Utpaladeva:
Sivastotravali
based on the edition by Constantina R. Bailly
(repr. Delhi 1990, Garib Dass Oriental Series, 109)

Input by S.D. Vasudeva in 199?, never proof-read.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









bhaktivilāsākhyaṃ prathamaṃ stotram

oṃ

na dhyāyato na japataḥ syād yasyāvidhipūrvakam &
evam eva śivabhāsas taṃ numo bhaktiśālinam // UtSst_1.1 //
ātmā mama bhavadbhaktisudhāpānayuvāpi san &
lokayātrārajorāgāt palitair iva dhūsaraḥ // UtSst_1.2 //
labdhatatsaṃpadāṃ bhaktimatāṃ tvatpuravāsinām &
saṃcāro lokamārge 'pi syāt tayaiva vijṛmbhayā // UtSst_1.3 //
sākṣādbhavanmaye nātha sarvasmin bhuvanāntare &
kiṃ na bhaktimatāṃ kṣetram mantraḥ kvaiṣām na siddhyati // UtSst_1.4 //
jayanti bhaktipīyūṣarasāsavavaronmadāḥ &
advitīyā api sadā tvaddvitīyā api prabho // UtSst_1.5 //
anantānandasindhos te nātha tattvaṃ vidanti te &
tādṛśa eva ye sāndrabhaktyānandarasāplutāḥ // UtSst_1.6 //
tvam evātmeśa sarvasya sarvaś cātmani rāgavān &
iti svabhāvasiddhāṃs tvadbhaktiṃ jānañ jayej janaḥ // UtSst_1.7 //
nātha vedyakṣaye kena na dṛśyo 'syekakaḥ sthitaḥ &
vedyavedakasaṃkṣobhe 'py asi bhaktaiḥ sudarśanaḥ // UtSst_1.8 //
anantānandasarasī devī priyatamā yathā &
aviyuktāsti te tadvad ekā tvadbhaktir astu me // UtSst_1.9 //
sarva eva bhavallābhahetur bhaktimatāṃ vibho &
saṃvinmārgo 'yam āhlādaduḥkhamohais tridhā sthitaḥ // UtSst_1.10 //
bhavadbhaktyamṛtāsvādād bodhasya syāt parāpi yā &
daśā sā māṃ prati svāmin nāsavasyeva śuktatā // UtSst_1.11 //
bhavadbhaktimahāvidyā yeṣām abhyāsam āgatā &
vidyāvidyobhayasyāpi tā ete tattvavedinaḥ // UtSst_1.12 //
āmulād vāglatā seyaṃ kramavisphāraśālinī &
tvadbhaktisudhayā siktā tadrasāḍhyaphalāstu me // UtSst_1.13 //
śivo bhūtvā yajeteti bhakto bhūtveti kathyate &
tvam eva hi vapuḥ sāraṃ bhaktair advayaśodhitam // UtSst_1.14 //
bhaktānāṃ bhavadadvaitasiddhyai kā nopapattayaḥ &
tadasiddhyai nikṛṣṭānāṃ kāni nāvaraṇāni vā // UtSst_1.15 //
kadācit kvāpi labhyo 'si yogenetīśa vañcanā &
anyathā sarvakakṣyāsu bhāsi bhaktimatāṃ katham // UtSst_1.16 //
pratyāhārādyasaṃspṛṣṭo viśeṣo 'sti mahānayam &
yogibhyo bhaktibhājām yad vyutthāne 'pi samāhitāḥ // UtSst_1.17 //
na yogo na tapo nārcākramaḥ ko 'pi pranīyate &
amāye śivamārge 'smin bhaktir ekā praśasyate // UtSst_1.18 //
sarvato vilasadbhaktitejodhvastāvṛter mama &
pratyakṣasarvabhāvasya cintānām api naśyatu // UtSst_1.19 //
śiva ity ekaśabdasya jihvāgre tiṣṭhataḥ sadā &
samastaviṣayāsvādo bhakteṣv evāsti ko 'py aho // UtSst_1.20 //
śāntakallolaśītācchasvādubhaktisudhāmbudhau &
alaukikarasāsvāde susthaiḥ ko 'nāma gaṇyate // UtSst_1.21 //
sādṛśaiḥ kiṃ na carvyeta bhavadbhaktimahauṣadhiḥ &
tādṛśī bhagavan yasyā mokṣākhyo 'nantaro rasaḥ // UtSst_1.22 //
tā eva paramarthyante sampadaḥ sadbhir īśa yāḥ &
tvad bhaktirasasambhogavisrambhaparipoṣikāḥ // UtSst_1.23 //
bhavadbhaktisudhāsāras taiḥ kim apy upalakṣitaḥ &
ye na rāgādi paṅke 'smiṃḷ lipyante patitā api // UtSst_1.24 //
aṇimādiṣu mokṣānteṣv aṅgeṣv eva phalābhidhā &
bhavadbhakter vipakvāyā latāyā iva keṣu cit // UtSst_1.25 //
citraṃ nisargato nātha duḥkhabījam idaṃ manaḥ &
tvadbhaktirasasaṃsiktam niḥśreyasamahāphalam // UtSst_1.26 //


sarvātmaparibhāvanākhyaṃ dvitīyaṃ stotram

agnīṣomaravibrahmaviṣṇusthāvarajaṅgama &
svarūpa bahurūpāya namaḥ saṃvinmayāya te // UtSst_2.1 //
viśvendhanamahākṣārānulepaśucivarcase &
mahānalāya bhavate viśvaikahaviṣe namaḥ // UtSst_2.2 //
paramāmṛtasāndrāya śītalāya śivāgnaye &
kasmai cid viśvasaṃploṣaviṣamāya namo 'stu te // UtSst_2.3 //
mahādevāya rudrāya śaṅkarāya śivāya te &
maheśvarāyāpi namaḥ kasmai cin mantramūrtaye // UtSst_2.4 //
namo nikṛttaniḥśoṣatrailokyavigaladvasā- &
vasekaviṣamāyāpi maṅgalāya śivāgnaye // UtSst_2.5 //
samastalakṣanāyoga eva yasyopalakṣaṇam &
tasmai namo 'stu devāya kasmai cid api śambhave // UtSst_2.6 //
vedāgamaviruddhāya vedāgamavidhāyine &
vedāgamasatattvāya guhyāya svāmine namaḥ // UtSst_2.7 //
saṃsāraikanimittāya saṃsāraikavirodhine &
namaḥ samsārarūpāya niḥsaṃsārāya śambhave // UtSst_2.8 //
mūlāya madhyāyāgrāya mūlamadhyāgramūrtaye &
kṣīnāgramadhyamūlāya namaḥ pūrṇāya śambhave // UtSst_2.9 //
namaḥ sukṛtasaṃbharavipākaḥ sakṛd apy asau &
yasya nāmagrahas tasmai durlabhāya śivāya te // UtSst_2.10 //
namaścarācarākāraparetanicayaiḥ sadā &
krīḍate tubhyam ekasmai cinmayāya kapāline // UtSst_2.11 //
māyāvine viśuddhāya guhyāya prakaṭātmane &
sūkṣmāya viśvarūpāya namaś citrāya śambhave // UtSst_2.12 //
brahmendraviṣṇunirvyūḍhajagatsaṃhārakelaye &
āścaryakaraṇīyāya namas te sarvaśaktaye // UtSst_2.13 //
taṭeṣv eva paribhrāntaiḥ labdhās tās tā vibhūtayaḥ &
yasya tasmai namas tubhyam agādhaharasindhave // UtSst_2.14 //
māyāmayajagatsāndrapaṅkamadhyādhivāsine &
alepāya namaḥ śambhuśatapatrāya śobhine // UtSst_2.15 //
maṅgalāya pavitrāya nidhaye bhūṣaṇātmane &
priyāya paramārthāya sarvotkṛṣṭāya te namaḥ // UtSst_2.16 //
namaḥ satatabaddhāya nityanirmuktibhāgine &
bandhamokṣavihīnāya kasmai ci d api śambhave // UtSst_2.17 //
upahāsaikasāre 'sminn etāvati jagattraye &
tubhyam evādvitīyāya namo nityasukhāsine // UtSst_2.18 //
dakṣiṇācārasārāya vāmācārābhilāṣiṇe &
sarvācārāya śarvāya nirācārāya te namaḥ // UtSst_2.19 //
yathā tathāpi yaḥ pūjyo yatra tatrāpi yo 'rcitaḥ &
yo 'pi vā so 'pi vā yo 'sau devas tasmai namo 'stu te // UtSst_2.20 //
mumukṣujanasevyāya sarvasantāpahāriṇe &
namo vitatalāvaṇyavarāya varadāya te // UtSst_2.21 //
sadā nirantarānandarasanirbharitākhila- &
trilokāya namas tubhyaṃ svāmine nityaparvaṇe // UtSst_2.22 //
sukhapradhānasaṃvedyasambhogair bhajate ca yat &
tvām eva tasmai ghorāya śaktivṛndāya te namaḥ // UtSst_2.23 //
munīnām apy avijñeyaṃ bhaktisambandhaceṣṭitāḥ &
āliṅganty api yaṃ tasmai kasmai cid bhavate namaḥ // UtSst_2.24 //
paramāmṛtakośāya paramāmṛtarāśaye &
sarvapāramyapāramyaprāpyāya bhavate namaḥ // UtSst_2.25 //
mahāmantramayaṃ naumi rūpaṃ te svacchaśītalam &
apūrvamodasubhagaṃ parāmṛtarasolvaṇam // UtSst_2.26 //
svātantryāmṛtapūrṇatvad aikyakhyātimahāpaṭe &
citraṃ nāsty eva yatreśa tan naumi tava śāsanam // UtSst_2.27 //
sarvāśaṅkāsaniṃ sarvālakṣmīkālānalaṃ tathā &
sarvāmaṅgalyakalpāntaṃ mārgaṃ māheśvaraṃ numaḥ // UtSst_2.28 //
jaya deva namo namo 'stu te sakalaṃ viśvam idaṃ tavāśritam &
jagatāṃ parameśvaro bhavān paramekaḥ śaraṇāgato 'smi te // UtSst_2.29 //


praṇayaprasādākhyaṃ tṛtīyaṃ stotram

sadasattvena bhāvānāṃ yuktā yā dvitayī gatiḥ &
tām ullaṅghya tṛtīyasmai namaś citrāya śambhave // UtSst_3.1 //
āsurarṣijanād asminn asvatantre jagattraye &
svatantrās te svatantrasya ye tavaivānujīvinaḥ // UtSst_3.2 //
aśeṣaviśvakhacitabhavadvapur anusmṛtiḥ &
yeṣām bhavarujām ekaṃ bheṣajaṃ te sukhāsinaḥ // UtSst_3.3 //
sitātapatraṃ yasyenduḥ svaprabhāparipūritaḥ &
cāmaraṃ svardhunīsrotaḥ sa ekaḥ parameśvaraḥ // UtSst_3.4 //
prakāśāṃ śītalām ekāṃ śuddhāṃ śaśikalām iva &
dṛśaṃ vitara me nātha kām apy amṛtavāhinīm // UtSst_3.5 //
tvaccidānandajaladheś cyutāḥ saṃvittivipruṣaḥ &
imāḥ kathaṃ me bhagavan nāmṛtāsvādasundarāḥ // UtSst_3.6 //
tvayi rāgarase nātha na magnaṃ hṛdayaṃ prabho &
yeṣām ahṛdayā eva te 'vajñaspadam īdṛśāḥ // UtSst_3.7 //
prabhuṇā bhavatā yasya jātaṃ hṛdayamelanam &
prābhavīṇāṃ vibhūtīnāṃ paramekaḥ sa bhājanam // UtSst_3.8 //
harṣāṇām atha śokānāṃ sarveṣāṃ plāvakaḥ samam &
bhavaddhyānāmṛtāpūro nimnāṇimnabhuvām iva // UtSst_3.9 //
keva na syād dṛśā teṣāṃ sukhasambhāranirbharā &
yeṣām ātmādhikeneśa na kvāpi virahas tvayā // UtSst_3.10 //
garjāmi bata nṛtyāmi pūrṇā mama manorathāḥ &
svāmī mamaiṣa ghaṭito yat tvam atyantarocanaḥ // UtSst_3.11 //
nānyad vedyaṃ kriyā yatra nānyo yogo vidā ca yat &
jñānaṃ syāt kiṃ tu viśvaikapūrṇā cittvaṃ vijṛmbhate // UtSst_3.12 //
durjayānām anantānām duḥkhānāṃ sahasaiva te &
hastāt palāyitā yeṣāṃ vāci śaśvacchivadhvaniḥ // UtSst_3.13 //
uttamaḥ puruṣo 'nyo 'sti yuṣmaccheṣaviśeṣitaḥ &
tvaṃ mahāpuruṣas tv eko niḥśeṣapuruṣāśrayaḥ // UtSst_3.14 //
jayanti te jagadvandyā dāsās te jagatāṃ vibho &
saṃsārārṇava evaiṣa yeṣāṃ krīḍāmahāsaraḥ // UtSst_3.15 //
āsatāṃ tāvad anyāni dainyānīha bhavajjuṣām &
tvam eva prakaṭībhūyā ity anenaiva lajjyate // UtSst_3.16 //
matparaṃ nāsti tatrāpi jāpako 'smi tadaikyataḥ &
tattvena japa ity akṣamālayā diśasi kvacit // UtSst_3.17 //
sato 'vaśyaṃ paramasat sac ca tasmāt paraṃ prabho &
tvaṃ cāsataḥ sataś cānyas tenāsi sadasanmayaḥ // UtSst_3.18 //
sahasrasūryakiraṇādhikaśuddhaprakāśavān &
api tvaṃ sarvabhuvanavyāpako 'pi na dṛśyase // UtSst_3.19 //
jaḍe jagati cidrūpaḥ kila vedye 'pi vedakaḥ &
vibhur mite ca yenāsi tena sarvottamo bhavān // UtSst_3.20 //
alam ākranditair anyair iyad eva puraḥ prabhoḥ &
tīvraṃ viraumi yan nātha muhyāmy evaṃ vidann api // UtSst_3.21 //



surasodbalākhyāṃ caturthaṃ stotram

capalam asi yad api mānasa tatrāpi ślāghyase yato bhajase &
śaraṇānām api śaraṇaṃ tribhuvanagurum ambikākāntam // UtSst_4.1 //
ullaṅghya vividhadaivatasopānakramam upeya śivacaraṇān &
āśrityāpy adharatarāṃ bhūmiṃ nādyāpi citram ujjhāmi // UtSst_4.2 //
prakaṭaya nijam adhvānaṃ sthagayatarām akhilalokacaritāni &
yāvad bhavāmi bhagavaṃs tava sapadi sadodito dāsaḥ // UtSst_4.3 //
śiva śiva śambho śaṅkara śaraṇāgatavatsalāśu kuru karuṇām &
tava caraṇakamalayugalasmaraṇaparasya hi sampado 'dūre // UtSst_4.4 //
tāvakāṅghrikamalāsanalīnā ye yathāruci jagad racayanti &
te viriñcim adhikāramalenāliptam asvavaśam īśa hasanti // UtSst_4.5 //
tvatprakāśavapuṣo na vibhinnaṃ kiṃ cana prabhavati pratibhātum &
tat sadaiva bhagavan parilabdho 'sīśvara prakṛtito 'pi vidūraḥ // UtSst_4.6 //
pādapaṅkajarasaṃ tava ke cid bhedaparyuṣitavṛttim upetāḥ &
ke canāpi rasayanti tu sadhyo bhātam akṣatavapur dvayaśūnyam // UtSst_4.7 //
nātha vidyud iva bhāti vibhāte yā kadā cana mamāmṛtadigdhā &
sā yadi sthirataraiva bhavet tat pūjito 'si vidhivat kim utānyat // UtSst_4.8 //
sarvam asyaparam asti na kiṃ cid vastv avastu yadi veti mahatyā &
prajñāya vyavasito 'tra yathaiva tvaṃ tathaiva bhava suprakaṭo me // UtSst_4.9 //
svecchayaiva bhagavan nijamārge kāritaḥ padam ahaṃ prabhunaiva &
tat kathaṃ janavad eva carāmi tvatpadocitam avaimi na kiṃ cit // UtSst_4.10 //
ko 'pi deva hṛdi teṣu tāvako jṛmbhate subhagabhāva uttamaḥ &
tvatkathāmbudaninādacātakā yena te 'pi subhagīkṛtāś ciram // UtSst_4.11 //
tvajjuṣāṃ tvayi kayāpi līlayā rāga eṣa paripoṣam āgataḥ &
yad viyogabhuvi saṅkathā tathā saṃsmṛtiḥ phalati saṃgamotsavam // UtSst_4.12 //
yo vicitrarasasekavardhitaḥ śaṅkareti śataśo 'py udīritaḥ &
śabda āviśati tiryagāśayeṣv apy ayaṃ navanavaprayojanaḥ // UtSst_4.13 //
te jayanti mukhamaṇḍale bhraman asti yeṣu niyataṃ śivadhvaniḥ &
yaḥ śāśīva prasṛto 'mṛtāśayāt svādu saṃsravati cāmṛtaṃ param // UtSst_4.14 //
parisamāptam ivogram idaṃ jagad vigalito 'viralo manaso malaḥ &
tad api nāsti bhavatpurārgalakavāṭavighaṭṭanam aṇva pi // UtSst_4.15 //
satataphullabhavanmukhapaṅkajodaravilokanalālasacetasaḥ &
kim api tat kuru nātha manāg iva sphurasi yena mamābhimukhasthitiḥ // UtSst_4.16 //
tvadavibhedamater aparaṃ nu kiṃ sukham ihāsti vibhūtir athāparā &
tad iha tāvakadāsajanasya kiṃ kupatham eti manaḥ parihṛtya tām // UtSst_4.17 //
kṣaṇam apīha na tāvakadāsatāṃ prati bhaveyam ahaṃ kila bhājanam &
bhavadabhedarasāsavam ādarād avirataṃ rasayeyam ahaṃ na cet // UtSst_4.18 //
na kila paśyati satyam ayaṃ janas tava vapur dvayadṛṣṭimalīmasaḥ &
tad api sarvavidāśritavatsalaḥ kim idam āraṭitaṃ na śṛṇoṣi me // UtSst_4.19 //
smarasi nātha kadācid apīhitaṃ viṣayasaukhyam athāpi mayārthitam &
satatam eva bhavadvapurīkṣaṇāmṛtamabhīṣṭamalaṃ mama dehi tat // UtSst_4.20 //
kila yadaiva śivādhvani tāvake kṛtapado 'smi maheśa tavecchayā &
śubhaśatānyuditāni tadaiva me kim aparaṃ mṛgaye bhavataḥ prabho // UtSst_4.21 //
yatra so 'stam ayam eti vivasvāṃś candramaḥ prabhṛtibhiḥ saha sarvaiḥ &
kāpi sā vijayate śivarātriḥ svaprabhāprasarabhāsvararūpā // UtSst_4.22 //
apy upārjitam ahaṃ triṣu lokeṣv adhipatyam amareśvara manye &
nīrasaṃ tad akhilaṃ bhavadaṅghrisparśanāmṛtarasena vihīnam // UtSst_4.23 //
bata nātha dṛḍho 'yam ātmabandho bhavadakhyātimayas tvayaiva kḷptaḥ &
yad ayaṃ prathamānam eva me tvām avadhīrya ślathate na leśato 'pi // UtSst_4.24 //
mahatām amareśa pūjyamāno 'py aniśaṃ tiṣṭhasi pūjakaikarūpaḥ &
bahirantarapīha dṛśyamānaḥ sphurasi draṣṭṛśarīra eva śaśvat // UtSst_4.25 //


svabalanideśanākhyaṃ pañcamaṃ stotram

tvatpādapadmasamparkamātrasambhogasaṅginam &
galepādikayā nātha māṃ svaveśma praveśaya // UtSst_5.1 //
bhavatpādāmbujarajorājirañjitamūrdhajaḥ &
apārarabhasārabdhanartanaḥ syām ahaṃ kadā // UtSst_5.2 //
tvad ekanātho bhagavann iyad evārthaye sadā &
tvadantarvasatir mūko bhaveyaṃ mānyathā budhaḥ // UtSst_5.3 //
aho sudhānidhe svāminn aho mṛṣṭa trilocana &
aho svādo virūpakṣety eva nṛtyeyam āraṭan // UtSst_5.4 //
tvatpādapadmasaṃsparśaparimīlitalocanaḥ &
vijṛmbheyabhavadbhaktimadirāmadaghūrṇitaḥ // UtSst_5.5 //
cittabhūbhṛd bhuvi vibho vaseyaṃ kvāpi yatra sā &
nirantaratvatpralāpamayī vṛttir mahārasā // UtSst_5.6 //
yatra devīsametas tvam āsaudhādā ca gopurāt &
bahurūpaḥ sthitas tasmin vāstavyaḥ syām ahaṃ pure // UtSst_5.7 //
samullasantu bhagavan bhavadbhānumarīcayaḥ &
vikasatveṣa yāvan me hṛtpadmaḥ pūjanāya te // UtSst_5.8 //
prasīda bhagavan yena tvatpade patitaṃ sadā &
mano me tattadāsvādya kṣīved iva galed iva // UtSst_5.9 //
praharṣād vātha śokād vā yadi kuṅyād dhaṭād api &
bāhyād athāntarād bhāvāt prakaṭībhava me prabho // UtSst_5.10 //
bahir apy antar api tat syandamānaṃ sadāstu me &
bhavatpādāmbujasparśāmṛtam atyantaśītalam // UtSst_5.11 //
tvatpādasaṃsparśasudhāsaraso 'ntarnimajjanam &
ko 'py eṣa sarvasambhogalaṅghī bhogo 'stu me sadā // UtSst_5.12 //
niveditam upādatsva rāgādi bhagavan mayā &
ādāya cāmṛtīkṛtya bhuṅkṣva bhaktajanaiḥ samam // UtSst_5.13 //
aśeṣabhuvanāhāranityatṛptaḥ sukhāsanam &
svāmin gṛhāṇa dāseṣu prasādālokanakṣaṇam // UtSst_5.14 //
antarbhakticamatkāracarvaṇāmīlitekṣaṇaḥ &
namo mahyaṃ śivāyeti pūjayam syāṃ tṛṇāny api // UtSst_5.15 //
api labdhabhavadbhāvaḥ svātmollāsamayaṃ jagat &
paśyan bhaktirasābhogair bhaveyam aviyojitaḥ // UtSst_5.16 //
ākāmkṣaṇīyam aparaṃ yena nātha na vidyate &
tava tenādvitīyasya yuktaṃ yat paripūrṇatā // UtSst_5.17 //
hasyate nṛtyate yatra rāgadveṣādi bhujyate &
pīyate bhaktipīyūṣarasas tat prāpnuyāṃ padam // UtSst_5.18 //
tat tad apūrvāmodatvaccintākusumavāsanā dṛḍhatām &
etu mama manasi yāvann aśyatu durvāsanāgandhaḥ // UtSst_5.19 //
kva nu rāgādiṣu rāgaḥ kva ca haracaraṇāmbujeṣu rāgitvam &
itthaṃ virodharasikaṃ bodhaya hitam amara me hṛdayam // UtSst_5.20 //
vicaran yogadaśāsv api viṣayavyāvṛttivartamāno 'pi &
tvaccintāmadirāmadataralīkṛtahṛdaya eva syām // UtSst_5.21 //
vāci manomatiṣu tathā śarīraceṣṭāsu karaṇaracitāsu &
sarvatra sarvadā me puraḥsaro bhavatu bhaktirasaḥ // UtSst_5.22 //
śivaśivaśiveti nāmani tava niravadhi nātha japyamāne 'smin &
āsvādayan bhaveyaṃ kam api mahārasam apunaruktam // UtSst_5.23 //
sphuradanantacidātmakaviṣṭape parinipītasamastajaḍādhvani &
agaṇitāparacinmayagaṇḍike pravicareyam ahaṃ bhavato 'rcitā // UtSst_5.24 //
svavapuṣi sphuṭabhāsini śāśvate sthitikṛte na kim apy upayujyate &
iti matiḥ sudṛḍhā bhavatāt paraṃ mama bhavaccaraṇābjarajaḥ śuceḥ // UtSst_5.25 //
kim api nātha kadācana cetasi sphurati tad bhavadaṃghritalaspṛśām &
galati yatra samastamidaṃ sudhāsarasi viśvam idaṃ diśa me sadā // UtSst_5.26 //





adhvavisphuraṇākhyaṃ sastham stotram

kṣaṇamātram apīśāna viyuktasya tvayā mama &
nibiḍaṃ tapyamānasya sadā bhūyā dṛśaḥ padam // UtSst_6.1 //
viyogasāre saṃsāre priyeṇa prabhuṇā tvayā &
aviyuktaḥ sadaiva syāṃ jagatāpi viyojitaḥ // UtSst_6.2 //
kāyavāṅmanasair yatra yāmi sarvaṃ tvam eva tat &
ity eṣa paramārtho 'pi paripūrṇo 'stu me sadā // UtSst_6.3 //
nirvikalpo mahānandapūrṇo yadvad bhavāṃs tathā &
bhavatstutikarī bhūyād anurūpaiva vāṅ mama // UtSst_6.4 //
bhavadāveśataḥ paśyan bhāvaṃ bhāvaṃ bhavanmayam &
vicareyaṃ nirākāṅkṣaḥ praharṣaparipūritaḥ // UtSst_6.5 //
bhagavanbhavataḥ pūrṇam paśyeyam akhilaṃ jagat &
tāvataivāsmi santuṣṭas tato na parikhidyase // UtSst_6.6 //
vilīyamānās tvayy eva vyomni meghalavā iva &
bhāvā vibhāntu me śaśvat kramanairmalyagāminaḥ // UtSst_6.7 //
svaprabhāprasaradhvastāparyantadhvāntasantatiḥ &
santataṃ bhātu me ko 'pi bhavamadhyād bhavanmaṇiḥ // UtSst_6.8 //
kāṃ bhūmikāṃ nādhiśeṣe kiṃ tat syād yan na te vapuḥ &
śrāntas tenāprayāsena sarvatas tvām avāpnuyām // UtSst_6.9 //
bhavadaṅgapariṣvaṅgasambhogaḥ svecchayaiva me &
ghaṭatām iyati prāpte kiṃ nātha na jitaṃ mayā // UtSst_6.10 //
prakaṭībhava nānyābhiḥ prārthanābhiḥ kadarthanāḥ &
kurmas te nātha tāmyantas tvām eva mṛgayāmahe // UtSst_6.11 //

vidhuravijayanāmadheyaṃ saptamaṃ stotram

tvayy ānandasarasvati samarasatām etya nātha mama cetaḥ &
pariharatu sakṛd iyantaṃ bhedādhīnaṃ mahānartham // UtSst_7.1 //
etan mama na tv idam iti rāgadveṣādinigaḍadṛḍhamūle &
nātha bhavanmayataikyapratyayaparaśuḥ patatvantaḥ // UtSst_7.2 //
galatu vikalpakalaṅkāvalī samullasatu hṛdi nirargalatā &
bhagavann ānandarasaplutāstu me cinmayī mūrtiḥ // UtSst_7.3 //
rāgādimayabhavāṇḍakaluṭhitaṃ tvadbhaktibhāvanāmbikā tais taiḥ &
āpyāyayatu rasair māṃ pravṛddhapakṣo yathā bhavāmi khagaḥ // UtSst_7.4 //
tvaccaraṇabhāvanāmṛtarasasārāsvādanaipuṇaṃ labhatām &
cittam idaṃ niḥśeṣitaviṣayaviṣāsaṅgavāsanāvadhi me // UtSst_7.5 //
tvadbhaktitapanadīdhitisaṃsparśavaśān mamaiṣa dūrataram &
cetomaṇir vimūñcaturāgādikataptavahnikaṇān // UtSst_7.6 //
tasmin pade bhavantaṃ satatam upaślokayeyam atyuccaiḥ &
hariharyaśvaviriñcā api yatra bahiḥ pratīkṣante // UtSst_7.7 //
bhaktimadajanitavibhramavaśena paśyeyam avikalaṃ karaṇaiḥ &
śivamayam akhilaṃ lokaṃ kriyāś ca pūjāmayī sakalāḥ // UtSst_7.8 //
māmakamanogṛhītatvadbhaktikulāṅganāṇimādisutān &
sūtvā subaddhamūlā mameti buddhiṃ dṛḍhīkurutām // UtSst_7.9 //

alaukikodbalanākhyam aṣṭamaṃ stotram

yaḥ prasādalava īśvarasthito yā ca bhaktir iva mām upeyuṣī &
tau parasparasamanvitau kadā tādṛśe vapuṣi rūḍhim eṣyataḥ // UtSst_8.1 //
tvatprabhutvaparicarvaṇajanmā ko 'py udetu paritoṣaraso 'ntaḥ &
sarvakālam iha me param astu jñānayogamahimādi vidūre // UtSst_8.2 //
lokavadbhavatu me viṣayeṣu sphīta eva bhagavanparitarṣaḥ &
kevalaṃ tava śarīratayaitān+ lokayeyam aham astavikalpaḥ // UtSst_8.3 //
dehabhūmiṣu tathā manasi tvaṃ prāṇavartmani ca bhedam upete &
saṃvidaḥ pathiṣu teṣu ca tena svātmanā mama bhava sphuṭarūpaḥ // UtSst_8.4 //
nijanijeṣu padeṣu patantv imāḥ karaṇavṛttaya ullasitā mama &
kṣaṇamapīśa manāg api maiva bhūt tvadavibhedarasakṣatisāhasam // UtSst_8.5 //
laghumasṛṇasitācchaśītalaṃ bhavadāveśavaśena bhāvayan &
vapur akhilapadārthapaddhater vyavahārān ativartayeya tān // UtSst_8.6 //
vikasatu svavapur bhavadātmakaṃ samupayāntu jaganti mamāṅgatām &
vrajatu sarvam idaṃ dvayavalgitaṃ smṛtipathopagame 'py anupākhyatām // UtSst_8.7 //
samudiyād api tādṛśatāvakānana viloka parāmṛtasamplavaḥ &
mama ghaṭeta yathā bhavadadvayāprathanaghoradarīparipūraṇam // UtSst_8.8 //
api kadācana tāvakasaṅgamāmṛtakaṇācchuraṇena tanīyasā &
sakalalokasukheṣu parāṅmukho na bhavitāsmy ubhayacyuta eva kim // UtSst_8.9 //
satatam eva bhavaccaraṇāmbujākaracarasya hi haṃsavarasya me &
upari mūlatalād api cāntarād upanamatv aja bhaktimṛṇālikā // UtSst_8.10 //
upayāntu vibho samastavastūny api cintāviṣayaṃ dṛśaḥ padaṃ ca &
mama darśanacintanaprakāśāmṛtasārāṇi paraṃ parisphurantu // UtSst_8.11 //
parameśvara teṣu teṣu kṛcchreṣv api nāmopanamatsv ahaṃ bhaveyam &
na paraṃ gatabhīs tvadaṅgasaṅgādupajātādhikasammado 'pi yāvat // UtSst_8.12 //
bhavadātmani viśvam umbhitaṃ yad bhavataivāpi bahiḥ prakāśyate tat &
iti yad dṛḍhaniścayopajuṣṭaṃ tad idāniṃ sphuṭam eva bhāsatām // UtSst_8.13 //


svātantryavijayākhyaṃ navamaṃ stotram

kadā navarasārdrārdrasambhogāsvādanotsukam &
pravarteta vihāyānyan mama tvatsparśane manaḥ // UtSst_9.1 //
tvadekaraktas tvatpādapūjāmātramahādhanaḥ &
kadā sākṣātkariṣyāmi bhavantam ayam utsukaḥ // UtSst_9.2 //
gāḍhānurāgavaśato nirapekṣībhūtamānaso 'smi kadā &
paṭapaṭiti vighaṭitākhilamahārgalas tvām upaiṣyāmi // UtSst_9.3 //
svasaṃvitsārahṛdayādhiṣṭhānāḥ sarvadevatāḥ &
kadā nātha vaśīkuryāṃ bhavadbhaktiprabhāvataḥ // UtSst_9.4 //
kadā me syād vibho bhūri bhaktyānandarasotsavaḥ &
yadālokasukhānandī pṛthaṅ nāmāpi lapsyate // UtSst_9.5 //
īśvaram abhayam udāraṃ pūrṇam akāraṇam apahnutātmānaṃ &
sahasābhijñāya kadā svāmijanaṃ lajjayiṣyāmi // UtSst_9.6 //
kadā kām api tāṃ nātha tava vallabhatām iyām &
yayā māṃ prati na kvāpi yuktaṃ te syāt palāyitum // UtSst_9.7 //
tattvato 'śeṣajantūnāṃ bhavatpūjāmayātmanām &
dṛṣṭyānumoditarasāplāvitaḥ syāṃ kadā vibho // UtSst_9.8 //
jñānasya paramā bhūmir yogasya paramā daśā &
tvadbhaktir yā vibho karhi pūrṇa me syāt tadarthitā // UtSst_9.9 //
sahasaivasādya kadā gāḍham avaṣṭabhya harṣavivaśo 'ham &
tvaccaraṇavaranidhānaṃ sarvasya prakaṭayiṣyāmi // UtSst_9.10 //
paritaḥ prasaracchuddhatvadālokamayaḥ kadā &
syāṃ yatheśa na kiñcin me māyācchāyābilaṃ bhavet // UtSst_9.11 //
ātmasātkṛtaniḥśeṣamaṇḍalo nirvyapekṣakaḥ &
kadā bhaveyaṃ bhagavaṃs tvadbhaktagaṇanāyakaḥ // UtSst_9.12 //
nātha lokābhimānānām apūrvaṃ tvaṃ nibandhanam &
mahābhimānaḥ karhi syāṃ tvadbhaktirasapūritaḥ // UtSst_9.13 //
aśeṣaviṣayāśūnyaśrīsamāśleṣasusthitaḥ &
śayīyam iva śītāṅghrikuśeśayayuge kadā // UtSst_9.14 //
bhaktyāsavasamṛddhāyās tvatpūjābhogasampadaḥ &
kadā pāraṃ gamiṣyāmi bhaviṣyāmi kadā kṛtī // UtSst_9.15 //
ānandabāṣpapūraskhalitaparibhrāntagadgadākrandaḥ &
hāsollāsitavadanas tvatsparśarasaṃ kadāpsyāmi // UtSst_9.16 //
paśujanasamānavṛttām avadhūya daśām imāṃ kadā śambho &
āsvādayeya tāvakabhaktocitam ātmano rūpam // UtSst_9.17 //
labdhāṇimādisiddhir vigalitasakalopatāpasantrāsaḥ &
tvadbhaktirasāyanapānakriḍhāniṣṭaḥ kadāsīya // UtSst_9.18 //
nātha kadā sa tathāvidha ākrando me samuccared vāci &
yat samanantaram eva sphurati puras tāvakī mūrtiḥ // UtSst_9.19 //
gāḍhagāḍhabhavadaṅghrisarojāliṅganavyasanatatparacetāḥ &
vastv avastv idam ayatnata eva tvāṃ kadā samavalokayitāsmi // UtSst_9.20 //


avicchedabhaṅgākhyaṃ daśamaṃ stotram

na soḍhavyam avaśyam te jagadekaprabhor idam &
māheśvarāś ca lokānām itareṣāṃ samāś ca yat // UtSst_10.1 //
ye sadaivānurāgeṇa bhavatpādānugāminaḥ &
yatra tatra gatā bhogāṃs te kāṃś cid upabhuñjate // UtSst_10.2 //
bhartā kālāntako yatra bhavāṃs tatra kuto rujaḥ &
tatra cetarabhogāśā kā lakṣmīr yatra tāvakī // UtSst_10.3 //
kṣanamātrasukhenāpi vibhur yenāsi labhyase &
tadaiva sarvaḥ kālo 'sya tvadānandena pūryate // UtSst_10.4 //
ānandarasabindus te candramā galito bhuvi &
sūryas tathā te prasṛtaḥ saṃhārī tejasaḥ kaṇaḥ // UtSst_10.5 //
baliṃ yāmas tṛtīyāya netrāyāsmai tava prabho &
alaukikasya kasyāpi māhātmyasyaikalakṣmaṇe // UtSst_10.6 //
tenaiva dṛṣṭo 'si bhavaddarśanādyo 'tihṛṣyati &
kathañcid yasya vā harṣaḥ ko 'pi tena tvam īkṣitaḥ // UtSst_10.7 //
yeṣām prasanno 'si vibho yair labdhaṃ hṛdayaṃ tava &
ākṛṣya tvatpurāttais tu bāhyam ābhyantarīkṛtam // UtSst_10.8 //
tvad ṛte nikhilaṃ viśvaṃ samadṛgyātam īkṣyatām &
īśvaraḥ punar etasya tvam eko viṣamekṣaṇaḥ // UtSst_10.9 //
āstāṃ bhavatprabhāveṇa vinā sattaiva nāsti yat &
tvaddūṣaṇakathā yeṣām tvad ṛte nopapadyate // UtSst_10.10 //
bāhyāntarāntarāyālīkevale cetasi sthitiḥ &
tvayi cet syān mama vibho kim anyad upayujyate // UtSst_10.11 //
anye bhramanti bhagavann ātmany evātiduḥsthitāḥ &
anye bhramanti bhagavann ātmany evātisusthitāḥ // UtSst_10.12 //
apītvāpi bhavadbhaktisudhām anavalokya ca &
tvām īśa tvatsamācāramātrāt siddhyanti jantavaḥ // UtSst_10.13 //
bhṛtyā vayaṃ tava vibho tena trijagatāṃ yathā &
bibharṣy ātmānam evaṃ te bharttavyā vayam apy alam // UtSst_10.14 //
parānandāmṛtamaye dṛṣṭo 'pi jagadātmani &
tvayi sparśarase 'tyantatarasutkaṇṭhito(?) 'smi te // UtSst_10.15 //
deva duḥkhāny aśeṣāṇi yāni saṃsāriṇām api &
ghṛtyākhyabhavadīyātmayutāny āyānti sahyatām // UtSst_10.16 //
sarvajñe sarvaśaktau ca tvayy eva sati cinmaye &
sarvathāpy asato nātha yuktāsya jagataḥ prathā // UtSst_10.17 //
tvatprāṇitāḥ sphurantīme guṇā loṣṭopamā api &
nṛtyanti pavanoddhūtāḥ kārpāsāḥ picavo yathā // UtSst_10.18 //
yadi nātha guṇeṣv ātmābhimāno na bhavet tataḥ &
kena hīyeta jagatas tvadekātmatayā prathā // UtSst_10.19 //
vandyās te 'pi mahīyāṃsaḥ pralayopagatā api &
tvatkopapāvakasparśapūtā ye parameśvara // UtSst_10.20 //
mahāprakāśavapuṣi vispaṣṭe bhavati sthite &
sarvato 'pīśa tat kasmāt tamasi prasarāmy aham // UtSst_10.21 //
avibhāgo bhavān eva svarūpam amṛtaṃ mama &
tathāpi martyadharmāṇām aham evaikam āspadam // UtSst_10.22 //
maheśvareti yasyāsti nāmakaṃ vāgvibhūṣaṇam &
praṇāmāṅkaś ca śirasi sa evaikaḥ prabhāvitaḥ // UtSst_10.23 //
sadasac ca bhavān eva yena tenāprayāsataḥ &
svarasenaiva bhagavaṃs tathā siddhiḥ kathaṃ na me // UtSst_10.24 //
śivadāsaḥ śivaikātmā kiṃ yan nāsādayet sukham &
tarpyo 'smi devamukhyānām api yenāmṛtāsavaiḥ // UtSst_10.25 //
hṛnnābhyor antarālasthaḥ prāṇināṃ pittavigrahaḥ &
grasase tvaṃ mahāvahniḥ sarvaṃ sthāvarajaṅgamam // UtSst_10.26 //


autsukyaviśvasitanāmaikādaśaṃ stotram

jagad idam athavā suhṛdo bandhujano vā na bhavati mama kim api &
tvaṃ punar etat sarvaṃ yadā tadā ko 'paro me 'stu // UtSst_11.1 //
svāmin maheśvaras tvaṃ sākṣāt sarvaṃ jagat tvam eveti &
vastv eva siddhim etv iti yācñā tatrāpi yācñaiva // UtSst_11.2 //
tribhuvanādhipatitvam apīha yat tṛṇam iva pratibhāti bhavajjuṣaḥ &
kim iva tasya phalaṃ śubhakarmaṇo bhavati nātha bhavatsmaraṇād ṛte // UtSst_11.3 //
yena naiva bhavato 'sti vibhinnaṃ kiñcanāpi jagatāṃ prabhavaś ca &
tvadvijṛmbhitam ato 'dbhutakarmasv apy udeti na tava stutibandhaḥ // UtSst_11.4 //
tvanmayo 'smi bhavadarcananiṣṭhaḥ sarvadāham iti cāpy avirāmam &
bhāvayann api vibho svarasena svapnago 'pi na tathā kim iva syām // UtSst_11.5 //
ye manāg api bhavaccaraṇābjodbhūtasaurabhalavena vimṛṣṭaḥ &
teṣu visram iva bhavati samastaṃ bhogajātam amarair api mṛgyam // UtSst_11.6 //
hṛdi te na tu vidyate 'nyad anyad vacane karmaṇi cānyad eva śaṃbho &
paramārthasato 'py anugraho vā yadi vā nigraha eka eva kāryaḥ // UtSst_11.7 //
mūḍho 'smi duḥkhakalito 'smi jarādidoṣabhīto 'smi śaktirahito 'smi tavāśrito 'smi &
śambho tathā kalaya śīghram upaimi yena sarvottamāṃ dhuram apojjhitaduḥkhamārgaḥ // UtSst_11.8 //
tvatkarṇadeśama dhiśayya mahārghabhāvam ākranditāni mama tucchatarāṇi yānti &
vaṃśāntarālapatitāni jalaikadeśakhaṇḍāni mauktikamaṇitvam ivodvahanti // UtSst_11.9 //
kim iva ca labhyate bata na tair api nātha janaiḥ kṣaṇam api kaitavād api ca ye tava nāmni ratāḥ &
śiśiramayūkhaśekhara tathā kuru yena mama kṣatamaraṇo 'ṇimādikam upaimi yathā vibhavam // UtSst_11.10 //
śambho śarva śaśaṅkaśekhara śiva tryakṣākṣamālādhara śrīmann ugrakapālalāñchana lasadbhīmatriśūlāyudha &
kāruṇyāmbunidhe trilokaracanāśīlograśaktyātmaka śrīkaṇṭhāśu vināśayāśubhabharān ādhat svasiddhiṃ parām // UtSst_11.11 //
tat kiṃ nātha bhaven na yatra bhagavān nirmātṛtām aśnute bhāvaḥ syāt kim u tasya cetanavato nāśāsti yaṃ śaṅkaraḥ &
itthaṃ te parameśvarākṣatamahāśakteḥ sadā saṃśritaḥ saṃsāre 'tra nirantarādhividhuraḥ kliśyāmy ahaṃ kevalam // UtSst_11.12 //
yady apy atra varapradoddhatatamāḥ pīḍājarāmṛtyava ete vā kṣaṇam āsatāṃ bahumataḥ śabdādir evāsthiraḥ &
tatrāpi spṛhayāmi santatasukhākāṅkṣī ciraṃ sthāsnave bhogāsvādayutatvadaṅghrikamaladhyānāgrya jīvātave // UtSst_11.13 //
he nātha praṇatārtināśanapaṭo śreyonidhe dhūrjaṭe duḥkhaikāyatanasya janmamaraṇatrastasya me sāmpratam &
tac ceṣṭasva yathā manojñaviṣayāsvādapradā uttamā jīvann eva samaśnuve 'ham acalāḥ siddhīs tvadarcāparaḥ // UtSst_11.14 //
namo mohamahādhvāntadhvaṃsanānanyakarmaṇe &
sarvaprakāśātiśayaprakāśāyendulakṣmaṇe // UtSst_11.15 //


rahasyanirdeśanāma dvādaśaṃ stotram

sahakāri na kiñcid iṣyate bhavato na pratibandhakaṃ dṛṣi &
bhavataiva hi sarvam āplutaṃ katham adyāpi tathāpi nekṣase // UtSst_12.1 //
api bhāvagaṇād apīndriyapracayād apy avabodhamadhyataḥ &
prabhavantam api svataḥ sadā paripaśyeyam apoḍhaviśvakam // UtSst_12.2 //
kathaṃ te jāyeran katham api ca te darśanapathaṃ vrajeyuḥ kenāpi prakṛtimahatāṅkena khacitaḥ &
tathotthāyotthāya sthalajalatṛṇāder akhilataḥ padārthadyānsṛṣṭisravadamṛtapūrair(?) vikirasi // UtSst_12.3 //
sākṣatkṛta bhavadrūpaprasṛtāmṛtatarpitāḥ &
unmūlitatṛṣo mattā vicaranti yathāruci // UtSst_12.4 //
na tadā na sadā na caikadety api sā yatra na kāladhīr bhavet &
tad idaṃ bhavadīyadarśanaṃ na ca nityaṃ na ca kathyate 'nyathā // UtSst_12.5 //
tvadvilokanasamutkacetaso yogasiddhir iyatī sadāstu me &
yad viśeyam abhisandhimātratas tvatsudhāsadanam arcanāya te // UtSst_12.6 //
nirvikalpabhavadīyadarśanapraptiphullamanasāṃ mahātmanām &
ullasanti vimalāni helayā ceṣṭitāni ca vacāṃsi ca sphuṭam // UtSst_12.7 //
bhavanbhavadīyapādayor nivasann antara eva nirbhayaḥ &
bhavabhūmiṣu tāsu tāsv ahaṃ prabhum arceyam anargalakriyaḥ // UtSst_12.8 //
bhavadaṅghrisaroruhodare parilīno galitaparaiṣaṇaḥ &
atimātramadhūpayogataḥ paritṛpto vicareyam icchayā // UtSst_12.9 //
yasya dambhād iva bhavatpūjāsaṅkalpa utthitaḥ &
tasyāpy avaśyam uditaṃ sannidhānaṃ tavocitam // UtSst_12.10 //
bhagavann itarān apekṣiṇā nitarām ekarasena cetasā &
sulabhaṃ sakalopaśāyinaṃ prabhum ātṛpti pibeyam asmi kim // UtSst_12.11 //
tvayā nirākṛtam sarvaṃ heyam etat tad eva tu &
tvanmayaṃ samupādeyam ity ayaṃ sārasaṃgrahaḥ // UtSst_12.12 //
bhavato 'ntaracāri bhāvajātaṃ prabhuvanmukhyatayaiva pūjitaṃ tat &
bhavato bahir apy abhāvamātrā katham īśān bhavet samarcyate vā // UtSst_12.13 //
niḥśabdaṃ nirvikalpaṃ ca nirvyākṣepam athānisam &
kṣobhe 'py adhyakṣamī kṣeyaṃ tryakṣa tvām eva sarvataḥ // UtSst_12.14 //
prakaṭaya nijadhāma deva yasmiṃs tvam asi sadā parameśvarīsametaḥ &
prabhucaraṇarajaḥsamānakakṣyāḥ kim aviśvāsapadaṃ bhānti bhṛtyāḥ // UtSst_12.15 //
darśanapatham upayāto 'py apasarasi kuto mameśa bhṛtyasya &
kṣaṇamātrakam iha na bhavasi kasya na jantor dṛśor viṣayaḥ // UtSst_12.16 //
aikyasaṃvidamṛtācchadhārayā santataprasṛtayā kadā vibho &
plāvanāt paramabhedamānayaṃs tvāṃ nijaṃ ca vapur āpnuyāṃ mudam // UtSst_12.17 //
aham ity amuto 'varuddhalokād bhavadīyāt pratipattisārato me &
aṇumātrakam eva viśvaniṣṭhaṃ ghaṭatāṃ yena bhaveyam arcitā te // UtSst_12.18 //
aparimitarūpam ahaṃ taṃ taṃ bhāvaṃ pratikṣaṇaṃ paśyan &
tvām eva viśvarūpaṃ nijanāthaṃ sādhu paśyeyam // UtSst_12.19 //
bhavadaṅgagataṃ tam eva kasmān na manaḥ paryaṭatīṣṭam artham artham &
prakṛtikṣatir asti no tathāsya mama cecchā paripūryate paraiva // UtSst_12.20 //
śataśaḥ kila te tavānubhāvād bhagavan ke 'py amunaiva cakṣuṣā ye &
api hālikaceṣṭayā carantaḥ paripaśyanti bhavadvapuḥ sadāgre // UtSst_12.21 //
na sā matir udeti yā na bhavati tvadicchāmayī sadā śubham athetarad bhagavataivam ācaryate &
ato 'smi bhavadātmako bhuvi yathā tathā sañcaran sthi to 'niśam abādhitatvadamalaṅghripūjotsavaḥ // UtSst_12.22 //
bhavadīyagabhīrabhāṣiteṣu pratibhā samyag udetu me puro 'taḥ &
tadanuṣṭhitaśaktir apy atas tadbhavadarcāvyasanaṃ ca nirvirāmam // UtSst_12.23 //
vyavahārapade 'pi sarvadā pratibhātv arthakalāpa eṣa mām &
bhavato 'vayavo yathā na tu svata evādaraṇīyatāṃ gataḥ // UtSst_12.24 //
manasi svarasena yatra tatra pracaraty apy aham asya gocareṣu &
prasṛto 'py avilola eva yuṣmatparicaryācaturaḥ sadā bhaveyam // UtSst_12.25 //
bhagavan bhavadicchayaiva dāsas tava jāto 'smi parasya nātra śaktiḥ &
katham eṣa tathāpi vaktrabimbaṃ tava paśyāmi na jātu citram etat // UtSst_12.26 //
samutsukās tvāṃ prati ye bhavantaṃ pratyartharūpād avalokayanti &
teṣām aho kiṃ tadupasthitaṃ syāt kiṃ sādhanaṃ vā phalitaṃ bhavet tat // UtSst_12.27 //
bhāvā bhāvatayā santu bhavadbhāvena me bhava &
tathā na kiñcid apy astu na kiñcid bhavato 'nyathā // UtSst_12.28 //
yan na kiñcid api tanna kiñcid apy astu kiñcid api kiñcid eva me &
sarvathā bhavatu tāvatā bhavān sarvato bhavati labdhapūjitaḥ // UtSst_12.29 //


saṃgrahastotranāma trayodaśaṃ stotram

saṃgrahena sukhaduḥkhalakṣaṇaṃ māṃ prati sthitam idaṃ śṛṇu prabho &
saukhyam eṣa bhavatā samāgamaḥ svāminā viraha eva duḥkhitā // UtSst_13.1 //
antar apy atitarām aṇīyasī yā tvadaprathanakālikāsti me &
tām apīśa parimṛjya sarvataḥ svaṃ svarūpam amalaṃ prakāśaya // UtSst_13.2 //
tāvake vapuṣi viśvanirbhare citsudhārasamaye niratyaye &
tiṣṭhataḥ satatam arcataḥ prabhuṃ jīvitaṃ mṛtam athānyad astu me // UtSst_13.3 //
īśvaro 'ham aham eva rūpavān paṇḍito 'smi subhago 'smi ko 'paraḥ &
matsamo 'sti jagatīti śobhate mānitā tvadanurāgiṇaḥ param // UtSst_13.4 //
devadeva bhavadadvayāmṛtākhyātisaṃharaṇalabdhajanmanā &
tad yathāsthitapadārthasaṃvidā māṃ kuruṣva caraṇārcanocitam // UtSst_13.5 //
dhyāyate tad anu dṛśyate tataḥ spṛśyate ca parameśvaraḥ svayam &
yatra pūjanamahotsavaḥ sa me sarvadāstu bhavato 'nubhāvataḥ // UtSst_13.6 //
yady athāsthitapadārthadarśanaṃ yuṣmadarcanamahotsavaś ca yaḥ &
yugmam etad itaretarāśrayaṃ bhaktiśāliṣu sadā vijṛmbhate // UtSst_13.7 //
tattadindriyamukhena santataṃ yuṣmadarcanarasāyanāsavam &
sarvabhāvacaṣakeṣu pūriteṣv āpibann api bhaveyam unmadaḥ // UtSst_13.8 //
anyavedyam aṇumātram asti na svaprakāśam akhilaṃ vijṛmbhate &
yatra nātha bhavataḥ pure sthitaṃ tatra me kuru sadā tavārcituḥ // UtSst_13.9 //
dāsadhāmni viniyojito 'py ahaṃ svecchayaiva parameśvara tvayā &
darśanena na kim asmi pātritaḥ pādasaṃvahanakarmaṇāpi vā // UtSst_13.10 //
śaktipātasamaye vicāraṇaṃ prāptam īśa na karoṣi karhicit &
adya māṃ prati kim āgataṃ yataḥ svaprakāśanavidhau vilambase // UtSst_13.11 //
tatra tatra viṣaye bahirvibhāty antare ca parameśvarīyutam &
tvāṃ jagattritayanirbharaṃ sadā lokayeya nijapāṇipūjitam // UtSst_13.12 //
svāmisaudham abhisandhimātrato nirvibandham adhiruhya sarvadā &
syāṃ prasāda paramāmṛtāsavāpānakeliparilabdhanirvṛtiḥ // UtSst_13.13 //
yatsamastasubhagārthavastuṣu sparśamātravidhinā camatkṛtim &
tāṃ samarpayati tena te vapuḥ pūjayanty acalabhaktiśālinaḥ // UtSst_13.14 //
sphārayasy akhilam ātmanā sphuran viśvam āmṛśasi rūpam āmṛśan &
yat svayaṃ nijarasena ghurṇase tat samullasati bhāvamaṇḍalam // UtSst_13.15 //
yo 'vikalpam idam arthamaṇḍalaṃ paśyatīśa nikhilaṃ bhavadvapuḥ &
svātmapakṣaparipūrite jagaty asya nityasukhinaḥ kuto bhayam // UtSst_13.16 //
kaṇṭhakoṇaviniviṣṭam īśa te kālakūṭam api me mahāmṛtam &
apy upāttam amṛtaṃ bhavadvapur bhedavṛtti yadi rocate na me // UtSst_13.17 //
tvatpralāpamayaraktagītikāni tya yuktavadanopaśobhitaḥ &
syām athāpi bhavadarcanakriyāpreyasīparigatāśayaḥ sadā // UtSst_13.18 //
īhitaṃ na bata pārameśvaraṃ śakyate gaṇayituṃ tathā ca me &
dattam apy amṛtanirbharaṃ vapuḥ svaṃ na pātum anumanyate tathā // UtSst_13.19 //
tvām agādham avikalpam advayaṃ svaṃ svarūpam akhilārthaghasmaram &
āviśann aham umeśa sarvadā pūjayeyam abhisaṃstuvīya ca // UtSst_13.20 //


jayastotranāma caturdaśaṃ stotram

jayalakṣmīnidhānasya nijasya svāminaḥ puraḥ &
jayodghoṣaṇapīyūṣarasam āsvādaye kṣaṇam // UtSst_14.1 //
jayaikarudraikaśiva mahādeva maheśvara &
pārvatīpraṇayiñ śarva sarvagīrvāṇapūrvaja // UtSst_14.2 //
jaya trailokyanāthaikalāñchanālikalocana &
jaya pītartalokārtikālakūṭāṅkakandhara // UtSst_14.3 //
jaya mūrtatriśaktyātmiśataśūlollasatkara &
jayecchāmātrasiddārthapūjārhacaraṇāmbuja // UtSst_14.4 //
jaya śobhaśatasyandilokottaravapurdhara &
jayaikajaṭikākṣīṇagaṅgākṛtyāttabhasmaka // UtSst_14.5 //
jaya kṣīrodaparyastajyotsnācchāyānulepana &
jayeśvarāṅgasaṅgottharatnakāntāhimaṇḍana // UtSst_14.6 //
jayākṣayaikaśītāṃśukalāsadṛśasaṃśraya &
jaya gaṅgāsadārbdhaviśvaiśvaryābhiṣecana // UtSst_14.7 //
jayādharāṅgasaṃsparśapāvanīkṛtagokula &
jaya bhaktimadābaddhagoṣṭhīniyatasannidhe // UtSst_14.8 //
jaya svecchātapodeśavipralambhitabāliśa &
jaya gaurīpariṣvaṅgayogyasaubhāgyabhājana // UtSst_14.9 //
jaya bhaktirasārdrārdrabhāvopāyanalampaṭa &
jaya bhaktimadoddāmabhaktavāṅnṛttatoṣita // UtSst_14.10 //
jaya brahmādideveśaprabhāvaprabhavavyaya &
jayalokeśvaraśreṇiśirovidhṛtaśāsana // UtSst_14.11 //
jayasarvajagannyastasvamudrāvyaktavaibhava &
jayātmadānaparyantaviśveśvaramaheśvara // UtSst_14.12 //
jaya trailokyasargecchāvasarāsaddvitīyaka &
jayaiśvaryabharodvāhadevīmātrasahāyaka // UtSst_14.13 //
jayākramasamākrāntasamastabhuvanatraya &
jayāvigītam ābālagīyamāneśvaradhvane // UtSst_14.14 //
jayānukampādiguṇānapekṣasahajonnate &
jaya bhīṣmamahāmṛtyughaṭanāpūrvabhairava // UtSst_14.15 //
jaya viśvakṣayoccaṇḍakriyāniṣparipanthika &
jaya śreyaḥśataguṇānuganāmānukīrtana // UtSst_14.16 //
jaya helāvitīrnaitadamṛtākarasāgara &
jaya viśvakṣayakṣepikṣaṇakopāśuśukṣaṇe // UtSst_14.17 //
jaya mohāndhakārāndhajīvalokaikadīpaka &
jaya prasuptajagatījāgarūkādhipūruṣa // UtSst_14.18 //
jaya dehādrikuñjāntarnikūjañjīvajīvaka &
jaya sanmānasavyomavilāsivarasārasa // UtSst_14.19 //
jaya jāmbūnadodagradhātūdbhavagirīśvara &
jaya pāpiṣu nindolkāpātanotpātacandramaḥ // UtSst_14.20 //
jaya kaṣṭatapaḥkliṣṭamunidevadurāsada &
jaya sarvadaśārūḍhabhaktimallokalokita // UtSst_14.21 //
jaya svasampatprasarapatrīkṛtanijāśrita &
jaya prapannajanatālālanaikaprayojana // UtSst_14.22 //
jaya sargasthitidhvaṃsakāraṇaikāvadānaka &
jaya bhaktimadālolalīlotpalamagotsava // UtSst_14.23 //
jaya jayabhājana jaya jitajanmajarāmaraṇa jaya jagajjyeṣṭha &
jaya jaya jaya jaya jaya jaya jaya jaya jaya jaya jaya jaya jaya tryakṣa // UtSst_14.24 //


bhaktistotranāma pañcadaśaṃ

trimalakṣālino granthāḥ santi tatpāragāstathā &
yoginaḥ paṇḍitāḥ svasthās tvadbhaktā eva tattvataḥ // UtSst_15.1 //
māyīyakālaniyatirāgādyāhāratarpitāḥ &
caranti sukhino nātha bhaktimanto jagattaṭe // UtSst_15.2 //
rudanto vā hasanto vā tvām uccaiḥ pralapanty amī &
bhaktāḥ stutipadoccāropacārāḥ pṛthag eva te // UtSst_15.3 //
na virakto na cāpīśo mokṣākāṅkṣī tvadarcakaḥ &
bhaveyam api tūdriktabhaktyāsavarasonmadaḥ // UtSst_15.4 //
bāhyaṃ hṛdaya evāntar abhihṛtyaiva yo 'rcati &
tvām īśa bhaktipīyūṣarasapūrair namāmi tam // UtSst_15.5 //
dharmādharmātmanor antaḥ kriyayor jñānayos tathā &
sukhaduḥkhātmanor bhaktāḥ kim apy āsvādayanty aho // UtSst_15.6 //
carācarapitaḥ svāmin apy andhā api kuṣṭhinaḥ &
śobhante param uddāmabhavadbhaktivibhūṣaṇāḥ // UtSst_15.7 //
śiloñchapicchakaśipuvicchāyāṅgā api prabho &
bhavadbhaktimahoṣmaṇo rājarājam apīśate // UtSst_15.8 //
sudhārdrāyāṃ bhavadbhaktau luṭhatāpy ārurukṣuṇā &
cetasaiva vibho 'rcanti kecit tvām abhitaḥ sthitāḥ // UtSst_15.9 //
rakṣaṇīyaṃ vardhanīyaṃ bahumānyam idaṃ prabho &
saṃsāradurgatiharaṃ bhavadbhaktimahādhanam // UtSst_15.10 //
nātha te bhaktajanatā yady api tvayi rāgiṇī &
tathāpīrṣyāṃ vihāyāsyās tuṣṭāstu svāminī sadā // UtSst_15.11 //
bhavadbhāvaḥ puro bhāvī prāpte tvadbhaktisambhave &
labdhe dugdhamahākumbhe hatā dadhani gṛdhnutā // UtSst_15.12 //
kim iyaṃ na siddhir atulā kiṃ vā mukhyaṃ na saukhyam āsravati &
bhaktir upacīyamānā yeyaṃ śambhoḥ sadātanī bhavati // UtSst_15.13 //
manasi maline madīyemagnā tvadbhaktimaṇilatā kaṣṭam &
na nijān api tanute tānapauruṣeyān svasampadullāsān // UtSst_15.14 //
bhaktir bhagavati bhavati trilokanāthe nanūttamā siddhiḥ &
kiṃ tv aṇimādikavirahāt saiva na pūrṇeti cintā me // UtSst_15.15 //
bāhyato 'ntar api cotkaṭonmiṣattryambakastavakasaurabhāḥ śubhāḥ &
vāsayanty api viruddhavāsanān yogino nikaṭavāsino 'khilān // UtSst_15.16 //
jyotir asti kathayāpi na kiṃ cid viśvam apy atisuṣuptam aśeṣam &
yatra nātha śivarātripade 'smin nityam arcayati bhaktajanas tvām // UtSst_15.17 //
sattvaṃ satyaguṇe śive bhagavati sphārībhavatv arcane cūḍāyāṃ vilasantu śaṅkarapadaprodyadrajaḥsaṅcayāḥ &
rāgādismṛtivāsanām api samucchettuṃ tamo jṛmbhatāṃ śambho me bhavatāt tvadātmavilaye traiguṇyavargo 'thavā // UtSst_15.18 //
saṃsārādhvā sudūraḥ kharataravividhavyādhidagdhāṅgayaṣṭiḥ bhogā naivopabhuktā yad api sukham abhūj jātu nanno cirāya &
itthaṃ vyartho 'smi jātaḥ śaśidharacaraṇākrāntikāntottamāṅgas tvadbhaktaś ceti tan me kuru sapadi mahāsampado dīrghadīrghāḥ // UtSst_15.19 //


pāśānudbhedanāma ṣoḍaśaṃ stotram

na kiñcid eva lokānāṃ bhavadāvaraṇaṃ prati \var{yat kiṃ cid eva bhūtānāṃ\em \cit \Naresvaraparīksā} &
na kiñcid eva bhaktānāṃ bhavadāvaraṇaṃ prati // UtSst_16.1 //
apy upāyakramaprāpyaḥ saṅkulo 'pi viśeṣaṇaiḥ &
bhaktibhājāṃ bhavān ātmā sakṛc chuddho 'vabhāsate // UtSst_16.2 //
jayanto 'pi hasanty ete jitā api hasanti ca &
bhavadbhaktisudhāpānamattāḥ ke 'py eva ye prabho // UtSst_16.3 //
śuṣkakaṃ maiva siddheya maiva mucyeya vāpi tu &
svādiṣṭhaparakāṣṭāptatvadbhaktirasanirbharaḥ // UtSst_16.4 //
yathaivajñātapūrvo 'yaṃ bhavadbhaktiraso mama &
ghaṭitas tadvad īśāna sa eva paripuṣyatu // UtSst_16.5 //
satyena bhagavan nānyaḥ prārthanāprasaro 'sti me &
kevalaṃ sa tathā ko 'pi bhaktyāveśo 'stu me sadā // UtSst_16.6 //
bhaktikṣīvo 'pi kupyeyaṃ bhavāyānuśayīya ca &
tathā haseyaṃ udyāṃ ca raṭeyaṃ ca śivety alam // UtSst_16.7 //
viṣamastho 'pi svastho 'pi rudann api hasann api &
gambhīro 'pi vicitto 'pi bhaveyaṃ bhaktitaḥ prabho // UtSst_16.8 //
bhaktānāṃ nāsti saṃvedyaṃ tvadantar yadi vā bahiḥ &
ciddharmā yatra na bhavān nirvikalpaḥ sthitaḥ svayam // UtSst_16.9 //
bhaktā nindānukare 'pi tavāmṛtakaṇair iva &
hṛṣyanty evāntarāviddhās tīkṣṇaromāñcasūcibhiḥ // UtSst_16.10 //
duḥkhāpi vedanā bhaktimatāṃ bhogāya kalpate &
yeṣāṃ sudhārdrā sarvaiva saṃvit tvaccandrikāmayī // UtSst_16.11 //
yatra tatroparuddhānāṃ bhaktānāṃ bahirantare &
nirvyājaṃ tvadvapuḥsparśarasāsvādasukhaṃ samam // UtSst_16.12 //
taveśa bhakter arcāyāṃ dainyāṃśaṃ dvayasaṃśrayam &
vilupyāsvādayanty eke vapur acchaṃ sudhāmayam // UtSst_16.13 //
bhrāntās tīrthadṛśo bhinnā bhrānter eva hi bhinnatā &
niṣpratidvandvi vastv ekaṃ bhaktānāṃ tvaṃ tu rājase // UtSst_16.14 //
mānāvamānarāgādiniṣpākavimalaṃ manaḥ &
yasyāsau bhaktimāṃl lokatulyaśīlaḥ kathaṃ bhavet // UtSst_16.15 //
rāgadveṣandhakāro 'pi yeṣāṃ bhaktitviṣā jitaḥ &
teṣāṃ mahīyasām agre katame jñānaśālinaḥ // UtSst_16.16 //
yasya bhaktisudhāsnānapānādividhisādhanam &
tasya prārabdhamadhyāntadaśāsūccaiḥ sukhāsikā // UtSst_16.17 //
kīrtyaś cintāpadaṃ mṛgyaḥ pūjyo yena tvam eva tat &
bhavadbhaktimatāṃ ślāghyā lokayātrā bhavanmayī // UtSst_16.18 //
muktisaṃjñā vipakvāyā bhakter eva tvayi prabho &
tasyām ādyadaśārūḍhā muktakalpā vayaṃ tataḥ // UtSst_16.19 //
duḥkhāgamo 'pi bhūyān me tvadbhaktibharitātmanaḥ &
tvatparācī vibho mā bhūd api saukhyaparamparā // UtSst_16.20 //
tvaṃ bhaktyā prīyase bhaktiḥ prīte tvayi ca nātha yat &
tadanyonyāśrayaṃ yuktaṃ yathā vettha tvam eva tat // UtSst_16.21 //
sākāro vā nirākaro vāntar vā bahir eva vā &
bhaktimattātmanāṃ nātha sarvathāsi sudhāmayaḥ // UtSst_16.22 //
asminn eva jagaty antar bhavadbhaktimataḥ prati &
harṣaprakāśanaphalam anyad eva jagatsthitam // UtSst_16.23 //
guhye bhaktiḥ pare bhaktir bhaktir viśvamaheśvare &
tvayi śambhau śive deva bhaktir nāma kim apy aho // UtSst_16.24 //
bhaktir bhaktiḥ pare bhaktir bhaktir nāma samutkaṭā &
tāraṃ viraumi yat tīvrā bhaktir me 'stu paraṃ tvayi // UtSst_16.25 //
yato 'smi sarvaśobhānāṃ prasavāvanir īśa tat &
tvayi lagnam anarghaṃ syād ratnam vā yadi vā tṛṇam // UtSst_16.26 //
āvedakād ā ca vedyād yeṣāṃ saṃvedanādhvani &
bhavatā na viyogo 'sti te jayanti bhavajjuṣaḥ // UtSst_16.27 //
saṃsārasadaso bāhye kaiś cittvaṃ parirabhyase &
svāmin parais tu tatraiva tāmyadbhis tyaktayantraṇaiḥ // UtSst_16.28 //
pānāśanaprasādhanasambhuktasamastaviśvayā śivayā &
pralayotsavasarabhasayā dṛḍham upagūḍhaṃ śivaṃ vande // UtSst_16.29 //
parameśvaratā jayaty apūrvā tava viśveśa yadīśitavyaśūnyā &
aparāpi tathaiva te yayedaṃ jagad ābhāti yathā tathā na bhāti // UtSst_16.30 //


divyakrīḍābahumānanāma saptadasaṃ stotram

aho ko 'pi jayaty eṣa svāduḥ pūjāmahotsavaḥ &
yato 'mṛtarasāsvādam aśrūṇy api dadaty alam // UtSst_17.1 //
vyāpārāḥ siddhidāḥ sarve ye tvatpūjāpuraḥsarāḥ &
bhaktānāṃ tvanmayāḥ sarve svayaṃ siddhaya eva te // UtSst_17.2 //
sarvadā sarvabhāveṣu yugapat sarvarūpiṇam &
tvām arcayanty aviśrantaṃ ye mamaite 'dhidevatāḥ // UtSst_17.3 //
dhyānāyasatiraskārasiddhas tvatsparśanotsavaḥ &
pūjāvidhir iti khyāto bhaktānāṃ sa sadās tu me // UtSst_17.4 //
bhaktānāṃ samatāsāraviṣuvatsamayaḥ sadā &
tvadbhāvarasapīyūṣarasennaiṣāṃ sadārcanam // UtSst_17.5 //
yasyānārambhaparyantau na ca kālakramaḥ prabho &
pūjātmāsau kriyā tasyāḥ kartāras tvajjuṣaḥ param // UtSst_17.6 //
brahmādīnām apīśāste te ca saubhāgyabhāginaḥ &
yeṣāṃ svapne 'pi mohe 'pi sthitas tvatpūjanotsavaḥ // UtSst_17.7 //
japatāṃ juhvatāṃ snātāṃ dhyāyatāṃ na ca kevalam &
bhaktānāṃ bhavadabhyarcāmaho yāvad yadā tadā // UtSst_17.8 //
bhavatpūjāsudhāsvādasambhogasukhinaḥ sadā &
indrādīnām atha brahmamukhyānām asti kaḥ samaḥ // UtSst_17.9 //
jagatkṣobhaikajanake bhavatpūjāmahotsave &
yatprāpyaṃ prāpyate kiṃcid bhaktā eva vidanti tat // UtSst_17.10 //
tvaddhāmni cinmaye sthitvā ṣaṭtriṃśattattvakarmabhiḥ &
kāyavākcittaceṣṭādyair arcaye tvāṃ sadā vibho // UtSst_17.11 //
bhavatpūjāmayāsaṅgasambhogasukhino mama &
prayātu kālaḥ sakalo 'py ananto 'pīyadarthaye // UtSst_17.12 //
bhavatpūjāmṛtarasābhogalampaṭata vibho &
vivardhatām anudinaṃ sadā ca phalatāṃ mama // UtSst_17.13 //
jagadvilayasañjātasudhaikarasanirbhare &
tvadabdhau tvāṃ mahātmānam arcannāsīya sarvadā // UtSst_17.14 //
aśeṣavāsanāgranthivicchedasaralaṃ sadā &
mano nivedyate bhaktaiḥ svādu pūjāvidhau tava // UtSst_17.15 //
adhiṣṭhāyaiva viṣayānimāḥ karaṇavṛttayaḥ &
bhaktānāṃ preṣayanti svatpūjārtham amṛtāsavam // UtSst_17.16 //
bhaktānāṃ bhaktisaṃvegamahoṣmavivaśātmanām &
ko 'nyo nirvāṇahetuḥ syāt tvatpūjāmṛtamajjanāt // UtSst_17.17 //
satataṃ tvatpadābhyarcāsudhāpānamahotsavaḥ &
tvatprasādaikasamprāptihetur me nātha kalpatām // UtSst_17.18 //
anubhūyāsamīśāna pratikarma kṣaṇāt kṣaṇam &
bhavatpūjāmṛtāpānamadāsvādamahāmudam // UtSst_17.19 //
dṛṣṭartha eva bhaktānāṃ bhavatpūjāmahodyamaḥ &
tadaiva yad asambhāvyaṃ sukham āsvādayanti te // UtSst_17.20 //
yāvan na labdhas tvatpūjāsudhāsvādamahotsavaḥ &
tāvan nāsvādito manye lavo 'pi sukhasampadaḥ // UtSst_17.21 //
bhaktānāṃ viṣayanveṣābhāsāyāsād vinaiva sā &
ayatnasiddhaṃ tvaddhāmasthitiḥ pūjāsu jāyate // UtSst_17.22 //
na prāpyam asti bhaktanāṃ nāpy eṣām asti durlabham &
kevalaṃ vicaranty ete bhavatpūjāmadonmadāḥ // UtSst_17.23 //
aho bhaktibharodāracetasāṃ varada tvayi &
slāghyaḥ pūjāvidhiḥ ko 'pi yo na yācñākalaṃkitaḥ // UtSst_17.24 //
kā na śobhā na ko hlādaḥ kā samṛddhir na vāparā &
ko vā na mokṣaḥ ko 'py eṣa mahādevo yad arcyate // UtSst_17.25 //
antarullasadacchācchabhaktipīyūṣapoṣitam &
bhavatpūjopayogāya śarīram idam astu me // UtSst_17.26 //
tvatpādapūjāsambhogaparatantraḥ sadā vibho &
bhūyāsaṃ jagatām īśa ekaḥ svacchandaceṣṭitaḥ // UtSst_17.27 //
tvaddhyānadarśanasparśatṛṣi keṣām api prabho &
jāyate śītalasvādu bhavatpūjāmahāsaraḥ // UtSst_17.28 //
yathā tvam eva jagataḥ pūjāsambhogabhājanam &
tatheśa bhaktimān eva pūjāsambhogabhājanam // UtSst_17.29 //
ko 'py asau jayati svāmin bhavatpūjāmahotsavaḥ &
ṣaṭtriṃśato 'pi tattvānāṃ kṣobho yatrollasaty alam // UtSst_17.30 //
namas tebhyo vibho yeṣāṃ bhaktipīyūṣavāriṇā &
pūjyāny eva bhavanti tvatpūjopakaraṇāny api // UtSst_17.31 //
pūjārambhe vibho dhyātvā mantrādheyāṃ tvadātmatām &
svātmany eva pare bhaktā mānti harṣeṇa na kvacit // UtSst_17.32 //
rājyalābhādivotphullaiḥ kaiś cit pūjāmahotsave &
sudhāsavena sakalā jagatī saṃvibhajyate // UtSst_17.33 //
pūjāmṛtāpānamayo yeṣāṃ bhogaḥ pratikṣaṇam &
kiṃ devā uta muktās te kiṃ vā ke 'py eva te janāḥ // UtSst_17.34 //
pūjopakaraṇībhūtaviśvaveśena gauravam &
aho kim api bhaktānāṃ kim apy eva ca lāghavam // UtSst_17.35 //
pūjāmayākṣavikṣepakṣobhādevāmṛtodgamaḥ &
bhaktānāṃ kṣīrajaladhikṣobhād iva divaukasām // UtSst_17.36 //
pūjāṃ ke cana manyante dhenuṃ kāmadughām iva &
sudhādhārādhikarasāṃ dhayanty antarmukhāḥ pare // UtSst_17.37 //
bhaktānām akṣavikṣepo 'py eṣa saṃsārasaṃmataḥ &
upanīya kim apy antaḥ puṣṇāty arcāmahotsavam // UtSst_17.38 //
bhaktikṣobhavaśād īśa svātmabhūte 'rcanaṃ tvayi &
citraṃ dainyāya no yāvad dīnatāyāḥ paraṃ phalam // UtSst_17.39 //
upacārapadaṃ pūjā keṣāṃ cit tvatpadāptaye &
bhaktānāṃ bhavadaikātmyanirvṛttiprasaras tu saḥ // UtSst_17.40 //
apy asambaddharūpārcābhaktyunmādanirargalaiḥ &
vitanyamānā labhate pratiṣṭhāṃ tvayi kām api // UtSst_17.41 //
svādubhaktirasāsvādastabdhībhūtamanaś cyutām &
śambho tvam eva lalitaḥ pūjānāṃ kila bhājanam // UtSst_17.42 //
paripūrṇāni śuddhāni bhaktimanti sthirāṇi ca &
bhavatpūjāvidhau nātha sādhanāni bhavantu me // UtSst_17.43 //
aśeṣapūjāsatkośe tvatpūjākarmaṇi prabho &
aho karaṇavṛndasya kāpi lakṣmīr vijṛmbhate // UtSst_17.44 //
eṣā peśalimā nātha tavaiva kila dṛśyate &
viśveśvaro 'pi bhṛtyair yad arcyase yaś ca labhyase // UtSst_17.45 //
sadāmurttād amūrttādvā bhāvād yad vāpy abhāvataḥ &
uttheyān me praśastasya bhavatpūjāmahotsavaḥ // UtSst_17.46 //
kāmakrodhābhimānais tvām upaharīkṛtaiḥ sadā &
ye 'rcayanti namas tebhyas teṣāṃ tuṣṭo 'smi tattvataḥ // UtSst_17.47 //
jayaty eṣa bhavadbhaktibhājāṃ pūjāvidhiḥ paraḥ &
yas tṛṇaiḥ kriyamāno 'pi ratnair evopakalpate // UtSst_17.48 //


āviṣkāranāma aṣṭādaśaṃ stotram

jagato 'ntarato bhavantam āptvā punar etad bhavato 'ntarāl labhante &
jagadīśa tavaiva bhaktibhājo na hi teṣām iha dūrato 'sti kiñcit // UtSst_18.1 //
kvacid eva bhavān kvacid bhavānī sakalārthakramagarbhiṇī pradhānā &
paramārthapade tu naiva devyā bhavato nāpi jatattrayasya bhedaḥ // UtSst_18.2 //
no jānate subhagam apy avalepavanto lokāḥ prayatnasubhagā nikhila hi bhāvāḥ &
cetaḥ punar yad idam udyatam apy avaiti naivātmarūpam iha hā tad aho hato 'smi // UtSst_18.3 //
bhavanmayasvātmanivāsalabdhasampadbharābhyarcitayuṣmadaṅghriḥ &
na bhojanācchādanam apy ajasram apekṣate yas tam ahaṃ nato 'smi // UtSst_18.4 //
sadā bhavaddehanivāsasvastho 'py antaḥ paraṃ dahyata eṣa lokaḥ &
tavecchayā tat kuru me yathātra tvadarcanānandamayo bhaveyam // UtSst_18.5 //
svarasoditayuṣmadaṅghripadmadvayapūjāmṛtapānasaktacittaḥ &
sakārthacayeṣv ahaṃ bhaveyam sukhasaṃsparśanamātralokayātraḥ // UtSst_18.6 //
sakalavyavahāragocare sphuṭam antaḥ spurati tvayi prabho &
upayānty apayānti cāniśam mama vastūni vibhāntu sarvadā // UtSst_18.7 //
satatam eva tavaiva pure 'thavāpy arahito vicareyam ahaṃ tvayā &
kṣaṇalavo 'py atha mā sma bhavet sa me na vijaye nanu yatra bhavanmayaḥ // UtSst_18.8 //
bhavadaṅgaparisravatsuśītāmṛtapūrair bharite samantato 'pi &
bhavadarcanasampadeha bhaktās tava saṃsārasaro 'ntare caranti // UtSst_18.9 //
mahāmantratarucchāyāśītale tvanmahāvane &
nijātmani sadā nātha vaseyaṃ tava pūjakaḥ // UtSst_18.10 //
prativastu samastajīvataḥ pratibhāsi pratibhāmayo yathā &
mama nātha tathā puraḥ prathāṃ vraja netratrayaśūlaśobhitaḥ // UtSst_18.11 //
abhimānacarūpahārato mamatābhaktibhareṇa kalpitāt &
paritoṣagataḥ kadā bhavān mama sarvatra bhaved dṛśaḥ padam // UtSst_18.12 //
nivasanparamāmṛtābdhimadhye bhavadarcāvidhimātramagnacittaḥ &
sakalaṃ janavṛttam ācareyaṃ rasayan sarvata eva kiñcanāpi // UtSst_18.13 //
bhavadīyam ihāstu vastu tattvaṃ vivarītuṃ ka ivātra pātram arthe &
idam eva hi nāmarūpaceṣṭādyasamaṃ te harate haro 'si yasmāt // UtSst_18.14 //
śāntaye na sukhalipsutā manāg bhaktisambhṛtamadeṣu taiḥ prabhoḥ &
mokṣamārgaṇaphalāpi nārthanā smaryate hṛdayahāriṇaḥ puraḥ // UtSst_18.15 //
jāgaretaradaśāthavā parā yāpi kācana manāg avasthiteḥ &
bhaktibhājanajanasya sākhilā tvatsanāthamanaso mahotsavaḥ // UtSst_18.16 //
āmano 'kṣavalayasya vṛttayaḥ sarvataḥ śithilavṛttayo 'pi tāḥ &
tvām avāpya dṛḍhadīrghasaṃvido nātha bhaktidhanasoṣmaṇāṃ katham // UtSst_18.17 //
na ca vibhinnam asṛjyata kiñcid asty atha sukhetarad atra na nirmitam &
atha ca duḥkhi ca bhedi ca sarvathāpy asamavismayadhāma namo 'stu te // UtSst_18.18 //
kharaniṣedhakhadāmṛtapūraṇocchalitadhautavikalpamalasya me &
dalitadurjayasaṃśayavairiṇas tvadavalokanam astu nirantaram // UtSst_18.19 //
sphuṭam aviśa mām athāviśeyaṃ satataṃ nātha bhavantamasmi yasmāt &
rabhasena vapus tavaiva sākṣāt paramāsattigataḥ samarcayeyam // UtSst_18.20 //
tvayi na stutiśaktir asti kasyāpy athavāsty eva yato 'tisundaro 'si &
satataṃ punar arthitaṃ mamaitad yad aviśrānti vilokayeyam īśam // UtSst_18.21 //


udyotanābhidhānam ekonaviṃśaṃ stotram

prārthanābhūmikātītavicitraphaladāyakaḥ &
jayaty apūrvavṛttāntaḥ śivaḥ satkalpapādapaḥ // UtSst_19.1 //
sarvavastuni ca yaikanidhānāt svātmanas tvad akhilaṃ kila labhyam &
asya me punar asau nijā ātmā na tvam eva ghaṭase paramās tām // UtSst_19.2 //
jñānakarmamayacidvapur ātmā sarvathaiṣa parameśvara eva &
syād vapus tu nikhileṣu padārtheṣv eṣu nāma na bhavet kim utānyat // UtSst_19.3 //
viṣamārtimuṣānena phalena tvaddṛgātmanā &
abhilīya pathā nātha mamāstu tvanmayī gatiḥ // UtSst_19.4 //
bhavadamalacaraṇacintāratnalatālaṅkṛtā kadā siddhiḥ &
siddhajanamānasānāṃ vismayajananī ghaṭeta mama bhavataḥ // UtSst_19.5 //
karhi nātha vimalaṃ mukhabimbaṃ tāvakaṃ samavalokayitāsmi &
yatsravaty amṛtapūram apūrvaṃ yo nimajjayati viśvam aśeṣam // UtSst_19.6 //
dhyātamātramuditaṃ tava rūpaṃ karhi nātha paramāmṛtapūraiḥ &
pūrayet tvadavibhedavimokṣākhyātidūravivarāṇi sadā me // UtSst_19.7 //
tvadīyānuttararasāsaṅgasaṃtyaktacāpalam &
nādyāpi me mano nātha karhi syād astu śīghrataḥ // UtSst_19.8 //
mā śuṣkakaṭukāny eva paraṃ sarvāṇi sarvadā &
tavopahṛtya labdhāni dvandvāny apy āpatantu me // UtSst_19.9 //
nātha sāṃmukhyam āyāntu viśuddhās tava raśmayaḥ &
yāvat kāyamanastāpatamobhiḥ parilupyatām // UtSst_19.10 //
deva prasīda yāvan me tvanmārgaparipanthikāḥ &
paramārthamuṣo vaśyā bhūyāsur guṇataskarāḥ // UtSst_19.11 //
tvad bhaktisudhāsārair mānasam āpūryatāṃ mamāśu vibho &
yāvad imā uhyantāṃ niḥśeṣāsāravāsanāḥ plutvā // UtSst_19.12 //
mokṣadaśāyāṃ bhaktis tvayi kuta iva martyadharmiṇo 'pi na sā &
rājati tato 'nurūpām āropaya siddhibhūmikām aja mām // UtSst_19.13 //
siddhilavalābhalubdhaṃ mām avalepena mā vibho saṃsthāḥ &
kṣāmas tvadbhaktimukhe prollasadaṇimādipakṣato mokṣaḥ // UtSst_19.14 //
dāsasya me prasīdatu bhagavān etāvad eva nanu yāce &
dātā tribhuvananātho yasya na tanmādṛśāṃ dṛśo viṣayaḥ // UtSst_19.15 //
tvadvapuḥsmṛtisudhārasapūrṇe mānase tava padāmbujayugmam &
māmake vikasad astu sadaiva prasravanmadhu kim apy atilokam // UtSst_19.16 //
asti me prabhur asau janako 'tha tryambako 'tha jananī ca bhavānī &
na dvitīya iha ko 'pi mamāstīty eva nirvṛtatamo vicareyam // UtSst_19.17 //


carvanābhidhānam vimśam stotram

nathaṃ tribhuvananāthaṃ bhūtisitaṃ trinayanaṃ triśūladharam &
upavītīkṛtabhoginam indukalāśekharaṃ vande // UtSst_20.1 //
naumi nijatanuvinismaradaṃśukapariveṣadhavalaparidhānam &
vilasatkapālamālākalpitanṛttotsavākalpam // UtSst_20.2 //
vande tān daivataṃ yeṣāṃ haraś ceṣṭā harocitāḥ &
haraikapravaṇāḥ prāṇāḥ sadā saubhāgyasadmanām // UtSst_20.3 //
krīḍitaṃ tava maheśvaratāyāḥ pṛṣṭhato 'nyad idam eva yathaitat &
iṣṭamātraghaṭiteṣv avadāneṣv ātmanā param upāyam upaimi // UtSst_20.4 //
tvaddhāmni viśvavandye 'sminn iyati krīḍane sati &
tava nātha kiyān bhūyānn ānandarasasambhavaḥ // UtSst_20.5 //
kathaṃ sa subhago mā bhūdyo gauryā vallabho haraḥ &
haro 'pi mā bhūd atha kiṃ gauryāḥ paramavallabhaḥ // UtSst_20.6 //
dhyānāmṛtamayaṃ yasya svātmamūlam anaśvaram &
saṃvillatās tathārūpās tasya kasyāpi sattaroḥ // UtSst_20.7 //
bhaktikaṇḍūsam ullāsāvasare parameśvara &
mahānikaṣapāṣāṇasthūṇā pūjaiva jāyate // UtSst_20.8 //
sadā srṣṭivinodāya sadā sthitisukhāsine &
sadā tribhuvanāhāratṛptāya svāmine namaḥ // UtSst_20.9 //
na kvāpi gatvā hitvāpi na kiṃcid idam eva ye &
bhavyaṃ tvaddhāma paśyanti bhavyās tebhyo namo namaḥ // UtSst_20.10 //
bhaktilakṣmīsamṛddhānāṃ kim anyad upayācitam &
etayā vā daridraṇāṃ kim anyad upayācitam // UtSst_20.11 //
duḥkhāny api sukhāyante viṣam apy amṛtāyate &
mokṣāyate ca saṃsāro yatra mārgaḥ sa śaṅkaraḥ // UtSst_20.12 //
mūle madhye 'vasāne ca nāsti duḥkhaṃ bhavajjuṣāṃ &
tathāpi vayam īśāna sīdāmaḥ katham ucyatām // UtSst_20.13 //
jñānayogādinānyeṣām apy apekṣitum arhati &
prakāśaḥ svairiṇām iva bhavān bhaktimatāṃ prabho // UtSst_20.14 //
bhaktānāṃ nārtayo nāpy asty ādhyānaṃ svātmanas tava &
tathāpy asti śivety etat kim apy eṣāṃ bahirmukhe // UtSst_20.15 //
sarvābhāsāvabhāso yo vimarśavalito 'khilam &
aham etad iti staumi tāṃ kriyāśaktim īśa te // UtSst_20.16 //
vartante jantavo 'śeṣā api brahmendraviṣṇavaḥ &
grasamānās tato vande deva viśvaṃ bhavanmayam // UtSst_20.17 //
sato vināśasambandhān matparaṃ nikhilaṃ mṛṣā &
evamevodyate nātha tvayā saṃhāralīlayā // UtSst_20.18 //
dhyātam ātmupatiṣṭhata eva tvadvapur varada bhaktidhanānām &
apy acintyam akhilādbhutacintākartṛtāṃ prati ca te vijayante // UtSst_20.19 //
tāvakabhaktirasāsavasekād iva sukhitamarmamaṇḍalasphuritaiḥ &
nṛtyati vīrajano niśi vetālakulaiḥ kṛtotsāhaḥ // UtSst_20.20 //
ārabdhā bhavadabhinutir amunā yenāṅgakena mama śambho &
tenāparyantam imaṃ kālaṃ dṛḍham akhilam eva bhaviṣīṣṭa // UtSst_20.21 //