ram_2,27.31 //
anukūlaṃ tu sā bhartur $ jñātvā gamanam ātmanaḥ &
kṣipraṃ pramuditā devī % dātum evopacakrame // Ram_2,27.32 //
tataḥ prahṛṣṭā paripūrṇamānasā $ yaśasvinī bhartur avekṣya bhāṣitam &
dhanāni ratnāni ca dātum aṅganā % pracakrame dharmabhṛtāṃ manasvinī // Ram_2,27.33 //

_________________________________________________________________


tato 'bravīn mahātejā $ rāmo lakṣmaṇam agrataḥ &
sthitaṃ prāggāminaṃ vīraṃ % yācamānaṃ kṛtāñjalim // Ram_2,28.1 //
mayādya saha saumitre $ tvayi gacchati tad vanam &
ko bhariṣyati kausalyāṃ % sumitrāṃ vā yaśasvinīm // Ram_2,28.2 //
abhivarṣati kāmair yaḥ $ parjanyaḥ pṛthivīm iva &
sa kāmapāśaparyasto % mahātejā mahīpatiḥ // Ram_2,28.3 //
sā hi rājyam idaṃ prāpya $ nṛpasyāśvapateḥ sutā &
duḥkhitānāṃ sapatnīnāṃ % na kariṣyati śobhanam // Ram_2,28.4 //
evam uktas tu rāmeṇa $ lakṣmaṇaḥ ślakṣṇayā girā &
pratyuvāca tadā rāmaṃ % vākyajño vākyakovidam // Ram_2,28.5 //
tavaiva tejasā vīra $ bharataḥ pūjayiṣyati &
kausalyāṃ ca sumitrāṃ ca % prayato nātra saṃśayaḥ // Ram_2,28.6 //
kausalyā bibhṛyād āryā $ sahasram api madvidhān &
yasyāḥ sahasraṃ grāmāṇāṃ % samprāptam upajīvanam // Ram_2,28.7 //
dhanur ādāya saśaraṃ $ khanitrapiṭakādharaḥ &
agratas te gamiṣyāmi % panthānam anudarśayan // Ram_2,28.8 //
āhariṣyāmi te nityaṃ $ mūlāni ca phalāni ca &
vanyāni yāni cānyāni % svāhārāṇi tapasvinām // Ram_2,28.9 //
bhavāṃs tu saha vaidehyā $ girisānuṣu raṃsyate &
ahaṃ sarvaṃ kariṣyāmi % jāgrataḥ svapataś ca te // Ram_2,28.10 //
rāmas tv anena vākyena $ suprītaḥ pratyuvāca tam &
vrajāpṛcchasva saumitre % sarvam eva suhṛjjanam // Ram_2,28.11 //
ye ca rājño dadau divye $ mahātmā varuṇaḥ svayam &
janakasya mahāyajñe % dhanuṣī raudradarśane // Ram_2,28.12 //
abhedyakavace divye $ tūṇī cākṣayasāyakau &
ādityavimalau cobhau % khaḍgau hemapariṣkṛtau // Ram_2,28.13 //
satkṛtya nihitaṃ sarvam $ etad ācāryasadmani &
sa tvam āyudham ādāya % kṣipram āvraja lakṣmaṇa // Ram_2,28.14 //
sa suhṛjjanam āmantrya $ vanavāsāya niścitaḥ &
ikṣvākugurum āmantrya % jagrāhāyudham uttamam // Ram_2,28.15 //
tad divyaṃ rājaśārdūlaḥ $ satkṛtaṃ mālyabhūṣitam &
rāmāya darśayāmāsa % saumitriḥ sarvam āyudham // Ram_2,28.16 //
tam uvācātmavān rāmaḥ $ prītyā lakṣmaṇam āgatam &
kāle tvam āgataḥ saumya % kāṅkṣite mama lakṣmaṇa // Ram_2,28.17 //
ahaṃ pradātum icchāmi $ yad idaṃ māmakaṃ dhanam &
brāhmaṇebhyas tapasvibhyas % tvayā saha paraṃtapa // Ram_2,28.18 //
vasantīha dṛḍhaṃ bhaktyā $ guruṣu dvijasattamāḥ &
teṣām api ca me bhūyaḥ % sarveṣāṃ copajīvinām // Ram_2,28.19 //
vasiṣṭhaputraṃ tu suyajñam āryaṃ $ tvam ānayāśu pravaraṃ dvijānām &
abhiprayāsyāmi vanaṃ samastān % abhyarcya śiṣṭān aparān dvijātīn // Ram_2,28.20 //

_________________________________________________________________


tataḥ śāsanam ājñāya $ bhrātuḥ śubhataraṃ priyam &
gatvā sa praviveśāśu % suyajñasya niveśanam // Ram_2,29.1 //
taṃ vipram agnyagārasthaṃ $ vanditvā lakṣmaṇo 'bravīt &
sakhe 'bhyāgaccha paśya tvaṃ % veśma duṣkarakāriṇaḥ // Ram_2,29.2 //
tataḥ saṃdhyām upāsyāśu $ gatvā saumitriṇā saha &
juṣṭaṃ tat prāviśal lakṣmyā % ramyaṃ rāmaniveśanam // Ram_2,29.3 //
tam āgataṃ vedavidaṃ $ prāñjaliḥ sītayā saha &
suyajñam abhicakrāma % rāghavo 'gnim ivārcitam // Ram_2,29.4 //
jātarūpamayair mukhyair $ aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ &
sahemasūtrair maṇibhiḥ % keyūrair valayair api // Ram_2,29.5 //
anyaiś ca ratnair bahubhiḥ $ kākutsthaḥ pratyapūjayat &
suyajñaṃ sa tadovāca % rāmaḥ sītāpracoditaḥ // Ram_2,29.6 //
hāraṃ ca hemasūtraṃ ca $ bhāryāyai saumya hāraya &
raśanāṃ cādhunā sītā % dātum icchati te sakhe // Ram_2,29.7 //
paryaṅkam agryāstaraṇaṃ $ nānāratnavibhūṣitam &
tam apīcchati vaidehī % pratiṣṭhāpayituṃ tvayi // Ram_2,29.8 //
nāgaḥ śatruṃjayo nāma $ mātulo yaṃ dadau mama &
taṃ te gajasahasreṇa % dadāmi dvijapuṃgava // Ram_2,29.9 //
ity uktaḥ sa hi rāmeṇa $ suyajñaḥ pratigṛhya tat &
rāmalakṣmaṇasītānāṃ % prayuyojāśiṣaḥ śivāḥ // Ram_2,29.10 //
atha bhrātaram avyagraṃ $ priyaṃ rāmaḥ priyaṃvadaḥ &
saumitriṃ tam uvācedaṃ % brahmeva tridaśeśvaram // Ram_2,29.11 //
agastyaṃ kauśikaṃ caiva $ tāv ubhau brāhmaṇottamau &
arcayāhūya saumitre % ratnaiḥ sasyam ivāmbubhiḥ // Ram_2,29.12 //
kausalyāṃ ca ya āśīrbhir $ bhaktaḥ paryupatiṣṭhati &
ācāryas taittirīyāṇām % abhirūpaś ca vedavit // Ram_2,29.13 //
tasya yānaṃ ca dāsīś ca $ saumitre saṃpradāpaya &
kauśeyāni ca vastrāṇi % yāvat tuṣyati sa dvijaḥ // Ram_2,29.14 //
sūtaś citrarathaś cāryaḥ $ sacivaḥ suciroṣitaḥ &
toṣayainaṃ mahārhaiś ca % ratnair vastrair dhanais tathā // Ram_2,29.15 //
śālivāhasahasraṃ ca $ dve śate bhadrakāṃs tathā &
vyañjanārthaṃ ca saumitre % gosahasram upākuru // Ram_2,29.16 //
tataḥ sa puruṣavyāghras $ tad dhanaṃ lakṣmaṇaḥ svayam &
yathoktaṃ brāhmaṇendrāṇām % adadād dhanado yathā // Ram_2,29.17 //
athābravīd bāṣpakalāṃs $ tiṣṭhataś copajīvinaḥ &
sampradāya bahu dravyam % ekaikasyopajīvinaḥ // Ram_2,29.18 //
lakṣmaṇasya ca yad veśma $ gṛhaṃ ca yad idaṃ mama &
aśūnyaṃ kāryam ekaikaṃ % yāvadāgamanaṃ mama // Ram_2,29.19 //
ity uktvā duḥkhitaṃ sarvaṃ $ janaṃ tam upajīvinam &
uvācedaṃ dhanādhyakṣaṃ % dhanam ānīyatām iti \
tato 'sya dhanam ājahruḥ # sarvam evopajīvinaḥ // Ram_2,29.20 //
tataḥ sa puruṣavyāghras $ tad dhanaṃ sahalakṣmaṇaḥ &
dvijebhyo bālavṛddhebhyaḥ % kṛpaṇebhyo 'bhyadāpayat // Ram_2,29.21 //
tatrāsīt piṅgalo gārgyas $ trijaṭo nāma vai dvijaḥ &
ā pañcamāyāḥ kakṣyāyā % nainaṃ kaścid avārayat // Ram_2,29.22 //
sa rājaputram āsādya $ trijaṭo vākyam abravīt &
nirdhano bahuputro 'smi % rājaputra mahāyaśaḥ \
uñchavṛttir vane nityaṃ # pratyavekṣasva mām iti // Ram_2,29.23 //
tam uvāca tato rāmaḥ $ parihāsasamanvitam &
gavāṃ sahasram apy ekaṃ % na tu viśrāṇitaṃ mayā \
parikṣipasi daṇḍena # yāvat tāvad avāpsyasi // Ram_2,29.24 //
sa śāṭīṃ tvaritaḥ kaṭyāṃ $ saṃbhrāntaḥ pariveṣṭya tām &
āvidhya daṇḍaṃ cikṣepa % sarvaprāṇena vegitaḥ // Ram_2,29.25 //
uvāca ca tato rāmas $ taṃ gārgyam abhisāntvayan &
manyur na khalu kartavyaḥ % parihāso hy ayaṃ mama // Ram_2,29.26 //
tataḥ sabhāryas trijaṭo mahāmunir $ gavām anīkaṃ pratigṛhya moditaḥ &
yaśobalaprītisukhopabṛṃhiṇīs % tad āśiṣaḥ pratyavadan mahātmanaḥ // Ram_2,29.27 //

_________________________________________________________________


dattvā tu saha vaidehyā $ brāhmaṇebhyo dhanaṃ bahu &
jagmatuḥ pitaraṃ draṣṭuṃ % sītayā saha rāghavau // Ram_2,30.1 //
tato gṛhīte duṣprekṣye $ aśobhetāṃ tadāyudhe &
mālādāmabhir āsakte % sītayā samalaṃkṛte // Ram_2,30.2 //
tataḥ prāsādaharmyāṇi $ vimānaśikharāṇi ca &
adhiruhya janaḥ śrīmān % udāsīno vyalokayat // Ram_2,30.3 //
na hi rathyāḥ sma śakyante $ gantuṃ bahujanākulāḥ &
āruhya tasmāt prāsādān % dīnāḥ paśyanti rāghavam // Ram_2,30.4 //
padātiṃ varjitacchattraṃ $ rāmaṃ dṛṣṭvā tadā janāḥ &
ūcur bahuvidhā vācaḥ % śokopahatacetasaḥ // Ram_2,30.5 //
yaṃ yāntam anuyāti sma $ caturaṅgabalaṃ mahat &
tam ekaṃ sītayā sārdham % anuyāti sma lakṣmaṇaḥ // Ram_2,30.6 //
aiśvaryasya rasajñaḥ san $ kāmināṃ caiva kāmadaḥ &
necchaty evānṛtaṃ kartuṃ % pitaraṃ dharmagauravāt // Ram_2,30.7 //
yā na śakyā purā draṣṭuṃ $ bhūtair ākāśagair api &
tām adya sītāṃ paśyanti % rājamārgagatā janāḥ // Ram_2,30.8 //
aṅgarāgocitāṃ sītāṃ $ raktacandanasevinīm &
varṣam uṣṇaṃ ca śītaṃ ca % neṣyaty āśu vivarṇatām // Ram_2,30.9 //
adya nūnaṃ daśarathaḥ $ sattvam āviśya bhāṣate &
na hi rājā priyaṃ putraṃ % vivāsayitum arhati // Ram_2,30.10 //
nirguṇasyāpi putrasya $ kathaṃ syād vipravāsanam &
kiṃ punar yasya loko 'yaṃ % jito vṛttena kevalam // Ram_2,30.11 //
ānṛśaṃsyam anukrośaḥ $ śrutaṃ śīlaṃ damaḥ śamaḥ &
rāghavaṃ śobhayanty ete % ṣaḍguṇāḥ puruṣottamam // Ram_2,30.12 //
tasmāt tasyopaghātena $ prajāḥ paramapīḍitāḥ &
audakānīva sattvāni % grīṣme salilasaṃkṣayāt // Ram_2,30.13 //
pīḍayā pīḍitaṃ sarvaṃ $ jagad asya jagatpateḥ &
mūlasyevopaghātena % vṛkṣaḥ puṣpaphalopagaḥ // Ram_2,30.14 //
te lakṣmaṇa iva kṣipraṃ $ sapatnyaḥ sahabāndhavāḥ &
gacchantam anugacchāmo % yena gacchati rāghavaḥ // Ram_2,30.15 //
udyānāni parityajya $ kṣetrāṇi ca gṛhāṇi ca &
ekaduḥkhasukhā rāmam % anugacchāma dhārmikam // Ram_2,30.16 //
samuddhṛtanidhānāni $ paridhvastājirāṇi ca &
upāttadhanadhānyāni % hṛtasārāṇi sarvaśaḥ // Ram_2,30.17 //
rajasābhyavakīrṇāni $ parityaktāni daivataiḥ &
asmattyaktāni veśmāni % kaikeyī pratipadyatām // Ram_2,30.18 //
vanaṃ nagaram evāstu $ yena gacchati rāghavaḥ &
asmābhiś ca parityaktaṃ % puraṃ saṃpadyatāṃ vanam // Ram_2,30.19 //
bilāni daṃṣṭriṇaḥ sarve $ sānūni mṛgapakṣiṇaḥ &
asmattyaktaṃ prapadyantāṃ % sevyamānaṃ tyajantu ca // Ram_2,30.20 //
ity evaṃ vividhā vāco $ nānājanasamīritāḥ &
śuśrāva rāmaḥ śrutvā ca % na vicakre 'sya mānasam // Ram_2,30.21 //
pratīkṣamāṇo 'bhijanaṃ tadārtam $ anārtarūpaḥ prahasann ivātha &
jagāma rāmaḥ pitaraṃ didṛkṣuḥ % pitur nideśaṃ vidhivac cikīrṣuḥ // Ram_2,30.22 //
tat pūrvam aikṣvākasuto mahātmā $ rāmo gamiṣyan vanam ārtarūpam &
vyatiṣṭhata prekṣya tadā sumantraṃ % pitur mahātmā pratihāraṇārtham // Ram_2,30.23 //
pitur nideśena tu dharmavatsalo $ vanapraveśe kṛtabuddhiniścayaḥ &
sa rāghavaḥ prekṣya sumantram abravīn % nivedayasvāgamanaṃ nṛpāya me // Ram_2,30.24 //

_________________________________________________________________


sa rāmapreṣitaḥ kṣipraṃ $ saṃtāpakaluṣendriyaḥ &
praviśya nṛpatiṃ sūto % niḥśvasantaṃ dadarśa ha // Ram_2,31.1 //
ālokya tu mahāprājñaḥ $ paramākulacetasaṃ &
rāmam evānuśocantaṃ % sūtaḥ prāñjalir āsadat // Ram_2,31.2 //
ayaṃ sa puruṣavyāghra $ dvāri tiṣṭhati te sutaḥ &
brāhmaṇebhyo dhanaṃ dattvā % sarvaṃ caivopajīvinām // Ram_2,31.3 //
sa tvā paśyatu bhadraṃ te $ rāmaḥ satyaparākramaḥ &
sarvān suhṛda āpṛcchya % tvām idānīṃ didṛkṣate // Ram_2,31.4 //
gamiṣyati mahāraṇyaṃ $ taṃ paśya jagatīpate &
vṛtaṃ rājaguṇaiḥ sarvair % ādityam iva raśmibhiḥ // Ram_2,31.5 //
sa satyavādī dharmātmā $ gāmbhīryāt sāgaropamaḥ &
ākāśa iva niṣpaṅko % narendraḥ pratyuvāca tam // Ram_2,31.6 //
sumantrānaya me dārān $ ye kecid iha māmakāḥ &
dāraiḥ parivṛtaḥ sarvair % draṣṭum icchāmi rāghavam // Ram_2,31.7 //
so 'ntaḥpuram atītyaiva $ striyas tā vākyam abravīt &
āryo hvayati vo rājā % gamyatāṃ tatra māciram // Ram_2,31.8 //
evam uktāḥ striyaḥ sarvāḥ $ sumantreṇa nṛpājñayā &
pracakramus tad bhavanaṃ % bhartur ājñāya śāsanam // Ram_2,31.9 //
ardhasaptaśatās tās tu $ pramadās tāmralocanāḥ &
kausalyāṃ parivāryātha % śanair jagmur dhṛtavratāḥ // Ram_2,31.10 //
āgateṣu ca dāreṣu $ samavekṣya mahīpatiḥ &
uvāca rājā taṃ sūtaṃ % sumantrānaya me sutam // Ram_2,31.11 //
sa sūto rāmam ādāya $ lakṣmaṇaṃ maithilīṃ tadā &
jagāmābhimukhas tūrṇaṃ % sakāśaṃ jagatīpateḥ // Ram_2,31.12 //
sa rājā putram āyāntaṃ $ dṛṣṭvā dūrāt kṛtāñjalim &
utpapātāsanāt tūrṇam % ārtaḥ strījanasaṃvṛtaḥ // Ram_2,31.13 //
so 'bhidudrāva vegena $ rāmaṃ dṛṣṭvā viśāṃpatiḥ &
tam asaṃprāpya duḥkhārtaḥ % papāta bhuvi mūrchitaḥ // Ram_2,31.14 //
taṃ rāmo 'bhyapatat kṣipraṃ $ lakṣmaṇaś ca mahārathaḥ &
visaṃjñam iva duḥkhena % saśokaṃ nṛpatiṃ tadā // Ram_2,31.15 //
strīsahasraninādaś ca $ saṃjajñe rājaveśmani &
hā hā rāmeti sahasā % bhūṣaṇadhvanimūrchitaḥ // Ram_2,31.16 //
taṃ pariṣvajya bāhubhyāṃ $ tāv ubhau rāmalakṣmaṇau &
paryaṅke sītayā sārdhaṃ % rudantaḥ samaveśayan // Ram_2,31.17 //
atha rāmo muhūrtena $ labdhasaṃjñaṃ mahīpatim &
uvāca prāñjalir bhūtvā % śokārṇavapariplutam // Ram_2,31.18 //
āpṛcche tvāṃ mahārāja $ sarveṣām īśvaro 'si naḥ &
prasthitaṃ daṇḍakāraṇyaṃ % paśya tvaṃ kuśalena mām // Ram_2,31.19 //
lakṣmaṇaṃ cānujānīhi $ sītā cānveti māṃ vanam &
kāraṇair bahubhis tathyair % vāryamāṇau na cecchataḥ // Ram_2,31.20 //
anujānīhi sarvān naḥ $ śokam utsṛjya mānada &
lakṣmaṇaṃ māṃ ca sītāṃ ca % prajāpatir iva prajāḥ // Ram_2,31.21 //
pratīkṣamāṇam avyagram $ anujñāṃ jagatīpateḥ &
uvāca rājā samprekṣya % vanavāsāya rāghavam // Ram_2,31.22 //
ahaṃ rāghava kaikeyyā $ varadānena mohitaḥ &
ayodhyāyās tvam evādya % bhava rājā nigṛhya mām // Ram_2,31.23 //
evam ukto nṛpatinā $ rāmo dharmabhṛtāṃ varaḥ &
pratyuvācāñjaliṃ kṛtvā % pitaraṃ vākyakovidaḥ // Ram_2,31.24 //
bhavān varṣasahasrāya $ pṛthivyā nṛpate patiḥ &
ahaṃ tv araṇye vatsyāmi % na me kāryaṃ tvayānṛtam // Ram_2,31.25 //
śreyase vṛddhaye tāta $ punarāgamanāya ca &
gacchasvāriṣṭam avyagraḥ % panthānam akutobhayam // Ram_2,31.26 //
adya tv idānīṃ rajanīṃ $ putra mā gaccha sarvathā &
mātaraṃ māṃ ca saṃpaśyan % vasemām adya śarvarīm \
tarpitaḥ sarvakāmais tvaṃ # śvaḥkāle sādhayiṣyasi // Ram_2,31.27 //
atha rāmas tathā śrutvā $ pitur ārtasya bhāṣitam &
lakṣmaṇena saha bhrātrā % dīno vacanam abravīt // Ram_2,31.28 //
prāpsyāmi yān adya guṇān $ ko me śvastān pradāsyati &
apakramaṇam evātaḥ % sarvakāmair ahaṃ vṛṇe // Ram_2,31.29 //
iyaṃ sarāṣṭrā sajanā $ dhanadhānyasamākulā &
mayā visṛṣṭā vasudhā % bharatāya pradīyatām // Ram_2,31.30 //
apagacchatu te duḥkhaṃ $ mā bhūr bāṣpapariplutaḥ &
na hi kṣubhyati durdharṣaḥ % samudraḥ saritāṃ patiḥ // Ram_2,31.31 //
naivāhaṃ rājyam icchāmi $ na sukhaṃ na ca maithilīm &
tvām ahaṃ satyam icchāmi % nānṛtaṃ puruṣarṣabha // Ram_2,31.32 //
puraṃ ca rāṣṭraṃ ca mahī ca kevalā $ mayā nisṛṣṭā bharatāya dīyatām &
ahaṃ nideśaṃ bhavato 'nupālayan % vanaṃ gamiṣyāmi cirāya sevitum // Ram_2,31.33 //
mayā nisṛṣṭāṃ bharato mahīm imāṃ $ saśailakhaṇḍāṃ sapurāṃ sakānanām &
śivāṃ susīmām anuśāstu kevalaṃ % tvayā yad uktaṃ nṛpate yathāstu tat // Ram_2,31.34 //
na me tathā pārthiva dhīyate mano $ mahatsu kāmeṣu na cātmanaḥ priye &
yathā nideśe tava śiṣṭasaṃmate % vyapaitu duḥkhaṃ tava matkṛte 'nagha // Ram_2,31.35 //
tad adya naivānagha rājyam avyayaṃ $ na sarvakāmān na sukhaṃ na maithilīm &
na jīvitaṃ tvām anṛtena yojayan % vṛṇīya satyaṃ vratam astu te tathā // Ram_2,31.36 //
phalāni mūlāni ca bhakṣayan vane $ girīṃś ca paśyan saritaḥ sarāṃsi ca &
vanaṃ praviśyaiva vicitrapādapaṃ % sukhī bhaviṣyāmi tavāstu nirvṛtiḥ // Ram_2,31.37 //

_________________________________________________________________


tataḥ sumantram aikṣvākaḥ $ pīḍito 'tra pratijñayā &
sabāṣpam atiniḥśvasya % jagādedaṃ punaḥ punaḥ // Ram_2,32.1 //
sūta ratnasusampūrṇā $ caturvidhabalā camūḥ &
rāghavasyānuyātrārthaṃ % kṣipraṃ pratividhīyatām // Ram_2,32.2 //
rūpājīvāśca śālinyo $ vaṇijaś ca mahādhanāḥ &
śobhayantu kumārasya % vāhinīṃ suprasāritāḥ // Ram_2,32.3 //
ye cainam upajīvanti $ ramate yaiś ca vīryataḥ &
teṣāṃ bahuvidhaṃ dattvā % tān apy atra niyojaya // Ram_2,32.4 //
nighnan mṛgān kuñjarāṃś ca $ pibaṃś cāraṇyakaṃ madhu &
nadīś ca vividhāḥ paśyan % na rājyaṃ saṃsmariṣyati // Ram_2,32.5 //
dhānyakośaś ca yaḥ kaścid $ dhanakośaś ca māmakaḥ &
tau rāmam anugacchetāṃ % vasantaṃ nirjane vane // Ram_2,32.6 //
yajan puṇyeṣu deśeṣu $ visṛjaṃś cāptadakṣiṇāḥ &
ṛṣibhiś ca samāgamya % pravatsyati sukhaṃ vane // Ram_2,32.7 //
bharataś ca mahābāhur $ ayodhyāṃ pālayiṣyati &
sarvakāmaiḥ punaḥ śrīmān % rāmaḥ saṃsādhyatām iti // Ram_2,32.8 //
evaṃ bruvati kākutsthe $ kaikeyyā bhayam āgatam &
mukhaṃ cāpy agamacchoṣaṃ % svaraś cāpi nyarudhyata // Ram_2,32.9 //
sā viṣaṇṇā ca saṃtrastā $ kaikeyī vākyam abravīt &
rājyaṃ gatajanaṃ sādho % pītamaṇḍāṃ surām iva \
nirāsvādyatamaṃ śūnyaṃ # bharato nābhipatsyate // Ram_2,32.10 //
kaikeyyāṃ muktalajjāyāṃ $ vadantyām atidāruṇam &
rājā daśaratho vākyam % uvācāyatalocanām \
vahantaṃ kiṃ tudasi māṃ # niyujya dhuri māhite // Ram_2,32.11 //
kaikeyī dviguṇaṃ kruddhā $ rājānam idam abravīt &
tavaiva vaṃśe sagaro % jyeṣṭhaṃ putram upārudhat \
asamañja iti khyātaṃ # tathāyaṃ gantum arhati // Ram_2,32.12 //
evam ukto dhig ity eva $ rājā daśaratho 'bravīt &
vrīḍitaś ca janaḥ sarvaḥ % sā ca tan nāvabudhyata // Ram_2,32.13 //
tatra vṛddho mahāmātraḥ $ siddhārtho nāma nāmataḥ &
śucir bahumato rājñaḥ % kaikeyīm idam abravīt // Ram_2,32.14 //
asamañjo gṛhītvā tu $ krīḍitaḥ pathi dārakān &
sarayvāḥ prakṣipann apsu % ramate tena durmatiḥ // Ram_2,32.15 //
taṃ dṛṣṭvā nāgarāḥ sarve $ kruddhā rājānam abruvan &
asamañjaṃ vṛṇīṣvaikam % asmān vā rāṣṭravardhana // Ram_2,32.16 //
tān uvāca tato rājā $ kiṃnimittam idaṃ bhayam &
tāś cāpi rājñā saṃpṛṣṭā % vākyaṃ prakṛtayo 'bruvan // Ram_2,32.17 //
krīḍitas tv eṣa naḥ putrān $ bālān udbhrāntacetanaḥ &
sarayvāṃ prakṣipan maurkhyād % atulāṃ prītim aśnute // Ram_2,32.18 //
sa tāsāṃ vacanaṃ śrutvā $ prakṛtīnāṃ narādhipa &
taṃ tatyājāhitaṃ putraṃ % tāsāṃ priyacikīrṣayā // Ram_2,32.19 //
ity evam atyajad rājā $ sagaro vai sudhārmikaḥ &
rāmaḥ kim akarot pāpaṃ % yenaivam uparudhyate // Ram_2,32.20 //
śrutvā tu siddhārthavaco $ rājā śrāntatarasvanaḥ &
śokopahatayā vācā % kaikeyīm idam abravīt // Ram_2,32.21 //
anuvrajiṣyāmy aham adya rāmaṃ $ rājyaṃ parityajya sukhaṃ dhanaṃ ca &
sahaiva rājñā bharatena ca tvaṃ % yathā sukhaṃ bhuṅkṣva cirāya rājyam // Ram_2,32.22 //

_________________________________________________________________


mahāmātravacaḥ śrutvā $ rāmo daśarathaṃ tadā &
anvabhāṣata vākyaṃ tu % vinayajño vinītavat // Ram_2,33.1 //
tyaktabhogasya me rājan $ vane vanyena jīvataḥ &
kiṃ kāryam anuyātreṇa % tyaktasaṅgasya sarvataḥ // Ram_2,33.2 //
yo hi dattvā dvipaśreṣṭhaṃ $ kakṣyāyāṃ kurute manaḥ &
rajjusnehena kiṃ tasya % tyajataḥ kuñjarottamam // Ram_2,33.3 //
tathā mama satāṃ śreṣṭha $ kiṃ dhvajinyā jagatpate &
sarvāṇy evānujānāmi % cīrāṇy evānayantu me // Ram_2,33.4 //
khanitrapiṭake cobhe $ mamānayata gacchataḥ &
caturdaśa vane vāsaṃ % varṣāṇi vasato mama // Ram_2,33.5 //
atha cīrāṇi kaikeyī $ svayam āhṛtya rāghavam &
uvāca paridhatsveti % janaughe nirapatrapā // Ram_2,33.6 //
sa cīre puruṣavyāghraḥ $ kaikeyyāḥ pratigṛhya te &
sūkṣmavastram avakṣipya % munivastrāṇy avasta ha // Ram_2,33.7 //
lakṣmaṇaś cāpi tatraiva $ vihāya vasane śubhe &
tāpasāc chādane caiva % jagrāha pitur agrataḥ // Ram_2,33.8 //
athātmaparidhānārthaṃ $ sītā kauśeyavāsinī &
samīkṣya cīraṃ saṃtrastā % pṛṣatī vāgurām iva // Ram_2,33.9 //
sā vyapatrapamāṇeva $ pratigṛhya ca durmanāḥ &
gandharvarājapratimaṃ % bhartāram idam abravīt \
kathaṃ nu cīraṃ badhnanti # munayo vanavāsinaḥ // Ram_2,33.10 //
kṛtvā kaṇṭhe ca sā cīram $ ekam ādāya pāṇinā &
tasthau hy akuśalā tatra % vrīḍitā janakātmajā // Ram_2,33.11 //
tasyās tat kṣipram āgamya $ rāmo dharmabhṛtāṃ varaḥ &
cīraṃ babandha sītāyāḥ % kauśeyasyopari svayam // Ram_2,33.12 //
tasyāṃ cīraṃ vasānāyāṃ $ nāthavatyām anāthavat &
pracukrośa janaḥ sarvo % dhik tvāṃ daśarathaṃ tv iti // Ram_2,33.13 //
sa niḥśvasyoṣṇam aikṣvākas $ tāṃ bhāryām idam abravīt &
kaikeyi kuśacīreṇa % na sītā gantum arhati // Ram_2,33.14 //
nanu paryāptam etat te $ pāpe rāmavivāsanam &
kim ebhiḥ kṛpaṇair bhūyaḥ % pātakair api te kṛtaiḥ // Ram_2,33.15 //
evaṃ bruvantaṃ pitaraṃ $ rāmaḥ samprasthito vanam &
avākśirasam āsīnam % idaṃ vacanam abravīt // Ram_2,33.16 //
iyaṃ dhārmika kausalyā $ mama mātā yaśasvinī &
vṛddhā cākṣudraśīlā ca % na ca tvāṃ devagarhite // Ram_2,33.17 //
mayā vihīnāṃ varada $ prapannāṃ śokasāgaram &
adṛṣṭapūrvavyasanāṃ % bhūyaḥ saṃmantum arhasi // Ram_2,33.18 //
imāṃ mahendropamajātagarbhiṇīṃ $ tathā vidhātuṃ jananīṃ mamārhasi &
yathā vanasthe mayi śokakarśitā % na jīvitaṃ nyasya yamakṣayaṃ vrajet // Ram_2,33.19 //

_________________________________________________________________


rāmasya tu vacaḥ śrutvā $ muniveṣadharaṃ ca tam &
samīkṣya saha bhāryābhī % rājā vigatacetanaḥ // Ram_2,34.1 //
nainaṃ duḥkhena saṃtaptaḥ $ pratyavaikṣata rāghavam &
na cainam abhisamprekṣya % pratyabhāṣata durmanāḥ // Ram_2,34.2 //
sa muhūrtam ivāsaṃjño $ duḥkhitaś ca mahīpatiḥ &
vilalāpa mahābāhū % rāmam evānucintayan // Ram_2,34.3 //
manye khalu mayā pūrvaṃ $ vivatsā bahavaḥ kṛtāḥ &
prāṇino hiṃsitā vāpi % tasmād idam upasthitam // Ram_2,34.4 //
na tv evānāgate kāle $ dehāc cyavati jīvitam &
kaikeyyā kliśyamānasya % mṛtyur mama na vidyate // Ram_2,34.5 //
yo 'haṃ pāvakasaṃkāśaṃ $ paśyāmi purataḥ sthitam &
vihāya vasane sūkṣme % tāpasācchādam ātmajam // Ram_2,34.6 //
ekasyāḥ khalu kaikeyyāḥ $ kṛte 'yaṃ kliśyate janaḥ &
svārthe prayatamānāyāḥ % saṃśritya nikṛtiṃ tv imām // Ram_2,34.7 //
evam uktvā tu vacanaṃ $ bāṣpeṇa pihitendriyaḥ &
rāmeti sakṛd evoktvā % vyāhartuṃ na śaśāka ha // Ram_2,34.8 //
saṃjñāṃ tu pratilabhyaiva $ muhūrtāt sa mahīpatiḥ &
netrābhyām aśrupūrṇābhyāṃ % sumantram idam abravīt // Ram_2,34.9 //
aupavāhyaṃ rathaṃ yuktvā $ tvam āyāhi hayottamaiḥ &
prāpayainaṃ mahābhāgam % ito janapadāt param // Ram_2,34.10 //
evaṃ manye guṇavatāṃ $ guṇānāṃ phalam ucyate &
pitrā mātrā ca yat sādhur % vīro nirvāsyate vanam // Ram_2,34.11 //
rājño vacanam ājñāya $ sumantraḥ śīghravikramaḥ &
yojayitvāyayau tatra % ratham aśvair alaṃkṛtam // Ram_2,34.12 //
taṃ rathaṃ rājaputrāya $ sūtaḥ kanakabhūṣitam &
ācacakṣe 'ñjaliṃ kṛtvā % yuktaṃ paramavājibhiḥ // Ram_2,34.13 //
rājā satvaram āhūya $ vyāpṛtaṃ vittasaṃcaye &
uvāca deśakālajño % niścitaṃ sarvataḥ śuci // Ram_2,34.14 //
vāsāṃsi ca mahārhāṇi $ bhūṣaṇāni varāṇi ca &
varṣāṇy etāni saṃkhyāya % vaidehyāḥ kṣipram ānaya // Ram_2,34.15 //
narendreṇaivam uktas tu $ gatvā kośagṛhaṃ tataḥ &
prāyacchat sarvam āhṛtya % sītāyai kṣipram eva tat // Ram_2,34.16 //
sā sujātā sujātāni $ vaidehī prasthitā vanam &
bhūṣayāmāsa gātrāṇi % tair vicitrair vibhūṣaṇaiḥ // Ram_2,34.17 //
vyarājayata vaidehī $ veśma tat suvibhūṣitā &
udyato 'ṃśumataḥ kāle % khaṃ prabheva vivasvataḥ // Ram_2,34.18 //
tāṃ bhujābhyāṃ pariṣvajya $ śvaśrūr vacanam abravīt &
anācarantīṃ kṛpaṇaṃ % mūrdhny upāghrāya maithilīm // Ram_2,34.19 //
asatyaḥ sarvaloke 'smin $ satataṃ satkṛtāḥ priyaiḥ &
bhartāraṃ nānumanyante % vinipātagataṃ striyaḥ // Ram_2,34.20 //
sa tvayā nāvamantavyaḥ $ putraḥ pravrājito mama &
tava daivatam astv eṣa % nirdhanaḥ sadhano 'pi vā // Ram_2,34.21 //
vijñāya vacanaṃ sītā $ tasyā dharmārthasaṃhitam &
kṛtāñjalir uvācedaṃ % śvaśrūm abhimukhe sthitā // Ram_2,34.22 //
kariṣye sarvam evāham $ āryā yad anuśāsti mām &
abhijñāsmi yathā bhartur % vartitavyaṃ śrutaṃ ca me // Ram_2,34.23 //
na mām asajjanenāryā $ samānayitum arhati &
dharmād vicalituṃ nāham % alaṃ candrād iva prabhā // Ram_2,34.24 //
nātantrī vādyate vīṇā $ nācakro vartate rathaḥ &
nāpatiḥ sukham edhate % yā syād api śatātmajā // Ram_2,34.25 //
mitaṃ dadāti hi pitā $ mitaṃ mātā mitaṃ sutaḥ &
amitasya hi dātāraṃ % bhartāraṃ kā na pūjayet // Ram_2,34.26 //
sāham evaṃgatā śreṣṭhā $ śrutadharmaparāvarā &
ārye kim avamanyeyaṃ % strīṇāṃ bhartā hi daivatam // Ram_2,34.27 //
sītāyā vacanaṃ śrutvā $ kausalyā hṛdayaṃgamam &
śuddhasattvā mumocāśru % sahasā duḥkhaharṣajam // Ram_2,34.28 //
tāṃ prāñjalir abhikramya $ mātṛmadhye 'tisatkṛtām &
rāmaḥ paramadharmajño % mātaraṃ vākyam abravīt // Ram_2,34.29 //
amba mā duḥkhitā bhūs tvaṃ $ paśya tvaṃ pitaraṃ mama &
kṣayo hi vanavāsasya % kṣipram eva bhaviṣyati // Ram_2,34.30 //
suptāyās te gamiṣyanti $ navavarṣāṇi pañca ca &
sā samagram iha prāptaṃ % māṃ drakṣyasi suhṛdvṛtam // Ram_2,34.31 //
etāvad abhinītārtham $ uktvā sa jananīṃ vacaḥ &
trayaḥ śataśatārdhā hi % dadarśāvekṣya mātaraḥ // Ram_2,34.32 //
tāś cāpi sa tathaivārtā $ mātṝn daśarathātmajaḥ &
dharmayuktam idaṃ vākyaṃ % nijagāda kṛtāñjaliḥ // Ram_2,34.33 //
saṃvāsāt paruṣaṃ kiṃcid $ ajñānād vāpi yat kṛtam &
tan me samanujānīta % sarvāś cāmantrayāmi vaḥ // Ram_2,34.34 //
jajñe 'tha tāsāṃ saṃnādaḥ $ krauñcīnām iva niḥsvanaḥ &
mānavendrasya bhāryāṇām % evaṃ vadati rāghave // Ram_2,34.35 //
murajapaṇavameghaghoṣavad $ daśarathaveśma babhūva yat purā &
vilapitaparidevanākulaṃ % vyasanagataṃ tad abhūt suduḥkhitam // Ram_2,34.36 //

_________________________________________________________________

atha rāmaś ca sītā ca $ lakṣmaṇaś ca kṛtāñjaliḥ &
upasaṃgṛhya rājānaṃ % cakrur dīnāḥ pradakṣiṇam // Ram_2,35.1 //
taṃ cāpi samanujñāpya $ dharmajñaḥ sītayā saha &
rāghavaḥ śokasaṃmūḍho % jananīm abhyavādayat // Ram_2,35.2 //
anvakṣaṃ lakṣmaṇo bhrātuḥ $ kausalyām abhyavādayat &
atha mātuḥ sumitrāyā % jagrāha caraṇau punaḥ // Ram_2,35.3 //
taṃ vandamānaṃ rudatī $ mātā saumitrim abravīt &
hitakāmā mahābāhuṃ % mūrdhny upāghrāya lakṣmaṇam // Ram_2,35.4 //
sṛṣṭas tvaṃ vanavāsāya $ svanuraktaḥ suhṛjjane &
rāme pramādaṃ mā kārṣīḥ % putra bhrātari gacchati // Ram_2,35.5 //
vyasanī vā samṛddho vā $ gatir eṣa tavānagha &
eṣa loke satāṃ dharmo % yaj jyeṣṭhavaśago bhavet // Ram_2,35.6 //
idaṃ hi vṛttam ucitaṃ $ kulasyāsya sanātanam &
dānaṃ dīkṣā ca yajñeṣu % tanutyāgo mṛdheṣu ca // Ram_2,35.7 //
rāmaṃ daśarathaṃ viddhi $ māṃ viddhi janakātmajām &
ayodhyām aṭavīṃ viddhi % gaccha tāta yathāsukham // Ram_2,35.8 //
tataḥ sumantraḥ kākutsthaṃ $ prāñjalir vākyam abravīt &
vinīto vinayajñaś ca % mātalir vāsavaṃ yathā // Ram_2,35.9 //
ratham āroha bhadraṃ te $ rājaputra mahāyaśaḥ &
kṣipraṃ tvāṃ prāpayiṣyāmi % yatra māṃ rāma vakṣyasi // Ram_2,35.10 //
caturdaśa hi varṣāṇi $ vastavyāni vane tvayā &
tāny upakramitavyāni % yāni devyāsi coditaḥ // Ram_2,35.11 //
taṃ rathaṃ sūryasaṃkāśaṃ $ sītā hṛṣṭena cetasā &
āruroha varārohā % kṛtvālaṃkāram ātmanaḥ // Ram_2,35.12 //
tathaivāyudhajātāni $ bhrātṛbhyāṃ kavacāni ca &
rathopasthe pratinyasya % sacarmakaṭhinaṃ ca tat // Ram_2,35.13 //
sītātṛtīyān ārūḍhān $ dṛṣṭvā dhṛṣṭam acodayat &
sumantraḥ saṃmatān aśvān % vāyuvegasamāñ jave // Ram_2,35.14 //
prayāte tu mahāraṇyaṃ $ cirarātrāya rāghave &
babhūva nagare mūrchā % balamūrchā janasya ca // Ram_2,35.15 //
tat samākulasaṃbhrāntaṃ $ mattasaṃkupitadvipam &
hayaśiñjitanirghoṣaṃ % puram āsīn mahāsvanam // Ram_2,35.16 //
tataḥ sabālavṛddhā sā $ purī paramapīḍitā &
rāmam evābhidudrāva % gharmārtaḥ salilaṃ yathā // Ram_2,35.17 //
pārśvataḥ pṛṣṭhataś cāpi $ lambamānās tadunmukhāḥ &
bāṣpapūrṇamukhāḥ sarve % tam ūcur bhṛśaduḥkhitāḥ // Ram_2,35.18 //
saṃyaccha vājināṃ raśmīn $ sūta yāhi śanaiḥ śanaiḥ &
mukhaṃ drakṣyāmi rāmasya % durdarśaṃ no bhaviṣyati // Ram_2,35.19 //
āyasaṃ hṛdayaṃ nūnaṃ $ rāmamātur asaṃśayam &
yad devagarbhapratime % vanaṃ yāti na bhidyate // Ram_2,35.20 //
kṛtakṛtyā hi vaidehī $ chāyevānugatā patim &
na jahāti ratā dharme % merum arkaprabhā yathā // Ram_2,35.21 //
aho lakṣmaṇa siddhārthaḥ $ satataṃ priyavādinam &
bhrātaraṃ devasaṃkāśaṃ % yas tvaṃ paricariṣyasi // Ram_2,35.22 //
mahaty eṣā hi te siddhir $ eṣa cābhyudayo mahān &
eṣa svargasya mārgaś ca % yad enam anugacchasi \
evaṃ vadantas te soḍhuṃ # na śekur bāṣpam āgatam // Ram_2,35.23 //
atha rājā vṛtaḥ strībhir $ dīnābhir dīnacetanaḥ &
nirjagāma priyaṃ putraṃ % drakṣyāmīti bruvan gṛhāt // Ram_2,35.24 //
śuśruve cāgrataḥ strīṇāṃ $ rudantīnāṃ mahāsvanaḥ &
yathā nādaḥ kareṇūnāṃ % baddhe mahati kuñjare // Ram_2,35.25 //
pitā ca rājā kākutsthaḥ $ śrīmān sannas tadā babhau &
paripūrṇaḥ śaśī kāle % graheṇopapluto yathā // Ram_2,35.26 //
tato halahalāśabdo $ jajñe rāmasya pṛṣṭhataḥ &
narāṇāṃ prekṣya rājānaṃ % sīdantaṃ bhṛśaduḥkhitam // Ram_2,35.27 //
hā rāmeti janāḥ kecid $ rāmamāteti cāpare &
antaḥpuraṃ samṛddhaṃ ca % krośantaṃ paryadevayan // Ram_2,35.28 //
anvīkṣamāṇo rāmas tu $ viṣaṇṇaṃ bhrāntacetasam &
rājānaṃ mātaraṃ caiva % dadarśānugatau pathi \
dharmapāśena saṃkṣiptaḥ # prakāśaṃ nābhyudaikṣata // Ram_2,35.29 //
padātinau ca yānārhāv $ aduḥkhārhau sukhocitau &
dṛṣṭvā saṃcodayāmāsa % śīghraṃ yāhīti sārathim // Ram_2,35.30 //
na hi tat puruṣavyāghro $ duḥkhadaṃ darśanaṃ pituḥ &
mātuś ca sahituṃ śaktas % totrārdita iva dvipaḥ // Ram_2,35.31 //
tathā rudantīṃ kausalyāṃ $ rathaṃ tam anudhāvatīm &
krośantīṃ rāma rāmeti % hā sīte lakṣmaṇeti ca \
asakṛt praikṣata tadā # nṛtyantīm iva mātaram // Ram_2,35.32 //
tiṣṭheti rājā cukrośa $ yāhi yāhīti rāghavaḥ &
sumantrasya babhūvātmā % cakrayor iva cāntarā // Ram_2,35.33 //
nāśrauṣam iti rājānam $ upālabdho 'pi vakṣyasi &
ciraṃ duḥkhasya pāpiṣṭham % iti rāmas tam abravīt // Ram_2,35.34 //
rāmasya sa vacaḥ kurvann $ anujñāpya ca taṃ janam &
vrajato 'pi hayāñ śīghraṃ % codayāmāsa sārathiḥ // Ram_2,35.35 //
nyavartata jano rājño $ rāmaṃ kṛtvā pradakṣiṇam &
manasāpy aśruvegaiś ca % na nyavartata mānuṣam // Ram_2,35.36 //
yam icchet punar āyāntaṃ $ nainaṃ dūram anuvrajet &
ity amātyā mahārājam % ūcur daśarathaṃ vacaḥ // Ram_2,35.37 //
teṣāṃ vacaḥ sarvaguṇopapannaṃ $ prasvinnagātraḥ praviṣaṇṇarūpaḥ &
niśamya rājā kṛpaṇaḥ sabhāryo % vyavasthitas taṃ sutam īkṣamāṇaḥ // Ram_2,35.38 //

_________________________________________________________________


tasmiṃs tu puruṣavyāghre $ niṣkrāmati kṛtāñjalau &
ārtaśabdo hi saṃjajñe % strīṇām antaḥpure mahān // Ram_2,36.1 //
anāthasya janasyāsya $ durbalasya tapasvinaḥ &
yo gatiḥ śaraṇaṃ cāsīt % sa nāthaḥ kva nu gacchati // Ram_2,36.2 //
na krudhyaty abhiśasto 'pi $ krodhanīyāni varjayan &
kruddhān prasādayan sarvān % samaduḥkhaḥ kva gacchati // Ram_2,36.3 //
kausalyāyāṃ mahātejā $ yathā mātari vartate &
tathā yo vartate 'smāsu % mahātmā kva nu gacchati // Ram_2,36.4 //
kaikeyyā kliśyamānena $ rājñā saṃcodito vanam &
paritrātā janasyāsya % jagataḥ kva nu gacchati // Ram_2,36.5 //
aho niścetano rājā $ jīvalokasya sampriyam &
dharmyaṃ satyavrataṃ rāmaṃ % vanavāse pravatsyati // Ram_2,36.6 //
iti sarvā mahiṣyas tā $ vivatsā iva dhenavaḥ &
ruruduś caiva duḥkhārtāḥ % sasvaraṃ ca vicukruśuḥ // Ram_2,36.7 //
sa tam antaḥpure ghoram $ ārtaśabdaṃ mahīpatiḥ &
putraśokābhisaṃtaptaḥ % śrutvā cāsīt suduḥkhitaḥ // Ram_2,36.8 //
nāgnihotrāṇy ahūyanta $ sūryaś cāntaradhīyata &
vyasṛjan kavalān nāgā % gāvo vatsān na pāyayan // Ram_2,36.9 //
triśaṅkur lohitāṅgaś ca $ bṛhaspatibudhāv api &
dāruṇāḥ somam abhyetya % grahāḥ sarve vyavasthitāḥ // Ram_2,36.10 //
nakṣatrāṇi gatārcīṃṣi $ grahāś ca gatatejasaḥ &
viśākhāś ca sadhūmāś ca % nabhasi pracakāśire // Ram_2,36.11 //
akasmān nāgaraḥ sarvo $ jano dainyam upāgamat &
āhāre vā vihāre vā % na kaścid akaron manaḥ // Ram_2,36.12 //
bāṣpaparyākulamukho $ rājamārgagato janaḥ &
na hṛṣṭo lakṣyate kaścit % sarvaḥ śokaparāyaṇaḥ // Ram_2,36.13 //
na vāti pavanaḥ śīto $ na śaśī saumyadarśanaḥ &
na sūryas tapate lokaṃ % sarvaṃ paryākulaṃ jagat // Ram_2,36.14 //
anarthinaḥ sutāḥ strīṇāṃ $ bhartāro bhrātaras tathā &
sarve sarvaṃ parityajya % rāmam evānvacintayan // Ram_2,36.15 //
ye tu rāmasya suhṛdaḥ $ sarve te mūḍhacetasaḥ &
śokabhāreṇa cākrāntāḥ % śayanaṃ na jahus tadā // Ram_2,36.16 //
tatas tv ayodhyā rahitā mahātmanā $ puraṃdareṇeva mahī saparvatā &
cacāla ghoraṃ bhayabhārapīḍitā % sanāgayodhāśvagaṇā nanāda ca // Ram_2,36.17 //

_________________________________________________________________


yāvat tu niryatas tasya $ rajorūpam adṛśyata &
naivekṣvākuvaras tāvat % saṃjahārātmacakṣuṣī // Ram_2,37.1 //
yāvad rājā priyaṃ putraṃ $ paśyaty atyantadhārmikam &
tāvad vyavardhatevāsya % dharaṇyāṃ putradarśane // Ram_2,37.2 //
na paśyati rajo 'py asya $ yadā rāmasya bhūmipaḥ &
tadārtaś ca viṣaṇṇaś ca % papāta dharaṇītale // Ram_2,37.3 //
tasya dakṣiṇam anvagāt $ kausalyā bāhum aṅganā &
vāmaṃ cāsyānvagāt pārśvaṃ % kaikeyī bharatapriyā // Ram_2,37.4 //
tāṃ nayena ca sampanno $ dharmeṇa vinayena ca &
uvāca rājā kaikeyīṃ % samīkṣya vyathitendriyaḥ // Ram_2,37.5 //
kaikeyi mā mamāṅgāni $ sprākṣīs tvaṃ duṣṭacāriṇī &
na hi tvāṃ draṣṭum icchāmi % na bhāryā na ca bāndhavī // Ram_2,37.6 //
ye ca tvām upajīvanti $ nāhaṃ teṣāṃ na te mama &
kevalārthaparāṃ hi tvāṃ % tyaktadharmāṃ tyajāmy aham // Ram_2,37.7 //
agṛhṇāṃ yac ca te pāṇim $ agniṃ paryaṇayaṃ ca yat &
anujānāmi tat sarvam % asmiṃl loke paratra ca // Ram_2,37.8 //
bharataś cet pratītaḥ syād $ rājyaṃ prāpyedam avyayam &
yan me sa dadyāt pitrarthaṃ % mā mā tad dattam āgamat // Ram_2,37.9 //
atha reṇusamuddhvastaṃ $ tam utthāpya narādhipam &
nyavartata tadā devī % kausalyā śokakarśitā // Ram_2,37.10 //
hatveva brāhmaṇaṃ kāmāt $ spṛṣṭvāgnim iva pāṇinā &
anvatapyata dharmātmā % putraṃ saṃcintya tāpasam // Ram_2,37.11 //
nivṛtyaiva nivṛtyaiva $ sīdato rathavartmasu &
rājño nātibabhau rūpaṃ % grastasyāṃśumato yathā // Ram_2,37.12 //
vilalāpa ca duḥkhārtaḥ $ priyaṃ putram anusmaran &
nagarāntam anuprāptaṃ % buddhvā putram athābravīt // Ram_2,37.13 //
vāhanānāṃ ca mukhyānāṃ $ vahatāṃ taṃ mamātmajam &
padāni pathi dṛśyante % sa mahātmā na dṛśyate // Ram_2,37.14 //
sa nūnaṃ kvacid evādya $ vṛkṣamūlam upāśritaḥ &
kāṣṭhaṃ vā yadi vāśmānam % upadhāya śayiṣyate // Ram_2,37.15 //
utthāsyati ca medinyāḥ $ kṛpaṇaḥ pāṃśuguṇṭhitaḥ &
viniḥśvasan prasravaṇāt % kareṇūnām ivarṣabhaḥ // Ram_2,37.16 //
drakṣyanti nūnaṃ puruṣā $ dīrghabāhuṃ vanecarāḥ &
rāmam utthāya gacchantaṃ % lokanātham anāthavat // Ram_2,37.17 //
sakāmā bhava kaikeyi $ vidhavā rājyam āvasa &
na hi taṃ puruṣavyāghraṃ % vinā jīvitum utsahe // Ram_2,37.18 //
ity evaṃ vilapan rājā $ janaughenābhisaṃvṛtaḥ &
apasnāta ivāriṣṭaṃ % praviveśa purottamam // Ram_2,37.19 //
śūnyacatvaraveśmāntāṃ $ saṃvṛtāpaṇadevatām &
klāntadurbaladuḥkhārtāṃ % nātyākīrṇamahāpathām // Ram_2,37.20 //
tām avekṣya purīṃ sarvāṃ $ rāmam evānucintayan &
vilapan prāviśad rājā % gṛhaṃ sūrya ivāmbudam // Ram_2,37.21 //
mahāhradam ivākṣobhyaṃ $ suparṇena hṛtoragam &
rāmeṇa rahitaṃ veśma % vaidehyā lakṣmaṇena ca // Ram_2,37.22 //
kausalyāyā gṛhaṃ śīghraṃ $ rāmamātur nayantu mām &
iti bruvantaṃ rājānam % anayan dvāradarśinaḥ // Ram_2,37.23 //
tatas tatra praviṣṭasya $ kausalyāyā niveśanam &
adhiruhyāpi śayanaṃ % babhūva lulitaṃ manaḥ // Ram_2,37.24 //
tac ca dṛṣṭvā mahārājo $ bhujam udyamya vīryavān &
uccaiḥ svareṇa cukrośa % hā rāghava jahāsi mām // Ram_2,37.25 //
sukhitā bata taṃ kālaṃ $ jīviṣyanti narottamāḥ &
pariṣvajanto ye rāmaṃ % drakṣyanti punar āgatam // Ram_2,37.26 //
na tvāṃ paśyāmi kausalye $ sādhu māṃ pāṇinā spṛśa &
rāmaṃ me 'nugatā dṛṣṭir % adyāpi na nivartate // Ram_2,37.27 //
taṃ rāmam evānuvicintayantaṃ $ samīkṣya devī śayane narendram &
upopaviśyādhikam ārtarūpā % viniḥśvasantī vilalāpa kṛcchram // Ram_2,37.28 //

_________________________________________________________________


tataḥ samīkṣya śayane $ sannaṃ śokena pārthivam &
kausalyā putraśokārtā % tam uvāca mahīpatim // Ram_2,38.1 //
rāghavo naraśārdūla $ viṣam uptvā dvijihvavat &
vicariṣyati kaikeyī % nirmukteva hi pannagī // Ram_2,38.2 //
vivāsya rāmaṃ subhagā $ labdhakāmā samāhitā &
trāsayiṣyati māṃ bhūyo % duṣṭāhir iva veśmani // Ram_2,38.3 //
atha sma nagare rāmaś $ caran bhaikṣaṃ gṛhe vaset &
kāmakāro varaṃ dātum % api dāsaṃ mamātmajam // Ram_2,38.4 //
pātayitvā tu kaikeyyā $ rāmaṃ sthānād yatheṣṭataḥ &
pradiṣṭo rakṣasāṃ bhāgaḥ % parvaṇīvāhitāgninā // Ram_2,38.5 //
gajarājagatir vīro $ mahābāhur dhanurdharaḥ &
vanam āviśate nūnaṃ % sabhāryaḥ sahalakṣmaṇaḥ // Ram_2,38.6 //
vane tv adṛṣṭaduḥkhānāṃ $ kaikeyyānumate tvayā &
tyaktānāṃ vanavāsāya % kā nv avasthā bhaviṣyati // Ram_2,38.7 //
te ratnahīnās taruṇāḥ $ phalakāle vivāsitāḥ &
kathaṃ vatsyanti kṛpaṇāḥ % phalamūlaiḥ kṛtāśanāḥ // Ram_2,38.8 //
apīdānīṃ sa kālaḥ syān $ mama śokakṣayaḥ śivaḥ &
sabhāryaṃ yat saha bhrātrā % paśyeyam iha rāghavam // Ram_2,38.9 //
śrutvaivopasthitau vīrau $ kadāyodhyā bhaviṣyati &
yaśasvinī hṛṣṭajanā % sūcchritadhvajamālinī // Ram_2,38.10 //
kadā prekṣya naravyāghrāv $ araṇyāt punarāgatau &
nandiṣyati purī hṛṣṭā % samudra iva parvaṇi // Ram_2,38.11 //
kadāyodhyāṃ mahābāhuḥ $ purīṃ vīraḥ pravekṣyati &
puraskṛtya rathe sītāṃ % vṛṣabho govadhūm iva // Ram_2,38.12 //
kadā prāṇisahasrāṇi $ rājamārge mamātmajau &
lājair avakariṣyanti % praviśantāv ariṃdamau // Ram_2,38.13 //
kadā sumanasaḥ kanyā $ dvijātīnāṃ phalāni ca &
pradiśantyaḥ purīṃ hṛṣṭāḥ % kariṣyanti pradakṣiṇam // Ram_2,38.14 //
kadā pariṇato buddhyā $ vayasā cāmaraprabhaḥ &
abhyupaiṣyati dharmajñas % trivarṣa iva māṃ lalan // Ram_2,38.15 //
niḥsaṃśayaṃ mayā manye $ purā vīra kadaryayā &
pātu kāmeṣu vatseṣu % mātṝṇāṃ śātitāḥ stanāḥ // Ram_2,38.16 //
sāhaṃ gaur iva siṃhena $ vivatsā vatsalā kṛtā &
kaikeyyā puruṣavyāghra % bālavatseva gaur balāt // Ram_2,38.17 //
na hi tāvad guṇair juṣṭaṃ $ sarvaśāstraviśāradam &
ekaputrā vinā putram % ahaṃ jīvitum utsahe // Ram_2,38.18 //
na hi me jīvite kiṃcit $ sāmarthyam iha kalpyate &
apaśyantyāḥ priyaṃ putraṃ % mahābāhuṃ mahābalam // Ram_2,38.19 //
ayaṃ hi māṃ dīpayate samutthitas $ tanūjaśokaprabhavo hutāśanaḥ &
mahīm imāṃ raśmibhir uttamaprabho % yathā nidāghe bhagavān divākaraḥ // Ram_2,38.20 //

_________________________________________________________________


vilapantīṃ tathā tāṃ tu $ kausalyāṃ pramadottamām &
idaṃ dharme sthitā dharmyaṃ % sumitrā vākyam abravīt // Ram_2,39.1 //
tavārye sadguṇair yuktaḥ $ putraḥ sa puruṣottamaḥ &
kiṃ te vilapitenaivaṃ % kṛpaṇaṃ ruditena vā // Ram_2,39.2 //
yas tavārye gataḥ putras $ tyaktvā rājyaṃ mahābalaḥ &
sādhu kurvan mahātmānaṃ % pitaraṃ satyavādinām // Ram_2,39.3 //
śiṣṭair ācarite samyak $ śaśvat pretya phalodaye &
rāmo dharme sthitaḥ śreṣṭho % na sa śocyaḥ kadācana // Ram_2,39.4 //
vartate cottamāṃ vṛttiṃ $ lakṣmaṇo 'smin sadānaghaḥ &
dayāvān sarvabhūteṣu % lābhas tasya mahātmanaḥ // Ram_2,39.5 //
araṇyavāse yad duḥkhaṃ $ jānatī vai sukhocitā &
anugacchati vaidehī % dharmātmānaṃ tavātmajam // Ram_2,39.6 //
kīrtibhūtāṃ patākāṃ yo $ loke bhrāmayati prabhuḥ &
damasatyavrataparaḥ % kiṃ na prāptas tavātmajaḥ // Ram_2,39.7 //
vyaktaṃ rāmasya vijñāya $ śaucaṃ māhātmyam uttamam &
na gātram aṃśubhiḥ sūryaḥ % saṃtāpayitum arhati // Ram_2,39.8 //
śivaḥ sarveṣu kāleṣu $ kānanebhyo viniḥsṛtaḥ &
rāghavaṃ yuktaśītoṣṇaḥ % seviṣyati sukho 'nilaḥ // Ram_2,39.9 //
śayānam anaghaṃ rātrau $ pitevābhipariṣvajan &
raśmibhiḥ saṃspṛśañ śītaiś % candramā hlādayiṣyati // Ram_2,39.10 //
dadau cāstrāṇi divyāni $ yasmai brahmā mahaujase &
dānavendraṃ hataṃ dṛṣṭvā % timidhvajasutaṃ raṇe // Ram_2,39.11 //
pṛthivyā saha vaidehyā $ śriyā ca puruṣarṣabhaḥ &
kṣipraṃ tisṛbhir etābhiḥ % saha rāmo 'bhiṣekṣyate // Ram_2,39.12 //
duḥkhajaṃ visṛjanty asraṃ $ niṣkrāmantam udīkṣya yam &
samutsrakṣyasi netrābhyāṃ % kṣipram ānandajaṃ payaḥ // Ram_2,39.13 //
abhivādayamānaṃ taṃ $ dṛṣṭvā sasuhṛdaṃ sutam &
mudāśru mokṣyase kṣipraṃ % meghalekheva vārṣikī // Ram_2,39.14 //
putras te varadaḥ kṣipram $ ayodhyāṃ punar āgataḥ &
karābhyāṃ mṛdupīnābhyāṃ % caraṇau pīḍayiṣyati // Ram_2,39.15 //
niśamya tal lakṣmaṇamātṛvākyaṃ $ rāmasya mātur naradevapatnyāḥ &
sadyaḥ śarīre vinanāśa śokaḥ % śaradgato megha ivālpatoyaḥ // Ram_2,39.16 //

_________________________________________________________________


anuraktā mahātmānaṃ $ rāmaṃ satyaparākramam &
anujagmuḥ prayāntaṃ taṃ % vanavāsāya mānavāḥ // Ram_2,40.1 //
nivartite 'pi ca balāt $ suhṛdvarge ca rājani &
naiva te saṃnyavartanta % rāmasyānugatā ratham // Ram_2,40.2 //
ayodhyānilayānāṃ hi $ puruṣāṇāṃ mahāyaśāḥ &
babhūva guṇasampannaḥ % pūrṇacandra iva priyaḥ // Ram_2,40.3 //
sa yācyamānaḥ kākutsthaḥ $ svābhiḥ prakṛtibhis tadā &
kurvāṇaḥ pitaraṃ satyaṃ % vanam evānvapadyata // Ram_2,40.4 //
avekṣamāṇaḥ sasnehaṃ $ cakṣuṣā prapibann iva &
uvāca rāmaḥ snehena % tāḥ prajāḥ svāḥ prajā iva // Ram_2,40.5 //
yā prītir bahumānaś ca $ mayy ayodhyānivāsinām &
matpriyārthaṃ viśeṣeṇa % bharate sā niveśyatām // Ram_2,40.6 //
sa hi kalyāṇacāritraḥ $ kaikeyyānandavardhanaḥ &
kariṣyati yathāvad vaḥ % priyāṇi ca hitāni ca // Ram_2,40.7 //
jñānavṛddho vayobālo $ mṛdur vīryaguṇānvitaḥ &
anurūpaḥ sa vo bhartā % bhaviṣyati bhayāpahaḥ // Ram_2,40.8 //
sa hi rājaguṇair yukto $ yuvarājaḥ samīkṣitaḥ &
api cāpi mayā śiṣṭaiḥ % kāryaṃ vo bhartṛśāsanam // Ram_2,40.9 //
na ca tapyed yathā cāsau $ vanavāsaṃ gate mayi &
mahārājas tathā kāryo % mama priyacikīrṣayā // Ram_2,40.10 //
yathā yathā dāśarathir $ dharmam evāsthito 'bhavat &
tathā tathā prakṛtayo % rāmaṃ patim akāmayan // Ram_2,40.11 //
bāṣpeṇa pihitaṃ dīnaṃ $ rāmaḥ saumitriṇā saha &
cakarṣeva guṇair baddhvā % janaṃ punar ivāsanam // Ram_2,40.12 //
te dvijās trividhaṃ vṛddhā $ jñānena vayasaujasā &
vayaḥprakampaśiraso % dūrād ūcur idaṃ vacaḥ // Ram_2,40.13 //
vahanto javanā rāmaṃ $ bho bho jātyās turaṃgamāḥ &
nivartadhvaṃ na gantavyaṃ % hitā bhavata bhartari \
upavāhyas tu vo bhartā # nāpavāhyaḥ purād vanam // Ram_2,40.14 //
evam ārtapralāpāṃs tān $ vṛddhān pralapato dvijān &
avekṣya sahasā rāmo % rathād avatatāra ha // Ram_2,40.15 //
padbhyām eva jagāmātha $ sasītaḥ sahalakṣmaṇaḥ &
saṃnikṛṣṭapadanyāso % rāmo vanaparāyaṇaḥ // Ram_2,40.16 //
dvijātīṃs tu padātīṃs tān $ rāmaś cāritravatsalaḥ &
na śaśāka ghṛṇācakṣuḥ % parimoktuṃ rathena saḥ // Ram_2,40.17 //
gacchantam eva taṃ dṛṣṭvā $ rāmaṃ saṃbhrāntamānasāḥ &
ūcuḥ paramasaṃtaptā % rāmaṃ vākyam idaṃ dvijāḥ // Ram_2,40.18 //
brāhmaṇyaṃ kṛtsnam etat tvāṃ $ brahmaṇyam anugacchati &
dvijaskandhādhirūḍhās tvām % agnayo 'py anuyānty amī // Ram_2,40.19 //
vājapeyasamutthāni $ chattrāṇy etāni paśya naḥ &
pṛṣṭhato 'nuprayātāni % haṃsān iva jalātyaye // Ram_2,40.20 //
anavāptātapatrasya $ raśmisaṃtāpitasya te &
ebhiś chāyāṃ kariṣyāmaḥ % svaiś chattrair vājapeyikaiḥ // Ram_2,40.21 //
yā hi naḥ satataṃ buddhir $ vedamantrānusāriṇī &
tvatkṛte sā kṛtā vatsa % vanavāsānusāriṇī // Ram_2,40.22 //
hṛdayeṣv avatiṣṭhante $ vedā ye naḥ paraṃ dhanam &
vatsyanty api gṛheṣv eva % dārāś cāritrarakṣitāḥ // Ram_2,40.23 //
na punar niścayaḥ kāryas $ tvadgatau sukṛtā matiḥ &
tvayi dharmavyapekṣe tu % kiṃ syād dharmam avekṣitum // Ram_2,40.24 //
yācito no nivartasva $ haṃsaśuklaśiroruhaiḥ &
śirobhir nibhṛtācāra % mahīpatanapāṃsulaiḥ // Ram_2,40.25 //
bahūnāṃ vitatā yajñā $ dvijānāṃ ya ihāgatāḥ &
teṣāṃ samāptir āyattā % tava vatsa nivartane // Ram_2,40.26 //
bhaktimanti hi bhūtāni $ jaṅgamājaṅgamāni ca &
yācamāneṣu teṣu tvaṃ % bhaktiṃ bhakteṣu darśaya // Ram_2,40.27 //
anugantum aśaktās tvāṃ $ mūlair uddhṛtaveginaḥ &
unnatā vāyuvegena % vikrośantīva pādapāḥ // Ram_2,40.28 //
niśceṣṭāhārasaṃcārā $ vṛkṣaikasthānaviṣṭhitāḥ &
pakṣiṇo 'pi prayācante % sarvabhūtānukampinam // Ram_2,40.29 //
evaṃ vikrośatāṃ teṣāṃ $ dvijātīnāṃ nivartane &
dadṛśe tamasā tatra % vārayantīva rāghavam // Ram_2,40.30 //

_________________________________________________________________


tatas tu tamasā tīraṃ $ ramyam āśritya rāghavaḥ &
sītām udvīkṣya saumitrim % idaṃ vacanam abravīt // Ram_2,41.1 //
iyam adya niśā pūrvā $ saumitre prasthitā vanam &
vanavāsasya bhadraṃ te % sa notkaṇṭhitum arhasi // Ram_2,41.2 //
paśya śūnyāny araṇyāni $ rudantīva samantataḥ &
yathānilayam āyadbhir % nilīnāni mṛgadvijaiḥ // Ram_2,41.3 //
adyāyodhyā tu nagarī $ rājadhānī pitur mama &
sastrīpuṃsā gatān asmāñ % śociṣyati na saṃśayaḥ // Ram_2,41.4 //
bharataḥ khalu dharmātmā $ pitaraṃ mātaraṃ ca me &
dharmārthakāmasahitair % vākyair āśvāsayiṣyati // Ram_2,41.5 //
bharatasyānṛśaṃsatvaṃ $ saṃcintyāhaṃ punaḥ punaḥ &
nānuśocāmi pitaraṃ % mātaraṃ cāpi lakṣmaṇa // Ram_2,41.6 //
tvayā kāryaṃ naravyāghra $ mām anuvrajatā kṛtam &
anveṣṭavyā hi vaidehyā % rakṣaṇārthe sahāyatā // Ram_2,41.7 //
adbhir eva tu saumitre $ vatsyāmy adya niśām imām &
etaddhi rocate mahyaṃ % vanye 'pi vividhe sati // Ram_2,41.8 //
evam uktvā tu saumitraṃ $ sumantram api rāghavaḥ &
apramattas tvam aśveṣu % bhava saumyety uvāca ha // Ram_2,41.9 //
so 'śvān sumantraḥ saṃyamya $ sūrye 'staṃ samupāgate &
prabhūtayavasān kṛtvā % babhūva pratyanantaraḥ // Ram_2,41.10 //
upāsyatu śivāṃ saṃdhyāṃ $ dṛṣṭvā rātrim upasthitām &
rāmasya śayanaṃ cakre % sūtaḥ saumitriṇā saha // Ram_2,41.11 //
tāṃ śayyāṃ tamasātīre $ vīkṣya vṛkṣadalaiḥ kṛtām &
rāmaḥ saumitriṇā sārdhaṃ % sabhāryaḥ saṃviveśa ha // Ram_2,41.12 //
sabhāryaṃ saṃprasuptaṃ taṃ $ bhrātaraṃ vīkṣya lakṣmaṇaḥ &
kathayāmāsa sūtāya % rāmasya vividhān guṇān // Ram_2,41.13 //
jāgrato hy eva tāṃ rātriṃ $ saumitrer udito raviḥ &
sūtasya tamasātīre % rāmasya bruvato guṇān // Ram_2,41.14 //
gokulākulatīrāyās $ tamasāyā vidūrataḥ &
avasat tatra tāṃ rātriṃ % rāmaḥ prakṛtibhiḥ saha // Ram_2,41.15 //
utthāya tu mahātejāḥ $ prakṛtīs tā niśāmya ca &
abravīd bhrātaraṃ rāmo % lakṣmaṇaṃ puṇyalakṣaṇam // Ram_2,41.16 //
asmadvyapekṣān saumitre $ nirapekṣān gṛheṣv api &
vṛkṣamūleṣu saṃsuptān % paśya lakṣmaṇa sāmpratam // Ram_2,41.17 //
yathaite niyamaṃ paurāḥ $ kurvanty asmannivartane &
api prāṇān asiṣyanti % na tu tyakṣyanti niścayam // Ram_2,41.18 //
yāvad eva tu saṃsuptās $ tāvad eva vayaṃ laghu &
ratham āruhya gacchāmaḥ % panthānam akutobhayam // Ram_2,41.19 //
ato bhūyo 'pi nedānīm $ ikṣvākupuravāsinaḥ &
svapeyur anuraktā māṃ % vṛkṣamūlāni saṃśritāḥ // Ram_2,41.20 //
paurā hy ātmakṛtād duḥkhād $ vipramocyā nṛpātmajaiḥ &
na tu khalv ātmanā yojyā % duḥkhena puravāsinaḥ // Ram_2,41.21 //
abravīl lakṣmaṇo rāmaṃ $ sākṣād dharmam iva sthitam &
rocate me mahāprājña % kṣipram āruhyatām iti // Ram_2,41.22 //
sūtas tataḥ saṃtvaritaḥ $ syandanaṃ tair hayottamaiḥ &
yojayitvātha rāmāya % prāñjaliḥ pratyavedayat // Ram_2,41.23 //
mohanārthaṃ tu paurāṇāṃ $ sūtaṃ rāmo 'bravīd vacaḥ &
udaṅmukhaḥ prayāhi tvaṃ % ratham āsthāya sārathe // Ram_2,41.24 //
muhūrtaṃ tvaritaṃ gatvā $ nirvartaya rathaṃ punaḥ &
yathā na vidyuḥ paurā māṃ % tathā kuru samāhitaḥ // Ram_2,41.25 //
rāmasya vacanaṃ śrutvā $ tathā cakre sa sārathiḥ &
pratyāgamya ca rāmasya % syandanaṃ pratyavedayat // Ram_2,41.26 //
taṃ syandanam adhiṣṭhāya $ rāghavaḥ saparicchadaḥ &
śīghragām ākulāvartāṃ % tamasām ataran nadīm // Ram_2,41.27 //
sa saṃtīrya mahābāhuḥ $ śrīmāñ śivam akaṇṭakam &
prāpadyata mahāmārgam % abhayaṃ bhayadarśinām // Ram_2,41.28 //
prabhātāyāṃ tu śarvaryāṃ $ paurās te rāghavaṃ vinā &
śokopahataniśceṣṭā % babhūvur hatacetasaḥ // Ram_2,41.29 //
śokajāśruparidyūnā $ vīkṣamāṇās tatas tataḥ &
ālokam api rāmasya % na paśyanti sma duḥkhitāḥ // Ram_2,41.30 //
tato mārgānusāreṇa $ gatvā kiṃcit kṣaṇaṃ punaḥ &
mārganāśād viṣādena % mahatā samabhiplutaḥ // Ram_2,41.31 //
rathasya mārganāśena $ nyavartanta manasvinaḥ &
kim idaṃ kiṃ kariṣyāmo % daivenopahatā iti // Ram_2,41.32 //
tato yathāgatenaiva $ mārgeṇa klāntacetasaḥ &
ayodhyām agaman sarve % purīṃ vyathitasajjanām // Ram_2,41.33 //

_________________________________________________________________


anugamya nivṛttānāṃ $ rāmaṃ nagaravāsinām &
udgatānīva sattvāni % babhūvur amanasvinām // Ram_2,42.1 //
svaṃ svaṃ nilayam āgamya $ putradāraiḥ samāvṛtāḥ &
aśrūṇi mumucuḥ sarve % bāṣpeṇa pihitānanāḥ // Ram_2,42.2 //
na cāhṛṣyan na cāmodan $ vaṇijo na prasārayan &
na cāśobhanta paṇyāni % nāpacan gṛhamedhinaḥ // Ram_2,42.3 //
naṣṭaṃ dṛṣṭvā nābhyanandan $ vipulaṃ vā dhanāgamam &
putraṃ prathamajaṃ labdhvā % jananī nābhyanandata // Ram_2,42.4 //
gṛhe gṛhe rudantyaś ca $ bhartāraṃ gṛham āgatam &
vyagarhayanta duḥkhārtā % vāgbhis totrair iva dvipān // Ram_2,42.5 //
kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ $ kiṃ dāraiḥ kiṃ dhanena vā &
putrair vā kiṃ sukhair vāpi % ye na paśyanti rāghavam // Ram_2,42.6 //
ekaḥ satpuruṣo loke $ lakṣmaṇaḥ saha sītayā &
yo 'nugacchati kākutsthaṃ % rāmaṃ paricaran vane // Ram_2,42.7 //
āpagāḥ kṛtapuṇyās tāḥ $ padminyaś ca sarāṃsi ca &
yeṣu snāsyati kākutstho % vigāhya salilaṃ śuci // Ram_2,42.8 //
śobhayiṣyanti kākutstham $ aṭavyo ramyakānanāḥ &
āpagāś ca mahānūpāḥ % sānumantaś ca parvatāḥ // Ram_2,42.9 //
kānanaṃ vāpi śailaṃ vā $ yaṃ rāmo 'bhigamiṣyati &
priyātithim iva prāptaṃ % nainaṃ śakṣyanty anarcitum // Ram_2,42.10 //
vicitrakusumāpīḍā $ bahumañjaridhāriṇaḥ &
akāle cāpi mukhyāni % puṣpāṇi ca phalāni ca \
darśayiṣyanty anukrośād # girayo rāmam āgatam // Ram_2,42.11 //
vidarśayanto vividhān $ bhūyaś citrāṃś ca nirjharān &
pādapāḥ parvatāgreṣu % ramayiṣyanti rāghavam // Ram_2,42.12 //
yatra rāmo bhayaṃ nātra $ nāsti tatra parābhavaḥ &
sa hi śūro mahābāhuḥ % putro daśarathasya ca // Ram_2,42.13 //
purā bhavati no dūrād $ anugacchāma rāghavam &
pādacchāyā sukhā bhartus % tādṛśasya mahātmanaḥ \
sa hi nātho janasyāsya # sa gatiḥ sa parāyaṇam // Ram_2,42.14 //
vayaṃ paricariṣyāmaḥ $ sītāṃ yūyaṃ tu rāghavam &
iti paurastriyo bhartṝn % duḥkhārtās tat tad abruvan // Ram_2,42.15 //
yuṣmākaṃ rāghavo 'raṇye $ yogakṣemaṃ vidhāsyati &
sītā nārījanasyāsya % yogakṣemaṃ kariṣyati // Ram_2,42.16 //
ko nv anenāpratītena $ sotkaṇṭhitajanena ca &
saṃprīyetāmanojñena % vāsena hṛtacetasā // Ram_2,42.17 //
kaikeyyā yadi ced rājyaṃ $ syād adharmyam anāthavat &
na hi no jīvitenārthaḥ % kutaḥ putraiḥ kuto dhanaiḥ // Ram_2,42.18 //
yayā putraś ca bhartā ca $ tyaktāv aiśvaryakāraṇāt &
kaṃ sā parihared anyaṃ % kaikeyī kulapāṃsanī // Ram_2,42.19 //
kaikeyyā na vayaṃ rājye $ bhṛtakā nivasema hi &
jīvantyā jātu jīvantyaḥ % putrair api śapāmahe // Ram_2,42.20 //
yā putraṃ pārthivendrasya $ pravāsayati nirghṛṇā &
kas tāṃ prāpya sukhaṃ jīved % adharmyāṃ duṣṭacāriṇīm // Ram_2,42.21 //
na hi pravrajite rāme $ jīviṣyati mahīpatiḥ &
mṛte daśarathe vyaktaṃ % vilopas tadanantaram // Ram_2,42.22 //
te viṣaṃ pibatāloḍya $ kṣīṇapuṇyāḥ sudurgatāḥ &
rāghavaṃ vānugacchadhvam % aśrutiṃ vāpi gacchata // Ram_2,42.23 //
mithyā pravrājito rāmaḥ $ sabhāryaḥ sahalakṣmaṇaḥ &
bharate saṃnisṛṣṭāḥ smaḥ % saunike paśavo yathā // Ram_2,42.24 //
tās tathā vilapantyas tu $ nagare nāgarastriyaḥ &
cukruśur bhṛśasaṃtaptā % mṛtyor iva bhayāgame // Ram_2,42.25 //
tathā striyo rāmanimittam āturā $ yathā sute bhrātari vā vivāsite &
vilapya dīnā rurudur vicetasaḥ % sutair hi tāsām adhiko hi so 'bhavat // Ram_2,42.26 //

_________________________________________________________________


rāmo 'pi rātriśeṣeṇa $ tenaiva mahad antaram &
jagāma puruṣavyāghraḥ % pitur ājñām anusmaran // Ram_2,43.1 //
tathaiva gacchatas tasya $ vyapāyād rajanī śivā &
upāsya sa śivāṃ saṃdhyāṃ % viṣayāntaṃ vyagāhata // Ram_2,43.2 //
grāmān vikṛṣṭasīmāṃs tān $ puṣpitāni vanāni ca &
paśyann atiyayau śīghraṃ % śarair iva hayottamaiḥ // Ram_2,43.3 //
śṛṇvan vāco manuṣyāṇāṃ $ grāmasaṃvāsavāsinām &
rājānaṃ dhig daśarathaṃ % kāmasya vaśam āgatam // Ram_2,43.4 //
hā nṛśaṃsādya kaikeyī $ pāpā pāpānubandhinī &
tīkṣṇā saṃbhinnamaryādā % tīkṣṇe karmaṇi vartate // Ram_2,43.5 //
yā putram īdṛśaṃ rājñaḥ $ pravāsayati dhārmikam &
vanavāse mahāprājñaṃ % sānukrośam atandritam // Ram_2,43.6 //
etā vāco manuṣyāṇāṃ $ grāmasaṃvāsavāsinām &
śṛṇvann atiyayau vīraḥ % kosalān kosaleśvaraḥ // Ram_2,43.7 //
tato vedaśrutiṃ nāma $ śivavārivahāṃ nadīm &
uttīryābhimukhaḥ prāyād % agastyādhyuṣitāṃ diśam // Ram_2,43.8 //
gatvā tu suciraṃ kālaṃ $ tataḥ śītajalāṃ nadīm &
gomatīṃ goyutānūpām % atarat sāgaraṃgamām // Ram_2,43.9 //
gomatīṃ cāpy atikramya $ rāghavaḥ śīghragair hayaiḥ &
mayūrahaṃsābhirutāṃ % tatāra syandikāṃ nadīm // Ram_2,43.10 //
sa mahīṃ manunā rājñā $ dattām ikṣvākave purā &
sphītāṃ rāṣṭrāvṛtāṃ rāmo % vaidehīm anvadarśayat // Ram_2,43.11 //
sūta ity eva cābhāṣya $ sārathiṃ tam abhīkṣṇaśaḥ &
haṃsamattasvaraḥ śrīmān % uvāca puruṣarṣabhaḥ // Ram_2,43.12 //
kadāhaṃ punar āgamya $ sarayvāḥ puṣpite vane &
mṛgayāṃ paryaṭiṣyāmi % mātrā pitrā ca saṃgataḥ // Ram_2,43.13 //
nātyartham abhikāṅkṣāmi $ mṛgayāṃ sarayūvane &
ratir hy eṣātulā loke % rājarṣigaṇasaṃmatā // Ram_2,43.14 //
sa tam adhvānam aikṣvākaḥ $ sūtaṃ madhurayā girā &
taṃ tam artham abhipretya % yayau vākyam udīrayan // Ram_2,43.15 //
_________________________________________________________________


viśālān kosalān ramyān $ yātvā lakṣmaṇapūrvajaḥ &
āsasāda mahābāhuḥ % śṛṅgaverapuraṃ prati // Ram_2,44.1 //
tatra tripathagāṃ divyāṃ $ śivatoyām aśaivalām &
dadarśa rāghavo gaṅgāṃ % puṇyām ṛṣiniṣevitām // Ram_2,44.2 //
haṃsasārasasaṃghuṣṭāṃ $ cakravākopakūjitām &
śiśumāraiś ca nakraiś ca % bhujaṃgaiś ca niṣevitām // Ram_2,44.3 //
tām ūrmikalilāvartām $ anvavekṣya mahārathaḥ &
sumantram abravīt sūtam % ihaivādya vasāmahe // Ram_2,44.4 //
avidūrād ayaṃ nadyā $ bahupuṣpapravālavān &
sumahān iṅgudīvṛkṣo % vasāmo 'traiva sārathe // Ram_2,44.5 //
lakṣaṇaś ca sumantraś ca $ bāḍham ity eva rāghavam &
uktvā tam iṅgudīvṛkṣaṃ % tadopayayatur hayaiḥ // Ram_2,44.6 //
rāmo 'bhiyāya taṃ ramyaṃ $ vṛkṣam ikṣvākunandanaḥ &
rathād avātarat tasmāt % sabhāryaḥ sahalakṣmaṇaḥ // Ram_2,44.7 //
sumantro 'py avatīryaiva $ mocayitvā hayottamān &
vṛkṣamūlagataṃ rāmam % upatasthe kṛtāñjaliḥ // Ram_2,44.8 //
tatra rājā guho nāma $ rāmasyātmasamaḥ sakhā &
niṣādajātyo balavān % sthapatiś ceti viśrutaḥ // Ram_2,44.9 //
sa śrutvā puruṣavyāghraṃ $ rāmaṃ viṣayam āgatam &
vṛddhaiḥ parivṛto 'mātyair % jñātibhiś cāpy upāgataḥ // Ram_2,44.10 //
tato niṣādādhipatiṃ $ dṛṣṭvā dūrād avasthitam &
saha saumitriṇā rāmaḥ % samāgacchad guhena saḥ // Ram_2,44.11 //
tam ārtaḥ sampariṣvajya $ guho rāghavam abravīt &
yathāyodhyā tathedaṃ te % rāma kiṃ karavāṇi te // Ram_2,44.12 //
tato guṇavadannādyam $ upādāya pṛthagvidham &
arghyaṃ copānayat kṣipraṃ % vākyaṃ cedam uvāca ha // Ram_2,44.13 //
svāgataṃ te mahābāho $ taveyam akhilā mahī &
vayaṃ preṣyā bhavān bhartā % sādhu rājyaṃ praśādhi naḥ // Ram_2,44.14 //
bhakṣyaṃ bhojyaṃ ca peyaṃ ca $ lehyaṃ cedam upasthitam &
śayanāni ca mukhyāni % vājināṃ khādanaṃ ca te // Ram_2,44.15 //
guham eva bruvāṇaṃ taṃ $ rāghavaḥ pratyuvāca ha &
arcitāś caiva hṛṣṭāś ca % bhavatā sarvathā vayam // Ram_2,44.16 //
padbhyām abhigamāc caiva $ snehasaṃdarśanena ca &
bhujābhyāṃ sādhuvṛttābhyāṃ % pīḍayan vākyam abravīt // Ram_2,44.17 //
diṣṭyā tvāṃ guha paśyāmi $ arogaṃ saha bāndhavaiḥ &
api te kuśalaṃ rāṣṭre % mitreṣu ca dhaneṣu ca // Ram_2,44.18 //
yat tv idaṃ bhavatā kiṃcit $ prītyā samupakalpitam &
sarvaṃ tad anujānāmi % na hi varte pratigrahe // Ram_2,44.19 //
kuśacīrājinadharaṃ $ phalamūlāśanaṃ ca mām &
viddhi praṇihitaṃ dharme % tāpasaṃ vanagocaram // Ram_2,44.20 //
aśvānāṃ khādanenāham $ arthī nānyena kenacit &
etāvatātrabhavatā % bhaviṣyāmi supūjitaḥ // Ram_2,44.21 //
ete hi dayitā rājñaḥ $ pitur daśarathasya me &
etaiḥ suvihitair aśvair % bhaviṣyāmy aham arcitaḥ // Ram_2,44.22 //
aśvānāṃ pratipānaṃ ca $ khādanaṃ caiva so 'nvaśāt &
guhas tatraiva puruṣāṃs % tvaritaṃ dīyatām iti // Ram_2,44.23 //
tataś cīrottarāsaṅgaḥ $ saṃdhyām anvāsya paścimām &
jalam evādade bhojyaṃ % lakṣmaṇenāhṛtaṃ svayam // Ram_2,44.24 //
tasya bhūmau śayānasya $ pādau prakṣālya lakṣmaṇaḥ &
sabhāryasya tato 'bhyetya % tasthau vṛkṣam upāśritaḥ // Ram_2,44.25 //
guho 'pi saha sūtena $ saumitrim anubhāṣayan &
anvajāgrat tato rāmam % apramatto dhanurdharaḥ // Ram_2,44.26 //
tathā śayānasya tato 'sya dhīmato $ yaśasvino dāśarather mahātmanaḥ &
adṛṣṭaduḥkhasya sukhocitasya sā % tadā vyatīyāya cireṇa śarvarī // Ram_2,44.27 //

_________________________________________________________________


taṃ jāgratam adambhena $ bhrātur arthāya lakṣmaṇam &
guhaḥ saṃtāpasaṃtapto % rāghavaṃ vākyam abravīt // Ram_2,45.1 //
iyaṃ tāta sukhā śayyā $ tvadartham upakalpitā &
pratyāśvasihi sādhv asyāṃ % rājaputra yathāsukham // Ram_2,45.2 //
ucito 'yaṃ janaḥ sarvaḥ $ kleśānāṃ tvaṃ sukhocitaḥ &
guptyarthaṃ jāgariṣyāmaḥ % kākutsthasya vayaṃ niśām // Ram_2,45.3 //
na hi rāmāt priyataro $ mamāsti bhuvi kaścana &
bravīmy etad ahaṃ satyaṃ % satyenaiva ca te śape // Ram_2,45.4 //
asya prasādād āśaṃse $ loke 'smin sumahad yaśaḥ &
dharmāvāptiṃ ca vipulām % arthāvāptiṃ ca kevalām // Ram_2,45.5 //
so 'haṃ priyasakhaṃ rāmaṃ $ śayānaṃ saha sītayā &
rakṣiṣyāmi dhanuṣpāṇiḥ % sarvato jñātibhiḥ saha // Ram_2,45.6 //
na hi me 'viditaṃ kiṃcid $ vane 'smiṃś carataḥ sadā &
caturaṅgaṃ hy api balaṃ % sumahat prasahemahi // Ram_2,45.7 //
lakṣmaṇas taṃ tadovāca $ rakṣyamāṇās tvayānagha &
nātra bhītā vayaṃ sarve % dharmam evānupaśyatā // Ram_2,45.8 //
kathaṃ dāśarathau bhūmau $ śayāne saha sītayā &
śakyā nidrā mayā labdhuṃ % jīvitaṃ vā sukhāni vā // Ram_2,45.9 //
yo na devāsuraiḥ sarvaiḥ $ śakyaḥ prasahituṃ yudhi &
taṃ paśya sukhasaṃviṣṭaṃ % tṛṇeṣu saha sītayā // Ram_2,45.10 //
yo mantratapasā labdho $ vividhaiś ca pariśramaiḥ &
eko daśarathasyaiṣa % putraḥ sadṛśalakṣaṇaḥ // Ram_2,45.11 //
asmin pravrajito rājā $ na ciraṃ vartayiṣyati &
vidhavā medinī nūnaṃ % kṣipram eva bhaviṣyati // Ram_2,45.12 //
vinadya sumahānādaṃ $ śrameṇoparatāḥ striyaḥ &
nirghoṣoparataṃ tāta % manye rājaniveśanam // Ram_2,45.13 //
kausalyā caiva rājā ca $ tathaiva jananī mama &
nāśaṃse yadi jīvanti % sarve te śarvarīm imām // Ram_2,45.14 //
jīved api hi me mātā $ śatrughnasyānvavekṣayā &
tad duḥkhaṃ yat tu kausalyā % vīrasūr vinaśiṣyati // Ram_2,45.15 //
anuraktajanākīrṇā $ sukhālokapriyāvahā &
rājavyasanasaṃsṛṣṭā % sā purī vinaśiṣyati // Ram_2,45.16 //
atikrāntam atikrāntam $ anavāpya manoratham &
rājye rāmam anikṣipya % pitā me vinaśiṣyati // Ram_2,45.17 //
siddhārthāḥ pitaraṃ vṛttaṃ $ tasmin kāle hy upasthite &
pretakāryeṣu sarveṣu % saṃskariṣyanti bhūmipam // Ram_2,45.18 //
ramyacatvarasaṃsthānāṃ $ suvibhaktamahāpathām &
harmyaprāsādasampannāṃ % gaṇikāvaraśobhitām // Ram_2,45.19 //
rathāśvagajasambādhāṃ $ tūryanādavināditām &
sarvakalyāṇasampūrṇāṃ % hṛṣṭapuṣṭajanākulām // Ram_2,45.20 //
ārāmodyānasampannāṃ $ samājotsavaśālinīm &
sukhitā vicariṣyanti % rājadhānīṃ pitur mama // Ram_2,45.21 //
api satyapratijñena $ sārdhaṃ kuśalinā vayam &
nivṛtte vanavāse 'sminn % ayodhyāṃ praviśemahi // Ram_2,45.22 //
paridevayamānasya $ duḥkhārtasya mahātmanaḥ &
tiṣṭhato rājaputrasya % śarvarī sātyavartata // Ram_2,45.23 //
tathā hi satyaṃ bruvati prajāhite $ narendraputre gurusauhṛdād guhaḥ &
mumoca bāṣpaṃ vyasanābhipīḍito % jvarāturo nāga iva vyathāturaḥ // Ram_2,45.24 //

_________________________________________________________________


prabhātāyāṃ tu śarvaryāṃ $ pṛthuvṛkṣā mahāyaśāḥ &
uvāca rāmaḥ saumitriṃ % lakṣmaṇaṃ śubhalakṣaṇam // Ram_2,46.1 //
bhāskarodayakālo 'yaṃ $ gatā bhagavatī niśā &
asau sukṛṣṇo vihagaḥ % kokilas tāta kūjati // Ram_2,46.2 //
barhiṇānāṃ ca nirghoṣaḥ $ śrūyate nadatāṃ vane &
tarāma jāhnavīṃ saumya % śīghragāṃ sāgaraṃgamām // Ram_2,46.3 //
vijñāya rāmasya vacaḥ $ saumitrir mitranandanaḥ &
guham āmantrya sūtaṃ ca % so 'tiṣṭhad bhrātur agrataḥ // Ram_2,46.4 //
tataḥ kalāpān saṃnahya $ khaḍgau baddhvā ca dhanvinau &
jagmatur yena tau gaṅgāṃ % sītayā saha rāghavau // Ram_2,46.5 //
rāmam eva tu dharmajñam $ upagamya vinītavat &
kim ahaṃ karavāṇīti % sūtaḥ prāñjalir abravīt // Ram_2,46.6 //
nivartasvety uvācainam $ etāvaddhi kṛtaṃ mama &
yānaṃ vihāya padbhyāṃ tu % gamiṣyāmo mahāvanam // Ram_2,46.7 //
ātmānaṃ tv abhyanujñātam $ avekṣyārtaḥ sa sārathiḥ &
sumantraḥ puruṣavyāghram % aikṣvākam idam abravīt // Ram_2,46.8 //
nātikrāntam idaṃ loke $ puruṣeṇeha kenacit &
tava sabhrātṛbhāryasya % vāsaḥ prākṛtavad vane // Ram_2,46.9 //
na manye brahmacarye 'sti $ svadhīte vā phalodayaḥ &
mārdavārjavayor vāpi % tvāṃ ced vyasanam āgatam // Ram_2,46.10 //
saha rāghava vaidehyā $ bhrātrā caiva vane vasan &
tvaṃ gatiṃ prāpsyase vīra % trīṃl lokāṃs tu jayann iva // Ram_2,46.11 //
vayaṃ khalu hatā rāma $ ye tayāpy upavañcitāḥ &
kaikeyyā vaśam eṣyāmaḥ % pāpāyā duḥkhabhāginaḥ // Ram_2,46.12 //
iti bruvann ātmasamaṃ $ sumantraḥ sārathis tadā &
dṛṣṭvā dūragataṃ rāmaṃ % duḥkhārto rurude ciram // Ram_2,46.13 //
tatas tu vigate bāṣpe $ sūtaṃ spṛṣṭodakaṃ śucim &
rāmas tu madhuraṃ vākyaṃ % punaḥ punar uvāca tam // Ram_2,46.14 //
ikṣvākūṇāṃ tvayā tulyaṃ $ suhṛdaṃ nopalakṣaye &
yathā daśaratho rājā % māṃ na śocet tathā kuru // Ram_2,46.15 //
śokopahatacetāś ca $ vṛddhaś ca jagatīpatiḥ &
kāmabhārāvasannaś ca % tasmād etad bravīmi te // Ram_2,46.16 //
yad yad ājñāpayet kiṃcit $ sa mahātmā mahīpatiḥ &
kaikeyyāḥ priyakāmārthaṃ % kāryaṃ tad avikāṅkṣayā // Ram_2,46.17 //
etadarthaṃ hi rājyāni $ praśāsati nareśvarāḥ &
yad eṣāṃ sarvakṛtyeṣu % mano na pratihanyate // Ram_2,46.18 //
tad yathā sa mahārājo $ nālīkam adhigacchati &
na ca tāmyati duḥkhena % sumantra kuru tat tathā // Ram_2,46.19 //
adṛṣṭaduḥkhaṃ rājānaṃ $ vṛddham āryaṃ jitendriyam &
brūyās tvam abhivādyaiva % mama hetor idaṃ vacaḥ // Ram_2,46.20 //
naivāham anuśocāmi $ lakṣmaṇo na ca maithilī &
ayodhyāyāś cyutāś ceti % vane vatsyāmaheti vā // Ram_2,46.21 //
caturdaśasu varṣeṣu $ nivṛtteṣu punaḥ punaḥ &
lakṣmaṇaṃ māṃ ca sītāṃ ca % drakṣyasi kṣipram āgatān // Ram_2,46.22 //
evam uktvā tu rājānaṃ $ mātaraṃ ca sumantra me &
anyāś ca devīḥ sahitāḥ % kaikeyīṃ ca punaḥ punaḥ // Ram_2,46.23 //
ārogyaṃ brūhi kausalyām $ atha pādābhivandanam &
sītāyā mama cāryasya % vacanāl lakṣmaṇasya ca // Ram_2,46.24 //
brūyāś ca hi mahārājaṃ $ bharataṃ kṣipram ānaya &
āgataś cāpi bharataḥ % sthāpyo nṛpamate pade // Ram_2,46.25 //
bharataṃ ca pariṣvajya $ yauvarājye 'bhiṣicya ca &
asmatsaṃtāpajaṃ duḥkhaṃ % na tvām abhibhaviṣyati // Ram_2,46.26 //
bharataś cāpi vaktavyo $ yathā rājani vartase &
tathā mātṛṣu vartethāḥ % sarvāsv evāviśeṣataḥ // Ram_2,46.27 //
yathā ca tava kaikeyī $ sumitrā cāviśeṣataḥ &
tathaiva devī kausalyā % mama mātā viśeṣataḥ // Ram_2,46.28 //
nivartyamāno rāmeṇa $ sumantraḥ śokakarśitaḥ &
tat sarvaṃ vacanaṃ śrutvā % snehāt kākutstham abravīt // Ram_2,46.29 //
yad ahaṃ nopacāreṇa $ brūyāṃ snehād aviklavaḥ &
bhaktimān iti tat tāvad % vākyaṃ tvaṃ kṣantum arhasi // Ram_2,46.30 //
kathaṃ hi tvadvihīno 'haṃ $ pratiyāsyāmi tāṃ purīm &
tava tāta viyogena % putraśokākulām iva // Ram_2,46.31 //
sarāmam api tāvan me $ rathaṃ dṛṣṭvā tadā janaḥ &
vinā rāmaṃ rathaṃ dṛṣṭvā % vidīryetāpi sā purī // Ram_2,46.32 //
dainyaṃ hi nagarī gacched $ dṛṣṭvā śūnyam imaṃ ratham &
sūtāvaśeṣaṃ svaṃ sainyaṃ % hatavīram ivāhave // Ram_2,46.33 //
dūre 'pi nivasantaṃ tvāṃ $ mānasenāgrataḥ sthitam &
cintayantyo 'dya nūnaṃ tvāṃ % nirāhārāḥ kṛtāḥ prajāḥ // Ram_2,46.34 //
ārtanādo hi yaḥ paurair $ muktas tadvipravāsane &
rathasthaṃ māṃ niśāmyaiva % kuryuḥ śataguṇaṃ tataḥ // Ram_2,46.35 //
ahaṃ kiṃ cāpi vakṣyāmi $ devīṃ tava suto mayā &
nīto 'sau mātulakulaṃ % saṃtāpaṃ mā kṛthā iti // Ram_2,46.36 //
asatyam api naivāhaṃ $ brūyāṃ vacanam īdṛśam &
katham apriyam evāhaṃ % brūyāṃ satyam idaṃ vacaḥ // Ram_2,46.37 //
mama tāvan niyogasthās $ tvadbandhujanavāhinaḥ &
kathaṃ rathaṃ tvayā hīnaṃ % pravakṣyanti hayottamāḥ // Ram_2,46.38 //
yadi me yācamānasya $ tyāgam eva kariṣyasi &
saratho 'gniṃ pravekṣyāmi % tyaktamātra iha tvayā // Ram_2,46.39 //
bhaviṣyanti vane yāni $ tapovighnakarāṇi te &
rathena pratibādhiṣye % tāni sattvāni rāghava // Ram_2,46.40 //
tvatkṛte na mayā prāptaṃ $ rathacaryākṛtaṃ sukham &
āśaṃse tvatkṛtenāhaṃ % vanavāsakṛtaṃ sukham // Ram_2,46.41 //
prasīdecchāmi te 'raṇye $ bhavituṃ pratyanantaraḥ &
prītyābhihitam icchāmi % bhava me patyanantaraḥ // Ram_2,46.42 //
tava śuśrūṣaṇaṃ mūrdhnā $ kariṣyāmi vane vasan &
ayodhyāṃ devalokaṃ vā % sarvathā prajahāmy aham // Ram_2,46.43 //
na hi śakyā praveṣṭuṃ sā $ mayāyodhyā tvayā vinā &
rājadhānī mahendrasya % yathā duṣkṛtakarmaṇā // Ram_2,46.44 //
ime cāpi hayā vīra $ yadi te vanavāsinaḥ &
paricaryāṃ kariṣyanti % prāpsyanti paramāṃ gatim // Ram_2,46.45 //
vanavāse kṣayaṃ prāpte $ mamaiṣa hi manorathaḥ &
yad anena rathenaiva % tvāṃ vaheyaṃ purīṃ punaḥ // Ram_2,46.46 //
caturdaśa hi varṣāṇi $ sahitasya tvayā vane &
kṣaṇabhūtāni yāsyanti % śataśas tu tato 'nyathā // Ram_2,46.47 //
bhṛtyavatsala tiṣṭhantaṃ $ bhartṛputragate pathi &
bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ % tvaṃ na māṃ hātum arhasi // Ram_2,46.48 //
evaṃ bahuvidhaṃ dīnaṃ $ yācamānaṃ punaḥ punaḥ &
rāmo bhṛtyānukampī tu % sumantram idam abravīt // Ram_2,46.49 //
jānāmi paramāṃ bhaktiṃ $ mayi te bhartṛvatsala &
śṛṇu cāpi yadarthaṃ tvāṃ % preṣayāmi purīm itaḥ // Ram_2,46.50 //
nagarīṃ tvāṃ gataṃ dṛṣṭvā $ jananī me yavīyasī &
kaikeyī pratyayaṃ gacched % iti rāmo vanaṃ gataḥ // Ram_2,46.51 //
parituṣṭā hi sā devī $ vanavāsaṃ gate mayi &
rājānaṃ nātiśaṅketa % mithyāvādīti dhārmikam // Ram_2,46.52 //
eṣa me prathamaḥ kalpo $ yad ambā me yavīyasī &
bharatārakṣitaṃ sphītaṃ % putrarājyam avāpnuyāt // Ram_2,46.53 //
mama priyārthaṃ rājñaś ca $ sarathas tvaṃ purīṃ vraja &
saṃdiṣṭaś cāsi yānarthāṃs % tāṃs tān brūyās tathātathā // Ram_2,46.54 //
ity uktvā vacanaṃ sūtaṃ $ sāntvayitvā punaḥ punaḥ &
guhaṃ vacanam aklībaṃ % rāmo hetumad abravīt \
jaṭāḥ kṛtvā gamiṣyāmi # nyagrodhakṣīram ānaya // Ram_2,46.55 //
tat kṣīraṃ rājaputrāya $ guhaḥ kṣipram upāharat &
lakṣmaṇasyātmanaś caiva % rāmas tenākaroj jaṭāḥ // Ram_2,46.56 //
tau tadā cīravasanau $ jaṭāmaṇḍaladhāriṇau &
aśobhetām ṛṣisamau % bhrātarau rāmalakṣmaṇau // Ram_2,46.57 //
tato vaikhānasaṃ mārgam $ āsthitaḥ sahalakṣmaṇaḥ &
vratam ādiṣṭavān rāmaḥ % sahāyaṃ guham abravīt // Ram_2,46.58 //
apramatto bale kośe $ durge janapade tathā &
bhavethā guha rājyaṃ hi % durārakṣatamaṃ matam // Ram_2,46.59 //
tatas taṃ samanujñāya $ guham ikṣvākunandanaḥ &
jagāma tūrṇam avyagraḥ % sabhāryaḥ sahalakṣmaṇaḥ // Ram_2,46.60 //
sa tu dṛṣṭvā nadītīre $ nāvam ikṣvākunandanaḥ &
titīrṣuḥ śīghragāṃ gaṅgām % idaṃ lakṣmaṇam abravīt // Ram_2,46.61 //
āroha tvaṃ naravyāghra $ sthitāṃ nāvam imāṃ śanaiḥ &
sītāṃ cāropayānvakṣaṃ % parigṛhya manasvinīm // Ram_2,46.62 //
sa bhrātuḥ śāsanaṃ śrutvā $ sarvam apratikūlayan &
āropya maithilīṃ pūrvam % ārurohātmavāṃs tataḥ // Ram_2,46.63 //
athāruroha tejasvī $ svayaṃ lakṣmaṇapūrvajaḥ &
tato niṣādādhipatir % guho jñātīn acodayat // Ram_2,46.64 //
anujñāya sumantraṃ ca $ sabalaṃ caiva taṃ guham &
āsthāya nāvaṃ rāmas tu % codayāmāsa nāvikān // Ram_2,46.65 //
tatas taiś coditā sā nauḥ $ karṇadhārasamāhitā &
śubhasphyavegābhihatā % śīghraṃ salilam atyagāt // Ram_2,46.66 //
madhyaṃ tu samanuprāpya $ bhāgīrathyās tv aninditā &
vaidehī prāñjalir bhūtvā % tāṃ nadīm idam abravīt // Ram_2,46.67 //
putro daśarathasyāyaṃ $ mahārājasya dhīmataḥ &
nideśaṃ pālayatv enaṃ % gaṅge tvadabhirakṣitaḥ // Ram_2,46.68 //
caturdaśa hi varṣāṇi $ samagrāṇy uṣya kānane &
bhrātrā saha mayā caiva % punaḥ pratyāgamiṣyati // Ram_2,46.69 //
tatas tvāṃ devi subhage $ kṣemeṇa punar āgatā &
yakṣye pramuditā gaṅge % sarvakāmasamṛddhaye // Ram_2,46.70 //
tvaṃ hi tripathagā devi $ brahmalokaṃ samīkṣase &
bhāryā codadhirājasya % loke 'smin sampradṛśyase // Ram_2,46.71 //
sā tvāṃ devi namasyāmi $ praśaṃsāmi ca śobhane &
prāptarājye naravyāghre % śivena punar āgate // Ram_2,46.72 //
gavāṃ śatasahasrāṇi $ vastrāṇy annaṃ ca peśalam &
brāhmaṇebhyaḥ pradāsyāmi % tava priyacikīrṣayā // Ram_2,46.73 //
tathā saṃbhāṣamāṇā sā $ sītā gaṅgām aninditā &
dakṣiṇā dakṣiṇaṃ tīraṃ % kṣipram evābhyupāgamat // Ram_2,46.74 //
tīraṃ tu samanuprāpya $ nāvaṃ hitvā nararṣabhaḥ &
prātiṣṭhata saha bhrātrā % vaidehyā ca paraṃtapaḥ // Ram_2,46.75 //
athābravīn mahābāhuḥ $ sumitrānandavardhanam &
agrato gaccha saumitre % sītā tvām anugacchatu // Ram_2,46.76 //
pṛṣṭhato 'haṃ gamiṣyāmi $ tvāṃ ca sītāṃ ca pālayan &
adya duḥkhaṃ tu vaidehī % vanavāsasya vetsyati // Ram_2,46.77 //
gataṃ tu gaṅgāparapāram āśu $ rāmaṃ sumantraḥ pratataṃ nirīkṣya &
adhvaprakarṣād vinivṛttadṛṣṭir % mumoca bāṣpaṃ vyathitas tapasvī // Ram_2,46.78 //
tau tatra hatvā caturo mahāmṛgān $ varāham ṛśyaṃ pṛṣataṃ mahārurum &
ādāya medhyaṃ tvaritaṃ bubhukṣitau % vāsāya kāle yayatur vanaspatim // Ram_2,46.79 //

_________________________________________________________________


sa taṃ vṛkṣaṃ samāsādya $ saṃdhyām anvāsya paścimām &
rāmo ramayatāṃ śreṣṭha % iti hovāca lakṣmaṇam // Ram_2,47.1 //
adyeyaṃ prathamā rātrir $ yātā janapadād bahiḥ &
yā sumantreṇa rahitā % tāṃ notkaṇṭhitum arhasi // Ram_2,47.2 //
jāgartavyam atandribhyām $ adya prabhṛti rātriṣu &
yogakṣemo hi sītāyā % vartate lakṣmaṇāvayoḥ // Ram_2,47.3 //
rātriṃ kathaṃcid evemāṃ $ saumitre vartayāmahe &
upāvartāmahe bhūmāv % āstīrya svayam ārjitaiḥ // Ram_2,47.4 //
sa tu saṃviśya medinyāṃ $ mahārhaśayanocitaḥ &
imāḥ saumitraye rāmo % vyājahāra kathāḥ śubhāḥ // Ram_2,47.5 //
dhruvam adya mahārājo $ duḥkhaṃ svapiti lakṣmaṇa &
kṛtakāmā tu kaikeyī % tuṣṭā bhavitum arhati // Ram_2,47.6 //
sā hi devī mahārājaṃ $ kaikeyī rājyakāraṇāt &
api na cyāvayet prāṇān % dṛṣṭvā bharatam āgatam // Ram_2,47.7 //
anāthaś caiva vṛddhaś ca $ mayā caiva vinākṛtaḥ &
kiṃ kariṣyati kāmātmā % kaikeyyā vaśam āgataḥ // Ram_2,47.8 //
idaṃ vyasanam ālokya $ rājñaś ca mativibhramam &
kāma evārdhadharmābhyāṃ % garīyān iti me matiḥ // Ram_2,47.9 //
ko hy avidvān api pumān $ pramadāyāḥ kṛte tyajet &
chandānuvartinaṃ putraṃ % tāto mām iva lakṣmaṇa // Ram_2,47.10 //
sukhī bata sabhāryaś ca $ bharataḥ kekayīsutaḥ &
muditān kosalān eko % yo bhokṣyaty adhirājavat // Ram_2,47.11 //
sa hi sarvasya rājyasya $ mukham ekaṃ bhaviṣyati &
tāte ca vayasātīte % mayi cāraṇyam āśrite // Ram_2,47.12 //
arthadharmau parityajya $ yaḥ kāmam anuvartate &
evam āpadyate kṣipraṃ % rājā daśaratho yathā // Ram_2,47.13 //
manye daśarathāntāya $ mama pravrājanāya ca &
kaikeyī saumya samprāptā % rājyāya bharatasya ca // Ram_2,47.14 //
apīdānīṃ na kaikeyī $ saubhāgyamadamohitā &
kausalyāṃ ca sumitrāṃ ca % samprabādheta matkṛte // Ram_2,47.15 //
mā sma matkāraṇād devī $ sumitrā duḥkham āvaset &
ayodhyām ita eva tvaṃ % kāle praviśa lakṣmaṇa // Ram_2,47.16 //
aham eko gamiṣyāmi $ sītayā saha daṇḍakān &
anāthāyā hi nāthas tvaṃ % kausalyāyā bhaviṣyasi // Ram_2,47.17 //
kṣudrakarmā hi kaikeyī $ dveṣād anyāyyam ācaret &
paridadyā hi dharmajñe % bharate mama mātaram // Ram_2,47.18 //
nūnaṃ jātyantare kasmin $ striyaḥ putrair viyojitāḥ &
jananyā mama saumitre % tad apy etad upasthitam // Ram_2,47.19 //
mayā hi cirapuṣṭena $ duḥkhasaṃvardhitena ca &
viprāyujyata kausalyā % phalakāle dhig astu mām // Ram_2,47.20 //
mā sma sīmantinī kācij $ janayet putram īdṛśam &
saumitre yo 'ham ambāyā % dadmi śokam anantakam // Ram_2,47.21 //
manye prītiviśiṣṭā sā $ matto lakṣmaṇa śārikā &
yasyās tac chrūyate vākyaṃ % śuka pādam arer daśa // Ram_2,47.22 //
śocantyāś cālpabhāgyāyā $ na kiṃcid upakurvatā &
putreṇa kim aputrāyā % mayā kāryam ariṃdama // Ram_2,47.23 //
alpabhāgyā hi me mātā $ kausalyā rahitā mayā &
śete paramaduḥkhārtā % patitā śokasāgare // Ram_2,47.24 //
eko hy aham ayodhyāṃ ca $ pṛthivīṃ cāpi lakṣmaṇa &
tareyam iṣubhiḥ kruddho % nanu vīryam akāraṇam // Ram_2,47.25 //
adharmabhayabhītaś ca $ paralokasya cānagha &
tena lakṣmaṇa nādyāham % ātmānam abhiṣecaye // Ram_2,47.26 //
etad anyac ca karuṇaṃ $ vilapya vijane bahu &
aśrupūrṇamukho rāmo % niśi tūṣṇīm upāviśat // Ram_2,47.27 //
vilapyoparataṃ rāmaṃ $ gatārciṣam ivānalam &
samudram iva nirvegam % āśvāsayata lakṣmaṇaḥ // Ram_2,47.28 //
dhruvam adya purī rāma $ ayodhyāyudhināṃ vara &
niṣprabhā tvayi niṣkrānte % gatacandreva śarvarī // Ram_2,47.29 //
naitad aupayikaṃ rāma $ yad idaṃ paritapyase &
viṣādayasi sītāṃ ca % māṃ caiva puruṣarṣabha // Ram_2,47.30 //
na ca sītā tvayā hīnā $ na cāham api rāghava &
muhūrtam api jīvāvo % jalān matsyāv ivoddhṛtau // Ram_2,47.31 //
na hi tātaṃ na śatrughnaṃ $ na sumitrāṃ paraṃtapa &
draṣṭum iccheyam adyāhaṃ % svargaṃ vāpi tvayā vinā // Ram_2,47.32 //
sa lakṣmaṇasyottamapuṣkalaṃ vaco $ niśamya caivaṃ vanavāsam ādarāt &
samāḥ samastā vidadhe paraṃtapaḥ % prapadya dharmaṃ sucirāya rāghavaḥ // Ram_2,47.33 //

_________________________________________________________________


te tu tasmin mahāvṛkṣa $ uṣitvā rajanīṃ śivām &
vimale 'bhyudite sūrye % tasmād deśāt pratasthire // Ram_2,48.1 //
yatra bhāgīrathī gaṅgā $ yamunām abhivartate &
jagmus taṃ deśam uddiśya % vigāhya sumahad vanam // Ram_2,48.2 //
te bhūmim āgān vividhān $ deśāṃś cāpi manoramān &
adṛṣṭapūrvān paśyantas % tatra tatra yaśasvinaḥ // Ram_2,48.3 //
yathākṣemeṇa gacchan sa $ paśyaṃś ca vividhān drumān &
nivṛttamātre divase % rāmaḥ saumitrim abravīt // Ram_2,48.4 //
prayāgam abhitaḥ paśya $ saumitre dhūmam unnatam &
agner bhagavataḥ ketuṃ % manye saṃnihito muniḥ // Ram_2,48.5 //
nūnaṃ prāptāḥ sma sambhedaṃ $ gaṅgāyamunayor vayam &
tathā hi śrūyate śabdo % vāriṇo vārighaṭṭitaḥ // Ram_2,48.6 //
dārūṇi paribhinnāni $ vanajair upajīvibhiḥ &
bharadvājāśrame caite % dṛśyante vividhā drumāḥ // Ram_2,48.7 //
dhanvinau tau sukhaṃ gatvā $ lambamāne divākare &
gaṅgāyamunayoḥ saṃdhau % prāpatur nilayaṃ muneḥ // Ram_2,48.8 //
rāmas tv āśramam āsādya $ trāsayan mṛgapakṣiṇaḥ &
gatvā muhūrtam adhvānaṃ % bharadvājam upāgamat // Ram_2,48.9 //
tatas tv āśramam āsādya $ muner darśanakāṅkṣiṇau &
sītayānugatau vīrau % dūrād evāvatasthatuḥ // Ram_2,48.10 //
hutāgnihotraṃ dṛṣṭvaiva $ mahābhāgaṃ kṛtāñjaliḥ &
rāmaḥ saumitriṇā sārdhaṃ % sītayā cābhyavādayat // Ram_2,48.11 //
nyavedayata cātmānaṃ $ tasmai lakṣmaṇapūrvajaḥ &
putrau daśarathasyāvāṃ % bhagavan rāmalakṣmaṇau // Ram_2,48.12 //
bhāryā mameyaṃ vaidehī $ kalyāṇī janakātmajā &
māṃ cānuyātā vijanaṃ % tapovanam aninditā // Ram_2,48.13 //
pitrā pravrājyamānaṃ māṃ $ saumitrir anujaḥ priyaḥ &
ayam anvagamad bhrātā % vanam eva dṛḍhavrataḥ // Ram_2,48.14 //
pitrā niyuktā bhagavan $ pravekṣyāmas tapovanam &
dharmam evācariṣyāmas % tatra mūlaphalāśanāḥ // Ram_2,48.15 //
tasya tadvacanaṃ śrutvā $ rājaputrasya dhīmataḥ &
upānayata dharmātmā % gām arghyam udakaṃ tataḥ // Ram_2,48.16 //
mṛgapakṣibhir āsīno $ munibhiś ca samantataḥ &
rāmam āgatam abhyarcya % svāgatenāha taṃ muniḥ // Ram_2,48.17 //
pratigṛhya ca tām arcām $ upaviṣṭaṃ sarāghavam &
bharadvājo 'bravīd vākyaṃ % dharmayuktam idaṃ tadā // Ram_2,48.18 //
cirasya khalu kākutstha $ paśyāmi tvām ihāgatam &
śrutaṃ tava mayā cedaṃ % vivāsanam akāraṇam // Ram_2,48.19 //
avakāśo vivikto 'yaṃ $ mahānadyoḥ samāgame &
puṇyaś ca ramaṇīyaś ca % vasatv iha bhavān sukham // Ram_2,48.20 //
evam uktas tu vacanaṃ $ bharadvājena rāghavaḥ &
pratyuvāca śubhaṃ vākyaṃ % rāmaḥ sarvahite rataḥ // Ram_2,48.21 //
bhagavann ita āsannaḥ $ paurajānapado janaḥ &
āgamiṣyati vaidehīṃ % māṃ cāpi prekṣako janaḥ \
anena kāraṇenāham # iha vāsaṃ na rocaye // Ram_2,48.22 //
ekānte paśya bhagavann $ āśramasthānam uttamam &
ramate yatra vaidehī % sukhārhā janakātmajā // Ram_2,48.23 //
etac chrutvā śubhaṃ vākyaṃ $ bharadvājo mahāmuniḥ &
rāghavasya tato vākyam % arthagrāhakam abravīt // Ram_2,48.24 //
daśakrośa itas tāta $ girir yasmin nivatsyasi &
maharṣisevitaḥ puṇyaḥ % sarvataḥ sukhadarśanaḥ // Ram_2,48.25 //
golāṅgūlānucarito $ vānararkṣaniṣevitaḥ &
citrakūṭa iti khyāto % gandhamādanasaṃnibhaḥ // Ram_2,48.26 //
yāvatā citrakūṭasya $ naraḥ śṛṅgāṇy avekṣate &
kalyāṇāni samādhatte % na pāpe kurute manaḥ // Ram_2,48.27 //
ṛṣayas tatra bahavo $ vihṛtya śaradāṃ śatam &
tapasā divam ārūḍhāḥ % kapālaśirasā saha // Ram_2,48.28 //
praviviktam ahaṃ manye $ taṃ vāsaṃ bhavataḥ sukham &
iha vā vanavāsāya % vasa rāma mayā saha // Ram_2,48.29 //
sa rāmaṃ sarvakāmais taṃ $ bharadvājaḥ priyātithim &
sabhāryaṃ saha ca bhrātrā % pratijagrāha dharmavit // Ram_2,48.30 //
tasya prayāge rāmasya $ taṃ maharṣim upeyuṣaḥ &
prapannā rajanī puṇyā % citrāḥ kathayataḥ kathāḥ // Ram_2,48.31 //
prabhātāyāṃ rajanyāṃ tu $ bharadvājam upāgamat &
uvāca naraśārdūlo % muniṃ jvalitatejasam // Ram_2,48.32 //
śarvarīṃ bhagavann adya $ satyaśīla tavāśrame &
uṣitāḥ smeha vasatim % anujānātu no bhavān // Ram_2,48.33 //
rātryāṃ tu tasyāṃ vyuṣṭāyāṃ $ bharadvājo 'bravīd idam &
madhumūlaphalopetaṃ % citrakūṭaṃ vrajeti ha // Ram_2,48.34 //
tatra kuñjarayūthāni $ mṛgayūthāni cābhitaḥ &
vicaranti vanānteṣu % tāni drakṣyasi rāghava // Ram_2,48.35 //
prahṛṣṭakoyaṣṭikakokilasvanair $ vināditaṃ taṃ vasudhādharaṃ śivam &
mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ % suramyam āsādya samāvasāśramam // Ram_2,48.36 //

_________________________________________________________________


uṣitvā rajanīṃ tatra $ rājaputrāv ariṃdamau &
maharṣim abhivādyātha % jagmatus taṃ giriṃ prati // Ram_2,49.1 //
prasthitāṃś caiva tān prekṣya $ pitā putrān ivānvagāt &
tataḥ pracakrame vaktuṃ % vacanaṃ sa mahāmuniḥ // Ram_2,49.2 //
athāsādya tu kālindīṃ $ śīghrasrotasamāpagām &
tatra yūyaṃ plavaṃ kṛtvā % taratāṃśumatīṃ nadīm // Ram_2,49.3 //
tato nyagrodham āsādya $ mahāntaṃ haritacchadam &
vivṛddhaṃ bahubhir vṛkṣaiḥ % śyāmaṃ siddhopasevitam // Ram_2,49.4 //
krośamātraṃ tato gatvā $ nīlaṃ drakṣyatha kānanam &
palāśabadarīmiśraṃ % rāma vaṃśaiś ca yāmunaiḥ // Ram_2,49.5 //
sa panthāś citrakūṭasya $ gataḥ subahuśo mayā &
ramyo mārdavayuktaś ca % vanadāvair vivarjitaḥ \
iti panthānam āvedya # maharṣiḥ sa nyavartata // Ram_2,49.6 //
upāvṛtte munau tasmin $ rāmo lakṣmaṇam abravīt &
kṛtapuṇyāḥ sma saumitre % munir yan no 'nukampate // Ram_2,49.7 //
iti tau puruṣavyāghrau $ mantrayitvā manasvinau &
sītām evāgrataḥ kṛtvā % kālindīṃ jagmatur nadīm // Ram_2,49.8 //
tau kāṣṭhasaṃghāṭam atho $ cakratuḥ sumahāplavam &
cakāra lakṣmaṇaś chittvā % sītāyāḥ sukham āsanam // Ram_2,49.9 //
tatra śriyam ivācintyāṃ $ rāmo dāśarathiḥ priyām &
īṣat saṃlajjamānāṃ tām % adhyāropayata plavam // Ram_2,49.10 //
tataḥ plavenāṃśumatīṃ $ śīghragām ūrmimālinīm &
tīrajair bahubhir vṛkṣaiḥ % saṃterur yamunāṃ nadīm // Ram_2,49.11 //
te tīrṇāḥ plavam utsṛjya $ prasthāya yamunāvanāt &
śyāmaṃ nyagrodham āseduḥ % śītalaṃ haritacchadam // Ram_2,49.12 //
kausalyāṃ caiva paśyeyaṃ $ sumitrāṃ ca yaśasvinīm &
iti sītāñjaliṃ kṛtvā % paryagacchad vanaspatim // Ram_2,49.13 //
krośamātraṃ tato gatvā $ bhrātarau rāmalakṣmaṇau &
bahūn medhyān mṛgān hatvā % ceratur yamunāvane // Ram_2,49.14 //
vihṛtya te barhiṇapūganādite $ śubhe vane vāraṇavānarāyute &
samaṃ nadīvapram upetya saṃmataṃ % nivāsam ājagmur adīnadarśanāḥ // Ram_2,49.15 //

_________________________________________________________________


atha rātryāṃ vyatītāyām $ avasuptam anantaram &
prabodhayāmāsa śanair % lakṣmaṇaṃ raghunandanaḥ // Ram_2,50.1 //
saumitre śṛṇu vanyānāṃ $ valgu vyāharatāṃ svanam &
sampratiṣṭhāmahe kālaḥ % prasthānasya paraṃtapa // Ram_2,50.2 //
sa suptaḥ samaye bhrātrā $ lakṣmaṇaḥ pratibodhitaḥ &
jahau nidrāṃ ca tandrīṃ ca % prasaktaṃ ca pathi śramam // Ram_2,50.3 //
tata utthāya te sarve $ spṛṣṭvā nadyāḥ śivaṃ jalam &
panthānam ṛṣiṇoddiṣṭaṃ % citrakūṭasya taṃ yayuḥ // Ram_2,50.4 //
tataḥ samprasthitaḥ kāle $ rāmaḥ saumitriṇā saha &
sītāṃ kamalapattrākṣīm % idaṃ vacanam abravīt // Ram_2,50.5 //
ādīptān iva vaidehi $ sarvataḥ puṣpitān nagān &
svaiḥ puṣpaiḥ kiṃśukān paśya % mālinaḥ śiśirātyaye // Ram_2,50.6 //
paśya bhallātakān phullān $ narair anupasevitān &
phalapattrair avanatān % nūnaṃ śakṣyāmi jīvitum // Ram_2,50.7 //
paśya droṇapramāṇāni $ lambamānāni lakṣmaṇa &
madhūni madhukārībhiḥ % saṃbhṛtāni nage nage // Ram_2,50.8 //
eṣa krośati natyūhas $ taṃ śikhī pratikūjati &
ramaṇīye vanoddeśe % puṣpasaṃstarasaṃkaṭe // Ram_2,50.9 //
mātaṃgayūthānusṛtaṃ $ pakṣisaṃghānunāditam &
citrakūṭam imaṃ paśya % pravṛddhaśikharaṃ girim // Ram_2,50.10 //
tatas tau pādacāreṇa $ gacchantau saha sītayā &
ramyam āsedatuḥ śailaṃ % citrakūṭaṃ manoramam // Ram_2,50.11 //
taṃ tu parvatam āsādya $ nānāpakṣigaṇāyutam &
ayaṃ vāso bhavet tāvad % atra saumya ramemahi // Ram_2,50.12 //
lakṣmaṇānaya dārūṇi $ dṛḍhāni ca varāṇi ca &
kuruṣvāvasathaṃ saumya % vāse me 'bhirataṃ manaḥ // Ram_2,50.13 //
tasya tadvacanaṃ śrutvā $ saumitrir vividhān drumān &
ājahāra tataś cakre % parṇaśālām ariṃdamaḥ // Ram_2,50.14 //
śuśrūṣamāṇam ekāgram $ idaṃ vacanam abravīt &
aiṇeyaṃ māṃsam āhṛtya % śālāṃ yakṣyāmahe vayam // Ram_2,50.15 //
sa lakṣmaṇaḥ kṛṣṇamṛgaṃ $ hatvā medhyaṃ pratāpavān &
atha cikṣepa saumitriḥ % samiddhe jātavedasi // Ram_2,50.16 //
taṃ tu pakvaṃ samājñāya $ niṣṭaptaṃ chinnaśoṇitam &
lakṣmaṇaḥ puruṣavyāghram % atha rāghavam abravīt // Ram_2,50.17 //
ayaṃ kṛṣṇaḥ samāptāṅgaḥ $ śṛtaḥ kṛṣṇamṛgo yathā &
devatā devasaṃkāśa % yajasva kuśalo hy asi // Ram_2,50.18 //
rāmaḥ snātvā tu niyato $ guṇavāñ japyakovidaḥ &
pāpasaṃśamanaṃ rāmaś % cakāra balim uttamam // Ram_2,50.19 //
tāṃ vṛkṣaparṇacchadanāṃ manojñāṃ $ yathāpradeśaṃ sukṛtāṃ nivātām &
vāsāya sarve viviśuḥ sametāḥ % sabhāṃ yathā devagaṇāḥ sudharmām // Ram_2,50.20 //
anekanānāmṛgapakṣisaṃkule $ vicitrapuṣpastabakair drumair yute &
vanottame vyālamṛgānunādite % tathā vijahruḥ susukhaṃ jitendriyāḥ // Ram_2,50.21 //
suramyam āsādya tu citrakūṭaṃ $ nadīṃ ca tāṃ mālyavatīṃ sutīrthām &
nananda hṛṣṭo mṛgapakṣijuṣṭāṃ % jahau ca duḥkhaṃ puravipravāsāt // Ram_2,50.22 //

_________________________________________________________________


kathayitvā suduḥkhārtaḥ $ sumantreṇa ciraṃ saha &
rāme dakṣiṇakūlasthe % jagāma svagṛhaṃ guhaḥ // Ram_2,51.1 //
anujñātaḥ sumantro 'tha $ yojayitvā hayottamān &
ayodhyām eva nagarīṃ % prayayau gāḍhadurmanāḥ // Ram_2,51.2 //
sa vanāni sugandhīni $ saritaś ca sarāṃsi ca &
paśyann atiyayau śīghraṃ % grāmāṇi nagarāṇi ca // Ram_2,51.3 //
tataḥ sāyāhnasamaye $ tṛtīye 'hani sārathiḥ &
ayodhyāṃ samanuprāpya % nirānandāṃ dadarśa ha // Ram_2,51.4 //
sa śūnyām iva niḥśabdāṃ $ dṛṣṭvā paramadurmanāḥ &
sumantraś cintayāmāsa % śokavegasamāhataḥ // Ram_2,51.5 //
kaccin na sagajā sāśvā $ sajanā sajanādhipā &
rāmasaṃtāpaduḥkhena % dagdhā śokāgninā purī \
iti cintāparaḥ sūtas # tvaritaḥ praviveśa ha // Ram_2,51.6 //
sumantram abhiyāntaṃ taṃ $ śataśo 'tha sahasraśaḥ &
kva rāma iti pṛcchantaḥ % sūtam abhyadravan narāḥ // Ram_2,51.7 //
teṣāṃ śaśaṃsa gaṅgāyām $ aham āpṛcchya rāghavam &
anujñāto nivṛtto 'smi % dhārmikeṇa mahātmanā // Ram_2,51.8 //
te tīrṇā iti vijñāya $ bāṣpapūrṇamukhā janāḥ &
aho dhig iti niḥśvasya % hā rāmeti ca cukruśuḥ // Ram_2,51.9 //
śuśrāva ca vacas teṣāṃ $ vṛndaṃ vṛndaṃ ca tiṣṭhatām &
hatāḥ sma khalu ye neha % paśyāma iti rāghavam // Ram_2,51.10 //
dānayajñavivāheṣu $ samājeṣu mahatsu ca &
na drakṣyāmaḥ punar jātu % dhārmikaṃ rāmam antarā // Ram_2,51.11 //
kiṃ samarthaṃ janasyāsya $ kiṃ priyaṃ kiṃ sukhāvaham &
iti rāmeṇa nagaraṃ % pitṛvat paripālitam // Ram_2,51.12 //
vātāyanagatānāṃ ca $ strīṇām anvantarāpaṇam &
rāmaśokābhitaptānāṃ % śuśrāva paridevanam // Ram_2,51.13 //
sa rājamārgamadhyena $ sumantraḥ pihitānanaḥ &
yatra rājā daśarathas % tad evopayayau gṛham // Ram_2,51.14 //
so 'vatīrya rathāc chīghraṃ $ rājaveśma praviśya ca &
kakṣyāḥ saptābhicakrāma % mahājanasamākulāḥ // Ram_2,51.15 //
tato daśarathastrīṇāṃ $ prāsādebhyas tatas tataḥ &
rāmaśokābhitaptānāṃ % mandaṃ śuśrāva jalpitam // Ram_2,51.16 //
saha rāmeṇa niryāto $ vinā rāmam ihāgataḥ &
sūtaḥ kiṃ nāma kausalyāṃ % śocantīṃ prativakṣyati // Ram_2,51.17 //
yathā ca manye durjīvam $ evaṃ na sukaraṃ dhruvam &
ācchidya putre niryāte % kausalyā yatra jīvati // Ram_2,51.18 //
satyarūpaṃ tu tadvākyaṃ $ rājñaḥ strīṇāṃ niśāmayan &
pradīptam iva śokena % viveśa sahasā gṛham // Ram_2,51.19 //
sa praviśyāṣṭamīṃ kakṣyāṃ $ rājānaṃ dīnam āturam &
putraśokaparidyūnam % apaśyat pāṇḍure gṛhe // Ram_2,51.20 //
abhigamya tam āsīnaṃ $ narendram abhivādya ca &
sumantro rāmavacanaṃ % yathoktaṃ pratyavedayat // Ram_2,51.21 //
sa tūṣṇīm eva tac chrutvā $ rājā vibhrāntacetanaḥ &
mūrchito nyapatad bhūmau % rāmaśokābhipīḍitaḥ // Ram_2,51.22 //
tato 'ntaḥpuram āviddhaṃ $ mūrchite pṛthivīpatau &
uddhṛtya bāhū cukrośa % nṛpatau patite kṣitau // Ram_2,51.23 //
sumitrayā tu sahitā $ kausalyā patitaṃ patim &
utthāpayāmāsa tadā % vacanaṃ cedam abravīt // Ram_2,51.24 //
imaṃ tasya mahābhāga $ dūtaṃ duṣkarakāriṇaḥ &
vanavāsād anuprāptaṃ % kasmān na pratibhāṣase // Ram_2,51.25 //
adyemam anayaṃ kṛtvā $ vyapatrapasi rāghava &
uttiṣṭha sukṛtaṃ te 'stu % śoke na syāt sahāyatā // Ram_2,51.26 //
deva yasyā bhayād rāmaṃ $ nānupṛcchasi sārathim &
neha tiṣṭhati kaikeyī % viśrabdhaṃ pratibhāṣyatām // Ram_2,51.27 //
sā tathoktvā mahārājaṃ $ kausalyā śokalālasā &
dharaṇyāṃ nipapātāśu % bāṣpaviplutabhāṣiṇī // Ram_2,51.28 //
evaṃ vilapatīṃ dṛṣṭvā $ kausalyāṃ patitāṃ bhuvi &
patiṃ cāvekṣya tāḥ sarvāḥ % sasvaraṃ ruruduḥ striyaḥ // Ram_2,51.29 //
tatas tam antaḥpuranādam utthitaṃ $ samīkṣya vṛddhās taruṇāś ca mānavāḥ &
striyaś ca sarvā ruruduḥ samantataḥ % puraṃ tadāsīt punar eva saṃkulam // Ram_2,51.30 //

_________________________________________________________________


pratyāśvasto yadā rājā $ mohāt pratyāgataḥ punaḥ &
athājuhāva taṃ sūtaṃ % rāmavṛttāntakāraṇāt // Ram_2,52.1 //
vṛddhaṃ paramasaṃtaptaṃ $ navagraham iva dvipam &
viniḥśvasantaṃ dhyāyantam % asvastham iva kuñjaram // Ram_2,52.2 //
rājā tu rajasā sūtaṃ $ dhvastāṅgaṃ samupasthitam &
aśrupūrṇamukhaṃ dīnam % uvāca paramārtavat // Ram_2,52.3 //
kva nu vatsyati dharmātmā $ vṛkṣamūlam upāśritaḥ &
so 'tyantasukhitaḥ sūta % kim aśiṣyati rāghavaḥ \
bhūmipālātmajo bhūmau # śete katham anāthavat // Ram_2,52.4 //
yaṃ yāntam anuyānti sma $ padātirathakuñjarāḥ &
sa vatsyati kathaṃ rāmo % vijanaṃ vanam āśritaḥ // Ram_2,52.5 //
vyālair mṛgair ācaritaṃ $ kṛṣṇasarpaniṣevitam &
kathaṃ kumārau vaidehyā % sārdhaṃ vanam upasthitau // Ram_2,52.6 //
sukumāryā tapasvinyā $ sumantra saha sītayā &
rājaputrau kathaṃ pādair % avaruhya rathād gatau // Ram_2,52.7 //
siddhārthaḥ khalu sūta tvaṃ $ yena dṛṣṭau mamātmajau &
vanāntaṃ praviśantau tāv % aśvināv iva mandaram // Ram_2,52.8 //
kim uvāca vaco rāmaḥ $ kim uvāca ca lakṣmaṇaḥ &
sumantra vanam āsādya % kim uvāca ca maithilī \
āsitaṃ śayitaṃ bhuktaṃ # sūta rāmasya kīrtaya // Ram_2,52.9 //
iti sūto narendreṇa $ coditaḥ sajjamānayā &
uvāca vācā rājānaṃ % sabāṣpaparirabdhayā // Ram_2,52.10 //
abravīn māṃ mahārāja $ dharmam evānupālayan &
añjaliṃ rāghavaḥ kṛtvā % śirasābhipraṇamya ca // Ram_2,52.11 //
sūta madvacanāt tasya $ tātasya viditātmanaḥ &
śirasā vandanīyasya % vandyau pādau mahātmanaḥ // Ram_2,52.12 //
sarvam antaḥpuraṃ vācyaṃ $ sūta madvacanāt tvayā &
ārogyam aviśeṣeṇa % yathārhaṃ cābhivādanam // Ram_2,52.13 //
mātā ca mama kausalyā $ kuśalaṃ cābhivādanam &
devi devasya pādau ca % devavat paripālaya // Ram_2,52.14 //
bharataḥ kuśalaṃ vācyo $ vācyo madvacanena ca &
sarvāsv eva yathānyāyaṃ % vṛttiṃ vartasva mātṛṣu // Ram_2,52.15 //
vaktavyaś ca mahābāhur $ ikṣvākukulanandanaḥ &
pitaraṃ yauvarājyastho % rājyastham anupālaya // Ram_2,52.16 //
ity evaṃ māṃ mahārāja $ bruvann eva mahāyaśāḥ &
rāmo rājīvatāmrākṣo % bhṛśam aśrūṇy avartayat // Ram_2,52.17 //
lakṣmaṇas tu susaṃkruddho $ niḥśvasan vākyam abravīt &
kenāyam aparādhena % rājaputro vivāsitaḥ // Ram_2,52.18 //
yadi pravrājito rāmo $ lobhakāraṇakāritam &
varadānanimittaṃ vā % sarvathā duṣkṛtaṃ kṛtam \
rāmasya tu parityāge # na hetum upalakṣaye // Ram_2,52.19 //
asamīkṣya samārabdhaṃ $ viruddhaṃ buddhilāghavāt &
janayiṣyati saṃkrośaṃ % rāghavasya vivāsanam // Ram_2,52.20 //
ahaṃ tāvan mahārāje $ pitṛtvaṃ nopalakṣaye &
bhrātā bhartā ca bandhuś ca % pitā ca mama rāghavaḥ // Ram_2,52.21 //
sarvalokapriyaṃ tyaktvā $ sarvalokahite ratam &
sarvaloko 'nurajyeta % kathaṃ tvānena karmaṇā // Ram_2,52.22 //
jānakī tu mahārāja $ niḥśvasantī tapasvinī &
bhūtopahatacitteva % viṣṭhitā vismṛtā sthitā // Ram_2,52.23 //
adṛṣṭapūrvavyasanā $ rājaputrī yaśasvinī &
tena duḥkhena rudatī % naiva māṃ kiṃcid abravīt // Ram_2,52.24 //
udvīkṣamāṇā bhartāraṃ $ mukhena pariśuṣyatā &
mumoca sahasā bāṣpaṃ % māṃ prayāntam udīkṣya sā // Ram_2,52.25 //
tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ $ sthito 'bhaval lakṣmaṇabāhupālitaḥ &
tathaiva sītā rudatī tapasvinī % nirīkṣate rājarathaṃ tathaiva mām // Ram_2,52.26 //

_________________________________________________________________


mama tv aśvā nivṛttasya $ na prāvartanta vartmani &
uṣṇam aśru vimuñcanto % rāme samprasthite vanam // Ram_2,53.1 //
ubhābhyāṃ rājaputrābhyām $ atha kṛtvāham añjalim &
prasthito ratham āsthāya % tad duḥkham api dhārayan // Ram_2,53.2 //
guhena sārdhaṃ tatraiva $ sthito 'smi divasān bahūn &
āśayā yadi māṃ rāmaḥ % punaḥ śabdāpayed iti // Ram_2,53.3 //
viṣaye te mahārāja $ rāmavyasanakarśitāḥ &
api vṛkṣāḥ parimlānaḥ % sapuṣpāṅkurakorakāḥ // Ram_2,53.4 //
na ca sarpanti sattvāni $ vyālā na prasaranti ca &
rāmaśokābhibhūtaṃ tan % niṣkūjam abhavad vanam // Ram_2,53.5 //
līnapuṣkarapattrāś ca $ narendra kaluṣodakāḥ &
saṃtaptapadmāḥ padminyo % līnamīnavihaṃgamāḥ // Ram_2,53.6 //
jalajāni ca puṣpāṇi $ mālyāni sthalajāni ca &
nādya bhānty alpagandhīni % phalāni ca yathā puram // Ram_2,53.7 //
praviśantam ayodhyāṃ māṃ $ na kaścid abhinandati &
narā rāmam apaśyanto % niḥśvasanti muhur muhuḥ // Ram_2,53.8 //
harmyair vimānaiḥ prāsādair $ avekṣya ratham āgatam &
hāhākārakṛtā nāryo % rāmādarśanakarśitāḥ // Ram_2,53.9 //
āyatair vimalair netrair $ aśruvegapariplutaiḥ &
anyonyam abhivīkṣante % vyaktam ārtatarāḥ striyaḥ // Ram_2,53.10 //
nāmitrāṇāṃ na mitrāṇām $ udāsīnajanasya ca &
aham ārtatayā kaṃcid % viśeṣaṃ nopalakṣaye // Ram_2,53.11 //
aprahṛṣṭamanuṣyā ca $ dīnanāgaturaṃgamā &
ārtasvaraparimlānā % viniḥśvasitaniḥsvanā // Ram_2,53.12 //
nirānandā mahārāja $ rāmapravrājanāturā &
kausalyā putrahīneva % ayodhyā pratibhāti mā // Ram_2,53.13 //
sūtasya vacanaṃ śrutvā $ vācā paramadīnayā &
bāṣpopahatayā rājā % taṃ sūtam idam abravīt // Ram_2,53.14 //
kaikeyyā viniyuktena $ pāpābhijanabhāvayā &
mayā na mantrakuśalair % vṛddhaiḥ saha samarthitam // Ram_2,53.15 //
na suhṛdbhir na cāmātyair $ mantrayitvā na naigamaiḥ &
mayāyam arthaḥ sammohāt % strīhetoḥ sahasā kṛtaḥ // Ram_2,53.16 //
bhavitavyatayā nūnam $ idaṃ vā vyasanaṃ mahat &
kulasyāsya vināśāya % prāptaṃ sūta yadṛcchayā // Ram_2,53.17 //
sūta yady asti te kiṃcin $ mayāpi sukṛtaṃ kṛtam &
tvaṃ prāpayāśu māṃ rāmaṃ % prāṇāḥ saṃtvarayanti mām // Ram_2,53.18 //
yad yad yāpi mamaivājñā $ nivartayatu rāghavam &
na śakṣyāmi vinā rāmaṃ % muhūrtam api jīvitum // Ram_2,53.19 //
atha vāpi mahābāhur $ gato dūraṃ bhaviṣyati &
mām eva ratham āropya % śīghraṃ rāmāya darśaya // Ram_2,53.20 //
vṛttadaṃṣṭro maheṣvāsaḥ $ kvāsau lakṣmaṇapūrvajaḥ &
yadi jīvāmi sādhv enaṃ % paśyeyaṃ saha sītayā // Ram_2,53.21 //
lohitākṣaṃ mahābāhum $ āmuktamaṇikuṇḍalam &
rāmaṃ yadi na paśyāmi % gamiṣyāmi yamakṣayam // Ram_2,53.22 //
ato nu kiṃ duḥkhataraṃ $ yo 'ham ikṣvākunandanam &
imām avasthām āpanno % neha paśyāmi rāghavam // Ram_2,53.23 //
hā rāma rāmānuja hā $ hā vaidehi tapasvini &
na māṃ jānīta duḥkhena % mriyamāṇam anāthavat \
dustaro jīvatā devi # mayāyaṃ śokasāgaraḥ // Ram_2,53.24 //
aśobhanaṃ yo 'ham ihādya rāghavaṃ $ didṛkṣamāṇo na labhe salakṣmaṇam &
itīva rājā vilapan mahāyaśāḥ % papāta tūrṇaṃ śayane sa mūrchitaḥ // Ram_2,53.25 //
iti vilapati pārthive pranaṣṭe $ karuṇataraṃ dviguṇaṃ ca rāmahetoḥ &
vacanam anuniśamya tasya devī % bhayam agamat punar eva rāmamātā // Ram_2,53.26 //

_________________________________________________________________


tato bhūtopasṛṣṭeva $ vepamānā punaḥ punaḥ &
dharaṇyāṃ gatasattveva % kausalyā sūtam abravīt // Ram_2,54.1 //
naya māṃ yatra kākutsthaḥ $ sītā yatra ca lakṣmaṇaḥ &
tān vinā kṣaṇam apy atra % jīvituṃ notsahe hy aham // Ram_2,54.2 //
nivartaya rathaṃ śīghraṃ $ daṇḍakān naya mām api &
atha tān nānugacchāmi % gamiṣyāmi yamakṣayam // Ram_2,54.3 //
bāṣpavegopahatayā $ sa vācā sajjamānayā &
idam āśvāsayan devīṃ % sūtaḥ prāñjalir abravīt // Ram_2,54.4 //
tyaja śokaṃ ca mohaṃ ca $ sambhramaṃ duḥkhajaṃ tathā &
vyavadhūya ca saṃtāpaṃ % vane vatsyati rāghavaḥ // Ram_2,54.5 //
lakṣmaṇaś cāpi rāmasya $ pādau paricaran vane &
ārādhayati dharmajñaḥ % paralokaṃ jitendriyaḥ // Ram_2,54.6 //
vijane 'pi vane sītā $ vāsaṃ prāpya gṛheṣv iva &
visrambhaṃ labhate 'bhītā % rāme saṃnyastamānasā // Ram_2,54.7 //
nāsyā dainyaṃ kṛtaṃ kiṃcit $ susūkṣmam api lakṣaye &
uciteva pravāsānāṃ % vaidehī pratibhāti mā // Ram_2,54.8 //
nagaropavanaṃ gatvā $ yathā sma ramate purā &
tathaiva ramate sītā % nirjaneṣu vaneṣv api // Ram_2,54.9 //
bāleva ramate sītā $ bālacandranibhānanā &
rāmā rāme hy adhīnātmā % vijane 'pi vane satī // Ram_2,54.10 //
tadgataṃ hṛdayaṃ hy asyās $ tadadhīnaṃ ca jīvitam &
ayodhyāpi bhavet tasyā % rāmahīnā tathā vanam // Ram_2,54.11 //
pathi pṛcchati vaidehī $ grāmāṃś ca nagarāṇi ca &
gatiṃ dṛṣṭvā nadīnāṃ ca % pādapān vividhān api // Ram_2,54.12 //
adhvanā vātavegena $ sambhrameṇātapena ca &
na hi gacchati vaidehyāś % candrāṃśusadṛśī prabhā // Ram_2,54.13 //
sadṛśaṃ śatapattrasya $ pūrṇacandropamaprabham &
vadanaṃ tadvadānyāyā % vaidehyā na vikampate // Ram_2,54.14 //
alaktarasaraktābhāv $ alaktarasavarjitau &
adyāpi caraṇau tasyāḥ % padmakośasamaprabhau // Ram_2,54.15 //
nūpurodghuṣṭaheleva $ khelaṃ gacchati bhāminī &
idānīm api vaidehī % tadrāgā nyastabhūṣaṇā // Ram_2,54.16 //
gajaṃ vā vīkṣya siṃhaṃ vā $ vyāghraṃ vā vanam āśritā &
nāhārayati saṃtrāsaṃ % bāhū rāmasya saṃśritā // Ram_2,54.17 //
na śocyās te na cātmā te $ śocyo nāpi janādhipaḥ &
idaṃ hi caritaṃ loke % pratiṣṭhāsyati śāśvatam // Ram_2,54.18 //
vidhūya śokaṃ parihṛṣṭamānasā $ maharṣiyāte pathi suvyavasthitāḥ &
vane ratā vanyaphalāśanāḥ pituḥ % śubhāṃ pratijñāṃ paripālayanti te // Ram_2,54.19 //
tathāpi sūtena suyuktavādinā $ nivāryamāṇā sutaśokakarśitā &
na caiva devī virarāma kūjitāt % priyeti putreti ca rāghaveti ca // Ram_2,54.20 //

_________________________________________________________________


vanaṃ gate dharmapare $ rāme ramayatāṃ vare &
kausalyā rudatī svārtā % bhartāram idam abravīt // Ram_2,55.1 //
yadyapi triṣu lokeṣu $ prathitaṃ te mahad yaśaḥ &
sānukrośo vadānyaś ca % priyavādī ca rāghavaḥ // Ram_2,55.2 //
kathaṃ naravaraśreṣṭha $ putrau tau saha sītayā &
duḥkhitau sukhasaṃvṛddhau % vane duḥkhaṃ sahiṣyataḥ // Ram_2,55.3 //
sā nūnaṃ taruṇī śyāmā $ sukumārī sukhocitā &
katham uṣṇaṃ ca śītaṃ ca % maithilī prasahiṣyate // Ram_2,55.4 //
bhuktvāśanaṃ viśālākṣī $ sūpadaṃśānvitaṃ śubham &
vanyaṃ naivāram āhāraṃ % kathaṃ sītopabhokṣyate // Ram_2,55.5 //
gītavāditranirghoṣaṃ $ śrutvā śubham aninditā &
kathaṃ kravyādasiṃhānāṃ % śabdaṃ śroṣyaty aśobhanam // Ram_2,55.6 //
mahendradhvajasaṃkāśaḥ $ kva nu śete mahābhujaḥ &
bhujaṃ parighasaṃkāśam % upadhāya mahābalaḥ // Ram_2,55.7 //
padmavarṇaṃ sukeśāntaṃ $ padmaniḥśvāsam uttamam &
kadā drakṣyāmi rāmasya % vadanaṃ puṣkarekṣaṇam // Ram_2,55.8 //
vajrasāramayaṃ nūnaṃ $ hṛdayaṃ me na saṃśayaḥ &
apaśyantyā na taṃ yad vai % phalatīdaṃ sahasradhā // Ram_2,55.9 //
yadi pañcadaśe varṣe $ rāghavaḥ punar eṣyati &
jahyād rājyaṃ ca kośaṃ ca % bharatenopabhokṣyate // Ram_2,55.10 //
evaṃ kanīyasā bhrātrā $ bhuktaṃ rājyaṃ viśāṃ pate &
bhrātā jyeṣṭho variṣṭhaś ca % kimarthaṃ nāvamaṃsyate // Ram_2,55.11 //
na pareṇāhṛtaṃ bhakṣyaṃ $ vyāghraḥ khāditum icchati &
evam eva naravyāghraḥ % paralīḍhaṃ na maṃsyate // Ram_2,55.12 //
havir ājyaṃ puroḍāśāḥ $ kuśā yūpāś ca khādirāḥ &
naitāni yātayāmāni % kurvanti punar adhvare // Ram_2,55.13 //
tathā hy āttam idaṃ rājyaṃ $ hṛtasārāṃ surām iva &
nābhimantum alaṃ rāmo % naṣṭasomam ivādhvaram // Ram_2,55.14 //
naivaṃvidham asatkāraṃ $ rāghavo marṣayiṣyati &
balavān iva śārdūlo % vāladher abhimarśanam // Ram_2,55.15 //
sa tādṛśaḥ siṃhabalo $ vṛṣabhākṣo nararṣabhaḥ &
svayam eva hataḥ pitrā % jalajenātmajo yathā // Ram_2,55.16 //
dvijāticarito dharmaḥ $ śāstradṛṣṭaḥ sanātanaḥ &
yadi te dharmanirate % tvayā putre vivāsite // Ram_2,55.17 //
gatir ekā patir nāryā $ dvitīyā gatir ātmajaḥ &
tṛtīyā jñātayo rājaṃś % caturthī neha vidyate // Ram_2,55.18 //
tatra tvaṃ caiva me nāsti $ rāmaś ca vanam āśritaḥ &
na vanaṃ gantum icchāmi % sarvathā hi hatā tvayā // Ram_2,55.19 //
hataṃ tvayā rājyam idaṃ sarāṣṭraṃ $ hatas tathātmā saha mantribhiś ca &
hatā saputrāsmi hatāś ca paurāḥ % sutaś ca bhāryā ca tava prahṛṣṭau // Ram_2,55.20 //
imāṃ giraṃ dāruṇaśabdasaṃśritāṃ $ niśamya rājāpi mumoha duḥkhitaḥ &
tataḥ sa śokaṃ praviveśa pārthivaḥ % svaduṣkṛtaṃ cāpi punas tadāsmarat // Ram_2,55.21 //

_________________________________________________________________


evaṃ tu kruddhayā rājā $ rāmamātrā saśokayā &
śrāvitaḥ paruṣaṃ vākyaṃ % cintayāmāsa duḥkhitaḥ // Ram_2,56.1 //
tasya cintayamānasya $ pratyabhāt karma duṣkṛtam &
yad anena kṛtaṃ pūrvam % ajñānāc chabdavedhinā // Ram_2,56.2 //
amanās tena śokena $ rāmaśokena ca prabhuḥ &
dahyamānas tu śokābhyāṃ % kausalyām āha bhūpatiḥ // Ram_2,56.3 //
prasādaye tvāṃ kausalye $ racito 'yaṃ mayāñjaliḥ &
vatsalā cānṛśaṃsā ca % tvaṃ hi nityaṃ pareṣv api // Ram_2,56.4 //
bhartā tu khalu nārīṇāṃ $ guṇavān nirguṇo 'pi vā &
dharmaṃ vimṛśamānānāṃ % pratyakṣaṃ devi daivatam // Ram_2,56.5 //
sā tvaṃ dharmaparā nityaṃ $ dṛṣṭalokaparāvarā &
nārhase vipriyaṃ vaktuṃ % duḥkhitāpi suduḥkhitam // Ram_2,56.6 //
tad vākyaṃ karuṇaṃ rājñaḥ $ śrutvā dīnasya bhāṣitam &
kausalyā vyasṛjad bāṣpaṃ % praṇālīva navodakam // Ram_2,56.7 //
sa mūrdhni baddhvā rudatī $ rājñaḥ padmam ivāñjalim &
sambhramād abravīt trastā % tvaramāṇākṣaraṃ vacaḥ // Ram_2,56.8 //
prasīda śirasā yāce $ bhūmau nipatitāsmi te &
yācitāsmi hatā deva % hantavyāhaṃ na hi tvayā // Ram_2,56.9 //
naiṣā hi sā strī bhavati $ ślāghanīyena dhīmatā &
ubhayor lokayor vīra % patyā yā saṃprasādyate // Ram_2,56.10 //
jānāmi dharmaṃ dharmajña $ tvāṃ jāne satyavādinam &
putraśokārtayā tat tu % mayā kim api bhāṣitam // Ram_2,56.11 //
śoko nāśayate dhairyaṃ $ śoko nāśayate śrutam &
śoko nāśayate sarvaṃ % nāsti śokasamo ripuḥ // Ram_2,56.12 //
śayam āpatitaḥ soḍhuṃ $ praharo ripuhastataḥ &
soḍhum āpatitaḥ śokaḥ % susūkṣmo 'pi na śakyate // Ram_2,56.13 //
vanavāsāya rāmasya $ pañcarātro 'dya gaṇyate &
yaḥ śokahataharṣāyāḥ % pañcavarṣopamo mama // Ram_2,56.14 //
taṃ hi cintayamānāyāḥ $ śoko 'yaṃ hṛdi vardhate &
adīnām iva vegena % samudrasalilaṃ mahat // Ram_2,56.15 //
evaṃ hi kathayantyās tu $ kausalyāyāḥ śubhaṃ vacaḥ &
mandaraśmir abhūt suryo % rajanī cābhyavartata // Ram_2,56.16 //
atha prahlādito vākyair $ devyā kausalyayā nṛpaḥ &
śokena ca samākrānto % nidrāyā vaśam eyivān // Ram_2,56.17 //

_________________________________________________________________



ratibuddho muhūrtena $ śokopahatacetanaḥ &
atha rājā daśarathaḥ % sa cintām abhyapadyata // Ram_2,57.1 //
rāmalakṣmaṇayoś caiva $ vivāsād vāsavopamam &
āviveśopasargas taṃ % tamaḥ sūryam ivāsuram // Ram_2,57.2 //
sa rājā rajanīṃ ṣaṣṭhīṃ $ rāme pravrajite vanam &
ardharātre daśarathaḥ % saṃsmaran duṣkṛtaṃ kṛtam \
kausalyāṃ putraśokārtām # idaṃ vacanam abravīt // Ram_2,57.3 //
yad ācarati kalyāṇi $ śubhaṃ vā yadi vāśubham &
tad eva labhate bhadre % kartā karmajam ātmanaḥ // Ram_2,57.4 //
gurulāghavam arthānām $ ārambhe karmaṇāṃ phalam &
doṣaṃ vā yo na jānāti % sa bāla iti hocyate // Ram_2,57.5 //
kaścid āmravaṇaṃ chittvā $ palāśāṃś ca niṣiñcati &
puṣpaṃ dṛṣṭvā phale gṛdhnuḥ % sa śocati phalāgame // Ram_2,57.6 //
so 'ham āmravaṇaṃ chittvā $ palāśāṃś ca nyaṣecayam &
rāmaṃ phalāgame tyaktvā % paścāc chocāmi durmatiḥ // Ram_2,57.7 //
labdhaśabdena kausalye $ kumāreṇa dhanuṣmatā &
kumāraḥ śabdavedhīti % mayā pāpam idaṃ kṛtam \
tad idaṃ me 'nusaṃprāptaṃ # devi duḥkhaṃ svayaṃ kṛtam // Ram_2,57.8 //
sammohād iha bālena $ yathā syād bhakṣitaṃ viṣam &
evaṃ mamāpy avijñātaṃ % śabdavedhyamayaṃ phalam // Ram_2,57.9 //
devy anūḍhā tvam abhavo $ yuvarājo bhavāmy aham &
tataḥ prāvṛḍ anuprāptā % madakāmavivardhinī // Ram_2,57.10 //
upāsya hi rasān bhaumāṃs $ taptvā ca jagad aṃśubhiḥ &
paretācaritāṃ bhīmāṃ % ravir āviśate diśam // Ram_2,57.11 //
uṣṇam antardadhe sadyaḥ $ snigdhā dadṛśire ghanāḥ &
tato jahṛṣire sarve % bhekasāraṅgabarhiṇaḥ // Ram_2,57.12 //
patitenāmbhasā channaḥ $ patamānena cāsakṛt &
ābabhau mattasāraṅgas % toyarāśir ivācalaḥ // Ram_2,57.13 //
tasminn atisukhe kāle $ dhanuṣmān iṣumān rathī &
vyāyāmakṛtasaṃkalpaḥ % sarayūm anvagāṃ nadīm // Ram_2,57.14 //
nipāne mahiṣaṃ rātrau $ gajaṃ vābhyāgataṃ nadīm &
anyaṃ vā śvāpadaṃ kaṃcij % jighāṃsur ajitendriyaḥ // Ram_2,57.15 //
athāndhakāre tv aśrauṣaṃ $ jale kumbhasya pūryataḥ &
acakṣur viṣaye ghoṣaṃ % vāraṇasyeva nardataḥ // Ram_2,57.16 //
tato 'haṃ śaram uddhṛtya $ dīptam āśīviṣopamam &
amuñcaṃ niśitaṃ bāṇam % aham āśīviṣopamam // Ram_2,57.17 //
tatra vāg uṣasi vyaktā $ prādurāsīd vanaukasaḥ &
hā heti patatas toye % vāg abhūt tatra mānuṣī \
katham asmadvidhe śastraṃ # nipatet tu tapasvini // Ram_2,57.18 //
praviviktāṃ nadīṃ rātrāv $ udāhāro 'ham āgataḥ &
iṣuṇābhihataḥ kena % kasya vā kiṃ kṛtaṃ mayā // Ram_2,57.19 //
ṛṣer hi nyastadaṇḍasya $ vane vanyena jīvataḥ &
kathaṃ nu śastreṇa vadho % madvidhasya vidhīyate // Ram_2,57.20 //
jaṭābhāradharasyaiva $ valkalājinavāsasaḥ &
ko vadhena mamārthī syāt % kiṃ vāsyāpakṛtaṃ mayā // Ram_2,57.21 //
evaṃ niṣphalam ārabdhaṃ $ kevalānarthasaṃhitam &
na kaścit sādhu manyeta % yathaiva gurutalpagam // Ram_2,57.22 //
nemaṃ tathānuśocāmi $ jīvitakṣayam ātmanaḥ &
mātaraṃ pitaraṃ cobhāv % anuśocāmi madvidhe // Ram_2,57.23 //
tad etan mithunaṃ vṛddhaṃ $ cirakālabhṛtaṃ mayā &
mayi pañcatvam āpanne % kāṃ vṛttiṃ vartayiṣyati // Ram_2,57.24 //
vṛddhau ca mātāpitarāv $ ahaṃ caikeṣuṇā hataḥ &
kena sma nihatāḥ sarve % subālenākṛtātmanā // Ram_2,57.25 //
tāṃ giraṃ karuṇāṃ śrutvā $ mama dharmānukāṅkṣiṇaḥ &
karābhyāṃ saśaraṃ cāpaṃ % vyathitasyāpatad bhuvi // Ram_2,57.26 //
taṃ deśam aham āgamya $ dīnasattvaḥ sudurmanāḥ &
apaśyam iṣuṇā tīre % sarayvās tāpasaṃ hatam // Ram_2,57.27 //
sa mām udvīkṣya netrābhyāṃ $ trastam asvasthacetasam &
ity uvāca vacaḥ krūraṃ % didhakṣann iva tejasā // Ram_2,57.28 //
kiṃ tavāpakṛtaṃ rājan $ vane nivasatā mayā &
jihīrṣur ambho gurvarthaṃ % yad ahaṃ tāḍitas tvayā // Ram_2,57.29 //
ekena khalu bāṇena $ marmaṇy abhihate mayi &
dvāv andhau nihatau vṛddhau % mātā janayitā ca me // Ram_2,57.30 //
tau nūnaṃ durbalāv andhau $ matpratīkṣau pipāsitau &
ciram āśākṛtāṃ tṛṣṇāṃ % kaṣṭāṃ saṃdhārayiṣyataḥ // Ram_2,57.31 //
na nūnaṃ tapaso vāsti $ phalayogaḥ śrutasya vā &
pitā yan māṃ na jānāti % śayānaṃ patitaṃ bhuvi // Ram_2,57.32 //
jānann api ca kiṃ kuryād $ aśaktir aparikramaḥ &
bhidyamānam ivāśaktas % trātum anyo nago nagam // Ram_2,57.33 //
pitus tvam eva me gatvā $ śīghram ācakṣva rāghava &
na tvām anudahet kruddho % vanaṃ vahnir ivaidhitaḥ // Ram_2,57.34 //
iyam ekapadī rājan $ yato me pitur āśramaḥ &
taṃ prasādaya gatvā tvaṃ % na tvāṃ sa kupitaḥ śapet // Ram_2,57.35 //
viśalyaṃ kuru māṃ rājan $ marma me niśitaḥ śaraḥ &
ruṇaddhi mṛdu sotsedhaṃ % tīram amburayo yathā // Ram_2,57.36 //
na dvijātir ahaṃ rājan $ mā bhūt te manaso vyathā &
śūdrāyām asmi vaiśyena % jāto janapadādhipa // Ram_2,57.37 //
itīva vadataḥ kṛcchrād $ bāṇābhihatamarmaṇaḥ &
tasya tv ānamyamānasya % taṃ bāṇam aham uddharam // Ram_2,57.38 //
jalārdragātraṃ tu vilapya kṛcchrān $ marmavraṇaṃ saṃtatam ucchvasantam &
tataḥ sarayvāṃ tam ahaṃ śayānaṃ % samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ // Ram_2,57.39 //

_________________________________________________________________


tad ajñānān mahat pāpaṃ $ kṛtvā saṃkulitendriyaḥ &
ekas tv acintayaṃ buddhyā % kathaṃ nu sukṛtaṃ bhavet // Ram_2,58.1 //
tatas taṃ ghaṭam ādāya $ pūrṇaṃ paramavāriṇā &
āśramaṃ tam ahaṃ prāpya % yathākhyātapathaṃ gataḥ // Ram_2,58.2 //
tatrāhaṃ durbalāv andhau $ vṛddhāv apariṇāyakau &
apaśyaṃ tasya pitarau % lūnapakṣāv iva dvijau // Ram_2,58.3 //
tannimittābhir āsīnau $ kathābhir aparikramau &
tām āśāṃ matkṛte hīnāv % udāsīnāv anāthavat // Ram_2,58.4 //
padaśabdaṃ tu me śrutvā $ munir vākyam abhāṣata &
kiṃ cirāyasi me putra % pānīyaṃ kṣipram ānaya // Ram_2,58.5 //
yannimittam idaṃ tāta $ salile krīḍitaṃ tvayā &
utkaṇṭhitā te māteyaṃ % praviśa kṣipram āśramam // Ram_2,58.6 //
yad vyalīkaṃ kṛtaṃ putra $ mātrā te yadi vā mayā &
na tan manasi kartavyaṃ % tvayā tāta tapasvinā // Ram_2,58.7 //
tvaṃ gatis tv agatīnāṃ ca $ cakṣus tvaṃ hīnacakṣuṣām &
samāsaktās tvayi prāṇāḥ % kiṃcin nau nābhibhāṣase // Ram_2,58.8 //
munim avyaktayā vācā $ tam ahaṃ sajjamānayā &
hīnavyañjanayā prekṣya % bhīto bhīta ivābruvam // Ram_2,58.9 //
manasaḥ karma ceṣṭābhir $ abhisaṃstabhya vāgbalam &
ācacakṣe tv ahaṃ tasmai % putravyasanajaṃ bhayam // Ram_2,58.10 //
kṣatriyo 'haṃ daśaratho $ nāhaṃ putro mahātmanaḥ &
sajjanāvamataṃ duḥkham % idaṃ prāptaṃ svakarmajam // Ram_2,58.11 //
bhagavaṃś cāpahasto 'haṃ $ sarayūtīram āgataḥ &
jighāṃsuḥ śvāpadaṃ kiṃcin % nipāne vāgataṃ gajam // Ram_2,58.12 //
tatra śruto mayā śabdo $ jale kumbhasya pūryataḥ &
dvipo 'yam iti matvā hi % bāṇenābhihato mayā // Ram_2,58.13 //
gatvā nadyās tatas tīram $ apaśyam iṣuṇā hṛdi &
vinirbhinnaṃ gataprāṇaṃ % śayānaṃ bhuvi tāpasam // Ram_2,58.14 //
bhagavañ śabdam ālakṣya $ mayā gajajighāṃsunā &
visṛṣṭo 'mbhasi nārācas % tena te nihataḥ sutaḥ // Ram_2,58.15 //
sa coddhṛtena bāṇena $ tatraiva svargam āsthitaḥ &
bhagavantāv ubhau śocann % andhāv iti vilapya ca // Ram_2,58.16 //
ajñānād bhavataḥ putraḥ $ sahasābhihato mayā &
śeṣam evaṃgate yat syāt % tat prasīdatu me muniḥ // Ram_2,58.17 //
sa tac chrutvā vacaḥ krūraṃ $ niḥśvasañ śokakarśitaḥ &
mām uvāca mahātejāḥ % kṛtāñjalim upasthitam // Ram_2,58.18 //
yady etad aśubhaṃ karma $ na sma me kathayeḥ svayam &
phalen mūrdhā sma te rājan % sadyaḥ śatasahasradhā // Ram_2,58.19 //
kṣatriyeṇa vadho rājan $ vānaprasthe viśeṣataḥ &
jñānapūrvaṃ kṛtaḥ sthānāc % cyāvayed api vajriṇam // Ram_2,58.20 //
ajñānāddhi kṛtaṃ yasmād $ idaṃ tenaiva jīvasi &
api hy adya kulaṃ na syād % rāghavāṇāṃ kuto bhavān // Ram_2,58.21 //
naya nau nṛpa taṃ deśam $ iti māṃ cābhyabhāṣata &
adya taṃ draṣṭum icchāvaḥ % putraṃ paścimadarśanam // Ram_2,58.22 //
rudhireṇāvasitāṅgaṃ $ prakīrṇājinavāsasam &
śayānaṃ bhuvi niḥsaṃjñaṃ % dharmarājavaśaṃ gatam // Ram_2,58.23 //
athāham ekas taṃ deśaṃ $ nītvā tau bhṛśaduḥkhitau &
asparśayam ahaṃ putraṃ % taṃ muniṃ saha bhāryayā // Ram_2,58.24 //
tau putram ātmanaḥ spṛṣṭvā $ tam āsādya tapasvinau &
nipetatuḥ śarīre 'sya % pitā cāsyedam abravīt // Ram_2,58.25 //
na nv ahaṃ te priyaḥ putra $ mātaraṃ paśya dhārmika &
kiṃ nu nāliṅgase putra % sukumāra vaco vada // Ram_2,58.26 //
kasya vāpararātre 'haṃ $ śroṣyāmi hṛdayaṃgamam &
adhīyānasya madhuraṃ % śāstraṃ vānyad viśeṣataḥ // Ram_2,58.27 //
ko māṃ saṃdhyām upāsyaiva $ snātvā hutahutāśanaḥ &
ślāghayiṣyaty upāsīnaḥ % putraśokabhayārditam // Ram_2,58.28 //
kandamūlaphalaṃ hṛtvā $ ko māṃ priyam ivātithim &
bhojayiṣyaty akarmaṇyam % apragraham anāyakam // Ram_2,58.29 //
imām andhāṃ ca vṛddhāṃ ca $ mātaraṃ te tapasvinīm &
kathaṃ putra bhariṣyāmi % kṛpaṇāṃ putragardhinīm // Ram_2,58.30 //
tiṣṭha mā mā gamaḥ putra $ yamasya sadanaṃ prati &
śvo mayā saha gantāsi % jananyā ca samedhitaḥ // Ram_2,58.31 //
ubhāv api ca śokārtāv $ anāthau kṛpaṇau vane &
kṣipram eva gamiṣyāvas % tvayā hīnau yamakṣayam // Ram_2,58.32 //
tato vaivasvataṃ dṛṣṭvā $ taṃ pravakṣyāmi bhāratīm &
kṣamatāṃ dharmarājo me % bibhṛyāt pitarāv ayam // Ram_2,58.33 //
apāpo 'si yathā putra $ nihataḥ pāpakarmaṇā &
tena satyena gacchāśu % ye lokāḥ śastrayodhinām // Ram_2,58.34 //
yānti śūrā gatiṃ yāṃ ca $ saṃgrāmeṣv anivartinaḥ &
hatās tv abhimukhāḥ putra % gatiṃ tāṃ paramāṃ vraja // Ram_2,58.35 //
yāṃ gatiṃ sagaraḥ śaibyo $ dilīpo janamejayaḥ &
nahuṣo dhundhumāraś ca % prāptās tāṃ gaccha putraka // Ram_2,58.36 //
yā gatiḥ sarvasādhūnāṃ $ svādhyāyāt tapasā ca yā &
bhūmidasyāhitāgneś ca % ekapatnīvratasya ca // Ram_2,58.37 //
gosahasrapradātṝṇāṃ $ yā yā gurubhṛtām api &
dehanyāsakṛtāṃ yā ca % tāṃ gatiṃ gaccha putraka \
na hi tv asmin kule jāto # gacchaty akuśalāṃ gatim // Ram_2,58.38 //
evaṃ sa kṛpaṇaṃ tatra $ paryadevayatāsakṛt &
tato 'smai kartum udakaṃ % pravṛttaḥ saha bhāryayā // Ram_2,58.39 //
sa tu divyena rūpeṇa $ muniputraḥ svakarmabhiḥ &
āśvāsya ca muhūrtaṃ tu % pitarau vākyam abravīt // Ram_2,58.40 //
sthānam asmi mahat prāpto $ bhavatoḥ paricāraṇāt &
bhavantāv api ca kṣipraṃ % mama mūlam upaiṣyataḥ // Ram_2,58.41 //
evam uktvā tu divyena $ vimānena vapuṣmatā &
āruroha divaṃ kṣipraṃ % muniputro jitendriyaḥ // Ram_2,58.42 //
sa kṛtvā tūdakaṃ tūrṇaṃ $ tāpasaḥ saha bhāryayā &
mām uvāca mahātejāḥ % kṛtāñjalim upasthitam // Ram_2,58.43 //
adyaiva jahi māṃ rājan $ maraṇe nāsti me vyathā &
yac chareṇaikaputraṃ māṃ % tvam akārṣīr aputrakam // Ram_2,58.44 //
tvayā tu yad avijñānān $ nihato me sutaḥ śuciḥ &
tena tvām abhiśapsyāmi % suduḥkham atidāruṇam // Ram_2,58.45 //
putravyasanajaṃ duḥkhaṃ $ yad etan mama sāmpratam &
evaṃ tvaṃ putraśokena % rājan kālaṃ kariṣyasi // Ram_2,58.46 //
tasmān mām āgataṃ bhadre $ tasyodārasya tadvacaḥ &
yad ahaṃ putraśokena % saṃtyakṣyāmy adya jīvitam // Ram_2,58.47 //
yadi māṃ saṃspṛśed rāmaḥ $ sakṛd adyālabheta vā &
na tan me sadṛśaṃ devi % yan mayā rāghave kṛtam // Ram_2,58.48 //
cakṣuṣā tvāṃ na paśyāmi $ smṛtir mama vilupyate &
dūtā vaivasvatasyaite % kausalye tvarayanti mām // Ram_2,58.49 //
atas tu kiṃ duḥkhataraṃ $ yad ahaṃ jīvitakṣaye &
na hi paśyāmi dharmajñaṃ % rāmaṃ satyaparākramam // Ram_2,58.50 //
na te manuṣyā devās te $ ye cāruśubhakuṇḍalam &
mukhaṃ drakṣyanti rāmasya % varṣe pañcadaśe punaḥ // Ram_2,58.51 //
padmapattrekṣaṇaṃ subhru $ sudaṃṣṭraṃ cārunāsikam &
dhanyā drakṣyanti rāmasya % tārādhipanibhaṃ mukham // Ram_2,58.52 //
sadṛśaṃ śāradasyendoḥ $ phullasya kamalasya ca &
sugandhi mama nāthasya % dhanyā drakṣyanti tanmukham // Ram_2,58.53 //
nivṛttavanavāsaṃ tam $ ayodhyāṃ punar āgatam &
drakṣyanti sukhino rāmaṃ % śukraṃ mārgagataṃ yathā // Ram_2,58.54 //
ayam ātmabhavaḥ śoko $ mām anātham acetanam &
saṃsādayati vegena % yathā kūlaṃ nadīrayaḥ // Ram_2,58.55 //
hā rāghava mahābāho $ hā mamāyāsanāśana &
rājā daśarathaḥ śocañ % jīvitāntam upāgamat // Ram_2,58.56 //
tathā tu dīnaṃ kathayan narādhipaḥ $ priyasya putrasya vivāsanāturaḥ &
gate 'rdharātre bhṛśaduḥkhapīḍitas % tadā jahau prāṇam udāradarśanaḥ // Ram_2,58.57 //

_________________________________________________________________


atha rātryāṃ vyatītāyāṃ $ prātar evāpare 'hani &
bandinaḥ paryupātiṣṭhaṃs % tat pārthivaniveśanam // Ram_2,59.1 //
tataḥ śucisamācārāḥ $ paryupasthānakovidāḥ &
strīvarṣavarabhūyiṣṭhā % upatasthur yathāpuram // Ram_2,59.2 //
haricandanasaṃpṛktam $ udakaṃ kāñcanair ghaṭaiḥ &
āninyuḥ snānaśikṣājñā % yathākālaṃ yathāvidhi // Ram_2,59.3 //
maṅgalālambhanīyāni $ prāśanīyān upaskarān &
upaninyus tathāpy anyāḥ % kumārībahulāḥ striyaḥ // Ram_2,59.4 //
atha yāḥ kosalendrasya $ śayanaṃ pratyanantarāḥ &
tāḥ striyas tu samāgamya % bhartāraṃ pratyabodhayan // Ram_2,59.5 //
tā vepathuparītāś ca $ rājñaḥ prāṇeṣu śaṅkitāḥ &
pratisrotas tṛṇāgrāṇāṃ % sadṛśaṃ saṃcakampire // Ram_2,59.6 //
atha saṃvepamānānāṃ $ strīṇāṃ dṛṣṭvā ca pārthivam &
yat tad āśaṅkitaṃ pāpaṃ % tasya jajñe viniścayaḥ // Ram_2,59.7 //
tataḥ pracukruśur dīnāḥ $ sasvaraṃ tā varāṅganāḥ &
kareṇava ivāraṇye % sthānapracyutayūthapāḥ // Ram_2,59.8 //
tāsām ākrandaśabdena $ sahasodgatacetane &
kausalyā ca sumitrā ca % tyaktanidre babhūvatuḥ // Ram_2,59.9 //
kausalyā ca sumitrā ca $ dṛṣṭvā spṛṣṭvā ca pārthivam &
hā nātheti parikruśya % petatur dharaṇītale // Ram_2,59.10 //
sā kosalendraduhitā $ veṣṭamānā mahītale &
na babhrāja rajodhvastā % tāreva gaganacyutā // Ram_2,59.11 //
tat samuttrastasaṃbhrāntaṃ $ paryutsukajanākulam &
sarvatas tumulākrandaṃ % paritāpārtabāndhavam // Ram_2,59.12 //
sadyo nipatitānandaṃ $ dīnaviklavadarśanam &
babhūva naradevasya % sadma diṣṭāntam īyuṣaḥ // Ram_2,59.13 //
atītam ājñāya tu pārthivarṣabhaṃ $ yaśasvinaṃ saṃparivārya patnayaḥ &
bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ % pragṛhya bāhū vyalapann anāthavat // Ram_2,59.14 //

_________________________________________________________________


tam agnim iva saṃśāntam $ ambuhīnam ivārṇavam &
hataprabham ivādityaṃ % svargasthaṃ prekṣya bhūmipam // Ram_2,60.1 //
kausalyā bāṣpapūrṇākṣī $ vividhaṃ śokakarśitā &
upagṛhya śiro rājñaḥ % kaikeyīṃ pratyabhāṣata // Ram_2,60.2 //
sakāmā bhava kaikeyi $ bhuṅkṣva rājyam akaṇṭakam &
tyaktvā rājānam ekāgrā % nṛśaṃse duṣṭacāriṇi // Ram_2,60.3 //
vihāya māṃ gato rāmo $ bhartā ca svargato mama &
vipathe sārthahīneva % nāhaṃ jīvitum utsahe // Ram_2,60.4 //
bhartāraṃ taṃ parityajya $ kā strī daivatam ātmanaḥ &
icchej jīvitum anyatra % kaikeyyās tyaktadharmaṇaḥ // Ram_2,60.5 //
na lubdho budhyate doṣān $ kiṃ pākam iva bhakṣayan &
kubjānimittaṃ kaikeyyā % rāghavāṇāṃ kulaṃ hatam // Ram_2,60.6 //
aniyoge niyuktena $ rājñā rāmaṃ vivāsitam &
sabhāryaṃ janakaḥ śrutvā % paritapsyaty ahaṃ yathā // Ram_2,60.7 //
rāmaḥ kamalapattrākṣo $ jīvanāśam ito gataḥ &
videharājasya sutā % tathā sītā tapasvinī \
duḥkhasyānucitā duḥkhaṃ # vane paryudvijiṣyati // Ram_2,60.8 //
nadatāṃ bhīmaghoṣāṇāṃ $ niśāsu mṛgapakṣiṇām &
niśamya nūnaṃ saṃtrastā % rāghavaṃ saṃśrayiṣyati // Ram_2,60.9 //
vṛddhaś caivālpaputraś ca $ vaidehīm anucintayan &
so 'pi śokasamāviṣṭo % nanu tyakṣyati jīvitam // Ram_2,60.10 //
tāṃ tataḥ sampariṣvajya $ vilapantīṃ tapasvinīm &
vyapaninyuḥ suduḥkhārtāṃ % kausalyāṃ vyāvahārikāḥ // Ram_2,60.11 //
tailadroṇyām athāmātyāḥ $ saṃveśya jagatīpatim &
rājñaḥ sarvāṇy athādiṣṭāś % cakruḥ karmāṇy anantaram // Ram_2,60.12 //
na tu saṃkālanaṃ rājño $ vinā putreṇa mantriṇaḥ &
sarvajñāḥ kartum īṣus te % tato rakṣanti bhūmipam // Ram_2,60.13 //
tailadroṇyāṃ tu sacivaiḥ $ śāyitaṃ taṃ narādhipam &
hā mṛto 'yam iti jñātvā % striyas tāḥ paryadevayan // Ram_2,60.14 //
bāhūn udyamya kṛpaṇā $ netraprasravaṇair mukhaiḥ &
rudantyaḥ śokasaṃtaptāḥ % kṛpaṇaṃ paryadevayan // Ram_2,60.15 //
niśā nakṣatrahīneva $ strīva bhartṛvivarjitā &
purī nārājatāyodhyā % hīnā rājñā mahātmanā // Ram_2,60.16 //
bāṣpaparyākulajanā $ hāhābhūtakulāṅganā &
śūnyacatvaraveśmāntā % na babhrāja yathāpuram // Ram_2,60.17 //
gataprabhā dyaur iva bhāskaraṃ vinā $ vyapetanakṣatragaṇeva śarvarī &
purī babhāse rahitā mahātmanā % na cāsrakaṇṭhākulamārgacatvarā // Ram_2,60.18 //
narāś ca nāryaś ca sametya saṃghaśo $ vigarhamāṇā bharatasya mātaram &
tadā nagaryāṃ naradevasaṃkṣaye % babhūvur ārtā na ca śarma lebhire // Ram_2,60.19 //

_________________________________________________________________


vyatītāyāṃ tu śarvaryām $ ādityasyodaye tataḥ &
sametya rājakartāraḥ % sabhām īyur dvijātayaḥ // Ram_2,61.1 //
mārkaṇḍeyo 'tha maudgalyo $ vāmadevaś ca kāśyapaḥ &
kātyāyano gautamaś ca % jābāliś ca mahāyaśāḥ // Ram_2,61.2 //
ete dvijāḥ sahāmātyaiḥ $ pṛthag vācam udīrayan &
vasiṣṭham evābhimukhāḥ % śreṣṭhaṃ rājapurohitam // Ram_2,61.3 //
atītā śarvarī duḥkhaṃ $ yā no varṣaśatopamā &
asmin pañcatvam āpanne % putraśokena pārthive // Ram_2,61.4 //
svargataś ca mahārājo $ rāmaś cāraṇyam āśritaḥ &
lakṣmaṇaś cāpi tejasvī % rāmeṇaiva gataḥ saha // Ram_2,61.5 //
ubhau bharataśatrughnau $ kekayeṣu paraṃtapau &
pure rājagṛhe ramye % mātāmahaniveśane // Ram_2,61.6 //
ikṣvākūṇām ihādyaiva $ kaścid rājā vidhīyatām &
arājakaṃ hi no rāṣṭraṃ % na vināśam avāpnuyāt // Ram_2,61.7 //
nārājake janapade $ vidyunmālī mahāsvanaḥ &
abhivarṣati parjanyo % mahīṃ divyena vāriṇā // Ram_2,61.8 //
nārājake janapade $ bījamuṣṭiḥ prakīryate &
nārājake pituḥ putro % bhāryā vā vartate vaśe // Ram_2,61.9 //
arājake dhanaṃ nāsti $ nāsti bhāryāpy arājake &
idam atyāhitaṃ cānyat % kutaḥ satyam arājake // Ram_2,61.10 //
nārājake janapade $ kārayanti sabhāṃ narāḥ &
udyānāni ca ramyāṇi % hṛṣṭāḥ puṇyagṛhāṇi ca // Ram_2,61.11 //
nārājake janapade $ yajñaśīlā dvijātayaḥ &
sattrāṇy anvāsate dāntā % brāhmaṇāḥ saṃśitavratāḥ // Ram_2,61.12 //
nārājake janapade $ prabhūtanaṭanartakāḥ &
utsavāś ca samājāś ca % vardhante rāṣṭravardhanāḥ // Ram_2,61.13 //
nārājake janapade $ siddhārthā vyavahāriṇaḥ &
kathābhir anurajyante % kathāśīlāḥ kathāpriyaiḥ // Ram_2,61.14 //
nārājake janapade $ vāhanaiḥ śīghragāmibhiḥ &
narā niryānty araṇyāni % nārībhiḥ saha kāminaḥ // Ram_2,61.15 //
nārājake janapade $ dhanavantaḥ surakṣitāḥ &
śerate vivṛtadvārāḥ % kṛṣigorakṣajīvinaḥ // Ram_2,61.16 //
nārājake janapade $ vaṇijo dūragāminaḥ &
gacchanti kṣemam adhvānaṃ % bahupuṇyasamācitāḥ // Ram_2,61.17 //
nārājake janapade $ caraty ekacaro vaśī &
bhāvayann ātmanātmānaṃ % yatra sāyaṃgṛho muniḥ // Ram_2,61.18 //
nārājake janapade $ yogakṣemaṃ pravartate &
na cāpy arājake senā % śatrūn viṣahate yudhi // Ram_2,61.19 //
yathā hy anudakā nadyo $ yathā vāpy atṛṇaṃ vanam &
agopālā yathā gāvas % tathā rāṣṭram arājakam // Ram_2,61.20 //
nārājake janapade $ svakaṃ bhavati kasyacit &
matsyā iva narā nityaṃ % bhakṣayanti parasparam // Ram_2,61.21 //
ye hi saṃbhinnamaryādā $ nāstikāś chinnasaṃśayāḥ &
te 'pi bhāvāya kalpante % rājadaṇḍanipīḍitāḥ // Ram_2,61.22 //
aho tama ivedaṃ syān $ na prajñāyeta kiṃcana &
rājā cen na bhavel loke % vibhajan sādhvasādhunī // Ram_2,61.23 //
jīvaty api mahārāje $ tavaiva vacanaṃ vayam &
nātikramāmahe sarve % velāṃ prāpyeva sāgaraḥ // Ram_2,61.24 //
sa naḥ samīkṣya dvijavaryavṛttaṃ $ nṛpaṃ vinā rājyam araṇyabhūtam &
kumāram ikṣvākusutaṃ vadānyaṃ % tvam eva rājānam ihābhiṣiñca // Ram_2,61.25 //

_________________________________________________________________

teṣāṃ tadvacanaṃ śrutvā $ vasiṣṭhaḥ pratyuvāca ha &
mitrāmātyagaṇān sarvān % brāhmaṇāṃs tān idaṃ vacaḥ // Ram_2,62.1 //
yad asau mātulakule $ pure rājagṛhe sukhī &
bharato vasati bhrātrā % śatrughnena samanvitaḥ // Ram_2,62.2 //
tac chīghraṃ javanā dūtā $ gacchantu tvaritair hayaiḥ &
ānetuṃ bhrātarau vīrau % kiṃ samīkṣāmahe vayam // Ram_2,62.3 //
gacchantv iti tataḥ sarve $ vasiṣṭhaṃ vākyam abruvan &
teṣāṃ tadvacanaṃ śrutvā % vasiṣṭho vākyam abravīt // Ram_2,62.4 //
ehi siddhārtha vijaya $ jayantāśokanandana &
śrūyatām itikartavyaṃ % sarvān eva bravīmi vaḥ // Ram_2,62.5 //
puraṃ rājagṛhaṃ gatvā $ śīghraṃ śīghrajavair hayaiḥ &
tyaktaśokair idaṃ vācyaḥ % śāsanād bharato mama // Ram_2,62.6 //
purohitas tvāṃ kuśalaṃ $ prāha sarve ca mantriṇaḥ &
tvaramāṇaś ca niryāhi % kṛtyam ātyayikaṃ tvayā // Ram_2,62.7 //
mā cāsmai proṣitaṃ rāmaṃ $ mā cāsmai pitaraṃ mṛtam &
bhavantaḥ śaṃsiṣur gatvā % rāghavāṇām imaṃ kṣayam // Ram_2,62.8 //
kauśeyāni ca vastrāṇi $ bhūṣaṇāni varāṇi ca &
kṣipram ādāya rājñaś ca % bharatasya ca gacchata \
vasiṣṭhenābhyanujñātā # dūtāḥ saṃtvaritā yayuḥ // Ram_2,62.9 //
te hastinapure gaṅgāṃ $ tīrtvā pratyaṅmukhā yayuḥ &
pāñcāladeśam āsādya % madhyena kurujāṅgalam // Ram_2,62.10 //
te prasannodakāṃ divyāṃ $ nānāvihagasevitām &
upātijagmur vegena % śaradaṇḍāṃ janākulām // Ram_2,62.11 //
nikūlavṛkṣam āsādya $ divyaṃ satyopayācanam &
abhigamyābhivādyaṃ taṃ % kuliṅgāṃ prāviśan purīm // Ram_2,62.12 //
abhikālaṃ tataḥ prāpya $ tejo'bhibhavanāc cyutāḥ &
yayur madhyena vāhlīkān % sudāmānaṃ ca parvatam \
viṣṇoḥ padaṃ prekṣamāṇā # vipāśāṃ cāpi śālmalīm // Ram_2,62.13 //
te śrāntavāhanā dūtā $ vikṛṣṭena satā pathā &
girivrajaṃ puravaraṃ % śīghram āsedur añjasā // Ram_2,62.14 //
bhartuḥ priyārthaṃ kularakṣaṇārthaṃ $ bhartuś ca vaṃśasya parigrahārtham &
aheḍamānās tvarayā sma dūtā % rātryāṃ tu te tat puram eva yātāḥ // Ram_2,62.15 //

_________________________________________________________________


yām eva rātriṃ te dūtāḥ $ praviśanti sma tāṃ purīm &
bharatenāpi tāṃ rātriṃ % svapno dṛṣṭo 'yam apriyaḥ // Ram_2,63.1 //
vyuṣṭām eva tu tāṃ rātriṃ $ dṛṣṭvā taṃ svapnam apriyam &
putro rājādhirājasya % subhṛśaṃ paryatapyata // Ram_2,63.2 //
tapyamānaṃ samājñāya $ vayasyāḥ priyavādinaḥ &
āyāsaṃ hi vineṣyantaḥ % sabhāyāṃ cakrire kathāḥ // Ram_2,63.3 //
vādayanti tathā śāntiṃ $ lāsayanty api cāpare &
nāṭakāny apare prāhur % hāsyāni vividhāni ca // Ram_2,63.4 //
sa tair mahātmā bharataḥ $ sakhibhiḥ priyavādibhiḥ &
goṣṭhīhāsyāni kurvadbhir % na prāhṛṣyata rāghavaḥ // Ram_2,63.5 //
tam abravīt priyasakho $ bharataṃ sakhibhir vṛtam &
suhṛdbhiḥ paryupāsīnaḥ % kiṃ sakhe nānumodase // Ram_2,63.6 //
evaṃ bruvāṇaṃ suhṛdaṃ $ bharataḥ pratyuvāca ha &
śṛṇu tvaṃ yannimittaṃ me % dainyam etad upāgatam // Ram_2,63.7 //
svapne pitaram adrākṣaṃ $ malinaṃ muktamūrdhajam &
patantam adriśikharāt % kaluṣe gomayahrade // Ram_2,63.8 //
plavamānaś ca me dṛṣṭaḥ $ sa tasmin gomayahrade &
pibann añjalinā tailaṃ % hasann iva muhur muhuḥ // Ram_2,63.9 //
tatas tilodanaṃ bhuktvā $ punaḥ punar adhaḥśirāḥ &
tailenābhyaktasarvāṅgas % tailam evāvagāhata // Ram_2,63.10 //
svapne 'pi sāgaraṃ śuṣkaṃ $ candraṃ ca patitaṃ bhuvi &
sahasā cāpi saṃśāntaṃ % jvalitaṃ jātavedasam // Ram_2,63.11 //
avadīrṇāṃ ca pṛthivīṃ $ śuṣkāṃś ca vividhān drumān &
ahaṃ paśyāmi vidhvastān % sadhūmāṃś caiva parvatān // Ram_2,63.12 //
pīṭhe kārṣṇāyase cainaṃ $ niṣaṇṇaṃ kṛṣṇavāsasam &
prahasanti sma rājānaṃ % pramadāḥ kṛṣṇapiṅgalāḥ // Ram_2,63.13 //
tvaramāṇaś ca dharmātmā $ raktamālyānulepanaḥ &
rathena kharayuktena % prayāto dakṣiṇāmukhaḥ // Ram_2,63.14 //
evam etan mayā dṛṣṭam $ imāṃ rātriṃ bhayāvahām &
ahaṃ rāmo 'tha vā rājā % lakṣmaṇo vā mariṣyati // Ram_2,63.15 //
naro yānena yaḥ svapne $ kharayuktena yāti hi &
acirāt tasya dhūmāgraṃ % citāyāṃ sampradṛśyate \
etannimittaṃ dīno 'haṃ # tan na vaḥ pratipūjaye // Ram_2,63.16 //
śuṣyatīva ca me kaṇṭho $ na svastham iva me manaḥ &
jugupsann iva cātmānaṃ % na ca paśyāmi kāraṇam // Ram_2,63.17 //
imāṃ hi duḥsvapnagatiṃ niśāmya tām $ anekarūpām avitarkitāṃ purā &
bhayaṃ mahat taddhṛdayān na yāti me % vicintya rājānam acintyadarśanam // Ram_2,63.18 //

_________________________________________________________________


bharate bruvati svapnaṃ $ dūtās te klāntavāhanāḥ &
praviśyāsahyaparikhaṃ % ramyaṃ rājagṛhaṃ puram // Ram_2,64.1 //
samāgamya tu rājñā ca $ rājaputreṇa cārcitāḥ &
rājñaḥ pādau gṛhītvā tu % tam ūcur bharataṃ vacaḥ // Ram_2,64.2 //
purohitas tvā kuśalaṃ $ prāha sarve ca mantriṇaḥ &
tvaramāṇaś ca niryāhi % kṛtyam ātyayikaṃ tvayā // Ram_2,64.3 //
atra viṃśatikoṭyas tu $ nṛpater mātulasya te &
daśakoṭyas tu sampūrṇās % tathaiva ca nṛpātmaja // Ram_2,64.4 //
pratigṛhya ca tat sarvaṃ $ svanuraktaḥ suhṛjjane &
dūtān uvāca bharataḥ % kāmaiḥ sampratipūjya tān // Ram_2,64.5 //
kaccit sukuśalī rājā $ pitā daśaratho mama &
kaccic cārogatā rāme % lakṣmaṇe vā mahātmani // Ram_2,64.6 //
āryā ca dharmaniratā $ dharmajñā dharmadarśinī &
arogā cāpi kausalyā % mātā rāmasya dhīmataḥ // Ram_2,64.7 //
kaccit sumitrā dharmajñā $ jananī lakṣmaṇasya yā &
śatrughnasya ca vīrasya % sārogā cāpi madhyamā // Ram_2,64.8 //
ātmakāmā sadā caṇḍī $ krodhanā prājñamāninī &
arogā cāpi kaikeyī % mātā me kim uvāca ha // Ram_2,64.9 //
evam uktās tu te dūtā $ bharatena mahātmanā &
ūcuḥ sampraśritaṃ vākyam % idaṃ taṃ bharataṃ tadā \
kuśalās te naravyāghra # yeṣāṃ kuśalam icchasi // Ram_2,64.10 //
bharataś cāpi tān dūtān $ evam ukto 'bhyabhāṣata &
āpṛcche 'haṃ mahārājaṃ % dūtāḥ saṃtvarayanti mām // Ram_2,64.11 //
evam uktvā tu tān dūtān $ bharataḥ pārthivātmajaḥ &
dūtaiḥ saṃcodito vākyaṃ % mātāmaham uvāca ha // Ram_2,64.12 //
rājan pitur gamiṣyāmi $ sakāśaṃ dūtacoditaḥ &
punar apy aham eṣyāmi % yadā me tvaṃ smariṣyasi // Ram_2,64.13 //
bharatenaivam uktas tu $ nṛpo mātāmahas tadā &
tam uvāca śubhaṃ vākyaṃ % śirasy āghrāya rāghavam // Ram_2,64.14 //
gaccha tātānujāne tvāṃ $ kaikeyī suprajās tvayā &
mātaraṃ kuśalaṃ brūyāḥ % pitaraṃ ca paraṃtapa // Ram_2,64.15 //
purohitaṃ ca kuśalaṃ $ ye cānye dvijasattamāḥ &
tau ca tāta maheṣvāsau % bhrātarau rāmalakṣmaṇau // Ram_2,64.16 //
tasmai hastyuttamāṃś citrān $ kambalān ajināni ca &
abhisatkṛtya kaikeyo % bharatāya dhanaṃ dadau // Ram_2,64.17 //
rukmaniṣkasahasre dve $ ṣoḍaśāśvaśatāni ca &
satkṛtya kaikeyī putraṃ % kekayo dhanam ādiśat // Ram_2,64.18 //
tathāmātyān abhipretān $ viśvāsyāṃś ca guṇānvitān &
dadāv aśvapatiḥ śīghraṃ % bharatāyānuyāyinaḥ // Ram_2,64.19 //
airāvatān aindraśirān $ nāgān vai priyadarśanān &
kharāñ śīghrān susaṃyuktān % mātulo 'smai dhanaṃ dadau // Ram_2,64.20 //
antaḥpure 'tisaṃvṛddhān $ vyāghravīryabalānvitān &
daṃṣṭrāyudhān mahākāyāñ % śunaś copāyanaṃ dadau // Ram_2,64.21 //
sa mātāmaham āpṛcchya $ mātulaṃ ca yudhājitam &
ratham āruhya bharataḥ % śatrughnasahito yayau // Ram_2,64.22 //
rathān maṇḍalacakrāṃś ca $ yojayitvā paraḥśatam &
uṣṭrago'śvakharair bhṛtyā % bharataṃ yāntam anvayuḥ // Ram_2,64.23 //
balena gupto bharato mahātmā $ sahāryakasyātmasamair amātyaiḥ &
ādāya śatrughnam apetaśatrur % gṛhād yayau siddha ivendralokāt // Ram_2,64.24 //

_________________________________________________________________

sa prāṅmukho rājagṛhād $ abhiniryāya vīryavān &
hrādinīṃ dūrapārāṃ ca % pratyaksrotastaraṃgiṇīm \
śatadrūm atarac chrīmān # nadīm ikṣvākunandanaḥ // Ram_2,65.1 //
elādhāne nadīṃ tīrtvā $ prāpya cāparaparpaṭān &
śilām ākurvatīṃ tīrtvā % āgneyaṃ śalyakartanam // Ram_2,65.2 //
satyasaṃdhaḥ śuciḥ śrīmān $ prekṣamāṇaḥ śilāvahām &
atyayāt sa mahāśailān % vanaṃ caitrarathaṃ prati // Ram_2,65.3 //
veginīṃ ca kuliṅgākhyāṃ $ hrādinīṃ parvatāvṛtām &
yamunāṃ prāpya saṃtīrṇo % balam āśvāsayat tadā // Ram_2,65.4 //
śītīkṛtya tu gātrāṇi $ klāntān āśvāsya vājinaḥ &
tatra snātvā ca pītvā ca % prāyād ādāya codakam // Ram_2,65.5 //
rājaputro mahāraṇyam $ anabhīkṣṇopasevitam &
bhadro bhadreṇa yānena % mārutaḥ kham ivātyayāt // Ram_2,65.6 //
toraṇaṃ dakṣiṇārdhena $ jambūprastham upāgamat &
varūthaṃ ca yayau ramyaṃ % grāmaṃ daśarathātmajaḥ // Ram_2,65.7 //
tatra ramye vane vāsaṃ $ kṛtvāsau prāṅmukho yayau &
udyānam ujjihānāyāḥ % priyakā yatra pādapāḥ // Ram_2,65.8 //
sālāṃs tu priyakān prāpya $ śīghrān āsthāya vājinaḥ &
anujñāpyātha bharato % vāhinīṃ tvarito yayau // Ram_2,65.9 //
vāsaṃ kṛtvā sarvatīrthe $ tīrtvā cottānikāṃ nadīm &
anyā nadīś ca vividhāḥ % pārvatīyais turaṃgamaiḥ // Ram_2,65.10 //
hastipṛṣṭhakam āsādya $ kuṭikām atyavartata &
tatāra ca naravyāghro % lauhitye sa kapīvatīm \
ekasāle sthāṇumatīṃ # vinate gomatīṃ nadīm // Ram_2,65.11 //
kaliṅganagare cāpi $ prāpya sālavanaṃ tadā &
bharataḥ kṣipram āgacchat % supariśrāntavāhanaḥ // Ram_2,65.12 //
vanaṃ ca samatītyāśu $ śarvaryām aruṇodaye &
ayodhyāṃ manunā rājñā % nirmitāṃ sa dadarśa ha // Ram_2,65.13 //
tāṃ purīṃ puruṣavyāghraḥ $ saptarātroṣiṭaḥ pathi &
ayodhyām agrato dṛṣṭvā % rathe sārathim abravīt // Ram_2,65.14 //
eṣā nātipratītā me $ puṇyodyānā yaśasvinī &
ayodhyā dṛśyate dūrāt % sārathe pāṇḍumṛttikā // Ram_2,65.15 //
yajvabhir guṇasampannair $ brāhmaṇair vedapāragaiḥ &
bhūyiṣṭham ṛddhair ākīrṇā % rājarṣivarapālitā // Ram_2,65.16 //
ayodhyāyāṃ purā śabdaḥ $ śrūyate tumulo mahān &
samantān naranārīṇāṃ % tam adya na śṛṇomy aham // Ram_2,65.17 //
udyānāni hi sāyāhne $ krīḍitvoparatair naraiḥ &
samantād vipradhāvadbhiḥ % prakāśante mamānyadā // Ram_2,65.18 //
tāny adyānurudantīva $ parityaktāni kāmibhiḥ &
araṇyabhūteva purī % sārathe pratibhāti me // Ram_2,65.19 //
na hy atra yānair dṛśyante $ na gajair na ca vājibhiḥ &
niryānto vābhiyānto vā % naramukhyā yathāpuram // Ram_2,65.20 //
aniṣṭāni ca pāpāni $ paśyāmi vividhāni ca &
nimittāny amanojñāni % tena sīdati me manaḥ // Ram_2,65.21 //
dvāreṇa vaijayantena $ prāviśac chrāntavāhanaḥ &
dvāḥsthair utthāya vijayaṃ % pṛṣṭas taiḥ sahito yayau // Ram_2,65.22 //
sa tv anekāgrahṛdayo $ dvāḥsthaṃ pratyarcya taṃ janam &
sūtam aśvapateḥ klāntam % abravīt tatra rāghavaḥ // Ram_2,65.23 //
śrutā no yādṛśāḥ pūrvaṃ $ nṛpatīnāṃ vināśane &
ākārās tān ahaṃ sarvān % iha paśyāmi sārathe // Ram_2,65.24 //
malinaṃ cāśrupūrṇākṣaṃ $ dīnaṃ dhyānaparaṃ kṛśam &
sastrīpuṃsaṃ ca paśyāmi % janam utkaṇṭhitaṃ pure // Ram_2,65.25 //
ity evam uktvā bharataḥ $ sūtaṃ taṃ dīnamānasaḥ &
tāny aniṣṭāny ayodhyāyāṃ % prekṣya rājagṛhaṃ yayau \
tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ # rajo'ruṇadvārakapāṭayantrām // Ram_2,65.26 //
dṛṣṭvā purīm indrapurīprakāśāṃ $ duḥkhena sampūrṇataro babhūva &
bahūni paśyan manaso 'priyāṇi % yāny anyadā nāsya pure babhūvuḥ \
avākśirā dīnamanā na hṛṣṭaḥ # pitur mahātmā praviveśa veśma // Ram_2,65.27 //

_________________________________________________________________


apaśyaṃs tu tatas tatra $ pitaraṃ pitur ālaye &
jagāma bharato draṣṭuṃ % mātaraṃ mātur ālaye // Ram_2,66.1 //
anuprāptaṃ tu taṃ dṛṣṭvā $ kaikeyī proṣitaṃ sutam &
utpapāta tadā hṛṣṭā % tyaktvā sauvarṇamānasam // Ram_2,66.2 //
sa praviśyaiva dharmātmā $ svagṛhaṃ śrīvivarjitam &
bharataḥ prekṣya jagrāha % jananyāś caraṇau śubhau // Ram_2,66.3 //
taṃ mūrdhni samupāghrāya $ pariṣvajya yaśasvinam &
aṅke bharatam āropya % praṣṭuṃ samupacakrame // Ram_2,66.4 //
adya te katicid rātryaś $ cyutasyāryakaveśmanaḥ &
api nādhvaśramaḥ śīghraṃ % rathenāpatatas tava // Ram_2,66.5 //
āryakas te sukuśalī $ yudhājin mātulas tava &
pravāsāc ca sukhaṃ putra % sarvaṃ me vaktum arhasi // Ram_2,66.6 //
evaṃ pṛṣṭas tu kaikeyyā $ priyaṃ pārthivanandanaḥ &
ācaṣṭa bharataḥ sarvaṃ % mātre rājīvalocanaḥ // Ram_2,66.7 //
adya me saptamī rātriś $ cyutasyāryakaveśmanaḥ &
ambāyāḥ kuśalī tāto % yudhājin mātulaś ca me // Ram_2,66.8 //
yan me dhanaṃ ca ratnaṃ ca $ dadau rājā paraṃtapaḥ &
pariśrāntaṃ pathy abhavat % tato 'haṃ pūrvam āgataḥ // Ram_2,66.9 //
rājavākyaharair dūtais $ tvaryamāṇo 'ham āgataḥ &
yad ahaṃ praṣṭum icchāmi % tad ambā vaktum arhati // Ram_2,66.10 //
śūnyo 'yaṃ śayanīyas te $ paryaṅko hemabhūṣitaḥ &
na cāyam ikṣvākujanaḥ % prahṛṣṭaḥ pratibhāti me // Ram_2,66.11 //
rājā bhavati bhūyiṣṭham $ ihāmbāyā niveśane &
tam ahaṃ nādya paśyāmi % draṣṭum icchann ihāgataḥ // Ram_2,66.12 //
pitur grahīṣye caraṇau $ taṃ mamākhyāhi pṛcchataḥ &
āhosvid amba jyeṣṭhāyāḥ % kausalyāyā niveśane // Ram_2,66.13 //
taṃ pratyuvāca kaikeyī $ priyavad ghoram apriyam &
ajānantaṃ prajānantī % rājyalobhena mohitā \
yā gatiḥ sarvabhūtānāṃ # tāṃ gatiṃ te pitā gataḥ // Ram_2,66.14 //
tac chrutvā bharato vākyaṃ $ dharmābhijanavāñ śuciḥ &
papāta sahasā bhūmau % pitṛśokabalārditaḥ // Ram_2,66.15 //
tataḥ śokena saṃvītaḥ $ pitur maraṇaduḥkhitaḥ &
vilalāpa mahātejā % bhrāntākulitacetanaḥ // Ram_2,66.16 //
etat suruciraṃ bhāti $ pitur me śayanaṃ purā &
tad idaṃ na vibhāty adya % vihīnaṃ tena dhīmatā // Ram_2,66.17 //
tam ārtaṃ devasaṃkāśaṃ $ samīkṣya patitaṃ bhuvi &
utthāpayitvā śokārtaṃ % vacanaṃ cedam abravīt // Ram_2,66.18 //
uttiṣṭhottiṣṭha kiṃ śeṣe $ rājaputra mahāyaśaḥ &
tvadvidhā na hi śocanti % santaḥ sadasi saṃmatāḥ // Ram_2,66.19 //
sa ruditvā ciraṃ kālaṃ $ bhūmau viparivṛtya ca &
jananīṃ pratyuvācedaṃ % śokair bahubhir āvṛtaḥ // Ram_2,66.20 //
abhiṣekṣyati rāmaṃ tu $ rājā yajñaṃ nu yakṣyati &
ity ahaṃ kṛtasaṃkalpo % hṛṣṭo yātrām ayāsiṣam // Ram_2,66.21 //
tad idaṃ hy anyathā bhūtaṃ $ vyavadīrṇaṃ mano mama &
pitaraṃ yo na paśyāmi % nityaṃ priyahite ratam // Ram_2,66.22 //
amba kenātyagād rājā $ vyādhinā mayy anāgate &
dhanyā rāmādayaḥ sarve % yaiḥ pitā saṃskṛtaḥ svayam // Ram_2,66.23 //
na nūnaṃ māṃ mahārājaḥ $ prāptaṃ jānāti kīrtimān &
upajighreddhi māṃ mūrdhni % tātaḥ saṃnamya satvaram // Ram_2,66.24 //
kva sa pāṇiḥ sukhasparśas $ tātasyākliṣṭakarmaṇaḥ &
yena māṃ rajasā dhvastam % abhīkṣṇaṃ parimārjati // Ram_2,66.25 //
yo me bhrātā pitā bandhur $ yasya dāso 'smi dhīmataḥ &
tasya māṃ śīghram ākhyāhi % rāmasyākliṣṭakarmaṇaḥ // Ram_2,66.26 //
pitā hi bhavati jyeṣṭho $ dharmam āryasya jānataḥ &
tasya pādau grahīṣyāmi % sa hīdānīṃ gatir mama // Ram_2,66.27 //
ārye kim abravīd rājā $ pitā me satyavikramaḥ &
paścimaṃ sādhusaṃdeśam % icchāmi śrotum ātmanaḥ // Ram_2,66.28 //
iti pṛṣṭā yathātattvaṃ $ kaikeyī vākyam abravīt &
rāmeti rājā vilapan % hā sīte lakṣmaṇeti ca \
sa mahātmā paraṃ lokaṃ # gato gatimatāṃ varaḥ // Ram_2,66.29 //
imāṃ tu paścimāṃ vācaṃ $ vyājahāra pitā tava &
kāladharmaparikṣiptaḥ % pāśair iva mahāgajaḥ // Ram_2,66.30 //
siddhārthās tu narā rāmam $ āgataṃ sītayā saha &
lakṣmaṇaṃ ca mahābāhuṃ % drakṣyanti punar āgatam // Ram_2,66.31 //
tac chrutvā viṣasādaiva $ dvitīyāpriyaśaṃsanāt &
viṣaṇṇavadano bhūtvā % bhūyaḥ papraccha mātaram // Ram_2,66.32 //
kva cedānīṃ sa dharmātmā $ kausalyānandavardhanaḥ &
lakṣmaṇena saha bhrātrā % sītayā ca samaṃ gataḥ // Ram_2,66.33 //
tathā pṛṣṭā yathātattvam $ ākhyātum upacakrame &
mātāsya yugapad vākyaṃ % vipriyaṃ priyaśaṅkayā // Ram_2,66.34 //
sa hi rājasutaḥ putra $ cīravāsā mahāvanam &
daṇḍakān saha vaidehyā % lakṣmaṇānucaro gataḥ // Ram_2,66.35 //
tac chrutvā bharatas trasto $ bhrātuś cāritraśaṅkayā &
svasya vaṃśasya māhātmyāt % praṣṭuṃ samupacakrame // Ram_2,66.36 //
kaccin na brāhmaṇadhanaṃ $ hṛtaṃ rāmeṇa kasyacit &
kaccin nāḍhyo daridro vā % tenāpāpo vihiṃsitaḥ // Ram_2,66.37 //
kaccin na paradārān vā $ rājaputro 'bhimanyate &
kasmāt sa daṇḍakāraṇye % bhrūṇaheva vivāsitaḥ // Ram_2,66.38 //
athāsya capalā mātā $ tat svakarma yathātatham &
tenaiva strīsvabhāvena % vyāhartum upacakrame // Ram_2,66.39 //
na brāhmaṇadhanaṃ kiṃcid $ dhṛtaṃ rāmeṇa kasyacit &
kaścin nāḍhyo daridro vā % tenāpāpo vihiṃsitaḥ \
na rāmaḥ paradārāṃś ca # cakṣurbhyām api paśyati // Ram_2,66.40 //
mayā tu putra śrutvaiva $ rāmasyaivābhiṣecanam &
yācitas te pitā rājyaṃ % rāmasya ca vivāsanam // Ram_2,66.41 //
sa svavṛttiṃ samāsthāya $ pitā te tat tathākarot &
rāmaś ca sahasaumitriḥ % preṣitaḥ saha sītayā // Ram_2,66.42 //
tam apaśyan priyaṃ putraṃ $ mahīpālo mahāyaśāḥ &
putraśokaparidyūnaḥ % pañcatvam upapedivān // Ram_2,66.43 //
tvayā tv idānīṃ dharmajña $ rājatvam avalambyatām &
tvatkṛte hi mayā sarvam % idam evaṃvidhaṃ kṛtam // Ram_2,66.44 //
tat putra śīghraṃ vidhinā vidhijñair $ vasiṣṭhamukhyaiḥ sahito dvijendraiḥ &
saṃkālya rājānam adīnasattvam % ātmānam urvyām abhiṣecayasva // Ram_2,66.45 //

_________________________________________________________________


śrutvā tu pitaraṃ vṛttaṃ $ bhrātarau ca vivāsitau &
bharato duḥkhasaṃtapta % idaṃ vacanam abravīt // Ram_2,67.1 //
kiṃ nu kāryaṃ hatasyeha $ mama rājyena śocataḥ &
vihīnasyātha pitrā ca % bhrātrā pitṛsamena ca // Ram_2,67.2 //
duḥkhe me duḥkham akaror $ vraṇe kṣāram ivādadhāḥ &
rājānaṃ pretabhāvasthaṃ % kṛtvā rāmaṃ ca tāpasam // Ram_2,67.3 //
kulasya tvam abhāvāya $ kālarātrir ivāgatā &
aṅgāram upagūhya sma % pitā me nāvabuddhavān // Ram_2,67.4 //
kausalyā ca sumitrā ca $ putraśokābhipīḍite &
duṣkaraṃ yadi jīvetāṃ % prāpya tvāṃ jananīṃ mama // Ram_2,67.5 //
nanu tv āryo 'pi dharmātmā $ tvayi vṛttim anuttamām &
vartate guruvṛttijño % yathā mātari vartate // Ram_2,67.6 //
tathā jyeṣṭhā hi me mātā $ kausalyā dīrghadarśinī &
tvayi dharmaṃ samāsthāya % bhaginyām iva vartate // Ram_2,67.7 //
tasyāḥ putraṃ kṛtātmānaṃ $ cīravalkalavāsasam &
prasthāpya vanavāsāya % kathaṃ pāpe na śocasi // Ram_2,67.8 //
apāpadarśinaṃ śūraṃ $ kṛtātmānaṃ yaśasvinam &
pravrājya cīravasanaṃ % kiṃ nu paśyasi kāraṇam // Ram_2,67.9 //
lubdhāyā vidito manye $ na te 'haṃ rāghavaṃ prati &
tathā hy anartho rājyārthaṃ % tvayā nīto mahān ayam // Ram_2,67.10 //
ahaṃ hi puruṣavyāghrāv $ apaśyan rāmalakṣmaṇau &
kena śaktiprabhāvena % rājyaṃ rakṣitum utsahe // Ram_2,67.11 //
taṃ hi nityaṃ mahārājo $ balavantaṃ mahābalaḥ &
apāśrito 'bhūd dharmātmā % merur meruvanaṃ yathā // Ram_2,67.12 //
so 'haṃ katham imaṃ bhāraṃ $ mahādhuryasamudyatam &
damyo dhuram ivāsādya % saheyaṃ kena caujasā // Ram_2,67.13 //
atha vā me bhavec chaktir $ yogair buddhibalena vā &
sakāmāṃ na kariṣyāmi % tvām ahaṃ putragardhinīm \
nivartayiṣyāmi vanād # bhrātaraṃ svajanapriyam // Ram_2,67.14 //
ity evam uktvā bharato mahātmā $ priyetarair vākyagaṇais tudaṃs tām &
śokāturaś cāpi nanāda bhūyaḥ % siṃho yathā parvatagahvarasthaḥ // Ram_2,67.15 //

_________________________________________________________________


tāṃ tathā garhayitvā tu $ mātaraṃ bharatas tadā &
roṣeṇa mahatāviṣṭaḥ % punar evābravīd vacaḥ // Ram_2,68.1 //
rājyād bhraṃśasva kaikeyi $ nṛśaṃse duṣṭacāriṇi &
parityaktā ca dharmeṇa % mā mṛtaṃ rudatī bhava // Ram_2,68.2 //
kiṃ nu te 'dūṣayad rājā $ rāmo vā bhṛśadhārmikaḥ &
yayor mṛtyur vivāsaś ca % tvatkṛte tulyam āgatau // Ram_2,68.3 //
bhrūṇahatyām asi prāptā $ kulasyāsya vināśanāt &
kaikeyi narakaṃ gaccha % mā ca bhartuḥ salokatām // Ram_2,68.4 //
yat tvayā hīdṛśaṃ pāpaṃ $ kṛtaṃ ghoreṇa karmaṇā &
sarvalokapriyaṃ hitvā % mamāpy āpāditaṃ bhayam // Ram_2,68.5 //
tvatkṛte me pitā vṛtto $ rāmaś cāraṇyam āśritaḥ &
ayaśo jīvaloke ca % tvayāhaṃ pratipāditaḥ // Ram_2,68.6 //
mātṛrūpe mamāmitre $ nṛśaṃse rājyakāmuke &
na te 'ham abhibhāṣyo 'smi % durvṛtte patighātini // Ram_2,68.7 //
kausalyā ca sumitrā ca $ yāś cānyā mama mātaraḥ &
duḥkhena mahatāviṣṭās % tvāṃ prāpya kuladūṣiṇīm // Ram_2,68.8 //
na tvam aśvapateḥ kanyā $ dharmarājasya dhīmataḥ &
rākṣasī tatra jātāsi % kulapradhvaṃsinī pituḥ // Ram_2,68.9 //
yat tvayā dhārmiko rāmo $ nityaṃ satyaparāyaṇaḥ &
vanaṃ prasthāpito duḥkhāt % pitā ca tridivaṃ gataḥ // Ram_2,68.10 //
yatpradhānāsi tat pāpaṃ $ mayi pitrā vinākṛte &
bhrātṛbhyāṃ ca parityakte % sarvalokasya cāpriye // Ram_2,68.11 //
kausalyāṃ dharmasaṃyuktāṃ $ viyuktāṃ pāpaniścaye &
kṛtvā kaṃ prāpsyase tv adya % lokaṃ nirayagāminī // Ram_2,68.12 //
kiṃ nāvabudhyase krūre $ niyataṃ bandhusaṃśrayam &
jyeṣṭhaṃ pitṛsamaṃ rāmaṃ % kausalyāyātmasambhavam // Ram_2,68.13 //
aṅgapratyaṅgajaḥ putro $ hṛdayāc cāpi jāyate &
tasmāt priyataro mātuḥ % priyatvān na tu bāndhavaḥ // Ram_2,68.14 //
anyadā kila dharmajñā $ surabhiḥ surasaṃmatā &
vahamānau dadarśorvyāṃ % putrau vigatacetasau // Ram_2,68.15 //
tāv ardhadivase śrāntau $ dṛṣṭvā putrau mahītale &
ruroda putraśokena % bāṣpaparyākulekṣaṇā // Ram_2,68.16 //
adhastād vrajatas tasyāḥ $ surarājño mahātmanaḥ &
bindavaḥ patitā gātre % sūkṣmāḥ surabhigandhinaḥ // Ram_2,68.17 //
tāṃ dṛṣṭvā śokasaṃtaptāṃ $ vajrapāṇir yaśasvinīm &
indraḥ prāñjalir udvignaḥ % surarājo 'bravīd vacaḥ // Ram_2,68.18 //
bhayaṃ kaccin na cāsmāsu $ kutaścid vidyate mahat &
kutonimittaḥ śokas te % brūhi sarvahitaiṣiṇi // Ram_2,68.19 //
evam uktā tu surabhiḥ $ surarājena dhīmatā &
pratyuvāca tato dhīrā % vākyaṃ vākyaviśāradā // Ram_2,68.20 //
śāntaṃ pāpaṃ na vaḥ kiṃcit $ kutaścid amarādhipa &
ahaṃ tu magnau śocāmi % svaputrau viṣame sthitau // Ram_2,68.21 //
etau dṛṣṭvā kṛṣau dīnau $ sūryaraśmipratāpinau &
ardyamānau balīvardau % karṣakeṇa surādhipa // Ram_2,68.22 //
mama kāyāt prasūtau hi $ duḥkhitau bhārapīḍitau &
yau dṛṣṭvā paritapye 'haṃ % nāsti putrasamaḥ priyaḥ // Ram_2,68.23 //
yasyāḥ putrasahasrāṇi $ sāpi śocati kāmadhuk &
kiṃ punar yā vinā rāmaṃ % kausalyā vartayiṣyati // Ram_2,68.24 //
ekaputrā ca sādhvī ca $ vivatseyaṃ tvayā kṛtā &
tasmāt tvaṃ satataṃ duḥkhaṃ % pretya ceha ca lapsyase // Ram_2,68.25 //
ahaṃ hy apacitiṃ bhrātuḥ $ pituś ca sakalām imām &
vardhanaṃ yaśasaś cāpi % kariṣyāmi na saṃśayaḥ // Ram_2,68.26 //
ānāyayitvā tanayaṃ $ kausalyāyā mahādyutim &
svayam eva pravekṣyāmi % vanaṃ muniniṣevitam // Ram_2,68.27 //
iti nāga ivāraṇye $ tomarāṅkuśacoditaḥ &
papāta bhuvi saṃkruddho % niḥśvasann iva pannagaḥ // Ram_2,68.28 //
saṃraktanetraḥ śithilāmbaras tadā $ vidhūtasarvābharaṇaḥ paraṃtapaḥ &
babhūva bhūmau patito nṛpātmajaḥ % śacīpateḥ ketur ivotsavakṣaye // Ram_2,68.29 //

_________________________________________________________________


tathaiva krośatas tasya $ bharatasya mahātmanaḥ &
kausalyā śabdam ājñāya % sumitrām idam abravīt // Ram_2,69.1 //
āgataḥ krūrakāryāyāḥ $ kaikeyyā bharataḥ sutaḥ &
tam ahaṃ draṣṭum icchāmi % bharataṃ dīrghadarśinam // Ram_2,69.2 //
evam uktvā sumitrāṃ sā $ vivarṇā malināmbarā &
pratasthe bharato yatra % vepamānā vicetanā // Ram_2,69.3 //
sa tu rāmānujaś cāpi $ śatrughnasahitas tadā &
pratasthe bharato yatra % kausalyāyā niveśanam // Ram_2,69.4 //
tataḥ śatrughnabharatau $ kausalyāṃ prekṣya duḥkhitau &
paryaṣvajetāṃ duḥkhārtāṃ % patitāṃ naṣṭacetanām // Ram_2,69.5 //
bharataṃ pratyuvācedaṃ $ kausalyā bhṛśaduḥkhitā &
idaṃ te rājyakāmasya % rājyaṃ prāptam akaṇṭakam \
samprāptaṃ bata kaikeyyā # śīghraṃ krūreṇa karmaṇā // Ram_2,69.6 //
prasthāpya cīravasanaṃ $ putraṃ me vanavāsinam &
kaikeyī kaṃ guṇaṃ tatra % paśyati krūradarśinī // Ram_2,69.7 //
kṣipraṃ mām api kaikeyī $ prasthāpayitum arhati &
hiraṇyanābho yatrāste % suto me sumahāyaśāḥ // Ram_2,69.8 //
atha vā svayam evāhaṃ $ sumitrānucarā sukham &
agnihotraṃ puraskṛtya % prasthāsye yatra rāghavaḥ // Ram_2,69.9 //
kāmaṃ vā svayam evādya $ tatra māṃ netum arhasi &
yatrāsau puruṣavyāghras % tapyate me tapaḥ sutaḥ // Ram_2,69.10 //
idaṃ hi tava vistīrṇaṃ $ dhanadhānyasamācitam &
hastyaśvarathasampūrṇaṃ % rājyaṃ niryātitaṃ tayā // Ram_2,69.11 //
evaṃ vilapamānāṃ tāṃ $ bharataḥ prāñjalis tadā &
kausalyāṃ pratyuvācedaṃ % śokair bahubhir āvṛtām // Ram_2,69.12 //
ārye kasmād ajānantaṃ $ garhase mām akilbiṣam &
vipulāṃ ca mama prītiṃ % sthirāṃ jānāsi rāghave // Ram_2,69.13 //
kṛtā śāstrānugā buddhir $ mā bhūt tasya kadācana &
satyasaṃdhaḥ satāṃ śreṣṭho % yasyāryo 'numate gataḥ // Ram_2,69.14 //
praiṣyaṃ pāpīyasāṃ yātu $ sūryaṃ ca prati mehatu &
hantu pādena gāṃ suptāṃ % yasyāryo 'numate gataḥ // Ram_2,69.15 //
kārayitvā mahat karma $ bhartā bhṛtyam anarthakam &
adharmo yo 'sya so 'syās tu % yasyāryo 'numate gataḥ // Ram_2,69.16 //
paripālayamānasya $ rājño bhūtāni putravat &
tatas tu druhyatāṃ pāpaṃ % yasyāryo 'numate gataḥ // Ram_2,69.17 //
baliṣaḍbhāgam uddhṛtya $ nṛpasyārakṣataḥ prajāḥ &
adharmo yo 'sya so 'syāstu % yasyāryo 'numate gataḥ // Ram_2,69.18 //
saṃśrutya ca tapasvibhyaḥ $ sattre vai yajñadakṣiṇām &
tāṃ vipralapatāṃ pāpaṃ % yasyāryo 'numate gataḥ // Ram_2,69.19 //
hastyaśvarathasambādhe $ yuddhe śastrasamākule &
mā sma kārṣīt satāṃ dharmaṃ % yasyāryo 'numate gataḥ // Ram_2,69.20 //
upadiṣṭaṃ susūkṣmārthaṃ $ śāstraṃ yatnena dhīmatā &
sa nāśayatu duṣṭātmā % yasyāryo 'numate gataḥ // Ram_2,69.21 //
pāyasaṃ kṛsaraṃ chāgaṃ $ vṛthā so 'śnātu nirghṛṇaḥ &
gurūṃś cāpy avajānātu % yasyāryo 'numate gataḥ // Ram_2,69.22 //
putrair dāraiś ca bhṛtyaiś ca $ svagṛhe parivāritaḥ &
sa eko mṛṣṭam aśnātu % yasyāryo 'numate gataḥ // Ram_2,69.23 //
rājastrībālavṛddhānāṃ $ vadhe yat pāpam ucyate &
bhṛtyatyāge ca yat pāpaṃ % tat pāpaṃ pratipadyatām // Ram_2,69.24 //
ubhe saṃdhye śayānasya $ yat pāpaṃ parikalpyate &
tac ca pāpaṃ bhavet tasya % yasyāryo 'numate gataḥ // Ram_2,69.25 //
yad agnidāyake pāpaṃ $ yat pāpaṃ gurutalpage &
mitradrohe ca yat pāpaṃ % tat pāpaṃ pratipadyatām // Ram_2,69.26 //
devatānāṃ pitṝṇāṃ ca $ mātāpitros tathaiva ca &
mā sma kārṣīt sa śuśrūṣāṃ % yasyāryo 'numate gataḥ // Ram_2,69.27 //
satāṃ lokāt satāṃ kīrtyāḥ $ sajjuṣṭāt karmaṇas tathā &
bhraśyatu kṣipram adyaiva % yasyāryo 'numate gataḥ // Ram_2,69.28 //
vihīnāṃ patiputrābhyāṃ $ kausalyāṃ pārthivātmajaḥ &
evam āśvāsayann eva % duḥkhārto nipapāta ha // Ram_2,69.29 //
tathā tu śapathaiḥ kaṣṭaiḥ $ śapamānam acetanam &
bharataṃ śokasaṃtaptaṃ % kausalyā vākyam abravīt // Ram_2,69.30 //
mama duḥkham idaṃ putra $ bhūyaḥ samupajāyate &
śapathaiḥ śapamāno hi % prāṇān uparuṇatsi me // Ram_2,69.31 //
diṣṭyā na calito dharmād $ ātmā te sahalakṣmaṇaḥ &
vatsa satyapratijño me % satāṃ lokān avāpsyasi // Ram_2,69.32 //
evaṃ vilapamānasya $ duḥkhārtasya mahātmanaḥ &
mohāc ca śokasaṃrodhād % babhūva lulitaṃ manaḥ // Ram_2,69.33 //
lālapyamānasya vicetanasya $ pranaṣṭabuddheḥ patitasya bhūmau &
muhur muhur niḥśvasataś ca dīrghaṃ % sā tasya śokena jagāma rātriḥ // Ram_2,69.34 //

_________________________________________________________________


tam evaṃ śokasaṃtaptaṃ $ bharataṃ kekayīsutam &
uvāca vadatāṃ śreṣṭho % vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ // Ram_2,70.1 //
alaṃ śokena bhadraṃ te $ rājaputra mahāyaśaḥ &
prāptakālaṃ narapateḥ % kuru saṃyānam uttaram // Ram_2,70.2 //
vasiṣṭhasya vacaḥ śrutvā $ bharato dhāraṇāṃ gataḥ &
pretakāryāṇi sarvāṇi % kārayāmāsa dharmavit // Ram_2,70.3 //
uddhṛtaṃ tailasaṃkledāt $ sa tu bhūmau niveśitam &
āpītavarṇavadanaṃ % prasuptam iva bhūmipam // Ram_2,70.4 //
niveśya śayane cāgrye $ nānāratnapariṣkṛte &
tato daśarathaṃ putro % vilalāpa suduḥkhitaḥ // Ram_2,70.5 //
kiṃ te vyavasitaṃ rājan $ proṣite mayy anāgate &
vivāsya rāmaṃ dharmajñaṃ % lakṣmaṇaṃ ca mahābalam // Ram_2,70.6 //
kva yāsyasi mahārāja $ hitvemaṃ duḥkhitaṃ janam &
hīnaṃ puruṣasiṃhena % rāmeṇākliṣṭakarmaṇā // Ram_2,70.7 //
yogakṣemaṃ tu te rājan $ ko 'smin kalpayitā pure &
tvayi prayāte svas tāta % rāme ca vanam āśrite // Ram_2,70.8 //
vidhavā pṛthivī rājaṃs $ tvayā hīnā na rājate &
hīnacandreva rajanī % nagarī pratibhāti mām // Ram_2,70.9 //
evaṃ vilapamānaṃ taṃ $ bharataṃ dīnamānasam &
abravīd vacanaṃ bhūyo % vasiṣṭhas tu mahān ṛṣiḥ // Ram_2,70.10 //
pretakāryāṇi yāny asya $ kartavyāni viśāṃpateḥ &
tāny avyagraṃ mahābāho % kriyantām avicāritam // Ram_2,70.11 //
tatheti bharato vākyaṃ $ vasiṣṭhasyābhipūjya tat &
ṛtvikpurohitācāryāṃs % tvarayāmāsa sarvaśaḥ // Ram_2,70.12 //
ye tv agrato narendrasya $ agnyagārād bahiṣkṛtāḥ &
ṛtvigbhir yājakaiś caiva % te hriyante yathāvidhi // Ram_2,70.13 //
śibikāyām athāropya $ rājānaṃ gatacetanam &
bāṣpakaṇṭhā vimanasas % tam ūhuḥ paricārakāḥ // Ram_2,70.14 //
hiraṇyaṃ ca suvarṇaṃ ca $ vāsāṃsi vividhāni ca &
prakiranto janā mārgaṃ % nṛpater agrato yayuḥ // Ram_2,70.15 //
candanāguruniryāsān $ saralaṃ padmakaṃ tathā &
devadārūṇi cāhṛtya % citāṃ cakrus tathāpare // Ram_2,70.16 //
gandhān uccāvacāṃś cānyāṃs $ tatra dattvātha bhūmipam &
tataḥ saṃveśayāmāsuś % citāmadhye tam ṛtvijaḥ // Ram_2,70.17 //
tathā hutāśanaṃ hutvā $ jepus tasya tadartvijaḥ &
jaguś ca te yathāśāstraṃ % tatra sāmāni sāmagāḥ // Ram_2,70.18 //
śibikābhiś ca yānaiś ca $ yathārhaṃ tasya yoṣitaḥ &
nagarān niryayus tatra % vṛddhaiḥ parivṛtās tadā // Ram_2,70.19 //
prasavyaṃ cāpi taṃ cakrur $ ṛtvijo 'gnicitaṃ nṛpam &
striyaś ca śokasaṃtaptāḥ % kausalyāpramukhās tadā // Ram_2,70.20 //
krauñcīnām iva nārīṇāṃ $ ninādas tatra śuśruve &
ārtānāṃ karuṇaṃ kāle % krośantīnāṃ sahasraśaḥ // Ram_2,70.21 //
tato rudantyo vivaśā $ vilapya ca punaḥ punaḥ &
yānebhyaḥ sarayūtīram % avaterur varāṅganāḥ // Ram_2,70.22 //
kṛtodakaṃ te bharatena sārdhaṃ $ nṛpāṅganā mantripurohitāś ca &
puraṃ praviśyāśruparītanetrā % bhūmau daśāhaṃ vyanayanta duḥkham // Ram_2,70.23 //

_________________________________________________________________


tato daśāhe 'tigate $ kṛtaśauco nṛpātmajaḥ &
dvādaśe 'hani samprāpte % śrāddhakarmāṇy akārayat // Ram_2,71.1 //
brāhmaṇebhyo dadau ratnaṃ $ dhanam annaṃ ca puṣkalam &
bāstikaṃ bahuśuklaṃ ca % gāś cāpi śataśas tathā // Ram_2,71.2 //
dāsīdāsaṃ ca yānaṃ ca $ veśmāni sumahānti ca &
brāhmaṇebhyo dadau putro % rājñas tasyaurdhvadaihikam // Ram_2,71.3 //
tataḥ prabhātasamaye $ divase 'tha trayodaśe &
vilalāpa mahābāhur % bharataḥ śokamūrchitaḥ // Ram_2,71.4 //
śabdāpihitakaṇṭhaś ca $ śodhanārtham upāgataḥ &
citāmūle pitur vākyam % idam āha suduḥkhitaḥ // Ram_2,71.5 //
tāta yasmin nisṛṣṭo 'haṃ $ tvayā bhrātari rāghave &
tasmin vanaṃ pravrajite % śūnye tyakto 'smy ahaṃ tvayā // Ram_2,71.6 //
yathāgatir anāthāyāḥ $ putraḥ pravrājito vanam &
tām ambāṃ tāta kausalyāṃ % tyaktvā tvaṃ kva gato nṛpa // Ram_2,71.7 //
dṛṣṭvā bhasmāruṇaṃ tac ca $ dagdhāsthisthānamaṇḍalam &
pituḥ śarīranirvāṇaṃ % niṣṭanan viṣasāda ha // Ram_2,71.8 //
sa tu dṛṣṭvā rudan dīnaḥ $ papāta dharaṇītale &
utthāpyamānaḥ śakrasya % yantradhvaja iva cyutaḥ // Ram_2,71.9 //
abhipetus tataḥ sarve $ tasyāmātyāḥ śucivratam &
antakāle nipatitaṃ % yayātim ṛṣayo yathā // Ram_2,71.10 //
śatrughnaś cāpi bharataṃ $ dṛṣṭvā śokapariplutam &
visaṃjño nyapatad bhūmau % bhūmipālam anusmaran // Ram_2,71.11 //
unmatta iva niścetā $ vilalāpa suduḥkhitaḥ &
smṛtvā pitur guṇāṅgāni % tāni tāni tadā tadā // Ram_2,71.12 //
mantharāprabhavas tīvraḥ $ kaikeyīgrāhasaṃkulaḥ &
varadānamayo 'kṣobhyo % 'majjayac chokasāgaraḥ // Ram_2,71.13 //
sukumāraṃ ca bālaṃ ca $ satataṃ lālitaṃ tvayā &
kva tāta bharataṃ hitvā % vilapantaṃ gato bhavān // Ram_2,71.14 //
nanu bhojyeṣu pāneṣu $ vastreṣv ābharaṇeṣu ca &
pravārayasi naḥ sarvāṃs % tan naḥ ko 'dya kariṣyati // Ram_2,71.15 //
avadāraṇakāle tu $ pṛthivī nāvadīryate &
vihīnā yā tvayā rājñā % dharmajñena mahātmanā // Ram_2,71.16 //
pitari svargam āpanne $ rāme cāraṇyam āśrite &
kiṃ me jīvitasāmarthyaṃ % pravekṣyāmi hutāśanam // Ram_2,71.17 //
hīno bhrātrā ca pitrā ca $ śūnyām ikṣvākupālitām &
ayodhyāṃ na pravekṣyāmi % pravekṣyāmi tapovanam // Ram_2,71.18 //
tayor vilapitaṃ śrutvā $ vyasanaṃ cānvavekṣya tat &
bhṛśam ārtatarā bhūyaḥ % sarva evānugāminaḥ // Ram_2,71.19 //
tato viṣaṇṇau śrāntau ca $ śatrughnabharatāv ubhau &
dharaṇyāṃ saṃvyaceṣṭetāṃ % bhagnaśṛṅgāv ivarṣabhau // Ram_2,71.20 //
tataḥ prakṛtimān vaidyaḥ $ pitur eṣāṃ purohitaḥ &
vasiṣṭho bharataṃ vākyam % utthāpya tam uvāca ha // Ram_2,71.21 //
trīṇi dvaṃdvāni bhūteṣu $ pravṛttāny aviśeṣataḥ &
teṣu cāparihāryeṣu % naivaṃ bhavitum arhati // Ram_2,71.22 //
sumantraś cāpi śatrughnam $ utthāpyābhiprasādya ca &
śrāvayāmāsa tattvajñaḥ % sarvabhūtabhavābhavau // Ram_2,71.23 //
utthitau tau naravyāghrau $ prakāśete yaśasvinau &
varṣātapapariklinnau % pṛthag indradhvajāv iva // Ram_2,71.24 //
aśrūṇi parimṛdnantau $ raktākṣau dīnabhāṣiṇau &
amātyās tvarayanti sma % tanayau cāparāḥ kriyāḥ // Ram_2,71.25 //

_________________________________________________________________


atra yātrāṃ samīhantaṃ $ śatrughno lakṣmaṇānujaḥ &
bharataṃ śokasaṃtaptam % idaṃ vacanam abravīt // Ram_2,72.1 //
gatir yaḥ sarvabhūtānāṃ $ duḥkhe kiṃ punar ātmanaḥ &
sa rāmaḥ sattvasampannaḥ % striyā pravrājito vanam // Ram_2,72.2 //
balavān vīryasampanno $ lakṣmaṇo nāma yo 'py asau &
kiṃ na mocayate rāmaṃ % kṛtvāpi pitṛnigraham // Ram_2,72.3 //
pūrvam eva tu nigrāhyaḥ $ samavekṣya nayānayau &
utpathaṃ yaḥ samārūḍho % nāryā rājā vaśaṃ gataḥ // Ram_2,72.4 //
iti sambhāṣamāṇe tu $ śatrughne lakṣmaṇānuje &
prāgdvāre 'bhūt tadā kubjā % sarvābharaṇabhūṣitā // Ram_2,72.5 //
liptā candanasāreṇa $ rājavastrāṇi bibhratī &
mekhalādāmabhiś citrai % rajjubaddheva vānarī // Ram_2,72.6 //
tāṃ samīkṣya tadā dvāḥstho $ bhṛśaṃ pāpasya kāriṇīm &
gṛhītvākaruṇāṃ kubjāṃ % śatrughnāya nyavedayat // Ram_2,72.7 //
yasyāḥ kṛte vane rāmo $ nyastadehaś ca vaḥ pitā &
seyaṃ pāpā nṛśaṃsā ca % tasyāḥ kuru yathāmati // Ram_2,72.8 //
śatrughnaś ca tad ājñāya $ vacanaṃ bhṛśaduḥkhitaḥ &
antaḥpuracarān sarvān % ity uvāca dhṛtavrataḥ // Ram_2,72.9 //
tīvram utpāditaṃ duḥkhaṃ $ bhrātṝṇāṃ me tathā pituḥ &
yayā seyaṃ nṛśaṃsasya % karmaṇaḥ phalam aśnutām // Ram_2,72.10 //
evam uktā ca tenāśu $ sakhījanasamāvṛtā &
gṛhītā balavat kubjā % sā tadgṛham anādayat // Ram_2,72.11 //
tataḥ subhṛśasaṃtaptas $ tasyāḥ sarvaḥ sakhījanaḥ &
kruddham ājñāya śatrughnaṃ % vyapalāyata sarvaśaḥ // Ram_2,72.12 //
amantrayata kṛtsnaś ca $ tasyāḥ sarvasakhījanaḥ &
yathāyaṃ samupakrānto % niḥśeṣaṃ naḥ kariṣyati // Ram_2,72.13 //
sānukrośāṃ vadānyāṃ ca $ dharmajñāṃ ca yaśasvinīm &
kausalyāṃ śaraṇaṃ yāmaḥ % sā hi no 'stu dhruvā gatiḥ // Ram_2,72.14 //
sa ca roṣeṇa tāmrākṣaḥ $ śatrughnaḥ śatrutāpanaḥ &
vicakarṣa tadā kubjāṃ % krośantīṃ pṛthivītale // Ram_2,72.15 //
tasyā hy ākṛṣyamāṇāyā $ mantharāyās tatas tataḥ &
citraṃ bahuvidhaṃ bhāṇḍaṃ % pṛthivyāṃ tad vyaśīryata // Ram_2,72.16 //
tena bhāṇḍena saṃkīrṇaṃ $ śrīmadrājaniveśanam &
aśobhata tadā bhūyaḥ % śāradaṃ gaganaṃ yathā // Ram_2,72.17 //
sa balī balavat krodhād $ gṛhītvā puruṣarṣabhaḥ &
kaikeyīm abhinirbhartsya % babhāṣe paruṣaṃ vacaḥ // Ram_2,72.18 //
tair vākyaiḥ paruṣair duḥkhaiḥ $ kaikeyī bhṛśaduḥkhitā &
śatrughnabhayasaṃtrastā % putraṃ śaraṇam āgatā // Ram_2,72.19 //
tāṃ prekṣya bharataḥ kruddhaṃ $ śatrughnam idam abravīt &
avadhyāḥ sarvabhūtānāṃ % pramadāḥ kṣamyatām iti // Ram_2,72.20 //
hanyām aham imāṃ pāpāṃ $ kaikeyīṃ duṣṭacāriṇīm &
yadi māṃ dhārmiko rāmo % nāsūyen mātṛghātakam // Ram_2,72.21 //
imām api hatāṃ kubjāṃ $ yadi jānāti rāghavaḥ &
tvāṃ ca māṃ caiva dharmātmā % nābhibhāṣiṣyate dhruvam // Ram_2,72.22 //
bharatasya vacaḥ śrutvā $ śatrughno lakṣmaṇānujaḥ &
nyavartata tato roṣāt % tāṃ mumoca ca mantharām // Ram_2,72.23 //
sā pādamūle kaikeyyā $ mantharā nipapāta ha &
niḥśvasantī suduḥkhārtā % kṛpaṇaṃ vilalāpa ca // Ram_2,72.24 //
śatrughnavikṣepavimūḍhasaṃjñāṃ $ samīkṣya kubjāṃ bharatasya mātā &
śanaiḥ samāśvāsayad ārtarūpāṃ % krauñcīṃ vilagnām iva vīkṣamāṇām // Ram_2,72.25 //

_________________________________________________________________


tataḥ prabhātasamaye $ divase 'tha caturdaśe &
sametya rājakartāro % bharataṃ vākyam abruvan // Ram_2,73.1 //
gato daśarathaḥ svargaṃ $ yo no gurutaro guruḥ &
rāmaṃ pravrājya vai jyeṣṭhaṃ % lakṣmaṇaṃ ca mahābalam // Ram_2,73.2 //
tvam adya bhava no rājā $ rājaputra mahāyaśaḥ &
saṃgatyā nāparādhnoti % rājyam etad anāyakam // Ram_2,73.3 //
ābhiṣecanikaṃ sarvam $ idam ādāya rāghava &
pratīkṣate tvāṃ svajanaḥ % śreṇayaś ca nṛpātmaja // Ram_2,73.4 //
rājyaṃ gṛhāṇa bharata $ pitṛpaitāmahaṃ mahat &
abhiṣecaya cātmānaṃ % pāhi cāsmān nararṣabha // Ram_2,73.5 //
ābhiṣecanikaṃ bhāṇḍaṃ $ kṛtvā sarvaṃ pradakṣiṇam &
bharatas taṃ janaṃ sarvaṃ % pratyuvāca dhṛtavrataḥ // Ram_2,73.6 //
jyeṣṭhasya rājatā nityam $ ucitā hi kulasya naḥ &
naivaṃ bhavanto māṃ vaktum % arhanti kuśalā janāḥ // Ram_2,73.7 //
rāmaḥ pūrvo hi no bhrātā $ bhaviṣyati mahīpatiḥ &
ahaṃ tv araṇye vatsyāmi % varṣāṇi nava pañca ca // Ram_2,73.8 //
yujyatāṃ mahatī senā $ caturaṅgamahābalā &
ānayiṣyāmy ahaṃ jyeṣṭhaṃ % bhrātaraṃ rāghavaṃ vanāt // Ram_2,73.9 //
ābhiṣecanikaṃ caiva $ sarvam etad upaskṛtam &
puraskṛtya gamiṣyāmi % rāmahetor vanaṃ prati // Ram_2,73.10 //
tatraiva taṃ naravyāghram $ abhiṣicya puraskṛtam &
āneṣyāmi tu vai rāmaṃ % havyavāham ivādhvarāt // Ram_2,73.11 //
na sakāmāṃ kariṣyāmi $ svām imāṃ mātṛgandhinīm &
vane vatsyāmy ahaṃ durge % rāmo rājā bhaviṣyati // Ram_2,73.12 //
kriyatāṃ śilpibhiḥ panthāḥ $ samāni viṣamāṇi ca &
rakṣiṇaś cānusaṃyāntu % pathi durgavicārakāḥ // Ram_2,73.13 //
evaṃ sambhāṣamāṇaṃ taṃ $ rāmahetor nṛpātmajam &
pratyuvāca janaḥ sarvaḥ % śrīmadvākyam anuttamam // Ram_2,73.14 //
evaṃ te bhāṣamāṇasya $ padmā śrīr upatiṣṭhatām &
yas tvaṃ jyeṣṭhe nṛpasute % pṛthivīṃ dātum icchasi // Ram_2,73.15 //
anuttamaṃ tad vacanaṃ nṛpātmaja $ prabhāṣitaṃ saṃśravaṇe niśamya ca &
praharṣajās taṃ prati bāṣpabindavo % nipetur āryānananetrasambhavāḥ // Ram_2,73.16 //
ūcus te vacanam idaṃ niśamya hṛṣṭāḥ $ sāmātyāḥ sapariṣado viyātaśokāḥ &
panthānaṃ naravarabhaktimāñ janaś ca % vyādiṣṭas tava vacanāc ca śilpivargaḥ // Ram_2,73.17 //

_________________________________________________________________


atha bhūmipradeśajñāḥ $ sūtrakarmaviśāradāḥ &
svakarmābhiratāḥ śūrāḥ % khanakā yantrakās tathā // Ram_2,74.1 //
karmāntikāḥ sthapatayaḥ $ puruṣā yantrakovidāḥ &
tathā vardhakayaś caiva % mārgiṇo vṛkṣatakṣakāḥ // Ram_2,74.2 //
kūpakārāḥ sudhākārā $ vaṃśakarmakṛtas tathā &
samarthā ye ca draṣṭāraḥ % puratas te pratasthire // Ram_2,74.3 //
sa tu harṣāt tam uddeśaṃ $ janaugho vipulaḥ prayān &
aśobhata mahāvegaḥ % sāgarasyeva parvaṇi // Ram_2,74.4 //
te svavāraṃ samāsthāya $ vartmakarmāṇi kovidāḥ &
karaṇair vividhopetaiḥ % purastāt sampratasthire // Ram_2,74.5 //
latāvallīś ca gulmāṃś ca $ sthāṇūn aśmana eva ca &
janās te cakrire mārgaṃ % chindanto vividhān drumān // Ram_2,74.6 //
avṛkṣeṣu ca deśeṣu $ kecid vṛkṣān aropayan &
kecit kuṭhāraiṣ ṭaṅkaiś ca % dātraiś chindan kvacit kvacit // Ram_2,74.7 //
apare vīraṇastambān $ balino balavattarāḥ &
vidhamanti sma durgāṇi % sthalāni ca tatas tataḥ // Ram_2,74.8 //
apare 'pūrayan kūpān $ pāṃsubhiḥ śvabhram āyatam &
nimnabhāgāṃs tathā kecit % samāṃś cakruḥ samantataḥ // Ram_2,74.9 //
babandhur bandhanīyāṃś ca $ kṣodyān saṃcukṣudus tadā &
bibhidur bhedanīyāṃś ca % tāṃs tān deśān narās tadā // Ram_2,74.10 //
acireṇaiva kālena $ parivāhān bahūdakān &
cakrur bahuvidhākārān % sāgarapratimān bahūn \
udapānān bahuvidhān # vedikāparimaṇḍitān // Ram_2,74.11 //
sa sudhākuṭṭimatalaḥ $ prapuṣpitamahīruhaḥ &
mattodghuṣṭadvijagaṇaḥ % patākābhir alaṃkṛtaḥ // Ram_2,74.12 //
candanodakasaṃsikto $ nānākusumabhūṣitaḥ &
bahv aśobhata senāyāḥ % panthāḥ svargapathopamaḥ // Ram_2,74.13 //
ājñāpyātha yathājñapti $ yuktās te 'dhikṛtā narāḥ &
ramaṇīyeṣu deśeṣu % bahusvāduphaleṣu ca // Ram_2,74.14 //
yo niveśas tv abhipreto $ bharatasya mahātmanaḥ &
bhūyas taṃ śobhayāmāsur % bhūṣābhir bhūṣaṇopamam // Ram_2,74.15 //
nakṣatreṣu praśasteṣu $ muhūrteṣu ca tadvidaḥ &
niveśaṃ sthāpayāmāsur % bharatasya mahātmanaḥ // Ram_2,74.16 //
bahupāṃsucayāś cāpi $ parikhāparivāritāḥ &
tatrendrakīlapratimāḥ % pratolīvaraśobhitāḥ // Ram_2,74.17 //
prāsādamālāsaṃyuktāḥ $ saudhaprākārasaṃvṛtāḥ &
patākāśobhitāḥ sarve % sunirmitamahāpathāḥ // Ram_2,74.18 //
visarpadbhir ivākāśe $ viṭaṅkāgravimānakaiḥ &
samucchritair niveśās te % babhuḥ śakrapuropamāḥ // Ram_2,74.19 //
jāhnavīṃ tu samāsādya $ vividhadrumakānanām &
śītalāmalapānīyāṃ % mahāmīnasamākulām // Ram_2,74.20 //
sacandratārāgaṇamaṇḍitaṃ yathā $ nabhaḥ kṣapāyām amalaṃ virājate &
narendramārgaḥ sa tathā vyarājata % krameṇa ramyaḥ śubhaśilpinirmitaḥ // Ram_2,74.21 //

_________________________________________________________________


tato nāndīmukhīṃ rātriṃ $ bharataṃ sūtamāgadhāḥ &
tuṣṭuvur vāgviśeṣajñāḥ % stavair maṅgalasaṃhitaiḥ // Ram_2,75.1 //
suvarṇakoṇābhihataḥ $ prāṇadad yāmadundubhiḥ &
dadhmuḥ śaṅkhāṃś ca śataśo % vādyāṃś coccāvacasvarān // Ram_2,75.2 //
sa tūryaghoṣaḥ sumahān $ divam āpūrayann iva &
bharataṃ śokasaṃtaptaṃ % bhūyaḥ śokair arandhrayat // Ram_2,75.3 //
tataḥ prabuddho bharatas $ taṃ ghoṣaṃ saṃnivartya ca &
nāhaṃ rājeti cāpy uktvā % śatrughnam idam abravīt // Ram_2,75.4 //
paśya śatrughna kaikeyyā $ lokasyāpakṛtaṃ mahat &
visṛjya mayi duḥkhāni % rājā daśaratho gataḥ // Ram_2,75.5 //
tasyaiṣā dharmarājasya $ dharmamūlā mahātmanaḥ &
paribhramati rājaśrīr % naur ivākarṇikā jale // Ram_2,75.6 //
ity evaṃ bharataṃ prekṣya $ vilapantaṃ vicetanam &
kṛpaṇaṃ ruruduḥ sarvāḥ % sasvaraṃ yoṣitas tadā // Ram_2,75.7 //
tathā tasmin vilapati $ vasiṣṭho rājadharmavit &
sabhām ikṣvākunāthasya % praviveśa mahāyaśāḥ // Ram_2,75.8 //
śātakumbhamayīṃ ramyāṃ $ maṇiratnasamākulām &
sudharmām iva dharmātmā % sagaṇaḥ pratyapadyata // Ram_2,75.9 //
sa kāñcanamayaṃ pīṭhaṃ $ parārdhyāstaraṇāvṛtam &
adhyāsta sarvavedajño % dūtān anuśaśāsa ca // Ram_2,75.10 //
brāhmaṇān kṣatriyān yodhān $ amātyān gaṇavallabhān &
kṣipram ānayatāvyagrāḥ % kṛtyam ātyayikaṃ hi naḥ // Ram_2,75.11 //
tato halahalāśabdo $ mahān samudapadyata &
rathair aśvair gajaiś cāpi % janānām upagacchatām // Ram_2,75.12 //
tato bharatam āyāntaṃ $ śatakratum ivāmarāḥ &
pratyanandan prakṛtayo % yathā daśarathaṃ tathā // Ram_2,75.13 //
hrada iva timināgasaṃvṛtaḥ $ stimitajalo maṇiśaṅkhaśarkaraḥ &
daśarathasutaśobhitā sabhā % sadaśaratheva babhau yathā purā // Ram_2,75.14 //

_________________________________________________________________


tām āryagaṇasampūrṇāṃ $ bharataḥ pragrahāṃ sabhām &
dadarśa buddhisampannaḥ % pūrṇacandrāṃ niśām iva // Ram_2,76.1 //
āsanāni yathānyāyam $ āryāṇāṃ viśatāṃ tadā &
adṛśyata ghanāpāye % pūrṇacandreva śarvarī // Ram_2,76.2 //
rājñas tu prakṛtīḥ sarvāḥ $ samagrāḥ prekṣya dharmavit &
idaṃ purohito vākyaṃ % bharataṃ mṛdu cābravīt // Ram_2,76.3 //
tāta rājā daśarathaḥ $ svargato dharmam ācaran &
dhanadhānyavatīṃ sphītāṃ % pradāya pṛthivīṃ tava // Ram_2,76.4 //
rāmas tathā satyadhṛtiḥ $ satāṃ dharmam anusmaran &
nājahāt pitur ādeśaṃ % śaśī jyotsnām ivoditaḥ // Ram_2,76.5 //
pitrā bhrātrā ca te dattaṃ $ rājyaṃ nihatakaṇṭakam &
tad bhuṅkṣva muditāmātyaḥ % kṣipram evābhiṣecaya // Ram_2,76.6 //
udīcyāś ca pratīcyāś ca $ dākṣiṇātyāś ca kevalāḥ &
koṭyāparāntāḥ sāmudrā % ratnāny abhiharantu te // Ram_2,76.7 //
tac chrutvā bharato vākyaṃ $ śokenābhipariplutaḥ &
jagāma manasā rāmaṃ % dharmajño dharmakāṅkṣayā // Ram_2,76.8 //
sa bāṣpakalayā vācā $ kalahaṃsasvaro yuvā &
vilalāpa sabhāmadhye % jagarhe ca purohitam // Ram_2,76.9 //
caritabrahmacaryasya $ vidyā snātasya dhīmataḥ &
dharme prayatamānasya % ko rājyaṃ madvidho haret // Ram_2,76.10 //
kathaṃ daśarathāj jāto $ bhaved rājyāpahārakaḥ &
rājyaṃ cāhaṃ ca rāmasya % dharmaṃ vaktum ihārhasi // Ram_2,76.11 //
jyeṣṭhaḥ śreṣṭhaś ca dharmātmā $ dilīpanahuṣopamaḥ &
labdhum arhati kākutstho % rājyaṃ daśaratho yathā // Ram_2,76.12 //
anāryajuṣṭam asvargyaṃ $ kuryāṃ pāpam ahaṃ yadi &
ikṣvākūṇām ahaṃ loke % bhaveyaṃ kulapāṃsanaḥ // Ram_2,76.13 //
yaddhi mātrā kṛtaṃ pāpaṃ $ nāhaṃ tad abhirocaye &
ihastho vanadurgasthaṃ % namasyāmi kṛtāñjaliḥ // Ram_2,76.14 //
rāmam evānugacchāmi $ sa rājā dvipadāṃ varaḥ &
trayāṇām api lokānāṃ % rāghavo rājyam arhati // Ram_2,76.15 //
tad vākyaṃ dharmasaṃyuktaṃ $ śrutvā sarve sabhāsadaḥ &
harṣān mumucur aśrūṇi % rāme nihitacetasaḥ // Ram_2,76.16 //
yadi tv āryaṃ na śakṣyāmi $ vinivartayituṃ vanāt &
vane tatraiva vatsyāmi % yathāryo lakṣmaṇas tathā // Ram_2,76.17 //
sarvopāyaṃ tu vartiṣye $ vinivartayituṃ balāt &
samakṣam āryamiśrāṇāṃ % sādhūnāṃ guṇavartinām // Ram_2,76.18 //
evam uktvā tu dharmātmā $ bharato bhrātṛvatsalaḥ &
samīpastham uvācedaṃ % sumantraṃ mantrakovidam // Ram_2,76.19 //
tūrṇam utthāya gaccha tvaṃ $ sumantra mama śāsanāt &
yātrām ājñāpaya kṣipraṃ % balaṃ caiva samānaya // Ram_2,76.20 //
evam uktaḥ sumantras tu $ bharatena mahātmanā &
prahṛṣṭaḥ so 'diśat sarvaṃ % yathā saṃdiṣṭam iṣṭavat // Ram_2,76.21 //
tāḥ prahṛṣṭāḥ prakṛtayo $ balādhyakṣā balasya ca &
śrutvā yātrāṃ samājñaptāṃ % rāghavasya nivartane // Ram_2,76.22 //
tato yodhāṅganāḥ sarvā $ bhartṝn sarvān gṛhe gṛhe &
yātrāgamanam ājñāya % tvarayanti sma harṣitāḥ // Ram_2,76.23 //
te hayair gorathaiḥ śīghraiḥ $ syandanaiś ca manojavaiḥ &
saha yodhair balādhyakṣā % balaṃ sarvam acodayan // Ram_2,76.24 //
sajjaṃ tu tad balaṃ dṛṣṭvā $ bharato gurusaṃnidhau &
rathaṃ me tvarayasveti % sumantraṃ pārśvato 'bravīt // Ram_2,76.25 //
bharatasya tu tasyājñāṃ $ pratigṛhya praharṣitaḥ &
rathaṃ gṛhītvā prayayau % yuktaṃ paramavājibhiḥ // Ram_2,76.26 //
sa rāghavaḥ satyadhṛtiḥ pratāpavān $ bruvan suyuktaṃ dṛḍhasatyavikramaḥ &
guruṃ mahāraṇyagataṃ yaśasvinaṃ % prasādayiṣyan bharato 'bravīt tadā // Ram_2,76.27 //
tūrṇaṃ samutthāya sumantra gaccha $ balasya yogāya balapradhānān &
ānetum icchāmi hi taṃ vanasthaṃ % prasādya rāmaṃ jagato hitāya // Ram_2,76.28 //
sa sūtaputro bharatena samyag $ ājñāpitaḥ saṃparipūrṇakāmaḥ &
śaśāsa sarvān prakṛtipradhānān % balasya mukhyāṃś ca suhṛjjanaṃ ca // Ram_2,76.29 //
tataḥ samutthāya kule kule te $ rājanyavaiśyā vṛṣalāś ca viprāḥ &
ayūyujann uṣṭrarathān kharāṃś ca % nāgān hayāṃś caiva kulaprasūtān // Ram_2,76.30 //

_________________________________________________________________


tataḥ samutthitaḥ kālyam $ āsthāya syandanottamam &
prayayau bharataḥ śīghraṃ % rāmadarśanakāṅkṣayā // Ram_2,77.1 //
agrataḥ prayayus tasya $ sarve mantripurodhasaḥ &
adhiruhya hayair yuktān % rathān sūryarathopamān // Ram_2,77.2 //
navanāgasahasrāṇi $ kalpitāni yathāvidhi &
anvayur bharataṃ yāntam % ikṣvākukulanandanam // Ram_2,77.3 //
ṣaṣṭhī rathasahasrāṇi $ dhanvino vividhāyudhāḥ &
anvayur bharataṃ yāntaṃ % rājaputraṃ yaśasvinam // Ram_2,77.4 //
śataṃ sahasrāṇy aśvānāṃ $ samārūḍhāni rāghavam &
anvayur bharataṃ yāntaṃ % rājaputraṃ yaśasvinam // Ram_2,77.5 //
kaikeyī ca sumitrā ca $ kausalyā ca yaśasvinī &
rāmānayanasaṃhṛṣṭā % yayur yānena bhāsvatā // Ram_2,77.6 //
prayātāś cāryasaṃghātā $ rāmaṃ draṣṭuṃ salakṣmaṇam &
tasyaiva ca kathāś citrāḥ % kurvāṇā hṛṣṭamānasāḥ // Ram_2,77.7 //
meghaśyāmaṃ mahābāhuṃ $ sthirasattvaṃ dṛḍhavratam &
kadā drakṣyāmahe rāmaṃ % jagataḥ śokanāśanam // Ram_2,77.8 //
dṛṣṭa eva hi naḥ śokam $ apaneṣyati rāghavaḥ &
tamaḥ sarvasya lokasya % samudyann iva bhāskaraḥ // Ram_2,77.9 //
ity evaṃ kathayantas te $ samprahṛṣṭāḥ kathāḥ śubhāḥ &
pariṣvajānāś cānyonyaṃ % yayur nāgarikās tadā // Ram_2,77.10 //
ye ca tatrāpare sarve $ saṃmatā ye ca naigamāḥ &
rāmaṃ prati yayur hṛṣṭāḥ % sarvāḥ prakṛtayas tadā // Ram_2,77.11 //
maṇikārāś ca ye kecit $ kumbhakārāś ca śobhanāḥ &
sūtrakarmakṛtaś caiva % ye ca śastropajīvinaḥ // Ram_2,77.12 //
māyūrakāḥ krākacikā $ rocakā vedhakās tathā &
dantakārāḥ sudhākārās % tathā gandhopajīvinaḥ // Ram_2,77.13 //
suvarṇakārāḥ prakhyātās $ tathā kambaladhāvakāḥ &
snāpakācchādakā vaidyā % dhūpakāḥ śauṇḍikās tathā // Ram_2,77.14 //
rajakās tunnavāyāś ca $ grāmaghoṣamahattarāḥ &
śailūṣāś ca saha strībhir % yānti kaivartakās tathā // Ram_2,77.15 //
samāhitā vedavido $ brāhmaṇā vṛttasaṃmatāḥ &
gorathair bharataṃ yāntam % anujagmuḥ sahasraśaḥ // Ram_2,77.16 //
suveṣāḥ śuddhavasanās $ tāmramṛṣṭānulepanāḥ &
sarve te vividhair yānaiḥ % śanair bharatam anvayuḥ // Ram_2,77.17 //
prahṛṣṭamuditā senā $ sānvayāt kaikayīsutam &
vyavātiṣṭhata sā senā % bharatasyānuyāyinī // Ram_2,77.18 //
nirīkṣyānugatāṃ senāṃ $ tāṃ ca gaṅgāṃ śivodakām &
bharataḥ sacivān sarvān % abravīd vākyakovidaḥ // Ram_2,77.19 //
niveśayata me sainyam $ abhiprāyeṇa sarvaśaḥ &
viśrāntāḥ pratariṣyāmaḥ % śva idānīṃ mahānadīm // Ram_2,77.20 //
dātuṃ ca tāvad icchāmi $ svar gatasya mahīpateḥ &
aurdhvadehanimittārtham % avatīryodakaṃ nadīm // Ram_2,77.21 //
tasyaivaṃ bruvato 'mātyās $ tathety uktvā samāhitāḥ &
nyaveśayaṃs tāṃś chandena % svena svena pṛthakpṛthak // Ram_2,77.22 //
niveśya gaṅgām anu tāṃ mahānadīṃ $ camūṃ vidhānaiḥ paribarhaśobhinīm &
uvāsa rāmasya tadā mahātmano % vicintayāno bharato nivartanam // Ram_2,77.23 //

_________________________________________________________________


tato niviṣṭāṃ dhvajinīṃ $ gaṅgām anvāśritāṃ nadīm &
niṣādarājo dṛṣṭvaiva % jñātīn saṃtvarito 'bravīt // Ram_2,78.1 //
mahatīyam ataḥ senā $ sāgarābhā pradṛśyate &
nāsyāntam avagacchāmi % manasāpi vicintayan // Ram_2,78.2 //
sa eṣa hi mahākāyaḥ $ kovidāradhvajo rathe &
bandhayiṣyati vā dāśān % atha vāsmān vadhiṣyati // Ram_2,78.3 //
atha dāśarathiṃ rāmaṃ $ pitrā rājyād vivāsitam &
bharataḥ kaikeyīputro % hantuṃ samadhigacchati // Ram_2,78.4 //
bhartā caiva sakhā caiva $ rāmo dāśarathir mama &
tasyārthakāmāḥ saṃnaddhā % gaṅgānūpe 'tra tiṣṭhata // Ram_2,78.5 //
tiṣṭhantu sarvadāśāś ca $ gaṅgām anvāśritā nadīm &
balayuktā nadīrakṣā % māṃsamūlaphalāśanāḥ // Ram_2,78.6 //
nāvāṃ śatānāṃ pañcānāṃ $ kaivartānāṃ śataṃ śatam &
saṃnaddhānāṃ tathā yūnāṃ % tiṣṭhantv ity abhyacodayat // Ram_2,78.7 //
yadā tuṣṭas tu bharato $ rāmasyeha bhaviṣyati &
seyaṃ svastimayī senā % gaṅgām adya tariṣyati // Ram_2,78.8 //
ity uktvopāyanaṃ gṛhya $ matsyamāṃsamadhūni ca &
abhicakrāma bharataṃ % niṣādādhipatir guhaḥ // Ram_2,78.9 //
tam āyāntaṃ tu samprekṣya $ sūtaputraḥ pratāpavān &
bharatāyācacakṣe 'tha % vinayajño vinītavat // Ram_2,78.10 //
eṣa jñātisahasreṇa $ sthapatiḥ parivāritaḥ &
kuśalo daṇḍakāraṇye % vṛddho bhrātuś ca te sakhā // Ram_2,78.11 //
tasmāt paśyatu kākutstha $ tvāṃ niṣādādhipo guhaḥ &
asaṃśayaṃ vijānīte % yatra tau rāmalakṣmaṇau // Ram_2,78.12 //
etat tu vacanaṃ śrutvā $ sumantrād bharataḥ śubham &
uvāca vacanaṃ śīghraṃ % guhaḥ paśyatu mām iti // Ram_2,78.13 //
labdhvābhyanujñāṃ saṃhṛṣṭo $ jñātibhiḥ parivāritaḥ &
āgamya bharataṃ prahvo % guho vacanam abravīt // Ram_2,78.14 //
niṣkuṭaś caiva deśo 'yaṃ $ vañcitāś cāpi te vayam &
nivedayāmas te sarve % svake dāśakule vasa // Ram_2,78.15 //
asti mūlaṃ phalaṃ caiva $ niṣādaiḥ samupāhṛtam &
ārdraṃ ca māṃsaṃ śuṣkaṃ ca % vanyaṃ coccāvacaṃ mahat // Ram_2,78.16 //
āśaṃse svāśitā senā $ vatsyatīmāṃ vibhāvarīm &
arcito vividhaiḥ kāmaiḥ % śvaḥ sasainyo gamiṣyasi // Ram_2,78.17 //

_________________________________________________________________


evam uktas tu bharato $ niṣādādhipatiṃ guham &
pratyuvāca mahāprājño % vākyaṃ hetvarthasaṃhitam // Ram_2,79.1 //
ūrjitaḥ khalu te kāmaḥ $ kṛto mama guroḥ sakhe &
yo me tvam īdṛśīṃ senām % eko 'bhyarcitum icchasi // Ram_2,79.2 //
ity uktvā tu mahātejā $ guhaṃ vacanam uttamam &
abravīd bharataḥ śrīmān % niṣādādhipatiṃ punaḥ // Ram_2,79.3 //
katareṇa gamiṣyāmi $ bharadvājāśramaṃ guha &
gahano 'yaṃ bhṛśaṃ deśo % gaṅgānūpo duratyayaḥ // Ram_2,79.4 //
tasya tadvacanaṃ śrutvā $ rājaputrasya dhīmataḥ &
abravīt prāñjalir vākyaṃ % guho gahanagocaraḥ // Ram_2,79.5 //
dāśās tv anugamiṣyanti $ dhanvinaḥ susamāhitāḥ &
ahaṃ cānugamiṣyāmi % rājaputra mahāyaśaḥ // Ram_2,79.6 //
kaccin na duṣṭo vrajasi $ rāmasyākliṣṭakarmaṇaḥ &
iyaṃ te mahatī senā % śaṅkāṃ janayatīva me // Ram_2,79.7 //
tam evam abhibhāṣantam $ ākāśa iva nirmalaḥ &
bharataḥ ślakṣṇayā vācā % guhaṃ vacanam abravīt // Ram_2,79.8 //
mā bhūt sa kālo yat kaṣṭaṃ $ na māṃ śaṅkitum arhasi &
rāghavaḥ sa hi me bhrātā % jyeṣṭhaḥ pitṛsamo mama // Ram_2,79.9 //
taṃ nivartayituṃ yāmi $ kākutsthaṃ vanavāsinam &
buddhir anyā na te kāryā % guha satyaṃ bravīmi te // Ram_2,79.10 //
sa tu saṃhṛṣṭavadanaḥ $ śrutvā bharatabhāṣitam &
punar evābravīd vākyaṃ % bharataṃ prati harṣitaḥ // Ram_2,79.11 //
dhanyas tvaṃ na tvayā tulyaṃ $ paśyāmi jagatītale &
ayatnād āgataṃ rājyaṃ % yas tvaṃ tyaktum ihecchasi // Ram_2,79.12 //
śāśvatī khalu te kīrtir $ lokān anucariṣyati &
yas tvaṃ kṛcchragataṃ rāmaṃ % pratyānayitum icchasi // Ram_2,79.13 //
evaṃ sambhāṣamāṇasya $ guhasya bharataṃ tadā &
babhau naṣṭaprabhaḥ sūryo % rajanī cābhyavartata // Ram_2,79.14 //
saṃniveśya sa tāṃ senāṃ $ guhena paritoṣitaḥ &
śatrughnena saha śrīmāñ % śayanaṃ punar āgamat // Ram_2,79.15 //
rāmacintāmayaḥ śoko $ bharatasya mahātmanaḥ &
upasthito hy anarhasya % dharmaprekṣasya tādṛśaḥ // Ram_2,79.16 //
antardāhena dahanaḥ $ saṃtāpayati rāghavam &
vanadāhābhisaṃtaptaṃ % gūḍho 'gnir iva pādapam // Ram_2,79.17 //
prasrutaḥ sarvagātrebhyaḥ $ svedaḥ śokāgnisambhavaḥ &
yathā sūryāṃśusaṃtapto % himavān prasruto himam // Ram_2,79.18 //
dhyānanirdaraśailena $ viniḥśvasitadhātunā &
dainyapādapasaṃghena % śokāyāsādhiśṛṅgiṇā // Ram_2,79.19 //
pramohānantasattvena $ saṃtāpauṣadhiveṇunā &
ākrānto duḥkhaśailena % mahatā kaikayīsutaḥ // Ram_2,79.20 //
guhena sārdhaṃ bharataḥ samāgato $ mahānubhāvaḥ sajanaḥ samāhitaḥ &
sudurmanās taṃ bharataṃ tadā punar % guhaḥ samāśvāsayad agrajaṃ prati // Ram_2,79.21 //

_________________________________________________________________


ācacakṣe 'tha sadbhāvaṃ $ lakṣmaṇasya mahātmanaḥ &
bharatāyāprameyāya % guho gahanagocaraḥ // Ram_2,80.1 //
taṃ jāgrataṃ guṇair yuktaṃ $ varacāpeṣudhāriṇam &
bhrātṛguptyartham atyantam % ahaṃ lakṣmaṇam abruvam // Ram_2,80.2 //
iyaṃ tāta sukhā śayyā $ tvadartham upakalpitā &
pratyāśvasihi śeṣvāsyāṃ % sukhaṃ rāghavanandana // Ram_2,80.3 //
ucito 'yaṃ janaḥ sarvo $ duḥkhānāṃ tvaṃ sukhocitaḥ &
dharmātmaṃs tasya guptyarthaṃ % jāgariṣyāmahe vayam // Ram_2,80.4 //
na hi rāmāt priyataro $ mamāsti bhuvi kaścana &
motsuko bhūr bravīmy etad % apy asatyaṃ tavāgrataḥ // Ram_2,80.5 //
asya prasādād āśaṃse $ loke 'smin sumahad yaśaḥ &
dharmāvāptiṃ ca vipulām % arthāvāptiṃ ca kevalām // Ram_2,80.6 //
so 'haṃ priyasakhaṃ rāmaṃ $ śayānaṃ saha sītayā &
rakṣiṣyāmi dhanuṣpāṇiḥ % sarvaiḥ svair jñātibhiḥ saha // Ram_2,80.7 //
na hi me 'viditaṃ kiṃcid $ vane 'smiṃś carataḥ sadā &
caturaṅgaṃ hy api balaṃ % prasahema vayaṃ yudhi // Ram_2,80.8 //
evam asmābhir uktena $ lakṣmaṇena mahātmanā &
anunītā vayaṃ sarve % dharmam evānupaśyatā // Ram_2,80.9 //
kathaṃ dāśarathau bhūmau $ śayāne saha sītayā &
śakyā nidrā mayā labdhuṃ % jīvitaṃ vā sukhāni vā // Ram_2,80.10 //
yo na devāsuraiḥ sarvaiḥ $ śakyaḥ prasahituṃ yudhi &
taṃ paśya guha saṃviṣṭaṃ % tṛṇeṣu saha sītayā // Ram_2,80.11 //
mahatā tapasā labdho $ vividhaiś ca pariśramaiḥ &
eko daśarathasyaiṣa % putraḥ sadṛśalakṣaṇaḥ // Ram_2,80.12 //
asmin pravrājite rājā $ na ciraṃ vartayiṣyati &
vidhavā medinī nūnaṃ % kṣipram eva bhaviṣyati // Ram_2,80.13 //
vinadya sumahānādaṃ $ śrameṇoparatāḥ striyaḥ &
nirghoṣoparataṃ nūnam % adya rājaniveśanam // Ram_2,80.14 //
kausalyā caiva rājā ca $ tathaiva jananī mama &
nāśaṃse yadi te sarve % jīveyuḥ śarvarīm imām // Ram_2,80.15 //
jīved api hi me mātā $ śatrughnasyānvavekṣayā &
duḥkhitā yā tu kausalyā % vīrasūr vinaśiṣyati // Ram_2,80.16 //
atikrāntam atikrāntam $ anavāpya manoratham &
rājye rāmam anikṣipya % pitā me vinaśiṣyati // Ram_2,80.17 //
siddhārthāḥ pitaraṃ vṛttaṃ $ tasmin kāle hy upasthite &
pretakāryeṣu sarveṣu % saṃskariṣyanti bhūmipam // Ram_2,80.18 //
ramyacatvarasaṃsthānāṃ $ suvibhaktamahāpathām &
harmyaprāsādasampannāṃ % sarvaratnavibhūṣitām // Ram_2,80.19 //
gajāśvarathasambādhāṃ $ tūryanādavināditām &
sarvakalyāṇasampūrṇāṃ % hṛṣṭapuṣṭajanākulām // Ram_2,80.20 //
ārāmodyānasampūrṇāṃ $ samājotsavaśālinīm &
sukhitā vicariṣyanti % rājadhānīṃ pitur mama // Ram_2,80.21 //
api satyapratijñena $ sārdhaṃ kuśalinā vayam &
nivṛtte samaye hy asmin % sukhitāḥ praviśemahi // Ram_2,80.22 //
paridevayamānasya $ tasyaivaṃ sumahātmanaḥ &
tiṣṭhato rājaputrasya % śarvarī sātyavartata // Ram_2,80.23 //
prabhāte vimale sūrye $ kārayitvā jaṭā ubhau &
asmin bhāgīrathītīre % sukhaṃ saṃtāritau mayā // Ram_2,80.24 //
jaṭādharau tau drumacīravāsasau $ mahābalau kuñjarayūthapopamau &
vareṣucāpāsidharau paraṃtapau % vyavekṣamāṇau saha sītayā gatau // Ram_2,80.25 //

_________________________________________________________________


guhasya vacanaṃ śrutvā $ bharato bhṛśam apriyam &
dhyānaṃ jagāma tatraiva % yatra tac chrutam apriyam // Ram_2,81.1 //
sukumāro mahāsattvaḥ $ siṃhaskandho mahābhujaḥ &
puṇḍarīkaviśālākṣas % taruṇaḥ priyadarśanaḥ // Ram_2,81.2 //
pratyāśvasya muhūrtaṃ tu $ kālaṃ paramadurmanāḥ &
papāta sahasā totrair % hṛdi viddha iva dvipaḥ // Ram_2,81.3 //
tadavasthaṃ tu bharataṃ $ śatrughno 'nantarasthitaḥ &
pariṣvajya rurodoccair % visaṃjñaḥ śokakarśitaḥ // Ram_2,81.4 //
tataḥ sarvāḥ samāpetur $ mātaro bharatasya tāḥ &
upavāsakṛśā dīnā % bhartṛvyasanakarśitāḥ // Ram_2,81.5 //
tāś ca taṃ patitaṃ bhūmau $ rudantyaḥ paryavārayan &
kausalyā tv anusṛtyainaṃ % durmanāḥ pariṣasvaje // Ram_2,81.6 //
vatsalā svaṃ yathā vatsam $ upagūhya tapasvinī &
paripapraccha bharataṃ % rudantī śokalālasā // Ram_2,81.7 //
putra vyādhir na te kaccic $ charīraṃ paribādhate &
adya rājakulasyāsya % tvadadhīnaṃ hi jīvitam // Ram_2,81.8 //
tvāṃ dṛṣṭvā putra jīvāmi $ rāme sabhrātṛke gate &
vṛtte daśarathe rājñi % nātha ekas tvam adya naḥ // Ram_2,81.9 //
kaccin na lakṣmaṇe putra $ śrutaṃ te kiṃcid apriyam &
putra vā hy ekaputrāyāḥ % sahabhārye vanaṃ gate // Ram_2,81.10 //
sa muhūrtaṃ samāśvasya $ rudann eva mahāyaśāḥ &
kausalyāṃ parisāntvyedaṃ % guhaṃ vacanam abravīt // Ram_2,81.11 //
bhrātā me kvāvasad rātriṃ $ kva sītā kva ca lakṣmaṇaḥ &
asvapac chayane kasmin % kiṃ bhuktvā guha śaṃsa me // Ram_2,81.12 //
so 'bravīd bharataṃ pṛṣṭo $ niṣādādhipatir guhaḥ &
yadvidhaṃ pratipede ca % rāme priyahite 'tithau // Ram_2,81.13 //
annam uccāvacaṃ bhakṣāḥ $ phalāni vividhāni ca &
rāmāyābhyavahārārthaṃ % bahu copahṛtaṃ mayā // Ram_2,81.14 //
tat sarvaṃ pratyanujñāsīd $ rāmaḥ satyaparākramaḥ &
na hi tat pratyagṛhṇāt sa % kṣatradharmam anusmaran // Ram_2,81.15 //
na hy asmābhiḥ pratigrāhyaṃ $ sakhe deyaṃ tu sarvadā &
iti tena vayaṃ rājann % anunītā mahātmanā // Ram_2,81.16 //
lakṣmaṇena samānītaṃ $ pītvā vāri mahāyaśāḥ &
aupavāsyaṃ tadākārṣīd % rāghavaḥ saha sītayā // Ram_2,81.17 //
tatas tu jalaśeṣeṇa $ lakṣmaṇo 'py akarot tadā &
vāgyatās te trayaḥ saṃdhyām % upāsata samāhitāḥ // Ram_2,81.18 //
saumitris tu tataḥ paścād $ akarot svāstaraṃ śubham &
svayam ānīya barhīṃṣi % kṣipraṃ rāghavakāraṇāt // Ram_2,81.19 //
tasmin samāviśad rāmaḥ $ svāstare saha sītayā &
prakṣālya ca tayoḥ pādāv % apacakrāma lakṣmaṇaḥ // Ram_2,81.20 //
etat tad iṅgudīmūlam $ idam eva ca tat tṛṇam &
yasmin rāmaś ca sītā ca % rātriṃ tāṃ śayitāv ubhau // Ram_2,81.21 //
niyamya pṛṣṭhe tu talāṅgulitravāñ $ śaraiḥ supūrṇāv iṣudhī paraṃtapaḥ &
mahad dhanuḥ sajyam upohya lakṣmaṇo % niśām atiṣṭhat parito 'sya kevalam // Ram_2,81.22 //
tatas tv ahaṃ cottamabāṇacāpadhṛk $ sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ &
atandribhir jñātibhir āttakārmukair % mahendrakalpaṃ paripālayaṃs tadā // Ram_2,81.23 //

_________________________________________________________________


tac chrutvā nipuṇaṃ sarvaṃ $ bharataḥ saha mantribhiḥ &
iṅgudīmūlam āgamya % rāmaśayyām avekṣya tām // Ram_2,82.1 //
abravīj jananīḥ sarvā $ iha tena mahātmanā &
śarvarī śayitā bhūmāv % idam asya vimarditam // Ram_2,82.2 //
mahābhāgakulīnena $ mahābhāgena dhīmatā &
jāto daśarathenorvyāṃ % na rāmaḥ svaptum arhati // Ram_2,82.3 //
ajinottarasaṃstīrṇe $ varāstaraṇasaṃcaye &
śayitvā puruṣavyāghraḥ % kathaṃ śete mahītale // Ram_2,82.4 //
prāsādāgravimāneṣu $ valabhīṣu ca sarvadā &
haimarājatabhaumeṣu % varāstaraṇaśāliṣu // Ram_2,82.5 //
puṣpasaṃcayacitreṣu $ candanāgarugandhiṣu &
pāṇḍurābhraprakāśeṣu % śukasaṃgharuteṣu ca // Ram_2,82.6 //
gītavāditranirghoṣair $ varābharaṇaniḥsvanaiḥ &
mṛdaṅgavaraśabdaiś ca % satataṃ pratibodhitaḥ // Ram_2,82.7 //
bandibhir vanditaḥ kāle $ bahubhiḥ sūtamāgadhaiḥ &
gāthābhir anurūpābhiḥ % stutibhiś ca paraṃtapaḥ // Ram_2,82.8 //
aśraddheyam idaṃ loke $ na satyaṃ pratibhāti mā &
muhyate khalu me bhāvaḥ % svapno 'yam iti me matiḥ // Ram_2,82.9 //
na nūnaṃ daivataṃ kiṃcit $ kālena balavattaram &
yatra dāśarathī rāmo % bhūmāv evaṃ śayīta saḥ // Ram_2,82.10 //
videharājasya sutā $ sītā ca priyadarśanā &
dayitā śayitā bhūmau % snuṣā daśarathasya ca // Ram_2,82.11 //
iyaṃ śayyā mama bhrātur $ idaṃ hi parivartitam &
sthaṇḍile kaṭhine sarvaṃ % gātrair vimṛditaṃ tṛṇam // Ram_2,82.12 //
manye sābharaṇā suptā $ sītāsmiñ śayane tadā &
tatra tatra hi dṛśyante % saktāḥ kanakabindavaḥ // Ram_2,82.13 //
uttarīyam ihāsaktaṃ $ suvyaktaṃ sītayā tadā &
tathā hy ete prakāśante % saktāḥ kauśeyatantavaḥ // Ram_2,82.14 //
manye bhartuḥ sukhā śayyā $ yena bālā tapasvinī &
sukumārī satī duḥkhaṃ % na vijānāti maithilī // Ram_2,82.15 //
sārvabhaumakule jātaḥ $ sarvalokasukhāvahaḥ &
sarvalokapriyas tyaktvā % rājyaṃ priyam anuttamam // Ram_2,82.16 //
katham indīvaraśyāmo $ raktākṣaḥ priyadarśanaḥ &
sukhabhāgī ca duḥkhārhaḥ % śayito bhuvi rāghavaḥ // Ram_2,82.17 //
siddhārthā khalu vaidehī $ patiṃ yānugatā vanam &
vayaṃ saṃśayitāḥ sarve % hīnās tena mahātmanā // Ram_2,82.18 //
akarṇadhārā pṛthivī $ śūnyeva pratibhāti mā &
gate daśarathe svarge % rāme cāraṇyam āśrite // Ram_2,82.19 //
na ca prārthayate kaścin $ manasāpi vasuṃdharām &
vane 'pi vasatas tasya % bāhuvīryābhirakṣitām // Ram_2,82.20 //
śūnyasaṃvaraṇārakṣām $ ayantritahayadvipām &
apāvṛtapuradvārāṃ % rājadhānīm arakṣitām // Ram_2,82.21 //
aprahṛṣṭabalāṃ nyūnāṃ $ viṣamasthām anāvṛtām &
śatravo nābhimanyante % bhakṣān viṣakṛtān iva // Ram_2,82.22 //
adya prabhṛti bhūmau tu $ śayiṣye 'haṃ tṛṇeṣu vā &
phalamūlāśano nityaṃ % jaṭācīrāṇi dhārayan // Ram_2,82.23 //
tasyārtham uttaraṃ kālaṃ $ nivatsyāmi sukhaṃ vane &
taṃ pratiśravam āmucya % nāsya mithyā bhaviṣyati // Ram_2,82.24 //
vasantaṃ bhrātur arthāya $ śatrughno mānuvatsyati &
lakṣmaṇena saha tv āryo % ayodhyāṃ pālayiṣyati // Ram_2,82.25 //
abhiṣekṣyanti kākutstham $ ayodhyāyāṃ dvijātayaḥ &
api me devatāḥ kuryur % imaṃ satyaṃ manoratham // Ram_2,82.26 //
prasādyamānaḥ śirasā mayā svayaṃ $ bahuprakāraṃ yadi na prapatsyate &
tato 'nuvatsyāmi cirāya rāghavaṃ % vane vasan nārhati mām upekṣitum // Ram_2,82.27 //

_________________________________________________________________


vyuṣya rātriṃ tu tatraiva $ gaṅgākūle sa rāghavaḥ &
bharataḥ kālyam utthāya % śatrughnam idam abravīt // Ram_2,83.1 //
śatrughottiṣṭha kiṃ śeṣe $ niṣādādhipatiṃ guham &
śīghram ānaya bhadraṃ te % tārayiṣyati vāhinīm // Ram_2,83.2 //
jāgarmi nāhaṃ svapimi $ tathaivāryaṃ vicintayan &
ity evam abravīd bhrātrā % śatrughno 'pi pracoditaḥ // Ram_2,83.3 //
iti saṃvadator evam $ anyonyaṃ narasiṃhayoḥ &
āgamya prāñjaliḥ kāle % guho bharatam abravīt // Ram_2,83.4 //
kaccit sukhaṃ nadītīre $ 'vātsīḥ kākutstha śarvarīm &
kaccic ca saha sainyasya % tava sarvam anāmayam // Ram_2,83.5 //
guhasya tat tu vacanaṃ $ śrutvā snehād udīritam &
rāmasyānuvaśo vākyaṃ % bharato 'pīdam abravīt // Ram_2,83.6 //
sukhā naḥ śarvarī rājan $ pūjitāś cāpi te vayam &
gaṅgāṃ tu naubhir bahvībhir % dāśāḥ saṃtārayantu naḥ // Ram_2,83.7 //
tato guhaḥ saṃtvaritaḥ $ śrutvā bharataśāsanam &
pratipraviśya nagaraṃ % taṃ jñātijanam abravīt // Ram_2,83.8 //
uttiṣṭhata prabudhyadhvaṃ $ bhadram astu hi vaḥ sadā &
nāvaḥ samanukarṣadhvaṃ % tārayiṣyāma vāhinīm // Ram_2,83.9 //
te tathoktāḥ samutthāya $ tvaritā rājaśāsanāt &
pañca nāvāṃ śatāny eva % samāninyuḥ samantataḥ // Ram_2,83.10 //
anyāḥ svastikavijñeyā $ mahāghaṇṭādharā varāḥ &
śobhamānāḥ patākinyo % yuktavātāḥ susaṃhatāḥ // Ram_2,83.11 //
tataḥ svastikavijñeyāṃ $ pāṇḍukambalasaṃvṛtām &
sanandighoṣāṃ kalyāṇīṃ % guho nāvam upāharat // Ram_2,83.12 //
tām āruroha bharataḥ $ śatrughnaś ca mahābalaḥ &
kausalyā ca sumitrā ca % yāś cānyā rājayoṣitaḥ // Ram_2,83.13 //
purohitaś ca tat pūrvaṃ $ gurave brāhmaṇāś ca ye &
anantaraṃ rājadārās % tathaiva śakaṭāpaṇāḥ // Ram_2,83.14 //
āvāsam ādīpayatāṃ $ tīrthaṃ cāpy avagāhatām &
bhāṇḍāni cādadānānāṃ % ghoṣas tridivam aspṛśat // Ram_2,83.15 //
patākinyas tu tā nāvaḥ $ svayaṃ dāśair adhiṣṭhitāḥ &
vahantyo janam ārūḍhaṃ % tadā saṃpetur āśugāḥ // Ram_2,83.16 //
nārīṇām abhipūrṇās tu $ kāścit kāścit tu vājinām &
kaścit tatra vahanti sma % yānayugyaṃ mahādhanam // Ram_2,83.17 //
tāḥ sma gatvā paraṃ tīram $ avaropya ca taṃ janam &
nivṛttāḥ kāṇḍacitrāṇi % kriyante dāśabandhubhiḥ // Ram_2,83.18 //
savaijayantās tu gajā $ gajārohaiḥ pracoditāḥ &
tarantaḥ sma prakāśante % sadhvajā iva parvatāḥ // Ram_2,83.19 //
nāvaś cāruruhus tv anye $ plavais terus tathāpare &
anye kumbhaghaṭais terur % anye teruś ca bāhubhiḥ // Ram_2,83.20 //
sā puṇyā dhvajinī gaṅgāṃ $ dāśaiḥ saṃtāritā svayam &
maitre muhūrte prayayau % prayāgavanam uttamam // Ram_2,83.21 //
āśvāsayitvā ca camūṃ mahātmā $ niveśayitvā ca yathopajoṣam &
draṣṭuṃ bharadvājam ṛṣipravaryam % ṛtvigvṛtaḥ san bharataḥ pratasthe // Ram_2,83.22 //

_________________________________________________________________


bharadvājāśramaṃ dṛṣṭvā $ krośād eva nararṣabhaḥ &
balaṃ sarvam avasthāpya % jagāma saha mantribhiḥ // Ram_2,84.1 //
padbhyām eva hi dharmajño $ nyastaśastraparicchadaḥ &
vasāno vāsasī kṣaume % purodhāya purohitam // Ram_2,84.2 //
tataḥ saṃdarśane tasya $ bharadvājasya rāghavaḥ &
mantriṇas tān avasthāpya % jagāmānu purohitam // Ram_2,84.3 //
vasiṣṭham atha dṛṣṭvaiva $ bharadvājo mahātapāḥ &
saṃcacālāsanāt tūrṇaṃ % śiṣyān arghyam iti bruvan // Ram_2,84.4 //
samāgamya vasiṣṭhena $ bharatenābhivāditaḥ &
abudhyata mahātejāḥ % sutaṃ daśarathasya tam // Ram_2,84.5 //
tābhyām arghyaṃ ca pādyaṃ ca $ dattvā paścāt phalāni ca &
ānupūrvyāc ca dharmajñaḥ % papraccha kuśalaṃ kule // Ram_2,84.6 //
ayodhyāyāṃ bale kośe $ mitreṣv api ca mantriṣu &
jānan daśarathaṃ vṛttaṃ % na rājānam udāharat // Ram_2,84.7 //
vasiṣṭho bharataś cainaṃ $ papracchatur anāmayam &
śarīre 'gniṣu vṛkṣeṣu % śiṣyeṣu mṛgapakṣiṣu // Ram_2,84.8 //
tatheti ca pratijñāya $ bharadvājo mahātapāḥ &
bharataṃ pratyuvācedaṃ % rāghavasnehabandhanāt // Ram_2,84.9 //
kim ihāgamane kāryaṃ $ tava rājyaṃ praśāsataḥ &
etad ācakṣva me sarvaṃ % na hi me śudhyate manaḥ // Ram_2,84.10 //
suṣuve yamamitraghnaṃ $ kausalyānandavardhanam &
bhrātrā saha sabhāryo yaś % ciraṃ pravrājito vanam // Ram_2,84.11 //
niyuktaḥ strīniyuktena $ pitrā yo 'sau mahāyaśāḥ &
vanavāsī bhavetīha % samāḥ kila caturdaśa // Ram_2,84.12 //
kaccin na tasyāpāpasya $ pāpaṃ kartum ihecchasi &
akaṇṭakaṃ bhoktumanā % rājyaṃ tasyānujasya ca // Ram_2,84.13 //
evam ukto bharadvājaṃ $ bharataḥ pratyuvāca ha &
paryaśrunayano duḥkhād % vācā saṃsajjamānayā // Ram_2,84.14 //
hato 'smi yadi mām evaṃ $ bhagavān api manyate &
matto na doṣam āśaṅker % naivaṃ mām anuśādhi hi // Ram_2,84.15 //
na caitad iṣṭaṃ mātā me $ yad avocan madantare &
nāham etena tuṣṭaś ca % na tad vacanam ādade // Ram_2,84.16 //
ahaṃ tu taṃ naravyāghram $ upayātaḥ prasādakaḥ &
pratinetum ayodhyāṃ ca % pādau tasyābhivanditum // Ram_2,84.17 //
tvaṃ mām evaṃ gataṃ matvā $ prasādaṃ kartum arhasi &
śaṃsa me bhagavan rāmaḥ % kva samprati mahīpatiḥ // Ram_2,84.18 //
uvāca taṃ bharadvājaḥ $ prasādād bharataṃ vacaḥ &
tvayy etat puruṣavyāghra % yuktaṃ rāghavavaṃśaje \
guruvṛttir damaś caiva # sādhūnāṃ cānuyāyitā // Ram_2,84.19 //
jāne caitan manaḥsthaṃ te $ dṛḍhīkaraṇam astv iti &
apṛcchaṃ tvāṃ tavātyarthaṃ % kīrtiṃ samabhivardhayan // Ram_2,84.20 //
asau vasati te bhrātā $ citrakūṭe mahāgirau &
śvas tu gantāsi taṃ deśaṃ % vasādya saha mantribhiḥ \
etaṃ me kuru suprājña # kāmaṃ kāmārthakovida // Ram_2,84.21 //
tatas tathety evam udāradarśanaḥ $ pratītarūpo bharato 'bravīd vacaḥ &
cakāra buddhiṃ ca tadā mahāśrame % niśānivāsāya narādhipātmajaḥ // Ram_2,84.22 //

_________________________________________________________________


kṛtabuddhiṃ nivāsāya $ tathaiva sa munis tadā &
bharataṃ kaikayīputram % ātithyena nyamantrayat // Ram_2,85.1 //
abravīd bharatas tv enaṃ $ nanv idaṃ bhavatā kṛtam &
pādyam arghyaṃ tathātithyaṃ % vane yad upapadyate // Ram_2,85.2 //
athovāca bharadvājo $ bharataṃ prahasann iva &
jāne tvāṃ prītisaṃyuktaṃ % tuṣyes tvaṃ yena kenacit // Ram_2,85.3 //
senāyās tu tavaitasyāḥ $ kartum icchāmi bhojanam &
mama prītir yathārūpā % tvam arho manujarṣabha // Ram_2,85.4 //
kimarthaṃ cāpi nikṣipya $ dūre balam ihāgataḥ &
kasmān nehopayāto 'si % sabalaḥ puruṣarṣabha // Ram_2,85.5 //
bharataḥ pratyuvācedaṃ $ prāñjalis taṃ tapodhanam &
sasainyo nopayāto 'smi % bhagavan bhagavadbhayāt // Ram_2,85.6 //
vājimukhyā manuṣyāś ca $ mattāś ca varavāraṇāḥ &
pracchādya mahatīṃ bhūmiṃ % bhagavann anuyānti mām // Ram_2,85.7 //
te vṛkṣān udakaṃ bhūmim $ āśrameṣūṭajāṃs tathā &
na hiṃsyur iti tenāham % eka evāgatas tataḥ // Ram_2,85.8 //
ānīyatām itaḥ senety $ ājñaptaḥ paramarṣiṇā &
tathā tu cakre bharataḥ % senāyāḥ samupāgamam // Ram_2,85.9 //
agniśālāṃ praviśyātha $ pītvāpaḥ parimṛjya ca &
ātithyasya kriyāhetor % viśvakarmāṇam āhvayat // Ram_2,85.10 //
āhvaye viśvakarmāṇam $ ahaṃ tvaṣṭāram eva ca &
ātithyaṃ kartum icchāmi % tatra me saṃvidhīyatām // Ram_2,85.11 //
prāksrotasaś ca yā nadyaḥ $ pratyaksrotasa eva ca &
pṛthivyām antarikṣe ca % samāyāntv adya sarvaśaḥ // Ram_2,85.12 //
anyāḥ sravantu maireyaṃ $ surām anyāḥ suniṣṭhitām &
aparāś codakaṃ śītam % ikṣukāṇḍarasopamam // Ram_2,85.13 //
āhvaye devagandharvān $ viśvāvasuhahāhuhūn &
tathaivāpsaraso devīr % gandharvīś cāpi sarvaśaḥ // Ram_2,85.14 //
ghṛtācīm atha viśvācīṃ $ miśrakeśīm alambusām &
śakraṃ yāś copatiṣṭhanti % brahmāṇaṃ yāś ca bhāminīḥ \
sarvās tumburuṇā sārdham # āhvaye saparicchadāḥ // Ram_2,85.15 //
vanaṃ kuruṣu yad divyaṃ $ vāso bhūṣaṇapattravat &
divyanārīphalaṃ śaśvat % tat kauberam ihaiva tu // Ram_2,85.16 //
iha me bhagavān somo $ vidhattām annam uttamam &
bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca % lehyaṃ ca vividhaṃ bahu // Ram_2,85.17 //
vicitrāṇi ca mālyāni $ pādapapracyutāni ca &
surādīni ca peyāni % māṃsāni vividhāni ca // Ram_2,85.18 //
evaṃ samādhinā yuktas $ tejasāpratimena ca &
śikṣāsvarasamāyuktaṃ % tapasā cābravīn muniḥ // Ram_2,85.19 //
manasā dhyāyatas tasya $ prāṅmukhasya kṛtāñjaleḥ &
ājagmus tāni sarvāṇi % daivatāni pṛthakpṛthak // Ram_2,85.20 //
malayaṃ darduraṃ caiva $ tataḥ svedanudo 'nilaḥ &
upaspṛśya vavau yuktyā % supriyātmā sukhaḥ śivaḥ // Ram_2,85.21 //
tato 'bhyavartanta ghanā $ divyāḥ kusumavṛṣṭayaḥ &
devadundubhighoṣaś ca % dikṣu sarvāsu śuśruve // Ram_2,85.22 //
pravavuś cottamā vātā $ nanṛtuś cāpsarogaṇāḥ &
prajagur devagandharvā % vīṇāḥ pramumucuḥ svarān // Ram_2,85.23 //
sa śabdo dyāṃ ca bhūmiṃ ca $ prāṇināṃ śravaṇāni ca &
viveśoccāritaḥ ślakṣṇaḥ % samo layaguṇānvitaḥ // Ram_2,85.24 //
tasminn uparate śabde $ divye śrotrasukhe nṛṇām &
dadarśa bhārataṃ sainyaṃ % vidhānaṃ viśvakarmaṇaḥ // Ram_2,85.25 //
babhūva hi samā bhūmiḥ $ samantāt pañcayojanam &
śādvalair bahubhiś channā % nīlavaiḍūryasaṃnibhaiḥ // Ram_2,85.26 //
tasmin bilvāḥ kapitthāś ca $ panasā bījapūrakāḥ &
āmalakyo babhūvuś ca % cūtāś ca phalabhūṣaṇāḥ // Ram_2,85.27 //
uttarebhyaḥ kurubhyaś ca $ vanaṃ divyopabhogavat &
ājagāma nadī divyā % tīrajair bahubhir vṛtā // Ram_2,85.28 //
catuḥśālāni śubhrāṇi $ śālāś ca gajavājinām &
harmyaprāsādasaṃghātās % toraṇāni śubhāni ca // Ram_2,85.29 //
sitameghanibhaṃ cāpi $ rājaveśma sutoraṇam &
śuklamālyakṛtākāraṃ % divyagandhasamukṣitam // Ram_2,85.30 //
caturasram asaṃbādhaṃ $ śayanāsanayānavat &
divyaiḥ sarvarasair yuktaṃ % divyabhojanavastravat // Ram_2,85.31 //
upakalpitasarvānnaṃ $ dhautanirmalabhājanam &
kḷptasarvāsanaṃ śrīmat % svāstīrṇaśayanottamam // Ram_2,85.32 //
praviveśa mahābāhur $ anujñāto maharṣiṇā &
veśma tad ratnasampūrṇaṃ % bharataḥ kaikayīsutaḥ // Ram_2,85.33 //
anujagmuś ca taṃ sarve $ mantriṇaḥ sapurohitāḥ &
babhūvuś ca mudā yuktās % taṃ dṛṣṭvā veśmasaṃvidhim // Ram_2,85.34 //
tatra rājāsanaṃ divyaṃ $ vyajanaṃ chattram eva ca &
bharato mantribhiḥ sārdham % abhyavartata rājavat // Ram_2,85.35 //
āsanaṃ pūjayāmāsa $ rāmāyābhipraṇamya ca &
vālavyajanam ādāya % nyaṣīdat sacivāsane // Ram_2,85.36 //
ānupūrvyān niṣeduś ca $ sarve mantripurohitāḥ &
tataḥ senāpatiḥ paścāt % praśāstā ca niṣedatuḥ // Ram_2,85.37 //
tatas tatra muhūrtena $ nadyaḥ pāyasakardamāḥ &
upātiṣṭhanta bharataṃ % bharadvājasya śāsanāt // Ram_2,85.38 //
tāsām ubhayataḥ kūlaṃ $ pāṇḍumṛttikalepanāḥ &
ramyāś cāvasathā divyā % brahmaṇas tu prasādajāḥ // Ram_2,85.39 //
tenaiva ca muhūrtena $ divyābharaṇabhūṣitāḥ &
āgur viṃśatisāhasrā % brahmaṇā prahitāḥ striyaḥ // Ram_2,85.40 //
suvarṇamaṇimuktena $ pravālena ca śobhitāḥ &
āgur viṃśatisāhasrāḥ % kuberaprahitāḥ striyaḥ // Ram_2,85.41 //
yābhir gṛhītaḥ puruṣaḥ $ sonmāda iva lakṣyate &
āgur viṃśatisāhasrā % nandanād apsarogaṇāḥ // Ram_2,85.42 //
nāradas tumburur gopaḥ $ parvataḥ sūryavarcasaḥ &
ete gandharvarājāno % bharatasyāgrato jaguḥ // Ram_2,85.43 //
alambusā miśrakeśī $ puṇḍarīkātha vāmanā &
upānṛtyaṃs tu bharataṃ % bharadvājasya śāsanāt // Ram_2,85.44 //
yāni mālyāni deveṣu $ yāni caitrarathe vane &
prayāge tāny adṛśyanta % bharadvājasya śāsanāt // Ram_2,85.45 //
bilvā mārdaṅgikā āsañ $ śamyāgrāhā vibhītakāḥ &
aśvatthā nartakāś cāsan % bharadvājasya tejasā // Ram_2,85.46 //
tataḥ saralatālāś ca $ tilakā naktamālakāḥ &
prahṛṣṭās tatra saṃpetuḥ % kubjā bhūtvātha vāmanāḥ // Ram_2,85.47 //
śiṃśapāmalakī jambūr $ yāś cānyāḥ kānane latāḥ &
pramadāvigrahaṃ kṛtvā % bharadvājāśrame 'vasan // Ram_2,85.48 //
surāṃ surāpāḥ pibata $ pāyasaṃ ca bubhukṣitāḥ &
māṃsāni ca sumedhyāni % bhakṣyantāṃ yāvad icchatha // Ram_2,85.49 //
utsādya snāpayanti sma $ nadītīreṣu valguṣu &
apy ekam ekaṃ puruṣaṃ % pramadāḥ sapta cāṣṭa ca // Ram_2,85.50 //
saṃvahantyaḥ samāpetur $ nāryo ruciralocanāḥ &
parimṛjya tathā nyāyaṃ % pāyayanti varāṅganāḥ // Ram_2,85.51 //
hayān gajān kharān uṣṭrāṃs $ tathaiva surabheḥ sutān &
ikṣūṃś ca madhujālāṃś ca % bhojayanti sma vāhanān \
ikṣvākuvarayodhānāṃ # codayanto mahābalāḥ // Ram_2,85.52 //
nāśvabandho 'śvam ājānān $ na gajaṃ kuñjaragrahaḥ &
mattapramattamuditā % camūḥ sā tatra saṃbabhau // Ram_2,85.53 //
tarpitāḥ sarvakāmais te $ raktacandanarūṣitāḥ &
apsarogaṇasaṃyuktāḥ % sainyā vācam udairayan // Ram_2,85.54 //
naivāyodhyāṃ gamiṣyāmo $ na gamiṣyāma daṇḍakān &
kuśalaṃ bharatasyāstu % rāmasyāstu tathā sukham // Ram_2,85.55 //
iti pādātayodhāś ca $ hastyaśvārohabandhakāḥ &
anāthās taṃ vidhiṃ labdhvā % vācam etām udairayan // Ram_2,85.56 //
samprahṛṣṭā vinedus te $ narās tatra sahasraśaḥ &
bharatasyānuyātāraḥ % svargo 'yam iti cābruvan // Ram_2,85.57 //
tato bhuktavatāṃ teṣāṃ $ tad annam amṛtopamam &
divyān udvīkṣya bhakṣyāṃs tān % abhavad bhakṣaṇe matiḥ // Ram_2,85.58 //
preṣyāś ceṭyaś ca vadhvaś ca $ balasthāś cāpi sarvaśaḥ &
babhūvus te bhṛśaṃ tṛptāḥ % sarve cāhatavāsasaḥ // Ram_2,85.59 //
kuñjarāś ca kharoṣṭraś ca $ go'śvāś ca mṛgapakṣiṇaḥ &
babhūvuḥ subhṛtās tatra % nānyo hy anyam akalpayat // Ram_2,85.60 //
nāśuklavāsās tatrāsīt $ kṣudhito malino 'pi vā &
rajasā dhvastakeśo vā % naraḥ kaścid adṛśyata // Ram_2,85.61 //
ājaiś cāpi ca vārāhair $ niṣṭhānavarasaṃcayaiḥ &
phalaniryūhasaṃsiddhaiḥ % sūpair gandharasānvitaiḥ // Ram_2,85.62 //
puṣpadhvajavatīḥ pūrṇāḥ $ śuklasyānnasya cābhitaḥ &
dadṛśur vismitās tatra % narā lauhīḥ sahasraśaḥ // Ram_2,85.63 //
babhūvur vanapārśveṣu $ kūpāḥ pāyasakardamāḥ &
tāś ca kāmadughā gāvo % drumāś cāsan madhuścyutaḥ // Ram_2,85.64 //
vāpyo maireyapūrṇāś ca $ mṛṣṭamāṃsacayair vṛtāḥ &
prataptapiṭharaiś cāpi % mārgamāyūrakaukkuṭaiḥ // Ram_2,85.65 //
pātrīṇāṃ ca sahasrāṇi $ śātakumbhamayāni ca &
sthālyaḥ kumbhyaḥ karambhyaś ca % dadhipūrṇāḥ susaṃskṛtāḥ \
yauvanasthasya gaurasya # kapitthasya sugandhinaḥ // Ram_2,85.66 //
hradāḥ pūrṇā rasālasya $ dadhnaḥ śvetasya cāpare &
babhūvuḥ pāyasasyānte % śarkarāyāś ca saṃcayāḥ // Ram_2,85.67 //
kalkāṃś cūrṇakaṣāyāṃś ca $ snānāni vividhāni ca &
dadṛśur bhājanasthāni % tīrtheṣu saritāṃ narāḥ // Ram_2,85.68 //
śuklān aṃśumataś cāpi $ dantadhāvanasaṃcayān &
śuklāṃś candanakalkāṃś ca % samudgeṣv avatiṣṭhataḥ // Ram_2,85.69 //
darpaṇān parimṛṣṭāṃś ca $ vāsasāṃ cāpi saṃcayān &
pādukopānahāṃ caiva % yugmān yatra sahasraśaḥ // Ram_2,85.70 //
āñjanīḥ kaṅkatān kūrcāṃś $ chattrāṇi ca dhanūṃṣi ca &
marmatrāṇāni citrāṇi % śayanāny āsanāni ca // Ram_2,85.71 //
pratipānahradān pūrṇān $ kharoṣṭragajavājinām &
avagāhya sutīrthāṃś ca % hradān sotpalapuṣkarān // Ram_2,85.72 //
nīlavaiḍūryavarṇāṃś ca $ mṛdūn yavasasaṃcayān &
nirvāpārthaṃ paśūnāṃ te % dadṛśus tatra sarvaśaḥ // Ram_2,85.73 //
vyasmayanta manuṣyās te $ svapnakalpaṃ tad adbhutam &
dṛṣṭvātithyaṃ kṛtaṃ tādṛg % bharatasya maharṣiṇā // Ram_2,85.74 //
ity evaṃ ramamāṇānāṃ $ devānām iva nandane &
bharadvājāśrame ramye % sā rātrir vyatyavartata // Ram_2,85.75 //
pratijagmuś ca tā nadyo $ gandharvāś ca yathāgatam &
bharadvājam anujñāpya % tāś ca sarvā varāṅganāḥ // Ram_2,85.76 //
tathaiva mattā madirotkaṭā narās $ tathaiva divyāgurucandanokṣitāḥ &
tathaiva divyā vividhāḥ sraguttamāḥ % pṛthakprakīrṇā manujaiḥ pramarditāḥ // Ram_2,85.77 //

_________________________________________________________________


tatas tāṃ rajanīm uṣya $ bharataḥ saparicchadaḥ &
kṛtātithyo bharadvājaṃ % kāmād abhijagāma ha // Ram_2,86.1 //
tam ṛṣiḥ puruṣavyāghraṃ $ prekṣya prāñjalim āgatam &
hutāgnihotro bharataṃ % bharadvājo 'bhyabhāṣata // Ram_2,86.2 //
kaccid atra sukhā rātris $ tavāsmadviṣaye gatā &
samagras te janaḥ kaccid % ātithye śaṃsa me 'nagha // Ram_2,86.3 //
tam uvācāñjaliṃ kṛtvā $ bharato 'bhipraṇamya ca &
āśramād abhiniṣkrāntam % ṛṣim uttamatejasam // Ram_2,86.4 //
sukhoṣito 'smi bhagavan $ samagrabalavāhanaḥ &
tarpitaḥ sarvakāmaiś ca % sāmātyo balavat tvayā // Ram_2,86.5 //
apetaklamasaṃtāpāḥ $ subhikṣāḥ supratiśrayāḥ &
api preṣyān upādāya % sarve sma susukhoṣitāḥ // Ram_2,86.6 //
āmantraye 'haṃ bhagavan $ kāmaṃ tvām ṛṣisattama &
samīpaṃ prasthitaṃ bhrātur % maitreṇekṣasva cakṣuṣā // Ram_2,86.7 //
āśramaṃ tasya dharmajña $ dhārmikasya mahātmanaḥ &
ācakṣva katamo mārgaḥ % kiyān iti ca śaṃsa me // Ram_2,86.8 //
iti pṛṣṭas tu bharataṃ $ bhrātṛdarśanalālasam &
pratyuvāca mahātejā % bharadvājo mahātapāḥ // Ram_2,86.9 //
bharatārdhatṛtīyeṣu $ yojaneṣv ajane vane &
citrakūṭo giris tatra % ramyanirdarakānanaḥ // Ram_2,86.10 //
uttaraṃ pārśvam āsādya $ tasya mandākinī nadī &
puṣpitadrumasaṃchannā % ramyapuṣpitakānanā // Ram_2,86.11 //
anantaraṃ tat saritaś $ citrakūṭaś ca parvataḥ &
tayoḥ parṇakuṭī tāta % tatra tau vasato dhruvam // Ram_2,86.12 //
dakṣiṇenaiva mārgeṇa $ savyadakṣiṇam eva ca &
gajavājirathākīrṇāṃ % vāhinīṃ vāhinīpate \
vāhayasva mahābhāga # tato drakṣyasi rāghavam // Ram_2,86.13 //
prayāṇam iti ca śrutvā $ rājarājasya yoṣitaḥ &
hitvā yānāni yānārhā % brāhmaṇaṃ paryavārayan // Ram_2,86.14 //
vepamānā kṛśā dīnā $ saha devyā sumitrayā &
kausalyā tatra jagrāha % karābhyāṃ caraṇau muneḥ // Ram_2,86.15 //
asamṛddhena kāmena $ sarvalokasya garhitā &
kaikeyī tasya jagrāha % caraṇau savyapatrapā // Ram_2,86.16 //
taṃ pradakṣiṇam āgamya $ bhagavantaṃ mahāmunim &
adūrād bharatasyaiva % tasthau dīnamanās tadā // Ram_2,86.17 //
tataḥ papraccha bharataṃ $ bharadvājo dṛḍhavrataḥ &
viśeṣaṃ jñātum icchāmi % mātṝṇāṃ tava rāghava // Ram_2,86.18 //
evam uktas tu bharato $ bharadvājena dhārmikaḥ &
uvāca prāñjalir bhūtvā % vākyaṃ vacanakovidaḥ // Ram_2,86.19 //
yām imāṃ bhagavan dīnāṃ $ śokānaśanakarśitām &
pitur hi mahiṣīṃ devīṃ % devatām iva paśyasi // Ram_2,86.20 //
eṣā taṃ puruṣavyāghraṃ $ siṃhavikrāntagāminam &
kausalyā suṣuve rāmaṃ % dhātāram aditir yathā // Ram_2,86.21 //
asyā vāmabhujaṃ śliṣṭā $ yaiṣā tiṣṭhati durmanāḥ &
karṇikārasya śākheva % śīrṇapuṣpā vanāntare // Ram_2,86.22 //
etasyās tau sutau devyāḥ $ kumārau devavarṇinau &
ubhau lakṣmaṇaśatrughnau % vīrau satyaparākramau // Ram_2,86.23 //
yasyāḥ kṛte naravyāghrau $ jīvanāśam ito gatau &
rājā putravihīnaś ca % svargaṃ daśaratho gataḥ // Ram_2,86.24 //
aiśvaryakāmāṃ kaikeyīm $ anāryām āryarūpiṇīm &
mamaitāṃ mātaraṃ viddhi % nṛśaṃsāṃ pāpaniścayām \
yatomūlaṃ hi paśyāmi # vyasanaṃ mahad ātmanaḥ // Ram_2,86.25 //
ity uktvā naraśārdūlo $ bāṣpagadgadayā girā &
sa niśaśvāsa tāmrākṣo % nāgaḥ kruddha ivāsakṛt // Ram_2,86.26 //
bharadvājo maharṣis taṃ $ bruvantaṃ bharataṃ tadā &
pratyuvāca mahābuddhir % idaṃ vacanam arthavat // Ram_2,86.27 //
na doṣeṇāvagantavyā $ kaikeyī bharata tvayā &
rāmapravrājanaṃ hy etat % sukhodarkaṃ bhaviṣyati // Ram_2,86.28 //
abhivādya tu saṃsiddhaḥ $ kṛtvā cainaṃ pradakṣiṇam &
āmantrya bharataḥ sainyaṃ % yujyatām ity acodayat // Ram_2,86.29 //
tato vājirathān yuktvā $ divyān hemapariṣkṛtān &
adhyārohat prayāṇārthī % bahūn bahuvidho janaḥ // Ram_2,86.30 //
gajakanyāgajāś caiva $ hemakakṣyāḥ patākinaḥ &
jīmūtā iva gharmānte % saghoṣāḥ sampratasthire // Ram_2,86.31 //
vividhāny api yānāni $ mahānti ca laghūni ca &
prayayuḥ sumahārhāṇi % pādair eva padātayaḥ // Ram_2,86.32 //
atha yānapravekais tu $ kausalyāpramukhāḥ striyaḥ &
rāmadarśanakāṅkṣiṇyaḥ % prayayur muditās tadā // Ram_2,86.33 //
sa cārkataruṇābhāsāṃ $ niyuktāṃ śibikāṃ śubhām &
āsthāya prayayau śrīmān % bharataḥ saparicchadaḥ // Ram_2,86.34 //
sā prayātā mahāsenā $ gajavājirathākulā &
dakṣiṇāṃ diśam āvṛtya % mahāmegha ivotthitaḥ \
vanāni tu vyatikramya # juṣṭāni mṛgapakṣibhiḥ // Ram_2,86.35 //
sā samprahṛṣṭadvipavājiyodhā $ vitrāsayantī mṛgapakṣisaṃghān &
mahad vanaṃ tat pravigāhamānā % rarāja senā bharatasya tatra // Ram_2,86.36 //

_________________________________________________________________


tayā mahatyā yāyinyā $ dhvajinyā vanavāsinaḥ &
arditā yūthapā mattāḥ % sayūthāḥ sampradudruvuḥ // Ram_2,87.1 //
ṛkṣāḥ pṛṣatasaṃghāś ca $ ruravaś ca samantataḥ &
dṛśyante vanarājīṣu % giriṣv api nadīṣu ca // Ram_2,87.2 //
sa sampratasthe dharmātmā $ prīto daśarathātmajaḥ &
vṛto mahatyā nādinyā % senayā caturaṅgayā // Ram_2,87.3 //
sāgaraughanibhā senā $ bharatasya mahātmanaḥ &
mahīṃ saṃchādayāmāsa % prāvṛṣi dyām ivāmbudaḥ // Ram_2,87.4 //
turaṃgaughair avatatā $ vāraṇaiś ca mahājavaiḥ &
anālakṣyā ciraṃ kālaṃ % tasmin kāle babhūva bhūḥ // Ram_2,87.5 //
sa yātvā dūram adhvānaṃ $ supariśrāntavāhanaḥ &
uvāca bharataḥ śrīmān % vasiṣṭhaṃ mantriṇāṃ varam // Ram_2,87.6 //
yādṛśaṃ lakṣyate rūpaṃ $ yathā caiva śrutaṃ mayā &
vyaktaṃ prāptāḥ sma taṃ deśaṃ % bharadvājo yam abravīt // Ram_2,87.7 //
ayaṃ giriś citrakūṭas $ tathā mandākinī nadī &
etat prakāśate dūrān % nīlameghanibhaṃ vanam // Ram_2,87.8 //
gireḥ sānūni ramyāṇi $ citrakūṭasya samprati &
vāraṇair avamṛdyante % māmakaiḥ parvatopamaiḥ // Ram_2,87.9 //
muñcanti kusumāny ete $ nagāḥ parvatasānuṣu &
nīlā ivātapāpāye % toyaṃ toyadharā ghanāḥ // Ram_2,87.10 //
kiṃnarācaritoddeśaṃ $ paśya śatrughna parvatam &
hayaiḥ samantād ākīrṇaṃ % makarair iva sāgaram // Ram_2,87.11 //
ete mṛgagaṇā bhānti $ śīghravegāḥ pracoditāḥ &
vāyupraviddhāḥ śaradi % megharājir ivāmbare // Ram_2,87.12 //
kurvanti kusumāpīḍāñ $ śiraḥsu surabhīn amī &
meghaprakāśaiḥ phalakair % dākṣiṇātyā yathā narāḥ // Ram_2,87.13 //
niṣkūjam iva bhūtvedaṃ $ vanaṃ ghorapradarśanam &
ayodhyeva janākīrṇā % samprati pratibhāti mā // Ram_2,87.14 //
khurair udīrito reṇur $ divaṃ pracchādya tiṣṭhati &
taṃ vahaty anilaḥ śīghraṃ % kurvann iva mama priyam // Ram_2,87.15 //
syandanāṃs turagopetān $ sūtamukhyair adhiṣṭhitān &
etān saṃpatataḥ śīghraṃ % paśya śatrughna kānane // Ram_2,87.16 //
etān vitrāsitān paśya $ barhiṇaḥ priyadarśanān &
etam āviśataḥ śailam % adhivāsaṃ patatriṇām // Ram_2,87.17 //
atimātram ayaṃ deśo $ manojñaḥ pratibhāti mā &
tāpasānāṃ nivāso 'yaṃ % vyaktaṃ svargapatho yathā // Ram_2,87.18 //
mṛgā mṛgībhiḥ sahitā $ bahavaḥ pṛṣatā vane &
manojñarūpā lakṣyante % kusumair iva citritāḥ // Ram_2,87.19 //
sādhu sainyāḥ pratiṣṭhantāṃ $ vicinvantu ca kānanam &
yathā tau puruṣavyāghrau % dṛśyete rāmalakṣmaṇau // Ram_2,87.20 //
bharatasya vacaḥ śrutvā $ puruṣāḥ śastrapāṇayaḥ &
viviśus tad vanaṃ śūrā % dhūmaṃ ca dadṛśus tataḥ // Ram_2,87.21 //
te samālokya dhūmāgram $ ūcur bharatam āgatāḥ &
nāmanuṣye bhavaty agnir % vyaktam atraiva rāghavau // Ram_2,87.22 //
atha nātra naravyāghrau $ rājaputrau paraṃtapau &
anye rāmopamāḥ santi % vyaktam atra tapasvinaḥ // Ram_2,87.23 //
tac chrutvā bharatas teṣāṃ $ vacanaṃ sādhusaṃmatam &
sainyān uvāca sarvāṃs tān % amitrabalamardanaḥ // Ram_2,87.24 //
yattā bhavantas tiṣṭhantu $ neto gantavyam agrataḥ &
aham eva gamiṣyāmi % sumantro gurur eva ca // Ram_2,87.25 //
evam uktās tataḥ sarve $ tatra tasthuḥ samantataḥ &
bharato yatra dhūmāgraṃ % tatra dṛṣṭiṃ samādadhāt // Ram_2,87.26 //
vyavasthitā yā bharatena sā camūr $ nirīkṣamāṇāpi ca dhūmam agrataḥ &
babhūva hṛṣṭā nacireṇa jānatī % priyasya rāmasya samāgamaṃ tadā // Ram_2,87.27 //

_________________________________________________________________


dīrghakāloṣitas tasmin $ girau girivanapriyaḥ &
vaidehyāḥ priyamākāṅkṣan % svaṃ ca cittaṃ vilobhayan // Ram_2,88.1 //
atha dāśarathiś citraṃ $ citrakūṭam adarśayat &
bhāryām amarasaṃkāśaḥ % śacīm iva puraṃdaraḥ // Ram_2,88.2 //
na rājyād bhraṃśanaṃ bhadre $ na suhṛdbhir vinābhavaḥ &
mano me bādhate dṛṣṭvā % ramaṇīyam imaṃ girim // Ram_2,88.3 //
paśyemam acalaṃ bhadre $ nānādvijagaṇāyutam &
śikharaiḥ kham ivodviddhair % dhātumadbhir vibhūṣitam // Ram_2,88.4 //
kecid rajatasaṃkāśāḥ $ kecit kṣatajasaṃnibhāḥ &
pītamāñjiṣṭhavarṇāś ca % kecin maṇivaraprabhāḥ // Ram_2,88.5 //
puṣpārkaketakābhāś ca $ kecij jyotīrasaprabhāḥ &
virājante 'calendrasya % deśā dhātuvibhūṣitāḥ // Ram_2,88.6 //
nānāmṛgagaṇadvīpi- $ tarakṣvṛkṣagaṇair vṛtaḥ &
aduṣṭair bhāty ayaṃ śailo % bahupakṣisamākulaḥ // Ram_2,88.7 //
āmrajambvasanair lodhraiḥ $ priyālaiḥ panasair dhavaiḥ &
aṅkolair bhavyatiniśair % bilvatindukaveṇubhiḥ // Ram_2,88.8 //
kāśmaryariṣṭavaraṇair $ madhūkais tilakais tathā &
badaryāmalakair nīpair % vetradhanvanabījakaiḥ // Ram_2,88.9 //
puṣpavadbhiḥ phalopetaiś $ chāyāvadbhir manoramaiḥ &
evamādibhir ākīrṇaḥ % śriyaṃ puṣyaty ayaṃ giriḥ // Ram_2,88.10 //
śailaprastheṣu ramyeṣu $ paśyemān kāmaharṣaṇān &
kiṃnarān dvaṃdvaśo bhadre % ramamāṇān manasvinaḥ // Ram_2,88.11 //
śākhāvasaktān khaḍgāṃś ca $ pravarāṇy ambarāṇi ca &
paśya vidyādharastrīṇāṃ % krīḍoddeśān manoramān // Ram_2,88.12 //
jalaprapātair udbhedair $ nisyandaiś ca kvacit kvacit &
sravadbhir bhāty ayaṃ śailaḥ % sravan mada iva dvipaḥ // Ram_2,88.13 //
guhāsamīraṇo gandhān $ nānāpuṣpabhavān vahan &
ghrāṇatarpaṇam abhyetya % kaṃ naraṃ na praharṣayet // Ram_2,88.14 //
yadīha śarado 'nekās $ tvayā sārdham anindite &
lakṣmaṇena ca vatsyāmi % na māṃ śokaḥ pradhakṣyati // Ram_2,88.15 //
bahupuṣpaphale ramye $ nānādvijagaṇāyute &
vicitraśikhare hy asmin % ratavān asmi bhāmini // Ram_2,88.16 //
anena vanavāsena $ mayā prāptaṃ phaladvayam &
pituś cānṛṇatā dharme % bharatasya priyaṃ tathā // Ram_2,88.17 //
vaidehi ramase kaccic $ citrakūṭe mayā saha &
paśyantī vividhān bhāvān % manovākkāyasaṃyatān // Ram_2,88.18 //
idam evāmṛtaṃ prāhū $ rājñāṃ rājarṣayaḥ pare &
vanavāsaṃ bhavārthāya % pretya me prapitāmahāḥ // Ram_2,88.19 //
śilāḥ śailasya śobhante $ viśālāḥ śataśo 'bhitaḥ &
bahulā bahulair varṇair % nīlapītasitāruṇaiḥ // Ram_2,88.20 //
niśi bhānty acalendrasya $ hutāśanaśikhā iva &
oṣadhyaḥ svaprabhā lakṣmyā % bhrājamānāḥ sahasraśaḥ // Ram_2,88.21 //
kecit kṣayanibhā deśāḥ $ kecid udyānasaṃnibhāḥ &
kecid ekaśilā bhānti % parvatasyāsya bhāmini // Ram_2,88.22 //
bhittveva vasudhāṃ bhāti $ citrakūṭaḥ samutthitaḥ &
citrakūṭasya kūṭo 'sau % dṛśyate sarvataḥ śivaḥ // Ram_2,88.23 //
kuṣṭhapuṃnāgatagara- $ bhūrjapatrottarachadān &
kāmināṃ svāstarān paśya % kuśeśayadalāyutān // Ram_2,88.24 //
mṛditāś cāpaviddhāś ca $ dṛśyante kamalasrajaḥ &
kāmibhir vanite paśya % phalāni vividhāni ca // Ram_2,88.25 //
vasvaukasārāṃ nalinīm $ atyetīvottarān kurūn &
parvataś citrakūṭo 'sau % bahumūlaphalodakaḥ // Ram_2,88.26 //
imaṃ tu kālaṃ vanite vijahrivāṃs $ tvayā ca sīte saha lakṣmaṇena ca &
ratiṃ prapatsye kuladharmavardhinīṃ % satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ // Ram_2,88.27 //

_________________________________________________________________


atha śailād viniṣkramya $ maithilīṃ kosaleśvaraḥ &
adarśayac chubhajalāṃ % ramyāṃ mandākinīṃ nadīm // Ram_2,89.1 //
abravīc ca varārohāṃ $ cārucandranibhānanām &
videharājasya sutāṃ % rāmo rājīvalocanaḥ // Ram_2,89.2 //
vicitrapulināṃ ramyāṃ $ haṃsasārasasevitām &
kusumair upasaṃpannāṃ % paśya mandākinīṃ nadīm // Ram_2,89.3 //
nānāvidhais tīraruhair $ vṛtāṃ puṣpaphaladrumaiḥ &
rājantīṃ rājarājasya % nalinīm iva sarvataḥ // Ram_2,89.4 //
mṛgayūthanipītāni $ kaluṣāmbhāṃsi sāmpratam &
tīrthāni ramaṇīyāni % ratiṃ saṃjanayanti me // Ram_2,89.5 //
jaṭājinadharāḥ kāle $ valkalottaravāsasaḥ &
ṛṣayas tv avagāhante % nadīṃ mandākinīṃ priye // Ram_2,89.6 //
ādityam upatiṣṭhante $ niyamād ūrdhvabāhavaḥ &
ete 'pare viśālākṣi % munayaḥ saṃśitavratāḥ // Ram_2,89.7 //
mārutoddhūtaśikharaiḥ $ pranṛtta iva parvataḥ &
pādapaiḥ pattrapuṣpāṇi % sṛjadbhir abhito nadīm // Ram_2,89.8 //
kaccin maṇinikāśodāṃ $ kaccit pulinaśālinīm &
kaccit siddhajanākīrṇāṃ % paśya mandākinīṃ nadīm // Ram_2,89.9 //
nirdhūtān vāyunā paśya $ vitatān puṣpasaṃcayān &
poplūyamānān aparān % paśya tvaṃ jalamadhyagān // Ram_2,89.10 //
tāṃś cātivalguvacaso $ rathāṅgāhvayanā dvijāḥ &
adhirohanti kalyāṇi % niṣkūjantaḥ śubhā giraḥ // Ram_2,89.11 //
darśanaṃ citrakūṭasya $ mandākinyāś ca śobhane &
adhikaṃ puravāsāc ca % manye ca tava darśanāt // Ram_2,89.12 //
vidhūtakaluṣaiḥ siddhais $ tapodamaśamānvitaiḥ &
nityavikṣobhitajalāṃ % vigāhasva mayā saha // Ram_2,89.13 //
sakhīvac ca vigāhasva $ sīte mandākinīm imām &
kamalāny avamajjantī % puṣkarāṇi ca bhāmini // Ram_2,89.14 //
tvaṃ paurajanavad vyālān $ ayodhyām iva parvatam &
manyasva vanite nityaṃ % sarayūvad imāṃ nadīm // Ram_2,89.15 //
lakṣmaṇaś caiva dharmātmā $ mannideśe vyavasthitaḥ &
tvaṃ cānukūlā vaidehi % prītiṃ janayatho mama // Ram_2,89.16 //
upaspṛśaṃs triṣavaṇaṃ $ madhumūlaphalāśanaḥ &
nāyodhyāyai na rājyāya % spṛhaye 'dya tvayā saha // Ram_2,89.17 //
imāṃ hi ramyāṃ gajayūthalolitāṃ $ nipītatoyāṃ gajasiṃhavānaraiḥ &
supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ % na so 'sti yaḥ syān na gatakramaḥ sukhī // Ram_2,89.18 //
itīva rāmo bahusaṃgataṃ vacaḥ $ priyāsahāyaḥ saritaṃ prati bruvan &
cacāra ramyaṃ nayanāñjanaprabhaṃ % sa citrakūṭaṃ raghuvaṃśavardhanaḥ // Ram_2,89.19 //

_________________________________________________________________


tathā tatrāsatas tasya $ bharatasyopayāyinaḥ &
sainyareṇuś ca śabdaś ca % prādurāstāṃ nabhaḥspṛśau // Ram_2,90.1 //
etasminn antare trastāḥ $ śabdena mahatā tataḥ &
arditā yūthapā mattāḥ % sayūthā dudruvur diśaḥ // Ram_2,90.2 //
sa taṃ sainyasamudbhūtaṃ $ śabdaṃ śuśrava rāghavaḥ &
tāṃś ca vipradrutān sarvān % yūthapān anvavaikṣata // Ram_2,90.3 //
tāṃś ca vidravato dṛṣṭvā $ taṃ ca śrutvā sa niḥsvanam &
uvāca rāmaḥ saumitriṃ % lakṣmaṇaṃ dīptatejasam // Ram_2,90.4 //
hanta lakṣmaṇa paśyeha $ sumitrā suprajās tvayā &
bhīmastanitagambhīras % tumulaḥ śrūyate svanaḥ // Ram_2,90.5 //
rājā vā rājamātro vā $ mṛgayām aṭate vane &
anyad vā śvāpadaṃ kiṃcit % saumitre jñātum arhasi \
sarvam etad yathātattvam # acirāj jñātum arhasi // Ram_2,90.6 //
sa lakṣmaṇaḥ saṃtvaritaḥ $ sālam āruhya puṣpitam &
prekṣamāṇo diśaḥ sarvāḥ % pūrvāṃ diśam avaikṣata // Ram_2,90.7 //
udaṅmukhaḥ prekṣamāṇo $ dadarśa mahatīṃ camūm &
rathāśvagajasambādhāṃ % yattair yuktāṃ padātibhiḥ // Ram_2,90.8 //
tām aśvagajasampūrṇāṃ $ rathadhvajavibhūṣitām &
śaśaṃsa senāṃ rāmāya % vacanaṃ cedam abravīt // Ram_2,90.9 //
agniṃ saṃśamayatv āryaḥ $ sītā ca bhajatāṃ guhām &
sajyaṃ kuruṣva cāpaṃ ca % śarāṃś ca kavacaṃ tathā // Ram_2,90.10 //
taṃ rāmaḥ puruṣavyāghro $ lakṣmaṇaṃ pratyuvāca ha &
aṅgāvekṣasva saumitre % kasyaitāṃ manyase camūm // Ram_2,90.11 //
evam uktas tu rāmeṇa $ lakṣmaṇo vākyam abravīt &
didhakṣann iva tāṃ senāṃ % ruṣitaḥ pāvako yathā // Ram_2,90.12 //
sampannaṃ rājyam icchaṃs tu $ vyaktaṃ prāpyābhiṣecanam &
āvāṃ hantuṃ samabhyeti % kaikeyyā bharataḥ sutaḥ // Ram_2,90.13 //
eṣa vai sumahāñ śrīmān $ viṭapī saṃprakāśate &
virājaty udgataskandhaḥ % kovidāradhvajo rathe // Ram_2,90.14 //
bhajanty ete yathākāmam $ aśvān āruhya śīghragān &
ete bhrājanti saṃhṛṣṭā % gajān āruhya sādinaḥ // Ram_2,90.15 //
gṛhītadhanuṣau cāvāṃ $ giriṃ vīra śrayāvahe &
api nau vaśam āgacchet % kovidāradhvajo raṇe // Ram_2,90.16 //
api drakṣyāmi bharataṃ $ yatkṛte vyasanaṃ mahat &
tvayā rāghava samprāptaṃ % sītayā ca mayā tathā // Ram_2,90.17 //
yannimittaṃ bhavān rājyāc $ cyuto rāghava śāśvatāt &
samprāpto 'yam arir vīra % bharato vadhya eva me // Ram_2,90.18 //
bharatasya vadhe doṣaṃ $ nāhaṃ paśyāmi rāghava &
pūrvāpakāriṇāṃ tyāge % na hy adharmo vidhīyate \
etasmin nihate kṛtsnām # anuśādhi vasuṃdharām // Ram_2,90.19 //
adya putraṃ hataṃ saṃkhye $ kaikeyī rājyakāmukā &
mayā paśyet suduḥkhārtā % hastibhagnam iva drumam // Ram_2,90.20 //
kaikeyīṃ ca vadhiṣyāmi $ sānubandhāṃ sabāndhavām &
kaluṣeṇādya mahatā % medinī parimucyatām // Ram_2,90.21 //
adyemaṃ saṃyataṃ krodham $ asatkāraṃ ca mānada &
mokṣyāmi śatrusainyeṣu % kakṣeṣv iva hutāśanam // Ram_2,90.22 //
adyaitac citrakūṭasya $ kānanaṃ niśitaiḥ śaraiḥ &
bhindañ śatruśarīrāṇi % kariṣye śoṇitokṣitam // Ram_2,90.23 //
śarair nirbhinnahṛdayān $ kuñjarāṃs turagāṃs tathā &
śvāpadāḥ parikarṣantu % narāṃś ca nihatān mayā // Ram_2,90.24 //
śarāṇāṃ dhanuṣaś cāham $ anṛṇo 'smi mahāvane &
sasainyaṃ bharataṃ hatvā % bhaviṣyāmi na saṃśayaḥ // Ram_2,90.25 //

_________________________________________________________________


susaṃrabdhaṃ tu saumitriṃ $ lakṣmaṇaṃ krodhamūrchitam &
rāmas tu parisāntvyātha % vacanaṃ cedam abravīt // Ram_2,91.1 //
kim atra dhanuṣā kāryam $ asinā vā sacarmaṇā &
maheṣvāse mahāprājñe % bharate svayam āgate // Ram_2,91.2 //
prāptakālaṃ yad eṣo 'smān $ bharato draṣṭum icchati &
asmāsu manasāpy eṣa % nāhitaṃ kiṃcid ācaret // Ram_2,91.3 //
vipriyaṃ kṛtapūrvaṃ te $ bharatena kadā na kim &
īdṛśaṃ vā bhayaṃ te 'dya % bharataṃ yo 'tra śaṅkase // Ram_2,91.4 //
na hi te niṣṭhuraṃ vācyo $ bharato nāpriyaṃ vacaḥ &
ahaṃ hy apriyam uktaḥ syāṃ % bharatasyāpriye kṛte // Ram_2,91.5 //
kathaṃ nu putrāḥ pitaraṃ $ hanyuḥ kasyāṃcid āpadi &
bhrātā vā bhrātaraṃ hanyāt % saumitre prāṇam ātmanaḥ // Ram_2,91.6 //
yadi rājyasya hetos tvam $ imāṃ vācaṃ prabhāṣase &
vakṣyāmi bharataṃ dṛṣṭvā % rājyam asmai pradīyatām // Ram_2,91.7 //
ucyamāno hi bharato $ mayā lakṣmaṇa tattvataḥ &
rājyam asmai prayaccheti % bāḍham ity eva vakṣyati // Ram_2,91.8 //
tathokto dharmaśīlena $ bhrātrā tasya hite rataḥ &
lakṣmaṇaḥ praviveśeva % svāni gātrāṇi lajjayā // Ram_2,91.9 //
vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā $ rāghavaḥ pratyuvāca ha &
eṣa manye mahābāhur % ihāsmān draṣṭum āgataḥ // Ram_2,91.10 //
vanavāsam anudhyāya $ gṛhāya pratineṣyati &
imāṃ vāpy eṣa vaidehīm % atyantasukhasevinīm // Ram_2,91.11 //
etau tau saṃprakāśete $ gotravantau manoramau &
vāyuvegasamau vīra % javanau turagottamau // Ram_2,91.12 //
sa eṣa sumahākāyaḥ $ kampate vāhinīmukhe &
nāgaḥ śatruṃjayo nāma % vṛddhas tātasya dhīmataḥ // Ram_2,91.13 //
avatīrya tu sālāgrāt $ tasmāt sa samitiṃjayaḥ &
lakṣmaṇaḥ prāñjalir bhūtvā % tasthau rāmasya pārśvataḥ // Ram_2,91.14 //
bharatenātha saṃdiṣṭā $ sammardo na bhaved iti &
samantāt tasya śailasya % senāvāsam akalpayat // Ram_2,91.15 //
adhyardham ikṣvākucamūr $ yojanaṃ parvatasya sā &
pārśve nyaviśad āvṛtya % gajavājirathākulā // Ram_2,91.16 //
sā citrakūṭe bharatena senā $ dharmaṃ puraskṛtya vidhūya darpam &
prasādanārthaṃ raghunandanasya % virocate nītimatā praṇītā // Ram_2,91.17 //

_________________________________________________________________


niveśya senāṃ tu vibhuḥ $ padbhyāṃ pādavatāṃ varaḥ &
abhigantuṃ sa kākutstham % iyeṣa guruvartakam // Ram_2,92.1 //
niviṣṭamātre sainye tu $ yathoddeśaṃ vinītavat &
bharato bhrātaraṃ vākyaṃ % śatrughnam idam abravīt // Ram_2,92.2 //
kṣipraṃ vanam idaṃ saumya $ narasaṃghaiḥ samantataḥ &
lubdhaiś ca sahitair ebhis % tvam anveṣitum arhasi // Ram_2,92.3 //
yāvan na rāmaṃ drakṣyāmi $ lakṣmaṇaṃ vā mahābalam &
vaidehīṃ vā mahābhāgāṃ % na me śāntir bhaviṣyati // Ram_2,92.4 //
yāvan na candrasaṃkāśaṃ $ drakṣyāmi śubham ānanam &
bhrātuḥ padmapalāśākṣaṃ % na me śāntir bhaviṣyati // Ram_2,92.5 //
yāvan na caraṇau bhrātuḥ $ pārthivavyañjanānvitau &
śirasā dhārayiṣyāmi % na me śāntir bhaviṣyati // Ram_2,92.6 //
yāvan na rājye rājyārhaḥ $ pitṛpaitāmahe sthitaḥ &
abhiṣekajalaklinno % na me śāntir bhaviṣyati // Ram_2,92.7 //
kṛtakṛtyā mahābhāgā $ vaidehī janakātmajā &
bhartāraṃ sāgarāntāyāḥ % pṛthivyā yānugacchati // Ram_2,92.8 //
subhagaś citrakūṭo 'sau $ girirājopamo giriḥ &
yasmin vasati kākutsthaḥ % kubera iva nandane // Ram_2,92.9 //
kṛtakāryam idaṃ durgaṃ $ vanaṃ vyālaniṣevitam &
yad adhyāste mahātejā % rāmaḥ śastrabhṛtāṃ varaḥ // Ram_2,92.10 //
evam uktvā mahātejā $ bharataḥ puruṣarṣabhaḥ &
padbhyām eva mahātejāḥ % praviveśa mahad vanam // Ram_2,92.11 //
sa tāni drumajālāni $ jātāni girisānuṣu &
puṣpitāgrāṇi madhyena % jagāma vadatāṃ varaḥ // Ram_2,92.12 //
sa gireś citrakūṭasya $ sālam āsādya puṣpitam &
rāmāśramagatasyāgner % dadarśa dhvajam ucchritam // Ram_2,92.13 //
taṃ dṛṣṭvā bharataḥ śrīmān $ mumoda sahabāndhavaḥ &
atra rāma iti jñātvā % gataḥ pāram ivāmbhasaḥ // Ram_2,92.14 //
sa citrakūṭe tu girau niśāmya $ rāmāśramaṃ puṇyajanopapannam &
guhena sārdhaṃ tvarito jagāma % punar niveśyaiva camūṃ mahātmā // Ram_2,92.15 //

_________________________________________________________________


niviṣṭāyāṃ tu senāyām $ utsuko bharatas tadā &
jagāma bhrātaraṃ draṣṭuṃ % śatrughnam anudarśayan // Ram_2,93.1 //
ṛṣiṃ vasiṣṭhaṃ saṃdiśya $ mātṝn me śīghram ānaya &
iti tvaritam agre sa % jagāma guruvatsalaḥ // Ram_2,93.2 //
sumantras tv api śatrughnam $ adūrād anvapadyata &
rāmadarśanajas tarṣo % bharatasyeva tasya ca // Ram_2,93.3 //
gacchann evātha bharatas $ tāpasālayasaṃsthitām &
bhrātuḥ parṇakuṭīṃ śrīmān % uṭajaṃ ca dadarśa ha // Ram_2,93.4 //
śālāyās tv agratas tasyā $ dadarśa bharatas tadā &
kāṣṭhāni cāvabhagnāni % puṣpāṇy avacitāni ca // Ram_2,93.5 //
dadarśa ca vane tasmin $ mahataḥ saṃcayān kṛtān &
mṛgāṇāṃ mahiṣāṇāṃ ca % karīṣaiḥ śītakāraṇāt // Ram_2,93.6 //
gacchan eva mahābāhur $ dyutimān bharatas tadā &
śatrughnaṃ cābravīd dhṛṣṭas % tān amātyāṃś ca sarvaśaḥ // Ram_2,93.7 //
manye prāptāḥ sma taṃ deśaṃ $ bharadvājo yam abravīt &
nātidūre hi manye 'haṃ % nadīṃ mandākinīm itaḥ // Ram_2,93.8 //
uccair baddhāni cīrāṇi $ lakṣmaṇena bhaved ayam &
abhijñānakṛtaḥ panthā % vikāle gantum icchatā // Ram_2,93.9 //
idaṃ codāttadantānāṃ $ kuñjarāṇāṃ tarasvinām &
śailapārśve parikrāntam % anyonyam abhigarjatām // Ram_2,93.10 //
yam evādhātum icchanti $ tāpasāḥ satataṃ vane &
tasyāsau dṛśyate dhūmaḥ % saṃkulaḥ kṛṣṇavartmanaḥ // Ram_2,93.11 //
atrāhaṃ puruṣavyāghraṃ $ gurusatkārakāriṇam &
āryaṃ drakṣyāmi saṃhṛṣṭo % maharṣim iva rāghavam // Ram_2,93.12 //
atha gatvā muhūrtaṃ tu $ citrakūṭaṃ sa rāghavaḥ &
mandākinīm anuprāptas % taṃ janaṃ cedam abravīt // Ram_2,93.13 //
jagatyāṃ puruṣavyāghra $ āste vīrāsane rataḥ &
janendro nirjanaṃ prāpya % dhin me janma sajīvitam // Ram_2,93.14 //
matkṛte vyasanaṃ prāpto $ lokanātho mahādyutiḥ &
sarvān kāmān parityajya % vane vasati rāghavaḥ // Ram_2,93.15 //
iti lokasamākruṣṭaḥ $ pādeṣv adya prasādayan &
rāmasya nipatiṣyāmi % sītāyāś ca punaḥ punaḥ // Ram_2,93.16 //
evaṃ sa vilapaṃs tasmin $ vane daśarathātmajaḥ &
dadarśa mahatīṃ puṇyāṃ % parṇaśālāṃ manoramām // Ram_2,93.17 //
sālatālāśvakarṇānāṃ $ parṇair bahubhir āvṛtām &
viśālāṃ mṛdubhis tīrṇāṃ % kuśair vedim ivādhvare // Ram_2,93.18 //
śakrāyudhanikāśaiś ca $ kārmukair bhārasādhanaiḥ &
rukmapṛṣṭhair mahāsāraiḥ % śobhitāṃ śatrubādhakaiḥ // Ram_2,93.19 //
arkaraśmipratīkāśair $ ghorais tūṇīgataiḥ śaraiḥ &
śobhitāṃ dīptavadanaiḥ % sarpair bhogavatīm iva // Ram_2,93.20 //
mahārajatavāsobhyām $ asibhyāṃ ca virājitām &
rukmabinduvicitrābhyāṃ % carmabhyāṃ cāpi śobhitām // Ram_2,93.21 //
godhāṅgulitrair āsaktaiś $ citraiḥ kāñcanabhūṣitaiḥ &
arisaṃghair anādhṛṣyāṃ % mṛgaiḥ siṃhaguhām iva // Ram_2,93.22 //
prāgudaksravaṇāṃ vediṃ $ viśālāṃ dīptapāvakām &
dadarśa bharatas tatra % puṇyāṃ rāmaniveśane // Ram_2,93.23 //
nirīkṣya sa muhūrtaṃ tu $ dadarśa bharato gurum &
uṭaje rāmam āsīnaṃ % jaṭāmaṇḍaladhāriṇam // Ram_2,93.24 //
taṃ tu kṛṣṇājinadharaṃ $ cīravalkalavāsasam &
dadarśa rāmam āsīnam % abhitaḥ pāvakopamam // Ram_2,93.25 //
siṃhaskandhaṃ mahābāhuṃ $ puṇḍarīkanibhekṣaṇam &
pṛthivyāḥ sagarāntāyā % bhartāraṃ dharmacāriṇam // Ram_2,93.26 //
upaviṣṭaṃ mahābāhuṃ $ brahmāṇam iva śāśvatam &
sthaṇḍile darbhasaṃstīrṇe % sītayā lakṣmaṇena ca // Ram_2,93.27 //
taṃ dṛṣṭvā bharataḥ śrīmān $ duḥkhamohapariplutaḥ &
abhyadhāvata dharmātmā % bharataḥ kaikayīsutaḥ // Ram_2,93.28 //
dṛṣṭvā ca vilalāpārto $ bāṣpasaṃdigdhayā girā &
aśaknuvan dhārayituṃ % dhairyād vacanam abravīt // Ram_2,93.29 //
yaḥ saṃsadi prakṛtibhir $ bhaved yukta upāsitum &
vanyair mṛgair upāsīnaḥ % so 'yam āste mamāgrajaḥ // Ram_2,93.30 //
vāsobhir bahusāhasrair $ yo mahātmā purocitaḥ &
mṛgājine so 'yam iha % pravaste dharmam ācaran // Ram_2,93.31 //
adhārayad yo vividhāś $ citrāḥ sumanasas tadā &
so 'yaṃ jaṭābhāram imaṃ % sahate rāghavaḥ katham // Ram_2,93.32 //
yasya yajñair yathādiṣṭair $ yukto dharmasya saṃcayaḥ &
śarīrakleśasambhūtaṃ % sa dharmaṃ parimārgate // Ram_2,93.33 //
candanena mahārheṇa $ yasyāṅgam upasevitam &
malena tasyāṅgam idaṃ % katham āryasya sevyate // Ram_2,93.34 //
mannimittam idaṃ duḥkhaṃ $ prāpto rāmaḥ sukhocitaḥ &
dhig jīvitaṃ nṛśaṃsasya % mama lokavigarhitam // Ram_2,93.35 //
ity evaṃ vilapan dīnaḥ $ prasvinnamukhapaṅkajaḥ &
pādāv aprāpya rāmasya % papāta bharato rudan // Ram_2,93.36 //
duḥkhābhitapto bharato $ rājaputro mahābalaḥ &
uktvāryeti sakṛd dīnaṃ % punar novāca kiṃcana // Ram_2,93.37 //
bāṣpāpihitakaṇṭhaś ca $ prekṣya rāmaṃ yaśasvinam &
āryety evābhisaṃkruśya % vyāhartuṃ nāśakat tataḥ // Ram_2,93.38 //
śatrughnaś cāpi rāmasya $ vavande caraṇau rudan &
tāv ubhau sa samāliṅgya % rāmo 'py aśrūṇy avartayat // Ram_2,93.39 //
tataḥ sumantreṇa guhena caiva $ samīyatū rājasutāv araṇye &
divākaraś caiva niśākaraś ca % yathāmbare śukrabṛhaspatibhyām // Ram_2,93.40 //
tān pārthivān vāraṇayūthapābhān $ samāgatāṃs tatra mahaty araṇye &
vanaukasas te 'pi samīkṣya sarve % 'py aśrūṇy amuñcan pravihāya harṣam // Ram_2,93.41 //

_________________________________________________________________


āghrāya rāmas taṃ mūrdhni $ pariṣvajya ca rāghavaḥ &
aṅke bharatam āropya % paryapṛcchat samāhitaḥ // Ram_2,94.1 //
kva nu te 'bhūt pitā tāta $ yad araṇyaṃ tvam āgataḥ &
na hi tvaṃ jīvatas tasya % vanam āgantum arhasi // Ram_2,94.2 //
cirasya bata paśyāmi $ dūrād bharatam āgatam &
duṣpratīkam araṇye 'smin % kiṃ tāta vanam āgataḥ // Ram_2,94.3 //
kaccid daśaratho rājā $ kuśalī satyasaṃgaraḥ &
rājasūyāśvamedhānām % āhartā dharmaniścayaḥ // Ram_2,94.4 //
sa kaccid brāhmaṇo vidvān $ dharmanityo mahādyutiḥ &
ikṣvākūṇām upādhyāyo % yathāvat tāta pūjyate // Ram_2,94.5 //
tāta kaccic ca kausalyā $ sumitrā ca prajāvatī &
sukhinī kaccid āryā ca % devī nandati kaikayī // Ram_2,94.6 //
kaccid vinayasampannaḥ $ kulaputro bahuśrutaḥ &
anasūyur anudraṣṭā % satkṛtas te purohitaḥ // Ram_2,94.7 //
kaccid agniṣu te yukto $ vidhijño matimān ṛjuḥ &
hutaṃ ca hoṣyamāṇaṃ ca % kāle vedayate sadā // Ram_2,94.8 //
iṣvastravarasampannam $ arthaśāstraviśāradam &
sudhanvānam upādhyāyaṃ % kaccit tvaṃ tāta manyase // Ram_2,94.9 //
kaccid ātmasamāḥ śūrāḥ $ śrutavanto jitendriyāḥ &
kulīnāś ceṅgitajñāś ca % kṛtās te tāta mantriṇaḥ // Ram_2,94.10 //
mantro vijayamūlaṃ hi $ rājñāṃ bhavati rāghava &
susaṃvṛto mantradharair % amātyaiḥ śāstrakovidaiḥ // Ram_2,94.11 //
kaccin nidrāvaśaṃ naiṣi $ kaccit kāle vibudhyase &
kaccic cāpararātriṣu % cintayasy arthanaipuṇam // Ram_2,94.12 //
kaccin mantrayase naikaḥ $ kaccin na bahubhiḥ saha &
kaccit te mantrito mantro % rāṣṭraṃ na paridhāvati // Ram_2,94.13 //
kaccid arthaṃ viniścitya $ laghumūlaṃ mahodayam &
kṣipram ārabhase kartuṃ % na dīrghayasi rāghava // Ram_2,94.14 //
kaccit tu sukṛtāny eva $ kṛtarūpāṇi vā punaḥ &
vidus te sarvakāryāṇi % na kartavyāni pārthivāḥ // Ram_2,94.15 //
kaccin na tarkair yuktvā vā $ ye cāpy aparikīrtitāḥ &
tvayā vā tava vāmātyair % budhyate tāta mantritam // Ram_2,94.16 //
kaccit sahasrān mūrkhāṇām $ ekam icchasi paṇḍitam &
paṇḍito hy arthakṛcchreṣu % kuryān niḥśreyasaṃ mahat // Ram_2,94.17 //
sahasrāṇy api mūrkhāṇāṃ $ yady upāste mahīpatiḥ &
atha vāpy ayutāny eva % nāsti teṣu sahāyatā // Ram_2,94.18 //
eko 'py amātyo medhāvī $ śūro dakṣo vicakṣaṇaḥ &
rājānaṃ rājamātraṃ vā % prāpayen mahatīṃ śriyam // Ram_2,94.19 //
kaccin mukhyā mahatsv eva $ madhyameṣu ca madhyamāḥ &
jaghanyāś ca jaghanyeṣu % bhṛtyāḥ karmasu yojitāḥ // Ram_2,94.20 //
amātyān upadhātītān $ pitṛpaitāmahāñ śucīn &
śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ % niyojayasi karmasu // Ram_2,94.21 //
kaccit tvāṃ nāvajānanti $ yājakāḥ patitaṃ yathā &
ugrapratigrahītāraṃ % kāmayānam iva striyaḥ // Ram_2,94.22 //
upāyakuśalaṃ vaidyaṃ $ bhṛtyasaṃdūṣaṇe ratam &
śūram aiśvaryakāmaṃ ca % yo na hanti sa vadhyate // Ram_2,94.23 //
kaccid dhṛṣṭaś ca śūraś ca $ dhṛtimān matimāñ śuciḥ &
kulīnaś cānuraktaś ca % dakṣaḥ senāpatiḥ kṛtaḥ // Ram_2,94.24 //
balavantaś ca kaccit te $ mukhyā yuddhaviśāradāḥ &
dṛṣṭāpadānā vikrāntās % tvayā satkṛtya mānitāḥ // Ram_2,94.25 //
kaccid balasya bhaktaṃ ca $ vetanaṃ ca yathocitam &
samprāptakālaṃ dātavyaṃ % dadāsi na vilambase // Ram_2,94.26 //
kālātikramaṇe hy eva $ bhaktavetanayor bhṛtāḥ &
bhartuḥ kupyanti duṣyanti % so 'narthaḥ sumahān smṛtaḥ // Ram_2,94.27 //
kaccit sarve 'nuraktās tvāṃ $ kulaputrāḥ pradhānataḥ &
kaccit prāṇāṃs tavārtheṣu % saṃtyajanti samāhitāḥ // Ram_2,94.28 //
kaccij jānapado vidvān $ dakṣiṇaḥ pratibhānavān &
yathoktavādī dūtas te % kṛto bharata paṇḍitaḥ // Ram_2,94.29 //
kaccid aṣṭādaśāny eṣu $ svapakṣe daśa pañca ca &
tribhis tribhir avijñātair % vetsi tīrthāni cārakaiḥ // Ram_2,94.30 //
kaccid vyapāstān ahitān $ pratiyātāṃś ca sarvadā &
durbalān anavajñāya % vartase ripusūdana // Ram_2,94.31 //
kaccin na lokāyatikān $ brāhmaṇāṃs tāta sevase &
anarthakuśalā hy ete % bālāḥ paṇḍitamāninaḥ // Ram_2,94.32 //
dharmaśāstreṣu mukhyeṣu $ vidyamāneṣu durbudhāḥ &
buddhimān vīkṣikīṃ prāpya % nirarthaṃ pravadanti te // Ram_2,94.33 //
vīrair adhyuṣitāṃ pūrvam $ asmākaṃ tāta pūrvakaiḥ &
satyanāmāṃ dṛḍhadvārāṃ % hastyaśvarathasaṃkulām // Ram_2,94.34 //
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ $ svakarmanirataiḥ sadā &
jitendriyair mahotsāhair % vṛtām āryaiḥ sahasraśaḥ // Ram_2,94.35 //
prāsādair vividhākārair $ vṛtāṃ vaidyajanākulām &
kaccit samuditāṃ sphītām % ayodhyāṃ parirakṣasi // Ram_2,94.36 //
kaccic caityaśatair juṣṭaḥ $ suniviṣṭajanākulaḥ &
devasthānaiḥ prapābhiś ca % taḍāgaiś copaśobhitaḥ // Ram_2,94.37 //
prahṛṣṭanaranārīkaḥ $ samājotsavaśobhitaḥ &
sukṛṣṭasīmā paśumān % hiṃsābhir parivarjitaḥ // Ram_2,94.38 //
adevamātṛko ramyaḥ $ śvāpadaiḥ parivarjitaḥ &
kaccij janapadaḥ sphītaḥ % sukhaṃ vasati rāghava // Ram_2,94.39 //
kaccit te dayitāḥ sarve $ kṛṣigorakṣajīvinaḥ &
vārttāyāṃ saṃśritas tāta % loko hi sukham edhate // Ram_2,94.40 //
teṣāṃ guptiparīhāraiḥ $ kaccit te bharaṇaṃ kṛtam &
rakṣyā hi rājñā dharmeṇa % sarve viṣayavāsinaḥ // Ram_2,94.41 //
kaccit striyaḥ sāntvayasi $ kaccit tāś ca surakṣitāḥ &
kaccin na śraddadhāsyāsāṃ % kaccid guhyaṃ na bhāṣase // Ram_2,94.42 //
kaccin nāgavanaṃ guptaṃ $ kuñjarāṇāṃ ca tṛpyasi &
kaccid darśayase nityaṃ % manuṣyāṇāṃ vibhūṣitam \
utthāyotthāya pūrvāhṇe # rājaputro mahāpathe // Ram_2,94.43 //
kaccit sarvāṇi durgāṇi $ dhanadhānyāyudhodakaiḥ &
yantraiś ca paripūrṇāni % tathā śilpidhanurdharaiḥ // Ram_2,94.44 //
āyas te vipulaḥ kaccit $ kaccid alpataro vyayaḥ &
apātreṣu na te kaccit % kośo gacchati rāghava // Ram_2,94.45 //
devatārthe ca pitrarthe $ brāhmaṇābhyāgateṣu ca &
yodheṣu mitravargeṣu % kaccid gacchati te vyayaḥ // Ram_2,94.46 //
kaccid āryo viśuddhātmā $ kṣāritaś corakarmaṇā &
apṛṣṭaḥ śāstrakuśalair % na lobhād badhyate śuciḥ // Ram_2,94.47 //
gṛhītaś caiva pṛṣṭaś ca $ kāle dṛṣṭaḥ sakāraṇaḥ &
kaccin na mucyate coro % dhanalobhān nararṣabha // Ram_2,94.48 //
vyasane kaccid āḍhyasya $ durgatasya ca rāghava &
arthaṃ virāgāḥ paśyanti % tavāmātyā bahuśrutāḥ // Ram_2,94.49 //
yāni mithyābhiśastānāṃ $ patanty asrāṇi rāghava &
tāni putrapaśūn ghnanti % prītyartham anuśāsataḥ // Ram_2,94.50 //
kaccid vṛddhāṃś ca bālāṃś ca $ vaidyamukhyāṃś ca rāghava &
dānena manasā vācā % tribhir etair bubhūṣase // Ram_2,94.51 //
kaccid gurūṃś ca vṛddhāṃś ca $ tāpasān devatātithīn &
caityāṃś ca sarvān siddhārthān % brāhmaṇāṃś ca namasyasi // Ram_2,94.52 //
kaccid arthena vā dharmaṃ $ dharmaṃ dharmeṇa vā punaḥ &
ubhau vā prītilobhena % kāmena na vibādhase // Ram_2,94.53 //
kaccid arthaṃ ca dharmaṃ ca $ kāmaṃ ca jayatāṃ vara &
vibhajya kāle kālajña % sarvān bharata sevase // Ram_2,94.54 //
kaccit te brāhmaṇāḥ śarma $ sarvaśāstrārthakovidāḥ &
āśaṃsante mahāprājña % paurajānapadaiḥ saha // Ram_2,94.55 //
nāstikyam anṛtaṃ krodhaṃ $ pramādaṃ dīrghasūtratām &
adarśanaṃ jñānavatām % ālasyaṃ pañcavṛttitām // Ram_2,94.56 //
ekacintanam arthānām $ anarthajñaiś ca mantraṇam &
niścitānām anārambhaṃ % mantrasyāparirakṣaṇam // Ram_2,94.57 //
maṅgalasyāprayogaṃ ca $ pratyutthānaṃ ca sarvaśaḥ &
kaccit tvaṃ varjayasy etān % rājadoṣāṃś caturdaśa // Ram_2,94.58 //
kaccit svādukṛtaṃ bhojyam $ eko nāśnāsi rāghava &
kaccid āśaṃsamānebhyo % mitrebhyaḥ samprayacchasi // Ram_2,94.59 //

_________________________________________________________________


rāmasya vacanaṃ śrutvā $ bharataḥ pratyuvāca ha &
kiṃ me dharmād vihīnasya % rājadharmaḥ kariṣyati // Ram_2,95.1 //
śāśvato 'yaṃ sadā dharmaḥ $ sthito 'smāsu nararṣabha &
jyeṣṭhaputre sthite rājan % na kanīyān bhaven nṛpaḥ // Ram_2,95.2 //
sa samṛddhāṃ mayā sārdham $ ayodhyāṃ gaccha rāghava &
abhiṣecaya cātmānaṃ % kulasyāsya bhavāya naḥ // Ram_2,95.3 //
rājānaṃ mānuṣaṃ prāhur $ devatve saṃmato mama &
yasya dharmārthasahitaṃ % vṛttam āhur amānuṣam // Ram_2,95.4 //
kekayasthe ca mayi tu $ tvayi cāraṇyam āśrite &
divam ārya gato rājā % yāyajūkaḥ satāṃ mataḥ // Ram_2,95.5 //
uttiṣṭha puruṣavyāghra $ kriyatām udakaṃ pituḥ &
ahaṃ cāyaṃ ca śatrughnaḥ % pūrvam eva kṛtodakau // Ram_2,95.6 //
priyeṇa kila dattaṃ hi $ pitṛlokeṣu rāghava &
akṣayyaṃ bhavatīty āhur % bhavāṃś caiva pituḥ priyaḥ // Ram_2,95.7 //
tāṃ śrutvā karuṇāṃ vācaṃ $ pitur maraṇasaṃhitām &
rāghavo bharatenoktāṃ % babhūva gatacetanaḥ // Ram_2,95.8 //
vāgvajraṃ bharatenoktam $ amanojñaṃ paraṃtapaḥ &
pragṛhya bāhū rāmo vai % puṣpitāgro yathā drumaḥ \
vane paraśunā kṛttas # tathā bhuvi papāta ha // Ram_2,95.9 //
tathā hi patitaṃ rāmaṃ $ jagatyāṃ jagatīpatim &
kūlaghātapariśrāntaṃ % prasuptam iva kuñjaram // Ram_2,95.10 //
bhrātaras te maheṣvāsaṃ $ sarvataḥ śokakarśitam &
rudantaḥ saha vaidehyā % siṣicuḥ salilena vai // Ram_2,95.11 //
sa tu saṃjñāṃ punar labdhvā $ netrābhyām āsram utsṛjan &
upākrāmata kākutsthaḥ % kṛpaṇaṃ bahubhāṣitum // Ram_2,95.12 //
kiṃ nu tasya mayā kāryaṃ $ durjātena mahātmanaḥ &
yo mṛto mama śokena % na mayā cāpi saṃskṛtaḥ // Ram_2,95.13 //
aho bharata siddhārtho $ yena rājā tvayānagha &
śatrugheṇa ca sarveṣu % pretakṛtyeṣu satkṛtaḥ // Ram_2,95.14 //
niṣpradhānām anekāgrāṃ $ narendreṇa vinākṛtām &
nivṛttavanavāso 'pi % nāyodhyāṃ gantum utsahe // Ram_2,95.15 //
samāptavanavāsaṃ mām $ ayodhyāyāṃ paraṃtapa &
ko nu śāsiṣyati punas % tāte lokāntaraṃ gate // Ram_2,95.16 //
purā prekṣya suvṛttaṃ māṃ $ pitā yāny āha sāntvayan &
vākyāni tāni śroṣyāmi % kutaḥ karṇasukhāny aham // Ram_2,95.17 //
evam uktvā sa bharataṃ $ bhāryām abhyetya rāghavaḥ &
uvāca śokasaṃtaptaḥ % pūrṇacandranibhānanām // Ram_2,95.18 //
sīte mṛtas te śvaśuraḥ $ pitrā hīno 'si lakṣmaṇa &
bharato duḥkham ācaṣṭe % svargataṃ pṛthivīpatim // Ram_2,95.19 //
sāntvayitvā tu tāṃ rāmo $ rudantīṃ janakātmajām &
uvāca lakṣmaṇaṃ tatra % duḥkhito duḥkhitaṃ vacaḥ // Ram_2,95.20 //
ānayeṅgudīpiṇyākaṃ $ cīram āhara cottaram &
jalakriyārthaṃ tātasya % gamiṣyāmi mahātmanaḥ // Ram_2,95.21 //
sītā purastād vrajatu $ tvam enām abhito vraja &
ahaṃ paścād gamiṣyāmi % gatir hy eṣā sudāruṇā // Ram_2,95.22 //
tato nityānugas teṣāṃ $ viditātmā mahāmatiḥ &
mṛdur dāntaś ca śāntaś ca % rāme ca dṛḍhabhaktimān // Ram_2,95.23 //
sumantras tair nṛpasutaiḥ $ sārdham āśvāsya rāghavam &
avātārayad ālambya % nadīṃ mandākinīṃ śivām // Ram_2,95.24 //
te sutīrthāṃ tataḥ kṛcchrād $ upāgamya yaśasvinaḥ &
nadīṃ mandākinīṃ ramyāṃ % sadā puṣpitakānanām // Ram_2,95.25 //
śīghrasrotasam āsādya $ tīrthaṃ śivam akardamam &
siṣicus tūdakaṃ rājñe % tata etad bhavatv iti // Ram_2,95.26 //
pragṛhya ca mahīpālo $ jalapūritam añjalim &
diśaṃ yāmyām abhimukho % rudan vacanam abravīt // Ram_2,95.27 //
etat te rājaśārdūla $ vimalaṃ toyam akṣayam &
pitṛlokagatasyādya % maddattam upatiṣṭhatu // Ram_2,95.28 //
tato mandākinītīrāt $ pratyuttīrya sa rāghavaḥ &
pituś cakāra tejasvī % nivāpaṃ bhrātṛbhiḥ saha // Ram_2,95.29 //
aiṅgudaṃ badarīmiśraṃ $ piṇyākaṃ darbhasaṃstare &
nyasya rāmaḥ suduḥkhārto % rudan vacanam abravīt // Ram_2,95.30 //
idaṃ bhuṅkṣva mahārāja $ prīto yadaśanā vayam &
yadannaḥ puruṣo bhavati % tadannās tasya devatāḥ // Ram_2,95.31 //
tatas tenaiva mārgeṇa $ pratyuttīrya nadītaṭāt &
āruroha naravyāghro % ramyasānuṃ mahīdharam // Ram_2,95.32 //
tataḥ parṇakuṭīdvāram $ āsādya jagatīpatiḥ &
parijagrāha pāṇibhyām % ubhau bharatalakṣmaṇau // Ram_2,95.33 //
teṣāṃ tu rudatāṃ śabdāt $ pratiśrutkābhavad girau &
bhrātṝṇāṃ saha vaidehyā % siṃhānāṃ nardatām iva // Ram_2,95.34 //
vijñāya tumulaṃ śabdaṃ $ trastā bharatasainikāḥ &
abruvaṃś cāpi rāmeṇa % bharataḥ saṃgato dhruvam \
teṣām eva mahāñ śabdaḥ # śocatāṃ pitaraṃ mṛtam // Ram_2,95.35 //
atha vāsān parityajya $ taṃ sarve 'bhimukhāḥ svanam &
apy ekamanaso jagmur % yathāsthānaṃ pradhāvitāḥ // Ram_2,95.36 //
hayair anye gajair anye $ rathair anye svalaṃkṛtaiḥ &
sukumārās tathaivānye % padbhir eva narā yayuḥ // Ram_2,95.37 //
aciraproṣitaṃ rāmaṃ $ ciraviproṣitaṃ yathā &
draṣṭukāmo janaḥ sarvo % jagāma sahasāśramam // Ram_2,95.38 //
bhrātṝṇāṃ tvaritās te tu $ draṣṭukāmāḥ samāgamam &
yayur bahuvidhair yānaiḥ % khuranemisamākulaiḥ // Ram_2,95.39 //
sā bhūmir bahubhir yānaiḥ $ khuranemisamāhatā &
mumoca tumulaṃ śabdaṃ % dyaur ivābhrasamāgame // Ram_2,95.40 //
tena vitrāsitā nāgāḥ $ kareṇuparivāritāḥ &
āvāsayanto gandhena % jagmur anyad vanaṃ tataḥ // Ram_2,95.41 //
varāhamṛgasiṃhāś ca $ mahiṣāḥ sarkṣavānarāḥ &
vyāghragokarṇagavayā % vitreṣuḥ pṛṣataiḥ saha // Ram_2,95.42 //
rathāṅgasāhvā natyūhā $ haṃsāḥ kāraṇḍavāḥ plavāḥ &
tathā puṃskokilāḥ krauñcā % visaṃjñā bhejire diśaḥ // Ram_2,95.43 //
tena śabdena vitrastair $ ākāśaṃ pakṣibhir vṛtam &
manuṣyair āvṛtā bhūmir % ubhayaṃ prababhau tadā // Ram_2,95.44 //
tān narān bāṣpapūrṇākṣān $ samīkṣyātha suduḥkhitān &
paryaṣvajata dharmajñaḥ % pitṛvan mātṛvac ca saḥ // Ram_2,95.45 //
sa tatra kāṃścit pariṣasvaje narān $ narāś ca kecit tu tam abhyavādayan &
cakāra sarvān savayasyabāndhavān % yathārham āsādya tadā nṛpātmajaḥ // Ram_2,95.46 //
tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ $ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ &
guhā girīṇāṃ ca diśaś ca saṃtataṃ % mṛdaṅgaghoṣapratimo viśuśruve // Ram_2,95.47 //

_________________________________________________________________


vasiṣṭhaḥ purataḥ kṛtvā $ dārān daśarathasya ca &
abhicakrāma taṃ deśaṃ % rāmadarśanatarṣitaḥ // Ram_2,96.1 //
rājapatnyaś ca gacchantyo $ mandaṃ mandākinīṃ prati &
dadṛśus tatra tat tīrthaṃ % rāmalakṣmaṇasevitam // Ram_2,96.2 //
kausalyā bāṣpapūrṇena $ mukhena pariśuṣyatā &
sumitrām abravīd dīnā % yāś cānyā rājayoṣitaḥ // Ram_2,96.3 //
idaṃ teṣām anāthānāṃ $ kliṣṭam akliṣṭakarmaṇām &
vane prāk kevalaṃ tīrthaṃ % ye te nirviṣayīkṛtāḥ // Ram_2,96.4 //
itaḥ sumitre putras te $ sadā jalam atandritaḥ &
svayaṃ harati saumitrir % mama putrasya kāraṇāt // Ram_2,96.5 //
dakṣiṇāgreṣu darbheṣu $ sā dadarśa mahītale &
pitur iṅgudīpiṇyākaṃ % nyastam āyatalocanā // Ram_2,96.6 //
taṃ bhūmau pitur ārtena $ nyastaṃ rāmeṇa vīkṣya sā &
uvāca devī kausalyā % sarvā daśarathastriyaḥ // Ram_2,96.7 //
idam ikṣvākunāthasya $ rāghavasya mahātmanaḥ &
rāghaveṇa pitur dattaṃ % paśyataitad yathāvidhi // Ram_2,96.8 //
tasya devasamānasya $ pārthivasya mahātmanaḥ &
naitad aupayikaṃ manye % bhuktabhogasya bhojanam // Ram_2,96.9 //
caturantāṃ mahīṃ bhuktvā $ mahendrasadṛśo vibhuḥ &
katham iṅgudīpiṇyākaṃ % sa bhuṅkte vasudhādhipaḥ // Ram_2,96.10 //
ato duḥkhataraṃ loke $ na kiṃcit pratibhāti mā &
yatra rāmaḥ pitur dadyād % iṅgudīkṣodam ṛddhimān // Ram_2,96.11 //
rāmeṇeṅgudīpiṇyākaṃ $ pitur dattaṃ samīkṣya me &
kathaṃ duḥkhena hṛdayaṃ % na sphoṭati sahasradhā // Ram_2,96.12 //
evam ārtāṃ sapatnyas tā $ jagmur āśvāsya tāṃ tadā &
dadṛśuś cāśrame rāmaṃ % svargāc cyutam ivāmaram // Ram_2,96.13 //
sarvabhogaiḥ parityaktaṃ $ rāmaṃ samprekṣya mātaraḥ &
ārtā mumucur aśrūṇi % sasvaraṃ śokakarśitāḥ // Ram_2,96.14 //
tāsāṃ rāmaḥ samutthāya $ jagrāha caraṇāñ śubhān &
mātṝṇāṃ manujavyāghraḥ % sarvāsāṃ satyasaṃgaraḥ // Ram_2,96.15 //
tāḥ pāṇibhiḥ sukhasparśair $ mṛdvaṅgulitalaiḥ śubhaiḥ &
pramamārjū rajaḥ pṛṣṭhād % rāmasyāyatalocanāḥ // Ram_2,96.16 //
saumitrir api tāḥ sarvā $ mātṝn samprekṣya duḥkhitaḥ &
abhyavādayatāsaktaṃ % śanai rāmād anantaram // Ram_2,96.17 //
yathā rāme tathā tasmin $ sarvā vavṛtire striyaḥ &
vṛttiṃ daśarathāj jāte % lakṣmaṇe śubhalakṣaṇe // Ram_2,96.18 //
sītāpi caraṇāṃs tāsām $ upasaṃgṛhya duḥkhitā &
śvaśrūṇām aśrupūrṇākṣī % sā babhūvāgrataḥ sthitā // Ram_2,96.19 //
tāṃ pariṣvajya duḥkhārtāṃ $ mātā duhitaraṃ yathā &
vanavāsakṛśāṃ dīnāṃ % kausalyā vākyam abravīt // Ram_2,96.20 //
videharājasya sutā $ snuṣā daśarathasya ca &
rāmapatnī kathaṃ duḥkhaṃ % samprāptā nirjane vane // Ram_2,96.21 //
padmam ātapasaṃtaptaṃ $ parikliṣṭam ivotpalam &
kāñcanaṃ rajasā dhvastaṃ % kliṣṭaṃ candram ivāmbudaiḥ // Ram_2,96.22 //
mukhaṃ te prekṣya māṃ śoko $ dahaty agnir ivāśrayam &
bhṛśaṃ manasi vaidehi % vyasanāraṇisambhavaḥ // Ram_2,96.23 //
bruvantyām evam ārtāyāṃ $ jananyāṃ bharatāgrajaḥ &
pādāv āsādya jagrāha % vasiṣṭhasya sa rāghavaḥ // Ram_2,96.24 //
purohitasyāgnisamasya tasya vai $ bṛhaspater indra ivāmarādhipaḥ &
pragṛhya pādau susamṛddhatejasaḥ % sahaiva tenopaviveśa rāghavaḥ // Ram_2,96.25 //
tato jaghanyaṃ sahitaiḥ sa mantribhiḥ $ purapradhānaiś ca sahaiva sainikaiḥ &
janena dharmajñatamena dharmavān % upopaviṣṭo bharatas tadāgrajam // Ram_2,96.26 //
upopaviṣṭas tu tadā sa vīryavāṃs $ tapasviveṣeṇa samīkṣya rāghavam &
śriyā jvalantaṃ bharataḥ kṛtāñjalir % yathā mahendraḥ prayataḥ prajāpatim // Ram_2,96.27 //
kim eṣa vākyaṃ bharato 'dya rāghavaṃ $ praṇamya satkṛtya ca sādhu vakṣyati &
itīva tasyāryajanasya tattvato % babhūva kautūhalam uttamaṃ tadā // Ram_2,96.28 //
sa rāghavaḥ satyadhṛtiś ca lakṣmaṇo $ mahānubhāvo bharataś ca dhārmikaḥ &
vṛtāḥ suhṛdbhiś ca virejur adhvare % yathā sadasyaiḥ sahitās trayo 'gnayaḥ // Ram_2,96.29 //

_________________________________________________________________


taṃ tu rāmaḥ samāśvāsya $ bhrātaraṃ guruvatsalam &
lakṣmaṇena saha bhrātrā % praṣṭuṃ samupacakrame // Ram_2,97.1 //
kim etad iccheyam ahaṃ $ śrotuṃ pravyāhṛtaṃ tvayā &
yasmāt tvam āgato deśam % imaṃ cīrajaṭājinī // Ram_2,97.2 //
yannimittam imaṃ deśaṃ $ kṛṣṇājinajaṭādharaḥ &
hitvā rājyaṃ praviṣṭas tvaṃ % tat sarvaṃ vaktum arhasi // Ram_2,97.3 //
ity uktaḥ kekayīputraḥ $ kākutsthena mahātmanā &
pragṛhya balavad bhūyaḥ % prāñjalir vākyam abravīt // Ram_2,97.4 //
āryaṃ tātaḥ parityajya $ kṛtvā karma suduṣkaram &
gataḥ svargaṃ mahābāhuḥ % putraśokābhipīḍitaḥ // Ram_2,97.5 //
striyā niyuktaḥ kaikeyyā $ mama mātrā paraṃtapa &
cakāra sumahat pāpam % idam ātmayaśoharam // Ram_2,97.6 //
sā rājyaphalam aprāpya $ vidhavā śokakarśitā &
patiṣyati mahāghore % niraye jananī mama // Ram_2,97.7 //
tasya me dāsabhūtasya $ prasādaṃ kartum arhasi &
abhiṣiñcasva cādyaiva % rājyena maghavān iva // Ram_2,97.8 //
imāḥ prakṛtayaḥ sarvā $ vidhavā mātaraś ca yāḥ &
tvatsakāśam anuprāptāḥ % prasādaṃ kartum arhasi // Ram_2,97.9 //
tadānupūrvyā yuktaṃ ca $ yuktaṃ cātmani mānada &
rājyaṃ prāpnuhi dharmeṇa % sakāmān suhṛdaḥ kuru // Ram_2,97.10 //
bhavatv avidhavā bhūmiḥ $ samagrā patinā tvayā &
śaśinā vimaleneva % śāradī rajanī yathā // Ram_2,97.11 //
ebhiś ca sacivaiḥ sārdhaṃ $ śirasā yācito mayā &
bhrātuḥ śiṣyasya dāsasya % prasādaṃ kartum arhasi // Ram_2,97.12 //
tad idaṃ śāśvataṃ pitryaṃ $ sarvaṃ sacivamaṇḍalam &
pūjitaṃ puruṣavyāghra % nātikramitum utsahe // Ram_2,97.13 //
evam uktvā mahābāhuḥ $ sabāṣpaḥ kekayīsutaḥ &
rāmasya śirasā pādau % jagrāha bharataḥ punaḥ // Ram_2,97.14 //
taṃ mattam iva mātaṃgaṃ $ niḥśvasantaṃ punaḥ punaḥ &
bhrātaraṃ bharataṃ rāmaḥ % pariṣvajyedam abravīt // Ram_2,97.15 //
kulīnaḥ sattvasampannas $ tejasvī caritavrataḥ &
rājyahetoḥ kathaṃ pāpam % ācaret tvadvidho janaḥ // Ram_2,97.16 //
na doṣaṃ tvayi paśyāmi $ sūkṣmam apy arisūdana &
na cāpi jananīṃ bālyāt % tvaṃ vigarhitum arhasi // Ram_2,97.17 //
yāvat pitari dharmajña $ gauravaṃ lokasatkṛte &
tāvad dharmabhṛtāṃ śreṣṭha % jananyām api gauravam // Ram_2,97.18 //
etābhyāṃ dharmaśīlābhyāṃ $ vanaṃ gaccheti rāghava &
mātāpitṛbhyām ukto 'haṃ % katham anyat samācare // Ram_2,97.19 //
tvayā rājyam ayodhyāyāṃ $ prāptavyaṃ lokasatkṛtam &
vastavyaṃ daṇḍakāraṇye % mayā valkalavāsasā // Ram_2,97.20 //
evaṃ kṛtvā mahārājo $ vibhāgaṃ lokasaṃnidhau &
vyādiśya ca mahātejā % divaṃ daśaratho gataḥ // Ram_2,97.21 //
sa ca pramāṇaṃ dharmātmā $ rājā lokagurus tava &
pitrā dattaṃ yathābhāgam % upabhoktuṃ tvam arhasi // Ram_2,97.22 //
caturdaśa samāḥ saumya $ daṇḍakāraṇyam āśritaḥ &
upabhokṣye tv ahaṃ dattaṃ % bhāgaṃ pitrā mahātmanā // Ram_2,97.23 //
yad abravīn māṃ naralokasatkṛtaḥ $ pitā mahātmā vibudhādhipopamaḥ &
tad eva manye paramātmano hitaṃ % na sarvalokeśvarabhāvam avyayam // Ram_2,97.24 //

_________________________________________________________________


tataḥ puruṣasiṃhānāṃ $ vṛtānāṃ taiḥ suhṛdgaṇaiḥ &
śocatām eva rajanī % duḥkhena vyatyavartata // Ram_2,98.1 //
rajanyāṃ suprabhātāyāṃ $ bhrātaras te suhṛdvṛtāḥ &
mandākinyāṃ hutaṃ japyaṃ % kṛtvā rāmam upāgaman // Ram_2,98.2 //
tūṣṇīṃ te samupāsīnā $ na kaścit kiṃcid abravīt &
bharatas tu suhṛnmadhye % rāmaṃ vacanam abravīt // Ram_2,98.3 //
sāntvitā māmikā mātā $ dattaṃ rājyam idaṃ mama &
tad dadāmi tavaivāhaṃ % bhuṅkṣva rājyam akaṇṭakam // Ram_2,98.4 //
mahatevāmbuvegena $ bhinnaḥ setur jalāgame &
durāvāraṃ tvadanyena % rājyakhaṇḍam idaṃ mahat // Ram_2,98.5 //
gatiṃ khara ivāśvasya $ tārkṣyasyeva patatriṇaḥ &
anugantuṃ na śaktir me % gatiṃ tava mahīpate // Ram_2,98.6 //
sujīvaṃ nityaśas tasya $ yaḥ parair upajīvyate &
rāma tena tu durjīvaṃ % yaḥ parān upajīvati // Ram_2,98.7 //
yathā tu ropito vṛkṣaḥ $ puruṣeṇa vivardhitaḥ &
hrasvakena durāroho % rūḍhaskandho mahādrumaḥ // Ram_2,98.8 //
sa yadā puṣpito bhūtvā $ phalāni na vidarśayet &
sa tāṃ nānubhavet prītiṃ % yasya hetoḥ prabhāvitaḥ // Ram_2,98.9 //
eṣopamā mahābāho $ tvam arthaṃ vettum arhasi &
yadi tvam asmān ṛṣabho % bhartā bhṛtyān na śādhi hi // Ram_2,98.10 //
śreṇayas tvāṃ mahārāja $ paśyantv agryāś ca sarvaśaḥ &
pratapantam ivādityaṃ % rājye sthitam ariṃdamam // Ram_2,98.11 //
tavānuyāne kākutstha $ mattā nardantu kuñjarāḥ &
antaḥpuragatā nāryo % nandantu susamāhitāḥ // Ram_2,98.12 //
tasya sādhv ity amanyanta $ nāgarā vividhā janāḥ &
bharatasya vacaḥ śrutvā % rāmaṃ pratyanuyācataḥ // Ram_2,98.13 //
tam evaṃ duḥkhitaṃ prekṣya $ vilapantaṃ yaśasvinam &
rāmaḥ kṛtātmā bharataṃ % samāśvāsayad ātmavān // Ram_2,98.14 //
nātmanaḥ kāmakāro 'sti $ puruṣo 'yam anīśvaraḥ &
itaś cetarataś cainaṃ % kṛtāntaḥ parikarṣati // Ram_2,98.15 //
sarve kṣayāntā nicayāḥ $ patanāntāḥ samucchrayāḥ &
saṃyogā viprayogāntā % maraṇāntaṃ ca jīvitam // Ram_2,98.16 //
yathā phalānāṃ pakvānāṃ $ nānyatra patanād bhayam &
evaṃ narasya jātasya % nānyatra maraṇād bhayam // Ram_2,98.17 //
yathāgāraṃ dṛḍhasthūṇaṃ $ jīrṇaṃ bhūtvāvasīdati &
tathāvasīdanti narā % jarāmṛtyuvaśaṃ gatāḥ // Ram_2,98.18 //
ahorātrāṇi gacchanti $ sarveṣāṃ prāṇinām iha &
āyūṃṣi kṣapayanty āśu % grīṣme jalam ivāṃśavaḥ // Ram_2,98.19 //
ātmānam anuśoca tvaṃ $ kim anyam anuśocasi &
āyus te hīyate yasya % sthitasya ca gatasya ca // Ram_2,98.20 //
sahaiva mṛtyur vrajati $ saha mṛtyur niṣīdati &
gatvā sudīrgham adhvānaṃ % saha mṛtyur nivartate // Ram_2,98.21 //
gātreṣu valayaḥ prāptāḥ $ śvetāś caiva śiroruhāḥ &
jarayā puruṣo jīrṇaḥ % kiṃ hi kṛtvā prabhāvayet // Ram_2,98.22 //
nandanty udita āditye $ nandanty astam ite ravau &
ātmano nāvabudhyante % manuṣyā jīvitakṣayam // Ram_2,98.23 //
hṛṣyanty ṛtumukhaṃ dṛṣṭvā $ navaṃ navam ihāgatam &
ṛtūnāṃ parivartena % prāṇināṃ prāṇasaṃkṣayaḥ // Ram_2,98.24 //
yathā kāṣṭhaṃ ca kāṣṭhaṃ ca $ sameyātāṃ mahārṇave &
sametya ca vyapeyātāṃ % kālam āsādya kaṃcana // Ram_2,98.25 //
evaṃ bhāryāś ca putrāś ca $ jñātayaś ca vasūni ca &
sametya vyavadhāvanti % dhruvo hy eṣāṃ vinābhavaḥ // Ram_2,98.26 //
nātra kaścid yathā bhāvaṃ $ prāṇī samabhivartate &
tena tasmin na sāmarthyaṃ % pretasyāsty anuśocataḥ // Ram_2,98.27 //
yathā hi sārthaṃ gacchantaṃ $ brūyāt kaścit pathi sthitaḥ &
aham apy āgamiṣyāmi % pṛṣṭhato bhavatām iti // Ram_2,98.28 //
evaṃ pūrvair gato mārgaḥ $ pitṛpaitāmaho dhruvaḥ &
tam āpannaḥ kathaṃ śoced % yasya nāsti vyatikramaḥ // Ram_2,98.29 //
vayasaḥ patamānasya $ srotaso vānivartinaḥ &
ātmā sukhe niyoktavyaḥ % sukhabhājaḥ prajāḥ smṛtāḥ // Ram_2,98.30 //
dharmātmā sa śubhaiḥ kṛtsnaiḥ $ kratubhiś cāptadakṣiṇaiḥ &
dhūtapāpo gataḥ svargaṃ % pitā naḥ pṛthivīpatiḥ // Ram_2,98.31 //
bhṛtyānāṃ bharaṇāt samyak $ prajānāṃ paripālanāt &
arthādānāc ca dhārmeṇa % pitā nas tridivaṃ gataḥ // Ram_2,98.32 //
iṣṭvā bahuvidhair yajñair $ bhogāṃś cāvāpya puṣkalān &
uttamaṃ cāyur āsādya % svar gataḥ pṛthivīpatiḥ // Ram_2,98.33 //
sa jīrṇaṃ mānuṣaṃ dehaṃ $ parityajya pitā hi naḥ &
daivīm ṛddhim anuprāpto % brahmalokavihāriṇīm // Ram_2,98.34 //
taṃ tu naivaṃvidhaḥ kaścit $ prājñaḥ śocitum arhati &
tvadvidho yadvidhaś cāpi % śrutavān buddhimattaraḥ // Ram_2,98.35 //
ete bahuvidhāḥ śokā $ vilāparudite tathā &
varjanīyā hi dhīreṇa % sarvāvasthāsu dhīmatā // Ram_2,98.36 //
sa svastho bhava mā śoco $ yātvā cāvasa tāṃ purīm &
tathā pitrā niyukto 'si % vaśinā vadatāṃ vara // Ram_2,98.37 //
yatrāham api tenaiva $ niyuktaḥ puṇyakarmaṇā &
tatraivāhaṃ kariṣyāmi % pitur āryasya śāsanam // Ram_2,98.38 //
na mayā śāsanaṃ tasya $ tyaktuṃ nyāyyam ariṃdama &
tat tvayāpi sadā mānyaṃ % sa vai bandhuḥ sa naḥ pitā // Ram_2,98.39 //
evam uktvā tu virate $ rāme vacanam arthavat &
uvāca bharataś citraṃ % dhārmiko dhārmikaṃ vacaḥ // Ram_2,98.40 //
ko hi syād īdṛśo loke $ yādṛśas tvam ariṃdama &
na tvāṃ pravyathayed duḥkhaṃ % prītir vā na praharṣayet // Ram_2,98.41 //
saṃmataś cāsi vṛddhānāṃ $ tāṃś ca pṛcchasi saṃśayān &
yathā mṛtas tathā jīvan % yathāsati tathā sati // Ram_2,98.42 //
yasyaiṣa buddhilābhaḥ syāt $ paritapyeta kena saḥ &
sa evaṃ vyasanaṃ prāpya % na viṣīditum arhati // Ram_2,98.43 //
amaropamasattvas tvaṃ $ mahātmā satyasaṃgaraḥ &
sarvajñaḥ sarvadarśī ca % buddhimāṃś cāsi rāghava // Ram_2,98.44 //
na tvām evaṃ guṇair yuktaṃ $ prabhavābhavakovidam &
aviṣahyatamaṃ duḥkham % āsādayitum arhati // Ram_2,98.45 //
proṣite mayi yat pāpaṃ $ mātrā matkāraṇāt kṛtam &
kṣudrayā tad aniṣṭaṃ me % prasīdatu bhavān mama // Ram_2,98.46 //
dharmabandhena baddho 'smi $ tenemāṃ neha mātaram &
hanmi tīvreṇa daṇḍena % daṇḍārhāṃ pāpakāriṇīm // Ram_2,98.47 //
kathaṃ daśarathāj jātaḥ $ śuddhābhijanakarmaṇaḥ &
jānan dharmam adharmiṣṭhaṃ % kuryāṃ karma jugupsitam // Ram_2,98.48 //
guruḥ kriyāvān vṛddhaś ca $ rājā pretaḥ piteti ca &
tātaṃ na parigarheyaṃ % daivataṃ ceti saṃsadi // Ram_2,98.49 //
ko hi dharmārthayor hīnam $ īdṛśaṃ karma kilbiṣam &
striyāḥ priyacikīrṣuḥ san % kuryād dharmajña dharmavit // Ram_2,98.50 //
antakāle hi bhūtāni $ muhyantīti purāśrutiḥ &
rājñaivaṃ kurvatā loke % pratyakṣā sā śrutiḥ kṛtā // Ram_2,98.51 //
sādhvartham abhisaṃdhāya $ krodhān mohāc ca sāhasāt &
tātasya yad atikrāntaṃ % pratyāharatu tad bhavān // Ram_2,98.52 //
pitur hi samatikrāntaṃ $ putro yaḥ sādhu manyate &
tad apatyaṃ mataṃ loke % viparītam ato 'nyathā // Ram_2,98.53 //
tad apatyaṃ bhavān astu $ mā bhavān duṣkṛtaṃ pituḥ &
abhipattā kṛtaṃ karma % loke dhīravigarhitam // Ram_2,98.54 //
kaikeyīṃ māṃ ca tātaṃ ca $ suhṛdo bāndhavāṃś ca naḥ &
paurajānapadān sarvāṃs % trātu sarvam idaṃ bhavān // Ram_2,98.55 //
kva cāraṇyaṃ kva ca kṣātraṃ $ kva jaṭāḥ kva ca pālanam &
īdṛśaṃ vyāhataṃ karma % na bhavān kartum arhati // Ram_2,98.56 //
atha kleśajam eva tvaṃ $ dharmaṃ caritum icchasi &
dharmeṇa caturo varṇān % pālayan kleśam āpnuhi // Ram_2,98.57 //
caturṇām āśramāṇāṃ hi $ gārhasthyaṃ śreṣṭham āśramam &
āhur dharmajña dharmajñās % taṃ kathaṃ tyaktum arhasi // Ram_2,98.58 //
śrutena bālaḥ sthānena $ janmanā bhavato hy aham &
sa kathaṃ pālayiṣyāmi % bhūmiṃ bhavati tiṣṭhati // Ram_2,98.59 //
hīnabuddhiguṇo bālo $ hīnaḥ sthānena cāpy aham &
bhavatā ca vinā bhūto % na vartayitum utsahe // Ram_2,98.60 //
idaṃ nikhilam avyagraṃ $ pitryaṃ rājyam akaṇṭakam &
anuśādhi svadharmeṇa % dharmajña saha bāndhavaiḥ // Ram_2,98.61 //
ihaiva tvābhiṣiñcantu $ dharmajña saha bāndhavaiḥ &
ṛtvijaḥ savasiṣṭhāś ca % mantravan mantrakovidāḥ // Ram_2,98.62 //
abhiṣiktas tvam asmābhir $ ayodhyāṃ pālane vraja &
vijitya tarasā lokān % marudbhir iva vāsavaḥ // Ram_2,98.63 //
ṛṇāni trīṇy apākurvan $ durhṛdaḥ sādhu nirdahan &
suhṛdas tarpayan kāmais % tvam evātrānuśādhi mām // Ram_2,98.64 //
adyārya muditāḥ santu $ suhṛdas te 'bhiṣecane &
adya bhītāḥ pālayantāṃ % durhṛdas te diśo daśa // Ram_2,98.65 //
ākrośaṃ mama mātuś ca $ pramṛjya puruṣarṣabha &
adya tatra bhavantaṃ ca % pitaraṃ rakṣa kilbiṣāt // Ram_2,98.66 //
śirasā tvābhiyāce 'haṃ $ kuruṣva karuṇāṃ mayi &
bāndhaveṣu ca sarveṣu % bhūteṣv iva maheśvaraḥ // Ram_2,98.67 //
atha vā pṛṣṭhataḥ kṛtvā $ vanam eva bhavān itaḥ &
gamiṣyati gamiṣyāmi % bhavatā sārdham apy aham // Ram_2,98.68 //
tathāpi rāmo bharatena tāmyatā $ prasādyamānaḥ śirasā mahīpatiḥ &
na caiva cakre gamanāya sattvavān % matiṃ pitus tadvacane pratiṣṭhitaḥ // Ram_2,98.69 //
tad adbhutaṃ sthairyam avekṣya rāghave $ samaṃ jano harṣam avāpa duḥkhitaḥ &
na yāty ayodhyām iti duḥkhito 'bhavat % sthirapratijñatvam avekṣya harṣitaḥ // Ram_2,98.70 //
tam ṛtvijo naigamayūthavallabhās $ tathā visaṃjñāśrukalāś ca mātaraḥ &
tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ % praṇamya rāmaṃ ca yayācire saha // Ram_2,98.71 //

_________________________________________________________________


punar evaṃ bruvāṇaṃ tu $ bharataṃ lakṣmaṇāgrajaḥ &
pratyuvāca tataḥ śrīmāñ % jñātimadhye 'tisatkṛtaḥ // Ram_2,99.1 //
upapannam idaṃ vākyaṃ $ yat tvam evam abhāṣathāḥ &
jātaḥ putro daśarathāt % kaikeyyāṃ rājasattamāt // Ram_2,99.2 //
purā bhrātaḥ pitā naḥ sa $ mātaraṃ te samudvahan &
mātāmahe samāśrauṣīd % rājyaśulkam anuttamam // Ram_2,99.3 //
devāsure ca saṃgrāme $ jananyai tava pārthivaḥ &
samprahṛṣṭo dadau rājā % varam ārādhitaḥ prabhuḥ // Ram_2,99.4 //
tataḥ sā saṃpratiśrāvya $ tava mātā yaśasvinī &
ayācata naraśreṣṭhaṃ % dvau varau varavarṇinī // Ram_2,99.5 //
tava rājyaṃ naravyāghra $ mama pravrājanaṃ tathā &
tac ca rājā tathā tasyai % niyuktaḥ pradadau varam // Ram_2,99.6 //
tena pitrāham apy atra $ niyuktaḥ puruṣarṣabha &
caturdaśa vane vāsaṃ % varṣāṇi varadānikam // Ram_2,99.7 //
so 'haṃ vanam idaṃ prāpto $ nirjanaṃ lakṣmaṇānvitaḥ &
śītayā cāpratidvandvaḥ % satyavāde sthitaḥ pituḥ // Ram_2,99.8 //
bhavān api tathety eva $ pitaraṃ satyavādinam &
kartum arhati rājendraṃ % kṣipram evābhiṣecanāt // Ram_2,99.9 //
ṛṇān mocaya rājānaṃ $ matkṛte bharata prabhum &
pitaraṃ trāhi dharmajña % mātaraṃ cābhinandaya // Ram_2,99.10 //
śrūyate hi purā tāta $ śrutir gītā yaśasvinī &
gayena yajamānena % gayeṣv eva pitṝn prati // Ram_2,99.11 //
puṃnāmnā narakād yasmāt $ pitaraṃ trāyate sutaḥ &
tasmāt putra iti proktaḥ % pitṝn yat pāti vā sutaḥ // Ram_2,99.12 //
eṣṭavyā bahavaḥ putrā $ guṇavanto bahuśrutāḥ &
teṣāṃ vai samavetānām % api kaścid gayāṃ vrajet // Ram_2,99.13 //
evaṃ rājarṣayaḥ sarve $ pratītā rājanandana &
tasmāt trāhi naraśreṣṭha % pitaraṃ narakāt prabho // Ram_2,99.14 //
ayodhyāṃ gaccha bharata $ prakṛtīr anurañjaya &
śatrughnasahito vīra % saha sarvair dvijātibhiḥ // Ram_2,99.15 //
pravekṣye daṇḍakāraṇyam $ aham apy avilambayan &
ābhyāṃ tu sahito rājan % vaidehyā lakṣmaṇena ca // Ram_2,99.16 //
tvaṃ rājā bhava bharata svayaṃ narāṇāṃ $ vanyānām aham api rājarāṇ mṛgāṇām &
gaccha tvaṃ puravaram adya samprahṛṣṭaḥ % saṃhṛṣṭas tv aham api daṇḍakān pravekṣye // Ram_2,99.17 //
chāyāṃ te dinakarabhāḥ prabādhamānaṃ $ varṣatraṃ bharata karotu mūrdhni śītām &
eteṣām aham api kānanadrumāṇāṃ % chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye // Ram_2,99.18 //
śatrughnaḥ kuśalamatis tu te sahāyaḥ $ saumitrir mama viditaḥ pradhānamitram &
catvāras tanayavarā vayaṃ narendraṃ % satyasthaṃ bharata carāma mā viṣādam // Ram_2,99.19 //

_________________________________________________________________


āśvāsayantaṃ bharataṃ $ jābālir brāhmaṇottamaḥ &
uvāca rāmaṃ dharmajñaṃ % dharmāpetam idaṃ vacaḥ // Ram_2,100.1 //
sādhu rāghava mā bhūt te $ buddhir evaṃ nirarthakā &
prākṛtasya narasyeva % āryabuddhes tapasvinaḥ // Ram_2,100.2 //
kaḥ kasya puruṣo bandhuḥ $ kim āpyaṃ kasya kenacit &
yad eko jāyate jantur % eka eva vinaśyati // Ram_2,100.3 //
tasmān mātā pitā ceti $ rāma sajjeta yo naraḥ &
unmatta iva sa jñeyo % nāsti kāciddhi kasyacit // Ram_2,100.4 //
yathā grāmāntaraṃ gacchan $ naraḥ kaścit kvacid vaset &
utsṛjya ca tam āvāsaṃ % pratiṣṭhetāpare 'hani // Ram_2,100.5 //
evam eva manuṣyāṇāṃ $ pitā mātā gṛhaṃ vasu &
āvāsamātraṃ kākutstha % sajjante nātra sajjanāḥ // Ram_2,100.6 //
pitryaṃ rājyaṃ samutsṛjya $ sa nārhati narottama &
āsthātuṃ kāpathaṃ duḥkhaṃ % viṣamaṃ bahukaṇṭakam // Ram_2,100.7 //
samṛddhāyām ayodhyāyām $ ātmānam abhiṣecaya &
ekaveṇīdharā hi tvāṃ % nagarī sampratīkṣate // Ram_2,100.8 //
rājabhogān anubhavan $ mahārhān pārthivātmaja &
vihara tvam ayodhyāyāṃ % yathā śakras triviṣṭape // Ram_2,100.9 //
na te kaścid daśaratas $ tvaṃ ca tasya na kaścana &
anyo rājā tvam anyaś ca % tasmāt kuru yad ucyate // Ram_2,100.10 //
gataḥ sa nṛpatis tatra $ gantavyaṃ yatra tena vai &
pravṛttir eṣā martyānāṃ % tvaṃ tu mithyā vihanyase // Ram_2,100.11 //
arthadharmaparā ye ye $ tāṃs tāñ śocāmi netarān &
te hi duḥkham iha prāpya % vināśaṃ pretya bhejire // Ram_2,100.12 //
aṣṭakāpitṛdaivatyam $ ity ayaṃ prasṛto janaḥ &
annasyopadravaṃ paśya % mṛto hi kim aśiṣyati // Ram_2,100.13 //
yadi bhuktam ihānyena $ deham anyasya gacchati &
dadyāt pravasataḥ śrāddhaṃ % na tat pathy aśanaṃ bhavet // Ram_2,100.14 //
dānasaṃvananā hy ete $ granthā medhāvibhiḥ kṛtāḥ &
yajasva dehi dīkṣasva % tapas tapyasva saṃtyaja // Ram_2,100.15 //
sa nāsti param ity eva $ kuru buddhiṃ mahāmate &
pratyakṣaṃ yat tad ātiṣṭha % parokṣaṃ pṛṣṭhataḥ kuru // Ram_2,100.16 //
satāṃ buddhiṃ puraskṛtya $ sarvalokanidarśinīm &
rājyaṃ tvaṃ pratigṛhṇīṣva % bharatena prasāditaḥ // Ram_2,100.17 //

_________________________________________________________________


jābāles tu vacaḥ śrutvā $ rāmaḥ satyātmanāṃ varaḥ &
uvāca parayā yuktyā % svabuddhyā cāvipannayā // Ram_2,101.1 //
bhavān me priyakāmārthaṃ $ vacanaṃ yad ihoktavān &
akāryaṃ kāryasaṃkāśam % apathyaṃ pathyasaṃmitam // Ram_2,101.2 //
nirmaryādas tu puruṣaḥ $ pāpācārasamanvitaḥ &
mānaṃ na labhate satsu % bhinnacāritradarśanaḥ // Ram_2,101.3 //
kulīnam akulīnaṃ vā $ vīraṃ puruṣamāninam &
cāritram eva vyākhyāti % śuciṃ vā yadi vāśucim // Ram_2,101.4 //
anāryas tv āryasaṃkāśaḥ $ śaucāddhīnas tathā śuciḥ &
lakṣaṇyavad alakṣaṇyo % duḥśīlaḥ śīlavān iva // Ram_2,101.5 //
adharmaṃ dharmaveṣeṇa $ yadīmaṃ lokasaṃkaram &
abhipatsye śubhaṃ hitvā % kriyāvidhivivarjitam // Ram_2,101.6 //
kaś cetayānaḥ puruṣaḥ $ kāryākāryavicakṣaṇaḥ &
bahu maṃsyati māṃ loke % durvṛttaṃ lokadūṣaṇam // Ram_2,101.7 //
kasya yāsyāmy ahaṃ vṛttaṃ $ kena vā svargam āpnuyām &
anayā vartamāno 'haṃ % vṛttyā hīnapratijñayā // Ram_2,101.8 //
kāmavṛttas tv ayaṃ lokaḥ $ kṛtsnaḥ samupavartate &
yadvṛttāḥ santi rājānas % tadvṛttāḥ santi hi prajāḥ // Ram_2,101.9 //
satyam evānṛśaṃsyaṃ ca $ rājavṛttaṃ sanātanam &
tasmāt satyātmakaṃ rājyaṃ % satye lokaḥ pratiṣṭhitaḥ // Ram_2,101.10 //
ṛṣayaś caiva devāś ca $ satyam eva hi menire &
satyavādī hi loke 'smin % paramaṃ gacchati kṣayam // Ram_2,101.11 //
udvijante yathā sarpān $ narād anṛtavādinaḥ &
dharmaḥ satyaṃ paro loke % mūlaṃ svargasya cocyate // Ram_2,101.12 //
satyam eveśvaro loke $ satyaṃ padmā samāśritā &
satyamūlāni sarvāṇi % satyān nāsti paraṃ padam // Ram_2,101.13 //
dattam iṣṭaṃ hutaṃ caiva $ taptāni ca tapāṃsi ca &
vedāḥ satyapratiṣṭhānās % tasmāt satyaparo bhavet // Ram_2,101.14 //
ekaḥ pālayate lokam $ ekaḥ pālayate kulam &
majjaty eko hi niraya % ekaḥ svarge mahīyate // Ram_2,101.15 //
so 'haṃ pitur nideśaṃ tu $ kimarthaṃ nānupālaye &
satyapratiśravaḥ satyaṃ % satyena samayīkṛtaḥ // Ram_2,101.16 //
naiva lobhān na mohād vā $ na cājñānāt tamo'nvitaḥ &
setuṃ satyasya bhetsyāmi % guroḥ satyapratiśravaḥ // Ram_2,101.17 //
asatyasaṃdhasya sataś $ calasyāsthiracetasaḥ &
naiva devā na pitaraḥ % pratīcchantīti naḥ śrutam // Ram_2,101.18 //
pratyagātmam imaṃ dharmaṃ $ satyaṃ paśyāmy ahaṃ svayam &
bhāraḥ satpuruṣācīrṇas % tadartham abhinandyate // Ram_2,101.19 //
kṣātraṃ dharmam ahaṃ tyakṣye $ hy adharmaṃ dharmasaṃhitam &
kṣudrair nṛśaṃsair lubdhaiś ca % sevitaṃ pāpakarmabhiḥ // Ram_2,101.20 //
kāyena kurute pāpaṃ $ manasā sampradhārya ca &
anṛtaṃ jihvayā cāha % trividhaṃ karma pātakam // Ram_2,101.21 //
bhūmiḥ kīrtir yaśo lakṣmīḥ $ puruṣaṃ prārthayanti hi &
svargasthaṃ cānubadhnanti % satyam eva bhajeta tat // Ram_2,101.22 //
śreṣṭhaṃ hy anāryam eva syād $ yad bhavān avadhārya mām &
āha yuktikarair vākyair % idaṃ bhadraṃ kuruṣva ha // Ram_2,101.23 //
kathaṃ hy ahaṃ pratijñāya $ vanavāsam imaṃ guroḥ &
bharatasya kariṣyāmi % vaco hitvā guror vacaḥ // Ram_2,101.24 //
sthirā mayā pratijñātā $ pratijñā gurusaṃnidhau &
prahṛṣṭamānasā devī % kaikeyī cābhavat tadā // Ram_2,101.25 //
vanavāsaṃ vasann evaṃ $ śucir niyatabhojanaḥ &
mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ % pitṝn devāṃś ca tarpayan // Ram_2,101.26 //
saṃtuṣṭapañcavargo 'haṃ $ lokayātrāṃ pravartaye &
akuhaḥ śraddadhānaḥ san % kāryākāryavicakṣaṇaḥ // Ram_2,101.27 //
karmabhūmim imāṃ prāpya $ kartavyaṃ karma yac chubham &
agnir vāyuś ca somaś ca % karmaṇāṃ phalabhāginaḥ // Ram_2,101.28 //
śataṃ kratūnām āhṛtya $ devarāṭ tridivaṃ gataḥ &
tapāṃsy ugrāṇi cāsthāya % divaṃ yātā maharṣayaḥ // Ram_2,101.29 //
satyaṃ ca dharmaṃ ca parākramaṃ ca $ bhūtānukampāṃ priyavāditāṃ ca &
dvijātidevātithipūjanaṃ ca % panthānam āhus tridivasya santaḥ // Ram_2,101.30 //
dharme ratāḥ satpuruṣaiḥ sametās $ tejasvino dānaguṇapradhānāḥ &
ahiṃsakā vītamalāś ca loke % bhavanti pūjyā munayaḥ pradhānāḥ // Ram_2,101.31 //

_________________________________________________________________

kruddham ājñāya rāmaṃ tu $ vasiṣṭhaḥ pratyuvāca ha &
jābālir api jānīte % lokasyāsya gatāgatim \
nivartayitukāmas tu # tvām etad vākyam abravīt // Ram_2,102.1 //
imāṃ lokasamutpattiṃ $ lokanātha nibodha me &
sarvaṃ salilam evāsīt % pṛthivī yatra nirmitā \
tataḥ samabhavad brahmā # svayambhūr daivataiḥ saha // Ram_2,102.2 //
sa varāhas tato bhūtvā $ projjahāra vasuṃdharām &
asṛjac ca jagat sarvaṃ % saha putraiḥ kṛtātmabhiḥ // Ram_2,102.3 //
ākāśaprabhavo brahmā $ śāśvato nitya avyayaḥ &
tasmān marīciḥ saṃjajñe % marīceḥ kaśyapaḥ sutaḥ // Ram_2,102.4 //
vivasvān kaśyapāj jajñe $ manur vaivasvataḥ smṛtaḥ &
sa tu prajāpatiḥ pūrvam % ikṣvākus tu manoḥ sutaḥ // Ram_2,102.5 //
yasyeyaṃ prathamaṃ dattā $ samṛddhā manunā mahī &
tam ikṣvākum ayodhyāyāṃ % rājānaṃ viddhi pūrvakam // Ram_2,102.6 //
ikṣvākos tu sutaḥ śrīmān $ kukṣir eveti viśrutaḥ &
kukṣer athātmajo vīro % vikukṣir udapadyata // Ram_2,102.7 //
vikukṣes tu mahātejā $ bāṇaḥ putraḥ pratāpavān &
bāṇasya tu mahābāhur % anaraṇyo mahāyaśāḥ // Ram_2,102.8 //
nānāvṛṣṭir babhūvāsmin $ na durbhikṣaṃ satāṃ vare &
anaraṇye mahārāje % taskaro vāpi kaścana // Ram_2,102.9 //
anaraṇyān mahābāhuḥ $ pṛthū rājā babhūva ha &
tasmāt pṛthor mahārājas % triśaṅkur udapadyata \
sa satyavacanād vīraḥ # saśarīro divaṃ gataḥ // Ram_2,102.10 //
triśaṅkor abhavat sūnur $ dhundhumāro mahāyaśāḥ &
dhundhumārān mahātejā % yuvanāśvo vyajāyata // Ram_2,102.11 //
yuvanāśvasutaḥ śrīmān $ māndhātā samapadyata &
māndhātus tu mahātejāḥ % susaṃdhir udapadyata // Ram_2,102.12 //
susaṃdher api putrau dvau $ dhruvasaṃdhiḥ prasenajit &
yaśasvī dhruvasaṃdhes tu % bharato ripusūdanaḥ // Ram_2,102.13 //
bharatāt tu mahābāhor $ asito nāma jāyata &
yasyaite pratirājāna % udapadyanta śatravaḥ \
haihayās tālajaṅghāś ca # śūrāś ca śaśabindavaḥ // Ram_2,102.14 //
tāṃs tu sarvān prativyūhya $ yuddhe rājā pravāsitaḥ &
sa ca śailavare ramye % babhūvābhirato muniḥ \
dve cāsya bhārye garbhiṇyau # babhūvatur iti śrutiḥ // Ram_2,102.15 //
bhārgavaś cyavano nāma $ himavantam upāśritaḥ &
tam ṛṣiṃ samupāgamya % kālindī tv abhyavādayat // Ram_2,102.16 //
sa tām abhyavadad vipro $ varepsuṃ putrajanmani &
tataḥ sā gṛham āgamya % devī putraṃ vyajāyata // Ram_2,102.17 //
sapatnyā tu garas tasyai $ datto garbhajighāṃsayā &
gareṇa saha tenaiva % jātaḥ sa sagaro 'bhavat // Ram_2,102.18 //
sa rājā sagaro nāma $ yaḥ samudram akhānayat &
iṣṭvā parvaṇi vegena % trāsayantam imāḥ prajāḥ // Ram_2,102.19 //
asamañjas tu putro 'bhūt $ sagarasyeti naḥ śrutam &
jīvann eva sa pitrā tu % nirastaḥ pāpakarmakṛt // Ram_2,102.20 //
aṃśumān iti putro 'bhūd $ asamañjasya vīryavān &
dilīpo 'ṃśumataḥ putro % dilīpasya bhagīrathaḥ // Ram_2,102.21 //
bhagīrathāt kakutsthas tu $ kākutsthā yena tu smṛtāḥ &
kakutsthasya tu putro 'bhūd % raghur yena tu rāghavaḥ // Ram_2,102.22 //
raghos tu putras tejasvī $ pravṛddhaḥ puruṣādakaḥ &
kalmāṣapādaḥ saudāsa % ity evaṃ prathito bhuvi // Ram_2,102.23 //
kalmāṣapādaputro 'bhūc $ chaṅkhaṇas tv iti viśrutaḥ &
yas tu tad vīryam āsādya % sahaseno vyanīnaśat // Ram_2,102.24 //
śaṅkhaṇasya tu putro 'bhūc $ chūraḥ śrīmān sudarśanaḥ &
sudarśanasyāgnivarṇa % agnivarṇasya śīghragaḥ // Ram_2,102.25 //
śīghragasya maruḥ putro $ maroḥ putraḥ praśuśrukaḥ &
praśuśrukasya putro 'bhūd % ambarīṣo mahādyutiḥ // Ram_2,102.26 //
ambarīṣasya putro 'bhūn $ nahuṣaḥ satyavikramaḥ &
nahuṣasya ca nābhāgaḥ % putraḥ paramadhārmikaḥ // Ram_2,102.27 //
ajaś ca suvrataś caiva $ nābhāgasya sutāv ubhau &
ajasya caiva dharmātmā % rājā daśarathaḥ sutaḥ // Ram_2,102.28 //
tasya jyeṣṭho 'si dāyādo $ rāma ity abhiviśrutaḥ &
tad gṛhāṇa svakaṃ rājyam % avekṣasva jagan nṛpa // Ram_2,102.29 //
ikṣvākūṇāṃ hi sarveṣāṃ $ rājā bhavati pūrvajaḥ &
pūrvajenāvaraḥ putro % jyeṣṭho rājye 'bhiṣicyate // Ram_2,102.30 //
sa rāghavāṇāṃ kuladharmam ātmanaḥ $ sanātanaṃ nādya vihātum arhasi &
prabhūtaratnām anuśādhi medinīṃ % prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ // Ram_2,102.31 //

_________________________________________________________________


vasiṣṭhas tu tadā rāmam $ uktvā rājapurohitaḥ &
abravīd dharmasaṃyuktaṃ % punar evāparaṃ vacaḥ // Ram_2,103.1 //
puruṣasyeha jātasya $ bhavanti guravas trayaḥ &
ācāryaś caiva kākutstha % pitā mātā ca rāghava // Ram_2,103.2 //
pitā hy enaṃ janayati $ puruṣaṃ puruṣarṣabha &
prajñāṃ dadāti cācāryas % tasmāt sa gurur ucyate // Ram_2,103.3 //
sa te 'haṃ pitur ācāryas $ tava caiva paraṃtapa &
mama tvaṃ vacanaṃ kurvan % nātivarteḥ satāṃ gatim // Ram_2,103.4 //
imā hi te pariṣadaḥ $ śreṇayaś ca samāgatāḥ &
eṣu tāta caran dharmaṃ % nātivarteḥ satāṃ gatim // Ram_2,103.5 //
vṛddhāyā dharmaśīlāyā $ mātur nārhasy avartitum &
asyās tu vacanaṃ kurvan % nātivarteḥ satāṃ gatim // Ram_2,103.6 //
bharatasya vacaḥ kurvan $ yācamānasya rāghava &
ātmānaṃ nātivartes tvaṃ % satyadharmaparākrama // Ram_2,103.7 //
evaṃ madhuram uktas tu $ guruṇā rāghavaḥ svayam &
pratyuvāca samāsīnaṃ % vasiṣṭhaṃ puruṣarṣabhaḥ // Ram_2,103.8 //
yan mātāpitarau vṛttaṃ $ tanaye kurutaḥ sadā &
na supratikaraṃ tat tu % mātrā pitrā ca yat kṛtam // Ram_2,103.9 //
yathāśakti pradānena $ snāpanāc chādanena ca &
nityaṃ ca priyavādena % tathā saṃvardhanena ca // Ram_2,103.10 //
sa hi rājā janayitā $ pitā daśaratho mama &
ājñātaṃ yan mayā tasya % na tan mithyā bhaviṣyati // Ram_2,103.11 //
evam uktas tu rāmeṇa $ bharataḥ pratyanantaram &
uvāca paramodāraḥ % sūtaṃ paramadurmanāḥ // Ram_2,103.12 //
iha me sthaṇḍile śīghraṃ $ kuśān āstara sārathe &
āryaṃ pratyupavekṣyāmi % yāvan me na prasīdati // Ram_2,103.13 //
anāhāro nirāloko $ dhanahīno yathā dvijaḥ &
śeṣye purastāc chālāyā % yāvan na pratiyāsyati // Ram_2,103.14 //
sa tu rāmam avekṣantaṃ $ sumantraṃ prekṣya durmanāḥ &
kuśottaram upasthāpya % bhūmāv evāstarat svayam // Ram_2,103.15 //
tam uvāca mahātejā $ rāmo rājarṣisattamāḥ &
kiṃ māṃ bharata kurvāṇaṃ % tāta pratyupavekṣyasi // Ram_2,103.16 //
brāhmaṇo hy ekapārśvena $ narān roddhum ihārhati &
na tu mūrdhāvasiktānāṃ % vidhiḥ pratyupaveśane // Ram_2,103.17 //
uttiṣṭha naraśārdūla $ hitvaitad dāruṇaṃ vratam &
puravaryām itaḥ kṣipram % ayodhyāṃ yāhi rāghava // Ram_2,103.18 //
āsīnas tv eva bharataḥ $ paurajānapadaṃ janam &
uvāca sarvataḥ prekṣya % kim āryaṃ nānuśāsatha // Ram_2,103.19 //
te tam ūcur mahātmānaṃ $ paurajānapadā janāḥ &
kākutstham abhijānīmaḥ % samyag vadati rāghavaḥ // Ram_2,103.20 //
eṣo 'pi hi mahābhāgaḥ $ pitur vacasi tiṣṭhati &
ata eva na śaktāḥ smo % vyāvartayitum añjasā // Ram_2,103.21 //
teṣām ājñāya vacanaṃ $ rāmo vacanam abravīt &
evaṃ nibodha vacanaṃ % suhṛdāṃ dharmacakṣuṣām // Ram_2,103.22 //
etac caivobhayaṃ śrutvā $ samyak saṃpaśya rāghava &
uttiṣṭha tvaṃ mahābāho % māṃ ca spṛśa tathodakam // Ram_2,103.23 //
athotthāya jalaṃ spṛṣṭvā $ bharato vākyam abravīt &
śṛṇvantu me pariṣado % mantriṇaḥ śreṇayas tathā // Ram_2,103.24 //
na yāce pitaraṃ rājyaṃ $ nānuśāsāmi mātaram &
āryaṃ paramadharmajñam % abhijānāmi rāghavam // Ram_2,103.25 //
yadi tv avaśyaṃ vastavyaṃ $ kartavyaṃ ca pitur vacaḥ &
aham eva nivatsyāmi % caturdaśa vane samāḥ // Ram_2,103.26 //
dharmātmā tasya tathyena $ bhrātur vākyena vismitaḥ &
uvāca rāmaḥ samprekṣya % paurajānapadaṃ janam // Ram_2,103.27 //
vikrītam āhitaṃ krītaṃ $ yat pitrā jīvatā mama &
na tal lopayituṃ śakyaṃ % mayā vā bharatena vā // Ram_2,103.28 //
upadhir na mayā kāryo $ vanavāse jugupsitaḥ &
yuktam uktaṃ ca kaikeyyā % pitrā me sukṛtaṃ kṛtam // Ram_2,103.29 //
jānāmi bharataṃ kṣāntaṃ $ gurusatkārakāriṇam &
sarvam evātra kalyāṇaṃ % satyasaṃdhe mahātmani // Ram_2,103.30 //
anena dharmaśīlena $ vanāt pratyāgataḥ punaḥ &
bhrātrā saha bhaviṣyāmi % pṛthivyāḥ patir uttamaḥ // Ram_2,103.31 //
vṛto rājā hi kaikeyyā $ mayā tadvacanaṃ kṛtam &
anṛtān mocayānena % pitaraṃ taṃ mahīpatim // Ram_2,103.32 //

_________________________________________________________________


tam apratimatejobhyāṃ $ bhrātṛbhyāṃ romaharṣaṇam &
vismitāḥ saṃgamaṃ prekṣya % samavetā maharṣayaḥ // Ram_2,104.1 //
antarhitās tv ṛṣigaṇāḥ $ siddhāś ca paramarṣayaḥ &
tau bhrātarau mahātmānau % kākutsthau praśaśaṃsire // Ram_2,104.2 //
sa dhanyo yasya putrau dvau $ dharmajñau dharmavikramau &
śrutvā vayaṃ hi sambhāṣām % ubhayoḥ spṛhayāmahe // Ram_2,104.3 //
tatas tv ṛṣigaṇāḥ kṣipraṃ $ daśagrīvavadhaiṣiṇaḥ &
bharataṃ rājaśārdūlam % ity ūcuḥ saṃgatā vacaḥ // Ram_2,104.4 //
kule jāta mahāprājña $ mahāvṛtta mahāyaśaḥ &
grāhyaṃ rāmasya vākyaṃ te % pitaraṃ yady avekṣase // Ram_2,104.5 //
sadānṛṇam imaṃ rāmaṃ $ vayam icchāmahe pituḥ &
anṛṇatvāc ca kaikeyyāḥ % svargaṃ daśaratho gataḥ // Ram_2,104.6 //
etāvad uktvā vacanaṃ $ gandharvāḥ samaharṣayaḥ &
rājarṣayaś caiva tathā % sarve svāṃ svāṃ gatiṃ gatāḥ // Ram_2,104.7 //
hlāditas tena vākyena $ śubhena śubhadarśanaḥ &
rāmaḥ saṃhṛṣṭavadanas % tān ṛṣīn abhyapūjayat // Ram_2,104.8 //
srastagātras tu bharataḥ $ sa vācā sajjamānayā &
kṛtāñjalir idaṃ vākyaṃ % rāghavaṃ punar abravīt // Ram_2,104.9 //
rājadharmam anuprekṣya $ kuladharmānusaṃtatim &
kartum arhasi kākutstha % mama mātuś ca yācanām // Ram_2,104.10 //
rakṣituṃ sumahad rājyam $ aham ekas tu notsahe &
paurajānapadāṃś cāpi % raktān rañjayituṃ tathā // Ram_2,104.11 //
jñātayaś ca hi yodhāś ca $ mitrāṇi suhṛdaś ca naḥ &
tvām eva pratikāṅkṣante % parjanyam iva karṣakāḥ // Ram_2,104.12 //
idaṃ rājyaṃ mahāprājña $ sthāpaya pratipadya hi &
śaktimān asi kākutstha % lokasya paripālane // Ram_2,104.13 //
ity uktvā nyapatad bhrātuḥ $ pādayor bharatas tadā &
bhṛśaṃ samprārthayāmāsa % rāmam evaṃ priyaṃvadaḥ // Ram_2,104.14 //
tam aṅke bhrātaraṃ kṛtvā $ rāmo vacanam abravīt &
śyāmaṃ nalinapattrākṣaṃ % mattahaṃsasvaraṃ svayam // Ram_2,104.15 //
āgatā tvām iyaṃ buddhiḥ $ svajā vainayikī ca yā &
bhṛśam utsahase tāta % rakṣituṃ pṛthivīm api // Ram_2,104.16 //
amātyaiś ca suhṛdbhiś ca $ buddhimadbhiś ca mantribhiḥ &
sarvakāryāṇi saṃmantrya % sumahānty api kāraya // Ram_2,104.17 //
lakṣmīś candrād apeyād vā $ himavān vā himaṃ tyajet &
atīyāt sāgaro velāṃ % na pratijñām ahaṃ pituḥ // Ram_2,104.18 //
kāmād vā tāta lobhād vā $ mātrā tubhyam idaṃ kṛtam &
na tan manasi kartavyaṃ % vartitavyaṃ ca mātṛvat // Ram_2,104.19 //
evaṃ bruvāṇaṃ bharataḥ $ kausalyāsutam abravīt &
tejasādityasaṃkāśaṃ % pratipaccandradarśanam // Ram_2,104.20 //
adhirohārya pādābhyāṃ $ pāduke hemabhūṣite &
ete hi sarvalokasya % yogakṣemaṃ vidhāsyataḥ // Ram_2,104.21 //
so 'dhiruhya naravyāghraḥ $ pāduke hy avaruhya ca &
prāyacchat sumahātejā % bharatāya mahātmane // Ram_2,104.22 //
sa pāduke te bharataḥ pratāpavān $ svalaṃkṛte samparigṛhya dharmavit &
pradakṣiṇaṃ caiva cakāra rāghavaṃ % cakāra caivottamanāgamūrdhani // Ram_2,104.23 //
athānupūrvyāt pratipūjya taṃ janaṃ $ gurūṃś ca mantriprakṛtīs tathānujau &
vyasarjayad rāghavavaṃśavardhanaḥ % sthitaḥ svadharme himavān ivācalaḥ // Ram_2,104.24 //
taṃ mātaro bāṣpagṛhītakaṇṭhyo $ duḥkhena nāmantrayituṃ hi śekuḥ &
sa tv eva mātṝn abhivādya sarvā % rudan kuṭīṃ svāṃ praviveśa rāmaḥ // Ram_2,104.25 //

_________________________________________________________________


tataḥ śirasi kṛtvā tu $ pāduke bharatas tadā &
āruroha rathaṃ hṛṣṭaḥ % śatrughnena samanvitaḥ // Ram_2,105.1 //
vasiṣṭho vāmadevaś ca $ jābāliś ca dṛḍhavrataḥ &
agrataḥ prayayuḥ sarve % mantriṇo mantrapūjitāḥ // Ram_2,105.2 //
mandākinīṃ nadīṃ ramyāṃ $ prāṅmukhās te yayus tadā &
pradakṣiṇaṃ ca kurvāṇāś % citrakūṭaṃ mahāgirim // Ram_2,105.3 //
paśyan dhātusahasrāṇi $ ramyāṇi vividhāni ca &
prayayau tasya pārśvena % sasainyo bharatas tadā // Ram_2,105.4 //
adūrāc citrakūṭasya $ dadarśa bharatas tadā &
āśramaṃ yatra sa munir % bharadvājaḥ kṛtālayaḥ // Ram_2,105.5 //
sa tam āśramam āgamya $ bharadvājasya buddhimān &
avatīrya rathāt pādau % vavande kulanandanaḥ // Ram_2,105.6 //
tato hṛṣṭo bharadvājo $ bharataṃ vākyam abravīt &
api kṛtyaṃ kṛtaṃ tāta % rāmeṇa ca samāgatam // Ram_2,105.7 //
evam uktas tu bharato $ bharadvājena dhīmatā &
pratyuvāca bharadvājaṃ % bharato dharmavatsalaḥ // Ram_2,105.8 //
sa yācyamāno guruṇā $ mayā ca dṛḍhavikramaḥ &
rāghavaḥ paramaprīto % vasiṣṭhaṃ vākyam abravīt // Ram_2,105.9 //
pituḥ pratijñāṃ tām eva $ pālayiṣyāmi tattvataḥ &
caturdaśa hi varṣāṇi % yā pratijñā pitur mama // Ram_2,105.10 //
evam ukto mahāprājño $ vasiṣṭhaḥ pratyuvāca ha &
vākyajño vākyakuśalaṃ % rāghavaṃ vacanaṃ mahat // Ram_2,105.11 //
ete prayaccha saṃhṛṣṭaḥ $ pāduke hemabhūṣite &
ayodhyāyāṃ mahāprājña % yogakṣemakare tava // Ram_2,105.12 //
evam ukto vasiṣṭhena $ rāghavaḥ prāṅmukhaḥ sthitaḥ &
pāduke hemavikṛte % mama rājyāya te dadau // Ram_2,105.13 //
nivṛtto 'ham anujñāto $ rāmeṇa sumahātmanā &
ayodhyām eva gacchāmi % gṛhītvā pāduke śubhe // Ram_2,105.14 //
etac chrutvā śubhaṃ vākyaṃ $ bharatasya mahātmanaḥ &
bharadvājaḥ śubhataraṃ % munir vākyam udāharat // Ram_2,105.15 //
naitac citraṃ naravyāghra $ śīlavṛttavatāṃ vara &
yad āryaṃ tvayi tiṣṭhet tu % nimne vṛṣṭim ivodakam // Ram_2,105.16 //
amṛtaḥ sa mahābāhuḥ $ pitā daśarathas tava &
yasya tvam īdṛśaḥ putro % dharmātmā dharmavatsalaḥ // Ram_2,105.17 //
tam ṛṣiṃ tu mahātmānam $ uktavākyaṃ kṛtāñjaliḥ &
āmantrayitum ārebhe % caraṇāv upagṛhya ca // Ram_2,105.18 //
tataḥ pradakṣiṇaṃ kṛtvā $ bharadvājaṃ punaḥ punaḥ &
bharatas tu yayau śrīmān % ayodhyāṃ saha mantribhiḥ // Ram_2,105.19 //
yānaiś ca śakaṭaiś caiva $ hayair nāgaiś ca sā camūḥ &
punar nivṛttā vistīrṇā % bharatasyānuyāyinī // Ram_2,105.20 //
tatas te yamunāṃ divyāṃ $ nadīṃ tīrtvormimālinīm &
dadṛśus tāṃ punaḥ sarve % gaṅgāṃ śivajalāṃ nadīm // Ram_2,105.21 //
tāṃ ramyajalasampūrṇāṃ $ saṃtīrya sahabāndhavaḥ &
śṛṅgaverapuraṃ ramyaṃ % praviveśa sasainikaḥ // Ram_2,105.22 //
śṛṅgaverapurād bhūya $ ayodhyāṃ saṃdadarśa ha &
bharato duḥkhasaṃtaptaḥ % sārathiṃ cedam abravīt // Ram_2,105.23 //
sārathe paśya vidhvastā $ ayodhyā na prakāśate &
nirākārā nirānandā % dīnā pratihatasvanā // Ram_2,105.24 //

_________________________________________________________________


snigdhagambhīraghoṣeṇa $ syandanenopayān prabhuḥ &
ayodhyāṃ bharataḥ kṣipraṃ % praviveśa mahāyaśāḥ // Ram_2,106.1 //
biḍālolūkacaritām $ ālīnanaravāraṇām &
timirābhyāhatāṃ kālīm % aprakāśāṃ niśām iva // Ram_2,106.2 //
rāhuśatroḥ priyāṃ patnīṃ $ śriyā prajvalitaprabhām &
graheṇābhyutthitenaikāṃ % rohiṇīm iva pīḍitām // Ram_2,106.3 //
alpoṣṇakṣubdhasalilāṃ $ gharmottaptavihaṃgamām &
līnamīnajhaṣagrāhāṃ % kṛśāṃ girinadīm iva // Ram_2,106.4 //
vidhūmām iva hemābhām $ adhvarāgnisamutthitām &
havirabhyukṣitāṃ paścāc % chikhāṃ vipralayaṃ gatām // Ram_2,106.5 //
vidhvastakavacāṃ rugṇa- $ gajavājirathadhvajām &
hatapravīrām āpannāṃ % camūm iva mahāhave // Ram_2,106.6 //
saphenāṃ sasvanāṃ bhūtvā $ sāgarasya samutthitām &
praśāntamārutoddhūtāṃ % jalormim iva niḥsvanām // Ram_2,106.7 //
tyaktāṃ yajñāyudhaiḥ sarvair $ abhirūpaiś ca yājakaiḥ &
sutyākāle vinirvṛtte % vediṃ gataravām iva // Ram_2,106.8 //
goṣṭhamadhye sthitām ārtām $ acarantīṃ navaṃ tṛṇam &
govṛṣeṇa parityaktāṃ % gavāṃ patnīm ivotsukām // Ram_2,106.9 //
prabhākarālaiḥ susnigdhaiḥ $ prajvaladbhir ivottamaiḥ &
viyuktāṃ maṇibhir jātyair % navāṃ muktāvalīm iva // Ram_2,106.10 //
sahasā calitāṃ sthānān $ mahīṃ puṇyakṣayād gatām &
saṃhṛtadyutivistārāṃ % tārām iva divaś cyutām // Ram_2,106.11 //
puṣpanaddhāṃ vasantānte $ mattabhramaraśālinīm &
drutadāvāgnivipruṣṭāṃ % klāntāṃ vanalatām iva // Ram_2,106.12 //
saṃmūḍhanigamāṃ sarvāṃ $ saṃkṣiptavipaṇāpaṇām &
pracchannaśaśinakṣatrāṃ % dyām ivāmbudharair vṛtām // Ram_2,106.13 //
kṣīṇapānottamair bhinnaiḥ $ śarāvair abhisaṃvṛtām &
hataśauṇḍām ivākāśe % pānabhūmim asaṃskṛtām // Ram_2,106.14 //
vṛkṇabhūmitalāṃ nimnāṃ $ vṛkṇapātraiḥ samāvṛtām &
upayuktodakāṃ bhagnāṃ % prapāṃ nipatitām iva // Ram_2,106.15 //
vipulāṃ vitatāṃ caiva $ yuktapāśāṃ tarasvinām &
bhūmau bāṇair viniṣkṛttāṃ % patitāṃ jyām ivāyudhāt // Ram_2,106.16 //
sahasā yuddhaśauṇḍena $ hayāroheṇa vāhitām &
nikṣiptabhāṇḍām utsṛṣṭāṃ % kiśorīm iva durbalām // Ram_2,106.17 //
prāvṛṣi pravigāḍhāyāṃ $ praviṣṭasyābhramaṇḍalam &
pracchannāṃ nīlajīmūtair % bhāskarasya prabhām iva // Ram_2,106.18 //
bharatas tu rathasthaḥ sañ $ śrīmān daśarathātmajaḥ &
vāhayantaṃ rathaśreṣṭhaṃ % sārathiṃ vākyam abravīt // Ram_2,106.19 //
kiṃ nu khalv adya gambhīro $ mūrchito na niśamyate &
yathāpuram ayodhyāyāṃ % gītavāditraniḥsvanaḥ // Ram_2,106.20 //
vāruṇīmadagandhāś ca $ mālyagandhaś ca mūrchitaḥ &
dhūpitāgarugandhaś ca % na pravāti samantataḥ // Ram_2,106.21 //
yānapravaraghoṣaś ca $ snigdhaś ca hayaniḥsvanaḥ &
pramattagajanādaś ca % mahāṃś ca rathaniḥsvanaḥ \
nedānīṃ śrūyate puryām # asyāṃ rāme vivāsite // Ram_2,106.22 //
taruṇaiś cāruveṣaiś ca $ narair unnatagāmibhiḥ &
saṃpatadbhir ayodhyāyāṃ % na vibhānti mahāpathāḥ // Ram_2,106.23 //
evaṃ bahuvidhaṃ jalpan $ viveśa vasatiṃ pituḥ &
tena hīnāṃ narendreṇa % siṃhahīnāṃ guhām iva // Ram_2,106.24 //

_________________________________________________________________


tato nikṣipya mātṝn sa $ ayodhyāyāṃ dṛḍhavrataḥ &
bharataḥ śokasaṃtapto % gurūn idam athābravīt // Ram_2,107.1 //
nandigrāmaṃ gamiṣyāmi $ sarvān āmantraye 'dya vaḥ &
tatra duḥkham idaṃ sarvaṃ % sahiṣye rāghavaṃ vinā // Ram_2,107.2 //
gataś ca hi divaṃ rājā $ vanasthaś ca gurur mama &
rāmaṃ pratīkṣe rājyāya % sa hi rājā mahāyaśāḥ // Ram_2,107.3 //
etac chrutvā śubhaṃ vākyaṃ $ bharatasya mahātmanaḥ &
abruvan mantriṇaḥ sarve % vasiṣṭhaś ca purohitaḥ // Ram_2,107.4 //
sadṛśaṃ ślāghanīyaṃ ca $ yad uktaṃ bharata tvayā &
vacanaṃ bhrātṛvātsalyād % anurūpaṃ tavaiva tat // Ram_2,107.5 //
nityaṃ te bandhulubdhasya $ tiṣṭhato bhrātṛsauhṛde &
āryamārgaṃ prapannasya % nānumanyeta kaḥ pumān // Ram_2,107.6 //
mantriṇāṃ vacanaṃ śrutvā $ yathābhilaṣitaṃ priyam &
abravīt sārathiṃ vākyaṃ % ratho me yujyatām iti // Ram_2,107.7 //
prahṛṣṭavadanaḥ sarvā $ mātṝn samabhivādya saḥ &
āruroha rathaṃ śrīmāñ % śatrughnena samanvitaḥ // Ram_2,107.8 //
āruhya tu rathaṃ śīghraṃ $ śatrughnabharatāv ubhau &
yayatuḥ paramaprītau % vṛtau mantripurohitaiḥ // Ram_2,107.9 //
agrato guravas tatra $ vasiṣṭhapramukhā dvijāḥ &
prayayuḥ prāṅmukhāḥ sarve % nandigrāmo yato 'bhavat // Ram_2,107.10 //
balaṃ ca tad anāhūtaṃ $ gajāśvarathasaṃkulam &
prayayau bharate yāte % sarve ca puravāsinaḥ // Ram_2,107.11 //
rathasthaḥ sa tu dharmātmā $ bharato bhrātṛvatsalaḥ &
nandigrāmaṃ yayau tūrṇaṃ % śirasy ādhāya pāduke // Ram_2,107.12 //
tatas tu bharataḥ kṣipraṃ $ nandigrāmaṃ praviśya saḥ &
avatīrya rathāt tūrṇaṃ % gurūn idam uvāca ha // Ram_2,107.13 //
etad rājyaṃ mama bhrātrā $ dattaṃ saṃnyāsavat svayam &
yogakṣemavahe ceme % pāduke hemabhūṣite \
tam imaṃ pālayiṣyāmi # rāghavāgamanaṃ prati // Ram_2,107.14 //
kṣipraṃ saṃyojayitvā tu $ rāghavasya punaḥ svayam &
caraṇau tau tu rāmasya % drakṣyāmi sahapādukau // Ram_2,107.15 //
tato nikṣiptabhāro 'haṃ $ rāghaveṇa samāgataḥ &
nivedya gurave rājyaṃ % bhajiṣye guruvṛttitām // Ram_2,107.16 //
rāghavāya ca saṃnyāsaṃ $ dattveme varapāduke &
rājyaṃ cedam ayodhyāṃ ca % dhūtapāpo bhavāmi ca // Ram_2,107.17 //
abhiṣikte tu kākutsthe $ prahṛṣṭamudite jane &
prītir mama yaśaś caiva % bhaved rājyāc caturguṇam // Ram_2,107.18 //
evaṃ tu vilapan dīno $ bharataḥ sa mahāyaśāḥ &
nandigrāme 'karod rājyaṃ % duḥkhito mantribhiḥ saha // Ram_2,107.19 //
sa valkalajaṭādhārī $ muniveṣadharaḥ prabhuḥ &
nandigrāme 'vasad vīraḥ % sasainyo bharatas tadā // Ram_2,107.20 //
rāmāgamanam ākāṅkṣan $ bharato bhrātṛvatsalaḥ &
bhrātur vacanakārī ca % pratijñāpāragas tadā // Ram_2,107.21 //
pāduke tv abhiṣicyātha $ nandigrāme 'vasat tadā &
bharataḥ śāsanaṃ sarvaṃ % pādukābhyāṃ nyavedayat // Ram_2,107.22 //

_________________________________________________________________


pratiprayāte bharate $ vasan rāmas tapovane &
lakṣayāmāsa sodvegam % athautsukyaṃ tapasvinām // Ram_2,108.1 //
ye tatra citrakūṭasya $ purastāt tāpasāśrame &
rāmam āśritya niratās % tān alakṣayad utsukān // Ram_2,108.2 //
nayanair bhṛkuṭībhiś ca $ rāmaṃ nirdiśya śaṅkitāḥ &
anyonyam upajalpantaḥ % śanaiś cakrur mithaḥ kathāḥ // Ram_2,108.3 //
teṣām autsukyam ālakṣya $ rāmas tv ātmani śaṅkitaḥ &
kṛtāñjalir uvācedam % ṛṣiṃ kulapatiṃ tataḥ // Ram_2,108.4 //
na kaccid bhagavan kiṃcit $ pūrvavṛttam idaṃ mayi &
dṛśyate vikṛtaṃ yena % vikriyante tapasvinaḥ // Ram_2,108.5 //
pramādāc caritaṃ kaccit $ kiṃcin nāvarajasya me &
lakṣmaṇasyarṣibhir dṛṣṭaṃ % nānurūpam ivātmanaḥ // Ram_2,108.6 //
kaccic chuśrūṣamāṇā vaḥ $ śuśrūṣaṇaparā mayi &
pramadābhyucitāṃ vṛttiṃ % sītā yuktaṃ na vartate // Ram_2,108.7 //
atharṣir jarayā vṛddhas $ tapasā ca jarāṃ gataḥ &
vepamāna ivovāca % rāmaṃ bhūtadayāparam // Ram_2,108.8 //
kutaḥ kalyāṇasattvāyāḥ $ kalyāṇābhirates tathā &
calanaṃ tāta vaidehyās % tapasviṣu viśeṣataḥ // Ram_2,108.9 //
tvannimittam idaṃ tāvat $ tāpasān prati vartate &
rakṣobhyas tena saṃvignāḥ % kathayanti mithaḥ kathāḥ // Ram_2,108.10 //
rāvaṇāvarajaḥ kaścit $ kharo nāmeha rākṣasaḥ &
utpāṭya tāpasān sarvāñ % janasthānaniketanān // Ram_2,108.11 //
dhṛṣṭaś ca jitakāśī ca $ nṛśaṃsaḥ puruṣādakaḥ &
avaliptaś ca pāpaś ca % tvāṃ ca tāta na mṛṣyate // Ram_2,108.12 //
tvaṃ yadā prabhṛti hy asminn $ āśrame tāta vartase &
tadā prabhṛti rakṣāṃsi % viprakurvanti tāpasān // Ram_2,108.13 //
darśayanti hi bībhatsaiḥ $ krūrair bhīṣaṇakair api &
nānā rūpair virūpaiś ca % rūpair asukhadarśanaiḥ // Ram_2,108.14 //
apraśastair aśucibhiḥ $ saṃprayojya ca tāpasān &
pratighnanty aparān kṣipram % anāryāḥ purataḥ sthitāḥ // Ram_2,108.15 //
teṣu teṣv āśramasthāneṣv $ abuddham avalīya ca &
ramante tāpasāṃs tatra % nāśayanto 'lpacetasaḥ // Ram_2,108.16 //
apakṣipanti srugbhāṇḍān $ agnīn siñcanti vāriṇā &
kalaśāṃś ca pramṛdnanti % havane samupasthite // Ram_2,108.17 //
tair durātmabhir āviṣṭān $ āśramān prajihāsavaḥ &
gamanāyānyadeśasya % codayanty ṛṣayo 'dya mām // Ram_2,108.18 //
tat purā rāma śārīrām $ upahiṃsāṃ tapasviṣu &
darśayanti hi duṣṭās te % tyakṣyāma imam āśramam // Ram_2,108.19 //
bahumūlaphalaṃ citram $ avidūrād ito vanam &
purāṇāśramam evāhaṃ % śrayiṣye sagaṇaḥ punaḥ // Ram_2,108.20 //
kharas tvayy api cāyuktaṃ $ purā tāta pravartate &
sahāsmābhir ito gaccha % yadi buddhiḥ pravartate // Ram_2,108.21 //
sakalatrasya saṃdeho $ nityaṃ yat tasya rāghava &
samarthasyāpi hi sato % vāso duḥkham ihādya te // Ram_2,108.22 //
ity uktavantaṃ rāmas taṃ $ rājaputras tapasvinam &
na śaśākottarair vākyair % avaroddhuṃ samutsukam // Ram_2,108.23 //
abhinandya samāpṛcchya $ samādhāya ca rāghavam &
sa jagāmāśramaṃ tyaktvā % kulaiḥ kulapatiḥ saha // Ram_2,108.24 //
rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād $ deśāt tasmāccit kulapatim abhivādya rṣim &
samyakprītais tair anumata upadiṣṭārthaḥ % puṇyaṃ vāsāya svanilayam upasaṃpede // Ram_2,108.25 //
āśramaṃ tv ṛṣivirahitaṃ prabhuḥ $ kṣaṇam api na jahau sa rāghavaḥ &
rāghavaṃ hi satatam anugatās % tāpasāś cārṣicaritadhṛtaguṇāḥ // Ram_2,108.26 //

_________________________________________________________________


rāghavas tv apayāteṣu $ tapasviṣu vicintayan &
na tatrārocayad vāsaṃ % kāraṇair bahubhis tadā // Ram_2,109.1 //
iha me bharato dṛṣṭo $ mātaraś ca sanāgarāḥ &
sā ca me smṛtir anveti % tān nityam anuśocataḥ // Ram_2,109.2 //
skandhāvāraniveśena $ tena tasya mahātmanaḥ &
hayahastikarīṣaiś ca % upamardaḥ kṛto bhṛśam // Ram_2,109.3 //
tasmād anyatra gacchāma $ iti saṃcintya rāghavaḥ &
prātiṣṭhata sa vaidehyā % lakṣmaṇena ca saṃgataḥ // Ram_2,109.4 //
so 'trer āśramam āsādya $ taṃ vavande mahāyaśāḥ &
taṃ cāpi bhagavān atriḥ % putravat pratyapadyata // Ram_2,109.5 //
svayam ātithyam ādiśya $ sarvam asya susatkṛtam &
saumitriṃ ca mahābhāgāṃ % sītāṃ ca samasāntvayat // Ram_2,109.6 //
patnīṃ ca samanuprāptāṃ $ vṛddhām āmantrya satkṛtām &
sāntvayāmāsa dharmajñaḥ % sarvabhūtahite rataḥ // Ram_2,109.7 //
anasūyāṃ mahābhāgāṃ $ tāpasīṃ dharmacāriṇīm &
pratigṛhṇīṣva vaidehīm % abravīd ṛṣisattamaḥ // Ram_2,109.8 //
rāmāya cācacakṣe tāṃ $ tāpasīṃ dharmacāriṇīm &
daśa varṣāṇy anāvṛṣṭyā % dagdhe loke nirantaram // Ram_2,109.9 //
yayā mūlaphale sṛṣṭe $ jāhnavī ca pravartitā &
ugreṇa tapasā yuktā % niyamaiś cāpy alaṃkṛtā // Ram_2,109.10 //
daśavarṣasahasrāṇi $ yayā taptaṃ mahat tapaḥ &
anasūyāvratais tāta % pratyūhāś ca nibarhitāḥ // Ram_2,109.11 //
devakāryanimittaṃ ca $ yayā saṃtvaramāṇayā &
daśarātraṃ kṛtvā rātriḥ % seyaṃ māteva te 'nagha // Ram_2,109.12 //
tām imāṃ sarvabhūtānāṃ $ namaskāryāṃ yaśasvinīm &
abhigacchatu vaidehī % vṛddhām akrodhanāṃ sadā // Ram_2,109.13 //
evaṃ bruvāṇaṃ tam ṛṣiṃ $ tathety uktvā sa rāghavaḥ &
sītām uvāca dharmajñām % idaṃ vacanam uttamam // Ram_2,109.14 //
rājaputri śrutaṃ tv etan $ muner asya samīritam &
śreyo'rtham ātmanaḥ śīghram % abhigaccha tapasvinīm // Ram_2,109.15 //
anasūyeti yā loke $ karmabhiḥ khyātim āgatā &
tāṃ śīghram abhigaccha tvam % abhigamyāṃ tapasvinīm // Ram_2,109.16 //
sītā tv etad vacaḥ śrutvā $ rāghavasya hitaiṣiṇī &
tām atripatnīṃ dharmajñām % abhicakrāma maithilī // Ram_2,109.17 //
śithilāṃ valitāṃ vṛddhāṃ $ jarāpāṇḍuramūrdhajām &
satataṃ vepamānāṅgīṃ % pravāte kadalī yathā // Ram_2,109.18 //
tāṃ tu sītā mahābhāgām $ anasūyāṃ pativratām &
abhyavādayad avyagrā % svaṃ nāma samudāharat // Ram_2,109.19 //
abhivādya ca vaidehī $ tāpasīṃ tām aninditām &
baddhāñjalipuṭā hṛṣṭā % paryapṛcchad anāmayam // Ram_2,109.20 //
tataḥ sītāṃ mahābhāgāṃ $ dṛṣṭvā tāṃ dharmacāriṇīm &
sāntvayanty abravīd dhṛṣṭā % diṣṭyā dharmam avekṣase // Ram_2,109.21 //
tyaktvā jñātijanaṃ sīte $ mānam ṛddhiṃ ca mānini &
avaruddhaṃ vane rāmaṃ % diṣṭyā tvam anugacchasi // Ram_2,109.22 //
nagarastho vanastho vā $ pāpo vā yadi vāśubhaḥ &
yāsāṃ strīṇāṃ priyo bhartā % tāsāṃ lokā mahodayāḥ // Ram_2,109.23 //
duḥśīlaḥ kāmavṛtto vā $ dhanair vā parivarjitaḥ &
strīṇām āryasvabhāvānāṃ % paramaṃ daivataṃ patiḥ // Ram_2,109.24 //
nāto viśiṣṭaṃ paśyāmi $ bāndhavaṃ vimṛśanty aham &
sarvatra yogyaṃ vaidehi % tapaḥ kṛtam ivāvyayam // Ram_2,109.25 //
na tv evam avagacchanti $ guṇadoṣam asatstriyaḥ &
kāmavaktavyahṛdayā % bhartṛnāthāś caranti yāḥ // Ram_2,109.26 //
prāpnuvanty ayaśaś caiva $ dharmabhraṃśaṃ ca maithili &
akāryavaśam āpannāḥ % striyo yāḥ khalu tadvidhāḥ // Ram_2,109.27 //
tvadvidhās tu guṇair yuktā $ dṛṣṭalokaparāvarāḥ &
striyaḥ svarge cariṣyanti % yathā puṇyakṛtas tathā // Ram_2,109.28 //

_________________________________________________________________


sā tv evam uktā vaidehī $ anasūyānasūyayā &
pratipūjya vaco mandaṃ % pravaktum upacakrame // Ram_2,110.1 //
naitad āścaryam āryāyā $ yan māṃ tvam anubhāṣase &
viditaṃ tu mamāpy etad % yathā nāryāḥ patir guruḥ // Ram_2,110.2 //
yady apy eṣa bhaved bhartā $ mamārye vṛttavarjitaḥ &
advaidham upacartavyas % tathāpy eṣa mayā bhavet // Ram_2,110.3 //
kiṃ punar yo guṇaślāghyaḥ $ sānukrośo jitendriyaḥ &
sthirānurāgo dharmātmā % mātṛvartī pitṛpriyaḥ // Ram_2,110.4 //
yāṃ vṛttiṃ vartate rāmaḥ $ kausalyāyāṃ mahābalaḥ &
tām eva nṛpanārīṇām % anyāsām api vartate // Ram_2,110.5 //
sakṛd dṛṣṭāsv api strīṣu $ nṛpeṇa nṛpavatsalaḥ &
mātṛvad vartate vīro % mānam utsṛjya dharmavit // Ram_2,110.6 //
āgacchantyāś ca vijanaṃ $ vanam evaṃ bhayāvaham &
samāhitaṃ hi me śvaśrvā % hṛdaye yat sthitaṃ mama // Ram_2,110.7 //
pāṇipradānakāle ca $ yat purā tv agnisaṃnidhau &
anuśiṣṭā jananyāsmi % vākyaṃ tad api me dhṛtam // Ram_2,110.8 //
navīkṛtaṃ tu tat sarvaṃ $ vākyais te dharmacāriṇi &
patiśuśrūṣaṇān nāryās % tapo nānyad vidhīyate // Ram_2,110.9 //
sāvitrī patiśuśrūṣāṃ $ kṛtvā svarge mahīyate &
tathā vṛttiś ca yātā tvaṃ % patiśuśrūṣayā divam // Ram_2,110.10 //
variṣṭhā sarvanārīṇām $ eṣā ca divi devatā &
rohiṇī ca vinā candraṃ % muhūrtam api dṛśyate // Ram_2,110.11 //
evaṃvidhāś ca pravarāḥ $ striyo bhartṛdṛḍhavratāḥ &
devaloke mahīyante % puṇyena svena karmaṇā // Ram_2,110.12 //
tato 'nasūyā saṃhṛṣṭā $ śrutvoktaṃ sītayā vacaḥ &
śirasy āghrāya covāca % maithilīṃ harṣayanty uta // Ram_2,110.13 //
niyamair vividhair āptaṃ $ tapo hi mahad asti me &
tat saṃśritya balaṃ sīte % chandaye tvāṃ śucivrate // Ram_2,110.14 //
upapannaṃ ca yuktaṃ ca $ vacanaṃ tava maithili &
prītā cāsmy ucitaṃ kiṃ te % karavāṇi bravīhi me \
kṛtam ity abravīt sītā # tapobalasamanvitām // Ram_2,110.15 //
sā tv evam uktā dharmajñā $ tayā prītatarābhavat &
saphalaṃ ca praharṣaṃ te % hanta sīte karomy aham // Ram_2,110.16 //
idaṃ divyaṃ varaṃ mālyaṃ $ vastram ābharaṇāni ca &
aṅgarāgaṃ ca vaidehi % mahārham anulepanam // Ram_2,110.17 //
mayā dattam idaṃ sīte $ tava gātrāṇi śobhayet &
anurūpam asaṃkliṣṭaṃ % nityam eva bhaviṣyati // Ram_2,110.18 //
aṅgarāgeṇa divyena $ liptāṅgī janakātmaje &
śobhayiṣyāmi bhartāraṃ % yathā śrīr viṣṇum avyayam // Ram_2,110.19 //
sā vastram aṅgarāgaṃ ca $ bhūṣaṇāni srajas tathā &
maithilī pratijagrāha % prītidānam anuttamam // Ram_2,110.20 //
pratigṛhya ca tat sītā $ prītidānaṃ yaśasvinī &
śliṣṭāñjalipuṭā dhīrā % samupāsta tapodhanām // Ram_2,110.21 //
tathā sītām upāsīnām $ anasūyā dṛḍhavratā &
vacanaṃ praṣṭum ārebhe % kathāṃ kāṃcid anupriyām // Ram_2,110.22 //
svayaṃvare kila prāptā $ tvam anena yaśasvinā &
rāghaveṇeti me sīte % kathā śrutim upāgatā // Ram_2,110.23 //
tāṃ kathāṃ śrotum icchāmi $ vistareṇa ca maithili &
yathānubhūtaṃ kārtsnyena % tan me tvaṃ vaktum arhasi // Ram_2,110.24 //
evam uktā tu sā sītā $ tāṃ tato dharmacāriṇīm &
śrūyatām iti coktvā vai % kathayāmāsa tāṃ kathām // Ram_2,110.25 //
mithilādhipatir vīro $ janako nāma dharmavit &
kṣatradharmaṇy abhirato % nyāyataḥ śāsti medinīm // Ram_2,110.26 //
tasya lāṅgalahastasya $ karṣataḥ kṣetramaṇḍalam &
ahaṃ kilotthitā bhittvā % jagatīṃ nṛpateḥ sutā // Ram_2,110.27 //
sa māṃ dṛṣṭvā narapatir $ muṣṭivikṣepatatparaḥ &
pāṃśuguṇṭhitasarvāṅgīṃ % vismito janako 'bhavat // Ram_2,110.28 //
anapatyena ca snehād $ aṅkam āropya ca svayam &
mameyaṃ tanayety uktvā % sneho mayi nipātitaḥ // Ram_2,110.29 //
antarikṣe ca vāg uktā $ pratimāmānuṣī kila &
evam etan narapate % dharmeṇa tanayā tava // Ram_2,110.30 //
tataḥ prahṛṣṭo dharmātmā $ pitā me mithilādhipaḥ &
avāpto vipulām ṛddhiṃ % mām avāpya narādhipaḥ // Ram_2,110.31 //
dattā cāsmīṣṭavad devyai $ jyeṣṭhāyai puṇyakarmaṇā &
tayā saṃbhāvitā cāsmi % snigdhayā mātṛsauhṛdāt // Ram_2,110.32 //
patisaṃyogasulabhaṃ $ vayo dṛṣṭvā tu me pitā &
cintām abhyagamad dīno % vittanāśād ivādhanaḥ // Ram_2,110.33 //
sadṛśāc cāpakṛṣṭāc ca $ loke kanyāpitā janāt &
pradharṣaṇām avāpnoti % śakreṇāpi samo bhuvi // Ram_2,110.34 //
tāṃ dharṣaṇām adūrasthāṃ $ saṃdṛśyātmani pārthivaḥ &
cintārṇavagataḥ pāraṃ % nāsasādāplavo yathā // Ram_2,110.35 //
ayonijāṃ hi māṃ jñātvā $ nādhyagacchat sa cintayan &
sadṛśaṃ cānurūpaṃ ca % mahīpālaḥ patiṃ mama // Ram_2,110.36 //
tasya buddhir iyaṃ jātā $ cintayānasya saṃtatam &
svayaṃ varaṃ tanūjāyāḥ % kariṣyāmīti dhīmataḥ // Ram_2,110.37 //
mahāyajñe tadā tasya $ varuṇena mahātmanā &
dattaṃ dhanurvaraṃ prītyā % tūṇī cākṣayasāyakau // Ram_2,110.38 //
asaṃcālyaṃ manuṣyaiś ca $ yatnenāpi ca gauravāt &
tan na śaktā namayituṃ % svapneṣv api narādhipāḥ // Ram_2,110.39 //
tad dhanuḥ prāpya me pitrā $ vyāhṛtaṃ satyavādinā &
samavāye narendrāṇāṃ % pūrvam āmantrya pārthivān // Ram_2,110.40 //
idaṃ ca dhanur udyamya $ sajyaṃ yaḥ kurute naraḥ &
tasya me duhitā bhāryā % bhaviṣyati na saṃśayaḥ // Ram_2,110.41 //
tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ $ gauravād girisaṃnibham &
abhivādya nṛpā jagmur % aśaktās tasya tolane // Ram_2,110.42 //
sudīrghasya tu kālasya $ rāghavo 'yaṃ mahādyutiḥ &
viśvāmitreṇa sahito % yajñaṃ draṣṭuṃ samāgataḥ // Ram_2,110.43 //
lakṣmaṇena saha bhrātrā $ rāmaḥ satyaparākramaḥ &
viśvāmitras tu dharmātmā % mama pitrā supūjitaḥ // Ram_2,110.44 //
provāca pitaraṃ tatra $ bhrātarau rāmalakṣmaṇau &
sutau daśarathasyemau % dhanurdarśanakāṅkṣiṇau \
ity uktas tena vipreṇa # tad dhanuḥ samupānayat // Ram_2,110.45 //
nimeṣāntaramātreṇa $ tad ānamya sa vīryavān &
jyāṃ samāropya jhaṭiti % pūrayāmāsa vīryavān // Ram_2,110.46 //
tena pūrayatā vegān $ madhye bhagnaṃ dvidhā dhanuḥ &
tasya śabdo 'bhavad bhīmaḥ % patitasyāśaner iva // Ram_2,110.47 //
tato 'haṃ tatra rāmāya $ pitrā satyābhisaṃdhinā &
udyatā dātum udyamya % jalabhājanam uttamam // Ram_2,110.48 //
dīyamānāṃ na tu tadā $ pratijagrāha rāghavaḥ &
avijñāya pituś chandam % ayodhyādhipateḥ prabhoḥ // Ram_2,110.49 //
tataḥ śvaśuram āmantrya $ vṛddhaṃ daśarathaṃ nṛpam &
mama pitrā ahaṃ dattā % rāmāya viditātmane // Ram_2,110.50 //
mama caivānujā sādhvī $ ūrmilā priyadarśanā &
bhāryārthe lakṣmaṇasyāpi % dattā pitrā mama svayam // Ram_2,110.51 //
evaṃ dattāsmi rāmāya $ tadā tasmin svayaṃvare &
anuraktā ca dharmeṇa % patiṃ vīryavatāṃ varam // Ram_2,110.52 //

_________________________________________________________________


anasūyā tu dharmajñā $ śrutvā tāṃ mahatīṃ kathām &
paryaṣvajata bāhubhyāṃ % śirasy āghrāya maithilīm // Ram_2,111.1 //
vyaktākṣarapadaṃ citraṃ $ bhāṣitaṃ madhuraṃ tvayā &
yathā svayaṃvaraṃ vṛttaṃ % tat sarvaṃ hi śrutaṃ mayā // Ram_2,111.2 //
rame 'haṃ kathayā te tu $ dṛḍhaṃ madhurabhāṣiṇi &
ravir astaṃ gataḥ śrīmān % upohya rajanīṃ śivām // Ram_2,111.3 //
divasaṃ pratikīrṇānām $ āhārārthaṃ patatriṇām &
saṃdhyākāle nilīnānāṃ % nidrārthaṃ śrūyate dhvaniḥ // Ram_2,111.4 //
ete cāpy abhiṣekārdrā $ munayaḥ phalaśodhanāḥ &
sahitā upavartante % salilāplutavalkalāḥ // Ram_2,111.5 //
ṛṣīṇām agnihotreṣu $ huteṣu vidhipurvakam &
kapotāṅgāruṇo dhūmo % dṛśyate pavanoddhataḥ // Ram_2,111.6 //
alpaparṇā hi taravo $ ghanībhūtāḥ samantataḥ &
viprakṛṣṭe 'pi ye deśe % na prakāśanti vai diśaḥ // Ram_2,111.7 //
rajanīcarasattvāni $ pracaranti samantataḥ &
tapovanamṛgā hy ete % veditīrtheṣu śerate // Ram_2,111.8 //
sampravṛttā niśā sīte $ nakṣatrasamalaṃkṛtā &
jyotsnāprāvaraṇaś candro % dṛśyate 'bhyudito 'mbare // Ram_2,111.9 //
gamyatām anujānāmi $ rāmasyānucarī bhava &
kathayantyā hi madhuraṃ % tvayāhaṃ paritoṣitā // Ram_2,111.10 //
alaṃkuru ca tāvat tvaṃ $ pratyakṣaṃ mama maithili &
prītiṃ janaya me vatsa % divyālaṃkāraśobhinī // Ram_2,111.11 //
sā tadā samalaṃkṛtya $ sītā surasutopamā &
praṇamya śirasā tasyai % rāmaṃ tv abhimukhī yayau // Ram_2,111.12 //
tathā tu bhūṣitāṃ sītāṃ $ dadarśa vadatāṃ varaḥ &
rāghavaḥ prītidānena % tapasvinyā jaharṣa ca // Ram_2,111.13 //
nyavedayat tataḥ sarvaṃ $ sītā rāmāya maithilī &
prītidānaṃ tapasvinyā % vasanābharaṇasrajām // Ram_2,111.14 //
prahṛṣṭas tv abhavad rāmo $ lakṣmaṇaś ca mahārathaḥ &
maithilyāḥ satkriyāṃ dṛṣṭvā % mānuṣeṣu sudurlabhām // Ram_2,111.15 //
tatas tāṃ śarvarīṃ prītaḥ $ puṇyāṃ śaśinibhānanaḥ &
arcitas tāpasaiḥ siddhair % uvāsa raghunandanaḥ // Ram_2,111.16 //
tasyāṃ rātryāṃ vyatītāyām $ abhiṣicya hutāgnikān &
āpṛcchetāṃ naravyāghrau % tāpasān vanagocarān // Ram_2,111.17 //
tāv ūcus te vanacarās $ tāpasā dharmacāriṇaḥ &
vanasya tasya saṃcāraṃ % rākṣasaiḥ samabhiplutam // Ram_2,111.18 //
eṣa panthā maharṣīṇāṃ $ phalāny āharatāṃ vane &
anena tu vanaṃ durgaṃ % gantuṃ rāghava te kṣamam // Ram_2,111.19 //
itīva taiḥ prāñjalibhis tapasvibhir $ dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ &
vanaṃ sabhāryaḥ praviveśa rāghavaḥ % salakṣmaṇaḥ sūrya ivābhramaṇḍalam // Ram_2,111.20 //