Tarabhattarikanamastottarasatakastotra
Based on the edition by Godefroy de Blonay: Matériaux pour servir à l'histoire de la déesse buddhique Tārā, Paris 1895 (Bibliothèque de l'École des Hautes Études, 107), pp. 48-53.


Input by Klaus Wille




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Āryatārābhaṭṭārikānāmāṣṭottaraśatakastotra


oṃ namaḥ śrīmadāryatārāyai

śrīmatpotalake ramye nānādhātuvirājite /
nānādrumalatākīrṇe nānāpakṣinikūjite // Tbh_1
nānānirjharajhaṃkāre nānāmṛgasamākule /
nānākusumajātībhiḥ samantād adhivāsite // Tbh_2
nānāhṛdayaphalopete ṣaṭpadodgītanisvane /
kinnarair madhurair gītair mattavāraṇasaṃkule // Tbh_3
siddhavidyādhāragaṇaiḥ gandharvaiś ca ninādite /
munibhir vītarāgaiś ca satataṃ saṃniṣevite // Tbh_4
bodhisatvagaṇaiś cānyaiḥ daśabhūmīśvarair api /
āyatārādibhir devīvidyārājñīsahasrakaiḥ // Tbh_5
krodharājagaṇaiś cānyaiḥ hayagrīvādibhir vṛte /
sarvasatvahitodyukto bhagavān avalokitaḥ // Tbh_6
vijahāra tataḥ śrīmān padmagarbhāsane sthitaḥ /
mahatā tapasā yukto maitryā ca kṛpayānvitaḥ // Tbh_7
dharmaṃ dideśa tasyāṃ sa mahatyāṃ devaparṣadi /
tatropaviṣṭam āgamya vajrapāṇir mahābalaḥ // Tbh_8
paramakṛpayā yuktaḥ papracchety avalokitam /
taskaroragasiṃhāgnigajavyāghrāmbusaṃkaṭe // Tbh_9
sīdanty amī mune satvā magnāḥ saṃsārasāgare /
baddhāḥ saṃsārakaiḥ pāśai rāgadveṣatamopahaiḥ // Tbh_10
mucyante yena saṃsārāt tan me brūhi mahāmune /
evam ukte jagannāthaḥ sa śrīmān avalokitaḥ // Tbh_10bis
uvāca madhurāṃ vāṇīṃ vajrapāṇiṃ prabodhinam /
śṛṇu guhyakarājendra amitābhasya tāyinaḥ // Tbh_11
praṇidhānavaśotpannā mamājñā lokamātaraḥ /
mahākaruṇayopetā jagaduddharaṇoddhṛtāḥ // Tbh_12
uditādityasaṃkāśāḥ pūrṇenduvadanaprabhāḥ /
bhāsayanti drumāṃs tārāḥ sadevāsuramānuṣān // Tbh_13
kampayanti trayo lokān trāsyantī yakṣarākṣasān /
nīlotpalakarā devī mā bhair mā bhair iti bruvan // Tbh_14
jagatsaṃrakṣaṇārthāya aham utpāditā jinaiḥ /
kāntāre śastrasaṃparke nānābhayasamākule // Tbh_15
smaraṇād eva nāmāni satvān rakṣāmy ahaṃ sadā /
tārayiṣyāmy ahaṃ nātha nānābhayamahārṇavāt // Tbh_16
tena tāreti maṃ loke gāyanti munipuṃgavāḥ /
kṛtāñjalipuṭā bhūtvā tataḥ sādarasādhvasāḥ // Tbh_17
jvalatīryantarīkṣestha idaṃ vacanam abravīt /
nāmāṣṭaśatakaṃ brūhi yat purā kīrtitaṃ jinaiḥ // Tbh_18
dāśabhūmīśvarair nāthair bodhisatvair maharddhikaiḥ /
sarvapāpaharaṃ puṇyaṃ māṅgalyaṃ kīrtivardhanam // Tbh_19
dhanahānyakaraṃ caiva ārogyapuṣṭivardhanam /
maitrīm ālambya satvānāṃ tat kīrtaya mahāmune // Tbh_20
evam ukte 'tha bhagavān prahasann avalokitaḥ /
vyavalokya diśaḥ sarvā maitryā sphuraṇayā dṛśā // Tbh_21
dakṣiṇakaram uddhṛtya puṇyalakṣaṇamaṇḍitam /
tam uvāca mahāprājñaḥ sādhu sādhu mahātapaḥ // Tbh_22
nāmāni śṛṇu mahābhāga sarvasatvaikavatsalaḥ /
yāni saṃkīrtya manujāḥ samyak te syur dhaneśvarāḥ // Tbh_23
sarvavyādhivinirmuktāḥ sarvaiśvaryaguṇānvitāḥ /
akālamṛtyunirdagdhāś cyutā yānti sukhāvatīm // Tbh_24
tāny ahaṃ saṃpravakṣyāmi devasaṃghāḥ śṛṇudhva me
anumodeta saddharme bhaviṣyadhvaṃ sunirvṛtāḥ // Tbh_25
oṃ locane sulocane tāre tārotsave sarvasatvānukampini /
sarvasatvottāriṇi sahasrabhuje sahasranetre // Tbh_26
oṃ namo bhagavate 'valokya āvalokyā /
sarvasatvānāṃ cāhaṃ phuṭ svāhā // Tbh_27
oṃ śuddhe viśuddhe śodhanaviśodhani /
sugatātmaje maitrīhṛdaye nirmale śyāme śyāmarūpiṇi // Tbh_28
mahāprājñe pravare pravarabhūṣite parājite /
mahāraudri viśvarūpi mahāyaśa // Tbh_29
kalpāgnimahātejā lokadhātrīmahāyaśā /
sarasvatī viśālākṣī prajñāśrībuddhivardhanī // Tbh_30
oṃ dhṛtidā puṣṭidā svāhā oṃkārā kāmarūpiṇī /
sarvasatvahitodyuktā saṃgrāme tāraṇī jayā // Tbh_31
prajñāpāramitādevī āryātārā manoramā /
dundubhisakhinī pūrṇavidyārājñī priyaṃvadā // Tbh_32
candrānanā mahāgaurī ajitā pītavāsasā /
mahāmāyā mahāśvetā mahābalaparākramā // Tbh_33
mahāraudrī mahācaṇḍī duṣṭasatvanisūdanī /
praśāntā śāntarūpā ca vijayā jvalanaprabhā // Tbh_34
vidyunmālī dhvajī khaḍgī cakrī cāpayutāyudhā /
jambhanī stambhanī kālī kālarātrī niśācarī // Tbh_35
rakṣaṇī mohinī śāntā kāntā vibhāvinī śubhā /
brāhmaṇī vedamātā ca guhā ca guhavāsinī // Tbh_36
māṅgalyā śaṅkarī saumyā jātavedā manojavā /
kāpālinī mahābhāgā saṃdhyā satyāparājitā // Tbh_37
sārthavāhā kṛpadṛṣṭī naṣṭamārgapradarśanī /
varadā śāsanī śāstrī strīrūpāmitavikramā // Tbh_38
śavalī yoginī siddhā cāṇḍālī cāmṛtā dhruvā /
dhanyā puṇyā mahābhāgā subhāgā priyadarśanī // Tbh_39
kṛtāntatrāsanī bhīmā ugrā ugramahātapā /
jagadekahitodyuktā śaraṇya bhaktivatsalā // Tbh_40
vāgīśvarī śivā sūkṣmā nityā sarvārthamātṛkā /
sarvārthasādhanī bhadrā goptrī dhātrī dhanaṃjayā // Tbh_41
abhayā gautamī puṇyā śrīmallokeśvarātmajā /
tārā nāmaguṇānantā sarvāśāparipūraṇī // Tbh_42
nāmāṣṭottaraśatakaṃ tat kīrtitaṃ hitena vaḥ /
rahasyam adbhutaṃ guhyaṃ devānām api durlabham / 43
saubhāgyaṃ bhāgyakaraṇaṃ sarvakīlbiṣanāśanam /
sarvavyādhipraśamanaṃ sarvasatvasukhāvaham // Tbh_44
trikāraṃ yaḥ paṭhed dhīmān śuciḥ snānasamāhitaḥ /
acireṇaiva kālena rājyaśriyam avāpnuyāt // Tbh_45
duḥkhitaḥ syāt sukhī nityadaridro dhanavān bhavet /
jaḍo bhaven mahāprājño medhāvī ca na saṃśayaḥ // Tbh_46
bandhanān mucyate baddho vyavahāre jayo bhavet /
śatravo mitratāṃ yānti śṛṅgiṇaś cātha daṃṣṭriṇaḥ // Tbh_47
saṃgrāme saṃkaṭe durge nānābhayasamākule /
smaraṇād eva nāmāni sarvapāpāny apohati // Tbh_48
nākālamṛtyur bhavati prāpnoti vipulāṃ śriyam /
mānuśyaṃ saphalaṃ janma yasya kasya mahātmanaḥ // Tbh_49
yaś cedaṃ prātar utthāya mānavaḥ kīrtayiṣyati /
sa dīrghakālam āyuṣmān śriyaṃ ca labhate naraḥ // Tbh_50
devā nāgās tathā yakṣā gandharvāḥ kaṭapūtanāḥ /
piśācarākṣasā bhūtā mātaro raudratejasaḥ // Tbh_51
kṣayāpasmārakārakaś caiva kṣatakākhorḍakādayaḥ /
ḍākinyās tārakā pretāḥ skandā mārā mahāgrahāḥ // Tbh_52
chāyām api na laṅghante kiṃ punas tasya vigrahaḥ /
duṣṭasatvā na vādhante vyādhayo nākramanti ca // Tbh_53
devāsuram api saṃgrāmam anubhavanti maharddhikāḥ /
sarvaiśvaryaguṇair yuktaḥ putrapautraiś ca vardhate // Tbh_54
jātismaro bhaved dhīmān kulīnaḥ priyadarśanaḥ // Tbh_55
prītimāṃś ca mahāvāgmī sarvaśāstraviśāradaḥ // Tbh_56
kalyāṇamitrasaṃsevī bodhicittavibhūṣitaḥ /
sadāvirahito buddhair yatra yatropapadyate // Tbh_57

ity āryatārābhaṭṭārikāyā nāmāṣṭottaraśatakaṃ buddhabhāṣitaṃ samāptam /

// śubham //