Vāhaṭa: Aṣṭāṅganighaṇṭu

Header

This file is an html transformation of sa_vAhaTa-aSTAGganighaNTu.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vanighau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vahata:
Astanganighantu
Based on the edition by Priya Vat Sharma,
Madras: The Kuppuswamy Sastri Research Institute, 1973

Input by Oliver Hellwig

TEXT WITH PADA MARKERS

Revisions:


Text

sarvajñāya namaskṛtya dravyāṇāṃ gūḍhavācinām
aṣṭāṅgasaṃgrahoktānāṃ nighaṇṭur abhidhīyate // VAnigh_1

vidārīpañcāṅgulavṛścikālīvṛścīvadevāhvayaśūrpaparṇyaḥ
kaṇḍūkarī jīvanāhvasvasaṃjñe dve pañcake gopasutā tripādī // VAnigh_2

vidāryādir ayaṃ hṛdyo bṛṃhaṇo vātapittahā
śoṣagulmāṅgamardordhvaśvāsakāsaharo gaṇaḥ // VAnigh_3

vidārī gajavājīṣṭā vṛṣagandhekṣugandhikā
śṛgālikā puṣpavallī śuklakandā palāśikā // VAnigh_4

kṣīrekṣuvallīgandhānyā kṣīraśuklā payasvinī
vallīpalāśikā kṣīravidārī śreṣṭhakandakaḥ // VAnigh_5

pañcāṅgulo vardhamānaś citro gandharvahastakaḥ
uruvūkas tathairaṇḍa āmaṇḍo vātanāśanaḥ // VAnigh_6

raktairaṇḍo dvitīyas tu vyāghro vyāghratalopamaḥ
nakrāhidaṃṣṭrikā kolī vṛścikāly uṣṭradhūmakaḥ // VAnigh_7

kāleyī dhūmrapattroṣṭrā viśalyā sarpadaṃṣṭrikā
punarnavā varṣaketuḥ vṛścīvaḥ śvetamūlakaḥ // VAnigh_8

varṣābhūḥ dīrghapattrā ca vikasas tu kaṭhillakaḥ
sunāḍiko raktapuṣpo viśākho maṇḍalacchadaḥ // VAnigh_9

sahadevā mahāgandhā devagandhā balāhvayā
gāṅgerukī nāgabalā kharabandhā niśāhvayā // VAnigh_10

viśvadevā jhaṣā kālā tathā cāśvagavedhukā
mudgaparṇī sahā sūpyaparṇī mārjāragandhikā // VAnigh_11

kākamudgā kṣudrarasā cāsrapittaharā sarā
piśācī siṃhavinnā ca māṣaparṇī mahāsahā // VAnigh_12

markaṭī cātmaguptā ca kaṇḍūkṛt kapikacchurā
vṛṣyabījā galekaṇḍūkarī śārdulavigrahā // VAnigh_13

phaṇijihvāparṇy abhīruḥ pīvarīndīvarī varī
sūkṣmapattrā dvīpiśatruḥ śatamūlī śatāvarī // VAnigh_14

kākolī kavarī vīrā dhvāṅkṣolī kṣīraśuklikā
jīvantī jīvanī jīvā śākaśreṣṭhā sumaṅgalā // VAnigh_15

payasyā payasī poṭagalā jñeyārkapuṣpikā
jīvakaḥ kūrcanibhas tu vṛṣāṇī vṛṣabho vṛṣaḥ // VAnigh_16

pṛśniparṇī pṛthakparṇī dhāvanī kalaśī guhā
śṛgālavinnā lāṅgūlī sthirā kroṣṭukapucchikā // VAnigh_17

vidārigandhāṃśumatī śālaparṇī sthirā dhruvā
triparṇy atiguhā saumyā mahākṣī tanvikā matā // VAnigh_18

vyāghrī nidigdhikā kṣudrā drāvaṇī kaṇṭakārikā
siṃhā ca kṣudravārttākī bṛhatī bahuputrikā // VAnigh_19

vārttākī hiṅgulī siṃhī bhāṇṭākī duṣpradharṣiṇī
gokaṇṭako gokṣurakaḥ śvadaṃṣṭrā ca trikaṇṭakaḥ // VAnigh_20

kanyā gopī kṛṣṇavallī sārivā phāṇijihvikā
sugandhimūlā bhadrā ca sugandhā gopavally api // VAnigh_21

haṃsapādī raktapādī tripādī kīṭamārikā
dhṛtarāṣṭrapadī caiva mṛtamandātiparṇikā // VAnigh_22

sārivośīrakāśmaryamadhūkaśiśiradvayam
yaṣṭī paruṣakaṃ hanti dāhapittāsratṛḍjvarān // VAnigh_23

sārivādigaṇaṃ vakṣye purā proktā tu sārivā
vīraṇyābhayalāmajjakośīram amṛṇālakam // VAnigh_24

vīraṃ vīraṇamūlaṃ ca bahumūlaṃ raṇapriyā
kāśmaryabhīruḥ śrīparṇī kāśmaryaṃ kaṭphalaṃ tathā // VAnigh_25

ḍolāphalas tīkṣṇasāro madhūko guḍapuṣpakaḥ
madhupuṣpo lodhrapuṣpo vānaprastho madhudrumaḥ // VAnigh_26

jñeyo madhūlasaṃjño 'pi madhūko vārisaṃsthitaḥ
chade hrasvas tailapuṣpas tulyas tu rasavīryataḥ // VAnigh_27

bhadraśriyaṃ malayajaṃ gośīrṣaṃ śvetacandanam
kucandanaṃ tāmravarṇaṃ lohitaṃ raktacandanam // VAnigh_28

yaṣṭī madhukayaṣṭyāhvā madhukaṃ klītakāhvayam
paruṣako mṛduphalo roṣajo dhanvanacchadaḥ // VAnigh_29

kṛṣṇāgranthikakākamācicavikāviśvauṣadhājājibhiḥ pāṭhārāmaṭhareṇukāgajakaṇāsiddhārthacitroṣaṇaiḥ
spṛkkā jātyajamodahiṅgutruṭibhiḥ bhārṅgīvilaṅgānvitaiḥ ebhir viṃśatibhiḥ kaphāmayaharaḥ kṛṣṇādiko 'yaṃ gaṇaḥ // VAnigh_30

pippalī māgadhī kṛṣṇā vaidehī capalā kaṇā
upakulyā kaulanāmā śauṇḍī syāt tīkṣṇataṇḍulā // VAnigh_31

kākamācī gucchaphalā svaryā maricikā phalā
kākolī cavikā cavyaṃ granthilā kolavallikā // VAnigh_32

śuṇṭhī mahauṣadhaṃ viśvaṃ nāgaraṃ viśvabheṣajam
ajājī jīrakaṃ mātā medhyaṃ syād auttarāpatham // VAnigh_33

kṛṣṇajīreti kākolī kālikodgāraśodhanī
jīraṇā kārabhī yoniśūlaghnī copakuñcikā // VAnigh_34

mālavī triśirā pāṭhā prācīnā vṛttaparṇikā
ambaṣṭhā sthāpanī vīrā bodhakī ca kucelikā // VAnigh_35

jantughnaṃ jaraṇaṃ hiṅgu bhūtaghnaṃ vastihiṃsakaḥ
kapilā reṇukā kauntī rājaputrī hareṇukā // VAnigh_36

śreyasī syād gajakaṇākṛtrimācavikāphalā
āsurī sarṣapo rājī nāsāsaṃvedanaḥ kaṭuḥ // VAnigh_37

siddhārthako bhūtanāśo rakṣoghnaḥ śvetasarṣapaḥ
tilā kaṭvī matsyapittā kaṭukā śakulādanī // VAnigh_38

vallījaṃ yavaneṣṭaṃ syān maricaṃ tīkṣṇam ūṣaṇam
spṛkkā spṛk brāhmaṇī devī piśunā ca latā satī // VAnigh_39

jātīphalaṃ majjasāraṃ jātī madanaśauṇḍikau
ajamodā kharāhvā ca bastamodā ca markaṭī // VAnigh_40

elā tu drāviḍī tutthā sūkṣmailā bahulā truṭiḥ
bhārṅgī gardabhaśākaṃ ca padmā brāhmaṇayaṣṭikā // VAnigh_41

padmakapuṇḍrau vṛddhitugarddhayaḥ śṛṅgy amṛtā daśa jīvanasaṃjñāḥ /
stanyakarā ghnantīraṇapittaṃ prīṇanajīvanabṛṃhaṇavṛṣyāḥ // VAnigh_42*

padmakādigaṇaṃ vakṣye hemapadmaṃ tu padmakam
prapauṇḍarīkaṃ śrīpuṣpaṃ puṇḍrāhvaṃ mūlasādhanam // VAnigh_43

vṛddhis tu śrāvaṇī puṣṭiḥ mahāvṛddhiḥ parocyate
tavakṣīrī tuṣā śubhrā vaṃśākhyā vaṃśarocanā // VAnigh_44

śṛṅgī smṛtā mahāghoṣā jñeyā karkaṭaśṛṅgikā
guḍūcī kuṇḍalī chinnaruhā kāṇḍodbhavāmṛtā // VAnigh_45

madhuparṇī vayaḥsthā ca maṇḍalī tantrikā smṛtā
śalyaparṇī maṇicchidrā medā medaḥsamudbhavā // VAnigh_46

mahāmedā vṛkṣaruhā mahāpuruṣadantikā
daśānāṃ jīvanīyānāṃ saṃjñā tu parikīrtitā // VAnigh_47

paruṣakaṃ varā drākṣā kaṭphalaṃ katakāt phalāt
rājāhvaṃ dāḍimaṃ śākaṃ tṛṇmūtrāmayavātajit // VAnigh_48

paruṣādigaṇaṃ vakṣye purā proktaṃ paruṣakam
varottamā ca triphalā śreṣṭhā cāpi phalatrayam // VAnigh_49

prāṇadā pūtanāmoghā harītaky abhayā jayā
pathyāmṛtā haimavatī kāyasthā rohiṇī smṛtā // VAnigh_50

akṣaḥ kaliḥ karṣaphalo vindhyajāto vibhītakaḥ
koraṅgako mṛduphalo dhātrī cāmalakī śivā // VAnigh_51

rohiṇī khaṭvalā proktā drākṣā mṛduphalā tathā
mṛdvīkā tūttamaphalā gostanī cauttarāpathā // VAnigh_52

hemavalko mahāvalko bhadravṛkṣaś ca kīrtitaḥ
katakasya phalaṃ kātyaṃ jñeyaṃ vāriprasādanam // VAnigh_53

rājādanaṃ kṣīraśuklaṃ rājāhvaṃ vānarapriyam
śukeṣṭaṃ dāḍimaṃ caiva raktabījaphalāhvayam // VAnigh_54

svādvamlaṃ rocanaṃ caiva dvitīyam amladāḍimam
bṛhacchadas tathā śāko varadāruḥ kharacchadaḥ // VAnigh_55

añjanaṃ phalinī māṃsī padmotpalarasāñjanam
sailāmadhukanāgāhvaṃ viṣāntardāhapittanut // VAnigh_56

smṛtaṃ srotoñjanaṃ vīram añjanaṃ yāmunaṃ tathā
srotodbhavam atho nādyaṃ sauvīraṃ netrabhūṣaṇam // VAnigh_57

phalinī kolagirikā śyāmā kāntā priyaṅgukā
piśācī naladaṃ māṃsī jaṭilā bhūtakeśinī // VAnigh_58

nalinaṃ puṣkaraṃ padmam aravindaṃ kuśeśayam
paṅkeruhaṃ tāmarasaṃ sārasaṃ sarasīruham // VAnigh_59

bisaprasūnarājīvajalajāmbhoruhāṇi ca
indīvaraṃ kuvalayaṃ nīlaṃ nīlotpalaṃ tathā // VAnigh_60

saugandhikaṃ tu kalhāraṃ raktotpalasugandhike
dravāhvam amṛtāsaṅgakṛtaṃ tārkṣyo rasāñjanam // VAnigh_61

elā tu drāviḍī proktā bahulā truṭisaṃjñakā
hemapuṣpaṃ tu nāgāhvaṃ kesaraṃ nāgakesaram // VAnigh_62

paṭolakaṭurohiṇīcandanaṃ madhusravaguḍūcīpāṭhānvitam
nihanti kaphapittakuṣṭhajvarān viṣaṃ vamim arocakaṃ kāmalām // VAnigh_63

paṭolādis tu rājīmat kulakaṃ ca paṭolakam
kharacchadaḥ pāṇḍuphalo rājamānyo 'mṛtāphalaḥ // VAnigh_64

pīluparṇī madhurasā mūrvā cātirasā smṛtā
madhusravā pīlupattrā moraṭī kṣīramoraṭam // VAnigh_65

guḍūcīpadmakāriṣṭadhānakāraktacandanam
pittaśleṣmajvaracchardidāhatṛṣṇāghnam agnikṛt // VAnigh_66

nimbo 'riṣṭo guḍūcyādau picumāndaḥ śukapriyaḥ
dhānyā kustumburuḥ dhānyaṃ dhanikā dhānyakaṃ tathā // VAnigh_67

āragvadhendrayavapāṭalikākatiktānimbāmṛtāmadhurasāsruvavṛkṣapāṭhāḥ
bhūnimbasairyakapaṭolakarañjayugmasaptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ // VAnigh_68

āragvadhādir jayati chardikuṣṭhaviṣajvarān
kaphaṃ kaṇḍūṃ pramehaṃ ca duṣṭavraṇaviśodhanaḥ // VAnigh_69

āragvadho rājavṛkṣaḥ śamyākaś caturaṅgulaḥ
ārevato vyādhighātaḥ pragrahaḥ kṛtamālakaḥ // VAnigh_70

kaliṅgakas tv indrayavo vatsakaḥ kauṭajaṃ phalam
pāṭalī dīrghavṛttā ca sthalyāmoghāmbuvāsinī // VAnigh_71

vṛttatuṇḍā kākatiktā śārṅgeṣṭāṅgāravallikā
vyāghrapādaḥ sruvataruḥ svādukaṇṭo vikaṅkataḥ // VAnigh_72

kirātatikto bhūnimbaḥ kattṛṇaḥ kāṇḍatiktakaḥ
sairyakas tu sahacaraḥ saryako mṛdupuṣpakaḥ // VAnigh_73

bāṇaḥ smṛto nīlapuṣpaḥ dhīraśauryakaghośvarāḥ
pūtikarañjaḥ kaiḍaryaḥ prakīryaś cirabilvakaḥ // VAnigh_74

udakīryo naktamālaḥ karañjo lājapuṣpakaḥ
saptacchado 'yugmapattraḥ saptāhvo gucchapuṣpakaḥ // VAnigh_75

citrako dvīpisaṃjñas tu vahniparyāyavācakaḥ
raktacitras tathānyas tu mahāṅgaḥ kālamūlakaḥ // VAnigh_76

pānīyavallī suṣavī bṛhadvally utpalacchadā
gālo rāṭho 'tha madanaḥ piṇḍītaḥ karahāṭakaḥ // VAnigh_77

śalyakaiḍaryavṛkṣaḥ syāc chardanas tagaraḥ phalam
ghoṇṭo muṇṭhagopaghoṇṭau padmakī markaṭāhvayā // VAnigh_78

asanatiniśabhūrjaśvetavāhaprakīryā khadirakadarabhaṇḍīśiṃśapāmeṣaśṛṅgyaḥ
trihimatalapalāśāḥ joṅgakaḥ śākaśālau kramukadhavakaliṅgacchāgakarṇāśvakarṇāḥ // VAnigh_79

asanādir vijayate śvitrakuṣṭhakaphakrimīn
pāṇḍurogaṃ pramehaṃ ca medodoṣanibarhaṇaḥ // VAnigh_80

asanādau pītasāraḥ priyako bījako 'sanaḥ
syandanaḥ stimito nemiḥ rathadruḥ sarvasādhakaḥ // VAnigh_81

bhūrjo bhurjo bahupuṭo mṛdutvak cāsthiracchadaḥ
pārtho 'rjunaḥ śvetavāhaḥ kakubhaḥ phālgunāhvayaḥ // VAnigh_82

gāyatrī khadiro gītā kuṣṭhaghno bālapattrakaḥ
kadaraḥ khadiraḥ sāraḥ koṭarī śyāmasārakaḥ // VAnigh_83

bhaṇḍī śukadruḥ plavaṃgaḥ śirīṣo mṛdupuṣpakaḥ
kapilā śiṃśapā kṛṣṇasāro maṇḍalapattrakaḥ // VAnigh_84

bastāntrī meṣaśṛṅgī ca cakṣuṣyā bahulāṅgikā
kāleyakaṃ pītasāraṃ tṛtīyaṃ varṇakṛddhimam // VAnigh_85

tāḍas tālo dīrghatarus tṛṇarājas tribījakaḥ
palāśaḥ kiṃśuko vātarodho brahmataruḥ paṭuḥ // VAnigh_86

joṅgakaḥ śītaśamano lohanāmāgaruḥ smṛtaḥ
sajahviḥ śrīkaraḥ śālo raso niryāsarālakau // VAnigh_87

dhavo dṛḍhatarur gauraḥ śakaṭākṣo marūdbhavaḥ
kramukaṃ kaivukaṃ pūgaṃ kaṣāyaṃ madhur āhvayam // VAnigh_88

śvetaghnaḥ śītaśamanaḥ bastakarṇo 'jakarṇakaḥ
śasyasaṃvaraṇaḥ śūraḥ kuśikaś cāśvakarṇakaḥ // VAnigh_89

varuṇasairyakayugmaśatāvarīdahanamoraṭabilvaviṣāṇikāḥ
dvibṛhatīdvikarañjajayādvayaṃ bahalapallavadarbharujākarāḥ // VAnigh_90

varuṇādiḥ kaphaṃ medo mandāgnitvaṃ niyacchati
āḍhyavātaṃ śiraḥśūlaṃ gulmaṃ cāntaḥ savidradhim // VAnigh_91

varuṇādau śvetapuṣpo varuṇo varaṇaḥ smṛtaḥ
śaṭālavṛkṣo bilvo 'strī pūtivāto mahāphalaḥ // VAnigh_92

mālūraḥ śrīphalaḥ śaivaḥ śāṇḍilyaḥ śrīnivāsakaḥ
mahākālyajaśṛṅgī ca kūrcaparṇī viṣāṇikā // VAnigh_93

jayāgnimantho 'raṇikā takkārī vaijayantikā
śigruḥ śobhāñjanas tīkṣṇagandho bahalapallavaḥ // VAnigh_94

muraṅgī śigruko raktapuṣpo madhuraśigrukaḥ
tṛtīyo madhuraḥ siṃśakesaro madhuśigrukaḥ // VAnigh_95

sitaṃ tīkṣṇaṃ śigrubījaṃ śvetāṅgaṃ maricāhvayam
darbhaḥ kuśo lavaḥ sthūlaḥ sūkṣmo vedapavitrakaḥ // VAnigh_96

rujākaras tv ārtagalo huṃkāro bhīṣaṇāhvayaḥ
jālavṛkṣo duṣpradharṣaḥ svādutiktaphalaḥ smṛtaḥ // VAnigh_97

ūṣakas tutthakaṃ hiṅgu kāsīsadvayasaindhavam
saśilājatu kṛcchrāśmagulmamedaḥkaphāpaham // VAnigh_98

ūṣakādau tu vṛṣako vūṣako rucakāhvayaḥ
ūṣo niḥsārakaḥ siṃho mūtravṛddhikaraḥ smṛtaḥ // VAnigh_99

kaṭhinaṃ tutthakaṃ dvedhā karparaṃ barhikaṇṭakam
jantughnaṃ jaraṇaṃ hiṅgu rāmaṭhaṃ bhūtanāśanam // VAnigh_100

kāsīsaṃ pāṃśudhāvākhyaṃ dvitīyaṃ puṣpasaṃjñakam
saindhavaṃ māṇimanthaṃ ca nādeyaṃ lavaṇottamam // VAnigh_101

śilājaṃ dhātujaṃ jñeyaṃ mandarotthaṃ śilājatu
pārvataṃ śailaniryāsaḥ girijaṃ ca śilāhvayam // VAnigh_102

vellantarāraṇikabūkavṛṣāśmabhedagokaṇṭakotkaṭasahācarabāṇakāśāḥ
vṛkṣādanīnalakuśādvayaguṇṭhagundrābhallūkamoraṭakuraṇṭakarambhapārthāḥ // VAnigh_103

vargo vīratarādyo 'yaṃ hanti vātakṛtān gadān
aśmarīśarkarāmūtrakṛcchrāghātarujāharaḥ // VAnigh_104

vellantaro vīratarur gaṇe vīratarādike
vasukaḥ sthūlapuṣpaś ca bukaś ceśvaramallikā // VAnigh_105

siṃhāsyaḥ karkaṭaś caiva vṛṣakaś cāṭarūṣakaḥ
veṇupatrī vṛṣā pārvī parvaṇī vaṃśapatrikā // VAnigh_106

aśmabhedī śilābhedī jñeyā pāṣāṇabhedikā
utkaṭā sūkṣmapatrā ca dīrghalohitayaṣṭikā // VAnigh_107

śarekṣukusumau bāṇaḥ sa kāṇḍekṣunibhāṅghrikaḥ
śvetacāmarakaḥ kāśo gundrā syād gucchapuṣpikā // VAnigh_108

vṛkṣādanī tu śikharo vandākaḥ kāmavṛkṣakaḥ
mṛdupuṣpo 'tha suṣiro nadīstho nalako nalaḥ // VAnigh_109

guṇṭho vṛttatṛṇaḥ śuṇṭhaḥ śṛṅgaverābhamūlakaḥ
bhallūko bhūtavṛkṣaś ca śyonākaś caiva ṭuṇṭukaḥ // VAnigh_110

śrīhastinī kuraṭakā picukaḥ śitivārakaḥ
kṛṣṇasūkṣmaphalā yuktapuṣpā mastakamañjarī // VAnigh_111

karambhaḥ karkaśo yugmaphalā cottamakanyakā
kapotavaṅkā varadā ravibhaktā suvarcalā // VAnigh_112

rodhraśābarakarodhrapalāśāḥ jiṅgiṇīsaralakaṭphalayuktāḥ
kutsitāmbakadalīgataśokāḥ sailavāluparipelavamocāḥ // VAnigh_113

eṣa rodhrādiko nāma medaḥkaphaharo gaṇaḥ
yonidoṣaharaḥ stambhī varṇyo viṣavināśanaḥ // VAnigh_114

lodhrādau tilvako lodhras tirīṭaḥ paṭṭikāhvayaḥ
dvitīyaḥ śābaraḥ śveto ghanatvak cākṣibheṣajaḥ // VAnigh_115

jiṅgiṇī jhiṅgiṇī jñeyā mocakī guḍamañjarī
pūtikāṣṭhaṃ devavṛkṣaḥ saralo devadārukaḥ // VAnigh_116

surakāṣṭhaṃ bhadradāruḥ devaparyāyavācakaḥ
sugandhā suvahā rāsnā yuktāhvā gandhanākulī // VAnigh_117

surabhiś ca kadambaś ca kuñcitāṅgo haripriyaḥ
rambhā tu kadalī mocā vṛttapuṣpāṃśumatphalā // VAnigh_118

aśoko vigataśokaḥ subhagas tāmrapallavaḥ
elavālukam aileyaṃ bāleyaṃ harivālukam // VAnigh_119

kuṭannaṭaṃ plavaṃgaṃ ca vitunnaṃ paripelavam
surabhiḥ sallakī mocā mahārambhā gajapriyā // VAnigh_120

arkālakau nāgadantī viśalyā bhārṅgī rāsnā vṛścikālī prakīryā
pratyakpuṣpī pītatailodakīryā śvetāyugmaṃ tāpasānāṃ ca vṛkṣaḥ // VAnigh_121

ayam arkādiko vargaḥ kaphamedoviṣāpahaḥ
kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ // VAnigh_122

arkādau tu sadāpuṣpā sūryāhvārkas tu rūpikā
mandāraḥ śvetakusumo 'larko vikaraṇaḥ smṛtaḥ // VAnigh_123

nāgadantī śvetaghaṇṭā nāginī pūrvapuṣpikā
viśalyā halinī vahmijihvā lāṅgalikā smṛtā // VAnigh_124

bhārṅgī phañjī ca pālindī dvijayaṣṭiḥ sugandhikā
apāmārgaḥ śaikharikaḥ pratyakpuṣpī mayūrakaḥ // VAnigh_125

kākādanī pītatailā vegā kākāṇḍakī tathā
jyotiṣmatī pītatailā vegā kaṅguṇikā smṛtā // VAnigh_126

śvetā sunābhiḥ kaṭabhī kiṇihī madhureṇukā
kaṭaṃbharā mahāśvetā kālindī kaṭabhī sitā // VAnigh_127

kumāryākhyā mahāśvetā vandhyā karkoṭakī tathā
iṅgudas tiktamañjā ca pīlukas tāpasadrumaḥ // VAnigh_128

surasayugaphaṇijjaṃ kālamālā viḍaṅgaṃ kharabusavṛṣakarṇī kaṭphalaṃ kāsamardaḥ
kṣavakasarasibhārṅgīkārmukāḥ kākamācī kulahalaviṣamuṣṭī bhūstṛṇo bhūtaveśī // VAnigh_129

surasādir gaṇaḥ śleṣmamedaḥkṛminiṣūdanaḥ
pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ // VAnigh_130

surasādau gaṇe dvedhā surā kṛṣṇagarur ataḥ
svādugandhicchadā caiva kāyasthā tulasī tathā // VAnigh_131

phaṇijjako mañjarīkas tīkṣṇagandhaḥ sugandhikaḥ
kṛṣṇasarjakaḥ kālamālaḥ vaṭhiñjarakuṭherakau // VAnigh_132

viḍaṅgaṃ kṛmijid balyaṃ kirīṭaṃ śvetataṇḍulam
śūkātmakaḥ kharabusau maruvaḥ kharapattrakaḥ // VAnigh_133

vṛṣakarṇyākhukarṇī ca tathā bhūmipariśrayā
rājakṣavaḥ pītapuṣpaḥ kāsaghnaṃ kāsamardakaḥ // VAnigh_134

udvegajananas tīkṣṇaḥ kṣavakaḥ kṣudvibodhakaḥ
kapitthapattrī jharasī nirjharā jharapattrikā // VAnigh_135

prācīnā bodhakī kāntā kāmukā raktamañjarī
mādhavī syād amuktaś ca suvasanto 'timuktakaḥ // VAnigh_136

kākamācī gūḍhaphalā kākāhvā mācikāpi ca
volo vṛddhaḥ kulahalo jambūlo bhūkadambakaḥ // VAnigh_137

viṣamuṣṭiś ca karkoṭī kṣayāhvā keśamuṣṭikā
putrāñjaliḥ bhūtakeśī bhūstṛṇo guhyabījakaḥ // VAnigh_138

bhūtāveśī bhūtakeśī nirguṇḍī tinduvārakaḥ
śephālikā śvetapuṣpā śvetanirguṇḍikā smṛtā // VAnigh_139

muṣkakasnugvarādvīpipalāśadhavaśiṃśapāḥ
gulmamehāśmarīpāṇḍumedo 'rśaḥkaphaśukrajit // VAnigh_140

muṣkakādau tu śikharī muṣkako mokṣakas tathā
kālamuṣkaḥ kṣāravṛkṣaḥ kṣīṇavāriphalaḥ smṛtaḥ // VAnigh_141

sudhā vajrī mahāvṛkṣo granthilā snug guḍā snuhī
samantadugdhā śvajihvapatraś ca yugmakaṇṭakaḥ // VAnigh_142

vatsakamūrvābhārṅgīkaṭukā marīcaṃ ghuṇapriyā ca gaṇḍīram /
elā pāṭhā jājī kaṭvaṅgaphalājamodasiddhārthavacāḥ // VAnigh_143*

jīrakahiṅguviḍaṅgaṃ paśugandhā pañcakolakaṃ hanti /
calakaphamedaḥpīnasagulmajvaraśūladurnāmnaḥ // VAnigh_144*

vanatikto vatsakādau kuṭajo girimallikā
vṛkṣakaḥ śakravṛkṣaś ca vatsakaḥ kuṭajas tathā // VAnigh_145

bhaṅgurātiviṣā mādrī śuklakandā ghuṇapriyā
dvitīyā tu prativiṣā śvetaraktaviṣā matā // VAnigh_146

dīrghavṛnto mahānimbaḥ kaṭvaṅgo 'ralutiktakaḥ
dīpyakaṃ tv ajamodas tu yavānī jaraṇāhvayā // VAnigh_147

vacogragandhā jaṭilā ṣaḍgranthā haimavatyapi
śuklā yā sā svādukandā suvāsā himasaṃbhavā // VAnigh_148

vacājaladadevāhvanāgarātiviṣāmayāḥ
haridrādvayayaṣṭyāhvakalaśīkuṭajodbhavāḥ // VAnigh_149

vacāharidrādigaṇāv āmātīsāranāśanau
medaḥkaphāḍhyapavanastanyadoṣanibarhaṇau // VAnigh_150

vacādau prāg vacā proktā mustā tu jaladāhvayā
gāṅgeyī kuruvindā ca devāhvā bhadramustakam // VAnigh_151

haridrādigaṇaṃ vakṣye gaurī śyāmā ca nirviṣā
niśā kṣapā ca rātriś ca varā lomaśamūlikā // VAnigh_152

svarṇavarṇā haridrā tu niśāhvā rajanī tathā
dārvī kaṭaṃkaṭerī ca parjanyā ca pacampacā // VAnigh_153

priyaṅgupuṣpāñjanayugmapadmāḥ padmādrajo yojanavallyanantā
mānadrumo mocarasaḥ samaṅgā punnāgaśītaṃ madanīyahetuḥ // VAnigh_154

ambaṣṭhā madhukaṃ namaskarī nandīvṛkṣapalāśakacchurā
rodhraṃ dhātakibilvapeśike kaṭvaṅgaṃ kamalodbhavaṃ rajaḥ // VAnigh_155

gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau
sandhānīyau hitau pitte vraṇānām api ropaṇau // VAnigh_156

priyaṅgvādigaṇe pūrvaṃ priyaṅguḥ samudāhṛtā
padmāsitāravindā ca cāraṭī padmacāriṇī // VAnigh_157

rajaḥ parāgaṃ kiñjalkaṃ kesaraṃ padmasaṃbhavam
mañjiṣṭhā vijayā raktā samaṅgā vikasāruṇā // VAnigh_158

mañjukā raktayaṣṭī ca tāmrā yojanavally api
anantā dīrghamūlā ca samudrānto yavāsakaḥ // VAnigh_159

sāradruḥ śālmalī mocā purāṇī raktapuṣpikā
niryāso yas tu śālmalyāḥ sa mocarasasaṃjñakaḥ // VAnigh_160

samaṅgā śatapattrā ca tathaivāñjalikārikā
namaskārī raktamūlā tathā puṣpāvarodhikā // VAnigh_161

puṃnāgaḥ puruṣāhvaś ca tuṅgākhyo raktakesaraḥ
namerur devapuṃnāgaḥ skandhapuṣpaḥ surāhvayaḥ // VAnigh_162

madahetuḥ sindhupuṣpī dhātakī madayantikā
kuñjarā harisārā ca madavīryā madapriyā // VAnigh_163

ambaṣṭhādau smṛtāmbaṣṭhā sahasrī bahumūlakaḥ
madhuparṇī kekiśikhā mayūrāhvā śikhī tathā // VAnigh_164

nandīvṛkṣaḥ prarohī ca jayavṛkṣendravṛkṣakau
kacchurā paṇihārī ca tīkṣṇapattrā marudbhavā // VAnigh_165

mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalīviṣākhyāḥ
kuṣṭhaṃ kuṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca // VAnigh_166

mustādike gaṇe mustā pūrvam eva prakīrtitā
tiktā ca kaṭukā jñeyā rohiṇī kaṭurohiṇī // VAnigh_167

sphoṭaśophakṣatakaraṃ bhallātakam aruṣkaram
pākalaṃ vāri bhāvyaṃ ca vāpyaṃ kuṣṭhaṃ gadāhvayam // VAnigh_168

nyāgrodhapappalasadāphalarodhrayugmaṃ jambudvayārjunakapītanasomavalkāḥ
plakṣāmravañjulapiyālapalāśanandīkolīkadambaviralāmadhukaṃ madhūkam // VAnigh_169

nyagrodhādir gaṇo vraṇyaḥ saṃgrāhī bhagnasādhanaḥ
medaḥpittāsratṛḍdāhayoniroganibarhaṇaḥ // VAnigh_170

nyagrodhādau yakṣavāso nyagrodho bahupād vaṭaḥ
aśvatthaḥ pippalo bodhiś caityadruś calapattrakaḥ // VAnigh_171

udumbaraḥ kṛmiphalaḥ supratiṣṭhaḥ sadāphalaḥ
bṛhatphalā rājajambūḥ kākajambvalpasasyakā // VAnigh_172

phalaśreṇī varaḥ proktaḥ kapicūtaḥ kapītanaḥ
plakṣaḥ kupippalaḥ plāvo gardabhāṇḍaḥ kapītanaḥ // VAnigh_173

āmraś cūtaś cāvatalaḥ kāntaḥ piṇḍaphalas tathā
vasantadūtī mākandā bhṛṅgeṣṭā kokilapriyā // VAnigh_174

rasāladruḥ sahakāraḥ saurabhaḥ kokilapriyaḥ
nādeyo vañjulaḥ prokto vidulo vetaso 'paraḥ // VAnigh_175

priyālas tu kharaskandhaś cāro drākṣārasapriyaḥ
karkandhūḥ kāṣṭhakṛt kolī badarī yugmakaṇṭakaḥ // VAnigh_176

visphūrjanī vikaraṇī tindukī viralā smṛtā
kālaskandho nīlasāro dvitīyaḥ kākatindukaḥ // VAnigh_177

vakraśalyā kṛṣṇaphalā viralā gṛdhranakhy api
gandhayuktā sāravastrā durdharṣā kuṇḍalī smṛtā // VAnigh_178

elāyugmaturuṣkakuṣṭhaphalinīmāṃsījaladhyāmakaṃ spṛkkācorakacocapattratagarasthauṇeyajātīrasāḥ
śuktivyāghrinakho 'marāhvamaguruḥ śrīvāsakaḥ kuṅkumaṃ caṇḍāgugguladevadhūpakhapurāḥ puṃnāganāgāhvayam // VAnigh_179

elādiko vātakaphau viṣaṃ viniyacchati
varṇaprasādanaḥ kaṇḍūpiṭikākoṭhanāśanaḥ // VAnigh_180

elādike pūrvam uktā sūkṣmailānyā tu kathyate
bhadrailā bṛhadelā tu sthūlailā tripuṭodbhavā // VAnigh_181

suhelā ca suṣeṇī ca reṇukā kāntanāmikā
piṇḍī turuṣkajaṃ tailaṃ pirāyākaṃ kṛtrimaṃ kapiḥ // VAnigh_182

hrīveraṃ vāri keśāhvam udīcyaṃ bālakaṃ jalam
dhyāmakaṃ śabalaṃ gandhaṃ spṛkkā devī latā satī // VAnigh_183

corako granthiparṇī syāt śaṭī somasamudbhavā
varāṅgaṃ carmanāmā ca cocaṃ tvak ca varāṅgakam // VAnigh_184

romaśaṃ chadanaṃ pattraṃ tamālaṃ romaśīphalam
bahiṣṭhaṃ tagaraṃ vakraṃ nataṃ kālānusāri ca // VAnigh_185

cāraṭī śukabarhākhyaṃ sthauṇeyaṃ tailapītakam
jātīraso raso bolaṃ śuktiḥ kararuho nakhaḥ // VAnigh_186

badarīpattrakaṃ caiva jñeyo nāgahanus tathā
samudrajo vyāghranakho vijñeyo vyāghranāmakaḥ // VAnigh_187

śrīveṣṭako vāyasako dadhināmā ca kīrtitaḥ
kāśmīraṃ kuṅkumaṃ raktaṃ vāhlīkaṃ ghusṛṇaṃ varam // VAnigh_188

krodhanā piśunā caṇḍā caurī śaṅkhinikā matā
mahiṣākṣo niśācārī kauśiko gugguluḥ puraḥ // VAnigh_189

rālas tu devadhūpaḥ syāt śālaḥ sarjarasāhvayaḥ
kundurur medakaḥ kundro vijñeyaḥ khapuras tathā // VAnigh_190

śyāmādantīdravantīkramukakuṭaraṇāśaṃkhinī carmasāhvā svarṇakṣīrīgavākṣīśikharirajanakacchinnarohākarañjāḥ
bastāntrī vyādhighāto bahalabahurasas tīkṣṇavṛkṣāt phalāni śyāmādyo hanti gulmaṃ viṣamarucikaphau hṛdrujaṃ mūtrakṛcchram // VAnigh_191

masūravidalā śyāmā śyāmādo kālameṣikā
suṣeṇikā śaśāhvā ca kālindī kālikā smṛtā // VAnigh_192

citrā mukūlako dantī nikumbhaḥ śambaras tathā
udumbaracchadā hastidantī syād upacitrakā // VAnigh_193

nyagrodhāhvā sutatreṇī dravanty undurukarṇikā
kumbhastrī bhaṭṭinī sūtrā śyāmā kuṭaraṇā trivṛt // VAnigh_194

śaṅkhinī tiktalā vakrī yavatiktā kiśorikā
śaṅkhāvartā śaṅkhapuṣpī viśikhā nāhikā smṛtā // VAnigh_195

sātalā saptalā carmakaṣāhvāvartakī smṛtā
anyeṣāṃ tu tathā brāhmī brahmanāmā tu kīrtitā // VAnigh_196

svarṇakṣīrī haimavatī kaṅkuṣṭhas tīkṣṇadugdhikā
indravāruṇikā caindrī gavākṣī gajacirbhiṭī // VAnigh_197

viśālā ca viśalyā ca saiva proktā gavādanī
girikarṇy aśvakṣurakaḥ sthāṇukarṇī gavādanī // VAnigh_198

nīlasyandā nīlapuṣpī nīlākhyā girikarṇikā
tilvakaḥ śikharī śvetatvak tirīṭo bṛhacchadaḥ // VAnigh_199

kampillako rañjanako recano raktacūrṇakaḥ
bastāntrī vṛṣagandhākhyā meṣāntrī vṛṣapattrikā // VAnigh_200

ghanabhūrirasas tv ikṣuḥ guḍamūlo 'sipattrakaḥ
tīkṣṇavṛkṣaḥ śaṇaḥ pīluḥ prokto 'nyaḥ sthāṇukas tathā // VAnigh_201

gaṇeṣu yāni dravyāṇi saṃgrahe vālpasaṃgrahe
tāny uktāny abhidhīyante viprakīrṇāny ataḥ param // VAnigh_202

pavitrapattrā maṅgalyā śamī lakṣmī ca keśanut
sohalā rudatī tanvī sūkṣmamūlāparājitā // VAnigh_203

pānīyo bījavṛkṣas tu jīvavṛkṣas tu pāśikaḥ
śuklapuṣpā bhūmilagnā hrasvāṅgā śaṅkhapuṣpikā // VAnigh_204

sūkṣmapattrā sarpagandhā sarpākṣī raktapuṣpikā
anyā tu sumahākandā nākulī nakulapriyā // VAnigh_205

viṣṇukrāntā nīlapuṣpī satīnā chardikā tathā
vāṭyālakaḥ pītapuṣpo vāṭyā bhadraudanī balā // VAnigh_206

mahābalā varṣapuṣpī śītapākī subījakaḥ
vāṭyāyanī tv atibalā bhāradvājī suparṇikā // VAnigh_207

rāmānyācchādanaphalā vāṭyā kārpāsasaṃjñakā
ajaṭā bahupattrā ca bhūdhātrī tāmalaky api // VAnigh_208

śītavīryaḥ parpaṭakaḥ tṛṣṇāghnaḥ sūkṣmapattrakaḥ
trāyantī trāyamāṇā ca pālinī bhayanāśinī // VAnigh_209

durālabhā dhanvayāso yāso duḥsparśakas tathā
kalyāṇalocano jñeyo nādeyo jalajambukaḥ // VAnigh_210

mahākadambo niculo 'napāyī jalanūpuraḥ
kiṅkirātaḥ karṇikāro gauraḥ kanakapuṣpakaḥ // VAnigh_211

mandāraḥ pāribhadrāhvo jñeyaḥ kaṇṭakīkiṃśukaḥ
pārijātaś ca rohītaḥ plīhaghno raktapuṣpakaḥ // VAnigh_212

śukanāsā tu nalikā śukaghrāṇo 'lpanālikā
śākarājo bhūtavāso gojihvā karkaśacchadā // VAnigh_213

ajākṣī vraṇanāśinī kuṣṭhaghnī phalguvāṭikā
siṃhāsyaḥ karkaṭaś caiva vṛṣo vāsāṭarūṣakaḥ // VAnigh_214

aśmantako 'mlayoniś ca jñeyo yamalapattrakaḥ
vaṃśo veṇur yavaphalaḥ suparvā ca tṛṇadhvajaḥ // VAnigh_215

karīraḥ kīcako mṛtyuphalāṅkura iti smṛtaḥ
vāraṇas taralī kumbhikarañjas tīravṛkṣakaḥ // VAnigh_216

sindhuraḥ sindhuvāraś ca śvetapuṣpāvarohitaḥ
kākodumbarikā phalguḥ bhadrodumbaravāyasī // VAnigh_217

kālāntradārī kanthārī phaṇī khadiravally api
sitā kumārikā mallī mohinī vaṭapattrikā // VAnigh_218

phenilo hastikarkoṭaḥ kāṇḍo bāṇaḥ śaṇaḥ smṛtaḥ
śleṣmāntako bahuphalaḥ śailūṣaḥ kāntavṛkṣakaḥ // VAnigh_219

kuddālakaḥ kovidāras tāmrapuṣpo yugacchadaḥ
kālakarṇī bhūtavallī balyā gandhāśvagandhikā // VAnigh_220

tintiḍīkas tu vṛkṣāmlo badarī kolasaṃjñakaḥ
karkandhūḥ hrasvabadarī vasuvṛkṣas tu dhanvanaḥ // VAnigh_221

sahasravīryas tīkṣṇāmlo varāmlas tv amlavetasaḥ
godhāpadī godhavallī paṭvamlādityanāmikā // VAnigh_222

pattrabhaṅgo mahāśyāmā kharāśvā vṛddhadārukaḥ
dāvāgnidamanī mātā kṣudrakaṇṭarikā tathā // VAnigh_223

barhiśikhāhvayā guñjā raktikā kākaṇantikā
śvetakāmbhojikā dhvāṅkṣī śvetapākī śikhaṇḍikā // VAnigh_224

tṛtīyā kṛṣṇakāmbhojī kuṇapokaḥ susādanī
jyotiṣmatī kaṅguṇikā pārāvatapadī ca sā // VAnigh_225

īśvarī nāgadamanī kīṭāriḥ sarpagandhikā
adhomukhā tv avākpuṣpī vārāhī vanamālikā // VAnigh_226

ārāmaśītalo devo gandhāḍhyaḥ kurumardakaḥ
nāgajihvā śvetaphalā kṣīriṇī cārkapuṣpikā // VAnigh_227

nimbacchadendravallī ca karabhī rucirā smṛtā
likhikā bhaktikā bhūrī navanītā prakīrtitā // VAnigh_228

jñeyā badarikāparṇī parṇakaḥ pūtikarṇakaḥ
malayūḥ vākucī caiva candrarekhā tv avalgujaḥ // VAnigh_229

cakṣuṣyā cāraṭī jñeyā tathāraṇyakulatthikā
ahimāro 'rimedas tu pītadārur haridrumaḥ // VAnigh_230

śvetatvak tīkṣṇasāraś ca vibudhas tīkṣṇasārakaḥ
vāpyāhvaṃ pauṣkaraṃ śūlaharaṃ bījāhvayaṃ matam // VAnigh_231

śarī tu suvratā jñeyā gandhāhvā somasambhavā
sahasravīryā golomī sitā dūrvā ca śādvalaḥ // VAnigh_232

kṣudravārī dugdhayutā ghaṭikā chatrapattrakā
āghoṭako brahmaphalo raktabindus tilacchadaḥ // VAnigh_233

ajākṣī lomaparṇī ca jñeyo meṣavilocanaḥ
mahāvṛkṣo mahānīlo bhṛṅgāhvo mārkavaḥ smṛtaḥ // VAnigh_234

keśarañjanako jñeyo bhṛṅgarāḍ bhṛṅgareṇukaḥ
rāmāhvārkalatārāmā taruṇī puṣpavaty api // VAnigh_235

sūryabhaktā sukhodbhāvā sūryāvartā ravipriyā
hiraṇyapuṣpī kharjūrī tāḍapattrī musaly api // VAnigh_236

ikṣvālikā tu kākekṣuḥ kāṇḍekṣur vāyasekṣukaḥ
śvetacāmarakaḥ kāśas tathekṣukusumaś ca saḥ // VAnigh_237

adhyaṇḍekṣurakaḥ sthūlakaṇṭakaḥ kokilākṣakaḥ
uccaṭā caṭakā jñeyā śikhaṇḍy āsphotakaḥ smṛtaḥ // VAnigh_238

unmattako mātulako dhuttūro hemanāmakaḥ
tripuṣpaḥ kṛṣṇadhuttūraḥ kṛṣṇapuṣpī ca mohinī // VAnigh_239

devadālī ca karkoṭī veṇī jīmūtakaḥ smṛtaḥ
dhāmārgavaḥ kośaphalo rājakośātakī smṛtā // VAnigh_240

kaṭukośātakī kṣveḍā jālinī kṛtavedhanaḥ
kaṭukālāmbunī tumbālāmbur ikṣvākusaṃjñikā // VAnigh_241

nīlinī cāraṭī jñeyā nīlinī nīlapuṣpikā
sūkṣmapādas tāmracūḍo jñeyaḥ kukkuṭapādikaḥ // VAnigh_242

godhūlikā ca gojihvā gojī kroṣṭukamūlakaḥ
aṅkolo girikolaś ca pītasāro nikocakaḥ // VAnigh_243

jālārir mehaśatruś ca bakulī talapoṭakaḥ
svarṇavarṇākaraḥ pītapuṣpako dohakāhvayaḥ // VAnigh_244

śaṇapuṣpī bṛhatpuṣpī śaṇaḥ ghaṇṭaśaṇaḥ smṛtaḥ
ubhātasī rudrapattrī gopikā bāṇakaḥ smṛtaḥ // VAnigh_245

saumyā suvarcalā brāhmī somā brahmasuvarcalā
maṇḍūkaparṇī vikrāntā cānyā brāhmī vanauṣadhiḥ // VAnigh_246

sutajīvaḥ putrajīvaḥ pavitraḥ putrasiddhikṛt
āvartakī carmaraṅgā mahājālī vibhāṇḍikā // VAnigh_247

prasāraṇī suprasarā sāraṇī supratānikā
hiṅgupattrī tu pṛthvīkā bāṣpikā kavarī smṛtā // VAnigh_248

tumburus tīkṣṇavalkaś ca tīkṣṇapattraḥ kutumburuḥ
akṣoḍaḥ parvatīyaś ca phalasneho guḍāśrayaḥ // VAnigh_249

kīreṣṭaḥ karparālaś ca svādumañjā pṛthucchadaḥ
agastiko munināmā kumbhayoniś ca sa smṛtaḥ // VAnigh_250

adhicchattrā kumbhayoniḥ droṇapuṣpī kutumbikā
kauṇḍinyaś ca mahādroṇaḥ smṛto devakutumbakaḥ // VAnigh_251

adhicchattrā gautamasthā bālagranthiḥ prakīrtitā
vatsādanī sudaśākhyā cakrāṅgī jalaśoṣakaḥ // VAnigh_252

prapunnāṭas tv eḍagajo dadrughnaś cakramardakaḥ
lakṣmaṇā putrajananī raktabinducchadā tathā // VAnigh_253

nāginī śūlinī nāgavallī matsyārjakaḥ smṛtaḥ
śṛgālaghaṇṭā vajrākṣī vajravallī tu śṛṅkhalā // VAnigh_254

palaṃkaṣā mūlakaṃ ca hiṃgunā puṣkaracchadaḥ
dadhipuṣpī tu khaṭvāṅgī khaṭvā paryaṅkapādikā // VAnigh_255

bimbī go hā tuṇḍikerī tilākhyā phalanābhikā
urvāruḥ karkaṭī proktā lomaśā ca prakīrtitā // VAnigh_256

khūrjarikas tu kāliṅgaḥ mūtralaṃ trapusaṃ smṛtam
kūṣmāṇḍakī puṣpalatā kakubhāṇḍā phalottamā // VAnigh_257

gorakṣatumbī gorakṣī kumbhālāmbur ghaṭābhidhā
cirbhiṭikā citraphalā cīnāraṃ cirbhaṭaṃ smṛtam // VAnigh_258

lambā piṇḍaphalekṣvākuḥ kaṭukā kṣatriyātmajā
mahāphalekṣurā caiva tumbikā tiktabījakā // VAnigh_259

cukrikā cāmlikā ciñcā jīvantī tintiḍī smṛtā
cukrikā tv amlacāṅgerī suniṣaṇṇadalā tathā // VAnigh_260

upodakam upodī ca kṣudrakā podakī tathā
jīvantiko raktaśākaḥ kalambī vallyupodakaḥ // VAnigh_261

taṇḍulīyo meghanādaḥ cillī tu lomaśā smṛtā
śitivāraḥ sūcipattraḥ svastikaḥ suniṣaṇṇakaḥ // VAnigh_262

matsyākṣikas tu matsīraḥ pattūraḥ priyasaty api
śīghraśākhā śākhinī ca mahāśākaś ca vāstukī // VAnigh_263

śrāvaṇī syāt muṇḍitikā bhikṣuḥ śravaṇaśīrṣakā
saumyagandhā barbarikā tilaparṇī ca sā smṛtā // VAnigh_264

sarpaś citras tu nīlābho bhūśāko bhūmikandakaḥ
rasono laśuno jñeyaḥ palāṇḍur mukhadūṣaṇaḥ // VAnigh_265

śatapuṣpā śatacchattrā miśiḥ ghoṣā śatāhvayā
miśreyā śālinī śītaśivāraṇyā miśiḥ smṛtā // VAnigh_266

pṛthvīkā vāripattrā tu bāṣpikā ca sthalodbhavā
kapittho 'tha dadhitthaś ca durmadaḥ surabhicchadaḥ // VAnigh_267

toyakṣobhakaraḥ kumbhī vāruṇo vṛkṣadhūmakaḥ
mūṣikāriś citraphalaḥ karaṇḍaphalakaś ca saḥ // VAnigh_268

cocaṃ ciṣu nārikelaḥ tuṅgadruḥ kūrcaśekharaḥ
nīrapūrṇaphalaḥ śṛṅgī mocaṃ tu kadalīphalam // VAnigh_269

rambhā tu kadalī mocā vṛttapuṣpāṃśumatphalā
karamardī kṣīraphalā śvetapuṣpaphaleti ca // VAnigh_270

kṛṣṇapākaphalāvignakarāmlāḥ karamardakaḥ
mātuluṅgo bījapūro luṅgaś ca phalapūrakaḥ // VAnigh_271

jambīro jambhalo jambhaḥ jambo dantaśaṭhaḥ smṛtaḥ
nāraṅgas tvaksugandhākhya airāvatamukhapriyau // VAnigh_272

bhavyaṃ bhaviṣyaṃ cāmlaṃ ca bhavaṃ romaphalaṃ matam
pārāvataṃ raivatakaṃ likuco lakuco ḍahuḥ // VAnigh_273

panasaḥ kaṇṭakiphalaḥ coco dīrghaphalaḥ smṛtaḥ
nalikā suṣirā śūnyā kapotacaraṇā naṭī // VAnigh_274

snigdhavṛkṣastu sakṣīraḥ plakṣaḥ syād guḍabījakaḥ
kālavṛntā kuberākṣī kuliṅgākṣī ca yakṣadṛk // VAnigh_275

ugrakāṇḍaḥ kāravallī toyavallī sukāṇḍakā
pañcāṅgulī liṅgabījā rājikā piṇḍavatphalā // VAnigh_276

turyatuṇḍī śilācchedī pūtikā nityapuṣpikā
parvamañjarikā kīṭahantrī vṛścikahāriṇī // VAnigh_277

kumārī vyāghracaraṇā kanyā sthūladalā ca sā
bandhūko bandhujīvaś ca pārvako vṛkadhūmakaḥ // VAnigh_278

kṛṣṇanīlaḥ kālaśākhaḥ kaiḍaryaḥ surabhicchadaḥ
viśvarūpā rūpyagaṇḍā rūpyo haritatumbilī // VAnigh_279

arśoghnaś cākhukandaś ca vanyakandaś ca śūraṇaḥ
raktapādī śamīpattrā lajjā lohitayaṣṭikā // VAnigh_280

durārohā kharaskandhā kharjūrī svādumastakā
hintālī tu mahātālī kutālī tilapuṣpikā // VAnigh_281

bahuskandhā mṛtyuphalā gūḍhapākī śilāphalā
jatuvṛkṣo ghanaskandhaḥ krimivṛkṣaḥ kuśāmrakaḥ // VAnigh_282

nīlapattrī kālanīlī nīlinī nīlapuṣpikā
kākajaṅghā dhvāṅkṣajaṅghā dāsī kāntā pracībalā // VAnigh_283

śarapuṅkhā bāṇapuṅkhā maṇikā cekṣupuṅkhikā
putradātrī vṛttapattrā vātāriḥ śvetapuṣpikā // VAnigh_284

tālīśapattraṃ tālīśaṃ tālamāmalakīdalam
śvāsadrumaḥ kākataruḥ rugyogyo vyāghraparṇyapi // VAnigh_285

kubjapuṣpā kṛṣṇavallī mahānīlā pratānikā
mṛdukāntiḥ mahāśvetā śvetā tu khaṭikā smṛtā // VAnigh_286

raktapāṣāṇako dhātuḥ girimṛd gairikaḥ smṛtaḥ
stanyākhyo dugdhapāṣāṇaḥ saudhaḥ pāṣāṇako lavaḥ // VAnigh_287

saugandhiko gandhakastu vaigandho gandhako baliḥ
manaḥśilā manoguptā manohvā kunaṭī śilā // VAnigh_288

haritālamālaṃ tālaṃ godantaṃ naṭabhūṣaṇam
pārado rasadhātuś ca rudraretā mahārasaḥ // VAnigh_289

rasendraś capalaḥ sūto harayonī rasottamaḥ
abhrakaṃ pārvatībījaṃ śailodbhūtaṃ tathāmbaram // VAnigh_290

mayūragrīvikaṃ tu syāt śikhikaṇṭhaṃ ca tutthakam
anyat karparikā tutthaṃ vāmanaṃ tutthameva tu // VAnigh_291

hiṅgulaṃ daradaṃ mlecchaṃ rasabhūḥ carmarañjanam
sindūraṃ raktareṇu śrībhūṣaṇaṃ nāgasambhavam // VAnigh_292

sauvarcalaṃ tu rucakam akṣāhvaṃ kṛṣṇasaṃjñakam
viḍaṃ tu kṛtrimaṃ proktaṃ pṛthvīsambhavam audbhidam // VAnigh_293

samudrajaṃ ca sāmudraṃ lavaṇaṃ paṭunāmakam
yāvaśūko yavakṣāraḥ srotoghnastu suvarcikaḥ // VAnigh_294

saubhāgyaṃ ṭaṅkaṇaṃ kṣāraḥ mālatīrasasambhavaḥ
tāpīsamudbhavaṃ tāpyaṃ mākṣikaṃ haimamākṣikam // VAnigh_295

jatvaśmajaṃ dhātujaṃ ca śilākarpūrasaṃjñakam
gorocanā badarikā saurāṣṭrī rocanā śivā // VAnigh_296

lākṣā dīptir drumavyādhiḥ krimijā lohitā jatu
[padmottaras] tālakumbho yāvako 'laktakaḥ smṛtaḥ // VAnigh_297

mṛganābhir mṛgamadaḥ kastūrī darpasaṃjñakaḥ
latākastūrikā rālī gandhaveṇī mukhapriyā // VAnigh_298

ghanasāro himarājaḥ karpūraṃ himanāmakam
mṛgasvedo mṛgajalaṃ pūtiḥ pūtyaṇḍajaḥ smṛtaḥ // VAnigh_299

jātīphalaṃ majjasāraṃ jātikā jātipattrakaḥ
kakkolakaṃ kośaphalaṃ kolakaṃ bahubījakam // VAnigh_300

phalaṃ dvīpamarīcaṃ ca kaṭukaṃ kaṭukīphalam
lavaṃgaṃ devakusumaṃ kusumaṃ śekharaṃ lavam // VAnigh_301

niṣpattraṃ ca mahāpuṣpaṃ svargapuṣpaṃ varālakam
śilāpuṣpaṃ tu śaileyaṃ śilājaṃ sthaviraṃ tathā // VAnigh_302

puṣpāñjanaṃ rītipuṣpaṃ puṣpaketuś ca rītijam
samudraphenaṃ śuṣkaṃ ca phenaṃ vāridhijaṃ malam // VAnigh_303

śaṅkho vāribhavaḥ kambuḥ jalajo dīrghaniḥsvanaḥ
pravālaṃ vallijaṃ raktaṃ vidrumaṃ ca prakīrtitam // VAnigh_304

rūpyakaṃ rajataṃ tāraṃ suvarṇaṃ kanakaṃ smṛtam
jātarūpaṃ tathā hema śātakumbhaṃ ca hāṭakam // VAnigh_305

jāmbūnadaṃ hiraṇyaṃ ca tapanīyaṃ ca kāñcanam
tāmramaudumbaraṃ śulbaṃ mihiraṃ harināmakam // VAnigh_306

rītikā pittalaṃ pūti pītalohaṃ ca saiṃhalam
trapusaṃ trapusaṃjñaṃ ca tagaraṃ rūpyaśatrukaḥ // VAnigh_307

sīsakaṃ nāgamuragaṃ kāṃsyaṃ kāśaṃ ca ghoṣakam
vārttālohaṃ vartalohaṃ trilohaṃ pañcalohakam // VAnigh_308

kṛṣṇalohamayaḥ sāramāyasaṃ ca śilodbhavam
ayorajo loharajas tat kiṭṭaṃ syād ayomalam // VAnigh_309

cipiṭaṃ cippaṭaṃ ciṭṭaṃ vālukā sikatā smṛtā
lohakāntamayaskāntaṃ kāntaṃ bhrāmaracumbakam // VAnigh_310

mṛdulohaṃ tīkṣṇalohaṃ tīkṣṇākhyaṃ sūkṣmalohakam
kālakūṭo mahāmusto vatsanābho halāhalaḥ // VAnigh_311

vatsadantī mahāśṛṅgī lelihas tālapattrakaḥ
viṣaṃ ca mūlakaṃ śṛṅgī garaṃ kṛtrimasaṃjñakam // VAnigh_312

toyacchadā vāriparṇī kumbhikā jalakumbhikā
dīrghamūlaṃ jalāvāsaṃ śaivālaṃ jalasambhavam // VAnigh_313

paṅkajaṃ puṇḍarīkaṃ ca śatapattraṃ kuśeśayam
bisaprasūnarājīvajalajāmbhoruhāṇi ca // VAnigh_314

śaśipriyaṃ ca gandhāḍhyaṃ kumudaṃ kokanandanam
kākotpalaṃ tu kākotthaṃ kākākhyaṃ hrasvamutpalam // VAnigh_315

teṣāṃ phalaṃ tu kumbhīkaṃ mūlaṃ śālūkakandakam
kaśerukaḥ sugandhiś ca sukando mustakandakaḥ // VAnigh_316

śṛṅgāṭako jalaphalaṃ jalakandas trikoṇakaḥ
karavīro 'śvamārastu bakulaṃ madyakesaram // VAnigh_317

alaktā mālyaśephālī rūpikā tāmrapuṣpikā
raktapuṣpī jayā rudrā-mlāyanī vanamālikā (?) // VAnigh_318

āmlāyano rājasairyaḥ koraṇḍo nakharañjanaḥ
tilakaḥ pūrṇakaḥ śrīmān sudyutiḥ śuklapuṣpakaḥ // VAnigh_319

mālatī sumanā jātī yūthikā gandhanāmikā
mallikoktā vicakilā dvipuṣpī puṣpaṭī tathā // VAnigh_320

kuñjaraḥ śatapattraś ca kaṇṭakāḍhyaś ca kubjakaḥ
aṭṭahāsaḥ śaṅkhaśuklā nāmnā sā śaṅkhayūthikā // VAnigh_321

ṛṣir damanako dānto vinītaḥ kulapattrakaḥ
damanaḥ pāṇḍurāgaḥ syāt tathā gandhotkaṭo muniḥ // VAnigh_322

pānīyam ambu salilaṃ toyaṃ codakavāriṇī
payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam // VAnigh_323

kṣīraṃ svādu payo dugdhaṃ stanyaṃ vāri stanodbhavam
dadhi māṅgalyakaṃ caiva saṃtānaṃ stanikā smṛtā // VAnigh_324

ghoṣaṃ daṇḍāhataṃ takraṃ kālaśeyamudāhṛtam
ghṛtamājyaṃ haviḥ sarpiḥ navanītaṃ ghṛtālayaḥ // VAnigh_325

guḍastvikṣuvikāraḥ syāt khaṇḍaṃ phullamiti smṛtam
sitopalā śarkarā ca sitā matsyaṇḍikā smṛtā // VAnigh_326

mākṣikaṃ sāraghaṃ kṣaudraṃ madhu puṣparasodbhavam
madhūcchiṣṭaṃ ca madanaṃ sikthakaṃ makṣikāmalam // VAnigh_327

tailam abhyañjanavaraṃ tilajaṃ tilasambhavam
prasannā vāruṇī jñeyā parisvinnā ca sā smṛtā // VAnigh_328

kādambarī ghanā surā maireyo hy āsavo madaḥ
mārdvīkaṃ madhu vijñeyaṃ mādhvīkaṃ madhunā kṛtam // VAnigh_329

guḍena gauḍaṃ sitayā śārkaraṃ saindham aikṣavam
khaṇḍena khaṇḍavāsaḥ syāt paiṣṭakaṃ piṣṭasambhavam // VAnigh_330

avantisomo dhānyāmlam āranālaṃ ca kāñjikam
śuktaṃ sauvīrakaṃ ceti tuṣodaṃ tu tuṣodakam // VAnigh_331

yavotthaṃ taṇḍulodaṃ ca rasāmlaṃ śuktakāñjikam
brahmāmbu gombu gomūtraṃ gomalaṃ gomayaṃ smṛtam // VAnigh_332

śālir vrīhir varaś caiva dhānyakaṃ raktaśūkaraḥ
yavaś ca sthūlamadhyaś ca varuṇo munibhikṣitaḥ // VAnigh_333

akṛṣṭapacyo nīvāraḥ śakuntamunibhojanam
caṇakastu kalāyaḥ syād godhūmo mlecchabhojanaḥ // VAnigh_334

camasī cātibījā syāt koradūṣastu kodravaḥ
kaṅguḥ saṃdhyanthisaṃbandhī priyaṅguḥ pītataṇḍulaḥ // VAnigh_335

gavedhukā ca gojihvā karśanīyā sitā tathā
uddālakastu jūrṇāhvo yāvanālaḥ śukapriyaḥ // VAnigh_336

vāsantaḥ kṛṣṇamudgastu mādhavaś ca surāṣṭrajaḥ
makuṣṭho vanamudgaś ca masūraḥ pittabheṣajam // VAnigh_337

harimanthāḥ sugandhāś ca caṇakāḥ kṛṣṇakañcukāḥ
kulatthaḥ kālavṛttaś ca tāmravarṇo 'nilāpahā // VAnigh_338

māṣastu picchilarasaḥ kuruvindo vṛṣākaraḥ
rājamāṣo 'lasāndraḥ syāt khañjakākhyaḥ kalāyakaḥ // VAnigh_339

āḍhakī tuvarī proktā niṣpāvā śimbikā smṛtā
tilaḥ snehaphalaḥ snehapūrṇaś ca kṛṣṇatailakaḥ // VAnigh_340

phalatrayaṃ tu triphalā varā śreṣṭhā tathottamā
dvipaṃ ca mūlaṃ daśakaṃ daśamūlaṃ daśāṅghrikam // VAnigh_341

trikaṭu tryūṣaṇaṃ vyoṣaṃ kaṭutrayam ihocyate
pañcakolaṃ pañcakaṭu trisugandhi trijātakam // VAnigh_342

auṣadhaṃ bheṣajaṃ pathyam agadaṃ ca bhiṣagjitam
kalabho vāraṇo dantī mātaṃgo dvirado dvipaḥ // VAnigh_343

gajo hastī karībhaś ca kareṇur hastinī smṛtā
hayo 'śvas turago vājī saptir vāhas tu bāḍavaḥ // VAnigh_344

bāleyo rāsabho jñeyo dhūsaro gardabhaḥ kharaḥ
karabho dīrghagaś coṣṭraḥ kṣamī vesarako balī // VAnigh_345

śārdūlaś citrakāyastu vyāghraḥ syāt puṇḍarīkaḥ (?)
pañcāsyo mṛgarāṭ siṃho haryakṣaḥ kesarī hariḥ // VAnigh_346

kaṇṭhīravaś ca vijñeyaḥ piṅgadṛṣṭir mṛgādanaḥ
mṛge kuraṅgavātāyuhariṇājinayonayaḥ // VAnigh_347

tāmrābho hariṇaḥ kṛṣṇas tv eṇas tvakkomalaḥ smṛtaḥ
kṛṣṇasāraś citramṛgaḥ romaśā camarī smṛtā // VAnigh_348

varāhaḥ śūkaraḥ kīṭī daṃṣṭrī ghoṇī ca romaśaḥ
stabdharomā pṛthuskandhaḥ kroḍaḥ kolastathā kiriḥ // VAnigh_349

kapiḥ plavaṃgaplavagaśākhāmṛgavalīmukhāḥ
markaṭo vānaraḥ kīśaḥ vanaukāḥ phalabhakṣakaḥ // VAnigh_350

śṛgālo jambukaḥ kroṣṭā gomāyur mṛgadhūrtakaḥ
pārāvataḥ kalaravo gehapakṣī kapotakaḥ // VAnigh_351

kṛkavākus tāmracūḍaḥ kukkuṭaś caraṇāyudhaḥ
mayūro barhiṇo barhī nīlakaṇṭho bhujaṃgabhuk // VAnigh_352

śikhāvalaḥ śikhī kekī kalāpī meghanādinī
ulūko vāyasāristu kauśiko rajanīcaraḥ // VAnigh_353

kākastu karaṭo 'riṣṭaḥ balipuṣṭaḥ sakṛtprajaḥ
parabhūr balibhug dhvāṅkṣaś cirajīvī ca vāyasaḥ // VAnigh_354

ekadṛṣṭiś cātmaghoṣaḥ droṇakākastu kṛṣṭalaḥ
caṭakaḥ kalaviṅkaś ca kuliṅgaś caṭakāpi ca // VAnigh_355

vijñeyaś carmapathikaḥ jātuṣaś carmasāhvayaḥ
bharadvājo dvijo brāhmo vyāghrāṭaḥ khañjarīṭakaḥ // VAnigh_356

sāraṅgaḥ khañjanaś caiva meghavṛttistu cātakaḥ
vanapriyaḥ parabhṛtaḥ kokilaḥ susvaraḥ pikaḥ // VAnigh_357

gūḍhapāt kacchapaḥ kūrmaḥ kulīraḥ karkaṭaḥ smṛtaḥ
śambūko vṛttaśaṅkhaś ca śaṅkhako mātṛgehakaḥ // VAnigh_358

mīno matsyo 'ṇḍajaś caiva jalaukā jalaśāyanaḥ
maṇḍūko darduro bhekaḥ kākāhis toyasarpakaḥ // VAnigh_359

sarpaḥ pṛdākurbhujago bhujaṃgo 'hir bhujaṃgamaḥ
āśīviṣo viṣadharaś cakrī vyālaḥ sarīsṛpaḥ // VAnigh_360

kuṇḍalī gūḍapāc cakṣuḥ śravāḥ kākodaraḥ phaṇī
darvīkaro dīrghapṛṣṭho jihmagaḥ pavanāśanaḥ // VAnigh_361

lelihāno dandaśūko dvijihvaś ca bileśayaḥ
kṛkalāso mayūrādī kāleyo bahupannagaḥ // VAnigh_362

śatapāt saraṭā cakrī nakulaḥ sarpabhakṣakaḥ
nālinī nālahūlīkā talāṭā sthūladantikā // VAnigh_363

ākhūndurur mūṣakaś ca vṛkaś ca dūṣakaḥ smṛtaḥ
chuchundarī rājaputrī vijñeyā gandhamūṣikā // VAnigh_364

purohitā kuḍyamatsyā gaurī ca gṛhagodhikā
gaudherakākṛtir godhā prāgbāhur yugmajihvakaḥ // VAnigh_365

otur biḍālo mārjāro vṛṣadaṃśaka ākhubhuk
udaṅghā kapijaṅghā tu lohitāṅgaḥ pipīlakaḥ // VAnigh_366

gaṇḍūpadā bhūmilatā bhūnāgo varṣajālakaḥ
madhuyuto madhukaro madhuliṭ madhupastathā // VAnigh_367

dvirephaḥ puṣpaliḍ bhṛṅgaḥ ṣaṭpadabhramarāvaliḥ
indindiraś cañcarīkaḥ saraghā madhumakṣikā // VAnigh_368

lambaromā makṣikā ca parā dīpanivāraṇī
pataṃgikā puttikā syāt daṃśastu vanamakṣikā // VAnigh_369

bhṛṅgārī cīrukā cīrī jhillikā ghargharasvanā
pataṃgaḥ śalabho jñeyaḥ svadyoto jyotiriṅgaṇaḥ // VAnigh_370

lulāyo mahiṣo vāhadveṣī kāsarasairibhau
vanyastu gavayo jñeyaḥ kakudmān gopatir vṛṣaḥ // VAnigh_371

ukṣān aḍvān balīvardaḥ surabhir gopakaḥ smṛtaḥ
sakṛtprasūtā gṛṣṭiḥ syāt baṣkayaṇy ekahāyanī // VAnigh_372

annasāro raso raktayoniḥ syād dṛḍhadhātukaḥ
raktaṃ śoṇaṃ māṃsakaraṃ śoṇitaṃ kṣatajam asṛk // VAnigh_373

palaṃ māṃsaṃ śoṇitotthaṃ piśitaṃ kravyam āmiṣam
picchā māṃsodbhavaṃ medo vasā medaḥsamudbhavā // VAnigh_374

medaḥsambhavam asthi syād dehasaṃdhānadhāraṇam
asthisārastathā majjā snehasāro 'sthisambhavaḥ // VAnigh_375

śuklaṃ tejo bījapuṃstve reto vīryāntyadhātuke
ojastu dhātusāraḥ syāt saumyo hṛdayadīpanaḥ // VAnigh_376

anilo māruto vāyuḥ marutprāṇaḥ prabhañjanaḥ
samīraṇo mātariśvā pavanaś ca sadāgatiḥ // VAnigh_377

māyuḥ pittaṃ vahnikāntaṃ kaphaḥ śleṣmā ca picchilaḥ
kardamaḥ paṅkajambālau mṛtsā mṛtsnā ca mṛttikā // VAnigh_378

hasantikāṅgāradhānī tailapātraṃ kutūḥ smṛtā
pāṣāṇaprastaragrāvo-palāśmānaḥ śilā dṛṣat // VAnigh_379

pṛthvī vasuṃdharākhyā ca gaur bhūmir medinī mahī
dharā dharitrī dharaṇī kṣoṇī jyā kāśyapī kṣitiḥ // VAnigh_380

sarvaṃsahā vasumatī vasudhorvyacalā smṛtā
viśvambharā rasānantā gotrā kuḥ pṛthivī kṣamā // VAnigh_381

avanī bhūtadhātrī ca vipulā sāgarāmbarā
sūro haṃso ravir bhānuḥ pataṃgo 'rko divākaraḥ // VAnigh_382

pradyotano dinamaṇiḥ khadyoto dyumaṇistathā // VAnigh_383

bradhnaḥ prabhākaro bhāsvān dvādaśātmā divākaraḥ
savitā ca sahasrāṃśur mārtaṇḍaś ca vikartanaḥ // VAnigh_384

karmasākṣī jagaccakṣur aṃśumālī trayītanuḥ
vibhāvasur grahapatis tviṣāṃpatir aharpatiḥ // VAnigh_385

śītāṃśur induś candramāḥ śaśī candro niśākaraḥ
vidhuḥ sudhāṃśuḥ śubhrāṃśur oṣadhīśo niśāpatiḥ // VAnigh_386

abjo jaivātṛkaḥ somo glaur mṛgāṅkaḥ kalānidhiḥ
dvijarājaḥ śaśadharo nakṣatreśaḥ kṣapākaraḥ // VAnigh_387

aṅgārakaḥ kujo bhaumo rauhiṇeyo budho dvijaḥ
gurur bṛhaspatir mantrī cośanā bhārgavaḥ kaviḥ // VAnigh_388

śaniḥ paṅguḥ sūryaputraḥ saiṃhikeyo vidhuṃtudaḥ
tamastu rāhuḥ svarbhānuḥ ketustu dhvajanāmakaḥ // VAnigh_389

uḍu nakṣatramṛkṣaṃ bhaṃ doṣā naktaṃ niśā kṣapā
kṣaṇadā yāminī rātris triyāmā coravallabhā // VAnigh_390

dināhanī vāsaraś ca ghasro bhāskaravallabhaḥ
śambhur īśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ // VAnigh_391

īśvaraḥ śarvaḥ īśānaḥ śaṃkaraś candraśekharaḥ
bhūteśaḥ khaṇḍaparaśur girīśo giriśo mṛḍaḥ // VAnigh_392

mṛtyuṃjayaḥ kṛttivāsāḥ pinākī pramathādhipaḥ
ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhṛt // VAnigh_393

vāmadevo mahādevo virūpākṣastrilocanaḥ
kṛśānuretāḥ sarvajño dhūrjaṭir nīlalohitaḥ // VAnigh_394

haraḥ smaraharo bhargas tryambakastripurāntakaḥ
gaṅgādharo 'ndhakaripuḥ kratudhvaṃsī vṛṣadhvajaḥ // VAnigh_395

vyomakeśo bhavo bhīmaḥ sthāṇū rudra umāpatiḥ
umā kātyāyanī gaurī kālī haimavatīśvarī // VAnigh_396

śivāparṇā bhavānī ca pārvatī caṇḍikāmbikā
ajo harir vāsudevo daityāriḥ puruṣottamaḥ // VAnigh_397

viṣṇur nārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ
dāmodaro hṛṣīkeśaḥ keśavo mādhavaḥ svabhūḥ // VAnigh_398

pītāmbaro 'cyutaḥ śārṅgī viṣvakseno janārdanaḥ
upendra indrāvarajaś cakrapāṇiś caturbhujaḥ // VAnigh_399

lakṣmī padmālayā padmā kamalā śrīr haripriyā
indirā lokamātā mā kṣīrābdhitanayā ramā // VAnigh_400

netraṃ pādaḥ śiphā cāṅghriḥ mūlaṃ śālūkakandakau
tvak carma valkalaṃ proktaṃ viṭapaḥ śikharaṃ śiraḥ // VAnigh_401

pattraṃ dalaṃ chadaḥ parṇaṃ palāśaś chadanaṃ tathā
pallavastu pravālaḥ syāt mukulaṃ korakaṃ smṛtam // VAnigh_402

kalikā jālakaś caiva korakakṣārakuḍmalāḥ
prasūnaṃ sumanaḥ sūnaṃ puṣpaṃ ca kusumaṃ smṛtam // VAnigh_403

āmaṃ śalāṭusaṃjñaṃ tu pakvaṃ phalamudāhṛtam
makarandaḥ puṣparasaḥ dalottho dalajo rasaḥ // VAnigh_404

auṣadhaṃ bheṣajaṃ pathyam agadaṃ ca bhiṣagjitam
kriyā cikitsitaṃ śastraṃ prāyaś cittaṃ samāhitam // VAnigh_405

rogahāro 'gadaṃkāro bhiṣag vaidyaś cikitsakaḥ
rogajño jīvano vidvān āyur vedī gadāntakaḥ // VAnigh_406

śītāṃśvamṛtalakṣmībhir juṣṭo 'sau dhanasaṃyutaḥ
kṣīrodhijaś cābjayoniḥ pāyād dhanvantaristathā // VAnigh_407

nāsatyāv aśvinau dasrāv āśvineyau ca tāv ubhau
rakṣatāṃ devabhiṣajau vaidyaputrān svarociṣā // VAnigh_408