Vahata:
Astanganighantu
Based on the edition by Priya Vat Sharma,
Madras: The Kuppuswamy Sastri Research Institute, 1973


Input by Oliver Hellwig


TEXT WITH PADA MARKERS



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



Vāhaṭa: Aṣṭāṅganighaṇṭu

sarvajñāya namaskṛtya $ dravyāṇāṃ gūḍhavācinām &
aṣṭāṅgasaṃgrahoktānāṃ % nighaṇṭur abhidhīyate // VAnigh_1 //
vidārīpañcāṅgulavṛścikālī- $ vṛścīvadevāhvayaśūrpaparṇyaḥ &
kaṇḍūkarī jīvanāhvasvasaṃjñe % dve pañcake gopasutā tripādī // VAnigh_2 //
vidāryādir ayaṃ hṛdyo $ bṛṃhaṇo vātapittahā &
śoṣagulmāṅgamardordhva- % śvāsakāsaharo gaṇaḥ // VAnigh_3 //
vidārī gajavājīṣṭā $ vṛṣagandhekṣugandhikā &
śṛgālikā puṣpavallī % śuklakandā palāśikā // VAnigh_4 //
kṣīrekṣuvallīgandhānyā $ kṣīraśuklā payasvinī &
vallīpalāśikā kṣīra- % vidārī śreṣṭhakandakaḥ // VAnigh_5 //
pañcāṅgulo vardhamānaś $ citro gandharvahastakaḥ &
uruvūkas tathairaṇḍa % āmaṇḍo vātanāśanaḥ // VAnigh_6 //
raktairaṇḍo dvitīyas tu $ vyāghro vyāghratalopamaḥ &
nakrāhidaṃṣṭrikā kolī % vṛścikāly uṣṭradhūmakaḥ // VAnigh_7 //
kāleyī dhūmrapattroṣṭrā $ viśalyā sarpadaṃṣṭrikā &
punarnavā varṣaketuḥ % vṛścīvaḥ śvetamūlakaḥ // VAnigh_8 //
varṣābhūḥ dīrghapattrā ca $ vikasas tu kaṭhillakaḥ &
sunāḍiko raktapuṣpo % viśākho maṇḍalacchadaḥ // VAnigh_9 //
sahadevā mahāgandhā $ devagandhā balāhvayā &
gāṅgerukī nāgabalā % kharabandhā niśāhvayā // VAnigh_10 //
viśvadevā jhaṣā kālā $ tathā cāśvagavedhukā &
mudgaparṇī sahā sūpya- % parṇī mārjāragandhikā // VAnigh_11 //
kākamudgā kṣudrarasā $ cāsrapittaharā sarā &
piśācī siṃhavinnā ca % māṣaparṇī mahāsahā // VAnigh_12 //
markaṭī cātmaguptā ca $ kaṇḍūkṛt kapikacchurā &
vṛṣyabījā galekaṇḍū- % karī śārdulavigrahā // VAnigh_13 //
phaṇijihvāparṇy abhīruḥ $ pīvarīndīvarī varī &
sūkṣmapattrā dvīpiśatruḥ % śatamūlī śatāvarī // VAnigh_14 //
kākolī kavarī vīrā $ dhvāṅkṣolī kṣīraśuklikā &
jīvantī jīvanī jīvā % śākaśreṣṭhā sumaṅgalā // VAnigh_15 //
payasyā payasī poṭa- $ galā jñeyārkapuṣpikā &
jīvakaḥ kūrcanibhas tu % vṛṣāṇī vṛṣabho vṛṣaḥ // VAnigh_16 //
pṛśniparṇī pṛthakparṇī $ dhāvanī kalaśī guhā &
śṛgālavinnā lāṅgūlī % sthirā kroṣṭukapucchikā // VAnigh_17 //
vidārigandhāṃśumatī $ śālaparṇī sthirā dhruvā &
triparṇy atiguhā saumyā % mahākṣī tanvikā matā // VAnigh_18 //
vyāghrī nidigdhikā kṣudrā $ drāvaṇī kaṇṭakārikā &
siṃhā ca kṣudravārttākī % bṛhatī bahuputrikā // VAnigh_19 //
vārttākī hiṅgulī siṃhī $ bhāṇṭākī duṣpradharṣiṇī &
gokaṇṭako gokṣurakaḥ % śvadaṃṣṭrā ca trikaṇṭakaḥ // VAnigh_20 //
kanyā gopī kṛṣṇavallī $ sārivā phāṇijihvikā &
sugandhimūlā bhadrā ca % sugandhā gopavally api // VAnigh_21 //
haṃsapādī raktapādī $ tripādī kīṭamārikā &
dhṛtarāṣṭrapadī caiva % mṛtamandātiparṇikā // VAnigh_22 //
sārivośīrakāśmarya- $ madhūkaśiśiradvayam &
yaṣṭī paruṣakaṃ hanti % dāhapittāsratṛḍjvarān // VAnigh_23 //
sārivādigaṇaṃ vakṣye $ purā proktā tu sārivā &
vīraṇyābhayalāmajja- % kośīram amṛṇālakam // VAnigh_24 //
vīraṃ vīraṇamūlaṃ ca $ bahumūlaṃ raṇapriyā &
kāśmaryabhīruḥ śrīparṇī % kāśmaryaṃ kaṭphalaṃ tathā // VAnigh_25 //
ḍolāphalas tīkṣṇasāro $ madhūko guḍapuṣpakaḥ &
madhupuṣpo lodhrapuṣpo % vānaprastho madhudrumaḥ // VAnigh_26 //
jñeyo madhūlasaṃjño 'pi $ madhūko vārisaṃsthitaḥ &
chade hrasvas tailapuṣpas % tulyas tu rasavīryataḥ // VAnigh_27 //
bhadraśriyaṃ malayajaṃ $ gośīrṣaṃ śvetacandanam &
kucandanaṃ tāmravarṇaṃ % lohitaṃ raktacandanam // VAnigh_28 //
yaṣṭī madhukayaṣṭyāhvā $ madhukaṃ klītakāhvayam &
paruṣako mṛduphalo % roṣajo dhanvanacchadaḥ // VAnigh_29 //
kṛṣṇāgranthikakākamācicavikāviśvauṣadhājājibhiḥ $ pāṭhārāmaṭhareṇukāgajakaṇāsiddhārthacitroṣaṇaiḥ &
spṛkkā jātyajamodahiṅgutruṭibhiḥ bhārṅgīvilaṅgānvitaiḥ % ebhir viṃśatibhiḥ kaphāmayaharaḥ kṛṣṇādiko 'yaṃ gaṇaḥ // VAnigh_30 //
pippalī māgadhī kṛṣṇā $ vaidehī capalā kaṇā &
upakulyā kaulanāmā % śauṇḍī syāt tīkṣṇataṇḍulā // VAnigh_31 //
kākamācī gucchaphalā $ svaryā maricikā phalā &
kākolī cavikā cavyaṃ % granthilā kolavallikā // VAnigh_32 //
śuṇṭhī mahauṣadhaṃ viśvaṃ $ nāgaraṃ viśvabheṣajam &
ajājī jīrakaṃ mātā % medhyaṃ syād auttarāpatham // VAnigh_33 //
kṛṣṇajīreti kākolī $ kālikodgāraśodhanī &
jīraṇā kārabhī yoni- % śūlaghnī copakuñcikā // VAnigh_34 //
mālavī triśirā pāṭhā $ prācīnā vṛttaparṇikā &
ambaṣṭhā sthāpanī vīrā % bodhakī ca kucelikā // VAnigh_35 //
jantughnaṃ jaraṇaṃ hiṅgu $ bhūtaghnaṃ vastihiṃsakaḥ &
kapilā reṇukā kauntī % rājaputrī hareṇukā // VAnigh_36 //
śreyasī syād gajakaṇā- $ kṛtrimācavikāphalā &
āsurī sarṣapo rājī % nāsāsaṃvedanaḥ kaṭuḥ // VAnigh_37 //
siddhārthako bhūtanāśo $ rakṣoghnaḥ śvetasarṣapaḥ &
tilā kaṭvī matsyapittā % kaṭukā śakulādanī // VAnigh_38 //
vallījaṃ yavaneṣṭaṃ syān $ maricaṃ tīkṣṇam ūṣaṇam &
spṛkkā spṛk brāhmaṇī devī % piśunā ca latā satī // VAnigh_39 //
jātīphalaṃ majjasāraṃ $ jātī madanaśauṇḍikau &
ajamodā kharāhvā ca % bastamodā ca markaṭī // VAnigh_40 //
elā tu drāviḍī tutthā $ sūkṣmailā bahulā truṭiḥ &
bhārṅgī gardabhaśākaṃ ca % padmā brāhmaṇayaṣṭikā // VAnigh_41 //
padmakapuṇḍrau vṛddhitugarddhayaḥ śṛṅgy amṛtā daśa jīvanasaṃjñāḥ /*
stanyakarā ghnantīraṇapittaṃ prīṇanajīvanabṛṃhaṇavṛṣyāḥ // VAnigh_42 //*
padmakādigaṇaṃ vakṣye $ hemapadmaṃ tu padmakam &
prapauṇḍarīkaṃ śrīpuṣpaṃ % puṇḍrāhvaṃ mūlasādhanam // VAnigh_43 //
vṛddhis tu śrāvaṇī puṣṭiḥ $ mahāvṛddhiḥ parocyate &
tavakṣīrī tuṣā śubhrā % vaṃśākhyā vaṃśarocanā // VAnigh_44 //
śṛṅgī smṛtā mahāghoṣā $ jñeyā karkaṭaśṛṅgikā &
guḍūcī kuṇḍalī chinna- % ruhā kāṇḍodbhavāmṛtā // VAnigh_45 //
madhuparṇī vayaḥsthā ca $ maṇḍalī tantrikā smṛtā &
śalyaparṇī maṇicchidrā % medā medaḥsamudbhavā // VAnigh_46 //
mahāmedā vṛkṣaruhā $ mahāpuruṣadantikā &
daśānāṃ jīvanīyānāṃ % saṃjñā tu parikīrtitā // VAnigh_47 //
paruṣakaṃ varā drākṣā $ kaṭphalaṃ katakāt phalāt &
rājāhvaṃ dāḍimaṃ śākaṃ % tṛṇmūtrāmayavātajit // VAnigh_48 //
paruṣādigaṇaṃ vakṣye $ purā proktaṃ paruṣakam &
varottamā ca triphalā % śreṣṭhā cāpi phalatrayam // VAnigh_49 //
prāṇadā pūtanāmoghā $ harītaky abhayā jayā &
pathyāmṛtā haimavatī % kāyasthā rohiṇī smṛtā // VAnigh_50 //
akṣaḥ kaliḥ karṣaphalo $ vindhyajāto vibhītakaḥ &
koraṅgako mṛduphalo % dhātrī cāmalakī śivā // VAnigh_51 //
rohiṇī khaṭvalā proktā $ drākṣā mṛduphalā tathā &
mṛdvīkā tūttamaphalā % gostanī cauttarāpathā // VAnigh_52 //
hemavalko mahāvalko $ bhadravṛkṣaś ca kīrtitaḥ &
katakasya phalaṃ kātyaṃ % jñeyaṃ vāriprasādanam // VAnigh_53 //
rājādanaṃ kṣīraśuklaṃ $ rājāhvaṃ vānarapriyam &
śukeṣṭaṃ dāḍimaṃ caiva % raktabījaphalāhvayam // VAnigh_54 //
svādvamlaṃ rocanaṃ caiva $ dvitīyam amladāḍimam &
bṛhacchadas tathā śāko % varadāruḥ kharacchadaḥ // VAnigh_55 //
añjanaṃ phalinī māṃsī $ padmotpalarasāñjanam &
sailāmadhukanāgāhvaṃ % viṣāntardāhapittanut // VAnigh_56 //
smṛtaṃ srotoñjanaṃ vīram $ añjanaṃ yāmunaṃ tathā &
srotodbhavam atho nādyaṃ % sauvīraṃ netrabhūṣaṇam // VAnigh_57 //
phalinī kolagirikā $ śyāmā kāntā priyaṅgukā &
piśācī naladaṃ māṃsī % jaṭilā bhūtakeśinī // VAnigh_58 //
nalinaṃ puṣkaraṃ padmam $ aravindaṃ kuśeśayam &
paṅkeruhaṃ tāmarasaṃ % sārasaṃ sarasīruham // VAnigh_59 //
bisaprasūnarājīva- $ jalajāmbhoruhāṇi ca &
indīvaraṃ kuvalayaṃ % nīlaṃ nīlotpalaṃ tathā // VAnigh_60 //
saugandhikaṃ tu kalhāraṃ $ raktotpalasugandhike &
dravāhvam amṛtāsaṅga- % kṛtaṃ tārkṣyo rasāñjanam // VAnigh_61 //
elā tu drāviḍī proktā $ bahulā truṭisaṃjñakā &
hemapuṣpaṃ tu nāgāhvaṃ % kesaraṃ nāgakesaram // VAnigh_62 //
paṭolakaṭurohiṇīcandanaṃ $ madhusravaguḍūcīpāṭhānvitam &
nihanti kaphapittakuṣṭhajvarān % viṣaṃ vamim arocakaṃ kāmalām // VAnigh_63 //
paṭolādis tu rājīmat $ kulakaṃ ca paṭolakam &
kharacchadaḥ pāṇḍuphalo % rājamānyo 'mṛtāphalaḥ // VAnigh_64 //
pīluparṇī madhurasā $ mūrvā cātirasā smṛtā &
madhusravā pīlupattrā % moraṭī kṣīramoraṭam // VAnigh_65 //
guḍūcīpadmakāriṣṭa- $ dhānakāraktacandanam &
pittaśleṣmajvaracchardi- % dāhatṛṣṇāghnam agnikṛt // VAnigh_66 //
nimbo 'riṣṭo guḍūcyādau $ picumāndaḥ śukapriyaḥ &
dhānyā kustumburuḥ dhānyaṃ % dhanikā dhānyakaṃ tathā // VAnigh_67 //
āragvadhendrayavapāṭalikākatiktā- $ nimbāmṛtāmadhurasāsruvavṛkṣapāṭhāḥ &
bhūnimbasairyakapaṭolakarañjayugma- % saptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ // VAnigh_68 //
āragvadhādir jayati $ chardikuṣṭhaviṣajvarān &
kaphaṃ kaṇḍūṃ pramehaṃ ca % duṣṭavraṇaviśodhanaḥ // VAnigh_69 //
āragvadho rājavṛkṣaḥ $ śamyākaś caturaṅgulaḥ &
ārevato vyādhighātaḥ % pragrahaḥ kṛtamālakaḥ // VAnigh_70 //
kaliṅgakas tv indrayavo $ vatsakaḥ kauṭajaṃ phalam &
pāṭalī dīrghavṛttā ca % sthalyāmoghāmbuvāsinī // VAnigh_71 //
vṛttatuṇḍā kākatiktā $ śārṅgeṣṭāṅgāravallikā &
vyāghrapādaḥ sruvataruḥ % svādukaṇṭo vikaṅkataḥ // VAnigh_72 //
kirātatikto bhūnimbaḥ $ kattṛṇaḥ kāṇḍatiktakaḥ &
sairyakas tu sahacaraḥ % saryako mṛdupuṣpakaḥ // VAnigh_73 //
bāṇaḥ smṛto nīlapuṣpaḥ $ dhīraśauryakaghośvarāḥ &
pūtikarañjaḥ kaiḍaryaḥ % prakīryaś cirabilvakaḥ // VAnigh_74 //
udakīryo naktamālaḥ $ karañjo lājapuṣpakaḥ &
saptacchado 'yugmapattraḥ % saptāhvo gucchapuṣpakaḥ // VAnigh_75 //
citrako dvīpisaṃjñas tu $ vahniparyāyavācakaḥ &
raktacitras tathānyas tu % mahāṅgaḥ kālamūlakaḥ // VAnigh_76 //
pānīyavallī suṣavī $ bṛhadvally utpalacchadā &
gālo rāṭho 'tha madanaḥ % piṇḍītaḥ karahāṭakaḥ // VAnigh_77 //
śalyakaiḍaryavṛkṣaḥ syāc $ chardanas tagaraḥ phalam &
ghoṇṭo muṇṭhagopaghoṇṭau % padmakī markaṭāhvayā // VAnigh_78 //
asanatiniśabhūrjaśvetavāhaprakīryā $ khadirakadarabhaṇḍīśiṃśapāmeṣaśṛṅgyaḥ &
trihimatalapalāśāḥ joṅgakaḥ śākaśālau % kramukadhavakaliṅgacchāgakarṇāśvakarṇāḥ // VAnigh_79 //
asanādir vijayate $ śvitrakuṣṭhakaphakrimīn &
pāṇḍurogaṃ pramehaṃ ca % medodoṣanibarhaṇaḥ // VAnigh_80 //
asanādau pītasāraḥ $ priyako bījako 'sanaḥ &
syandanaḥ stimito nemiḥ % rathadruḥ sarvasādhakaḥ // VAnigh_81 //
bhūrjo bhurjo bahupuṭo $ mṛdutvak cāsthiracchadaḥ &
pārtho 'rjunaḥ śvetavāhaḥ % kakubhaḥ phālgunāhvayaḥ // VAnigh_82 //
gāyatrī khadiro gītā $ kuṣṭhaghno bālapattrakaḥ &
kadaraḥ khadiraḥ sāraḥ % koṭarī śyāmasārakaḥ // VAnigh_83 //
bhaṇḍī śukadruḥ plavaṃgaḥ $ śirīṣo mṛdupuṣpakaḥ &
kapilā śiṃśapā kṛṣṇa- % sāro maṇḍalapattrakaḥ // VAnigh_84 //
bastāntrī meṣaśṛṅgī ca $ cakṣuṣyā bahulāṅgikā &
kāleyakaṃ pītasāraṃ % tṛtīyaṃ varṇakṛddhimam // VAnigh_85 //
tāḍas tālo dīrghatarus $ tṛṇarājas tribījakaḥ &
palāśaḥ kiṃśuko vāta- % rodho brahmataruḥ paṭuḥ // VAnigh_86 //
joṅgakaḥ śītaśamano $ lohanāmāgaruḥ smṛtaḥ &
sajahviḥ śrīkaraḥ śālo % raso niryāsarālakau // VAnigh_87 //
dhavo dṛḍhatarur gauraḥ $ śakaṭākṣo marūdbhavaḥ &
kramukaṃ kaivukaṃ pūgaṃ % kaṣāyaṃ madhur āhvayam // VAnigh_88 //
śvetaghnaḥ śītaśamanaḥ $ bastakarṇo 'jakarṇakaḥ &
śasyasaṃvaraṇaḥ śūraḥ % kuśikaś cāśvakarṇakaḥ // VAnigh_89 //
varuṇasairyakayugmaśatāvarī- $ dahanamoraṭabilvaviṣāṇikāḥ &
dvibṛhatīdvikarañjajayādvayaṃ % bahalapallavadarbharujākarāḥ // VAnigh_90 //
varuṇādiḥ kaphaṃ medo $ mandāgnitvaṃ niyacchati &
āḍhyavātaṃ śiraḥśūlaṃ % gulmaṃ cāntaḥ savidradhim // VAnigh_91 //
varuṇādau śvetapuṣpo $ varuṇo varaṇaḥ smṛtaḥ &
śaṭālavṛkṣo bilvo 'strī % pūtivāto mahāphalaḥ // VAnigh_92 //
mālūraḥ śrīphalaḥ śaivaḥ $ śāṇḍilyaḥ śrīnivāsakaḥ &
mahākālyajaśṛṅgī ca % kūrcaparṇī viṣāṇikā // VAnigh_93 //
jayāgnimantho 'raṇikā $ takkārī vaijayantikā &
śigruḥ śobhāñjanas tīkṣṇa- % gandho bahalapallavaḥ // VAnigh_94 //
muraṅgī śigruko rakta- $ puṣpo madhuraśigrukaḥ &
tṛtīyo madhuraḥ siṃśa- % kesaro madhuśigrukaḥ // VAnigh_95 //
sitaṃ tīkṣṇaṃ śigrubījaṃ $ śvetāṅgaṃ maricāhvayam &
darbhaḥ kuśo lavaḥ sthūlaḥ % sūkṣmo vedapavitrakaḥ // VAnigh_96 //
rujākaras tv ārtagalo $ huṃkāro bhīṣaṇāhvayaḥ &
jālavṛkṣo duṣpradharṣaḥ % svādutiktaphalaḥ smṛtaḥ // VAnigh_97 //
ūṣakas tutthakaṃ hiṅgu $ kāsīsadvayasaindhavam &
saśilājatu kṛcchrāśma- % gulmamedaḥkaphāpaham // VAnigh_98 //
ūṣakādau tu vṛṣako $ vūṣako rucakāhvayaḥ &
ūṣo niḥsārakaḥ siṃho % mūtravṛddhikaraḥ smṛtaḥ // VAnigh_99 //
kaṭhinaṃ tutthakaṃ dvedhā $ karparaṃ barhikaṇṭakam &
jantughnaṃ jaraṇaṃ hiṅgu % rāmaṭhaṃ bhūtanāśanam // VAnigh_100 //
kāsīsaṃ pāṃśudhāvākhyaṃ $ dvitīyaṃ puṣpasaṃjñakam &
saindhavaṃ māṇimanthaṃ ca % nādeyaṃ lavaṇottamam // VAnigh_101 //
śilājaṃ dhātujaṃ jñeyaṃ $ mandarotthaṃ śilājatu &
pārvataṃ śailaniryāsaḥ % girijaṃ ca śilāhvayam // VAnigh_102 //
vellantarāraṇikabūkavṛṣāśmabheda- $ gokaṇṭakotkaṭasahācarabāṇakāśāḥ &
vṛkṣādanīnalakuśādvayaguṇṭhagundrā- % bhallūkamoraṭakuraṇṭakarambhapārthāḥ // VAnigh_103 //
vargo vīratarādyo 'yaṃ $ hanti vātakṛtān gadān &
aśmarīśarkarāmūtra- % kṛcchrāghātarujāharaḥ // VAnigh_104 //
vellantaro vīratarur $ gaṇe vīratarādike &
vasukaḥ sthūlapuṣpaś ca % bukaś ceśvaramallikā // VAnigh_105 //
siṃhāsyaḥ karkaṭaś caiva $ vṛṣakaś cāṭarūṣakaḥ &
veṇupatrī vṛṣā pārvī % parvaṇī vaṃśapatrikā // VAnigh_106 //
aśmabhedī śilābhedī $ jñeyā pāṣāṇabhedikā &
utkaṭā sūkṣmapatrā ca % dīrghalohitayaṣṭikā // VAnigh_107 //
śarekṣukusumau bāṇaḥ $ sa kāṇḍekṣunibhāṅghrikaḥ &
śvetacāmarakaḥ kāśo % gundrā syād gucchapuṣpikā // VAnigh_108 //
vṛkṣādanī tu śikharo $ vandākaḥ kāmavṛkṣakaḥ &
mṛdupuṣpo 'tha suṣiro % nadīstho nalako nalaḥ // VAnigh_109 //
guṇṭho vṛttatṛṇaḥ śuṇṭhaḥ $ śṛṅgaverābhamūlakaḥ &
bhallūko bhūtavṛkṣaś ca % śyonākaś caiva ṭuṇṭukaḥ // VAnigh_110 //
śrīhastinī kuraṭakā $ picukaḥ śitivārakaḥ &
kṛṣṇasūkṣmaphalā yukta- % puṣpā mastakamañjarī // VAnigh_111 //
karambhaḥ karkaśo yugma- $ phalā cottamakanyakā &
kapotavaṅkā varadā % ravibhaktā suvarcalā // VAnigh_112 //
rodhraśābarakarodhrapalāśāḥ $ jiṅgiṇīsaralakaṭphalayuktāḥ &
kutsitāmbakadalīgataśokāḥ % sailavāluparipelavamocāḥ // VAnigh_113 //
eṣa rodhrādiko nāma $ medaḥkaphaharo gaṇaḥ &
yonidoṣaharaḥ stambhī % varṇyo viṣavināśanaḥ // VAnigh_114 //
lodhrādau tilvako lodhras $ tirīṭaḥ paṭṭikāhvayaḥ &
dvitīyaḥ śābaraḥ śveto % ghanatvak cākṣibheṣajaḥ // VAnigh_115 //
jiṅgiṇī jhiṅgiṇī jñeyā $ mocakī guḍamañjarī &
pūtikāṣṭhaṃ devavṛkṣaḥ % saralo devadārukaḥ // VAnigh_116 //
surakāṣṭhaṃ bhadradāruḥ $ devaparyāyavācakaḥ &
sugandhā suvahā rāsnā % yuktāhvā gandhanākulī // VAnigh_117 //
surabhiś ca kadambaś ca $ kuñcitāṅgo haripriyaḥ &
rambhā tu kadalī mocā % vṛttapuṣpāṃśumatphalā // VAnigh_118 //
aśoko vigataśokaḥ $ subhagas tāmrapallavaḥ &
elavālukam aileyaṃ % bāleyaṃ harivālukam // VAnigh_119 //
kuṭannaṭaṃ plavaṃgaṃ ca $ vitunnaṃ paripelavam &
surabhiḥ sallakī mocā % mahārambhā gajapriyā // VAnigh_120 //
arkālakau nāgadantī viśalyā $ bhārṅgī rāsnā vṛścikālī prakīryā &
pratyakpuṣpī pītatailodakīryā % śvetāyugmaṃ tāpasānāṃ ca vṛkṣaḥ // VAnigh_121 //
ayam arkādiko vargaḥ $ kaphamedoviṣāpahaḥ &
kṛmikuṣṭhapraśamano % viśeṣād vraṇaśodhanaḥ // VAnigh_122 //
arkādau tu sadāpuṣpā $ sūryāhvārkas tu rūpikā &
mandāraḥ śvetakusumo % 'larko vikaraṇaḥ smṛtaḥ // VAnigh_123 //
nāgadantī śvetaghaṇṭā $ nāginī pūrvapuṣpikā &
viśalyā halinī vahmi- % jihvā lāṅgalikā smṛtā // VAnigh_124 //
bhārṅgī phañjī ca pālindī $ dvijayaṣṭiḥ sugandhikā &
apāmārgaḥ śaikharikaḥ % pratyakpuṣpī mayūrakaḥ // VAnigh_125 //
kākādanī pītatailā $ vegā kākāṇḍakī tathā &
jyotiṣmatī pītatailā % vegā kaṅguṇikā smṛtā // VAnigh_126 //
śvetā sunābhiḥ kaṭabhī $ kiṇihī madhureṇukā &
kaṭaṃbharā mahāśvetā % kālindī kaṭabhī sitā // VAnigh_127 //
kumāryākhyā mahāśvetā $ vandhyā karkoṭakī tathā &
iṅgudas tiktamañjā ca % pīlukas tāpasadrumaḥ // VAnigh_128 //
surasayugaphaṇijjaṃ kālamālā viḍaṅgaṃ $ kharabusavṛṣakarṇī kaṭphalaṃ kāsamardaḥ &
kṣavakasarasibhārṅgīkārmukāḥ kākamācī % kulahalaviṣamuṣṭī bhūstṛṇo bhūtaveśī // VAnigh_129 //
surasādir gaṇaḥ śleṣma- $ medaḥkṛminiṣūdanaḥ &
pratiśyāyāruciśvāsa- % kāsaghno vraṇaśodhanaḥ // VAnigh_130 //
surasādau gaṇe dvedhā $ surā kṛṣṇagarur ataḥ &
svādugandhicchadā caiva % kāyasthā tulasī tathā // VAnigh_131 //
phaṇijjako mañjarīkas $ tīkṣṇagandhaḥ sugandhikaḥ &
kṛṣṇasarjakaḥ kālamālaḥ % vaṭhiñjarakuṭherakau // VAnigh_132 //
viḍaṅgaṃ kṛmijid balyaṃ $ kirīṭaṃ śvetataṇḍulam &
śūkātmakaḥ kharabusau % maruvaḥ kharapattrakaḥ // VAnigh_133 //
vṛṣakarṇyākhukarṇī ca $ tathā bhūmipariśrayā &
rājakṣavaḥ pītapuṣpaḥ % kāsaghnaṃ kāsamardakaḥ // VAnigh_134 //
udvegajananas tīkṣṇaḥ $ kṣavakaḥ kṣudvibodhakaḥ &
kapitthapattrī jharasī % nirjharā jharapattrikā // VAnigh_135 //
prācīnā bodhakī kāntā $ kāmukā raktamañjarī &
mādhavī syād amuktaś ca % suvasanto 'timuktakaḥ // VAnigh_136 //
kākamācī gūḍhaphalā $ kākāhvā mācikāpi ca &
volo vṛddhaḥ kulahalo % jambūlo bhūkadambakaḥ // VAnigh_137 //
viṣamuṣṭiś ca karkoṭī $ kṣayāhvā keśamuṣṭikā &
putrāñjaliḥ bhūtakeśī % bhūstṛṇo guhyabījakaḥ // VAnigh_138 //
bhūtāveśī bhūtakeśī $ nirguṇḍī tinduvārakaḥ &
śephālikā śvetapuṣpā % śvetanirguṇḍikā smṛtā // VAnigh_139 //
muṣkakasnugvarādvīpi- $ palāśadhavaśiṃśapāḥ &
gulmamehāśmarīpāṇḍu- % medo 'rśaḥkaphaśukrajit // VAnigh_140 //
muṣkakādau tu śikharī $ muṣkako mokṣakas tathā &
kālamuṣkaḥ kṣāravṛkṣaḥ % kṣīṇavāriphalaḥ smṛtaḥ // VAnigh_141 //
sudhā vajrī mahāvṛkṣo $ granthilā snug guḍā snuhī &
samantadugdhā śvajihva- % patraś ca yugmakaṇṭakaḥ // VAnigh_142 //
vatsakamūrvābhārṅgīkaṭukā marīcaṃ ghuṇapriyā ca gaṇḍīram /*
elā pāṭhā jājī kaṭvaṅgaphalājamodasiddhārthavacāḥ // VAnigh_143 //*
jīrakahiṅguviḍaṅgaṃ paśugandhā pañcakolakaṃ hanti /*
calakaphamedaḥpīnasagulmajvaraśūladurnāmnaḥ // VAnigh_144 //*
vanatikto vatsakādau $ kuṭajo girimallikā &
vṛkṣakaḥ śakravṛkṣaś ca % vatsakaḥ kuṭajas tathā // VAnigh_145 //
bhaṅgurātiviṣā mādrī $ śuklakandā ghuṇapriyā &
dvitīyā tu prativiṣā % śvetaraktaviṣā matā // VAnigh_146 //
dīrghavṛnto mahānimbaḥ $ kaṭvaṅgo 'ralutiktakaḥ &
dīpyakaṃ tv ajamodas tu % yavānī jaraṇāhvayā // VAnigh_147 //
vacogragandhā jaṭilā $ ṣaḍgranthā haimavatyapi &
śuklā yā sā svādukandā % suvāsā himasaṃbhavā // VAnigh_148 //
vacājaladadevāhva- $ nāgarātiviṣāmayāḥ &
haridrādvayayaṣṭyāhva- % kalaśīkuṭajodbhavāḥ // VAnigh_149 //
vacāharidrādigaṇāv $ āmātīsāranāśanau &
medaḥkaphāḍhyapavana- % stanyadoṣanibarhaṇau // VAnigh_150 //
vacādau prāg vacā proktā $ mustā tu jaladāhvayā &
gāṅgeyī kuruvindā ca % devāhvā bhadramustakam // VAnigh_151 //
haridrādigaṇaṃ vakṣye $ gaurī śyāmā ca nirviṣā &
niśā kṣapā ca rātriś ca % varā lomaśamūlikā // VAnigh_152 //
svarṇavarṇā haridrā tu $ niśāhvā rajanī tathā &
dārvī kaṭaṃkaṭerī ca % parjanyā ca pacampacā // VAnigh_153 //
priyaṅgupuṣpāñjanayugmapadmāḥ $ padmādrajo yojanavallyanantā &
mānadrumo mocarasaḥ samaṅgā % punnāgaśītaṃ madanīyahetuḥ // VAnigh_154 //
ambaṣṭhā madhukaṃ namaskarī $ nandīvṛkṣapalāśakacchurā &
rodhraṃ dhātakibilvapeśike % kaṭvaṅgaṃ kamalodbhavaṃ rajaḥ // VAnigh_155 //
gaṇau priyaṅgvambaṣṭhādī $ pakvātīsāranāśanau &
sandhānīyau hitau pitte % vraṇānām api ropaṇau // VAnigh_156 //
priyaṅgvādigaṇe pūrvaṃ $ priyaṅguḥ samudāhṛtā &
padmāsitāravindā ca % cāraṭī padmacāriṇī // VAnigh_157 //
rajaḥ parāgaṃ kiñjalkaṃ $ kesaraṃ padmasaṃbhavam &
mañjiṣṭhā vijayā raktā % samaṅgā vikasāruṇā // VAnigh_158 //
mañjukā raktayaṣṭī ca $ tāmrā yojanavally api &
anantā dīrghamūlā ca % samudrānto yavāsakaḥ // VAnigh_159 //
sāradruḥ śālmalī mocā $ purāṇī raktapuṣpikā &
niryāso yas tu śālmalyāḥ % sa mocarasasaṃjñakaḥ // VAnigh_160 //
samaṅgā śatapattrā ca $ tathaivāñjalikārikā &
namaskārī raktamūlā % tathā puṣpāvarodhikā // VAnigh_161 //
puṃnāgaḥ puruṣāhvaś ca $ tuṅgākhyo raktakesaraḥ &
namerur devapuṃnāgaḥ % skandhapuṣpaḥ surāhvayaḥ // VAnigh_162 //
madahetuḥ sindhupuṣpī $ dhātakī madayantikā &
kuñjarā harisārā ca % madavīryā madapriyā // VAnigh_163 //
ambaṣṭhādau smṛtāmbaṣṭhā $ sahasrī bahumūlakaḥ &
madhuparṇī kekiśikhā % mayūrāhvā śikhī tathā // VAnigh_164 //
nandīvṛkṣaḥ prarohī ca $ jayavṛkṣendravṛkṣakau &
kacchurā paṇihārī ca % tīkṣṇapattrā marudbhavā // VAnigh_165 //
mustāvacāgnidviniśādvitiktā- $ bhallātapāṭhātriphalīviṣākhyāḥ &
kuṣṭhaṃ kuṭī haimavatī ca yoni- % stanyāmayaghnā malapācanāś ca // VAnigh_166 //
mustādike gaṇe mustā $ pūrvam eva prakīrtitā &
tiktā ca kaṭukā jñeyā % rohiṇī kaṭurohiṇī // VAnigh_167 //
sphoṭaśophakṣatakaraṃ $ bhallātakam aruṣkaram &
pākalaṃ vāri bhāvyaṃ ca % vāpyaṃ kuṣṭhaṃ gadāhvayam // VAnigh_168 //
nyāgrodhapappalasadāphalarodhrayugmaṃ $ jambudvayārjunakapītanasomavalkāḥ &
plakṣāmravañjulapiyālapalāśanandī- % kolīkadambaviralāmadhukaṃ madhūkam // VAnigh_169 //
nyagrodhādir gaṇo vraṇyaḥ $ saṃgrāhī bhagnasādhanaḥ &
medaḥpittāsratṛḍdāha- % yoniroganibarhaṇaḥ // VAnigh_170 //
nyagrodhādau yakṣavāso $ nyagrodho bahupād vaṭaḥ &
aśvatthaḥ pippalo bodhiś % caityadruś calapattrakaḥ // VAnigh_171 //
udumbaraḥ kṛmiphalaḥ $ supratiṣṭhaḥ sadāphalaḥ &
bṛhatphalā rājajambūḥ % kākajambvalpasasyakā // VAnigh_172 //
phalaśreṇī varaḥ proktaḥ $ kapicūtaḥ kapītanaḥ &
plakṣaḥ kupippalaḥ plāvo % gardabhāṇḍaḥ kapītanaḥ // VAnigh_173 //
āmraś cūtaś cāvatalaḥ $ kāntaḥ piṇḍaphalas tathā &
vasantadūtī mākandā % bhṛṅgeṣṭā kokilapriyā // VAnigh_174 //
rasāladruḥ sahakāraḥ $ saurabhaḥ kokilapriyaḥ &
nādeyo vañjulaḥ prokto % vidulo vetaso 'paraḥ // VAnigh_175 //
priyālas tu kharaskandhaś $ cāro drākṣārasapriyaḥ &
karkandhūḥ kāṣṭhakṛt kolī % badarī yugmakaṇṭakaḥ // VAnigh_176 //
visphūrjanī vikaraṇī $ tindukī viralā smṛtā &
kālaskandho nīlasāro % dvitīyaḥ kākatindukaḥ // VAnigh_177 //
vakraśalyā kṛṣṇaphalā $ viralā gṛdhranakhy api &
gandhayuktā sāravastrā % durdharṣā kuṇḍalī smṛtā // VAnigh_178 //
elāyugmaturuṣkakuṣṭhaphalinīmāṃsījaladhyāmakaṃ $ spṛkkācorakacocapattratagarasthauṇeyajātīrasāḥ &
śuktivyāghrinakho 'marāhvamaguruḥ śrīvāsakaḥ kuṅkumaṃ % caṇḍāgugguladevadhūpakhapurāḥ puṃnāganāgāhvayam // VAnigh_179 //
elādiko vātakaphau $ viṣaṃ viniyacchati &
varṇaprasādanaḥ kaṇḍū- % piṭikākoṭhanāśanaḥ // VAnigh_180 //
elādike pūrvam uktā $ sūkṣmailānyā tu kathyate &
bhadrailā bṛhadelā tu % sthūlailā tripuṭodbhavā // VAnigh_181 //
suhelā ca suṣeṇī ca $ reṇukā kāntanāmikā &
piṇḍī turuṣkajaṃ tailaṃ % pirāyākaṃ kṛtrimaṃ kapiḥ // VAnigh_182 //
hrīveraṃ vāri keśāhvam $ udīcyaṃ bālakaṃ jalam &
dhyāmakaṃ śabalaṃ gandhaṃ % spṛkkā devī latā satī // VAnigh_183 //
corako granthiparṇī syāt $ śaṭī somasamudbhavā &
varāṅgaṃ carmanāmā ca % cocaṃ tvak ca varāṅgakam // VAnigh_184 //
romaśaṃ chadanaṃ pattraṃ $ tamālaṃ romaśīphalam &
bahiṣṭhaṃ tagaraṃ vakraṃ % nataṃ kālānusāri ca // VAnigh_185 //
cāraṭī śukabarhākhyaṃ $ sthauṇeyaṃ tailapītakam &
jātīraso raso bolaṃ % śuktiḥ kararuho nakhaḥ // VAnigh_186 //
badarīpattrakaṃ caiva $ jñeyo nāgahanus tathā &
samudrajo vyāghranakho % vijñeyo vyāghranāmakaḥ // VAnigh_187 //
śrīveṣṭako vāyasako $ dadhināmā ca kīrtitaḥ &
kāśmīraṃ kuṅkumaṃ raktaṃ % vāhlīkaṃ ghusṛṇaṃ varam // VAnigh_188 //
krodhanā piśunā caṇḍā $ caurī śaṅkhinikā matā &
mahiṣākṣo niśācārī % kauśiko gugguluḥ puraḥ // VAnigh_189 //
rālas tu devadhūpaḥ syāt $ śālaḥ sarjarasāhvayaḥ &
kundurur medakaḥ kundro % vijñeyaḥ khapuras tathā // VAnigh_190 //
śyāmādantīdravantīkramukakuṭaraṇāśaṃkhinī carmasāhvā $ svarṇakṣīrīgavākṣīśikharirajanakacchinnarohākarañjāḥ &
bastāntrī vyādhighāto bahalabahurasas tīkṣṇavṛkṣāt phalāni % śyāmādyo hanti gulmaṃ viṣamarucikaphau hṛdrujaṃ mūtrakṛcchram // VAnigh_191 //
masūravidalā śyāmā $ śyāmādo kālameṣikā &
suṣeṇikā śaśāhvā ca % kālindī kālikā smṛtā // VAnigh_192 //
citrā mukūlako dantī $ nikumbhaḥ śambaras tathā &
udumbaracchadā hasti- % dantī syād upacitrakā // VAnigh_193 //
nyagrodhāhvā sutatreṇī $ dravanty undurukarṇikā &
kumbhastrī bhaṭṭinī sūtrā % śyāmā kuṭaraṇā trivṛt // VAnigh_194 //
śaṅkhinī tiktalā vakrī $ yavatiktā kiśorikā &
śaṅkhāvartā śaṅkhapuṣpī % viśikhā nāhikā smṛtā // VAnigh_195 //
sātalā saptalā carma- $ kaṣāhvāvartakī smṛtā &
anyeṣāṃ tu tathā brāhmī % brahmanāmā tu kīrtitā // VAnigh_196 //
svarṇakṣīrī haimavatī $ kaṅkuṣṭhas tīkṣṇadugdhikā &
indravāruṇikā caindrī % gavākṣī gajacirbhiṭī // VAnigh_197 //
viśālā ca viśalyā ca $ saiva proktā gavādanī &
girikarṇy aśvakṣurakaḥ % sthāṇukarṇī gavādanī // VAnigh_198 //
nīlasyandā nīlapuṣpī $ nīlākhyā girikarṇikā &
tilvakaḥ śikharī śveta- % tvak tirīṭo bṛhacchadaḥ // VAnigh_199 //
kampillako rañjanako $ recano raktacūrṇakaḥ &
bastāntrī vṛṣagandhākhyā % meṣāntrī vṛṣapattrikā // VAnigh_200 //
ghanabhūrirasas tv ikṣuḥ $ guḍamūlo 'sipattrakaḥ &
tīkṣṇavṛkṣaḥ śaṇaḥ pīluḥ % prokto 'nyaḥ sthāṇukas tathā // VAnigh_201 //
gaṇeṣu yāni dravyāṇi $ saṃgrahe vālpasaṃgrahe &
tāny uktāny abhidhīyante % viprakīrṇāny ataḥ param // VAnigh_202 //
pavitrapattrā maṅgalyā $ śamī lakṣmī ca keśanut &
sohalā rudatī tanvī % sūkṣmamūlāparājitā // VAnigh_203 //
pānīyo bījavṛkṣas tu $ jīvavṛkṣas tu pāśikaḥ &
śuklapuṣpā bhūmilagnā % hrasvāṅgā śaṅkhapuṣpikā // VAnigh_204 //
sūkṣmapattrā sarpagandhā $ sarpākṣī raktapuṣpikā &
anyā tu sumahākandā % nākulī nakulapriyā // VAnigh_205 //
viṣṇukrāntā nīlapuṣpī $ satīnā chardikā tathā &
vāṭyālakaḥ pītapuṣpo % vāṭyā bhadraudanī balā // VAnigh_206 //
mahābalā varṣapuṣpī $ śītapākī subījakaḥ &
vāṭyāyanī tv atibalā % bhāradvājī suparṇikā // VAnigh_207 //
rāmānyācchādanaphalā $ vāṭyā kārpāsasaṃjñakā &
ajaṭā bahupattrā ca % bhūdhātrī tāmalaky api // VAnigh_208 //
śītavīryaḥ parpaṭakaḥ $ tṛṣṇāghnaḥ sūkṣmapattrakaḥ &
trāyantī trāyamāṇā ca % pālinī bhayanāśinī // VAnigh_209 //
durālabhā dhanvayāso $ yāso duḥsparśakas tathā &
kalyāṇalocano jñeyo % nādeyo jalajambukaḥ // VAnigh_210 //
mahākadambo niculo $ 'napāyī jalanūpuraḥ &
kiṅkirātaḥ karṇikāro % gauraḥ kanakapuṣpakaḥ // VAnigh_211 //
mandāraḥ pāribhadrāhvo $ jñeyaḥ kaṇṭakīkiṃśukaḥ &
pārijātaś ca rohītaḥ % plīhaghno raktapuṣpakaḥ // VAnigh_212 //
śukanāsā tu nalikā $ śukaghrāṇo 'lpanālikā &
śākarājo bhūtavāso % gojihvā karkaśacchadā // VAnigh_213 //
ajākṣī vraṇanāśinī $ kuṣṭhaghnī phalguvāṭikā &
siṃhāsyaḥ karkaṭaś caiva % vṛṣo vāsāṭarūṣakaḥ // VAnigh_214 //
aśmantako 'mlayoniś ca $ jñeyo yamalapattrakaḥ &
vaṃśo veṇur yavaphalaḥ % suparvā ca tṛṇadhvajaḥ // VAnigh_215 //
karīraḥ kīcako mṛtyu- $ phalāṅkura iti smṛtaḥ &
vāraṇas taralī kumbhi- % karañjas tīravṛkṣakaḥ // VAnigh_216 //
sindhuraḥ sindhuvāraś ca $ śvetapuṣpāvarohitaḥ &
kākodumbarikā phalguḥ % bhadrodumbaravāyasī // VAnigh_217 //
kālāntradārī kanthārī $ phaṇī khadiravally api &
sitā kumārikā mallī % mohinī vaṭapattrikā // VAnigh_218 //
phenilo hastikarkoṭaḥ $ kāṇḍo bāṇaḥ śaṇaḥ smṛtaḥ &
śleṣmāntako bahuphalaḥ % śailūṣaḥ kāntavṛkṣakaḥ // VAnigh_219 //
kuddālakaḥ kovidāras $ tāmrapuṣpo yugacchadaḥ &
kālakarṇī bhūtavallī % balyā gandhāśvagandhikā // VAnigh_220 //
tintiḍīkas tu vṛkṣāmlo $ badarī kolasaṃjñakaḥ &
karkandhūḥ hrasvabadarī % vasuvṛkṣas tu dhanvanaḥ // VAnigh_221 //
sahasravīryas tīkṣṇāmlo $ varāmlas tv amlavetasaḥ &
godhāpadī godhavallī % paṭvamlādityanāmikā // VAnigh_222 //
pattrabhaṅgo mahāśyāmā $ kharāśvā vṛddhadārukaḥ &
dāvāgnidamanī mātā % kṣudrakaṇṭarikā tathā // VAnigh_223 //
barhiśikhāhvayā guñjā $ raktikā kākaṇantikā &
śvetakāmbhojikā dhvāṅkṣī % śvetapākī śikhaṇḍikā // VAnigh_224 //
tṛtīyā kṛṣṇakāmbhojī $ kuṇapokaḥ susādanī &
jyotiṣmatī kaṅguṇikā % pārāvatapadī ca sā // VAnigh_225 //
īśvarī nāgadamanī $ kīṭāriḥ sarpagandhikā &
adhomukhā tv avākpuṣpī % vārāhī vanamālikā // VAnigh_226 //
ārāmaśītalo devo $ gandhāḍhyaḥ kurumardakaḥ &
nāgajihvā śvetaphalā % kṣīriṇī cārkapuṣpikā // VAnigh_227 //
nimbacchadendravallī ca $ karabhī rucirā smṛtā &
likhikā bhaktikā bhūrī % navanītā prakīrtitā // VAnigh_228 //
jñeyā badarikāparṇī $ parṇakaḥ pūtikarṇakaḥ &
malayūḥ vākucī caiva % candrarekhā tv avalgujaḥ // VAnigh_229 //
cakṣuṣyā cāraṭī jñeyā $ tathāraṇyakulatthikā &
ahimāro 'rimedas tu % pītadārur haridrumaḥ // VAnigh_230 //
śvetatvak tīkṣṇasāraś ca $ vibudhas tīkṣṇasārakaḥ &
vāpyāhvaṃ pauṣkaraṃ śūla- % haraṃ bījāhvayaṃ matam // VAnigh_231 //
śarī tu suvratā jñeyā $ gandhāhvā somasambhavā &
sahasravīryā golomī % sitā dūrvā ca śādvalaḥ // VAnigh_232 //
kṣudravārī dugdhayutā $ ghaṭikā chatrapattrakā &
āghoṭako brahmaphalo % raktabindus tilacchadaḥ // VAnigh_233 //
ajākṣī lomaparṇī ca $ jñeyo meṣavilocanaḥ &
mahāvṛkṣo mahānīlo % bhṛṅgāhvo mārkavaḥ smṛtaḥ // VAnigh_234 //
keśarañjanako jñeyo $ bhṛṅgarāḍ bhṛṅgareṇukaḥ &
rāmāhvārkalatārāmā % taruṇī puṣpavaty api // VAnigh_235 //
sūryabhaktā sukhodbhāvā $ sūryāvartā ravipriyā &
hiraṇyapuṣpī kharjūrī % tāḍapattrī musaly api // VAnigh_236 //
ikṣvālikā tu kākekṣuḥ $ kāṇḍekṣur vāyasekṣukaḥ &
śvetacāmarakaḥ kāśas % tathekṣukusumaś ca saḥ // VAnigh_237 //
adhyaṇḍekṣurakaḥ sthūla- $ kaṇṭakaḥ kokilākṣakaḥ &
uccaṭā caṭakā jñeyā % śikhaṇḍy āsphotakaḥ smṛtaḥ // VAnigh_238 //
unmattako mātulako $ dhuttūro hemanāmakaḥ &
tripuṣpaḥ kṛṣṇadhuttūraḥ % kṛṣṇapuṣpī ca mohinī // VAnigh_239 //
devadālī ca karkoṭī $ veṇī jīmūtakaḥ smṛtaḥ &
dhāmārgavaḥ kośaphalo % rājakośātakī smṛtā // VAnigh_240 //
kaṭukośātakī kṣveḍā $ jālinī kṛtavedhanaḥ &
kaṭukālāmbunī tumbā- % lāmbur ikṣvākusaṃjñikā // VAnigh_241 //
nīlinī cāraṭī jñeyā $ nīlinī nīlapuṣpikā &
sūkṣmapādas tāmracūḍo % jñeyaḥ kukkuṭapādikaḥ // VAnigh_242 //
godhūlikā ca gojihvā $ gojī kroṣṭukamūlakaḥ &
aṅkolo girikolaś ca % pītasāro nikocakaḥ // VAnigh_243 //
jālārir mehaśatruś ca $ bakulī talapoṭakaḥ &
svarṇavarṇākaraḥ pīta- % puṣpako dohakāhvayaḥ // VAnigh_244 //
śaṇapuṣpī bṛhatpuṣpī $ śaṇaḥ ghaṇṭaśaṇaḥ smṛtaḥ &
ubhātasī rudrapattrī % gopikā bāṇakaḥ smṛtaḥ // VAnigh_245 //
saumyā suvarcalā brāhmī $ somā brahmasuvarcalā &
maṇḍūkaparṇī vikrāntā % cānyā brāhmī vanauṣadhiḥ // VAnigh_246 //
sutajīvaḥ putrajīvaḥ $ pavitraḥ putrasiddhikṛt &
āvartakī carmaraṅgā % mahājālī vibhāṇḍikā // VAnigh_247 //
prasāraṇī suprasarā $ sāraṇī supratānikā &
hiṅgupattrī tu pṛthvīkā % bāṣpikā kavarī smṛtā // VAnigh_248 //
tumburus tīkṣṇavalkaś ca $ tīkṣṇapattraḥ kutumburuḥ &
akṣoḍaḥ parvatīyaś ca % phalasneho guḍāśrayaḥ // VAnigh_249 //
kīreṣṭaḥ karparālaś ca $ svādumañjā pṛthucchadaḥ &
agastiko munināmā % kumbhayoniś ca sa smṛtaḥ // VAnigh_250 //
adhicchattrā kumbhayoniḥ $ droṇapuṣpī kutumbikā &
kauṇḍinyaś ca mahādroṇaḥ % smṛto devakutumbakaḥ // VAnigh_251 //
adhicchattrā gautamasthā $ bālagranthiḥ prakīrtitā &
vatsādanī sudaśākhyā % cakrāṅgī jalaśoṣakaḥ // VAnigh_252 //
prapunnāṭas tv eḍagajo $ dadrughnaś cakramardakaḥ &
lakṣmaṇā putrajananī % raktabinducchadā tathā // VAnigh_253 //
nāginī śūlinī nāga- $ vallī matsyārjakaḥ smṛtaḥ &
śṛgālaghaṇṭā vajrākṣī % vajravallī tu śṛṅkhalā // VAnigh_254 //
palaṃkaṣā mūlakaṃ ca $ hiṃgunā puṣkaracchadaḥ &
dadhipuṣpī tu khaṭvāṅgī % khaṭvā paryaṅkapādikā // VAnigh_255 //
bimbī go hā tuṇḍikerī $ tilākhyā phalanābhikā &
urvāruḥ karkaṭī proktā % lomaśā ca prakīrtitā // VAnigh_256 //
khūrjarikas tu kāliṅgaḥ $ mūtralaṃ trapusaṃ smṛtam &
kūṣmāṇḍakī puṣpalatā % kakubhāṇḍā phalottamā // VAnigh_257 //
gorakṣatumbī gorakṣī $ kumbhālāmbur ghaṭābhidhā &
cirbhiṭikā citraphalā % cīnāraṃ cirbhaṭaṃ smṛtam // VAnigh_258 //
lambā piṇḍaphalekṣvākuḥ $ kaṭukā kṣatriyātmajā &
mahāphalekṣurā caiva % tumbikā tiktabījakā // VAnigh_259 //
cukrikā cāmlikā ciñcā $ jīvantī tintiḍī smṛtā &
cukrikā tv amlacāṅgerī % suniṣaṇṇadalā tathā // VAnigh_260 //
upodakam upodī ca $ kṣudrakā podakī tathā &
jīvantiko raktaśākaḥ % kalambī vallyupodakaḥ // VAnigh_261 //
taṇḍulīyo meghanādaḥ $ cillī tu lomaśā smṛtā &
śitivāraḥ sūcipattraḥ % svastikaḥ suniṣaṇṇakaḥ // VAnigh_262 //
matsyākṣikas tu matsīraḥ $ pattūraḥ priyasaty api &
śīghraśākhā śākhinī ca % mahāśākaś ca vāstukī // VAnigh_263 //
śrāvaṇī syāt muṇḍitikā $ bhikṣuḥ śravaṇaśīrṣakā &
saumyagandhā barbarikā % tilaparṇī ca sā smṛtā // VAnigh_264 //
sarpaś citras tu nīlābho $ bhūśāko bhūmikandakaḥ &
rasono laśuno jñeyaḥ % palāṇḍur mukhadūṣaṇaḥ // VAnigh_265 //
śatapuṣpā śatacchattrā $ miśiḥ ghoṣā śatāhvayā &
miśreyā śālinī śīta- % śivāraṇyā miśiḥ smṛtā // VAnigh_266 //
pṛthvīkā vāripattrā tu $ bāṣpikā ca sthalodbhavā &
kapittho 'tha dadhitthaś ca % durmadaḥ surabhicchadaḥ // VAnigh_267 //
toyakṣobhakaraḥ kumbhī $ vāruṇo vṛkṣadhūmakaḥ &
mūṣikāriś citraphalaḥ % karaṇḍaphalakaś ca saḥ // VAnigh_268 //
cocaṃ ciṣu nārikelaḥ $ tuṅgadruḥ kūrcaśekharaḥ &
nīrapūrṇaphalaḥ śṛṅgī % mocaṃ tu kadalīphalam // VAnigh_269 //
rambhā tu kadalī mocā $ vṛttapuṣpāṃśumatphalā &
karamardī kṣīraphalā % śvetapuṣpaphaleti ca // VAnigh_270 //
kṛṣṇapākaphalāvigna- $ karāmlāḥ karamardakaḥ &
mātuluṅgo bījapūro % luṅgaś ca phalapūrakaḥ // VAnigh_271 //
jambīro jambhalo jambhaḥ $ jambo dantaśaṭhaḥ smṛtaḥ &
nāraṅgas tvaksugandhākhya % airāvatamukhapriyau // VAnigh_272 //
bhavyaṃ bhaviṣyaṃ cāmlaṃ ca $ bhavaṃ romaphalaṃ matam &
pārāvataṃ raivatakaṃ % likuco lakuco ḍahuḥ // VAnigh_273 //
panasaḥ kaṇṭakiphalaḥ $ coco dīrghaphalaḥ smṛtaḥ &
nalikā suṣirā śūnyā % kapotacaraṇā naṭī // VAnigh_274 //
snigdhavṛkṣastu sakṣīraḥ $ plakṣaḥ syād guḍabījakaḥ &
kālavṛntā kuberākṣī % kuliṅgākṣī ca yakṣadṛk // VAnigh_275 //
ugrakāṇḍaḥ kāravallī $ toyavallī sukāṇḍakā &
pañcāṅgulī liṅgabījā % rājikā piṇḍavatphalā // VAnigh_276 //
turyatuṇḍī śilācchedī $ pūtikā nityapuṣpikā &
parvamañjarikā kīṭa- % hantrī vṛścikahāriṇī // VAnigh_277 //
kumārī vyāghracaraṇā $ kanyā sthūladalā ca sā &
bandhūko bandhujīvaś ca % pārvako vṛkadhūmakaḥ // VAnigh_278 //
kṛṣṇanīlaḥ kālaśākhaḥ $ kaiḍaryaḥ surabhicchadaḥ &
viśvarūpā rūpyagaṇḍā % rūpyo haritatumbilī // VAnigh_279 //
arśoghnaś cākhukandaś ca $ vanyakandaś ca śūraṇaḥ &
raktapādī śamīpattrā % lajjā lohitayaṣṭikā // VAnigh_280 //
durārohā kharaskandhā $ kharjūrī svādumastakā &
hintālī tu mahātālī % kutālī tilapuṣpikā // VAnigh_281 //
bahuskandhā mṛtyuphalā $ gūḍhapākī śilāphalā &
jatuvṛkṣo ghanaskandhaḥ % krimivṛkṣaḥ kuśāmrakaḥ // VAnigh_282 //
nīlapattrī kālanīlī $ nīlinī nīlapuṣpikā &
kākajaṅghā dhvāṅkṣajaṅghā % dāsī kāntā pracībalā // VAnigh_283 //
śarapuṅkhā bāṇapuṅkhā $ maṇikā cekṣupuṅkhikā &
putradātrī vṛttapattrā % vātāriḥ śvetapuṣpikā // VAnigh_284 //
tālīśapattraṃ tālīśaṃ $ tālamāmalakīdalam &
śvāsadrumaḥ kākataruḥ % rugyogyo vyāghraparṇyapi // VAnigh_285 //
kubjapuṣpā kṛṣṇavallī $ mahānīlā pratānikā &
mṛdukāntiḥ mahāśvetā % śvetā tu khaṭikā smṛtā // VAnigh_286 //
raktapāṣāṇako dhātuḥ $ girimṛd gairikaḥ smṛtaḥ &
stanyākhyo dugdhapāṣāṇaḥ % saudhaḥ pāṣāṇako lavaḥ // VAnigh_287 //
saugandhiko gandhakastu $ vaigandho gandhako baliḥ &
manaḥśilā manoguptā % manohvā kunaṭī śilā // VAnigh_288 //
haritālamālaṃ tālaṃ $ godantaṃ naṭabhūṣaṇam &
pārado rasadhātuś ca % rudraretā mahārasaḥ // VAnigh_289 //
rasendraś capalaḥ sūto $ harayonī rasottamaḥ &
abhrakaṃ pārvatībījaṃ % śailodbhūtaṃ tathāmbaram // VAnigh_290 //
mayūragrīvikaṃ tu syāt $ śikhikaṇṭhaṃ ca tutthakam &
anyat karparikā tutthaṃ % vāmanaṃ tutthameva tu // VAnigh_291 //
hiṅgulaṃ daradaṃ mlecchaṃ $ rasabhūḥ carmarañjanam &
sindūraṃ raktareṇu śrī- % bhūṣaṇaṃ nāgasambhavam // VAnigh_292 //
sauvarcalaṃ tu rucakam $ akṣāhvaṃ kṛṣṇasaṃjñakam &
viḍaṃ tu kṛtrimaṃ proktaṃ % pṛthvīsambhavam audbhidam // VAnigh_293 //
samudrajaṃ ca sāmudraṃ $ lavaṇaṃ paṭunāmakam &
yāvaśūko yavakṣāraḥ % srotoghnastu suvarcikaḥ // VAnigh_294 //
saubhāgyaṃ ṭaṅkaṇaṃ kṣāraḥ $ mālatīrasasambhavaḥ &
tāpīsamudbhavaṃ tāpyaṃ % mākṣikaṃ haimamākṣikam // VAnigh_295 //
jatvaśmajaṃ dhātujaṃ ca $ śilākarpūrasaṃjñakam &
gorocanā badarikā % saurāṣṭrī rocanā śivā // VAnigh_296 //
lākṣā dīptir drumavyādhiḥ $ krimijā lohitā jatu &
[padmottaras] tālakumbho % yāvako 'laktakaḥ smṛtaḥ // VAnigh_297 //
mṛganābhir mṛgamadaḥ $ kastūrī darpasaṃjñakaḥ &
latākastūrikā rālī % gandhaveṇī mukhapriyā // VAnigh_298 //
ghanasāro himarājaḥ $ karpūraṃ himanāmakam &
mṛgasvedo mṛgajalaṃ % pūtiḥ pūtyaṇḍajaḥ smṛtaḥ // VAnigh_299 //
jātīphalaṃ majjasāraṃ $ jātikā jātipattrakaḥ &
kakkolakaṃ kośaphalaṃ % kolakaṃ bahubījakam // VAnigh_300 //
phalaṃ dvīpamarīcaṃ ca $ kaṭukaṃ kaṭukīphalam &
lavaṃgaṃ devakusumaṃ % kusumaṃ śekharaṃ lavam // VAnigh_301 //
niṣpattraṃ ca mahāpuṣpaṃ $ svargapuṣpaṃ varālakam &
śilāpuṣpaṃ tu śaileyaṃ % śilājaṃ sthaviraṃ tathā // VAnigh_302 //
puṣpāñjanaṃ rītipuṣpaṃ $ puṣpaketuś ca rītijam &
samudraphenaṃ śuṣkaṃ ca % phenaṃ vāridhijaṃ malam // VAnigh_303 //
śaṅkho vāribhavaḥ kambuḥ $ jalajo dīrghaniḥsvanaḥ &
pravālaṃ vallijaṃ raktaṃ % vidrumaṃ ca prakīrtitam // VAnigh_304 //
rūpyakaṃ rajataṃ tāraṃ $ suvarṇaṃ kanakaṃ smṛtam &
jātarūpaṃ tathā hema % śātakumbhaṃ ca hāṭakam // VAnigh_305 //
jāmbūnadaṃ hiraṇyaṃ ca $ tapanīyaṃ ca kāñcanam &
tāmramaudumbaraṃ śulbaṃ % mihiraṃ harināmakam // VAnigh_306 //
rītikā pittalaṃ pūti $ pītalohaṃ ca saiṃhalam &
trapusaṃ trapusaṃjñaṃ ca % tagaraṃ rūpyaśatrukaḥ // VAnigh_307 //
sīsakaṃ nāgamuragaṃ $ kāṃsyaṃ kāśaṃ ca ghoṣakam &
vārttālohaṃ vartalohaṃ % trilohaṃ pañcalohakam // VAnigh_308 //
kṛṣṇalohamayaḥ sāra- $ māyasaṃ ca śilodbhavam &
ayorajo loharajas % tat kiṭṭaṃ syād ayomalam // VAnigh_309 //
cipiṭaṃ cippaṭaṃ ciṭṭaṃ $ vālukā sikatā smṛtā &
lohakāntamayaskāntaṃ % kāntaṃ bhrāmaracumbakam // VAnigh_310 //
mṛdulohaṃ tīkṣṇalohaṃ $ tīkṣṇākhyaṃ sūkṣmalohakam &
kālakūṭo mahāmusto % vatsanābho halāhalaḥ // VAnigh_311 //
vatsadantī mahāśṛṅgī $ lelihas tālapattrakaḥ &
viṣaṃ ca mūlakaṃ śṛṅgī % garaṃ kṛtrimasaṃjñakam // VAnigh_312 //
toyacchadā vāriparṇī $ kumbhikā jalakumbhikā &
dīrghamūlaṃ jalāvāsaṃ % śaivālaṃ jalasambhavam // VAnigh_313 //
paṅkajaṃ puṇḍarīkaṃ ca $ śatapattraṃ kuśeśayam &
bisaprasūnarājīva- % jalajāmbhoruhāṇi ca // VAnigh_314 //
śaśipriyaṃ ca gandhāḍhyaṃ $ kumudaṃ kokanandanam &
kākotpalaṃ tu kākotthaṃ % kākākhyaṃ hrasvamutpalam // VAnigh_315 //
teṣāṃ phalaṃ tu kumbhīkaṃ $ mūlaṃ śālūkakandakam &
kaśerukaḥ sugandhiś ca % sukando mustakandakaḥ // VAnigh_316 //
śṛṅgāṭako jalaphalaṃ $ jalakandas trikoṇakaḥ &
karavīro 'śvamārastu % bakulaṃ madyakesaram // VAnigh_317 //
alaktā mālyaśephālī $ rūpikā tāmrapuṣpikā &
raktapuṣpī jayā rudrā- % -mlāyanī vanamālikā (?) // VAnigh_318 //
āmlāyano rājasairyaḥ $ koraṇḍo nakharañjanaḥ &
tilakaḥ pūrṇakaḥ śrīmān % sudyutiḥ śuklapuṣpakaḥ // VAnigh_319 //
mālatī sumanā jātī $ yūthikā gandhanāmikā &
mallikoktā vicakilā % dvipuṣpī puṣpaṭī tathā // VAnigh_320 //
kuñjaraḥ śatapattraś ca $ kaṇṭakāḍhyaś ca kubjakaḥ &
aṭṭahāsaḥ śaṅkhaśuklā % nāmnā sā śaṅkhayūthikā // VAnigh_321 //
ṛṣir damanako dānto $ vinītaḥ kulapattrakaḥ &
damanaḥ pāṇḍurāgaḥ syāt % tathā gandhotkaṭo muniḥ // VAnigh_322 //
pānīyam ambu salilaṃ $ toyaṃ codakavāriṇī &
payaḥ kīlālamamṛtaṃ % jīvanaṃ bhuvanaṃ vanam // VAnigh_323 //
kṣīraṃ svādu payo dugdhaṃ $ stanyaṃ vāri stanodbhavam &
dadhi māṅgalyakaṃ caiva % saṃtānaṃ stanikā smṛtā // VAnigh_324 //
ghoṣaṃ daṇḍāhataṃ takraṃ $ kālaśeyamudāhṛtam &
ghṛtamājyaṃ haviḥ sarpiḥ % navanītaṃ ghṛtālayaḥ // VAnigh_325 //
guḍastvikṣuvikāraḥ syāt $ khaṇḍaṃ phullamiti smṛtam &
sitopalā śarkarā ca % sitā matsyaṇḍikā smṛtā // VAnigh_326 //
mākṣikaṃ sāraghaṃ kṣaudraṃ $ madhu puṣparasodbhavam &
madhūcchiṣṭaṃ ca madanaṃ % sikthakaṃ makṣikāmalam // VAnigh_327 //
tailam abhyañjanavaraṃ $ tilajaṃ tilasambhavam &
prasannā vāruṇī jñeyā % parisvinnā ca sā smṛtā // VAnigh_328 //
kādambarī ghanā surā $ maireyo hy āsavo madaḥ &
mārdvīkaṃ madhu vijñeyaṃ % mādhvīkaṃ madhunā kṛtam // VAnigh_329 //
guḍena gauḍaṃ sitayā $ śārkaraṃ saindham aikṣavam &
khaṇḍena khaṇḍavāsaḥ syāt % paiṣṭakaṃ piṣṭasambhavam // VAnigh_330 //
avantisomo dhānyāmlam $ āranālaṃ ca kāñjikam &
śuktaṃ sauvīrakaṃ ceti % tuṣodaṃ tu tuṣodakam // VAnigh_331 //
yavotthaṃ taṇḍulodaṃ ca $ rasāmlaṃ śuktakāñjikam &
brahmāmbu gombu gomūtraṃ % gomalaṃ gomayaṃ smṛtam // VAnigh_332 //
śālir vrīhir varaś caiva $ dhānyakaṃ raktaśūkaraḥ &
yavaś ca sthūlamadhyaś ca % varuṇo munibhikṣitaḥ // VAnigh_333 //
akṛṣṭapacyo nīvāraḥ $ śakuntamunibhojanam &
caṇakastu kalāyaḥ syād % godhūmo mlecchabhojanaḥ // VAnigh_334 //
camasī cātibījā syāt $ koradūṣastu kodravaḥ &
kaṅguḥ saṃdhyanthisaṃbandhī % priyaṅguḥ pītataṇḍulaḥ // VAnigh_335 //
gavedhukā ca gojihvā $ karśanīyā sitā tathā &
uddālakastu jūrṇāhvo % yāvanālaḥ śukapriyaḥ // VAnigh_336 //
vāsantaḥ kṛṣṇamudgastu $ mādhavaś ca surāṣṭrajaḥ &
makuṣṭho vanamudgaś ca % masūraḥ pittabheṣajam // VAnigh_337 //
harimanthāḥ sugandhāś ca $ caṇakāḥ kṛṣṇakañcukāḥ &
kulatthaḥ kālavṛttaś ca % tāmravarṇo 'nilāpahā // VAnigh_338 //
māṣastu picchilarasaḥ $ kuruvindo vṛṣākaraḥ &
rājamāṣo 'lasāndraḥ syāt % khañjakākhyaḥ kalāyakaḥ // VAnigh_339 //
āḍhakī tuvarī proktā $ niṣpāvā śimbikā smṛtā &
tilaḥ snehaphalaḥ sneha- % pūrṇaś ca kṛṣṇatailakaḥ // VAnigh_340 //
phalatrayaṃ tu triphalā $ varā śreṣṭhā tathottamā &
dvipaṃ ca mūlaṃ daśakaṃ % daśamūlaṃ daśāṅghrikam // VAnigh_341 //
trikaṭu tryūṣaṇaṃ vyoṣaṃ $ kaṭutrayam ihocyate &
pañcakolaṃ pañcakaṭu % trisugandhi trijātakam // VAnigh_342 //
auṣadhaṃ bheṣajaṃ pathyam $ agadaṃ ca bhiṣagjitam &
kalabho vāraṇo dantī % mātaṃgo dvirado dvipaḥ // VAnigh_343 //
gajo hastī karībhaś ca $ kareṇur hastinī smṛtā &
hayo 'śvas turago vājī % saptir vāhas tu bāḍavaḥ // VAnigh_344 //
bāleyo rāsabho jñeyo $ dhūsaro gardabhaḥ kharaḥ &
karabho dīrghagaś coṣṭraḥ % kṣamī vesarako balī // VAnigh_345 //
śārdūlaś citrakāyastu $ vyāghraḥ syāt puṇḍarīkaḥ (?) &
pañcāsyo mṛgarāṭ siṃho % haryakṣaḥ kesarī hariḥ // VAnigh_346 //
kaṇṭhīravaś ca vijñeyaḥ $ piṅgadṛṣṭir mṛgādanaḥ &
mṛge kuraṅgavātāyu- % hariṇājinayonayaḥ // VAnigh_347 //
tāmrābho hariṇaḥ kṛṣṇas $ tv eṇas tvakkomalaḥ smṛtaḥ &
kṛṣṇasāraś citramṛgaḥ % romaśā camarī smṛtā // VAnigh_348 //
varāhaḥ śūkaraḥ kīṭī $ daṃṣṭrī ghoṇī ca romaśaḥ &
stabdharomā pṛthuskandhaḥ % kroḍaḥ kolastathā kiriḥ // VAnigh_349 //
kapiḥ plavaṃgaplavaga- $ śākhāmṛgavalīmukhāḥ &
markaṭo vānaraḥ kīśaḥ % vanaukāḥ phalabhakṣakaḥ // VAnigh_350 //
śṛgālo jambukaḥ kroṣṭā $ gomāyur mṛgadhūrtakaḥ &
pārāvataḥ kalaravo % gehapakṣī kapotakaḥ // VAnigh_351 //
kṛkavākus tāmracūḍaḥ $ kukkuṭaś caraṇāyudhaḥ &
mayūro barhiṇo barhī % nīlakaṇṭho bhujaṃgabhuk // VAnigh_352 //
śikhāvalaḥ śikhī kekī $ kalāpī meghanādinī &
ulūko vāyasāristu % kauśiko rajanīcaraḥ // VAnigh_353 //
kākastu karaṭo 'riṣṭaḥ $ balipuṣṭaḥ sakṛtprajaḥ &
parabhūr balibhug dhvāṅkṣaś % cirajīvī ca vāyasaḥ // VAnigh_354 //
ekadṛṣṭiś cātmaghoṣaḥ $ droṇakākastu kṛṣṭalaḥ &
caṭakaḥ kalaviṅkaś ca % kuliṅgaś caṭakāpi ca // VAnigh_355 //
vijñeyaś carmapathikaḥ $ jātuṣaś carmasāhvayaḥ &
bharadvājo dvijo brāhmo % vyāghrāṭaḥ khañjarīṭakaḥ // VAnigh_356 //
sāraṅgaḥ khañjanaś caiva $ meghavṛttistu cātakaḥ &
vanapriyaḥ parabhṛtaḥ % kokilaḥ susvaraḥ pikaḥ // VAnigh_357 //
gūḍhapāt kacchapaḥ kūrmaḥ $ kulīraḥ karkaṭaḥ smṛtaḥ &
śambūko vṛttaśaṅkhaś ca % śaṅkhako mātṛgehakaḥ // VAnigh_358 //
mīno matsyo 'ṇḍajaś caiva $ jalaukā jalaśāyanaḥ &
maṇḍūko darduro bhekaḥ % kākāhis toyasarpakaḥ // VAnigh_359 //
sarpaḥ pṛdākurbhujago $ bhujaṃgo 'hir bhujaṃgamaḥ &
āśīviṣo viṣadharaś % cakrī vyālaḥ sarīsṛpaḥ // VAnigh_360 //
kuṇḍalī gūḍapāc cakṣuḥ $ śravāḥ kākodaraḥ phaṇī &
darvīkaro dīrghapṛṣṭho % jihmagaḥ pavanāśanaḥ // VAnigh_361 //
lelihāno dandaśūko $ dvijihvaś ca bileśayaḥ &
kṛkalāso mayūrādī % kāleyo bahupannagaḥ // VAnigh_362 //
śatapāt saraṭā cakrī $ nakulaḥ sarpabhakṣakaḥ &
nālinī nālahūlīkā % talāṭā sthūladantikā // VAnigh_363 //
ākhūndurur mūṣakaś ca $ vṛkaś ca dūṣakaḥ smṛtaḥ &
chuchundarī rājaputrī % vijñeyā gandhamūṣikā // VAnigh_364 //
purohitā kuḍyamatsyā $ gaurī ca gṛhagodhikā &
gaudherakākṛtir godhā % prāgbāhur yugmajihvakaḥ // VAnigh_365 //
otur biḍālo mārjāro $ vṛṣadaṃśaka ākhubhuk &
udaṅghā kapijaṅghā tu % lohitāṅgaḥ pipīlakaḥ // VAnigh_366 //
gaṇḍūpadā bhūmilatā $ bhūnāgo varṣajālakaḥ &
madhuyuto madhukaro % madhuliṭ madhupastathā // VAnigh_367 //
dvirephaḥ puṣpaliḍ bhṛṅgaḥ $ ṣaṭpadabhramarāvaliḥ &
indindiraś cañcarīkaḥ % saraghā madhumakṣikā // VAnigh_368 //
lambaromā makṣikā ca $ parā dīpanivāraṇī &
pataṃgikā puttikā syāt % daṃśastu vanamakṣikā // VAnigh_369 //
bhṛṅgārī cīrukā cīrī $ jhillikā ghargharasvanā &
pataṃgaḥ śalabho jñeyaḥ % svadyoto jyotiriṅgaṇaḥ // VAnigh_370 //
lulāyo mahiṣo vāha- $ dveṣī kāsarasairibhau &
vanyastu gavayo jñeyaḥ % kakudmān gopatir vṛṣaḥ // VAnigh_371 //
ukṣān aḍvān balīvardaḥ $ surabhir gopakaḥ smṛtaḥ &
sakṛtprasūtā gṛṣṭiḥ syāt % baṣkayaṇy ekahāyanī // VAnigh_372 //
annasāro raso rakta- $ yoniḥ syād dṛḍhadhātukaḥ &
raktaṃ śoṇaṃ māṃsakaraṃ % śoṇitaṃ kṣatajam asṛk // VAnigh_373 //
palaṃ māṃsaṃ śoṇitotthaṃ $ piśitaṃ kravyam āmiṣam &
picchā māṃsodbhavaṃ medo % vasā medaḥsamudbhavā // VAnigh_374 //
medaḥsambhavam asthi syād $ dehasaṃdhānadhāraṇam &
asthisārastathā majjā % snehasāro 'sthisambhavaḥ // VAnigh_375 //
śuklaṃ tejo bījapuṃstve $ reto vīryāntyadhātuke &
ojastu dhātusāraḥ syāt % saumyo hṛdayadīpanaḥ // VAnigh_376 //
anilo māruto vāyuḥ $ marutprāṇaḥ prabhañjanaḥ &
samīraṇo mātariśvā % pavanaś ca sadāgatiḥ // VAnigh_377 //
māyuḥ pittaṃ vahnikāntaṃ $ kaphaḥ śleṣmā ca picchilaḥ &
kardamaḥ paṅkajambālau % mṛtsā mṛtsnā ca mṛttikā // VAnigh_378 //
hasantikāṅgāradhānī $ tailapātraṃ kutūḥ smṛtā &
pāṣāṇaprastaragrāvo- % -palāśmānaḥ śilā dṛṣat // VAnigh_379 //
pṛthvī vasuṃdharākhyā ca $ gaur bhūmir medinī mahī &
dharā dharitrī dharaṇī % kṣoṇī jyā kāśyapī kṣitiḥ // VAnigh_380 //
sarvaṃsahā vasumatī $ vasudhorvyacalā smṛtā &
viśvambharā rasānantā % gotrā kuḥ pṛthivī kṣamā // VAnigh_381 //
avanī bhūtadhātrī ca $ vipulā sāgarāmbarā &
sūro haṃso ravir bhānuḥ % pataṃgo 'rko divākaraḥ // VAnigh_382 //
pradyotano dinamaṇiḥ $ khadyoto dyumaṇistathā // VAnigh_383 //
bradhnaḥ prabhākaro bhāsvān $ dvādaśātmā divākaraḥ &
savitā ca sahasrāṃśur % mārtaṇḍaś ca vikartanaḥ // VAnigh_384 //
karmasākṣī jagaccakṣur $ aṃśumālī trayītanuḥ &
vibhāvasur grahapatis % tviṣāṃpatir aharpatiḥ // VAnigh_385 //
śītāṃśur induś candramāḥ $ śaśī candro niśākaraḥ &
vidhuḥ sudhāṃśuḥ śubhrāṃśur % oṣadhīśo niśāpatiḥ // VAnigh_386 //
abjo jaivātṛkaḥ somo $ glaur mṛgāṅkaḥ kalānidhiḥ &
dvijarājaḥ śaśadharo % nakṣatreśaḥ kṣapākaraḥ // VAnigh_387 //
aṅgārakaḥ kujo bhaumo $ rauhiṇeyo budho dvijaḥ &
gurur bṛhaspatir mantrī % cośanā bhārgavaḥ kaviḥ // VAnigh_388 //
śaniḥ paṅguḥ sūryaputraḥ $ saiṃhikeyo vidhuṃtudaḥ &
tamastu rāhuḥ svarbhānuḥ % ketustu dhvajanāmakaḥ // VAnigh_389 //
uḍu nakṣatramṛkṣaṃ bhaṃ $ doṣā naktaṃ niśā kṣapā &
kṣaṇadā yāminī rātris % triyāmā coravallabhā // VAnigh_390 //
dināhanī vāsaraś ca $ ghasro bhāskaravallabhaḥ &
śambhur īśaḥ paśupatiḥ % śivaḥ śūlī maheśvaraḥ // VAnigh_391 //
īśvaraḥ śarvaḥ īśānaḥ $ śaṃkaraś candraśekharaḥ &
bhūteśaḥ khaṇḍaparaśur % girīśo giriśo mṛḍaḥ // VAnigh_392 //
mṛtyuṃjayaḥ kṛttivāsāḥ $ pinākī pramathādhipaḥ &
ugraḥ kapardī śrīkaṇṭhaḥ % śitikaṇṭhaḥ kapālabhṛt // VAnigh_393 //
vāmadevo mahādevo $ virūpākṣastrilocanaḥ &
kṛśānuretāḥ sarvajño % dhūrjaṭir nīlalohitaḥ // VAnigh_394 //
haraḥ smaraharo bhargas $ tryambakastripurāntakaḥ &
gaṅgādharo 'ndhakaripuḥ % kratudhvaṃsī vṛṣadhvajaḥ // VAnigh_395 //
vyomakeśo bhavo bhīmaḥ $ sthāṇū rudra umāpatiḥ &
umā kātyāyanī gaurī % kālī haimavatīśvarī // VAnigh_396 //
śivāparṇā bhavānī ca $ pārvatī caṇḍikāmbikā &
ajo harir vāsudevo % daityāriḥ puruṣottamaḥ // VAnigh_397 //
viṣṇur nārāyaṇaḥ kṛṣṇo $ vaikuṇṭho viṣṭaraśravāḥ &
dāmodaro hṛṣīkeśaḥ % keśavo mādhavaḥ svabhūḥ // VAnigh_398 //
pītāmbaro 'cyutaḥ śārṅgī $ viṣvakseno janārdanaḥ &
upendra indrāvarajaś % cakrapāṇiś caturbhujaḥ // VAnigh_399 //
lakṣmī padmālayā padmā $ kamalā śrīr haripriyā &
indirā lokamātā mā % kṣīrābdhitanayā ramā // VAnigh_400 //
netraṃ pādaḥ śiphā cāṅghriḥ $ mūlaṃ śālūkakandakau &
tvak carma valkalaṃ proktaṃ % viṭapaḥ śikharaṃ śiraḥ // VAnigh_401 //
pattraṃ dalaṃ chadaḥ parṇaṃ $ palāśaś chadanaṃ tathā &
pallavastu pravālaḥ syāt % mukulaṃ korakaṃ smṛtam // VAnigh_402 //
kalikā jālakaś caiva $ korakakṣārakuḍmalāḥ &
prasūnaṃ sumanaḥ sūnaṃ % puṣpaṃ ca kusumaṃ smṛtam // VAnigh_403 //
āmaṃ śalāṭusaṃjñaṃ tu $ pakvaṃ phalamudāhṛtam &
makarandaḥ puṣparasaḥ % dalottho dalajo rasaḥ // VAnigh_404 //
auṣadhaṃ bheṣajaṃ pathyam $ agadaṃ ca bhiṣagjitam &
kriyā cikitsitaṃ śastraṃ % prāyaś cittaṃ samāhitam // VAnigh_405 //
rogahāro 'gadaṃkāro $ bhiṣag vaidyaś cikitsakaḥ &
rogajño jīvano vidvān % āyur vedī gadāntakaḥ // VAnigh_406 //
śītāṃśvamṛtalakṣmībhir $ juṣṭo 'sau dhanasaṃyutaḥ &
kṣīrodhijaś cābjayoniḥ % pāyād dhanvantaristathā // VAnigh_407 //
nāsatyāv aśvinau dasrāv $ āśvineyau ca tāv ubhau &
rakṣatāṃ devabhiṣajau % vaidyaputrān svarociṣā // VAnigh_408 //