Tārābhaṭṭārikānāmāṣṭottaraśatakastotra

Header

This file is an html transformation of sa_tArAbhaTTArikAnAmASTottarazatakastotra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from tarb108u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Tarabhattarikanamastottarasatakastotra
Based on the edition by Godefroy de Blonay: Matériaux pour servir à l'histoire de la déesse buddhique Tārā, Paris 1895 (Bibliothèque de l'École des Hautes Études, 107), pp. 48-53.

Input by Klaus Wille

Revisions:


Text

Āryatārābhaṭṭārikānāmāṣṭottaraśatakastotra

oṃ namaḥ śrīmadāryatārāyai

śrīmatpotalake ramye nānādhātuvirājite /
nānādrumalatākīrṇe nānāpakṣinikūjite // Tbh_1

nānānirjharajhaṃkāre nānāmṛgasamākule /
nānākusumajātībhiḥ samantād adhivāsite // Tbh_2

nānāhṛdayaphalopete ṣaṭpadodgītanisvane /
kinnarair madhurair gītair mattavāraṇasaṃkule // Tbh_3

siddhavidyādhāragaṇaiḥ gandharvaiś ca ninādite /
munibhir vītarāgaiś ca satataṃ saṃniṣevite // Tbh_4

bodhisatvagaṇaiś cānyaiḥ daśabhūmīśvarair api /
āyatārādibhir devīvidyārājñīsahasrakaiḥ // Tbh_5

krodharājagaṇaiś cānyaiḥ hayagrīvādibhir vṛte /
sarvasatvahitodyukto bhagavān avalokitaḥ // Tbh_6

vijahāra tataḥ śrīmān padmagarbhāsane sthitaḥ /
mahatā tapasā yukto maitryā ca kṛpayānvitaḥ // Tbh_7

dharmaṃ dideśa tasyāṃ sa mahatyāṃ devaparṣadi /
tatropaviṣṭam āgamya vajrapāṇir mahābalaḥ // Tbh_8

paramakṛpayā yuktaḥ papracchety avalokitam /
taskaroragasiṃhāgnigajavyāghrāmbusaṃkaṭe // Tbh_9

sīdanty amī mune satvā magnāḥ saṃsārasāgare /
baddhāḥ saṃsārakaiḥ pāśai rāgadveṣatamopahaiḥ // Tbh_10

mucyante yena saṃsārāt tan me brūhi mahāmune /
evam ukte jagannāthaḥ sa śrīmān avalokitaḥ // Tbh_10bis

uvāca madhurāṃ vāṇīṃ vajrapāṇiṃ prabodhinam /
śṛṇu guhyakarājendra amitābhasya tāyinaḥ // Tbh_11

praṇidhānavaśotpannā mamājñā lokamātaraḥ /
mahākaruṇayopetā jagaduddharaṇoddhṛtāḥ // Tbh_12

uditādityasaṃkāśāḥ pūrṇenduvadanaprabhāḥ /
bhāsayanti drumāṃs tārāḥ sadevāsuramānuṣān // Tbh_13

kampayanti trayo lokān trāsyantī yakṣarākṣasān /
nīlotpalakarā devī mā bhair mā bhair iti bruvan // Tbh_14

jagatsaṃrakṣaṇārthāya aham utpāditā jinaiḥ /
kāntāre śastrasaṃparke nānābhayasamākule // Tbh_15

smaraṇād eva nāmāni satvān rakṣāmy ahaṃ sadā /
tārayiṣyāmy ahaṃ nātha nānābhayamahārṇavāt // Tbh_16

tena tāreti maṃ loke gāyanti munipuṃgavāḥ /
kṛtāñjalipuṭā bhūtvā tataḥ sādarasādhvasāḥ // Tbh_17

jvalatīryantarīkṣestha idaṃ vacanam abravīt /
nāmāṣṭaśatakaṃ brūhi yat purā kīrtitaṃ jinaiḥ // Tbh_18

dāśabhūmīśvarair nāthair bodhisatvair maharddhikaiḥ /
sarvapāpaharaṃ puṇyaṃ māṅgalyaṃ kīrtivardhanam // Tbh_19

dhanahānyakaraṃ caiva ārogyapuṣṭivardhanam /
maitrīm ālambya satvānāṃ tat kīrtaya mahāmune // Tbh_20

evam ukte 'tha bhagavān prahasann avalokitaḥ /
vyavalokya diśaḥ sarvā maitryā sphuraṇayā dṛśā // Tbh_21

dakṣiṇakaram uddhṛtya puṇyalakṣaṇamaṇḍitam /
tam uvāca mahāprājñaḥ sādhu sādhu mahātapaḥ // Tbh_22

nāmāni śṛṇu mahābhāga sarvasatvaikavatsalaḥ /
yāni saṃkīrtya manujāḥ samyak te syur dhaneśvarāḥ // Tbh_23

sarvavyādhivinirmuktāḥ sarvaiśvaryaguṇānvitāḥ /
akālamṛtyunirdagdhāś cyutā yānti sukhāvatīm // Tbh_24

tāny ahaṃ saṃpravakṣyāmi devasaṃghāḥ śṛṇudhva me anumodeta saddharme bhaviṣyadhvaṃ sunirvṛtāḥ // Tbh_25

oṃ locane sulocane tāre tārotsave sarvasatvānukampini /
sarvasatvottāriṇi sahasrabhuje sahasranetre // Tbh_26

oṃ namo bhagavate 'valokya āvalokyā /
sarvasatvānāṃ cāhaṃ phuṭ svāhā // Tbh_27

oṃ śuddhe viśuddhe śodhanaviśodhani /
sugatātmaje maitrīhṛdaye nirmale śyāme śyāmarūpiṇi // Tbh_28

mahāprājñe pravare pravarabhūṣite parājite /
mahāraudri viśvarūpi mahāyaśa // Tbh_29

kalpāgnimahātejā lokadhātrīmahāyaśā /
sarasvatī viśālākṣī prajñāśrībuddhivardhanī // Tbh_30

oṃ dhṛtidā puṣṭidā svāhā oṃkārā kāmarūpiṇī /
sarvasatvahitodyuktā saṃgrāme tāraṇī jayā // Tbh_31

prajñāpāramitādevī āryātārā manoramā /
dundubhisakhinī pūrṇavidyārājñī priyaṃvadā // Tbh_32

candrānanā mahāgaurī ajitā pītavāsasā /
mahāmāyā mahāśvetā mahābalaparākramā // Tbh_33

mahāraudrī mahācaṇḍī duṣṭasatvanisūdanī /
praśāntā śāntarūpā ca vijayā jvalanaprabhā // Tbh_34

vidyunmālī dhvajī khaḍgī cakrī cāpayutāyudhā /
jambhanī stambhanī kālī kālarātrī niśācarī // Tbh_35

rakṣaṇī mohinī śāntā kāntā vibhāvinī śubhā /
brāhmaṇī vedamātā ca guhā ca guhavāsinī // Tbh_36

māṅgalyā śaṅkarī saumyā jātavedā manojavā /
kāpālinī mahābhāgā saṃdhyā satyāparājitā // Tbh_37

sārthavāhā kṛpadṛṣṭī naṣṭamārgapradarśanī /
varadā śāsanī śāstrī strīrūpāmitavikramā // Tbh_38

śavalī yoginī siddhā cāṇḍālī cāmṛtā dhruvā /
dhanyā puṇyā mahābhāgā subhāgā priyadarśanī // Tbh_39

kṛtāntatrāsanī bhīmā ugrā ugramahātapā /
jagadekahitodyuktā śaraṇya bhaktivatsalā // Tbh_40

vāgīśvarī śivā sūkṣmā nityā sarvārthamātṛkā /
sarvārthasādhanī bhadrā goptrī dhātrī dhanaṃjayā // Tbh_41

abhayā gautamī puṇyā śrīmallokeśvarātmajā /
tārā nāmaguṇānantā sarvāśāparipūraṇī // Tbh_42

nāmāṣṭottaraśatakaṃ tat kīrtitaṃ hitena vaḥ / rahasyam adbhutaṃ guhyaṃ devānām api durlabham / 43

saubhāgyaṃ bhāgyakaraṇaṃ sarvakīlbiṣanāśanam /
sarvavyādhipraśamanaṃ sarvasatvasukhāvaham // Tbh_44

trikāraṃ yaḥ paṭhed dhīmān śuciḥ snānasamāhitaḥ /
acireṇaiva kālena rājyaśriyam avāpnuyāt // Tbh_45

duḥkhitaḥ syāt sukhī nityadaridro dhanavān bhavet /
jaḍo bhaven mahāprājño medhāvī ca na saṃśayaḥ // Tbh_46

bandhanān mucyate baddho vyavahāre jayo bhavet /
śatravo mitratāṃ yānti śṛṅgiṇaś cātha daṃṣṭriṇaḥ // Tbh_47

saṃgrāme saṃkaṭe durge nānābhayasamākule /
smaraṇād eva nāmāni sarvapāpāny apohati // Tbh_48

nākālamṛtyur bhavati prāpnoti vipulāṃ śriyam /
mānuśyaṃ saphalaṃ janma yasya kasya mahātmanaḥ // Tbh_49

yaś cedaṃ prātar utthāya mānavaḥ kīrtayiṣyati /
sa dīrghakālam āyuṣmān śriyaṃ ca labhate naraḥ // Tbh_50

devā nāgās tathā yakṣā gandharvāḥ kaṭapūtanāḥ /
piśācarākṣasā bhūtā mātaro raudratejasaḥ // Tbh_51

kṣayāpasmārakārakaś caiva kṣatakākhorḍakādayaḥ /
ḍākinyās tārakā pretāḥ skandā mārā mahāgrahāḥ // Tbh_52

chāyām api na laṅghante kiṃ punas tasya vigrahaḥ /
duṣṭasatvā na vādhante vyādhayo nākramanti ca // Tbh_53

devāsuram api saṃgrāmam anubhavanti maharddhikāḥ /
sarvaiśvaryaguṇair yuktaḥ putrapautraiś ca vardhate // Tbh_54

jātismaro bhaved dhīmān kulīnaḥ priyadarśanaḥ // Tbh_55
prītimāṃś ca mahāvāgmī sarvaśāstraviśāradaḥ // Tbh_56

kalyāṇamitrasaṃsevī bodhicittavibhūṣitaḥ /
sadāvirahito buddhair yatra yatropapadyate // Tbh_57

ity āryatārābhaṭṭārikāyā nāmāṣṭottaraśatakaṃ buddhabhāṣitaṃ samāptam /

// śubham //