Todalatantra
Based on the ed. by Gopinath Kaviraj in: Tantrasamgraha, vol. 2,
Varanasi : Varanaseya Sanskrit Vishvavidyalaya 1970
(Yogatantra-Granthamala, 4)


Input by Oliver Hellwig


TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



Toḍalatantra, Prathamaḥ paṭalaḥ
śrīdevy uvāca
brūhi me jagatāṃ nātha $ sarvavidyāmaya prabho &
mahāvidyāsu sarvāsu % pūjyāsu bhuvanatraye // ToT_1.1 //
etāsāṃ dakṣiṇe bhāge $ nānārūpaṃ pinākadhṛk &
pṛthak pṛthak mahādeva % kathayasva mayi prabho // ToT_1.2 //
śrīśiva uvāca
śṛṇu cārvaṅgi subhage $ kālikāyāśca bhairavam &
mahākālaṃ dakṣiṇāyā % dakṣabhāge prapūjayet // ToT_1.3 //
mahākālena vai sārdhaṃ $ dakṣiṇā ramate sadā &
tārāyā dakṣiṇe bhāge % akṣobhyaṃ paripūjayet // ToT_1.4 //
samudramathane devi $ kālakūṭaṃ samutthitam &
sarve devāḥ sadārāśca % mahākṣobham avāpnuyuḥ // ToT_1.5 //
kṣobhādirahitaṃ yasmāt $ pītaṃ hālāhalaṃ viṣam &
ata eva maheśāni % akṣobhyaḥ parikīrtitaḥ // ToT_1.6 //
tena sārdhaṃ mahāmāyā $ tāriṇī ramate sadā &
mahātripurasundaryā % dakṣiṇe pūjayecchivam // ToT_1.7 //
pañcavaktraṃ trinetraṃ ca $ prativaktre sureśvari &
tena sārdhaṃ mahādevī % sadā kāmakutūhalā // ToT_1.8 //
ata eva maheśāni $ pañcamīti prakīrtitā &
śrīmadbhuvanasundaryā % dakṣiṇe tryambakaṃ yajet // ToT_1.9 //
svarge martye ca pātāle $ yā cādyā bhuvaneśvarī &
etāsu ramate yena % tryambakastena kathyate // ToT_1.10 //
saśaktiśca samākhyātaḥ $ sarvatantraprapūjitaḥ &
bhairavyā dakṣiṇe bhāge % dakṣiṇāmūrtisaṃjñakam // ToT_1.11 //
pūjayet parayatnena $ pañcavaktraṃ tameva hi &
chinnamastādakṣiṇāṃśe % kabandhaṃ pūjayecchivam // ToT_1.12 //
kabandhapūjanāddevi $ sarvasiddhīśvaro bhavet &
dhūmāvatī mahāvidyā % vidhavārūpadhāriṇī // ToT_1.13 //
vagalāyā dakṣabhāge $ ekavaktraṃ prapūjayet &
mahārudreti vikhyātaṃ % jagatsaṃhārakārakam // ToT_1.14 //
mātaṃgīdakṣiṇāṃśe ca $ mataṃgaṃ pūjayecchivam &
tameva dakṣiṇāmūrtiṃ % jagadānandarūpakam // ToT_1.15 //
kamalāyā dakṣiṇāṃśe $ viṣṇurūpaṃ sadāśivam &
pūjayet parameśāni % sa siddho nātra saṃśayaḥ // ToT_1.16 //
pūjayedannapūrṇāyā $ dakṣiṇe brahmarūpakam &
mahāmokṣapradaṃ devaṃ % daśavaktraṃ maheśvaram // ToT_1.17 //
durgāyā dakṣiṇe deśe $ nāradaṃ paripūjayet &
nākāraḥ sṛṣṭikartā ca % dakāraḥ pālakaḥ sadā // ToT_1.18 //
rephaḥ saṃhārarūpatvān $ nāradaḥ parikīrtitaḥ &
anyāsu sarvavidyāsu % ṛṣir yaḥ parikīrtitaḥ // ToT_1.19 //
sa eva tasyā bhartā ca $ dakṣabhāge prapūjayet &
śrīdevī uvāca
yā cādyā paramā vidyā % dvitīyā bhairavī parā \
trailokyajananī nityā # sā kathaṃ śavavāhanā // ToT_1.20 //
śrīśiva uvāca
yā cādyā parameśāni $ svayaṃ kālasvarūpiṇī &
śrīśivasya hṛdambhoje % sthitā saṃhārarūpiṇī // ToT_1.21 //
ata eva mahākālo $ jagatsaṃhārakārakaḥ &
saṃhārarūpiṇī kālī % yadā vyaktasvarūpiṇī // ToT_1.22 //
tadaiva sahasā devi $ śavarūpaḥ sadāśivaḥ &
tatkṣaṇāc cañcalāpāṅgi % sā devī śavavāhanā // ToT_1.23 //
śrīdevī uvāca
śavarūpo mahādeva $ mṛtadehaḥ sadāśivaḥ &
mṛtadehaṃ mahādeva % salilaṃ vā kathaṃ nahi // ToT_1.24 //
śrīśiva uvāca
yasmin vyaktā mahākālī $ śaktihīnaḥ sadāśivaḥ &
śaktyā yukto yadā devi % tadaiva śivarūpakaḥ \
śaktihīnaḥ śavaḥ sākṣāt # puruṣatvaṃ na muñcati // ToT_1.25 //


Toḍalatantra, Dvitīyaḥ paṭalaḥ
śrīśiva uvāca
śṛṇu devi pravakṣyāmi $ yogasāraṃ samāsataḥ &
ūrdhvamūlam adhaḥśākhaṃ % vṛkṣākāraṃ kalevaram // ToT_2.1 //
brahmāṇḍe yāni tīrthāni $ tāni santi kalevare &
bṛhadbrahmāṇḍaṃ yadrūpaṃ % tadrūpaṃ kṣudrarūpakam // ToT_2.2 //
brahmāṇḍe vartate tīrthaṃ $ sārdhakoṭitrayātmakam &
dvisaptatisahasrāṇi % prakāśaṃ vīravandite // ToT_2.3 //
caturdaśaṃ tu tanmadhye $ tanmadhye tritayaṃ śubham &
tanmadhye parameśāni % mahādhīrā ca muktidā // ToT_2.4 //
vāsukī yā mahāmāyā $ bhujagākārarūpiṇī &
sārdhatrivalayākārā % pātālatalavāsinī // ToT_2.5 //
saptasvargaṃ pareśāni $ krameṇa śṛṇu sādaram &
bhūrlokaṃ ca bhuvarlokaṃ % svarlokaṃ mahasaṃ tathā // ToT_2.6 //
janalokaṃ tapaścaiva $ satyalokaṃ varānane &
saptasvargamidaṃ bhadre % pātālaṃ śṛṇu yatnataḥ // ToT_2.7 //
atalaṃ vitalaṃ caiva $ sutalaṃ ca talātalam &
mahātalaṃ ca pātālaṃ % rasātalamataḥ param // ToT_2.8 //
rasātalācca satyāntaṃ $ mahādhīrā pratiṣṭhitā &
merumadhyasthitā nāḍī % mahādhīrā ca muktidā // ToT_2.9 //
satyaloke mahāviṣṇuṃ $ śivaṃ brahmāṇḍasaṃjñakam &
tasya saṃdarśanārthāya % vāsukī vyākulā sadā // ToT_2.10 //
svargaṣaṭkaṃ bhedayitvā $ utthitā vāsukī yadā &
sarvāḥ samudragāminya % ūrdhvasrotā bhavanti hi // ToT_2.11 //
evaṃ krameṇa deveśi $ śarīre nāḍayaḥ sthitāḥ &
iḍā ca piṅgalā caiva % suṣumṇā madhyavartinī // ToT_2.12 //
nāḍīdvayena deveśi $ samīraṃ pūrayed yadi &
tatastu prāṇamantreṇa % kuṇḍalī ca kramaṃ caret // ToT_2.13 //
sahasrāre mahāpadme $ nitye cāvyayapaṅkaje &
trāsayuktā kuṇḍalinī % praviśennityamandiram // ToT_2.14 //
sarvāḥ pātālagāminya $ ūrdhvasrotā bhavanti hi &
etasmin samaye devi % varṇamālāṃ vicintayet // ToT_2.15 //
aṣṭottaraśataṃ mūla- $ mantraṃ jñānena saṃjapet &
ānayettena mārgeṇa % mūlādhāre punaḥ sudhīḥ // ToT_2.16 //
ṣaṭcakradevatāstatra $ saṃtarpyāmṛtadhārayā &
athānyat sampravakṣyāmi % yonimudrāsanaṃ priye // ToT_2.17 //
upaviśyāsane mantrī $ prāṅmukho vāpyudaṅmukhaḥ &
jānudvayaṃ karābhyāṃ ca % prakuryād dṛḍhabandhanam // ToT_2.18 //
ṛjukāyena deveśi $ ājānu nāsikāṃ nayet &
prāṇamantreṇa deveśi % samīraṃ bahuyatnataḥ // ToT_2.19 //
pūrayet parameśāni $ kiṃcid vāyuṃ na recayet &
ṛjukāyaṃ pareśāni % viparītaṃ prayatnataḥ // ToT_2.20 //
pūrvoktenaiva vidhinā $ aṣṭottaraśataṃ japet &
ṣaṭcakradevatāstatra % saṃtarpyāmṛtadhārayā // ToT_2.21 //
ānayettena mārgeṇa $ mūlādhāre varānane &
aśeṣarogaśamanaṃ % yonimudrāsanaṃ priye // ToT_2.22 //
bahu kiṃ kathyate devi $ mahāvyādhivināśanam &
bahu kiṃ kathyate devi % mantracaitanyakāraṇam // ToT_2.23 //
ātmasākṣātkarī mudrā $ mahāmokṣapradāyinī &
śatavaktraṃ yadi bhavet % tadā vaktuṃ na śakyate // ToT_2.24 //
pañcavaktreṇa deveśi $ kiṃ mayā kathyate'dhunā &
kuṣṭharogaviśiṣṭo'pi % sa bhavet kāmarūpakaḥ // ToT_2.25 //


Toḍalatantra, Tṛtīyaḥ paṭalaḥ
śrīdevī uvāca
devadeva mahādeva $ saṃsārārṇavatāraka &
baddhayoniṃ mahāmudrāṃ % kathayasva dayānidhe // ToT_3.1 //
śrīśiva uvāca
śṛṇu devi pravakṣyāmi $ baddhayoniṃ samāsataḥ &
upaviśyāsane mantrī % prāṅmukho vāpyudaṅmukhaḥ // ToT_3.2 //
gudacchidre maheśāni $ svaliṅgāgraṃ niveśayet &
śrotre caiva tathā netre % nāsāyāṃ ca tato mukhe // ToT_3.3 //
aṅguṣṭhādi maheśāni $ krameṇa yojayet sudhīḥ &
nāsikāyāṃ mukhe caiva % samīraṃ bahuyatnataḥ // ToT_3.4 //
pūrayet parameśāni $ kiṃcid api na recayet &
śabdapratyakṣatāṃ kṛtvā % varṇamālāṃ vicintayet // ToT_3.5 //
aṣṭottaraśataṃ mūla- $ mantraṃ tu prajapet sudhīḥ &
so 'haṃmantreṇa deveśi % ānayettena vartmanā // ToT_3.6 //
ṣaṭcakradevatāstatra $ saṃtarpyāmṛtadhārayā &
kṛte phalaṃ maheśāni % kathayiṣyāmi te 'naghe // ToT_3.7 //
śrīpārvatī uvāca
vada īśāna sarvajña $ sarvatattvavidāṃ vara &
mantramārgeṇa deveśa % kālikāyāḥ sudurlabham // ToT_3.8 //
śrīśiva uvāca
śṛṇu devi sadānande $ kālikāmantramuttamam &
yasyāḥ prasaṅgamātreṇa % jīvanmukto bhavennaraḥ // ToT_3.9 //
śivādyaṃ bindunādāḍhyaṃ $ vāmanetrāgnisaṃyutam &
siddhavidyā tv iyaṃ bhadre % vidyārājñī sudurlabhā // ToT_3.10 //
idaṃ bījatrayaṃ cādyaṃ $ gaganaṃ bindubhūṣitam &
vāmaśravaṇasaṃyuktaṃ % dvaṃdvaṃ cāparakaṃ śṛṇu // ToT_3.11 //
īśānaṃ vahnisaṃyuktaṃ $ vāmanetrendusaṃyutam &
dvitīyaṃ parameśāni % sambodhanapadaṃ tataḥ // ToT_3.12 //
punar bījatrayaṃ kūrcaṃ $ māyādvaṃdvaṃ ca ṭhadvayam &
dvāviṃśatyakṣaraṃ mantraṃ % vidyārājñī sudurlabhā // ToT_3.13 //
vāgbhavādyā mahāvidyā $ śrīkālī devatā smṛtā &
praṇavādyā mahāvidyā % devatā siddhikālikā // ToT_3.14 //
nijabījadvayaṃ kūrcaṃ $ bījaikaṃ parameśvari &
tryakṣarī paramā vidyā % cāmuṇḍā kālikā smṛtā // ToT_3.15 //
etasyāḥ sadṛśī vidyā $ siddhidā nāsti sundari &
yathā ṣaḍakṣarī vidyā % tathā vidyā ca tryakṣarī // ToT_3.16 //
nijabījatrayaṃ bhadre $ śmaśānakālikā tataḥ &
punar bījatrayaṃ bhadre % vahnikāntāṃ samuccaret // ToT_3.17 //
caturdaśākṣarī vidyā $ triṣu lokeṣu pūjitā &
dakṣiṇākālikā siddha- % kālikā guhyakālikā // ToT_3.18 //
śrīkālikā bhadrakālī $ cāmuṇḍākālikā parā &
śmaśānakālikā devi % mahākālīti cāṣṭadhā // ToT_3.19 //
nijabījaṃ maheśāni $ sambodhanapadaṃ tataḥ &
punaśca kālikābījaṃ % tato vahnivadhūṃ nyaset // ToT_3.20 //
iti cāṣṭavidhaṃ mantraṃ $ sarvatantreṣu gopitam &
śrīdevī uvāca
śrutaṃ mahākālikāyā % mantraṃ paramagopanam // ToT_3.21 //
tārāyā mantrarājaṃ tu $ śrotumicchāmi sāmpratam &
yasyāḥ prasaṅgamātreṇa % bhavābdhau na nimajjati // ToT_3.22 //
tanmantraṃ vada īśāna $ yadi sneho'sti māṃ prati &
śrīśiva uvāca
candrabījaṃ samuccārya % ādyaṃ vahnisamāgatam // ToT_3.23 //
vāmanetrendusaṃyuktaṃ $ mantrarājamimaṃ priye &
ekākṣarī mahāvidyā % triṣu lokeṣu pūjitā // ToT_3.24 //
īśānabindusaṃyuktaṃ $ vāmakarṇavibhūṣitam &
ekākṣarī mahāvidyā % mantrarājadvitīyakam // ToT_3.25 //
śiraṃ bindusamārūḍhaṃ $ vāmanetrendusaṃyutam &
ādyabījaṃ dvitīyaṃ ca % astramantraṃ samuccaret // ToT_3.26 //
praṇavādyā yadā vidyā $ sogratārā prakīrtitā &
vidyā caikajaṭā proktā % mahāmokṣapradāyinī // ToT_3.27 //
tārāstrarahitā tryarṇā $ mahānīlasarasvatī &
vāgbhavādyā yadā vidyā % vāgīśatvapradāyinī // ToT_3.28 //
śrībījādyā mahāvidyā $ sadā lakṣmīpradāyinī &
māyādyā paramā vidyā % sadā siddhipradāyinī // ToT_3.29 //
kūrcabījādikā caiṣā $ śabdarāśiprakāśinī &
gaganādyā mahāvidyā % nirvāṇamokṣadāyinī // ToT_3.30 //
prāsādādyā mahāvidyā $ śivasāyujyadāyinī &
prāṇabījādikā caiṣā % vāñchāsiddhipradāyinī // ToT_3.31 //
kālikādyā mahāvidyā $ muktidā siddhidā sadā &
kālikāyāśca tārāyā % ārādhanam ihocyate // ToT_3.32 //
prātarutthāya mantrajñaḥ $ sahasrāre guruṃ yajet &
ṣaṭcakraṃ bhedayitvā tu % cāṣṭottaraśataṃ japet // ToT_3.33 //
tataḥ praṇamya vidhivat $ snānakarma samārabhet &
adyetyādi samuccārya % sauramāsaṃ samuccaret // ToT_3.34 //
devatāprītaye paścāt $ snāpayecchuddhavāriṇā &
oṃkāraṃ ca samuccārya % gaṅge ceti samuccaret // ToT_3.35 //
yamuneti tataḥ paścād $ godāvari sarasvati &
narmadeti samuccārya % sindhukāverisaṃyutam // ToT_3.36 //
asmin jale ca saṃnidhiṃ $ kuru śabdamatho vadet &
ānayedaṅkuśākhyena % ravisaṃyuktamaṇḍalāt // ToT_3.37 //
mudrācatuṣṭayaṃ devi $ darśayed bahuyatnataḥ &
rudrasaṃkhyaṃ japenmantram % ācchādya mīnamudrayā // ToT_3.38 //
sūryāyābhimukhaṃ toyaṃ $ niḥkṣipya ravisaṃkhyayā &
mūlamantraṃ samuccārya % kṣālayeccaraṇadvayam // ToT_3.39 //
caraṇānniḥsṛte toye $ trir nimajya japenmanum &
mūlamantraṃ trir japtvā tu % mudrayā kumbhasaṃjñayā // ToT_3.40 //
jalādutthāya deveśi $ tilakaṃ kulavartmataḥ &
ātmavidyāśivais tattvair % ācāmet payasā tataḥ // ToT_3.41 //
vahnijāyānvitā mantrā $ vijñeyāḥ praṇavādikāḥ &
gaṅge cetyādinā devi % tīrthamāvāhanaṃ caret // ToT_3.42 //
mūlena darbhayā bhūmau $ trivāraṃ nikṣipet sudhīḥ &
tajjalena saptavāram % ātmābhiṣekamācaret // ToT_3.43 //
aṅganyāsaṃ tataḥ kṛtvā $ vāmahaste sureśvari &
gaganaṃ vāyubījaṃ ca % varuṇaṃ bhūmibījakam // ToT_3.44 //
vahnibījaṃ binduyuktaṃ $ trivāraṃ japamācaret &
anena manunā devi % tajjalaṃ cābhimantritam // ToT_3.45 //
mūlamantraṃ samuccārya $ saptadhā tattvamudrayā &
abhiṣecanamātreṇa % mucyate sarvapātakaiḥ // ToT_3.46 //
śeṣaṃ jalaṃ maheśāni $ dakṣahaste samānayet &
iḍayā pūrayettoyaṃ % kṣālayed dehamadhyagam // ToT_3.47 //
tataḥ piṅgalayā devi $ tattoyaṃ tu virecayet &
kṛṣṇavarṇaṃ tadudakaṃ % pāparūpaṃ vicintayet // ToT_3.48 //
purato vajrapāṣāṇe $ phaṭkāreṇa vinikṣipet &
hastaṃ prakṣālya cācamya % prāṇāyāmapuraḥsaram // ToT_3.49 //
tarpayet kuladevaṃ ca $ sūryāyārghyaṃ nivedayet &
devatārghyaṃ tataḥ paścād % gāyatrīṃ paramākṣarīm // ToT_3.50 //
praṇavaṃ ca samuddhṛtya $ kālikāyai tato vadet &
vidmahe iti saṃlikhya % śmaśānaṃ ca samuddharet // ToT_3.51 //
vāsinīṃ ṅeyutāṃ devi $ dhīmahīti tato vadet &
tanno ghore maheśāni % prajapettu pracodayāt // ToT_3.52 //
gāyatrīṃ prapaṭhed dhīmān $ trivāraṃ jalamutkṣipet &
tato japenmahāmantraṃ % gāyatrīṃ paramākṣarīm // ToT_3.53 //
aṅganyāsaṃ tataḥ kṛtvā $ ācamya parameśvari &
iṣṭadevīṃ maheśāni % dhyātvā tu parimaṇḍale // ToT_3.54 //
oṃ tārāyai vidmahe iti $ mahogrāyai tato vadet &
dhīmahīti tataḥ paścāt % tato devi pracodayāt // ToT_3.55 //
prāṇāyāmaṃ tataḥ kṛtvā $ cāṣṭottaraśataṃ japet &
sūtrākāreṇa deveśi % pūjāvidhirihocyate // ToT_3.56 //
svastivācanasaṃkalpaṃ $ ghaṭaṃ saṃsthāpya yatnataḥ &
mantreṇācamanaṃ kāryaṃ % sāmānyārghyaṃ tato nyaset // ToT_3.57 //
tajjalair dvāram abhyukṣya $ dvārapūjāṃ samācaret &
trividhaṃ vighnam utsārya % bhūtāpasaraṇaṃ tataḥ // ToT_3.58 //
āsanaṃ ca samabhyarcya $ gurudevaṃ namet sudhīḥ &
karaśuddhiṃ ca tālaṃ ca % trayaṃ digbandhanaṃ tataḥ // ToT_3.59 //
vahninā veṣṭanaṃ kāryaṃ $ bhūtaśuddhim athācaret &
mātṛkāyāḥ ṣaḍaṅgaṃ ca % kuryād āntaramātṛkām // ToT_3.60 //
mātṛkādhyānam uccārya $ bāhye tu mātṛkāṃ nyaset &
pīṭhanyāsaṃ tataḥ kṛtvā % prāṇāyāmaṃ samācaret // ToT_3.61 //
ṛṣyādikaṃ karāṅgaṃ ca $ varṇanyāsaṃ samācaret &
ṣoḍhānyāsaṃ tato devi % vyāpakaṃ tadanantaram // ToT_3.62 //
evaṃ samāhitamanās $ tattvanyāsaṃ samācaret &
bījanyāsaṃ tato devi % vyāpakaṃ vinyaset sudhīḥ // ToT_3.63 //
mūlena saptadhā dhyānaṃ $ mānasaiḥ pūjanaṃ caret &
viśeṣārghyaṃ pīṭhapūjāṃ % punardhyānaṃ sanetrakam // ToT_3.64 //
mudrādidarśanaṃ kāryam $ āvāhanaṣaḍaṅgakam &
dhenvādikaṃ tataḥ prāṇa- % pratiṣṭhāṃ mūlapūjanam // ToT_3.65 //
ājñāprārthanamaṅgāni $ kālyādīn paripūjayet &
brāhmyādīnasitāṅgādīn % mahākālaṃ prapūjayet // ToT_3.66 //
khaḍgādīn gurupaṅktiṃ ca $ punardevīṃ prapūjayet &
balidānaṃ tato homaṃ % prāṇāyāmaṃ tato japam // ToT_3.67 //
japaṃ samarpayeddhīmān $ prāṇāyāmaṃ tataścaret &
etasmin samaye devi % kāraṇādīn samāharet // ToT_3.68 //
arghyaṃ dattvā maheśāni $ cātmānaṃ ca samarpayet &
stutiṃ ca kavacaṃ smṛtvā % cāṣṭāṅgaṃ praṇamet sudhīḥ // ToT_3.69 //
śivo'ham iti saṃcintya $ saṃhāreṇa visarjayet &
aiśānyāṃ maṇḍalaṃ kṛtvā % cāṇḍālyucchiṣṭapūrvikām // ToT_3.70 //
arghyaṃ saṃdhārya śirasi $ candanaṃ tu lalāṭake &
naivedyaṃ kiṃcit svīkṛtya % viharecca nijecchayā // ToT_3.71 //
saṃkṣepapūjāmathavā $ kuryānmantrī samāhitaḥ &
ādau ṛṣyādikaṃ nyāsaṃ % karaśuddhistataḥ param // ToT_3.72 //
aṅgulīvyāpakanyāsau $ hṛdādinyāsa eva ca &
tālatrayaṃ ca digbandhaḥ % prāṇāyāmastataḥ param // ToT_3.73 //
dhyānaṃ mānasayāgaṃ ca $ arghyasthāpanameva ca &
pīṭhapūjāṃ punardhyānaṃ % tataścāvāhanaṃ caret // ToT_3.74 //
jīvanyāsaṃ tataḥ kṛtvā $ pūjayet paradevatām &
aṅgapūjāṃ ca kālyādīn % brāhmyādīṃścāṣṭabhairavān // ToT_3.75 //
mahākālaṃ pūjayitvā $ gurupaṅktiṃ yajettataḥ &
khaḍgādīn pūjayitvā tu % punardevīṃ prapūjayet // ToT_3.76 //
prāṇāyāmaṃ tataḥ kṛtvā $ pūjayet sādhakāgraṇīḥ &
devyā haste japaphalaṃ % samarpaṇamathācaret // ToT_3.77 //
prāṇāyāmaṃ tataḥ kṛtvā $ cāṣṭāṅgaṃ praṇamet sudhīḥ &
stutiṃ ca kavacaṃ smṛtvā % viśeṣārghyaṃ pradāpayet // ToT_3.78 //
ātmasamarpaṇaṃ kṛtvā $ saṃhāreṇa visarjayet &
aiśānyāṃ maṇḍalaṃ kṛtvā % cāṇḍālyucchiṣṭapūrvikām \
naivedyaṃ kiṃcit svīkṛtya # viharecca nijecchayā // ToT_3.79 //


Toḍalatantra, Caturthaḥ paṭalaḥ
devī uvāca
śrutā pūjā kālikāyās $ tārāyā vada sāmpratam &
yasyāḥ prasaṅgamātreṇa % vācaś cittāyate nṛṇām // ToT_4.1 //
īśvara uvāca
śṛṇu cārvaṅgi subhage $ tārāyāḥ pūjanaṃ mahat &
mantreṇācamanaṃ kṛtvā % gurudevaṃ namettataḥ // ToT_4.2 //
jalaṃ saṃśodhya hastau ca $ pādau ca kṣālayettataḥ &
mantreṇācamanaṃ kṛtvā % tataḥ pīṭhaṃ vicintayet // ToT_4.3 //
śikhāṃ baddhvā tato devi $ trividhaṃ vighnanāśanam &
bhūmyāsanaṃ ca saṃśodhya % vastre granthiṃ vidhāya ca // ToT_4.4 //
kāyavākśodhanaṃ kṛtvā $ tataḥ puṣpaviśodhanam &
yantraṃ kṛtvā sādhakendraḥ % sāmānyārghyaṃ ca vinyaset // ToT_4.5 //
dvārapālāṃśca saṃpūjya $ pīṭhapūjāṃ samārabhet &
pīṭhaśaktīśca lakṣmyādyās % tataḥ pīṭhamanuṃ japet // ToT_4.6 //
bhūtaśuddhiṃ pravakṣyāmi $ viśeṣamiha yadbhavet &
kūrcayuktena haṃsena % pūrakeṇa sureśvari // ToT_4.7 //
kuṇḍalyā saha cātmānaṃ $ caturviṃśatibījakam &
tatra līnāni deveśi % paramātmani sādhakaḥ // ToT_4.8 //
māyayā saṃdahet pāpaṃ $ puruṣaṃ kajjalaprabham &
kumbhakena varārohe % bhasma kuryād vicakṣaṇaḥ // ToT_4.9 //
vadhūbījena deveśi $ bhasmanā saha recayet &
pūrakeṇa tu kūrcena % lalāṭe'mṛtasaṃcayam // ToT_4.10 //
cintayet parameśāni $ kumbhakenāmṛtāmbudhim &
āṃ hrīṃ kroṃ vahnibījāntaṃ % hṛdi caikādaśaṃ japet // ToT_4.11 //
tatastu cintayed dhīmān $ oṃkārād raktapaṅkajam &
tasyopari punardhyāyet % huṃkāraṃ nīlasaṃnibham // ToT_4.12 //
tasyopari punar dhyāyed $ bījabhūṣitakartṛkām &
tasyopari paraṃ binduṃ % śivarūpaṃ ca avyayam // ToT_4.13 //
vālukāyāḥ sahasraika- $ bhāgaṃ binduṃ sudurlabham &
bindumadhye maṇidvīpaṃ % śatayojanavistṛtam // ToT_4.14 //
bindumadhye paraṃ jyotir $ budbudākāramaṇḍalam &
yathaiva budbude devi % pratibimbaṃ prapaśyati // ToT_4.15 //
tathā nirīkṣaṇaṃ kāryaṃ $ prakuryājjñānacakṣuṣā &
maṇidvīpaṃ tu tanmadhye % suvarṇavālukāmayam // ToT_4.16 //
parito bhāvayenmantrī $ parikhāto manoharam &
madhye kalpadrumaṃ dhyāyed % ātmānaṃ tāriṇīmayam // ToT_4.17 //
udyadādityasaṃkāśaṃ $ jyotirmaṇḍalamuttamam &
caturdvārasamāyuktaṃ % hemaprākārabhūṣitam // ToT_4.18 //
bahucāmaraghaṇṭādi- $ devakanyāsuśobhitam &
mandavāyusamāyuktaṃ % gandhadhūpair alaṃkṛtam // ToT_4.19 //
tanmadhye vedikāṃ dhyāyen $ nānāratnopaśobhitām &
suvarṇasūtraracitaṃ % cintayecchattram uttamam // ToT_4.20 //
tadadhaścintayenmantrī $ ratnasiṃhāsanaṃ priye &
tatra devīṃ cintayecca % yathoktadhyānayogataḥ // ToT_4.21 //
yogasāre yathoktaistu $ upacāraiḥ prapūjayet &
prāṇāyāmaṃ tataḥ kṛtvā % ṛṣyādinyāsamācaret // ToT_4.22 //
varṇanyāsaṃ tataḥ kṛtvā $ karāṅganyāsamācaret &
tālatrayaṃ choṭikābhir % daśadigbandhanaṃ caret // ToT_4.23 //
ṣoḍhānyāsaṃ tataḥ kṛtvā $ vyāpakaṃ tadanantaram &
viśeṣārghyaṃ ca saṃsthāpya % pañcatattvaṃ viśodhayet // ToT_4.24 //
sudhādevīṃ samānīya $ pañcīkaraṇamācaret &
kumbhe puṣpaṃ samādāya % trikoṇe triḥ prapūjayet // ToT_4.25 //
vāmadehaṃ tridhā coktvā $ khecarīṃ daśadhā japet &
tathā cānandagāyatrīm % ṛcaṃ ca trir japet sudhīḥ // ToT_4.26 //
brahmaśāpaṃ śukraśāpaṃ $ kṛṣṇaśāpaṃ sureśvari &
digjapānnāśayeddhīmān % tato mantratrayaṃ japet // ToT_4.27 //
churikāṃ cāmṛtaṃ caiva $ prītisaṃrakṣaṇīṃ tathā &
pāvamānaṃ ca trir japtvā % śoṣaṇādīn samācaret // ToT_4.28 //
vāruṇaṃ trir japeddevi $ cāmṛtaṃ saptadhā japet &
vidyātattve dhenumudrāṃ % pradarśya mūlamaṣṭadhā // ToT_4.29 //
kuṇḍalinīṃ samutthāpya $ śivo'haṃ bhāvayettataḥ &
māṃsaṃ mīnaṃ śodhayitvā % mudrāśodhanamācaret // ToT_4.30 //
śaktiṃ ca kulapuṣpaṃ ca $ śodhayet sādhakottamaḥ &
devān pitṝn ṛṣīṃścaiva % tarpayediṣṭadevatām // ToT_4.31 //
śodhitaṃ dravyamādāya $ viśeṣārghye vinikṣipet &
tato brahmamayaṃ dhyātvā % pūjādhyānaṃ samācaret // ToT_4.32 //
nāsārandhrāt samānīya $ pīṭhe puṣpaṃ nidhāya ca &
tataścāvāhanaṃ kṛtvā % pañcamudrāḥ pradarśayet // ToT_4.33 //
ṣaḍaṅgena ca sampūjya $ punarmudrāṃ pradarśayet &
jīvanyāsaṃ tataḥ kṛtvā % upacāraiḥ prapūjayet // ToT_4.34 //
ṣaḍaṅgāni ca sampūjya $ akṣobhyaṃ pūjayedadhaḥ &
gurupaṅktiṃ pūjayitvā % daśamūleṣu pūjayet // ToT_4.35 //
mahāpūrvāṃś ca kālyādīn $ yajedvairocanādikān &
punardevīṃ prapūjyātha % baliṃ dadyādvicakṣaṇaḥ // ToT_4.36 //
prāṇāyāmaṃ tataḥ kṛtvā $ mantradhyānaṃ samācaret &
japaṃ kṛtvā maheśāni % devyā haste samarpayet // ToT_4.37 //
prāṇāyāmaṃ punaḥ kṛtvā $ tattvasvīkāramācaret &
tasmai dattvā svayaṃ nītvā % prajapet sādhakāgraṇīḥ // ToT_4.38 //
pītvā pītvā japitvā ca $ muktaḥ koṭijanaiḥ saha &
pratipātre japenmantram % aṣṭottaraśataṃ sudhīḥ // ToT_4.39 //
stutiṃ ca kavacaṃ smṛtvā $ cāṣṭāṅgaṃ praṇamet sudhīḥ &
viśeṣārghyaṃ pradātavyam % ātmānaṃ ca samarpayet // ToT_4.40 //
rudrarūpī svayaṃ bhūtvā $ saṃhāreṇa visarjayet &
yonimudrāṃ tato baddhvā % kṣamasveti visarjayet // ToT_4.41 //
aṅganyāsaṃ maheśāni $ prāṇāyāmaṃ tataḥ param &
aiśānyāṃ maṇḍalaṃ kṛtvā % nirmālyena prapūjayet // ToT_4.42 //
nirmālyavāsinīṃ ṅe'ntāṃ $ caṇḍeśvaryai namo namaḥ &
nirmālyaṃ dhārayet śīrṣe % candanaṃ ca lalāṭake // ToT_4.43 //
gurusthāne likhed yantraṃ $ vicared bhairavo yathā &
saṃkṣepapūjanaṃ devi % mānasaṃ tattvavarjitam // ToT_4.44 //
atroktamācaredatra $ nānyat saṃcārayet sudhīḥ &
anyatsaṃcāraṇāddevi % kruddhā bhavati tāriṇī // ToT_4.45 //
tattvajñānaṃ ca mānaṃ ca $ śaktimātre hi pārvati &
ityetat kathitaṃ devi % kimanyat śrotumicchasi // ToT_4.46 //


Toḍalatantra, Pañcamaḥ paṭalaḥ
śrīdevī uvāca
tvatprasādānmahādeva $ pavitrāhaṃ na cānyathā &
śambhunāthārcanaṃ deva % śrotum icchāmi sāmpratam // ToT_5.1 //
śiva uvāca
śṛṇu pārvati vakṣyāmi $ yanmāṃ tvaṃ paripṛcchasi &
nakulīśaṃ samuddhṛtya % manusvaravibhūṣitam // ToT_5.2 //
bindunādakalāyuktaṃ $ prāsādākhyaṃ mahāmanum &
asya mantrasya māhātmyam % ūrdhvāmnāye mayoditam // ToT_5.3 //
namaskāraṃ samuddhṛtya $ vāntaṃ netravibhūṣitam &
vāruṇaṃ mukhavṛttaṃ ca % vāyuṃ lalāṭasaṃyutam // ToT_5.4 //
ayaṃ pañcākṣaro mantraḥ $ pañcāmnāyaphalapradaḥ &
praṇavādi yadā devi % tadā mantraṃ ṣaḍakṣaram // ToT_5.5 //
prāsādākhyaṃ samuddhṛtya $ ardhanārīśvarāya ca &
punaḥ prāsādamuddhṛtya % mantraṃ paramagopanam // ToT_5.6 //
evaṃ bahuvidhākāraṃ $ vigrahaṃ me nagātmaje &
kaṇṭhe tu garalaṃ devi % na kalau bhāvayet kvacit // ToT_5.7 //
yadīcchedātmano mṛtyuṃ $ yadi unmattam icchati &
tadaiva sahasā devi % nīlakaṇṭham upāsate // ToT_5.8 //
duradṛṣṭavaśād devi $ nīlakaṇṭhastavādikam &
karoti kārayedvāpi % mama hatyāṃ karoti saḥ // ToT_5.9 //
ata eva maheśāni $ sa pāpiṣṭho na cānyathā &
niṣiddhācaraṇaṃ pāpaṃ % karoti yadi pāmaraḥ // ToT_5.10 //
putradārādhanaṃ tasya $ nāśameti na saṃśayaḥ &
kaṇṭhe tu garalaṃ devi % yadi pūjāparo bhavet // ToT_5.11 //
ihaloke daridraḥ syān $ mṛte śūkaratāṃ vrajet &
nīlakaṇṭhasya yanmantraṃ % yadi kuryāt puraskriyām // ToT_5.12 //
pakṣāntare maheśāni $ tasya mṛtyurna cānyathā &
śṛṇu devi pravakṣyāmi % pārthivaṃ śivapūjanam // ToT_5.13 //
tatrādau parameśāni $ gurudevaṃ namet sudhīḥ &
oṃ harāya namaskāraṃ % mṛttikāmāharet sudhīḥ // ToT_5.14 //
maheśvarāya namaskāraṃ $ liṅgaṃ nirmāya yatnataḥ &
śūlapāṇe ihoccārya % susaṃpratiṣṭhito bhava // ToT_5.15 //
anena manunā devi $ jīvanyāso vidhīyate &
śakāraṃ bindusaṃyuktaṃ % dīrghamuktaṃ ṣaḍaṅgakam // ToT_5.16 //
tasya dhyānaṃ pravakṣyāmi $ śṛṇuṣva susamāhitā &
oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ % ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam \
padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛttiṃ vasānaṃ # viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram // ToT_5.17 //
puṣpaṃ śirasi saṃdhārya $ mānasaiḥ pūjanaṃ caret &
punardhyātvā maheśāni % śive puṣpaṃ nidhāya ca // ToT_5.18 //
pinākadhṛgiti coccārya $ ihāgaccha dvayaṃ vadet &
iha tiṣṭha tato dvaṃdvaṃ % saṃnidhehi dvayam iha // ToT_5.19 //
iha sanni tato ruddha- $ svaśabdaṃ ca tato vadet &
yāvat pūjāṃ samuccārya % tataścaivaṃ karomyaham // ToT_5.20 //
snānīyaṃ ca paśupatiṃ $ ṅeyuktaṃ ca namaścaret &
vedādyaṃ yojayeddevi % brāhmaṇaḥ sādhakottamaḥ // ToT_5.21 //
etat pādyaṃ maheśāni $ ṣaḍakṣaramanuṃ tataḥ &
namaskāraṃ samuccārya % sarvaṃ dadyād vicakṣaṇaḥ // ToT_5.22 //
pūjayitvā maheśāni $ cāṣṭamūrtiṃ prapūjayet &
śarvo bhavastathā rudra % ugro bhīmaḥ paśoḥ patiḥ // ToT_5.23 //
mahādevaṃ ca īśānaṃ $ ṅeyutaṃ kuru yatnataḥ &
kṣitiṃ jalaṃ tathā cāgniṃ % vāyuṃ cākāśameva ca // ToT_5.24 //
yajamānaṃ tathā somaṃ $ sūryaṃ ca mūrtinā saha &
sarvatra ṅeyutaṃ kṛtvā % pūjayet sādhakottamaḥ // ToT_5.25 //
praṇavādinamo'ntena $ vāmāvartena pūjayet &
mūrtayo'ṣṭau śivasyaitāḥ % pūrvādikramayogataḥ // ToT_5.26 //
āgneyyāntāḥ prapūjyātha $ vidyāṃ liṅgiśivaṃ yajet &
aṣṭottarasahasraṃ vā % śataṃ vā prajapettataḥ // ToT_5.27 //
guhyātiguhyagoptā tvaṃ $ gṛhāṇāsmatkṛtaṃ japam &
siddhirbhavatu me deva % tvatprasādānmaheśvara // ToT_5.28 //
tatastoyaṃ samādāya $ japaṃ caiva samarpayet &
mukhavādyaṃ tataḥ kṛtvā % cāṣṭāṅgaṃ praṇamet sudhīḥ // ToT_5.29 //
saṃhāreṇa mahādeva $ kṣamasveti visarjayet &
evaṃ pūjā prakartavyā % śaktimantrān yajed yadi // ToT_5.30 //
prāsādādīn mahāmantrān $ yadi dīkṣāparo bhavet &
śaktidīkṣā na kartavyā % kadācidapi mohataḥ // ToT_5.31 //
sa śaiva iti vikhyātaḥ $ sarvatantreśvaro bhavet &
athātaḥ sampravakṣyāmi % sūtraṃ paramagopanam // ToT_5.32 //
haro maheśvaraścaiva $ śūlapāṇiḥ pinākadhṛk &
paśupatiḥ śivaścaiva % mahādeva iti kramāt // ToT_5.33 //
aṣṭamūrtis tato devi $ pūjayet sādhakottamaḥ &
tato japenmaheśāni % mukhavādyaṃ tataḥ param // ToT_5.34 //
etadanyanna kartavyaṃ $ śaktidīkṣāparo yadi &
niṣiddhācaraṇāddevi % pāpabhāg jāyate naraḥ // ToT_5.35 //
nyūnādhikaṃ mahādevi $ yadi pūjādikaṃ caret &
sa guruṃ cāpi śiṣyaṃ ca % śivahatyāṃ prayacchati // ToT_5.36 //
nyūnādhikaṃ maheśāni $ yadi caikākṣaraṃ bhavet &
varṇasaṃkhyā maheśāni % brahmahatyā bhaviṣyati // ToT_5.37 //
ata eva sa pāpiṣṭhaḥ $ satyaṃ satyaṃ sureśvari &
evaṃ pūjāṃ vidhāyādau % tataścānyaṃ prapūjayet // ToT_5.38 //
ādau śivaṃ pūjayitvā $ śaktipūjā tataḥ param &
yat kiṃcid upacāraṃ hi % tasya kiṃcinnivedayet // ToT_5.39 //
anyathā mūtravat sarvaṃ $ gaṅgātoyaṃ bhaved yadi &
ata eva maheśāni % ādau liṅgaṃ prapūjayet // ToT_5.40 //
śivasnānodakaṃ devi $ mūrdhni saṃdhārayed yadi &
satyaṃ satyaṃ maheśāni % śivatulyo na saṃśayaḥ // ToT_5.41 //
śivarūpī svayaṃ bhūtvā $ devīpūjāṃ samācaret &
śaivavaiṣṇavadaurgārka- % gāṇapatyaindradīkṣitaḥ // ToT_5.42 //
ādau liṅgaṃ pūjayitvā $ yadi cānyat prapūjayet &
tatphalaṃ koṭiguṇitaṃ % satyaṃ satyaṃ na saṃśayaḥ // ToT_5.43 //
anyadevaṃ pūjayitvā $ śivaṃ paścād yajed yadi &
tasya pūjāphalaṃ caiva % bhujyate yakṣarākṣasaiḥ // ToT_5.44 //
iti te kathitaṃ kānte $ tantrāṇāṃ sāramuttamam &
bahu kiṃ kathyate devi % bhūyaḥ kiṃ śrotumicchasi // ToT_5.45 //

Toḍalatantra, ṣaṣṭhaḥ paṭalaḥ
śrīdevī uvāca
śrutaṃ mahākālikāyā $ mantraṃ paramagopanam &
saṃkṣepaṃ kathitaṃ nātha % vāsanāṃ vada māṃ prati // ToT_6.1 //
śrīśiva uvāca
śṛṇu devi mahāmantra- $ vāsanāṃ sarvasiddhidām &
yasyāḥ śravaṇamātreṇa % mantrāḥ siddhā bhavanti hi // ToT_6.2 //
kakārasyordhvakoṇeṣu $ prāṇo vāyuḥ pratiṣṭhitaḥ &
apāno vāyukoṇe ca % samāno madhyadeśataḥ // ToT_6.3 //
udāno 'ṅkuśakoṇe ca $ mātrāyāṃ vyāna eva ca &
bījaṃ tu kālikārūpaṃ % prakāraṃ śṛṇu pārvati // ToT_6.4 //
kalābhāge jaṭājūṭaṃ $ keśaṃ ca parameśvari &
bindumastakabhālaṃ tu % nāsā netraṃ ca pārvati // ToT_6.5 //
śrotrayugmaṃ tathā vaktraṃ $ skandanād avyavasthitam &
caturbāhuṃ tathā dehaṃ % stanadvaṃdvaṃ kaṭidvayam // ToT_6.6 //
hṛdayaṃ jaṭharaṃ pādaṃ $ tathā sarvāṅguliḥ śive &
brahmarūpaṃ kakāraṃ ca % sarvāṅgaṃ tanusaṃśayaḥ // ToT_6.7 //
śakāraṃ kāmarūpaṃ ca $ yonirūpaṃ na cānyathā &
candrasūryāgnirūpaṃ ca % rephaṃ paramadurlabham // ToT_6.8 //
sarvāṅgadyotanaṃ tejo $ jagadānandarūpakam &
bindunirvāṇadaṃ nādaṃ % mahāmokṣapradaṃ sadā // ToT_6.9 //
sarvavighnaharaṃ devi $ kakāraṃ toyarūpakam &
sarvapāpaharaṃ rephaṃ % tasmād vahnirna cānyathā // ToT_6.10 //
īkāraṃ parameśāni $ śaktiṃ cāvyayarūpiṇīm &
mahāmokṣapradā devī % tasmānmāyā prakīrtitā // ToT_6.11 //
kakāraṃ brahmarūpaṃ ca $ makāraṃ viṣṇurūpakam &
rephaḥ saṃhārarūpatvāc % chivarūpo na cānyathā // ToT_6.12 //
brahmaviṣṇuśivaḥ sākṣāt $ kakāraṃ parameśvari &
anuccāryaṃ tadeva syād % vinā māyāyutaṃ śive // ToT_6.13 //
māyāyuktaṃ yadā devi $ tadā muktipradaṃ mahat &
ata eva maheśāni % māyāśaktirnigadyate // ToT_6.14 //
kakāraṃ dharmadaṃ devi $ īkāraścārthadāyakam &
rakāraṃ kāmadaṃ kānte % makāraṃ mokṣadāyakam // ToT_6.15 //
ekatroccāraṇāddevi $ nirvāṇamokṣadāyinī &
māhātmyaṃ devadeveśi % kiṃ vaktuṃ śakyate mayā // ToT_6.16 //
jihvākoṭisahasreṇa $ vaktrakoṭiśatena ca &
janmāntarasahasreṇa % varṇituṃ naiva śakyate // ToT_6.17 //
vidhivallakṣajāpena $ puraścaraṇam ucyate &
etadrūpaṃ mahāmāyāṃ % kūrcabījaṃ tu sundari // ToT_6.18 //
vāgbhavaṃ praṇavaṃ devi $ etadrūpaṃ na saṃśayaḥ &
agnijāyā mahāvidyā % etadrūpaṃ na saṃśayaḥ // ToT_6.19 //
drutasiddhipradā vidyā $ vahnijāyā parā manuḥ &
sambodhanapadenaiva % sadā saṃnidhikāriṇī // ToT_6.20 //
atha vakṣye mahāvidyā- $ puraścaraṇam uttamam &
kathitaṃ mantrarājasya % tripuraścaraṇaṃ śṛṇu // ToT_6.21 //
divā lakṣaṃ japenmantraṃ $ haviṣyāśī jitendriyaḥ &
divyavīramate devi % rātrau lakṣaṃ japet sudhīḥ // ToT_6.22 //
atha ṣaḍakṣarasyāsya $ śṛṇu devi puraskriyām &
divyavīramatenaiva % viṃśatyekena pārvati // ToT_6.23 //
tathā ca tryakṣaraṃ mantraṃ $ prajapet sādhakāgraṇīḥ &
dhyānapūjādikaṃ sarvaṃ % samānaṃ vīravandite // ToT_6.24 //
etasyāḥ sadṛśī vidyā $ phaladā nāsti yogini &
sarvamantrasya caitanyaṃ % śṛṇu pārvati sādaram // ToT_6.25 //
sahasrāre mahāpadme $ bindurūpaṃ paraṃ śivam &
kuṇḍalinīṃ samutthāpya % haṃsena manunā sudhīḥ // ToT_6.26 //
nāsāgre yā sthirā dṛṣṭir $ jāyate parameśvari &
tadaiva mantracaitanyaṃ % kuṇḍalīcakragaṃ bhavet // ToT_6.27 //
sahasrāre mahāpadme $ kuṇḍalyā sahitaṃ gurum &
bhāvayet sarvamantrāṇāṃ % caitanyaṃ jāyate priye // ToT_6.28 //
tadaiva prajapenmantraṃ $ siddhidaṃ nātra saṃśayaḥ &
śrīdevī uvāca
idānīṃ tāriṇīmantra- % vāsanāṃ vada śaṃkara \
kālikā mokṣadā nityā # tāriṇī bhavavāridhau // ToT_6.29 //
śrīśaṃkara uvāca
kalākeśaṃ maheśāni $ bindumastakamīritam &
nādaṃ ca vaktraṃ bhālaṃ ca % nāsāṃ netraṃ ca pārvati // ToT_6.30 //
bhujacatuṣṭayaṃ dehaṃ $ stanadvaṃdvaṃ ca vakṣasam &
makāreṇa tu deveśi % pṛṣṭhaṃ caiva kaṭidvayam // ToT_6.31 //
takāreṇa yonideśaṃ $ gudaṃ pādadvayaṃ tathā &
sarvāṅgulīr nakhaṃ caiva % bhāvayet sādhakottamaḥ // ToT_6.32 //
candrasūryātmakaṃ rephaṃ $ vahnibījaṃ na cānyathā &
sarvā nāḍyastathā jyotī % romaṃ ca bhūṣaṇādikam // ToT_6.33 //
śakāraṃ ca mahāmāyā $ śaktirūpaprakāśinī &
mūrdhādipādaparyantaṃ % śaktibījaṃ sudurlabham // ToT_6.34 //
asya mantrasya māhātmyaṃ $ kiṃ mayā kathyate'dhunā &
aśvamedhasahasrāṇi % vājapeyaśatāni ca // ToT_6.35 //
kāśyāditīrthaṃ deveśi $ sārdhakoṭibhuvātmakam &
pūrṇāṃ śasyena deveśi % saptadvīpāṃ vasuṃdharām // ToT_6.36 //
merutulyasuvarṇaṃ tu $ brāhmaṇe vedapārage &
sadakṣiṇaṃ vrataṃ sarvaṃ % caturvedasuvistaram // ToT_6.37 //
gāṃ caiva bhūmisaṃsthaṃ ca $ hastyaśvaṃ ca tathaiva ca &
balidānaṃ maheśāni % pitṛyajñaṃ tathaiva ca // ToT_6.38 //
vihitaṃ ca mahāpuṇyaṃ $ yaduktaṃ śāstravedibhiḥ &
sakṛjjapānmaheśāni % kalāṃ nārhanti ṣoḍaśīm // ToT_6.39 //
ekoccāreṇa deveśi $ kiṃ punarbrahma kevalam &
sṛṣṭisthitilayādīnāṃ % kartāro nātra saṃśayaḥ // ToT_6.40 //
saguṇaṃ nirguṇaṃ sākṣāt $ nirākāraṃ ca mūrtimat &
vaikharīyaṃ mahāvidyā % varṇāśritā suniścalā // ToT_6.41 //
yato nirakṣaraṃ vastu $ atastārā prakīrtitā &
brahmavidyāsvarūpeyaṃ % bhogamokṣaphalapradā // ToT_6.42 //
janmakoṭisahasreṇa $ varṇituṃ naiva śakyate &
pañcavaktreṇa deveśi % kiṃ mayā kathyate'dhunā // ToT_6.43 //
ekākṣarī mahāvidyā $ triṣu lokeṣu pūjitā &
ekākṣarīvihīno yo % mantraṃ gṛhṇāti pārvati // ToT_6.44 //
kalpakoṭisahasreṇa $ tasya siddhirna jāyate &
sakāro viṣṇurūpaśca % takāraśca prajāpatiḥ // ToT_6.45 //
rephaḥ saṃhārarūpatvāc $ chivaḥ sākṣānna saṃśayaḥ &
yā cādyā paramā vidyā % sā māyā paramā kalā // ToT_6.46 //
nirākāraṃ paraṃ jyotir $ binduṃ cāvyayasaṃjñakam &
binduśabdena śūnyaṃ syāt % tathā ca guṇasūcakam // ToT_6.47 //
binducakrāmṛtā devi $ plavantī cārdhamātrayā &
ardhamātrākṛtirnādo % vyāpako viśvapālakaḥ // ToT_6.48 //
yatheyaṃ vaikharī vidyā $ kūrcavidyā tathaiva ca &
māhātmyaṃ caiva pūjāyāṃ % bhedo nāsti sureśvari // ToT_6.49 //
satāraṃ ca tathā binduṃ $ māyā pañcākṣarī parā &
vibhakte cākṣare caiva % kriyate mūrtikalpanā // ToT_6.50 //
sārdhapañcākṣarī vidyā $ tāriṇī mūrtimat svayam &
tadrūpaṃ pakṣirūpaṃ hi % vāgbhavaśca haripriyām // ToT_6.51 //
praṇavaṃ kāmabījaṃ tu $ gaganaś ca śivaṃ śive &
astrabījaṃ tadeva syād % vahnijāyāṃ sureśvari // ToT_6.52 //
sambodhanapadenaiva $ sadā saṃnidhikāriṇī &
pañcākṣareṇa deveśi % tāriṇī kāmarūpiṇī // ToT_6.53 //
tathā pañcākṣaraṃ paśya $ brahmaviṣṇuśivātmakam &
śaktirūpaṃ nirākāraṃ % tathā pañcākṣareṇa tu // ToT_6.54 //
yathā pañcākṣarī vidyā $ tathā vidyā ṣaḍakṣarī &
tathaiva ṣoḍaśī vidyā % tathā vidyā ca vyakṣarī // ToT_6.55 //
tathaivāṣṭākṣarī vidyā $ tathā navākṣarī parā &
māhātmyaṃ dhyānapūjāyāṃ % bhedo nāsti sureśvari // ToT_6.56 //
atisnehena deveśi $ kiṃ mayā na prakāśitam &
prāṇānte'pi paśoragre % vaikharīṃ na prakāśayet // ToT_6.57 //


Toḍalatantra, Saptamaḥ paṭalaḥ
śrīdevī uvāca
mahāyogamayī devī $ khecarī paramā kalā &
yogajñānaṃ vinā siddhir % nāsti satyaṃ sureśvara // ToT_7.1 //
brūhi me devadeveśa $ kṣudrabrahmāṇḍamadhyataḥ &
kimādhāre sthitā nātha % saptadvīpā vasuṃdharā // ToT_7.2 //
samudrasaptakaṃ nātha $ kimākāraṃ pratiṣṭhati &
mūlādhāre mahīcakre % saṃsthitā mānavādayaḥ // ToT_7.3 //
kṣudrarūpā janāḥ sarve $ kimākāreṇa saṃsthitāḥ &
svakīyāṅgulimānena % mārutaṃ kathaya prabho // ToT_7.4 //
śrīśiva uvāca
mūlādhāre sthitā devi $ saptadvīpā vasuṃdharā &
valayākārarūpeṇa % samudrāḥ sapta saṃsthitāḥ // ToT_7.5 //
jambudvīpaṃ madhyadeśe $ tadbāhye lavaṇāmbudhiḥ &
śākadvīpaṃ maheśāni % tadbāhye dadhisāgaraḥ // ToT_7.6 //
tadbāhye śālmalīdvīpaṃ $ sāgaro dugdhatadbahiḥ &
tadbāhye pāṭalādvīpaṃ % tadbāhye tu jalāntakaḥ // ToT_7.7 //
pṛthivyāṃ vartate devi $ yadrūpā mānavādayaḥ &
tena rūpeṇa deveśi % mūlādhāre tu jantavaḥ // ToT_7.8 //
ṣaṇṇavatyaṅgulaṃ devi $ mārutaṃ parikīrtitam &
mārtaṇḍasthitimānaṃ tu % adhikaṃ parikīrtitam // ToT_7.9 //
śrīdevī uvāca
kiyad bhuvaṃ tu brahmāṇḍaṃ $ vada bhūtalavāsinaḥ &
aṅgulyekena kiṃ mānaṃ % kathayasva dayānidhe // ToT_7.10 //
śrīśiva uvāca
aṅgulyekena deveśi $ sahasrābdaṃ prajāyate &
ṣaṇṇavatisahasrābdaṃ % bhaved bhūtalavāsinaḥ // ToT_7.11 //
pādāṅguṣṭhādigulphāntaṃ $ priye randhrasahasrakam &
randhraṃ candrasahasrābdaṃ % gulphādijānusaṃdhiṣu // ToT_7.12 //
jānvādigudaparyantaṃ $ mānaṃ viṃśasahasrakam &
mūlādhārādiliṅgāntaṃ % caturvarṣasahasrakam // ToT_7.13 //
liṅgādinābhiparyantaṃ $ bhavedṛṣisahasrakam &
nābhyādihṛdayāntaṃ ca % grahasaṃkhyasahasrakam // ToT_7.14 //
hṛdādikaṇṭhaparyantam $ ṛṣisaṃkhyasahasrakam &
viśuddhādikamājñāntaṃ % mānaṃ rudrasahasrakam // ToT_7.15 //
ājñācakrācchivāntaṃ vai $ diksahasraṃ sureśvari &
sūryasaṃkhyāsahasraṃ tu % samīraścādhikaḥ smṛtaḥ // ToT_7.16 //
śarīrasahakāreṇa $ hāso vṛddhiśca jāyate &
ṣaḍguṇo ratikāle ca % triguṇo bhojanādbahiḥ // ToT_7.17 //
dhamane cāṣṭadhā proktaḥ $ samīro vṛddhitāṃ gataḥ &
sadguror upadeśena % mantramārgeṇa pārvati // ToT_7.18 //
yadi caikāṅgulaṃ hrasvaṃ $ sahasrābdaṃ sa jīvati &
evaṃ krameṇa deveśi % samatā yadi vā bhavet // ToT_7.19 //
jitvā mṛtyuṃ maheśāni $ śambhuvad viharet kṣitau &
ata eva maheśāni % yonimudrā mayoditā // ToT_7.20 //
prāṇāyāmena deveśi $ tathaiva yonimudrayā &
tathaivābhyāsayogena % yadi vāyuḥ samo bhavet // ToT_7.21 //
jitvā mṛtyuṃ maheśāni $ khecaro jāyate'cirāt &
pramāṇaṃ kathitaṃ sarvaṃ % manuṣyasya priyaṃvade // ToT_7.22 //
śvāsocchvāsavikāsena $ kuṇḍalī gaganaṃ caret &
śrīdevī uvāca
idānīṃ pṛthivīmānaṃ % vada me parameśvara // ToT_7.23 //
saptasvargasthito yo yo $ yā yā śaktiḥ sthitā sadā &
tatsarvaṃ śrotumicchāmi % yadi sneho'sti māṃ prati // ToT_7.24 //
śrīśiva uvāca
mūlādhāre mahīcakre $ saṃsthitā mānavādayaḥ &
teṣāṃ mānena deveśi % cārdhaṃ caiva dvisaptatiḥ // ToT_7.25 //
dviguṇaḥ parameśāni $ tadbāhye lavaṇāmbudhiḥ &
evaṃ krameṇa deveśi % dviguṇaṃ parikīrtitam // ToT_7.26 //
ḍākinīsahito brahmā $ mūlādhāre tu sundari &
rākiṇīsahito viṣṇuḥ % svādhiṣṭhāne vyavasthitaḥ // ToT_7.27 //
lākinīsahito rudro $ maṇipūre sureśvari &
anāhate mahāpadme % kākinīsahito haraḥ // ToT_7.28 //
viśuddhākhye vasennityā $ sākinī ca sadāśivaḥ &
hākinī paraśivo devaś % cājñācakre sureśvari // ToT_7.29 //
sahasrāre mahāpadme $ viśvarūpaḥ paraḥ śivaḥ &
mahākuṇḍalinī tatra % sthitā nityā sureśvari // ToT_7.30 //
śrīdevī uvāca
kutra mūle mahāpīṭhe $ vartate parameśvara &
mūlādhārādadhobhāge % pātālaṃ kīdṛśaṃ prabho // ToT_7.31 //
śrīśiva uvāca
mūlādhāre kāmarūpaṃ $ hṛdi jālaṃdharaṃ priye &
pūrṇagirim adhobhāge % uḍḍīyānaṃ tadūrdhvake // ToT_7.32 //
vārāṇasī bhruvormadhye $ jvalantī locanatraye &
māyāvatī mukhavṛtte % kaṇṭhe cāṣṭapurī tathā // ToT_7.33 //
nābhimūle maheśāni $ ayodhyāpurī saṃsthitā &
kāñcīpīṭhaṃ kaṭīdeśe % śrīhṛṭṭaṃ pṛṣṭhadeśake // ToT_7.34 //
mūlādhārāt śataṃ caiva $ atalaṃ parikīrtitam &
sutalaṃ ca varṣaśataṃ % talātalaśataṃ priye // ToT_7.35 //
ṛṣibāṇenduvarṣāntaṃ $ saṃsthitaṃ ca mahātalam &
śatadvayāntaṃ pātālaṃ % dviśataṃ vai rasātalam // ToT_7.36 //
mūlādhārācca deveśi $ dve'ṅgulī cāntike sthite &
tayormadhye ca pātālās % tiṣṭhanti parameśvari // ToT_7.37 //
iti te kathitaṃ kānte $ yogasāraṃ samāsataḥ &
na vaktavyaṃ paśor agre % prāṇānte'pi kadācana // ToT_7.38 //


Toḍalatantra, Aṣṭamaḥ paṭalaḥ
śrīdevī uvāca
sārdhatrikoṭināḍīnām $ ālayaṃ ca kalevaram &
krameṇa śrotum icchāmi % tad vadasva mayi prabho // ToT_8.1 //
śrīśiva uvāca
lomni kūpe sapādārdha- $ koṭayaścaiva sundari &
hastāsye ca tadā pāde % 'gnilakṣanāḍayaḥ sthitāḥ // ToT_8.2 //
udare ca tathā pāyau $ pañcalakṣāḥ prakīrtitāḥ &
hṛdādisarvagātreṣu % navalakṣāḥ prakīrtitāḥ // ToT_8.3 //
atha pārśve tathā carme $ tathaiva sarvasaṃdhiṣu &
rudrānnyūnaṃ sthitaṃ lakṣaṃ % śarīre nāḍayaḥ priye // ToT_8.4 //
iḍā ca piṅgalā caiva $ suṣumnā citriṇī tathā &
brahmanāḍī ca tanmadhye % pañcanāḍyaḥ prakīrtitāḥ // ToT_8.5 //
kuhūś ca śaṅkhinī caiva $ gāndhārī hastijihvikā &
nardinī ca tathā nidrā % rudrasaṃkhyā vyavasthitā // ToT_8.6 //
etā nāḍyaḥ pareśāni $ suṣumnāyāḥ prajāyate &
śrīdevī uvāca
vedākṣivasurandhrāstu % bāṇasaṃkhyajalāntakāḥ \
kimādhāre padmamadhye # saṃsthitāḥ parameśvara // ToT_8.7 //
śrīśiva uvāca
yogapadmasya māhātmyaṃ $ mayā vaktuṃ na śakyate &
mūlādhāre padmamadhye % laṃbījaṃ cātiśobhanam // ToT_8.8 //
laṃbījasya bindumadhye $ pṛthvīcakraṃ manoharam &
valayākārarūpeṇa % samudrāḥ saptakāḥ sthitāḥ // ToT_8.9 //
śrīdevī uvāca
bindumānaṃ mahādeva $ kathayasva mayi prabho &
krameṇa yogapadmasya % pramāṇaṃ vada śaṃkara // ToT_8.10 //
śrīśiva uvāca
paramāṇutribhāgaika- $ bhāgaṃ binduṃ suvistaram &
tanmadhye sāgarāḥ sarve % saptadvīpā vasuṃdharā // ToT_8.11 //
avyayaṃ paramaṃ sūkṣmaṃ $ bindurūpaṃ paraṃ śivam &
pramāṇaṃ cāsya devasya % kiṃ vaktuṃ śakyate mayā // ToT_8.12 //
brahmalokaṃ pareśāni $ nādopari vicintayet &
ḍākinīsahito brahmā % tathaiva nivaset sadā // ToT_8.13 //
lakāraṃ pārthivaṃ bījaṃ $ śaktirūpaṃ sureśvari &
pṛthvīcakrasya madhye tu % svayambhūliṅgam adbhutam // ToT_8.14 //
sārdhatrivalayākāra- $ kuṇḍalyā veṣṭitaṃ sadā &
liṅgacchidraṃ svavaktreṇa % kuṇḍalyācchādya saṃsthitā // ToT_8.15 //
tenaiva vartate vāyur $ iḍāpiṅgalayoḥ sadā &
sahasrāradarśanāya % sadā jāgratsvarūpiṇī // ToT_8.16 //
yadaiva brahmamārgeṇa $ sahasrāre samutthitā &
tadaiva parameśāni % śvāsocchvāsavikāśanam // ToT_8.17 //
kesarasya tu madhye ca $ catuḥpattre sureśvari &
anantarūpiṇī durgā % śambhuś cānantarūpadhṛk // ToT_8.18 //
nānāsukhavilāsena $ sadā kāmena vartate &
śrīdevī uvāca
liṅgacchidraṃ samākṛṣya % saṃsthitā kuṇḍalī katham // ToT_8.19 //
kathayasva sadānanda $ sarvajñastvaṃ sureśvara &
śrīśiva uvāca
liṅgamadhye mahattejo % vahnirūpaṃ ca sundari // ToT_8.20 //
yat kiṃcid vāyuyogena $ brahmāṇḍo dahyate yataḥ &
ataḥ sā kuṇḍalī devī % mukhenācchādya saṃsthitā // ToT_8.21 //
tenaiva pārthive liṅge $ binduśaktiṃ niyojayet &
binduśaktiṃ samutthāpya % liṅgapūjā prakīrtitā // ToT_8.22 //


Toḍalatantra, Navamaḥ paṭalaḥ
śrīdevī uvāca
tripurāyā mahāmantraṃ $ nityātantre śrutaṃ mayā &
idānīṃ śrotum icchāmi % navārṇasya ca vāsanām // ToT_9.1 //
śrīśiva uvāca
bhūmiś candraḥ śivo māyā $ śaktiḥ kṛśānusādanau &
ardhacandraśca binduśca % navārṇo merurucyate // ToT_9.2 //
bhūmibījajapādeva $ bhūpatir jāyate 'cirāt &
candrabījajapādeva % mahāsaundaryamāpnuyāt // ToT_9.3 //
śivabījajapād eva $ śivavadviharet kṣitau &
ekatroccāraṇāt satyaṃ % caturvargaphalapradam // ToT_9.4 //
śrīdevī uvāca
yattvayā kathitaṃ nātha $ yogajñānādikaṃ layam &
yāvat kāmādi saṃdīpyo % bhāvayogo na labhyate // ToT_9.5 //
ūrdhvaretā mahāyogī $ tadadhaḥ śaktiyogataḥ &
brūhi me jagatāṃnātha % kathaṃ dīrghāyuṣaṃ bhavet // ToT_9.6 //
śrīśiva uvāca
śṛṇu devi pravakṣyāmi $ yena dīrghāyuṣaṃ bhavet &
śrutvā gopaya yatnena % na prakāśyaṃ kadācana // ToT_9.7 //
pūjayet kālikāṃ devīṃ $ tāriṇīṃ vātha sundarīm &
ṣoḍaśenopacāreṇa % pañcatattvena pārvati // ToT_9.8 //
dinatrayaṃ pūjayitvā $ ṣaṭcakraṃ cintayedatha &
tatastu parameśāni % mālāmantraṃ samabhyaset // ToT_9.9 //
ṣoḍaśī vā mahāpūrvā $ pattre cābhyāsamācaret &
catuṣpattre cāṣṭavāraṃ % ṣaṭpattre dvādaśaṃ japet // ToT_9.10 //
daśapattre viṃśatiṃ ca $ dvādaśe vedanetrakam &
ṣoḍaśe daśasaṃkhyaṃ tu % caturvāraṃ śruvo'ṣṭakam // ToT_9.11 //
kumbhakena japenmantraṃ $ mālāṣaṭke sureśvari &
evaṃ krameṇa deveśi % sthiramāyuryadā bhavet // ToT_9.12 //
prajapedakṣamālāyāṃ $ yena mṛtyuṃjayo bhavet &
śrīdevī uvāca
mūlacakrācchiro'ntā ca % suṣumnā parikīrtitā \
tadgarbhasthā ca yā śaktiḥ # sā devī kuṇḍarūpikā // ToT_9.13 //
sadā kuṇḍalinī devī $ pañcāśadvarṇabhūṣitā &
mālārūpā kathaṃ deva % iti me saṃśayo hṛdi // ToT_9.14 //
śrīśiva uvāca
sahasrāre mahāpadme $ bījakośe śivālaye &
haṃsena vāyuyogena % pūrakeṇa samānayet // ToT_9.15 //
sahasrāraṃ tu samprāpya $ śivaṃ dṛṣṭvā tu kāminī &
mālākāreṇa talliṅgaṃ % saṃveṣṭya kuṇḍalī sadā // ToT_9.16 //
akārādilakārāntā $ kṣakāraṃ vaktrasaṃyutam &
caramārṇaṃ sarandhraṃ ca % nijapucchena kāminī // ToT_9.17 //
bhedayitvā svapucchena $ nāgapāśaṃ tadūrdhvake &
etatkāraṇaṃ saṃvyāpya % saṃsthitā kuṇḍalī yadā // ToT_9.18 //
tadaiva prajapenmantram $ amaratvaṃ sa vindati &
recanāt kāminī devī % praviśantī svaketanam // ToT_9.19 //
na tatra prajapenmantraṃ $ japānmṛtyumavāpnuyāt &
recake chinnamālāyāṃ % satyaṃ hi suravandite // ToT_9.20 //
chinne sūtre bhavenmṛtyuḥ $ puraiva kathitaṃ mayā &
iti te kathitaṃ kānte % yato mṛtyuṃjayo bhavet // ToT_9.21 //
athavā nijanāsāgre $ dṛṣṭimāropya yatnataḥ &
vāyuṃ saṃdhārya yatnena % ekoccāreṇa coccaret // ToT_9.22 //
mālāmantraṃ ṣoḍaśīṃ vā $ tathā cāṣṭādaśākṣarīm &
sahasraṃ prajapenmantraṃ % pratyahaṃ yadi pārvati // ToT_9.23 //
jitvā mṛtyuṃ jarāṃ rogaṃ $ dīrghakālaṃ sa jīvati &
etadanyaṃ mahāyogaṃ % bhogārthī nahi labhyate // ToT_9.24 //
athavā parameśāni $ ḍāmaroktavidhānataḥ &
yajet kātyāyanīṃ devīṃ % bhūtapūrvāṃ prayatnataḥ // ToT_9.25 //
tadā pañcasahasrābdaṃ $ niścitaṃ tu sa jīvati &
iti te kathitaṃ sarvaṃ % deharakṣaṇakāraṇam // ToT_9.26 //
na bhogī bhogamāpnoti $ yogī yogo na labhyate &
etattattvena deveśi % bhogo yogāyate dhruvam // ToT_9.27 //
śrīdevī uvāca
yanmālāyāṃ japenaiva $ kiṃ phalaṃ labhate naraḥ &
pṛthak pṛthaṅ mahādeva % pattramālāphalaṃ vada // ToT_9.28 //
śrīśiva uvāca
bhūmikāmī japen mantraṃ $ mūlādhāre catuṣṭaye &
svādhiṣṭhāne japādeva % mahendro jāyate'cirāt // ToT_9.29 //
maṇipūre japādeva $ bhavet svargasya bhājanam &
anāhate mahāpadme % japād brahmapuraṃ vrajet // ToT_9.30 //
viśuddhākhye japādeva $ viṣṇuloke vased dhruvam &
ājñācakre ca japtavye % śvetadvīpe vaset sadā // ToT_9.31 //
yanmālā parameśāni $ bāhyamālā prakīrtitā &
antarmālā mahāmālā % pañcāśadvarṇarūpiṇī // ToT_9.32 //
māhātmyaṃ tasya deveśi $ kiṃ vaktuṃ śakyate mayā &
sahasrāre sthirībhūya % yadi cāṣṭaśataṃ japet // ToT_9.33 //
tatphalāt koṭibhāgaikaṃ $ bhāgaṃ cānyena vidyate &
pṛthivyāmavyayo deho % bhavatyeva na saṃśayaḥ // ToT_9.34 //
yanmālāyāṃ japenmantram $ abhyāsārthaṃ hi pārvati &
iti te kathitaṃ devi % cirajīvī yathā bhavet // ToT_9.35 //
idānīṃ parameśāni $ bhūtakātyāyanīṃ śṛṇu &
vedādyaṃ śabdabījaṃ ca % mahāmāyāṃ tataḥ param // ToT_9.36 //
astrayugmaṃ vahnijāyā $ manuḥ saptākṣaraḥ paraḥ &
śrīśivo'sya ṛṣiḥ prokto % virāṭ chanda udāhṛtam // ToT_9.37 //
bhūtakātyāyanī devī $ dharmārthakāmadā sadā &
praṇavena ṣaḍaṅgaṃ ca % prāṇāyāmaṃ ca sundari // ToT_9.38 //
dhyānamasyāḥ pravakṣyāmi $ śṛṇu sundari sādaram &
gauravarṇāṃ muktakeśīṃ % sarvābharaṇabhūṣitām // ToT_9.39 //
paṭṭavastraparīdhānāṃ $ sadā ghūrṇitalocanām &
vāmapāṇau raktapūrṇa- % kharparaṃ dakṣiṇe kare // ToT_9.40 //
madyapūrṇasvarṇapātrāṃ $ grīvāyāṃ hārabhūṣitām &
śaraccandrasamābhāsāṃ % pādāṅgulivirājitām // ToT_9.41 //
evaṃ tāṃ varadāṃ nityāṃ $ bhāvayet siddhihetave &
sāmānyārghyaṃ tato devi % svavāme vinyasettataḥ // ToT_9.42 //
jīvanyāsādikaṃ kṛtvā $ pūjayet parameśvarīm &
ṣoḍaśenopacāreṇa % pañcatattvena sundari // ToT_9.43 //
yajettāṃ bahuyatnena $ gṛhamadhye dinatrayam &
tato japenmahāmantraṃ % gajāntakasahasrakam // ToT_9.44 //
tataśca pūjayed devīṃ $ śūnyāgāre dinatrayam &
pratyahaṃ prajapenmantraṃ % gajāntakasahasrakam // ToT_9.45 //
eva kṛte maheśāni $ yadi siddhirna jāyate &
tataśca prajapenmantraṃ % pitṛbhūmau dinatrayam // ToT_9.46 //
tataḥ siddhirbhaved devi $ satyaṃ satyaṃ hi supriye &
tadvākyaṃ prārthanāvākyaṃ % ḍāmarākhye mayoditam // ToT_9.47 //


Toḍalatantra, Daśamaḥ paṭalaḥ
śrīdevī uvāca
kākīcañcuṃ mahāmudrāṃ $ kathayasva dayānidhe &
yena rūpeṇa deveśa % dehāsanaparo bhavet // ToT_10.1 //
śrīśiva uvāca
anākulena deveśi $ jihvāṃ paramayatnataḥ &
tālumūle nyaset paścāt % tato vāyuṃ pibet śanaiḥ // ToT_10.2 //
dantairdantān samāpīḍya $ kākīcañcuṃ samabhyaset &
bahuyonyuktavidhinā % sarvakarmāṇi sādhayet // ToT_10.3 //
athātaḥ sampravakṣyāmi $ svalpayoniṃ śṛṇu priye &
gudachidre dakṣagulphaṃ % saṃdhau liṅgaṃ vinikṣipet // ToT_10.4 //
nābhirandhre'thavā gulphaṃ $ dhārayed vāmahastake &
bahuyonyuktavidhinā % cānyat sarvaṃ samāpayet // ToT_10.5 //
mudrā caitanyatantre ca $ māhātmyaṃ kathitaṃ mayā &
yathā hemagirirdevi % yathā vegavatī nadī // ToT_10.6 //
candrādikaṃ yathā devi $ cirajīvī tathā bhavet &
śrīdevī uvāca
daśāvatāraṃ deveśa % brūhi me jagatāṃ guro // ToT_10.7 //
idānīṃ śrotumicchāmi $ kathayasva suvistarāt &
kā vā devī kathaṃbhūtā % vada me parameśvara // ToT_10.8 //
śrīśiva uvāca
tārā devī nīlarūpā $ vagalā kūrmamūrtikā &
dhūmāvatī varāhaṃ syāt % chinnamastā nṛsiṃhikā // ToT_10.9 //
bhuvaneśvarī vāmanaḥ $ syānmātaṃgī rāmamūrtikā &
tripurā jāmadagnyaḥ syād % balabhadrastu bhairavī // ToT_10.10 //
mahālakṣmīr bhavet buddho $ durgā syāt kalkirūpiṇī &
svayaṃ bhagavatī kālī % kṛṣṇamūrtiḥ samudbhavā // ToT_10.11 //
iti te kathitaṃ devy $ avatāraṃ daśamameva hi &
etāsāṃ pūjanād devi % mahādevasamo bhavet \
āsāṃ dhyānādikaṃ sarvaṃ # kathitaṃ me purā tava // ToT_10.12 //