Utpaladeva: Śivastotrāvali

Header

This file is an html transformation of sa_utpaladeva-zivastotrAvali.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Somadeva Vasudeva

Contribution: Somadeva Vasudeva

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from utsivsau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Utpaladeva:
Sivastotravali
based on the edition by Constantina R. Bailly
(repr. Delhi 1990, Garib Dass Oriental Series, 109)

Input by S.D. Vasudeva in 199?, never proof-read.

Revisions:


Text

bhaktivilāsākhyaṃ prathamaṃ stotram

oṃ

na dhyāyato na japataḥ syād yasyāvidhipūrvakam & evam eva śivabhāsas taṃ numo bhaktiśālinam // UtSst_1.1 //

ātmā mama bhavadbhaktisudhāpānayuvāpi san & lokayātrārajorāgāt palitair iva dhūsaraḥ // UtSst_1.2 //

labdhatatsaṃpadāṃ bhaktimatāṃ tvatpuravāsinām & saṃcāro lokamārge 'pi syāt tayaiva vijṛmbhayā // UtSst_1.3 //

sākṣādbhavanmaye nātha sarvasmin bhuvanāntare & kiṃ na bhaktimatāṃ kṣetram mantraḥ kvaiṣām na siddhyati // UtSst_1.4 //

jayanti bhaktipīyūṣarasāsavavaronmadāḥ & advitīyā api sadā tvaddvitīyā api prabho // UtSst_1.5 //

anantānandasindhos te nātha tattvaṃ vidanti te & tādṛśa eva ye sāndrabhaktyānandarasāplutāḥ // UtSst_1.6 //

tvam evātmeśa sarvasya sarvaś cātmani rāgavān & iti svabhāvasiddhāṃs tvadbhaktiṃ jānañ jayej janaḥ // UtSst_1.7 //

nātha vedyakṣaye kena na dṛśyo 'syekakaḥ sthitaḥ & vedyavedakasaṃkṣobhe 'py asi bhaktaiḥ sudarśanaḥ // UtSst_1.8 //

anantānandasarasī devī priyatamā yathā & aviyuktāsti te tadvad ekā tvadbhaktir astu me // UtSst_1.9 //

sarva eva bhavallābhahetur bhaktimatāṃ vibho & saṃvinmārgo 'yam āhlādaduḥkhamohais tridhā sthitaḥ // UtSst_1.10 //

bhavadbhaktyamṛtāsvādād bodhasya syāt parāpi yā & daśā sā māṃ prati svāmin nāsavasyeva śuktatā // UtSst_1.11 //

bhavadbhaktimahāvidyā yeṣām abhyāsam āgatā & vidyāvidyobhayasyāpi tā ete tattvavedinaḥ // UtSst_1.12 //

āmulād vāglatā seyaṃ kramavisphāraśālinī & tvadbhaktisudhayā siktā tadrasāḍhyaphalāstu me // UtSst_1.13 //

śivo bhūtvā yajeteti bhakto bhūtveti kathyate & tvam eva hi vapuḥ sāraṃ bhaktair advayaśodhitam // UtSst_1.14 //

bhaktānāṃ bhavadadvaitasiddhyai kā nopapattayaḥ & tadasiddhyai nikṛṣṭānāṃ kāni nāvaraṇāni vā // UtSst_1.15 //

kadācit kvāpi labhyo 'si yogenetīśa vañcanā & anyathā sarvakakṣyāsu bhāsi bhaktimatāṃ katham // UtSst_1.16 //

pratyāhārādyasaṃspṛṣṭo viśeṣo 'sti mahānayam & yogibhyo bhaktibhājām yad vyutthāne 'pi samāhitāḥ // UtSst_1.17 //

na yogo na tapo nārcākramaḥ ko 'pi pranīyate & amāye śivamārge 'smin bhaktir ekā praśasyate // UtSst_1.18 //

sarvato vilasadbhaktitejodhvastāvṛter mama & pratyakṣasarvabhāvasya cintānām api naśyatu // UtSst_1.19 //

śiva ity ekaśabdasya jihvāgre tiṣṭhataḥ sadā & samastaviṣayāsvādo bhakteṣv evāsti ko 'py aho // UtSst_1.20 //

śāntakallolaśītācchasvādubhaktisudhāmbudhau & alaukikarasāsvāde susthaiḥ ko 'nāma gaṇyate // UtSst_1.21 //

sādṛśaiḥ kiṃ na carvyeta bhavadbhaktimahauṣadhiḥ & tādṛśī bhagavan yasyā mokṣākhyo 'nantaro rasaḥ // UtSst_1.22 //

tā eva paramarthyante sampadaḥ sadbhir īśa yāḥ & tvad bhaktirasasambhogavisrambhaparipoṣikāḥ // UtSst_1.23 //

bhavadbhaktisudhāsāras taiḥ kim apy upalakṣitaḥ & ye na rāgādi paṅke 'smiṃḷ lipyante patitā api // UtSst_1.24 //

aṇimādiṣu mokṣānteṣv aṅgeṣv eva phalābhidhā & bhavadbhakter vipakvāyā latāyā iva keṣu cit // UtSst_1.25 //

citraṃ nisargato nātha duḥkhabījam idaṃ manaḥ & tvadbhaktirasasaṃsiktam niḥśreyasamahāphalam // UtSst_1.26 //

sarvātmaparibhāvanākhyaṃ dvitīyaṃ stotram

agnīṣomaravibrahmaviṣṇusthāvarajaṅgama & svarūpa bahurūpāya namaḥ saṃvinmayāya te // UtSst_2.1 //

viśvendhanamahākṣārānulepaśucivarcase & mahānalāya bhavate viśvaikahaviṣe namaḥ // UtSst_2.2 //

paramāmṛtasāndrāya śītalāya śivāgnaye & kasmai cid viśvasaṃploṣaviṣamāya namo 'stu te // UtSst_2.3 //

mahādevāya rudrāya śaṅkarāya śivāya te & maheśvarāyāpi namaḥ kasmai cin mantramūrtaye // UtSst_2.4 //

namo nikṛttaniḥśoṣatrailokyavigaladvasā- & vasekaviṣamāyāpi maṅgalāya śivāgnaye // UtSst_2.5 //

samastalakṣanāyoga eva yasyopalakṣaṇam & tasmai namo 'stu devāya kasmai cid api śambhave // UtSst_2.6 //

vedāgamaviruddhāya vedāgamavidhāyine & vedāgamasatattvāya guhyāya svāmine namaḥ // UtSst_2.7 //

saṃsāraikanimittāya saṃsāraikavirodhine & namaḥ samsārarūpāya niḥsaṃsārāya śambhave // UtSst_2.8 //

mūlāya madhyāyāgrāya mūlamadhyāgramūrtaye & kṣīnāgramadhyamūlāya namaḥ pūrṇāya śambhave // UtSst_2.9 //

namaḥ sukṛtasaṃbharavipākaḥ sakṛd apy asau & yasya nāmagrahas tasmai durlabhāya śivāya te // UtSst_2.10 //

namaścarācarākāraparetanicayaiḥ sadā & krīḍate tubhyam ekasmai cinmayāya kapāline // UtSst_2.11 //

māyāvine viśuddhāya guhyāya prakaṭātmane & sūkṣmāya viśvarūpāya namaś citrāya śambhave // UtSst_2.12 //

brahmendraviṣṇunirvyūḍhajagatsaṃhārakelaye & āścaryakaraṇīyāya namas te sarvaśaktaye // UtSst_2.13 //

taṭeṣv eva paribhrāntaiḥ labdhās tās tā vibhūtayaḥ & yasya tasmai namas tubhyam agādhaharasindhave // UtSst_2.14 //

māyāmayajagatsāndrapaṅkamadhyādhivāsine & alepāya namaḥ śambhuśatapatrāya śobhine // UtSst_2.15 //

maṅgalāya pavitrāya nidhaye bhūṣaṇātmane & priyāya paramārthāya sarvotkṛṣṭāya te namaḥ // UtSst_2.16 //

namaḥ satatabaddhāya nityanirmuktibhāgine & bandhamokṣavihīnāya kasmai ci d api śambhave // UtSst_2.17 //

upahāsaikasāre 'sminn etāvati jagattraye & tubhyam evādvitīyāya namo nityasukhāsine // UtSst_2.18 //

dakṣiṇācārasārāya vāmācārābhilāṣiṇe & sarvācārāya śarvāya nirācārāya te namaḥ // UtSst_2.19 //

yathā tathāpi yaḥ pūjyo yatra tatrāpi yo 'rcitaḥ & yo 'pi vā so 'pi vā yo 'sau devas tasmai namo 'stu te // UtSst_2.20 //

mumukṣujanasevyāya sarvasantāpahāriṇe & namo vitatalāvaṇyavarāya varadāya te // UtSst_2.21 //

sadā nirantarānandarasanirbharitākhila- & trilokāya namas tubhyaṃ svāmine nityaparvaṇe // UtSst_2.22 //

sukhapradhānasaṃvedyasambhogair bhajate ca yat & tvām eva tasmai ghorāya śaktivṛndāya te namaḥ // UtSst_2.23 //

munīnām apy avijñeyaṃ bhaktisambandhaceṣṭitāḥ & āliṅganty api yaṃ tasmai kasmai cid bhavate namaḥ // UtSst_2.24 //

paramāmṛtakośāya paramāmṛtarāśaye & sarvapāramyapāramyaprāpyāya bhavate namaḥ // UtSst_2.25 //

mahāmantramayaṃ naumi rūpaṃ te svacchaśītalam & apūrvamodasubhagaṃ parāmṛtarasolvaṇam // UtSst_2.26 //

svātantryāmṛtapūrṇatvad aikyakhyātimahāpaṭe & citraṃ nāsty eva yatreśa tan naumi tava śāsanam // UtSst_2.27 //

sarvāśaṅkāsaniṃ sarvālakṣmīkālānalaṃ tathā & sarvāmaṅgalyakalpāntaṃ mārgaṃ māheśvaraṃ numaḥ // UtSst_2.28 //

jaya deva namo namo 'stu te sakalaṃ viśvam idaṃ tavāśritam & jagatāṃ parameśvaro bhavān paramekaḥ śaraṇāgato 'smi te // UtSst_2.29 //

praṇayaprasādākhyaṃ tṛtīyaṃ stotram

sadasattvena bhāvānāṃ yuktā yā dvitayī gatiḥ & tām ullaṅghya tṛtīyasmai namaś citrāya śambhave // UtSst_3.1 //

āsurarṣijanād asminn asvatantre jagattraye & svatantrās te svatantrasya ye tavaivānujīvinaḥ // UtSst_3.2 //

aśeṣaviśvakhacitabhavadvapur anusmṛtiḥ & yeṣām bhavarujām ekaṃ bheṣajaṃ te sukhāsinaḥ // UtSst_3.3 //

sitātapatraṃ yasyenduḥ svaprabhāparipūritaḥ & cāmaraṃ svardhunīsrotaḥ sa ekaḥ parameśvaraḥ // UtSst_3.4 //

prakāśāṃ śītalām ekāṃ śuddhāṃ śaśikalām iva & dṛśaṃ vitara me nātha kām apy amṛtavāhinīm // UtSst_3.5 //

tvaccidānandajaladheś cyutāḥ saṃvittivipruṣaḥ & imāḥ kathaṃ me bhagavan nāmṛtāsvādasundarāḥ // UtSst_3.6 //

tvayi rāgarase nātha na magnaṃ hṛdayaṃ prabho & yeṣām ahṛdayā eva te 'vajñaspadam īdṛśāḥ // UtSst_3.7 //

prabhuṇā bhavatā yasya jātaṃ hṛdayamelanam & prābhavīṇāṃ vibhūtīnāṃ paramekaḥ sa bhājanam // UtSst_3.8 //

harṣāṇām atha śokānāṃ sarveṣāṃ plāvakaḥ samam & bhavaddhyānāmṛtāpūro nimnāṇimnabhuvām iva // UtSst_3.9 //

keva na syād dṛśā teṣāṃ sukhasambhāranirbharā & yeṣām ātmādhikeneśa na kvāpi virahas tvayā // UtSst_3.10 //

garjāmi bata nṛtyāmi pūrṇā mama manorathāḥ & svāmī mamaiṣa ghaṭito yat tvam atyantarocanaḥ // UtSst_3.11 //

nānyad vedyaṃ kriyā yatra nānyo yogo vidā ca yat & jñānaṃ syāt kiṃ tu viśvaikapūrṇā cittvaṃ vijṛmbhate // UtSst_3.12 //

durjayānām anantānām duḥkhānāṃ sahasaiva te & hastāt palāyitā yeṣāṃ vāci śaśvacchivadhvaniḥ // UtSst_3.13 //

uttamaḥ puruṣo 'nyo 'sti yuṣmaccheṣaviśeṣitaḥ & tvaṃ mahāpuruṣas tv eko niḥśeṣapuruṣāśrayaḥ // UtSst_3.14 //

jayanti te jagadvandyā dāsās te jagatāṃ vibho & saṃsārārṇava evaiṣa yeṣāṃ krīḍāmahāsaraḥ // UtSst_3.15 //

āsatāṃ tāvad anyāni dainyānīha bhavajjuṣām & tvam eva prakaṭībhūyā ity anenaiva lajjyate // UtSst_3.16 //

matparaṃ nāsti tatrāpi jāpako 'smi tadaikyataḥ & tattvena japa ity akṣamālayā diśasi kvacit // UtSst_3.17 //

sato 'vaśyaṃ paramasat sac ca tasmāt paraṃ prabho & tvaṃ cāsataḥ sataś cānyas tenāsi sadasanmayaḥ // UtSst_3.18 //

sahasrasūryakiraṇādhikaśuddhaprakāśavān & api tvaṃ sarvabhuvanavyāpako 'pi na dṛśyase // UtSst_3.19 //

jaḍe jagati cidrūpaḥ kila vedye 'pi vedakaḥ & vibhur mite ca yenāsi tena sarvottamo bhavān // UtSst_3.20 //

alam ākranditair anyair iyad eva puraḥ prabhoḥ & tīvraṃ viraumi yan nātha muhyāmy evaṃ vidann api // UtSst_3.21 //

surasodbalākhyāṃ caturthaṃ stotram

capalam asi yad api mānasa tatrāpi ślāghyase yato bhajase & śaraṇānām api śaraṇaṃ tribhuvanagurum ambikākāntam // UtSst_4.1 //

ullaṅghya vividhadaivatasopānakramam upeya śivacaraṇān & āśrityāpy adharatarāṃ bhūmiṃ nādyāpi citram ujjhāmi // UtSst_4.2 //

prakaṭaya nijam adhvānaṃ sthagayatarām akhilalokacaritāni & yāvad bhavāmi bhagavaṃs tava sapadi sadodito dāsaḥ // UtSst_4.3 //

śiva śiva śambho śaṅkara śaraṇāgatavatsalāśu kuru karuṇām & tava caraṇakamalayugalasmaraṇaparasya hi sampado 'dūre // UtSst_4.4 //

tāvakāṅghrikamalāsanalīnā ye yathāruci jagad racayanti & te viriñcim adhikāramalenāliptam asvavaśam īśa hasanti // UtSst_4.5 //

tvatprakāśavapuṣo na vibhinnaṃ kiṃ cana prabhavati pratibhātum & tat sadaiva bhagavan parilabdho 'sīśvara prakṛtito 'pi vidūraḥ // UtSst_4.6 //

pādapaṅkajarasaṃ tava ke cid bhedaparyuṣitavṛttim upetāḥ & ke canāpi rasayanti tu sadhyo bhātam akṣatavapur dvayaśūnyam // UtSst_4.7 //

nātha vidyud iva bhāti vibhāte yā kadā cana mamāmṛtadigdhā & sā yadi sthirataraiva bhavet tat pūjito 'si vidhivat kim utānyat // UtSst_4.8 //

sarvam asyaparam asti na kiṃ cid vastv avastu yadi veti mahatyā & prajñāya vyavasito 'tra yathaiva tvaṃ tathaiva bhava suprakaṭo me // UtSst_4.9 //

svecchayaiva bhagavan nijamārge kāritaḥ padam ahaṃ prabhunaiva & tat kathaṃ janavad eva carāmi tvatpadocitam avaimi na kiṃ cit // UtSst_4.10 //

ko 'pi deva hṛdi teṣu tāvako jṛmbhate subhagabhāva uttamaḥ & tvatkathāmbudaninādacātakā yena te 'pi subhagīkṛtāś ciram // UtSst_4.11 //

tvajjuṣāṃ tvayi kayāpi līlayā rāga eṣa paripoṣam āgataḥ & yad viyogabhuvi saṅkathā tathā saṃsmṛtiḥ phalati saṃgamotsavam // UtSst_4.12 //

yo vicitrarasasekavardhitaḥ śaṅkareti śataśo 'py udīritaḥ & śabda āviśati tiryagāśayeṣv apy ayaṃ navanavaprayojanaḥ // UtSst_4.13 //

te jayanti mukhamaṇḍale bhraman asti yeṣu niyataṃ śivadhvaniḥ & yaḥ śāśīva prasṛto 'mṛtāśayāt svādu saṃsravati cāmṛtaṃ param // UtSst_4.14 //

parisamāptam ivogram idaṃ jagad vigalito 'viralo manaso malaḥ & tad api nāsti bhavatpurārgalakavāṭavighaṭṭanam aṇva pi // UtSst_4.15 //

satataphullabhavanmukhapaṅkajodaravilokanalālasacetasaḥ & kim api tat kuru nātha manāg iva sphurasi yena mamābhimukhasthitiḥ // UtSst_4.16 //

tvadavibhedamater aparaṃ nu kiṃ sukham ihāsti vibhūtir athāparā & tad iha tāvakadāsajanasya kiṃ kupatham eti manaḥ parihṛtya tām // UtSst_4.17 //

kṣaṇam apīha na tāvakadāsatāṃ prati bhaveyam ahaṃ kila bhājanam & bhavadabhedarasāsavam ādarād avirataṃ rasayeyam ahaṃ na cet // UtSst_4.18 //

na kila paśyati satyam ayaṃ janas tava vapur dvayadṛṣṭimalīmasaḥ & tad api sarvavidāśritavatsalaḥ kim idam āraṭitaṃ na śṛṇoṣi me // UtSst_4.19 //

smarasi nātha kadācid apīhitaṃ viṣayasaukhyam athāpi mayārthitam & satatam eva bhavadvapurīkṣaṇāmṛtamabhīṣṭamalaṃ mama dehi tat // UtSst_4.20 //

kila yadaiva śivādhvani tāvake kṛtapado 'smi maheśa tavecchayā & śubhaśatānyuditāni tadaiva me kim aparaṃ mṛgaye bhavataḥ prabho // UtSst_4.21 //

yatra so 'stam ayam eti vivasvāṃś candramaḥ prabhṛtibhiḥ saha sarvaiḥ & kāpi sā vijayate śivarātriḥ svaprabhāprasarabhāsvararūpā // UtSst_4.22 //

apy upārjitam ahaṃ triṣu lokeṣv adhipatyam amareśvara manye & nīrasaṃ tad akhilaṃ bhavadaṅghrisparśanāmṛtarasena vihīnam // UtSst_4.23 //

bata nātha dṛḍho 'yam ātmabandho bhavadakhyātimayas tvayaiva kḷptaḥ & yad ayaṃ prathamānam eva me tvām avadhīrya ślathate na leśato 'pi // UtSst_4.24 //

mahatām amareśa pūjyamāno 'py aniśaṃ tiṣṭhasi pūjakaikarūpaḥ & bahirantarapīha dṛśyamānaḥ sphurasi draṣṭṛśarīra eva śaśvat // UtSst_4.25 //

svabalanideśanākhyaṃ pañcamaṃ stotram

tvatpādapadmasamparkamātrasambhogasaṅginam & galepādikayā nātha māṃ svaveśma praveśaya // UtSst_5.1 //

bhavatpādāmbujarajorājirañjitamūrdhajaḥ & apārarabhasārabdhanartanaḥ syām ahaṃ kadā // UtSst_5.2 //

tvad ekanātho bhagavann iyad evārthaye sadā & tvadantarvasatir mūko bhaveyaṃ mānyathā budhaḥ // UtSst_5.3 //

aho sudhānidhe svāminn aho mṛṣṭa trilocana & aho svādo virūpakṣety eva nṛtyeyam āraṭan // UtSst_5.4 //

tvatpādapadmasaṃsparśaparimīlitalocanaḥ & vijṛmbheyabhavadbhaktimadirāmadaghūrṇitaḥ // UtSst_5.5 //

cittabhūbhṛd bhuvi vibho vaseyaṃ kvāpi yatra sā & nirantaratvatpralāpamayī vṛttir mahārasā // UtSst_5.6 //

yatra devīsametas tvam āsaudhādā ca gopurāt & bahurūpaḥ sthitas tasmin vāstavyaḥ syām ahaṃ pure // UtSst_5.7 //

samullasantu bhagavan bhavadbhānumarīcayaḥ & vikasatveṣa yāvan me hṛtpadmaḥ pūjanāya te // UtSst_5.8 //

prasīda bhagavan yena tvatpade patitaṃ sadā & mano me tattadāsvādya kṣīved iva galed iva // UtSst_5.9 //

praharṣād vātha śokād vā yadi kuṅyād dhaṭād api & bāhyād athāntarād bhāvāt prakaṭībhava me prabho // UtSst_5.10 //

bahir apy antar api tat syandamānaṃ sadāstu me & bhavatpādāmbujasparśāmṛtam atyantaśītalam // UtSst_5.11 //

tvatpādasaṃsparśasudhāsaraso 'ntarnimajjanam & ko 'py eṣa sarvasambhogalaṅghī bhogo 'stu me sadā // UtSst_5.12 //

niveditam upādatsva rāgādi bhagavan mayā & ādāya cāmṛtīkṛtya bhuṅkṣva bhaktajanaiḥ samam // UtSst_5.13 //

aśeṣabhuvanāhāranityatṛptaḥ sukhāsanam & svāmin gṛhāṇa dāseṣu prasādālokanakṣaṇam // UtSst_5.14 //

antarbhakticamatkāracarvaṇāmīlitekṣaṇaḥ & namo mahyaṃ śivāyeti pūjayam syāṃ tṛṇāny api // UtSst_5.15 //

api labdhabhavadbhāvaḥ svātmollāsamayaṃ jagat & paśyan bhaktirasābhogair bhaveyam aviyojitaḥ // UtSst_5.16 //

ākāmkṣaṇīyam aparaṃ yena nātha na vidyate & tava tenādvitīyasya yuktaṃ yat paripūrṇatā // UtSst_5.17 //

hasyate nṛtyate yatra rāgadveṣādi bhujyate & pīyate bhaktipīyūṣarasas tat prāpnuyāṃ padam // UtSst_5.18 //

tat tad apūrvāmodatvaccintākusumavāsanā dṛḍhatām & etu mama manasi yāvann aśyatu durvāsanāgandhaḥ // UtSst_5.19 //

kva nu rāgādiṣu rāgaḥ kva ca haracaraṇāmbujeṣu rāgitvam & itthaṃ virodharasikaṃ bodhaya hitam amara me hṛdayam // UtSst_5.20 //

vicaran yogadaśāsv api viṣayavyāvṛttivartamāno 'pi & tvaccintāmadirāmadataralīkṛtahṛdaya eva syām // UtSst_5.21 //

vāci manomatiṣu tathā śarīraceṣṭāsu karaṇaracitāsu & sarvatra sarvadā me puraḥsaro bhavatu bhaktirasaḥ // UtSst_5.22 //

śivaśivaśiveti nāmani tava niravadhi nātha japyamāne 'smin & āsvādayan bhaveyaṃ kam api mahārasam apunaruktam // UtSst_5.23 //

sphuradanantacidātmakaviṣṭape parinipītasamastajaḍādhvani & agaṇitāparacinmayagaṇḍike pravicareyam ahaṃ bhavato 'rcitā // UtSst_5.24 //

svavapuṣi sphuṭabhāsini śāśvate sthitikṛte na kim apy upayujyate & iti matiḥ sudṛḍhā bhavatāt paraṃ mama bhavaccaraṇābjarajaḥ śuceḥ // UtSst_5.25 //

kim api nātha kadācana cetasi sphurati tad bhavadaṃghritalaspṛśām & galati yatra samastamidaṃ sudhāsarasi viśvam idaṃ diśa me sadā // UtSst_5.26 //

adhvavisphuraṇākhyaṃ sastham stotram

kṣaṇamātram apīśāna viyuktasya tvayā mama & nibiḍaṃ tapyamānasya sadā bhūyā dṛśaḥ padam // UtSst_6.1 //

viyogasāre saṃsāre priyeṇa prabhuṇā tvayā & aviyuktaḥ sadaiva syāṃ jagatāpi viyojitaḥ // UtSst_6.2 //

kāyavāṅmanasair yatra yāmi sarvaṃ tvam eva tat & ity eṣa paramārtho 'pi paripūrṇo 'stu me sadā // UtSst_6.3 //

nirvikalpo mahānandapūrṇo yadvad bhavāṃs tathā & bhavatstutikarī bhūyād anurūpaiva vāṅ mama // UtSst_6.4 //

bhavadāveśataḥ paśyan bhāvaṃ bhāvaṃ bhavanmayam & vicareyaṃ nirākāṅkṣaḥ praharṣaparipūritaḥ // UtSst_6.5 //

bhagavanbhavataḥ pūrṇam paśyeyam akhilaṃ jagat & tāvataivāsmi santuṣṭas tato na parikhidyase // UtSst_6.6 //

vilīyamānās tvayy eva vyomni meghalavā iva & bhāvā vibhāntu me śaśvat kramanairmalyagāminaḥ // UtSst_6.7 //

svaprabhāprasaradhvastāparyantadhvāntasantatiḥ & santataṃ bhātu me ko 'pi bhavamadhyād bhavanmaṇiḥ // UtSst_6.8 //

kāṃ bhūmikāṃ nādhiśeṣe kiṃ tat syād yan na te vapuḥ & śrāntas tenāprayāsena sarvatas tvām avāpnuyām // UtSst_6.9 //

bhavadaṅgapariṣvaṅgasambhogaḥ svecchayaiva me & ghaṭatām iyati prāpte kiṃ nātha na jitaṃ mayā // UtSst_6.10 //

prakaṭībhava nānyābhiḥ prārthanābhiḥ kadarthanāḥ & kurmas te nātha tāmyantas tvām eva mṛgayāmahe // UtSst_6.11 //

vidhuravijayanāmadheyaṃ saptamaṃ stotram

tvayy ānandasarasvati samarasatām etya nātha mama cetaḥ & pariharatu sakṛd iyantaṃ bhedādhīnaṃ mahānartham // UtSst_7.1 //

etan mama na tv idam iti rāgadveṣādinigaḍadṛḍhamūle & nātha bhavanmayataikyapratyayaparaśuḥ patatvantaḥ // UtSst_7.2 //

galatu vikalpakalaṅkāvalī samullasatu hṛdi nirargalatā & bhagavann ānandarasaplutāstu me cinmayī mūrtiḥ // UtSst_7.3 //

rāgādimayabhavāṇḍakaluṭhitaṃ tvadbhaktibhāvanāmbikā tais taiḥ & āpyāyayatu rasair māṃ pravṛddhapakṣo yathā bhavāmi khagaḥ // UtSst_7.4 //

tvaccaraṇabhāvanāmṛtarasasārāsvādanaipuṇaṃ labhatām & cittam idaṃ niḥśeṣitaviṣayaviṣāsaṅgavāsanāvadhi me // UtSst_7.5 //

tvadbhaktitapanadīdhitisaṃsparśavaśān mamaiṣa dūrataram & cetomaṇir vimūñcaturāgādikataptavahnikaṇān // UtSst_7.6 //

tasmin pade bhavantaṃ satatam upaślokayeyam atyuccaiḥ & hariharyaśvaviriñcā api yatra bahiḥ pratīkṣante // UtSst_7.7 //

bhaktimadajanitavibhramavaśena paśyeyam avikalaṃ karaṇaiḥ & śivamayam akhilaṃ lokaṃ kriyāś ca pūjāmayī sakalāḥ // UtSst_7.8 //

māmakamanogṛhītatvadbhaktikulāṅganāṇimādisutān & sūtvā subaddhamūlā mameti buddhiṃ dṛḍhīkurutām // UtSst_7.9 //

alaukikodbalanākhyam aṣṭamaṃ stotram

yaḥ prasādalava īśvarasthito yā ca bhaktir iva mām upeyuṣī & tau parasparasamanvitau kadā tādṛśe vapuṣi rūḍhim eṣyataḥ // UtSst_8.1 //

tvatprabhutvaparicarvaṇajanmā ko 'py udetu paritoṣaraso 'ntaḥ & sarvakālam iha me param astu jñānayogamahimādi vidūre // UtSst_8.2 //

lokavadbhavatu me viṣayeṣu sphīta eva bhagavanparitarṣaḥ & kevalaṃ tava śarīratayaitān+ lokayeyam aham astavikalpaḥ // UtSst_8.3 //

dehabhūmiṣu tathā manasi tvaṃ prāṇavartmani ca bhedam upete & saṃvidaḥ pathiṣu teṣu ca tena svātmanā mama bhava sphuṭarūpaḥ // UtSst_8.4 //

nijanijeṣu padeṣu patantv imāḥ karaṇavṛttaya ullasitā mama & kṣaṇamapīśa manāg api maiva bhūt tvadavibhedarasakṣatisāhasam // UtSst_8.5 //

laghumasṛṇasitācchaśītalaṃ bhavadāveśavaśena bhāvayan & vapur akhilapadārthapaddhater vyavahārān ativartayeya tān // UtSst_8.6 //

vikasatu svavapur bhavadātmakaṃ samupayāntu jaganti mamāṅgatām & vrajatu sarvam idaṃ dvayavalgitaṃ smṛtipathopagame 'py anupākhyatām // UtSst_8.7 //

samudiyād api tādṛśatāvakānana viloka parāmṛtasamplavaḥ & mama ghaṭeta yathā bhavadadvayāprathanaghoradarīparipūraṇam // UtSst_8.8 //

api kadācana tāvakasaṅgamāmṛtakaṇācchuraṇena tanīyasā & sakalalokasukheṣu parāṅmukho na bhavitāsmy ubhayacyuta eva kim // UtSst_8.9 //

satatam eva bhavaccaraṇāmbujākaracarasya hi haṃsavarasya me & upari mūlatalād api cāntarād upanamatv aja bhaktimṛṇālikā // UtSst_8.10 //

upayāntu vibho samastavastūny api cintāviṣayaṃ dṛśaḥ padaṃ ca & mama darśanacintanaprakāśāmṛtasārāṇi paraṃ parisphurantu // UtSst_8.11 //

parameśvara teṣu teṣu kṛcchreṣv api nāmopanamatsv ahaṃ bhaveyam & na paraṃ gatabhīs tvadaṅgasaṅgādupajātādhikasammado 'pi yāvat // UtSst_8.12 //

bhavadātmani viśvam umbhitaṃ yad bhavataivāpi bahiḥ prakāśyate tat & iti yad dṛḍhaniścayopajuṣṭaṃ tad idāniṃ sphuṭam eva bhāsatām // UtSst_8.13 //

svātantryavijayākhyaṃ navamaṃ stotram

kadā navarasārdrārdrasambhogāsvādanotsukam & pravarteta vihāyānyan mama tvatsparśane manaḥ // UtSst_9.1 //

tvadekaraktas tvatpādapūjāmātramahādhanaḥ & kadā sākṣātkariṣyāmi bhavantam ayam utsukaḥ // UtSst_9.2 //

gāḍhānurāgavaśato nirapekṣībhūtamānaso 'smi kadā & paṭapaṭiti vighaṭitākhilamahārgalas tvām upaiṣyāmi // UtSst_9.3 //

svasaṃvitsārahṛdayādhiṣṭhānāḥ sarvadevatāḥ & kadā nātha vaśīkuryāṃ bhavadbhaktiprabhāvataḥ // UtSst_9.4 //

kadā me syād vibho bhūri bhaktyānandarasotsavaḥ & yadālokasukhānandī pṛthaṅ nāmāpi lapsyate // UtSst_9.5 //

īśvaram abhayam udāraṃ pūrṇam akāraṇam apahnutātmānaṃ & sahasābhijñāya kadā svāmijanaṃ lajjayiṣyāmi // UtSst_9.6 //

kadā kām api tāṃ nātha tava vallabhatām iyām & yayā māṃ prati na kvāpi yuktaṃ te syāt palāyitum // UtSst_9.7 //

tattvato 'śeṣajantūnāṃ bhavatpūjāmayātmanām & dṛṣṭyānumoditarasāplāvitaḥ syāṃ kadā vibho // UtSst_9.8 //

jñānasya paramā bhūmir yogasya paramā daśā & tvadbhaktir yā vibho karhi pūrṇa me syāt tadarthitā // UtSst_9.9 //

sahasaivasādya kadā gāḍham avaṣṭabhya harṣavivaśo 'ham & tvaccaraṇavaranidhānaṃ sarvasya prakaṭayiṣyāmi // UtSst_9.10 //

paritaḥ prasaracchuddhatvadālokamayaḥ kadā & syāṃ yatheśa na kiñcin me māyācchāyābilaṃ bhavet // UtSst_9.11 //

ātmasātkṛtaniḥśeṣamaṇḍalo nirvyapekṣakaḥ & kadā bhaveyaṃ bhagavaṃs tvadbhaktagaṇanāyakaḥ // UtSst_9.12 //

nātha lokābhimānānām apūrvaṃ tvaṃ nibandhanam & mahābhimānaḥ karhi syāṃ tvadbhaktirasapūritaḥ // UtSst_9.13 //

aśeṣaviṣayāśūnyaśrīsamāśleṣasusthitaḥ & śayīyam iva śītāṅghrikuśeśayayuge kadā // UtSst_9.14 //

bhaktyāsavasamṛddhāyās tvatpūjābhogasampadaḥ & kadā pāraṃ gamiṣyāmi bhaviṣyāmi kadā kṛtī // UtSst_9.15 //

ānandabāṣpapūraskhalitaparibhrāntagadgadākrandaḥ & hāsollāsitavadanas tvatsparśarasaṃ kadāpsyāmi // UtSst_9.16 //

paśujanasamānavṛttām avadhūya daśām imāṃ kadā śambho & āsvādayeya tāvakabhaktocitam ātmano rūpam // UtSst_9.17 //

labdhāṇimādisiddhir vigalitasakalopatāpasantrāsaḥ & tvadbhaktirasāyanapānakriḍhāniṣṭaḥ kadāsīya // UtSst_9.18 //

nātha kadā sa tathāvidha ākrando me samuccared vāci & yat samanantaram eva sphurati puras tāvakī mūrtiḥ // UtSst_9.19 //

gāḍhagāḍhabhavadaṅghrisarojāliṅganavyasanatatparacetāḥ & vastv avastv idam ayatnata eva tvāṃ kadā samavalokayitāsmi // UtSst_9.20 //

avicchedabhaṅgākhyaṃ daśamaṃ stotram

na soḍhavyam avaśyam te jagadekaprabhor idam & māheśvarāś ca lokānām itareṣāṃ samāś ca yat // UtSst_10.1 //

ye sadaivānurāgeṇa bhavatpādānugāminaḥ & yatra tatra gatā bhogāṃs te kāṃś cid upabhuñjate // UtSst_10.2 //

bhartā kālāntako yatra bhavāṃs tatra kuto rujaḥ & tatra cetarabhogāśā kā lakṣmīr yatra tāvakī // UtSst_10.3 //

kṣanamātrasukhenāpi vibhur yenāsi labhyase & tadaiva sarvaḥ kālo 'sya tvadānandena pūryate // UtSst_10.4 //

ānandarasabindus te candramā galito bhuvi & sūryas tathā te prasṛtaḥ saṃhārī tejasaḥ kaṇaḥ // UtSst_10.5 //

baliṃ yāmas tṛtīyāya netrāyāsmai tava prabho & alaukikasya kasyāpi māhātmyasyaikalakṣmaṇe // UtSst_10.6 //

tenaiva dṛṣṭo 'si bhavaddarśanādyo 'tihṛṣyati & kathañcid yasya vā harṣaḥ ko 'pi tena tvam īkṣitaḥ // UtSst_10.7 //

yeṣām prasanno 'si vibho yair labdhaṃ hṛdayaṃ tava & ākṛṣya tvatpurāttais tu bāhyam ābhyantarīkṛtam // UtSst_10.8 //

tvad ṛte nikhilaṃ viśvaṃ samadṛgyātam īkṣyatām & īśvaraḥ punar etasya tvam eko viṣamekṣaṇaḥ // UtSst_10.9 //

āstāṃ bhavatprabhāveṇa vinā sattaiva nāsti yat & tvaddūṣaṇakathā yeṣām tvad ṛte nopapadyate // UtSst_10.10 //

bāhyāntarāntarāyālīkevale cetasi sthitiḥ & tvayi cet syān mama vibho kim anyad upayujyate // UtSst_10.11 //

anye bhramanti bhagavann ātmany evātiduḥsthitāḥ & anye bhramanti bhagavann ātmany evātisusthitāḥ // UtSst_10.12 //

apītvāpi bhavadbhaktisudhām anavalokya ca & tvām īśa tvatsamācāramātrāt siddhyanti jantavaḥ // UtSst_10.13 //

bhṛtyā vayaṃ tava vibho tena trijagatāṃ yathā & bibharṣy ātmānam evaṃ te bharttavyā vayam apy alam // UtSst_10.14 //

parānandāmṛtamaye dṛṣṭo 'pi jagadātmani & tvayi sparśarase 'tyantatarasutkaṇṭhito(?) 'smi te // UtSst_10.15 //

deva duḥkhāny aśeṣāṇi yāni saṃsāriṇām api & ghṛtyākhyabhavadīyātmayutāny āyānti sahyatām // UtSst_10.16 //

sarvajñe sarvaśaktau ca tvayy eva sati cinmaye & sarvathāpy asato nātha yuktāsya jagataḥ prathā // UtSst_10.17 //

tvatprāṇitāḥ sphurantīme guṇā loṣṭopamā api & nṛtyanti pavanoddhūtāḥ kārpāsāḥ picavo yathā // UtSst_10.18 //

yadi nātha guṇeṣv ātmābhimāno na bhavet tataḥ & kena hīyeta jagatas tvadekātmatayā prathā // UtSst_10.19 //

vandyās te 'pi mahīyāṃsaḥ pralayopagatā api & tvatkopapāvakasparśapūtā ye parameśvara // UtSst_10.20 //

mahāprakāśavapuṣi vispaṣṭe bhavati sthite & sarvato 'pīśa tat kasmāt tamasi prasarāmy aham // UtSst_10.21 //

avibhāgo bhavān eva svarūpam amṛtaṃ mama & tathāpi martyadharmāṇām aham evaikam āspadam // UtSst_10.22 //

maheśvareti yasyāsti nāmakaṃ vāgvibhūṣaṇam & praṇāmāṅkaś ca śirasi sa evaikaḥ prabhāvitaḥ // UtSst_10.23 //

sadasac ca bhavān eva yena tenāprayāsataḥ & svarasenaiva bhagavaṃs tathā siddhiḥ kathaṃ na me // UtSst_10.24 //

śivadāsaḥ śivaikātmā kiṃ yan nāsādayet sukham & tarpyo 'smi devamukhyānām api yenāmṛtāsavaiḥ // UtSst_10.25 //

hṛnnābhyor antarālasthaḥ prāṇināṃ pittavigrahaḥ & grasase tvaṃ mahāvahniḥ sarvaṃ sthāvarajaṅgamam // UtSst_10.26 //

autsukyaviśvasitanāmaikādaśaṃ stotram

jagad idam athavā suhṛdo bandhujano vā na bhavati mama kim api & tvaṃ punar etat sarvaṃ yadā tadā ko 'paro me 'stu // UtSst_11.1 //

svāmin maheśvaras tvaṃ sākṣāt sarvaṃ jagat tvam eveti & vastv eva siddhim etv iti yācñā tatrāpi yācñaiva // UtSst_11.2 //

tribhuvanādhipatitvam apīha yat tṛṇam iva pratibhāti bhavajjuṣaḥ & kim iva tasya phalaṃ śubhakarmaṇo bhavati nātha bhavatsmaraṇād ṛte // UtSst_11.3 //

yena naiva bhavato 'sti vibhinnaṃ kiñcanāpi jagatāṃ prabhavaś ca & tvadvijṛmbhitam ato 'dbhutakarmasv apy udeti na tava stutibandhaḥ // UtSst_11.4 //

tvanmayo 'smi bhavadarcananiṣṭhaḥ sarvadāham iti cāpy avirāmam & bhāvayann api vibho svarasena svapnago 'pi na tathā kim iva syām // UtSst_11.5 //

ye manāg api bhavaccaraṇābjodbhūtasaurabhalavena vimṛṣṭaḥ & teṣu visram iva bhavati samastaṃ bhogajātam amarair api mṛgyam // UtSst_11.6 //

hṛdi te na tu vidyate 'nyad anyad vacane karmaṇi cānyad eva śaṃbho & paramārthasato 'py anugraho vā yadi vā nigraha eka eva kāryaḥ // UtSst_11.7 //

mūḍho 'smi duḥkhakalito 'smi jarādidoṣabhīto 'smi śaktirahito 'smi tavāśrito 'smi & śambho tathā kalaya śīghram upaimi yena sarvottamāṃ dhuram apojjhitaduḥkhamārgaḥ // UtSst_11.8 //

tvatkarṇadeśama dhiśayya mahārghabhāvam ākranditāni mama tucchatarāṇi yānti & vaṃśāntarālapatitāni jalaikadeśakhaṇḍāni mauktikamaṇitvam ivodvahanti // UtSst_11.9 //

kim iva ca labhyate bata na tair api nātha janaiḥ kṣaṇam api kaitavād api ca ye tava nāmni ratāḥ & śiśiramayūkhaśekhara tathā kuru yena mama kṣatamaraṇo 'ṇimādikam upaimi yathā vibhavam // UtSst_11.10 //

śambho śarva śaśaṅkaśekhara śiva tryakṣākṣamālādhara śrīmann ugrakapālalāñchana lasadbhīmatriśūlāyudha & kāruṇyāmbunidhe trilokaracanāśīlograśaktyātmaka śrīkaṇṭhāśu vināśayāśubhabharān ādhat svasiddhiṃ parām // UtSst_11.11 //

tat kiṃ nātha bhaven na yatra bhagavān nirmātṛtām aśnute bhāvaḥ syāt kim u tasya cetanavato nāśāsti yaṃ śaṅkaraḥ & itthaṃ te parameśvarākṣatamahāśakteḥ sadā saṃśritaḥ saṃsāre 'tra nirantarādhividhuraḥ kliśyāmy ahaṃ kevalam // UtSst_11.12 //

yady apy atra varapradoddhatatamāḥ pīḍājarāmṛtyava ete vā kṣaṇam āsatāṃ bahumataḥ śabdādir evāsthiraḥ & tatrāpi spṛhayāmi santatasukhākāṅkṣī ciraṃ sthāsnave bhogāsvādayutatvadaṅghrikamaladhyānāgrya jīvātave // UtSst_11.13 //

he nātha praṇatārtināśanapaṭo śreyonidhe dhūrjaṭe duḥkhaikāyatanasya janmamaraṇatrastasya me sāmpratam & tac ceṣṭasva yathā manojñaviṣayāsvādapradā uttamā jīvann eva samaśnuve 'ham acalāḥ siddhīs tvadarcāparaḥ // UtSst_11.14 //

namo mohamahādhvāntadhvaṃsanānanyakarmaṇe & sarvaprakāśātiśayaprakāśāyendulakṣmaṇe // UtSst_11.15 //

rahasyanirdeśanāma dvādaśaṃ stotram

sahakāri na kiñcid iṣyate bhavato na pratibandhakaṃ dṛṣi & bhavataiva hi sarvam āplutaṃ katham adyāpi tathāpi nekṣase // UtSst_12.1 //

api bhāvagaṇād apīndriyapracayād apy avabodhamadhyataḥ & prabhavantam api svataḥ sadā paripaśyeyam apoḍhaviśvakam // UtSst_12.2 //

kathaṃ te jāyeran katham api ca te darśanapathaṃ vrajeyuḥ kenāpi prakṛtimahatāṅkena khacitaḥ & tathotthāyotthāya sthalajalatṛṇāder akhilataḥ padārthadyānsṛṣṭisravadamṛtapūrair(?) vikirasi // UtSst_12.3 //

sākṣatkṛta bhavadrūpaprasṛtāmṛtatarpitāḥ & unmūlitatṛṣo mattā vicaranti yathāruci // UtSst_12.4 //

na tadā na sadā na caikadety api sā yatra na kāladhīr bhavet & tad idaṃ bhavadīyadarśanaṃ na ca nityaṃ na ca kathyate 'nyathā // UtSst_12.5 //

tvadvilokanasamutkacetaso yogasiddhir iyatī sadāstu me & yad viśeyam abhisandhimātratas tvatsudhāsadanam arcanāya te // UtSst_12.6 //

nirvikalpabhavadīyadarśanapraptiphullamanasāṃ mahātmanām & ullasanti vimalāni helayā ceṣṭitāni ca vacāṃsi ca sphuṭam // UtSst_12.7 //

bhavanbhavadīyapādayor nivasann antara eva nirbhayaḥ & bhavabhūmiṣu tāsu tāsv ahaṃ prabhum arceyam anargalakriyaḥ // UtSst_12.8 //

bhavadaṅghrisaroruhodare parilīno galitaparaiṣaṇaḥ & atimātramadhūpayogataḥ paritṛpto vicareyam icchayā // UtSst_12.9 //

yasya dambhād iva bhavatpūjāsaṅkalpa utthitaḥ & tasyāpy avaśyam uditaṃ sannidhānaṃ tavocitam // UtSst_12.10 //

bhagavann itarān apekṣiṇā nitarām ekarasena cetasā & sulabhaṃ sakalopaśāyinaṃ prabhum ātṛpti pibeyam asmi kim // UtSst_12.11 //

tvayā nirākṛtam sarvaṃ heyam etat tad eva tu & tvanmayaṃ samupādeyam ity ayaṃ sārasaṃgrahaḥ // UtSst_12.12 //

bhavato 'ntaracāri bhāvajātaṃ prabhuvanmukhyatayaiva pūjitaṃ tat & bhavato bahir apy abhāvamātrā katham īśān bhavet samarcyate vā // UtSst_12.13 //

niḥśabdaṃ nirvikalpaṃ ca nirvyākṣepam athānisam & kṣobhe 'py adhyakṣamī kṣeyaṃ tryakṣa tvām eva sarvataḥ // UtSst_12.14 //

prakaṭaya nijadhāma deva yasmiṃs tvam asi sadā parameśvarīsametaḥ & prabhucaraṇarajaḥsamānakakṣyāḥ kim aviśvāsapadaṃ bhānti bhṛtyāḥ // UtSst_12.15 //

darśanapatham upayāto 'py apasarasi kuto mameśa bhṛtyasya & kṣaṇamātrakam iha na bhavasi kasya na jantor dṛśor viṣayaḥ // UtSst_12.16 //

aikyasaṃvidamṛtācchadhārayā santataprasṛtayā kadā vibho & plāvanāt paramabhedamānayaṃs tvāṃ nijaṃ ca vapur āpnuyāṃ mudam // UtSst_12.17 //

aham ity amuto 'varuddhalokād bhavadīyāt pratipattisārato me & aṇumātrakam eva viśvaniṣṭhaṃ ghaṭatāṃ yena bhaveyam arcitā te // UtSst_12.18 //

aparimitarūpam ahaṃ taṃ taṃ bhāvaṃ pratikṣaṇaṃ paśyan & tvām eva viśvarūpaṃ nijanāthaṃ sādhu paśyeyam // UtSst_12.19 //

bhavadaṅgagataṃ tam eva kasmān na manaḥ paryaṭatīṣṭam artham artham & prakṛtikṣatir asti no tathāsya mama cecchā paripūryate paraiva // UtSst_12.20 //

śataśaḥ kila te tavānubhāvād bhagavan ke 'py amunaiva cakṣuṣā ye & api hālikaceṣṭayā carantaḥ paripaśyanti bhavadvapuḥ sadāgre // UtSst_12.21 //

na sā matir udeti yā na bhavati tvadicchāmayī sadā śubham athetarad bhagavataivam ācaryate & ato 'smi bhavadātmako bhuvi yathā tathā sañcaran sthi to 'niśam abādhitatvadamalaṅghripūjotsavaḥ // UtSst_12.22 //

bhavadīyagabhīrabhāṣiteṣu pratibhā samyag udetu me puro 'taḥ & tadanuṣṭhitaśaktir apy atas tadbhavadarcāvyasanaṃ ca nirvirāmam // UtSst_12.23 //

vyavahārapade 'pi sarvadā pratibhātv arthakalāpa eṣa mām & bhavato 'vayavo yathā na tu svata evādaraṇīyatāṃ gataḥ // UtSst_12.24 //

manasi svarasena yatra tatra pracaraty apy aham asya gocareṣu & prasṛto 'py avilola eva yuṣmatparicaryācaturaḥ sadā bhaveyam // UtSst_12.25 //

bhagavan bhavadicchayaiva dāsas tava jāto 'smi parasya nātra śaktiḥ & katham eṣa tathāpi vaktrabimbaṃ tava paśyāmi na jātu citram etat // UtSst_12.26 //

samutsukās tvāṃ prati ye bhavantaṃ pratyartharūpād avalokayanti & teṣām aho kiṃ tadupasthitaṃ syāt kiṃ sādhanaṃ vā phalitaṃ bhavet tat // UtSst_12.27 //

bhāvā bhāvatayā santu bhavadbhāvena me bhava & tathā na kiñcid apy astu na kiñcid bhavato 'nyathā // UtSst_12.28 //

yan na kiñcid api tanna kiñcid apy astu kiñcid api kiñcid eva me & sarvathā bhavatu tāvatā bhavān sarvato bhavati labdhapūjitaḥ // UtSst_12.29 //

saṃgrahastotranāma trayodaśaṃ stotram

saṃgrahena sukhaduḥkhalakṣaṇaṃ māṃ prati sthitam idaṃ śṛṇu prabho & saukhyam eṣa bhavatā samāgamaḥ svāminā viraha eva duḥkhitā // UtSst_13.1 //

antar apy atitarām aṇīyasī yā tvadaprathanakālikāsti me & tām apīśa parimṛjya sarvataḥ svaṃ svarūpam amalaṃ prakāśaya // UtSst_13.2 //

tāvake vapuṣi viśvanirbhare citsudhārasamaye niratyaye & tiṣṭhataḥ satatam arcataḥ prabhuṃ jīvitaṃ mṛtam athānyad astu me // UtSst_13.3 //

īśvaro 'ham aham eva rūpavān paṇḍito 'smi subhago 'smi ko 'paraḥ & matsamo 'sti jagatīti śobhate mānitā tvadanurāgiṇaḥ param // UtSst_13.4 //

devadeva bhavadadvayāmṛtākhyātisaṃharaṇalabdhajanmanā & tad yathāsthitapadārthasaṃvidā māṃ kuruṣva caraṇārcanocitam // UtSst_13.5 //

dhyāyate tad anu dṛśyate tataḥ spṛśyate ca parameśvaraḥ svayam & yatra pūjanamahotsavaḥ sa me sarvadāstu bhavato 'nubhāvataḥ // UtSst_13.6 //

yady athāsthitapadārthadarśanaṃ yuṣmadarcanamahotsavaś ca yaḥ & yugmam etad itaretarāśrayaṃ bhaktiśāliṣu sadā vijṛmbhate // UtSst_13.7 //

tattadindriyamukhena santataṃ yuṣmadarcanarasāyanāsavam & sarvabhāvacaṣakeṣu pūriteṣv āpibann api bhaveyam unmadaḥ // UtSst_13.8 //

anyavedyam aṇumātram asti na svaprakāśam akhilaṃ vijṛmbhate & yatra nātha bhavataḥ pure sthitaṃ tatra me kuru sadā tavārcituḥ // UtSst_13.9 //

dāsadhāmni viniyojito 'py ahaṃ svecchayaiva parameśvara tvayā & darśanena na kim asmi pātritaḥ pādasaṃvahanakarmaṇāpi vā // UtSst_13.10 //

śaktipātasamaye vicāraṇaṃ prāptam īśa na karoṣi karhicit & adya māṃ prati kim āgataṃ yataḥ svaprakāśanavidhau vilambase // UtSst_13.11 //

tatra tatra viṣaye bahirvibhāty antare ca parameśvarīyutam & tvāṃ jagattritayanirbharaṃ sadā lokayeya nijapāṇipūjitam // UtSst_13.12 //

svāmisaudham abhisandhimātrato nirvibandham adhiruhya sarvadā & syāṃ prasāda paramāmṛtāsavāpānakeliparilabdhanirvṛtiḥ // UtSst_13.13 //

yatsamastasubhagārthavastuṣu sparśamātravidhinā camatkṛtim & tāṃ samarpayati tena te vapuḥ pūjayanty acalabhaktiśālinaḥ // UtSst_13.14 //

sphārayasy akhilam ātmanā sphuran viśvam āmṛśasi rūpam āmṛśan & yat svayaṃ nijarasena ghurṇase tat samullasati bhāvamaṇḍalam // UtSst_13.15 //

yo 'vikalpam idam arthamaṇḍalaṃ paśyatīśa nikhilaṃ bhavadvapuḥ & svātmapakṣaparipūrite jagaty asya nityasukhinaḥ kuto bhayam // UtSst_13.16 //

kaṇṭhakoṇaviniviṣṭam īśa te kālakūṭam api me mahāmṛtam & apy upāttam amṛtaṃ bhavadvapur bhedavṛtti yadi rocate na me // UtSst_13.17 //

tvatpralāpamayaraktagītikāni tya yuktavadanopaśobhitaḥ & syām athāpi bhavadarcanakriyāpreyasīparigatāśayaḥ sadā // UtSst_13.18 //

īhitaṃ na bata pārameśvaraṃ śakyate gaṇayituṃ tathā ca me & dattam apy amṛtanirbharaṃ vapuḥ svaṃ na pātum anumanyate tathā // UtSst_13.19 //

tvām agādham avikalpam advayaṃ svaṃ svarūpam akhilārthaghasmaram & āviśann aham umeśa sarvadā pūjayeyam abhisaṃstuvīya ca // UtSst_13.20 //

jayastotranāma caturdaśaṃ stotram

jayalakṣmīnidhānasya nijasya svāminaḥ puraḥ & jayodghoṣaṇapīyūṣarasam āsvādaye kṣaṇam // UtSst_14.1 //

jayaikarudraikaśiva mahādeva maheśvara & pārvatīpraṇayiñ śarva sarvagīrvāṇapūrvaja // UtSst_14.2 //

jaya trailokyanāthaikalāñchanālikalocana & jaya pītartalokārtikālakūṭāṅkakandhara // UtSst_14.3 //

jaya mūrtatriśaktyātmiśataśūlollasatkara & jayecchāmātrasiddārthapūjārhacaraṇāmbuja // UtSst_14.4 //

jaya śobhaśatasyandilokottaravapurdhara & jayaikajaṭikākṣīṇagaṅgākṛtyāttabhasmaka // UtSst_14.5 //

jaya kṣīrodaparyastajyotsnācchāyānulepana & jayeśvarāṅgasaṅgottharatnakāntāhimaṇḍana // UtSst_14.6 //

jayākṣayaikaśītāṃśukalāsadṛśasaṃśraya & jaya gaṅgāsadārbdhaviśvaiśvaryābhiṣecana // UtSst_14.7 //

jayādharāṅgasaṃsparśapāvanīkṛtagokula & jaya bhaktimadābaddhagoṣṭhīniyatasannidhe // UtSst_14.8 //

jaya svecchātapodeśavipralambhitabāliśa & jaya gaurīpariṣvaṅgayogyasaubhāgyabhājana // UtSst_14.9 //

jaya bhaktirasārdrārdrabhāvopāyanalampaṭa & jaya bhaktimadoddāmabhaktavāṅnṛttatoṣita // UtSst_14.10 //

jaya brahmādideveśaprabhāvaprabhavavyaya & jayalokeśvaraśreṇiśirovidhṛtaśāsana // UtSst_14.11 //

jayasarvajagannyastasvamudrāvyaktavaibhava & jayātmadānaparyantaviśveśvaramaheśvara // UtSst_14.12 //

jaya trailokyasargecchāvasarāsaddvitīyaka & jayaiśvaryabharodvāhadevīmātrasahāyaka // UtSst_14.13 //

jayākramasamākrāntasamastabhuvanatraya & jayāvigītam ābālagīyamāneśvaradhvane // UtSst_14.14 //

jayānukampādiguṇānapekṣasahajonnate & jaya bhīṣmamahāmṛtyughaṭanāpūrvabhairava // UtSst_14.15 //

jaya viśvakṣayoccaṇḍakriyāniṣparipanthika & jaya śreyaḥśataguṇānuganāmānukīrtana // UtSst_14.16 //

jaya helāvitīrnaitadamṛtākarasāgara & jaya viśvakṣayakṣepikṣaṇakopāśuśukṣaṇe // UtSst_14.17 //

jaya mohāndhakārāndhajīvalokaikadīpaka & jaya prasuptajagatījāgarūkādhipūruṣa // UtSst_14.18 //

jaya dehādrikuñjāntarnikūjañjīvajīvaka & jaya sanmānasavyomavilāsivarasārasa // UtSst_14.19 //

jaya jāmbūnadodagradhātūdbhavagirīśvara & jaya pāpiṣu nindolkāpātanotpātacandramaḥ // UtSst_14.20 //

jaya kaṣṭatapaḥkliṣṭamunidevadurāsada & jaya sarvadaśārūḍhabhaktimallokalokita // UtSst_14.21 //

jaya svasampatprasarapatrīkṛtanijāśrita & jaya prapannajanatālālanaikaprayojana // UtSst_14.22 //

jaya sargasthitidhvaṃsakāraṇaikāvadānaka & jaya bhaktimadālolalīlotpalamagotsava // UtSst_14.23 //

jaya jayabhājana jaya jitajanmajarāmaraṇa jaya jagajjyeṣṭha & jaya jaya jaya jaya jaya jaya jaya jaya jaya jaya jaya jaya jaya tryakṣa // UtSst_14.24 //

bhaktistotranāma pañcadaśaṃ

trimalakṣālino granthāḥ santi tatpāragāstathā & yoginaḥ paṇḍitāḥ svasthās tvadbhaktā eva tattvataḥ // UtSst_15.1 //

māyīyakālaniyatirāgādyāhāratarpitāḥ & caranti sukhino nātha bhaktimanto jagattaṭe // UtSst_15.2 //

rudanto vā hasanto vā tvām uccaiḥ pralapanty amī & bhaktāḥ stutipadoccāropacārāḥ pṛthag eva te // UtSst_15.3 //

na virakto na cāpīśo mokṣākāṅkṣī tvadarcakaḥ & bhaveyam api tūdriktabhaktyāsavarasonmadaḥ // UtSst_15.4 //

bāhyaṃ hṛdaya evāntar abhihṛtyaiva yo 'rcati & tvām īśa bhaktipīyūṣarasapūrair namāmi tam // UtSst_15.5 //

dharmādharmātmanor antaḥ kriyayor jñānayos tathā & sukhaduḥkhātmanor bhaktāḥ kim apy āsvādayanty aho // UtSst_15.6 //

carācarapitaḥ svāmin apy andhā api kuṣṭhinaḥ & śobhante param uddāmabhavadbhaktivibhūṣaṇāḥ // UtSst_15.7 //

śiloñchapicchakaśipuvicchāyāṅgā api prabho & bhavadbhaktimahoṣmaṇo rājarājam apīśate // UtSst_15.8 //

sudhārdrāyāṃ bhavadbhaktau luṭhatāpy ārurukṣuṇā & cetasaiva vibho 'rcanti kecit tvām abhitaḥ sthitāḥ // UtSst_15.9 //

rakṣaṇīyaṃ vardhanīyaṃ bahumānyam idaṃ prabho & saṃsāradurgatiharaṃ bhavadbhaktimahādhanam // UtSst_15.10 //

nātha te bhaktajanatā yady api tvayi rāgiṇī & tathāpīrṣyāṃ vihāyāsyās tuṣṭāstu svāminī sadā // UtSst_15.11 //

bhavadbhāvaḥ puro bhāvī prāpte tvadbhaktisambhave & labdhe dugdhamahākumbhe hatā dadhani gṛdhnutā // UtSst_15.12 //

kim iyaṃ na siddhir atulā kiṃ vā mukhyaṃ na saukhyam āsravati & bhaktir upacīyamānā yeyaṃ śambhoḥ sadātanī bhavati // UtSst_15.13 //

manasi maline madīyemagnā tvadbhaktimaṇilatā kaṣṭam & na nijān api tanute tānapauruṣeyān svasampadullāsān // UtSst_15.14 //

bhaktir bhagavati bhavati trilokanāthe nanūttamā siddhiḥ & kiṃ tv aṇimādikavirahāt saiva na pūrṇeti cintā me // UtSst_15.15 //

bāhyato 'ntar api cotkaṭonmiṣattryambakastavakasaurabhāḥ śubhāḥ & vāsayanty api viruddhavāsanān yogino nikaṭavāsino 'khilān // UtSst_15.16 //

jyotir asti kathayāpi na kiṃ cid viśvam apy atisuṣuptam aśeṣam & yatra nātha śivarātripade 'smin nityam arcayati bhaktajanas tvām // UtSst_15.17 //

sattvaṃ satyaguṇe śive bhagavati sphārībhavatv arcane cūḍāyāṃ vilasantu śaṅkarapadaprodyadrajaḥsaṅcayāḥ & rāgādismṛtivāsanām api samucchettuṃ tamo jṛmbhatāṃ śambho me bhavatāt tvadātmavilaye traiguṇyavargo 'thavā // UtSst_15.18 //

saṃsārādhvā sudūraḥ kharataravividhavyādhidagdhāṅgayaṣṭiḥ bhogā naivopabhuktā yad api sukham abhūj jātu nanno cirāya & itthaṃ vyartho 'smi jātaḥ śaśidharacaraṇākrāntikāntottamāṅgas tvadbhaktaś ceti tan me kuru sapadi mahāsampado dīrghadīrghāḥ // UtSst_15.19 //

pāśānudbhedanāma ṣoḍaśaṃ stotram

na kiñcid eva lokānāṃ bhavadāvaraṇaṃ prati \var{yat kiṃ cid eva bhūtānāṃ\em \cit \Naresvaraparīksā} & na kiñcid eva bhaktānāṃ bhavadāvaraṇaṃ prati // UtSst_16.1 //

apy upāyakramaprāpyaḥ saṅkulo 'pi viśeṣaṇaiḥ & bhaktibhājāṃ bhavān ātmā sakṛc chuddho 'vabhāsate // UtSst_16.2 //

jayanto 'pi hasanty ete jitā api hasanti ca & bhavadbhaktisudhāpānamattāḥ ke 'py eva ye prabho // UtSst_16.3 //

śuṣkakaṃ maiva siddheya maiva mucyeya vāpi tu & svādiṣṭhaparakāṣṭāptatvadbhaktirasanirbharaḥ // UtSst_16.4 //

yathaivajñātapūrvo 'yaṃ bhavadbhaktiraso mama & ghaṭitas tadvad īśāna sa eva paripuṣyatu // UtSst_16.5 //

satyena bhagavan nānyaḥ prārthanāprasaro 'sti me & kevalaṃ sa tathā ko 'pi bhaktyāveśo 'stu me sadā // UtSst_16.6 //

bhaktikṣīvo 'pi kupyeyaṃ bhavāyānuśayīya ca & tathā haseyaṃ udyāṃ ca raṭeyaṃ ca śivety alam // UtSst_16.7 //

viṣamastho 'pi svastho 'pi rudann api hasann api & gambhīro 'pi vicitto 'pi bhaveyaṃ bhaktitaḥ prabho // UtSst_16.8 //

bhaktānāṃ nāsti saṃvedyaṃ tvadantar yadi vā bahiḥ & ciddharmā yatra na bhavān nirvikalpaḥ sthitaḥ svayam // UtSst_16.9 //

bhaktā nindānukare 'pi tavāmṛtakaṇair iva & hṛṣyanty evāntarāviddhās tīkṣṇaromāñcasūcibhiḥ // UtSst_16.10 //

duḥkhāpi vedanā bhaktimatāṃ bhogāya kalpate & yeṣāṃ sudhārdrā sarvaiva saṃvit tvaccandrikāmayī // UtSst_16.11 //

yatra tatroparuddhānāṃ bhaktānāṃ bahirantare & nirvyājaṃ tvadvapuḥsparśarasāsvādasukhaṃ samam // UtSst_16.12 //

taveśa bhakter arcāyāṃ dainyāṃśaṃ dvayasaṃśrayam & vilupyāsvādayanty eke vapur acchaṃ sudhāmayam // UtSst_16.13 //

bhrāntās tīrthadṛśo bhinnā bhrānter eva hi bhinnatā & niṣpratidvandvi vastv ekaṃ bhaktānāṃ tvaṃ tu rājase // UtSst_16.14 //

mānāvamānarāgādiniṣpākavimalaṃ manaḥ & yasyāsau bhaktimāṃl lokatulyaśīlaḥ kathaṃ bhavet // UtSst_16.15 //

rāgadveṣandhakāro 'pi yeṣāṃ bhaktitviṣā jitaḥ & teṣāṃ mahīyasām agre katame jñānaśālinaḥ // UtSst_16.16 //

yasya bhaktisudhāsnānapānādividhisādhanam & tasya prārabdhamadhyāntadaśāsūccaiḥ sukhāsikā // UtSst_16.17 //

kīrtyaś cintāpadaṃ mṛgyaḥ pūjyo yena tvam eva tat & bhavadbhaktimatāṃ ślāghyā lokayātrā bhavanmayī // UtSst_16.18 //

muktisaṃjñā vipakvāyā bhakter eva tvayi prabho & tasyām ādyadaśārūḍhā muktakalpā vayaṃ tataḥ // UtSst_16.19 //

duḥkhāgamo 'pi bhūyān me tvadbhaktibharitātmanaḥ & tvatparācī vibho mā bhūd api saukhyaparamparā // UtSst_16.20 //

tvaṃ bhaktyā prīyase bhaktiḥ prīte tvayi ca nātha yat & tadanyonyāśrayaṃ yuktaṃ yathā vettha tvam eva tat // UtSst_16.21 //

sākāro vā nirākaro vāntar vā bahir eva vā & bhaktimattātmanāṃ nātha sarvathāsi sudhāmayaḥ // UtSst_16.22 //

asminn eva jagaty antar bhavadbhaktimataḥ prati & harṣaprakāśanaphalam anyad eva jagatsthitam // UtSst_16.23 //

guhye bhaktiḥ pare bhaktir bhaktir viśvamaheśvare & tvayi śambhau śive deva bhaktir nāma kim apy aho // UtSst_16.24 //

bhaktir bhaktiḥ pare bhaktir bhaktir nāma samutkaṭā & tāraṃ viraumi yat tīvrā bhaktir me 'stu paraṃ tvayi // UtSst_16.25 //

yato 'smi sarvaśobhānāṃ prasavāvanir īśa tat & tvayi lagnam anarghaṃ syād ratnam vā yadi vā tṛṇam // UtSst_16.26 //

āvedakād ā ca vedyād yeṣāṃ saṃvedanādhvani & bhavatā na viyogo 'sti te jayanti bhavajjuṣaḥ // UtSst_16.27 //

saṃsārasadaso bāhye kaiś cittvaṃ parirabhyase & svāmin parais tu tatraiva tāmyadbhis tyaktayantraṇaiḥ // UtSst_16.28 //

pānāśanaprasādhanasambhuktasamastaviśvayā śivayā & pralayotsavasarabhasayā dṛḍham upagūḍhaṃ śivaṃ vande // UtSst_16.29 //

parameśvaratā jayaty apūrvā tava viśveśa yadīśitavyaśūnyā & aparāpi tathaiva te yayedaṃ jagad ābhāti yathā tathā na bhāti // UtSst_16.30 //

divyakrīḍābahumānanāma saptadasaṃ stotram

aho ko 'pi jayaty eṣa svāduḥ pūjāmahotsavaḥ & yato 'mṛtarasāsvādam aśrūṇy api dadaty alam // UtSst_17.1 //

vyāpārāḥ siddhidāḥ sarve ye tvatpūjāpuraḥsarāḥ & bhaktānāṃ tvanmayāḥ sarve svayaṃ siddhaya eva te // UtSst_17.2 //

sarvadā sarvabhāveṣu yugapat sarvarūpiṇam & tvām arcayanty aviśrantaṃ ye mamaite 'dhidevatāḥ // UtSst_17.3 //

dhyānāyasatiraskārasiddhas tvatsparśanotsavaḥ & pūjāvidhir iti khyāto bhaktānāṃ sa sadās tu me // UtSst_17.4 //

bhaktānāṃ samatāsāraviṣuvatsamayaḥ sadā & tvadbhāvarasapīyūṣarasennaiṣāṃ sadārcanam // UtSst_17.5 //

yasyānārambhaparyantau na ca kālakramaḥ prabho & pūjātmāsau kriyā tasyāḥ kartāras tvajjuṣaḥ param // UtSst_17.6 //

brahmādīnām apīśāste te ca saubhāgyabhāginaḥ & yeṣāṃ svapne 'pi mohe 'pi sthitas tvatpūjanotsavaḥ // UtSst_17.7 //

japatāṃ juhvatāṃ snātāṃ dhyāyatāṃ na ca kevalam & bhaktānāṃ bhavadabhyarcāmaho yāvad yadā tadā // UtSst_17.8 //

bhavatpūjāsudhāsvādasambhogasukhinaḥ sadā & indrādīnām atha brahmamukhyānām asti kaḥ samaḥ // UtSst_17.9 //

jagatkṣobhaikajanake bhavatpūjāmahotsave & yatprāpyaṃ prāpyate kiṃcid bhaktā eva vidanti tat // UtSst_17.10 //

tvaddhāmni cinmaye sthitvā ṣaṭtriṃśattattvakarmabhiḥ & kāyavākcittaceṣṭādyair arcaye tvāṃ sadā vibho // UtSst_17.11 //

bhavatpūjāmayāsaṅgasambhogasukhino mama & prayātu kālaḥ sakalo 'py ananto 'pīyadarthaye // UtSst_17.12 //

bhavatpūjāmṛtarasābhogalampaṭata vibho & vivardhatām anudinaṃ sadā ca phalatāṃ mama // UtSst_17.13 //

jagadvilayasañjātasudhaikarasanirbhare & tvadabdhau tvāṃ mahātmānam arcannāsīya sarvadā // UtSst_17.14 //

aśeṣavāsanāgranthivicchedasaralaṃ sadā & mano nivedyate bhaktaiḥ svādu pūjāvidhau tava // UtSst_17.15 //

adhiṣṭhāyaiva viṣayānimāḥ karaṇavṛttayaḥ & bhaktānāṃ preṣayanti svatpūjārtham amṛtāsavam // UtSst_17.16 //

bhaktānāṃ bhaktisaṃvegamahoṣmavivaśātmanām & ko 'nyo nirvāṇahetuḥ syāt tvatpūjāmṛtamajjanāt // UtSst_17.17 //

satataṃ tvatpadābhyarcāsudhāpānamahotsavaḥ & tvatprasādaikasamprāptihetur me nātha kalpatām // UtSst_17.18 //

anubhūyāsamīśāna pratikarma kṣaṇāt kṣaṇam & bhavatpūjāmṛtāpānamadāsvādamahāmudam // UtSst_17.19 //

dṛṣṭartha eva bhaktānāṃ bhavatpūjāmahodyamaḥ & tadaiva yad asambhāvyaṃ sukham āsvādayanti te // UtSst_17.20 //

yāvan na labdhas tvatpūjāsudhāsvādamahotsavaḥ & tāvan nāsvādito manye lavo 'pi sukhasampadaḥ // UtSst_17.21 //

bhaktānāṃ viṣayanveṣābhāsāyāsād vinaiva sā & ayatnasiddhaṃ tvaddhāmasthitiḥ pūjāsu jāyate // UtSst_17.22 //

na prāpyam asti bhaktanāṃ nāpy eṣām asti durlabham & kevalaṃ vicaranty ete bhavatpūjāmadonmadāḥ // UtSst_17.23 //

aho bhaktibharodāracetasāṃ varada tvayi & slāghyaḥ pūjāvidhiḥ ko 'pi yo na yācñākalaṃkitaḥ // UtSst_17.24 //

kā na śobhā na ko hlādaḥ kā samṛddhir na vāparā & ko vā na mokṣaḥ ko 'py eṣa mahādevo yad arcyate // UtSst_17.25 //

antarullasadacchācchabhaktipīyūṣapoṣitam & bhavatpūjopayogāya śarīram idam astu me // UtSst_17.26 //

tvatpādapūjāsambhogaparatantraḥ sadā vibho & bhūyāsaṃ jagatām īśa ekaḥ svacchandaceṣṭitaḥ // UtSst_17.27 //

tvaddhyānadarśanasparśatṛṣi keṣām api prabho & jāyate śītalasvādu bhavatpūjāmahāsaraḥ // UtSst_17.28 //

yathā tvam eva jagataḥ pūjāsambhogabhājanam & tatheśa bhaktimān eva pūjāsambhogabhājanam // UtSst_17.29 //

ko 'py asau jayati svāmin bhavatpūjāmahotsavaḥ & ṣaṭtriṃśato 'pi tattvānāṃ kṣobho yatrollasaty alam // UtSst_17.30 //

namas tebhyo vibho yeṣāṃ bhaktipīyūṣavāriṇā & pūjyāny eva bhavanti tvatpūjopakaraṇāny api // UtSst_17.31 //

pūjārambhe vibho dhyātvā mantrādheyāṃ tvadātmatām & svātmany eva pare bhaktā mānti harṣeṇa na kvacit // UtSst_17.32 //

rājyalābhādivotphullaiḥ kaiś cit pūjāmahotsave & sudhāsavena sakalā jagatī saṃvibhajyate // UtSst_17.33 //

pūjāmṛtāpānamayo yeṣāṃ bhogaḥ pratikṣaṇam & kiṃ devā uta muktās te kiṃ vā ke 'py eva te janāḥ // UtSst_17.34 //

pūjopakaraṇībhūtaviśvaveśena gauravam & aho kim api bhaktānāṃ kim apy eva ca lāghavam // UtSst_17.35 //

pūjāmayākṣavikṣepakṣobhādevāmṛtodgamaḥ & bhaktānāṃ kṣīrajaladhikṣobhād iva divaukasām // UtSst_17.36 //

pūjāṃ ke cana manyante dhenuṃ kāmadughām iva & sudhādhārādhikarasāṃ dhayanty antarmukhāḥ pare // UtSst_17.37 //

bhaktānām akṣavikṣepo 'py eṣa saṃsārasaṃmataḥ & upanīya kim apy antaḥ puṣṇāty arcāmahotsavam // UtSst_17.38 //

bhaktikṣobhavaśād īśa svātmabhūte 'rcanaṃ tvayi & citraṃ dainyāya no yāvad dīnatāyāḥ paraṃ phalam // UtSst_17.39 //

upacārapadaṃ pūjā keṣāṃ cit tvatpadāptaye & bhaktānāṃ bhavadaikātmyanirvṛttiprasaras tu saḥ // UtSst_17.40 //

apy asambaddharūpārcābhaktyunmādanirargalaiḥ & vitanyamānā labhate pratiṣṭhāṃ tvayi kām api // UtSst_17.41 //

svādubhaktirasāsvādastabdhībhūtamanaś cyutām & śambho tvam eva lalitaḥ pūjānāṃ kila bhājanam // UtSst_17.42 //

paripūrṇāni śuddhāni bhaktimanti sthirāṇi ca & bhavatpūjāvidhau nātha sādhanāni bhavantu me // UtSst_17.43 //

aśeṣapūjāsatkośe tvatpūjākarmaṇi prabho & aho karaṇavṛndasya kāpi lakṣmīr vijṛmbhate // UtSst_17.44 //

eṣā peśalimā nātha tavaiva kila dṛśyate & viśveśvaro 'pi bhṛtyair yad arcyase yaś ca labhyase // UtSst_17.45 //

sadāmurttād amūrttādvā bhāvād yad vāpy abhāvataḥ & uttheyān me praśastasya bhavatpūjāmahotsavaḥ // UtSst_17.46 //

kāmakrodhābhimānais tvām upaharīkṛtaiḥ sadā & ye 'rcayanti namas tebhyas teṣāṃ tuṣṭo 'smi tattvataḥ // UtSst_17.47 //

jayaty eṣa bhavadbhaktibhājāṃ pūjāvidhiḥ paraḥ & yas tṛṇaiḥ kriyamāno 'pi ratnair evopakalpate // UtSst_17.48 //

āviṣkāranāma aṣṭādaśaṃ stotram

jagato 'ntarato bhavantam āptvā punar etad bhavato 'ntarāl labhante & jagadīśa tavaiva bhaktibhājo na hi teṣām iha dūrato 'sti kiñcit // UtSst_18.1 //

kvacid eva bhavān kvacid bhavānī sakalārthakramagarbhiṇī pradhānā & paramārthapade tu naiva devyā bhavato nāpi jatattrayasya bhedaḥ // UtSst_18.2 //

no jānate subhagam apy avalepavanto lokāḥ prayatnasubhagā nikhila hi bhāvāḥ & cetaḥ punar yad idam udyatam apy avaiti naivātmarūpam iha hā tad aho hato 'smi // UtSst_18.3 //

bhavanmayasvātmanivāsalabdhasampadbharābhyarcitayuṣmadaṅghriḥ & na bhojanācchādanam apy ajasram apekṣate yas tam ahaṃ nato 'smi // UtSst_18.4 //

sadā bhavaddehanivāsasvastho 'py antaḥ paraṃ dahyata eṣa lokaḥ & tavecchayā tat kuru me yathātra tvadarcanānandamayo bhaveyam // UtSst_18.5 //

svarasoditayuṣmadaṅghripadmadvayapūjāmṛtapānasaktacittaḥ & sakārthacayeṣv ahaṃ bhaveyam sukhasaṃsparśanamātralokayātraḥ // UtSst_18.6 //

sakalavyavahāragocare sphuṭam antaḥ spurati tvayi prabho & upayānty apayānti cāniśam mama vastūni vibhāntu sarvadā // UtSst_18.7 //

satatam eva tavaiva pure 'thavāpy arahito vicareyam ahaṃ tvayā & kṣaṇalavo 'py atha mā sma bhavet sa me na vijaye nanu yatra bhavanmayaḥ // UtSst_18.8 //

bhavadaṅgaparisravatsuśītāmṛtapūrair bharite samantato 'pi & bhavadarcanasampadeha bhaktās tava saṃsārasaro 'ntare caranti // UtSst_18.9 //

mahāmantratarucchāyāśītale tvanmahāvane & nijātmani sadā nātha vaseyaṃ tava pūjakaḥ // UtSst_18.10 //

prativastu samastajīvataḥ pratibhāsi pratibhāmayo yathā & mama nātha tathā puraḥ prathāṃ vraja netratrayaśūlaśobhitaḥ // UtSst_18.11 //

abhimānacarūpahārato mamatābhaktibhareṇa kalpitāt & paritoṣagataḥ kadā bhavān mama sarvatra bhaved dṛśaḥ padam // UtSst_18.12 //

nivasanparamāmṛtābdhimadhye bhavadarcāvidhimātramagnacittaḥ & sakalaṃ janavṛttam ācareyaṃ rasayan sarvata eva kiñcanāpi // UtSst_18.13 //

bhavadīyam ihāstu vastu tattvaṃ vivarītuṃ ka ivātra pātram arthe & idam eva hi nāmarūpaceṣṭādyasamaṃ te harate haro 'si yasmāt // UtSst_18.14 //

śāntaye na sukhalipsutā manāg bhaktisambhṛtamadeṣu taiḥ prabhoḥ & mokṣamārgaṇaphalāpi nārthanā smaryate hṛdayahāriṇaḥ puraḥ // UtSst_18.15 //

jāgaretaradaśāthavā parā yāpi kācana manāg avasthiteḥ & bhaktibhājanajanasya sākhilā tvatsanāthamanaso mahotsavaḥ // UtSst_18.16 //

āmano 'kṣavalayasya vṛttayaḥ sarvataḥ śithilavṛttayo 'pi tāḥ & tvām avāpya dṛḍhadīrghasaṃvido nātha bhaktidhanasoṣmaṇāṃ katham // UtSst_18.17 //

na ca vibhinnam asṛjyata kiñcid asty atha sukhetarad atra na nirmitam & atha ca duḥkhi ca bhedi ca sarvathāpy asamavismayadhāma namo 'stu te // UtSst_18.18 //

kharaniṣedhakhadāmṛtapūraṇocchalitadhautavikalpamalasya me & dalitadurjayasaṃśayavairiṇas tvadavalokanam astu nirantaram // UtSst_18.19 //

sphuṭam aviśa mām athāviśeyaṃ satataṃ nātha bhavantamasmi yasmāt & rabhasena vapus tavaiva sākṣāt paramāsattigataḥ samarcayeyam // UtSst_18.20 //

tvayi na stutiśaktir asti kasyāpy athavāsty eva yato 'tisundaro 'si & satataṃ punar arthitaṃ mamaitad yad aviśrānti vilokayeyam īśam // UtSst_18.21 //

udyotanābhidhānam ekonaviṃśaṃ stotram

prārthanābhūmikātītavicitraphaladāyakaḥ & jayaty apūrvavṛttāntaḥ śivaḥ satkalpapādapaḥ // UtSst_19.1 //

sarvavastuni ca yaikanidhānāt svātmanas tvad akhilaṃ kila labhyam & asya me punar asau nijā ātmā na tvam eva ghaṭase paramās tām // UtSst_19.2 //

jñānakarmamayacidvapur ātmā sarvathaiṣa parameśvara eva & syād vapus tu nikhileṣu padārtheṣv eṣu nāma na bhavet kim utānyat // UtSst_19.3 //

viṣamārtimuṣānena phalena tvaddṛgātmanā & abhilīya pathā nātha mamāstu tvanmayī gatiḥ // UtSst_19.4 //

bhavadamalacaraṇacintāratnalatālaṅkṛtā kadā siddhiḥ & siddhajanamānasānāṃ vismayajananī ghaṭeta mama bhavataḥ // UtSst_19.5 //

karhi nātha vimalaṃ mukhabimbaṃ tāvakaṃ samavalokayitāsmi & yatsravaty amṛtapūram apūrvaṃ yo nimajjayati viśvam aśeṣam // UtSst_19.6 //

dhyātamātramuditaṃ tava rūpaṃ karhi nātha paramāmṛtapūraiḥ & pūrayet tvadavibhedavimokṣākhyātidūravivarāṇi sadā me // UtSst_19.7 //

tvadīyānuttararasāsaṅgasaṃtyaktacāpalam & nādyāpi me mano nātha karhi syād astu śīghrataḥ // UtSst_19.8 //

mā śuṣkakaṭukāny eva paraṃ sarvāṇi sarvadā & tavopahṛtya labdhāni dvandvāny apy āpatantu me // UtSst_19.9 //

nātha sāṃmukhyam āyāntu viśuddhās tava raśmayaḥ & yāvat kāyamanastāpatamobhiḥ parilupyatām // UtSst_19.10 //

deva prasīda yāvan me tvanmārgaparipanthikāḥ & paramārthamuṣo vaśyā bhūyāsur guṇataskarāḥ // UtSst_19.11 //

tvad bhaktisudhāsārair mānasam āpūryatāṃ mamāśu vibho & yāvad imā uhyantāṃ niḥśeṣāsāravāsanāḥ plutvā // UtSst_19.12 //

mokṣadaśāyāṃ bhaktis tvayi kuta iva martyadharmiṇo 'pi na sā & rājati tato 'nurūpām āropaya siddhibhūmikām aja mām // UtSst_19.13 //

siddhilavalābhalubdhaṃ mām avalepena mā vibho saṃsthāḥ & kṣāmas tvadbhaktimukhe prollasadaṇimādipakṣato mokṣaḥ // UtSst_19.14 //

dāsasya me prasīdatu bhagavān etāvad eva nanu yāce & dātā tribhuvananātho yasya na tanmādṛśāṃ dṛśo viṣayaḥ // UtSst_19.15 //

tvadvapuḥsmṛtisudhārasapūrṇe mānase tava padāmbujayugmam & māmake vikasad astu sadaiva prasravanmadhu kim apy atilokam // UtSst_19.16 //

asti me prabhur asau janako 'tha tryambako 'tha jananī ca bhavānī & na dvitīya iha ko 'pi mamāstīty eva nirvṛtatamo vicareyam // UtSst_19.17 //

carvanābhidhānam vimśam stotram

nathaṃ tribhuvananāthaṃ bhūtisitaṃ trinayanaṃ triśūladharam & upavītīkṛtabhoginam indukalāśekharaṃ vande // UtSst_20.1 //

naumi nijatanuvinismaradaṃśukapariveṣadhavalaparidhānam & vilasatkapālamālākalpitanṛttotsavākalpam // UtSst_20.2 //

vande tān daivataṃ yeṣāṃ haraś ceṣṭā harocitāḥ & haraikapravaṇāḥ prāṇāḥ sadā saubhāgyasadmanām // UtSst_20.3 //

krīḍitaṃ tava maheśvaratāyāḥ pṛṣṭhato 'nyad idam eva yathaitat & iṣṭamātraghaṭiteṣv avadāneṣv ātmanā param upāyam upaimi // UtSst_20.4 //

tvaddhāmni viśvavandye 'sminn iyati krīḍane sati & tava nātha kiyān bhūyānn ānandarasasambhavaḥ // UtSst_20.5 //

kathaṃ sa subhago mā bhūdyo gauryā vallabho haraḥ & haro 'pi mā bhūd atha kiṃ gauryāḥ paramavallabhaḥ // UtSst_20.6 //

dhyānāmṛtamayaṃ yasya svātmamūlam anaśvaram & saṃvillatās tathārūpās tasya kasyāpi sattaroḥ // UtSst_20.7 //

bhaktikaṇḍūsam ullāsāvasare parameśvara & mahānikaṣapāṣāṇasthūṇā pūjaiva jāyate // UtSst_20.8 //

sadā srṣṭivinodāya sadā sthitisukhāsine & sadā tribhuvanāhāratṛptāya svāmine namaḥ // UtSst_20.9 //

na kvāpi gatvā hitvāpi na kiṃcid idam eva ye & bhavyaṃ tvaddhāma paśyanti bhavyās tebhyo namo namaḥ // UtSst_20.10 //

bhaktilakṣmīsamṛddhānāṃ kim anyad upayācitam & etayā vā daridraṇāṃ kim anyad upayācitam // UtSst_20.11 //

duḥkhāny api sukhāyante viṣam apy amṛtāyate & mokṣāyate ca saṃsāro yatra mārgaḥ sa śaṅkaraḥ // UtSst_20.12 //

mūle madhye 'vasāne ca nāsti duḥkhaṃ bhavajjuṣāṃ & tathāpi vayam īśāna sīdāmaḥ katham ucyatām // UtSst_20.13 //

jñānayogādinānyeṣām apy apekṣitum arhati & prakāśaḥ svairiṇām iva bhavān bhaktimatāṃ prabho // UtSst_20.14 //

bhaktānāṃ nārtayo nāpy asty ādhyānaṃ svātmanas tava & tathāpy asti śivety etat kim apy eṣāṃ bahirmukhe // UtSst_20.15 //

sarvābhāsāvabhāso yo vimarśavalito 'khilam & aham etad iti staumi tāṃ kriyāśaktim īśa te // UtSst_20.16 //

vartante jantavo 'śeṣā api brahmendraviṣṇavaḥ & grasamānās tato vande deva viśvaṃ bhavanmayam // UtSst_20.17 //

sato vināśasambandhān matparaṃ nikhilaṃ mṛṣā & evamevodyate nātha tvayā saṃhāralīlayā // UtSst_20.18 //

dhyātam ātmupatiṣṭhata eva tvadvapur varada bhaktidhanānām & apy acintyam akhilādbhutacintākartṛtāṃ prati ca te vijayante // UtSst_20.19 //

tāvakabhaktirasāsavasekād iva sukhitamarmamaṇḍalasphuritaiḥ & nṛtyati vīrajano niśi vetālakulaiḥ kṛtotsāhaḥ // UtSst_20.20 //

ārabdhā bhavadabhinutir amunā yenāṅgakena mama śambho & tenāparyantam imaṃ kālaṃ dṛḍham akhilam eva bhaviṣīṣṭa // UtSst_20.21 //