Toḍalatantra

Header

This file is an html transformation of sa_toDalatantra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from todaltau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Todalatantra
Based on the ed. by Gopinath Kaviraj in: Tantrasamgraha, vol. 2,
Varanasi : Varanaseya Sanskrit Vishvavidyalaya 1970
(Yogatantra-Granthamala, 4)

Input by Oliver Hellwig

TEXT WITH PADA MARKERS

Revisions:


Text

Toḍalatantra, Prathamaḥ paṭalaḥ

śrīdevy uvāca

brūhi me jagatāṃ nātha sarvavidyāmaya prabho
mahāvidyāsu sarvāsu pūjyāsu bhuvanatraye // ToT_1.1

etāsāṃ dakṣiṇe bhāge nānārūpaṃ pinākadhṛk
pṛthak pṛthak mahādeva kathayasva mayi prabho // ToT_1.2

śrīśiva uvāca

śṛṇu cārvaṅgi subhage kālikāyāśca bhairavam
mahākālaṃ dakṣiṇāyā dakṣabhāge prapūjayet // ToT_1.3

mahākālena vai sārdhaṃ dakṣiṇā ramate sadā
tārāyā dakṣiṇe bhāge akṣobhyaṃ paripūjayet // ToT_1.4

samudramathane devi kālakūṭaṃ samutthitam
sarve devāḥ sadārāśca mahākṣobham avāpnuyuḥ // ToT_1.5

kṣobhādirahitaṃ yasmāt pītaṃ hālāhalaṃ viṣam
ata eva maheśāni akṣobhyaḥ parikīrtitaḥ // ToT_1.6

tena sārdhaṃ mahāmāyā tāriṇī ramate sadā
mahātripurasundaryā dakṣiṇe pūjayecchivam // ToT_1.7

pañcavaktraṃ trinetraṃ ca prativaktre sureśvari
tena sārdhaṃ mahādevī sadā kāmakutūhalā // ToT_1.8

ata eva maheśāni pañcamīti prakīrtitā
śrīmadbhuvanasundaryā dakṣiṇe tryambakaṃ yajet // ToT_1.9

svarge martye ca pātāle yā cādyā bhuvaneśvarī
etāsu ramate yena tryambakastena kathyate // ToT_1.10

saśaktiśca samākhyātaḥ sarvatantraprapūjitaḥ
bhairavyā dakṣiṇe bhāge dakṣiṇāmūrtisaṃjñakam // ToT_1.11

pūjayet parayatnena pañcavaktraṃ tameva hi
chinnamastādakṣiṇāṃśe kabandhaṃ pūjayecchivam // ToT_1.12

kabandhapūjanāddevi sarvasiddhīśvaro bhavet
dhūmāvatī mahāvidyā vidhavārūpadhāriṇī // ToT_1.13

vagalāyā dakṣabhāge ekavaktraṃ prapūjayet
mahārudreti vikhyātaṃ jagatsaṃhārakārakam // ToT_1.14

mātaṃgīdakṣiṇāṃśe ca mataṃgaṃ pūjayecchivam
tameva dakṣiṇāmūrtiṃ jagadānandarūpakam // ToT_1.15

kamalāyā dakṣiṇāṃśe viṣṇurūpaṃ sadāśivam
pūjayet parameśāni sa siddho nātra saṃśayaḥ // ToT_1.16

pūjayedannapūrṇāyā dakṣiṇe brahmarūpakam
mahāmokṣapradaṃ devaṃ daśavaktraṃ maheśvaram // ToT_1.17

durgāyā dakṣiṇe deśe nāradaṃ paripūjayet
nākāraḥ sṛṣṭikartā ca dakāraḥ pālakaḥ sadā // ToT_1.18

rephaḥ saṃhārarūpatvān nāradaḥ parikīrtitaḥ
anyāsu sarvavidyāsu ṛṣir yaḥ parikīrtitaḥ // ToT_1.19

sa eva tasyā bhartā ca dakṣabhāge prapūjayet
śrīdevī uvāca yā cādyā paramā vidyā dvitīyā bhairavī parā
trailokyajananī nityā sā kathaṃ śavavāhanā // ToT_1.20

śrīśiva uvāca

yā cādyā parameśāni svayaṃ kālasvarūpiṇī
śrīśivasya hṛdambhoje sthitā saṃhārarūpiṇī // ToT_1.21

ata eva mahākālo jagatsaṃhārakārakaḥ
saṃhārarūpiṇī kālī yadā vyaktasvarūpiṇī // ToT_1.22

tadaiva sahasā devi śavarūpaḥ sadāśivaḥ
tatkṣaṇāc cañcalāpāṅgi sā devī śavavāhanā // ToT_1.23

śrīdevī uvāca

śavarūpo mahādeva mṛtadehaḥ sadāśivaḥ
mṛtadehaṃ mahādeva salilaṃ vā kathaṃ nahi // ToT_1.24

śrīśiva uvāca

yasmin vyaktā mahākālī śaktihīnaḥ sadāśivaḥ
śaktyā yukto yadā devi tadaiva śivarūpakaḥ
śaktihīnaḥ śavaḥ sākṣāt puruṣatvaṃ na muñcati // ToT_1.25

Toḍalatantra, Dvitīyaḥ paṭalaḥ

śrīśiva uvāca

śṛṇu devi pravakṣyāmi yogasāraṃ samāsataḥ
ūrdhvamūlam adhaḥśākhaṃ vṛkṣākāraṃ kalevaram // ToT_2.1

brahmāṇḍe yāni tīrthāni tāni santi kalevare
bṛhadbrahmāṇḍaṃ yadrūpaṃ tadrūpaṃ kṣudrarūpakam // ToT_2.2

brahmāṇḍe vartate tīrthaṃ sārdhakoṭitrayātmakam
dvisaptatisahasrāṇi prakāśaṃ vīravandite // ToT_2.3

caturdaśaṃ tu tanmadhye tanmadhye tritayaṃ śubham
tanmadhye parameśāni mahādhīrā ca muktidā // ToT_2.4

vāsukī yā mahāmāyā bhujagākārarūpiṇī
sārdhatrivalayākārā pātālatalavāsinī // ToT_2.5

saptasvargaṃ pareśāni krameṇa śṛṇu sādaram
bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ mahasaṃ tathā // ToT_2.6

janalokaṃ tapaścaiva satyalokaṃ varānane
saptasvargamidaṃ bhadre pātālaṃ śṛṇu yatnataḥ // ToT_2.7

atalaṃ vitalaṃ caiva sutalaṃ ca talātalam
mahātalaṃ ca pātālaṃ rasātalamataḥ param // ToT_2.8

rasātalācca satyāntaṃ mahādhīrā pratiṣṭhitā
merumadhyasthitā nāḍī mahādhīrā ca muktidā // ToT_2.9

satyaloke mahāviṣṇuṃ śivaṃ brahmāṇḍasaṃjñakam
tasya saṃdarśanārthāya vāsukī vyākulā sadā // ToT_2.10

svargaṣaṭkaṃ bhedayitvā utthitā vāsukī yadā
sarvāḥ samudragāminya ūrdhvasrotā bhavanti hi // ToT_2.11

evaṃ krameṇa deveśi śarīre nāḍayaḥ sthitāḥ
iḍā ca piṅgalā caiva suṣumṇā madhyavartinī // ToT_2.12

nāḍīdvayena deveśi samīraṃ pūrayed yadi
tatastu prāṇamantreṇa kuṇḍalī ca kramaṃ caret // ToT_2.13

sahasrāre mahāpadme nitye cāvyayapaṅkaje
trāsayuktā kuṇḍalinī praviśennityamandiram // ToT_2.14

sarvāḥ pātālagāminya ūrdhvasrotā bhavanti hi
etasmin samaye devi varṇamālāṃ vicintayet // ToT_2.15

aṣṭottaraśataṃ mūlamantraṃ jñānena saṃjapet
ānayettena mārgeṇa mūlādhāre punaḥ sudhīḥ // ToT_2.16

ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā
athānyat sampravakṣyāmi yonimudrāsanaṃ priye // ToT_2.17

upaviśyāsane mantrī prāṅmukho vāpyudaṅmukhaḥ
jānudvayaṃ karābhyāṃ ca prakuryād dṛḍhabandhanam // ToT_2.18

ṛjukāyena deveśi ājānu nāsikāṃ nayet
prāṇamantreṇa deveśi samīraṃ bahuyatnataḥ // ToT_2.19

pūrayet parameśāni kiṃcid vāyuṃ na recayet
ṛjukāyaṃ pareśāni viparītaṃ prayatnataḥ // ToT_2.20

pūrvoktenaiva vidhinā aṣṭottaraśataṃ japet
ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā // ToT_2.21

ānayettena mārgeṇa mūlādhāre varānane
aśeṣarogaśamanaṃ yonimudrāsanaṃ priye // ToT_2.22

bahu kiṃ kathyate devi mahāvyādhivināśanam
bahu kiṃ kathyate devi mantracaitanyakāraṇam // ToT_2.23

ātmasākṣātkarī mudrā mahāmokṣapradāyinī
śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate // ToT_2.24

pañcavaktreṇa deveśi kiṃ mayā kathyate'dhunā
kuṣṭharogaviśiṣṭo'pi sa bhavet kāmarūpakaḥ // ToT_2.25

Toḍalatantra, Tṛtīyaḥ paṭalaḥ

śrīdevī uvāca

devadeva mahādeva saṃsārārṇavatāraka
baddhayoniṃ mahāmudrāṃ kathayasva dayānidhe // ToT_3.1

śrīśiva uvāca

śṛṇu devi pravakṣyāmi baddhayoniṃ samāsataḥ
upaviśyāsane mantrī prāṅmukho vāpyudaṅmukhaḥ // ToT_3.2

gudacchidre maheśāni svaliṅgāgraṃ niveśayet
śrotre caiva tathā netre nāsāyāṃ ca tato mukhe // ToT_3.3

aṅguṣṭhādi maheśāni krameṇa yojayet sudhīḥ
nāsikāyāṃ mukhe caiva samīraṃ bahuyatnataḥ // ToT_3.4

pūrayet parameśāni kiṃcid api na recayet
śabdapratyakṣatāṃ kṛtvā varṇamālāṃ vicintayet // ToT_3.5

aṣṭottaraśataṃ mūlamantraṃ tu prajapet sudhīḥ
so 'haṃmantreṇa deveśi ānayettena vartmanā // ToT_3.6

ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā
kṛte phalaṃ maheśāni kathayiṣyāmi te 'naghe // ToT_3.7

śrīpārvatī uvāca

vada īśāna sarvajña sarvatattvavidāṃ vara
mantramārgeṇa deveśa kālikāyāḥ sudurlabham // ToT_3.8

śrīśiva uvāca

śṛṇu devi sadānande kālikāmantramuttamam
yasyāḥ prasaṅgamātreṇa jīvanmukto bhavennaraḥ // ToT_3.9

śivādyaṃ bindunādāḍhyaṃ vāmanetrāgnisaṃyutam
siddhavidyā tv iyaṃ bhadre vidyārājñī sudurlabhā // ToT_3.10

idaṃ bījatrayaṃ cādyaṃ gaganaṃ bindubhūṣitam
vāmaśravaṇasaṃyuktaṃ dvaṃdvaṃ cāparakaṃ śṛṇu // ToT_3.11

īśānaṃ vahnisaṃyuktaṃ vāmanetrendusaṃyutam
dvitīyaṃ parameśāni sambodhanapadaṃ tataḥ // ToT_3.12

punar bījatrayaṃ kūrcaṃ māyādvaṃdvaṃ ca ṭhadvayam
dvāviṃśatyakṣaraṃ mantraṃ vidyārājñī sudurlabhā // ToT_3.13

vāgbhavādyā mahāvidyā śrīkālī devatā smṛtā
praṇavādyā mahāvidyā devatā siddhikālikā // ToT_3.14

nijabījadvayaṃ kūrcaṃ bījaikaṃ parameśvari
tryakṣarī paramā vidyā cāmuṇḍā kālikā smṛtā // ToT_3.15

etasyāḥ sadṛśī vidyā siddhidā nāsti sundari
yathā ṣaḍakṣarī vidyā tathā vidyā ca tryakṣarī // ToT_3.16

nijabījatrayaṃ bhadre śmaśānakālikā tataḥ
punar bījatrayaṃ bhadre vahnikāntāṃ samuccaret // ToT_3.17

caturdaśākṣarī vidyā triṣu lokeṣu pūjitā
dakṣiṇākālikā siddhakālikā guhyakālikā // ToT_3.18

śrīkālikā bhadrakālī cāmuṇḍākālikā parā
śmaśānakālikā devi mahākālīti cāṣṭadhā // ToT_3.19

nijabījaṃ maheśāni sambodhanapadaṃ tataḥ
punaśca kālikābījaṃ tato vahnivadhūṃ nyaset // ToT_3.20

iti cāṣṭavidhaṃ mantraṃ sarvatantreṣu gopitam
śrīdevī uvāca śrutaṃ mahākālikāyā mantraṃ paramagopanam // ToT_3.21

tārāyā mantrarājaṃ tu śrotumicchāmi sāmpratam
yasyāḥ prasaṅgamātreṇa bhavābdhau na nimajjati // ToT_3.22

tanmantraṃ vada īśāna yadi sneho'sti māṃ prati
śrīśiva uvāca candrabījaṃ samuccārya ādyaṃ vahnisamāgatam // ToT_3.23

vāmanetrendusaṃyuktaṃ mantrarājamimaṃ priye
ekākṣarī mahāvidyā triṣu lokeṣu pūjitā // ToT_3.24

īśānabindusaṃyuktaṃ vāmakarṇavibhūṣitam
ekākṣarī mahāvidyā mantrarājadvitīyakam // ToT_3.25

śiraṃ bindusamārūḍhaṃ vāmanetrendusaṃyutam
ādyabījaṃ dvitīyaṃ ca astramantraṃ samuccaret // ToT_3.26

praṇavādyā yadā vidyā sogratārā prakīrtitā
vidyā caikajaṭā proktā mahāmokṣapradāyinī // ToT_3.27

tārāstrarahitā tryarṇā mahānīlasarasvatī
vāgbhavādyā yadā vidyā vāgīśatvapradāyinī // ToT_3.28

śrībījādyā mahāvidyā sadā lakṣmīpradāyinī
māyādyā paramā vidyā sadā siddhipradāyinī // ToT_3.29

kūrcabījādikā caiṣā śabdarāśiprakāśinī
gaganādyā mahāvidyā nirvāṇamokṣadāyinī // ToT_3.30

prāsādādyā mahāvidyā śivasāyujyadāyinī
prāṇabījādikā caiṣā vāñchāsiddhipradāyinī // ToT_3.31

kālikādyā mahāvidyā muktidā siddhidā sadā
kālikāyāśca tārāyā ārādhanam ihocyate // ToT_3.32

prātarutthāya mantrajñaḥ sahasrāre guruṃ yajet
ṣaṭcakraṃ bhedayitvā tu cāṣṭottaraśataṃ japet // ToT_3.33

tataḥ praṇamya vidhivat snānakarma samārabhet
adyetyādi samuccārya sauramāsaṃ samuccaret // ToT_3.34

devatāprītaye paścāt snāpayecchuddhavāriṇā
oṃkāraṃ ca samuccārya gaṅge ceti samuccaret // ToT_3.35

yamuneti tataḥ paścād godāvari sarasvati
narmadeti samuccārya sindhukāverisaṃyutam // ToT_3.36

asmin jale ca saṃnidhiṃ kuru śabdamatho vadet
ānayedaṅkuśākhyena ravisaṃyuktamaṇḍalāt // ToT_3.37

mudrācatuṣṭayaṃ devi darśayed bahuyatnataḥ
rudrasaṃkhyaṃ japenmantram ācchādya mīnamudrayā // ToT_3.38

sūryāyābhimukhaṃ toyaṃ niḥkṣipya ravisaṃkhyayā
mūlamantraṃ samuccārya kṣālayeccaraṇadvayam // ToT_3.39

caraṇānniḥsṛte toye trir nimajya japenmanum
mūlamantraṃ trir japtvā tu mudrayā kumbhasaṃjñayā // ToT_3.40

jalādutthāya deveśi tilakaṃ kulavartmataḥ
ātmavidyāśivais tattvair ācāmet payasā tataḥ // ToT_3.41

vahnijāyānvitā mantrā vijñeyāḥ praṇavādikāḥ
gaṅge cetyādinā devi tīrthamāvāhanaṃ caret // ToT_3.42

mūlena darbhayā bhūmau trivāraṃ nikṣipet sudhīḥ
tajjalena saptavāram ātmābhiṣekamācaret // ToT_3.43

aṅganyāsaṃ tataḥ kṛtvā vāmahaste sureśvari
gaganaṃ vāyubījaṃ ca varuṇaṃ bhūmibījakam // ToT_3.44

vahnibījaṃ binduyuktaṃ trivāraṃ japamācaret
anena manunā devi tajjalaṃ cābhimantritam // ToT_3.45

mūlamantraṃ samuccārya saptadhā tattvamudrayā
abhiṣecanamātreṇa mucyate sarvapātakaiḥ // ToT_3.46

śeṣaṃ jalaṃ maheśāni dakṣahaste samānayet
iḍayā pūrayettoyaṃ kṣālayed dehamadhyagam // ToT_3.47

tataḥ piṅgalayā devi tattoyaṃ tu virecayet
kṛṣṇavarṇaṃ tadudakaṃ pāparūpaṃ vicintayet // ToT_3.48

purato vajrapāṣāṇe phaṭkāreṇa vinikṣipet
hastaṃ prakṣālya cācamya prāṇāyāmapuraḥsaram // ToT_3.49

tarpayet kuladevaṃ ca sūryāyārghyaṃ nivedayet
devatārghyaṃ tataḥ paścād gāyatrīṃ paramākṣarīm // ToT_3.50

praṇavaṃ ca samuddhṛtya kālikāyai tato vadet
vidmahe iti saṃlikhya śmaśānaṃ ca samuddharet // ToT_3.51

vāsinīṃ ṅeyutāṃ devi dhīmahīti tato vadet
tanno ghore maheśāni prajapettu pracodayāt // ToT_3.52

gāyatrīṃ prapaṭhed dhīmān trivāraṃ jalamutkṣipet
tato japenmahāmantraṃ gāyatrīṃ paramākṣarīm // ToT_3.53

aṅganyāsaṃ tataḥ kṛtvā ācamya parameśvari
iṣṭadevīṃ maheśāni dhyātvā tu parimaṇḍale // ToT_3.54

oṃ tārāyai vidmahe iti mahogrāyai tato vadet
dhīmahīti tataḥ paścāt tato devi pracodayāt // ToT_3.55

prāṇāyāmaṃ tataḥ kṛtvā cāṣṭottaraśataṃ japet
sūtrākāreṇa deveśi pūjāvidhirihocyate // ToT_3.56

svastivācanasaṃkalpaṃ ghaṭaṃ saṃsthāpya yatnataḥ
mantreṇācamanaṃ kāryaṃ sāmānyārghyaṃ tato nyaset // ToT_3.57

tajjalair dvāram abhyukṣya dvārapūjāṃ samācaret
trividhaṃ vighnam utsārya bhūtāpasaraṇaṃ tataḥ // ToT_3.58

āsanaṃ ca samabhyarcya gurudevaṃ namet sudhīḥ
karaśuddhiṃ ca tālaṃ ca trayaṃ digbandhanaṃ tataḥ // ToT_3.59

vahninā veṣṭanaṃ kāryaṃ bhūtaśuddhim athācaret
mātṛkāyāḥ ṣaḍaṅgaṃ ca kuryād āntaramātṛkām // ToT_3.60

mātṛkādhyānam uccārya bāhye tu mātṛkāṃ nyaset
pīṭhanyāsaṃ tataḥ kṛtvā prāṇāyāmaṃ samācaret // ToT_3.61

ṛṣyādikaṃ karāṅgaṃ ca varṇanyāsaṃ samācaret
ṣoḍhānyāsaṃ tato devi vyāpakaṃ tadanantaram // ToT_3.62

evaṃ samāhitamanās tattvanyāsaṃ samācaret
bījanyāsaṃ tato devi vyāpakaṃ vinyaset sudhīḥ // ToT_3.63

mūlena saptadhā dhyānaṃ mānasaiḥ pūjanaṃ caret
viśeṣārghyaṃ pīṭhapūjāṃ punardhyānaṃ sanetrakam // ToT_3.64

mudrādidarśanaṃ kāryam āvāhanaṣaḍaṅgakam
dhenvādikaṃ tataḥ prāṇapratiṣṭhāṃ mūlapūjanam // ToT_3.65

ājñāprārthanamaṅgāni kālyādīn paripūjayet
brāhmyādīnasitāṅgādīn mahākālaṃ prapūjayet // ToT_3.66

khaḍgādīn gurupaṅktiṃ ca punardevīṃ prapūjayet
balidānaṃ tato homaṃ prāṇāyāmaṃ tato japam // ToT_3.67

japaṃ samarpayeddhīmān prāṇāyāmaṃ tataścaret
etasmin samaye devi kāraṇādīn samāharet // ToT_3.68

arghyaṃ dattvā maheśāni cātmānaṃ ca samarpayet
stutiṃ ca kavacaṃ smṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ // ToT_3.69

śivo'ham iti saṃcintya saṃhāreṇa visarjayet
aiśānyāṃ maṇḍalaṃ kṛtvā cāṇḍālyucchiṣṭapūrvikām // ToT_3.70

arghyaṃ saṃdhārya śirasi candanaṃ tu lalāṭake
naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā // ToT_3.71

saṃkṣepapūjāmathavā kuryānmantrī samāhitaḥ
ādau ṛṣyādikaṃ nyāsaṃ karaśuddhistataḥ param // ToT_3.72

aṅgulīvyāpakanyāsau hṛdādinyāsa eva ca
tālatrayaṃ ca digbandhaḥ prāṇāyāmastataḥ param // ToT_3.73

dhyānaṃ mānasayāgaṃ ca arghyasthāpanameva ca
pīṭhapūjāṃ punardhyānaṃ tataścāvāhanaṃ caret // ToT_3.74

jīvanyāsaṃ tataḥ kṛtvā pūjayet paradevatām
aṅgapūjāṃ ca kālyādīn brāhmyādīṃścāṣṭabhairavān // ToT_3.75

mahākālaṃ pūjayitvā gurupaṅktiṃ yajettataḥ
khaḍgādīn pūjayitvā tu punardevīṃ prapūjayet // ToT_3.76

prāṇāyāmaṃ tataḥ kṛtvā pūjayet sādhakāgraṇīḥ
devyā haste japaphalaṃ samarpaṇamathācaret // ToT_3.77

prāṇāyāmaṃ tataḥ kṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ
stutiṃ ca kavacaṃ smṛtvā viśeṣārghyaṃ pradāpayet // ToT_3.78

ātmasamarpaṇaṃ kṛtvā saṃhāreṇa visarjayet
aiśānyāṃ maṇḍalaṃ kṛtvā cāṇḍālyucchiṣṭapūrvikām
naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā // ToT_3.79

Toḍalatantra, Caturthaḥ paṭalaḥ

devī uvāca

śrutā pūjā kālikāyās tārāyā vada sāmpratam
yasyāḥ prasaṅgamātreṇa vācaś cittāyate nṛṇām // ToT_4.1

īśvara uvāca

śṛṇu cārvaṅgi subhage tārāyāḥ pūjanaṃ mahat
mantreṇācamanaṃ kṛtvā gurudevaṃ namettataḥ // ToT_4.2

jalaṃ saṃśodhya hastau ca pādau ca kṣālayettataḥ
mantreṇācamanaṃ kṛtvā tataḥ pīṭhaṃ vicintayet // ToT_4.3

śikhāṃ baddhvā tato devi trividhaṃ vighnanāśanam
bhūmyāsanaṃ ca saṃśodhya vastre granthiṃ vidhāya ca // ToT_4.4

kāyavākśodhanaṃ kṛtvā tataḥ puṣpaviśodhanam
yantraṃ kṛtvā sādhakendraḥ sāmānyārghyaṃ ca vinyaset // ToT_4.5

dvārapālāṃśca saṃpūjya pīṭhapūjāṃ samārabhet
pīṭhaśaktīśca lakṣmyādyās tataḥ pīṭhamanuṃ japet // ToT_4.6

bhūtaśuddhiṃ pravakṣyāmi viśeṣamiha yadbhavet
kūrcayuktena haṃsena pūrakeṇa sureśvari // ToT_4.7

kuṇḍalyā saha cātmānaṃ caturviṃśatibījakam
tatra līnāni deveśi paramātmani sādhakaḥ // ToT_4.8

māyayā saṃdahet pāpaṃ puruṣaṃ kajjalaprabham
kumbhakena varārohe bhasma kuryād vicakṣaṇaḥ // ToT_4.9

vadhūbījena deveśi bhasmanā saha recayet
pūrakeṇa tu kūrcena lalāṭe'mṛtasaṃcayam // ToT_4.10

cintayet parameśāni kumbhakenāmṛtāmbudhim
āṃ hrīṃ kroṃ vahnibījāntaṃ hṛdi caikādaśaṃ japet // ToT_4.11

tatastu cintayed dhīmān oṃkārād raktapaṅkajam
tasyopari punardhyāyet huṃkāraṃ nīlasaṃnibham // ToT_4.12

tasyopari punar dhyāyed bījabhūṣitakartṛkām
tasyopari paraṃ binduṃ śivarūpaṃ ca avyayam // ToT_4.13

vālukāyāḥ sahasraikabhāgaṃ binduṃ sudurlabham
bindumadhye maṇidvīpaṃ śatayojanavistṛtam // ToT_4.14

bindumadhye paraṃ jyotir budbudākāramaṇḍalam
yathaiva budbude devi pratibimbaṃ prapaśyati // ToT_4.15

tathā nirīkṣaṇaṃ kāryaṃ prakuryājjñānacakṣuṣā
maṇidvīpaṃ tu tanmadhye suvarṇavālukāmayam // ToT_4.16

parito bhāvayenmantrī parikhāto manoharam
madhye kalpadrumaṃ dhyāyed ātmānaṃ tāriṇīmayam // ToT_4.17

udyadādityasaṃkāśaṃ jyotirmaṇḍalamuttamam
caturdvārasamāyuktaṃ hemaprākārabhūṣitam // ToT_4.18

bahucāmaraghaṇṭādidevakanyāsuśobhitam
mandavāyusamāyuktaṃ gandhadhūpair alaṃkṛtam // ToT_4.19

tanmadhye vedikāṃ dhyāyen nānāratnopaśobhitām
suvarṇasūtraracitaṃ cintayecchattram uttamam // ToT_4.20

tadadhaścintayenmantrī ratnasiṃhāsanaṃ priye
tatra devīṃ cintayecca yathoktadhyānayogataḥ // ToT_4.21

yogasāre yathoktaistu upacāraiḥ prapūjayet
prāṇāyāmaṃ tataḥ kṛtvā ṛṣyādinyāsamācaret // ToT_4.22

varṇanyāsaṃ tataḥ kṛtvā karāṅganyāsamācaret
tālatrayaṃ choṭikābhir daśadigbandhanaṃ caret // ToT_4.23

ṣoḍhānyāsaṃ tataḥ kṛtvā vyāpakaṃ tadanantaram
viśeṣārghyaṃ ca saṃsthāpya pañcatattvaṃ viśodhayet // ToT_4.24

sudhādevīṃ samānīya pañcīkaraṇamācaret
kumbhe puṣpaṃ samādāya trikoṇe triḥ prapūjayet // ToT_4.25

vāmadehaṃ tridhā coktvā khecarīṃ daśadhā japet
tathā cānandagāyatrīm ṛcaṃ ca trir japet sudhīḥ // ToT_4.26

brahmaśāpaṃ śukraśāpaṃ kṛṣṇaśāpaṃ sureśvari
digjapānnāśayeddhīmān tato mantratrayaṃ japet // ToT_4.27

churikāṃ cāmṛtaṃ caiva prītisaṃrakṣaṇīṃ tathā
pāvamānaṃ ca trir japtvā śoṣaṇādīn samācaret // ToT_4.28

vāruṇaṃ trir japeddevi cāmṛtaṃ saptadhā japet
vidyātattve dhenumudrāṃ pradarśya mūlamaṣṭadhā // ToT_4.29

kuṇḍalinīṃ samutthāpya śivo'haṃ bhāvayettataḥ
māṃsaṃ mīnaṃ śodhayitvā mudrāśodhanamācaret // ToT_4.30

śaktiṃ ca kulapuṣpaṃ ca śodhayet sādhakottamaḥ
devān pitṝn ṛṣīṃścaiva tarpayediṣṭadevatām // ToT_4.31

śodhitaṃ dravyamādāya viśeṣārghye vinikṣipet
tato brahmamayaṃ dhyātvā pūjādhyānaṃ samācaret // ToT_4.32

nāsārandhrāt samānīya pīṭhe puṣpaṃ nidhāya ca
tataścāvāhanaṃ kṛtvā pañcamudrāḥ pradarśayet // ToT_4.33

ṣaḍaṅgena ca sampūjya punarmudrāṃ pradarśayet
jīvanyāsaṃ tataḥ kṛtvā upacāraiḥ prapūjayet // ToT_4.34

ṣaḍaṅgāni ca sampūjya akṣobhyaṃ pūjayedadhaḥ
gurupaṅktiṃ pūjayitvā daśamūleṣu pūjayet // ToT_4.35

mahāpūrvāṃś ca kālyādīn yajedvairocanādikān
punardevīṃ prapūjyātha baliṃ dadyādvicakṣaṇaḥ // ToT_4.36

prāṇāyāmaṃ tataḥ kṛtvā mantradhyānaṃ samācaret
japaṃ kṛtvā maheśāni devyā haste samarpayet // ToT_4.37

prāṇāyāmaṃ punaḥ kṛtvā tattvasvīkāramācaret
tasmai dattvā svayaṃ nītvā prajapet sādhakāgraṇīḥ // ToT_4.38

pītvā pītvā japitvā ca muktaḥ koṭijanaiḥ saha
pratipātre japenmantram aṣṭottaraśataṃ sudhīḥ // ToT_4.39

stutiṃ ca kavacaṃ smṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ
viśeṣārghyaṃ pradātavyam ātmānaṃ ca samarpayet // ToT_4.40

rudrarūpī svayaṃ bhūtvā saṃhāreṇa visarjayet
yonimudrāṃ tato baddhvā kṣamasveti visarjayet // ToT_4.41

aṅganyāsaṃ maheśāni prāṇāyāmaṃ tataḥ param
aiśānyāṃ maṇḍalaṃ kṛtvā nirmālyena prapūjayet // ToT_4.42

nirmālyavāsinīṃ ṅe'ntāṃ caṇḍeśvaryai namo namaḥ
nirmālyaṃ dhārayet śīrṣe candanaṃ ca lalāṭake // ToT_4.43

gurusthāne likhed yantraṃ vicared bhairavo yathā
saṃkṣepapūjanaṃ devi mānasaṃ tattvavarjitam // ToT_4.44

atroktamācaredatra nānyat saṃcārayet sudhīḥ
anyatsaṃcāraṇāddevi kruddhā bhavati tāriṇī // ToT_4.45

tattvajñānaṃ ca mānaṃ ca śaktimātre hi pārvati
ityetat kathitaṃ devi kimanyat śrotumicchasi // ToT_4.46

Toḍalatantra, Pañcamaḥ paṭalaḥ

śrīdevī uvāca

tvatprasādānmahādeva pavitrāhaṃ na cānyathā
śambhunāthārcanaṃ deva śrotum icchāmi sāmpratam // ToT_5.1

śiva uvāca

śṛṇu pārvati vakṣyāmi yanmāṃ tvaṃ paripṛcchasi
nakulīśaṃ samuddhṛtya manusvaravibhūṣitam // ToT_5.2

bindunādakalāyuktaṃ prāsādākhyaṃ mahāmanum
asya mantrasya māhātmyam ūrdhvāmnāye mayoditam // ToT_5.3

namaskāraṃ samuddhṛtya vāntaṃ netravibhūṣitam
vāruṇaṃ mukhavṛttaṃ ca vāyuṃ lalāṭasaṃyutam // ToT_5.4

ayaṃ pañcākṣaro mantraḥ pañcāmnāyaphalapradaḥ
praṇavādi yadā devi tadā mantraṃ ṣaḍakṣaram // ToT_5.5

prāsādākhyaṃ samuddhṛtya ardhanārīśvarāya ca
punaḥ prāsādamuddhṛtya mantraṃ paramagopanam // ToT_5.6

evaṃ bahuvidhākāraṃ vigrahaṃ me nagātmaje
kaṇṭhe tu garalaṃ devi na kalau bhāvayet kvacit // ToT_5.7

yadīcchedātmano mṛtyuṃ yadi unmattam icchati
tadaiva sahasā devi nīlakaṇṭham upāsate // ToT_5.8

duradṛṣṭavaśād devi nīlakaṇṭhastavādikam
karoti kārayedvāpi mama hatyāṃ karoti saḥ // ToT_5.9

ata eva maheśāni sa pāpiṣṭho na cānyathā
niṣiddhācaraṇaṃ pāpaṃ karoti yadi pāmaraḥ // ToT_5.10

putradārādhanaṃ tasya nāśameti na saṃśayaḥ
kaṇṭhe tu garalaṃ devi yadi pūjāparo bhavet // ToT_5.11

ihaloke daridraḥ syān mṛte śūkaratāṃ vrajet
nīlakaṇṭhasya yanmantraṃ yadi kuryāt puraskriyām // ToT_5.12

pakṣāntare maheśāni tasya mṛtyurna cānyathā
śṛṇu devi pravakṣyāmi pārthivaṃ śivapūjanam // ToT_5.13

tatrādau parameśāni gurudevaṃ namet sudhīḥ
oṃ harāya namaskāraṃ mṛttikāmāharet sudhīḥ // ToT_5.14

maheśvarāya namaskāraṃ liṅgaṃ nirmāya yatnataḥ
śūlapāṇe ihoccārya susaṃpratiṣṭhito bhava // ToT_5.15

anena manunā devi jīvanyāso vidhīyate
śakāraṃ bindusaṃyuktaṃ dīrghamuktaṃ ṣaḍaṅgakam // ToT_5.16

tasya dhyānaṃ pravakṣyāmi śṛṇuṣva susamāhitā
oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam
padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram // ToT_5.17

puṣpaṃ śirasi saṃdhārya mānasaiḥ pūjanaṃ caret
punardhyātvā maheśāni śive puṣpaṃ nidhāya ca // ToT_5.18

pinākadhṛgiti coccārya ihāgaccha dvayaṃ vadet
iha tiṣṭha tato dvaṃdvaṃ saṃnidhehi dvayam iha // ToT_5.19

iha sanni tato ruddhasvaśabdaṃ ca tato vadet
yāvat pūjāṃ samuccārya tataścaivaṃ karomyaham // ToT_5.20

snānīyaṃ ca paśupatiṃ ṅeyuktaṃ ca namaścaret
vedādyaṃ yojayeddevi brāhmaṇaḥ sādhakottamaḥ // ToT_5.21

etat pādyaṃ maheśāni ṣaḍakṣaramanuṃ tataḥ
namaskāraṃ samuccārya sarvaṃ dadyād vicakṣaṇaḥ // ToT_5.22

pūjayitvā maheśāni cāṣṭamūrtiṃ prapūjayet
śarvo bhavastathā rudra ugro bhīmaḥ paśoḥ patiḥ // ToT_5.23

mahādevaṃ ca īśānaṃ ṅeyutaṃ kuru yatnataḥ
kṣitiṃ jalaṃ tathā cāgniṃ vāyuṃ cākāśameva ca // ToT_5.24

yajamānaṃ tathā somaṃ sūryaṃ ca mūrtinā saha
sarvatra ṅeyutaṃ kṛtvā pūjayet sādhakottamaḥ // ToT_5.25

praṇavādinamo'ntena vāmāvartena pūjayet
mūrtayo'ṣṭau śivasyaitāḥ pūrvādikramayogataḥ // ToT_5.26

āgneyyāntāḥ prapūjyātha vidyāṃ liṅgiśivaṃ yajet
aṣṭottarasahasraṃ vā śataṃ vā prajapettataḥ // ToT_5.27

guhyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam
siddhirbhavatu me deva tvatprasādānmaheśvara // ToT_5.28

tatastoyaṃ samādāya japaṃ caiva samarpayet
mukhavādyaṃ tataḥ kṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ // ToT_5.29

saṃhāreṇa mahādeva kṣamasveti visarjayet
evaṃ pūjā prakartavyā śaktimantrān yajed yadi // ToT_5.30

prāsādādīn mahāmantrān yadi dīkṣāparo bhavet
śaktidīkṣā na kartavyā kadācidapi mohataḥ // ToT_5.31

sa śaiva iti vikhyātaḥ sarvatantreśvaro bhavet
athātaḥ sampravakṣyāmi sūtraṃ paramagopanam // ToT_5.32

haro maheśvaraścaiva śūlapāṇiḥ pinākadhṛk
paśupatiḥ śivaścaiva mahādeva iti kramāt // ToT_5.33

aṣṭamūrtis tato devi pūjayet sādhakottamaḥ
tato japenmaheśāni mukhavādyaṃ tataḥ param // ToT_5.34

etadanyanna kartavyaṃ śaktidīkṣāparo yadi
niṣiddhācaraṇāddevi pāpabhāg jāyate naraḥ // ToT_5.35

nyūnādhikaṃ mahādevi yadi pūjādikaṃ caret
sa guruṃ cāpi śiṣyaṃ ca śivahatyāṃ prayacchati // ToT_5.36

nyūnādhikaṃ maheśāni yadi caikākṣaraṃ bhavet
varṇasaṃkhyā maheśāni brahmahatyā bhaviṣyati // ToT_5.37

ata eva sa pāpiṣṭhaḥ satyaṃ satyaṃ sureśvari
evaṃ pūjāṃ vidhāyādau tataścānyaṃ prapūjayet // ToT_5.38

ādau śivaṃ pūjayitvā śaktipūjā tataḥ param
yat kiṃcid upacāraṃ hi tasya kiṃcinnivedayet // ToT_5.39

anyathā mūtravat sarvaṃ gaṅgātoyaṃ bhaved yadi
ata eva maheśāni ādau liṅgaṃ prapūjayet // ToT_5.40

śivasnānodakaṃ devi mūrdhni saṃdhārayed yadi
satyaṃ satyaṃ maheśāni śivatulyo na saṃśayaḥ // ToT_5.41

śivarūpī svayaṃ bhūtvā devīpūjāṃ samācaret
śaivavaiṣṇavadaurgārkagāṇapatyaindradīkṣitaḥ // ToT_5.42

ādau liṅgaṃ pūjayitvā yadi cānyat prapūjayet
tatphalaṃ koṭiguṇitaṃ satyaṃ satyaṃ na saṃśayaḥ // ToT_5.43

anyadevaṃ pūjayitvā śivaṃ paścād yajed yadi
tasya pūjāphalaṃ caiva bhujyate yakṣarākṣasaiḥ // ToT_5.44

iti te kathitaṃ kānte tantrāṇāṃ sāramuttamam
bahu kiṃ kathyate devi bhūyaḥ kiṃ śrotumicchasi // ToT_5.45

Toḍalatantra, ṣaṣṭhaḥ paṭalaḥ

śrīdevī uvāca

śrutaṃ mahākālikāyā mantraṃ paramagopanam
saṃkṣepaṃ kathitaṃ nātha vāsanāṃ vada māṃ prati // ToT_6.1

śrīśiva uvāca

śṛṇu devi mahāmantravāsanāṃ sarvasiddhidām
yasyāḥ śravaṇamātreṇa mantrāḥ siddhā bhavanti hi // ToT_6.2

kakārasyordhvakoṇeṣu prāṇo vāyuḥ pratiṣṭhitaḥ
apāno vāyukoṇe ca samāno madhyadeśataḥ // ToT_6.3

udāno 'ṅkuśakoṇe ca mātrāyāṃ vyāna eva ca
bījaṃ tu kālikārūpaṃ prakāraṃ śṛṇu pārvati // ToT_6.4

kalābhāge jaṭājūṭaṃ keśaṃ ca parameśvari
bindumastakabhālaṃ tu nāsā netraṃ ca pārvati // ToT_6.5

śrotrayugmaṃ tathā vaktraṃ skandanād avyavasthitam
caturbāhuṃ tathā dehaṃ stanadvaṃdvaṃ kaṭidvayam // ToT_6.6

hṛdayaṃ jaṭharaṃ pādaṃ tathā sarvāṅguliḥ śive
brahmarūpaṃ kakāraṃ ca sarvāṅgaṃ tanusaṃśayaḥ // ToT_6.7

śakāraṃ kāmarūpaṃ ca yonirūpaṃ na cānyathā
candrasūryāgnirūpaṃ ca rephaṃ paramadurlabham // ToT_6.8

sarvāṅgadyotanaṃ tejo jagadānandarūpakam
bindunirvāṇadaṃ nādaṃ mahāmokṣapradaṃ sadā // ToT_6.9

sarvavighnaharaṃ devi kakāraṃ toyarūpakam
sarvapāpaharaṃ rephaṃ tasmād vahnirna cānyathā // ToT_6.10

īkāraṃ parameśāni śaktiṃ cāvyayarūpiṇīm
mahāmokṣapradā devī tasmānmāyā prakīrtitā // ToT_6.11

kakāraṃ brahmarūpaṃ ca makāraṃ viṣṇurūpakam
rephaḥ saṃhārarūpatvāc chivarūpo na cānyathā // ToT_6.12

brahmaviṣṇuśivaḥ sākṣāt kakāraṃ parameśvari
anuccāryaṃ tadeva syād vinā māyāyutaṃ śive // ToT_6.13

māyāyuktaṃ yadā devi tadā muktipradaṃ mahat
ata eva maheśāni māyāśaktirnigadyate // ToT_6.14

kakāraṃ dharmadaṃ devi īkāraścārthadāyakam
rakāraṃ kāmadaṃ kānte makāraṃ mokṣadāyakam // ToT_6.15

ekatroccāraṇāddevi nirvāṇamokṣadāyinī
māhātmyaṃ devadeveśi kiṃ vaktuṃ śakyate mayā // ToT_6.16

jihvākoṭisahasreṇa vaktrakoṭiśatena ca
janmāntarasahasreṇa varṇituṃ naiva śakyate // ToT_6.17

vidhivallakṣajāpena puraścaraṇam ucyate
etadrūpaṃ mahāmāyāṃ kūrcabījaṃ tu sundari // ToT_6.18

vāgbhavaṃ praṇavaṃ devi etadrūpaṃ na saṃśayaḥ
agnijāyā mahāvidyā etadrūpaṃ na saṃśayaḥ // ToT_6.19

drutasiddhipradā vidyā vahnijāyā parā manuḥ
sambodhanapadenaiva sadā saṃnidhikāriṇī // ToT_6.20

atha vakṣye mahāvidyāpuraścaraṇam uttamam
kathitaṃ mantrarājasya tripuraścaraṇaṃ śṛṇu // ToT_6.21

divā lakṣaṃ japenmantraṃ haviṣyāśī jitendriyaḥ
divyavīramate devi rātrau lakṣaṃ japet sudhīḥ // ToT_6.22

atha ṣaḍakṣarasyāsya śṛṇu devi puraskriyām
divyavīramatenaiva viṃśatyekena pārvati // ToT_6.23

tathā ca tryakṣaraṃ mantraṃ prajapet sādhakāgraṇīḥ
dhyānapūjādikaṃ sarvaṃ samānaṃ vīravandite // ToT_6.24

etasyāḥ sadṛśī vidyā phaladā nāsti yogini
sarvamantrasya caitanyaṃ śṛṇu pārvati sādaram // ToT_6.25

sahasrāre mahāpadme bindurūpaṃ paraṃ śivam
kuṇḍalinīṃ samutthāpya haṃsena manunā sudhīḥ // ToT_6.26

nāsāgre yā sthirā dṛṣṭir jāyate parameśvari
tadaiva mantracaitanyaṃ kuṇḍalīcakragaṃ bhavet // ToT_6.27

sahasrāre mahāpadme kuṇḍalyā sahitaṃ gurum
bhāvayet sarvamantrāṇāṃ caitanyaṃ jāyate priye // ToT_6.28

tadaiva prajapenmantraṃ siddhidaṃ nātra saṃśayaḥ
śrīdevī uvāca idānīṃ tāriṇīmantravāsanāṃ vada śaṃkara
kālikā mokṣadā nityā tāriṇī bhavavāridhau // ToT_6.29

śrīśaṃkara uvāca

kalākeśaṃ maheśāni bindumastakamīritam
nādaṃ ca vaktraṃ bhālaṃ ca nāsāṃ netraṃ ca pārvati // ToT_6.30

bhujacatuṣṭayaṃ dehaṃ stanadvaṃdvaṃ ca vakṣasam
makāreṇa tu deveśi pṛṣṭhaṃ caiva kaṭidvayam // ToT_6.31

takāreṇa yonideśaṃ gudaṃ pādadvayaṃ tathā
sarvāṅgulīr nakhaṃ caiva bhāvayet sādhakottamaḥ // ToT_6.32

candrasūryātmakaṃ rephaṃ vahnibījaṃ na cānyathā
sarvā nāḍyastathā jyotī romaṃ ca bhūṣaṇādikam // ToT_6.33

śakāraṃ ca mahāmāyā śaktirūpaprakāśinī
mūrdhādipādaparyantaṃ śaktibījaṃ sudurlabham // ToT_6.34

asya mantrasya māhātmyaṃ kiṃ mayā kathyate'dhunā
aśvamedhasahasrāṇi vājapeyaśatāni ca // ToT_6.35

kāśyāditīrthaṃ deveśi sārdhakoṭibhuvātmakam
pūrṇāṃ śasyena deveśi saptadvīpāṃ vasuṃdharām // ToT_6.36

merutulyasuvarṇaṃ tu brāhmaṇe vedapārage
sadakṣiṇaṃ vrataṃ sarvaṃ caturvedasuvistaram // ToT_6.37

gāṃ caiva bhūmisaṃsthaṃ ca hastyaśvaṃ ca tathaiva ca
balidānaṃ maheśāni pitṛyajñaṃ tathaiva ca // ToT_6.38

vihitaṃ ca mahāpuṇyaṃ yaduktaṃ śāstravedibhiḥ
sakṛjjapānmaheśāni kalāṃ nārhanti ṣoḍaśīm // ToT_6.39

ekoccāreṇa deveśi kiṃ punarbrahma kevalam
sṛṣṭisthitilayādīnāṃ kartāro nātra saṃśayaḥ // ToT_6.40

saguṇaṃ nirguṇaṃ sākṣāt nirākāraṃ ca mūrtimat
vaikharīyaṃ mahāvidyā varṇāśritā suniścalā // ToT_6.41

yato nirakṣaraṃ vastu atastārā prakīrtitā
brahmavidyāsvarūpeyaṃ bhogamokṣaphalapradā // ToT_6.42

janmakoṭisahasreṇa varṇituṃ naiva śakyate
pañcavaktreṇa deveśi kiṃ mayā kathyate'dhunā // ToT_6.43

ekākṣarī mahāvidyā triṣu lokeṣu pūjitā
ekākṣarīvihīno yo mantraṃ gṛhṇāti pārvati // ToT_6.44

kalpakoṭisahasreṇa tasya siddhirna jāyate
sakāro viṣṇurūpaśca takāraśca prajāpatiḥ // ToT_6.45

rephaḥ saṃhārarūpatvāc chivaḥ sākṣānna saṃśayaḥ
yā cādyā paramā vidyā sā māyā paramā kalā // ToT_6.46

nirākāraṃ paraṃ jyotir binduṃ cāvyayasaṃjñakam
binduśabdena śūnyaṃ syāt tathā ca guṇasūcakam // ToT_6.47

binducakrāmṛtā devi plavantī cārdhamātrayā
ardhamātrākṛtirnādo vyāpako viśvapālakaḥ // ToT_6.48

yatheyaṃ vaikharī vidyā kūrcavidyā tathaiva ca
māhātmyaṃ caiva pūjāyāṃ bhedo nāsti sureśvari // ToT_6.49

satāraṃ ca tathā binduṃ māyā pañcākṣarī parā
vibhakte cākṣare caiva kriyate mūrtikalpanā // ToT_6.50

sārdhapañcākṣarī vidyā tāriṇī mūrtimat svayam
tadrūpaṃ pakṣirūpaṃ hi vāgbhavaśca haripriyām // ToT_6.51

praṇavaṃ kāmabījaṃ tu gaganaś ca śivaṃ śive
astrabījaṃ tadeva syād vahnijāyāṃ sureśvari // ToT_6.52

sambodhanapadenaiva sadā saṃnidhikāriṇī
pañcākṣareṇa deveśi tāriṇī kāmarūpiṇī // ToT_6.53

tathā pañcākṣaraṃ paśya brahmaviṣṇuśivātmakam
śaktirūpaṃ nirākāraṃ tathā pañcākṣareṇa tu // ToT_6.54

yathā pañcākṣarī vidyā tathā vidyā ṣaḍakṣarī
tathaiva ṣoḍaśī vidyā tathā vidyā ca vyakṣarī // ToT_6.55

tathaivāṣṭākṣarī vidyā tathā navākṣarī parā
māhātmyaṃ dhyānapūjāyāṃ bhedo nāsti sureśvari // ToT_6.56

atisnehena deveśi kiṃ mayā na prakāśitam
prāṇānte'pi paśoragre vaikharīṃ na prakāśayet // ToT_6.57

Toḍalatantra, Saptamaḥ paṭalaḥ

śrīdevī uvāca

mahāyogamayī devī khecarī paramā kalā
yogajñānaṃ vinā siddhir nāsti satyaṃ sureśvara // ToT_7.1

brūhi me devadeveśa kṣudrabrahmāṇḍamadhyataḥ
kimādhāre sthitā nātha saptadvīpā vasuṃdharā // ToT_7.2

samudrasaptakaṃ nātha kimākāraṃ pratiṣṭhati
mūlādhāre mahīcakre saṃsthitā mānavādayaḥ // ToT_7.3

kṣudrarūpā janāḥ sarve kimākāreṇa saṃsthitāḥ
svakīyāṅgulimānena mārutaṃ kathaya prabho // ToT_7.4

śrīśiva uvāca

mūlādhāre sthitā devi saptadvīpā vasuṃdharā
valayākārarūpeṇa samudrāḥ sapta saṃsthitāḥ // ToT_7.5

jambudvīpaṃ madhyadeśe tadbāhye lavaṇāmbudhiḥ
śākadvīpaṃ maheśāni tadbāhye dadhisāgaraḥ // ToT_7.6

tadbāhye śālmalīdvīpaṃ sāgaro dugdhatadbahiḥ
tadbāhye pāṭalādvīpaṃ tadbāhye tu jalāntakaḥ // ToT_7.7

pṛthivyāṃ vartate devi yadrūpā mānavādayaḥ
tena rūpeṇa deveśi mūlādhāre tu jantavaḥ // ToT_7.8

ṣaṇṇavatyaṅgulaṃ devi mārutaṃ parikīrtitam
mārtaṇḍasthitimānaṃ tu adhikaṃ parikīrtitam // ToT_7.9

śrīdevī uvāca

kiyad bhuvaṃ tu brahmāṇḍaṃ vada bhūtalavāsinaḥ
aṅgulyekena kiṃ mānaṃ kathayasva dayānidhe // ToT_7.10

śrīśiva uvāca

aṅgulyekena deveśi sahasrābdaṃ prajāyate
ṣaṇṇavatisahasrābdaṃ bhaved bhūtalavāsinaḥ // ToT_7.11

pādāṅguṣṭhādigulphāntaṃ priye randhrasahasrakam
randhraṃ candrasahasrābdaṃ gulphādijānusaṃdhiṣu // ToT_7.12

jānvādigudaparyantaṃ mānaṃ viṃśasahasrakam
mūlādhārādiliṅgāntaṃ caturvarṣasahasrakam // ToT_7.13

liṅgādinābhiparyantaṃ bhavedṛṣisahasrakam
nābhyādihṛdayāntaṃ ca grahasaṃkhyasahasrakam // ToT_7.14

hṛdādikaṇṭhaparyantam ṛṣisaṃkhyasahasrakam
viśuddhādikamājñāntaṃ mānaṃ rudrasahasrakam // ToT_7.15

ājñācakrācchivāntaṃ vai diksahasraṃ sureśvari
sūryasaṃkhyāsahasraṃ tu samīraścādhikaḥ smṛtaḥ // ToT_7.16

śarīrasahakāreṇa hāso vṛddhiśca jāyate
ṣaḍguṇo ratikāle ca triguṇo bhojanādbahiḥ // ToT_7.17

dhamane cāṣṭadhā proktaḥ samīro vṛddhitāṃ gataḥ
sadguror upadeśena mantramārgeṇa pārvati // ToT_7.18

yadi caikāṅgulaṃ hrasvaṃ sahasrābdaṃ sa jīvati
evaṃ krameṇa deveśi samatā yadi vā bhavet // ToT_7.19

jitvā mṛtyuṃ maheśāni śambhuvad viharet kṣitau
ata eva maheśāni yonimudrā mayoditā // ToT_7.20

prāṇāyāmena deveśi tathaiva yonimudrayā
tathaivābhyāsayogena yadi vāyuḥ samo bhavet // ToT_7.21

jitvā mṛtyuṃ maheśāni khecaro jāyate'cirāt
pramāṇaṃ kathitaṃ sarvaṃ manuṣyasya priyaṃvade // ToT_7.22

śvāsocchvāsavikāsena kuṇḍalī gaganaṃ caret
śrīdevī uvāca idānīṃ pṛthivīmānaṃ vada me parameśvara // ToT_7.23

saptasvargasthito yo yo yā yā śaktiḥ sthitā sadā
tatsarvaṃ śrotumicchāmi yadi sneho'sti māṃ prati // ToT_7.24

śrīśiva uvāca

mūlādhāre mahīcakre saṃsthitā mānavādayaḥ
teṣāṃ mānena deveśi cārdhaṃ caiva dvisaptatiḥ // ToT_7.25

dviguṇaḥ parameśāni tadbāhye lavaṇāmbudhiḥ
evaṃ krameṇa deveśi dviguṇaṃ parikīrtitam // ToT_7.26

ḍākinīsahito brahmā mūlādhāre tu sundari
rākiṇīsahito viṣṇuḥ svādhiṣṭhāne vyavasthitaḥ // ToT_7.27

lākinīsahito rudro maṇipūre sureśvari
anāhate mahāpadme kākinīsahito haraḥ // ToT_7.28

viśuddhākhye vasennityā sākinī ca sadāśivaḥ
hākinī paraśivo devaś cājñācakre sureśvari // ToT_7.29

sahasrāre mahāpadme viśvarūpaḥ paraḥ śivaḥ
mahākuṇḍalinī tatra sthitā nityā sureśvari // ToT_7.30

śrīdevī uvāca

kutra mūle mahāpīṭhe vartate parameśvara
mūlādhārādadhobhāge pātālaṃ kīdṛśaṃ prabho // ToT_7.31

śrīśiva uvāca

mūlādhāre kāmarūpaṃ hṛdi jālaṃdharaṃ priye
pūrṇagirim adhobhāge uḍḍīyānaṃ tadūrdhvake // ToT_7.32

vārāṇasī bhruvormadhye jvalantī locanatraye
māyāvatī mukhavṛtte kaṇṭhe cāṣṭapurī tathā // ToT_7.33

nābhimūle maheśāni ayodhyāpurī saṃsthitā
kāñcīpīṭhaṃ kaṭīdeśe śrīhṛṭṭaṃ pṛṣṭhadeśake // ToT_7.34

mūlādhārāt śataṃ caiva atalaṃ parikīrtitam
sutalaṃ ca varṣaśataṃ talātalaśataṃ priye // ToT_7.35

ṛṣibāṇenduvarṣāntaṃ saṃsthitaṃ ca mahātalam
śatadvayāntaṃ pātālaṃ dviśataṃ vai rasātalam // ToT_7.36

mūlādhārācca deveśi dve'ṅgulī cāntike sthite
tayormadhye ca pātālās tiṣṭhanti parameśvari // ToT_7.37

iti te kathitaṃ kānte yogasāraṃ samāsataḥ
na vaktavyaṃ paśor agre prāṇānte'pi kadācana // ToT_7.38

Toḍalatantra, Aṣṭamaḥ paṭalaḥ

śrīdevī uvāca

sārdhatrikoṭināḍīnām ālayaṃ ca kalevaram
krameṇa śrotum icchāmi tad vadasva mayi prabho // ToT_8.1

śrīśiva uvāca

lomni kūpe sapādārdhakoṭayaścaiva sundari
hastāsye ca tadā pāde 'gnilakṣanāḍayaḥ sthitāḥ // ToT_8.2

udare ca tathā pāyau pañcalakṣāḥ prakīrtitāḥ
hṛdādisarvagātreṣu navalakṣāḥ prakīrtitāḥ // ToT_8.3

atha pārśve tathā carme tathaiva sarvasaṃdhiṣu
rudrānnyūnaṃ sthitaṃ lakṣaṃ śarīre nāḍayaḥ priye // ToT_8.4

iḍā ca piṅgalā caiva suṣumnā citriṇī tathā
brahmanāḍī ca tanmadhye pañcanāḍyaḥ prakīrtitāḥ // ToT_8.5

kuhūś ca śaṅkhinī caiva gāndhārī hastijihvikā
nardinī ca tathā nidrā rudrasaṃkhyā vyavasthitā // ToT_8.6

etā nāḍyaḥ pareśāni suṣumnāyāḥ prajāyate
śrīdevī uvāca vedākṣivasurandhrāstu bāṇasaṃkhyajalāntakāḥ
kimādhāre padmamadhye saṃsthitāḥ parameśvara // ToT_8.7

śrīśiva uvāca

yogapadmasya māhātmyaṃ mayā vaktuṃ na śakyate
mūlādhāre padmamadhye laṃbījaṃ cātiśobhanam // ToT_8.8

laṃbījasya bindumadhye pṛthvīcakraṃ manoharam
valayākārarūpeṇa samudrāḥ saptakāḥ sthitāḥ // ToT_8.9

śrīdevī uvāca

bindumānaṃ mahādeva kathayasva mayi prabho
krameṇa yogapadmasya pramāṇaṃ vada śaṃkara // ToT_8.10

śrīśiva uvāca

paramāṇutribhāgaikabhāgaṃ binduṃ suvistaram
tanmadhye sāgarāḥ sarve saptadvīpā vasuṃdharā // ToT_8.11

avyayaṃ paramaṃ sūkṣmaṃ bindurūpaṃ paraṃ śivam
pramāṇaṃ cāsya devasya kiṃ vaktuṃ śakyate mayā // ToT_8.12

brahmalokaṃ pareśāni nādopari vicintayet
ḍākinīsahito brahmā tathaiva nivaset sadā // ToT_8.13

lakāraṃ pārthivaṃ bījaṃ śaktirūpaṃ sureśvari
pṛthvīcakrasya madhye tu svayambhūliṅgam adbhutam // ToT_8.14

sārdhatrivalayākārakuṇḍalyā veṣṭitaṃ sadā
liṅgacchidraṃ svavaktreṇa kuṇḍalyācchādya saṃsthitā // ToT_8.15

tenaiva vartate vāyur iḍāpiṅgalayoḥ sadā
sahasrāradarśanāya sadā jāgratsvarūpiṇī // ToT_8.16

yadaiva brahmamārgeṇa sahasrāre samutthitā
tadaiva parameśāni śvāsocchvāsavikāśanam // ToT_8.17

kesarasya tu madhye ca catuḥpattre sureśvari
anantarūpiṇī durgā śambhuś cānantarūpadhṛk // ToT_8.18

nānāsukhavilāsena sadā kāmena vartate
śrīdevī uvāca liṅgacchidraṃ samākṛṣya saṃsthitā kuṇḍalī katham // ToT_8.19

kathayasva sadānanda sarvajñastvaṃ sureśvara
śrīśiva uvāca liṅgamadhye mahattejo vahnirūpaṃ ca sundari // ToT_8.20

yat kiṃcid vāyuyogena brahmāṇḍo dahyate yataḥ
ataḥ sā kuṇḍalī devī mukhenācchādya saṃsthitā // ToT_8.21

tenaiva pārthive liṅge binduśaktiṃ niyojayet
binduśaktiṃ samutthāpya liṅgapūjā prakīrtitā // ToT_8.22

Toḍalatantra, Navamaḥ paṭalaḥ

śrīdevī uvāca

tripurāyā mahāmantraṃ nityātantre śrutaṃ mayā
idānīṃ śrotum icchāmi navārṇasya ca vāsanām // ToT_9.1

śrīśiva uvāca

bhūmiś candraḥ śivo māyā śaktiḥ kṛśānusādanau
ardhacandraśca binduśca navārṇo merurucyate // ToT_9.2

bhūmibījajapādeva bhūpatir jāyate 'cirāt
candrabījajapādeva mahāsaundaryamāpnuyāt // ToT_9.3

śivabījajapād eva śivavadviharet kṣitau
ekatroccāraṇāt satyaṃ caturvargaphalapradam // ToT_9.4

śrīdevī uvāca

yattvayā kathitaṃ nātha yogajñānādikaṃ layam
yāvat kāmādi saṃdīpyo bhāvayogo na labhyate // ToT_9.5

ūrdhvaretā mahāyogī tadadhaḥ śaktiyogataḥ
brūhi me jagatāṃnātha kathaṃ dīrghāyuṣaṃ bhavet // ToT_9.6

śrīśiva uvāca

śṛṇu devi pravakṣyāmi yena dīrghāyuṣaṃ bhavet
śrutvā gopaya yatnena na prakāśyaṃ kadācana // ToT_9.7

pūjayet kālikāṃ devīṃ tāriṇīṃ vātha sundarīm
ṣoḍaśenopacāreṇa pañcatattvena pārvati // ToT_9.8

dinatrayaṃ pūjayitvā ṣaṭcakraṃ cintayedatha
tatastu parameśāni mālāmantraṃ samabhyaset // ToT_9.9

ṣoḍaśī vā mahāpūrvā pattre cābhyāsamācaret
catuṣpattre cāṣṭavāraṃ ṣaṭpattre dvādaśaṃ japet // ToT_9.10

daśapattre viṃśatiṃ ca dvādaśe vedanetrakam
ṣoḍaśe daśasaṃkhyaṃ tu caturvāraṃ śruvo'ṣṭakam // ToT_9.11

kumbhakena japenmantraṃ mālāṣaṭke sureśvari
evaṃ krameṇa deveśi sthiramāyuryadā bhavet // ToT_9.12

prajapedakṣamālāyāṃ yena mṛtyuṃjayo bhavet
śrīdevī uvāca mūlacakrācchiro'ntā ca suṣumnā parikīrtitā
tadgarbhasthā ca yā śaktiḥ sā devī kuṇḍarūpikā // ToT_9.13

sadā kuṇḍalinī devī pañcāśadvarṇabhūṣitā
mālārūpā kathaṃ deva iti me saṃśayo hṛdi // ToT_9.14

śrīśiva uvāca

sahasrāre mahāpadme bījakośe śivālaye
haṃsena vāyuyogena pūrakeṇa samānayet // ToT_9.15

sahasrāraṃ tu samprāpya śivaṃ dṛṣṭvā tu kāminī
mālākāreṇa talliṅgaṃ saṃveṣṭya kuṇḍalī sadā // ToT_9.16

akārādilakārāntā kṣakāraṃ vaktrasaṃyutam
caramārṇaṃ sarandhraṃ ca nijapucchena kāminī // ToT_9.17

bhedayitvā svapucchena nāgapāśaṃ tadūrdhvake
etatkāraṇaṃ saṃvyāpya saṃsthitā kuṇḍalī yadā // ToT_9.18

tadaiva prajapenmantram amaratvaṃ sa vindati
recanāt kāminī devī praviśantī svaketanam // ToT_9.19

na tatra prajapenmantraṃ japānmṛtyumavāpnuyāt
recake chinnamālāyāṃ satyaṃ hi suravandite // ToT_9.20

chinne sūtre bhavenmṛtyuḥ puraiva kathitaṃ mayā
iti te kathitaṃ kānte yato mṛtyuṃjayo bhavet // ToT_9.21

athavā nijanāsāgre dṛṣṭimāropya yatnataḥ
vāyuṃ saṃdhārya yatnena ekoccāreṇa coccaret // ToT_9.22

mālāmantraṃ ṣoḍaśīṃ vā tathā cāṣṭādaśākṣarīm
sahasraṃ prajapenmantraṃ pratyahaṃ yadi pārvati // ToT_9.23

jitvā mṛtyuṃ jarāṃ rogaṃ dīrghakālaṃ sa jīvati
etadanyaṃ mahāyogaṃ bhogārthī nahi labhyate // ToT_9.24

athavā parameśāni ḍāmaroktavidhānataḥ
yajet kātyāyanīṃ devīṃ bhūtapūrvāṃ prayatnataḥ // ToT_9.25

tadā pañcasahasrābdaṃ niścitaṃ tu sa jīvati
iti te kathitaṃ sarvaṃ deharakṣaṇakāraṇam // ToT_9.26

na bhogī bhogamāpnoti yogī yogo na labhyate
etattattvena deveśi bhogo yogāyate dhruvam // ToT_9.27

śrīdevī uvāca

yanmālāyāṃ japenaiva kiṃ phalaṃ labhate naraḥ
pṛthak pṛthaṅ mahādeva pattramālāphalaṃ vada // ToT_9.28

śrīśiva uvāca

bhūmikāmī japen mantraṃ mūlādhāre catuṣṭaye
svādhiṣṭhāne japādeva mahendro jāyate'cirāt // ToT_9.29

maṇipūre japādeva bhavet svargasya bhājanam
anāhate mahāpadme japād brahmapuraṃ vrajet // ToT_9.30

viśuddhākhye japādeva viṣṇuloke vased dhruvam
ājñācakre ca japtavye śvetadvīpe vaset sadā // ToT_9.31

yanmālā parameśāni bāhyamālā prakīrtitā
antarmālā mahāmālā pañcāśadvarṇarūpiṇī // ToT_9.32

māhātmyaṃ tasya deveśi kiṃ vaktuṃ śakyate mayā
sahasrāre sthirībhūya yadi cāṣṭaśataṃ japet // ToT_9.33

tatphalāt koṭibhāgaikaṃ bhāgaṃ cānyena vidyate
pṛthivyāmavyayo deho bhavatyeva na saṃśayaḥ // ToT_9.34

yanmālāyāṃ japenmantram abhyāsārthaṃ hi pārvati
iti te kathitaṃ devi cirajīvī yathā bhavet // ToT_9.35

idānīṃ parameśāni bhūtakātyāyanīṃ śṛṇu
vedādyaṃ śabdabījaṃ ca mahāmāyāṃ tataḥ param // ToT_9.36

astrayugmaṃ vahnijāyā manuḥ saptākṣaraḥ paraḥ
śrīśivo'sya ṛṣiḥ prokto virāṭ chanda udāhṛtam // ToT_9.37

bhūtakātyāyanī devī dharmārthakāmadā sadā
praṇavena ṣaḍaṅgaṃ ca prāṇāyāmaṃ ca sundari // ToT_9.38

dhyānamasyāḥ pravakṣyāmi śṛṇu sundari sādaram
gauravarṇāṃ muktakeśīṃ sarvābharaṇabhūṣitām // ToT_9.39

paṭṭavastraparīdhānāṃ sadā ghūrṇitalocanām
vāmapāṇau raktapūrṇakharparaṃ dakṣiṇe kare // ToT_9.40

madyapūrṇasvarṇapātrāṃ grīvāyāṃ hārabhūṣitām
śaraccandrasamābhāsāṃ pādāṅgulivirājitām // ToT_9.41

evaṃ tāṃ varadāṃ nityāṃ bhāvayet siddhihetave
sāmānyārghyaṃ tato devi svavāme vinyasettataḥ // ToT_9.42

jīvanyāsādikaṃ kṛtvā pūjayet parameśvarīm
ṣoḍaśenopacāreṇa pañcatattvena sundari // ToT_9.43

yajettāṃ bahuyatnena gṛhamadhye dinatrayam
tato japenmahāmantraṃ gajāntakasahasrakam // ToT_9.44

tataśca pūjayed devīṃ śūnyāgāre dinatrayam
pratyahaṃ prajapenmantraṃ gajāntakasahasrakam // ToT_9.45

eva kṛte maheśāni yadi siddhirna jāyate
tataśca prajapenmantraṃ pitṛbhūmau dinatrayam // ToT_9.46

tataḥ siddhirbhaved devi satyaṃ satyaṃ hi supriye
tadvākyaṃ prārthanāvākyaṃ ḍāmarākhye mayoditam // ToT_9.47

Toḍalatantra, Daśamaḥ paṭalaḥ

śrīdevī uvāca

kākīcañcuṃ mahāmudrāṃ kathayasva dayānidhe
yena rūpeṇa deveśa dehāsanaparo bhavet // ToT_10.1

śrīśiva uvāca

anākulena deveśi jihvāṃ paramayatnataḥ
tālumūle nyaset paścāt tato vāyuṃ pibet śanaiḥ // ToT_10.2

dantairdantān samāpīḍya kākīcañcuṃ samabhyaset
bahuyonyuktavidhinā sarvakarmāṇi sādhayet // ToT_10.3

athātaḥ sampravakṣyāmi svalpayoniṃ śṛṇu priye
gudachidre dakṣagulphaṃ saṃdhau liṅgaṃ vinikṣipet // ToT_10.4

nābhirandhre'thavā gulphaṃ dhārayed vāmahastake
bahuyonyuktavidhinā cānyat sarvaṃ samāpayet // ToT_10.5

mudrā caitanyatantre ca māhātmyaṃ kathitaṃ mayā
yathā hemagirirdevi yathā vegavatī nadī // ToT_10.6

candrādikaṃ yathā devi cirajīvī tathā bhavet
śrīdevī uvāca daśāvatāraṃ deveśa brūhi me jagatāṃ guro // ToT_10.7

idānīṃ śrotumicchāmi kathayasva suvistarāt
kā vā devī kathaṃbhūtā vada me parameśvara // ToT_10.8

śrīśiva uvāca

tārā devī nīlarūpā vagalā kūrmamūrtikā
dhūmāvatī varāhaṃ syāt chinnamastā nṛsiṃhikā // ToT_10.9

bhuvaneśvarī vāmanaḥ syānmātaṃgī rāmamūrtikā
tripurā jāmadagnyaḥ syād balabhadrastu bhairavī // ToT_10.10

mahālakṣmīr bhavet buddho durgā syāt kalkirūpiṇī
svayaṃ bhagavatī kālī kṛṣṇamūrtiḥ samudbhavā // ToT_10.11

iti te kathitaṃ devy avatāraṃ daśamameva hi
etāsāṃ pūjanād devi mahādevasamo bhavet
āsāṃ dhyānādikaṃ sarvaṃ kathitaṃ me purā tava // ToT_10.12