Somadeva: Kathāsaritsāgara, Vetālapañcaviṃśatikā

Header

This file is an html transformation of sa_somadeva-kathAsaritsAgaravetAlapaJcaviMzatikA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Elena Artesani

Contribution: Elena Artesani

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from soksvpau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Somadeva: Kathasaritsagara, Vetalapancavimsatika (= SoKs_12,8.21 - 32.41)

Input by Elena Artesani
(supervisor: Paolo Magnone)

ANALYTIC VERSION (BHELA conventions)

STRUCTURE OF REFERENCES (modified):
SoKs_nn,nn.nn (Vet_nn) = SomadevaKathāsaritsāgara_Lambaka,Taraṅga.Verse (Vetālapañcaviṃśatikā_Vetāla)

Revisions:


Text

pratiṣṭhānābhidhāno 'sti deśo godāvarītaṭe // SoKs_12,8.21 [= Vet_Intro]

pratiṣṭhāna-abhidhāno 'sti deśo godāvarī-taṭe //

tatra vikramasenasya putraḥ śakraparākramaḥ /
prāk trivikramasenākhyaḥ khyātakīrtir abhūn nṛpaḥ // SoKs_12,8.22 [= Vet_Intro]

tatra vikramasenasya putraḥ śakra-parākramaḥ / prāk trivikramasena-ākhyaḥ khyāta-kīrtir abhūn nṛ-paḥ //

tasya pratyaham āsthānagatasyopetya bhūpateḥ /
sevārthaṃ kṣāntiśīlākhyo bhikṣuḥ phalam upānayat // SoKs_12,8.23 [= Vet_Intro]

tasya praty-aham āsthāna-gatasya upetya bhū-pateḥ / sevā-arthaṃ kṣāntiśīla-ākhyo bhikṣuḥ phalam upānayat //

so 'pi rājā tad ādāya phalam āsannavartinaḥ /
haste dadau pratidinaṃ koṣāgārādhikāriṇaḥ // SoKs_12,8.24 [= Vet_Intro]

so 'pi rājā tad ādāya phalam āsanna-vartinaḥ / haste dadau prati-dinaṃ koṣa-agāra-adhikāriṇaḥ //

itthaṃ gateṣu varṣeṣu daśasv atra kilaikadā /
dattvā rājñe phalaṃ tasmai bhikṣāv āsthānato gate // SoKs_12,8.25 [= Vet_Intro]

itthaṃ gateṣu varṣeṣu daśasv atra kila ekadā / dattvā rājñe phalaṃ tasmai bhikṣāv āsthānato gate //

sa rājā tat phalaṃ prādāt praviṣṭāyātra daivataḥ /
krīḍāmarkaṭapotāya hastabhraṣṭāya rakṣiṇām // SoKs_12,8.26 [= Vet_Intro]

sa rājā tat phalaṃ prādāt praviṣṭāya atra daivataḥ / krīḍā-markaṭa-potāya hasta-bhraṣṭāya rakṣiṇām //

sa markaṭas tad aśnāti yāvat tāvat phalāt tataḥ /
vibhinnamadhyān niragād anarghaṃ ratnam uttamam // SoKs_12,8.27 [= Vet_Intro]

sa markaṭas tad aśnāti yāvat tāvat phalāt tataḥ / vibhinna-madhyān niragād anarghaṃ ratnam uttamam //

tad dṛṣṭvādāya papraccha taṃ bhāṇḍāgārikaṃ nṛpaḥ /
bhikṣūpanītāni mayā yāni nityaṃ phalāni te // SoKs_12,8.28 [= Vet_Intro]

tad dṛṣṭvā ādāya papraccha taṃ bhāṇḍa-agārikaṃ nṛ-paḥ / bhikṣu-upanītāni mayā yāni nityaṃ phalāni te //

haste dattāni tāni kva sthāpitāni sadā tvayā /
tac chrutvā taṃ sa sabhayaḥ koṣādhyakṣo vyajijñapat // SoKs_12,8.29 [= Vet_Intro]

haste dattāni tāni kva sthāpitāni sadā tvayā / tac chrutvā taṃ sa sa-bhayaḥ koṣa-adhyakṣo vyajijñapat //

kṣiptāni tāny anudghāṭya mayā gañje gavākṣataḥ /
yady ādiśasi tad deva tam udghāṭya gaveṣaye // SoKs_12,8.30 [= Vet_Intro]

kṣiptāni tāny an-udghāṭya mayā gañje gavākṣataḥ / yady ādiśasi tad deva tam udghāṭya gaveṣaye //

iti ūcivān anumato rajñā gatvā kṣaṇena saḥ /
koṣādhyakṣaḥ samāgatya prabhuṃ vyajñāpayat punaḥ // SoKs_12,8.31 [= Vet_Intro]

iti ūcivān anumato rajñā gatvā kṣaṇena saḥ / koṣa-adhyakṣaḥ samāgatya prabhuṃ vyajñāpayat punaḥ //

śīrṇāni nātra paśyāmi koṣe tāni phalāny aham /
ratnarāśiṃ tu paśyāmi raśmijvālākulaṃ vibho // SoKs_12,8.32 [= Vet_Intro]

śīrṇāni na atra paśyāmi koṣe tāni phalāny aham / ratna-rāśiṃ tu paśyāmi raśmi-jvāla-ākulaṃ vibho //

tac chrutvā tān manīn dattvā tuṣṭo 'smai koṣarakṣiṇe /
rājānyedyur apṛcchat sa bhikṣuṃ taṃ prāgvad āgatam // SoKs_12,8.33 [= Vet_Intro]

tac chrutvā tān manīn dattvā tuṣṭo 'smai koṣa-rakṣiṇe / rāja ānye-dyur apṛcchat sa bhikṣuṃ taṃ prāg-vad āgatam //

bhikṣo dhanavyayenaivaṃ sevase māṃ kim anvaham /
nedānīṃ te grahīṣyāmi phalaṃ yāvan na vakṣyasi // SoKs_12,8.34 [= Vet_Intro]

bhikṣo dhana-vyayena evaṃ sevase māṃ kim anv-aham / na idānīṃ te grahīṣyāmi phalaṃ yāvan na vakṣyasi //

ity uktavantaṃ rājānaṃ bhikṣus taṃ vijane 'bravīt /
vīrasācivyasāpekṣaṃ mantrasādhanam asti me // SoKs_12,8.35 [= Vet_Intro]

ity uktavantaṃ rājānaṃ bhikṣus taṃ vijane 'bravīt / vīra-sācivya-sa-apekṣaṃ mantra-sādhanam asti me //

tatra vīrendra sāhāyyaṃ kriyamānaṃ tvayārthaye /
tac chrutvā pratipede tat tathety asya sa bhūpatiḥ // SoKs_12,8.36 [= Vet_Intro]

tatra vīra-indra sāhāyyaṃ kriyamānaṃ tvaya ārthaye / tac chrutvā pratipede tat tatha īty asya sa bhū-patiḥ //

tataḥ sa śramaṇas tuṣṭo nṛpaṃ puna uvāca tam /
tarhi kṛṣṇacaturdaśyām āgāminyāṃ niśāgame // SoKs_12,8.37 [= Vet_Intro]

tataḥ sa śramaṇas tuṣṭo nṛ-paṃ puna uvāca tam / tarhi kṛṣṇa-caturdaśyām āgāminyāṃ niśā-āgame //

ito mahāśmaśānāntaḥvaṭasyādhaḥ sthitasya me /
āgantavyaṃ tvayā deva pratipālayato 'ntikam // SoKs_12,8.38 [= Vet_Intro]

ito mahā-śmaśāna-antaḥ-vaṭasya adhaḥ sthitasya me / āgantavyaṃ tvayā deva pratipālayato 'ntikam //

bāḍham evaṃ kariṣyāmīty ukte tena mahībhujā /
sa kṣāntiśīlaḥ śramaṇo hṛṣṭaḥ svanilayaṃ yayau // SoKs_12,8.39 [= Vet_Intro]

bāḍham evaṃ kariṣyāmi ity ukte tena mahī-bhujā / sa kṣāntiśīlaḥ śramaṇo hṛṣṭaḥ sva-nilayaṃ yayau //

atha tāṃ sa mahāsattvaḥ prāpya kṛṣṇacaturdaśīm /
prārthanāṃ pratipannāṃ tāṃ bhikṣos tasya nṛpaḥ smaran // SoKs_12,8.40 [= Vet_Intro]

atha tāṃ sa mahā-sattvaḥ prāpya kṛṣṇa-caturdaśīm / prārthanāṃ pratipannāṃ tāṃ bhikṣos tasya nṛ-paḥ smaran //

pradoṣe nīlavasanas tamālakṛtaśekharaḥ /
niryayau rājadhānītaḥ khaḍgapāṇir alakṣitaḥ // SoKs_12,8.41 [= Vet_Intro]

pradoṣe nīla-vasanas tamāla-kṛta-śekharaḥ / niryayau rāja-dhānītaḥ khaḍga-pāṇir alakṣitaḥ //

yayau ca ghoranibiḍadhvāntavrātamalīmasam /
citānalogranayanajvālādāruṇadarśanam // SoKs_12,8.42 [= Vet_Intro]

yayau ca ghora-nibiḍa-dhvānta-vrāta-malīmasam / citā-nala-ugra-nayana-jvālā-dāruṇa-darśanam //

asaṃkhyanarakaṅkālakapālāsthiviśaṅkaṭam /
hṛṣyatsaṃnihitottālabhūtavetālaveṣṭitam // SoKs_12,8.43 [= Vet_Intro]

a-saṃkhya-nara-kaṅkāla-kapāla-asthi-viśaṅkaṭam / hṛṣyat-saṃnihita-uttāla-bhūta-vetāla-veṣṭitam //

bhairavasyāparaṃ rūpam iva gambhīrabhīṣaṇam // SoKs_12,8.44 [= Vet_Intro]

bhairavasya aparaṃ rūpam iva gambhīra-bhīṣaṇam //

sphūrjan mahāśivārāvaṃ śmaśānaṃ tad avihvalaḥ /
vicitya cātra taṃ prāpya bhikṣuṃ vaṭataror adhaḥ /
kurvāṇaṃ maṇḍalanyāsam upasṛtya jagāda saḥ // SoKs_12,8.45 [= Vet_Intro]

sphūrjan mahā-śiva-arāvaṃ śmaśānaṃ tad avihvalaḥ / vicitya ca atra taṃ prāpya bhikṣuṃ vaṭa-taror adhaḥ / kurvāṇaṃ maṇḍala-nyāsam upasṛtya jagāda saḥ //

eṣo 'ham āgato bhikṣo brūhi kiṃ karavāṇi te /
tac chrutvā sa nṛpaṃ dṛṣṭvā hṛṣṭo bhikṣur uvāca tam // SoKs_12,8.46 [= Vet_Intro]

eṣo 'ham āgato bhikṣo brūhi kiṃ karavāṇi te / tac chrutvā sa nṛ-paṃ dṛṣṭvā hṛṣṭo bhikṣur uvāca tam //

rājan kṛtaḥ prasādaś cet tad ito dakṣiṇāmukham /
gatvā vidūram ekākī vidyate śiṃśapātaruḥ // SoKs_12,8.47 [= Vet_Intro]

rājan kṛtaḥ prasādaś cet tad ito dakṣiṇā-mukham / gatvā vidūram ekākī vidyate śiṃśapā-taruḥ //

tasminn ullambitamṛtaḥ ko 'py ekaḥ puruṣaḥ sthitaḥ /
tam ihānaya gatvā tvaṃ sānāthyaṃ kuru vīra me // SoKs_12,8.48 [= Vet_Intro]

tasminn ullambita-mṛtaḥ ko 'py ekaḥ puruṣaḥ sthitaḥ / tam ihā anaya gatvā tvaṃ sānāthyaṃ kuru vīra me //

tac chṛutvaiva tathety uktvā sa rājā satyasaṃgaraḥ /
dakṣiṇāṃ diśam ālambya pravīraḥ prayayau tataḥ // SoKs_12,8.49 [= Vet_Intro]

tac chṛutva aiva tatha īty uktvā sa rājā satya-saṃgaraḥ / dakṣiṇāṃ diśam ālambya pravīraḥ prayayau tataḥ //

āttadīptacitālātalakṣitena pathātra saḥ /
gatvā tamasi taṃ prāpa kathaṃcic chiṃśapātarum // SoKs_12,8.50 [= Vet_Intro]

ātta-dīpta-citā-alāta-lakṣitena patha ātra saḥ / gatvā tamasi taṃ prāpa kathaṃcic chiṃśapā-tarum //

tasya skandhe citādhūmadagdhasya kravyagandhinaḥ /
so 'paśyal lambamānaṃ taṃ bhūtasyeva śavaṃ taroḥ // SoKs_12,8.51 [= Vet_Intro]

tasya skandhe citā-dhūma-dagdhasya kravya-gandhinaḥ / so 'paśyal lambamānaṃ taṃ bhūtasya iva śavaṃ taroḥ //

āruhya cātra bhūmau taṃ chinna rajjum apātayat /
patitaś cātra so 'kasmāc cakranda vyathito yathā // SoKs_12,8.52 [= Vet_Intro]

āruhya ca atra bhūmau taṃ chinna rajjum apātayat / patitaś ca atra so 'kasmāc cakranda vyathito yathā //

tato 'varuhya kṛpayā jīvāśaṅkī sa tasya yat /
rājāṅgaṃ prāmṛśat tena so 'ṭṭahāsaṃ vyadhāc chavaḥ // SoKs_12,8.53 [= Vet_Intro]

tato 'varuhya kṛpayā jīva-āśaṅkī sa tasya yat / rāja āṅgaṃ prāmṛśat tena so 'ṭṭahāsaṃ vyadhāc chavaḥ //

tataḥ sa rājā matvā taṃ vetālādhiṣṭhitaṃ tadā /
kiṃ hasasy ehi gacchāva iti yāvad akampitaḥ // SoKs_12,8.54 [= Vet_Intro]

tataḥ sa rājā matvā taṃ vetāla-adhiṣṭhitaṃ tadā / kiṃ hasasy ehi gacchāva iti yāvad a-kampitaḥ //

vakti tāvan na bhūmau savetālaṃ śavam aikṣata /
aikṣatātraiva vṛkṣe tu lambamānaṃ sthitaṃ punaḥ // SoKs_12,8.55 [= Vet_Intro]

vakti tāvan na bhūmau sa-vetālaṃ śavam aikṣata / aikṣata atra eva vṛkṣe tu lambamānaṃ sthitaṃ punaḥ //

tato 'dhiruhya bhūyo 'pi tam avātārayat tataḥ /
vajrād api hi vīrāṇāṃ cittaratnam akhaṇḍitam // SoKs_12,8.56 [= Vet_Intro]

tato 'dhiruhya bhūyo 'pi tam avātārayat tataḥ / vajrād api hi vīrāṇāṃ citta-ratnam a-khaṇḍitam //

āropya ca savetālaṃ skandhe maunena taṃ śavam /
sa trivikramaseno 'tha rājā gantuṃ pracakrame // SoKs_12,8.57 [= Vet_Intro]

āropya ca sa-vetālaṃ skandhe maunena taṃ śavam / sa trivikramaseno 'tha rājā gantuṃ pracakrame //

yāntaṃ ca taṃ śavāntaḥstho vetālo 'ṃsasthito 'bravīt /
rājann adhvavinodāya kathām ākhyāmi te śṛṇu // SoKs_12,8.58 [= Vet_Intro]

yāntaṃ ca taṃ śava-antaḥ-stho vetālo 'ṃsa-sthito 'bravīt / rājann adhva-vinodāya kathām ākhyāmi te śṛṇu //

asti vārāṇasī nāma purārivasatiḥ purī /
sthalīva kailāsagirer yā puṇyajanasevitā // SoKs_12,8.59 [= Vet_1]

asti vārāṇasī nāma purāri-vasatiḥ purī / sthali īva kailāsa-girer yā puṇya-jana-sevitā //

bhūrivāribhṛtā śaśvadupakaṇṭhaniveśinī /
hārayaṣṭir ivābhāti yasyāḥ svargataraṅgiṇī // SoKs_12,8.60 [= Vet_1]

bhūri-vāri-bhṛtā śaśvad-upakaṇṭha-niveśinī / hāra-yaṣṭir ivā abhāti yasyāḥ svarga-taraṅgiṇī //

pratāpānalanirdagdhavipakṣakulakānanaḥ /
tasyāṃ pratāpamukuṭo nāma rājābhavat purā // SoKs_12,8.61 [= Vet_1]

pratāpa-anala-nirdagdha-vipakṣa-kula-kānanaḥ / tasyāṃ pratāpamukuṭo nāma rāja ābhavat purā //

tasyābhūd vajramukuṭas tanayo rūpaśauryayoḥ /
kurvāṇo darpadalanaṃ smarasyārijanasya ca // SoKs_12,8.62 [= Vet_1]

tasya abhūd vajramukuṭas tanayo rūpa-śauryayoḥ / kurvāṇo darpa-dalanaṃ smarasya ari-janasya ca //

rājaputrasya tasyātra mantriputro mahāmatiḥ /
āsīd buddhiśarīrākhyaḥ śarīrābhyadhikaḥ sakhā // SoKs_12,8.63 [= Vet_1]

rāja-putrasya tasya atra mantri-putro mahā-matiḥ / āsīd buddhiśarīra-ākhyaḥ śarīra-abhyadhikaḥ sakhā //

tena sakhyā saha krīḍan sa kadācin nṛpātmajaḥ /
jagāma dūram adhvānaṃ mṛgayāti prasaṅgataḥ // SoKs_12,8.64 [= Vet_1]

tena sakhyā saha krīḍan sa kadā-cin nṛ-pa-ātmajaḥ / jagāma dūram adhvānaṃ mṛgayā-ati prasaṅgataḥ //

śauryaśṛīcāmarānīva siṃhānāṃ mastakāni saḥ /
chindac charaiḥ saṭālāni viveśaikaṃ mahāvanam // SoKs_12,8.65 [= Vet_1]

śaurya-śṛī-cāmarāni iva siṃhānāṃ mastakāni saḥ / chindac charaiḥ sa-ṭālāni viveśa ekaṃ mahā-vanam //

tatrāsthāne smarasyeva paṭhat kokilabandini /
dattopakāre tarubhir mañjarīcalacāmaraiḥ // SoKs_12,8.66 [= Vet_1]

tatrā asthāne smarasya iva paṭhat kokila-bandini / datta-upakāre tarubhir mañjarī-cala-cāmaraiḥ //

so 'nvito mantriputreṇa tenāpaśyat saraḥvaram /
vicitrakamalotpattidhāmāmbudhim ivāparam // SoKs_12,8.67 [= Vet_1]

so 'nvito mantri-putreṇa tena apaśyat saraḥ-varam / vicitra-kamala-utpatti-dhāma ambudhim iva aparam //

tasmiṃs tadaiva sarasi snānārthaṃ kācid āgatā /
tena divyākṛtiḥ kanyā dadṛśe saparicchadā // SoKs_12,8.68 [= Vet_1]

tasmiṃs tada aiva sarasi snāna-arthaṃ kā-cid āgatā / tena divya-ākṛtiḥ kanyā dadṛśe sa-paricchadā //

pūrayantīva lāvaṇyaniḥjhareṇa saraḥvaram /
dṛṣṭipātaiḥ sṛjantīva tatrotpalavanaṃ navam // SoKs_12,8.69 [= Vet_1]

pūrayanti īva lāvaṇya-niḥ-jhareṇa saraḥ-varam / dṛṣṭi-pātaiḥ sṛjanti īva tatra utpala-vanaṃ navam //

pratyādiśantīva mukhenāmbujāni jitendunā /
sā jahāra manas tasya rājaputrasya tatkṣaṇam // SoKs_12,8.70 [= Vet_1]

pratyādiśanti īva mukhena ambu-jāni jita-indunā / sā jahāra manas tasya rāja-putrasya tat-kṣaṇam //

so 'py ahārṣīt tathā tasyā yuvā dṛṣṭvā vilocane /
yathā naikṣata sā kanyā lajjāṃ svām apy alaṃkṛtim // SoKs_12,8.71 [= Vet_1]

so 'py ahārṣīt tathā tasyā yuvā dṛṣṭvā vilocane / yathā nā ekṣata sā kanyā lajjāṃ svām apy alaṃkṛtim //

yūni paśyati tasmin sā keyaṃ syāditi sānuge /
saṃjñāṃ svadeśādyākhyātuṃ vilāsachadmanākarot // SoKs_12,8.72 [= Vet_1]

yūni paśyati tasmin sā ka īyaṃ syāditi sa-anuge / saṃjñāṃ sva-deśa-ādy-ākhyātuṃ vilāsa-chadmana ākarot //

karoti smautpalaṃ karṇe gṛhītvā puṣpaśekharāt /
ciraṃ ca dantaracanāṃ cakārādāya ca vyadhāt // SoKs_12,8.73 [= Vet_1]

karoti smautpalaṃ karṇe gṛhītvā puṣpa-śekharāt / ciraṃ ca danta-racanāṃ cakārā adāya ca vyadhāt //

padmaṃ śirasi sākūtaṃ hṛdaye cādadhe karam /
rājaputraś ca tasyās tāṃ saṃjñāṃ na jñātavāṃs tadā // SoKs_12,8.74 [= Vet_1]

padmaṃ śirasi sākūtaṃ hṛdaye cā adadhe karam / rāja-putraś ca tasyās tāṃ saṃjñāṃ na jñātavāṃs tadā //

mantriputras tu bubudhe sa sakhā tasya buddhimān /
kṣaṇāc ca sā yayau kanyā nīyamānānugais tataḥ // SoKs_12,8.75 [= Vet_1]

mantri-putras tu bubudhe sa sakhā tasya buddhimān / kṣaṇāc ca sā yayau kanyā nīyamāna ānugais tataḥ //

prāpya ca svagṛhaṃ tasthau paryaṅge 'ṅgaṃ nidhāya sā /
cittaṃ tu nijasaṃjñārtham āsthāt tasmin nṛpātmaje // SoKs_12,8.76 [= Vet_1]

prāpya ca sva-gṛhaṃ tasthau paryaṅge 'ṅgaṃ nidhāya sā / cittaṃ tu nija-saṃjña-artham āsthāt tasmin nṛ-pa-ātmaje //

so 'pi rājasuto bhraṣṭavidyo vidyādharo yathā /
gatvā svanagarīṃ kṛcchrāṃ prāpāvasthāṃ tayā vinā // SoKs_12,8.77 [= Vet_1]

so 'pi rāja-suto bhraṣṭa-vidyo vidyādharo yathā / gatvā sva-nagarīṃ kṛcchrāṃ prāpa avasthāṃ tayā vinā //

sakhyā ca mantriputreṇa tena pṛṣṭas tadā rahaḥ /
śaṃsatā tām aduṣprāpāṃ tyaktadhairyo jagāda saḥ // SoKs_12,8.78 [= Vet_1]

sakhyā ca mantri-putreṇa tena pṛṣṭas tadā rahaḥ / śaṃsatā tām aduṣprāpāṃ tyakta-dhairyo jagāda saḥ //

yasyā na nāma na grāmo nānvayo vāvabudhyate /
sā kathaṃ prāpyate tan mām āśvāsayasi kiṃ mṛṣā // SoKs_12,8.79 [= Vet_1]

yasyā na nāma na grāmo nānvayo va āvabudhyate / sā kathaṃ prāpyate tan mām āśvāsayasi kiṃ mṛṣā //

ity ukto rājaputreṇa mantriputras tam abhyadhāt /
kiṃ na dṛṣṭaṃ tvayā tad yat saṃjñayā sūcitaṃ tayā // SoKs_12,8.80 [= Vet_1]

ity ukto rāja-putreṇa mantri-putras tam abhyadhāt / kiṃ na dṛṣṭaṃ tvayā tad yat saṃjñayā sūcitaṃ tayā //

nyastaṃ yad utpalaṃ karṇe tenaitat te tayoditam /
karṇotpalasya rāṣṭre 'haṃ nivasāmi mahībhṛtaḥ // SoKs_12,8.81 [= Vet_1]

nyastaṃ yad utpalaṃ karṇe tena etat te taya ūditam / karṇotpalasya rāṣṭre 'haṃ nivasāmi mahī-bhṛtaḥ //

kṛtā yad dantaracanā tenaitat kathitaṃ tayā /
tatra jānīhi māṃ dantaghāṭakasya sutām iti // SoKs_12,8.82 [= Vet_1]

kṛtā yad danta-racanā tena etat kathitaṃ tayā / tatra jānīhi māṃ danta-ghāṭakasya sutām iti //

padmāvatīti nāmoktaṃ tayottaṃsitapadmayā /
tvayi prāṇā iti proktaṃ hṛdayārpitahastayā // SoKs_12,8.83 [= Vet_1]

padmāvati īti nāma uktaṃ taya ūttaṃsita-padmayā / tvayi prāṇā iti proktaṃ hṛdaya-arpita-hastayā //

kaliṅgadeśe hy asty atra khyātaḥ karṇotpalo nṛpaḥ /
tasya prasādavitto 'sti mahān yo dantaghaṭakaḥ // SoKs_12,8.84 [= Vet_1]

kaliṅga-deśe hy asty atra khyātaḥ karṇotpalo nṛ-paḥ / tasya prasāda-vitto 'sti mahān yo danta-ghaṭakaḥ //

saṅgrāmavardhanākhyasya tasyāpy asti jagattraye /
ratnaṃ padmāvatī nāma kanyā prāṇādhikapriyā // SoKs_12,8.85 [= Vet_1]

saṅgrāmavardhana-ākhyasya tasya apy asti jagat-traye / ratnaṃ padmāvatī nāma kanyā prāṇa-adhika-priyā //

etac ca lokato deva yathāvad viditaṃ mama /
ato jñātā mayā saṃjñā tasyā deśādiśaṃsinī // SoKs_12,8.86 [= Vet_1]

etac ca lokato deva yathāvad viditaṃ mama / ato jñātā mayā saṃjñā tasyā deśa-ādi-śaṃsinī //

ity ukto mantriputrena tena rājasuto 'tha saḥ /
tutoṣa tasmai sudhiye labdhopāyo jaharṣa ca // SoKs_12,8.87 [= Vet_1]

ity ukto mantri-putrena tena rāja-suto 'tha saḥ / tutoṣa tasmai su-dhiye labdha-upāyo jaharṣa ca //

saṃmantrya ca samaṃ tena sa tadyuktaḥ svamandirāt /
priyārthī mṛgayāvyājāt punas tām agamad diśam // SoKs_12,8.88 [= Vet_1]

saṃmantrya ca samaṃ tena sa tad-yuktaḥ sva-mandirāt / priyā-arthī mṛgayā-vyājāt punas tām agamad diśam //

ardhamārge ca vātāśvavegavañcitasainikaḥ /
taṃ mantriputraikayutaḥ kaliṅgaviṣayaṃ yayau // SoKs_12,8.89 [= Vet_1]

ardha-mārge ca vāta-aśva-vega-vañcita-sainikaḥ / taṃ mantri-putra-eka-yutaḥ kaliṅga-viṣayaṃ yayau //

tatra tau prāpya nagaraṃ karṇotpalamahībhṛtaḥ /
anviṣya dṛṣṭvā bhavanaṃ dantaghāṭasya tasya ca // SoKs_12,8.90 [= Vet_1]

tatra tau prāpya nagaraṃ karṇotpala-mahī-bhṛtaḥ / anviṣya dṛṣṭvā bhavanaṃ danta-ghāṭasya tasya ca //

tadadūre ca vāsārtham ekasya vṛddhayoṣitaḥ /
gṛhaṃ prāviśatāṃ mantriputrarājasutāv ubhau // SoKs_12,8.91 [= Vet_1]

tad-adūre ca vāsa-artham ekasya vṛddha-yoṣitaḥ / gṛhaṃ prāviśatāṃ mantri-putra-rāja-sutāv ubhau //

dattāmbuyavasau vāhau gupte 'vasthāpya cātra saḥ /
rājaputre sthite vṛddhāṃ mantriputro jagāda tām // SoKs_12,8.92 [= Vet_1]

datta-ambu-yavasau vāhau gupte 'vasthāpya ca atra saḥ / rāja-putre sthite vṛddhāṃ mantri-putro jagāda tām //

kaccid vetsy amba saṅgrāmavardhanaṃ dantaghāṭakam /
tac chṛutvā sā jaradyoṣit saśraddhā tam abhāṣata // SoKs_12,8.93 [= Vet_1]

kaccid vetsy amba saṅgrāmavardhanaṃ danta-ghāṭakam / tac chṛutvā sā jarad-yoṣit sa-śraddhā tam abhāṣata //

vedmy eva dhātrī tasyāsmi sthāpitā tena cādhunā /
padmāvatyāḥ svaduhituḥ pārśve jyeṣṭhatarety aham // SoKs_12,8.94 [= Vet_1]

vedmy eva dhātrī tasya asmi sthāpitā tena ca adhunā / padmāvatyāḥ sva-duhituḥ pārśve jyeṣṭhatara īty aham //

kiṃ tv ahaṃ na sadā tatra gacchāmy upahatāmbarā /
kuputraḥ kitavo vastraṃ dṛṣṭvā hi harate mama // SoKs_12,8.95 [= Vet_1]

kiṃ tv ahaṃ na sadā tatra gacchāmy upahata-ambarā / kuputraḥ kitavo vastraṃ dṛṣṭvā hi harate mama //

evam uktavatīṃ prītaḥ svottarīyādidānataḥ /
saṃtoṣya so 'tra vṛddhāṃ tāṃ mantriputro 'bravīt punaḥ // SoKs_12,8.96 [= Vet_1]

evam uktavatīṃ prītaḥ sva-uttarīya-ādi-dānataḥ / saṃtoṣya so 'tra vṛddhāṃ tāṃ mantri-putro 'bravīt punaḥ //

mātā tvaṃ tad vadāmas te guptaṃ yat tat kuruṣva naḥ /
dantaghāṭasutām etāṃ gatvā padmāvatīṃ vada // SoKs_12,8.97 [= Vet_1]

mātā tvaṃ tad vadāmas te guptaṃ yat tat kuruṣva naḥ / dantaghāṭa-sutām etāṃ gatvā padmāvatīṃ vada //

so 'trāgato rājaputro dṛṣṭo yaḥ sarasi tvayā /
tena ceha tad ākhyātuṃ preṣitā praṇayād aham // SoKs_12,8.98 [= Vet_1]

so 'trā agato rāja-putro dṛṣṭo yaḥ sarasi tvayā / tena ca iha tad ākhyātuṃ preṣitā praṇayād aham //

tac chṛutvā sā tathety uktvā vṛddhā dānavaśīkṛtā /
gatvā padmāvatīpārśvam ājagāma kṣaṇāntare // SoKs_12,8.99 [= Vet_1]

tac chṛutvā sā tatha īty uktvā vṛddhā dāna-vaśī-kṛtā / gatvā padmāvatī-pārśvam ājagāma kṣaṇa-antare //

pṛṣṭā jagāda tau rājasutamantrisutau ca sā /
yuṣmadāgamanaṃ gatvā guptaṃ tasyā mayoditam // SoKs_12,8.100 [= Vet_1]

pṛṣṭā jagāda tau rāja-suta-mantri-sutau ca sā / yuṣmad-āgamanaṃ gatvā guptaṃ tasyā maya ūditam //

tayā śrutvā ca nirbhartsya pāṇibhyām aham āhatā /
dvābhyāṃ karpūraliptābhyām ubhayor gaṇḍayor mukhe // SoKs_12,8.101 [= Vet_1]

tayā śrutvā ca nirbhartsya pāṇibhyām aham āhatā / dvābhyāṃ karpūra-liptābhyām ubhayor gaṇḍayor mukhe //

tataḥ paribhavodvignā rudaty aham ihāgatā /
etās tad aṅgulīmudrāḥ putrau me paśyataṃ mukhe // SoKs_12,8.102 [= Vet_1]

tataḥ paribhava udvignā rudaty aham ihā agatā / etās tad aṅgulī-mudrāḥ putrau me paśyataṃ mukhe //

evaṃ tayokte nairāśyaviṣaṇṇaṃ taṃ nṛpātmajam /
jagāda sa mahāprājño mantriputro janāntikam // SoKs_12,8.103 [= Vet_1]

evaṃ taya ūkte nairāśya-viṣaṇṇaṃ taṃ nṛ-pa-ātmajam / jagāda sa mahā-prājño mantri-putro jana-antikam //

mā gā viṣādaṃ rakṣantyā mantraṃ nirbhartsya yat tayā /
karpūraśubhrā vaktre 'syāḥ svāṅgulyo daśa pātitāḥ // SoKs_12,8.104 [= Vet_1]

mā gā viṣādaṃ rakṣantyā mantraṃ nirbhartsya yat tayā / karpūra-śubhrā vaktre 'syāḥ sva-aṅgulyo daśa pātitāḥ //

tad etad uktaṃ pakṣe 'smiñ śukle candravatīr imāḥ /
rātrīr daśa pratīkṣadhvaṃ saṃgamānucitā iti // SoKs_12,8.105 [= Vet_1]

tad etad uktaṃ pakṣe 'smiñ śukle candravatīr imāḥ / rātrīr daśa pratīkṣadhvaṃ saṃgama-anucitā iti //

ity āśvāsya sa taṃ rājasutaṃ mantrisutas tataḥ /
vikrīya guptaṃ hastasthaṃ kāñcanaṃ kimcid āpaṇe // SoKs_12,8.106 [= Vet_1]

ity āśvāsya sa taṃ rāja-sutaṃ mantri-sutas tataḥ / vikrīya guptaṃ hasta-sthaṃ kāñcanaṃ kim-cid āpaṇe //

vṛddhayā sādhayāmāsa mahārhaṃ bhojanaṃ tayā /
tatas tau bubhujāte dvau tat tayā saha vṛddhayā // SoKs_12,8.107 [= Vet_1]

vṛddhayā sādhayāmāsa mahā-arhaṃ bhojanaṃ tayā / tatas tau bubhujāte dvau tat tayā saha vṛddhayā //

evaṃ nītvā daśāhāni jijñāsārthaṃ punaḥ sa tām /
padmāvatyantikaṃ vṛddhāṃ mantriputro visṛṣṭavān // SoKs_12,8.108 [= Vet_1]

evaṃ nītvā daśa-ahāni jijñāsā-arthaṃ punaḥ sa tām / padmāvaty-antikaṃ vṛddhāṃ mantri-putro visṛṣṭavān //

sāpi mṛṣṭānnapānādilubdhā tad anurodhataḥ /
gatvā vāsagṛhaṃ tasyā bhūyo 'bhyetya jagāda tau // SoKs_12,8.109 [= Vet_1]

sa āpi mṛṣṭa-anna-pāna-ādi-lubdhā tad anurodhataḥ / gatvā vāsa-gṛhaṃ tasyā bhūyo 'bhyetya jagāda tau //

ito gatvādya tūṣṇīm apy ahaṃ tatra sthitā tayā /
yuṣmatkathāparādhaṃ tam udgirantyā svayaṃ punaḥ // SoKs_12,8.110 [= Vet_1]

ito gatva ādya tūṣṇīm apy ahaṃ tatra sthitā tayā / yuṣmat-kathā-aparādhaṃ tam udgirantyā svayaṃ punaḥ //

sā laktakābhis tisṛbhiḥ karāṅgulibhir āhatā /
urasy asminn athaiṣāham ihāyātā tad antikāt // SoKs_12,8.111 [= Vet_1]

sā laktakābhis tisṛbhiḥ kara-aṅgulibhir āhatā / urasy asminn atha eṣa āham ihā ayātā tad antikāt //

tac chrutvā rājaputraṃ taṃ svairaṃ mantrisuto 'bravīt /
mā kārṣīr anyathā śaṅkām asyā hi hṛdaye tayā // SoKs_12,8.112 [= Vet_1]

tac chrutvā rāja-putraṃ taṃ svairaṃ mantri-suto 'bravīt / mā kārṣīr anyathā śaṅkām asyā hi hṛdaye tayā //

sā laktakāṅgulīmudrātrayaṃ vinyasya yuktitaḥ /
rajasvalā niśās tisraḥ sthitāham iti sūcitam // SoKs_12,8.113 [= Vet_1]

sā laktaka-aṅgulī-mudrā-trayaṃ vinyasya yuktitaḥ / rajas-valā niśās tisraḥ sthita āham iti sūcitam //

evam uktvā nṛpasutaṃ mantriputras tryahe gate /
padmāvatyai punas tasyai vṛddhāṃ tāṃ prajighāya saḥ // SoKs_12,8.114 [= Vet_1]

evam uktvā nṛ-pa-sutaṃ mantri-putras try-ahe gate / padmāvatyai punas tasyai vṛddhāṃ tāṃ prajighāya saḥ //

sā gatā mandiraṃ tasyās tayā saṃmānya bhojitā /
prītyā pānādilīlābhir dinaṃ cātra vinoditā // SoKs_12,8.115 [= Vet_1]

sā gatā mandiraṃ tasyās tayā saṃmānya bhojitā / prītyā pāna-ādi-līlābhir dinaṃ ca atra vinoditā //

sāyaṃ ca yāvat sā vṛddhā gṛham āgantum icchati /
udabhūd bhayakṛt tāvat tatra kolāhalo bahiḥ // SoKs_12,8.116 [= Vet_1]

sāyaṃ ca yāvat sā vṛddhā gṛham āgantum icchati / udabhūd bhaya-kṛt tāvat tatra kolāhalo bahiḥ //

hā hā bhraṣṭo 'yam ālānāj janān mathnan pradhāvati /
mattahastīti lokasya tatrākrando 'tha śuśruve // SoKs_12,8.117 [= Vet_1]

hā hā bhraṣṭo 'yam ālānāj janān mathnan pradhāvati / matta-hasti īti lokasya tatrā akrando 'tha śuśruve //

tataḥ padmāvatī sā tāṃ vṛddhām evam abhāṣata /
spaṣṭena hastiruddhena gantuṃ yuktaṃ na te pathā // SoKs_12,8.118 [= Vet_1]

tataḥ padmāvatī sā tāṃ vṛddhām evam abhāṣata / spaṣṭena hasti-ruddhena gantuṃ yuktaṃ na te pathā //

tat pīṭhikāṃ samāropya baddhālambanarajjukām /
bṛhadgavākṣeṇānena tvām atra prakṣipāmahe // SoKs_12,8.119 [= Vet_1]

tat pīṭhikāṃ samāropya baddha-ālambana-rajjukām / bṛhad-gavākṣeṇa anena tvām atra prakṣipāmahe //

gṛhodyāne tato vṛkṣam āruhyāmuṃ vilaṅghya ca /
prākāram avaruhyānyavṛkṣeṇa svagṛhaṃ vraja // SoKs_12,8.120 [= Vet_1]

gṛha-udyāne tato vṛkṣam āruhya amuṃ vilaṅghya ca / prākāram avaruhya anya-vṛkṣeṇa sva-gṛhaṃ vraja //

ity uktvā sā gavākṣeṇa kṣepayāmāsa tatra tām /
vṛddhāṃ ceṭībhir udyāne rajjupīṭhikayā tataḥ // SoKs_12,8.121 [= Vet_1]

ity uktvā sā gavākṣeṇa kṣepayāmāsa tatra tām / vṛddhāṃ ceṭībhir udyāne rajju-pīṭhikayā tataḥ //

sātha gatvā yathoktena pathā sarvaṃ śaśaṃsa tat /
yathāvad rājaputrāya tasmai mantrisutāya ca // SoKs_12,8.122 [= Vet_1]

sa ātha gatvā yathā-uktena pathā sarvaṃ śaśaṃsa tat / yathāvad rāja-putrāya tasmai mantri-sutāya ca //

tataḥ sa mantriputras taṃ rājaputram abhāṣata /
siddhaṃ taveṣṭaṃ mārgo hi yuktyā te darśitas tayā // SoKs_12,8.123 [= Vet_1]

tataḥ sa mantri-putras taṃ rāja-putram abhāṣata / siddhaṃ tava iṣṭaṃ mārgo hi yuktyā te darśitas tayā //

tad gacchādyaiva tatra tvaṃ pradoṣe 'smin nṛpāgate /
etenaiva pathā tasyāḥ priyāyā mandiraṃ viśa // SoKs_12,8.124 [= Vet_1]

tad gaccha adya eva tatra tvaṃ pradoṣe 'smin nṛ-pā agate / etena eva pathā tasyāḥ priyāyā mandiraṃ viśa //

ity uktas tena tadyukto rājaputro yayau sa tat /
udyānaṃ vṛddhayoktena tena prākāravartmanā // SoKs_12,8.125 [= Vet_1]

ity uktas tena tad-yukto rāja-putro yayau sa tat / udyānaṃ vṛddhaya ūktena tena prākāra-vartmanā //

tatrāpaśyac ca rajjuṃ tāṃ lambamānāṃ sapīṭhikām /
mārgonmukhābhiś ceṭībhir upariṣṭād adhiṣṭhitām // SoKs_12,8.126 [= Vet_1]

tatra apaśyac ca rajjuṃ tāṃ lambamānāṃ sa-pīṭhikām / mārga-unmukhābhiś ceṭībhir upariṣṭād adhiṣṭhitām //

ārūḍhas tāṃ ca dṛṣṭvaiva dāsībhis tābhir āśu saḥ /
rajjūtkṣipto gavākṣeṇa praviveśa priyāntikam // SoKs_12,8.127 [= Vet_1]

ārūḍhas tāṃ ca dṛṣṭva aiva dāsībhis tābhir āśu saḥ / rajju-utkṣipto gavākṣeṇa praviveśa priyā-antikam //

tasmin praviṣṭe sa yayau mantriputraḥ svam āspadam /
rājaputras tu tāṃ padmāvatīṃ tatra dadarśa saḥ // SoKs_12,8.128 [= Vet_1]

tasmin praviṣṭe sa yayau mantri-putraḥ svam āspadam / rāja-putras tu tāṃ padmāvatīṃ tatra dadarśa saḥ //

pūrṇāmṛtāmśuvadanāṃ prasaratkānticandrakām /
kṛṣṇapakṣabhayād guptasthitāṃ rākāniśām iva // SoKs_12,8.129 [= Vet_1]

pūrṇa-amṛta-amśu-vadanāṃ prasarat-kānti-candrakām / kṛṣṇa-pakṣa-bhayād gupta-sthitāṃ rākā-niśām iva //

sāpi dṛṣṭvā tam utthāya cirautsukyocitais tataḥ /
kaṇṭhagrahādibhis tais tair upacārair amānayat // SoKs_12,8.130 [= Vet_1]

sa āpi dṛṣṭvā tam utthāya cira-autsukya-ucitais tataḥ / kaṇṭha-graha-ādibhis tais tair upacārair amānayat //

tatas tayā sa gāndharvavidhinodūḍhayā saha /
guptaṃ rājasutas tasthau pūrṇecchas tatra kāntayā // SoKs_12,8.131 [= Vet_1]

tatas tayā sa gāndharva-vidhina udūḍhayā saha / guptaṃ rāja-sutas tasthau pūrṇa-icchas tatra kāntayā //

sthitvā cāhāni katicid rātrau tām avadat priyām /
sakhā mama sahāyāto mantriputra iti sthitaḥ // SoKs_12,8.132 [= Vet_1]

sthitvā ca ahāni kati-cid rātrau tām avadat priyām / sakhā mama sahāyāto mantri-putra iti sthitaḥ //

sa cātra tiṣṭhaty ekākī tvajjyeṣṭhatarikāgṛhe /
gatvā saṃbhāvya taṃ tanvi puna eṣyāmi te 'ntikam // SoKs_12,8.133 [= Vet_1]

sa ca atra tiṣṭhaty ekākī tvaj-jyeṣṭha-tarikā-gṛhe / gatvā saṃbhāvya taṃ tanvi puna eṣyāmi te 'ntikam //

tac chṛutvā tam avocat sā dhūrtā padmāvatī priyam /
hantāryaputra pṛcchāmi tāḥ saṃjñā matkṛtās tvayā // SoKs_12,8.134 [= Vet_1]

tac chṛutvā tam avocat sā dhūrtā padmāvatī priyam / hantā arya-putra pṛcchāmi tāḥ saṃjñā mat-kṛtās tvayā //

jñātā kiṃ kim uvā tena sakhyā mantrisutena te /
evam uktavatīm etāṃ rājaputro jagāda saḥ // SoKs_12,8.135 [= Vet_1]

jñātā kiṃ kim uvā tena sakhyā mantri-sutena te / evam uktavatīm etāṃ rāja-putro jagāda saḥ //

na jñātaṃ tan mayā kimcij jñātvā sarvaṃ ca tena me /
ākhyātaṃ mantriputreṇa divyaprajñānaśālinā // SoKs_12,8.136 [= Vet_1]

na jñātaṃ tan mayā kim-cij jñātvā sarvaṃ ca tena me / ākhyātaṃ mantri-putreṇa divya-prajñāna-śālinā //

etac chṛutvā vicintyaiva bhāminī sā jagāda tam /
tarhy ayuktaṃ kṛtaṃ yan me cirāt sa kathitas tvayā // SoKs_12,8.137 [= Vet_1]

etac chṛutvā vicintya eva bhāminī sā jagāda tam / tarhy a-yuktaṃ kṛtaṃ yan me cirāt sa kathitas tvayā //

sa me bhrātā sakhā yas te tasya ca prathamaṃ mayā /
tāmbūlādisamācāraḥ kartavyo hi sadā bhavet // SoKs_12,8.138 [= Vet_1]

sa me bhrātā sakhā yas te tasya ca prathamaṃ mayā / tāmbūla-ādi-samācāraḥ kartavyo hi sadā bhavet //

ity uktavatyānumatas tayā pūrvapathena saḥ /
rajāputro 'ntikaṃ tasya sakhyur āgāt tato niśi // SoKs_12,8.139 [= Vet_1]

ity uktavatya ānumatas tayā pūrva-pathena saḥ / rajā-putro 'ntikaṃ tasya sakhyur āgāt tato niśi //

śaśaṃsa ca kathāmadhye tat tasmai yat tadāśrayam /
saṃjñāvijñānakathanaṃ kṛtaṃ tena priyāntike // SoKs_12,8.140 [= Vet_1]

śaśaṃsa ca kathā-madhye tat tasmai yat tad-āśrayam / saṃjñā-vijñāna-kathanaṃ kṛtaṃ tena priyā-antike //

mantriputras tu so 'yuktam iti na śraddadhe 'sya tat /
tāvac ca sā tayos tatra vibhātābhūd vibhāvarī // SoKs_12,8.141 [= Vet_1]

mantri-putras tu so '-yuktam iti na śraddadhe 'sya tat / tāvac ca sā tayos tatra vibhāta ābhūd vibhāvarī //

athaitayor vidhau sāṃdhye nivṛtte kurvatoḥ kathāḥ // SoKs_12,8.142 [= Vet_1]

atha etayor vidhau sāṃdhye nivṛtte kurvatoḥ kathāḥ //

āgāt pakvānnatāmbūlahastā padmāvatīsakhī /
sā mantriputraṃ kuśalaṃ pṛṣṭvā dattopacārikā /
niṣeddhuṃ rajāputrasya bhojanaṃ tatra yuktitaḥ // SoKs_12,8.143 [= Vet_1]

āgāt pakva-anna-tāmbūla-hastā padmāvatī-sakhī / sā mantri-putraṃ kuśalaṃ pṛṣṭvā datta-upacārikā / niṣeddhuṃ rajā-putrasya bhojanaṃ tatra yuktitaḥ //

kathāntare svāminīṃ svāṃ bhojanādau tadāgamam /
pratīkṣamāṇām āvedya kṣaṇād guptaṃ tato yayau // SoKs_12,8.144 [= Vet_1]

kathā-antare svāminīṃ svāṃ bhojana-ādau tad-āgamam / pratīkṣamāṇām āvedya kṣaṇād guptaṃ tato yayau //

tatas taṃ mantriputraḥ sa rājaputram abhāṣata /
kautukaṃ paśya devaikaṃ darśayāmy adhunā tava // SoKs_12,8.145 [= Vet_1]

tatas taṃ mantri-putraḥ sa rāja-putram abhāṣata / kautukaṃ paśya deva ekaṃ darśayāmy adhunā tava //

ity uktvā bhakṣyam ekaṃ sa pakvānnaṃ dattavāṃs tataḥ /
sārameyāya sa ca tat khāditvaiva vyapadyata // SoKs_12,8.146 [= Vet_1]

ity uktvā bhakṣyam ekaṃ sa pakva-annaṃ dattavāṃs tataḥ / sārameyāya sa ca tat khāditva aiva vyapadyata //

tad dṛṣṭvā kim idaṃ citram iti rājasuto 'tra saḥ /
papraccha mantriputraṃ taṃ sa caitaṃ pratyabhāṣata // SoKs_12,8.147 [= Vet_1]

tad dṛṣṭvā kim idaṃ citram iti rāja-suto 'tra saḥ / papraccha mantri-putraṃ taṃ sa ca etaṃ pratyabhāṣata //

saṃjñājñānena dhūrtaṃ māṃ viditvā hantukāmayā /
tayā viṣānnaṃ prahitaṃ mama tvadanuraktayā // SoKs_12,8.148 [= Vet_1]

saṃjñā-jñānena dhūrtaṃ māṃ viditvā hantu-kāmayā / tayā viṣa-annaṃ prahitaṃ mama tvad-anuraktayā //

nāsmin sati madekāgro rājaputro bhaved ayam /
etadvaśaś ca muktvā māṃ nagarīṃ svāṃ vrajed iti // SoKs_12,8.149 [= Vet_1]

na asmin sati mad-eka-agro rāja-putro bhaved ayam / etad-vaśaś ca muktvā māṃ nagarīṃ svāṃ vrajed iti //

tan muñca manyum etasyāṃ bandhutyāgān mahātmanaḥ /
kuryās tvaṃ haraṇe yuktiṃ vakṣyāmy ālocya yām aham // SoKs_12,8.150 [= Vet_1]

tan muñca manyum etasyāṃ bandhu-tyāgān mahā-ātmanaḥ / kuryās tvaṃ haraṇe yuktiṃ vakṣyāmy ālocya yām aham //

ity uktavantaṃ taṃ mantrisuto rājasuto 'tra saḥ /
satyaṃ buddhiśarīras tvam iti yāvat praśaṃsati // SoKs_12,8.151 [= Vet_1]

ity uktavantaṃ taṃ mantri-suto rāja-suto 'tra saḥ / satyaṃ buddhiśarīras tvam iti yāvat praśaṃsati //

aśaṅkitaṃ bahis tāvad duḥkhākulajanāravaḥ /
hā dhig rājñaḥ suto bālo vipanna iti śuśruve // SoKs_12,8.152 [= Vet_1]

aśaṅkitaṃ bahis tāvad duḥkha-ākula-jana-āravaḥ / hā dhig rājñaḥ suto bālo vipanna iti śuśruve //

tadākarṇanahṛṣṭo 'tha mantriputro nṛpātmajam /
jagāda hanta gacchādya padmāvatyā gṛhaṃ niśi // SoKs_12,8.153 [= Vet_1]

tad-ākarṇana-hṛṣṭo 'tha mantri-putro nṛ-pa-ātmajam / jagāda hanta gaccha adya padmāvatyā gṛhaṃ niśi //

tatra tāṃ pāyayes tāvad yāvat pānamadena sā /
niḥsaṃjñā naṣṭaceṣṭā ca gatajīveva jāyate // SoKs_12,8.154 [= Vet_1]

tatra tāṃ pāyayes tāvad yāvat pāna-madena sā / niḥ-saṃjñā naṣṭa-ceṣṭā ca gata-jīva iva jāyate //

tatas tasyāḥ sanidrāyāḥ śūlenāṅkaṃ kaṭītaṭe /
dattvāgnitaptenādāya tadābharaṇasaṃcayam // SoKs_12,8.155 [= Vet_1]

tatas tasyāḥ sa-nidrāyāḥ śūlena aṅkaṃ kaṭī-taṭe / dattva āgni-taptenā adāya tad-ābharaṇa-saṃcayam //

āgacches tvaṃ gavākṣeṇa rajjulambavinirgataḥ /
tataḥ paraṃ yathā bhadraṃ bhavej jñāsyāmy ahaṃ tathā // SoKs_12,8.156 [= Vet_1]

āgacches tvaṃ gavākṣeṇa rajju-lamba-vinirgataḥ / tataḥ paraṃ yathā bhadraṃ bhavej jñāsyāmy ahaṃ tathā //

ity uktvā kārayitvā ca kroḍavālanibhāśrikam /
mantriputro dadau tasmai triśūlaṃ rājasūnave // SoKs_12,8.157 [= Vet_1]

ity uktvā kārayitvā ca kroḍa-vāla-nibha-āśrikam / mantri-putro dadau tasmai tri-śūlaṃ rāja-sūnave //

rājaputraḥ sa haste tat kṛtvā kuṭilakarkaśam /
kālāyasa dṛḍhaṃ cittam iva kāntāvayasyayoḥ // SoKs_12,8.158 [= Vet_1]

rāja-putraḥ sa haste tat kṛtvā kuṭila-karkaśam / kāla-ayasa dṛḍhaṃ cittam iva kāntā-vayasyayoḥ //

tatheti pūrvavad rātrāv agāt padmāvatīgṛham /
avicāryaṃ prabhūṇāṃ hi śucer vākyaṃ svamantriṇaḥ // SoKs_12,8.159 [= Vet_1]

tatha īti pūrvavad rātrāv agāt padmāvatī-gṛham / avicāryaṃ prabhūṇāṃ hi śucer vākyaṃ sva-mantriṇaḥ //

tatra tāṃ madyaniḥceṣṭāṃ śūlena jaghane 'ṅkitām /
hṛtālaṃkaraṇāṃ kṛtvā tasyāgāt sakhyur antikam // SoKs_12,8.160 [= Vet_1]

tatra tāṃ madya-niḥ-ceṣṭāṃ śūlena jaghane 'ṅkitām / hṛta-alaṃkaraṇāṃ kṛtvā tasya agāt sakhyur antikam //

darśitābharaṇas tasmai śaśaṃsa ca yathākṛtam /
tataḥ sa mantriputro 'pi siddhaṃ mene manīṣitam // SoKs_12,8.161 [= Vet_1]

darśita-ābharaṇas tasmai śaśaṃsa ca yathā-kṛtam / tataḥ sa mantri-putro 'pi siddhaṃ mene manīṣitam //

prātar gatvā śmaśānaṃ ca so 'bhūt tāpasaveṣabhṛt /
svairaṃ rājasutaṃ taṃ ca vidadhe śiṣyarūpiṇam // SoKs_12,8.162 [= Vet_1]

prātar gatvā śmaśānaṃ ca so 'bhūt tāpasa-veṣa-bhṛt / svairaṃ rāja-sutaṃ taṃ ca vidadhe śiṣya-rūpiṇam //

abravīt taṃ ca gacchaikam ito 'laṃkaraṇād imām /
muktāvalīṃ samādāya tvaṃ vikretum ivāpaṇe // SoKs_12,8.163 [= Vet_1]

abravīt taṃ ca gaccha ekam ito 'laṃkaraṇād imām / muktā-āvalīṃ samādāya tvaṃ vikretum ivā apaṇe //

bahumūlyaṃ vadeś cāsyā yenaitāṃ naiva kaś cane /
gṛhṇīyād bhrāmyamāṇāṃ ca sarvaḥ ko 'pi vilokayet // SoKs_12,8.164 [= Vet_1]

bahu-mūlyaṃ vadeś ca asyā yena etāṃ na eva kaś cane / gṛhṇīyād bhrāmyamāṇāṃ ca sarvaḥ ko 'pi vilokayet //

guruṇā mama vikretum iyaṃ dattety anākulaḥ /
brūyāś ca yadi gṛhṇīyur atra tvāṃ purarakṣiṇaḥ // SoKs_12,8.165 [= Vet_1]

guruṇā mama vikretum iyaṃ datta īty anākulaḥ / brūyāś ca yadi gṛhṇīyur atra tvāṃ pura-rakṣiṇaḥ //

iti sa preṣitas tena gatvā rājasutas tadā /
atiṣṭhad āpaṇe bhrāmyan vyaktaṃ muktāvalīṃ dadhat // SoKs_12,8.166 [= Vet_1]

iti sa preṣitas tena gatvā rāja-sutas tadā / atiṣṭhad āpaṇe bhrāmyan vyaktaṃ muktā-āvalīṃ dadhat //

tathābhūtaś ca jagṛhe sa dṛṣṭvā purarakṣibhiḥ /
dantaghāṭasutāmoṣajñapteś cauregaveṣibhiḥ // SoKs_12,8.167 [= Vet_1]

tatha ābhūtaś ca jagṛhe sa dṛṣṭvā pura-rakṣibhiḥ / danta-ghāṭa-sutā-moṣa-jñapteś caure-gaveṣibhiḥ //

ninye ca nagarādhyakṣanikaṭaṃ taiḥ sa tatkṣaṇāt /
sa ca taṃ tāpasākāraṃ dṛṣṭvā papraccha sāntvataḥ // SoKs_12,8.168 [= Vet_1]

ninye ca nagara-adhyakṣa-nikaṭaṃ taiḥ sa tat-kṣaṇāt / sa ca taṃ tāpasa-ākāraṃ dṛṣṭvā papraccha sāntvataḥ //

kuto muktāvalīyaṃ te bhagavann iha hāritā /
dantaghāṭakakanyāyā hṛtaṃ hy ābharaṇaṃ niśi // SoKs_12,8.169 [= Vet_1]

kuto muktā-āvali īyaṃ te bhagavann iha hāritā / danta-ghāṭaka-kanyāyā hṛtaṃ hy ābharaṇaṃ niśi //

tac chṛutvā rājaputras taṃ so 'vādīt tāpasākṛtiḥ /
guruṇā mama datteyam etyāsau pṛcchyatām iti // SoKs_12,8.170 [= Vet_1]

tac chṛutvā rāja-putras taṃ so 'vādīt tāpasa-ākṛtiḥ / guruṇā mama datta īyam etya asau pṛcchyatām iti //

tataś copetya taṃ natvā papraccha nagarādhipaḥ /
muktāvalīyaṃ bhagavan kutas te śiṣyahastagā // SoKs_12,8.171 [= Vet_1]

tataś ca upetya taṃ natvā papraccha nagara-adhipaḥ / muktā-āvali īyaṃ bhagavan kutas te śiṣya-hasta-gā //

śṛutvaitad vijanaṃ kṛtvā sa dhūrtas tam abhāṣata /
ahaṃ tapasvī bhrāmyāmi sadāraṇyeṣv itas tataḥ // SoKs_12,8.172 [= Vet_1]

śṛutva aitad vijanaṃ kṛtvā sa dhūrtas tam abhāṣata / ahaṃ tapasvī bhrāmyāmi sada āraṇyeṣv itas tataḥ //

so 'haṃ daivād iha prāptaḥ śmaśāne 'tra sthito niśi /
apaśyaṃ yoginīcakraṃ samāgatam itas tataḥ // SoKs_12,8.173 [= Vet_1]

so 'haṃ daivād iha prāptaḥ śmaśāne 'tra sthito niśi / apaśyaṃ yoginī-cakraṃ samāgatam itas tataḥ //

tanmadhye caikayānīya yoginyā rājaputrakaḥ /
udghāṭitahṛdambhojo bhairavāya niveditaḥ // SoKs_12,8.174 [= Vet_1]

tan-madhye ca ekayā ānīya yoginyā rāja-putrakaḥ / udghāṭita-hṛd-ambhojo bhairavāya niveditaḥ //

pānamattā ca sā hartuṃ japato me 'kṣamālikām /
prāvartata mahāmāyā vikārān kurvatī mukhe // SoKs_12,8.175 [= Vet_1]

pāna-mattā ca sā hartuṃ japato me 'kṣa-mālikām / prāvartata mahā-māyā vikārān kurvatī mukhe //

atipravṛttā ca mayā kruddhena jaghanasthale /
aṅkitā sā triśūlena mantraprajvālitāśriṇā // SoKs_12,8.176 [= Vet_1]

atipravṛttā ca mayā kruddhena jaghana-sthale / aṅkitā sā tri-śūlena mantra-prajvālita-aśriṇā //

hṛtā muktāvalī ceyaṃ tasyāḥ kaṇṭhān mayā tadā /
saiṣādya tāpasānarhā vikreyā mama vartate // SoKs_12,8.177 [= Vet_1]

hṛtā muktā-āvalī ca iyaṃ tasyāḥ kaṇṭhān mayā tadā / sa aiṣa ādya tāpasa-anarhā vikreyā mama vartate //

etac chṛutvā purādhyakṣo gatvā bhūpaṃ vyajijñapat /
bhūpo 'py ākarṇya tat tāṃ ca buddhvā tanmauktikāvalīm // SoKs_12,8.178 [= Vet_1]

etac chṛutvā pura-adhyakṣo gatvā bhū-paṃ vyajijñapat / bhū-po 'py ākarṇya tat tāṃ ca buddhvā tan-mauktika-āvalīm //

prekṣaṇapreṣitāyātavṛddhāptavanitāmukhāt /
śrutvā ca dṛśyaśūlāṅkāṃ jaghane satyam eva tām // SoKs_12,8.179 [= Vet_1]

prekṣaṇa-preṣita-āyāta-vṛddha-āpta-vanitā-mukhāt / śrutvā ca dṛśya-śūla-aṅkāṃ jaghane satyam eva tām //

grastaḥ suto me ḍakinyā tayety utpannaniścayaḥ /
svayaṃ tasyāntikaṃ gatvā mantriputratapasvinaḥ // SoKs_12,8.180 [= Vet_1]

grastaḥ suto me ḍakinyā taya īty utpanna-niścayaḥ / svayaṃ tasya antikaṃ gatvā mantri-putra-tapasvinaḥ //

pṛṣṭvā ca nigrahaṃ tasyāḥ padmāvatyāḥ sa tadgirā /
pitṛbhyāṃ śocyamānāyāḥ purān niḥvāsanaṃ vyadhāt // SoKs_12,8.181 [= Vet_1]

pṛṣṭvā ca nigrahaṃ tasyāḥ padmāvatyāḥ sa tad-girā / pitṛbhyāṃ śocyamānāyāḥ purān niḥ-vāsanaṃ vyadhāt //

nirvāsitāṭavīsthā sā vignāpi na jahau tanum /
upāyaṃ mantriputreṇa taṃ saṃbhāvya tathā kṛtam // SoKs_12,8.182 [= Vet_1]

nirvāsitā-aṭavī-sthā sā vigna āpi na jahau tanum / upāyaṃ mantri-putreṇa taṃ saṃbhāvya tathā kṛtam //

dinānte tāṃ ca śocantīm aśvārūḍhāv upeyatuḥ /
tyaktatāpasaveṣau tau mantriputranṛpātmajau // SoKs_12,8.183 [= Vet_1]

dina-ante tāṃ ca śocantīm aśva-ārūḍhāv upeyatuḥ / tyakta-tāpasa-veṣau tau mantri-putra-nṛ-pa-ātma-jau //

āśvāsyāropya turage svarāṣṭraṃ ninyatuś ca tām /
tatra tasthau tayā sākaṃ rājaputraḥ sa nirvṛtaḥ // SoKs_12,8.184 [= Vet_1]

āśvāsyā aropya turage sva-rāṣṭraṃ ninyatuś ca tām / tatra tasthau tayā sākaṃ rāja-putraḥ sa nirvṛtaḥ //

dantaghāṭas tv araṇye tāṃ kravyādair bhakṣitāṃ sutām /
matvā vyapādi śokena bhāryā cānujagāma tam // SoKs_12,8.185 [= Vet_1]

dantaghāṭas tv araṇye tāṃ kravyādair bhakṣitāṃ sutām / matvā vyapādi śokena bhāryā ca anujagāma tam //

ity ākhyāya sa bhūyas taṃ vetālo nṛpam abravīt /
tan me 'tra saṃśayaṃ chinddhi daṃpatyor etayor vadhāt // SoKs_12,8.186 [= Vet_1]

ity ākhyāya sa bhūyas taṃ vetālo nṛ-pam abravīt / tan me 'tra saṃśayaṃ chinddhi daṃpatyor etayor vadhāt //

mantriputrasya kiṃ pāpaṃ rājaputrasya kiṃ nu vā /
padmāvatyāḥ kim atha vā tvaṃ hi buddhimatāṃ varaḥ // SoKs_12,8.187 [= Vet_1]

mantri-putrasya kiṃ pāpaṃ rāja-putrasya kiṃ nu vā / padmāvatyāḥ kim atha vā tvaṃ hi buddhimatāṃ varaḥ //

jānānaś ca na ced rājan mama tattvaṃ vadiṣyasi /
tad eṣa śatadhā mūrdhā niḥcitaṃ te sphuṭiṣyati // SoKs_12,8.188 [= Vet_1]

jānānaś ca na ced rājan mama tattvaṃ vadiṣyasi / tad eṣa śatadhā mūrdhā niḥ-citaṃ te sphuṭiṣyati //

ity uktavantaṃ vetālaṃ vijānañ śāpabhītitaḥ /
sa trivikramasenas tam evaṃ pratyabravīn nṛpaḥ // SoKs_12,8.189 [= Vet_1]

ity uktavantaṃ vetālaṃ vijānañ śāpa-bhītitaḥ / sa trivikramasenas tam evaṃ pratyabravīn nṛ-paḥ //

yogeśvara kim ajñeyam etan naiṣāṃ hi pātakam /
trayāṇām api rājñas tu pāpaṃ karṇotpalasya tat // SoKs_12,8.190 [= Vet_1]

yoga-īśvara kim ajñeyam etan na eṣāṃ hi pātakam / trayāṇām api rājñas tu pāpaṃ karṇotpalasya tat //

vetālo 'py āha rājñaḥ kiṃ te hi tatkāriṇas trayaḥ /
kākāḥ kim aparādhyanti haṃsair jagdheṣu śāliṣu // SoKs_12,8.191 [= Vet_1]

vetālo 'py āha rājñaḥ kiṃ te hi tat-kāriṇas trayaḥ / kākāḥ kim aparādhyanti haṃsair jagdheṣu śāliṣu //

rājā tato 'bravīc cainaṃ na duṣyanti trayo 'pi te /
mantrisūnor hi tat tāvat prabhukāryam apātakam // SoKs_12,8.192 [= Vet_1]

rājā tato 'bravīc ca enaṃ na duṣyanti trayo 'pi te / mantri-sūnor hi tat tāvat prabhu-kāryam apātakam //

padmāvatīrājaputrau tau hi kāmaśarāgninā /
saṃtaptāv avicārārhāv adoṣau svārtham udyatau // SoKs_12,8.193 [= Vet_1]

padmāvatī-rāja-putrau tau hi kāma-śara-agninā / saṃtaptāv avicāra-arhāv adoṣau sva-artham udyatau //

karṇotpalas tu rājā sa nītiśāstreṣv aśikṣitaḥ /
caraiḥ prajāsv ananviṣyaṃs tattvaśuddhiṃ nijāsv api // SoKs_12,8.194 [= Vet_1]

karṇotpalas tu rājā sa nīti-śāstreṣv aśikṣitaḥ / caraiḥ prajāsv ananviṣyaṃs tattva-śuddhiṃ nijāsv api //

ajānan dhūrtacaritānīṅgitādyavicakṣaṇaḥ /
tathā tan niḥvicāraṃ yac cakre tena sa pāpabhāk // SoKs_12,8.195 [= Vet_1]

ajānan dhūrta-caritāni iṅgita-ādy-avicakṣaṇaḥ / tathā tan niḥ-vicāraṃ yac cakre tena sa pāpa-bhāk //

ity ākarṇya vimuktamaunam udite samyaṅ nṛpeṇottare
skandhāt tasya sa dārḍhyam ākalayituṃ māyābalāt tatkṣaṇam /
vetālo nṛkalevarāntaragataḥ kvāpy apratarkyo yayau
niḥkampaḥ sa ca bhūpatiḥ punar amuṃ prāptuṃ vyadhān niḥcayam // SoKs_12,8.196 [= Vet_1]

ity ākarṇya vimukta-maunam udite samyaṅ nṛ-peṇa uttare skandhāt tasya sa dārḍhyam ākalayituṃ māyā-balāt tat-kṣaṇam / vetālo nṛ-kalevara-antara-gataḥ kva apy apratarkyo yayau niḥ-kampaḥ sa ca bhū-patiḥ punar amuṃ prāptuṃ vyadhān niḥ-cayam //

tato 'tra puna ānetuṃ taṃ vetālam agān nṛpaḥ /
sa trivikramasenas tac chiṃśapāpādapāntikam // SoKs_12,9.1 [= Vet_2]

tato 'tra puna ānetuṃ taṃ vetālam agān nṛ-paḥ / sa trivikramasenas tac chiṃśapā-pāda-pa-antikam //

prāpto 'tra vīkṣate yāvac citālokavaśān niśi /
tāvad dadarśa taṃ bhūmau kūjantaṃ patitaṃ śavam // SoKs_12,9.2 [= Vet_2]

prāpto 'tra vīkṣate yāvac citā-āloka-vaśān niśi / tāvad dadarśa taṃ bhūmau kūjantaṃ patitaṃ śavam //

atha taṃ mṛtadehasthaṃ vetālaṃ sa mahīpatiḥ /
āropya skandham ānetuṃ tūṣṇīṃ pravavṛte javāt // SoKs_12,9.3 [= Vet_2]

atha taṃ mṛta-deha-sthaṃ vetālaṃ sa mahī-patiḥ / āropya skandham ānetuṃ tūṣṇīṃ pravavṛte javāt //

tataḥ skandhāt sa vetālo bhūyas taṃ nṛpam abravīt /
rājan mahaty anucite kleśe 'smin patito bhavān // SoKs_12,9.4 [= Vet_2]

tataḥ skandhāt sa vetālo bhūyas taṃ nṛ-pam abravīt / rājan mahaty anucite kleśe 'smin patito bhavān //

atas tava vinodāya khatayāmi khatāṃ śṛṇu /
asty agrahāraḥ kālindīkūle brahmasthalābhidhaḥ // SoKs_12,9.5 [= Vet_2]

atas tava vinodāya khatayāmi khatāṃ śṛṇu / asty agra-hāraḥ kālindī-kūle brahma-sthala-abhidhaḥ //

agnisvāmīti tatrāsīd brāhmaṇo vedapāragaḥ /
tasyātirūpā mandāravatīty ajani kanyakā // SoKs_12,9.6 [= Vet_2]

agnisvāmi īti tatrā asīd brāhmaṇo veda-pāragaḥ / tasya ati-rūpā mandāravati īty ajani kanyakā //

yāṃ niḥmāya navānarghalāvaṇyāṃ niyataṃ vidhiḥ /
svargastrīpūrvanirmāṇaṃ nijam evājugupsata // SoKs_12,9.7 [= Vet_2]

yāṃ niḥ-māya nava-anargha-lāvaṇyāṃ niyataṃ vidhiḥ / svarga-strī-pūrva-nir-māṇaṃ nijam eva ajugupsata //

tasyāṃ ca yauvanasthāyām āyayuḥ kānyakubjataḥ /
samasarvaguṇās tatra trayo brāhmaṇaputrakāḥ // SoKs_12,9.8 [= Vet_2]

tasyāṃ ca yauvana-sthāyām āyayuḥ kānyakubjataḥ / sama-sarva-guṇās tatra trayo brāhmaṇa-putrakāḥ //

teṣāṃ cātmārtham ekaikas tatpitus tām ayācata /
anicchan dānam anyasmai tasyāḥ prānavyayād api // SoKs_12,9.9 [= Vet_2]

teṣāṃ cā atma-artham ekaikas tat-pitus tām ayācata / anicchan dānam anyasmai tasyāḥ prāna-vyayād api //

tatpitā sa tu tanmadhyān naikasmā api tāṃ dadau /
bhīto 'nyayor vadhāt tena tasthau kanyaiva sā tataḥ // SoKs_12,9.10 [= Vet_2]

tat-pitā sa tu tan-madhyān na ekasmā api tāṃ dadau / bhīto 'nyayor vadhāt tena tasthau kanya aiva sā tataḥ //

te ca trayo 'pi tadvaktracandraikāsakta dṛṣṭhayaḥ /
cakoravratam ālambya tatraivāsan divāniśam // SoKs_12,9.11 [= Vet_2]

te ca trayo 'pi tad-vaktra-candra-eka-āsakta dṛṣṭhayaḥ / cakora-vratam ālambya tatra evā asan divā-niśam //

athākasmātsamutpanna dāhajvaravaśena sā /
jagāma mandāravatī kumārī kila pañcatām // SoKs_12,9.12 [= Vet_2]

atha akasmāt-samutpanna dāha-jvara-vaśena sā / jagāma mandāravatī kumārī kila pañcatām //

tatas tāṃ vipraputrās te parāsuṃ śokaviklavāḥ /
kṛtaprasādhanāṃ nītvā śmaśānaṃ cakrur agnisāt // SoKs_12,9.13 [= Vet_2]

tatas tāṃ vipra-putrās te para-asuṃ śoka-viklavāḥ / kṛta-prasādhanāṃ nītvā śmaśānaṃ cakrur agnisāt //

ekaś ca teṣāṃ tatraiva vidhāya maṭhikāṃ tataḥ /
kṛtatadbhasmaśayyaḥ sann āstāyācitabhaikṣabhuk // SoKs_12,9.14 [= Vet_2]

ekaś ca teṣāṃ tatra eva vidhāya maṭhikāṃ tataḥ / kṛta-tad-bhasma-śayyaḥ sann āstā ayācita-bhaikṣa-bhuk //

dvitīyo 'sthīny upādāya tasyā bhāgīrathīṃ yayau /
tṛtīyas tāpaso bhūtvā bhrāntuṃ deśāntarāṇy agāt // SoKs_12,9.15 [= Vet_2]

dvitīyo 'sthīny upādāya tasyā bhāgīrathīṃ yayau / tṛtīyas tāpaso bhūtvā bhrāntuṃ deśa-antarāṇy agāt //

sa bhrāmyaṃs tāpasaḥ prāpa grāmaṃ vakrolakābhidham /
tatrātithiḥ san kasyāpi viprasya prāviśad gṛham // SoKs_12,9.16 [= Vet_2]

sa bhrāmyaṃs tāpasaḥ prāpa grāmaṃ vakrolaka-abhidham / tatra atithiḥ san kasya api viprasya prāviśad gṛham //

tatpūjitaḥ sa yāvac ca bhoktuṃ tatra pracakrame /
tāvad ekaḥ śiśus tatra pravṛtto 'bhūt praroditum // SoKs_12,9.17 [= Vet_2]

tat-pūjitaḥ sa yāvac ca bhoktuṃ tatra pracakrame / tāvad ekaḥ śiśus tatra pravṛtto 'bhūt praroditum //

sa sāntvyamāno 'pi yadā na vyaramsīt tadā krudhā /
bāhav ādāya gṛhiṇī jvalaty agnau tam akṣipat // SoKs_12,9.18 [= Vet_2]

sa sāntvyamāno 'pi yadā na vyaramsīt tadā krudhā / bāhav ādāya gṛhiṇī jvalaty agnau tam akṣipat //

kṣipta mātraḥ sa mṛdvaṅgo bhasmībhāvam avāptavān /
tad dṛṣṭvā jātaromāñcaḥ so 'bravīt tāpaso 'tithiḥ // SoKs_12,9.19 [= Vet_2]

kṣipta mātraḥ sa mṛdv-aṅgo bhasmī-bhāvam avāptavān / tad dṛṣṭvā jāta-roma-añcaḥ so 'bravīt tāpaso 'tithiḥ //

hā dhikkaṣṭaṃ praviṣṭo 'smi brahmarākṣasaveśmani /
tanmūrtaṃ kilbiṣam idaṃ na bhokṣye 'nnam ihādhunā // SoKs_12,9.20 [= Vet_2]

hā dhikkaṣṭaṃ praviṣṭo 'smi brahma-rākṣasa-veśmani / tan-mūrtaṃ kilbiṣam idaṃ na bhokṣye 'nnam iha adhunā //

evaṃ vadantaṃ taṃ so 'tra gṛhasthaḥ prāha paśya me /
śaktiṃ paṭhitasiddhasya mantrasya mṛtajīvanīm // SoKs_12,9.21 [= Vet_2]

evaṃ vadantaṃ taṃ so 'tra gṛhasthaḥ prāha paśya me / śaktiṃ paṭhita-siddhasya mantrasya mṛta-jīvanīm //

ity uktvādāya tan mantrapustikām anuvācya ca /
tatra bhasmani cikṣepa sa dhūlim abhimantritām // SoKs_12,9.22 [= Vet_2]

ity uktva ādāya tan mantra-pustikām anuvācya ca / tatra bhasmani cikṣepa sa dhūlim abhimantritām //

tenodatiṣṭhat tadrūpa eva jīvan sa bālakaḥ /
tataḥ sa nirvṛtas tatra bhuktavān vipratāpasaḥ // SoKs_12,9.23 [= Vet_2]

tena udatiṣṭhat tad-rūpa eva jīvan sa bālakaḥ / tataḥ sa nirvṛtas tatra bhuktavān vipra-tāpasaḥ //

gṛhastho 'pi sa tāṃ nāgadante 'vasthāpya pustikām /
bhukvā ca śayanaṃ bheje rātrau tatraiva tadyutaḥ // SoKs_12,9.24 [= Vet_2]

gṛhastho 'pi sa tāṃ nāga-dante 'vasthāpya pustikām / bhukvā ca śayanaṃ bheje rātrau tatra eva tad-yutaḥ //

supte gṛhapatau tasmin svairam utthāya śaṅkitaḥ /
sa priyājīvitārthī tāṃ pustikāṃ tāpaso 'grahīt // SoKs_12,9.25 [= Vet_2]

supte gṛha-patau tasmin svairam utthāya śaṅkitaḥ / sa priyā-jīvita-arthī tāṃ pustikāṃ tāpaso 'grahīt //

gṛhītvaiva ca nirgatya tato rātridinaṃ vrajan /
kramāc chmaśānaṃ tat prāpa yatra dagdhāsya sā priyā // SoKs_12,9.26 [= Vet_2]

gṛhītva aiva ca nirgatya tato rātri-dinaṃ vrajan / kramāc chmaśānaṃ tat prāpa yatra dagdha āsya sā priyā //

dadarśa cātra tatkālaṃ taṃ dvitīyam upāgatam /
yaḥ sa gaṅgāmbhasi kṣeptuṃ tadasthīni gato 'bhavat // SoKs_12,9.27 [= Vet_2]

dadarśa ca atra tat-kālaṃ taṃ dvitīyam upāgatam / yaḥ sa gaṅgā-ambhasi kṣeptuṃ tad-asthīni gato 'bhavat //

tatas taṃ ca tam ādyaṃ ca tasyā bhasmani śāyinam /
nibaddhamaṭhikaṃ tatra dvāv apy etau jagāda saḥ // SoKs_12,9.28 [= Vet_2]

tatas taṃ ca tam ādyaṃ ca tasyā bhasmani śāyinam / nibaddha-maṭhikaṃ tatra dvāv apy etau jagāda saḥ //

maṭhikāpāsyatām eṣā yāvad utthāpayāmi tām /
jīvantīṃ bhasmataḥ kāntāṃ mantraśaktyā kayāpy aham // SoKs_12,9.29 [= Vet_2]

maṭhika āpāsyatām eṣā yāvad utthāpayāmi tām / jīvantīṃ bhasmataḥ kāntāṃ mantra-śaktyā kaya āpy aham //

iti tau prerya nirbandhān nirloṭhya maṭhikāṃ ca saḥ /
udghāṭya tāpaso vipraḥ pustikāṃ tām avācayat // SoKs_12,9.30 [= Vet_2]

iti tau prerya nirbandhān nirloṭhya maṭhikāṃ ca saḥ / udghāṭya tāpaso vipraḥ pustikāṃ tām avācayat //

abhimantrya ca mantreṇa dhūliṃ bhasmany avākṣipat /
udatiṣṭhac ca jīvantī sā mandāravatī tataḥ // SoKs_12,9.31 [= Vet_2]

abhimantrya ca mantreṇa dhūliṃ bhasmany avākṣipat / udatiṣṭhac ca jīvantī sā mandāravatī tataḥ //

vahniṃ praviśya niṣkrāntaṃ vapuḥ pūrvādhikadyuti /
tadā babhāra sā kanyā kañcaneneva niḥmitam // SoKs_12,9.32 [= Vet_2]

vahniṃ praviśya niṣkrāntaṃ vapuḥ pūrva-adhika-dyuti / tadā babhāra sā kanyā kañcanena iva niḥ-mitam //

tādṛśīṃ tāṃ punar jātāṃ te dṛṣṭvaiva smarāturāḥ /
prāptukāmās trayo 'py evam anyo'nyaṃ kalahaṃ vyadhuḥ // SoKs_12,9.33 [= Vet_2]

tādṛśīṃ tāṃ punar jātāṃ te dṛṣṭva aiva smara-āturāḥ / prāptu-kāmās trayo 'py evam anyo'nyaṃ kalahaṃ vyadhuḥ //

eko 'bravīd iyaṃ bhāryā mama mantrabalārjitā /
tīrthaprabhāvajā bhāryā mameyam iti cāparaḥ // SoKs_12,9.34 [= Vet_2]

eko 'bravīd iyaṃ bhāryā mama mantra-bala-arjitā / tīrtha-prabhāva-jā bhāryā mama iyam iti cāparaḥ //

rakṣitvā bhasma tapasā jīviteyaṃ mayeha yat /
tad eṣā mama bhāryeti tṛtīyo 'tra jagāda saḥ // SoKs_12,9.35 [= Vet_2]

rakṣitvā bhasma tapasā jīvita īyaṃ maya īha yat / tad eṣā mama bhārya īti tṛtīyo 'tra jagāda saḥ //

vivādanirṇaye teṣāṃ tvaṃ tāvan me mahīpate /
niścayaṃ brūhi kasyaiṣā kanyā bhāryopapadyate // SoKs_12,9.36 [= Vet_2]

vivāda-nirṇaye teṣāṃ tvaṃ tāvan me mahī-pate / niścayaṃ brūhi kasya eṣā kanyā bhārya ūpapadyate //

vidaliṣyati mūrdhā te yadi jānan na vakṣyasi /
iti vetālataḥ śrutvā taṃ sa rājaivam abhyadhāt // SoKs_12,9.37 [= Vet_2]

vidaliṣyati mūrdhā te yadi jānan na vakṣyasi / iti vetālataḥ śrutvā taṃ sa rāja aivam abhyadhāt //

yaḥ kleśam anubhūyāpi mantreṇaitām ajīvayat /
pitā sa tasyās tatkāryakaraṇān na punaḥ patīḥ // SoKs_12,9.38 [= Vet_2]

yaḥ kleśam anubhūya api mantreṇa etām ajīvayat / pitā sa tasyās tat-kārya-karaṇān na punaḥ patīḥ //

yaś cāstīni nināyāsya gaṅgāyāṃ sa suto mataḥ /
yas tu tad bhasmaśayyaṃ tām āśliṣyāsīt tapaś caran // SoKs_12,9.39 [= Vet_2]

yaś ca astīni nināya asya gaṅgāyāṃ sa suto mataḥ / yas tu tad bhasma-śayyaṃ tām āśliṣyā asīt tapaś caran //

śmaśāna eva tat prītyā bhartā tasyāḥ sa ucyate /
kṛtaṃ tad anurūpam iha tena gāḍḥānurāgiṇa // SoKs_12,9.40 [= Vet_2]

śmaśāna eva tat prītyā bhartā tasyāḥ sa ucyate / kṛtaṃ tad anurūpam iha tena gāḍḥa-anurāgiṇa //

evaṃ nṛpāt trivikramasenāc chṛutvaiva muktamaunāt saḥ /
tasya skandhād agamad vetālo 'tarkitaḥ svapadam // SoKs_12,9.41 [= Vet_2]

evaṃ nṛ-pāt trivikramasenāc chṛutva aiva mukta-maunāt saḥ / tasya skandhād agamad vetālo 'tarkitaḥ sva-padam //

rājātha bhikṣvarthasamudyatas taṃ prāptuṃ sa bhūyo 'pi mano babandha /
prāṇātyaye 'pi pratipannam arthaṃ tiṣṭhanty anirvāhya na dhīrasattvāḥ // SoKs_12,9.42 [= Vet_2]

rāja ātha bhikṣv-artha-samudyatas taṃ prāptuṃ sa bhūyo 'pi mano babandha / prāṇa atyaye 'pi pratipannam arthaṃ tiṣṭhanty anirvāhya na dhīra-sattvāḥ //

atha bhūyo 'pi vetālam ānetuṃ nṛpasattamaḥ /
sa trivikramasenas tam upāgāc chiṃśampātarum // SoKs_12,10.1 [= Vet_3]

atha bhūyo 'pi vetālam ānetuṃ nṛ-pa-sattamaḥ / sa trivikramasenas tam upāgāc chiṃśampā-tarum //

tatrastham etaṃ saṃprāpya mṛtadehagataṃ punaḥ /
skandhe gṛhītvaivāgantuṃ tūṣṇīṃ pravavṛte tataḥ // SoKs_12,10.2 [= Vet_3]

tatra-stham etaṃ saṃprāpya mṛta-deha-gataṃ punaḥ / skandhe gṛhītva aivā agantuṃ tūṣṇīṃ pravavṛte tataḥ //

prayāntaṃ ca tam āha sma sa vetālo 'sya pṛṣṭhagaḥ /
citraṃ nodvijase rājan niśi kurvan gamāgamam // SoKs_12,10.3 [= Vet_3]

prayāntaṃ ca tam āha sma sa vetālo 'sya pṛṣṭha-gaḥ / citraṃ na udvijase rājan niśi kurvan gama-āgamam //

tad akhedāya bhūyas te varṇayāmi kathāṃ śṛṇu /
asti pāṭaliputrākhyaṃ khyātaṃ bhūmaṇḍale puram // SoKs_12,10.4 [= Vet_3]

tad akhedāya bhūyas te varṇayāmi kathāṃ śṛṇu / asti pāṭaliputra-ākhyaṃ khyātaṃ bhū-maṇḍale puram //

tatrāsīn nṛpatiḥ pūrvaṃ nāmnā vikramakesarī /
guṇānām iva ratnānām āśrayaṃ yaṃ vyadhād vidhiḥ // SoKs_12,10.5 [= Vet_3]

tatrā asīn nṛ-patiḥ pūrvaṃ nāmnā vikramakesarī / guṇānām iva ratnānām āśrayaṃ yaṃ vyadhād vidhiḥ //

tatra śāpāvatīrṇo 'bhūd divyavijñānavāñ śukaḥ /
vidagdhacūdamaṇir ity ākhyayā sarvaśāstravit // SoKs_12,10.6 [= Vet_3]

tatra śāpa-avatīrṇo 'bhūd divya-vijñānavāñ śukaḥ / vidagdhacūdamaṇir ity ākhyayā sarva-śāstra-vit //

tenopadiṣṭāṃ sadṛśīṃ rājaputrīṃ nṛpātmajaḥ /
māgadhīm upayeme sa bhāryāṃ candraprabhābhidhām // SoKs_12,10.7 [= Vet_3]

tena upadiṣṭāṃ sadṛśīṃ rāja-putrīṃ nṛ-pa-ātmajaḥ / māgadhīm upayeme sa bhāryāṃ candraprabhā-abhidhām //

tasyā api tathābhūtā sarvavijñānaśālinī /
śārikā somikā nāma rājaputryāḥ kilābhavat // SoKs_12,10.8 [= Vet_3]

tasyā api tathā-bhūtā sarva-vijñāna-śālinī / śārikā somikā nāma rāja-putryāḥ kila abhavat //

te caikapañjarasthe dve tatrāstāṃ śukaśārīke /
sevamāne svaviñjānair daṃpatī tau nijaprabhū // SoKs_12,10.9 [= Vet_3]

te ca eka-pañjara-sthe dve tatrā astāṃ śuka-śārīke / sevamāne sva-viñjānair daṃpatī tau nija-prabhū //

ekadā sābhilāṣas tāṃ śārikāṃ so 'bravīc chukaḥ /
ekaśayyāsanāhāraṃ subhage bhaja mām iti // SoKs_12,10.10 [= Vet_3]

ekadā sa-abhilāṣas tāṃ śārikāṃ so 'bravīc chukaḥ / eka-śayyā-asana-āhāraṃ su-bhage bhaja mām iti //

nāhaṃ puruṣasaṃsargam icchāmi puruṣā yataḥ /
duṣṭāḥ kṛtaghnā iti sā sārikā pratyuvāca tam // SoKs_12,10.11 [= Vet_3]

na ahaṃ puruṣa-saṃsargam icchāmi puruṣā yataḥ / duṣṭāḥ kṛta-ghnā iti sā sārikā pratyuvāca tam //

na duṣṭāḥ puruṣā duṣṭā nṛśaṃsahṛdayāḥ striyaḥ /
iti bhūyaḥ śukenokte vivādo 'trālagat tayoḥ // SoKs_12,10.12 [= Vet_3]

na duṣṭāḥ puruṣā duṣṭā nṛ-śaṃsa-hṛdayāḥ striyaḥ / iti bhūyaḥ śukena ukte vivādo 'trā alagat tayoḥ //

kṛtadāsatvabhāryātvapaṇau tau śakunī mithaḥ /
niścayāyāthe sabhyaṃ taṃ rājaputram upeyatuḥ // SoKs_12,10.13 [= Vet_3]

kṛta-dāsatva-bhāryātva-paṇau tau śakunī mithaḥ / niścayāya athe sabhyaṃ taṃ rāja-putram upeyatuḥ //

sa vivādapadaṃ śrutvā tayor āsthānagaḥ pituḥ /
kathaṃ kṛtaghnāḥ puruṣā brūhīty āha sma śārikām // SoKs_12,10.14 [= Vet_3]

sa vivāda-padaṃ śrutvā tayor āsthāna-gaḥ pituḥ / kathaṃ kṛta-ghnāḥ puruṣā brūhi ity āha sma śārikām //

tataḥ sā śṛṇutety uktvā nijapakṣaprasiddhaye /
puṃdoṣākhyāyinīm etāṃ śārikākathayat kathām // SoKs_12,10.15 [= Vet_3]

tataḥ sā śṛṇuta ity uktvā nija-pakṣa-prasiddhaye / puṃ-doṣa-ākhyāyinīm etāṃ śārika ākathayat kathām //

asti kāmandikā nāma yā mahānagarī bhuvi /
arthadattābhidhāno 'sti vaṇik tasyāṃ mahādhanaḥ // SoKs_12,10.16 [= Vet_3]

asti kāmandikā nāma yā mahā-nagarī bhuvi / arthadatta-abhidhāno 'sti vaṇik tasyāṃ mahā-dhanaḥ //

dhanadattābhidhānaś ca putras tasyodapadyata /
pitary uparate so 'pi babhūvocchṛṅkhalo yuvā // SoKs_12,10.17 [= Vet_3]

dhanadatta-abhidhānaś ca putras tasya udapadyata / pitary uparate so 'pi babhūva ucchṛṅkhalo yuvā //

dyūtādisaṅge dūrtāś ca militvā tam apātayan /
kāmaṃ vyasanavṛkṣasya mūlaṃ duḥjanasaṃgatiḥ // SoKs_12,10.18 [= Vet_3]

dyūta-ādi-saṅge dūrtāś ca militvā tam apātayan / kāmaṃ vyasana-vṛkṣasya mūlaṃ duḥ-jana-saṃgatiḥ //

acirād vyasanakṣīṇadhano daurgatyalajjayā /
so 'tha tyaktvā svadeśaṃ taṃ bhrāntuṃ deśāntarāṇy agāt // SoKs_12,10.19 [= Vet_3]

acirād vyasana-kṣīṇa-dhano daurgatya-lajjayā / so 'tha tyaktvā sva-deśaṃ taṃ bhrāntuṃ deśa-antara-aṇy agāt //

gacchaṃś ca candanapuraṃ nāma sthānam avāpya saḥ /
viveśa bhojanārthī sann ekasya vaṇijo gṛham // SoKs_12,10.20 [= Vet_3]

gacchaṃś ca candanapuraṃ nāma sthānam avāpya saḥ / viveśa bhojana-arthī sann ekasya vaṇijo gṛham //

sa vaṇik sukumāraṃ taṃ dṛṣṭvā pṛṣṭvānvayādikam /
jñātvā kulīnaṃ satkṛtya svīcakre daivayogataḥ // SoKs_12,10.21 [= Vet_3]

sa vaṇik su-kumāraṃ taṃ dṛṣṭvā pṛṣṭva ānvaya-ādikam / jñātvā kulīnaṃ sat-kṛtya svī-cakre daiva-yogataḥ //

dadau ca sadhanāṃ tasmai nāmnā ratnāvalīṃ sutām /
tataḥ sa dhanadatto 'tra tasthau śvaśuraveśmani // SoKs_12,10.22 [= Vet_3]

dadau ca sa-dhanāṃ tasmai nāmnā ratnāvalīṃ sutām / tataḥ sa dhanadatto 'tra tasthau śvaśura-veśmani //

dineṣv eva ca yāteṣu sukhavismṛtaduḥgatiḥ /
svadeśaṃ gantukāmo 'bhūt prāptārtho vyasanonmukhaḥ // SoKs_12,10.23 [= Vet_3]

dineṣv eva ca yāteṣu sukha-vismṛta-duḥ-gatiḥ / sva-deśaṃ gantu-kāmo 'bhūt prāpta-artho vyasana-unmukhaḥ //

tato 'numānya katham apy avaśaṃ śvaśuraṃ śaṭhaḥ /
taṃ duhitṛekasaṃtānaṃ gṛhītvā tām alaṃkṛtām // SoKs_12,10.24 [= Vet_3]

tato 'numānya katham apy avaśaṃ śvaśuraṃ śaṭhaḥ / taṃ duhitṛ-eka-saṃtānaṃ gṛhītvā tām alaṃkṛtām //

bhāryāṃ ratnāvalīṃ yuktām ekayā vṛddhayā striyā /
sa ātmanā tṛtīyaḥ sandeśāt prasthitavāṃs tataḥ // SoKs_12,10.25 [= Vet_3]

bhāryāṃ ratnāvalīṃ yuktām ekayā vṛddhayā striyā / sa ātmanā tṛtīyaḥ sandeśāt prasthitavāṃs tataḥ //

kramāt prāpyāṭavīṃ dūrām uktvā taskarajāṃ bhiyam /
gṛhītvābharaṇaṃ tasyā bhāryāyāḥ svīcakāra saḥ // SoKs_12,10.26 [= Vet_3]

kramāt prāpya aṭavīṃ dūrām uktvā taskara-jāṃ bhiyam / gṛhītvā ābharaṇaṃ tasyā bhāryāyāḥ svī-cakāra saḥ //

dṛśyatāṃ dyūtaveśyādikaṣṭavyasanasaṅginām /
hṛdayaṃ hā kṛtaghnānāṃ puṃsāṃ nistriṃśakarkaśam // SoKs_12,10.27 [= Vet_3]

dṛśyatāṃ dyūta-veśya-ādi-kaṣṭa-vyasana-saṅginām / hṛdayaṃ hā kṛta-ghnānāṃ puṃsāṃ nistriṃśa-karkaśam //

so 'tha pāpo 'rthahetos tāṃ bhāryāṃ guṇavatīm api /
hantuṃ śvabhre nicikṣepa tayā vṛddhastriyā yutām // SoKs_12,10.28 [= Vet_3]

so 'tha pāpo 'rtha-hetos tāṃ bhāryāṃ guṇavatīm api / hantuṃ śvabhre nicikṣepa tayā vṛddha-striyā yutām //

kṣiptvaiva ca gate tasmin sātha vṛddhā vyapadyata /
tad bhāryā tu latāgulmavignayā na vyapādi sā // SoKs_12,10.29 [= Vet_3]

kṣiptva aiva ca gate tasmin sa ātha vṛddhā vyapadyata / tad bhāryā tu latā-gulma-vignayā na vyapādi sā //

uttasthau ca tataḥ śvabhrāt krośantī karuṇaṃ śaṇaiḥ /
ālambya tṛṇagulmādi saśeṣatvāt kilāyuṣaḥ // SoKs_12,10.30 [= Vet_3]

uttasthau ca tataḥ śvabhrāt krośantī karuṇaṃ śaṇaiḥ / ālambya tṛṇa-gulma-ādi sa-śeṣatvāt kila-āyuṣaḥ //

āyayau vikṣatāṅgī ca pṛṣṭvā mārgaṃ pade pade /
yathāgatenaiva pathā kṛcchrāt tat sadanaṃ pituḥ // SoKs_12,10.31 [= Vet_3]

āyayau vikṣata-aṅgī ca pṛṣṭvā mārgaṃ pade pade / yathā āgatena eva pathā kṛcchrāt tat sadanaṃ pituḥ //

tatrākasmāt tathābhūtā prāptā pṛṣṭā sasaṃbhramam /
mātrā pitrā ca rudatī sādhvī saivam abhāṣata // SoKs_12,10.32 [= Vet_3]

tatra akasmāt tathā-bhūtā prāptā pṛṣṭā sa-saṃbhramam / mātrā pitrā ca rudatī sādhvī sa aivam abhāṣata //

muṣitāḥ sma pathi stenair nīto baddhvā ca matpatiḥ /
vṛddhā mṛtā nipatyāpi śvabhre nāhaṃ mṛtā punaḥ // SoKs_12,10.33 [= Vet_3]

muṣitāḥ sma pathi stenair nīto baddhvā ca mat-patiḥ / vṛddhā mṛtā nipatya api śvabhre na ahaṃ mṛtā punaḥ //

athāgatena kenāpi pathikena kṛpālunā /
uddhṛtāhaṃ tataḥ śvabhrāt prāptāsmīha ca daivataḥ // SoKs_12,10.34 [= Vet_3]

athā agatena kena api pathikena kṛpālunā / uddhṛta āhaṃ tataḥ śvabhrāt prāpta āsmi iha ca daivataḥ //

evam uktavatī mātrā pitrā cāśvāsitā tataḥ /
bhartṛcittaiva sā tasthau tatra ratnāvalī satī // SoKs_12,10.35 [= Vet_3]

evam uktavatī mātrā pitrā cā aśvāsitā tataḥ / bhartṛ-citta aiva sā tasthau tatra ratnāvalī satī //

yāti kāle ca tadbhartā sa svadeśagataḥ punaḥ /
dyūtakṣapitatadvitto danadatto vyacintayat // SoKs_12,10.36 [= Vet_3]

yāti kāle ca tad-bhartā sa sva-deśa-gataḥ punaḥ / dyūta-kṣapita-tad-vitto danadatto vyacintayat //

ānayāmi punar gatvā mārgitvā śvaśurād dhanam /
gṛhe sthitā me tvat putrīty abhidhāsye ca tatra tam // SoKs_12,10.37 [= Vet_3]

ānayāmi punar gatvā mārgitvā śvaśurād dhanam / gṛhe sthitā me tvat putri īty abhidhāsye ca tatra tam //

evaṃ sa hṛdaye dhyātvā prāyāc chvaśuraveśma tat /
prāptaṃ ca tatra taṃ dūrāt svabhāryā paśyati sma sā // SoKs_12,10.38 [= Vet_3]

evaṃ sa hṛdaye dhyātvā prāyāc chvaśura-veśma tat / prāptaṃ ca tatra taṃ dūrāt sva-bhāryā paśyati sma sā //

dhāvitvā cāpatat tasya sā pāpasyāpi pādayoḥ /
duṣṭe 'pi patyau sādhvīnāṃ nānyathāvṛttimānasam // SoKs_12,10.39 [= Vet_3]

dhāvitvā ca apatat tasya sā pāpasya api pādayoḥ / duṣṭe 'pi patyau sādhvīnāṃ nānyathā-vṛtti-mānasam //

bhītāya ca tatas tasmai tad aśeṣaṃ nyavedayat /
yan mṛṣā caurapātādi pitroḥ prāg varṇitaṃ tayā // SoKs_12,10.40 [= Vet_3]

bhītāya ca tatas tasmai tad aśeṣaṃ nyavedayat / yan mṛṣā caura-pāta-ādi pitroḥ prāg varṇitaṃ tayā //

tatas tayā samaṃ tatra nirbhayaḥ śvāśure gṛhe /
praviṣṭaḥ śvaśurābhyāṃ sa harṣād dṛṣṭvābhyanandyata // SoKs_12,10.41 [= Vet_3]

tatas tayā samaṃ tatra nir-bhayaḥ śvāśure gṛhe / praviṣṭaḥ śvaśurābhyāṃ sa harṣād dṛṣṭva ābhyanandyata //

diṣṭyā jīvann ayaṃ muktaś caurair iti mahotsavaḥ /
tena tacchvaśureṇātha cakre militabandhunā // SoKs_12,10.42 [= Vet_3]

diṣṭyā jīvann ayaṃ muktaś caurair iti mahā-utsavaḥ / tena tac-chvaśureṇa atha cakre milita-bandhunā //

tataḥ sa dhanadatto 'tra bhuñjānaḥ śvaśuraśriyam /
ratnāvalyā tayā sākam āsīt patnyā yathāsukham // SoKs_12,10.43 [= Vet_3]

tataḥ sa dhanadatto 'tra bhuñjānaḥ śvaśura-śriyam / ratnāvalyā tayā sākam āsīt patnyā yathā-sukham //

ekadā tatra rātrau ca sa nṛśaṃsaś cākara yat /
kathoparodhataḥ śāntam avācyam api kathyate // SoKs_12,10.44 [= Vet_3]

ekadā tatra rātrau ca sa nṛ-śaṃsaś cākara yat / kathā-uparodhataḥ śāntam avācyam api kathyate //

hatvāṅkasuptāṃ bhāryāṃ tāṃ tadābharaṇasaṃcayam /
apahṛtya tataḥ prāyāt sa svadeśam alakṣitaḥ // SoKs_12,10.45 [= Vet_3]

hatva āṅka-suptāṃ bhāryāṃ tāṃ tadā ābharaṇa-saṃcayam / apahṛtya tataḥ prāyāt sa sva-deśam alakṣitaḥ //

īdṛśāḥ puruṣāḥ pāpā iti śārikayodite /
tvam idānīṃ vadety āha rājaputras tadā śukam // SoKs_12,10.46 [= Vet_3]

īdṛśāḥ puruṣāḥ pāpā iti śārikaya ūdite / tvam idānīṃ vada ity āha rāja-putras tadā śukam //

tato jagāda sa śuko deva duḥsahasāhasāḥ /
striyo duḥcaritāḥ pāpās tathā ca śrūyatāṃ kathā // SoKs_12,10.47 [= Vet_3]

tato jagāda sa śuko deva duḥsaha-sāhasāḥ / striyo duḥ-caritāḥ pāpās tathā ca śrūyatāṃ kathā //

asti harṣavatī nāma nagarī tatra cābhavat /
agraṇīr dharmadattākhyo bahukoṭīśvaro vaṇik // SoKs_12,10.48 [= Vet_3]

asti harṣavatī nāma nagarī tatra ca abhavat / agraṇīr dharmadatta-ākhyo bahu-koṭi-īśvaro vaṇik //

vasudattābhidhānā ca rūpe 'nanyasamā sutā /
babhūva tasya vaṇijaḥ prāṇebhyo 'py adhikapriyā // SoKs_12,10.49 [= Vet_3]

vasudattā-abhidhānā ca rūpe 'n-anya-samā sutā / babhūva tasya vaṇijaḥ prāṇebhyo 'py adhika-priyā //

sā ca tena samānāya rūpayauvanaśāline /
dattā varāṅganānetracakorāmṛtaraśmaye // SoKs_12,10.50 [= Vet_3]

sā ca tena samānāya rūpa-yauvana-śāline / dattā vara-aṅganā-netra-cakora-amṛta-raśmaye //

nāmnā samudradattāya vaṇikputrāya sādhave /
nagaryām āryajuṣṭāyāṃ tāmraliptyāṃ nivāsine // SoKs_12,10.51 [= Vet_3]

nāmnā samudradattāya vaṇik-putrāya sādhave / nagaryām ārya-juṣṭāyāṃ tāmraliptyāṃ nivāsine //

kadācit sā svadeśasthe patyau svasya pitur gṛhe /
sthitā vaṇiksutā dūrāt kamcit purūṣam aikṣata // SoKs_12,10.52 [= Vet_3]

kadācit sā sva-deśa-sthe patyau svasya pitur gṛhe / sthitā vaṇik-sutā dūrāt kamcit purūṣam aikṣata //

taṃ yuvānaṃ sukāntaṃ sā capalā māramohitā /
guptaṃ sakhīmukhānītaṃ bheje pracchannakāmukam // SoKs_12,10.53 [= Vet_3]

taṃ yuvānaṃ su-kāntaṃ sā capalā māra-mohitā / guptaṃ sakhī-mukha-ānītaṃ bheje pracchanna-kāmukam //

tataḥprabhṛti tenaiva saha tatra sadā rahaḥ /
rātrau rātrāv araṃstāsau tadekāsaktamānasā // SoKs_12,10.54 [= Vet_3]

tataḥ-prabhṛti tena eva saha tatra sadā rahaḥ / rātrau rātrāv araṃsta asau tad-eka-āsakta-mānasā //

ekadā ca sa kaumāraḥ patis tasyāḥ svadeśataḥ /
ājagāmātra tatpitroḥ pramoda iva mūrtimān // SoKs_12,10.55 [= Vet_3]

ekadā ca sa kaumāraḥ patis tasyāḥ sva-deśataḥ / ājagāma atra tat-pitroḥ pramoda iva mūrtimān //

sotsave ca dine tasmin sā naktaṃ kṛtamaṇḍanā /
mātrānupreṣitā bheje śayyāsthāpi na taṃ patim // SoKs_12,10.56 [= Vet_3]

sotsave ca dine tasmin sā naktaṃ kṛta-maṇḍanā / mātra ānupreṣitā bheje śayyā-stha āpi na taṃ patim //

prārthitā tena cālīkasuptaṃ cakre 'nyamānasā /
pānamatto 'dhvakhinnaś ca so 'pi jahre 'tha nidrayā // SoKs_12,10.57 [= Vet_3]

prārthitā tena ca alīka-suptaṃ cakre 'nya-mānasā / pāna-matto 'dhva-khinnaś ca so 'pi jahre 'tha nidrayā //

tataś ca supte sarvasmin bhuktapīte jane śanaiḥ /
saṃdhiṃ bhittvā viveśātra cauro vāsagṛhāntare // SoKs_12,10.58 [= Vet_3]

tataś ca supte sarvasmin bhukta-pīte jane śanaiḥ / saṃdhiṃ bhittvā viveśa atra cauro vāsa-gṛha-antare //

tatkālaṃ tam apaśyantī sāpy utthāya vaṇiksutā /
svajārakṛtasaṃketā niragān nibhṛtaṃ tataḥ // SoKs_12,10.59 [= Vet_3]

tat-kālaṃ tam apaśyantī sa āpy utthāya vaṇik-sutā / sva-jāra-kṛta-saṃketā niragān nibhṛtaṃ tataḥ //

tadālokya sa cauro 'tra vighniteccho vyacintayat /
yeṣām arthe praviṣṭo 'haṃ tair evābharaṇair vṛtā // SoKs_12,10.60 [= Vet_3]

tadā ālokya sa cauro 'tra vighnita-iccho vyacintayat / yeṣām arthe praviṣṭo 'haṃ tair evā abharaṇair vṛtā //

niśīthe nirgataiṣā tad vīkṣe 'haṃ sā kva gacchati /
ity ākalayya nirgatya sa cauras tāṃ vaṇiksutām // SoKs_12,10.61 [= Vet_3]

niśīthe nirgata aiṣā tad vīkṣe 'haṃ sā kva gacchati / ity ākalayya nirgatya sa cauras tāṃ vaṇik-sutām //

vasudattām anu yayau dattadṛṣṭir alakṣitaḥ /
sāpi puṣpādihastaikasasaṃketasakhīyutā // SoKs_12,10.62 [= Vet_3]

vasudattām anu yayau datta-dṛṣṭir alakṣitaḥ / sa āpi puṣpa-ādi-hasta aika-sa-saṃketa-sakhī-yutā //

gatvā bāhyaṃ praviṣṭābhūd udyānaṃ nātidūragam /
tatrāpaśyac ca taṃ vṛkṣe lambamānaṃ svakāmukam // SoKs_12,10.63 [= Vet_3]

gatvā bāhyaṃ praviṣṭa ābhūd udyānaṃ na atidūragam / tatra apaśyac ca taṃ vṛkṣe lambamānaṃ sva-kāmukam //

saṃketakāgataṃ rātrau labdhvā nagararakṣibhiḥ /
ullambitaṃ caurabuddhyā pāśakaṇṭhaṃ mṛtaṃ sthitam // SoKs_12,10.64 [= Vet_3]

saṃketaka-āgataṃ rātrau labdhvā nagara-rakṣibhiḥ / ullambitaṃ caura-buddhyā pāśa-kaṇṭhaṃ mṛtaṃ sthitam //

tataḥ sā vihvalodbhrāntā hā hatāsmīti vādinī /
papāta bhūmau kṛpaṇaṃ vilapantī ruroda ca // SoKs_12,10.65 [= Vet_3]

tataḥ sā vihvala ūdbhrāntā hā hata āsmi iti vādinī / papāta bhūmau kṛpaṇaṃ vilapantī ruroda ca //

avatāryātha vṛkṣāt taṃ gatāsuṃ nijakāmukam /
upaveśyāṅgarāgeṇa puṣpaiś cālamcakāra sā // SoKs_12,10.66 [= Vet_3]

avatārya atha vṛkṣāt taṃ gata-asuṃ nija-kāmukam / upaveśyā aṅga-rāgeṇa puṣpaiś ca alam-cakāra sā //

samāliṅgya ca niḥsaṃjñaṃ rāgaśokāndhamānasā /
unnamayya mukhaṃ yāvat tasyārtā paricumbati // SoKs_12,10.67 [= Vet_3]

samāliṅgya ca niḥsaṃjñaṃ rāga-śoka-andha-mānasā / unnamayya mukhaṃ yāvat tasyā artā paricumbati //

tāvat sa tasyāḥ sahasā niḥjīvaḥ parapūruṣaḥ /
vetālānupraviṣṭaḥ sad dantaiś ciccheda nāsikām // SoKs_12,10.68 [= Vet_3]

tāvat sa tasyāḥ sahasā niḥ-jīvaḥ parapūruṣaḥ / vetāla-anupraviṣṭaḥ sad dantaiś ciccheda nāsikām //

tena sā vihvalā tasmāt savyathāpasṛtāpy aho /
kiṃ svij jīved iti hatā puna etya tam aikṣata // SoKs_12,10.69 [= Vet_3]

tena sā vihvalā tasmāt sa-vyatha āpasṛta āpy aho / kiṃ svij jīved iti hatā puna etya tam aikṣata //

dṛṣṭvā ca vītavetālaṃ niḥceṣṭaṃ mṛtam eva tam /
sā bhītā paribhūta ca cacāla rudatī śanaiḥ // SoKs_12,10.70 [= Vet_3]

dṛṣṭvā ca vīta-vetālaṃ niḥ-ceṣṭaṃ mṛtam eva tam / sā bhītā paribhūta ca cacāla rudatī śanaiḥ //

tāvac channaḥ sthitaḥ so 'tha cauraḥ sarvaṃ vyalokayat /
acintayac ca kim idaṃ pāpayā kṛtam etayā // SoKs_12,10.71 [= Vet_3]

tāvac channaḥ sthitaḥ so 'tha cauraḥ sarvaṃ vyalokayat / acintayac ca kim idaṃ pāpayā kṛtam etayā //

aho batāśayaḥ strīṇāṃ bhīṣaṇo ghanatāmasaḥ /
andhakūpa ivāgādhaḥ pātāya gahanaḥ param // SoKs_12,10.72 [= Vet_3]

aho batā aśayaḥ strīṇāṃ bhīṣaṇo ghana-tāmasaḥ / andha-kūpa iva agādhaḥ pātāya gahanaḥ param //

tad idānīm iyaṃ kiṃ nu kuryād iti vicintya saḥ /
kautukād dūrataś cauro bhūyo 'py anusasāra tām // SoKs_12,10.73 [= Vet_3]

tad idānīm iyaṃ kiṃ nu kuryād iti vicintya saḥ / kautukād dūrataś cauro bhūyo 'py anusasāra tām //

sāpi gatvā praviśyaiva tat suptasthitabhartṛkam /
gṛhaṃ tadā svakaṃ prauccaiḥ prarudaty evam abravīt // SoKs_12,10.74 [= Vet_3]

sa āpi gatvā praviśya eva tat supta-sthita-bhartṛkam / gṛhaṃ tadā svakaṃ prauccaiḥ prarudaty evam abravīt //

paritrāyadhvam etena duṣṭena mama nāsikā /
chinnā niraparādhāyā bhartṛrūpeṇa śatruṇā // SoKs_12,10.75 [= Vet_3]

paritrāyadhvam etena duṣṭena mama nāsikā / chinnā niraparādhāyā bhartṛ-rūpeṇa śatruṇā //

śrutvaitaṃ muhur ākrandaṃ tasyāḥ sarve sasaṃbhramam /
udatiṣṭhan prabudhyātra patiḥ parijanaḥ pitā // SoKs_12,10.76 [= Vet_3]

śrutva aitaṃ muhur ākrandaṃ tasyāḥ sarve sa-saṃbhramam / udatiṣṭhan prabudhya atra patiḥ parijanaḥ pitā //

etyātha tatpitā dṛṣṭvā tām ārdrachinnanāsikām /
kruddhas taṃ bandhayāmāsa bhāryādrohīti tat patim // SoKs_12,10.77 [= Vet_3]

etya atha tat-pitā dṛṣṭvā tām ārdra-chinna-nāsikām / kruddhas taṃ bandhayāmāsa bhāryā-drohi īti tat patim //

sa tu naivābravīt kimcid badhyamāno 'pi mūkavat /
viparyasteṣu sarveṣu śṛṇvatsu śvaśurādiṣu // SoKs_12,10.78 [= Vet_3]

sa tu na eva abravīt kimcid badhyamāno 'pi mūkavat / viparyasteṣu sarveṣu śṛṇvatsu śvaśura-ādiṣu //

tato jñatvaiva tac caure tasminn apasṛte laghu /
kolāhalena tasyāṃ ca vyatītāyāṃ kramān niśi // SoKs_12,10.79 [= Vet_3]

tato jñatva aiva tac caure tasminn apasṛte laghu / kolāhalena tasyāṃ ca vyatītāyāṃ kramān niśi //

sa ninye vaṇijā tena śvaśureṇa vaṇiksutaḥ /
rājāntikaṃ tayā sārdhaṃ bhāryayā chinnanāsayā // SoKs_12,10.80 [= Vet_3]

sa ninye vaṇijā tena śvaśureṇa vaṇik-sutaḥ / rāja-antikaṃ tayā sārdhaṃ bhāryayā chinna-nāsayā //

rājā ca kṛtavijñaptiḥ svadāradrohy asāv iti /
tasyādiśad vaṇiksūnor vadhaṃ nyakkṛtatadvacāḥ // SoKs_12,10.81 [= Vet_3]

rājā ca kṛta-vijñaptiḥ sva-dāra-drohy asāv iti / tasya adiśad vaṇik-sūnor vadhaṃ nyak-kṛta-tad-vacāḥ //

tato vadhyabhuvaṃ tasmin nīyamāne saḍiṇḍimam /
upāgamya sa cauro 'tra babhāṣe rājapūruṣān // SoKs_12,10.82 [= Vet_3]

tato vadhya-bhuvaṃ tasmin nīyamāne sa-ḍiṇḍimam / upāgamya sa cauro 'tra babhāṣe rāja-pūruṣān //

niḥkāraṇaṃ na vadhyo 'yaṃ yathāvṛttaṃ tu vedmy aham /
māṃ prāpayata rājāgraṃ yāvat sarvaṃ vadāmy ataḥ // SoKs_12,10.83 [= Vet_3]

niḥ-kāraṇaṃ na vadhyo 'yaṃ yathā-vṛttaṃ tu vedmy aham / māṃ prāpayata rāja-agraṃ yāvat sarvaṃ vadāmy ataḥ //

ity ūcivān sa nītas tair nṛpasyāgraṃ vṛtābhayaḥ /
ā mūlād rātrivṛttāntaṃ cauraḥ sarvaṃ nyavedayat // SoKs_12,10.84 [= Vet_3]

ity ūcivān sa nītas tair nṛ-pasya agraṃ vṛta abhayaḥ / ā mūlād rātri-vṛttāntaṃ cauraḥ sarvaṃ nyavedayat //

abravīc ca na ced deva madvāci pratyayas tava /
tat sā nāsā mukhe tasya śavasyādyāpi vīkṣyatām // SoKs_12,10.85 [= Vet_3]

abravīc ca na ced deva mad-vāci pratyayas tava / tat sā nāsā mukhe tasya śavasya adya api vīkṣyatām //

tac chrutvā vīkṣituṃ bhṛtyān preṣya satyam avetya tat /
sa rājā taṃ vaṇikputraṃ muktavān vadhanigrahāt // SoKs_12,10.86 [= Vet_3]

tac chrutvā vīkṣituṃ bhṛtyān preṣya satyam avetya tat / sa rājā taṃ vaṇik-putraṃ muktavān vadha-nigrahāt //

tāṃ ca karṇāv api chitvā duṣṭāṃ deśān nirastavān /
tad bhāryāṃ śvaśuraṃ cāsya taṃ sarvasvam adaṇḍayat // SoKs_12,10.87 [= Vet_3]

tāṃ ca karṇāv api chitvā duṣṭāṃ deśān nirastavān / tad bhāryāṃ śvaśuraṃ ca asya taṃ sarvasvam adaṇḍayat //

cauraṃ ca taṃ pūrādhyakṣaṃ tuṣṭaś cakre sa bhūpatiḥ /
evaṃ striyo bhavantīha nisargaviṣamāḥ śaṭhāḥ // SoKs_12,10.88 [= Vet_3]

cauraṃ ca taṃ pūra-adhyakṣaṃ tuṣṭaś cakre sa bhū-patiḥ / evaṃ striyo bhavanti iha nisarga-viṣamāḥ śaṭhāḥ //

ity uktavān eva śuko bhūtvā citrarathābhidhaḥ /
kṣīṇendraśāpo gandharvo divyarūpo divaṃ yayau // SoKs_12,10.89 [= Vet_3]

ity uktavān eva śuko bhūtvā citraratha-abhidhaḥ / kṣīṇa-indra-śāpo gandharvo divya-rūpo divaṃ yayau //

śārikā sāpi tatkālaṃ bhūtvā svaḥstrī tilottamā /
tathaiva kṣīṇatacchāpā jagāma sahasā divam // SoKs_12,10.90 [= Vet_3]

śārikā sa āpi tat-kālaṃ bhūtvā svaḥ-strī tilottamā / tatha aiva kṣīṇa-tac-chāpā jagāma sahasā divam //

vivādaś cāpy anirṇitaḥ sabhāyāṃ so 'bhavat tayoḥ /
ity ākhyāya kathāṃ bhūyas taṃ vetālo 'bravīn nṛpam // SoKs_12,10.91 [= Vet_3]

vivādaś ca apy anirṇitaḥ sabhāyāṃ so 'bhavat tayoḥ / ity ākhyāya kathāṃ bhūyas taṃ vetālo 'bravīn nṛ-pam //

tad bhavān vaktu kiṃ pāpāḥ puruṣāḥ kimuta striyaḥ /
ajalpato jāna tas te śiro yasyati khaṇḍaśaḥ // SoKs_12,10.92 [= Vet_3]

tad bhavān vaktu kiṃ pāpāḥ puruṣāḥ kim-uta striyaḥ / ajalpato jāna tas te śiro yasyati khaṇḍaśaḥ //

etan niśamya vacanaṃ vetālasyāṃsavartinas tasya /
sa jagāda bhūpatis taṃ yogeśvara yoṣitaḥ pāpāḥ // SoKs_12,10.93 [= Vet_3]

etan niśamya vacanaṃ vetālasya aṃsa-vartinas tasya / sa jagāda bhū-patis taṃ yoga-īśvara yoṣitaḥ pāpāḥ //

puruṣaḥ ko 'pīha tādṛk kvāpi kadācid bhaved duḥācāraḥ /
prāyaḥ sarvatra sadā striyas tu tādṛgvidhā eva // SoKs_12,10.94 [= Vet_3]

puruṣaḥ ko 'pi iha tādṛk kva api kadācid bhaved duḥ-ācāraḥ / prāyaḥ sarvatra sadā striyas tu tādṛg-vidhā eva //

ity uktavato nṛpateḥ prāgvat skandhāt sa tasya vetālaḥ /
naṣṭo 'bhūt sa ca rājā jagrāha punas tadānayanayatram // SoKs_12,10.95 [= Vet_3]

ity uktavato nṛ-pateḥ prāgvat skandhāt sa tasya vetālaḥ / naṣṭo 'bhūt sa ca rājā jagrāha punas tadā ānayana-yatram //

tato gatvā punas tasya nikaṭaṃ śiṃśapātaroḥ /
sa trivikramaseno 'tra śmaśānaṃ niśi bhūpatiḥ // SoKs_12,11.1 [= Vet_4]

tato gatvā punas tasya nikaṭaṃ śiṃśapā-taroḥ / sa trivikramaseno 'tra śmaśānaṃ niśi bhū-patiḥ //

labdhvā muktāttahāsaṃ taṃ vetālaṃ nṛśarīragam /
niḥkampaḥ skandham āropya tūṣṇīm udacalat tataḥ // SoKs_12,11.2 [= Vet_4]

labdhvā mukta-āttahāsaṃ taṃ vetālaṃ nṛ-śarīra-gam / niḥ-kampaḥ skandham āropya tūṣṇīm udacalat tataḥ //

calantaṃ ca tam aṃsastho vetālaḥ so 'bravīt punaḥ /
rājan kubhikṣor etasya kṛte ko 'yaṃ tava śramaḥ // SoKs_12,11.3 [= Vet_4]

calantaṃ ca tam aṃsa-stho vetālaḥ so 'bravīt punaḥ / rājan kubhikṣor etasya kṛte ko 'yaṃ tava śramaḥ //

āyāse niṣphale 'muṣmin viveko bata nāsti te /
tad imāṃ śṛṇu mattas tvaṃ kathāṃ pathi vinodinīm // SoKs_12,11.4 [= Vet_4]

āyāse niṣphale 'muṣmin viveko bata na asti te / tad imāṃ śṛṇu mattas tvaṃ kathāṃ pathi vinodinīm //

asti śobhāvatī nāma satyākhyā nagarī bhuvi /
tasyāṃ ca śūdrakākhyo 'bhūd bhūpatiḥ prājyavikramaḥ // SoKs_12,11.5 [= Vet_4]

asti śobhāvatī nāma satya-ākhyā nagarī bhuvi / tasyāṃ ca śūdraka-ākhyo 'bhūd bhū-patiḥ prājya-vikramaḥ //

yasya jajvāla jayinaḥ pratāpajvalano niśam /
bandīkṛtārilalanādhūtacāmaramārutaiḥ // SoKs_12,11.6 [= Vet_4]

yasya jajvāla jayinaḥ pratāpa-jvalano niśam / bandī-kṛta-ari-lalanā-dhūta-cāmara-mārutaiḥ //

aluptadharmacaraṇasphītā manthe vasuṃdharā /
rājñi yasmin visasmāra rāmādīn api bhūpatīn // SoKs_12,11.7 [= Vet_4]

a-lupta-dharma-caraṇa-sphītā manthe vasuṃ-dharā / rājñi yasmin visasmāra rāma-ādīn api bhū-patīn //

taṃ kadācin mahīpālaṃ priyaśūram upāyayau /
sevārthaṃ mālavād eko namnā vīravaro dvijaḥ // SoKs_12,11.8 [= Vet_4]

taṃ kadācin mahī-pālaṃ priya-śūram upāyayau / sevā-arthaṃ mālavād eko namnā vīravaro dvi-jaḥ //

yasya dharmavatī nāma bhāryā satvavaraḥ sutaḥ /
kanyā vīravatī ceti trayaṃ gṛhaparicchadaḥ // SoKs_12,11.9 [= Vet_4]

yasya dharmavatī nāma bhāryā satvavaraḥ sutaḥ / kanyā vīravatī ca iti trayaṃ gṛha-paricchadaḥ //

sevāparicchadaś cānyat trayaṃ kaṭyāṃ kṛpāṇikā /
kare karatalaikatra cāru carma paratra ca // SoKs_12,11.10 [= Vet_4]

sevā-paricchadaś ca anyat trayaṃ kaṭyāṃ kṛpāṇikā / kare kara-tala aikatra cāru carma paratra ca //

tāvanmātraparīvāro dīnāraśatapañcakam /
pratyahaṃ prārthayāmāsa rājñas tasmāt sa vṛttaye // SoKs_12,11.11 [= Vet_4]

tāvan-mātra-parīvāro dīnāra-śatapañcakam / praty-ahaṃ prārthayāmāsa rājñas tasmāt sa vṛttaye //

rājāpi sa tam ākārasūcitodārapauruṣam /
vīkṣya tasmai dadau vṛttiṃ sūdrakas tāṃ yathepsitām // SoKs_12,11.12 [= Vet_4]

rāja āpi sa tam ākāra-sūcita ud-āra-pauruṣam / vīkṣya tasmai dadau vṛttiṃ sūdrakas tāṃ yathā-īpsitām //

alpe parikare 'py ebhir iyadbhiḥ svarṇarūpakaiḥ /
kim eṣa vyasanaṃ puṣṇāty atha kaṃcana sadvyayam // SoKs_12,11.13 [= Vet_4]

alpe parikare 'py ebhir iyadbhiḥ svarṇa-rūpakaiḥ / kim eṣa vyasanaṃ puṣṇāty atha kaṃ-cana sad-vyayam //

ity anveṣṭuṃ samācāraṃ kautukāt sa mahīpatiḥ /
pracchannān sthāpayāmāsa cārānasyātra pṛṣṭhataḥ // SoKs_12,11.14 [= Vet_4]

ity anveṣṭuṃ samācāraṃ kautukāt sa mahī-patiḥ / pracchannān sthāpayāmāsa cārānasya atra pṛṣṭhataḥ //

sa ca vīravaraḥ prātaḥ kṛtvā bhūpasya darśanam /
sthitvā ca tasyā madhyāhnaṃ siṃhadvāre dhṛtāyudhaḥ // SoKs_12,11.15 [= Vet_4]

sa ca vīravaraḥ prātaḥ kṛtvā bhū-pasya darśanam / sthitvā ca tasyā a madhya-ahnaṃ siṃha-dvāre dhṛta-āyudhaḥ //

gatvā svavṛttilabdhānāṃ dīnārāṇāṃ śataṃ gṛhe /
bhojanārthaṃ svabhāryāyā haste prādāt kilānvaham // SoKs_12,11.16 [= Vet_4]

gatvā sva-vṛtti-labdhānāṃ dīnārāṇāṃ śataṃ gṛhe / bhojana-arthaṃ sva-bhāryāyā haste prādāt kila anv-aham //

vastrāṅgarāgatāmbūlaṃ krīṇāti sma śatena ca /
śataṃ snātvā ca pūjārthaṃ vyadhād viṣṇoḥ śivasya ca // SoKs_12,11.17 [= Vet_4]

vastra-aṅga-rāga-tāmbūlaṃ krīṇāti sma śatena ca / śataṃ snātvā ca pūjā-arthaṃ vyadhād viṣṇoḥ śivasya ca //

viprebhyaḥ kṛpaṇebhyaś ca dadau dānaṃ śatadvayam /
evaṃ vibheje pañcāpi tāni nityaṃ śatāny asau // SoKs_12,11.18 [= Vet_4]

viprebhyaḥ kṛpaṇebhyaś ca dadau dānaṃ śata-dvayam / evaṃ vibheje pañca api tāni nityaṃ śatāny asau //

tataḥ kṛtvāgnikāryādi bhūktvā gatvaikako niśi /
siṃhadvāre punas tasthau pāṇau karatalāṃ dadhat // SoKs_12,11.19 [= Vet_4]

tataḥ kṛtva āgni-kārya-ādi bhūktvā gatva aikako niśi / siṃha-dvāre punas tasthau pāṇau kara-talāṃ dadhat //

etāṃ satatacaryāṃ ca tasya vīravarasya saḥ /
rājā cāramukhāc chrutvā tutoṣa hṛdi śudrakaḥ // SoKs_12,11.20 [= Vet_4]

etāṃ satata-caryāṃ ca tasya vīravarasya saḥ / rājā cāra-mukhāc chrutvā tutoṣa hṛdi śudrakaḥ //

nivārayāmāsa ca tāṃś cārāṃs tasyānumārgagān /
mene viśeṣapūjārhaṃ puruṣātiśayaṃ ca tam // SoKs_12,11.21 [= Vet_4]

nivārayāmāsa ca tāṃś cārāṃs tasyā anumārga-gān / mene viśeṣa-pūjā-arhaṃ puruṣa-atiśayaṃ ca tam //

atha yāteṣu divaseṣv avahelāvalaṅghite /
grīṣme vīravareṇātra supracaṇḍārkatejasi // SoKs_12,11.22 [= Vet_4]

atha yāteṣu divaseṣv avahela-avalaṅghite / grīṣme vīravareṇa atra supracaṇḍa-arka-tejasi //

tadīrṣyāta ivodbhūtavidyutkaratalāṃ dadhat /
dhārāprahārī ninadann ājagāma ghanāgamaḥ // SoKs_12,11.23 [= Vet_4]

tad-īrṣyāta iva udbhūta-vidyut-kara-talāṃ dadhat / dhārā-prahārī ninadann ājagāma ghana-āgamaḥ //

tadā ca ghora meghaughe pravarṣati divāniśam /
siṃhadvāre tathaivāsīt so 'tra vīravaro 'calaḥ // SoKs_12,1.24 [= Vet_4]

tadā ca ghora megha-oghe pravarṣati divā-niśam / siṃha-dvāre tatha aivā asīt so 'tra vīravaro 'calaḥ //

taṃ ca dṛṣṭvā divā rājā prāsādāgrāt sa śūdrakaḥ /
niśi bhūyas tadārohaj jijñāsus tasya tāṃ sthitim // SoKs_12,11.25 [= Vet_4]

taṃ ca dṛṣṭvā divā rājā prāsāda-agrāt sa śūdrakaḥ / niśi bhūyas tad-ārohaj jijñāsus tasya tāṃ sthitim //

jagāda ca tataḥ ko nu siṃhadvāre sthito 'tra bhoḥ /
tac chrutvāhaṃ sthito 'treti so 'pi vīravaro 'bravīt // SoKs_12,11.26 [= Vet_4]

jagāda ca tataḥ ko nu siṃha-dvāre sthito 'tra bhoḥ / tac chrutva āhaṃ sthito 'tra iti so 'pi vīravaro 'bravīt //

aho sudṛḍhasattvo 'yaṃ bhakto vīravaro mayi /
tad eṣa prāpaṇīyo me 'vaśyam eva mahat padam // SoKs_12,11.27 [= Vet_4]

aho su-dṛḍha-sattvo 'yaṃ bhakto vīravaro mayi / tad eṣa prāpaṇīyo me 'vaśyam eva mahat padam //

iti saṃcintya nṛpatiḥ prāsādād avatīrya saḥ /
śūdrakaḥ śayanaṃ bheje praviśyāntaḥpuraṃ tataḥ // SoKs_12,11.28 [= Vet_4]

iti saṃcintya nṛ-patiḥ prāsādād avatīrya saḥ / śūdrakaḥ śayanaṃ bheje praviśya antaḥ-puraṃ tataḥ //

anyedyuś ca bhṛśaṃ meghe dhārāsāreṇa varṣati /
pradoṣe guptabhavane kāle tamasi jṛmbhite // SoKs_12,11.29 [= Vet_4]

anye-dyuś ca bhṛśaṃ meghe dhārā-āsāreṇa varṣati / pradoṣe gupta-bhavane kāle tamasi jṛmbhite //

punaḥ sa rājā jijñāsuḥ prāsādam adhiruhya tam /
siṃhadvāre sthitaḥ ko 'trety ekākī prāha taṃ sphuṭam // SoKs_12,11.30 [= Vet_4]

punaḥ sa rājā jijñāsuḥ prāsādam adhiruhya tam / siṃha-dvāre sthitaḥ ko 'tra ity ekākī prāha taṃ sphuṭam //

ahaṃ sthita iti prokte punar vīravareṇa ca /
yāvad vismayate so 'tra rājā taddhairyadarśanāt // SoKs_12,11.31 [= Vet_4]

ahaṃ sthita iti prokte punar vīravareṇa ca / yāvad vismayate so 'tra rājā tad-dhairya-darśanāt //

tāvad vidūre śuśrāva sahasā rudatīṃ striyam /
viṣādavikalām ekāṃ pralāpakaruṇasvanam // SoKs_12,11.32 [= Vet_4]

tāvad vidūre śuśrāva sahasā rudatīṃ striyam / viṣāda-vikalām ekāṃ pralāpa-karuṇa-svanam //

na me rāṣṭre parābhūto na daridro na duḥkhitaḥ /
kaś cid asti tad eṣā kā rodity ekākinī niśi // SoKs_12,11.33 [= Vet_4]

na me rāṣṭre parābhūto na daridro na duḥkhitaḥ / kaś cid asti tad eṣā kā rodity ekākinī niśi //

iti cācintayac chrutvā sa jātakaruṇo nṛpaḥ /
ādideśa ca taṃ vīravaram ekam adhaḥ sthitam // SoKs_12,11.34 [= Vet_4]

iti ca acintayac chrutvā sa jāta-karuṇo nṛ-paḥ / ādideśa ca taṃ vīravaram ekam adhaḥ sthitam //

bho vīravara śṛṇv eṣā dūre strī kāpi roditi /
kāsau roditi kiṃ ceti tvayā gatvā nirūpyatām // SoKs_12,11.35 [= Vet_4]

bho vīravara śṛṇv eṣā dūre strī ka āpi roditi / ka āsau roditi kiṃ ca iti tvayā gatvā nirūpyatām //

tac chṛutvā sa tathety uktvā gantuṃ vīravaras tataḥ /
prāvartata nibaddhāsidhenuḥ karatalākaraḥ // SoKs_12,11.36 [= Vet_4]

tac chṛutvā sa tatha īty uktvā gantuṃ vīravaras tataḥ / prāvartata nibaddha-asi-dhenuḥ kara-tala-ākaraḥ //

na ca meghāndhakāraṃ taj jvaladvidyudvilocanam /
sthūladhārāśilāvārṣi raKṣaḥrūpam ajīgaṇat // SoKs_12,11.37 [= Vet_4]

na ca megha-andha-kāraṃ taj jvalad-vidyud-vilocanam / sthūla-dhārā-śilā-vārṣi raKṣaḥ-rūpam ajīgaṇat //

prasthitaṃ vīkṣya tādṛśyāṃ tasyāṃ rātrau tam ekakam /
karuṇākautukāviṣṭo rājā prāsādapṛṣṭhataḥ // SoKs_12,11.38 [= Vet_4]

prasthitaṃ vīkṣya tādṛśyāṃ tasyāṃ rātrau tam ekakam / karuṇā-kautuka-āviṣṭo rājā prāsāda-pṛṣṭhataḥ //

āvatīrya gṛhītāsir ekākī tasya pṛṣṭhataḥ /
so 'pi pratasthe tatraiva śudrako 'nupalakṣitaḥ // SoKs_12,11.39 [= Vet_4]

āvatīrya gṛhīta-asir ekākī tasya pṛṣṭhataḥ / so 'pi pratasthe tatra eva śudrako 'nupalakṣitaḥ //

sa ca vīravaro gatvā ruditānusṛtikriyaḥ /
bahiḥnagaryāḥ prāpaikaṃ saras tatra dadarśa ca // SoKs_12,11.40 [= Vet_4]

sa ca vīravaro gatvā rudita anusṛti-kriyaḥ / bahiḥ-nagaryāḥ prāpa ekaṃ saras tatra dadarśa ca //

hā śūra hā kṛpālo hā tyāgiñ śūnyā tvayā katham /
vatsiāmītyādi rudatīṃ tāṃ striyaṃ vārimadhyagām // SoKs_12,11.41 [= Vet_4]

hā śūra hā kṛpālo hā tyāgiñ śūnyā tvayā katham / vatsiāmi ity-ādi rudatīṃ tāṃ striyaṃ vāri-madhya-gām //

kā tvaṃ rodiṣi kiṃ caivam ity anvakprāptabhūpatiḥ /
papraccha tāṃ ca sāścaryas tataḥ sāpy evam abhyadhāt // SoKs_12,11.42 [= Vet_4]

kā tvaṃ rodiṣi kiṃ ca evam ity anvak-prāpta-bhū-patiḥ / papraccha tāṃ ca sa-āścaryas tataḥ sa āpy evam abhyadhāt //

bho vīravara jānīhi vatsa māṃ pṛthivīm imām /
tasyā mamādhunā rājā śūdrako dhārmikaḥ patiḥ // SoKs_12,11.43 [= Vet_4]

bho vīravara jānīhi vatsa māṃ pṛthivīm imām / tasyā mama adhunā rājā śūdrako dhārmikaḥ patiḥ //

tṛtīye ca dine tasya rājño mṛtyur bhaviṣyati /
tādṛśaṃ ca patiṃ prāpsyāmy aham anyaṃ nṛpaṃ kutaḥ // SoKs_12,11.44 [= Vet_4]

tṛtīye ca dine tasya rājño mṛtyur bhaviṣyati / tādṛśaṃ ca patiṃ prāpsyāmy aham anyaṃ nṛ-paṃ kutaḥ //

atas tam anuśocāmi duḥkhitātmānam eva ca /
etac chṛutvā sa tāṃ trasta iva vīravaro 'bravīt // SoKs_12,11.45 [= Vet_4]

atas tam anu-śocāmi duḥkhitā ātmānam eva ca / etac chṛutvā sa tāṃ trasta iva vīravaro 'bravīt //

he devi kac cid apy asti ko 'py upāyaḥ sa tādṛśaḥ /
yenāsya na bhavenmṛtyur jagadrakṣāmaṇeḥ prabhoḥ // SoKs_12,11.46 [= Vet_4]

he devi kac cid apy asti ko 'py upāyaḥ sa tādṛśaḥ / yena asya na bhaven-mṛtyur jagad-rakṣā-maṇeḥ prabhoḥ //

iti tad vacanaṃ śrutvā sā jagāda vasumdharā /
eko 'sty upāyas taṃ caikaḥ kartuṃ śakto bhavān iti // SoKs_12,11.47 [= Vet_4]

iti tad vacanaṃ śrutvā sā jagāda vasum-dharā / eko 'sty upāyas taṃ ca ekaḥ kartuṃ śakto bhavān iti //

tato vīravaro 'vādīt tarhi devi vada drutam /
yāvat tat sādhayāmy āśu ko 'rthaḥ prāṇair mamānyathā // SoKs_12,11.48 [= Vet_4]

tato vīravaro 'vādīt tarhi devi vada drutam / yāvat tat sādhayāmy āśu ko 'rthaḥ prāṇair mama anyathā //

tac chrutvovāca vasudhā viraḥ ko 'nyas tvayā samaḥ /
svāmibhaktas tad etasya śarmopāyam imaṃ śṛṇu // SoKs_12,11.49 [= Vet_4]

tac chrutva ūvāca vasu-dhā viraḥ ko 'nyas tvayā samaḥ / svāmi-bhaktas tad etasya śarma-upāyam imaṃ śṛṇu //

rājñā kṛtapratiṣṭā asti yaiṣā rājakulāntike /
uttamā caṇḍikā devī sāṃnidhyotkarṣaśālinī // SoKs_12,11.50 [= Vet_4]

rājñā kṛta-pratiṣṭā asti ya aiṣā rāja-kula-antike / uttamā caṇḍikā devī sāṃnidhya-utkarṣa-śālinī //

tasyai sattvavaraṃ putram upahārīkaroṣi cet /
tan naiṣo rājā mriyate jīvaty anyat samāśatam // SoKs_12,11.51 [= Vet_4]

tasyai sattvavaraṃ putram upahārī-karoṣi cet / tan na eṣo rājā mriyate jīvaty anyat samā-śatam //

adyaiva caitad bhavatā kṛtaṃ ced asti tac chivam /
anyathāsya tṛtīye 'hni prāpte nāsty eva jīvitam // SoKs_12,11.52 [= Vet_4]

adya eva ca etad bhavatā kṛtaṃ ced asti tac chivam / anyatha āsya tṛtīye 'hni prāpte na asty eva jīvitam //

ity uktaḥ sa tayā pṛthvyā vīro vīravaras tadā /
yāmi devi karomy etad adhunaivety abhāṣata // SoKs_12,11.53 [= Vet_4]

ity uktaḥ sa tayā pṛthvyā vīro vīravaras tadā / yāmi devi karomy etad adhuna aiva ity abhāṣata //

tato bhadraṃ tavety uktvā vasudhā sā tiraḥdadhe /
tac ca sarvaṃ sa śuśrāva guptam anvaksthito nṛpaḥ // SoKs_12,11.54 [= Vet_4]

tato bhadraṃ tava ity uktvā vasu-dhā sā tiraḥ-dadhe / tac ca sarvaṃ sa śuśrāva guptam anvak-sthito nṛ-paḥ //

tataś ca gūḍhe jijñāsau tasmin rājñy anugacchati /
śūdrake tvaritaṃ gehaṃ niśi vīravaro yayau // SoKs_12,11.55 [= Vet_4]

tataś ca gūḍhe jijñāsau tasmin rājñy anugacchati / śūdrake tvaritaṃ gehaṃ niśi vīravaro yayau //

tatra putropahāro 'sya rājārthe dharayā yathā /
uktas tathābravīt patnyai dharmavatyai vibodhya saḥ // SoKs_12,11.56 [= Vet_4]

tatra putra-upahāro 'sya rāja-arthe dharayā yathā / uktas tatha ābravīt patnyai dharmavatyai vibodhya saḥ //

tac chrutvā sā tam āha sma nātha kāryaṃ śivaṃ prabhoḥ /
tatprabodhya sutasyāsya śiśor vaktu bhavān iti // SoKs_12,11.57 [= Vet_4]

tac chrutvā sā tam āha sma nātha kāryaṃ śivaṃ prabhoḥ / tat-prabodhya sutasya asya śiśor vaktu bhavān iti //

tataḥ prabodhya suptaṃ taṃ bālaṃ sattvavaraṃ sutam /
ākhyāya taṃ ca vṛttāntam evaṃ vīravaro 'bravīt // SoKs_12,11.58 [= Vet_4]

tataḥ prabodhya suptaṃ taṃ bālaṃ sattvavaraṃ sutam / ākhyāya taṃ ca vṛtta-antam evaṃ vīravaro 'bravīt //

tat putra caṇḍikādevyā upahārīkṛte tvayi /
rājā jīvaty asau no cet tṛtīye 'hni vipadyate // SoKs_12,11.59 [= Vet_4]

tat putra caṇḍikā-devyā upahārī-kṛte tvayi / rājā jīvaty asau no cet tṛtīye 'hni vipadyate //

etac chrutvaiva bālo 'pi yathārthaṃ nāma darśayan /
aklībacittaḥ pitaraṃ taṃ sa sattvavaro 'bravīt // SoKs_12,11.60 [= Vet_4]

etac chrutva aiva bālo 'pi yatha ārthaṃ nāma darśayan / aklība-cittaḥ pitaraṃ taṃ sa sattvavaro 'bravīt //

kṛtārtho 'haṃ mama prāṇaī rājā cet tāta jīvati /
bhuktasya hi tadannasya dattā syān niṣkṛtir mayā // SoKs_12,11.61 [= Vet_4]

kṛta-artho 'haṃ mama prāṇaī rājā cet tāta jīvati / bhuktasya hi tad-annasya dattā syān niṣkṛtir mayā //

tatkiṃ vilambyate nītvā bhagavatyāḥ puro 'dhunā /
upahārīkurudhvaṃ mām astu śāntir mayā prabhoḥ // SoKs_12,11.62 [= Vet_4]

tat-kiṃ vilambyate nītvā bhagavatyāḥ puro 'dhunā / upahārī-kurudhvaṃ mām astu śāntir mayā prabhoḥ //

iti sattvavareṇokte tena vīravaro 'tra saḥ /
sādhu satyaṃ prasūto 'si mattaḥ putrety abhāṣata // SoKs_12,11.63 [= Vet_4]

iti sattvavareṇa ukte tena vīravaro 'tra saḥ / sādhu satyaṃ prasūto 'si mattaḥ putra ity abhāṣata //

etat so 'nvāgato rājā sarvaṃ śrutvā bahiḥ sthitaḥ /
aha eṣāṃ samaṃ sattvaṃ sarveṣām ity acintayat // SoKs_12,11.64 [= Vet_4]

etat so 'nvāgato rājā sarvaṃ śrutvā bahiḥ sthitaḥ / aha eṣāṃ samaṃ sattvaṃ sarveṣām ity acintayat //

tato vīravaraḥ skandhe kṛtvā sattvavaraṃ sutam /
bharyā dharmavatī cāsya kanyāṃ vīravatīm api // SoKs_12,11.65 [= Vet_4]

tato vīravaraḥ skandhe kṛtvā sattvavaraṃ sutam / bharyā dharmavatī ca asya kanyāṃ vīravatīm api //

ubhau tau yayatus tasyāṃ rātrau tac caṇḍikāgṛham /
rājāpi śūdrakaś channaḥ pṛṣṭataḥ sa tayor yayau // SoKs_12,11.66 [= Vet_4]

ubhau tau yayatus tasyāṃ rātrau tac caṇḍikā-gṛham / rāja āpi śūdrakaś channaḥ pṛṣṭataḥ sa tayor yayau //

tatra devyāḥ puraḥ skandhāt so 'tha pitrāvatāritaḥ /
devīṃ sattvavaro natvā dhairyarāśir vyajijñapat // SoKs_12,11.67 [= Vet_4]

tatra devyāḥ puraḥ skandhāt so 'tha pitra āvatāritaḥ / devīṃ sattvavaro natvā dhairya-rāśir vyajijñapat //

mama mūrdhopahāreṇa rājā jīvatu śudrakaḥ /
anyad varṣaśataṃ devi kuryād rājyam akaṇṭakam // SoKs_12,11.68 [= Vet_4]

mama mūrdha-upahāreṇa rājā jīvatu śudrakaḥ / anyad varṣa-śataṃ devi kuryād rājyam a-kaṇṭakam //

evam uktavatas tasya sādhu sādhv ity udīrya saḥ /
sūnoḥ sattvavarasyātha kṛṣṭvā karatalāṃ śiśoḥ // SoKs_12,11.69 [= Vet_4]

evam uktavatas tasya sādhu sādhv ity udīrya saḥ / sūnoḥ sattvavarasya atha kṛṣṭvā kara-talāṃ śiśoḥ //

chittvā śiraś caṇḍikāyai devyai vīravaro dadau /
matputreṇopahāreṇa rājā jīvatv iti bruvan // SoKs_12,11.70 [= Vet_4]

chittvā śiraś caṇḍikāyai devyai vīravaro dadau / mat-putreṇa upahāreṇa rājā jīvatv iti bruvan //

sādhu kaḥ svāmibhakto 'nyaḥ samo vīravara tvayā /
yenaivam ekasatputraprāṇavyayavidhāyinā // SoKs_12,11.71 [= Vet_4]

sādhu kaḥ svāmi-bhakto 'nyaḥ samo vīravara tvayā / yena evam eka-sat-putra-prāṇa-vyaya-vidhāyinā //

datto jīvaś ca rājyaṃ ca śudrakasyāsya bhūpateḥ /
ity antarikṣād udagāt tatkṣaṇaṃ tatra bhāratī // SoKs_12,11.72 [= Vet_4]

datto jīvaś ca rājyaṃ ca śudrakasya asya bhū-pateḥ / ity antarikṣād udagāt tat-kṣaṇaṃ tatra bhāratī //

tac ca sarvaṃ nṛpe tasmiṃś channe śṛṇvati pasyati /
kanyā vīravatī sā tu bālā vīravarātmajā // SoKs_12,11.73 [= Vet_4]

tac ca sarvaṃ nṛ-pe tasmiṃś channe śṛṇvati pasyati / kanyā vīravatī sā tu bālā vīravara-ātma-jā //

upetyāśliṣya mūrdhāṇaṃ tasya bhrātur hatasya tam /
vilapanty uruśokāndhā hṛtsphoṭena vyapadyata // SoKs_12,11.74 [= Vet_4]

upetyā aśliṣya mūrdhāṇaṃ tasya bhrātur hatasya tam / vilapanty uru-śoka-andhā hṛt-sphoṭena vyapadyata //

tato vīravaraṃ bhāryā dharmavaty evam abravīt /
rājñas tāvat kṛtaṃ śreyas tad idānīṃ vadāmi te // SoKs_12,11.75 [= Vet_4]

tato vīravaraṃ bhāryā dharmavaty evam abravīt / rājñas tāvat kṛtaṃ śreyas tad idānīṃ vadāmi te //

niḥjñānā yatra bālāpi bhrātṛśokād iyaṃ mṛtā /
naṣṭe 'patyadvaye 'py asmiṃs tatra kiṃ jīvitena me // SoKs_12,11.76 [= Vet_4]

niḥ-jñānā yatra bāla āpi bhrātṛ-śokād iyaṃ mṛtā / naṣṭe 'patya-dvaye 'py asmiṃs tatra kiṃ jīvitena me //

prāg eva rājñaḥ śreyo'rthaṃ mūḍhayā svaśiro mayā /
devyai nopahṛtaṃ tasmād dehy anujñāṃ mamādhunā // SoKs_12,11.77 [= Vet_4]

prāg eva rājñaḥ śreyo'rthaṃ mūḍhayā sva-śiro mayā / devyai na upahṛtaṃ tasmād dehy anujñāṃ mama adhunā //

praviṣamy analaṃ tāvad āttāpatyakalevarā /
ityāgrahād vadantīṃ tāṃ so 'tha vīravaro 'bravīt // SoKs_12,11.78 [= Vet_4]

praviṣamy analaṃ tāvad ātta-apatya-kalevarā / ity-āgrahād vadantīṃ tāṃ so 'tha vīravaro 'bravīt //

evaṃ kuruṣva bhadraṃ te kā hi saṃprati te ratiḥ /
apatyaduḥkhaikamaye jīvitavye manasvini // SoKs_12,11.79 [= Vet_4]

evaṃ kuruṣva bhadraṃ te kā hi saṃ-prati te ratiḥ / apatya-duḥkha-eka-maye jīvitavye manasvini //

kiṃ na datto mayaivātmety eṣā mā bhūc ca te vyathā /
dadyāṃ kiṃ nāham ātmānam anyasādhyaṃ bhaved yadi // SoKs_12,11.80 [= Vet_4]

kiṃ na datto maya aivā atma ity eṣā mā bhūc ca te vyathā / dadyāṃ kiṃ na aham ātmānam anya-sādhyaṃ bhaved yadi //

tat pratīkṣasva yāvat te citām atra karomy aham /
amībhir dārubhir devīkṣetranirmāṇasaṃbhṛtaih // SoKs_12,11.81 [= Vet_4]

tat pratīkṣasva yāvat te citām atra karomy aham / amībhir dārubhir devī-kṣetra-nirmāṇa-saṃbhṛtaih //

ity uktvā dārubhis taiḥ sa kṛtvā vīravaraś citām /
dīpāgre jvālayāmāsa nyastāpatyaśavadvayām // SoKs_12,11.82 [= Vet_4]

ity uktvā dārubhis taiḥ sa kṛtvā vīravaraś citām / dīpa-agre jvālayāmāsa nyasta-apatya-śava-dvayām //

tato dharmavatī patnī patitvā sāsya pādayoḥ /
praṇamya devīṃ caṇḍīṃ tāṃ vyajijñapad apāṃsulā // SoKs_12,11.83 [= Vet_4]

tato dharmavatī patnī patitvā sa āsya pādayoḥ / praṇamya devīṃ caṇḍīṃ tāṃ vyajijñapad apāṃsulā //

janmāntare 'py ayaṃ bhūyād āryaputraḥ patir mama /
etat prabhos tu rājño 'stu maddehenāmunā śivam // SoKs_12,11.84 [= Vet_4]

janma-antare 'py ayaṃ bhūyād ārya-putraḥ patir mama / etat prabhos tu rājño 'stu mad-dehena amunā śivam //

ity udīryaiva sā sādhvī tasminn ambho'vahelayā /
jvālākalāpajaṭile nipapāta citānale // SoKs_12,11.85 [= Vet_4]

ity udīrya eva sā sādhvī tasminn ambho'vahelayā / jvālā-kalāpa-jaṭile nipapāta citā-anale //

tataś ca cintayāmāsa vīro vīravaro 'tra saḥ /
niṣpannaṃ rājakāryaṃ me vāg divyā hy udgatā yathā // SoKs_12,11.86 [= Vet_4]

tataś ca cintayāmāsa vīro vīravaro 'tra saḥ / niṣpannaṃ rāja-kāryaṃ me vāg divyā hy udgatā yathā //

bhuktasya cānnapiṇḍasya jāto 'ham anṛṇaḥ prabhoḥ /
tad idānīṃ mamaikasya keyaṃ jīvitagṛdhnutā // SoKs_12,11.87 [= Vet_4]

bhuktasya ca anna-piṇḍasya jāto 'ham an-ṛṇaḥ prabhoḥ / tad idānīṃ mama ekasya ka īyaṃ jīvita-gṛdhnutā //

bharaṇīyaṃ priyaṃ kṛtsnaṃ vyayīkṛtya kuṭumbakam /
jīvayann ekam ātmānaṃ mādṛśaḥ ko hi śobhate // SoKs_12,11.88 [= Vet_4]

bharaṇīyaṃ priyaṃ kṛtsnaṃ vyayī-kṛtya kuṭumbakam / jīvayann ekam ātmānaṃ mādṛśaḥ ko hi śobhate //

tat kim ātmopahāreṇāpy etāṃ prīṇāmi nāmbikām /
ity ālocya sa devīṃ tāṃ stutyā prāg upatasthivān // SoKs_12,11.89 [= Vet_4]

tat kim ātma-upahāreṇa apy etāṃ prīṇāmi na ambikām / ity ālocya sa devīṃ tāṃ stutyā prāg upatasthivān //

jaya mahiṣāsuramāriṇi dāriṇi rurudānavasya śūlakare /
jaya vibudhotsavakāriṇi ḍhariṇi bhūvana trayasya mātṛvare // SoKs_12,11.90 [= Vet_4]

jaya mahiṣa-asura-māriṇi dāriṇi ruru-dānavasya śūla-kare / jaya vibudha-utsava-kāriṇi ḍhariṇi bhūvana trayasya mātṛ-vare //

jaya jagad arcitacaraṇe śaraṇe niḥśreyasasya bhaktānām /
jaya dhṛtabhāskarakiraṇe haraṇe duritāndhakāravṛndānām // SoKs_12,11.91 [= Vet_4]

jaya jagad arcita-caraṇe śaraṇe niḥ-śreyasasya bhaktānām / jaya dhṛta-bhāskara-kiraṇe haraṇe durita-andha-kāra-vṛndānām //

jaya kāli jaya kapālini jaya kaṅkālini śive namas te 'stu /
śūdrakanṛpater adhunā prasīda manmastakopahāreṇa // SoKs_12,11.92 [= Vet_4]

jaya kāli jaya kapālini jaya kaṅkālini śive namas te 'stu / śūdraka-nṛ-pater adhunā prasīda man-mastaka-upahāreṇa //

ity upasthāya devyāṃ sa tasyāṃ vīravaraḥ punaḥ /
sadyaḥ karatalāghātenottamāṅgaṃ svamacchinat // SoKs_12,11.93 [= Vet_4]

ity upasthāya devyāṃ sa tasyāṃ vīravaraḥ punaḥ / sadyaḥ kara-talā-āghātena uttama-aṅgaṃ svam-acchinat //

tad ālokyākhilaṃ tatra channasthaḥ śudrako nṛpaḥ /
sākulaś ca saduḥkhaś ca sāścaryaś ca vyacintayat // SoKs_12,11.94 [= Vet_4]

tad ālokya akhilaṃ tatra channa-sthaḥ śudrako nṛ-paḥ / sākulaś ca sa-duḥkhaś ca sa-āścaryaś ca vyacintayat //

aho kim apy anenaitad anyatrā-dṛṣṭam aśrutam /
sādhunā sakuṭumbena duḥkaraṃ matkṛte kṛtam // SoKs_12,11.95 [= Vet_4]

aho kim apy anena etad anyatra a-dṛṣṭam aśrutam / sa-adhunā sa-kuṭumbena duḥ-karaṃ mat-kṛte kṛtam //

vicitre 'py atra saṃsāre dhīraḥ syādīdṛśaḥ kutaḥ /
akhyāpayan prabho arthe parokṣaṃ yo dadāty asūn // SoKs_12,11.96 [= Vet_4]

vicitre 'py atra saṃsāre dhīraḥ syād-īdṛśaḥ kutaḥ / akhyāpayan prabho arthe parokṣaṃ yo dadāty asūn //

etasya copakārosya na kuryāṃ sadṛśaṃ yadi /
tan me kā prabhutā kiṃ ca jīvitavyaṃ paśor iva // SoKs_12,11.97 [= Vet_4]

etasya ca upakārosya na kuryāṃ sadṛśaṃ yadi / tan me kā prabhutā kiṃ ca jīvitavyaṃ paśor iva //

iti saṃcintya nṛpatiḥ khaḍgam ākṛṣya kopataḥ /
upetya śūdrako devīṃ tāṃ pravīro vyajijñapat // SoKs_12,11.98 [= Vet_4]

iti saṃcintya nṛ-patiḥ khaḍgam ākṛṣya kopataḥ / upetya śūdrako devīṃ tāṃ pravīro vyajijñapat //

satatānuprapannasya bhagavaty adhunāmunā /
mama mūrdhopahāreṇa suprītā kurv anugraham // SoKs_12,11.99 [= Vet_4]

sa-tata-anuprapannasya bhagavaty adhuna āmunā / mama mūrdha-upahāreṇa su-prītā kurv anugraham //

ayaṃ vīravaro vipro nāmānuguṇaceṣṭitaḥ /
madartham ujjhitaprāṇaḥ sakuṭumbo 'pi jīvatu // SoKs_12,11.100 [= Vet_4]

ayaṃ vīravaro vipro nāma-anuguṇa-ceṣṭitaḥ / mad-artham ujjhita-prāṇaḥ sa-kuṭumbo 'pi jīvatu //

ity udīryāsinā rājā śiraś chettuṃ sa śūdrakaḥ /
yāvat pravartate tāvad udabhūd bhāratī divaḥ // SoKs_12,11.101 [= Vet_4]

ity udīrya asinā rājā śiraś chettuṃ sa śūdrakaḥ / yāvat pravartate tāvad udabhūd bhāratī divaḥ //

mā sāhasaṃ kṛthās tuṣṭā sattvenānena te hy aham /
pratyujjīvatu sāpatyadāro vīravaro dvijaḥ // SoKs_12,11.102 [= Vet_4]

mā sāhasaṃ kṛthās tuṣṭā sattvena anena te hy aham / pratyujjīvatu sa-apatya-dāro vīravaro dvijaḥ //

ity uktvā vyaramad vāk sā sa cottasthau saputrakaḥ /
sākaṃ duhitrā patnyā ca jīvan vīravaro 'kṣataḥ // SoKs_12,11.103 [= Vet_4]

ity uktvā vyaramad vāk sā sa ca uttasthau sa-putrakaḥ / sākaṃ duhitrā patnyā ca jīvan vīravaro 'kṣataḥ //

tad vilokyādbhutaṃ rājā channo bhūtvā punaś ca saḥ /
paśyann atṛptas tām āsīd dṛṣṭyā harṣāśrupūrṇayā // SoKs_12,11.104 [= Vet_4]

tad vilokya adbhutaṃ rājā channo bhūtvā punaś ca saḥ / paśyann a-tṛptas tām āsīd dṛṣṭyā harṣa-aśru-pūrṇayā //

so 'pi vīravaro dṛṣṭvā suptotthita ivāśu tam /
putradāraṃ tathātmānam abhūd vibhrāntamānasaḥ // SoKs_12,11.105 [= Vet_4]

so 'pi vīravaro dṛṣṭvā supta utthita ivā aśu tam / putra-dāraṃ tathā ātmānam abhūd vibhrānta-mānasaḥ //

papraccha ca pṛthaṅ nāmagrāhaṃ dārasutān sa tān /
bhasmībhūtāḥ kathaṃ yūyaṃ jīvantaḥ puna utthitāḥ // SoKs_12,11.106 [= Vet_4]

papraccha ca pṛthaṅ nāma-grāhaṃ dāra-sutān sa tān / bhasmī-bhūtāḥ kathaṃ yūyaṃ jīvantaḥ puna utthitāḥ //

mayāpi svaśiraś chinnaṃ jīvāmy eṣaś ca kiṃ nv idam /
kiṃ vibhramo 'yam āho svid suspaṣṭo devyanugrahaḥ // SoKs_12,11.107 [= Vet_4]

maya āpi sva-śiraś chinnaṃ jīvāmy eṣaś ca kiṃ nv idam / kiṃ vibhramo 'yam āho svid su-spaṣṭo devy-anugrahaḥ //

evaṃ vadan sa tair ūce dārāpatyair alakṣitaḥ /
devyanugraha evāyaṃ jīvāmo yad amī iti // SoKs_12,11.108 [= Vet_4]

evaṃ vadan sa tair ūce dāra-apatyair alakṣitaḥ / devy-anugraha eva ayaṃ jīvāmo yad amī iti //

tataḥ sa tat tathā matvā natvā vīravaro 'mbakām /
ādāya putradārāṃs tānsiddhakāryo gṛhaṃ yayau // SoKs_12,11.109 [= Vet_4]

tataḥ sa tat tathā matvā natvā vīravaro 'mbakām / ādāya putra-dārāṃs tān-siddha-kāryo gṛhaṃ yayau //

tatra praveśya putraṃ taṃ bhāryāṃ duhitaraṃ ca tām /
siṃhadvāram agād rājño rātrau tasyāṃ sa pūrvavat // SoKs_12,11.110 [= Vet_4]

tatra praveśya putraṃ taṃ bhāryāṃ duhitaraṃ ca tām / siṃha-dvāram agād rājño rātrau tasyāṃ sa pūrvavat //

rājā sa śūdrako 'py etad dṛṣṭvā sarvam alakṣitaḥ /
gatvāruroha svāvāsaprāsādaṃ taṃ punas tadā // SoKs_12,11.111 [= Vet_4]

rājā sa śūdrako 'py etad dṛṣṭvā sarvam alakṣitaḥ / gatvā āruroha sva-āvāsa-prāsādaṃ taṃ punas tadā //

vyāharac ca sthitaḥ ko 'tra siṃhadvārīti pṛṣṭhataḥ /
tato vīravaro 'vādīt saiṣa tiṣṭhāmy ahaṃ prabho // SoKs_12,11.112 [= Vet_4]

vyāharac ca sthitaḥ ko 'tra siṃha-dvāri iti pṛṣṭhataḥ / tato vīravaro 'vādīt saiṣa tiṣṭhāmy ahaṃ prabho //

devādeśād gataś cāham abhūvaṃ tāṃ striyaṃ prati /
rākṣasīva ca sā kvāpi dṛṣṭanaṣṭaiva me gatā // SoKs_12,11.113 [= Vet_4]

deva-ādeśād gataś ca aham abhūvaṃ tāṃ striyaṃ prati / rākṣasi īva ca sā kva api dṛṣṭa-naṣṭa aiva me gatā //

etac chrutvā vacas tasya rājā vīravarasya saḥ /
sutarāṃ vismayāviṣṭo dṛṣṭodanto vyacintayat // SoKs_12,11.114 [= Vet_4]

etac chrutvā vacas tasya rājā vīravarasya saḥ / sutarāṃ vismayā aviṣṭo dṛṣṭa-udanto vyacintayat //

aho samudragambhīradhīracittā manasvinaḥ /
kṛtvāpy ananyasāmānyam ullekhaṃ nodgiranti ye // SoKs_12,11.115 [= Vet_4]

aho samudra-gambhīra-dhīra-cittā manasvinaḥ / kṛtva āpy an-anya-sāmānyam ullekhaṃ na udgiranti ye //

ity ādy ākalayaṃs tūṣṇīṃ prāsādād avaruhya saḥ /
praviśyāntaḥpuraṃ rājā rātriśeṣaṃ nināya tam // SoKs_12,11.116 [= Vet_4]

ity ādy ākalayaṃs tūṣṇīṃ prāsādād avaruhya saḥ / praviśya antaḥ-puraṃ rājā rātri-śeṣaṃ nināya tam //

prātaś cāsthānasamaye darśanopagatasthite /
tasmin vīravare prītas tathā kṛtsnaṃ sa bhūpatiḥ // SoKs_12,11.117 [= Vet_4]

prātaś cā asthāna-samaye darśana-upagata-sthite / tasmin vīravare prītas tathā kṛtsnaṃ sa bhū-patiḥ //

tadīyaṃ rātrivṛttāntaṃ mantribhyas tam avarṇayat /
yathā babhūvur āścaryamohitā iva te 'khilāḥ // SoKs_12,11.118 [= Vet_4]

tadīyaṃ rātri-vṛtta-antaṃ mantribhyas tam avarṇayat / yathā babhūvur āścarya-mohitā iva te 'khilāḥ //

dadau tasmai saputrāya prītyā vīravarāya ca /
lāṭadeśe tato rājyaṃ sa karṇāṭayute nṛpaḥ // SoKs_12,11.119 [= Vet_4]

dadau tasmai sa-putrāya prītyā vīravarāya ca / lāṭa-deśe tato rājyaṃ sa karṇāṭa-yute nṛ-paḥ //

tato 'tra tulyavibhavāv anyonyasyopakāriṇau /
āsātāṃ tau sukhaṃ vīravaraśūdrakabhūpatī // SoKs_12,11.120 [= Vet_4]

tato 'tra tulya-vibhavāv anyonyasya upakāriṇau / āsātāṃ tau sukhaṃ vīravara-śūdraka-bhū-patī //

ity ākhyāya kathām etāṃ vetālo 'tyadbhutāṃ tadā /
taṃ trivikramasenaṃ sa rājānam avadat punaḥ // SoKs_12,11.121 [= Vet_4]

ity ākhyāya kathām etāṃ vetālo 'tyadbhutāṃ tadā / taṃ trivikramasenaṃ sa rājānam avadat punaḥ //

tad brūhi rājann eteṣu vīraḥ sarveṣu ko 'dhikaḥ /
pūrva eva sa śāpas te yadi jānan na vakṣyasi // SoKs_12,11.122 [= Vet_4]

tad brūhi rājann eteṣu vīraḥ sarveṣu ko 'dhikaḥ / pūrva eva sa śāpas te yadi jānan na vakṣyasi //

etac chrutvā sa bhūpālo vetālaṃ pratiuvaca tam /
eteṣu śudrako rājā pravīraḥ so 'khileṣv iti // SoKs_12,11.123 [= Vet_4]

etac chrutvā sa bhū-pālo vetālaṃ pratiuvaca tam / eteṣu śudrako rājā pravīraḥ so 'khileṣv iti //

tato 'bravīt sa vetālo rājan vīravaro na kim /
so 'dhiko yasya tulyo 'syāṃ pṛthvyām eva na jāyate // SoKs_12,11.124 [= Vet_4]

tato 'bravīt sa vetālo rājan vīravaro na kim / so 'dhiko yasya tulyo 'syāṃ pṛthvyām eva na jāyate //

tatpatnī nādhikā kiṃ vā strībhutā yānvamanyata /
tathopahārapaśutāṃ sūnoḥ pratyakṣadarśinī // SoKs_12,11.125 [= Vet_4]

tat-patnī na adhikā kiṃ vā strī-bhutā ya ānvamanyata / tatha ūpahāra-paśutāṃ sūnoḥ pratyakṣa-darśinī //

sa vā sattvavaro nātra tatputro 'bhyadhikaḥ katham /
bālasyāpi sato yasya sattvotkarṣaḥ sa tādṛśaḥ // SoKs_12,11.126 [= Vet_4]

sa vā sattvavaro na atra tat-putro 'bhyadhikaḥ katham / bālasya api sato yasya sattva-utkarṣaḥ sa tādṛśaḥ //

tat kasmāc chudrakaṃ bhūpam ebhyas tvaṃ bhāṣase 'dhikam /
ity uktavantaṃ vetālaṃ sa jagāda punar nṛpaḥ // SoKs_12,11.127 [= Vet_4]

tat kasmāc chudrakaṃ bhū-pam ebhyas tvaṃ bhāṣase 'dhikam / ity uktavantaṃ vetālaṃ sa jagāda punar nṛ-paḥ //

maivaṃ vīravaras tāvat sa tādṛkkulaputrakaḥ /
tasya prāṇaiḥ sutair dāraiḥ svāmisaṃrakṣaṇaṃ vratam // SoKs_12,11.128 [= Vet_4]

ma aivaṃ vīravaras tāvat sa tādṛk-kula-putrakaḥ / tasya prāṇaiḥ sutair dāraiḥ svāmi-saṃrakṣaṇaṃ vratam //

tatpatnī sāpi kulajā sādvī patyekadevatā /
bhartṛvartmānusāreṇa tasyā dharmo 'stu ko 'paraḥ // SoKs_12,11.129 [= Vet_4]

tat-patnī sa āpi kula-jā sādvī paty-eka-devatā / bhartṛ-vartma-anusāreṇa tasyā dharmo 'stu ko 'paraḥ //

tābhyāṃ jātas tu tadrūpa eva sattvavaro 'pi saḥ /
yādṛśās tantavaḥ kāmaṃ tādṛśo jāyate paṭaḥ // SoKs_12,11.130 [= Vet_4]

tābhyāṃ jātas tu tad-rūpa eva sattvavaro 'pi saḥ / yādṛśās tantavaḥ kāmaṃ tādṛśo jāyate paṭaḥ //

yeṣāṃ prāṇais tu bhṛtyānāṃ nṛpair ātmābhirakṣyate /
teṣām arthe tyajandehaṃ śudrako 'tra viśiṣyate // SoKs_12,11.131 [= Vet_4]

yeṣāṃ prāṇais tu bhṛtyānāṃ nṛ-pair ātma ābhirakṣyate / teṣām arthe tyajan-dehaṃ śudrako 'tra viśiṣyate //

ity ākarṇya vacaḥ sa tasya nṛpater aṃsād asaṃlakṣitaḥ
vetālaḥ sahasā yayau nijapadaṃ bhūyo 'pi tanmāyayā /
rājāpy uccalito babhūva punar apy ānetum etaṃ pathā
pūrveṇaiva suniścitaḥ pitṛvane tasmin sa tasyāṃ niśi // SoKs_12,11.132 [= Vet_4]

ity ākarṇya vacaḥ sa tasya nṛ-pater aṃsād asaṃlakṣitaḥ vetālaḥ sahasā yayau nija-padaṃ bhūyo 'pi tan-māyayā / rāja āpy uccalito babhūva punar apy ānetum etaṃ pathā pūrveṇa eva su-niścitaḥ pitṛ-vane tasmin sa tasyāṃ niśi //

tatas tasya punar gatvā śiṃśapāśākhino 'ntikam /
tathaivollambamānaṃ taṃ dṛṣṭvā naraśarīragam // SoKs_12,12.1 [= Vet_5]

tatas tasya punar gatvā śiṃśapā-śākhino 'ntikam / tatha aiva ullambamānaṃ taṃ dṛṣṭvā nara-śarīra-gam //

vetālam avatāryaiva kṛtvāsmai bahu vaikṛtam /
sa trivikramaseno drāg gantuṃ pravavṛte tataḥ // SoKs_12,12.2 [= Vet_5]

vetālam avatārya eva kṛtva āsmai bahu vaikṛtam / sa trivikramaseno drāg gantuṃ pravavṛte tataḥ //

āgacchantaṃ ca taṃ tūṣṇīṃ vetālaḥ pūrvavatpathi /
rātrau mahāśmaśāne 'tra skandhastho vyājahāra saḥ // SoKs_12,12.3 [= Vet_5]

āgacchantaṃ ca taṃ tūṣṇīṃ vetālaḥ pūrvavat-pathi / rātrau mahā-śmaśāne 'tra skandha-stho vyājahāra saḥ //

rājann abhiniviṣṭo 'si kaṣṭe 'tyantapriyo 'si ca /
tat te cetovinodāya varṇayāmi kathāṃ śṛṇu // SoKs_12,12.4 [= Vet_5]

rājann abhiniviṣṭo 'si kaṣṭe 'tyanta-priyo 'si ca / tat te ceto-vinodāya varṇayāmi kathāṃ śṛṇu //

ujjayinyām abhūd vipraḥ puṇyasenasya bhūpateḥ /
anujīvī priyo 'mātyo harisvāmīti sadguṇaḥ // SoKs_12,12.5 [= Vet_5]

ujjayinyām abhūd vipraḥ puṇyasenasya bhū-pateḥ / anujīvī priyo 'mātyo harisvāmi īti sad-guṇaḥ //

tasyātmano 'nurūpāyāṃ bhāryāyāṃ gṛhamedhinaḥ /
guṇavān sadṛśaḥ putro devasvāmīty ajāyata // SoKs_12,12.6 [= Vet_5]

tasyā atmano 'nurūpāyāṃ bhāryāyāṃ gṛha-medhinaḥ / guṇavān sadṛśaḥ putro devasvāmi īty ajāyata //

tadvac cānanya sāmānya rūpalāvaṇya viśrutā /
kanyā somaprabhā nāma tasyānvarthodapadyata // SoKs_12,12.7 [= Vet_5]

tadvac ca an-anya sāmānya rūpa-lāvaṇya viśrutā / kanyā somaprabhā nāma tasya anvarthā-udapadyata //

sā pradeyā satī kanyā rūpotkarṣābhimāninī /
mātur mukhena pitaraṃ bhrātaraṃ ca jagāda tam // SoKs_12,12.8 [= Vet_5]

sā pradeyā satī kanyā rūpa-utkarṣa-abhimāninī / mātur mukhena pitaraṃ bhrātaraṃ ca jagāda tam //

śūrasya jñānino vāhaṃ deyā vijñānino 'pi vā /
anyasmai nāsmi dātavyā kāryaṃ majjīvitena cet // SoKs_12,12.9 [= Vet_5]

śūrasya jñānino va āhaṃ deyā vijñānino 'pi vā / anyasmai na asmi dātavyā kāryaṃ maj-jīvitena cet //

tac chrutvā tādṛśaṃ tasyāś cinvann ekatamaṃ varam /
tatpitā sa harisvāmī yāvac cintāṃ vahaty alam // SoKs_12,12.10 [= Vet_5]

tac chrutvā tādṛśaṃ tasyāś cinvann eka-tamaṃ varam / tat-pitā sa harisvāmī yāvac cintāṃ vahaty alam //

tāvad vyasarjī rajñā sa puṇyasenena dūtyayā /
saṃdhyarthaṃ vigrahāyāta dākṣiṇātyanṛpāntikam // SoKs_12,12.11 [= Vet_5]

tāvad vyasarjī rajñā sa puṇyasenena dūtyayā / saṃdhy-arthaṃ vigraha-āyāta dākṣiṇātya-nṛ-pa-antikam //

kṛtakāryaś ca tatrāsāv ekenābhyetya tāṃ sutām /
yācito 'bhūd dvijāgryeṇa śrutatadrūpasaṃpadā // SoKs_12,12.12 [= Vet_5]

kṛta-kāryaś ca tatra asāv ekena abhyetya tāṃ sutām / yācito 'bhūd dvija-agryeṇa śruta-tad-rūpa-saṃpadā //

vijñānino jñānino vā śūrād vā nāparaṃ patim /
matputrīcchati tat teṣāṃ madhyāt kathaya ko bhavān // SoKs_12,12.13 [= Vet_5]

vijñānino jñānino vā śūrād vā na aparaṃ patim / mat-putri īcchati tat teṣāṃ madhyāt kathaya ko bhavān //

ity uktas tena bhāryārthaḥ sa harisvāminā dvijaḥ /
ahaṃ jānāmi vijñānam iti taṃ pratyabhāṣata // SoKs_12,12.14 [= Vet_5]

ity uktas tena bhāryā-arthaḥ sa harisvāminā dvijaḥ / ahaṃ jānāmi vijñānam iti taṃ pratyabhāṣata //

tarhi tad darśayasveti puna uktaś ca tena saḥ /
vijñānī kalpayāmāsa svaśaktyā dyucaraṃ ratham // SoKs_12,12.15 [= Vet_5]

tarhi tad darśayasva iti puna uktaś ca tena saḥ / vijñānī kalpayāmāsa sva-śaktyā dyu-caraṃ ratham //

māyāyantrarathe tatra taṃ harisvāminaṃ kṣaṇāt /
āropya nītvā svargādīṃ lokāṃs tasmā adarśayat // SoKs_12,12.16 [= Vet_5]

māyā-yantra-rathe tatra taṃ harisvāminaṃ kṣaṇāt / āropya nītvā svarga-ādīṃ lokāṃs tasmā adarśayat //

ānināya ca tuṣṭaṃ taṃ tatraiva kaṭakaṃ punaḥ /
dākṣiṇātyasya nṛpater yatrāyātaḥ sa kāryataḥ // SoKs_12,12.17 [= Vet_5]

ānināya ca tuṣṭaṃ taṃ tatra eva kaṭakaṃ punaḥ / dākṣiṇātyasya nṛ-pater yatrā ayātaḥ sa kāryataḥ //

tataḥ so 'smai harisvāmī pratiśuśrāva tāṃ sutām /
vijñānine vivāhaṃ ca niścikāyāhni saptame // SoKs_12,12.18 [= Vet_5]

tataḥ so 'smai harisvāmī pratiśuśrāva tāṃ sutām / vijñānine vivāhaṃ ca niścikāya ahni saptame //

tatkālam ujjayinyām apy anyenaitya dvijanmanā /
devasvāmī sa tatputraḥ svasāraṃ tām ayācyata // SoKs_12,12.19 [= Vet_5]

tat-kālam ujjayinyām apy anyena etya dvijanmanā / devasvāmī sa tat-putraḥ svasāraṃ tām ayācyata //

jñānivijñnāniśūrebhyo nānyam icchati sā patim /
iti tenāpi so 'py uktaḥ śūram ātmānam abhyadhāt // SoKs_12,12.20 [= Vet_5]

jñāni-vijñnāni-śūrebhyo na anyam icchati sā patim / iti tena api so 'py uktaḥ śūram ātmānam abhyadhāt //

tato darśitaśastrāstraśriye tasmai dvijo 'nujām /
devasvāmī sa śūrāya dātuṃ tāṃ pratyapadyata // SoKs_12,12.21 [= Vet_5]

tato darśita-śastra-astra-śriye tasmai dvijo 'nujām / devasvāmī sa śūrāya dātuṃ tāṃ pratyapadyata //

saptame 'hni ca tatraiva vivāhaṃ gaṇakoktitaḥ /
tasyāpi so 'bhyadhān mātuḥ parokṣaṃ kṛtaniścayaḥ // SoKs_12,12.22 [= Vet_5]

saptame 'hni ca tatra eva vivāhaṃ gaṇaka-uktitaḥ / tasya api so 'bhyadhān mātuḥ parokṣaṃ kṛta-niścayaḥ //

tanmātāpi ḥarisvāmibhāryā tatkalam eva sā /
kenāpy etya tṛtīyena sutāṃ tāṃ yācitā pṛthak // SoKs_12,12.23 [= Vet_5]

tan-māta āpi ḥarisvāmi-bhāryā tat-kalam eva sā / kena apy etya tṛtīyena sutāṃ tāṃ yācitā pṛthak //

jñānī śūro 'tha vijñanī bhartāsmad duhitur mataḥ /
ity uktaś ca tayā mātar ahaṃ jñanīti so 'bhyadhāt // SoKs_12,12.24 [= Vet_5]

jñānī śūro 'tha vijñanī bharta āsmad duhitur mataḥ / ity uktaś ca tayā mātar ahaṃ jñani īti so 'bhyadhāt //

pṛṣṭvā bhūtaṃ bhaviṣyac ca tasmai tāṃ jñānine sutām /
pratijajñe pradātuṃ sāpy ahni tatraiva saptame // SoKs_12,12.25 [= Vet_5]

pṛṣṭvā bhūtaṃ bhaviṣyac ca tasmai tāṃ jñānine sutām / pratijajñe pradātuṃ sa āpy ahni tatra eva saptame //

anyedyuś cāgataḥ so 'tra harisvāmī yathā kṛtam /
patnyaiḥ putrāya cācakhyau taṃ kanyādānaniścayam // SoKs_12,12.26 [= Vet_5]

anye-dyuś cā agataḥ so 'tra harisvāmī yathā kṛtam / patnyaiḥ putrāya cā acakhyau taṃ kanyā-dāna-niścayam //

tau ca taṃ svakṛtaṃ tasmai bhinnaṃ bhinnam evocatām /
so 'pi tenākulo jajñe varatrayanimantraṇāt // SoKs_12,12.27 [= Vet_5]

tau ca taṃ sva-kṛtaṃ tasmai bhinnaṃ bhinnam eva ucatām / so 'pi tenā akulo jajñe vara-traya-nimantraṇāt //

athodvāhadine tasmin harisvāmigṛhe varāḥ /
āyayur jñānivijñāniśūrās tatra trayo 'pi te // SoKs_12,12.28 [= Vet_5]

atha udvāha-dine tasmin harisvāmi-gṛhe varāḥ / āyayur jñāni-vijñāni-śūrās tatra trayo 'pi te //

tatkālaṃ cātra sā citraṃ kanyā somaprabhā vadhuḥ /
aśaṅkitaṃ gatā kvāpi na vicityāpy alabhyata // SoKs_12,12.29 [= Vet_5]

tat-kālaṃ ca atra sā citraṃ kanyā somaprabhā vadhuḥ / aśaṅkitaṃ gatā kva api na vicitya apy alabhyata //

tato 'bravīd dharisvāmī jñāninaṃ taṃ sasaṃbhramaḥ /
jñāninn idānīṃ brūhy āśu duhitā me kva sā gatā // SoKs_12,12.30 [= Vet_5]

tato 'bravīd dharisvāmī jñāninaṃ taṃ sa-saṃbhramaḥ / jñāninn idānīṃ brūhy āśu duhitā me kva sā gatā //

tac chrutvā so 'vadaj jñānī rākṣasenāpahṛtya sā /
nītā vindhyāṭavīṃ dhūmaśikhena vasatiṃ nijām // SoKs_12,12.31 [= Vet_5]

tac chrutvā so 'vadaj jñānī rākṣasena apahṛtya sā / nītā vindhya-aṭavīṃ dhūmaśikhena vasatiṃ nijām //

ity ukto jñāninā bhīto harisvāmī jagāda saḥ /
hā dhik kathaṃ sā prapyeta vivāhaś cāpi hā katham // SoKs_12,12.32 [= Vet_5]

ity ukto jñāninā bhīto harisvāmī jagāda saḥ / hā dhik kathaṃ sā prapyeta vivāhaś ca api hā katham //

śrutvaitat prāha vijñānī dhīro bhava nayāmi vaḥ /
tatrādhunaiva yatraiṣo jñānī vadati tāṃ sthitām // SoKs_12,12.33 [= Vet_5]

śrutva aitat prāha vijñānī dhīro bhava nayāmi vaḥ / tatra adhuna aiva yatra eṣo jñānī vadati tāṃ sthitām //

ity uktvā tatkṣaṇaṃ kṛtvā rathaṃ sarvāstrasaṃyutam /
tatrāropya harisvāmijñāniśūrān khagāmini // SoKs_12,12.34 [= Vet_5]

ity uktvā tat-kṣaṇaṃ kṛtvā rathaṃ sarva-astra-saṃyutam / tatrā aropya harisvāmi-jñāni-śūrān kha-gāmini //

tān sa saṃprāpayāmāsa kṣaṇād vindhyāṭavībhuvi /
jñāninā tāṃ samākhyātāṃ vasatiṃ tatra rakṣasaḥ // SoKs_12,12.35 [= Vet_5]

tān sa saṃprāpayāmāsa kṣaṇād vindhya-aṭavī-bhuvi / jñāninā tāṃ samākhyātāṃ vasatiṃ tatra rakṣasaḥ //

tatra taṃ rākṣasaṃ kruddhaṃ jñātavṛttāntanirgatam /
śūro 'tha yodhayāmāsa harisvāmipuraskṛtaḥ // SoKs_12,12.36 [= Vet_5]

tatra taṃ rākṣasaṃ kruddhaṃ jñāta-vṛttānta-nirgatam / śūro 'tha yodhayāmāsa harisvāmi-puraskṛtaḥ //

tadāścaryam abhūd yuddhaṃ tayor mānuṣarakṣasoḥ /
citrāstrayodhinoḥ stryarthaṃ rāmarāvaṇayor iva // SoKs_12,12.37 [= Vet_5]

tadā āścaryam abhūd yuddhaṃ tayor mānuṣa-rakṣasoḥ / citra-astra-yodhinoḥ stry-arthaṃ rāma-rāvaṇayor iva //

kṣaṇena ca sa saṅgrāmaduḥmadasyāpi rakṣasaḥ /
ardhacandreṇa bāṇena śūras tasyācchinac chiraḥ // SoKs_12,12.38 [= Vet_5]

kṣaṇena ca sa saṅgrāma-duḥ-madasya api rakṣasaḥ / ardha-candreṇa bāṇena śūras tasya acchinac chiraḥ //

hate rakṣasi tāṃ somaprabhām āptāṃ tadāspadāt /
ādāya vijñānirathenājagmus te tato 'khilāḥ // SoKs_12,12.39 [= Vet_5]

hate rakṣasi tāṃ somaprabhām āptāṃ tad-āspadāt / ādāya vijñāni-rathenā ajagmus te tato 'khilāḥ //

harisvāmigṛhaṃ prāpya teṣāṃ lagne 'py upasthite /
jñānivijñāniśūrāṇāṃ vivāda udabhūn mahān // SoKs_12,12.40 [= Vet_5]

harisvāmi-gṛhaṃ prāpya teṣāṃ lagne 'py upasthite / jñāni-vijñāni-śūrāṇāṃ vivāda udabhūn mahān //

jñānī jagāda nāhaṃ cej jānīyāṃ tad iyaṃ katham /
prāpyeta kanyā gūḍhasthā deyā mahyam asāv itaḥ // SoKs_12,12.41 [= Vet_5]

jñānī jagāda na ahaṃ cej jānīyāṃ tad iyaṃ katham / prāpyeta kanyā gūḍha-sthā deyā mahyam asāv itaḥ //

vijñānī tv avadan nāhaṃ kuryāṃ ced vyomagaṃ ratham /
gamāgamau kathaṃ syātāṃ devānām iva vaḥ kṣaṇāt // SoKs_12,12.42 [= Vet_5]

vijñānī tv avadan na ahaṃ kuryāṃ ced vyoma-gaṃ ratham / gama-āgamau kathaṃ syātāṃ devānām iva vaḥ kṣaṇāt //

kathaṃ syāc cārathaṃ yuddhaṃ rathinā rakṣasā saha /
tasmān mahyam iyaṃ deyā lagno hy eṣa mayājitaḥ // SoKs_12,12.43 [= Vet_5]

kathaṃ syāc ca arathaṃ yuddhaṃ rathinā rakṣasā saha / tasmān mahyam iyaṃ deyā lagno hy eṣa maya ājitaḥ //

śūro 'py uvāca hanyāṃ cen nāhaṃ taṃ rākṣasaṃ raṇe /
tad yuvābhyāṃ kṛte yatne 'py etāṃ kanyāṃ ka ānayet // SoKs_12,12.44 [= Vet_5]

śūro 'py uvāca hanyāṃ cen na ahaṃ taṃ rākṣasaṃ raṇe / tad yuvābhyāṃ kṛte yatne 'py etāṃ kanyāṃ ka ānayet //

tan mahyam eṣā dātavyety evaṃ teṣu vivādiṣu /
harisvāmī kṣaṇaṃ tūṣṇīm āsīd udbhrāntamānasaḥ // SoKs_12,12.45 [= Vet_5]

tan mahyam eṣā dātavya īty evaṃ teṣu vivādiṣu / harisvāmī kṣaṇaṃ tūṣṇīm āsīd udbhrānta-mānasaḥ //

tat kasmai sātra deyeti rājan vadatu me bhavān /
na vadiṣyasi jānaṃś cet tat te mūrdhā sphuṭiṣyati // SoKs_12,12.46 [= Vet_5]

tat kasmai sa ātra deya īti rājan vadatu me bhavān / na vadiṣyasi jānaṃś cet tat te mūrdhā sphuṭiṣyati //

iti vetālatas tasmāc chrutvā maunaṃ vihāya ca /
sa trivikramasenas tam uvācaivaṃ mahīpatiḥ // SoKs_12,12.47 [= Vet_5]

iti vetālatas tasmāc chrutvā maunaṃ vihāya ca / sa trivikramasenas tam uvāca evaṃ mahī-patiḥ //

śūrāya sā pradātavyā yena prāṇapaṇodyamāt /
arjitā bahuvīryeṇa hatvā taṃ yudhi rākṣasam // SoKs_12,12.48 [= Vet_5]

śūrāya sā pradātavyā yena prāṇa-paṇa-udyamāt / arjitā bahu-vīryeṇa hatvā taṃ yudhi rākṣasam //

jñānivijñāninau tv asya dhātrā karmakarau kṛtau /
sadā gaṇakatakṣaṇau paropakaraṇe na kim // SoKs_12,12.49 [= Vet_5]

jñāni-vijñāninau tv asya dhātrā karma-karau kṛtau / sadā gaṇaka-takṣaṇau para-upakaraṇe na kim //

ity uktaṃ manujapater niśamya tasya skandhāgrāt sapadi sa pūrvavaj jagāma /
vetālo nijapadam eva so 'pi rājānudvegas taṃ prati pratasthe // SoKs_12,12.50 [= Vet_5]

ity uktaṃ manuja-pater niśamya tasya skandha-agrāt sa-padi sa pūrvavaj jagāma / vetālo nijapadam eva so 'pi rāja ānudvegas taṃ prati pratasthe //

tato gatvā punas tasmāt prāpya taṃ śiṃśapātaroḥ /
vetālaṃ prāgvad ādāya skandhe maunena bhūpatiḥ // SoKs_12,13.1 [= Vet_6]

tato gatvā punas tasmāt prāpya taṃ śiṃśapā-taroḥ / vetālaṃ prāgvad ādāya skandhe maunena bhū-patiḥ //

sa trivikramaseno 'tra yāvad āgacchati drutam /
tāvat pathi sa vetālo bhūyo 'py evam uvāca tam // SoKs_12,13.2 [= Vet_6]

sa trivikramaseno 'tra yāvad āgacchati drutam / tāvat pathi sa vetālo bhūyo 'py evam uvāca tam //

rājan sudhīḥ susattvaś ca bhavāṃs tena priyo 'si me /
ato vinodinīṃ vacmi kathāṃ praśnaṃ ca me śṛṇu // SoKs_12,13.3 [= Vet_6]

rājan su-dhīḥ su-sattvaś ca bhavāṃs tena priyo 'si me / ato vinodinīṃ vacmi kathāṃ praśnaṃ ca me śṛṇu //

āsīd rājā yaśaḥketur iti khyāto mahītale /
tasya śobhāvatī nāma rājadhāny abhavat purī // SoKs_12,13.4 [= Vet_6]

āsīd rājā yaśaḥketur iti khyāto mahī-tale / tasya śobhāvatī nāma rāja-dhāny abhavat purī //

tasyām abhūn nagaryāṃ ca gauryāyatanam uttamam /
tasya dakṣiṇataś cāsīd gaurītīrthābhidhaṃ saraḥ // SoKs_12,13.5 [= Vet_6]

tasyām abhūn nagaryāṃ ca gaury-āyatanam uttamam / tasya dakṣiṇataś cā asīd gaurī-tīrtha-abhidhaṃ saraḥ //

tasyāṣāḍhacaturdaśyāṃ śuklāyāṃ prativatsaram /
yātrāyāṃ snātum eti sma nānādigbhyo mahājanaḥ // SoKs_12,13.6 [= Vet_6]

tasyā aṣāḍha-caturdaśyāṃ śuklāyāṃ prativatsaram / yātrāyāṃ snātum eti sma nānā-digbhyo mahā-janaḥ //

ekadā ca tithau tasyāṃ snātum atrāyayau yuvā /
rajako dhavalo nāma grāmād brahmasthalābhidhāt // SoKs_12,13.7 [= Vet_6]

ekadā ca tithau tasyāṃ snātum atrā ayayau yuvā / rajako dhavalo nāma grāmād brahmasthala-abhidhāt //

so 'paśyad rajakasyātra tīrthe snānāgatāṃ sutām /
kanyāṃ śuddhapaṭākhyasya nāmnā madanasundarīm // SoKs_12,13.8 [= Vet_6]

so 'paśyad rajakasya atra tīrthe snāna-āgatāṃ sutām / kanyāṃ śuddhapaṭa-ākhyasya nāmnā madanasundarīm //

indor lāvaṇyahāriṇyā tayā sa hṛtamānasaḥ /
anviṣya tannāmakule kāmārto 'tha gṛhaṃ yayau // SoKs_12,13.9 [= Vet_6]

indor lāvaṇya-hāriṇyā tayā sa hṛta-mānasaḥ / anviṣya tan-nāma-kule kāma-ārto 'tha gṛhaṃ yayau //

tatrānavasthitas tiṣṭhan nirāhāras tayā vinā /
pṛṣṭho mātrārtayā tasyai tac chaśaṃsa manaḥgatam // SoKs_12,13.10 [= Vet_6]

tatra anavasthitas tiṣṭhan nir-āhāras tayā vinā / pṛṣṭho mātrā ārtayā tasyai tac chaśaṃsa manaḥ-gatam //

sā gatvā vimalākhyāya tat svabhartre nyavedayat /
so 'py āgatya tathāvasthaṃ dṛṣṭvā taṃ sutam abhyadhāt // SoKs_12,13.11 [= Vet_6]

sā gatvā vimala-ākhyāya tat sva-bhartre nyavedayat / so 'py āgatya tatha āvasthaṃ dṛṣṭvā taṃ sutam abhyadhāt //

kiṃ viṣīdasi putraivam aduṣprāpye 'pi vāñchite /
sa hi madyācitaḥ śuddhapaṭo dāsyati te sutām // SoKs_12,13.12 [= Vet_6]

kiṃ viṣīdasi putra evam aduṣprāpye 'pi vāñchite / sa hi mad-yācitaḥ śuddhapaṭo dāsyati te sutām //

anyūnā hi vayaṃ tasmāt kulenārthena karmaṇā /
taṃ vedmy ahaṃ sa māṃ vetti tenaitan me na duḥkaram // SoKs_12,13.13 [= Vet_6]

anyūnā hi vayaṃ tasmāt kulena arthena karmaṇā / taṃ vedmy ahaṃ sa māṃ vetti tena etan me na duḥ-karam //

ity āśvāsya sa taṃ putram āhārādau pravartya ca /
tad yukto vimalo 'nyedyur yayau sa śuddhapaṭāspadam // SoKs_12,13.14 [= Vet_6]

ity āśvāsya sa taṃ putram āhāra-ādau pravartya ca / tad yukto vimalo 'nye-dyur yayau sa śuddhapaṭa-āspadam //

yayāce cātra putrasya tasyārthe dhavalasya saḥ /
kanyāṃ tasmāt sa cāsmai tāṃ pratiśuśrāva sādaram // SoKs_12,13.15 [= Vet_6]

yayāce ca atra putrasya tasya arthe dhavalasya saḥ / kanyāṃ tasmāt sa ca asmai tāṃ pratiśuśrāva sa-ādaram //

lagnaṃ niścitya cānyedyus tāṃ sa śuddhapaṭaḥ sutām /
dhavalāya dadau tasmai tulyāṃ madanasundarīm // SoKs_12,13.16 [= Vet_6]

lagnaṃ niścitya ca anye-dyus tāṃ sa śuddhapaṭaḥ sutām / dhavalāya dadau tasmai tulyāṃ madanasundarīm //

kṛtodvāhaś ca sa tayā sākaṃ darśanasaktayā /
bhāryayā svapitur gehaṃ jagāma dhavalaḥ kṛtī // SoKs_12,13.17 [= Vet_6]

kṛta-udvāhaś ca sa tayā sākaṃ darśana-saktayā / bhāryayā sva-pitur gehaṃ jagāma dhavalaḥ kṛtī //

sukhasthitasya tasyātha kadācic chvaśurātmajaḥ /
tasyā madanasundaryā bhrātā tatrāgato 'bhavat // SoKs_12,13.18 [= Vet_6]

sukha-sthitasya tasya atha kadācic chvaśura-ātma-jaḥ / tasyā madanasundaryā bhrātā tatrā agato 'bhavat //

sa kṛtapraśrayaḥ sarvaiḥ svasrāśliṣyābhinanditaḥ /
saṃbandhipṛṣṭakuśalo viśrāntaś ca jagāda tān // SoKs_12,13.19 [= Vet_6]

sa kṛta-praśrayaḥ sarvaiḥ svasrā āśliṣya abhinanditaḥ / saṃbandhi-pṛṣṭa-kuśalo viśrāntaś ca jagāda tān //

ahaṃ madanasundaryā jāmātuś ca nimantraṇe /
tātena preṣito yasmād devīpūjotsavo 'sti naḥ // SoKs_12,13.20 [= Vet_6]

ahaṃ madanasundaryā jāmātuś ca ni-mantraṇe / tātena preṣito yasmād devī-pūjā-utsavo 'sti naḥ //

śraddhāya caitat tadvākyaṃ yathārhaiḥ pānabhojanaiḥ /
te saṃbandhyādayaḥ sarve tad ahas tam upācaran // SoKs_12,13.21 [= Vet_6]

śraddhāya ca etat tad-vākyaṃ yathā-arhaiḥ pāna-bhojanaiḥ / te saṃbandhy-ādayaḥ sarve tad ahas tam upācaran //

prātar madanasundaryā svaśuryeṇa ca tena saḥ /
sahito dhavalaḥ prāyād gṛhaṃ tac chvāśuraṃ prati // SoKs_12,13.22 [= Vet_6]

prātar madanasundaryā svaśuryeṇa ca tena saḥ / sahito dhavalaḥ prāyād gṛhaṃ tac chvāśuraṃ prati //

prāpya śobhāvatīṃ tāṃ ca purīm ātmatṛtīyakaḥ /
dadarśa nikaṭaṃ prāpya sa gauryāyatanaṃ mahat // SoKs_12,13.23 [= Vet_6]

prāpya śobhāvatīṃ tāṃ ca purīm ātma-tṛtīyakaḥ / dadarśa nikaṭaṃ prāpya sa gaury-āyatanaṃ mahat //

nijagāda ca tau bhāryāśvaśuryau śraddhayā tataḥ /
etam etāṃ bhagavatīṃ paśyāmo devatām iha // SoKs_12,13.24 [= Vet_6]

nijagāda ca tau bhāryā-śvaśuryau śraddhayā tataḥ / etam etāṃ bhagavatīṃ paśyāmo devatām iha //

tac chrutvā sa śvaśuryas taṃ niṣedhaṃ pratyabhāṣata /
iyanto riktahastāḥ kiṃ paśyāmo devatām iti // SoKs_12,13.25 [= Vet_6]

tac chrutvā sa śvaśuryas taṃ ni-ṣedhaṃ pratyabhāṣata / iyanto rikta-hastāḥ kiṃ paśyāmo devatām iti //

ahaṃ tāvad vrajāmy eko yuvām atraiva tiṣṭhatam /
ity uktvā dhavalo draṣṭuṃ devīṃ tāṃ sa tato yayau // SoKs_12,13.26 [= Vet_6]

ahaṃ tāvad vrajāmy eko yuvām atra eva tiṣṭhatam / ity uktvā dhavalo draṣṭuṃ devīṃ tāṃ sa tato yayau //

praviśyāyatanaṃ tasyāḥ praṇamya ca vibhāvya ca /
tām aṣṭādaśadoḥdaṇḍakhaṇḍitoccaṇḍadānavām // SoKs_12,13.27 [= Vet_6]

praviśyā ayatanaṃ tasyāḥ praṇamya ca vibhāvya ca / tām aṣṭādaśa-doḥ-daṇḍa-khaṇḍita-uccaṇḍa-dānavām //

pādapadmatalākṣiptamahiṣāsuramardinīm /
sa vidhipreraṇotpannabuddhir evam acintayat // SoKs_12,13.28 [= Vet_6]

pāda-padma-tala-ākṣipta-mahiṣa-asura-mardinīm / sa vidhi-preraṇa-utpanna-buddhir evam acintayat //

jīvopahārair vividhair imāṃ devīṃ jano 'rcati /
ahaṃ tu siddhyai kiṃ naitāṃ prīṇāmy ātmopahārataḥ // SoKs_12,13.29 [= Vet_6]

jīva-upahārair vividhair imāṃ devīṃ jano 'rcati / ahaṃ tu siddhyai kiṃ na etāṃ prīṇāmy ātma-upahārataḥ //

iti dhyātvaiva tadgarbhagṛhād ādāya niḥjanāt /
khaḍgaṃ sāṃyātrikaiḥ kaiḥcid devyāḥ prāk prābhṛtīkṛtam // SoKs_12,13.30 [= Vet_6]

iti dhyātva aiva tad-garbha-gṛhād ādāya niḥ-janāt / khaḍgaṃ sāṃyātrikaiḥ kaiḥ-cid devyāḥ prāk prābhṛtī-kṛtam //

baddhvā śiraḥruhair ghaṇṭāśṛṅkhalāyāṃ nijaṃ śiram /
cicchedaitena khaḍgena tac chinnaṃ cāpatad bhuvi // SoKs_12,13.31 [= Vet_6]

baddhvā śiraḥ-ruhair ghaṇṭā-śṛṅkhalāyāṃ nijaṃ śiram / ciccheda etena khaḍgena tac chinnaṃ ca apatad bhuvi //

ciraṃ yāvat sa nāyāti tāvad gatvā tam īkṣitum /
tatraiva devībhavane tacchvaśuryo viveśa saḥ // SoKs_12,13.32 [= Vet_6]

ciraṃ yāvat sa nā ayāti tāvad gatvā tam īkṣitum / tatra eva devī-bhavane tac-chvaśuryo viveśa saḥ //

so 'pi dṛṣṭvā tam utkṛttamūrdhānaṃ bhaginīpatim /
vyāmohitas tathaiva svaṃ śiras tenāsinācchinat // SoKs_12,13.33 [= Vet_6]

so 'pi dṛṣṭvā tam utkṛtta-mūrdhānaṃ bhaginī-patim / vyāmohitas tatha aiva svaṃ śiras tena asina ācchinat //

so 'pi yāvac ca nāyāti tāvad udbhrāntamānasā /
taddevībhavanaṃ sāpi yayau madanasundarī // SoKs_12,13.34 [= Vet_6]

so 'pi yāvac ca nā ayāti tāvad udbhrānta-mānasā / tad-devī-bhavanaṃ sa āpi yayau madanasundarī //

praviśya dṛṣṭvaiva patiṃ bhrātaraṃ ca tathāgatau /
hā kim etad dhatāsmīti vilapanty apatad bhuvi // SoKs_12,13.35 [= Vet_6]

praviśya dṛṣṭva aiva patiṃ bhrātaraṃ ca tathā-gatau / hā kim etad dhata-āsmi iti vilapanty apatad bhuvi //

kṣaṇāc cotthāya śocantī tāv akāṇḍahatāv ubhau /
kiṃ mamāpy adhunānena jīvitenety acintayat // SoKs_12,13.36 [= Vet_6]

kṣaṇāc ca utthāya śocantī tāv a-kāṇḍa-hatāv ubhau / kiṃ mama apy adhuna ānena jīvitena ity acintayat //

vyajijñapac ca devīṃ tāṃ dehatyāgonmukhī satī /
devi saubhāgyacāritravidhānaikādhidevate // SoKs_12,13.37 [= Vet_6]

vyajijñapac ca devīṃ tāṃ deha-tyāga-unmukhī satī / devi saubhāgya-cāritra-vidhāna-eka-adhidevate //

adhyāsitaśarīrārdhe bhartur māraripor api /
aśeṣalalanālokaśaraṇye duḥkhahāriṇi // SoKs_12,13.38 [= Vet_6]

adhyāsita-śarīra-ardhe bhartur māra-ripor api / aśeṣa-lalanā-loka-śaraṇye duḥkha-hāriṇi //

hṛtāv ekapade kasmād bhartā bhrātā ca me tvayā /
na yuktam etan mayi te nityabhaktā hy ahaṃ tvayi // SoKs_12,13.39 [= Vet_6]

hṛtāv eka-pade kasmād bhartā bhrātā ca me tvayā / na yuktam etan mayi te nitya-bhaktā hy ahaṃ tvayi //

tan me śritāyāḥ śaraṇaṃ śṛṇv ekaṃ kṛpaṇaṃ vacaḥ /
etāṃ tāvat tyajāmy atra daurbhāgyopahatāṃ tanum // SoKs_12,13.40 [= Vet_6]

tan me śritāyāḥ śaraṇaṃ śṛṇv ekaṃ kṛpaṇaṃ vacaḥ / etāṃ tāvat tyajāmy atra daurbhāgya-upahatāṃ tanum //

janiṣye devi bhūyas tu yatra kutrāpi janmani /
tatraitāv eva bhūyāstāṃ dvau bhartṛbhrātarau mama // SoKs_12,13.41 [= Vet_6]

janiṣye devi bhūyas tu yatra kutra api janmani / tatra etāv eva bhūyāstāṃ dvau bhartṛ-bhrātarau mama //

iti saṃstutya vijñapya devīṃ natvā ca tāṃ punaḥ /
pāśaṃ viracayāmāsa latayāśokapādape // SoKs_12,13.42 [= Vet_6]

iti saṃstutya vijñapya devīṃ natvā ca tāṃ punaḥ / pāśaṃ viracayāmāsa lataya āśoka-pāda-pe //

tatrārpayati yāvac ca pāśe kaṇṭhaṃ vitatya sā /
tāvat tatroccacāraivaṃ bhāratī gaganāṅgaṇāt // SoKs_12,13.43 [= Vet_6]

tatra arpayati yāvac ca pāśe kaṇṭhaṃ vitatya sā / tāvat tatra uccacāra evaṃ bhāratī gagana-aṅgaṇāt //

mā kṛthāḥ sāhasaṃ putri bālāyā api te 'munā /
sattvotkarṣeṇa tuṣṭāsmi pāśam etaṃ parityaja // SoKs_12,13.44 [= Vet_6]

mā kṛthāḥ sāhasaṃ putri bālāyā api te 'munā / sattva-utkarṣeṇa tuṣṭa āsmi pāśam etaṃ parityaja //

saṃśleṣaya śiraḥ svaṃ svaṃ bhartṛbhrātṛkabandhayoḥ /
uttiṣṭhatāṃ te jīvantāv etau dvāv api madvarāt // SoKs_12,13.45 [= Vet_6]

saṃśleṣaya śiraḥ svaṃ svaṃ bhartṛ-bhrātṛ-kabandhayoḥ / uttiṣṭhatāṃ te jīvantāv etau dvāv api mad-varāt //

etac chrutvaiva saṃtyajya pāśaṃ harṣād upetya sā /
avibhāvyātirabhasād bhrāntā madanasundarī // SoKs_12,13.46 [= Vet_6]

etac chrutva aiva saṃtyajya pāśaṃ harṣād upetya sā / avibhāvya atirabhasād bhrāntā madanasundarī //

bālā bhartṛśiro bhrātṛdehena samayojayat /
bhartṛdehena ca bhrātṛśiro vidhiniyogataḥ // SoKs_12,13.47 [= Vet_6]

bālā bhartṛ-śiro bhrātṛ-dehena samayojayat / bhartṛ-dehena ca bhrātṛ-śiro vidhi-niyogataḥ //

tato 'kṣatāṅgau jīvantāv ubhāv uttasthatuś ca tau /
śiraḥvinimayāj jātasaṃkarau kāyayor mithaḥ // SoKs_12,13.48 [= Vet_6]

tato 'kṣata-aṅgau jīvantāv ubhāv uttasthatuś ca tau / śiraḥ-vinimayāj jāta-saṃkarau kāyayor mithaḥ //

athānyonyoditasvasvayathāvṛttāntatoṣiṇaḥ /
praṇamya devīṃ śarvanīṃ yatheṣṭaṃ te yayus trayaḥ // SoKs_12,13.49 [= Vet_6]

atha anyonya-udita-sva-sva-yathā-vṛttānta-toṣiṇaḥ / praṇamya devīṃ śarvanīṃ yathā-iṣṭaṃ te yayus trayaḥ //

yāntī ca dṛṣṭvā svakṛtaṃ śiraḥvinimayaṃ tayoḥ /
vignā kimkāryatāmūḍhā sābhūn madanasundarī // SoKs_12,13.50 [= Vet_6]

yāntī ca dṛṣṭvā sva-kṛtaṃ śiraḥ-vinimayaṃ tayoḥ / vignā kim-kāryatā-mūḍhā sa ābhūn madanasundarī //

tad brūhi rājan ko bhartā tasyāḥ saṃkīrṇayos tayoḥ /
purvoktaḥ syāt sa śāpas te jānāno na bravīṣi cet // SoKs_12,13.51 [= Vet_6]

tad brūhi rājan ko bhartā tasyāḥ saṃkīrṇayos tayoḥ / purva-uktaḥ syāt sa śāpas te jānāno na bravīṣi cet //

ity ākarṇya kathāpraśnaṃ rājā vetālatas tataḥ /
sa trivikramaseno 'tra tam evaṃ pratyabhāṣata // SoKs_12,13.52 [= Vet_6]

ity ākarṇya kathā-praśnaṃ rājā vetālatas tataḥ / sa trivikramaseno 'tra tam evaṃ pratyabhāṣata //

yat saṃsthaṃ tatpatiśiraḥ saiṣa tasyāḥ patis tayoḥ /
pradhānaṃ ca śiro 'ṅgeṣu pratyabhijñā ca tadgatā // SoKs_12,13.53 [= Vet_6]

yat saṃsthaṃ tat-pati-śiraḥ saiṣa tasyāḥ patis tayoḥ / pradhānaṃ ca śiro 'ṅgeṣu pratyabhijñā ca tad-gatā //

ity uktavato nṛpates tasyāṃsāt punar atarkitaḥ sa yayau /
vetālaḥ sa ca rājā jagāma bhuyas tam ānetum // SoKs_12,13.54 [= Vet_6]

ity uktavato nṛ-pates tasyā aṃsāt punar atarkitaḥ sa yayau / vetālaḥ sa ca rājā jagāma bhuyas tam ānetum //

tato gatvā punaḥ prāpya vetālaṃ śiṃśapātaroḥ /
sa trivikramasenas taṃ skandhe jagrāha bhūpatiḥ // SoKs_12,14.1 [= Vet_7]

tato gatvā punaḥ prāpya vetālaṃ śiṃśapā-taroḥ / sa trivikramasenas taṃ skandhe jagrāha bhū-patiḥ //

gṛhītvā prasthitaṃ taṃ ca vetālaḥ so 'bravīt pathi /
rājañ śramavinodārthaṃ kathām ākhyāmi te śṛṇu // SoKs_12,14.2 [= Vet_7]

gṛhītvā prasthitaṃ taṃ ca vetālaḥ so 'bravīt pathi / rājañ śrama-vinoda-arthaṃ kathām ākhyāmi te śṛṇu //

astīha tāmraliptīti purī pūrvāmbudhes taṭe /
caṇḍasenābhidhānaś ca rājā tasyām abhūt puri // SoKs_12,14.3 [= Vet_7]

asti iha tāmralipti īti purī pūrva-ambudhes taṭe / caṇḍasena-abhidhānaś ca rājā tasyām abhūt puri //

parāṅmukhaḥ parastrīṣu yo na saṅgrāmabhūmiṣu /
hartā ca śatrulakṣmīṇāṃ na paradravyasaṃpadām // SoKs_12,14.4 [= Vet_7]

parāṅ-mukhaḥ para-strīṣu yo na saṅgrāma-bhūmiṣu / hartā ca śatru-lakṣmīṇāṃ na para-dravya-saṃpadām //

tasyaikadā dākṣiṇātyo rājaputro janapriyaḥ /
āyayau sattvaśīlākhyaḥ siṃhadvāre 'tra bhūpateḥ // SoKs_12,14.5 [= Vet_7]

tasya ekadā dākṣiṇātyo rāja-putro jana-priyaḥ / āyayau sattvaśīla-ākhyaḥ siṃha-dvāre 'tra bhū-pateḥ //

tatra cātmānam āvedya nairdhanyāttaṃ nṛpaṃ prati /
kapaṭaṃ pāṭayāmāsa rājaputraiḥ sahāparaiḥ // SoKs_12,14.6 [= Vet_7]

tatra cā atmānam āvedya nairdhanya-āttaṃ nṛ-paṃ prati / kapaṭaṃ pāṭayāmāsa rāja-putraiḥ saha-aparaiḥ //

tataḥ kārpaṭiko bhūtvā bahūny abdāni tatra saḥ /
tasthau kurvan sadā sevān naiva prāpa phalaṃ nṛpāt // SoKs_12,14.7 [= Vet_7]

tataḥ kārpaṭiko bhūtvā bahūny abdāni tatra saḥ / tasthau kurvan sadā sevān na eva prāpa phalaṃ nṛ-pāt //

yadi rājānvaye janma niḥdhanatvaṃ kim īdṛśam /
niḥdhanatve 'pi kiṃ dhātrā kṛteyaṃ me mahecchatā // SoKs_12,14.8 [= Vet_7]

yadi rāja-anvaye janma niḥ-dhanatvaṃ kim īdṛśam / niḥ-dhanatve 'pi kiṃ dhātrā kṛta īyaṃ me mahā-icchatā //

ayaṃ hi sevamānaṃ mām evaṃ kliṣṭaparicchadam /
ciraṃ kṣudhāvasīdantaṃ rājā nādyāpi vīkṣate // SoKs_12,14.9 [= Vet_7]

ayaṃ hi sevamānaṃ mām evaṃ kliṣṭa-paricchadam / ciraṃ kṣudhā-avasīdantaṃ rājā na adya api vīkṣate //

iti yāvac ca sa dhyāyaty atra kārpaṭikas tataḥ /
tāvad ākheṭakārthaṃ sa niragād ekadā nṛpaḥ // SoKs_12,14.10 [= Vet_7]

iti yāvac ca sa dhyāyaty atra kārpaṭikas tataḥ / tāvad ākheṭaka-arthaṃ sa niragād ekadā nṛ-paḥ //

tasmin kārpaṭike dhāvaty agre laguḍavāhini /
jagāma cāśvapādātayutaḥ so 'tha mṛgāṭavīm // SoKs_12,14.11 [= Vet_7]

tasmin kārpaṭike dhāvaty agre laguḍa-vāhini / jagāma ca aśva-pādāta-yutaḥ so 'tha mṛga-aṭavīm //

kṛtākheṭaś ca tatrārān mahāntaṃ mattasūkaram /
anudhāvan kṣaṇāt prāpad atidūraṃ vanāntaram // SoKs_12,14.12 [= Vet_7]

kṛta-ākheṭaś ca tatrā arān mahāntaṃ matta-sūkaram / anudhāvan kṣaṇāt prāpad atidūraṃ vana-antaram //

tatra parṇatṛṇachannamārge hāritasūkaraḥ /
śrānto mahāvane so 'tha rājā diṅmoham āyayau // SoKs_12,14.13 [= Vet_7]

tatra parṇa-tṛṇa-channa-mārge hārita-sūkaraḥ / śrānto mahā-vane so 'tha rājā diṅ-moham āyayau //

ekaḥ kārpaṭikaś cātha sa taṃ vātāśvapṛṣṭhagam /
prānānapekṣo 'nuyayau padātiḥ kṣuttṛṣārditaḥ // SoKs_12,14.14 [= Vet_7]

ekaḥ kārpaṭikaś ca atha sa taṃ vāta-aśva-pṛṣṭhagam / prāna-anapekṣo 'nuyayau padātiḥ kṣut-tṛṣā-arditaḥ //

taṃ ca dṛṣṭvā tathābhūtam anvāyātaṃ sa bhūpatiḥ /
sasneham avadat kaccid vetsi mārgaṃ yathāgatam // SoKs_12,14.15 [= Vet_7]

taṃ ca dṛṣṭvā tathā-bhūtam anvāyātaṃ sa bhū-patiḥ / sa-sneham avadat kaccid vetsi mārgaṃ yathā-āgatam //

tadākarṇyāñjaliṃ baddhvā sa taṃ kārpaṭiko 'bhyadhāt /
vedmi kiṃ ca kṣaṇaṃ tāvad iha viśrāmyatu prabhuḥ // SoKs_12,14.16 [= Vet_7]

tadā ākarṇya añjaliṃ baddhvā sa taṃ kārpaṭiko 'bhyadhāt / vedmi kiṃ ca kṣaṇaṃ tāvad iha viśrāmyatu prabhuḥ //

dyuvadhūmekhalāmadhyamaṇir eṣa hi saṃprati /
dedīpyate sphuradraśmiśikhājālo 'bjinīpatiḥ // SoKs_12,14.17 [= Vet_7]

dyu-vadhū-mekhalā-madhya-maṇir eṣa hi saṃprati / dedīpyate sphurad-raśmi-śikhā-jālo 'bjinī-patiḥ //

etac chrutvā sa rājā taṃ soparodham abhāṣata /
tarhi kvāpīha pānīyaṃ bhavatā prekṣyatām iti // SoKs_12,14.18 [= Vet_7]

etac chrutvā sa rājā taṃ sa-uparodham abhāṣata / tarhi kva api iha pānīyaṃ bhavatā prekṣyatām iti //

tathety āruhya sa tatas tuṅgaṃ kārpaṭikas tarum /
nadīṃ dṛṣṭvāvaruhyātha nṛpaṃ tatra nināya tam // SoKs_12,14.19 [= Vet_7]

tatha īty āruhya sa tatas tuṅgaṃ kārpaṭikas tarum / nadīṃ dṛṣṭva āvaruhya atha nṛ-paṃ tatra nināya tam //

tad vāhaṃ ca viparyānīkṛtaṃ kṛtavivartanam /
dattāmbuśaṣpakavalaṃ vidadhe vigataśramam // SoKs_12,14.20 [= Vet_7]

tad vāhaṃ ca viparyānī-kṛtaṃ kṛta-vivartanam / datta-ambu-śaṣpa-kavalaṃ vidadhe vigata-śramam //

kṛtasnānāya rājñe ca pronmucya vasanāñcalāt /
prakṣālyopānayat tasmai hṛdyāny āmalakāni saḥ // SoKs_12,14.21 [= Vet_7]

kṛta-snānāya rājñe ca pronmucya vasana-añcalāt / prakṣālya upānayat tasmai hṛdyāny āmalakāni saḥ //

etāni kuta ity etaṃ pṛcchantaṃ sa ca bhūpatim /
evaṃ vyajijñapaj jānusthitaḥ sāmalakāñjaliḥ // SoKs_12,14.22 [= Vet_7]

etāni kuta ity etaṃ pṛcchantaṃ sa ca bhū-patim / evaṃ vyajijñapaj jānu-sthitaḥ sa-āmalaka-añjaliḥ //

etadvṛttir ahaṃ nityaṃ vyatītadaśavatsaraḥ /
carāmy ārādhayan devam anekāntamunivratam // SoKs_12,14.23 [= Vet_7]

etad-vṛttir ahaṃ nityaṃ vyatīta-daśa-vatsaraḥ / carāmy ārādhayan devam anekānta-muni-vratam //

tac chrutvā satyanāmā tvaṃ sattvaśīlaḥ kim ucyate /
ity uktvā sa kṛpākrānto hrītaś cācintayan nṛpaḥ // SoKs_12,14.24 [= Vet_7]

tac chrutvā satya-nāmā tvaṃ sattvaśīlaḥ kim ucyate / ity uktvā sa kṛpā-ākrānto hrītaś ca acintayan nṛ-paḥ //

dhiṅ nṛpān kliṣṭam akliṣṭaṃ ye bhṛtyeṣa na jānate /
dhik ca taṃ parivāraṃ yo na jñāpayati tāṃs tathā // SoKs_12,14.25 [= Vet_7]

dhiṅ nṛ-pān kliṣṭam akliṣṭaṃ ye bhṛtyeṣa na jānate / dhik ca taṃ parivāraṃ yo na jñāpayati tāṃs tathā //

iti saṃcintya jagrāha sa rājāmalakadvayam /
hastāt kārpaṭikasyātha kathamcid anubadhnataḥ // SoKs_12,14.26 [= Vet_7]

iti saṃcintya jagrāha sa rājā āmalaka-dvayam / hastāt kārpaṭikasya atha katham-cid anubadhnataḥ //

bhuktvā ca tan nipīyāmbu viśaśrāmātra sa kṣaṇam /
jagdhāmalakasaṃpītajalakārpaṭikānvitaḥ // SoKs_12,14.27 [= Vet_7]

bhuktvā ca tan nipīya ambu viśaśrāma atra sa kṣaṇam / jagdha-āmalaka-saṃpīta-jala-kārpaṭika-anvitaḥ //

tataḥ sajjīkṛtaṃ tena vāhaṃ kārpaṭikena saḥ /
āruhyāgresare tasminn eva mārgapradarśini // SoKs_12,14.28 [= Vet_7]

tataḥ sajjī-kṛtaṃ tena vāhaṃ kārpaṭikena saḥ / āruhya agre-sare tasminn eva mārga-pradarśini //

paścādbhāgam anārūḍhe hayasyābhyarthite 'py alam /
yayau sa rājā svapūriṃ pathi prāptātmasainikaḥ // SoKs_12,14.29 [= Vet_7]

paścād-bhāgam anārūḍhe hayasya abhyarthite 'py alam / yayau sa rājā sva-pūriṃ pathi prāpta-ātma-sainikaḥ //

tatra prakhyāpya tadbhaktiṃ vasubhir viṣayaiś ca tam /
apūrayat kārpaṭikaṃ na cāmanyata niṣkṛtim // SoKs_12,14.30 [= Vet_7]

tatra prakhyāpya tad-bhaktiṃ vasubhir viṣayaiś ca tam / apūrayat kārpaṭikaṃ na ca amanyata niṣkṛtim //

tataḥ kṛtārthaḥ pārśve 'sya caṇḍasiṃhasya bhūpateḥ /
muktakārpaṭikācāraḥ sattvaśīlaḥ sa tasthivān // SoKs_12,14.31 [= Vet_7]

tataḥ kṛta-arthaḥ pārśve 'sya caṇḍasiṃhasya bhū-pateḥ / mukta-kārpaṭika-ācāraḥ sattvaśīlaḥ sa tasthivān //

ekadā tena rājñā ca sa siṃhalapateḥ sutām /
yācituṃ siṃhaladvīpam ātmārthaṃ preṣito 'bhavat // SoKs_12,14.32 [= Vet_7]

ekadā tena rājñā ca sa siṃhala-pateḥ sutām / yācituṃ siṃhala-dvīpam ātma-arthaṃ preṣito 'bhavat //

tatrābdhivartmanā gacchann arcitābhīṣṭadevataḥ /
āruroha pravahaṇaṃ rājādiṣṭaiḥ saha dvijaiḥ // SoKs_12,14.33 [= Vet_7]

tatra ab-dhi-vartmanā gacchann arcita-abhīṣṭa-devataḥ / āruroha pravahaṇaṃ rāja-ādiṣṭaiḥ saha dvijaiḥ //

gate tasmin pravahaṇe madhyabhāgam aśaṅkitam /
uttasthau jaladhes tasmād dhvajo janitavismayaḥ // SoKs_12,14.34 [= Vet_7]

gate tasmin pravahaṇe madhya-bhāgam aśaṅkitam / uttasthau jala-dhes tasmād dhvajo janita-vismayaḥ //

abhramlihāgraḥ sumahāñ jāmbūnadavinirmitaḥ /
vicitravarṇavicaladvaijayantīvirājitaḥ // SoKs_12,14.35 [= Vet_7]

abhram-liha-agraḥ su-mahāñ jāmbūnada-vinirmitaḥ / vicitra-varṇa-vicalad-vaijayantī-virājitaḥ //

tatkālaṃ cātra sahasā samunnamya ghanāvalī /
bhṛśaṃ varṣitum ārebhe vavau tīvraś ca mārutaḥ // SoKs_12,14.36 [= Vet_7]

tat-kālaṃ ca atra sahasā samunnamya ghana-āvalī / bhṛśaṃ varṣitum ārebhe vavau tīvraś ca mārutaḥ //

tair varṣavātaiḥ sa balād ākṛṣyādhoranair iva /
āsajyata dhvajastambhe tasmin pravahaṇadvipaḥ // SoKs_12,14.37 [= Vet_7]

tair varṣa-vātaiḥ sa balād ākṛṣyā adhoranair iva / āsajyata dhvaja-stambhe tasmin pravahaṇa-dvipaḥ //

tāvac ca sa dhvajas tasmin vāridhau vīciviplute /
vahanena samaṃ tena prāvartata nimajjitum // SoKs_12,14.38 [= Vet_7]

tāvac ca sa dhvajas tasmin vāri-dhau vīci-viplute / vahanena samaṃ tena prāvartata nimajjitum //

tato dvijās te tatrasthāś caṇḍasiṃhaṃ svabhūpatim /
uddiśyodghoṣayāmāsur abhrahmaṇyaṃ bhayākulāḥ // SoKs_12,14.39 [= Vet_7]

tato dvijās te tatra-sthāś caṇḍasiṃhaṃ sva-bhū-patim / uddiśya udghoṣayāmāsur a-bhrahmaṇyaṃ bhaya-ākulāḥ //

tad ākarṇyāsahiṣṇuś ca svāmibhakter anudhvajam /
sa sattvaśīlo niḥtriṃśahasto baddhottarīyakaḥ // SoKs_12,14.40 [= Vet_7]

tad ākarṇya asahiṣṇuś ca svāmi-bhakter anudhvajam / sa sattvaśīlo niḥ-triṃśa-hasto baddha-uttarīyakaḥ //

ātmānam akṣipat tatra niḥapekṣo mahodadhau /
udadheḥ kāraṇāśaṅkī vīraḥ pratividhitsayā // SoKs_12,14.41 [= Vet_7]

ātmānam akṣipat tatra niḥ-apekṣo mahā-uda-dhau / udadheḥ kāraṇa-āśaṅkī vīraḥ pratividhitsayā //

magne ca tasmin vātormidūrotkṣiptam abhajyata /
vahanaṃ tac ca tatstāś ca nipetur yādasāṃ mukhe // SoKs_12,14.42 [= Vet_7]

magne ca tasmin vāta-ūrmi-dūra-utkṣiptam abhajyata / vahanaṃ tac ca tat-stāś ca nipetur yādasāṃ mukhe //

sa ca magno 'mbudhau tatra sattvaśīlo nirīkṣate /
yāvat tāvad dadarśātra purīṃ divyāṃ na vāridhim // SoKs_12,14.43 [= Vet_7]

sa ca magno 'mbu-dhau tatra sattvaśīlo nirīkṣate / yāvat tāvad dadarśa atra purīṃ divyāṃ na vāri-dhim //

tasmin maṇimayasthambhair bhāsvare hemamandire /
sadratnabaddhasopānavāpīkodyānaśobhini // SoKs_12,14.44 [= Vet_7]

tasmin maṇi-maya-sthambhair bhāsvare hema-mandire / sad-ratna-baddha-sopāna-vāpīka-udyāna-śobhini //

nānāmaṇiśilābhittiratnacitrocchritadhvajam /
kātyāyanīdevagṛhaṃ merupronnatam aikṣata // SoKs_12,14.45 [= Vet_7]

nānā-maṇi-śilā-bhitti-ratna-citra-ucchrita-dhvajam / kātyāyanī-deva-gṛhaṃ meru-pronnatam aikṣata //

tatra praṇamya devīṃ tāṃ stutyābhyarcya tadagrataḥ /
indrajālaṃ kim etat syād ity āścaryād upāviśat // SoKs_12,14.46 [= Vet_7]

tatra praṇamya devīṃ tāṃ stutya ābhyarcya tad-agrataḥ / indra-jālaṃ kim etat syād ity āścaryād upāviśat //

tāvac ca devyagragataprabhāmaṇḍalakāntarāt /
akasmān niragāt kanyā divyodghāṭya kavāṭakam // SoKs_12,14.47 [= Vet_7]

tāvac ca devy-agra-gata-prabhā-maṇḍalaka-antarāt / akasmān niragāt kanyā divya ūdghāṭya kavāṭakam //

indī varākṣī phullābjavadanā kusumasmitā /
mṛṇālanālamṛdvaṅgī jaṅgameva sarojinī // SoKs_12,14.48 [= Vet_7]

indī vara-akṣī phulla-ab-ja-vadanā kusuma-smitā / mṛṇāla-nāla-mṛdv-aṅgī jaṅgama īva sarojinī //

strīsahasraparīvārā devīgarbhagṛhaṃ ca sā /
viveśa sattvaśīlasya hṛdayaṃ ca tataḥ samam // SoKs_12,14.49 [= Vet_7]

strī-sahasra-parīvārā devī-garbha-gṛhaṃ ca sā / viveśa sattvaśīlasya hṛdayaṃ ca tataḥ samam //

niragāt kṛtapūjā ca devīgarbhagṛhāt tataḥ /
na punaḥ sattvaśīlasya hṛdayāt sā kathaṃ cana // SoKs_12,14.50 [= Vet_7]

niragāt kṛta-pūjā ca devī-garbha-gṛhāt tataḥ / na punaḥ sattvaśīlasya hṛdayāt sā kathaṃ cana //

prāviśat sā ca tatraiva prabhāmaṇḍalakāntare /
sattvaśīlo 'py asau tasyāḥ paścāt tatra praviṣṭavān // SoKs_12,14.51 [= Vet_7]

prāviśat sā ca tatra eva prabhā-maṇḍalaka-antare / sattvaśīlo 'py asau tasyāḥ paścāt tatra praviṣṭavān //

praviśya ca dadarśāntar anyad evottamaṃ puram /
saṃketodyānam iva yat sarvāsāṃ bhogasaṃpadām // SoKs_12,14.52 [= Vet_7]

praviśya ca dadarśa antar anyad eva uttamaṃ puram / saṃketa-udyānam iva yat sarvāsāṃ bhoga-saṃpadām //

tatrāntaḥmaṇiparyaṅkaniṣaṇṇāṃ tāṃ vilokya saḥ /
kanyām upetya tatpārśve sattvaśīla upāviśat // SoKs_12,14.53 [= Vet_7]

tatra antaḥ-maṇi-paryaṅka-niṣaṇṇāṃ tāṃ vilokya saḥ / kanyām upetya tat-pārśve sattvaśīla upāviśat //

āsīc ca tanmukhāsaktalocano likhito yathā /
aṅgaiḥ sotkampapulakair vadann āliṅganotkatām // SoKs_12,14.54 [= Vet_7]

āsīc ca tan-mukha-āsakta-locano likhito yathā / aṅgaiḥ sa-utkampa-pulakair vadann āliṅgana-utkatām //

dṛṣṭvā ca taṃ smarāviṣṭaṃ ceṭīnām atra sā mukham /
adrākṣīt tāś ca tatkālam iṅgitajñās tam abruvan // SoKs_12,14.55 [= Vet_7]

dṛṣṭvā ca taṃ smara-āviṣṭaṃ ceṭīnām atra sā mukham / adrākṣīt tāś ca tat-kālam iṅgita-jñās tam abruvan //

atithis tvam iha prāptas tad asmatsvāminīkṛtam /
bhajasvātithyam uttiṣṭha snāhi bhuṅksva tataḥ param // SoKs_12,14.56 [= Vet_7]

atithis tvam iha prāptas tad asmat-svāminī-kṛtam / bhajasvā atithyam uttiṣṭha snāhi bhuṅksva tataḥ param //

tac chrutvā so 'valambyāśāṃ khatam apy utthitas tataḥ /
yayau pradarśitāṃ tābhir ekām udyānavāpikām // SoKs_12,14.57 [= Vet_7]

tac chrutvā so 'valambyā aśāṃ khatam apy utthitas tataḥ / yayau pradarśitāṃ tābhir ekām udyāna-vāpikām //

tasyāṃ nimagnaś cottasthau tāmraliptyāṃ sa tatkṣaṇāt /
caṇḍasiṃhanṛpodyānavāpīmadhyāt sasaṃbhramaḥ // SoKs_12,14.58 [= Vet_7]

tasyāṃ nimagnaś ca uttasthau tāmraliptyāṃ sa tat-kṣaṇāt / caṇḍasiṃha-nṛ-pa-udyāna-vāpī-madhyāt sa-saṃbhramaḥ //

tatra prāptam akasmāc ca vikṣyātmānam acintayat /
aho kim etat kvodyānam idaṃ divyaṃ kva tat puram // SoKs_12,14.59 [= Vet_7]

tatra prāptam akasmāc ca vikṣyā atmānam acintayat / aho kim etat kva udyānam idaṃ divyaṃ kva tat puram //

tatrāmṛtāsārasamaṃ kva tat tasyāś ca darśanam /
kva cānantaram evedaṃ tadviśleṣamahāviṣam // SoKs_12,14.60 [= Vet_7]

tatra amṛta-āsāra-samaṃ kva tat tasyāś ca darśanam / kva ca anantaram eva idaṃ tad-viśleṣa-mahā-viṣam //

svapnaś ca nāyaṃ suspaṣṭo vinidro 'nubhavo hi me /
dhruvaṃ pātālakanyābhis tābhir mūḍho 'smi vañcitaḥ // SoKs_12,14.61 [= Vet_7]

svapnaś ca na ayaṃ su-spaṣṭo vinidro 'nubhavo hi me / dhruvaṃ pātāla-kanyābhis tābhir mūḍho 'smi vañcitaḥ //

iti dhyāyan vinā tāṃ sa kanyām unmādavān iva /
udyāne tatra babhrāma kāmārto vilalāpa ca // SoKs_12,14.62 [= Vet_7]

iti dhyāyan vinā tāṃ sa kanyām unmādavān iva / udyāne tatra babhrāma kāma-ārto vilalāpa ca //

tadavasthaṃ ca taṃ dṛṣṭvā piśaṅgaiḥ puṣpareṇubhiḥ /
vātoddhūtaiḥ parītāṅgaṃ viprayogānalair iva // SoKs_12,14.63 [= Vet_7]

tad-avasthaṃ ca taṃ dṛṣṭvā piśaṅgaiḥ puṣpa-reṇubhiḥ / vāta-uddhūtaiḥ parīta-aṅgaṃ viprayoga-analair iva //

udyānapālā gatvaiva caṇḍasiṃhamahībhṛtam /
vyajijñapan sa codbhrāntaḥ svayam etya dadarśa tam // SoKs_12,14.64 [= Vet_7]

udyāna-pālā gatva aiva caṇḍasiṃha-mahī-bhṛtam / vyajijñapan sa ca udbhrāntaḥ svayam etya dadarśa tam //

sāntvayitvā ca papraccha kim idaṃ brūhi naḥ sakhe /
kva prasthitas tvaṃ kva prāptaḥ kvāstaḥ kva patitaḥ śaraḥ // SoKs_12,14.65 [= Vet_7]

sāntvayitvā ca papraccha kim idaṃ brūhi naḥ sakhe / kva prasthitas tvaṃ kva prāptaḥ kva astaḥ kva patitaḥ śaraḥ //

tac chrutvā sa svavṛttāntaṃ tasmai sarva śaśaṃsa tam /
sattvaśīlo nṛpataye so 'py athaivam acintayat // SoKs_12,14.66 [= Vet_7]

tac chrutvā sa sva-vṛtta-antaṃ tasmai sarva śaśaṃsa tam / sattvaśīlo nṛ-pataye so 'py atha evam acintayat //

hanta vīro 'pi matpuṇyaiḥ kāmenaiṣo viḍambitaḥ /
ānṛṇyaṃ gantum etasya labdho hy avasaro mayā // SoKs_12,14.67 [= Vet_7]

hanta vīro 'pi mat-puṇyaiḥ kāmena eṣo viḍambitaḥ / ānṛṇyaṃ gantum etasya labdho hy avasaro mayā //

ity antaś cintayitvā sa vīro rājā jagāda tam /
tahri muñca mudhā śokam ahaṃ tvāṃ prāpayāmi tām // SoKs_12,14.68 [= Vet_7]

ity antaś cintayitvā sa vīro rājā jagāda tam / tahri muñca mudhā śokam ahaṃ tvāṃ prāpayāmi tām //

nītvā tenaiva mārgeṇa priyām asurakanyakām /
iti cāśvāsayāmāsa taṃ sa snānādinā nṛpaḥ // SoKs_12,14.69 [= Vet_7]

nītvā tena eva mārgeṇa priyām asura-kanyakām / iti ca aśvāsayāmāsa taṃ sa snāna-ādinā nṛ-paḥ //

anyedyur mantrivinyastarājyas tena samaṃ ca saḥ /
prāyāt pravahaṇārūḍhas taddarśitapatho 'mbudhim // SoKs_12,14.70 [= Vet_7]

anye-dyur mantri-vinyasta-rājyas tena samaṃ ca saḥ / prāyāt pravahaṇa-ārūḍhas tad-darśita-patho 'mbu-dhim //

prāpya tanmadhyabhāgaṃ ca dṛṣṭvā taṃ prāgvad utthitam /
sapatākaṃ dhvajaṃ sattvaśīlas taṃ nṛpam abhyadhāt // SoKs_12,14.71 [= Vet_7]

prāpya tan-madhya-bhāgaṃ ca dṛṣṭvā taṃ prāgvad utthitam / sa-patākaṃ dhvajaṃ sattvaśīlas taṃ nṛ-pam abhyadhāt //

so 'yam abhyutthito divyaprabhāvo 'tra mahādhvajaḥ /
mayi magne 'tra maṅktavyaṃ devenaitam anu dhvajam // SoKs_12,14.72 [= Vet_7]

so 'yam abhyutthito divya-prabhāvo 'tra mahā-dhvajaḥ / mayi magne 'tra maṅktavyaṃ devena etam anu dhvajam //

ity uktvā nikaṭaṃ prāpya dhvajasyāsya nimajjataḥ /
mārge sa sattvaśīlo 'sau pūrvam ātmānam akṣipat // SoKs_12,14.73 [= Vet_7]

ity uktvā nikaṭaṃ prāpya dhvajasya asya nimajjataḥ / mārge sa sattvaśīlo 'sau pūrvam ātmānam akṣipat //

tato rājāpi cikṣepa tatrātmānaṃ tathaiva saḥ /
anto magnau ca tau kṣipraṃ tad divyaṃ prāpatuḥ puram // SoKs_12,14.74 [= Vet_7]

tato rāja āpi cikṣepa tatrā atmānaṃ tatha aiva saḥ / anto magnau ca tau kṣipraṃ tad divyaṃ prāpatuḥ puram //

tatra dṛṣṭvā sa sāścaryo rājā devīṃ praṇamya tām /
pārvatīṃ sattvaśīlena sahitaḥ samupāviśat // SoKs_12,14.75 [= Vet_7]

tatra dṛṣṭvā sa sa-āścaryo rājā devīṃ praṇamya tām / pārvatīṃ sattvaśīlena sahitaḥ samupāviśat //

tāvac ca niragāt tatra sā sakhījanasaṃgatā /
rūpinīva prabhā kanyā prabhāmaṇḍalakāt tataḥ // SoKs_12,14.76 [= Vet_7]

tāvac ca niragāt tatra sā sakhī-jana-saṃgatā / rūpini īva prabhā kanyā prabhā-maṇḍalakāt tataḥ //

iyaṃ sā sumukhīty ukte sattvaśīlena tāṃ nṛpaḥ /
dṛṣṭvā yuktam abhiṣvaṅgaṃ tasya tasyām amanyata // SoKs_12,14.77 [= Vet_7]

iyaṃ sā su-mukhi īty ukte sattvaśīlena tāṃ nṛ-paḥ / dṛṣṭvā yuktam abhiṣvaṅgaṃ tasya tasyām amanyata //

sāpi taṃ vīkṣya rājānaṃ śubhaśārīralakṣaṇam /
puruṣātiśayo 'pūrvaḥ ko 'yaṃ syād ity acintayat // SoKs_12,14.78 [= Vet_7]

sa āpi taṃ vīkṣya rājānaṃ śubha-śārīra-lakṣaṇam / puruṣa-atiśayo '-pūrvaḥ ko 'yaṃ syād ity acintayat //

viveśa cāmbikādhāma pūjāyai sā nṛpo 'pi saḥ /
jagāmodyānam ādāya sattvaśīlam avajñayā // SoKs_12,14.79 [= Vet_7]

viveśa ca ambikā-dhāma pūjāyai sā nṛ-po 'pi saḥ / jagāma udyānam ādāya sattvaśīlam avajñayā //

kṣaṇāc ca kṛtapūjā sā niragād daityakanyakā /
yācitvā satpatiprāptiṃ devyā garbhagṛhāntarāt // SoKs_12,14.80 [= Vet_7]

kṣaṇāc ca kṛta-pūjā sā niragād daitya-kanyakā / yācitvā sat-pati-prāptiṃ devyā garbha-gṛha-antarāt //

nirgatya sā jagādaikāṃ sakhīṃ sakhi gaveṣyatām /
yo 'sāv iha mayā dṛṣṭo mahātmā kva sa tiṣṭhati // SoKs_12,14.81 [= Vet_7]

nirgatya sā jagāda ekāṃ sakhīṃ sakhi gaveṣyatām / yo 'sāv iha mayā dṛṣṭo mahā-ātmā kva sa tiṣṭhati //

ātithyaṃ gṛhyatām etya prasādaḥ kriyatāṃ tvayā /
iti caiṣo 'rthyatāṃ pūjyaḥ pumān ko 'py uttamo hy asau // SoKs_12,14.82 [= Vet_7]

ātithyaṃ gṛhyatām etya prasādaḥ kriyatāṃ tvayā / iti ca eṣo 'rthyatāṃ pūjyaḥ pumān ko 'py uttamo hy asau //

evaṃ sakhī tayoktā sā vicityodyānavartine /
svasvāminīnideśaṃ taṃ prahvā tasmai nyavedayat // SoKs_12,14.83 [= Vet_7]

evaṃ sakhī taya ūktā sā vicitya udyāna-vartine / sva-svāminī-nideśaṃ taṃ prahvā tasmai nyavedayat //

tac chrutvā sa nṛpo vīraḥ sāvahelam uvāca tām /
eṣaivātithyam asmākam anyat kim upayujyate // SoKs_12,14.84 [= Vet_7]

tac chrutvā sa nṛ-po vīraḥ sa-avahelam uvāca tām / eṣaivā atithyam asmākam anyat kim upayujyate //

etac chrutvā tayā gatvā sakhyā sā śrāvitā tadā /
mene mānyam udāraṃ taṃ sarvathā daityakanyakā // SoKs_12,14.85 [= Vet_7]

etac chrutvā tayā gatvā sakhyā sā śrāvitā tadā / mene mānyam udāraṃ taṃ sarvathā daitya-kanyakā //

tataś cākṛṣyamāneva dhairyapāśena tena sā /
nṛpeṇa mānuṣāyogye 'py ātithye niḥspṛhātmanā // SoKs_12,14.86 [= Vet_7]

tataś cā akṛṣyamāna īva dhairya-pāśena tena sā / nṛ-peṇa mānuṣa-ayogye 'py ātithye niḥ-spṛhā-ātmanā //

patyarthaṃ pārvatīsevāparipākasamarpitam /
matvā tat svayam udyānaṃ viveśāsuraputrikā // SoKs_12,14.87 [= Vet_7]

paty-arthaṃ pārvatī-sevā-paripāka-samarpitam / matvā tat svayam udyānaṃ viveśa asura-putrikā //

vicitraśakunālāpair vātāñcitalatābhujaiḥ /
vikīrṇakusumair ārān nandyamāneva pādapaiḥ // SoKs_12,14.88 [= Vet_7]

vicitra-śakuna-ālāpair vāta-añcita-latā-bhujaiḥ / vikīrṇa-kusumair ārān nandyamāna īva pāda-paiḥ //

upagamya ca sā tatra yathāvat praśrayānatā /
ātithyagrahaṇārthaṃ taṃ prārthayāmāsa pārthivam // SoKs_12,14.89 [= Vet_7]

upagamya ca sā tatra yathāvat praśraya-ānatā / ātithya-grahaṇa-arthaṃ taṃ prārthayāmāsa pārthivam //

tataḥ sa sattvaśīlaṃ tam uddiśyovāca tāṃ nṛpaḥ /
anena kathitāṃ devīm ihāhaṃ draṣṭum āgataḥ // SoKs_12,14.90 [= Vet_7]

tataḥ sa sattvaśīlaṃ tam uddiśya uvāca tāṃ nṛ-paḥ / anena kathitāṃ devīm iha ahaṃ draṣṭum āgataḥ //

gaurīṃ dhvajapathaprāpyaparamādbhutaketanām /
sā dṛṣṭā tadanu tvaṃ ca kānyātithyārthitātra naḥ // SoKs_12,14.91 [= Vet_7]

gaurīṃ dhvaja-patha-prāpya-parama-adbhuta-ketanām / sā dṛṣṭā tad-anu tvaṃ ca ka ānyā ātithya-arthita ātra naḥ //

tac chrutvā sābravīt kanyā kautukāt tarhi vīkṣitum /
āgamyatāṃ dvitīyaṃ me puraṃ trijagadadbhutām // SoKs_12,14.92 [= Vet_7]

tac chrutvā sa ābravīt kanyā kautukāt tarhi vīkṣitum / āgamyatāṃ dvitīyaṃ me puraṃ tri-jagad-adbhutām //

evam uktavatīṃ tāṃ ca sa vihasya nṛpo 'bravīt /
tad apy anenaivoktaṃ me yatra sā snānavāpikā // SoKs_12,14.93 [= Vet_7]

evam uktavatīṃ tāṃ ca sa vihasya nṛ-po 'bravīt / tad apy anena eva uktaṃ me yatra sā snāna-vāpikā //

tataḥ sā kanyakāvādīd deva mā smaivam ādiśa /
na viḍambanaśīlāhaṃ kā vā pūjye viḍambanā // SoKs_12,14.94 [= Vet_7]

tataḥ sā kanyaka āvādīd deva mā sma evam ādiśa / na viḍambana-śīla āhaṃ kā vā pūjye viḍambanā //

ahaṃ hi sattvotkarṣeṇa yuṣmākaṃ kimkarīkṛtā /
tanmama prārthanābhaṅgaṃ naivaivaṃ kartum arhatha // SoKs_12,14.95 [= Vet_7]

ahaṃ hi sattva-utkarṣeṇa yuṣmākaṃ kim-karī-kṛtā / tanmama prārthanā-bhaṅgaṃ na eva evaṃ kartum arhatha //

etac chrutvā tathety uktvā sattvaśīlasakhaḥ sa tat /
prabhāmaṇḍalakopāntaṃ yayau rājā tayā saha // SoKs_12,14.96 [= Vet_7]

etac chrutvā tatha īty uktvā sattvaśīla-sakhaḥ sa tat / prabhā-maṇḍalaka-upāntaṃ yayau rājā tayā saha //

apāvṛtakavāṭe ca tasminn antas tathaiva saḥ /
praveśito dadarśāsyās tad divyam aparaṃ puram // SoKs_12,14.97 [= Vet_7]

apāvṛta-kavāṭe ca tasminn antas tatha aiva saḥ / praveśito dadarśa asyās tad divyam aparaṃ puram //

nitya saṃnaddhasarvaṛtu sadāpuṣpaphaladrumam /
merupṛṣṭham ivāśeṣaṃ nirmitaṃ ratnakāñcanaiḥ // SoKs_12,14.98 [= Vet_7]

nitya saṃnaddha-sarva-ṛtu sadā-puṣpa-phala-drumam / meru-pṛṣṭham iva aśeṣaṃ nirmitaṃ ratna-kāñcanaiḥ //

ratnāsane mahārhe taṃ rājānam upaveśya sā /
yathocitopanītārghyā daityarājasutābravīt // SoKs_12,14.99 [= Vet_7]

ratna-āsane mahā-arhe taṃ rājānam upaveśya sā / yathā-ucita upanīta-arghyā daitya-rāja-suta ābravīt //

kanyāham asurendrasya kālanemer mahātmanaḥ /
cakrāyudhena ca sa me svaḥgatiṃ prāpitaḥ pitā // SoKs_12,14.100 [= Vet_7]

kanya āham asura-indrasya kālanemer mahā-ātmanaḥ / cakrāyudhena ca sa me svaḥ-gatiṃ prāpitaḥ pitā //

viśvakarmakṛtaṃ cedaṃ paitṛkaṃ me puradvayam /
na jarātra na mṛtyuś ca bādhate sarvakāmade // SoKs_12,14.101 [= Vet_7]

viśvakarma-kṛtaṃ ca idaṃ paitṛkaṃ me pura-dvayam / na jara ātra na mṛtyuś ca bādhate sarva-kāma-de //

idānīṃ ca pitā tvaṃ me sapurāhaṃ vaśe tava /
ity arpitātmasarvasvāṃ tām uvāca sa bhūpatiḥ // SoKs_12,14.102 [= Vet_7]

idānīṃ ca pitā tvaṃ me sa-pura āhaṃ vaśe tava / ity arpita-ātma-sarva-svāṃ tām uvāca sa bhū-patiḥ //

yady evaṃ tat sute hy asmai mayā dattāsy anindite /
sattvaśīlāya vīrāya suhṛde bāndhavāya ca // SoKs_12,14.103 [= Vet_7]

yady evaṃ tat sute hy asmai mayā datta āsy anindite / sattvaśīlāya vīrāya su-hṛde bāndhavāya ca //

evaṃ devīprasādena mūrteneva nṛpeṇa sā /
uktā guṇajñā vinatā tat tathety anvamanyata // SoKs_12,14.104 [= Vet_7]

evaṃ devī-prasādena mūrtena iva nṛ-peṇa sā / uktā guṇa-jñā vinatā tat tatha īty anvamanyata //

tataḥ kṛtārthaṃ taṃ tasyāḥ kṛtapāṇigrahaṃ nṛpaḥ /
dattāsurapuraiśvaryaṃ sattvaśīlam uvāca saḥ // SoKs_12,14.105 [= Vet_7]

tataḥ kṛta-arthaṃ taṃ tasyāḥ kṛta-pāṇi-grahaṃ nṛ-paḥ / datta-asura-pura-aiśvaryaṃ sattvaśīlam uvāca saḥ //

buktayor āmalakayos tayor ekaṃ mayā tava /
saṃśodhitam asaṃśuddhād ṛṇī te 'haṃ dvitīyataḥ // SoKs_12,14.106 [= Vet_7]

buktayor āmalakayos tayor ekaṃ mayā tava / saṃśodhitam asaṃśuddhād ṛṇī te 'haṃ dvitīyataḥ //

iti praṇatam uktvā taṃ daityaputrīṃ jagāda tām /
mārgo me darśyatāṃ yena svapurīṃ prāpnuyām iti // SoKs_12,14.107 [= Vet_7]

iti praṇatam uktvā taṃ daitya-putrīṃ jagāda tām / mārgo me darśyatāṃ yena sva-purīṃ prāpnuyām iti //

tato 'parājitaṃ nāma khaḍgaṃ bhakṣyaṃ phalaṃ ca sā /
ekaṃ jarāmṛtyuharaṃ tasmai daityasutā dadau // SoKs_12,14.108 [= Vet_7]

tato 'parājitaṃ nāma khaḍgaṃ bhakṣyaṃ phalaṃ ca sā / ekaṃ jarā-mṛtyu-haraṃ tasmai daitya-sutā dadau //

tābhyāṃ yuktas tayoktāyāṃ vāpyaṃ magnaḥ svadeśataḥ /
utthāya sarvasaṃsiddhakāmo 'bhūt sa kramān nṛpaḥ // SoKs_12,14.109 [= Vet_7]

tābhyāṃ yuktas taya ūktāyāṃ vāpyaṃ magnaḥ sva-deśataḥ / utthāya sarva-saṃsiddha-kāmo 'bhūt sa kramān nṛ-paḥ //

sattvaśīlo 'pi daityastrīpurarājyaṃ śaśāsa saḥ /
tad brūhi ko 'bdhipatane dvayoḥ sattvādhiko 'nayoḥ // SoKs_12,14.110 [= Vet_7]

sattvaśīlo 'pi daitya-strī-pura-rājyaṃ śaśāsa saḥ / tad brūhi ko 'b-dhi-patane dvayoḥ sattva-adhiko 'nayoḥ //

iti śrutvā tathā praśnaṃ vetālāc chapabhītitaḥ /
sa trivikramasenas taṃ bhūpatiḥ pratyabhāṣata // SoKs_12,14.111 [= Vet_7]

iti śrutvā tathā praśnaṃ vetālāc chapa-bhītitaḥ / sa trivikramasenas taṃ bhū-patiḥ pratyabhāṣata //

etayoḥ sattvaśīlo 'tra sa me sattvādhiko mataḥ /
sa hy avijñātatattvārtho nirāsthaḥ patito 'mbudhau // SoKs_12,14.112 [= Vet_7]

etayoḥ sattvaśīlo 'tra sa me sattva-adhiko mataḥ / sa hy avijñāta-tattva-artho nir-āsthaḥ patito 'mbu-dhau //

rājā tu tattvaṃ vijñāya viveśāmbhaḥdhim āsthayā /
daityakanyāṃ ca nāvañchad asādhyā spṛhayeti saḥ // SoKs_12,14.113 [= Vet_7]

rājā tu tattvaṃ vijñāya viveśa ambhaḥ-dhim āsthayā / daitya-kanyāṃ ca na avañchad asādhyā spṛhaya īti saḥ //

iti tasyākarṇya vaco nirastamaunasya bhūpateḥ skandhāt /
sa jagāma pūrvavat taṃ vetālaḥ śiṃśapātaruṃ svapadam // SoKs_12,14.114 [= Vet_7]

iti tasyā akarṇya vaco nirasta-maunasya bhū-pateḥ skandhāt / sa jagāma pūrvavat taṃ vetālaḥ śiṃśapā-taruṃ sva-padam //

rājāpi tathaiva sa taṃ punar apy ānetum anujagāma javāt /
prārabdhe hy asamāpte kārye śithilībhavanti kiṃ sudhiyaḥ // SoKs_12,14.115 [= Vet_7]

rāja āpi tatha aiva sa taṃ punar apy ānetum anujagāma javāt / prārabdhe hy asamāpte kārye śithilī-bhavanti kiṃ su-dhiyaḥ //

gatvā tāṃ śiṃśapāṃ bhūyo vetālaṃ prāpya bhūmipaḥ /
taṃ trivikramaseno 'tra skandhe kṛtvoccacāla saḥ // SoKs_12,15.1 [= Vet_8]

gatvā tāṃ śiṃśapāṃ bhūyo vetālaṃ prāpya bhūmi-paḥ / taṃ trivikramaseno 'tra skandhe kṛtva ūccacāla saḥ //

prayāntaṃ sa punas taṃ ca vetālaḥ skandhato 'bravīt /
śramavismṛtaye rājan mattaḥ praśnam imaṃ śṛṇu // SoKs_12,15.2 [= Vet_8]

prayāntaṃ sa punas taṃ ca vetālaḥ skandhato 'bravīt / śrama-vismṛtaye rājan mattaḥ praśnam imaṃ śṛṇu //

aṅgadeśe 'grahāro 'sti mahān vṛkṣaghaṭābhidhaḥ /
viṣṇusvāmīti tatrāsīd dvijo yajvā mahādhanaḥ // SoKs_12,15.3 [= Vet_8]

aṅga-deśe 'gra-hāro 'sti mahān vṛkṣaghaṭa-abhidhaḥ / viṣṇusvāmi īti tatrā asīd dvi-jo yajvā mahā-dhanaḥ //

tasya ca svānurūpāyāṃ patnyāṃ jātāḥ kramāt trayaḥ /
babhūvus taruṇāḥ putrā divyavaidagdhyaśālinaḥ // SoKs_12,15.4 [= Vet_8]

tasya ca sva-anurūpāyāṃ patnyāṃ jātāḥ kramāt trayaḥ / babhūvus taruṇāḥ putrā divya-vaidagdhya-śālinaḥ //

te pitrā preṣitās tena kūrmahetoḥ kadācana /
prārabdhayajñena yayus te trayo bhrātaro 'mbudhim // SoKs_12,15.5 [= Vet_8]

te pitrā preṣitās tena kūrma-hetoḥ kadā-cana / prārabdha-yajñena yayus te trayo bhrātaro 'mbu-dhim //

prāpya kūrmaṃ tato jyāyān kaniṣṭhau tāv abhāṣata /
gṛhṇātu yuvayor ekaḥ kūrmaṃ kratukṛte pituḥ // SoKs_12,15.6 [= Vet_8]

prāpya kūrmaṃ tato jyāyān kaniṣṭhau tāv abhāṣata / gṛhṇātu yuvayor ekaḥ kūrmaṃ kratu-kṛte pituḥ //

aham etaṃ na śaknomi grahītuṃ visrapicchalam /
ity uktavantaṃ taṃ jyeṣṭhaṃ kaniṣṭhau tāv avocatām // SoKs_12,15.7 [= Vet_8]

aham etaṃ na śaknomi grahītuṃ visra-picchalam / ity uktavantaṃ taṃ jyeṣṭhaṃ kaniṣṭhau tāv avocatām //

tavātra vicikitsā cen nāvayor api sā katham /
tac chrutvā so 'bravīj jyeṣṭho gṛhṇītaṃ gacchataṃ yuvām // SoKs_12,15.8 [= Vet_8]

tava atra vicikitsā cen nā avayor api sā katham / tac chrutvā so 'bravīj jyeṣṭho gṛhṇītaṃ gacchataṃ yuvām //

pitur yajñakriyālopo bhaved yuṣmatkṛto 'nyathā /
tato narakapātaḥ syād yuvayos tasya ca dhruvam // SoKs_12,15.9 [= Vet_8]

pitur yajña-kriyā-lopo bhaved yuṣmat-kṛto 'nyathā / tato naraka-pātaḥ syād yuvayos tasya ca dhruvam //

ity uktāv anujau tena tau vihasya tam ūcatuḥ /
dharmaṃ vetsy āvayor eva samānam api nātmanaḥ // SoKs_12,15.10 [= Vet_8]

ity uktāv anujau tena tau vihasya tam ūcatuḥ / dharmaṃ vetsy āvayor eva samānam api nā atmanaḥ //

tato jyeṣṭho 'bravīt kiṃ me jānītho naiva caṅgatām /
ahaṃ bhojanacaṅgo 'smi nārhaḥ spraṣṭuṃ jugupsitam // SoKs_12,15.11 [= Vet_8]

tato jyeṣṭho 'bravīt kiṃ me jānītho na eva caṅgatām / ahaṃ bhojana-caṅgo 'smi na arhaḥ spraṣṭuṃ jugupsitam //

etat tasya vacaḥ śrutvā bhrātaraṃ madhyamo 'bravīt /
ahaṃ tarhy adhikaś caṅgo nārīcaṅgo vicakṣaṇaḥ // SoKs_12,15.12 [= Vet_8]

etat tasya vacaḥ śrutvā bhrātaraṃ madhyamo 'bravīt / ahaṃ tarhy adhikaś caṅgo nārī-caṅgo vicakṣaṇaḥ //

madhyamenaivam ukte tu jyāyān puna uvāca saḥ /
kūrmaṃ gṛhṇātu tarhy eṣa kanīyān āvayor iti // SoKs_12,15.13 [= Vet_8]

madhyamena evam ukte tu jyāyān puna uvāca saḥ / kūrmaṃ gṛhṇātu tarhy eṣa kanīyān āvayor iti //

tataḥ sa bhrukuṭiṃ kṛtvā kanīyān apy uvāca tau /
he mūrkhau tūlikācaṅgaś caṅgo 'haṃ hi viśeṣataḥ // SoKs_12,15.14 [= Vet_8]

tataḥ sa bhru-kuṭiṃ kṛtvā kanīyān apy uvāca tau / he mūrkhau tūlikā-caṅgaś caṅgo 'haṃ hi viśeṣataḥ //

evaṃ te kalahāsaktās trayo 'pi bhrātaro mithaḥ /
nirṇayāyābhimānaikagrastāḥ kūrmaṃ vihāya tam // SoKs_12,15.15 [= Vet_8]

evaṃ te kalaha-āsaktās trayo 'pi bhrātaro mithaḥ / nirṇayāya abhimāna eka-grastāḥ kūrmaṃ vihāya tam //

rājñaḥ prasenajinnāmnas tatpradeśabhuvo 'ntikam /
nagaraṃ sahasā jagmur viṭaṅkapuranāmakam // SoKs_12,15.16 [= Vet_8]

rājñaḥ prasenajin-nāmnas tat-pradeśa-bhuvo 'ntikam / nagaraṃ sahasā jagmur viṭaṅkapura-nāmakam //

tatra pratīhāramukhenāvedyāntaḥ praviśya ca /
nṛpaṃ vijñāpayāmāsuḥ svavṛttāntaṃ tathaiva te // SoKs_12,15.17 [= Vet_8]

tatra pratīhāra-mukhenā avedya antaḥ praviśya ca / nṛ-paṃ vijñāpayāmāsuḥ sva-vṛtta-antaṃ tatha aiva te //

tiṣṭhatehaiva yāvad vaḥ parīkṣiṣye kramād aham /
ity uktas tena rājñā ca tasthus tatra tatheti te // SoKs_12,15.18 [= Vet_8]

tiṣṭhata iha eva yāvad vaḥ parīkṣiṣye kramād aham / ity uktas tena rājñā ca tasthus tatra tatha īti te //

svāhārakāle cānāyya tebhyaḥ so 'grāsanaṃ nṛpaḥ /
rājārhaṃ dāpayāmāsa ṣaḍrasaṃ svādubhojanam // SoKs_12,15.19 [= Vet_8]

sva-āhāra-kāle cā anāyya tebhyaḥ so 'gra-āsanaṃ nṛ-paḥ / rāja-arhaṃ dāpayāmāsa ṣaḍ-rasaṃ svādu-bhojanam //

bhuñjāneṣu ca sarveṣu tadaiko bubhuje na saḥ /
vipro bhojanacaṅgo 'tra jugupsākūṇitānanaḥ // SoKs_12,15.20 [= Vet_8]

bhuñjāneṣu ca sarveṣu tada aiko bubhuje na saḥ / vipro bhojana-caṅgo 'tra jugupsā-kūṇita-ānanaḥ //

kathaṃ na bhojanaṃ bhuṅkte brahman svādu sugandhy api /
iti rajñā svayaṃ pṛṣṭaḥ śanair vipro jagāda saḥ // SoKs_12,15.21 [= Vet_8]

kathaṃ na bhojanaṃ bhuṅkte brahman svādu su-gandhy api / iti rajñā svayaṃ pṛṣṭaḥ śanair vipro jagāda saḥ //

śavadhūmaduḥāmodaḥ śālibhakte 'tra vidyate /
tena nāham idaṃ bhoktum utsahe svādv api prabho // SoKs_12,15.22 [= Vet_8]

śava-dhūma-duḥ-āmodaḥ śāli-bhakte 'tra vidyate / tena na aham idaṃ bhoktum utsahe svādv api prabho //

ity ukte tena sarve 'pi tatrāghrāya nṛpājñayā /
ūcuḥ kalamaśālyannam adoṣaṃ tat sugandhi ca // SoKs_12,15.23 [= Vet_8]

ity ukte tena sarve 'pi tatrā aghrāya nṛ-pa-ājñayā / ūcuḥ kalama-śāly-annam adoṣaṃ tat su-gandhi ca //

sa tu bhojanacaṅgas tan nāśnāt pihitanāsikaḥ /
tataḥ sa rājā saṃcintya yāvad anviṣyati kramāt // SoKs_12,15.24 [= Vet_8]

sa tu bhojana-caṅgas tan nā aśnāt pihita-nāsikaḥ / tataḥ sa rājā saṃcintya yāvad anviṣyati kramāt //

tāvan niyogijanatas tad annaṃ bubudhe tathā /
grāmaśmaśānanikaṭakṣetrasaṃbhavaśālijam // SoKs_12,15.25 [= Vet_8]

tāvan niyogi-janatas tad annaṃ bubudhe tathā / grāma-śmaśāna-nikaṭa-kṣetra-saṃbhava-śāli-jam //

tato 'tivismitas tuṣṭaḥ sa rājā tam abhāṣata /
satyaṃ bhojanacaṅgas tvaṃ tadanyadbhujyatām iti // SoKs_12,15.26 [= Vet_8]

tato 'tivismitas tuṣṭaḥ sa rājā tam abhāṣata / satyaṃ bhojana-caṅgas tvaṃ tad-anyadbhujyatām iti //

kṛtāhāraś ca sa nṛpo viprān vāsagṛheṣu tān /
visṛjyānāyayāmāsa svam ekāṃ gaṇikottamām // SoKs_12,15.27 [= Vet_8]

kṛta-āhāraś ca sa nṛ-po viprān vāsa-gṛheṣu tān / visṛjya-ānāyayāmāsa svam ekāṃ gaṇikā-uttamām //

tāṃ ca tasmai dvitīyasmai prāhiṇot kṛtamaṇḍanām /
viprāya nāricaṅgāya sāyaṃ sarvāṅgasundarīm // SoKs_12,15.28 [= Vet_8]

tāṃ ca tasmai dvitīyasmai prāhiṇot kṛta-maṇḍanām / viprāya nāri-caṅgāya sāyaṃ sarva-aṅga-sundarīm //

sā ca vāsagṛhaṃ tasya rājabhṛtyānvitā yayau /
rākāniśeva purṇendumukhī kamdarpadīpinī // SoKs_12,15.29 [= Vet_8]

sā ca vāsa-gṛhaṃ tasya rāja-bhṛtya-anvitā yayau / rākā-niśa īva purṇa-indu-mukhī kamdarpa-dīpinī //

praviṣṭāyāṃ ca tasyāṃ sa prabhābhāsitaveśmani /
utpannamūrcchaḥ saṃruddhanāsāgro vāmapāṇinā // SoKs_12,15.30 [= Vet_8]

praviṣṭāyāṃ ca tasyāṃ sa prabhā-bhāsita-veśmani / utpanna-mūrcchaḥ saṃruddha-nāsā-agro vāma-pāṇinā //

nārīcaṅgo 'bravīd rājabhṛtyān niṣkāsyatām iti /
na cen mṛto 'haṃ niryāti gandho 'syāś chāgalo yataḥ // SoKs_12,15.31 [= Vet_8]

nārī-caṅgo 'bravīd rāja-bhṛtyān niṣkāsyatām iti / na cen mṛto 'haṃ niryāti gandho 'syāś chāgalo yataḥ //

ity uktās tena ninyus te vignāṃ tāṃ rājapūruṣāḥ /
rājño 'ntikaṃ vāravadhūṃ vṛttāntaṃ jagaduś ca tam // SoKs_12,15.32 [= Vet_8]

ity uktās tena ninyus te vignāṃ tāṃ rāja-pūruṣāḥ / rājño 'ntikaṃ vāra-vadhūṃ vṛtta-antaṃ jagaduś ca tam //

rājāpy ānāyya tatkālaṃ nārīcaṅgam uvāca tam /
yeyaṃ śrīkhaṇḍakarpūrakālā-gurumadottamaiḥ // SoKs_12,15.33 [= Vet_8]

rāja āpy ānāyya tat-kālaṃ nārī-caṅgam uvāca tam / ya īyaṃ śrī-khaṇḍa-karpūra-kāla-a-guru-mada-uttamaiḥ //

kṛtaprasādhanā dikṣu prasaraccārusaurabhā /
tasyā vāravilāsinyā gandhaḥ syāc chāgalaḥ kutaḥ // SoKs_12,15.34 [= Vet_8]

kṛta-prasādhanā dikṣu prasarac-cāru-saurabhā / tasyā vāra-vilāsinyā gandhaḥ syāc chāgalaḥ kutaḥ //

ity ukto 'pi sa rājñā tan nārīcaṅgas tadā na yat /
pratipede tadā rājā vicārapatito 'bhavat // SoKs_12,15.35 [= Vet_8]

ity ukto 'pi sa rājñā tan nārī-caṅgas tadā na yat / pratipede tadā rājā vicāra-patito 'bhavat //

pṛcchaṃś ca yuktyā bubudhe tām ajakṣīravardhitām /
tanmukhād eva bālatve mātṛdhātrīviyogataḥ // SoKs_12,15.36 [= Vet_8]

pṛcchaṃś ca yuktyā bubudhe tām aja-kṣīra-vardhitām / tan-mukhād eva bālatve mātṛ-dhātrī-viyogataḥ //

tato 'tivismitas tasya nārīcaṅgasya caṅgatām /
praśaṃsan nṛpatis tasmai tṛtīyāya dvijanmane // SoKs_12,15.37 [= Vet_8]

tato 'tivismitas tasya nārī-caṅgasya caṅgatām / praśaṃsan nṛ-patis tasmai tṛtīyāya dvi-janmane //

tadrasāt tūlikācaṅgāyāśu śayyām adāpayat /
paryaṅkopari vinyastasaptasaṃkhyākatūlikām // SoKs_12,15.38 [= Vet_8]

tad-rasāt tūlikā-caṅgāyā aśu śayyām adāpayat / paryaṅka-upari vinyasta-sapta-saṃkhyāka-tūlikām //

tasyāṃ ca tūlikācaṅgo mahārhe vāsavesmani /
suṣvāpa dhautasuślakṣṇapaṭapracchadavāsasi // SoKs_12,15.39 [= Vet_8]

tasyāṃ ca tūlikā-caṅgo mahā-arhe vāsa-vesmani / suṣvāpa dhauta-su-ślakṣṇa-paṭa-pracchada-vāsasi //

yāmārdha eva ca gate sa rātrau śayanāt tataḥ /
uttasthau pāṇyavaṣṭabdhapārśvaḥ krandan vyathārditaḥ // SoKs_12,15.40 [= Vet_8]

yāma-ardha eva ca gate sa rātrau śayanāt tataḥ / uttasthau pāṇy-avaṣṭabdha-pārśvaḥ krandan vyathā-arditaḥ //

dadṛśe tasya pārśve ca tatra tyaī rājapūruṣaiḥ /
gāḍhalagnasya bālasya mudreva kuṭilāruṇā // SoKs_12,15.41 [= Vet_8]

dadṛśe tasya pārśve ca tatra tyaī rāja-pūruṣaiḥ / gāḍha-lagnasya bālasya mudra īva kuṭila-aruṇā //

gatvā ca tais tadākhyātaṃ rājñe rājāpy uvāca tān /
tūlikānāṃ tale kimcin mā syāt tad vīkṣyatām iti // SoKs_12,15.42 [= Vet_8]

gatvā ca tais tadā ākhyātaṃ rājñe rāja āpy uvāca tān / tūlikānāṃ tale kim-cin mā syāt tad vīkṣyatām iti //

gatveKṣante ca te yāvad ekaikaṃ tūlikātalam /
tāvat sarvatalād āpur vālaṃ paryaṅkapṛṣṭataḥ // SoKs_12,15.43 [= Vet_8]

gatvā īKṣante ca te yāvad eka-ekaṃ tūlikā-talam / tāvat sarva-talād āpur vālaṃ paryaṅka-pṛṣṭataḥ //

nītvā cādarśayan rājñe so 'py ānītasya vīkṣya tat /
tadrūpaṃ tūlikācaṅgasyāṅgaṃ rājā visismiye // SoKs_12,15.44 [= Vet_8]

nītvā ca adarśayan rājñe so 'py ānītasya vīkṣya tat / tad-rūpaṃ tūlikā-caṅgasya aṅgaṃ rājā visismiye //

saptabhyas tūlikābhyo 'sya vālo lagnas tanau khatam /
iti citrīyamāṇas tāṃ rājā rātriṃ nināya saḥ // SoKs_12,15.45 [= Vet_8]

saptabhyas tūlikābhyo 'sya vālo lagnas tanau khatam / iti citrīyamāṇas tāṃ rājā rātriṃ nināya saḥ //

prātaś cādbhutavaidagdhyasaukumāryā amī iti /
tebhyas tribhyo 'pi caṅgebhyo hemalakṣatrayaṃ dadau // SoKs_12,15.46 [= Vet_8]

prātaś ca adbhuta-vaidagdhya-saukumāryā amī iti / tebhyas tribhyo 'pi caṅgebhyo hema-lakṣa-trayaṃ dadau //

tatas te sukhitās tatra tasthur vismṛtakacchapāḥ /
pitur vighnitayajñārthaphalopārjitapātakāḥ // SoKs_12,15.47 [= Vet_8]

tatas te sukhitās tatra tasthur vismṛta-kacchapāḥ / pitur vighnita-yajña-artha-phala-upārjita-pātakāḥ //

ity ākhyāya kathādbhutam aṃsaniṣaṇṇaḥ punaḥ sa vetālaḥ /
papraccha taṃ trivikramasenaṃ pṛthvīpatiṃ praśnam // SoKs_12,15.48 [= Vet_8]

ity ākhyāya kathā-adbhutam aṃsa-niṣaṇṇaḥ punaḥ sa vetālaḥ / papraccha taṃ trivikramasenaṃ pṛthvī-patiṃ praśnam //

rājan vicintya śāpaṃ pūrvoktaṃ brūhi me tvam eteṣām /
bhojananārīśayyācaṅgānāṃ ko 'dhikaś caṅgaḥ // SoKs_12,15.49 [= Vet_8]

rājan vicintya śāpaṃ pūrva uktaṃ brūhi me tvam eteṣām / bhojana-nārī-śayyā-caṅgānāṃ ko 'dhikaś caṅgaḥ //

tac chrutvaiva sa dhīmān vetālaṃ pratyuvāca taṃ nṛpatiḥ /
aham eṣāṃ niḥkaitavam adhikaṃ jānāmi tūlikācaṅgam // SoKs_12,15.50 [= Vet_8]

tac chrutva aiva sa dhīmān vetālaṃ pratyuvāca taṃ nṛ-patiḥ / aham eṣāṃ niḥ-kaitavam adhikaṃ jānāmi tūlikā-caṅgam //

yasyāṅge pratyakṣaṃ vālapratibimbam udgataṃ dṛṣṭam /
itarābhyāṃ hi bhavet tat pūrvaṃ jātv anyato 'vagatam // SoKs_12,15.51 [= Vet_8]

yasya aṅge pratyakṣaṃ vāla-pratibimbam udgataṃ dṛṣṭam / itarābhyāṃ hi bhavet tat pūrvaṃ jātv anyato 'vagatam //

iti tasyoktavato 'ṃsād vetālo bhūpater yayau prāgvat /
so 'pi tathaiva ca rājā tam anvayāsīd anirviṇṇaḥ // SoKs_12,15.52 [= Vet_8]

iti tasya uktavato 'ṃsād vetālo bhū-pater yayau prāgvat / so 'pi tatha aiva ca rājā tam anvayā asīd anirviṇṇaḥ //

tato gatvā punas tasmāc chiṃśapāpādapān nṛpaḥ /
sa trivikramasenas taṃ skandhe vetālam agrahīt // SoKs_12,16.1 [= Vet_9]

tato gatvā punas tasmāc chiṃśapā-pāda-pān nṛ-paḥ / sa trivikramasenas taṃ skandhe vetālam agrahīt //

prasthitaś ca tatas tena vetālenābhyadhāyi saḥ /
rājan kva rājyaṃ kvaitasmiñ śmaśāne bhramaṇaṃ niśi // SoKs_12,16.2 [= Vet_9]

prasthitaś ca tatas tena vetālena abhyadhāyi saḥ / rājan kva rājyaṃ kva etasmiñ śmaśāne bhramaṇaṃ niśi //

kim etan nekṣase bhūtasaṃkulaṃ rātribhīṣaṇam /
citādhūmair iva dhvāntair niruddhaṃ pitṛkānanam // SoKs_12,16.3 [= Vet_9]

kim etan nā ikṣase bhūta-saṃkulaṃ rātri-bhīṣaṇam / citā-dhūmair iva dhvāntair niruddhaṃ pitṛ-kānanam //

kaṣṭaṃ kīdṛg graho 'yaṃ te bhikṣos tasyānurodhataḥ /
tad idaṃ śṛṇu tāvan me praśnaṃ mārgavinodanam // SoKs_12,16.4 [= Vet_9]

kaṣṭaṃ kīdṛg graho 'yaṃ te bhikṣos tasya anurodhataḥ / tad idaṃ śṛṇu tāvan me praśnaṃ mārga-vinodanam //

avantiṣv asti nagarī yugādau devanirmitā /
śaivī tanur ivoddāmabhogibhūtivibhūṣitā // SoKs_12,16.5 [= Vet_9]

avantiṣv asti nagarī yuga-ādau deva-nirmitā / śaivī tanur iva uddāma-bhogi-bhūti-vibhūṣitā //

padmāvatī bhogavatī yā hiraṇyavatīti ca /
kṛtādiṣu triṣu khyātā kalāv ujjayinīti ca // SoKs_12,16.6 [= Vet_9]

padmāvatī bhogavatī yā hiraṇyavati īti ca / kṛta-ādiṣu triṣu khyātā kalāv ujjayini īti ca //

tasyāṃ ca vīradevākhyo rājābhūd bhūbhṛtāṃ varaḥ /
tasya padmaratir nāma mahādevī babhūva ca // SoKs_12,16.7 [= Vet_9]

tasyāṃ ca vīradeva-ākhyo rāja ābhūd bhū-bhṛtāṃ varaḥ / tasya padmaratir nāma mahā-devī babhūva ca //

so 'tha rājā tayā sākaṃ gatvā mandākinītaṭe /
haram ārādhayāmāsa tapasā putrakāmyayā // SoKs_12,16.8 [= Vet_9]

so 'tha rājā tayā sākaṃ gatvā mandākinī-taṭe / haram ārādhayāmāsa tapasā putra-kāmyayā //

ciraṃ tapaḥsthitaś cātra parituṣṭeśvaroditām /
kṛtasnānārcanavidhiḥ śuśrāvemāṃ giraṃ divaḥ // SoKs_12,16.9 [= Vet_9]

ciraṃ tapaḥ-sthitaś ca atra parituṣṭa-īśvara-uditām / kṛta-snāna-arcana-vidhiḥ śuśrāva imāṃ giraṃ divaḥ //

rājann utpatsyate putraḥ śūras tava kulodbhavaḥ /
Kanyā cānanyasāmānyalāvaṇyanyakkṛtāpsarāḥ // SoKs_12,16.10 [= Vet_9]

rājann utpatsyate putraḥ śūras tava kula-udbhavaḥ / Kanyā ca an-anya-sāmānya-lāvaṇya-nyak-kṛta-apsarāḥ //

śrutvaitāṃ nābhasīṃ vāṇīṃ siddhābhīṣṭaḥ sa bhūpatiḥ /
vīradevaḥ svanagarīm āyayau mahiṣīsakhaḥ // SoKs_12,16.11 [= Vet_9]

śrutva aitāṃ nābhasīṃ vāṇīṃ siddha-abhīṣṭaḥ sa bhū-patiḥ / vīradevaḥ sva-nagarīm āyayau mahiṣī-sakhaḥ //

tatrāsya śūradevākhye jāte prathamam ātmaje /
tasyāṃ padmaratau devyāṃ kramād ajani kanyakā // SoKs_12,16.12 [= Vet_9]

tatra asya śūradeva-ākhye jāte prathamam ātma-je / tasyāṃ padmaratau devyāṃ kramād ajani kanyakā //

anaṅgasyāpi rūpeṇa ratim utpādayed iyam /
ity anaṅgaratir nāmnā pitrā tena vyadhāyi sā // SoKs_12,16.13 [= Vet_9]

anaṅgasya api rūpeṇa ratim utpādayed iyam / ity anaṅgaratir nāmnā pitrā tena vyadhāyi sā //

vṛddhiṃ gatāyās tasyāś ca sa pitā sadṛśaṃ varam /
prepsur ānāyayat pṛthvyāṃ paṭeṣu likhithān nṛpān // SoKs_12,16.14 [= Vet_9]

vṛddhiṃ gatāyās tasyāś ca sa pitā sadṛśaṃ varam / prepsur ānāyayat pṛthvyāṃ paṭeṣu likhithān nṛ-pān //

teṣv eko 'pi na yat tasya tattulyaḥ pratyabhāsata /
tena rājā sa vātsalyāt tāṃ sutāṃ pratyabhāṣata // SoKs_12,16.15 [= Vet_9]

teṣv eko 'pi na yat tasya tat-tulyaḥ pratyabhāsata / tena rājā sa vātsalyāt tāṃ sutāṃ pratyabhāṣata //

ahaṃ tāvan na paśyāmi sadṛśaṃ putri te varam /
tat kuruṣva nṛpān sarvān melayitvā svayamvaram // SoKs_12,16.16 [= Vet_9]

ahaṃ tāvan na paśyāmi sadṛśaṃ putri te varam / tat kuruṣva nṛ-pān sarvān melayitvā svayam-varam //

etat pitṛvacaḥ śrutvā rājaputrī jagāda sā /
tāta svayamvaraṃ kartuṃ hrepaṇān nāham utsahe // SoKs_12,16.17 [= Vet_9]

etat pitṛ-vacaḥ śrutvā rāja-putrī jagāda sā / tāta svayam-varaṃ kartuṃ hrepaṇān na aham utsahe //

kiṃ tv ekaṃ vetti yo 'pūrvaṃ vijñānaṃ svākṛtir yuvā /
tasmai tvayāhaṃ dātavyā nārtho 'nyenādhikena me // SoKs_12,16.18 [= Vet_9]

kiṃ tv ekaṃ vetti yo '-pūrvaṃ vijñānaṃ svākṛtir yuvā / tasmai tvaya āhaṃ dātavyā na artho 'nyena adhikena me //

ity anaṅgarates tasyāḥ śrutvā svaduhitur vacaḥ /
tādṛśaṃ tadvaraṃ yāvad anviṣyati sa bhūpatiḥ // SoKs_12,16.19 [= Vet_9]

ity anaṅgarates tasyāḥ śrutvā sva-duhitur vacaḥ / tādṛśaṃ tad-varaṃ yāvad anviṣyati sa bhū-patiḥ //

tāvat tallokato buddhvā catvāras tam upāyayuḥ /
vīrā vijñānino bhavyāḥ puruṣā dakṣiṇāpathāt // SoKs_12,16.20 [= Vet_9]

tāvat tal-lokato buddhvā catvāras tam upāyayuḥ / vīrā vijñānino bhavyāḥ puruṣā dakṣiṇā-pathāt //

te rājñā pūjitās tasmai svaṃ svaṃ vijñānam ekaśaḥ /
śaśaṃsuḥ saṃnidhau tasyā rājaputryās tadarthinaḥ // SoKs_12,16.21 [= Vet_9]

te rājñā pūjitās tasmai svaṃ svaṃ vijñānam ekaśaḥ / śaśaṃsuḥ saṃnidhau tasyā rāja-putryās tad-arthinaḥ //

eko jagāda śūdro 'ham ākhyayā pañcapaṭṭikaḥ /
pañcāgryavastrayugmāni karomy eko 'ham anvaham // SoKs_12,16.22 [= Vet_9]

eko jagāda śūdro 'ham ākhyayā pañcapaṭṭikaḥ / pañca-agrya-vastra-yugmāni karomy eko 'ham anvaham //

tebhya ekaṃ prayacchāmi devāyaikaṃ dvijanmane /
ekaṃ ca parigṛhṇāmi vāsasor ātmanaḥ kṛte // SoKs_12,16.23 [= Vet_9]

tebhya ekaṃ prayacchāmi devāya ekaṃ dvijanmane / ekaṃ ca parigṛhṇāmi vāsasor ātmanaḥ kṛte //

ekaṃ dadāmi bhāryāyai yadi sā bhavatīha me /
ekaṃ vikrīya cāhārapānādi vidadhāmy aham // SoKs_12,16.24 [= Vet_9]

ekaṃ dadāmi bhāryāyai yadi sā bhavati iha me / ekaṃ vikrīya cā ahāra-pāna-ādi vidadhāmy aham //

evaṃ vijñānine 'naṅgaratir me dīyatām iti /
ity ekenodite tena dvitīyaḥ puruṣo 'bravīt // SoKs_12,16.25 [= Vet_9]

evaṃ vijñānine 'naṅgaratir me dīyatām iti / ity ekena udite tena dvitīyaḥ puruṣo 'bravīt //

bhāṣājño nāma vaiśyo 'haṃ sarveṣāṃ mṛgapakṣiṇām /
rutaṃ vedmi tad eṣā me rājaputrī pradīyatām // SoKs_12,16.26 [= Vet_9]

bhāṣājño nāma vaiśyo 'haṃ sarveṣāṃ mṛga-pakṣiṇām / rutaṃ vedmi tad eṣā me rāja-putrī pradīyatām //

evam ukte dvitīyena tṛtīyaḥ proktavāṃs tataḥ /
ahaṃ khaḍgadharo nāma doḥśālī kṣatriyo nṛpa // SoKs_12,16.27 [= Vet_9]

evam ukte dvitīyena tṛtīyaḥ proktavāṃs tataḥ / ahaṃ khaḍgadharo nāma doḥ-śālī kṣatriyo nṛ-pa //

na khaḍgavidyāvijñāne pratimallo 'sti me kṣitau /
tad eṣā tanayā rājaṃs tvayā mahyaṃ vitīryatām // SoKs_12,16.28 [= Vet_9]

na khaḍga-vidyā-vijñāne pratimallo 'sti me kṣitau / tad eṣā tanayā rājaṃs tvayā mahyaṃ vitīryatām //

ity ukte tu tṛtīyena caturtha idam abhyadhāt /
vipro 'haṃ jīvadattākhyo vijñānaṃ ca mamedṛśam // SoKs_12,16.29 [= Vet_9]

ity ukte tu tṛtīyena caturtha idam abhyadhāt / vipro 'haṃ jīvadatta-ākhyo vijñānaṃ ca mamā idṛśam //

jantūṃ mṛtān apy ānīya darśayāmy āśu jīvataḥ /
tadvīracaryāsiddhaṃ māṃ patim eṣā prapadyatām // SoKs_12,16.30 [= Vet_9]

jantūṃ mṛtān apy ānīya darśayāmy āśu jīvataḥ / tad-vīra-caryā-siddhaṃ māṃ patim eṣā prapadyatām //

evaṃ vaktṝn sa tān paśyan divyaveṣākṛtīn nṛpaḥ /
vīradevaḥ sutāyukto dolārūḍha ivābhavat // SoKs_12,16.31 [= Vet_9]

evaṃ vaktṝn sa tān paśyan divya-veṣa-ākṛtīn nṛ-paḥ / vīradevaḥ sutā-yukto dolā-ārūḍha iva abhavat //

ity ākhyāya kathām etāṃ vetālaḥ pṛṣṭavān nṛpam /
sa trivikramasenaṃ taṃ dattapūrvoktaśāpabhīḥ // SoKs_12,16.32 [= Vet_9]

ity ākhyāya kathām etāṃ vetālaḥ pṛṣṭavān nṛ-pam / sa trivikramasenaṃ taṃ datta-pūrva-ukta-śāpa-bhīḥ //

tad bhavān vaktu tāvan me kasmai deyā viśāmpate /
teṣāṃ caturṇāṃ madhyāt sā kanyānaṅgaratir bhavet // SoKs_12,16.33 [= Vet_9]

tad bhavān vaktu tāvan me kasmai deyā viśām-pate / teṣāṃ caturṇāṃ madhyāt sā kanya ānaṅgaratir bhavet //

etac chrutvā sa rājā taṃ vetālaṃ pratyabhāṣata /
maunaṃ tyājayati prāyaḥ kālakṣepāya māṃ bhavān // SoKs_12,16.34 [= Vet_9]

etac chrutvā sa rājā taṃ vetālaṃ pratyabhāṣata / maunaṃ tyājayati prāyaḥ kāla-kṣepāya māṃ bhavān //

anyathā gahanaḥ ko 'yaṃ praśno yogeśvarocyatām /
śūdrāya hi kuvindāya kṣatriyā dīyate katham // SoKs_12,16.35 [= Vet_9]

anyathā gahanaḥ ko 'yaṃ praśno yoga-īśvara ucyatām / śūdrāya hi kuvindāya kṣatriyā dīyate katham //

vaiśyāyāpi kathaṃ deyā kṣatriyā yac ca tad gatam /
mṛgādibhāṣāvijñānaṃ kārye tat kvopayujyate // SoKs_12,16.36 [= Vet_9]

vaiśyāya api kathaṃ deyā kṣatriyā yac ca tad gatam / mṛga-ādi-bhāṣā-vijñānaṃ kārye tat kva upayujyate //

yo 'pi vipras tṛtīyo 'tra tenāpi patitena kim /
svakarmapracyutenendrajālinā vīramāninā // SoKs_12,16.37 [= Vet_9]

yo 'pi vipras tṛtīyo 'tra tena api patitena kim / sva-karma-pracyutena indra-jālinā vīra-māninā //

tasmāt tasmai kṣatriyāya caturthāya samāya sā /
deyā khaḍgadharāyaiva svavidyāvīryaśāline // SoKs_12,16.38 [= Vet_9]

tasmāt tasmai kṣatriyāya caturthāya samāya sā / deyā khaḍgadharāya eva sva-vidyā-vīrya-śāline //

etat tasya vaco niśamya nṛpater aṃsasthalāt pūrvavat
vetālaḥ sa jagāma yogabalataḥ svasthānam evāśu tat /
bhūpālo 'pi sa taṃ tathaiva punar apy ānetum anvag yayau
utsāhaikaghane hi vīrahṛdaye nāpnoti khedo 'ntaram // SoKs_12,16.39 [= Vet_9]

etat tasya vaco niśamya nṛ-pater aṃsa-sthalāt pūrvavat vetālaḥ sa jagāma yoga-balataḥ sva-sthānam evā aśu tat / bhū-pālo 'pi sa taṃ tatha aiva punar apy ānetum anvag yayau utsāha-eka-ghane hi vīra-hṛdaye nā apnoti khedo 'ntaram //

sa trivikramaseno 'tha gatvā taṃ śiṃśapātaroḥ /
rājā jagrāha vetālaṃ punar aṃse cacāla ca // SoKs_12,17.1 [= Vet_10]

sa trivikramaseno 'tha gatvā taṃ śiṃśapā-taroḥ / rājā jagrāha vetālaṃ punar aṃse cacāla ca //

prayāntaṃ ca tam āha sma vetālaḥ so 'ṃsapṛṣṭhagaḥ /
śrānto 'si rājaṃs tad imāṃ śṛṇu śramaharāṃ kathām // SoKs_12,17.2 [= Vet_10]

prayāntaṃ ca tam āha sma vetālaḥ so 'ṃsa-pṛṣṭha-gaḥ / śrānto 'si rājaṃs tad imāṃ śṛṇu śrama-harāṃ kathām //

abhūt sakalabhūpālamastakanyastaśāsanaḥ /
vīrabāhur iti khyāto nāmnā pārthivasattamaḥ // SoKs_12,17.3 [= Vet_10]

abhūt sakala-bhū-pāla-mastaka-nyasta-śāsanaḥ / vīrabāhur iti khyāto nāmnā pārthiva-sattamaḥ //

tasyānaṅgapuraṃ nāma babhūva nagarottamam /
tatrāsīd arthadattākhyaḥ sārthavāho mahādhanaḥ // SoKs_12,17.4 [= Vet_10]

tasya anaṅgapuraṃ nāma babhūva nagara-uttamam / tatrā asīd arthadatta-ākhyaḥ sārtha-vāho mahā-dhanaḥ //

tasyāsīd dhanadattākhyajyeṣṭhaputrakanīyasī /
sutā madanaseneti kanyāratnaṃ vaṇikpateḥ // SoKs_12,17.5 [= Vet_10]

tasyā asīd dhanadatta-ākhya-jyeṣṭha-putra-kanīyasī / sutā madanasena īti kanyā-ratnaṃ vaṇik-pateḥ //

tām ekadā nijodyāne krīḍantīṃ sasakhījanām /
dadarśa dharmadattākhyo bhrātṛmitraṃ vaṇiksutaḥ // SoKs_12,17.6 [= Vet_10]

tām ekadā nija-udyāne krīḍantīṃ sa-sakhī-janām / dadarśa dharmadatta-ākhyo bhrātṛ-mitraṃ vaṇik-sutaḥ //

sa tām ālokya lāvaṇyarasaniḥbharaniḥjharām /
ālakṣya kucakumbhāgrāṃ valitrayataraṅgitām // SoKs_12,17.7 [= Vet_10]

sa tām ālokya lāvaṇya-rasa-niḥ-bhara-niḥ-jharām / ālakṣya kuca-kumbha-agrāṃ vali-traya-taraṅgitām //

yauvanadviradasyeva krīḍāmajjanavāpikām /
sadyo 'bhūt smarabāṇaughasaṃtāpahṛtacetanaḥ // SoKs_12,17.8 [= Vet_10]

yauvana-dviradasya iva krīḍā-majjana-vāpikām / sadyo 'bhūt smara-bāṇa-ogha-saṃtāpa-hṛta-cetanaḥ //

aho dhārādhirūḍhena rūpeṇa dyotitāmunā /
iyaṃ me mānasaṃ bhettuṃ bhallī māreṇa nirmitā // SoKs_12,17.9 [= Vet_10]

aho dhārā-adhirūḍhena rūpeṇa dyotita āmunā / iyaṃ me mānasaṃ bhettuṃ bhallī māreṇa nirmitā //

ity ādi yāvad dhyāyan sa nirvarṇayati tāṃ ciram /
tāvat tasyāticakrāma cakrāhvasyeva vāsaraḥ // SoKs_12,17.10 [= Vet_10]

ity ādi yāvad dhyāyan sa nirvarṇayati tāṃ ciram / tāvat tasya aticakrāma cakrāhvasya iva vāsaraḥ //

tato madanasenā sā viveśa svagṛhāntaram /
cittaṃ ca dharmadattasya tadanālokanavyathā // SoKs_12,17.11 [= Vet_10]

tato madanasenā sā viveśa sva-gṛha-antaram / cittaṃ ca dharmadattasya tad-anālokana-vyathā //

tada-darśanaduḥkhāgnisaṃtāpeneva ca jvalan /
lohito nipapātāśu bhāsvān apy aparāmbudhau // SoKs_12,17.12 [= Vet_10]

tad-a-darśana-duḥkha-agni-saṃtāpena iva ca jvalan / lohito nipapātā aśu bhāsvān apy apara-ambudhau //

tāṃ vijñāyaiva sumukhīṃ naktam abhyantare gatām /
udiyāya śanaiś candras tanmukhābjavinirjitaḥ // SoKs_12,17.13 [= Vet_10]

tāṃ vijñāya eva su-mukhīṃ naktam abhyantare gatām / udiyāya śanaiś candras tan-mukha-abja-vinirjitaḥ //

tāvad gatvā gṛhaṃ tāṃ sa dharmadatto 'nucintayan /
tasthau nipatya śayane candrapādāhato luṭhan // SoKs_12,17.14 [= Vet_10]

tāvad gatvā gṛhaṃ tāṃ sa dharmadatto 'nucintayan / tasthau nipatya śayane candra-pāda-āhato luṭhan //

yatnena pṛcchyamāno 'pi sakhibhir bandhubhis tathā /
na kimcit kathayāmāsa smaragrahavimohitaḥ // SoKs_12,17.15 [= Vet_10]

yatnena pṛcchyamāno 'pi sakhibhir bandhubhis tathā / na kimcit kathayāmāsa smara-graha-vimohitaḥ //

niśi kṛcchrāc ca saṃprāptanidraḥ svapne tathaiva tām /
paśyann anunayan kāntāṃ kiṃ kiṃ cakre na sotsukaḥ // SoKs_12,17.16 [= Vet_10]

niśi kṛcchrāc ca saṃprāpta-nidraḥ svapne tatha aiva tām / paśyann anunayan kāntāṃ kiṃ kiṃ cakre na sotsukaḥ //

prātaḥ prabuddho gatvā ca dadarśaikākinīṃ rahaḥ /
sakhīṃ pratīkṣamānāṃ tāṃ tatrodyānasthitāṃ punaḥ // SoKs_12,17.17 [= Vet_10]

prātaḥ prabuddho gatvā ca dadarśa ekākinīṃ rahaḥ / sakhīṃ pratīkṣamānāṃ tāṃ tatra udyāna-sthitāṃ punaḥ //

upetya ca pariṣvaṅgalālasaḥ premapeśalaiḥ /
tām upacchandayāmāsa vacobhiś caraṇānataḥ // SoKs_12,17.18 [= Vet_10]

upetya ca pariṣvaṅga-lālasaḥ prema-peśalaiḥ / tām upacchandayāmāsa vacobhiś caraṇa-ānataḥ //

kanyāhaṃ paradārāś ca na tavāsmīha saṃpratam /
pitrā samudradattāya dattāhaṃ vaṇije yataḥ // SoKs_12,17.19 [= Vet_10]

kanya āhaṃ paradārāś ca na tava asmi iha saṃpratam / pitrā samudradattāya datta āhaṃ vaṇije yataḥ //

dinaiḥ katipayair eva vivāho bhavitā ca me /
tad gaccha tūṣṇīṃ mā kaścit paśyed doṣo bhavet tataḥ // SoKs_12,17.20 [= Vet_10]

dinaiḥ katipayair eva vivāho bhavitā ca me / tad gaccha tūṣṇīṃ mā kaścit paśyed doṣo bhavet tataḥ //

ity uktaḥ sa tayāty arthaṃ dharmadatto jagāda tām /
yad astu me na jīveyaṃ vinā hi bhavatīm aham // SoKs_12,17.21 [= Vet_10]

ity uktaḥ sa taya āty arthaṃ dharmadatto jagāda tām / yad astu me na jīveyaṃ vinā hi bhavatīm aham //

tac chrutvā sā vāṇikkanyā balātkārabhayākulā /
tam uvāca vivāho me tāvat saṃpadyatām iha // SoKs_12,17.22 [= Vet_10]

tac chrutvā sā vāṇik-kanyā balāt-kāra-bhaya-ākulā / tam uvāca vivāho me tāvat saṃpadyatām iha //

kanyādānaphalaṃ tātaḥ prāpnotu cirakāṅkṣitam /
tato 'haṃ tvām upaiṣyāmi niḥcitaṃ praṇayārjitā // SoKs_12,17.23 [= Vet_10]

kanyā-dāna-phalaṃ tātaḥ prāpnotu cira-kāṅkṣitam / tato 'haṃ tvām upaiṣyāmi niḥ-citaṃ praṇaya-arjitā //

śrutvaitat so 'bravīn neṣṭā hy anyapūrvā mama priyā /
parabhukte hi kamale kim aler jāyate ratiḥ // SoKs_12,17.24 [= Vet_10]

śrutva aitat so 'bravīn na iṣṭā hy anya-pūrvā mama priyā / para-bhukte hi kamale kim aler jāyate ratiḥ //

ity uktā tena sāvādīt kṛtodvāhaiva tarhy aham /
pūrvaṃ tvām upayāsyāmi tato 'bhyeṣyāmi taṃ patim // SoKs_12,17.25 [= Vet_10]

ity uktā tena sa āvādīt kṛta-udvāha aiva tarhy aham / pūrvaṃ tvām upayāsyāmi tato 'bhyeṣyāmi taṃ patim //

evam uktavatīṃ tasmin nojjhati pratyayaṃ vinā /
vaṇikputre saśapathaṃ satyavācaṃ babandha sā // SoKs_12,17.26 [= Vet_10]

evam uktavatīṃ tasmin na ujjhati pratyayaṃ vinā / vaṇik-putre sa-śapathaṃ satya-vācaṃ babandha sā //

tatas tenojjhatā vignā sā viveśa svamandiram /
prāpte ca lagnadivase niḥvṛttodvāhamaṅgalā // SoKs_12,17.27 [= Vet_10]

tatas tena ujjhatā vignā sā viveśa sva-mandiram / prāpte ca lagna-divase niḥ-vṛtta-udvāha-maṅgalā //

gatvā patigṛhaṃ nītvā sotsavena ca taddinam /
sā patyā samam adhyāsta śayanīyagṛhaṃ niśi // SoKs_12,17.28 [= Vet_10]

gatvā pati-gṛhaṃ nītvā sotsavena ca tad-dinam / sā patyā samam adhyāsta śayanīya-gṛhaṃ niśi //

tatra śayyāniṣaṇṇāpi na tasya pratyapadyata /
patyuḥ samudradattasya pariṣvaṅgam asaṃmukhī // SoKs_12,17.29 [= Vet_10]

tatra śayyā-niṣaṇṇa āpi na tasya pratyapadyata / patyuḥ samudradattasya pariṣvaṅgam asaṃmukhī //

tenānunīyamānāpi yad udaśrur babhūva sā /
tat sa nābhimato 'smy asyā nūnam ity akarod dhṛdi // SoKs_12,17.30 [= Vet_10]

tena anunīyamāna āpi yad udaśrur babhūva sā / tat sa na abhimato 'smy asyā nūnam ity akarod dhṛdi //

jagāda cānabhimato yady ahaṃ tava sundari /
tan me nārthas tvayā gaccha yaḥ priyas tava taṃ prati // SoKs_12,17.31 [= Vet_10]

jagāda ca anabhimato yady ahaṃ tava sundari / tan me na arthas tvayā gaccha yaḥ priyas tava taṃ prati //

tac chrutvā sā natamukhī śanair evam uvāca tam /
tvaṃ me prāṇādhikaḥ preyān vijñaptiṃ kiṃ tu me śṛṇu // SoKs_12,17.32 [= Vet_10]

tac chrutvā sā nata-mukhī śanair evam uvāca tam / tvaṃ me prāṇa-adhikaḥ preyān vijñaptiṃ kiṃ tu me śṛṇu //

anutiṣṭha saharṣaṃ ca prayaccha ca mamābhayam /
kuruṣva śapathaṃ yāvad āryaputra vadāmi te // SoKs_12,17.33 [= Vet_10]

anutiṣṭha saharṣaṃ ca prayaccha ca mama abhayam / kuruṣva śapathaṃ yāvad ārya-putra vadāmi te //

evam uktavatī kṛcchrāt tathā tena kṛte punaḥ /
salajjaṃ saviṣādaṃ ca sabhayaṃ ca jagāda sā // SoKs_12,17.34 [= Vet_10]

evam uktavatī kṛcchrāt tathā tena kṛte punaḥ / sa-lajjaṃ sa-viṣādaṃ ca sabhayaṃ ca jagāda sā //

ekākinīṃ gṛhodyāne dṛṣṭvā mām ekadā yuvā /
aruṇad dharmadattākhyaḥ sakhā bhrātuḥ smarāturaḥ // SoKs_12,17.35 [= Vet_10]

ekākinīṃ gṛha-udyāne dṛṣṭvā mām ekadā yuvā / aruṇad dharmadatta-ākhyaḥ sakhā bhrātuḥ smara-āturaḥ //

rakṣantyā saparīvādaṃ kanyādānaphalaṃ pituḥ /
mayā haṭhapravṛttasya tasya vāksaṃyamaḥ kṛtaḥ // SoKs_12,17.36 [= Vet_10]

rakṣantyā sa-parīvādaṃ kanyā-dāna-phalaṃ pituḥ / mayā haṭha-pravṛttasya tasya vāk-saṃyamaḥ kṛtaḥ //

pūrvaṃ kṛtavivāhā tvām upaiṣyāmi tataḥ priyam /
tan me satyavacaḥ pālyam anumanyasva tat prabho // SoKs_12,17.37 [= Vet_10]

pūrvaṃ kṛta-vivāhā tvām upaiṣyāmi tataḥ priyam / tan me satya-vacaḥ pālyam anumanyasva tat prabho //

yāvat tan nikaṭaṃ gatvā kṣaṇenopaimi te 'ntikam /
na hi śaknomy atikrāntuṃ satyam ābālya sevitam // SoKs_12,17.38 [= Vet_10]

yāvat tan nikaṭaṃ gatvā kṣaṇena upaimi te 'ntikam / na hi śaknomy atikrāntuṃ satyam ā-bālya sevitam //

iti tasyā vacaḥvajrapātena sahasā hataḥ /
samudradattaḥ satyena baddhaḥ kṣaṇam acintayat // SoKs_12,17.39 [= Vet_10]

iti tasyā vacaḥ-vajra-pātena sahasā hataḥ / samudradattaḥ satyena baddhaḥ kṣaṇam acintayat //

aho dhig anyarakteyaṃ gantavyaṃ dhruvam etayā /
tatsatyaṃ hanmi kiṃ yātu ko 'syāḥ pariṇayagrahaḥ // SoKs_12,17.40 [= Vet_10]

aho dhig anya-rakta īyaṃ gantavyaṃ dhruvam etayā / tat-satyaṃ hanmi kiṃ yātu ko 'syāḥ pariṇaya-grahaḥ //

ity ālocyānumene tāṃ yatheṣṭagamanāya saḥ /
sāpy utthāya tatas tasmān niryayau pativeśmanaḥ // SoKs_12,17.41 [= Vet_10]

ity ālocya anumene tāṃ yathā-iṣṭa-gamanāya saḥ / sa āpy utthāya tatas tasmān niryayau pati-veśmanaḥ //

tāvad atrodayādrīndraharmyāgraṃ himadīdhitiḥ /
āruroha karākrāntahasatpūrvadigaṅganaḥ // SoKs_12,17.42 [= Vet_10]

tāvad atra udaya-adri-indra-harmya-agraṃ hima-dīdhitiḥ / āruroha kara-ākrānta-hasat-pūrva-dig-aṅganaḥ //

tatas tamaḥsv apy āśliṣya sthiteṣv adridarī priyāḥ /
sevamāneṣu bhṛṅgeṣv apy aparaṃ kumudākaram // SoKs_12,17.43 [= Vet_10]

tatas tamaḥsv apy āśliṣya sthiteṣv adridarī priyāḥ / sevamāneṣu bhṛṅgeṣv apy aparaṃ kumuda-ākaram //

yāntī madanasenā sā mārge dṛṣṭvaikakā niśi /
caureṇādhāvya kenāpi rurudhe vasanāñcale // SoKs_12,17.44 [= Vet_10]

yāntī madanasenā sā mārge dṛṣṭva aikakā niśi / caureṇā adhāvya kena api rurudhe vasana-añcale //

kā tvaṃ brūhi kva yāsīti tenoktā bibhyatī ca sā /
uvāca kiṃ tavānena muñca kāryam ihāsti me // SoKs_12,17.45 [= Vet_10]

kā tvaṃ brūhi kva yāsi iti tena uktā bibhyatī ca sā / uvāca kiṃ tava anena muñca kāryam iha asti me //

tataś cauro 'bravīn mattaś caurāt tvaṃ mucyase katham /
tac chrutvā sāvadat taṃ ca gṛhāṇābharaṇāni me // SoKs_12,17.46 [= Vet_10]

tataś cauro 'bravīn mattaś caurāt tvaṃ mucyase katham / tac chrutvā sa āvadat taṃ ca gṛhāṇā abharaṇāni me //

atha cauro 'bhyadhān mugdhe kim ebhir upalair mama /
candrakāntānanāṃ tārkṣyaratnāsitaśiraḥruhām // SoKs_12,17.47 [= Vet_10]

atha cauro 'bhyadhān mugdhe kim ebhir upalair mama / candra-kānta-ānanāṃ tārkṣya-ratna-asita-śiraḥ-ruhām //

vajramadhyāṃ suvarṇāṅgīṃ padmarāgāṅghrihāriṇīm /
jagadābharaṇaṃ naiva mokṣyāmi bhavatīm aham // SoKs_12,17.48 [= Vet_10]

vajra-madhyāṃ su-varṇa-aṅgīṃ padma-rāga-aṅghri-hāriṇīm / jagad-ābharaṇaṃ na eva mokṣyāmi bhavatīm aham //

ity uktā tena caureṇa vivaśā sā vaṇiksutā /
ākhyāya nijavṛttāntam evaṃ prārthayate sma tam // SoKs_12,17.49 [= Vet_10]

ity uktā tena caureṇa vivaśā sā vaṇik-sutā / ākhyāya nija-vṛttāntam evaṃ prārthayate sma tam //

kṣamasva me kṣaṇaṃ yāvat kṛtvā satyānupālanam /
ihasthasyaiva te pārśvam āgamiṣyāmi satvaram // SoKs_12,17.50 [= Vet_10]

kṣamasva me kṣaṇaṃ yāvat kṛtvā satya-anupālanam / iha-sthasya eva te pārśvam āgamiṣyāmi satvaram //

nāham ullaṅghayiṣyāmi bhadra satyām imāṃ giram /
śrutvaitat satyasaṃdhāṃ tāṃ matvā cauro mumoca saḥ // SoKs_12,17.51 [= Vet_10]

na aham ullaṅghayiṣyāmi bhadra satyām imāṃ giram / śrutva aitat satya-saṃdhāṃ tāṃ matvā cauro mumoca saḥ //

tasthau pratīkṣamānaś ca tatraiva sa tadāgamam /
sāpi tasyāntikaṃ dharmadattasya vaṇijo yayau // SoKs_12,17.52 [= Vet_10]

tasthau pratīkṣamānaś ca tatra eva sa tad-āgamam / sa āpi tasya antikaṃ dharmadattasya vaṇijo yayau //

sa cābhīṣṭām api prāptāṃ tathā tāṃ vijane sthitām /
dṛṣṭvā pṛṣṭvā yathāvṛttaṃ vicintya kṣaṇam abravīt // SoKs_12,17.53 [= Vet_10]

sa ca abhīṣṭām api prāptāṃ tathā tāṃ vijane sthitām / dṛṣṭvā pṛṣṭvā yathā-vṛttaṃ vicintya kṣaṇam abravīt //

satyena tava tuṣṭo 'smi kiṃ tvayā me parastriyā /
yāvat tvāṃ nekṣate kaścit tāvad gaccha yathāgatam // SoKs_12,17.54 [= Vet_10]

satyena tava tuṣṭo 'smi kiṃ tvayā me parastriyā / yāvat tvāṃ nā ikṣate kaś-cit tāvad gaccha yathā-āgatam //

iti tena parityaktā sā tathety āyayau tataḥ /
caurasya nikaṭaṃ tasya pratipālayataḥ pathi // SoKs_12,17.55 [= Vet_10]

iti tena parityaktā sā tatha īty āyayau tataḥ / caurasya nikaṭaṃ tasya pratipālayataḥ pathi //

brūhi kas te 'tra vṛttānto gatāyā iti pṛcchate /
tasmai sā tena vaṇijā yathā muktā tathābravīt // SoKs_12,17.56 [= Vet_10]

brūhi kas te 'tra vṛttānto gatāyā iti pṛcchate / tasmai sā tena vaṇijā yathā muktā tatha ābravīt //

tataḥ sa cauro 'vādīt tāṃ yady evaṃ tan mayāpy asi /
vimuktā satyatuṣṭena gṛhaṃ sābharaṇā vraja // SoKs_12,17.57 [= Vet_10]

tataḥ sa cauro 'vādīt tāṃ yady evaṃ tan maya āpy asi / vimuktā satya-tuṣṭena gṛhaṃ sābharaṇā vraja //

evaṃ tenāpi sā tyaktā rakṣitā cānuyāyinā /
aluptaśīlā muditā patyur evāyayau gṛham // SoKs_12,17.58 [= Vet_10]

evaṃ tena api sā tyaktā rakṣitā ca anuyāyinā / a-lupta-śīlā muditā patyur evā ayayau gṛham //

tatra guptaṃ praviṣṭā sā prahṛṣṭopāgatā satī /
dṛṣṭvā pṛṣṭavate tasmai patye sarvam avarṇayat // SoKs_12,17.59 [= Vet_10]

tatra guptaṃ praviṣṭā sā prahṛṣṭa ūpāgatā satī / dṛṣṭvā pṛṣṭavate tasmai patye sarvam avarṇayat //

so 'py aluptamukhachāyāṃ tām asaṃbhogalakṣaṇām /
saṃbhāvyābhagnacāritrāṃ satyalābharatāṃ satīm // SoKs_12,17.60 [= Vet_10]

so 'py a-lupta-mukha-chāyāṃ tām asaṃbhoga-lakṣaṇām / saṃbhāvya abhagna-cāritrāṃ satya-lābha-ratāṃ satīm //

adṛṣṭamanasaṃ bhāryām abhinandya kulocitam /
tasthau samudradatto 'tha tayā saha yathāsukham // SoKs_12,17.61 [= Vet_10]

a-dṛṣṭa-manasaṃ bhāryām abhinandya kula-ucitam / tasthau samudradatto 'tha tayā saha yathā-sukham //

iti tatra kathām uktvā pitṛvanabhūmau tadā sa vetālaḥ /
vadati sma taṃ trivikramasenaṃ vasudhādhipaṃ bhūyaḥ // SoKs_12,17.62 [= Vet_10]

iti tatra kathām uktvā pitṛ-vana-bhūmau tadā sa vetālaḥ / vadati sma taṃ trivikramasenaṃ vasu-dhā-adhipaṃ bhūyaḥ //

tad brūhi cauravaṇijām eṣāṃ madhyān narendra kas tyāgī /
jānan yadi na vadiṣyasi vidaliṣyati te śiraḥ śatadhā // SoKs_12,17.63 [= Vet_10]

tad brūhi caura-vaṇijām eṣāṃ madhyān nara-indra kas tyāgī / jānan yadi na vadiṣyasi vidaliṣyati te śiraḥ śatadhā //

tac chrutvā sa mahīpatir ujjhitamaunas tam āha vetālam /
eṣāṃ cauras tyāgī na punar vaṇijāv ubhāv api tau // SoKs_12,17.64 [= Vet_10]

tac chrutvā sa mahī-patir ujjhita-maunas tam āha vetālam / eṣāṃ cauras tyāgī na punar vaṇijāv ubhāv api tau //

yo hi patis tām ajahād atyājyāṃ tādṛśīṃ vivāhy api /
kulajaḥ so 'nyāsaktāṃ bhāryāṃ jānan kathaṃ vahatu // SoKs_12,17.65 [= Vet_10]

yo hi patis tām ajahād atyājyāṃ tādṛśīṃ vivāhy api / kulajaḥ so 'nya-āsaktāṃ bhāryāṃ jānan kathaṃ vahatu //

yo 'py aparaḥ sa bhayāt tām atyākṣīt kālajīrṇasaṃvegaḥ /
viditārtho bhartāsyāḥ prātar brūyān nṛpāyeti // SoKs_12,17.66 [= Vet_10]

yo 'py aparaḥ sa bhayāt tām atyākṣīt kāla-jīrṇa-saṃvegaḥ / vidita-artho bharta āsyāḥ prātar brūyān nṛ-pāya iti //

cauras tu guptacārī nirapekṣaḥ pāpakarmakṛt prāptam /
strīratnaṃ yad amuñcat sābharaṇaṃ tena sa tyāgī // SoKs_12,17.67 [= Vet_10]

cauras tu gupta-cārī nirapekṣaḥ pāpa-karma-kṛt prāptam / strī-ratnaṃ yad amuñcat sābharaṇaṃ tena sa tyāgī //

etac chrutvaivāṃsatas tasya rājño vetālo 'gāt pūrvavat svaṃ padaṃ saḥ /
rājā bhūyo 'py atra saṃprāptum etat prāyād evā-khanḍitoddāmadhairyaḥ // SoKs_12,17.68 [= Vet_10]

etac chrutva aiva aṃsatas tasya rājño vetālo 'gāt pūrvavat svaṃ padaṃ saḥ / rājā bhūyo 'py atra saṃprāptum etat prāyād eva a-khanḍita-uddāma-dhairyaḥ //

tato gatvā punaḥ prāpya śiṃśapāto 'grahīn nṛpaḥ /
sa trivikramaseno 'ṃse vetālaṃ taṃ cacāla ca // SoKs_12,18.1 [= Vet_11]

tato gatvā punaḥ prāpya śiṃśapāto 'grahīn nṛ-paḥ / sa trivikramaseno 'ṃse vetālaṃ taṃ cacāla ca //

āyāntaṃ ca tam aṃsastho vetālaḥ so 'bravīn nṛpam /
rājan vicitrām ekāṃ te varṇayāmi kathāṃ śṛṇu // SoKs_12,18.2 [= Vet_11]

āyāntaṃ ca tam aṃsa-stho vetālaḥ so 'bravīn nṛ-pam / rājan vicitrām ekāṃ te varṇayāmi kathāṃ śṛṇu //

ujjayinyām abhūt pūrvaṃ nāmnā dharmadhvajo nṛpaḥ /
tisras tasyābhavan bhāryā rājaputryo 'tivallabhāḥ // SoKs_12,18.3 [= Vet_11]

ujjayinyām abhūt pūrvaṃ nāmnā dharmadhvajo nṛ-paḥ / tisras tasyā abhavan bhāryā rāja-putryo 'tivallabhāḥ //

ekā tāsv indulekheti tārāvaly aparā tathā /
nāmnā mṛgāṅkavaty anyā niḥsāmānyavapuḥguṇāḥ // SoKs_12,18.4 [= Vet_11]

ekā tāsv indulekha īti tārāvaly aparā tathā / nāmnā mṛgāṅkavaty anyā niḥ-sāmānya-vapuḥ-guṇāḥ //

tābhiḥ sa viharan rājā rājñībhis tisṛbhiḥ saha /
āsāṃcakre kṛtī tatra jitāśeṣaripuḥ sukham // SoKs_12,18.5 [= Vet_11]

tābhiḥ sa viharan rājā rājñībhis tisṛbhiḥ saha / āsāṃcakre kṛtī tatra jita-aśeṣa-ripuḥ sukham //

ekadā tatra saṃprāpte vasantasamayotsave /
priyābhiḥ sahitas tābhir udyānaṃ krīḍituṃ yayau // SoKs_12,18.6 [= Vet_11]

ekadā tatra saṃprāpte vasanta-samaya-utsave / priyābhiḥ sahitas tābhir udyānaṃ krīḍituṃ yayau //

tatrālimālāmaurvīkāḥ paśyan puṣpānatā latāḥ /
cāpayaṣṭīr anaṅgasya madhunā sajjitā iva // SoKs_12,18.7 [= Vet_11]

tatra ali-mālā-maurvīkāḥ paśyan puṣpa-ānatā latāḥ / cāpa-yaṣṭīr anaṅgasya madhunā sajjitā iva //

śṛṇvaṃś ca taddrumāgrasthakokilodīritāṃ giram /
sambhogaikarasasyājñām iva mānasajanmanaḥ // SoKs_12,18.8 [= Vet_11]

śṛṇvaṃś ca tad-druma-agra-stha-kokila-udīritāṃ giram / sam-bhoga-eka-rasasyā ajñām iva mānasa-janmanaḥ //

siṣeve 'ntaḥpuraiḥ sākaṃ sa rājā vāsavopamaḥ /
pānaṃ madasya kaṃdarpajīvitasyāpi jīvitam // SoKs_12,18.9 [= Vet_11]

siṣeve 'ntaḥ-puraiḥ sākaṃ sa rājā vāsava-upamaḥ / pānaṃ madasya kaṃdarpa-jīvitasya api jīvitam //

tanniḥśvāsasugandhīni tadbimbauṣṭharucīni ca /
priyāpītāvaśeṣāṇi piban reme madhūni saḥ // SoKs_12,18.10 [= Vet_11]

tan-niḥ-śvāsa-su-gandhīni tad-bimba-oṣṭha-rucīni ca / priyā-pīta-avaśeṣāṇi piban reme madhūni saḥ //

tatra tasyendulekhāyā rājñaḥ kelikacagrahāt /
tasyāḥ papāta karṇāgrād utsaṅge tvaṅgad utpalam // SoKs_12,18.11 [= Vet_11]

tatra tasya indulekhāyā rājñaḥ keli-kaca-grahāt / tasyāḥ papāta karṇa-agrād utsaṅge tvaṅgad utpalam //

tenorupṛṣṭhe sahasā kṣate jāte 'bhighātaje /
abhijātā mahādevī hā hety uktvā mumūrccha sā // SoKs_12,18.12 [= Vet_11]

tenā uru-pṛṣṭhe sahasā kṣate jāte 'bhighāta-je / abhijātā mahā-devī hā ha īty uktvā mumūrccha sā //

tad dṛṣṭvā vihvalenārtyā rājñā parijanena ca /
samāśvāsyata rājñī sā śanaiḥ śītāmbumārutaiḥ // SoKs_12,18.13 [= Vet_11]

tad dṛṣṭvā vihvalenā artyā rājñā parijanena ca / samāśvāsyata rājñī sā śanaiḥ śīta-ambu-mārutaiḥ //

tato nītvā sa rājā tāṃ rājadhānīṃ bhiṣakkṛtaiḥ /
priyām upācarad divyair āmuktavraṇapaṭṭikām // SoKs_12,18.14 [= Vet_11]

tato nītvā sa rājā tāṃ rāja-dhānīṃ bhiṣak-kṛtaiḥ / priyām upācarad divyair āmukta-vraṇa-paṭṭikām //

rātrau ca susthitāṃ dṛṣṭvā tāṃ sa rājā dvitīyayā /
tārāvalyā sahārohac candraprāsādam īśvaraḥ // SoKs_12,18.15 [= Vet_11]

rātrau ca susthitāṃ dṛṣṭvā tāṃ sa rājā dvitīyayā / tārāvalyā sahā arohac candra-prāsādam īśvaraḥ //

tatra tasyāṅkasuptāyā rājñas tasyā himatviṣaḥ /
karā jālapathaiḥ petur aṅge calitavāsasi // SoKs_12,18.16 [= Vet_11]

tatra tasya aṅka-suptāyā rājñas tasyā hima-tviṣaḥ / karā jāla-pathaiḥ petur aṅge calita-vāsasi //

tataḥ kṣaṇāt prabuddhā sā hā dagdhāsmīti vādinī /
śayanāt sahasottasthau tadaṅgaparimarśinī // SoKs_12,18.17 [= Vet_11]

tataḥ kṣaṇāt prabuddhā sā hā dagdhā-asmi iti vādinī / śayanāt sahasa ūttasthau tad-aṅga-parimarśinī //

kim etad iti saṃbhrāntaḥ prabuddho 'tha dadarśa saḥ /
utthāya rājā visphoṭān aṅge tasyā vinirgatān // SoKs_12,18.18 [= Vet_11]

kim etad iti saṃbhrāntaḥ prabuddho 'tha dadarśa saḥ / utthāya rājā visphoṭān aṅge tasyā vinirgatān //

pṛcchantaṃ sā ca taṃ prāha rājñī tārāvalī tadā /
nagnāṅge patitair indoḥ karair etat kṛtaṃ mama // SoKs_12,18.19 [= Vet_11]

pṛcchantaṃ sā ca taṃ prāha rājñī tārāvalī tadā / nagna-aṅge patitair indoḥ karair etat kṛtaṃ mama //

ity uktavatyāḥ krandantyāḥ sārtir āhvayati sma saḥ /
tasyāḥ parijanaṃ rājā vihvalākuladhāvitam // SoKs_12,18.20 [= Vet_11]

ity uktavatyāḥ krandantyāḥ sa-ārtir āhvayati sma saḥ / tasyāḥ parijanaṃ rājā vihvala-ākula-dhāvitam //

tenāsyāḥ kārayāmāsa sajalair nalinīdalaiḥ /
śayyām adāpayac cāṅge śrīkhaṇḍārdravilepanam // SoKs_12,18.21 [= Vet_11]

tena asyāḥ kārayāmāsa sa-jalair nalinī-dalaiḥ / śayyām adāpayac ca aṅge śrī-khaṇḍa-ārdra-vilepanam //

tāvad buddhvā tṛtīyāsya sā mṛgāṅkavatī priyā /
tatpārśvam āgantumanā niryayau nijamandirāt // SoKs_12,18.22 [= Vet_11]

tāvad buddhvā tṛtīya āsya sā mṛgāṅkavatī priyā / tat-pārśvam āgantu-manā niryayau nija-mandirāt //

nirgatā sāśṛṇot kvāpi gṛhe dhānyāvaghātajam /
niḥśabdāyāṃ niśi vyaktaṃ vidūre musaladhvanim // SoKs_12,18.23 [= Vet_11]

nirgatā sā āśṛṇot kva api gṛhe dhānya-avaghātajam / niḥ-śabdāyāṃ niśi vyaktaṃ vidūre musala-dhvanim //

śrutvaiva hā mṛtāsmīti bruvāṇā dhunvatī karau /
upāviśad vyathākrāntā mārge sā mṛgalocanā // SoKs_12,18.24 [= Vet_11]

śrutva aiva hā mṛtā-asmi iti bruvāṇā dhunvatī karau / upāviśad vyathā-ākrāntā mārge sā mṛga-locanā //

tataḥ pratinivṛtyaiva nītvā parijanena sā /
svam evāntaḥpuraṃ bālā rudatī śayane 'patat // SoKs_12,18.25 [= Vet_11]

tataḥ pratinivṛtya eva nītvā parijanena sā / svam eva antaḥ-puraṃ bālā rudatī śayane 'patat //

dadarśa tatra tasyāś ca cinvan sāśruḥ paricchadaḥ /
ālīnabhramarau padmāv iva hastau kiṇāṅkitau // SoKs_12,18.26 [= Vet_11]

dadarśa tatra tasyāś ca cinvan sa-aśruḥ paricchadaḥ / ālīna-bhramarau padmāv iva hastau kiṇa-aṅkitau //

gatvā ca so 'bravīd rājñe rājāpy āgatya vihvalaḥ /
kim etad iti papraccha so 'tha dharmadhvajaḥ priyām // SoKs_12,18.27 [= Vet_11]

gatvā ca so 'bravīd rājñe rāja āpy āgatya vihvalaḥ / kim etad iti papraccha so 'tha dharmadhvajaḥ priyām //

sāpi pradarśya hastau tam ity uvāca rujānvitā /
śrute musalaśabde me jatāv etau kiṇāṅkitau // SoKs_12,18.28 [= Vet_11]

sa āpi pradarśya hastau tam ity uvāca rujā-anvitā / śrute musala-śabde me jatāv etau kiṇa-aṅkitau //

tataḥ sa dāhaśamanaṃ dāpayāmāsa hastayoḥ /
tasyāś candanalepādi rājādbhutaviṣādavān // SoKs_12,18.29 [= Vet_11]

tataḥ sa dāha-śamanaṃ dāpayāmāsa hastayoḥ / tasyāś candana-lepa-ādi rāja ādbhuta-viṣādavān //

ekasyā utpalenāpi patatā kṣatam āhitam /
dvitīyasyāḥ punar dagdham aṅgaṃ śaśikarair api // SoKs_12,18.30 [= Vet_11]

ekasyā utpalena api patatā kṣatam āhitam / dvitīyasyāḥ punar dagdham aṅgaṃ śaśi-karair api //

ekasyās tu tṛtīyasyāḥ śrutenāpi vinirgatāḥ /
kaṣṭaṃ musalaśabdena hastayor īdṛśāḥ kiṇāḥ // SoKs_12,18.31 [= Vet_11]

ekasyās tu tṛtīyasyāḥ śrutena api vinirgatāḥ / kaṣṭaṃ musala-śabdena hastayor īdṛśāḥ kiṇāḥ //

aho yugapad etāsāṃ preyasīnāṃ mamādhunā /
guṇo 'py atyabhijātatvaṃ jāto doṣāya daivataḥ // SoKs_12,18.32 [= Vet_11]

aho yugapad etāsāṃ preyasīnāṃ mama adhunā / guṇo 'py atyabhijātatvaṃ jāto doṣāya daivataḥ //

iti cintayatas tasya bhramato 'ntaḥpureṣu ca /
triyāmā śatayāmeva kṛcchrāt sā nṛpater yayau // SoKs_12,18.33 [= Vet_11]

iti cintayatas tasya bhramato 'ntaḥ-pureṣu ca / tri-yāmā śata-yāma iva kṛcchrāt sā nṛ-pater yayau //

prātaś ca sa bhiṣakśalyahartṛbhiḥ saha saṃvyadhāt /
tathā yathābhūd acirāt svasthāntaḥpuranirvṛttaḥ // SoKs_12,18.34 [= Vet_11]

prātaś ca sa bhiṣak-śalya-hartṛbhiḥ saha saṃvyadhāt / tathā yatha ābhūd acirāt sva-stha-antaḥ-pura-nirvṛttaḥ //

evam etāṃ kathām uktvā vetālo 'tyadbhutāṃ tadā /
sa trivikramasenaṃ taṃ papracchāṃsasthito nṛpam // SoKs_12,18.35 [= Vet_11]

evam etāṃ kathām uktvā vetālo 'tyadbhutāṃ tadā / sa trivikramasenaṃ taṃ papraccha aṃsa-sthito nṛ-pam //

abhijātataraitāsu rājan rājñīṣu kā vada /
pūrvoktaḥ so 'stu śāpas te jānan yadi na jalpasi // SoKs_12,18.36 [= Vet_11]

abhijātatara aitāsu rājan rājñīṣu kā vada / pūrva-uktaḥ so 'stu śāpas te jānan yadi na jalpasi //

tac chrutvā so 'bravīd rājā sukumāratarātra sā /
aspṛṣṭe musale yasyāḥ śabdenaivodgatāḥ kiṇāḥ // SoKs_12,18.37 [= Vet_11]

tac chrutvā so 'bravīd rājā su-kumāratara ātra sā / aspṛṣṭe musale yasyāḥ śabdena eva udgatāḥ kiṇāḥ //

utpalendukaraiḥ sparśe vṛtte tv itarayor dvayoḥ /
saṃjātā vraṇavisphoṭās tena tasyā na te same // SoKs_12,18.38 [= Vet_11]

utpala-indu-karaiḥ sparśe vṛtte tv itarayor dvayoḥ / saṃjātā vraṇa-visphoṭās tena tasyā na te same //

iti tasyoktavato 'ṃsād rājño bhūyo jagāma sa svapadam /
vetālaḥ sa ca rājā tathaiva taṃ sudṛḍhaniścayo 'nuyayau // SoKs_12,18.39 [= Vet_11]

iti tasya uktavato 'ṃsād rājño bhūyo jagāma sa sva-padam / vetālaḥ sa ca rājā tatha aiva taṃ su-dṛḍha-niścayo 'nuyayau //

sa trivikramaseno 'tha punas taṃ śiṃśapātarum /
gatvā prāpya ca vetālaṃ rājā skandhe cakāra tam // SoKs_12,19.1 [= Vet_12]

sa trivikramaseno 'tha punas taṃ śiṃśapā-tarum / gatvā prāpya ca vetālaṃ rājā skandhe cakāra tam //

pratasthe ca tam ādāya tūṣṇīm eva sa pūrvavat /
tato bhūyas tam āha sma vetālaḥ so 'ṃsapṛṣṭhataḥ // SoKs_12,19.2 [= Vet_12]

pratasthe ca tam ādāya tūṣṇīm eva sa pūrvavat / tato bhūyas tam āha sma vetālaḥ so 'ṃsa-pṛṣṭhataḥ //

rājann evam anudvignaḥ paryāptam asi me priyaḥ /
tad etāṃ śṛṇv akhedāya hṛdyām ākhyāmi te kathām // SoKs_12,19.3 [= Vet_12]

rājann evam anudvignaḥ paryāptam asi me priyaḥ / tad etāṃ śṛṇv akhedāya hṛdyām ākhyāmi te kathām //

aṅgadeśe yaśaḥketur iti rājābhavat purā /
kṣmām āśrito 'ṅgaguptyartham adagdho 'nya iva smaraḥ // SoKs_12,19.4 [= Vet_12]

aṅga-deśe yaśaḥketur iti rāja ābhavat purā / kṣmām āśrito 'ṅga-gupty-artham a-dagdho 'nya iva smaraḥ //

bāhuvīryajitāśeṣavairivargasya tasya ca /
dīrghadarśīty abhūn mantrī śakrasyeva bṛhaspatiḥ // SoKs_12,19.5 [= Vet_12]

bāhu-vīrya-jita-aśeṣa-vairi-vargasya tasya ca / dīrghadarśi īty abhūn mantrī śakrasya iva bṛhaspatiḥ //

tasmin mantriṇi vinyasya rājyaṃ sa hatakaṇṭakam /
śanaiḥ sukhaikasakto 'bhūd vayaḥrūpamadān nṛpaḥ // SoKs_12,19.6 [= Vet_12]

tasmin mantriṇi vinyasya rājyaṃ sa hata-kaṇṭakam / śanaiḥ sukha-eka-sakto 'bhūd vayaḥ-rūpa-madān nṛ-paḥ //

tasthāv antaḥpure śaśvan nāsthāne pramadāspade /
śuśrāva raktimad gītaṃ vacanaṃ na hitaiṣiṇām // SoKs_12,19.7 [= Vet_12]

tasthāv antaḥ-pure śaśvan nā asthāne pramadā-āspade / śuśrāva raktimad gītaṃ vacanaṃ na hita-eṣiṇām //

rajyati sma ca niḥcinto jālavātāyaneṣu saḥ /
na punā rājakāryeṣu bahuchidreṣu jātv api // SoKs_12,19.8 [= Vet_12]

rajyati sma ca niḥ-cinto jāla-vāta-ayaneṣu saḥ / na punā rāja-kāryeṣu bahu-chidreṣu jātv api //

dīrghadarśī tu tad rājyacintābhāraṃ samudvahan /
atiṣṭhat sa mahāmantrī divāniśam atandritaḥ // SoKs_12,19.9 [= Vet_12]

dīrghadarśī tu tad rājya-cintā-bhāraṃ samudvahan / atiṣṭhat sa mahā-mantrī divā-niśam atandritaḥ //

nāmamātre kṛtadhṛtiṃ prakṣipya vyasane nṛpam /
mantrī rājñaḥ śriyaṃ bhuṇkte dīrghadarśīha sāmpratam // SoKs_12,19.10 [= Vet_12]

nāma-mātre kṛta-dhṛtiṃ prakṣipya vyasane nṛ-pam / mantrī rājñaḥ śriyaṃ bhuṇkte dīrghadarśi īha sāmpratam //

ity utpanne mahaty atra janavāde 'tha gehinīm /
svairaṃ medhāvinīṃ nāma dīrghadarśī jagāda saḥ // SoKs_12,19.11 [= Vet_12]

ity utpanne mahaty atra jana-vāde 'tha gehinīm / svairaṃ medhāvinīṃ nāma dīrghadarśī jagāda saḥ //

priye rājñi sukhāsakte tadbhāraṃ vahato 'pi me /
rājyaṃ bhakṣitam etenety utpannam ayaśo jane // SoKs_12,19.12 [= Vet_12]

priye rājñi sukha-āsakte tad-bhāraṃ vahato 'pi me / rājyaṃ bhakṣitam etena ity utpannam a-yaśo jane //

lokavādaś ca mithyāpi mahatām iha doṣakṛt /
tatyāja kiṃ na rāmo 'pi janavādena jānakīm // SoKs_12,19.13 [= Vet_12]

loka-vādaś ca mithya āpi mahatām iha doṣa-kṛt / tatyāja kiṃ na rāmo 'pi jana-vādena jānakīm //

tad atra kiṃ mayā kāryam ity ukte tena mantriṇā /
bhāryā medhāvinī dhīrā sānvarthā tam abhāṣata // SoKs_12,19.14 [= Vet_12]

tad atra kiṃ mayā kāryam ity ukte tena mantriṇā / bhāryā medhāvinī dhīrā sa ānvarthā tam abhāṣata //

tīrthayātrāpadeśena yuktyāpṛcchya mahīpatim /
kamcit kālaṃ videśaṃ te gantuṃ yuktaṃ mahāmate // SoKs_12,19.15 [= Vet_12]

tīrtha-yātrā-apadeśena yuktyā āpṛcchya mahī-patim / kam-cit kālaṃ videśaṃ te gantuṃ yuktaṃ mahā-mate //

evaṃ te niḥspṛhasyaiṣa janavādo nivartsyati /
tvayy asthite tato rājyam udvakṣyati nṛpaḥ svayam // SoKs_12,19.16 [= Vet_12]

evaṃ te niḥ-spṛhasya eṣa jana-vādo nivartsyati / tvayy a-sthite tato rājyam udvakṣyati nṛ-paḥ svayam //

tataś cāsya śanair etad vyasanaṃ hānimeṣyati /
āgatasyātra niḥgarhā bhavitrī mantritā ca te // SoKs_12,19.17 [= Vet_12]

tataś ca asya śanair etad vyasanaṃ hānimeṣyati / āgatasya atra niḥ-garhā bhavitrī mantritā ca te //

ity ukto bhāryayā gatvā dīrghadarśī tatheti saḥ /
kathāprasaṅge taṃ bhūpaṃ yaśaḥketuṃ vyajijñapat // SoKs_12,19.18 [= Vet_12]

ity ukto bhāryayā gatvā dīrghadarśī tatha īti saḥ / kathā-prasaṅge taṃ bhū-paṃ yaśaḥketuṃ vyajijñapat //

anujānīhi māṃ rājan divasān kāncid apy aham /
vrajāmi tīrthayātrāyai dharmo hi prepsitaḥ sa me // SoKs_12,19.19 [= Vet_12]

anujānīhi māṃ rājan divasān kān-cid apy aham / vrajāmi tīrtha-yātrāyai dharmo hi prepsitaḥ sa me //

tac chrutvā so 'bravīd rājā maivaṃ tīrthair vinā paraḥ /
dānādiḥ kiṃ na dharmo 'sti svargyas te svagṛheṣv api // SoKs_12,19.20 [= Vet_12]

tac chrutvā so 'bravīd rājā ma aivaṃ tīrthair vinā paraḥ / dāna-ādiḥ kiṃ na dharmo 'sti svargyas te sva-gṛheṣv api //

athāvocat sa mantrī tam arthaśuddhyādi mṛgyate /
dānādau nityaśuddhāni tīrthāni nṛpate punaḥ // SoKs_12,19.21 [= Vet_12]

atha avocat sa mantrī tam artha-śuddhy-ādi mṛgyate / dāna-ādau nitya-śuddhāni tīrthāni nṛ-pate punaḥ //

yāvac ca yauvanaṃ rājaṃs tāvad gamyāni dhīmatā /
aviśvāsye śarīre hi saṃgamas taiḥ kuto 'nyadā // SoKs_12,19.22 [= Vet_12]

yāvac ca yauvanaṃ rājaṃs tāvad gamyāni dhīmatā / a-viśvāsye śarīre hi saṃgamas taiḥ kuto 'nyadā //

iti tasmin vadaty eva rājñi caivaṃ niṣedhati /
praviśyātra pratīhāro rājānaṃ taṃ vyajijñapat // SoKs_12,19.23 [= Vet_12]

iti tasmin vadaty eva rājñi ca evaṃ niṣedhati / praviśya atra pratīhāro rājānaṃ taṃ vyajijñapat //

deva vyomasaraḥmadhyam aṃśumālī vigāhate /
tad uttiṣṭhata saiṣā vaḥ snānavelātivartate // SoKs_12,19.24 [= Vet_12]

deva vyoma-saraḥ-madhyam aṃśu-mālī vigāhate / tad uttiṣṭhata sa aiṣā vaḥ snāna-vela ātivartate //

śrutvaitat sahasā snātum udatiṣṭhan mahīpatiḥ /
yātronmukhaḥ sa mantrī ca taṃ praṇamya gṛhaṃ yayau // SoKs_12,19.25 [= Vet_12]

śrutva aitat sahasā snātum udatiṣṭhan mahī-patiḥ / yātra ūnmukhaḥ sa mantrī ca taṃ praṇamya gṛhaṃ yayau //

tatrāvasthāpya bhāryāṃ tām anuyātrānivāritām /
sa pratasthe tato yuktyā svabhṛtyair apy atarkitaḥ // SoKs_12,19.26 [= Vet_12]

tatra avasthāpya bhāryāṃ tām anuyātrā-nivāritām / sa pratasthe tato yuktyā sva-bhṛtyair apy atarkitaḥ //

ekākī ca bhramaṃs tāṃs tān deśāṃs tīrthāni ca vrajan /
sa prāpa puṇḍraviṣayaṃ dīrghadarśī suniḥcayaḥ // SoKs_12,19.27 [= Vet_12]

ekākī ca bhramaṃs tāṃs tān deśāṃs tīrthāni ca vrajan / sa prāpa puṇḍra-viṣayaṃ dīrghadarśī su-niḥ-cayaḥ //

tatra pattana ekasminn adūre 'bdheḥ praviśya saḥ /
ekaṃ devakulaṃ śaivaṃ tatprāṅgaṇa upāviśat // SoKs_12,19.28 [= Vet_12]

tatra pattana ekasminn a-dūre 'b-dheḥ praviśya saḥ / ekaṃ deva-kulaṃ śaivaṃ tat-prāṅgaṇa upāviśat //

tatrārkakarasaṃtāpaklāntaṃ dūrādhvadhūsaram /
dadarśa nidhidattākhyo vaṇig devārcanāgataḥ // SoKs_12,19.29 [= Vet_12]

tatra arka-kara-saṃtāpa-klāntaṃ dūra-adhva-dhūsaram / dadarśa nidhidatta-ākhyo vaṇig deva-arcana-āgataḥ //

sa taṃ tathāvidhaṃ dṛṣṭvā sopavītaṃ sulakṣaṇam /
saṃbhāvya cottamaṃ vipram ātitheyo 'nayad gṛham // SoKs_12,19.30 [= Vet_12]

sa taṃ tathā-vidhaṃ dṛṣṭvā sa-upavītaṃ su-lakṣaṇam / saṃbhāvya ca uttamaṃ vipram ātitheyo 'nayad gṛham //

tatra cāpūjayat snānabhojanādyais tam uttamaiḥ /
kaḥ kutas tvaṃ kva yāsīti viśrāntaṃ ca sa pṛṣṭavān // SoKs_12,19.31 [= Vet_12]

tatra ca apūjayat snāna-bhojana-ādyais tam uttamaiḥ / kaḥ kutas tvaṃ kva yāsi iti viśrāntaṃ ca sa pṛṣṭavān //

dīrghadarśīti vipro 'ham aṅgadeśād ihāgataḥ /
tīrthayātrārtham ity eva gāmbhīryāt so 'py uvāca tam // SoKs_12,19.32 [= Vet_12]

dīrghadarśi īti vipro 'ham aṅga-deśād ihā agataḥ / tīrtha-yātrā-artham ity eva gāmbhīryāt so 'py uvāca tam //

tataḥ sa nidhidatto 'pi taṃ jagāda mahāvaṇik /
suvarṇadvīpagamanāyodyato 'haṃ vaṇijyayā // SoKs_12,19.33 [= Vet_12]

tataḥ sa nidhidatto 'pi taṃ jagāda mahā-vaṇik / su-varṇa-dvīpa-gamanāya udyato 'haṃ vaṇijyayā //

tat tvaṃ tiṣṭheha madgehe yāvad eṣyāmy ahaṃ tataḥ /
tīrthayātrāpariśrānto viśrānto hy atha yāsyasi // SoKs_12,19.34 [= Vet_12]

tat tvaṃ tiṣṭha iha mad-gehe yāvad eṣyāmy ahaṃ tataḥ / tīrtha-yātrā-pariśrānto viśrānto hy atha yāsyasi //

tac chrutvā so 'bravīd dīrghadarśī tarhi mameha kim /
tvayaiva saha yāsyāmi sārthavāha yathāsukham // SoKs_12,19.35 [= Vet_12]

tac chrutvā so 'bravīd dīrgha-darśī tarhi mama iha kim / tvaya aiva saha yāsyāmi sārtha-vāha yathā-sukham //

evam astv iti tenokte sādhunā so 'tha tadgṛhe /
cirād avāptaśayano niśāṃ mantrī nināya tām // SoKs_12,19.36 [= Vet_12]

evam astv iti tena ukte sādhunā so 'tha tad-gṛhe / cirād avāpta-śayano niśāṃ mantrī nināya tām //

anyedyur atha tenaiva vaṇijā saha vāridhim /
gatvāruroha tadbhāṇḍapūrṇaṃ pravahaṇaṃ ca saḥ // SoKs_12,19.37 [= Vet_12]

anye-dyur atha tena eva vaṇijā saha vāri-dhim / gatvā āruroha tad-bhāṇḍa-pūrṇaṃ pravahaṇaṃ ca saḥ //

tena gacchan pravahaṇenābdhim adbhutabhīṣaṇam /
vilokayan sa saṃprāpa svarṇadvīpaṃ krameṇa tat // SoKs_12,19.38 [= Vet_12]

tena gacchan pravahaṇena ab-dhim adbhuta-bhīṣaṇam / vilokayan sa saṃprāpa svarṇa-dvīpaṃ krameṇa tat //

kva mantrimukhyatā cāsya kva vādhvollaṅghitāmbudhiḥ /
ayaśaḥbhīravaḥ kiṃ na kurvate bata sādhavaḥ // SoKs_12,19.39 [= Vet_12]

kva mantri-mukhyatā ca asya kva va ādhva-ullaṅghita-ambu-dhiḥ / a-yaśaḥ-bhīravaḥ kiṃ na kurvate bata sādhavaḥ //

tatra dvīpe samaṃ tena kamcit kālam uvāsa saḥ /
vaṇijā nidhidattena kurvatā krayavikrayau // SoKs_12,19.40 [= Vet_12]

tatra dvīpe samaṃ tena kam-cit kālam uvāsa saḥ / vaṇijā nidhidattena kurvatā kraya-vikrayau //

āgacchaṃś ca tato 'kasmāt tadyukto vahanasthitaḥ /
kalpavṛkṣaṃ dadarśābdhaūrmeḥ paścāt samutthitam // SoKs_12,19.41 [= Vet_12]

āgacchaṃś ca tato 'kasmāt tad-yukto vahana-sthitaḥ / kalpa-vṛkṣaṃ dadarśa ab-dhaū urmeḥ paścāt samutthitam //

pravālaśākhāsubhagaiḥ skandhair jāmbūnadojjvalaiḥ /
phalair maṇimayaiḥ kāntaiḥ kusumaiś copaśobhitam // SoKs_12,19.42 [= Vet_12]

pravāla-śākhā-su-bhagaiḥ skandhair jāmbūnada-ujjvalaiḥ / phalair maṇi-mayaiḥ kāntaiḥ kusumaiś ca upaśobhitam //

tasya skandhe ca sadratnaparyaṅkotsaṅgavartinīm /
kanyām atyadbhutākārakamanīyām avaikṣata // SoKs_12,19.43 [= Vet_12]

tasya skandhe ca sad-ratna-paryaṅka-utsaṅga-vartinīm / kanyām atyadbhuta-ākāra-kamanīyām avaikṣata //

aho kim etad ity evaṃ yāvad dhyāyati sa kṣaṇam /
tāvat sā vīṇinī kanyā gātum evaṃ pracakrame // SoKs_12,19.44 [= Vet_12]

aho kim etad ity evaṃ yāvad dhyāyati sa kṣaṇam / tāvat sā vīṇinī kanyā gātum evaṃ pracakrame //

yat karmabījam uptaṃ yena purā niḥcitaṃ sa tad bhuṅkte /
pūrvakṛtasya hi śakyo vidhināpi na kartum anyathābhāvaḥ // SoKs_12,19.45 [= Vet_12]

yat karma-bījam uptaṃ yena purā niḥ-citaṃ sa tad bhuṅkte / pūrva-kṛtasya hi śakyo vidhina āpi na kartum anyathā-bhāvaḥ //

ity udgāya kṣaṇāt tasminn ambhaḥdhau divyakanyakā /
sakalpadrumaparyaṅkaśayyātraiva mamajja sā // SoKs_12,19.46 [= Vet_12]

ity udgāya kṣaṇāt tasminn ambhaḥ-dhau divya-kanyakā / sa-kalpa-druma-paryaṅka-śayya ātra eva mamajja sā //

kimapy apūrvam adyedaṃ mayā dṛṣṭam ihādbhutam /
kvābdhiḥ kva dṛṣṭanaṣṭo 'tra gāyaddivyāṅganas taruḥ // SoKs_12,19.47 [= Vet_12]

kim-apy a-pūrvam adya idaṃ mayā dṛṣṭam iha adbhutam / kva ab-dhiḥ kva dṛṣṭa-naṣṭo 'tra gāyad-divya-aṅganas taruḥ //

yadi vā vandya eṣo 'bdhir ākaraḥ śaśvad īdṛśām /
lakṣmīndupārijātādyā nāsmāt te te kim udgatāḥ // SoKs_12,19.48 [= Vet_12]

yadi vā vandya eṣo 'bdhir ākaraḥ śaśvad īdṛśām / lakṣmī-indu-pārijāta-ādyā na asmāt te te kim udgatāḥ //

iti taṃ cintayantaṃ ca tatkṣaṇaṃ dīrghadarśinam /
vilokya vismayāviṣṭaṃ karṇadhārādayo 'bruvan // SoKs_12,19.49 [= Vet_12]

iti taṃ cintayantaṃ ca tat-kṣaṇaṃ dīrghadarśinam / vilokya vismaya-āviṣṭaṃ karṇa-dhāra-ādayo 'bruvan //

evam eṣā sadaiveha dṛśyate varakanyakā /
nimajjati ca tatkālaṃ tavaitad darśanaṃ navam // SoKs_12,19.50 [= Vet_12]

evam eṣā sada aiva iha dṛśyate vara-kanyakā / nimajjati ca tat-kālaṃ tava etad darśanaṃ navam //

ity uktas taiḥ samaṃ tena nidhidattena sa kramāt /
mantrī citrīyamāṇo 'bdhes tīraṃ potagato 'bhyagāt // SoKs_12,19.51 [= Vet_12]

ity uktas taiḥ samaṃ tena nidhidattena sa kramāt / mantrī citrīyamāṇo 'b-dhes tīraṃ pota-gato 'bhyagāt //

tatrottāritabhāṇḍena tenaiva vaṇijā saha /
jagāma hṛṣṭabhṛtyena sotsavaṃ so 'tha tadgṛham // SoKs_12,19.52 [= Vet_12]

tatra uttārita-bhāṇḍena tena eva vaṇijā saha / jagāma hṛṣṭa-bhṛtyena sa-utsavaṃ so 'tha tad-gṛham //

sthitvā nāticiraṃ tatra nidhidattam uvāca tam /
sārthavāha bhavadgehe viśrānto 'haṃ ciraṃ sukham // SoKs_12,19.53 [= Vet_12]

sthitvā na aticiraṃ tatra nidhidattam uvāca tam / sa-artha-vāha bhavad-gehe viśrānto 'haṃ ciraṃ sukham //

idānīṃ gantum icchāmi svadeśaṃ bhadram astu te /
ity uktvā tam anicchantam apy āmantrya vaṇikpatim // SoKs_12,19.54 [= Vet_12]

idānīṃ gantum icchāmi sva-deśaṃ bhadram astu te / ity uktvā tam anicchantam apy āmantrya vaṇik-patim //

dīrghadarśī sa sattvaikasahāyaḥ prasthitas tataḥ /
kramollaṅghitadūrādhvā prāpāṅgaviṣayaṃ nijam // SoKs_12,19.55 [= Vet_12]

dīrghadarśī sa sattva-eka-sahāyaḥ prasthitas tataḥ / krama-ullaṅghita-dūra-adhvā prāpa aṅga-viṣayaṃ nijam //

tatra taṃ dadṛśuś cārā bahir nagaram āgatam /
ye yaśaḥketunā rājñā prāṅnyastās tadgaveṣaṇe // SoKs_12,19.56 [= Vet_12]

tatra taṃ dadṛśuś cārā bahir nagaram āgatam / ye yaśaḥketunā rājñā prāṅnyastās tad-gaveṣaṇe //

taiś ca gatvā sa vijñaptaś cāraī rājā tam abhyagāt /
svayaṃ niḥgatya nagarāt tadviśleṣasuduḥkhitaḥ // SoKs_12,19.57 [= Vet_12]

taiś ca gatvā sa vijñaptaś cāraī rājā tam abhyagāt / svayaṃ niḥ-gatya nagarāt tad-viśleṣa-su-duḥkhitaḥ //

upetya ca pariṣvaṅgapūrvaṃ tam abhinandya saḥ /
nināyābhyantaraṃ bhūpaś cirādhvakṣāmadhūsaram // SoKs_12,19.58 [= Vet_12]

upetya ca pariṣvaṅga-pūrvaṃ tam abhinandya saḥ / nināya abhyantaraṃ bhū-paś cira-adhva-kṣāma-dhūsaram //

tyaktvāsmān kiṃ tvayā nītaṃ na paraṃ bata mānasam /
yāvac charīram apy etan niḥsnehaparuṣāṃ daśām // SoKs_12,19.59 [= Vet_12]

tyaktva āsmān kiṃ tvayā nītaṃ na paraṃ bata mānasam / yāvac charīram apy etan niḥ-sneha-paruṣāṃ daśām //

kiṃ vā bhagavato vetti bhavitavyasya ko gatim /
yad akasmāt tavaiṣābhūt tīrthādigamane matiḥ // SoKs_12,19.60 [= Vet_12]

kiṃ vā bhagavato vetti bhavitavyasya ko gatim / yad akasmāt tava eṣa ābhūt tīrtha-ādi-gamane matiḥ //

tad brūhi ke tvayā bhrāntā deśā dṛṣṭaṃ ca kiṃ navam /
iti tatra ca taṃ rājā sa jagāda svamantriṇam // SoKs_12,19.61 [= Vet_12]

tad brūhi ke tvayā bhrāntā deśā dṛṣṭaṃ ca kiṃ navam / iti tatra ca taṃ rājā sa jagāda sva-mantriṇam //

tataḥ suvarṇadvīpāntaṃ so 'dhvānaṃ varṇayan kramāt /
abdhāv udgaminīṃ tasmai tāṃ dṛṣṭāṃ divyakanyakām // SoKs_12,19.62 [= Vet_12]

tataḥ su-varṇa-dvīpa-antaṃ so 'dhvānaṃ varṇayan kramāt / ab-dhāv udgaminīṃ tasmai tāṃ dṛṣṭāṃ divya-kanyakām //

gāyantīṃ trijagatsārabhūtāṃ kalpatarusthitām /
yathāvat kathayāmāsa dīrghadarśī mahībhṛte // SoKs_12,19.63 [= Vet_12]

gāyantīṃ tri-jagat-sāra-bhūtāṃ kalpa-taru-sthitām / yathāvat kathayāmāsa dīrghadarśī mahī-bhṛte //

sa tāṃ śrutvaiva ca nṛpas tathā smaravaśo 'bhavat /
yathā tayā vinā mene niṣphale rājyajīvite // SoKs_12,19.64 [= Vet_12]

sa tāṃ śrutva aiva ca nṛ-pas tathā smara-vaśo 'bhavat / yathā tayā vinā mene niṣphale rājya-jīvite //

jagāda ca tam ekānte nītvā svasacivaṃ tadā /
draṣṭavyāsau mayā-vaśyaṃ jīvitaṃ nāsti me 'nyathā // SoKs_12,19.65 [= Vet_12]

jagāda ca tam eka-ante nītvā sva-sacivaṃ tadā / draṣṭavya āsau maya ā-vaśyaṃ jīvitaṃ na asti me 'nyathā //

yāmi tvaduktena pathā praṇamya bhavitavyatām /
nivāraṇīyo nāhaṃ te nānugamyaś ca sarvathā // SoKs_12,19.66 [= Vet_12]

yāmi tvad-uktena pathā praṇamya bhavitavyatām / nivāraṇīyo na ahaṃ te na anugamyaś ca sarvathā //

guptam eko hi yāsyāmi rājyaṃ rakṣyaṃ tu me tvayā /
madvaco mānyathā kārṣīḥ śāpito 'si mamāsubhiḥ // SoKs_12,19.67 [= Vet_12]

guptam eko hi yāsyāmi rājyaṃ rakṣyaṃ tu me tvayā / mad-vaco ma ānyathā kārṣīḥ śāpito 'si mama asubhiḥ //

ity uktvā tatprativaco nirasya visasarja tam /
mantriṇaṃ svagṛhaṃ rājā cirotkaṃ svajanaṃ prati // SoKs_12,19.68 [= Vet_12]

ity uktvā tat-prativaco nirasya visasarja tam / mantriṇaṃ sva-gṛhaṃ rājā cira-utkaṃ sva-janaṃ prati //

tatrānalpotsave 'py āsīd dīrghadarśī suduḥmanāḥ /
svāminy asādhyavyasane sukhaṃ sanmantriṇāṃ kutaḥ // SoKs_12,19.69 [= Vet_12]

tatra an-alpa-utsave 'py āsīd dīrghadarśī su-duḥ-manāḥ / svāminy a-sādhya-vyasane sukhaṃ san-mantriṇāṃ kutaḥ //

anyedyuś ca sa taddhastanyastarājyabharo nṛpaḥ /
yaśaḥketus tataḥ prāyān niśi tāpasaveṣabhṛt // SoKs_12,19.70 [= Vet_12]

anye-dyuś ca sa tad-dhasta-nyasta-rājya-bharo nṛ-paḥ / yaśaḥketus tataḥ prāyān niśi tāpasa-veṣa-bhṛt //

gacchaṃś ca kuśanābhākhyaṃ muniṃ mārge dadarśa saḥ /
so 'tra taṃ tāpasākalpaṃ praṇataṃ munir ādiśat // SoKs_12,19.71 [= Vet_12]

gacchaṃś ca kuśanābha-ākhyaṃ muniṃ mārge dadarśa saḥ / so 'tra taṃ tāpasa-ākalpaṃ praṇataṃ munir ādiśat //

lakṣmīdattena vaṇijā saha potena vāridhau /
gatvā prapsyasi tām iṣṭāṃ kanyāṃ vraja niḥākulaḥ // SoKs_12,19.72 [= Vet_12]

lakṣmīdattena vaṇijā saha potena vāri-dhau / gatvā prapsyasi tām iṣṭāṃ kanyāṃ vraja niḥ-ākulaḥ //

iti tadvacasā prītās taṃ praṇamya sa pārthivaḥ /
gacchan deśān nadīr adrīn krāntvā taṃ prāpad ambudhim // SoKs_12,19.73 [= Vet_12]

iti tad-vacasā prītās taṃ praṇamya sa pārthivaḥ / gacchan deśān nadīr adrīn krāntvā taṃ prāpad ambu-dhim //

sutāraśaṅkhadhavalair vīcibhrūbhir vikasvaraiḥ /
vīkṣamāṇam ivāvartanetrair ātithyasaṃbhramāt // SoKs_12,19.74 [= Vet_12]

sutāra-śaṅkha-dhavalair vīci-bhrūbhir vikasvaraiḥ / vīkṣamāṇam ivā avarta-netrair ātithya-saṃbhramāt //

tattīre vaṇijā tena muniproktena saṃgatiḥ /
lakṣmīdattena jajñe 'sya svarṇadvīpaṃ yiyāsunā // SoKs_12,19.75 [= Vet_12]

tat-tīre vaṇijā tena muni-proktena saṃgatiḥ / lakṣmīdattena jajñe 'sya svarṇa-dvīpaṃ yiyāsunā //

tenaiva saha cakrāṅkapādamudrādi darśanāt /
prahveṇāruhya vahanaṃ pratasthe so 'mbudhau nṛpaḥ // SoKs_12,19.76 [= Vet_12]

tena eva saha cakra-aṅka-pāda-mudrā-ādi darśanāt / prahveṇā aruhya vahanaṃ pratasthe so 'mbu-dhau nṛ-paḥ //

madhyam abdheś ca saṃprāpte vahane vārimadhyataḥ /
udagāt kalpaviṭapiskandhasthā sātra kanyakā // SoKs_12,19.77 [= Vet_12]

madhyam ab-dheś ca saṃprāpte vahane vāri-madhyataḥ / udagāt kalpa-viṭapi-skandha-sthā sa ātra kanyakā //

yāvat paśyati tāṃ rājā cakora iva candrikām /
tāvat sā gāyati smaivaṃ vallakīvādyasundaram // SoKs_12,19.78 [= Vet_12]

yāvat paśyati tāṃ rājā cakora iva candrikām / tāvat sā gāyati sma evaṃ vallakī-vādya-sundaram //

yat karmabījam uptaṃ yena purā niḥcitaṃ sa tad bhuṅkte /
pūrvakṛtasya hi śakyo vidhināpi na kartum anyathābhāvaḥ // SoKs_12,19.79 [= Vet_12]

yat karma-bījam uptaṃ yena purā niḥ-citaṃ sa tad bhuṅkte / pūrva-kṛtasya hi śakyo vidhina āpi na kartum anyathā-bhāvaḥ //

tasmād yatra yathā yad bhavitavyaṃ yasya daivayogena /
tatra tathā tatprāptyai vivaśo 'sau nīyate 'tra na bhrāntiḥ // SoKs_12,19.80 [= Vet_12]

tasmād yatra yathā yad bhavitavyaṃ yasya daiva-yogena / tatra tathā tat-prāptyai vivaśo 'sau nīyate 'tra na bhrāntiḥ //

iti sūcitabhavyārthāṃ gāyantīṃ tāṃ vibhāvayan /
niḥspandaḥ sa kṣaṇaṃ tasthau rājā smaraśarāhataḥ // SoKs_12,19.81 [= Vet_12]

iti sūcita-bhavya-arthāṃ gāyantīṃ tāṃ vibhāvayan / niḥ-spandaḥ sa kṣaṇaṃ tasthau rājā smara-śara-āhataḥ //

ratnākara namaḥ satyam agādhahṛdayāya te /
yena tvayaitāṃ pracchādya vipralabdho hariḥ śriyā // SoKs_12,19.82 [= Vet_12]

ratna-ākara namaḥ satyam a-gādha-hṛdayāya te / yena tvaya aitāṃ pracchādya vipralabdho hariḥ śriyā //

tat surair apy alabhyāntaṃ sapakṣakṣmābhṛdāśrayam /
śaraṇaṃ tvāṃ prapanno 'ham iṣṭasiddhiṃ vidhatsva me // SoKs_12,19.83 [= Vet_12]

tat surair apy a-labhya-antaṃ sa-pakṣa-kṣmā-bhṛd-āśrayam / śaraṇaṃ tvāṃ prapanno 'ham iṣṭa-siddhiṃ vidhatsva me //

evaṃ yāvat samudraṃ taṃ sa nataḥ stauti bhūmipaḥ /
tāvat sā kanyakā tatra nimamajja sapādapā // SoKs_12,19.84 [= Vet_12]

evaṃ yāvat samudraṃ taṃ sa nataḥ stauti bhūmi-paḥ / tāvat sā kanyakā tatra nimamajja sa-pāda-pā //

tad dṛṣṭvaivānumārge 'syāḥ sa rājātmānam akṣipat /
vāridhāv atra kāmāgnisaṃtāpasyeva śāntaye // SoKs_12,19.85 [= Vet_12]

tad dṛṣṭva aiva anumārge 'syāḥ sa rājā ātmānam akṣipat / vāri-dhāv atra kāma-agni-saṃtāpasya iva śāntaye //

tad vīkṣyā-śaṅkitaṃ matvā vinaṣṭaṃ taṃ sa sajjanaḥ /
lakṣmīdatto vaṇig duḥkhād dehatyāgodyato 'bhavat // SoKs_12,19.86 [= Vet_12]

tad vīkṣya a-śaṅkitaṃ matvā vinaṣṭaṃ taṃ sa saj-janaḥ / lakṣmīdatto vaṇig duḥkhād deha-tyāga-udyato 'bhavat //

mā kārṣīḥ sāhasaṃ nāsti magnasyāsyāmbhudhau bhayam /
eṣo rājā yaśaḥketur nāmnā tāpasaveṣabhṛt // SoKs_12,19.87 [= Vet_12]

mā kārṣīḥ sāhasaṃ na asti magnasya asya ambhu-dhau bhayam / eṣo rājā yaśaḥketur nāmnā tāpasa-veṣa-bhṛt //

etat kanyārtham āyātaḥ pūrvabhāryeyam asya ca /
etāṃ prāpya punaś cāsāv aṅgarājyaṃ sameṣyati // SoKs_12,19.88 [= Vet_12]

etat kanyā-artham āyātaḥ pūrva-bhārya īyam asya ca / etāṃ prāpya punaś ca asāv aṅga-rājyaṃ sameṣyati //

ity athāśvāsito vācā tatkālaṃ gaganotthayā /
sārthavāho yathākāmaṃ sa jagāmeṣṭasiddhaye // SoKs_12,19.89 [= Vet_12]

ity athā aśvāsito vācā tat-kālaṃ gagana-utthayā / sa-artha-vāho yathā-kāmaṃ sa jagāma iṣṭa-siddhaye //

sa rājāpi yaśaḥketur nimagno 'nto mahodadhau /
akasmān nagaraṃ divyam apaśyaj jātavismayaḥ // SoKs_12,19.90 [= Vet_12]

sa rāja āpi yaśaḥketur nimagno 'nto mahā-uda-dhau / akasmān nagaraṃ divyam apaśyaj jāta-vismayaḥ //

bhāsvanmaṇimayastambhaiḥ kāñcanojjvalabhittibhiḥ /
virājamānaṃ prāsādair muktājālagavākṣakaiḥ // SoKs_12,19.91 [= Vet_12]

bhāsvan-maṇimaya-stambhaiḥ kāñcana-ujjvala-bhittibhiḥ / virājamānaṃ prāsādair muktā-jāla-gava-akṣakaiḥ //

nānāratnaśilāpaṭṭabaddhasopānavāpikaiḥ /
kāmadaiḥ kalpavṛkṣāḍhyair udyānair upaśobhitam // SoKs_12,19.92 [= Vet_12]

nānā-ratna-śilā-paṭṭa-baddha-sopāna-vāpikaiḥ / kāma-daiḥ kalpa-vṛkṣa-āḍhyair udyānair upaśobhitam //

samṛddhe 'pi pure tatra niḥjane 'tha gṛhaṃ gṛham /
anupraviśya na yadā tāṃ dadarśa priyāṃ kvacit // SoKs_12,19.93 [= Vet_12]

samṛddhe 'pi pure tatra niḥ-jane 'tha gṛhaṃ gṛham / anupraviśya na yadā tāṃ dadarśa priyāṃ kva-cit //

tadā vicinvan dṛṣṭvaikam uttuṅgaṃ maṇimandiram /
āruhya dvāram udghāṭya praviveśa sa bhūpatiḥ // SoKs_12,19.94 [= Vet_12]

tadā vicinvan dṛṣṭva aikam uttuṅgaṃ maṇi-mandiram / āruhya dvāram udghāṭya praviveśa sa bhū-patiḥ //

praviśya cāntaḥ sadratnaparyaṅkasthitam ekakam /
vastrācchāditasarvāṅgaṃ śayānaṃ kamcid aikṣata // SoKs_12,19.95 [= Vet_12]

praviśya ca antaḥ sad-ratna-paryaṅka-sthitam ekakam / vastra-ācchādita-sarva-aṅgaṃ śayānaṃ kam-cid aikṣata //

kiṃ syāt saiveti sotkaṇṭham udghāṭayati tanmukham /
yāvat tāvad apaśyat tāṃ svepsitām eva so 'ṅganām // SoKs_12,19.96 [= Vet_12]

kiṃ syāt sa aiva iti sa-utkaṇṭham udghāṭayati tan-mukham / yāvat tāvad apaśyat tāṃ sva-īpsitām eva so 'ṅganām //

srastanīlāṃśukadhvāntahasanmukhaśaśiśriyam /
jyotsnāvadātāṃ pātālagatām iva divā niśām // SoKs_12,19.97 [= Vet_12]

srasta-nīla-aṃśuka-dhvānta-hasan-mukha-śaśi-śriyam / jyotsnā-avadātāṃ pātāla-gatām iva divā niśām //

taddarśanena cāsyābhūd avasthā kāpi sā tadā /
grīṣmaṛtau marupānthasya saritsaṃdarśanena yā // SoKs_12,19.98 [= Vet_12]

tad-darśanena ca asya abhūd avasthā kā-api sā tadā / grīṣma-ṛtau maru-pānthasya sarit-saṃdarśanena yā //

sāpy unmīlitacakṣus taṃ kalyāṇākṛtilakṣaṇam /
vīkṣyākasmāt tathāprāptaṃ saṃbhramāc chayanaṃ jahau // SoKs_12,19.99 [= Vet_12]

sa āpy unmīlita-cakṣus taṃ kalyāṇa-ākṛti-lakṣaṇam / vīkṣya akasmāt tathā-prāptaṃ saṃbhramāc chayanaṃ jahau //

kṛtātithyā natamukhī pūjayantīva pādayoḥ /
phullekṣaṇotpalanyāsaiḥ śanair etam uvāca ca // SoKs_12,19.100 [= Vet_12]

kṛta-ātithyā nata-mukhī pūjayanti īva pādayoḥ / phulla-īkṣaṇa-utpala-nyāsaiḥ śanair etam uvāca ca //

ko bhavān kim agamyaṃ ca praviṣṭho 'si rasātalam /
rājacihnāṅkitatanoḥ kiṃ ca te tāpasavratam // SoKs_12,19.101 [= Vet_12]

ko bhavān kim agamyaṃ ca praviṣṭho 'si rasā-talam / rāja-cihna-aṅkita-tanoḥ kiṃ ca te tāpasa-vratam //

ity ādiśa mahābhāga prasādo yadi te mayi /
evaṃ tasyā vacaḥ śrutvā sa rājā pratyuvāca tām // SoKs_12,19.102 [= Vet_12]

ity ādiśa mahā-bhāga prasādo yadi te mayi / evaṃ tasyā vacaḥ śrutvā sa rājā pratyuvāca tām //

aṅgarājo yaśaḥketur iti nāmnāsmi sundari /
āptād anvahadṛśyāṃ ca tvām aśrauṣam ihāmbudhau // SoKs_12,19.103 [= Vet_12]

aṅga-rājo yaśaḥketur iti nāmna āsmi sundari / āptād anvaha-dṛśyāṃ ca tvām aśrauṣam iha ambu-dhau //

tatas tvadarthaṃ kṛtvemaṃ veṣaṃ rājyaṃ vimucya ca /
āgatyaiṣa praviṣṭo 'ham anumārgeṇa te 'mbudhim // SoKs_12,19.104 [= Vet_12]

tatas tvad-arthaṃ kṛtva īmaṃ veṣaṃ rājyaṃ vimucya ca / āgatya eṣa praviṣṭo 'ham anumārgeṇa te 'mbu-dhim //

tan me kathaya kāsi tvam ity ukte tena cātha sā /
salajjā sānurāgā ca sānandā caivam abhyadhāt // SoKs_12,19.105 [= Vet_12]

tan me kathaya ka āsi tvam ity ukte tena ca atha sā / sa-lajjā sa-anurāgā ca sa-ānandā ca evam abhyadhāt //

mṛgāṅkasena ity asti śrīmān vidyādharādhipaḥ /
māṃ mṛgāṅkavatīṃ nāmnā viddhi tasya sutām imām // SoKs_12,19.106 [= Vet_12]

mṛgāṅkasena ity asti śrīmān vidyādhara-adhipaḥ / māṃ mṛgāṅkavatīṃ nāmnā viddhi tasya sutām imām //

sa mām asmin svanagare vimucyaikākinīṃ pitā /
na jāne hetunā kena gataḥ kvāpi sapaurakaḥ // SoKs_12,19.107 [= Vet_12]

sa mām asmin sva-nagare vimucya ekākinīṃ pitā / na jāne hetunā kena gataḥ kva api sa-paurakaḥ //

tenāhaṃ śūnyavasater nirviṇṇonmajjya vāridheḥ /
yantrakalpadrumārūḍhā gāyāmi bhavitavyatām // SoKs_12,19.108 [= Vet_12]

tena ahaṃ śūnya-vasater nirviṇṇa ūnmajjya vāri-dheḥ / yantra-kalpa-druma-ārūḍhā gāyāmi bhavitavyatām //

evam uktavatī tena smaratā tan muner vacaḥ /
tathārajyata sā rājñā vacobhiḥ premapeśalaiḥ // SoKs_12,19.109 [= Vet_12]

evam uktavatī tena smaratā tan muner vacaḥ / tatha ārajyata sā rājñā vacobhiḥ prema-peśalaiḥ //

yathānurāgavivaśā bhāryātvaṃ tasya tatkṣaṇam /
aṅgīcakāra vīrasya samayaṃ tv ekam abhyadhāt // SoKs_12,19.110 [= Vet_12]

yatha ānurāga-vivaśā bhāryātvaṃ tasya tat-kṣaṇam / aṅgī-cakāra vīrasya samayaṃ tv ekam abhyadhāt //

śuklakṛṣṇacaturdaśyām aṣṭamyāṃ cāryaputra te /
pratimāsam anāyattā caturo divasān aham // SoKs_12,19.111 [= Vet_12]

śukla-kṛṣṇa-caturdaśyām aṣṭamyāṃ cā arya-putra te / prati-māsam anāyattā caturo divasān aham //

yatra kvāpi dineṣv eṣu gacchantī cāsmi na tvayā /
praṣṭavyā na niṣeddhavyā kāraṇaṃ hy atra vidyate // SoKs_12,19.112 [= Vet_12]

yatra kva-api dineṣv eṣu gacchantī ca asmi na tvayā / praṣṭavyā na niṣeddhavyā kāraṇaṃ hy atra vidyate //

evaṃ tām uktasamayāṃ sa rājā divyakanyakām /
tathety uktvaiva gāndharvavidhinā pariṇītavān // SoKs_12,19.113 [= Vet_12]

evaṃ tām ukta-samayāṃ sa rājā divya-kanyakām / tatha īty uktva aiva gāndharva-vidhinā pariṇītavān //

bheje tataś ca saṃbhogasukhaṃ tatra tayā saha /
yathābhūd anya evāsyā mānmatho maṇḍanakramaḥ // SoKs_12,19.114 [= Vet_12]

bheje tataś ca saṃbhoga-sukhaṃ tatra tayā saha / yatha ābhūd anya eva asyā mānmatho maṇḍana-kramaḥ //

keśeṣu srastamālyeṣu kacagrahanakhāvalī /
bimbādhare 'tha niṣpītanīrāge daśanakṣatiḥ // SoKs_12,19.115 [= Vet_12]

keśeṣu srasta-mālyeṣu kaca-graha-nakha-āvalī / bimba-adhare 'tha niṣpīta-nīrāge daśana-kṣatiḥ //

kucayoḥ karajaśreṇir bhinnamāṇikyamālayoḥ /
luptāṅgarāgeṣv aṅgeṣu gāḍhāliṅganarāgitā // SoKs_12,19.116 [= Vet_12]

kucayoḥ kara-ja-śreṇir bhinna-māṇikya-mālayoḥ / lupta-aṅga-rāgeṣv aṅgeṣu gāḍha-āliṅgana-rāgitā //

iti taddivyasaṃbhogasukhāvasthitam atra tam /
sā mṛgāṅkavatī bhāryā bhūpaṃ prāhedam ekadā // SoKs_12,19.117 [= Vet_12]

iti tad-divya-saṃbhoga-sukha-avasthitam atra tam / sā mṛgāṅkavatī bhāryā bhū-paṃ prāha idam ekadā //

tvam ihaiva pratīkṣethāḥ kāryārthaṃ kvāpi yāmy aham /
adya saiṣā hi saṃprāptā mama kṛṣṇacaturdaśī // SoKs_12,19.118 [= Vet_12]

tvam iha eva pratīkṣethāḥ kārya-arthaṃ kva-api yāmy aham / adya sa aiṣā hi saṃprāptā mama kṛṣṇa-caturdaśī //

iha sthas tv āryaputrāmuṃ mā sma gāḥ sphāṭikaṃ gṛham /
mātra vāpyāṃ nipatito bhūlokaṃ tvaṃ gamiṣyasi // SoKs_12,19.119 [= Vet_12]

iha sthas tv ārya-putra amuṃ mā sma gāḥ sphāṭikaṃ gṛham / ma ātra vāpyāṃ nipatito bhū-lokaṃ tvaṃ gamiṣyasi //

ity uktvā sā tam āmantrya yayau tasmāt purād bahiḥ /
rājāpi prāptakhaḍgas tāṃ channo jijñāsur anvagāt // SoKs_12,19.120 [= Vet_12]

ity uktvā sā tam āmantrya yayau tasmāt purād bahiḥ / rāja āpi prāpta-khaḍgas tāṃ channo jijñāsur anvagāt //

tatrāpaśyat tamaḥśyāmaṃ vyāttavakrabilaṃ ca saḥ /
sākāram iva pātālam āyāntaṃ rākṣasaṃ nṛpaḥ // SoKs_12,19.121 [= Vet_12]

tatra apaśyat tamaḥ-śyāmaṃ vyātta-vakra-bilaṃ ca saḥ / sa-ākāram iva pātālam āyāntaṃ rākṣasaṃ nṛ-paḥ //

sa rākṣaso nipatyaiva muktaghoraravas tadā /
tāṃ mṛgāṅkavatīṃ vaktre nikṣipyaiva nigīrṇavān // SoKs_12,19.122 [= Vet_12]

sa rākṣaso nipatya eva mukta-ghora-ravas tadā / tāṃ mṛgāṅkavatīṃ vaktre nikṣipya eva nigīrṇavān //

tad dṛṣṭvaivātikopena sahasā sa jvalann iva /
niḥmokamuktabhujagaśyāmalena mahāsinā // SoKs_12,19.123 [= Vet_12]

tad dṛṣṭva aiva ati-kopena sahasā sa jvalann iva / niḥ-moka-mukta-bhujaga-śyāmalena mahā-asinā //

koṣākṛṣṭena dhāvitvā rājasiṃho 'bhidhāvataḥ /
ciccheda rakṣasas tasya saṃdaṣṭauṣṭhapuṭaṃ śiraḥ // SoKs_12,19.124 [= Vet_12]

koṣa-ākṛṣṭena dhāvitvā rāja-siṃho 'bhidhāvataḥ / ciccheda rakṣasas tasya saṃdaṣṭa-oṣṭha-puṭaṃ śiraḥ //

rakṣaḥkabandhavāntena rājñas tasyāsravāriṇā /
krodhajo 'tha śaśāmāgnir na tu kāntāviyogajaḥ // SoKs_12,19.125 [= Vet_12]

rakṣaḥ-kabandha-vāntena rājñas tasya asra-vāriṇā / krodha-jo 'tha śaśāma agnir na tu kāntā-viyoga-jaḥ //

tato mohaniśāndhe 'smin vinaṣṭagatike nṛpe /
akasmān meghamalinasyāṅgaṃ bhittveva rakṣasaḥ // SoKs_12,19.126 [= Vet_12]

tato moha-niśā-andhe 'smin vinaṣṭa-gatike nṛ-pe / akasmān megha-malinasya aṅgaṃ bhittva īva rakṣasaḥ //

tasyoddyotitadikcakrā candramūrtir ivā-malā /
sā mṛgāṅkavatī jīvanty akṣatāṅgī viniryayau // SoKs_12,19.127 [= Vet_12]

tasya uddyotita-dik-cakrā candra-mūrtir iva a-malā / sā mṛgāṅkavatī jīvanty a-kṣata-aṅgī viniryayau //

tāṃ tathā saṃkaṭottīrṇāṃ dṛṣṭvā kāntāṃ sasaṃbhramam /
ehy ehīti vadan rājā pradhāvyaivāliliṅga saḥ // SoKs_12,19.128 [= Vet_12]

tāṃ tathā saṃkaṭa-uttīrṇāṃ dṛṣṭvā kāntāṃ sa-saṃbhramam / ehy ehi iti vadan rājā pradhāvya evā aliliṅga saḥ //

priye kim etat svapno 'yam uta māyeti tena sā /
pṛṣṭā nṛpeṇa saṃsmṛtya vidyādhary evam abravīt // SoKs_12,19.129 [= Vet_12]

priye kim etat svapno 'yam uta māya īti tena sā / pṛṣṭā nṛ-peṇa saṃsmṛtya vidyādhary evam abravīt //

śṛṇv āryaputra na svapno na māyeyam ayaṃ punaḥ /
vidhyādharendrāt svapituḥ śāpo 'bhūd īdṛśo mama // SoKs_12,19.130 [= Vet_12]

śṛṇv ārya-putra na svapno na māya īyam ayaṃ punaḥ / vidhyādhara-indrāt sva-pituḥ śāpo 'bhūd īdṛśo mama //

bahuputro 'pi sa hi me pitā pūrvaṃ vasann iha /
mayā vinātivātsalyān nāharam akarot sadā // SoKs_12,19.131 [= Vet_12]

bahu-putro 'pi sa hi me pitā pūrvaṃ vasann iha / mayā vina āti-vātsalyān nā aharam akarot sadā //

ahaṃ ca sarvadā śarvapūjāsakteha niḥjane /
caturdaśyor athāṣṭamyor āgacchaṃ pakṣayor dvayoḥ // SoKs_12,19.132 [= Vet_12]

ahaṃ ca sarvadā śarva-pūjā-āsakta īha niḥ-jane / caturdaśyor atha aṣṭamyor āgacchaṃ pakṣayor dvayoḥ //

ekadā ca caturdaśyām ihāgatya rasān mama /
ciraṃ gaurīṃ samarcantyā daivād avasitaṃ dinam // SoKs_12,19.133 [= Vet_12]

ekadā ca caturdaśyām ihā agatya rasān mama / ciraṃ gaurīṃ samarcantyā daivād avasitaṃ dinam //

tad ahar matpratīkṣaḥ san kṣudhito 'pi sa matpitā /
nābhuṅkta nāpibat kimcid āsīt kruddhas tu māṃ prati // SoKs_12,19.134 [= Vet_12]

tad ahar mat-pratīkṣaḥ san kṣudhito 'pi sa mat-pitā / na abhuṅkta na apibat kim-cid āsīt kruddhas tu māṃ prati //

tato rātrāv upetāṃ māṃ sāparādhām adhaḥmukhīm /
bhavitavyabalagrastamatsnehaḥ śapati sma saḥ // SoKs_12,19.135 [= Vet_12]

tato rātrāv upetāṃ māṃ sa-aparādhām adhaḥ-mukhīm / bhavitavya-bala-grasta-mat-snehaḥ śapati sma saḥ //

yathā tvadavalepena grasto 'dyāham ayaṃ kṣudhā /
māsi māsi tathāṣṭamyoś caturdaśyoś ca kevalam // SoKs_12,19.136 [= Vet_12]

yathā tvad-avalepena grasto 'dya aham ayaṃ kṣudhā / māsi māsi tatha āṣṭamyoś caturdaśyoś ca kevalam //

harārcanarasād yantīm atraiva tvāṃ bahiḥ pure /
nāmnā kṛtāntasaṃtrāso rākṣaso nigariṣyati // SoKs_12,19.137 [= Vet_12]

hara-arcana-rasād yantīm atra eva tvāṃ bahiḥ pure / nāmnā kṛtāntasaṃtrāso rākṣaso nigariṣyati //

bhittvā bhittvāsya hṛdayaṃ jīvantī ca nireṣyasi /
na smariṣyasi śāpaṃ ca na tāṃ nigaraṇavyathām // SoKs_12,19.138 [= Vet_12]

bhittvā bhittva āsya hṛdayaṃ jīvantī ca nireṣyasi / na smariṣyasi śāpaṃ ca na tāṃ nigaraṇa-vyathām //

sthāsyasy ekākinī cātrety uktaśāpavacāḥ śanaiḥ /
so 'nunīto mayā dhyātvā śāpāntaṃ me 'bravīt pitā // SoKs_12,19.139 [= Vet_12]

sthāsyasy ekākinī ca atra ity ukta-śāpa-vacāḥ śanaiḥ / so 'nunīto mayā dhyātvā śāpa-antaṃ me 'bravīt pitā //

bhartā bhūtvā yaśaḥketunāmāṅganṛpatir yadā /
rākṣasena nigīrṇāṃ tvāṃ dṛṣṭvā taṃ nihaniṣyati // SoKs_12,19.140 [= Vet_12]

bhartā bhūtvā yaśaḥketu-nāma-aṅga-nṛ-patir yadā / rākṣasena nigīrṇāṃ tvāṃ dṛṣṭvā taṃ nihaniṣyati //

tadā tvaṃ mokṣyase śāpād dhṛdayāt tasya niḥgatā /
saṃsmariṣyasi śāpādi vidyāḥ sarvās tathā nijāḥ // SoKs_12,19.141 [= Vet_12]

tadā tvaṃ mokṣyase śāpād dhṛdayāt tasya niḥ-gatā / saṃsmariṣyasi śāpa-ādi vidyāḥ sarvās tathā nijāḥ //

ity ādiśya sa śāpāntaṃ tyaktvā mām ekakām iha /
niṣadhādriṃ gatas tāto bhūlokaṃ saparicchadaḥ // SoKs_12,19.142 [= Vet_12]

ity ādiśya sa śāpa-antaṃ tyaktvā mām ekakām iha / niṣadha-adriṃ gatas tāto bhū-lokaṃ sa-paricchadaḥ //

ahaṃ tathā carantī ca śāpamohād ihāvasam /
kṣīṇaś caiṣa sa śāpo me jātā sarvatra ca smṛtiḥ // SoKs_12,19.143 [= Vet_12]

ahaṃ tathā carantī ca śāpa-mohād iha avasam / kṣīṇaś ca eṣa sa śāpo me jātā sarvatra ca smṛtiḥ //

tat tātapārśvam adhunā niṣadhādriṃ vrajāmy aham /
śāpānte svāṃ gatiṃ yāma ity eṣa samayo hi naḥ // SoKs_12,19.144 [= Vet_12]

tat tāta-pārśvam adhunā niṣadha-adriṃ vrajāmy aham / śāpa-ante svāṃ gatiṃ yāma ity eṣa samayo hi naḥ //

tvam ihāsva svarāṣṭraṃ vā vraja svātantryam atra te /
evaṃ tayokte sa nṛpo duḥkhito 'rthayate sma tām // SoKs_12,19.145 [= Vet_12]

tvam ihā asva sva-rāṣṭraṃ vā vraja svātantryam atra te / evaṃ taya ūkte sa nṛ-po duḥkhito 'rthayate sma tām //

saptāhāni na gantavyaṃ prasīda sumukhi tvayā /
kṣipāva tāvad autsukyam udyāne krīḍanair iha // SoKs_12,19.146 [= Vet_12]

sapta-ahāni na gantavyaṃ prasīda su-mukhi tvayā / kṣipāva tāvad autsukyam udyāne krīḍanair iha //

tvaṃ gacchātha pituḥ sthānaṃ yāsyāmy aham api svakam /
etat tadvacanaṃ mugdhā tathety aṅgīcakāra sā // SoKs_12,19.147 [= Vet_12]

tvaṃ gaccha atha pituḥ sthānaṃ yāsyāmy aham api svakam / etat tad-vacanaṃ mugdhā tatha īty aṅgī-cakāra sā //

tato 'tra reme sa tayā sahodyāneṣu kāntayā /
sajalotpalanetrāsu vāpīṣu ṣaḍahaṃ nṛpaḥ // SoKs_12,19.148 [= Vet_12]

tato 'tra reme sa tayā saha udyāneṣu kāntayā / sa-jala-utpala-netrāsu vāpīṣu ṣaḍ-ahaṃ nṛ-paḥ //

mā sma yātaṃ vihāyāsmān iti pūt kurvatīṣv iva /
utkṣiptavīcihastāsu haṃsasārasaniḥsvanaiḥ // SoKs_12,19.149 [= Vet_12]

mā sma yātaṃ vihāya asmān iti pūt kurvatīṣv iva / utkṣipta-vīci-hastāsu haṃsa-sārasa-niḥ-svanaiḥ //

saptame 'hni sa yuktyā tāṃ priyāṃ tatrānayad gṛhe /
bhūlokaprāpiṇī yatra sā yantradvāravāpikā // SoKs_12,19.150 [= Vet_12]

saptame 'hni sa yuktyā tāṃ priyāṃ tatrā anayad gṛhe / bhū-loka-prāpiṇī yatra sā yantra-dvāra-vāpikā //

tatra kaṇṭhe gṛhītvā tāṃ tasyāṃ vāpyāṃ nipatya saḥ /
uttasthau svapurodyānavāpīmadhyāt tayā saha // SoKs_12,19.151 [= Vet_12]

tatra kaṇṭhe gṛhītvā tāṃ tasyāṃ vāpyāṃ nipatya saḥ / uttasthau sva-pura-udyāna-vāpī-madhyāt tayā saha //

tatra kāntāsakhaṃ prāptaṃ taṃ dṛṣṭvodyānapālakāḥ /
hṛṣṭās tan mantriṇe gatvā jagadur dīrghadarśine // SoKs_12,19.152 [= Vet_12]

tatra kāntā-sakhaṃ prāptaṃ taṃ dṛṣṭva ūdyāna-pālakāḥ / hṛṣṭās tan mantriṇe gatvā jagadur dīrghadarśine //

so 'py etya pādapatitas tam ānītepsitāṅganam /
dṛṣṭvā prāveśayan mantrī sapauro 'bhyantaraṃ nṛpam // SoKs_12,19.153 [= Vet_12]

so 'py etya pāda-patitas tam ānīta-īpsita-aṅganam / dṛṣṭvā prāveśayan mantrī sa-pauro 'bhyantaraṃ nṛ-pam //

aho saiṣā kathaṃ prāptā rājñā divyāṅganāmunā /
vyomnīva vidyud iva yā kṣaṇadṛśyā mayekṣitā // SoKs_12,19.154 [= Vet_12]

aho sa aiṣā kathaṃ prāptā rājñā divya-aṅgana āmunā / vyomni iva vidyud iva yā kṣaṇa-dṛśyā mayā īkṣitā //

yad yasya likhitaṃ dhātrā lalāṭā-kṣarapaṅktiṣu /
tad avaśyam asaṃbhāvyam api tasyopatiṣṭhate // SoKs_12,19.155 [= Vet_12]

yad yasya likhitaṃ dhātrā lalāṭa-a-kṣara-paṅktiṣu / tad a-vaśyam asaṃbhāvyam api tasya upatiṣṭhate //

ity atra mantrimukhye 'smin dhyāyaty anyajane 'pi ca /
divyastrīprāptisāścaryaṃ rājāgamanasotsave // SoKs_12,19.156 [= Vet_12]

ity atra mantri-mukhye 'smin dhyāyaty anya-jane 'pi ca / divya-strī-prāpti-sa-aścaryaṃ rāja-agamana-sa-utsave //

sā mṛgāṅkavatī dṛṣṭvā taṃ svadeśagataṃ nṛpam /
iyeṣa pūrṇasaptāhā yātuṃ vaidyādharīṃ gatim // SoKs_12,19.157 [= Vet_12]

sā mṛgāṅkavatī dṛṣṭvā taṃ sva-deśa-gataṃ nṛ-pam / iyeṣa pūrṇa-sapta-ahā yātuṃ vaidyādharīṃ gatim //

nāvirāsīc ca vidyāsyāḥ smṛtāpy utpatanī tadā /
tataḥ sā muṣitevātra viṣādam agamat param // SoKs_12,19.158 [= Vet_12]

nā avirāsīc ca vidya āsyāḥ smṛta āpy utpatanī tadā / tataḥ sā muṣita īva atra viṣādam agamat param //

kim akasmād viṣaṇṇeva dṛśyase vada me priye /
ity uktā tena rājñā sā vidhyādary evam abravīt // SoKs_12,19.159 [= Vet_12]

kim akasmād viṣaṇṇa īva dṛśyase vada me priye / ity uktā tena rājñā sā vidhyādary evam abravīt //

sthitāhaṃ śāpamuktāpi tvatsnehād yad iyac ciram /
tena vidyā mama bhraṣṭā naṣṭā divyā ca sā gatiḥ // SoKs_12,19.160 [= Vet_12]

sthita āhaṃ śāpa-mukta āpi tvat-snehād yad iyac ciram / tena vidyā mama bhraṣṭā naṣṭā divyā ca sā gatiḥ //

tac chrutvā hanta siddheyaṃ mama vidyādharīti saḥ /
rājā tato yaśaḥketuḥ pūrṇaṃ cakre mahotsavam // SoKs_12,19.161 [= Vet_12]

tac chrutvā hanta siddha īyaṃ mama vidyādhari īti saḥ / rājā tato yaśaḥketuḥ pūrṇaṃ cakre mahā-utsavam //

tad dṛṣṭvā dīrghadarśī sa mantrī gatvā gṛhaṃ niśi /
śayanīyagato 'kasmād dhṛtsphoṭena vyapadyata // SoKs_12,19.162 [= Vet_12]

tad dṛṣṭvā dīrghadarśī sa mantrī gatvā gṛhaṃ niśi / śayanīya-gato 'kasmād dhṛt-sphoṭena vyapadyata //

tato 'nubhūya tacchokaṃ dhṛtarājyabharaḥ svayam /
yaśaḥketuś ciraṃ tasthau sa mṛgāṅkavatīyutaḥ // SoKs_12,19.163 [= Vet_12]

tato 'nubhūya tac-chokaṃ dhṛta-rājya-bharaḥ svayam / yaśaḥketuś ciraṃ tasthau sa mṛgāṅkavatī-yutaḥ //

ity etāṃ kathayitvā mārge tasmai kathāṃ sa vetālaḥ /
avadat punas trivikramasenaṃ nṛpatiṃ tam aṃsagataḥ // SoKs_12,19.164 [= Vet_12]

ity etāṃ kathayitvā mārge tasmai kathāṃ sa vetālaḥ / avadat punas trivikramasenaṃ nṛ-patiṃ tam aṃsa-gataḥ //

tad brūhi bhūpate te saṃpanne svāminas tathābhyudaye /
hṛdayaṃ sapadi sphuṭitaṃ tasya mahāmantriṇaḥ kim iti // SoKs_12,19.165 [= Vet_12]

tad brūhi bhū-pate te saṃpanne svāminas tatha ābhyudaye / hṛdayaṃ sa-padi sphuṭitaṃ tasya mahā-mantriṇaḥ kim iti //

divyastrī na mayā kiṃ prāpteti śucāsphuṭad dhṛdayam /
kiṃ vā rājyam abhīpsor rājāgamajena duḥkhena // SoKs_12,19.166 [= Vet_12]

divya-strī na mayā kiṃ prāpta īti śuca āsphuṭad dhṛdayam / kiṃ vā rājyam abhīpsor rāja-āgama-jena duḥkhena //

etac ca yadi na vakṣyasi mahyaṃ jānann apīha tad rājan /
dharmaś ca tava vinaṅkṣyati yāsyati dalaśaś ca jhaṭiti śiraḥ // SoKs_12,19.167 [= Vet_12]

etac ca yadi na vakṣyasi mahyaṃ jānann api iha tad rājan / dharmaś ca tava vinaṅkṣyati yāsyati dalaśaś ca jhaṭiti śiraḥ //

śrutveti tu trivikramaseno rājā jagāda vetālam /
naitat tasmin dvayam api śubhacarite yujyate hi mantrivare // SoKs_12,19.168 [= Vet_12]

śrutva īti tu trivikramaseno rājā jagāda vetālam / na etat tasmin dvayam api śubha-carite yujyate hi mantri-vare //

kiṃ tu strīmātrarasād upekṣitaṃ yena bhūbhujā rājyam /
tasyādhunā tu divyastrīraktasyātra kā vārtā // SoKs_12,19.169 [= Vet_12]

kiṃ tu strī-mātra-rasād upekṣitaṃ yena bhū-bhujā rājyam / tasya adhunā tu divya-strī-raktasya atra kā vārtā //

tan me kaṣṭe 'pi kṛte pratyuta doṣo batādhikībhūtaḥ /
iti tasya vibhāvayato hṛdayaṃ tanmantriṇaḥ sphuṭitam // SoKs_12,19.170 [= Vet_12]

tan me kaṣṭe 'pi kṛte pratyuta doṣo bata adhikībhūtaḥ / iti tasya vibhāvayato hṛdayaṃ tan-mantriṇaḥ sphuṭitam //

ity ukte narapatinā punaḥ sa māyī vetālo nijapadam eva taj jagāma /
rājāpi prasabham avāptum anvadhāvad bhūyo 'pi drutam atha taṃ sa dhīracetāḥ // SoKs_12,19.171 [= Vet_12]

ity ukte nara-patinā punaḥ sa māyī vetālo nija-padam eva taj jagāma / rāja āpi prasabham avāptum anvadhāvad bhūyo 'pi drutam atha taṃ sa dhīra-cetāḥ //

atha gatvā punaḥ prāpya śiṃśapātas tato nṛpaḥ /
sa trivikramasenas taṃ skandhe vetālam ādade // SoKs_12,20.1 [= Vet_13]

atha gatvā punaḥ prāpya śiṃśapātas tato nṛ-paḥ / sa trivikramasenas taṃ skandhe vetālam ādade //

āyāntaṃ ca sa vetālo bhūyas taṃ nṛpam abravīt /
rājañ śṛṇu kathām ekāṃ saṃkṣiptāṃ varṇayāmi te // SoKs_12,20.2 [= Vet_13]

āyāntaṃ ca sa vetālo bhūyas taṃ nṛ-pam abravīt / rājañ śṛṇu kathām ekāṃ saṃkṣiptāṃ varṇayāmi te //

asti vārāṇasī nāma purī haranivāsabhūḥ /
devasvāmīti tatrāsīn mānyo narapater dvijaḥ // SoKs_12,20.3 [= Vet_13]

asti vārāṇasī nāma purī hara-nivāsa-bhūḥ / devasvāmi īti tatrā asīn mānyo nara-pater dvi-jaḥ //

mahādhanasya tasyaiko harisvāmīty abhūt sutaḥ /
tasya bhāryā ca lāvaṇyavatīty atyuttamābhavat // SoKs_12,20.4 [= Vet_13]

mahā-dhanasya tasya eko harisvāmi īty abhūt sutaḥ / tasya bhāryā ca lāvaṇyavati īty atyuttama ābhavat //

tilottamādinākastrīniḥmāṇe prāptakauśalaḥ /
anargharūpalāvaṇyāṃ manye yāṃ nirmame vidhiḥ // SoKs_12,20.5 [= Vet_13]

tilottamā-ādi-nāka-strī-niḥ-māṇe prāpta-kauśalaḥ / anargha-rūpa-lāvaṇyāṃ manye yāṃ nirmame vidhiḥ //

tayā sa kāntayā sākaṃ harisvāmī kadācana /
ratiśrānto yayau nidrāṃ harmye candrāṃśuśītale // SoKs_12,20.6 [= Vet_13]

tayā sa kāntayā sākaṃ harisvāmī kadā-cana / rati-śrānto yayau nidrāṃ harmye candra-aṃśu-śītale //

tat kālaṃ tena mārgeṇa kāmacārī vihāyasā /
āgān madanavegākhyo vidyādharakumārakaḥ // SoKs_12,20.7 [= Vet_13]

tat kālaṃ tena mārgeṇa kāma-cārī vihāyasā / āgān madanavega-ākhyo vidyādhara-kumārakaḥ //

sa tatra lāvaṇyavatīṃ patyuḥ pārśve dadarśa tām /
suptāṃ ratiklamasrastavastravyaktāṅgasauṣṭhavām // SoKs_12,20.8 [= Vet_13]

sa tatra lāvaṇyavatīṃ patyuḥ pārśve dadarśa tām / suptāṃ rati-klama-srasta-vastra-vyakta-aṅga-sauṣṭhavām //

tadrūpahṛtacittaḥ san madanāndhaḥ sa tat kṣaṇam /
suptām eva nipatyaitāṃ gṛhītvā nabhasā yayau // SoKs_12,20.9 [= Vet_13]

tad-rūpa-hṛta-cittaḥ san madana-andhaḥ sa tat kṣaṇam / suptām eva nipatya etāṃ gṛhītvā nabhasā yayau //

kṣaṇāt prabuddho 'tha yuvā harisvāmī sa tatpatiḥ /
prāṇeśvarīm apaśyaṃs tām udatiṣṭhat sasaṃbhramaḥ // SoKs_12,20.10 [= Vet_13]

kṣaṇāt prabuddho 'tha yuvā harisvāmī sa tat-patiḥ / prāṇa-īśvarīm apaśyaṃs tām udatiṣṭhat sa-saṃbhramaḥ //

aho kim etat kva gatā kupitā sā nu kiṃ mayi /
channā jijñāsituṃ kiṃ me cittaṃ parihasaty uta // SoKs_12,20.11 [= Vet_13]

aho kim etat kva gatā kupitā sā nu kiṃ mayi / channā jijñāsituṃ kiṃ me cittaṃ parihasaty uta //

ity anekavikalpaughavyākulas tām itas tataḥ /
harmyaprāsādavalabhīṣv anviṣyan so 'bhraman niśi // SoKs_12,20.12 [= Vet_13]

ity an-eka-vikalpa-ogha-vyākulas tām itas tataḥ / harmya-prāsāda-valabhīṣv anviṣyan so 'bhraman niśi //

agṛhodyānataś cinvan yan na prāpa kuto 'pi tām /
tat sa śokāgnisaṃtapto vilalāpāśrugadgadam // SoKs_12,20.13 [= Vet_13]

a-gṛha-udyānataś cinvan yan na prāpa kuto 'pi tām / tat sa śoka-agni-saṃtapto vilalāpa aśru-gadgadam //

hā candrabimbavadane hā jyotsnāgaurī hā priye /
rātryā tulyaguṇadveṣāt kiṃ nu soḍhāsi nānayā // SoKs_12,20.14 [= Vet_13]

hā candra-bimba-vadane hā jyotsnā-gaurī hā priye / rātryā tulya-guṇa-dveṣāt kiṃ nu soḍha āsi na anayā //

tvayā kāntyā jito bibhyad iva candanaśītalaiḥ /
karair asukhayad yo māṃ so 'yam indus tvayā vinā // SoKs_12,20.15 [= Vet_13]

tvayā kāntyā jito bibhyad iva candana-śītalaiḥ / karair asukhayad yo māṃ so 'yam indus tvayā vinā //

labdhāntara ivedānīṃ tair eva tudati priye /
prajvaladbhir ivāṅgārair viṣadigdhair ivāśugaiḥ // SoKs_12,20.16 [= Vet_13]

labdha-antara iva idānīṃ tair eva tudati priye / prajvaladbhir iva aṅgārair viṣa-digdhair ivā aśu-gaiḥ //

ity ādi krandatas tasya sā harisvāminas tadā /
kṛcchrād vyatīyāya niśā na punar virahavyathā // SoKs_12,20.17 [= Vet_13]

ity ādi krandatas tasya sā harisvāminas tadā / kṛcchrād vyatīyāya niśā na punar viraha-vyathā //

prātar bibheda viśvasya karaiḥ saṃtamasaṃ raviḥ /
bhettuṃ na cakṣame tasya mohāndhatamasaṃ punaḥ // SoKs_12,20.18 [= Vet_13]

prātar bibheda viśvasya karaiḥ saṃtamasaṃ raviḥ / bhettuṃ na cakṣame tasya moha-andha-tamasaṃ punaḥ //

vilabdha iva cakrāhvais tasya tīrṇaniśais tadā /
bheje śatagunībhāvaṃ karuṇākranditadhvaniḥ // SoKs_12,20.19 [= Vet_13]

vilabdha iva cakra-āhvais tasya tīrṇa-niśais tadā / bheje śata-gunī-bhāvaṃ karuṇā-krandita-dhvaniḥ //

svajanaiḥ sāntvyamāno 'pi viyogānaladīpitaḥ /
na ca lebhe dvijayuvā dhṛtiṃ tāṃ preyasīṃ vinā // SoKs_12,20.20 [= Vet_13]

sva-janaiḥ sāntvyamāno 'pi viyoga-anala-dīpitaḥ / na ca lebhe dvi-ja-yuvā dhṛtiṃ tāṃ preyasīṃ vinā //

iha sthitam iha snātaṃ kṛtam atra prasādhanam /
vihṛtaṃ ca tayātreti yayau tv ita ito rudan // SoKs_12,20.21 [= Vet_13]

iha sthitam iha snātaṃ kṛtam atra prasādhanam / vihṛtaṃ ca taya ātra iti yayau tv ita ito rudan //

mṛtā tāvan na sā tat kim ātmaivaṃ hanyate tvayā /
avaśyaṃ tām avāptāsi jīvañ jātu kutaḥcana // SoKs_12,20.22 [= Vet_13]

mṛtā tāvan na sā tat kim ātma aivaṃ hanyate tvayā / a-vaśyaṃ tām avāptāsi jīvañ jātu kutaḥ-cana //

tad dhairyam avalambasva tāṃ gaveṣaya ca priyām /
aprāpyaṃ nāma nehāsti dhīrasya vyavasāyinaḥ // SoKs_12,20.23 [= Vet_13]

tad dhairyam avalambasva tāṃ gaveṣaya ca priyām / aprāpyaṃ nāma na iha asti dhīrasya vyavasāyinaḥ //

iti bandhusuhṛdvākyair bodhitaḥ so 'tha kṛcchrataḥ /
dinaiḥ kaiḥcid dharisvāmī babandha dhṛtim āsthayā // SoKs_12,20.24 [= Vet_13]

iti bandhu-su-hṛd-vākyair bodhitaḥ so 'tha kṛcchrataḥ / dinaiḥ kaiḥ-cid dharisvāmī babandha dhṛtim āsthayā //

acintayac ca sarvasvaṃ kṛtvā brāhmaṇasād aham /
bhramāmi tāvat tīrthāni kṣapayāmy aghasaṃcayam // SoKs_12,20.25 [= Vet_13]

acintayac ca sarva-svaṃ kṛtvā brāhmaṇa-sād aham / bhramāmi tāvat tīrthāni kṣapayāmy agha-saṃcayam //

pāpakṣayād dhi tāṃ jātu priyāṃ bhrāmyann avāpnuyām /
ity ālocya yathāvasthaṃ snānādy utthāya so 'karot // SoKs_12,20.26 [= Vet_13]

pāpa-kṣayād dhi tāṃ jātu priyāṃ bhrāmyann avāpnuyām / ity ālocya yathā-avasthaṃ snāna-ādy utthāya so 'karot //

anyedyuś ca vicitrānnapānaṃ sattre dvijanmanām /
cakārāvāritaṃ kiṃ ca dadau dhanam aśeṣataḥ // SoKs_12,20.27 [= Vet_13]

anye-dyuś ca vicitra-anna-pānaṃ sattre dvi-janmanām / cakāra avāritaṃ kiṃ ca dadau dhanam a-śeṣataḥ //

brāhmaṇyamātravittasya niḥgatyaiva svadeśataḥ /
priyāprāptīcchayā so 'tha tīrthāni bhramituṃ yayau // SoKs_12,20.28 [= Vet_13]

brāhmaṇya-mātra-vittasya niḥ-gatya eva sva-deśataḥ / priyā-prāpti-icchayā so 'tha tīrthāni bhramituṃ yayau //

bhrāmyataś ca jagāmāsya bhīmo grīṣmartukesarī /
pracaṇḍādityavadano dīptatadraśmikesaraḥ // SoKs_12,20.29 [= Vet_13]

bhrāmyataś ca jagāma asya bhīmo grīṣma-rtu-kesarī / pracaṇḍa-āditya-vadano dīpta-tad-raśmi-kesaraḥ //

priyāvirahasaṃtaptapānthaniḥśvāsamārutaiḥ /
nyastoṣmāṇa ivātyuṣṇā vānti sma ca samīraṇāḥ // SoKs_12,20.30 [= Vet_13]

priyā-viraha-saṃtapta-pāntha-niḥ-śvāsa-mārutaiḥ / nyasta-uṣmāṇa iva atyuṣṇā vānti sma ca samīraṇāḥ //

śuṣyadvidīrṇapaṅkāś ca hṛdayaiḥ sphuṭitair iva /
jalāśayā dadṛśire gharmaluptāmbusaṃpadaḥ // SoKs_12,20.31 [= Vet_13]

śuṣyad-vidīrṇa-paṅkāś ca hṛdayaiḥ sphuṭitair iva / jala-āśayā dadṛśire gharma-lupta-ambu-saṃpadaḥ //

cīrīcītkāramukharās tāpamlānadalādharāḥ /
madhuśrīvirahān mārgeṣv arudann iva pādapāḥ // SoKs_12,20.32 [= Vet_13]

cīrī-cīt-kāra-mukharās tāpa-mlāna-dala-adharāḥ / madhu-śrī-virahān mārgeṣv arudann iva pāda-pāḥ //

tasmin kāle 'rkatāpena viyogena kṣudhā tṛṣā /
nityādhvanā ca sa klānto virūkṣakṣāmadhūsaraḥ // SoKs_12,20.33 [= Vet_13]

tasmin kāle 'rka-tāpena viyogena kṣudhā tṛṣā / nitya-adhvanā ca sa klānto virūkṣa-kṣāma-dhūsaraḥ //

bhojanārthi harisvāmī prāpa grāmaṃ kvacid bhraman /
padmanābhābhidhānasya gṛhaṃ viprasya sattriṇaḥ // SoKs_12,20.34 [= Vet_13]

bhojana-arthi harisvāmī prāpa grāmaṃ kva-cid bhraman / padmanābha-abhidhānasya gṛhaṃ viprasya sattriṇaḥ //

tatra dṛṣṭvā sa bhuñjānān viprān abhyantare bahūn /
dvāraśākhāṃ samālambya tasthau niḥśabdaniḥcalaḥ // SoKs_12,20.35 [= Vet_13]

tatra dṛṣṭvā sa bhuñjānān viprān abhyantare bahūn / dvāra-śākhāṃ samālambya tasthau niḥ-śabda-niḥ-calaḥ //

tathāsthitaṃ tam ālokya sattriṇas tasya gehinī /
padmanābhasya saṃjātadayā sādhvī vyacintayat // SoKs_12,20.36 [= Vet_13]

tathā-sthitaṃ tam ālokya sattriṇas tasya gehinī / padmanābhasya saṃjāta-dayā sādhvī vyacintayat //

aho kṣun nāma gurvy eṣā na kuryāt kasya lāghavam /
yad evam ayam annārthī ko 'py āste dvāry adhaḥmukhaḥ // SoKs_12,20.37 [= Vet_13]

aho kṣun nāma gurvy eṣā na kuryāt kasya lāghavam / yad evam ayam anna-arthī ko 'py āste dvāry adhaḥ-mukhaḥ //

dūrādhvābhyāgataḥ snātas tāvat kṣīṇendriyaḥ kṣudhā /
tad eṣaś cānnadānasya pātram ity avadhārya sā // SoKs_12,20.38 [= Vet_13]

dūra-adhva-abhyāgataḥ snātas tāvat kṣīṇa-indriyaḥ kṣudhā / tad eṣaś ca anna-dānasya pātram ity avadhārya sā //

paramānnabhṛtaṃ sādhvī tasmai saghṛtaśarkaram /
pātram utkṣipya pāṇibhyām ānīya praśritā dadau // SoKs_12,20.39 [= Vet_13]

parama-anna-bhṛtaṃ sādhvī tasmai sa-ghṛta-śarkaram / pātram utkṣipya pāṇibhyām ānīya praśritā dadau //

jagāda caitaṃ bhuṅkṣvaitad gatvā vāpītaṭe kvacit /
idaṃ sthānaṃ samucchiṣṭaṃ bhuñjānair brāhmanair vṛtam // SoKs_12,20.40 [= Vet_13]

jagāda ca etaṃ bhuṅkṣva etad gatvā vāpī-taṭe kva-cit / idaṃ sthānaṃ samucchiṣṭaṃ bhuñjānair brāhmanair vṛtam //

tatheti so 'nnapātraṃ tad gṛhītvā nātidūrataḥ /
gatvā sthāpitavān vāpyās taṭe vaṭataror adhaḥ // SoKs_12,20.41 [= Vet_13]

tatha īti so 'nna-pātraṃ tad gṛhītvā na atidūrataḥ / gatvā sthāpitavān vāpyās taṭe vaṭa-taror adhaḥ //

prakṣālya pāṇipādaṃ ca vāpyām ācamya cātra saḥ /
yāvad bhakṣayituṃ tuṣṭaḥ paramānnam upaiti tat // SoKs_12,20.42 [= Vet_13]

prakṣālya pāṇi-pādaṃ ca vāpyām ācamya ca atra saḥ / yāvad bhakṣayituṃ tuṣṭaḥ parama-annam upaiti tat //

tāvad gṛhītvā kṛṣṇāhiṃ cañcvā pādayugena ca /
śyenaḥ kutaḥcid āgatya tarau tasminn upāviśat // SoKs_12,20.43 [= Vet_13]

tāvad gṛhītvā kṛṣṇa-ahiṃ cañcvā pāda-yugena ca / śyenaḥ kutaḥ-cid āgatya tarau tasminn upāviśat //

tena tasyohyamānasya sarpasyākramya pakṣiṇā /
utkrāntajīvitasyāsyād viṣalālā viniryayau // SoKs_12,20.44 [= Vet_13]

tena tasya uhyamānasya sarpasyā akramya pakṣiṇā / utkrānta-jīvitasya asyād viṣa-lālā viniryayau //

sā tatrādhaḥsthite tasminn annapātre 'patat tadā /
tac cādṛṣṭvā harisvāmī sa etyānnam abhuṅkta tat // SoKs_12,20.45 [= Vet_13]

sā tatra adhaḥ-sthite tasminn anna-pātre 'patat tadā / tac ca adṛṣṭvā harisvāmī sa etya annam abhuṅkta tat //

kṣudhārtasya tadā tasya mṛṣṭānnaṃ tat kṣaṇena tat /
kṛtsnaṃ bhuktavatas tīvrā prodabhūd viṣavedanā // SoKs_12,20.46 [= Vet_13]

kṣudhā-artasya tadā tasya mṛṣṭa-annaṃ tat kṣaṇena tat / kṛtsnaṃ bhuktavatas tīvrā prodabhūd viṣa-vedanā //

aho vidhau viparyaste na viparyasyatīha kim /
yad viṣībhūtam annaṃ me sakṣīraghṛṭaśarkaram // SoKs_12,20.47 [= Vet_13]

aho vidhau viparyaste na viparyasyati iha kim / yad viṣī-bhūtam annaṃ me sa-kṣīra-ghṛṭa-śarkaram //

iti jalpan viṣārtaḥ sa harisvāmī pariskhalan /
gatvā tāṃ sattriṇas tasya viprasyovāca gehinīm // SoKs_12,20.48 [= Vet_13]

iti jalpan viṣa-artaḥ sa harisvāmī pariskhalan / gatvā tāṃ sattriṇas tasya viprasya uvāca gehinīm //

tvaddattād viṣam annān me jātaṃ tad viṣamantriṇam /
kamcin mamānaya kṣipraṃ brahmahatyānyathāsti te // SoKs_12,20.49 [= Vet_13]

tvad-dattād viṣam annān me jātaṃ tad viṣa-mantriṇam / kam-cin mamā anaya kṣipraṃ brahma-hatya ānyatha āsti te //

ity uktvaiva sa tāṃ sādhvīṃ kim etad iti vihvalām /
harisvāmī parāvṛttanetraḥ prāṇair vyayujyata // SoKs_12,20.50 [= Vet_13]

ity uktva aiva sa tāṃ sādhvīṃ kim etad iti vihvalām / harisvāmī parāvṛtta-netraḥ prāṇair vyayujyata //

tataḥ sā tena niḥdoṣāpy ātitheyy api sattriṇā /
bhāryā niṣkāsitā gehān mithyātithivadhakrudhā // SoKs_12,20.51 [= Vet_13]

tataḥ sā tena niḥ-doṣa āpy ātitheyy api sattriṇā / bhāryā niṣkāsitā gehān mithyā-ātithi-vadha-krudhā //

sāpy utpannamṛṣāvadyā suśubhād api karmaṇaḥ /
jātāvamānā tapase sādhvī tīrtham aśiśṛiyat // SoKs_12,20.52 [= Vet_13]

sa āpy utpanna-mṛṣā-vadyā su-śubhād api karmaṇaḥ / jāta-avamānā tapase sādhvī tīrtham aśiśṛiyat //

kasya vipravadhaḥ so 'stu sarpaśyenānnadeśv iti /
tad abhūd dharmarājāgre vādo nāsīt tu niḥṇayaḥ // SoKs_12,20.53 [= Vet_13]

kasya vipra-vadhaḥ so 'stu sarpa-śyena-anna-deśv iti / tad abhūd dharma-rāja-agre vādo nā asīt tu niḥ-ṇayaḥ //

tat trivikramasena tvaṃ rajan brūhi mamādhunā /
kasya sā brahmahatyeti pūrvaḥ śāpaḥ sa te 'nyathā // SoKs_12,20.54 [= Vet_13]

tat trivikramasena tvaṃ rajan brūhi mama adhunā / kasya sā brahma-hatya īti pūrvaḥ śāpaḥ sa te 'nyathā //

iti vetālato rājā śrutvā śāpaniyantritaḥ /
sa trivikramasenas taṃ muktamauno 'bravīd idam // SoKs_12,20.55 [= Vet_13]

iti vetālato rājā śrutvā śāpa-niyantritaḥ / sa trivikramasenas taṃ mukta-mauno 'bravīd idam //

tasya tat pātakaṃ tāvat sarpasya yadi vāsya kaḥ /
vivaśasyāparādho 'sti bhakṣyamāṇasya śatruṇā // SoKs_12,20.56 [= Vet_13]

tasya tat pātakaṃ tāvat sarpasya yadi va āsya kaḥ / vivaśasya aparādho 'sti bhakṣyamāṇasya śatruṇā //

atha syenasya tenāpi kiṃ duṣṭaṃ kṣudhitātmanā /
akasmāt prāptam ānīya bhakṣyaṃ bhakṣayatā nijam // SoKs_12,20.57 [= Vet_13]

atha syenasya tena api kiṃ duṣṭaṃ kṣudhita-ātmanā / akasmāt prāptam ānīya bhakṣyaṃ bhakṣayatā nijam //

daṃpatyor annadātror vā tayor ekasya vā kutaḥ /
abhāvyadoṣau dharmaikapravṛttau tāv ubhau yataḥ // SoKs_12,20.58 [= Vet_13]

daṃ-patyor anna-dātror vā tayor ekasya vā kutaḥ / abhāvya-doṣau dharma-eka-pravṛttau tāv ubhau yataḥ //

tad ahaṃ tasya manye sā brahmahatyā jaḍātmanaḥ /
avicāryaiva yo brūyād eṣām ekatamasya tām // SoKs_12,20.59 [= Vet_13]

tad ahaṃ tasya manye sā brahma-hatyā jaḍa-ātmanaḥ / avicārya eva yo brūyād eṣām eka-tamasya tām //

ity uktavato 'sya nṛpasyāṃsād bhūyo 'py agāt sa vetālaḥ /
nijapadam eva nṛpo 'pi sa punar api dhīras tam anvagād eva // SoKs_12,20.60 [= Vet_13]

ity uktavato 'sya nṛ-pasya aṃsād bhūyo 'py agāt sa vetālaḥ / nija-padam eva nṛ-po 'pi sa punar api dhīras tam anvagād eva //

sa trivikramaseno 'tha gatvā taṃ śiṃśapātaroḥ /
bhūyo 'py āsādya vetālaṃ skandhe jagrāha bhūpatiḥ // SoKs_12,21.1 [= Vet_14]

sa trivikramaseno 'tha gatvā taṃ śiṃśapā-taroḥ / bhūyo 'py āsādya vetālaṃ skandhe jagrāha bhū-patiḥ //

prasthitaṃ ca tam urvīśaṃ sa vetālo 'bhyadhāt punaḥ /
rājañ śrānto 'si tac citrāṃ kathām ākhyāmi te śṛṇu // SoKs_12,21.2 [= Vet_14]

prasthitaṃ ca tam urvī-īśaṃ sa vetālo 'bhyadhāt punaḥ / rājañ śrānto 'si tac citrāṃ kathām ākhyāmi te śṛṇu //

asty ayodhyeti nagarī rājadhānī babhūva yā /
rakṣaḥkulakṛtāntasya rāmarūpasya śārṅgiṇaḥ // SoKs_12,21.3 [= Vet_14]

asty ayodhya īti nagarī rāja-dhānī babhūva yā / rakṣaḥ-kula-kṛta-antasya rāma-rūpasya śārṅgiṇaḥ //

tasyāṃ rājābhavad vīraketur nāma rarakṣa yaḥ /
kṣoṇīm imāṃ mahābāhuḥ prākāro nagarīm iva // SoKs_12,21.4 [= Vet_14]

tasyāṃ rāja ābhavad vīraketur nāma rarakṣa yaḥ / kṣoṇīm imāṃ mahā-bāhuḥ prākāro nagarīm iva //

tasmin mahīpatāv asyāṃ puryām eko mahāvaṇik /
ratnadattābhidhāno 'bhūd vaṇiṅnīvahanāyakaḥ // SoKs_12,21.5 [= Vet_14]

tasmin mahī-patāv asyāṃ puryām eko mahā-vaṇik / ratnadatta-abhidhāno 'bhūd vaṇiṅ-nīvaha-nāyakaḥ //

nandayantyabhidhānāyāṃ patnyāṃ tasyodapadyata /
sutā ratnavatī nāma devatārādhanārjitā // SoKs_12,21.6 [= Vet_14]

nandayanty-abhidhānāyāṃ patnyāṃ tasya udapadyata / sutā ratnavatī nāma devatā-ārādhana-arjitā //

sā ca tasya pitur veśmany avardhata manasvinī /
rūpalāvaṇyavinayaiḥ sahaiva sahajair guṇaiḥ // SoKs_12,21.7 [= Vet_14]

sā ca tasya pitur veśmany avardhata manasvinī / rūpa-lāvaṇya-vinayaiḥ saha eva saha-jair guṇaiḥ //

yauvanasthāṃ ca tāṃ tasmād ratnadattān na kevalam /
mahānto vaṇijo yāvad rājāno 'pi yayācire // SoKs_12,21.8 [= Vet_14]

yauvana-sthāṃ ca tāṃ tasmād ratnadattān na kevalam / mahānto vaṇijo yāvad rājāno 'pi yayācire //

sā tu pumdveṣiṇī naicchad bhartāram api vāsavam /
prāṇatyāgodyatā sehe na vivāhakathām api // SoKs_12,21.9 [= Vet_14]

sā tu pum-dveṣiṇī nā ecchad bhartāram api vāsavam / prāṇa-tyāga-udyatā sehe na vivāha-kathām api //

tena tasyāḥ pitā tūṣṇīṃ tasthau vātsalyaduḥsthitaḥ /
sa ca pravādo 'yodyāyāṃ tasyāṃ sarvatra paprathe // SoKs_12,21.10 [= Vet_14]

tena tasyāḥ pitā tūṣṇīṃ tasthau vātsalya-duḥ-sthitaḥ / sa ca pravādo 'yodyāyāṃ tasyāṃ sarvatra paprathe //

atrāntare sadā caurair muṣyamāṇāḥ kilākhilāḥ /
saṃbhūyātra nṛpaṃ paurā vīraketuṃ vyajijñapan // SoKs_12,21.11 [= Vet_14]

atra antare sadā caurair muṣyamāṇāḥ kilā akhilāḥ / saṃbhūya atra nṛ-paṃ paurā vīraketuṃ vyajijñapan //

nityaṃ muṣyāmahe cauraī rātrau rātrāv iha prabho /
lakṣyante te ca nāsmābhis tad devo vettu yat param // SoKs_12,21.12 [= Vet_14]

nityaṃ muṣyāmahe cauraī rātrau rātrāv iha prabho / lakṣyante te ca na asmābhis tad devo vettu yat param //

iti pauraiḥ sa vijñapto rājā tām abhitaḥ purīm /
taskarānveṣaṇe channān ādiśad ratrirakṣakān // SoKs_12,21.13 [= Vet_14]

iti pauraiḥ sa vijñapto rājā tām abhitaḥ purīm / taskara-anveṣaṇe channān ādiśad ratri-rakṣakān //

te 'pi prāpur na yac caurān purī sāmuṣyataiva ca /
tadaikadā svayaṃ rājā niśi svairaṃ viniryayau // SoKs_12,21.14 [= Vet_14]

te 'pi prāpur na yac caurān purī sa āmuṣyata eva ca / tada aikadā svayaṃ rājā niśi svairaṃ viniryayau //

ekākī cāttaśastro 'tra bhraman so 'paśyad ekataḥ /
ekaṃ prākārapṛṣṭena yāntaṃ kam api pūruṣam // SoKs_12,21.15 [= Vet_14]

ekākī cā atta-śastro 'tra bhraman so 'paśyad ekataḥ / ekaṃ prākāra-pṛṣṭena yāntaṃ kam api pūruṣam //

niḥśabdapadavinyāsavicitragatikauśalam /
saśaṅkalolanayanaṃ paśyantaṃ pṛṣṭato muhuḥ // SoKs_12,21.16 [= Vet_14]

niḥ-śabda-pada-vinyāsa-vicitra-gati-kauśalam / sa-śaṅka-lola-nayanaṃ paśyantaṃ pṛṣṭato muhuḥ //

ayaṃ sa nūnaṃ cauro me muṣṇāty ekacaraḥ purīm /
iti matvaiva nikaṭaṃ sa tasyopayayau nṛpaḥ // SoKs_12,21.17 [= Vet_14]

ayaṃ sa nūnaṃ cauro me muṣṇāty eka-caraḥ purīm / iti matva aiva nikaṭaṃ sa tasya upayayau nṛ-paḥ //

tataḥ sa cauro dṛṣṭvā taṃ nṛpaṃ ko 'sīty abhāṣata /
cauro 'ham iti rājā taṃ cauraṃ pratyabravīt sa tam // SoKs_12,21.18 [= Vet_14]

tataḥ sa cauro dṛṣṭvā taṃ nṛ-paṃ ko 'si ity abhāṣata / cauro 'ham iti rājā taṃ cauraṃ pratyabravīt sa tam //

so 'tha cauro 'bhyadhād dṛṣṭvā tarhi tulyo 'si me suhṛt /
tad ehi madgṛhaṃ tāvan mitrācāraṃ karomi te // SoKs_12,21.19 [= Vet_14]

so 'tha cauro 'bhyadhād dṛṣṭvā tarhi tulyo 'si me su-hṛt / tad ehi mad-gṛhaṃ tāvan mitra-ācāraṃ karomi te //

tac chrutvā sa tathety uktvā tenaiva saha bhūpatiḥ /
yayau vanāntaḥdharaṇīkhātāntaḥvarti tadgṛham // SoKs_12,21.20 [= Vet_14]

tac chrutvā sa tatha īty uktvā tena eva saha bhū-patiḥ / yayau vana-antaḥ-dharaṇī-khāta-antaḥ-varti tad-gṛham //

aśeṣabhogabhogāḍhyaṃ bhāsvaddīpaprakāśitam /
navīnam iva pātālaṃ balirājānadhiṣṭhitam // SoKs_12,21.21 [= Vet_14]

aśeṣa-bhoga-bhoga-āḍhyaṃ bhāsvad-dīpa-prakāśitam / navīnam iva pātālaṃ bali-rāja-anadhiṣṭhitam //

tatra praviṣṭe tasmiṃś ca kṛtāsanaparigrahe /
rājñi so 'bhyantaragṛhaṃ praviveśātha taskaraḥ // SoKs_12,21.22 [= Vet_14]

tatra praviṣṭe tasmiṃś ca kṛta-āsana-parigrahe / rājñi so 'bhyantara-gṛhaṃ praviveśa atha taskaraḥ //

tat kṣaṇaṃ ca tam etyaikā dāsī tatrāvadan nṛpam /
mahābhāga praviṣṭas tvam iha mṛtyumukhe katham // SoKs_12,21.23 [= Vet_14]

tat kṣaṇaṃ ca tam etya ekā dāsī tatra avadan nṛ-pam / mahā-bhāga praviṣṭas tvam iha mṛtyu-mukhe katham //

ekacauro hy asau pāpaṃ niḥgatyātaḥ kariṣyati /
dhruvaṃ visvāsaghātīti tad itas tvaritaṃ vraja // SoKs_12,21.24 [= Vet_14]

eka-cauro hy asau pāpaṃ niḥ-gatya ataḥ kariṣyati / dhruvaṃ visvāsa-ghāti īti tad itas tvaritaṃ vraja //

ity uktaḥ sa tayā rājā niḥgatyaiva tato drutam /
gatvā svarājadhānīṃ ca niśi sainyāny asajjayat // SoKs_12,21.25 [= Vet_14]

ity uktaḥ sa tayā rājā niḥ-gatya eva tato drutam / gatvā sva-rāja-dhānīṃ ca niśi sainyāny asajjayat //

saṃnaddhasainyaś cāgatya dasyos tasya rurodha tat /
bhūgṛhadvāravivaraṃ rasattūryā-kulair balaiḥ // SoKs_12,21.26 [= Vet_14]

saṃnaddha-sainyaś cā agatya dasyos tasya rurodha tat / bhū-gṛha-dvāra-vivaraṃ rasat-tūrya-a-kulair balaiḥ //

tato ruddhe gṛhe vṛttaṃ pratibhedam avetya saḥ /
maraṇe niḥcitaś cauraḥ śūro yuddhāya niryayau // SoKs_12,21.27 [= Vet_14]

tato ruddhe gṛhe vṛttaṃ pratibhedam avetya saḥ / maraṇe niḥ-citaś cauraḥ śūro yuddhāya niryayau //

niḥgataś ca raṇe cakre parākramam amānuṣam /
karāṃś cakarta kariṇāṃ jaṅghāś ciccheda vājinām // SoKs_12,21.28 [= Vet_14]

niḥ-gataś ca raṇe cakre parākramam a-mānuṣam / karāṃś cakarta kariṇāṃ jaṅghāś ciccheda vājinām //

jahāra ca śirāṃsy eko bhaṭānāṃ khaḍgacarmabhṛt /
tatas taṃ kṣapitānīkam abhyadhāvat svayaṃ nṛpaḥ // SoKs_12,21.29 [= Vet_14]

jahāra ca śirāṃsy eko bhaṭānāṃ khaḍga-carma-bhṛt / tatas taṃ kṣapita-anīkam abhyadhāvat svayaṃ nṛ-paḥ //

sa tasya khaḍgavidyājño rājā karaṇayuktitaḥ /
hastāj jahāra niḥtriṃśam atha tāṃ kṣurikām api // SoKs_12,21.30 [= Vet_14]

sa tasya khaḍga-vidyā-jño rājā karaṇa-yuktitaḥ / hastāj jahāra niḥ-triṃśam atha tāṃ kṣurikām api //

aśastraṃ muktaśastro 'tha bāhuyuddhena taṃ nṛpaḥ /
cauraṃ nihatya dharaṇau sajīvagrāham agrahīt // SoKs_12,21.31 [= Vet_14]

a-śastraṃ mukta-śastro 'tha bāhu-yuddhena taṃ nṛ-paḥ / cauraṃ nihatya dharaṇau sa-jīva-grāham agrahīt //

nināya taṃ ca saṃyamya sadhanaṃ nagarīṃ nijām /
prātaś cājñāpayat tasya śūlāropaṇanigraham // SoKs_12,21.32 [= Vet_14]

nināya taṃ ca saṃyamya sa-dhanaṃ nagarīṃ nijām / prātaś ca ajñāpayat tasya śūla-āropaṇa-nigraham //

nīyamānaṃ ca taṃ vadhyabhūmiṃ cauraṃ saḍiṇḍimam /
dadarśa sā ratnavatī vaṇikkanyātra harmyataḥ // SoKs_12,21.33 [= Vet_14]

nīyamānaṃ ca taṃ vadhya-bhūmiṃ cauraṃ sa-ḍiṇḍimam / dadarśa sā ratnavatī vaṇik-kanya ātra harmyataḥ //

vraṇitaṃ dhūliliptāṅgam apy etaṃ māramohitā /
dṛṣṭvaiva gatvā pitaraṃ ratnadattam uvāca sā // SoKs_12,21.34 [= Vet_14]

vraṇitaṃ dhūli-lipta-aṅgam apy etaṃ māra-mohitā / dṛṣṭva aiva gatvā pitaraṃ ratnadattam uvāca sā //

vadhāya nīyate yo 'yam eṣa bhartā vṛto mayā /
tan nṛpād rakṣa tātainaṃ na ced enam anu mriye // SoKs_12,21.35 [= Vet_14]

vadhāya nīyate yo 'yam eṣa bhartā vṛto mayā / tan nṛ-pād rakṣa tāta enaṃ na ced enam anu mriye //

tac chrutvā tāṃ pitāvādīt kim idaṃ putri bhāṣase /
yā tvaṃ necchasi bhūpālām api bhartṝn abhīpsataḥ // SoKs_12,21.36 [= Vet_14]

tac chrutvā tāṃ pita āvādīt kim idaṃ putri bhāṣase / yā tvaṃ na icchasi bhū-pālām api bhartṝn abhīpsataḥ //

sā pāpaṃ taskaram imaṃ vāñchasy āpadgataṃ katham /
ity ādi pitrā proktāpi niḥcayān na cacāla sā // SoKs_12,21.37 [= Vet_14]

sā pāpaṃ taskaram imaṃ vāñchasy āpad-gataṃ katham / ity ādi pitrā prokta āpi niḥ-cayān na cacāla sā //

tataḥ sa tatpitā gatvā tasya caurasya satvaram /
sarvasvenāpi rājānaṃ vadhān mokṣam ayācata // SoKs_12,21.38 [= Vet_14]

tataḥ sa tat-pitā gatvā tasya caurasya sa-tvaram / sarva-svena api rājānaṃ vadhān mokṣam ayācata //

rājā tu taṃ na tatyāja hemakoṭiśatair api /
svaśarīrapaṇānītaṃ cauraṃ sarvāpahāriṇam // SoKs_12,21.39 [= Vet_14]

rājā tu taṃ na tatyāja hema-koṭi-śatair api / sva-śarīra-paṇa-ānītaṃ cauraṃ sarva-apahāriṇam //

tataḥ pitary upāyāte vimukhe sā vaṇiksutā /
anumartuṃ kṛtasnānā vāryamāṇāpi bandhubhiḥ // SoKs_12,21.40 [= Vet_14]

tataḥ pitary upāyāte vimukhe sā vaṇik-sutā / anumartuṃ kṛta-snānā vāryamāṇa āpi bandhubhiḥ //

āruhya śibikāṃ tasya dasyor vadhyabhuvaṃ yayau /
anvīyamānā rudatā pitrā mātrā janena ca // SoKs_12,21.41 [= Vet_14]

āruhya śibikāṃ tasya dasyor vadhya-bhuvaṃ yayau / anvīyamānā rudatā pitrā mātrā janena ca //

tāvac ca vadhakaiḥ so 'tra cauraḥ śūle 'dhiropitaḥ /
tāṃ dadarśa galatprāṇas tathā sajñātim āgatām // SoKs_12,21.42 [= Vet_14]

tāvac ca vadhakaiḥ so 'tra cauraḥ śūle 'dhiropitaḥ / tāṃ dadarśa galat-prāṇas tathā sa-jñātim āgatām //

janāc chrutvā ca vṛttāntam aśru muktvā kṣaṇaṃ tataḥ /
hasan sa cauraḥ kim api prāṇāñ śūlagato jahau // SoKs_12,21.43 [= Vet_14]

janāc chrutvā ca vṛttāntam aśru muktvā kṣaṇaṃ tataḥ / hasan sa cauraḥ kim api prāṇāñ śūla-gato jahau //

tato 'vatāritaṃ śūlāt sā taccaurakalevaram /
ādāya cārurohātra citāṃ sādhvī vaṇiksutā // SoKs_12,21.44 [= Vet_14]

tato 'vatāritaṃ śūlāt sā tac-caura-kalevaram / ādāya cā aruroha atra citāṃ sādhvī vaṇik-sutā //

tat kṣaṇaṃ ca śmaśāne 'tra bhairavaḥ kṛtasaṃnidhiḥ /
adṛśyo bhagavān evaṃ tām uvācāntarikṣataḥ // SoKs_12,21.45 [= Vet_14]

tat kṣaṇaṃ ca śmaśāne 'tra bhairavaḥ kṛta-saṃnidhiḥ / a-dṛśyo bhagavān evaṃ tām uvāca antarikṣataḥ //

asmin svayamvarapatāv evaṃ bhaktyā tavānayā /
tuṣṭo 'smi tad varaṃ mattaḥ prārthayasva pativrate // SoKs_12,21.46 [= Vet_14]

asmin svayam-vara-patāv evaṃ bhaktyā tava anayā / tuṣṭo 'smi tad varaṃ mattaḥ prārthayasva pati-vrate //

tac chrutvaiva varaṃ devād evaṃ vavre praṇamya sā /
nātha putraśataṃ bhūyād aputrasyāpi matpituḥ // SoKs_12,21.47 [= Vet_14]

tac chrutva aiva varaṃ devād evaṃ vavre praṇamya sā / nātha putra-śataṃ bhūyād a-putrasya api mat-pituḥ //

yenānanyasuto naiṣaḥ prāṇāñ jahyān mayā vinā /
iti proktavatīm enāṃ sādhvīṃ devo 'bravīt punaḥ // SoKs_12,21.48 [= Vet_14]

yena an-anya-suto na eṣaḥ prāṇāñ jahyān mayā vinā / iti proktavatīm enāṃ sādhvīṃ devo 'bravīt punaḥ //

pituḥ putraśataṃ te 'stu varam anyaṃ vṛṇīṣva ca /
tvādṛśī dṛḍhasattvā hi naitāvanmātram arhati // SoKs_12,21.49 [= Vet_14]

pituḥ putra-śataṃ te 'stu varam anyaṃ vṛṇīṣva ca / tvādṛśī dṛḍha-sattvā hi na etāvan-mātram arhati //

tad ākarṇyātha sāvādīt prasanno mayi cet prabhuḥ /
taj jīvatv eṣa bhartā me dhārmikaś ca sadāstv iti // SoKs_12,21.50 [= Vet_14]

tad ākarṇya atha sa āvādīt prasanno mayi cet prabhuḥ / taj jīvatv eṣa bhartā me dhārmikaś ca sada āstv iti //

evam astv akṣato jīvann uttiṣṭhatv eṣa te patiḥ /
dhārmikaś cāstu rājāsya vīraketuś ca tuṣyatu // SoKs_12,21.51 [= Vet_14]

evam astv a-kṣato jīvann uttiṣṭhatv eṣa te patiḥ / dhārmikaś ca astu rājāsya vīraketuś ca tuṣyatu //

ity uktavaty anālakṣyamūrtau śarve nabhaḥsthite /
uttasthāv akṣatāṅgo 'tra cauro jīvaṃs tadaiva saḥ // SoKs_12,21.52 [= Vet_14]

ity uktavaty an-ālakṣya-mūrtau śarve nabhaḥ-sthite / uttasthāv a-kṣata-aṅgo 'tra cauro jīvaṃs tada aiva saḥ //

tato vismitahṛṣṭaḥ san ratnadattaḥ sutāṃ vaṇik /
ādāya tāṃ ratnavatīṃ cauraṃ jāmātaraṃ ca tam // SoKs_12,21.53 [= Vet_14]

tato vismita-hṛṣṭaḥ san ratnadattaḥ sutāṃ vaṇik / ādāya tāṃ ratnavatīṃ cauraṃ jāmātaraṃ ca tam //

prahṛṣṭair bāndhavaiḥ sākaṃ praviśya nijamandiram /
labdhaputravaraś cakre svānandocitam utsavam // SoKs_12,21.54 [= Vet_14]

prahṛṣṭair bāndhavaiḥ sākaṃ praviśya nija-mandiram / labdha-putra-varaś cakre sva-ānanda-ucitam utsavam //

jñātavṛttāntatuṣṭaś ca tadaivānāyya taṃ nṛpaḥ /
ekavīraṃ vīraketuś cauraṃ senāpatiṃ vyadhāt // SoKs_12,21.55 [= Vet_14]

jñāta-vṛttānta-tuṣṭaś ca tada aivā anāyya taṃ nṛ-paḥ / eka-vīraṃ vīraketuś cauraṃ senā-patiṃ vyadhāt //

cauryān nivṛtto 'tha sa tāṃ pariṇīya vaṇiksutām /
ekavīraḥ sukhaṃ tasthau mārgastho rājasaṃmataḥ // SoKs_12,21.56 [= Vet_14]

cauryān nivṛtto 'tha sa tāṃ pariṇīya vaṇik-sutām / eka-vīraḥ sukhaṃ tasthau mārga-stho rāja-saṃmataḥ //

iti kathayitvā sa kathāṃ vetālo dattapūrvaśāpabhayam /
aṃsasthitas trivikramasenaṃ papraccha taṃ kṣitipam // SoKs_12,21.57 [= Vet_14]

iti kathayitvā sa kathāṃ vetālo datta-pūrva-śāpa-bhayam / aṃsa-sthitas trivikramasenaṃ papraccha taṃ kṣiti-pam //

rājan brūhi sapitṛkām upasthitāṃ tāṃ vaṇiksutāṃ dṛṣṭvā /
caureṇa śūlapṛṣṭe ruditaṃ hasitaṃ ca kiṃ tena // SoKs_12,21.58 [= Vet_14]

rājan brūhi sa-pitṛkām upasthitāṃ tāṃ vaṇik-sutāṃ dṛṣṭvā / caureṇa śūla-pṛṣṭe ruditaṃ hasitaṃ ca kiṃ tena //

atha rājā pratyavadad ruditaṃ caureṇa duḥkhatas tena /
nāsyānṛṇyam akāraṇabandhor yāto 'smi vaṇija iti // SoKs_12,21.59 [= Vet_14]

atha rājā pratyavadad ruditaṃ caureṇa duḥkhatas tena / na asya an-ṛṇyam a-kāraṇa-bandhor yāto 'smi vaṇija iti //

āścaryataś ca hasitaṃ kim iyaṃ kanyā nṛpān varān hitvā /
mayy asminn anuraktā strīcittam aho vicitram iti // SoKs_12,21.60 [= Vet_14]

āścaryataś ca hasitaṃ kim iyaṃ kanyā nṛ-pān varān hitvā / mayy asminn anuraktā strī-cittam aho vicitram iti //

ity uktavākyasya mahībhṛto 'ṃsān māyī svaśaktyaiva tadā jagāma /
svaṃ dhāma vetālavaraḥ sa rājāpy etaṃ punaḥ pūrvavad anvagacchat // SoKs_12,21.61 [= Vet_14]

ity ukta-vākyasya mahī-bhṛto 'ṃsān māyī sva-śaktya eva tadā jagāma / svaṃ dhāma vetāla-varaḥ sa rāja āpy etaṃ punaḥ pūrvavad anvagacchat //

tato gatvā punaḥ prāpya vetālaṃ śiṃśapātaroḥ /
sa trivikramasenas tam ādāyodacalat punaḥ // SoKs_12,22.1 [= Vet_15]

tato gatvā punaḥ prāpya vetālaṃ śiṃśapā-taroḥ / sa trivikramasenas tam ādāya udacalat punaḥ //

āyāntaṃ taṃ ca rājānaṃ sa vetālo 'ṃsapṛṣṭhagaḥ /
jagāda bhūyo 'py etāṃ te rājan vacmi kathāṃ śṛṇu // SoKs_12,22.2 [= Vet_15]

āyāntaṃ taṃ ca rājānaṃ sa vetālo 'ṃsa-pṛṣṭha-gaḥ / jagāda bhūyo 'py etāṃ te rājan vacmi kathāṃ śṛṇu //

abhūn nepālaviṣaye nāmnā śivapuraṃ puram /
yathārthanāmā tatrāsīd yaśaḥketuḥ purā nṛpaḥ // SoKs_12,22.3 [= Vet_15]

abhūn nepāla-viṣaye nāmnā śivapuraṃ puram / yathā-artha-nāmā tatrā asīd yaśaḥketuḥ purā nṛ-paḥ //

sa mantriṇi nyasya bharaṃ prajñāsāgarasaṃjñake /
candraprabhākhyayā devyā sārdhaṃ bhogān asevata // SoKs_12,22.4 [= Vet_15]

sa mantriṇi nyasya bharaṃ prajñāsāgara-saṃjñake / candraprabhā-ākhyayā devyā sārdhaṃ bhogān asevata //

kālena tasyāṃ devyāṃ ca tasyājāyata kanyakā /
rājñaḥ śaśiprabhā nāma jagannetraśaśiprabhā // SoKs_12,22.5 [= Vet_15]

kālena tasyāṃ devyāṃ ca tasyā ajāyata kanyakā / rājñaḥ śaśiprabhā nāma jagan-netra-śaśi-prabhā //

krameṇa yauvanasthā sā madhumāse kadācana /
yayau yātrotsavaṃ draṣṭum udyānaṃ saparicchadā // SoKs_12,22.6 [= Vet_15]

krameṇa yauvana-sthā sā madhu-māse kadā-cana / yayau yātrā-utsavaṃ draṣṭum udyānaṃ sa-paricchadā //

tatraikadeśe 'paśyat tāṃ kusumāvacayodyatām /
utkṣiptabāhulatikālakṣitaikapayaḥdharām // SoKs_12,22.7 [= Vet_15]

tatra eka-deśe 'paśyat tāṃ kusuma-avacaya-udyatām / utkṣipta-bāhu-latikā-lakṣita-eka-payaḥ-dharām //

prasūnavṛntavigalatsaṃdaṃśakaraśobhinīm /
āḍhyaputro manaḥsvāmī nāma yātrāgato dvijaḥ // SoKs_12,22.8 [= Vet_15]

prasūna-vṛnta-vigalat-saṃdaṃśa-kara-śobhinīm / āḍhya-putro manaḥsvāmī nāma yātrā-āgato dvi-jaḥ //

sa tayā dṛṣṭayā sadyo hṛtasya manaso yuvā /
manaḥsvāmy api naivābhūt svāmī madanamohitaḥ // SoKs_12,22.9 [= Vet_15]

sa tayā dṛṣṭayā sadyo hṛtasya manaso yuvā / manaḥsvāmy api na eva abhūt svāmī madana-mohitaḥ //

mārgaṇānāṃ kṛte kiṃ svid ratir eṣā manaḥbhuvaḥ /
vasantasaṃbhṛtānīha puṣpāṇy uccinute svayam // SoKs_12,22.10 [= Vet_15]

mārgaṇānāṃ kṛte kiṃ svid ratir eṣā manaḥ-bhuvaḥ / vasanta-saṃbhṛtāni iha puṣpāṇy uccinute svayam //

kiṃ vārcayitukāmeyaṃ mādhavaṃ vanadevatā /
iti saṃcintayantaṃ taṃ sāpy apaśyan nṛpātmajā // SoKs_12,22.11 [= Vet_15]

kiṃ va ārcayitu-kāma īyaṃ mādhavaṃ vana-devatā / iti saṃcintayantaṃ taṃ sa āpy apaśyan nṛ-pa-ātma-jā //

dṛṣṭamātre ca sā tasmin sāṅge nava iva smare /
na puṣpāṇi na cāṅgāni sotkā nātmānam asmarat // SoKs_12,22.12 [= Vet_15]

dṛṣṭa-mātre ca sā tasmin sa-aṅge nava iva smare / na puṣpāṇi na ca aṅgāni sa-utkā nā atmānam asmarat //

ity anyo'nyanavapremasarasau yāvad atra tau /
tiṣṭhatas tāvad udabhūd dhāhāheti mahāravaḥ // SoKs_12,22.13 [= Vet_15]

ity anyo'nya-nava-prema-sa-rasau yāvad atra tau / tiṣṭhatas tāvad udabhūd dhāhāha īti mahā-ravaḥ //

kim etad iti cotkṣiptakamdharaṃ paśyatos tayoḥ /
āyād atropalabdhānyagajagandhotthayā ruṣā // SoKs_12,22.14 [= Vet_15]

kim etad iti ca utkṣipta-kam-dharaṃ paśyatos tayoḥ / āyād atra upalabdha-anya-gaja-gandha-utthayā ruṣā //

bhagnālāno vinirgatya matto mārgadrumān rujan /
patitādhorano dhāvaṃl lambamānāṅkuśaḥ karī // SoKs_12,22.15 [= Vet_15]

bhagna-ālāno vinirgatya matto mārga-drumān rujan / patita-ādhorano dhāvaṃl lambamāna-aṅkuśaḥ karī //

tataḥ parijane trastavidrute tāṃ sasaṃbhramam /
rājaputrīṃ pradhāvyaiva dorbhyām utkṣipya caikakām // SoKs_12,22.16 [= Vet_15]

tataḥ parijane trasta-vidrute tāṃ sa-saṃbhramam / rāja-putrīṃ pradhāvya eva dorbhyām utkṣipya ca ekakām //

aṅgaiḥ kimcit kṛtāśleṣāṃ bhayaprematrapākulām /
nināya sa manaḥsvāmī sudūraṃ gajagocarāt // SoKs_12,22.17 [= Vet_15]

aṅgaiḥ kim-cit kṛta-āśleṣāṃ bhaya-prema-trapā-ākulām / nināya sa manaḥsvāmī su-dūraṃ gaja-gocarāt //

athāgataiḥ parijanaiḥ stuvadbhis taṃ dvijottamam /
muhur vivṛtya paśyantī sā ninye nijamandiram // SoKs_12,22.18 [= Vet_15]

athā agataiḥ parijanaiḥ stuvadbhis taṃ dvi-ja-uttamam / muhur vivṛtya paśyantī sā ninye nija-mandiram //

tatra tasthau tam evārtā smarantī prāṇadāyinam /
smarāgnipuṭapākena pacyamānā divāniśam // SoKs_12,22.19 [= Vet_15]

tatra tasthau tam evā artā smarantī prāṇa-dāyinam / smara-agni-puṭa-pākena pacyamānā divā-niśam //

so 'py udyānān manaḥsvāmī tadā tasmād anuvrajan /
svāntaḥpurapraviṣṭāṃ tāṃ dṛṣṭvā sotko vyacintayat // SoKs_12,22.20 [= Vet_15]

so 'py udyānān manaḥsvāmī tadā tasmād anuvrajan / sva-antaḥ-pura-praviṣṭāṃ tāṃ dṛṣṭvā sa-utko vyacintayat //

naitāṃ vinādhunā sthātuṃ jīvituṃ vāham utsahe /
tan me śrīmūladevo 'tra dhūrthaḥ siddho gurur gatiḥ // SoKs_12,22.21 [= Vet_15]

na etāṃ vina ādhunā sthātuṃ jīvituṃ va āham utsahe / tan me śrī-mūladevo 'tra dhūrthaḥ siddho gurur gatiḥ //

iti saṃcintya katham apy asminn avasite dine /
prato yayau guros tasya mūladevasya so 'ntikam // SoKs_12,22.22 [= Vet_15]

iti saṃcintya katham apy asminn avasite dine / prato yayau guros tasya mūladevasya so 'ntikam //

dadarśa taṃ ca mitreṇa śaśinā nitya saṃgatam /
siddhamāyādbhutapathaṃ saśarīram ivāmbaram // SoKs_12,22.23 [= Vet_15]

dadarśa taṃ ca mitreṇa śaśinā nitya saṃgatam / siddha-māyā-adbhuta-pathaṃ sa-śarīram iva ambaram //

nyavedayac ca tat tasmai praṇamya svamanīṣitam /
so 'pi sādhayituṃ tasya pratipede vihasya tat // SoKs_12,22.24 [= Vet_15]

nyavedayac ca tat tasmai praṇamya sva-manīṣitam / so 'pi sādhayituṃ tasya pratipede vihasya tat //

tataḥ sa yogagulikāṃ kṣiptvā dhūrtapatir mukhe /
mūladevo vyadhād vṛddhabrāhmaṇākṛtim ātmanaḥ // SoKs_12,22.25 [= Vet_15]

tataḥ sa yoga-gulikāṃ kṣiptvā dhūrta-patir mukhe / mūladevo vyadhād vṛddha-brāhmaṇa-ākṛtim ātmanaḥ //

dvitīyāṃ gulikāṃ dattvā mukhakṣepyāṃ cakāra ca /
sukāntakanyakārūpaṃ taṃ manaḥsvāminaṃ dvijam // SoKs_12,22.26 [= Vet_15]

dvitīyāṃ gulikāṃ dattvā mukha-kṣepyāṃ cakāra ca / su-kānta-kanyakā-rūpaṃ taṃ manaḥsvāminaṃ dvi-jam //

tadrūpaṃ taṃ samādāya gatvā dhūrtādhipo 'tha saḥ /
tatpriyājanakaṃ bhūpam āsthāne taṃ vyajijñapat // SoKs_12,22.27 [= Vet_15]

tad-rūpaṃ taṃ samādāya gatvā dhūrta-adhipo 'tha saḥ / tat-priyā-janakaṃ bhū-pam āsthāne taṃ vyajijñapat //

rājann eko 'sti me putraḥ kanyā dūrāc ca tatkṛte /
mayaiṣā yācitānītā sa ca kvāpi gato 'dhunā // SoKs_12,22.28 [= Vet_15]

rājann eko 'sti me putraḥ kanyā dūrāc ca tat-kṛte / maya aiṣā yācitā ānītā sa ca kva api gato 'dhunā //

tam anveṣṭum ahaṃ yāmi tad eṣā rakṣyatāṃ tvayā /
ānayāmi sutaṃ yāvat tvaṃ hi viśvasya rakṣitā // SoKs_12,22.29 [= Vet_15]

tam anveṣṭum ahaṃ yāmi tad eṣā rakṣyatāṃ tvayā / ānayāmi sutaṃ yāvat tvaṃ hi viśvasya rakṣitā //

tac chrutvā śāpabhītyā ca pratipadya sa bhūpatiḥ /
sutām ānāyayāmāsa yaśaḥketuḥ śaśiprabhām // SoKs_12,22.30 [= Vet_15]

tac chrutvā śāpa-bhītyā ca pratipadya sa bhū-patiḥ / sutām ānāyayāmāsa yaśaḥketuḥ śaśiprabhām //

jagāda caitāṃ putrīmāṃ kanyāṃ rakṣeḥ svamandire /
svapārśva eva cāhāraṃ śayyāṃ cāsyāḥ prakalpayeḥ // SoKs_12,22.31 [= Vet_15]

jagāda ca etāṃ putri īmāṃ kanyāṃ rakṣeḥ sva-mandire / sva-pārśva eva cā ahāraṃ śayyāṃ ca asyāḥ prakalpayeḥ //

iti pitroktayā ninye kanyārūpas tatheti saḥ /
antaḥpuraṃ manaḥsvāmī rājaputryā tayā nijam // SoKs_12,22.32 [= Vet_15]

iti pitra ūktayā ninye kanyā-rūpas tatha īti saḥ / antaḥ-puraṃ manaḥsvāmī rāja-putryā tayā nijam //

yathāruci tato yāte muladeve dvijākṛtau /
kanyārūpaḥ sa tatrāsīn manaḥsvāmī priyāntike // SoKs_12,22.33 [= Vet_15]

yathā-ruci tato yāte muladeve dvi-ja-ākṛtau / kanyā-rūpaḥ sa tatrā asīn manaḥsvāmī priyā-antike //

dinaiś ca tāṃ sakhīprītivisrambhaṃ samyagāgatām /
ekadā virahakṣāmāṃ śayanīyaluṭhattanum // SoKs_12,22.34 [= Vet_15]

dinaiś ca tāṃ sakhī-prīti-visrambhaṃ samyag-āgatām / ekadā viraha-kṣāmāṃ śayanīya-luṭhat-tanum //

rātrau raho rājasutām āsannaśayanasthitaḥ /
kanyārūpapraticchanno manaḥsvāmī sa pṛṣṭavān // SoKs_12,22.35 [= Vet_15]

rātrau raho rāja-sutām āsanna-śayana-sthitaḥ / kanyā-rūpa-praticchanno manaḥsvāmī sa pṛṣṭavān //

sakhi kiṃ pāṇḍurachāyā kṣīyamāṇā dine dine /
kāntapakṣaviyukteva duḥkhitāsi śaśiprabhe // SoKs_12,22.36 [= Vet_15]

sakhi kiṃ pāṇḍura-chāyā kṣīyamāṇā dine dine / kānta-pakṣa-viyukta īva duḥkhita āsi śaśiprabhe //

brūhi me ko hy aviśvāsaḥ snigdhamugdhe sakhijane /
idānīṃ naiva bhokṣye 'haṃ na vadiṣyasi cen mama // SoKs_12,22.37 [= Vet_15]

brūhi me ko hy a-viśvāsaḥ snigdha-mugdhe sakhi-jane / idānīṃ na eva bhokṣye 'haṃ na vadiṣyasi cen mama //

tac chrutvā sā viniḥśvasya śanaī rājasutābravīt /
kiṃ me tvayy apy aviśvāsaḥ śṛṇu tat sakhi vacmi te // SoKs_12,22.38 [= Vet_15]

tac chrutvā sā viniḥśvasya śanaī rāja-suta ābravīt / kiṃ me tvayy apy a-viśvāsaḥ śṛṇu tat sakhi vacmi te //

ekadāhaṃ madhūdyānayātrāṃ draṣṭuṃ gatābhavam /
tatrāpaśyaṃ ca subhagaṃ kamcid brāhmaṇaputrakam // SoKs_12,22.39 [= Vet_15]

ekada āhaṃ madhu-udyāna-yātrāṃ draṣṭuṃ gata ābhavam / tatra apaśyaṃ ca su-bhagaṃ kam-cid brāhmaṇa-putrakam //

himamuktendusaśrīkaṃ darśanoddīpitasmaram /
madhumāsam ivālokakrīḍālaṃkṛtakānanam // SoKs_12,22.40 [= Vet_15]

hima-mukta-indu-sa-śrīkaṃ darśana-uddīpita-smaram / madhu-māsam ivā aloka-krīḍa-alaṃkṛta-kānanam //

cakorāyitum ete ca pravṛtte yāvad unmukhe /
tanmukhendudyutisudhāpāyinī me vilocane // SoKs_12,22.41 [= Vet_15]

cakorāyitum ete ca pravṛtte yāvad unmukhe / tan-mukha-indu-dyuti-sudhā-pāyinī me vilocane //

tāvat sravanmadajalas tatrākasmān niḥargalaḥ /
akālakālameghābho garjann āgān mahāgajaḥ // SoKs_12,22.42 [= Vet_15]

tāvat sravan-mada-jalas tatra akasmān niḥ-argalaḥ / a-kāla-kāla-megha-ābho garjann āgān mahā-gajaḥ //

tatsaṃbhramāt parijane naṣṭe 'haṃ bhayavihvalā /
utkṣipya vipraputreṇa nītā tenaiva dūrataḥ // SoKs_12,22.43 [= Vet_15]

tat-saṃbhramāt parijane naṣṭe 'haṃ bhaya-vihvalā / utkṣipya vipra-putreṇa nītā tena eva dūrataḥ //

śrīkhaṇḍenānulipteva sikteva sudhayā tathā /
ahaṃ tadaṅgasparśena na jāne kāṃ daśām agām // SoKs_12,22.44 [= Vet_15]

śrī-khaṇḍena anulipta īva sikta īva sudhayā tathā / ahaṃ tad-aṅga-sparśena na jāne kāṃ daśām agām //

kṣanāc ca parivāreṇa militenā-vaśā tataḥ /
ihānītāsmi nikṣiptā svargād iva bhuvas tale // SoKs_12,22.45 [= Vet_15]

kṣanāc ca parivāreṇa militena a-vaśā tataḥ / ihā anīta āsmi nikṣiptā svargād iva bhuvas tale //

tadāprabhṛti saṃkalpais tais taiḥ kalpitasaṃgamam /
paśyāmi taṃ prabuddhāpi pārśvasthaṃ prāṇadaṃ patim // SoKs_12,22.46 [= Vet_15]

tadā-prabhṛti saṃkalpais tais taiḥ kalpita-saṃgamam / paśyāmi taṃ prabuddha āpi pārśva-sthaṃ prāṇa-daṃ patim //

suptā svapne ca kurvāṇaṃ cāṭūny ālokayāmi tam /
tyājayantaṃ haṭhāl lajjāṃ cumbanāliṅganādhibhiḥ // SoKs_12,22.47 [= Vet_15]

suptā svapne ca kurvāṇaṃ cāṭūny ālokayāmi tam / tyājayantaṃ haṭhāl lajjāṃ cumbana-āliṅgana-ādhibhiḥ //

na ca prāpnomy abhavyā tannāmādyajñānamohitā /
tad evaṃ māṃ dahaty eṣa prāṇeśavirahānalaḥ // SoKs_12,22.48 [= Vet_15]

na ca prāpnomy abhavyā tan-nāma-ādy-ajñāna-mohitā / tad evaṃ māṃ dahaty eṣa prāṇa-īśa-viraha-analaḥ //

iti vāksudhayā tasyāḥ pūrṇasvaśravaṇodaraḥ /
sānandaḥ sa manaḥsvāmī viprakanyāvapuḥdharaḥ // SoKs_12,22.49 [= Vet_15]

iti vāk-sudhayā tasyāḥ pūrṇa-sva-śravaṇa-udaraḥ / sa-ānandaḥ sa manaḥsvāmī vipra-kanyā-vapuḥ-dharaḥ //

kṛtārthamānī matvā taṃ kālam ātmaprakāśane /
svarūpaṃ prakaṭīcakre niṣkṛṣya gulikāṃ mukhāt // SoKs_12,22.50 [= Vet_15]

kṛta-artha-mānī matvā taṃ kālam ātma-prakāśane / sva-rūpaṃ prakaṭī-cakre niṣkṛṣya gulikāṃ mukhāt //

jagāda ca vilolākṣi so 'ham evaiṣo yas tvayā /
udyāne darśanakrīto nīto niḥvyājadāsatām // SoKs_12,22.51 [= Vet_15]

jagāda ca vilola-akṣi so 'ham eva eṣo yas tvayā / udyāne darśana-krīto nīto niḥ-vyāja-dāsatām //

tvat saṃstavakṣaṇabhraṃśāt kleśaṃ taṃ cāptavān aham /
yasyaiṣaḥ pariṇāmo me kanyārūpagraho 'bhavat // SoKs_12,22.52 [= Vet_15]

tvat saṃstava-kṣaṇa-bhraṃśāt kleśaṃ taṃ cā aptavān aham / yasya eṣaḥ pariṇāmo me kanyā-rūpa-graho 'bhavat //

tasmāt saphalayaitāṃ me visoḍhāṃ virahavyathām /
ātmanaś ca na tanvaṅgi kṣamate 'taḥ paraṃ smaraḥ // SoKs_12,22.53 [= Vet_15]

tasmāt saphalaya etāṃ me visoḍhāṃ viraha-vyathām / ātmanaś ca na tanv-aṅgi kṣamate 'taḥ paraṃ smaraḥ //

evaṃ vadantaṃ sahasā prāṇeśaṃ taṃ vilokya sā /
āsīd rājasutā kṣipraṃ snehāścaryatrapākulā // SoKs_12,22.54 [= Vet_15]

evaṃ vadantaṃ sahasā prāṇa-īśaṃ taṃ vilokya sā / āsīd rāja-sutā kṣipraṃ sneha-āścarya-trapā-ākulā //

athātyautsukyanirvṛttagāndharvodvāhayos tayoḥ /
premṇas tasya mato yādṛk tādṛśo 'bhūd ratotsavaḥ // SoKs_12,22.55 [= Vet_15]

atha atyautsukya-nirvṛtta-gāndharva-udvāhayos tayoḥ / premṇas tasya mato yādṛk tādṛśo 'bhūd rata-utsavaḥ //

tataḥ so 'tra manaḥsvāmī kṛtī tasthau dvirūpabhṛt /
divā sagulikāḥ kanyā rātrāv agulikāḥ pumān // SoKs_12,22.56 [= Vet_15]

tataḥ so 'tra manaḥsvāmī kṛtī tasthau dvi-rūpa-bhṛt / divā sa-gulikāḥ kanyā rātrāv a-gulikāḥ pumān //

gateṣv atha dineṣv atra yaśaḥketor mahīpateḥ /
mṛgāṅkadattasaṃjñena svaśuryeṇa nijā sutā // SoKs_12,22.57 [= Vet_15]

gateṣv atha dineṣv atra yaśaḥketor mahī-pateḥ / mṛgāṅkadatta-saṃjñena svaśuryeṇa nijā sutā //

dattā mṛgāṅkavatyākhyā mahārhavibhavottarā /
dvijātaye mahāmantriprajñāsāgarasūnave // SoKs_12,22.58 [= Vet_15]

dattā mṛgāṅkavaty-ākhyā mahā-arha-vibhava-uttarā / dvi-jātaye mahā-mantri-prajñāsāgara-sūnave //

tasmin mātulaputryāḥ sā rājaputrī śaśiprabhā /
vivāhe mātulagṛhaṃ taj jagāma nimantritā // SoKs_12,22.59 [= Vet_15]

tasmin mātula-putryāḥ sā rāja-putrī śaśiprabhā / vivāhe mātula-gṛhaṃ taj jagāma nimantritā //

tayā saha yayau so 'pi kanyakāparivārayā /
vipraputro manaḥsvāmī kāntakanyāsvarūpadhṛt // SoKs_12,22.60 [= Vet_15]

tayā saha yayau so 'pi kanyakā-parivārayā / vipra-putro manaḥsvāmī kānta-kanyā-sva-rūpa-dhṛt //

tatra taṃ kanyakārūpadharaṃ mantrisuto 'tha saḥ /
dṛṣṭvā kila smaravyādhagāḍhabāṇāhato 'bhavat // SoKs_12,22.61 [= Vet_15]

tatra taṃ kanyakā-rūpa-dharaṃ mantri-suto 'tha saḥ / dṛṣṭvā kila smara-vyādha-gāḍha-bāṇa-āhato 'bhavat //

tato muṣitacittaḥ saṃs tayā kapaṭakanyayā /
yayau mantrisutaḥ śūnyaṃ svagṛhaṃ svavadhūsakhaḥ // SoKs_12,22.62 [= Vet_15]

tato muṣita-cittaḥ saṃs tayā kapaṭa-kanyayā / yayau mantri-sutaḥ śūnyaṃ sva-gṛhaṃ sva-vadhū-sakhaḥ //

tatra tanmukhalāvanyadhyānāsakto jagāma saḥ /
tīvrarāgamahāvyāladaṣṭo moham aśaṅkitam // SoKs_12,22.63 [= Vet_15]

tatra tan-mukha-lāvanya-dhyāna-āsakto jagāma saḥ / tīvra-rāga-mahā-vyāla-daṣṭo moham a-śaṅkitam //

kim etad iti saṃbhrānte jane tatrotsavojjhite /
tam upāgād drutaṃ buddhvā sa prajñāsāgaraḥ pitā // SoKs_12,22.64 [= Vet_15]

kim etad iti saṃbhrānte jane tatra utsava-ujjhite / tam upāgād drutaṃ buddhvā sa prajñāsāgaraḥ pitā //

tena cāśvāsyamāno 'pi pitrā mohāt prabudhya saḥ /
pralapann iva sonmādam ujjagāra manaḥgatam // SoKs_12,22.65 [= Vet_15]

tena cā aśvāsyamāno 'pi pitrā mohāt prabudhya saḥ / pralapann iva sa-unmādam ujjagāra manaḥ-gatam //

asvādhīnaṃ ca taṃ matvā tat pitary ativihvale /
tasmin rājāpi tad buddhvā tatraiva samupāyayau // SoKs_12,22.66 [= Vet_15]

a-sva-adhīnaṃ ca taṃ matvā tat pitary ativihvale / tasmin rāja āpi tad buddhvā tatra eva samupāyayau //

sa taṃ dṛṣṭvā jhaṭity eva gāḍhābhiṣvaṅgato gatam /
saptamīṃ madanāvasthāṃ jagāda prakṛtīr nṛpaḥ // SoKs_12,22.67 [= Vet_15]

sa taṃ dṛṣṭvā jhaṭity eva gāḍha-abhiṣvaṅgato gatam / saptamīṃ madana-avasthāṃ jagāda prakṛtīr nṛ-paḥ //

kathaṃ brāhmaṇanikṣepaḥ kanyā sāsmai pradīyate /
tayā vinā ca niyataṃ paścimām ety asau daśām // SoKs_12,22.68 [= Vet_15]

kathaṃ brāhmaṇa-nikṣepaḥ kanyā sa āsmai pradīyate / tayā vinā ca niyataṃ paścimām ety asau daśām //

asmin naṣṭe pitāsyaiṣo mama mantrī vinaṅkṣyati /
etannāśe rājyanāśas tad iha brūta kā gatiḥ // SoKs_12,22.69 [= Vet_15]

asmin naṣṭe pita āsya eṣo mama mantrī vinaṅkṣyati / etan-nāśe rājya-nāśas tad iha brūta kā gatiḥ //

ity uktās tena rājñā tāḥ sarvāḥ prakṛtayo 'bruvan /
rājño dharmaṃ nijaṃ prāhuḥ prajānāṃ dharmarakṣaṇam // SoKs_12,22.70 [= Vet_15]

ity uktās tena rājñā tāḥ sarvāḥ prakṛtayo 'bruvan / rājño dharmaṃ nijaṃ prāhuḥ prajānāṃ dharma-rakṣaṇam //

mūlaṃ tasya vidur mantraṃ sa ca mantriṣv avasthitaḥ /
mantrināśe mūlanāśād rakṣyā dharmakṣatir dhruvam // SoKs_12,22.71 [= Vet_15]

mūlaṃ tasya vidur mantraṃ sa ca mantriṣv avasthitaḥ / mantri-nāśe mūla-nāśād rakṣyā dharma-kṣatir dhruvam //

pāpaṃ ca syād dvijasyāsya sasūnor mantriṇo vadhāt /
tasmād rakṣyo 'yam āsanno 'vaśyaṃ te dharmaviplavaḥ // SoKs_12,22.72 [= Vet_15]

pāpaṃ ca syād dvi-jasya asya sa-sūnor mantriṇo vadhāt / tasmād rakṣyo 'yam āsanno '-vaśyaṃ te dharma-viplavaḥ //

dātavyā mantriputrāya vipranyastā kumārikā /
kālāntarāgate vipre kruddhe pratividhāsyate // SoKs_12,22.73 [= Vet_15]

dātavyā mantri-putrāya vipra-nyastā kumārikā / kāla-antara-āgate vipre kruddhe pratividhāsyate //

evam uktaḥ prakṛtibhis tatheti pratyapadyata /
sa rājā mantriputrāya dātuṃ tāṃ kūṭakanyakām // SoKs_12,22.74 [= Vet_15]

evam uktaḥ prakṛtibhis tatha īti pratyapadyata / sa rājā mantri-putrāya dātuṃ tāṃ kūṭa-kanyakām //

ānītaś ca sa niścitya lagnaṃ rājasūtāgṛhāt /
kanyārūpo manaḥsvāmī taṃ jagāda mahīpatim // SoKs_12,22.75 [= Vet_15]

ānītaś ca sa niścitya lagnaṃ rāja-sūtā-gṛhāt / kanyā-rūpo manaḥsvāmī taṃ jagāda mahī-patim //

anyenānyārtham ānītām anyasmai māṃ dadāsi cet /
kāmaṃ tad astu rājā tvaṃ dharmādharmau tavādya tau // SoKs_12,22.76 [= Vet_15]

anyena anya-artham ānītām anyasmai māṃ dadāsi cet / kāmaṃ tad astu rājā tvaṃ dharma-adharmau tava adya tau //

ahaṃ vivāham icchāmi samayenedṛśena tu /
ekaśayyāṃ na netavyā patyā tāvad ahaṃ haṭhāt // SoKs_12,22.77 [= Vet_15]

ahaṃ vivāham icchāmi samayenā idṛśena tu / eka-śayyāṃ na netavyā patyā tāvad ahaṃ haṭhāt //

yāvat tīrthāni ṣaṇmāsān paribhramya sa nāgataḥ /
evaṃ na cet kṛttajihvāṃ dantair jānīhi māṃ mṛtām // SoKs_12,22.78 [= Vet_15]

yāvat tīrthāni ṣaṇ-māsān paribhramya sa nā agataḥ / evaṃ na cet kṛtta-jihvāṃ dantair jānīhi māṃ mṛtām //

ity ukte samaye tena yūnā kanyāvapuḥbhṛtā /
rājñā sa bodhitaḥ prāpa niḥvṛttiṃ mantriputrakaḥ // SoKs_12,22.79 [= Vet_15]

ity ukte samaye tena yūnā kanyā-vapuḥ-bhṛtā / rājñā sa bodhitaḥ prāpa niḥ-vṛttiṃ mantri-putrakaḥ //

tatheti pratipadyaitat kṛtvodvāhaṃ kilāśu tam /
ekasmin sthāpayitvā ca vāsake te surakṣite // SoKs_12,22.80 [= Vet_15]

tatha īti pratipadya etat kṛtva ūdvāhaṃ kilā aśu tam / ekasmin sthāpayitvā ca vāsake te su-rakṣite //

tāṃ mṛgāṅkavatīm ādyāṃ vadhūṃ kūṭavadhūṃ ca tām /
jagāma tīrthayātrāyai mūḍaḥ kāntāpriyecchayā // SoKs_12,22.81 [= Vet_15]

tāṃ mṛgāṅkavatīm ādyāṃ vadhūṃ kūṭa-vadhūṃ ca tām / jagāma tīrtha-yātrāyai mūḍaḥ kāntā-priyā-icchayā //

sa covāsa manaḥsvāmī strīrūpo 'tra tayā saha /
mṛgāṅkavatyekagṛhe samānaśayanāsanaḥ // SoKs_12,22.82 [= Vet_15]

sa ca uvāsa manaḥsvāmī strī-rūpo 'tra tayā saha / mṛgāṅkavaty-eka-gṛhe samāna-śayana-āsanaḥ //

tathā sthitaṃ kadācit taṃ sā mṛgāṅkavatī niśi /
śayyāgṛhe raho 'vādīd bahiḥsupte paricchade // SoKs_12,22.83 [= Vet_15]

tathā sthitaṃ kadā-cit taṃ sā mṛgāṅkavatī niśi / śayyā-gṛhe raho 'vādīd bahiḥ-supte paricchade //

kathāṃ kāmcit tvam ākhyāhi nidrā nāsti hi me sakhi /
tac chrutvākathayat so 'syai strīrūpas tāṃ kathāṃ yuvā // SoKs_12,22.84 [= Vet_15]

kathāṃ kām-cit tvam ākhyāhi nidrā na asti hi me sakhi / tac chrutva ākathayat so 'syai strī-rūpas tāṃ kathāṃ yuvā //

yatrelākhyasya rājaṛṣeḥ sūryavaṃśabhuvaḥ purā /
prāptasya gaurīśāpena srtītvaṃ viśvaikamohanam // SoKs_12,22.85 [= Vet_15]

yatra ilā-ākhyasya rāja-ṛṣeḥ sūrya-vaṃśa-bhuvaḥ purā / prāptasya gaurī-śāpena srtītvaṃ viśva-eka-mohanam //

anyonyadarśanaprītyā devodyānavanāntare /
abhūd budhena saṃyogaḥ samabhūc ca purūravāḥ // SoKs_12,22.86 [= Vet_15]

anyonya-darśana-prītyā deva-udyāna-vana-antare / abhūd budhena saṃyogaḥ samabhūc ca purūravāḥ //

tāṃ kathāṃ kathayitvā ca dhūrtaḥ puna uvāca saḥ /
tad evaṃ devatādeśān mantrauṣadhavaśena vā // SoKs_12,22.87 [= Vet_15]

tāṃ kathāṃ kathayitvā ca dhūrtaḥ puna uvāca saḥ / tad evaṃ devatā-ādeśān mantra-auṣadha-vaśena vā //

puruṣaḥ strī kadācit syāt strī vā jātu pumān bhavet /
bhavanti caivaṃ saṃyogāḥ kāmajā mahatām api // SoKs_12,22.88 [= Vet_15]

puruṣaḥ strī kadā-cit syāt strī vā jātu pumān bhavet / bhavanti ca evaṃ saṃyogāḥ kāma-jā mahatām api //

śrutvaitat taruṇī mugdhā vivāhaproṣitānukā /
sā mṛgāṅkavatī smāha viśvastā sahavāsataḥ // SoKs_12,22.89 [= Vet_15]

śrutva aitat taruṇī mugdhā vivāha-proṣita-anukā / sā mṛgāṅkavatī smā aha viśvastā saha-vāsataḥ //

śrutvaitāṃ me kathām etad aṅgaṃ simisimāyate /
hṛdayaṃ sīdatīvedaṃ tad etat sakhi kiṃ vada // SoKs_12,22.90 [= Vet_15]

śrutva aitāṃ me kathām etad aṅgaṃ simisimāyate / hṛdayaṃ sīdati iva idaṃ tad etat sakhi kiṃ vada //

tac chrutvā so 'ṅganārūpo vipraḥ puna uvāca tām /
etāni kāmacihnāni nanv apūrvāṇi te sakhi // SoKs_12,22.91 [= Vet_15]

tac chrutvā so 'ṅganā-rūpo vipraḥ puna uvāca tām / etāni kāma-cihnāni nanv a-pūrvāṇi te sakhi //

mayaitāny anubhūtāni nigūhe na hy ahaṃ tava /
iti tenoditāvādīt sā mṛgāṅkavatī śanaiḥ // SoKs_12,22.92 [= Vet_15]

maya aitāny anubhūtāni nigūhe na hy ahaṃ tava / iti tena udita āvādīt sā mṛgāṅkavatī śanaiḥ //

sakhi prāṇasamā tvaṃ me tat kālajñā na vacmi kim /
api puṃsaḥ praveśaḥ syād upāyena hi kenacit // SoKs_12,22.93 [= Vet_15]

sakhi prāṇa-samā tvaṃ me tat kāla-jñā na vacmi kim / api puṃsaḥ praveśaḥ syād upāyena hi kena-cit //

evam uktavatīm etāṃ sa ca labdhāśayas tadā /
prāha dhūrtapateḥ śiṣyo yady evaṃ tad vadāmi te // SoKs_12,22.94 [= Vet_15]

evam uktavatīm etāṃ sa ca labdha-āśayas tadā / prāha dhūrta-pateḥ śiṣyo yady evaṃ tad vadāmi te //

vaiṣṇavo 'sti prasādo me yenāhaṃ svecchayā niśi /
puruṣaḥ syāṃ tad eṣa adya bhavāmi tvatkṛte pumān // SoKs_12,22.95 [= Vet_15]

vaiṣṇavo 'sti prasādo me yena ahaṃ sva-icchayā niśi / puruṣaḥ syāṃ tad eṣa adya bhavāmi tvat-kṛte pumān //

ity uktvā sa manaḥsvāmī niṣkṛṣya gulikāṃ mukhāt /
yauvanoddāmam ātmānaṃ tasyai kāntam adarśayat // SoKs_12,22.96 [= Vet_15]

ity uktvā sa manaḥsvāmī niṣkṛṣya gulikāṃ mukhāt / yauvana-uddāmam ātmānaṃ tasyai kāntam adarśayat //

tataḥ kathitavisrambhaḥ sarvasvagatayantraṇaḥ /
kālocitarasaḥ ko 'pi tayor āsīd ratotsavaḥ // SoKs_12,22.97 [= Vet_15]

tataḥ kathita-visrambhaḥ sarva-sva-gata-yantraṇaḥ / kāla-ucita-rasaḥ ko 'pi tayor āsīd rata-utsavaḥ //

atha tatra tayā sākaṃ sa mantrisutabhāryayā /
tasthau dvijo divā nārī rātrau ca puruṣo bhavan // SoKs_12,22.98 [= Vet_15]

atha tatra tayā sākaṃ sa mantri-suta-bhāryayā / tasthau dvi-jo divā nārī rātrau ca puruṣo bhavan //

āsannāgamanaṃ taṃ ca buddhvā mantrisutaṃ dinaiḥ /
tām ādāya niśi svairaṃ palāyya sa yayau tataḥ // SoKs_12,22.99 [= Vet_15]

āsannā agamanaṃ taṃ ca buddhvā mantri-sutaṃ dinaiḥ / tām ādāya niśi svairaṃ palāyya sa yayau tataḥ //

etasmiṃś ca kathāsaṃdhau mūladevaḥ sa tadguruḥ /
buddhvā tad akhilaṃ bhūtvā bhūyo vṛddhadvijākṛtiḥ // SoKs_12,22.100 [= Vet_15]

etasmiṃś ca kathā-saṃdhau mūladevaḥ sa tad-guruḥ / buddhvā tad akhilaṃ bhūtvā bhūyo vṛddha-dvi-ja-ākṛtiḥ //

śaśinānugataḥ sakhyā taruṇadvijarūpiṇā /
āgatya taṃ yaśaḥketuṃ prahvo rājānam abravīt // SoKs_12,22.101 [= Vet_15]

śaśina ānugataḥ sakhyā taruṇa-dvi-ja-rūpiṇā / āgatya taṃ yaśaḥketuṃ prahvo rājānam abravīt //

ānīto 'yaṃ mayā putro dehi me tāṃ snuṣām iti /
tataḥ saṃmantrya sa nṛpaḥ śāpabhītas tam abhyadhāt // SoKs_12,22.102 [= Vet_15]

ānīto 'yaṃ mayā putro dehi me tāṃ snuṣām iti / tataḥ saṃmantrya sa nṛ-paḥ śāpa-bhītas tam abhyadhāt //

brahman na jāne kva gatā sā snuṣā te kṣamasva tat /
aparādhāt sutasyārthe dadāmi svasutāṃ tava // SoKs_12,22.103 [= Vet_15]

brahman na jāne kva gatā sā snuṣā te kṣamasva tat / aparādhāt sutasya arthe dadāmi sva-sutāṃ tava //

ity uktvā dhūrtarājaṃ taṃ kṛtakakrodhaniṣṭhuram /
vibruvāṇaṃ jaradviprarūpaṃ prārthya sa bhūpatiḥ // SoKs_12,22.104 [= Vet_15]

ity uktvā dhūrta-rājaṃ taṃ kṛtaka-krodha-niṣṭhuram / vibruvāṇaṃ jarad-vipra-rūpaṃ prārthya sa bhū-patiḥ //

tatsakhye kṛtatatputravyapadeśāya tāṃ dadau /
tanayāṃ śaśine tasmai yathāvidhi śaśiprabhām // SoKs_12,22.105 [= Vet_15]

tat-sakhye kṛta-tat-putra-vyapadeśāya tāṃ dadau / tanayāṃ śaśine tasmai yathā-vidhi śaśiprabhām //

tataḥ sa mūladevas tau yathābhūtau vadhūvarau /
ādāya svāspadaṃ prāyād rājārtheṣv akṛtaspṛhaḥ // SoKs_12,22.106 [= Vet_15]

tataḥ sa mūladevas tau yathā-bhūtau vadhū-varau / ādāya sva-āspadaṃ prāyād rāja-artheṣv a-kṛta-spṛhaḥ //

tatra tasmiṃś ca milite manaḥsvāmīny abhūn mahān /
vivādo mūladevāgre śaśinas tasya cobhayoḥ // SoKs_12,22.107 [= Vet_15]

tatra tasmiṃś ca milite manaḥsvāmīny abhūn mahān / vivādo mūladeva-agre śaśinas tasya ca ubhayoḥ //

manaḥsvāmy abravīd eṣā dīyatāṃ me śaśiprabhā /
kanyaiva hi mayodūḍā prāg asau gurvanugrahāt // SoKs_12,22.108 [= Vet_15]

manaḥsvāmy abravīd eṣā dīyatāṃ me śaśiprabhā / kanya aiva hi maya ūdūḍā prāg asau gurv-anugrahāt //

śaśī jagāda ko 'syās tvaṃ mūrkha dārā iyaṃ mama /
agnisākṣikam eṣā hi pitrā me pratipāditā // SoKs_12,22.109 [= Vet_15]

śaśī jagāda ko 'syās tvaṃ mūrkha dārā iyaṃ mama / agni-sākṣikam eṣā hi pitrā me pratipāditā //

evaṃ māyābalaprāptarājaputrīnimittataḥ /
vivādāsaktayor nāsīt paricchedas tayor dvayoḥ // SoKs_12,22.110 [= Vet_15]

evaṃ māyā-bala-prāpta-rāja-putrī-nimittataḥ / vivāda-āsaktayor nā asīt paricchedas tayor dvayoḥ //

tad rājaṃs tvaṃ mama brūhi tāvat kasyopapadyate /
bhāryā sā saṃśayaṃ chindhi pūrvoktaḥ samayo 'sti te // SoKs_12,22.111 [= Vet_15]

tad rājaṃs tvaṃ mama brūhi tāvat kasya upapadyate / bhāryā sā saṃśayaṃ chindhi pūrva-uktaḥ samayo 'sti te //

iti vetālataḥ śrutvā tasmāt skandhāgravartinaḥ /
sa trivikramasenas taṃ nṛpatiḥ pratyabhāṣata // SoKs_12,22.112 [= Vet_15]

iti vetālataḥ śrutvā tasmāt skandha-agra-vartinaḥ / sa trivikramasenas taṃ nṛ-patiḥ pratyabhāṣata //

manye śaśina evāsau bhāryā nyāyyā nṛpātmajā /
yasmai pradattā prakaṭaṃ pitrā dharmyeṇa vartmanā // SoKs_12,22.113 [= Vet_15]

manye śaśina eva asau bhāryā nyāyyā nṛ-pātma-jā / yasmai pradattā prakaṭaṃ pitrā dharmyeṇa vartmanā //

manaḥsvāmī tu tāṃ bheje cauryād gāndharvadharmataḥ /
caurasya tu parasveṣu svatvaṃ nyāyyaṃ na jātu cit // SoKs_12,22.114 [= Vet_15]

manaḥsvāmī tu tāṃ bheje cauryād gāndharva-dharmataḥ / caurasya tu para-sveṣu svatvaṃ nyāyyaṃ na jātu cit //

iti tasya vaco niśamya rājño vetālaḥ sa yayau punas tad eva /
sahasaiva tad aṃsataḥ svadhāma kṣitipaḥ so 'pi tam anviyāya tūrṇam // SoKs_12,22.115 [= Vet_15]

iti tasya vaco niśamya rājño vetālaḥ sa yayau punas tad eva / sahasa aiva tad aṃsataḥ sva-dhāma kṣiti-paḥ so 'pi tam anviyāya tūrṇam //

atha gatvā punaḥ skandhe vetālaṃ śiṃśapādrumāt /
sa trivikramasenas tam ādāyodacalat tataḥ // SoKs_12,23.1 [= Vet_16]

atha gatvā punaḥ skandhe vetālaṃ śiṃśapā-drumāt / sa trivikramasenas tam ādāya udacalat tataḥ //

āgacchantaṃ ca taṃ bhūpaṃ sa vetālo 'bravīt punaḥ /
rājañ śṛṇu kathām ekām udārāṃ kathayāmi te // SoKs_12,23.2 [= Vet_16]

āgacchantaṃ ca taṃ bhū-paṃ sa vetālo 'bravīt punaḥ / rājañ śṛṇu kathām ekām udārāṃ kathayāmi te //

astīha himavān nāma nagendraḥ sarvaratnabhūḥ /
yo gaurīgaṅgayos tulyaḥ prabhavo harakāntayoḥ // SoKs_12,23.3 [= Vet_16]

asti iha himavān nāma naga-indraḥ sarva-ratna-bhūḥ / yo gaurī-gaṅgayos tulyaḥ prabhavo hara-kāntayoḥ //

śūrā-saṃspṛṣṭaspṛṣṭhaś ca yo madhye kulabhūbhṛtām /
abhimānonnataḥ satyaṃ gīyate bhuvanatraye // SoKs_12,23.4 [= Vet_16]

śūra-a-saṃspṛṣṭa-spṛṣṭhaś ca yo madhye kula-bhū-bhṛtām / abhimāna-unnataḥ satyaṃ gīyate bhuvana-traye //

tasyāsti sānuny anvarthaṃ tat kāñcanapuraṃ puram /
nyāsīkṛtam ivārkeṇa raśmivṛndaṃ vibhāti yat // SoKs_12,23.5 [= Vet_16]

tasya asti sānuny anv-arthaṃ tat kāñcanapuraṃ puram / nyāsī-kṛtam iva arkeṇa raśmi-vṛndaṃ vibhāti yat //

jīmūtaketur ity āsīt tasmin puravare purā /
vidyādhareśvaraḥ śrīmān merāv iva śatakratuḥ // SoKs_12,23.6 [= Vet_16]

jīmūtaketur ity āsīt tasmin pura-vare purā / vidyādhara-īśvaraḥ śrīmān merāv iva śata-kratuḥ //

tasyāsīt svagṛhodyāne kalpavṛkṣo 'nvayāgataḥ /
yathārthanāmā prathito yo manaḥrathadāyakaḥ // SoKs_12,23.7 [= Vet_16]

tasyā asīt sva-gṛha-udyāne kalpa-vṛkṣo 'nvaya-āgataḥ / yathā-artha-nāmā prathito yo manaḥ-ratha-dāyakaḥ //

taṃ prārthya devatātmānaṃ sa rājā tat prasādataḥ /
prāpa jātismaraṃ putraṃ bodhisattvāṃśasaṃbhavam // SoKs_12,23.8 [= Vet_16]

taṃ prārthya devatā-ātmānaṃ sa rājā tat prasādataḥ / prāpa jāti-smaraṃ putraṃ bodhi-sattva-aṃśa-saṃbhavam //

dānavīraṃ mahāsattvaṃ sarvabhūtānukampinam /
guruśuśrūṣaṇaparaṃ nāmnā jīmūtavāhanam // SoKs_12,23.9 [= Vet_16]

dāna-vīraṃ mahā-sattvaṃ sarva-bhūta-anukampinam / guru-śuśrūṣaṇa-paraṃ nāmnā jīmūtavāhanam //

saṃprāptayauvanaṃ taṃ ca yauvarājye 'bhiṣiktavān /
tanayaṃ preritaḥ sadbhis tadguṇaiḥ sacivaiś ca saḥ // SoKs_12,23.10 [= Vet_16]

saṃprāpta-yauvanaṃ taṃ ca yauvarājye 'bhiṣiktavān / tanayaṃ preritaḥ sadbhis tad-guṇaiḥ sacivaiś ca saḥ //

yauvarājyasthitaś caiṣo jātu jīmūtavāhanaḥ /
hitaiṣibhir upāgatya jagade pitṛmantribhiḥ // SoKs_12,23.11 [= Vet_16]

yauvarājya-sthitaś ca eṣo jātu jīmūtavāhanaḥ / hita-eṣibhir upāgatya jagade pitṛ-mantribhiḥ //

deva kalpatarur yo 'yam asti vaḥ sarvakāmadaḥ /
adhṛṣyaḥ sarvabhūtānāṃ saiṣa pūjyaḥ sadā tava // SoKs_12,23.12 [= Vet_16]

deva kalpa-tarur yo 'yam asti vaḥ sarva-kāma-daḥ / a-dhṛṣyaḥ sarva-bhūtānāṃ saiṣa pūjyaḥ sadā tava //

nāsmin sati hi śakro 'pi bādhetāsmān kuto 'paraḥ /
etac chrutvā sa jīmūtavāhano 'ntaracintayat // SoKs_12,23.13 [= Vet_16]

na asmin sati hi śakro 'pi bādheta asmān kuto 'paraḥ / etac chrutvā sa jīmūtavāhano 'ntaracintayat //

aho batedṛśam imaṃ saṃprāpyā-marapādapam /
nāsāditaṃ kim apy asmāt pūrvair nas tādṛśaṃ phalam // SoKs_12,23.14 [= Vet_16]

aho batā idṛśam imaṃ saṃprāpya a-mara-pāda-pam / nā asāditaṃ kim apy asmāt pūrvair nas tādṛśaṃ phalam //

kevalaṃ kaiḥcid apy arthair arthitaiḥ kṛpaṇocitaiḥ /
ātmā caiṣo mahātmā ca nītau dvāv api lāghavam // SoKs_12,23.15 [= Vet_16]

kevalaṃ kaiḥ-cid apy arthair arthitaiḥ kṛpaṇa-ucitaiḥ / ātmā ca eṣo mahā-ātmā ca nītau dvāv api lāghavam //

tad ahaṃ sādhayīṣyāmi kāmam asmān manaḥgatam /
iti niścitya sa yayau mahāsattvo 'ntikaṃ pituḥ // SoKs_12,23.16 [= Vet_16]

tad ahaṃ sādhayīṣyāmi kāmam asmān manaḥ-gatam / iti niścitya sa yayau mahā-sattvo 'ntikaṃ pituḥ //

tatra saṃvihitā-śeṣaśuśrūṣāparitoṣitam /
sukhāsīnaṃ tam ekānte pitaraṃ sa vyajijñapat // SoKs_12,23.17 [= Vet_16]

tatra saṃvihita-a-śeṣa-śuśrūṣā-paritoṣitam / sukha-āsīnaṃ tam eka-ante pitaraṃ sa vyajijñapat //

tata tvam eva jānāsi yad etasmin bhavāmbudhau /
āśarīram idaṃ sarvaṃ vīcivibhramacañcalam // SoKs_12,23.18 [= Vet_16]

tata tvam eva jānāsi yad etasmin bhava-ambu-dhau / ā-śarīram idaṃ sarvaṃ vīci-vibhrama-cañcalam //

viśeṣenā-cirasthāyiprakāśapravilāyinī /
saṃdhyā vidyuc ca lakṣmīś ca dṛṣṭā kutra kadā sthirā // SoKs_12,23.19 [= Vet_16]

viśeṣena a-cira-sthāyi-prakāśa-pravilāyinī / saṃdhyā vidyuc ca lakṣmīś ca dṛṣṭā kutra kadā sthirā //

ekaḥ paropakāras tu saṃsāre 'sminn anaśvaraḥ /
yo dharmayaśasī sūte yugāntaśatasākṣiṇī // SoKs_12,23.20 [= Vet_16]

ekaḥ para-upakāras tu saṃsāre 'sminn a-naśvaraḥ / yo dharma-yaśasī sūte yuga-anta-śata-sākṣiṇī //

tat tāta kṣaṇikeṣv eṣu bhogeṣv asmābhir īdṛśaḥ /
eṣa kalpataruḥ kasya kṛte mogho 'bhirakṣyate // SoKs_12,23.21 [= Vet_16]

tat tāta kṣaṇikeṣv eṣu bhogeṣv asmābhir īdṛśaḥ / eṣa kalpa-taruḥ kasya kṛte mogho 'bhirakṣyate //

yair vā mama mamety evam āgrahenaiṣo rakṣitaḥ /
pūrvais te kutra kutrāyaṃ teṣāṃ kaś caiṣaḥ ko 'sya vā // SoKs_12,23.22 [= Vet_16]

yair vā mama mama ity evam āgrahena eṣo rakṣitaḥ / pūrvais te kutra kutra ayaṃ teṣāṃ kaś ca eṣaḥ ko 'sya vā //

tasmāt paropakāraikaphalasiddhyai tvadājñayā /
tātainaṃ viniyuñje 'haṃ kāmadaṃ kalpapādapam // SoKs_12,23.23 [= Vet_16]

tasmāt para-upakāra-eka-phala-siddhyai tvad-ājñayā / tāta enaṃ viniyuñje 'haṃ kāma-daṃ kalpa-pāda-pam //

evam astv iti pitrā ca dattānujño 'tha tena saḥ /
jīmūtavāhano gatvā kalpadrumam uvāca tam // SoKs_12,23.24 [= Vet_16]

evam astv iti pitrā ca datta-anujño 'tha tena saḥ / jīmūtavāhano gatvā kalpa-drumam uvāca tam //

abhīṣṭāḥ pūritāḥ kāmāḥ pūrveṣāṃ deva nas tvayā /
tan mamaikam imaṃ kāmam ananyaṃ paripūraya // SoKs_12,23.25 [= Vet_16]

abhīṣṭāḥ pūritāḥ kāmāḥ pūrveṣāṃ deva nas tvayā / tan mama ekam imaṃ kāmam an-anyaṃ paripūraya //

adaridrāṃ yathā pṛthvīm imāṃ drakṣye tathā kuru /
bhadraṃ te vraja datto 'si lokāyārthārthine mayā // SoKs_12,23.26 [= Vet_16]

a-daridrāṃ yathā pṛthvīm imāṃ drakṣye tathā kuru / bhadraṃ te vraja datto 'si lokāya artha-arthine mayā //

ity uktavati jīmūtavāhane racitāñjalau /
tyaktas tvayaiṣo jāto 'smīty udabhūd vāk taros tataḥ // SoKs_12,23.27 [= Vet_16]

ity uktavati jīmūta-vāhane racita-añjalau / tyaktas tvaya aiṣo jāto 'smi ity udabhūd vāk taros tataḥ //

kṣaṇāc cotpatya sa divaṃ kalpavṛkṣas tathā vasu /
vavarṣa bhuvi naivāsīt ko 'py asyāṃ duḥgato yathā // SoKs_12,23.28 [= Vet_16]

kṣaṇāc ca utpatya sa divaṃ kalpa-vṛkṣas tathā vasu / vavarṣa bhuvi na evā asīt ko 'py asyāṃ duḥ-gato yathā //

tatas tasya tayā tīvrasarvasattvānukampayā /
jīmūtavāhanasyātra trailokye paprathe yaśaḥ // SoKs_12,23.29 [= Vet_16]

tatas tasya tayā tīvra-sarva-sattva-anukampayā / jīmūtavāhanasya atra trailokye paprathe yaśaḥ //

tena tadgotrajāḥ sarve mātsaryād asahiṣṇavaḥ /
taṃ lokasātkṛtārtighnakalpavṛkṣavinākṛtam // SoKs_12,23.30 [= Vet_16]

tena tad-gotra-jāḥ sarve mātsaryād a-sahiṣṇavaḥ / taṃ lokasāt-kṛta-ārti-ghna-kalpa-vṛkṣa-vinā-kṛtam //

jeyaṃ sapitṛkaṃ matvā saṃbhūya kṛtaniścayāḥ /
yuddhāya samanahyanta tad rājyāpajihīrṣayā // SoKs_12,23.31 [= Vet_16]

jeyaṃ sa-pitṛkaṃ matvā saṃbhūya kṛta-niścayāḥ / yuddhāya samanahyanta tad rājya-apajihīrṣayā //

tad dṛṣṭvā prāha pitaraṃ svaṃ sa jīmūtavāhanaḥ /
tāta kasyāparasyāsti śaktis tvayi dhṛtāyudhe // SoKs_12,23.32 [= Vet_16]

tad dṛṣṭvā prāha pitaraṃ svaṃ sa jīmūtavāhanaḥ / tāta kasya aparasya asti śaktis tvayi dhṛta-āyudhe //

kiṃ tv asya pāpakasyārthe śarīrasya vināśinaḥ /
hatvā bandhūn akṛpano rājyaṃ ko nāma vāñchati // SoKs_12,23.33 [= Vet_16]

kiṃ tv asya pāpakasya arthe śarīrasya vināśinaḥ / hatvā bandhūn a-kṛpano rājyaṃ ko nāma vāñchati //

tat kiṃ rājyena naḥ kāryaṃ gatvānyatra kvacid vayam /
dharmam eva cariṣyāmo lokadvayasukhāvaham // SoKs_12,23.34 [= Vet_16]

tat kiṃ rājyena naḥ kāryaṃ gatva ānyatra kva-cid vayam / dharmam eva cariṣyāmo loka-dvaya-sukha-āvaham //

modantāṃ kṛpaṇā ete dāyādā rājyalolupāḥ /
ity uktavantaṃ jīmūtaketus taṃ sa pitābravīt // SoKs_12,23.35 [= Vet_16]

modantāṃ kṛpaṇā ete dāyādā rājya-lolupāḥ / ity uktavantaṃ jīmūta-ketus taṃ sa pita ābravīt //

ahaṃ tvadartham icchāmi rājyaṃ putra tvam eva cet /
taj jahāsi kṛpāviṣṭas tan me vṛddhasya tena kim // SoKs_12,23.36 [= Vet_16]

ahaṃ tvad-artham icchāmi rājyaṃ putra tvam eva cet / taj jahāsi kṛpā-āviṣṭas tan me vṛddhasya tena kim //

evaṃ kṛtābhyanujñena pitrā mātrā ca so 'nvitaḥ /
malayādrim agāt tyaktarājyo jīmūtavāhanaḥ // SoKs_12,23.37 [= Vet_16]

evaṃ kṛta-abhyanujñena pitrā mātrā ca so 'nvitaḥ / malaya-adrim agāt tyakta-rājyo jīmūtavāhanaḥ //

tatra candanasaṃchannavahan niḥjharakandare /
śuśrūṣamāṇaḥ pitaraṃ sa tasthau kalpitāśramaḥ // SoKs_12,23.38 [= Vet_16]

tatra candana-saṃchanna-vahan niḥ-jhara-kandare / śuśrūṣamāṇaḥ pitaraṃ sa tasthau kalpita-āśramaḥ //

mitraṃ cāsyātra saṃpede mitrāvasur iti śrutaḥ /
viśvāvasoḥ sutaḥ siddharājasyaitannivāsinaḥ // SoKs_12,23.39 [= Vet_16]

mitraṃ ca asya atra saṃpede mitrāvasur iti śrutaḥ / viśvāvasoḥ sutaḥ siddha-rājasya etan-nivāsinaḥ //

ekadā cātra sa bhrāmyan viveśopavanasthitam /
draṣṭum āyatanaṃ devyā gauryā jīmūtavāhanaḥ // SoKs_12,23.40 [= Vet_16]

ekadā ca atra sa bhrāmyan viveśa upavana-sthitam / draṣṭum āyatanaṃ devyā gauryā jīmūtavāhanaḥ //

tatropavīṇayantīṃ ca dadarśa varakanyakām /
sakhījanānvitāṃ śailatanayārādhanodyatām // SoKs_12,23.41 [= Vet_16]

tatra upavīṇayantīṃ ca dadarśa vara-kanyakām / sakhī-jana-anvitāṃ śaila-tanayā-ārādhana-udyatām //

ākarṇyamānasaṃgītamañjuvīṇāravāṃ mṛgaiḥ /
dṛṣṭalocanalāvanyalajjitair iva niḥcalaiḥ // SoKs_12,23.42 [= Vet_16]

ākarṇyamāna-saṃgīta-mañju-vīṇā-ravāṃ mṛgaiḥ / dṛṣṭa-locana-lāvanya-lajjitair iva niḥ-calaiḥ //

dadhatā tārakaṃ kṛṣṇam arjunena svacakṣuṣā /
pāṇḍavīyām iva camūṃ karṇamūlaṃ vivikṣatīm // SoKs_12,23.43 [= Vet_16]

dadhatā tārakaṃ kṛṣṇam arjunena sva-cakṣuṣā / pāṇḍavīyām iva camūṃ karṇa-mūlaṃ vivikṣatīm //

paraḥparavimardena mukhendor iva darśanam /
atṛptāv iva vāñchantau bibhrantīṃ saṃmukhau stanau // SoKs_12,23.44 [= Vet_16]

paraḥ-para-vimardena mukha-indor iva darśanam / a-tṛptāv iva vāñchantau bibhrantīṃ saṃmukhau stanau //

dhātur ghaṭayato muṣṭigraheṇeva nipīḍite /
valīmagnāṅgulīmudre madhye kṣāmamanaḥramām // SoKs_12,23.45 [= Vet_16]

dhātur ghaṭayato muṣṭi-graheṇa iva nipīḍite / valī-magna-aṅgulī-mudre madhye kṣāma-manaḥ-ramām //

dṛṣṭayā ca tayā sadyaḥ so 'bhūj jīmūtavāhanaḥ /
tanvyā muṣitacitto 'nto dṛṣṭimārgapraviṣṭayā // SoKs_12,23.46 [= Vet_16]

dṛṣṭayā ca tayā sadyaḥ so 'bhūj jīmūtavāhanaḥ / tanvyā muṣita-citto 'nto dṛṣṭi-mārga-praviṣṭayā //

sāpi taṃ bhūṣitodyānaṃ dṛṣṭvotkaṇṭhāvikāradam /
kāmāṅgadāhavairāgyād vanaṃ madhum ivāśritam // SoKs_12,23.47 [= Vet_16]

sa āpi taṃ bhūṣita-udyānaṃ dṛṣṭva ūtkaṇṭhā-vikāra-dam / kāma-aṅga-dāha-vairāgyād vanaṃ madhum ivā aśritam //

tathānurāgavivaśā bheje kanyā vihastatām /
yathā sakhīva vīṇāsyā vyākulālāpatāṃ yayau // SoKs_12,23.48 [= Vet_16]

tatha ānurāga-vivaśā bheje kanyā vihastatām / yathā sakhi īva vīṇa āsyā vyākulā ālāpatāṃ yayau //

tataḥ sa papraccha sakhīṃ tasyā jīmūtavāhanaḥ /
kiṃ dhanyaṃ nāma sakhyās te ko vaṃśo 'laṃkṛto 'nayā // SoKs_12,23.49 [= Vet_16]

tataḥ sa papraccha sakhīṃ tasyā jīmūtavāhanaḥ / kiṃ dhanyaṃ nāma sakhyās te ko vaṃśo 'laṃkṛto 'nayā //

tac chrutvā sā sakhī prāha nāmnā malayavaty asau /
mitrāvasusvasā siddharājaviśvāvasoḥ sutā // SoKs_12,23.50 [= Vet_16]

tac chrutvā sā sakhī prāha nāmnā malayavaty asau / mitrāvasu-svasā siddha-rāja-viśvāvasoḥ sutā //

evam uktvā sahṛdayā sā taṃ jīmūtavāhanam /
nāmānvayau ca pṛṣṭvāsya muniputraṃ sahāgatam // SoKs_12,23.51 [= Vet_16]

evam uktvā sa-hṛdayā sā taṃ jīmūtavāhanam / nāma-anvayau ca pṛṣṭva āsya muni-putraṃ saha-āgatam //

tāṃ bravīti sma malayavatīṃ smitamitākṣaram /
sakhi vidyādharendrasya nāsyātithyaṃ karoṣi kim // SoKs_12,23.52 [= Vet_16]

tāṃ bravīti sma malaya-vatīṃ smita-mita-akṣaram / sakhi vidyādhara-indrasya na asyā atithyaṃ karoṣi kim //

jagatpūjyo 'tithir hy eṣa prāpta ity udite tayā /
sābhūd vidyādharasutā tūṣṇīṃ lajjānatānanā // SoKs_12,23.53 [= Vet_16]

jagat-pūjyo 'tithir hy eṣa prāpta ity udite tayā / sa ābhūd vidyādhara-sutā tūṣṇīṃ lajjā-ānata-ānanā //

lajjāvatīyaṃ matto 'rcā gṛhyatām iti vādinī /
ekātha tat sakhī tasmai sārghyāṃ mālām upānayat // SoKs_12,23.54 [= Vet_16]

lajjā-vati īyaṃ matto 'rcā gṛhyatām iti vādinī / eka ātha tat sakhī tasmai sa-arghyāṃ mālām upānayat //

sa cādāyaiva jīmūtavāhanaḥ premaniḥbharaḥ /
kaṇṭhe malayavatyās tāṃ mālāṃ tasyāḥ samarpayat // SoKs_12,23.55 [= Vet_16]

sa cā adāya eva jīmūta-vāhanaḥ prema-niḥ-bharaḥ / kaṇṭhe malayavatyās tāṃ mālāṃ tasyāḥ samarpayat //

sāpi tiryakprasṛtayā paśyantī snigdhayā dṛśā /
nīlotpalamayīṃ mālām iva tasmin nyaveśayat // SoKs_12,23.56 [= Vet_16]

sa āpi tiryak-prasṛtayā paśyantī snigdhayā dṛśā / nīla-utpalamayīṃ mālām iva tasmin nyaveśayat //

ity anyo'nyakṛtā-śabdasvayamvaraviśeṣayoḥ /
tayor etya jagādaikā ceṭī tāṃ siddhakanyakām // SoKs_12,23.57 [= Vet_16]

ity anyo'nya-kṛta-a-śabda-svayam-vara-viśeṣayoḥ / tayor etya jagāda ekā ceṭī tāṃ siddha-kanyakām //

jananī rājaputri tvāṃ smaraty āgaccha māciram /
tac chrutvākṛṣya kāmeṣukīlitām iva kṛcchrataḥ // SoKs_12,23.58 [= Vet_16]

jananī rāja-putri tvāṃ smaraty āgaccha mā-ciram / tac chrutvā ākṛṣya kāma-iṣu-kīlitām iva kṛcchrataḥ //

sotkāṃ priyamukhād dṛṣṭiṃ kathamcit sā yayau gṛham /
jīmūtavāhano 'py āgāt tan natātmā svamāśramam // SoKs_12,23.59 [= Vet_16]

sa-utkāṃ priya-mukhād dṛṣṭiṃ katham-cit sā yayau gṛham / jīmūtavāhano 'py āgāt tan nata-ātmā svam-āśramam //

sātha svāṃ jananīṃ dṛṣṭā prāṇeśavirahāturā /
gatvā malayavaty āśu papāta śayanīyake // SoKs_12,23.60 [= Vet_16]

sa ātha svāṃ jananīṃ dṛṣṭā prāṇa-īśa-viraha-āturā / gatvā malayavaty āśu papāta śayanīyake //

athāntargatakāmāgnidhūmenevāvilekṣaṇā /
aśrudhārāṃ pramuñcantī saṃtāpakvathitāṅgakā // SoKs_12,23.61 [= Vet_16]

atha antargata-kāma-agni-dhūmena ivā avila-īkṣaṇā / aśru-dhārāṃ pramuñcantī saṃtāpa-kvathita-aṅgakā //

sakhībhiś candanair liptā vījitā cābjinidalaiḥ /
ratiṃ na bheje śayane nāṅke sakhyā na bhūtale // SoKs_12,23.62 [= Vet_16]

sakhībhiś candanair liptā vījitā ca abjini-dalaiḥ / ratiṃ na bheje śayane na aṅke sakhyā na bhū-tale //

gate 'tha vāsare kvāpi raktayā saha saṃdhyayā /
hasatprācīmukhaṃ candre samākramya ca cumbati // SoKs_12,23.63 [= Vet_16]

gate 'tha vāsare kva-api raktayā saha saṃdhyayā / hasat-prācī-mukhaṃ candre samākramya ca cumbati //

smareṇa preryamāṇāpi dūtīsaṃpreṣaṇādi sā /
lajjayā nāśakat kartuṃ jīvitaspṛhayojjhitā // SoKs_12,23.64 [= Vet_16]

smareṇa preryamāṇa āpi dūtī-saṃpreṣaṇa-ādi sā / lajjayā na aśakat kartuṃ jīvita-spṛhaya ūjjhitā //

nināya ca niśām induviṣamām abjinīva tām /
baddhamohālipaṭale hṛdi saṃkocam etya sā // SoKs_12,23.65 [= Vet_16]

nināya ca niśām indu-viṣamām abjini īva tām / baddha-moha-ali-paṭale hṛdi saṃkocam etya sā //

tāvac ca tadviyogārtaḥ so 'pi jīmūtavāhanaḥ /
śayanastho 'pi patito haste kusumadhanvanaḥ // SoKs_12,23.66 [= Vet_16]

tāvac ca tad-viyoga-ārtaḥ so 'pi jīmūtavāhanaḥ / śayana-stho 'pi patito haste kusuma-dhanvanaḥ //

nūtanodbhinnarāgo 'pi pronmiṣatpāṇḍurachaviḥ /
hrīmūko 'pi vadan pīḍāṃ kāmajām anayan niśām // SoKs_12,23.67 [= Vet_16]

nūtana-udbhinna-rāgo 'pi pronmiṣat-pāṇḍura-chaviḥ / hrī-mūko 'pi vadan pīḍāṃ kāma-jām anayan niśām //

prātaś cātyutsuko bhūyas tad gauryāyatanaṃ yayau /
yatra dṛṣṭābhavat tena sā siddhādhipaputrikā // SoKs_12,23.68 [= Vet_16]

prātaś ca atyutsuko bhūyas tad gaury-āyatanaṃ yayau / yatra dṛṣṭa ābhavat tena sā siddha-adhipa-putrikā //

tatra tena sa mitreṇa muniputreṇa pṛṣṭhataḥ /
āgatyāśvāsyate yāvan madanānalavihvalaḥ // SoKs_12,23.69 [= Vet_16]

tatra tena sa mitreṇa muni-putreṇa pṛṣṭhataḥ / āgatyā aśvāsyate yāvan madana-anala-vihvalaḥ //

tāvat tatraiva sāpy āgān nirgatyaikaiva niḥjane /
guptaṃ malayavaty ātmatyāgāya virahā-sahā // SoKs_12,23.70 [= Vet_16]

tāvat tatra eva sa āpy āgān nirgatya eka aiva niḥ-jane / guptaṃ malayavaty ātma-tyāgāya viraha-a-sahā //

alakṣayantī kāntaṃ svaṃ pādapāntaritaṃ ca sā /
udaśrulocanā bālā devīṃ gaurīṃ vyajijñapat // SoKs_12,23.71 [= Vet_16]

a-lakṣayantī kāntaṃ svaṃ pāda-pa-antaritaṃ ca sā / udaśru-locanā bālā devīṃ gaurīṃ vyajijñapat //

tvadbhaktyā devi saṃvṛtto nāsmiñ janmani cen mama /
jīmūtavāhano bhartā tad bhūyāt so 'nyajanmani // SoKs_12,23.72 [= Vet_16]

tvad-bhaktyā devi saṃvṛtto na asmiñ janmani cen mama / jīmūtavāhano bhartā tad bhūyāt so 'nya-janmani //

ity uktvā racayāmāsa svottarīyeṇa tat kṣaṇam /
aśokataruśākhāyāṃ pāśaṃ sā girijāgrataḥ // SoKs_12,23.73 [= Vet_16]

ity uktvā racayāmāsa sva-uttarīyeṇa tat kṣaṇam / aśoka-taru-śākhāyāṃ pāśaṃ sā giri-jā-agrataḥ //

hā nātha viśvavikhyātakaruṇenāpi na tvayā /
katham asmi paritrātā deva jīmūtavāhana // SoKs_12,23.74 [= Vet_16]

hā nātha viśva-vikhyāta-karuṇena api na tvayā / katham asmi paritrātā deva jīmūtavāhana //

evam uktvā gale yāvat sā taṃ pāśaṃ niyacchati /
uccacāra divas tāvad bhāratī devyudīritā // SoKs_12,23.75 [= Vet_16]

evam uktvā gale yāvat sā taṃ pāśaṃ niyacchati / uccacāra divas tāvad bhāratī devy-udīritā //

putri mā sāhasaṃ kārṣīś cakravartī patis tava /
vidyādharendro jīmūtavāhano hi bhaviṣyati // SoKs_12,23.76 [= Vet_16]

putri mā sāhasaṃ kārṣīś cakra-vartī patis tava / vidyādhara-indro jīmūta-vāhano hi bhaviṣyati //

ity uktavatyāṃ devyāṃ sa śrutvaiva savayasyakaḥ /
jīmūtavāhano hṛṣṭāṃ priyām upajagāma tām // SoKs_12,23.77 [= Vet_16]

ity uktavatyāṃ devyāṃ sa śrutva aiva sa-vayasyakaḥ / jīmūtavāhano hṛṣṭāṃ priyām upajagāma tām //

sa eṣa devyā varaḥ paśya vitīrṇaḥ satya eva te /
iti jalpati bālāṃ tāṃ tanmitre muniputrake // SoKs_12,23.78 [= Vet_16]

sa eṣa devyā varaḥ paśya vitīrṇaḥ satya eva te / iti jalpati bālāṃ tāṃ tan-mitre muni-putrake //

jīmūtavāhanas tat tad bruvan praṇayapeśalam /
svahastenaiva taṃ tasyāḥ kaṇṭhāt pāśam apānayat // SoKs_12,23.79 [= Vet_16]

jīmūtavāhanas tat tad bruvan praṇaya-peśalam / sva-hastena eva taṃ tasyāḥ kaṇṭhāt pāśam apānayat //

tato 'kasmāt sudhāvarṣam iva manvānayos tayoḥ /
bhuvaṃ malayavatyāṃ ca likhantyāṃ hrītayā dṛśā // SoKs_12,23.80 [= Vet_16]

tato 'kasmāt sudhā-varṣam iva manvānayos tayoḥ / bhuvaṃ malayavatyāṃ ca likhantyāṃ hrītayā dṛśā //

cinvānāgatya sahasā sakhī hṛṣṭā jagāda tām /
sakhi kalyāṇinī diṣṭyā vardhase 'bhīṣṭasiddhitaḥ // SoKs_12,23.81 [= Vet_16]

cinvānā āgatya sahasā sakhī hṛṣṭā jagāda tām / sakhi kalyāṇinī diṣṭyā vardhase 'bhīṣṭa-siddhitaḥ //

adyaiva hi mahārājas tava viśvāvasuḥ pitā /
kumāramitrāvasunā vijñaptaḥ saṃnidhau mama // SoKs_12,23.82 [= Vet_16]

adya eva hi mahā-rājas tava viśvāvasuḥ pitā / kumāra-mitrāvasunā vijñaptaḥ saṃnidhau mama //

ihāgato jaganmānyas tāta kalpatarupradaḥ /
vidyādharendratanayo yo 'yaṃ jīmūtavāhanaḥ // SoKs_12,23.83 [= Vet_16]

ihā agato jagan-mānyas tāta kalpa-taru-pradaḥ / vidyādhara-indra-tanayo yo 'yaṃ jīmūtavāhanaḥ //

atithitvāt sa naḥ pūjyo varaś cānyo na tādṛśaḥ /
tasmān malayavatyāsau kanyāratnena pūjyatām // SoKs_12,23.84 [= Vet_16]

atithitvāt sa naḥ pūjyo varaś ca anyo na tādṛśaḥ / tasmān malayavatya āsau kanyā-ratnena pūjyatām //

tatheti śraddhite rājñā bhrātā mitrāvasuḥ sa te /
tādarthyena mahābhāgasyāsyāśramapadaṃ gataḥ // SoKs_12,23.85 [= Vet_16]

tatha īti śraddhite rājñā bhrātā mitrāvasuḥ sa te / tādarthyena mahā-bhāgasya asyā aśrama-padaṃ gataḥ //

jāne sadyaś ca bhāvī te vivāhas tat svamandiram /
āyāhi yātu caiṣo 'pi mahābhāgaḥ svam āspadam // SoKs_12,23.86 [= Vet_16]

jāne sadyaś ca bhāvī te vivāhas tat sva-mandiram / āyāhi yātu ca eṣo 'pi mahā-bhāgaḥ svam āspadam //

ity uktā sā tayā sakhyā rājaputrī śanais tataḥ /
yayuḥ saharṣā sotkā ca muhuḥvalitakaṃdharā // SoKs_12,23.87 [= Vet_16]

ity uktā sā tayā sakhyā rāja-putrī śanais tataḥ / yayuḥ sa-harṣā sa-utkā ca muhuḥ-valita-kaṃdharā //

jīmūtavāhano 'py āśu gatvā svāśramam āgatāt /
mitrāvasor yathābhīṣṭaṃ kāryaṃ śrutvābhinandya ca // SoKs_12,23.88 [= Vet_16]

jīmūtavāhano 'py āśu gatvā sva-āśramam āgatāt / mitrāvasor yathā-abhīṣṭaṃ kāryaṃ śrutva ābhinandya ca //

jātismaraḥ samācakhyau tasmai svaṃ pūrvajanma saḥ /
yatra mitraṃ sa tasyāsīt sā ca bhāryaiva tatsvasā // SoKs_12,23.89 [= Vet_16]

jāti-smaraḥ samācakhyau tasmai svaṃ pūrva-janma saḥ / yatra mitraṃ sa tasyā asīt sā ca bhārya aiva tat-svasā //

tato mitrāvasuḥ prītas tatpitroḥ parituṣyatoḥ /
āvedya gatvā pitarau kṛtārthaḥ svāv anandayat // SoKs_12,23.90 [= Vet_16]

tato mitrāvasuḥ prītas tat-pitroḥ parituṣyatoḥ / āvedya gatvā pitarau kṛta-arthaḥ svāv anandayat //

nināya ca tadaiva svān gṛhāñ jīmūtavāhanam /
cakre cotsavasaṃbhāraṃ svasiddhyucitavaibhavam // SoKs_12,23.91 [= Vet_16]

nināya ca tada aiva svān gṛhāñ jīmūtavāhanam / cakre ca utsava-saṃbhāraṃ sva-siddhy-ucita-vaibhavam //

tasminn eva ca dhanye 'hni tasya vidyādharaprabhoḥ /
svasur malayavatyāś ca vivāhaṃ samapādayan // SoKs_12,23.92 [= Vet_16]

tasminn eva ca dhanye 'hni tasya vidyādhara-prabhoḥ / svasur malayavatyāś ca vivāhaṃ samapādayan //

tato navoḍhayā sākaṃ tayā jīmūtavāhanaḥ /
tasthau malayavatyā sa tatra siddhamanaḥrathaḥ // SoKs_12,23.93 [= Vet_16]

tato nava-ūḍhayā sākaṃ tayā jīmūtavāhanaḥ / tasthau malayavatyā sa tatra siddha-manaḥ-rathaḥ //

ekadā kautukāc cātra sa mitrāvasunā saha /
malayādrau bhramann abdher velāvanam upeyivān // SoKs_12,23.94 [= Vet_16]

ekadā kautukāc ca atra sa mitrāvasunā saha / malaya-adrau bhramann ab-dher velā-vanam upeyivān //

tatrāsthirāśīn subahūn dṛṣṭvā mitrāvasuṃ sa tam /
keṣām ete 'sthisaṃghātāḥ prāṇinām iti pṛṣṭavān // SoKs_12,23.95 [= Vet_16]

tatra asthi-rāśīn su-bahūn dṛṣṭvā mitrāvasuṃ sa tam / keṣām ete 'sthi-saṃghātāḥ prāṇinām iti pṛṣṭavān //

tato mitrāvasuḥ śyālas taṃ kāruṇikam abravīt /
śṛṇu vṛttāntam atremaṃ saṃkṣepād varṇayāmi te // SoKs_12,23.96 [= Vet_16]

tato mitrāvasuḥ śyālas taṃ kāruṇikam abravīt / śṛṇu vṛtta-antam atra imaṃ saṃkṣepād varṇayāmi te //

nāgamātā purā kadrūr vinatāṃ tārkṣyamātaram /
nināya kila dāsatvaṃ savyājapaṇanirjitām // SoKs_12,23.97 [= Vet_16]

nāga-mātā purā kadrūr vinatāṃ tārkṣya-mātaram / nināya kila dāsatvaṃ sa-vyāja-paṇa-nirjitām //

tena vaireṇa garuḍas tām unmocyāpi mātaram /
balī bhakṣayituṃ nāgān kadrūputrān pracakrame // SoKs_12,23.98 [= Vet_16]

tena vaireṇa garuḍas tām unmocya api mātaram / balī bhakṣayituṃ nāgān kadrū-putrān pracakrame //

sadā praviśya pātālaṃ so 'tha kāncij jaghāsa tān /
kāncin mamarda kecit tu svayaṃ trāsād vipedire // SoKs_12,23.99 [= Vet_16]

sadā praviśya pātālaṃ so 'tha kān-cij jaghāsa tān / kān-cin mamarda ke-cit tu svayaṃ trāsād vipedire //

tad dṛṣṭvaikapade sarvakṣayam āśaṅkya nāgarāṭ /
vāsukiḥ prārthanāpūrvaṃ tārkṣyasya samayaṃ vyadhāt // SoKs_12,23.100 [= Vet_16]

tad dṛṣṭva aika-pade sarva-kṣayam āśaṅkya nāga-rāṭ / vāsukiḥ prārthanā-pūrvaṃ tārkṣyasya samayaṃ vyadhāt //

ekam ekam ahaṃ nāgam āhārārthaṃ khagendra te /
pratyahaṃ preṣayāmy atra puline dakṣiṇodadheḥ // SoKs_12,23.101 [= Vet_16]

ekam ekam ahaṃ nāgam āhāra-arthaṃ kha-ga-indra te / praty-ahaṃ preṣayāmy atra puline dakṣiṇa-uda-dheḥ //

tvayā tu na praveṣṭavyaṃ pātāle 'smin kathamcana /
ko hi svārtho vinaṣṭeṣu nāgeṣv ekapade tava // SoKs_12,23.102 [= Vet_16]

tvayā tu na praveṣṭavyaṃ pātāle 'smin katham-cana / ko hi sva-artho vinaṣṭeṣu nāgeṣv eka-pade tava //

ity ukte nāgarājena samayaṃ pratyapadyata /
svārthadarśī tathety eva garuḍo guruvikramaḥ // SoKs_12,23.103 [= Vet_16]

ity ukte nāga-rājena samayaṃ pratyapadyata / sva-artha-darśī tatha īty eva garuḍo guru-vikramaḥ //

tadāprabhṛti caikaikaṃ nāgaṃ bhuṅkte dine dine /
vāsukipreṣitaṃ so 'tra khagendraḥ puline 'mbudheḥ // SoKs_12,23.104 [= Vet_16]

tadā-prabhṛti ca eka-ekaṃ nāgaṃ bhuṅkte dine dine / vāsuki-preṣitaṃ so 'tra kha-ga-indraḥ puline 'mbu-dheḥ //

atas tadbhakṣyamāṇānāṃ nāganām asthisaṃcayāḥ /
ete 'tra giriśṛṅgābhā vṛddhiṃ kālakramād gatāḥ // SoKs_12,23.105 [= Vet_16]

atas tad-bhakṣyamāṇānāṃ nāganām asthi-saṃcayāḥ / ete 'tra giri-śṛṅga-ābhā vṛddhiṃ kāla-kramād gatāḥ //

iti mitrāvasor vaktrāt sāntaḥduḥkho niśamya saḥ /
nijagāda dayādhairyanidhir jīmūtavāhanaḥ // SoKs_12,23.106 [= Vet_16]

iti mitrāvasor vaktrāt sa-antaḥ-duḥkho niśamya saḥ / nijagāda dayā-dhairya-nidhir jīmūtavāhanaḥ //

śocyaḥ sa vāsukī rājā yaḥ svahastena vidviṣe /
upahārīkaroti svāḥ prajāḥ klībo dine dine // SoKs_12,23.107 [= Vet_16]

śocyaḥ sa vāsukī rājā yaḥ sva-hastena vidviṣe / upahārī-karoti svāḥ prajāḥ klībo dine dine //

dhṛtānanasahasraḥ sann ekenāpy ānanena saḥ /
mām ādau bhuṅkṣva tārkṣyeti bhāṣituṃ nāśakat katham // SoKs_12,23.108 [= Vet_16]

dhṛta-ānana-sahasraḥ sann ekena apy ānanena saḥ / mām ādau bhuṅkṣva tārkṣya iti bhāṣituṃ na aśakat katham //

kathaṃ cābhyarthayāmāsa niḥsattvaḥ svakulakṣayam /
tārkṣyaṃ nāgāṅganākrandanityākarṇananiḥghṛṇaḥ // SoKs_12,23.109 [= Vet_16]

kathaṃ ca abhyarthayāmāsa niḥ-sattvaḥ sva-kula-kṣayam / tārkṣyaṃ nāga-aṅganā-kranda-nitya-ākarṇana-niḥ-ghṛṇaḥ //

tārkṣyo 'pi kāśyapir vīraḥ kṛṣṇādhiṣṭhānapāvanaḥ /
īdṛśaṃ kurute pāpam aho mohasya gāḍhatā // SoKs_12,23.110 [= Vet_16]

tārkṣyo 'pi kāśyapir vīraḥ kṛṣṇa-adhiṣṭhāna-pāvanaḥ / īdṛśaṃ kurute pāpam aho mohasya gāḍhatā //

ity uktvā sa mahāsattvo hṛdi cakre manaḥratham /
apy asāreṇa dehena sāram atrāpnuyām aham // SoKs_12,23.111 [= Vet_16]

ity uktvā sa mahā-sattvo hṛdi cakre manaḥ-ratham / apy a-sāreṇa dehena sāram atrā apnuyām aham //

ekasyāpy adya nāgasya kuryāṃ jīvitarakṣaṇam /
abāndhavasya bhītasya dattvātmānaṃ garutmate // SoKs_12,23.112 [= Vet_16]

ekasya apy adya nāgasya kuryāṃ jīvita-rakṣaṇam / a-bāndhavasya bhītasya dattvā ātmānaṃ garutmate //

iti saṃcintayaty eva tasmiñ jīmūtavāhane /
mitrāvasoḥ pituḥ pārśvāt kṣattāhvānārtham āyayau // SoKs_12,23.113 [= Vet_16]

iti saṃcintayaty eva tasmiñ jīmūtavāhane / mitrāvasoḥ pituḥ pārśvāt kṣattā āhvāna-artham āyayau //

vraja tvam aham eṣyāmi paścād iti tataś ca tam /
mitrāvasuṃ sa jīmūtavāhano vyasṛjad gṛham // SoKs_12,23.114 [= Vet_16]

vraja tvam aham eṣyāmi paścād iti tataś ca tam / mitrāvasuṃ sa jīmūta-vāhano vyasṛjad gṛham //

gate tasmin sa cātraiko vāñchitārthonmukho bhraman /
kṛpālur aśṛnod dūrāt karuṇaṃ ruditadhvanim // SoKs_12,23.115 [= Vet_16]

gate tasmin sa ca atra eko vāñchita-artha-unmukho bhraman / kṛpālur aśṛnod dūrāt karuṇaṃ rudita-dhvanim //

gatvā dadarśa cottuṅgaśilātalasamīpagam /
yuvānam ekaṃ puruṣaṃ duḥkhitaṃ sundarākṛtim // SoKs_12,23.116 [= Vet_16]

gatvā dadarśa ca uttuṅga-śilā-tala-samīpa-gam / yuvānam ekaṃ puruṣaṃ duḥkhitaṃ sundara-ākṛtim //

puṃsā rājabhaṭeneva tyaktam ānīya tat kṣaṇam /
nivartayantaṃ rudatīṃ vṛddhāṃ sānunayaṃ striyam // SoKs_12,23.117 [= Vet_16]

puṃsā rāja-bhaṭena iva tyaktam ānīya tat kṣaṇam / nivartayantaṃ rudatīṃ vṛddhāṃ sa-anunayaṃ striyam //

ko 'yaṃ syād iti yāvac ca jijñāsuḥ so 'tra tiṣṭhati /
karuṇākulitaś channaḥ śṛṇvañ jīmūtavāhanaḥ // SoKs_12,23.118 [= Vet_16]

ko 'yaṃ syād iti yāvac ca jijñāsuḥ so 'tra tiṣṭhati / karuṇā-ākulitaś channaḥ śṛṇvañ jīmūtavāhanaḥ //

tāvat sā tatra vṛddhā strī duḥkhabhārātipīḍitā /
prāvartata yuvānaṃ taṃ dṛṣṭvā dṛṣṭvānuśocitum // SoKs_12,23.119 [= Vet_16]

tāvat sā tatra vṛddhā strī duḥkha-bhāra-atipīḍitā / prāvartata yuvānaṃ taṃ dṛṣṭvā dṛṣṭva ānuśocitum //

hā śaṅkhacūḍa hā duḥkhaśatasaṃprāpta hā guṇin /
kulaikatanto hā putra kva tvāṃ drakṣyāmy ahaṃ punaḥ // SoKs_12,23.120 [= Vet_16]

hā śaṅkhacūḍa hā duḥkha-śata-saṃprāpta hā guṇin / kula-eka-tanto hā putra kva tvāṃ drakṣyāmy ahaṃ punaḥ //

vatsa tvanmukhacandre 'smin gate 'staṃ sa pitā tava /
sokāndhakārapatitaḥ kathaṃ vṛddho bhaviṣyati // SoKs_12,23.121 [= Vet_16]

vatsa tvan-mukha-candre 'smin gate 'staṃ sa pitā tava / soka-andha-kāra-patitaḥ kathaṃ vṛddho bhaviṣyati //

athārkakarasaṃsparśād aṅgaṃ dūyeta yat tava /
kathaṃ śakṣyati tat soḍhuṃ tārkṣyabhakṣaṇajāṃ rujam // SoKs_12,23.122 [= Vet_16]

atha arka-kara-saṃsparśād aṅgaṃ dūyeta yat tava / kathaṃ śakṣyati tat soḍhuṃ tārkṣya-bhakṣaṇa-jāṃ rujam //

vistīrṇe nāgaloke 'pi dhātrā nāgādhipena ca /
labdhas tvaṃ kim abhavyāyā vicityaikasuto mama // SoKs_12,23.123 [= Vet_16]

vistīrṇe nāga-loke 'pi dhātrā nāga-adhipena ca / labdhas tvaṃ kim abhavyāyā vicitya eka-suto mama //

iti tāṃ vilapantīṃ ca sa yuvā tanayo 'bravīt /
duḥkhārtam api mām amba kiṃ duḥkhayasi hā bhṛśam // SoKs_12,23.124 [= Vet_16]

iti tāṃ vilapantīṃ ca sa yuvā tanayo 'bravīt / duḥkha-ārtam api mām amba kiṃ duḥkhayasi hā bhṛśam //

nivartasva gṛhān eṣa praṇāmaḥ paścimas tava /
ihāgamanavelā hi bhavej jātu garutmataḥ // SoKs_12,23.125 [= Vet_16]

nivartasva gṛhān eṣa praṇāmaḥ paścimas tava / ihā agamana-velā hi bhavej jātu garutmataḥ //

tac chrutvā hā hatāsmīha ko me pāsyati putrakam /
ita cakranda sā vṛddhā dikṣu kṣiptārtalocanā // SoKs_12,23.126 [= Vet_16]

tac chrutvā hā hata āsmi iha ko me pāsyati putrakam / ita cakranda sā vṛddhā dikṣu kṣipta-ārta-locanā //

tāvac ca bodhisattvāṃśaḥ sa taj jīmūtavāhanaḥ /
śrutvā dṛṣṭvā ca kṛpayā gāḍhākrānto vyacintayat // SoKs_12,23.127 [= Vet_16]

tāvac ca bodhi-sattva-aṃśaḥ sa taj jīmūtavāhanaḥ / śrutvā dṛṣṭvā ca kṛpayā gāḍha-ākrānto vyacintayat //

hantāyaṃ śaṅkhacūḍākhyo nāgo vāsukinā bata /
āhārahetos tārkṣyasya tapasvī preṣito 'dhunā // SoKs_12,23.128 [= Vet_16]

hanta ayaṃ śaṅkhacūḍa-ākhyo nāgo vāsukinā bata / āhāra-hetos tārkṣyasya tapasvī preṣito 'dhunā //

iyaṃ caitasya jananī snehenehānvag āgatā /
etadekasutā vṛddhā duḥkhadīnapralāpinī // SoKs_12,23.129 [= Vet_16]

iyaṃ ca etasya jananī snehena iha anvag āgatā / etad-eka-sutā vṛddhā duḥkha-dīna-pralāpinī //

tad enam ekam ārtaṃ ced dehenaikāntanāśinā /
rakṣāmi nāmunā nāgaṃ tan me dhig janma niḥphalam // SoKs_12,23.130 [= Vet_16]

tad enam ekam ārtaṃ ced dehena eka-anta-nāśinā / rakṣāmi na amunā nāgaṃ tan me dhig janma niḥ-phalam //

ity ālocyopagamyaiva mudā jīmūtavāhanaḥ /
vṛddhām uvāca tāṃ mātaḥ putraṃ rakṣāmy ahaṃ tava // SoKs_12,23.131 [= Vet_16]

ity ālocya upagamya eva mudā jīmūtavāhanaḥ / vṛddhām uvāca tāṃ mātaḥ putraṃ rakṣāmy ahaṃ tava //

tac chrutvā bhāvitabhayā vṛddhā garuḍaśaṅkhinī /
saṃtrastā tārkṣya māṃ bhuṅkṣva māṃ bhuṅkṣveti jagāda sā // SoKs_12,23.132 [= Vet_16]

tac chrutvā bhāvita-bhayā vṛddhā garuḍa-śaṅkhinī / saṃtrastā tārkṣya māṃ bhuṅkṣva māṃ bhuṅkṣva iti jagāda sā //

śaṅkhacūḍas tato 'vādīn naiṣas tārkṣyo 'mba mā trasīḥ /
kvāyaṃ candra ivāhlādī kva sa tārkṣyo bhayaṃkaraḥ // SoKs_12,23.133 [= Vet_16]

śaṅkhacūḍas tato 'vādīn na eṣas tārkṣyo 'mba mā trasīḥ / kva ayaṃ candra ivā ahlādī kva sa tārkṣyo bhayaṃ-karaḥ //

ity ukte śaṅkhacūḍena prāha jīmūtavāhanaḥ /
vidyādharo 'ham āyāto rākṣituṃ sutam amba te // SoKs_12,23.134 [= Vet_16]

ity ukte śaṅkhacūḍena prāha jīmūtavāhanaḥ / vidyādharo 'ham āyāto rākṣituṃ sutam amba te //

dāsyāmi hi śarīraṃ svaṃ vastrachannaṃ garutmate /
kṣudhitāya prayāhi tvam ādāyainaṃ sutaṃ gṛham // SoKs_12,23.135 [= Vet_16]

dāsyāmi hi śarīraṃ svaṃ vastra-channaṃ garutmate / kṣudhitāya prayāhi tvam ādāya enaṃ sutaṃ gṛham //

tac chrutvā sābravīd vṛddhā maivaṃ tvaṃ hy adhiko mama /
putro yasyedṛśe kāle kṛpāsmāsv iyam īdṛśī // SoKs_12,23.136 [= Vet_16]

tac chrutvā sa ābravīd vṛddhā ma aivaṃ tvaṃ hy adhiko mama / putro yasyā idṛśe kāle kṛpā-asmāsv iyam īdṛśī //

etac chrutvā sa jīmūtavāhanaḥ punar abravīt /
na me manaḥrathasyāsya bhaṅgaṃ kartum ihārhatha // SoKs_12,23.137 [= Vet_16]

etac chrutvā sa jīmūta-vāhanaḥ punar abravīt / na me manaḥ-rathasya asya bhaṅgaṃ kartum iha arhatha //

grahād evaṃ bruvāṇaṃ ca śaṅkhacūḍo jagāda tam /
darśitaiva mahāsattva tvayā satyaṃ kṛpālutā // SoKs_12,23.138 [= Vet_16]

grahād evaṃ bruvāṇaṃ ca śaṅkhacūḍo jagāda tam / darśita aiva mahā-sattva tvayā satyaṃ kṛpālutā //

na tv ahaṃ tvaccharīreṇa rakṣyāmi svaśarīrakam /
ratnavyayena pāṣāṇaṃ ko hi rakṣitum arhati // SoKs_12,23.139 [= Vet_16]

na tv ahaṃ tvac-charīreṇa rakṣyāmi sva-śarīrakam / ratna-vyayena pāṣāṇaṃ ko hi rakṣitum arhati //

mādṛśais tu jagat pūrṇaṃ svātmamātrānukampibhiḥ /
anukampyaṃ jagad yeṣāṃ viralās te bhavādṛśāḥ // SoKs_12,23.140 [= Vet_16]

mādṛśais tu jagat pūrṇaṃ sva-ātma-mātra-anukampibhiḥ / anukampyaṃ jagad yeṣāṃ viralās te bhavādṛśāḥ //

na cāhaṃ malinīkartuṃ śaṅkhapālakulaṃ śuci /
kalaṅka iva tīkṣṇāṃśubimbaṃ śakṣyāmi sanmate // SoKs_12,23.141 [= Vet_16]

na ca ahaṃ malinī-kartuṃ śaṅkhapāla-kulaṃ śuci / kalaṅka iva tīkṣṇa-aṃśu-bimbaṃ śakṣyāmi san-mate //

iti taṃ pratiṣidhyaiva śaṅkhacūḍaḥ svamātaram /
jagādāmba nivartasva kāntārād duḥgamād itaḥ // SoKs_12,23.142 [= Vet_16]

iti taṃ pratiṣidhya eva śaṅkhacūḍaḥ sva-mātaram / jagāda amba nivartasva kāntārād duḥ-gamād itaḥ //

na paśyasi kim atraitan nāgāsṛkkardamokṣitam /
kṛtāntalīlāparyaṅkaraudraṃ vadhyaśilātalam // SoKs_12,23.143 [= Vet_16]

na paśyasi kim atra etan nāga-asṛk-kardama-ukṣitam / kṛta-anta-līlā-paryaṅka-raudraṃ vadhya-śilā-talam //

ahaṃ cābdhitaṭe gatvā natvā gokarṇam īśvaram /
āgacchāmi drutaṃ yāvan nāyāti garuḍo 'tra saḥ // SoKs_12,23.144 [= Vet_16]

ahaṃ ca ab-dhi-taṭe gatvā natvā gokarṇam īśvaram / āgacchāmi drutaṃ yāvan nā ayāti garuḍo 'tra saḥ //

ity uktvā kṛpaṇākrandāṃ praṇamyāpṛcchya mātaram /
sa gokarṇapraṇāmārthaṃ śaṅkhacūḍo yayau tataḥ // SoKs_12,23.145 [= Vet_16]

ity uktvā kṛpaṇa-ākrandāṃ praṇamyā apṛcchya mātaram / sa gokarṇa-praṇāma-arthaṃ śaṅkhacūḍo yayau tataḥ //

asmiṃś ced antare prāptas tārkṣyaḥ siddho mamepsitaḥ /
parārtheti jīmūtavāhano 'py akarod dhṛdi // SoKs_12,23.146 [= Vet_16]

asmiṃś ced antare prāptas tārkṣyaḥ siddho mamā ipsitaḥ / para-artha iti jīmūtavāhano 'py akarod dhṛdi //

tāvac cāsannapakṣīndrapakṣānilacalāṃs tarūn /
vilokyātra sa mā meti nivāraṇaparān iva // SoKs_12,23.147 [= Vet_16]

tāvac cā asanna-pakṣi-indra-pakṣa-anila-calāṃs tarūn / vilokya atra sa mā ma īti nivāraṇa-parān iva //

matvā garuḍavelāṃ ca prāptāṃ jīmūtavāhanaḥ /
parārthaprāṇado vadhyaśilām adhyāruroha tām // SoKs_12,23.148 [= Vet_16]

matvā garuḍa-velāṃ ca prāptāṃ jīmūtavāhanaḥ / para-artha-prāṇa-do vadhya-śilām adhyāruroha tām //

pavanāghūrṇite cābdhau sphuradratnaprabhādṛśā /
taṃ sattvātiśayaṃ tasya paśyatīva savismayam // SoKs_12,23.149 [= Vet_16]

pavana-āghūrṇite ca ab-dhau sphurad-ratna-prabhā-dṛśā / taṃ sattva-atiśayaṃ tasya paśyati iva sa-vismayam //

āgatyācchāditanabhā nipatyaitacchilātalāt /
cañcvā garutmān āhatya mahāsattvaṃ jahāra tam // SoKs_12,23.150 [= Vet_16]

āgatyā acchādita-nabhā nipatya etac-chilā-talāt / cañcvā garutmān āhatya mahā-sattvaṃ jahāra tam //

srutāsṛgdhāram utkhātaśiraḥratnaṃ ca taṃ javāt /
nītvā bhakṣayituṃ śṛṅge malayādreḥ pracakrame // SoKs_12,23.151 [= Vet_16]

sruta-asṛg-dhāram utkhāta-śiraḥ-ratnaṃ ca taṃ javāt / nītvā bhakṣayituṃ śṛṅge malaya-adreḥ pracakrame //

evam eva parārthāya dehaḥ syāt pratijanma me /
mā bhūtāṃ svargamokṣau tu paropakṛtivarjitau // SoKs_12,23.152 [= Vet_16]

evam eva para-arthāya dehaḥ syāt prati-janma me / mā bhūtāṃ svarga-mokṣau tu para-upakṛti-varjitau //

iti tārkṣyādyamānasya tasyānudhyāyatas tadā /
vidyādharendor apatat puṣpavṛṣṭir nabhaḥtalāt // SoKs_12,23.153 [= Vet_16]

iti tārkṣya-adyamānasya tasya anudhyāyatas tadā / vidyādhara-indor apatat puṣpa-vṛṣṭir nabhaḥ-talāt //

atrāntare sa tad raktadhārāsravaśiraḥmaṇiḥ /
tasyā malayavatyāś ca tatpatnyāḥ prāpatat puraḥ // SoKs_12,23.154 [= Vet_16]

atra-antare sa tad rakta-dhārā-srava-śiraḥ-maṇiḥ / tasyā malayavatyāś ca tat-patnyāḥ prāpatat puraḥ //

sā tad dṛṣṭvā parijñāya cūḍāratnaṃ suvihvalā /
antikasthā śvaśurayos tābhyāṃ sāśrur adarśayat // SoKs_12,23.155 [= Vet_16]

sā tad dṛṣṭvā parijñāya cūḍā-ratnaṃ su-vihvalā / antika-sthā śvaśurayos tābhyāṃ sa-aśrur adarśayat //

tau ca jāyāpatī sūnoḥ śiraḥratnaṃ vilokya tam /
kim etad iti saṃbhrāntau sahasaiva babhūvatuḥ // SoKs_12,23.156 [= Vet_16]

tau ca jāyā-patī sūnoḥ śiraḥ-ratnaṃ vilokya tam / kim etad iti saṃbhrāntau sahasa aiva babhūvatuḥ //

tataḥ svavidyānudhyānād yathāvṛttam avetya tat /
rājā jīmūtaketuḥ sā rājnī kanakavaty api // SoKs_12,23.157 [= Vet_16]

tataḥ sva-vidyā-anudhyānād yathā-vṛttam avetya tat / rājā jīmūtaketuḥ sā rājnī kanakavaty api //

vadhvā malayavatyā tau prāvartetāṃ saha drutam /
gantuṃ tatraiva tau yatra tārkṣyajīmūtavāhanau // SoKs_12,23.158 [= Vet_16]

vadhvā malayavatyā tau prāvartetāṃ saha drutam / gantuṃ tatra eva tau yatra tārkṣya-jīmūtavāhanau //

tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ /
dadarśa rudhirārdraṃ tad vigno vadhyaśilātalam // SoKs_12,23.159 [= Vet_16]

tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ / dadarśa rudhira-ardraṃ tad vigno vadhya-śilā-talam //

hā hato 'smi mahāpāpo dhruvaṃ tena mahātmanā /
ātmā garutmate datto matkṛte sukṛpālunā // SoKs_12,23.160 [= Vet_16]

hā hato 'smi mahā-pāpo dhruvaṃ tena mahā-ātmanā / ātmā garutmate datto mat-kṛte su-kṛpālunā //

tad anviṣyāmi nītaḥ sa kṣaṇe 'smin kvāhivairiṇā /
majjeyaṃ nā-yaśaḥpaṅke jīvantaṃ cet tam āpnuyām // SoKs_12,23.161 [= Vet_16]

tad anviṣyāmi nītaḥ sa kṣaṇe 'smin kva ahi-vairiṇā / majjeyaṃ na a-yaśaḥ-paṅke jīvantaṃ cet tam āpnuyām //

ity udaśrur vadan so 'tha sādhur dṛṣṭvā niḥantarām /
patitāṃ bhuvi tadraktadhārām anusaran yayau // SoKs_12,23.162 [= Vet_16]

ity udaśrur vadan so 'tha sādhur dṛṣṭvā niḥ-antarām / patitāṃ bhuvi tad-rakta-dhārām anusaran yayau //

atrāntare bhakṣayaṃs taṃ dṛṣṭvā jīmūtavāhanam /
hṛṣṭaṃ viramya garuḍaś cintayāmāsa tat kṣaṇam // SoKs_12,23.163 [= Vet_16]

atra-antare bhakṣayaṃs taṃ dṛṣṭvā jīmūtavāhanam / hṛṣṭaṃ viramya garuḍaś cintayāmāsa tat kṣaṇam //

aho apūrvaḥ ko 'py eṣa bhakṣyamāno 'pi yo mayā /
prahṛṣyati mahāsattvo na tu prāṇair viyujyate // SoKs_12,23.164 [= Vet_16]

aho a-pūrvaḥ ko 'py eṣa bhakṣyamāno 'pi yo mayā / prahṛṣyati mahā-sattvo na tu prāṇair viyujyate //

bibharti luptaśeṣe ca gātre romāñcakañcukam /
kiṃ copakāriṇīvāsya mayi dṛṣṭiḥ prasīdati // SoKs_12,23.165 [= Vet_16]

bibharti lupta-śeṣe ca gātre roma-añca-kañcukam / kiṃ ca upakāriṇi iva asya mayi dṛṣṭiḥ prasīdati //

tan naiṣo nāgaḥ ko 'py eṣa sādhuḥ pṛcchāmi nādmy amum /
iti tārkṣyaṃ vimṛśyantaṃ prāha jīmūtavāhanaḥ // SoKs_12,23.166 [= Vet_16]

tan na eṣo nāgaḥ ko 'py eṣa sādhuḥ pṛcchāmi na admy amum / iti tārkṣyaṃ vimṛśyantaṃ prāha jīmūtavāhanaḥ //

pakṣīndra kiṃ nivṛtto 'si na hi me māṃsaśoṇitam /
dehe nāsti na cādyāpi paritṛpto 'si buṅkṣva tat // SoKs_12,23.167 [= Vet_16]

pakṣi-indra kiṃ nivṛtto 'si na hi me māṃsa-śoṇitam / dehe na asti na ca adya api paritṛpto 'si buṅkṣva tat //

etac chrutvātisāścaryas taṃ papraccha sa pakṣirāṭ /
nāgo naivāsi tad brūhi mahātman ko bhavān iti // SoKs_12,23.168 [= Vet_16]

etac chrutva āti-sa-āścaryas taṃ papraccha sa pakṣi-rāṭ / nāgo na eva asi tad brūhi mahā-ātman ko bhavān iti //

nāga evāsmi ko 'yaṃ te praśnaḥ prakṛtam ācara /
prastutārthaviruddhaṃ hi ko 'bhidadhyād abāliśaḥ // SoKs_12,23.169 [= Vet_16]

nāga eva asmi ko 'yaṃ te praśnaḥ prakṛtam ācara / prastuta-artha-viruddhaṃ hi ko 'bhidadhyād a-bāliśaḥ //

evaṃ prativadaty eva tārkṣyaṃ jīmūtavāhane /
prāptaḥ sa śaṅkhacūḍo 'tra dūrād evābhyabhāṣata // SoKs_12,23.170 [= Vet_16]

evaṃ prativadaty eva tārkṣyaṃ jīmūtavāhane / prāptaḥ sa śaṅkhacūḍo 'tra dūrād eva abhyabhāṣata //

mā mā kṛthā mahāpāpaṃ sāhasaṃ vinatātmaja /
ko 'yaṃ bhramas te na hy eṣa nāgo nāgo 'ham eṣa te // SoKs_12,23.171 [= Vet_16]

mā mā kṛthā mahā-pāpaṃ sāhasaṃ vinatā-ātma-ja / ko 'yaṃ bhramas te na hy eṣa nāgo nāgo 'ham eṣa te //

ity uktvā drutam āgatya madhye sthitvā tayor dvayoḥ /
dṛṣṭvā ca tārkṣyaṃ vibhrāntaṃ śaṅkhacūḍo 'bravīt punaḥ // SoKs_12,23.172 [= Vet_16]

ity uktvā drutam āgatya madhye sthitvā tayor dvayoḥ / dṛṣṭvā ca tārkṣyaṃ vibhrāntaṃ śaṅkhacūḍo 'bravīt punaḥ //

kiṃ bhrāmyasi phaṇāḥ kiṃ me jihve dve ca na paśyasi /
vidyādharasya kiṃ cāsya saumyāṃ paśyasi nākṛtim // SoKs_12,23.173 [= Vet_16]

kiṃ bhrāmyasi phaṇāḥ kiṃ me jihve dve ca na paśyasi / vidyādharasya kiṃ ca asya saumyāṃ paśyasi nā akṛtim //

śaṅkhacūḍe vadaty evaṃ bhāryā ca pitarau ca tau /
jīmūtavāhanasyātra sarve satvaram āyayuḥ // SoKs_12,23.174 [= Vet_16]

śaṅkhacūḍe vadaty evaṃ bhāryā ca pitarau ca tau / jīmūtavāhanasya atra sarve sa-tvaram āyayuḥ //

viluptāṅgaṃ ca taṃ dṛṣṭvā pitarau tasya tat kṣaṇam /
cakrandatus tau hā putra hā hā jīmūtavāhana // SoKs_12,23.175 [= Vet_16]

vilupta-aṅgaṃ ca taṃ dṛṣṭvā pitarau tasya tat kṣaṇam / cakrandatus tau hā putra hā hā jīmūtavāhana //

hā kāruṇika hā vatsa parārthaprattajīvita /
hā kathaṃ vainateyedam avimṛśya kṛtaṃ tvayā // SoKs_12,23.176 [= Vet_16]

hā kāruṇika hā vatsa para-artha-pratta-jīvita / hā kathaṃ vainateya idam a-vimṛśya kṛtaṃ tvayā //

etac chrutvaiva tārkṣyo 'tra so 'nutapto vyacintayat /
hā kathaṃ bodhisattvāṃśaḥ saṃmohād bhakṣito mayā // SoKs_12,23.177 [= Vet_16]

etac chrutva aiva tārkṣyo 'tra so 'nutapto vyacintayat / hā kathaṃ bodhi-sattva-aṃśaḥ saṃmohād bhakṣito mayā //

jīmūtavāhanaḥ so 'yaṃ parārthaprāṇadāyakaḥ /
yasya bhramati kṛtsne 'smiṃs trailokye kīrtighoṣaṇā // SoKs_12,23.178 [= Vet_16]

jīmūtavāhanaḥ so 'yaṃ para-artha-prāṇa-dāyakaḥ / yasya bhramati kṛtsne 'smiṃs trailokye kīrti-ghoṣaṇā //

tan me mṛte 'smin pāpasya prāptam agnipraveśanam /
adharmaviṣavṛkṣasya pacyate svādu kiṃ phalam // SoKs_12,23.179 [= Vet_16]

tan me mṛte 'smin pāpasya prāptam agni-praveśanam / a-dharma-viṣa-vṛkṣasya pacyate svādu kiṃ phalam //

iti cintākule tārkṣye dṛṣṭvā bandhūn nipatya saḥ /
vraṇavyathāyāṃ pañcatvaṃ prāpa jīmūtavāhanaḥ // SoKs_12,23.180 [= Vet_16]

iti cintā-ākule tārkṣye dṛṣṭvā bandhūn nipatya saḥ / vraṇa-vyathāyāṃ pañcatvaṃ prāpa jīmūtavāhanaḥ //

tato vilapatos tatra tatpitroḥ śokadīnayoḥ /
utkruśya muhur ātmānaṃ śaṅkhacūḍe ca nindati // SoKs_12,23.181 [= Vet_16]

tato vilapatos tatra tat-pitroḥ śoka-dīnayoḥ / utkruśya muhur ātmānaṃ śaṅkhacūḍe ca nindati //

bhāryā malayavaty asya nabho dṛṣṭvāśrugadgadam /
pūrvaprasannāṃ varadām ity upālabhatāmbikām // SoKs_12,23.182 [= Vet_16]

bhāryā malayavaty asya nabho dṛṣṭva āśru-gadgadam / pūrva-prasannāṃ vara-dām ity upālabhata ambikām //

vidyādharādhipo bhāvicakravartī patis tava /
bhavitety aham ādiṣṭā devi gaurī tadā tvayā // SoKs_12,23.183 [= Vet_16]

vidyādhara-adhipo bhāvi-cakra-vartī patis tava / bhavita īty aham ādiṣṭā devi gaurī tadā tvayā //

tan mithyāvādinī jātā tvam apy asi kathaṃ mayi /
ity uktavatyāṃ tasyāṃ sā gaurī pratyakṣatām agāt // SoKs_12,23.184 [= Vet_16]

tan mithyā-vādinī jātā tvam apy asi kathaṃ mayi / ity uktavatyāṃ tasyāṃ sā gaurī pratyakṣatām agāt //

na me mithyā vacaḥ putrīty uktvā sā svakamaṇḍaloḥ /
amṛtenāśu jīmūtavāhanaṃ siñcati sma tam // SoKs_12,23.185 [= Vet_16]

na me mithyā vacaḥ putri īty uktvā sā sva-kamaṇḍaloḥ / amṛtenā aśu jīmūta-vāhanaṃ siñcati sma tam //

tena so 'kṣatasarvāṅgaḥ pūrvādhikataradyutiḥ /
jīvan sadyaḥ samuttasthau kṛtī jīmūtavāhanaḥ // SoKs_12,23.186 [= Vet_16]

tena so '-kṣata-sarva-aṅgaḥ pūrva-adhikatara-dyutiḥ / jīvan sadyaḥ samuttasthau kṛtī jīmūtavāhanaḥ //

utthitaṃ praṇataṃ taṃ ca sarveṣu praṇamatsu sā /
uvāca devī tuṣṭāsmi dehadānena te 'munā // SoKs_12,23.187 [= Vet_16]

utthitaṃ praṇataṃ taṃ ca sarveṣu praṇamatsu sā / uvāca devī tuṣṭa āsmi deha-dānena te 'munā //

tad eṣā tvābhiṣiñcāmi putrātmīyena pāṇinā /
vidyādharāṇām ākalpaṃ cakravartipade 'dhunā // SoKs_12,23.188 [= Vet_16]

tad eṣā tva ābhiṣiñcāmi putrā atmīyena pāṇinā / vidyādharāṇām ā-kalpaṃ cakra-varti-pade 'dhunā //

evaṃ vadantī jīmūtavāhanaṃ kalaśāmbudhiḥ /
tam abhyaṣiñcac charvānī pūjitā ca tiraḥdadhe // SoKs_12,23.189 [= Vet_16]

evaṃ vadantī jīmūta-vāhanaṃ kalaśa-ambudhiḥ / tam abhyaṣiñcac charvānī pūjitā ca tiraḥ-dadhe //

nipetuś cātra tat kālaṃ divyāḥ kusumavṛṣṭayaḥ /
nadanti sma ca sānandaṃ devadundubhayo divi // SoKs_12,23.190 [= Vet_16]

nipetuś ca atra tat kālaṃ divyāḥ kusuma-vṛṣṭayaḥ / nadanti sma ca sa-ānandaṃ deva-dundubhayo divi //

athovāca sa taṃ prahvas tārkṣyo jīmūtavāhanam /
cakravartinn ahaṃ prītaḥ puruṣātiśaye tvayi // SoKs_12,23.191 [= Vet_16]

atha uvāca sa taṃ prahvas tārkṣyo jīmūtavāhanam / cakra-vartinn ahaṃ prītaḥ puruṣa-atiśaye tvayi //

apūrvodāramatinā trijagatkautukāvaham /
brahmāṇḍabhittilikhitaṃ yena citram idaṃ kṛtam // SoKs_12,23.192 [= Vet_16]

a-pūrva-udāra-matinā tri-jagat-kautuka-āvaham / brahmā-aṇḍa-bhitti-likhitaṃ yena citram idaṃ kṛtam //

tan māṃ praśādhi mattaś ca vṛṇuṣvābhīpsitaṃ varam /
ity uktavantaṃ garuḍaṃ mahāsattvo jagāda saḥ // SoKs_12,23.193 [= Vet_16]

tan māṃ praśādhi mattaś ca vṛṇuṣva abhīpsitaṃ varam / ity uktavantaṃ garuḍaṃ mahā-sattvo jagāda saḥ //

na bhakṣyāḥ sānutāpena bhūtvā nāgāḥ punas tvayā /
te 'py asthiśeṣā jīvantu ye tvayā pūrvabhakṣitāḥ // SoKs_12,23.194 [= Vet_16]

na bhakṣyāḥ sa-anutāpena bhūtvā nāgāḥ punas tvayā / te 'py asthi-śeṣā jīvantu ye tvayā pūrva-bhakṣitāḥ //

evam astu na bhokṣye 'haṃ nāgāñ śāntamataḥ param /
prāg ye ca bhuktās te jīvantv iti tārkṣyo 'py uvāca saḥ // SoKs_12,23.195 [= Vet_16]

evam astu na bhokṣye 'haṃ nāgāñ śānta-mataḥ param / prāg ye ca bhuktās te jīvantv iti tārkṣyo 'py uvāca saḥ //

tato 'stiśeṣā ye 'py āsan nāgās tatpūrvabhakṣitāḥ /
te 'pi sarve samuttasthus tadvarāmṛtajīvitāḥ // SoKs_12,23.196 [= Vet_16]

tato 'sti-śeṣā ye 'py āsan nāgās tat-pūrva-bhakṣitāḥ / te 'pi sarve samuttasthus tad-vara-amṛta-jīvitāḥ //

surair nagair muniganaiḥ sānandair militair atha /
sa lokatritayābhikhyām uvāha malayācalaḥ // SoKs_12,23.197 [= Vet_16]

surair nagair muni-ganaiḥ sa-ānandair militair atha / sa loka-tritaya-abhikhyām uvāha malaya-acalaḥ //

tat kālaṃ taṃ ca jīmūtavāhanodantam adbhutam /
gauryāḥ prasādād vividuḥ sarve vidyādhareśvarāḥ // SoKs_12,23.198 [= Vet_16]

tat kālaṃ taṃ ca jīmūta-vāhana-udantam adbhutam / gauryāḥ prasādād vividuḥ sarve vidyā-dhara-īśvarāḥ //

āgatya te ca caraṇāvanatā himādriṃ ninyuḥ kṣaṇān muditabandhusuhṛtsametam /
taṃ pārvatīsvakarakḷptamahābhiṣekaṃ saccakravartinam atha pratimuktatārkṣyam // SoKs_12,23.199 [= Vet_16]

āgatya te ca caraṇa-avanatā hima-adriṃ ninyuḥ kṣaṇān mudita-bandhu-su-hṛt-sametam / taṃ pārvatī-sva-kara-kḷpta-mahā-abhiṣekaṃ sac-cakra-vartinam atha pratimukta-tārkṣyam //

tatra sa pitrā mātrā mitrāvasunā ca malayavatyā ca /
nijagṛhagatāgatena ca saṃyuktaḥ śaṅkhacūḍena // SoKs_12,23.200 [= Vet_16]

tatra sa pitrā mātrā mitrāvasunā ca malayavatyā ca / nija-gṛha-gata-āgatena ca saṃyuktaḥ śaṅkhacūḍena //

lokottaracaritādbhutasiddhāṃ jīmūtavāhanaḥ suciram /
abhajata ratnopacitāṃ vidyādharacakravartidhuram // SoKs_12,23.201 [= Vet_16]

loka-uttara-carita-adbhuta-siddhāṃ jīmūtavāhanaḥ su-ciram / abhajata ratna-upacitāṃ vidyā-dhara-cakra-varti-dhuram //

ity atyudārasarasām ākhyāya kathāṃ tadā sa vetālaḥ /
puna eva taṃ trivikramasenaṃ papraccha rājānam // SoKs_12,23.202 [= Vet_16]

ity atyudāra-sa-rasām ākhyāya kathāṃ tadā sa vetālaḥ / puna eva taṃ trivikramasenaṃ papraccha rājānam //

tad brūhi śaṅkhacūḍaḥ kiṃ vā jīmūtavāhano 'bhyadhikaḥ /
sattvena tayor ubhayoḥ pūrvoktaś cātra samayas te // SoKs_12,23.203 [= Vet_16]

tad brūhi śaṅkhacūḍaḥ kiṃ vā jīmūtavāhano 'bhyadhikaḥ / sattvena tayor ubhayoḥ pūrva-uktaś ca atra samayas te //

ity asmād vetālāc chrutvā maunaṃ vihāya śāpabhayāt /
tam uvāca sa trivikramaseno nṛpatir niḥudvegaḥ // SoKs_12,23.204 [= Vet_16]

ity asmād vetālāc chrutvā maunaṃ vihāya śāpa-bhayāt / tam uvāca sa trivikramaseno nṛ-patir niḥ-udvegaḥ //

bahujanmasiddham etac citraṃ jīmūtavāhanasya kiyat /
ślāghyaḥ sa śaṅkhacūḍo maraṇottīrṇo 'pi yo ripave // SoKs_12,23.205 [= Vet_16]

bahu-janma-siddham etac citraṃ jīmūtavāhanasya kiyat / ślāghyaḥ sa śaṅkhacūḍo maraṇa-uttīrṇo 'pi yo ripave //

anyaprattātmānaṃ prāpya sudūraṃ gatāya tārkṣyāya /
paścād dhāvan gatvā svaṃ deham upānayat prasabham // SoKs_12,23.206 [= Vet_16]

anya-pratta-ātmānaṃ prāpya su-dūraṃ gatāya tārkṣyāya / paścād dhāvan gatvā svaṃ deham upānayat prasabham //

etan niśamyaiva nṛpasya tasya vākyaṃ sa vetālavaro jagāma /
punaḥ svadhāmaiva tadaṃsapṛṣṭhān nṛpo 'pi taṃ so 'nuyayau tathaiva // SoKs_12,23.207 [= Vet_16]

etan niśamya eva nṛ-pasya tasya vākyaṃ sa vetāla-varo jagāma / punaḥ sva-dhāma eva tad-aṃsa-pṛṣṭhān nṛ-po 'pi taṃ so 'nuyayau tatha aiva //

tato gatvā punas tasmāt sa rājā śiṃśapātaroḥ /
taṃ trivikramaseno 'ṃse vīro vetālam agrahīt // SoKs_12,24.1 [= Vet_17]

tato gatvā punas tasmāt sa rājā śiṃśapā-taroḥ / taṃ trivikramaseno 'ṃse vīro vetālam agrahīt //

prasthitaṃ ca tatas taṃ sa vetālaḥ skandhato 'bravīt /
rājañ śramavinodāya śṛṇv etāṃ vacmi te kathām // SoKs_12,24.2 [= Vet_17]

prasthitaṃ ca tatas taṃ sa vetālaḥ skandhato 'bravīt / rājañ śrama-vinodāya śṛṇv etāṃ vacmi te kathām //

akhaṇḍadharmamaryādaṃ gaṅgākūle kṛtāspadam /
kaler agamyaṃ kanakapuraṃ nāmnābhavat puram // SoKs_12,24.3 [= Vet_17]

a-khaṇḍa-dharma-maryādaṃ gaṅgā-kūle kṛta-āspadam / kaler a-gamyaṃ kanaka-puraṃ nāmna ābhavat puram //

tasmin yaśodhanākhyo 'bhūd anvartho vasudhādhipaḥ /
raraKṣa viplavāmbhaḥdher yo velādrir iva kṣitim // SoKs_12,24.4 [= Vet_17]

tasmin yaśodhana-ākhyo 'bhūd anvartho vasu-dhā-adhipaḥ / raraKṣa viplava-ambhaḥ-dher yo velā-adrir iva kṣitim //

jagādāhlādakaś caṇḍapratāpo 'khaṇḍamaṇḍalaḥ /
vidhinā yaś ca candrārkāv ekīkṛtyeva nirmame // SoKs_12,24.5 [= Vet_17]

jagād-āhlādakaś caṇḍa-pratāpo '-khaṇḍa-maṇḍalaḥ / vidhinā yaś ca candra-arkāv ekīkṛtya iva nirmame //

maurkhyaṃ paraparīvāde na śāstrārthe daridratā /
doṣe na koṣadaṇḍābhyāṃ yasyāsīc ca mahīpateḥ // SoKs_12,24.6 [= Vet_17]

maurkhyaṃ para-parīvāde na śāstra-arthe daridratā / doṣe na koṣa-daṇḍābhyāṃ yasyā asīc ca mahī-pateḥ //

pāpabhīrur yaśaḥlubdhaḥ ṣaṇḍhaḥ parapuraṃdhriṣu /
yaḥ śauryaudāryaśṛṅgāramayo janatayā jage // SoKs_12,24.7 [= Vet_17]

pāpa-bhīrur yaśaḥ-lubdhaḥ ṣaṇḍhaḥ para-puraṃdhriṣu / yaḥ śaurya-audārya-śṛṅgāra-mayo janatayā jage //

tasya rājñaḥ pure tasminn abhūd eko mahāvaṇik /
unmādinīti khyātā ca kanyā tasyābhavat sutā // SoKs_12,24.8 [= Vet_17]

tasya rājñaḥ pure tasminn abhūd eko mahā-vaṇik / unmādini īti khyātā ca kanyā tasya abhavat sutā //

yo yas tāṃ hi dadarśātra sa sa tadrūpasaṃpadā /
unmādyati sma madanasyāpi mohanaśaktayā // SoKs_12,24.9 [= Vet_17]

yo yas tāṃ hi dadarśa atra sa sa tad-rūpa-saṃpadā / unmādyati sma madanasya api mohana-śaktayā //

tasyāṃ ca yauvanasthāyāṃ sa gatvā tatpitā vaṇik /
yaśodhanaṃ taṃ rājānaṃ nītivedī vyajijñapat // SoKs_12,24.10 [= Vet_17]

tasyāṃ ca yauvana-sthāyāṃ sa gatvā tat-pitā vaṇik / yaśodhanaṃ taṃ rājānaṃ nīti-vedī vyajijñapat //

trailokyaratnabhūtā me pradeyāsti sutā prabho /
tām anāvedya devasya nānyasmai dātum utsahe // SoKs_12,24.11 [= Vet_17]

trailokya-ratna-bhūtā me pradeya āsti sutā prabho / tām an-āvedya devasya na anyasmai dātum utsahe //

devo 'pi sarvaratnānāṃ prabhuḥ kṛtsne 'pi bhūtale /
tatsvīkṛtyānugṛhṇātu devas tāṃ pratimucya vā // SoKs_12,24.12 [= Vet_17]

devo 'pi sarva-ratnānāṃ prabhuḥ kṛtsne 'pi bhū-tale / tat-svī-kṛtya anugṛhṇātu devas tāṃ pratimucya vā //

ity ākarṇya vaṇigvākyaṃ sa rājā brāhmaṇān nijān /
sādaraṃ vyasṛjat tasyāḥ saulakṣaṇyam avekṣitum // SoKs_12,24.13 [= Vet_17]

ity ākarṇya vaṇig-vākyaṃ sa rājā brāhmaṇān nijān / sa-ādaraṃ vyasṛjat tasyāḥ saulakṣaṇyam avekṣitum //

te gatvā brāhmaṇā dṛṣṭvā tāṃ trailokyaikasundarīm /
sadyaḥ kṣobhaṃ yayuḥ kṣiprāl labdhvā dhairyam acintayan // SoKs_12,24.14 [= Vet_17]

te gatvā brāhmaṇā dṛṣṭvā tāṃ trailokya-eka-sundarīm / sadyaḥ kṣobhaṃ yayuḥ kṣiprāl labdhvā dhairyam acintayan //

imāṃ prāpnoti ced rājā tad rāṣṭram avasīdati /
etanmohitacitto hi kiṃ sa rājyam avekṣate // SoKs_12,24.15 [= Vet_17]

imāṃ prāpnoti ced rājā tad rāṣṭram avasīdati / etan-mohita-citto hi kiṃ sa rājyam avekṣate //

tasmāt sulakṣaṇety eṣā nākhyeyā kṣitipāya naḥ /
ity eva mantraṃ saṃmantrya rājñas te jagmur antikam // SoKs_12,24.16 [= Vet_17]

tasmāt su-lakṣaṇa ity eṣā nā akhyeyā kṣiti-pāya naḥ / ity eva mantraṃ saṃmantrya rājñas te jagmur antikam //

kulakṣaṇā sā deveti tam ūcuś cātra te mṛṣā /
tena rājā sa naivaitāṃ svīcakāra vaṇiksutām // SoKs_12,24.17 [= Vet_17]

ku-lakṣaṇā sā deva iti tam ūcuś ca atra te mṛṣā / tena rājā sa na eva etāṃ svīcakāra vaṇik-sutām //

tatas tadājñayā tāṃ sa kanyām unmādinīṃ pitā /
vaṇig baladharākhyāya tat senāpataye dadau // SoKs_12,24.18 [= Vet_17]

tatas tad-ājñayā tāṃ sa kanyām unmādinīṃ pitā / vaṇig baladhara-ākhyāya tat senā-pataye dadau //

atha sā tadgṛhe tasthau bhartrā tena samaṃ sukham /
kulakṣaṇety ahaṃ rajñā tyaktety āttavimānanā // SoKs_12,24.19 [= Vet_17]

atha sā tad-gṛhe tasthau bhartrā tena samaṃ sukham / ku-lakṣaṇa īty ahaṃ rajñā tyakta īty ātta-vimānanā //

yāti kāle ca jātv atra hatvā hemantahastinam /
phullakundalatādantaṃ mathitāmbujinīvanam // SoKs_12,24.20 [= Vet_17]

yāti kāle ca jātv atra hatvā hemanta-hastinam / phulla-kunda-latā-dantaṃ mathita-ambujinī-vanam //

ājagāma lasatpuṣpamañjarīkesarāvaliḥ /
cūtāṅkuranakhaḥ krīdan kānane madhukesarī // SoKs_12,24.21 [= Vet_17]

ājagāma lasat-puṣpa-mañjarī-kesara-āvaliḥ / cūta-aṅkura-nakhaḥ krīdan kānane madhu-kesarī //

tat kālaṃ cātra nagare taṃ vasantamahotsavam /
sa rājā niryayau draṣṭuṃ gajārūḍho yaśodhanaḥ // SoKs_12,24.22 [= Vet_17]

tat kālaṃ ca atra nagare taṃ vasanta-mahā-utsavam / sa rājā niryayau draṣṭuṃ gaja-ārūḍho yaśodhanaḥ //

tadrūpālokasaṃbhāvyaviplavāḥ kulayoṣitaḥ /
apasārayituṃ dattaṃ tadā codghoṣaḍiṇḍimam // SoKs_12,24.23 [= Vet_17]

tad-rūpa-āloka-saṃbhāvya-viplavāḥ kula-yoṣitaḥ / apasārayituṃ dattaṃ tadā ca udghoṣa-ḍiṇḍimam //

sā śrutvonmādinī tasmai rājñe svagṛhaharmyataḥ /
ātmānaṃ darśayāmāsa parityāgāvamānataḥ // SoKs_12,24.24 [= Vet_17]

sā śrutva ūnmādinī tasmai rājñe sva-gṛha-harmyataḥ / ātmānaṃ darśayāmāsa parityāga-avamānataḥ //

sa ca tāṃ cakṣubhe dṛṣṭvā rājā jvālām ivodgatām /
saṃdhukṣitasya kāmāgner madhunā malayānilaiḥ // SoKs_12,24.25 [= Vet_17]

sa ca tāṃ cakṣubhe dṛṣṭvā rājā jvālām iva udgatām / saṃdhukṣitasya kāma-agner madhunā malaya-anilaiḥ //

nirvarṇayaṃś ca tadrūpaṃ jaitram astraṃ manaḥbhuvaḥ /
gāḍhaṃ praviṣṭaṃ hṛdaye kṣaṇān moham upāyayau // SoKs_12,24.26 [= Vet_17]

nirvarṇayaṃś ca tad-rūpaṃ jaitram astraṃ manaḥ-bhuvaḥ / gāḍhaṃ praviṣṭaṃ hṛdaye kṣaṇān moham upāyayau //

bhṛtyair āśvāsitaś cātra rājadhānīṃ praviśya saḥ /
pṛṣṭebhyo bubudhe tebhyas tāṃ prāgupanatojjhitām // SoKs_12,24.27 [= Vet_17]

bhṛtyair āśvāsitaś ca atra rāja-dhānīṃ praviśya saḥ / pṛṣṭebhyo bubudhe tebhyas tāṃ prāg-upanatā-ujjhitām //

tato nirvāsya deśāt tāṃs tatkulakṣaṇavādinaḥ /
viprān anudinaṃ dadhyau tām evotkaḥ sa bhūpatiḥ // SoKs_12,24.28 [= Vet_17]

tato nirvāsya deśāt tāṃs tat-ku-lakṣaṇa-vādinaḥ / viprān anu-dinaṃ dadhyau tām eva utkaḥ sa bhū-patiḥ //

aho jaḍātmā niḥlajjaś candro nityam udeti yat /
jagannetrotsave tasyā niḥkalaṅke mukhe sati // SoKs_12,24.29 [= Vet_17]

aho jaḍa-ātmā niḥ-lajjaś candro nityam udeti yat / jagan-netra-utsave tasyā niḥ-kalaṅke mukhe sati //

kaṭhorau hemakalaśau gajakumbhau ca karkaśau /
labhete nopamām asyāḥ stanayoḥ pīnatuṅgayoḥ // SoKs_12,24.30 [= Vet_17]

kaṭhorau hema-kalaśau gaja-kumbhau ca karkaśau / labhete na upamām asyāḥ stanayoḥ pīna-tuṅgayoḥ //

kāñcīnakṣatramālāṅkaṃ tat tasyā jaghanasthalam /
kaṃ na kaṃdarpamātaṅgamastakābhaṃ vilobhayet // SoKs_12,24.31 [= Vet_17]

kāñcī-nakṣatra-mālā-aṅkaṃ tat tasyā jaghana-sthalam / kaṃ na kaṃdarpa-mātaṅga-mastaka-ābhaṃ vilobhayet //

iti tāṃ cintayann antaḥ kṣīyate sma dine dine /
kāmāgnipuṭapākena pacyamānaḥ sa bhūpatiḥ // SoKs_12,24.32 [= Vet_17]

iti tāṃ cintayann antaḥ kṣīyate sma dine dine / kāma-agni-puṭa-pākena pacyamānaḥ sa bhū-patiḥ //

hriyā nigūhamānaś ca pṛcchadbhyo bāhyalakṣaṇaiḥ /
kṛcchrāc chaśaṃsa cāptebhyaḥ svapīḍākāraṇaṃ sa tat // SoKs_12,24.33 [= Vet_17]

hriyā nigūhamānaś ca pṛcchadbhyo bāhya-lakṣaṇaiḥ / kṛcchrāc chaśaṃsa cā aptebhyaḥ sva-pīḍā-kāraṇaṃ sa tat //

alaṃ saṃtapya bhajase svādhīnāṃ tarhi kiṃ na tām /
ity uktas taiś ca naivaitad anumene sa dhārmikaḥ // SoKs_12,24.34 [= Vet_17]

alaṃ saṃtapya bhajase sva-adhīnāṃ tarhi kiṃ na tām / ity uktas taiś ca na eva etad anumene sa dhārmikaḥ //

tato baladharo buddhvā sa senāpatir etya tam /
prabhum abhyarthayāmāsa sadbhaktaś caraṇānataḥ // SoKs_12,24.35 [= Vet_17]

tato baladharo buddhvā sa senā-patir etya tam / prabhum abhyarthayāmāsa sad-bhaktaś caraṇa-ānataḥ //

dāsastrī tava dāsy eva sā deva na parāṅganā /
svayaṃ cāhaṃ prayacchāmi tad bhāryāṃ svīkuruṣva me // SoKs_12,24.36 [= Vet_17]

dāsa-strī tava dāsy eva sā deva na para-aṅganā / svayaṃ ca ahaṃ prayacchāmi tad bhāryāṃ svī-kuruṣva me //

athavā tāṃ tyajāmīha deva devakule tataḥ /
na doṣo grahaṇe tasyās tava devakulastriyaḥ // SoKs_12,24.37 [= Vet_17]

athavā tāṃ tyajāmi iha deva deva-kule tataḥ / na doṣo grahaṇe tasyās tava deva-kula-striyaḥ //

iti svasenāpatinā nirbandhena sa pārthivaḥ /
tenānunāthyamāno 'pi sāntaḥkopam uvāca tam // SoKs_12,24.38 [= Vet_17]

iti sva-senā-patinā nirbandhena sa pārthivaḥ / tena anunāthyamāno 'pi sa-antaḥ-kopam uvāca tam //

rājā bhūtvā kathaṃ kuryām adharmam aham īdṛśam /
mayy ullaṅghitamaryāde ko hi tiṣṭhet svavartmani // SoKs_12,24.39 [= Vet_17]

rājā bhūtvā kathaṃ kuryām a-dharmam aham īdṛśam / mayy ullaṅghita-maryāde ko hi tiṣṭhet sva-vartmani //

bhakto 'pi ca bhavān pāpe niyojayati māṃ katham /
paralokamahāduḥkhahetau kṣaṇasukhāvahe // SoKs_12,24.40 [= Vet_17]

bhakto 'pi ca bhavān pāpe niyojayati māṃ katham / para-loka-mahā-duḥkha-hetau kṣaṇa-sukha-āvahe //

na kṣamiṣye ca te dharmyān dārān yadi vihāsyasi /
sahate mādṛśaḥ ko hi tādṛśaṃ dharmaviplavam // SoKs_12,24.41 [= Vet_17]

na kṣamiṣye ca te dharmyān dārān yadi vihāsyasi / sahate mādṛśaḥ ko hi tādṛśaṃ dharma-viplavam //

tad varaṃ mṛtyur ity uktvā sa rājā niṣiṣedha tam /
tyajanty uttamasattvā hi prāṇān api na satpatham // SoKs_12,24.42 [= Vet_17]

tad varaṃ mṛtyur ity uktvā sa rājā niṣiṣedha tam / tyajanty uttama-sattvā hi prāṇān api na sat-patham //

tathaivārthayamānāṃś ca paurajānapadān api /
militān sa nirācakre rājā sudṛḍhaniścayaḥ // SoKs_12,24.43 [= Vet_17]

tatha aiva arthayamānāṃś ca paura-jāna-padān api / militān sa nirācakre rājā sudṛḍha-niścayaḥ //

tataḥ krameṇa tenaiva smarajvarabharoṣmaṇā /
prakṣīṇadehaḥ prayayau sa yaśaḥśeṣatāṃ nṛpaḥ // SoKs_12,24.44 [= Vet_17]

tataḥ krameṇa tena eva smara-jvara-bhara-uṣmaṇā / prakṣīṇa-dehaḥ prayayau sa yaśaḥ-śeṣatāṃ nṛ-paḥ //

senāpatiś cā-sahiṣṇus taṃ tathā pramayaṃ prabhoḥ /
so 'gniṃ viveśa bhaktānām anirvācyaṃ hi ceṣṭitam // SoKs_12,24.45 [= Vet_17]

senā-patiś ca a-sahiṣṇus taṃ tathā pramayaṃ prabhoḥ / so 'gniṃ viveśa bhaktānām a-nirvācyaṃ hi ceṣṭitam //

ity ākhyātakathāścaryo vetālo 'ṃsasthitas tadā /
sa trivikramasenaṃ taṃ bhūyaḥ papraccha pārthivam // SoKs_12,24.46 [= Vet_17]

ity ākhyāta-kathā-āścaryo vetālo 'ṃsa-sthitas tadā / sa trivikramasenaṃ taṃ bhūyaḥ papraccha pārthivam //

tad etayoḥ ko nṛpateḥ senāpatimahībhṛtoḥ /
sattvenābhyadhiko brūhi pūrvoktaḥ samayaś ca te // SoKs_12,24.47 [= Vet_17]

tad etayoḥ ko nṛpateḥ senā-pati-mahī-bhṛtoḥ / sattvena abhyadhiko brūhi pūrva-uktaḥ samayaś ca te //

iti vetālataḥ śrutvā muktamaunaḥ sa taṃ nṛpaḥ /
pratyuvāca dvayor rājā sattvavān adhikas tayoḥ // SoKs_12,24.48 [= Vet_17]

iti vetālataḥ śrutvā mukta-maunaḥ sa taṃ nṛ-paḥ / pratyuvāca dvayor rājā sattvavān adhikas tayoḥ //

tad ākarṇyaiva vetālaḥ sākṣepas tam abhāṣata /
senāpatiḥ kathaṃ nātra rājann abhyadhiko vada // SoKs_12,24.49 [= Vet_17]

tad ākarṇya eva vetālaḥ sa-ākṣepas tam abhāṣata / senā-patiḥ kathaṃ na atra rājann abhyadhiko vada //

yas tathā svāmine bhaktyā svabhāryāṃ tāṃ tathāvidhām /
sucirajñātatadbhogasukhāsvādo 'py upānayat // SoKs_12,24.50 [= Vet_17]

yas tathā svāmine bhaktyā sva-bhāryāṃ tāṃ tathā-vidhām / sucira-jñāta-tad-bhoga-sukha-āsvādo 'py upānayat //

ātmānaṃ cāgnisāc cakre tasmin pañcatvam āgate /
anāsvāditatadbhogas tatkāntāṃ tu jahau nṛpaḥ // SoKs_12,24.51 [= Vet_17]

ātmānaṃ ca agnisāc cakre tasmin pañcatvam āgate / an-āsvādita-tad-bhogas tat-kāntāṃ tu jahau nṛ-paḥ //

vetālenaivam uktas tu vihasya sa nṛpo 'bravīt /
yady apy evaṃ tathāpy etat kiṃ citraṃ kulaputrakaḥ // SoKs_12,24.52 [= Vet_17]

vetālena evam uktas tu vihasya sa nṛ-po 'bravīt / yady apy evaṃ tatha āpy etat kiṃ citraṃ kula-putrakaḥ //

senāpatiḥ sa bhaktyā yat svāmyarthe tat tathākarot /
prāṇair api hi bhṛtyānāṃ svāmisaṃrakṣaṇaṃ vratam // SoKs_12,24.53 [= Vet_17]

senā-patiḥ sa bhaktyā yat svāmy-arthe tat tatha ākarot / prāṇair api hi bhṛtyānāṃ svāmi-saṃrakṣaṇaṃ vratam //

rājānas tu madādhmātā gajā iva niḥaṅkuśāḥ /
chindanti dharmamaryādāśṛṅkhalāṃ viṣayonmukhāḥ // SoKs_12,24.54 [= Vet_17]

rājānas tu mada-ādhmātā gajā iva niḥ-aṅkuśāḥ / chindanti dharma-maryādā-śṛṅkhalāṃ viṣaya-unmukhāḥ //

teṣāṃ hy udriktacittānām abhiṣekāmbubhiḥ samam /
viveko vigalaty oghenohyamāna ivākhilaḥ // SoKs_12,24.55 [= Vet_17]

teṣāṃ hy udrikta-cittānām abhiṣeka-ambubhiḥ samam / viveko vigalaty oghena uhyamāna iva akhilaḥ //

kṣipyanta iva coddhūya calaccāmaramārutaiḥ /
vṛddhopadiṣṭaśāstrārtharajomaśakamakṣikāḥ // SoKs_12,24.56 [= Vet_17]

kṣipyanta iva ca uddhūya calac-cāmara-mārutaiḥ / vṛddha-upadiṣṭa-śāstra-artha-rajo-maśaka-makṣikāḥ //

ātapatreṇa satyaṃ ca sūryāloko nivāryate /
vibhūtivātyopahatā dṛṣṭir mārgaṃ ca nekṣate // SoKs_12,24.57 [= Vet_17]

ātapatreṇa satyaṃ ca sūrya-āloko nivāryate / vibhūti-vātyā-upahatā dṛṣṭir mārgaṃ ca nā ikṣate //

te te ca vipadaṃ prāptā māramohitacetasaḥ /
jagadvijayino 'pīha rājāno nahuṣādayaḥ // SoKs_12,24.58 [= Vet_17]

te te ca vipadaṃ prāptā māra-mohita-cetasaḥ / jagad-vijayino 'pi iha rājāno nahuṣa-ādayaḥ //

eṣo rājā punaḥ pṛthvyām ekachatro 'pi yat tayā /
unmadinyā capalayā lakṣmyeva na vimohitaḥ // SoKs_12,24.59 [= Vet_17]

eṣo rājā punaḥ pṛthvyām eka-chatro 'pi yat tayā / unmadinyā capalayā lakṣmya īva na vimohitaḥ //

prāṇān api sa dharmātmā tatyāja na punaḥ padam /
amārge nidadhe dhīras tenāsau me 'dhiko mataḥ // SoKs_12,24.60 [= Vet_17]

prāṇān api sa dharma-ātmā tatyāja na punaḥ padam / a-mārge nidadhe dhīras tena asau me 'dhiko mataḥ //

ity ākarṇya nṛpasya tasya vacanaṃ bhūyas tadaṃsasthalād vatālaḥ sahasā svam eva sa padaṃ māyāprabhāvād yayau /
rājāpy anvasarat tathaiva sa punaḥ saṃprāptum etaṃ javād ārabdhe hi suduḥkare 'pi mahatāṃ madhye virāmaḥ kutaḥ // SoKs_12,24.61 [= Vet_17]

ity ākarṇya nṛ-pasya tasya vacanaṃ bhūyas tad-aṃsa-sthalād vatālaḥ sahasā svam eva sa padaṃ māyā-prabhāvād yayau / rāja āpy anvasarat tatha aiva sa punaḥ saṃprāptum etaṃ javād ārabdhe hi su-duḥ-kare 'pi mahatāṃ madhye virāmaḥ kutaḥ //

tataḥ pitṛvane tasmin kravyabhakṣibhir āvṛte /
jvālāvilolarasanair bhūtair iva citāgnibhiḥ // SoKs_12,25.1 [= Vet_18]

tataḥ pitṛ-vane tasmin kravya-bhakṣibhir āvṛte / jvālā-vilola-rasanair bhūtair iva citā-agnibhiḥ //

gatvaiva tasyām akṣobhyaḥ kṣapāyāṃ śiṃśapātarum /
sa trivikramasenas tam āsasāda punar nṛpaḥ // SoKs_12,25.2 [= Vet_18]

gatva aiva tasyām a-kṣobhyaḥ kṣapāyāṃ śiṃśapā-tarum / sa trivikramasenas tam āsasāda punar nṛ-paḥ //

tatrāpaśyac ca vetālavikṛtān sadṛśākṛtīn /
ullambamānān subahūn pretakāyān aśaṅkitam // SoKs_12,25.3 [= Vet_18]

tatra apaśyac ca vetāla-vikṛtān sadṛśa-ākṛtīn / ullambamānān su-bahūn preta-kāyān a-śaṅkitam //

aho kim etat kiṃ vānyan māyī kālaṃ kṣipaty ayam /
vetālo me na vedmy eṣāṃ grāhyaṃ yeneha bhūyaṣām // SoKs_12,25.4 [= Vet_18]

aho kim etat kiṃ va ānyan māyī kālaṃ kṣipaty ayam / vetālo me na vedmy eṣāṃ grāhyaṃ yena iha bhūyaṣām //

asiddhārthasya ced rātrir iyaṃ mama gamiṣyati /
tato vahniṃ pravekṣyāmi na sahiṣye tu hāsyatām // SoKs_12,25.5 [= Vet_18]

a-siddha-arthasya ced rātrir iyaṃ mama gamiṣyati / tato vahniṃ pravekṣyāmi na sahiṣye tu hāsyatām //

iti cintayatas tasya rājño vijñāya niścayam /
sattvatuṣṭaḥ sa vetālaḥ svamāyāṃ saṃjahāra tām // SoKs_12,25.6 [= Vet_18]

iti cintayatas tasya rājño vijñāya niścayam / sattva-tuṣṭaḥ sa vetālaḥ sva-māyāṃ saṃjahāra tām //

tato dṛṣṭvaikam evātra vetālaṃ nṛkalevare /
avatīrya gṛhītvāṃse sa pratasthe punar nṛpaḥ // SoKs_12,25.7 [= Vet_18]

tato dṛṣṭva aikam eva atra vetālaṃ nṛ-kalevare / avatīrya gṛhītva āṃse sa pratasthe punar nṛ-paḥ //

prakrāmantaṃ ca taṃ bhūyaḥ sa vetālo 'bhyabhāṣata /
rājan nodvijase citraṃ tad imāṃ me kathāṃ sṛṇu // SoKs_12,25.8 [= Vet_18]

prakrāmantaṃ ca taṃ bhūyaḥ sa vetālo 'bhyabhāṣata / rājan na udvijase citraṃ tad imāṃ me kathāṃ sṛṇu //

asti gaurītapaḥkleśavṛtena tripurāriṇā /
asāmānyaguṇotkarṣalubdheneva svayamvṛtā // SoKs_12,25.9 [= Vet_18]

asti gaurī-tapaḥ-kleśa-vṛtena tripurāriṇā / a-sāmānya-guṇa-utkarṣa-lubdhena iva svayam-vṛtā //

bhogavatyamarāvatyos tṛtīyojjayinī purī /
udārasukṛtaprāpyanānābhogopabṛṃhitā // SoKs_12,25.10 [= Vet_18]

bhogavaty-amarāvatyos tṛtīya-ujjayinī purī / udāra-su-kṛta-prāpya-nānā-bhoga-upabṛṃhitā //

yasyāṃ stabdhatvakārkaśye kuceṣu varayoṣitām /
tāsām eva bhruvor bhaṅgo locaneṣu ca cāpalam // SoKs_12,25.11 [= Vet_18]

yasyāṃ stabdhatva-kārkaśye kuceṣu vara-yoṣitām / tāsām eva bhruvor bhaṅgo locaneṣu ca cāpalam //

tamo niśāsu vakratvaṃ yasyāṃ kavivaroktiṣu /
mado dantiṣu jāḍyaṃ ca muktāmalayajenduṣu // SoKs_12,25.12 [= Vet_18]

tamo niśāsu vakratvaṃ yasyāṃ kavi-vara-uktiṣu / mado dantiṣu jāḍyaṃ ca muktā-malaya-ja-induṣu //

tasyāṃ candraprabhākhyasya rājño 'mātyo bahuśrutaḥ /
devasvāmīty abhūd vipro bhūriyajño mahādhanaḥ // SoKs_12,25.13 [= Vet_18]

tasyāṃ candraprabha-ākhyasya rājño 'mātyo bahu-śrutaḥ / devasvāmi īty abhūd vipro bhūri-yajño mahā-dhanaḥ //

tasya kālena tanayaś candrasvāmīty ajāyata /
so 'dhītavidyo 'pi yuvā dyūtaikavyasano 'bhavat // SoKs_12,25.14 [= Vet_18]

tasya kālena tanayaś candrasvāmi īty ajāyata / so 'dhīta-vidyo 'pi yuvā dyūta-eka-vyasano 'bhavat //

ekadā ca dvijasutaś candrasvāmī sa kāṃcana /
dyūtakāramahāṭhiṇṭhāṃ dyūtena krīḍituṃ yayau // SoKs_12,25.15 [= Vet_18]

ekadā ca dvi-ja-sutaś candrasvāmī sa kāṃ-cana / dyūta-kāra-mahā-ṭhiṇṭhāṃ dyūtena krīḍituṃ yayau //

āśliṣyāmaḥ kam atreti vipadbhir iva vīkṣitum /
vikṣiptaiḥ kṛṣṇaśārābhair netrair akṣair nirantarām // SoKs_12,25.16 [= Vet_18]

āśliṣyāmaḥ kam atra iti vipadbhir iva vīkṣitum / vikṣiptaiḥ kṛṣṇa-śāra-ābhair netrair akṣair nirantarām //

kaḥ so 'sti na śriyaṃ yasya harāmy apy alakāpateḥ /
itīva tanvatīṃ nādān dyūtakṛtkalahasvanaiḥ // SoKs_12,25.17 [= Vet_18]

kaḥ so 'sti na śriyaṃ yasya harāmy apy alakā-pateḥ / iti iva tanvatīṃ nādān dyūta-kṛt-kalaha-svanaiḥ //

tāṃ praviśya kramād dīvyann akṣaiḥ sa kitavaiḥ saha /
vastrādi hārayitvāpi dhanam anyad ahārayat // SoKs_12,25.18 [= Vet_18]

tāṃ praviśya kramād dīvyann akṣaiḥ sa kitavaiḥ saha / vastra-ādi hārayitva āpi dhanam anyad ahārayat //

mṛgyamāṇaṃ ca yan nādāt sa tad dhanam asaṃbhavi /
tad avaṣṭabhya sabhyena laguḍaiḥ paryatāḍyata // SoKs_12,25.19 [= Vet_18]

mṛgyamāṇaṃ ca yan nā adāt sa tad dhanam asaṃbhavi / tad avaṣṭabhya sabhyena laguḍaiḥ paryatāḍyata //

laguḍāhatasarvāṅgaḥ pāṣāṇam iva niḥcalam /
kṛtvā mṛtam ivātmānaṃ tasthau viprasuto 'tha saḥ // SoKs_12,25.20 [= Vet_18]

laguḍa-āhata-sarva-aṅgaḥ pāṣāṇam iva niḥ-calam / kṛtvā mṛtam ivā atmānaṃ tasthau vipra-suto 'tha saḥ //

tathaiva divasān dvitrāṃs tatra tasminn avasthite /
kruddhaḥ sa sabhyaṣ ṭhiṇṭhāyāṃ kitavān svān abhāṣata // SoKs_12,25.21 [= Vet_18]

tatha aiva divasān dvi-trāṃs tatra tasminn avasthite / kruddhaḥ sa sabhyaṣ ṭhiṇṭhāyāṃ kitavān svān abhāṣata //

śritānenāśmatā tāvat tad etaṃ kṣipata kvacit /
nītvāndhakūpe niḥsattvaṃ dhanaṃ dāsyāmy ahaṃ tu vaḥ // SoKs_12,25.22 [= Vet_18]

śrita ānena aśmatā tāvat tad etaṃ kṣipata kva-cit / nītva āndha-kūpe niḥ-sattvaṃ dhanaṃ dāsyāmy ahaṃ tu vaḥ //

ity uktās tena kitavās taṃ candrasvāminaṃ tataḥ /
araṇyaṃ ninyur utkṣipya dūraṃ kūpagaveṣiṇaḥ // SoKs_12,25.23 [= Vet_18]

ity uktās tena kitavās taṃ candrasvāminaṃ tataḥ / araṇyaṃ ninyur utkṣipya dūraṃ kūpa-gaveṣiṇaḥ //

tatraiko vṛddhakitavas tān anyān evam abhyadhāt /
mṛto 'yaṃ prāyaśas tat kiṃ kūpe kṣiptena no 'munā // SoKs_12,25.24 [= Vet_18]

tatra eko vṛddha-kitavas tān anyān evam abhyadhāt / mṛto 'yaṃ prāyaśas tat kiṃ kūpe kṣiptena no 'munā //

tad ihaivainam ujjhitvā vakṣyāmaḥ kūpa ujjhitam /
iti te tadvacaḥ sarve tatheti pratipedire // SoKs_12,25.25 [= Vet_18]

tad iha eva enam ujjhitvā vakṣyāmaḥ kūpa ujjhitam / iti te tad-vacaḥ sarve tatha īti pratipedire //

tatas tyaktvā gateṣv eṣu kitaveṣu sa utthitaḥ /
candrasvāmī viveśātra śūnyam ekaṃ śivālayam // SoKs_12,25.26 [= Vet_18]

tatas tyaktvā gateṣv eṣu kitaveṣu sa utthitaḥ / candrasvāmī viveśa atra śūnyam ekaṃ śiva-ālayam //

tatra kimcit samāśvasya cintayāmāsa duḥkhitaḥ /
viśvasto māyayā kaṣṭaṃ muṣitaḥ kitavair aham // SoKs_12,25.27 [= Vet_18]

tatra kim-cit samāśvasya cintayāmāsa duḥkhitaḥ / viśvasto māyayā kaṣṭaṃ muṣitaḥ kitavair aham //

tad īdṛśaḥ kva gacchāmi nāgnopahatapāṃśulaḥ /
pitā bandhuḥ suhṛd vāpi dṛṣṭvā kiṃ hi vaden mama // SoKs_12,25.28 [= Vet_18]

tad īdṛśaḥ kva gacchāmi nāgna-upahata-pāṃśulaḥ / pitā bandhuḥ suhṛd va āpi dṛṣṭvā kiṃ hi vaden mama //

tat saṃprati sthito 'smīha naktaṃ ca kṣutpraśāntaye /
paśyāmi nirgatya kathaṃ yatiṣye bhojanaṃ prati // SoKs_12,25.29 [= Vet_18]

tat saṃprati sthito 'smi iha naktaṃ ca kṣut-praśāntaye / paśyāmi nirgatya kathaṃ yatiṣye bhojanaṃ prati //

ity ālocayatas tasya klāntasyānambarasya ca /
mandīkṛtātapo 'stādriṃ ravis tyaktāmbaro yayau // SoKs_12,25.30 [= Vet_18]

ity ālocayatas tasya klāntasya an-ambarasya ca / mandī-kṛta-ātapo 'sta-adriṃ ravis tyakta-ambaro yayau //

tāvac ca bhūtidigdhāṅgas tatrāyāti sma tāpasaḥ /
mahāvratī jaṭāśūladharo hara ivāparaḥ // SoKs_12,25.31 [= Vet_18]

tāvac ca bhūti-digdha-aṅgas tatrā ayāti sma tāpasaḥ / mahā-vratī jaṭā-śūla-dharo hara iva aparaḥ //

sa candrasvāminaṃ dṛṣṭvā ko 'sīti paripṛcchya ca /
srutvā tasmāc ca vṛttāntaṃ prahvaṃ taṃ tāpaso 'bravīt // SoKs_12,25.32 [= Vet_18]

sa candrasvāminaṃ dṛṣṭvā ko 'si iti paripṛcchya ca / srutvā tasmāc ca vṛtta-antaṃ prahvaṃ taṃ tāpaso 'bravīt //

tvaṃ mamehāśramaṃ prāptaḥ kṣutklānto 'cintito 'tithiḥ /
tad uttiṣṭha kṛtasnāno bhikṣābhāgaṃ mamāhara // SoKs_12,25.33 [= Vet_18]

tvaṃ mama ihā aśramaṃ prāptaḥ kṣut-klānto 'cintito 'tithiḥ / tad uttiṣṭha kṛta-snāno bhikṣā-bhāgaṃ mamā ahara //

ity ukto vratinā so 'tha candrasvāmī jagāda tam /
vipro 'haṃ bhagavan bhokṣye bhikṣābhāgaṃ kathaṃ tava // SoKs_12,25.34 [= Vet_18]

ity ukto vratinā so 'tha candrasvāmī jagāda tam / vipro 'haṃ bhagavan bhokṣye bhikṣā-bhāgaṃ kathaṃ tava //

tac chrutvā sa vratī siddhaḥ praviśya maṭhikāṃ nijām /
iṣṭasaṃpādinīṃ vidyāṃ sasmārātithivallabhaḥ // SoKs_12,25.35 [= Vet_18]

tac chrutvā sa vratī siddhaḥ praviśya maṭhikāṃ nijām / iṣṭa-saṃpādinīṃ vidyāṃ sasmāra atithi-vallabhaḥ //

saṃsmṛtopasthitāṃ tāṃ ca kiṃ karomīti vādinīm /
amuṣyātithyam atitheḥ kuruṣveti śaśāsa tām // SoKs_12,25.36 [= Vet_18]

saṃsmṛta-upasthitāṃ tāṃ ca kiṃ karomi iti vādinīm / amuṣyā atithyam atitheḥ kuruṣva iti śaśāsa tām //

tathety ukte tayā tatra sodyānaṃ sāṅganājanam /
puraṃ sauvarṇam utpannaṃ candrasvāmī dadarśa saḥ // SoKs_12,25.37 [= Vet_18]

tatha īty ukte tayā tatra sa-udyānaṃ sa-aṅganā-janam / puraṃ sauvarṇam utpannaṃ candrasvāmī dadarśa saḥ //

vismitaṃ ca tam abhyetya tasmād vārāṅganāḥ purāt /
ūcur uttiṣṭha bhadraihi snāhi bhuṅkṣva tyaja śramam // SoKs_12,25.38 [= Vet_18]

vismitaṃ ca tam abhyetya tasmād vāra-aṅganāḥ purāt / ūcur uttiṣṭha bhadra ehi snāhi bhuṅkṣva tyaja śramam //

ity uktvābhyantaraṃ nītvā snāpayitvānulipya ca /
tābhiḥ sa dattasadvastro ninye 'nyad vāsakottamam // SoKs_12,25.39 [= Vet_18]

ity uktva ābhyantaraṃ nītvā snāpayitva ānulipya ca / tābhiḥ sa datta-sad-vastro ninye 'nyad vāsaka-uttamam //

tatrāntaḥ sa dadarśaikāṃ pradhānayuvatiṃ yuvā /
sarvāṅgasundarīṃ dhātrā kautukād iva nirmitām // SoKs_12,25.40 [= Vet_18]

tatra antaḥ sa dadarśa ekāṃ pradhāna-yuvatiṃ yuvā / sarva-aṅga-sundarīṃ dhātrā kautukād iva nirmitām //

tayā sa sotkayotthāya svāsanārdhopaveśitaḥ /
bubhuje divyam āhāraṃ tayaivātra samaṃ tataḥ // SoKs_12,25.41 [= Vet_18]

tayā sa sa-utkaya ūtthāya sva-āsana-ardha-upaveśitaḥ / bubhuje divyam āhāraṃ taya aiva atra samaṃ tataḥ //

bhuktapakvaphalasvādutāmbūlaḥ svarasena ca /
paryaṅkaśayane bheje tatsaṃbhogasukhaṃ niśi // SoKs_12,25.42 [= Vet_18]

bhukta-pakva-phala-svādu-tāmbūlaḥ sva-rasena ca / paryaṅka-śayane bheje tat-saṃbhoga-sukhaṃ niśi //

prātaḥ prabuddhaś cāpaśyat tad evātra śivāyalam /
nāpi divyāṅganāṃ nāpi puraṃ tan na paricchadam // SoKs_12,25.43 [= Vet_18]

prātaḥ prabuddhaś ca apaśyat tad eva atra śiva-āyalam / na api divya-aṅganāṃ na api puraṃ tan na paricchadam //

tataḥ sa vigno niryātaṃ maṭhikātaḥ smitānanam /
pṛṣṭarātrisukhaṃ prātas tāpasaṃ taṃ vyajijñapat // SoKs_12,25.44 [= Vet_18]

tataḥ sa vigno niryātaṃ maṭhikātaḥ smita-ānanam / pṛṣṭa-rātri-sukhaṃ prātas tāpasaṃ taṃ vyajijñapat //

tatprasādād ahaṃ rātrāv uṣito bhagavan sukham /
kiṃ tu yāsyanti me prāṇās tayā divyastriyā vinā // SoKs_12,25.45 [= Vet_18]

tat-prasādād ahaṃ rātrāv uṣito bhagavan sukham / kiṃ tu yāsyanti me prāṇās tayā divya-striyā vinā //

tac chrutvā sa tapasvī taṃ hasan kāruṇiko 'bravīt /
ihaivāssva punar naktaṃ bhaviṣyati tathaiva te // SoKs_12,25.46 [= Vet_18]

tac chrutvā sa tapasvī taṃ hasan kāruṇiko 'bravīt / iha evā assva punar naktaṃ bhaviṣyati tatha aiva te //

ity ukte vratinā tena tadyuktyaiva pratikṣapam /
candrasvāmy atra so 'bhuṅkta bhogāṃs tāṃs tatprasādataḥ // SoKs_12,25.47 [= Vet_18]

ity ukte vratinā tena tad-yuktya eva prati-kṣapam / candrasvāmy atra so 'bhuṅkta bhogāṃs tāṃs tat-prasādataḥ //

buddhvā ca taṃ śanair vidyāprabhāvaṃ vidhicoditaḥ /
ekadā tāpasendraṃ taṃ sa prasādyānvayācata // SoKs_12,25.48 [= Vet_18]

buddhvā ca taṃ śanair vidyā-prabhāvaṃ vidhi-coditaḥ / ekadā tāpasa-indraṃ taṃ sa prasādya anvayācata //

satyaṃ kṛpā ced bhagavan mayi te śaraṇāgate /
tad etāṃ dehi me vidyāṃ yatprabhāvo 'yam īdṛśaḥ // SoKs_12,25.49 [= Vet_18]

satyaṃ kṛpā ced bhagavan mayi te śaraṇa-āgate / tad etāṃ dehi me vidyāṃ yat-prabhāvo 'yam īdṛśaḥ //

iti bruvāṇaṃ nirbandhāt taṃ pratyāha sa tāpasaḥ /
asādhyā tava vidyeyaṃ sādhyate 'ntarjale hy asau // SoKs_12,25.50 [= Vet_18]

iti bruvāṇaṃ nirbandhāt taṃ pratyāha sa tāpasaḥ / asādhyā tava vidya īyaṃ sādhyate 'ntar-jale hy asau //

tatra caiṣā sṛjaty āśu japataḥ sādhakasya tat /
māyājālaṃ vimohāya yena siddhiṃ na so 'śnute // SoKs_12,25.51 [= Vet_18]

tatra ca eṣā sṛjaty āśu japataḥ sādhakasya tat / māyā-jālaṃ vimohāya yena siddhiṃ na so 'śnute //

sa hi tatra punar jātaṃ bālam ātmānam īkṣate /
tato yuvānam udvyūḍhadāraṃ jātātmajaṃ tathā // SoKs_12,25.52 [= Vet_18]

sa hi tatra punar jātaṃ bālam ātmānam īkṣate / tato yuvānam udvyūḍha-dāraṃ jāta-ātma-jaṃ tathā //

suhṛn me 'yam ayaṃ śatrur iti mithyā sa muhyati /
na ca smarati janmedaṃ na vidyāsādhane kriyām // SoKs_12,25.53 [= Vet_18]

su-hṛn me 'yam ayaṃ śatrur iti mithyā sa muhyati / na ca smarati janma idaṃ na vidyā-sādhane kriyām //

yas tu triḥaṣṭavarṣaḥ san guruvidyāprabodhitaḥ /
janma smṛtvā viditvā tad dhīro māyāvijṛmbhitam // SoKs_12,25.54 [= Vet_18]

yas tu triḥ-aṣṭa-varṣaḥ san guru-vidyā-prabodhitaḥ / janma smṛtvā viditvā tad dhīro māyā-vijṛmbhitam //

tadvaśo 'py atra kurute tathaivāgnipraveśanam /
paramārthaṃ jalottīrṇaḥ siddhavidyaḥ sa paśyati // SoKs_12,25.55 [= Vet_18]

tad-vaśo 'py atra kurute tatha aiva agni-praveśanam / parama-arthaṃ jala-uttīrṇaḥ siddha-vidyaḥ sa paśyati //

anyasya na paraṃ vidyā śiṣyasyaiṣā hi sidhyati /
asthānārpaṇato yāvad guror api vinaśyati // SoKs_12,25.56 [= Vet_18]

anyasya na paraṃ vidyā śiṣyasya eṣā hi sidhyati / a-sthāna-arpaṇato yāvad guror api vinaśyati //

matsiddhyaiva phale siddhe kiṃ graheṇāmunā tava /
matsiddhihānyā mā jātu tavaitad api naṅkṣyati // SoKs_12,25.57 [= Vet_18]

mat-siddhya aiva phale siddhe kiṃ graheṇa amunā tava / mat-siddhi-hānyā mā jātu tava etad api naṅkṣyati //

evaṃ tapasvinokte 'pi candrasvāmī graheṇa saḥ /
śikṣyāmi sarvaṃ mā bhūd vaś cintātreti tam abravīt // SoKs_12,25.58 [= Vet_18]

evaṃ tapasvina ūkte 'pi candrasvāmī graheṇa saḥ / śikṣyāmi sarvaṃ mā bhūd vaś cinta ātra iti tam abravīt //

tato 'smai pratipede tāṃ vidyāṃ dātuṃ sa tāpasaḥ /
batāśritānurodhena kiṃ na kurvanti sādhavaḥ // SoKs_12,25.59 [= Vet_18]

tato 'smai pratipede tāṃ vidyāṃ dātuṃ sa tāpasaḥ / batā aśrita-anurodhena kiṃ na kurvanti sādhavaḥ //

tato nītvā nadītīraṃ sa taṃ smāha mahāvratī /
vatsa vidyāṃ japan māyāṃ yadi drakṣyasi tāṃ tadā // SoKs_12,25.60 [= Vet_18]

tato nītvā nadī-tīraṃ sa taṃ smā aha mahā-vratī / vatsa vidyāṃ japan māyāṃ yadi drakṣyasi tāṃ tadā //

māyāgnim eva praviśer vidhyayā bodhito mayā /
ahaṃ ca tāvat sthāsyāmi tavehaiva nadītaṭe // SoKs_12,25.61 [= Vet_18]

māyā-agnim eva praviśer vidhyayā bodhito mayā / ahaṃ ca tāvat sthāsyāmi tava iha eva nadī-taṭe //

ity uktvādhyāpayāmāsa tam ācāntaṃ śuciṃ śuciḥ /
sa candrasvāminaṃ vidyāṃ samyak tāṃ vratināṃ varaḥ // SoKs_12,25.62 [= Vet_18]

ity uktva ādhyāpayāmāsa tam ācāntaṃ śuciṃ śuciḥ / sa candrasvāminaṃ vidyāṃ samyak tāṃ vratināṃ varaḥ //

tatas tīre sthite tasmin gurau mūrdhnā praṇamya tam /
candrasvāmī sa rabhasān nadīm avatatāra tām // SoKs_12,25.63 [= Vet_18]

tatas tīre sthite tasmin gurau mūrdhnā praṇamya tam / candrasvāmī sa rabhasān nadīm avatatāra tām //

tasyām antaḥjale vidyāṃ tāṃ japan sahasaiva saḥ /
tanmāyāmohito mithyā sarvaṃ vismṛtya janma tat // SoKs_12,25.64 [= Vet_18]

tasyām antaḥ-jale vidyāṃ tāṃ japan sahasa aiva saḥ / tan-māyā-mohito mithyā sarvaṃ vismṛtya janma tat //

vīkṣate yāvad anyasyām utpannaḥ svātmanā puri /
putro viprasya kasyāpi buddhiṃ sa śanakair gataḥ // SoKs_12,25.65 [= Vet_18]

vīkṣate yāvad anyasyām utpannaḥ sva-ātmanā puri / putro viprasya kasya api buddhiṃ sa śanakair gataḥ //

kṛtopanayano 'dhītavidyo dārān avāpya ca /
tadduḥkhasukhasaṃmūḍhaḥ saṃpūrṇo 'patyavān kramāt // SoKs_12,25.66 [= Vet_18]

kṛta-upanayano 'dhīta-vidyo dārān avāpya ca / tad-duḥkha-sukha-saṃmūḍhaḥ saṃpūrṇo 'patyavān kramāt //

tataś cātra sutasnehasvīkṛtas tat tad ācarat /
sthito baddharatiḥ sārdhaṃ pitṛbhyāṃ bandhubhis tathā // SoKs_12,25.67 [= Vet_18]

tataś ca atra suta-sneha-svī-kṛtas tat tad ācarat / sthito baddha-ratiḥ sārdhaṃ pitṛbhyāṃ bandhubhis tathā //

evaṃ janmāntaraṃ mithyā tasyānubhavato 'tra saḥ /
kāle prabodhinīṃ vidyāṃ guruḥ prāyuṅkta tāpasaḥ // SoKs_12,25.68 [= Vet_18]

evaṃ janma-antaraṃ mithyā tasya anubhavato 'tra saḥ / kāle prabodhinīṃ vidyāṃ guruḥ prāyuṅkta tāpasaḥ //

sa tadvidyāprayogeṇa sadyas tena prabodhitaḥ /
smṛtvātmānaṃ guruṃ taṃ ca māyājālam avetya tat // SoKs_12,25.69 [= Vet_18]

sa tad-vidyā-prayogeṇa sadyas tena prabodhitaḥ / smṛtvā ātmānaṃ guruṃ taṃ ca māyā-jālam avetya tat //

udyato 'gnipraveśāya divyāsādhyaphalāptaye /
paryavāri niṣedhadbhir vṛddhāptagurubandhubhiḥ // SoKs_12,25.70 [= Vet_18]

udyato 'gni-praveśāya divya-asādhya-phala-āptaye / paryavāri niṣedhadbhir vṛddha-āpta-guru-bandhubhiḥ //

bahudhā bodhyamāno 'pi tair divyasukhalolupaḥ /
sa sajjitacitaṃ prāyān nadītīraṃ sabāndhavaḥ // SoKs_12,25.71 [= Vet_18]

bahudhā bodhyamāno 'pi tair divya-sukha-lolupaḥ / sa sajjita-citaṃ prāyān nadī-tīraṃ sa-bāndhavaḥ //

dṛṣṭvātra vṛddhau pitarau bhāryāṃ ca maraṇodyatām /
krandanti bālāpatyāni so 'tha mohād acintayat // SoKs_12,25.72 [= Vet_18]

dṛṣṭva ātra vṛddhau pitarau bhāryāṃ ca maraṇa-udyatām / krandanti bāla-apatyāni so 'tha mohād acintayat //

kaṣṭaṃ mriyante svajanāḥ sarve me viśato 'nalam /
na ca jānāmi kiṃ satyaṃ guros tad vacanaṃ na vā // SoKs_12,25.73 [= Vet_18]

kaṣṭaṃ mriyante sva-janāḥ sarve me viśato 'nalam / na ca jānāmi kiṃ satyaṃ guros tad vacanaṃ na vā //

tat kiṃ nu praviśāmy agnim uta na praviśāmi kim /
athavā tat kathaṃ mithyā syāt saṃvādi guror vacaḥ // SoKs_12,25.74 [= Vet_18]

tat kiṃ nu praviśāmy agnim uta na praviśāmi kim / athavā tat kathaṃ mithyā syāt saṃvādi guror vacaḥ //

tad viśāmy analaṃ kāmam ity antaḥ pravimṛśya saḥ /
agnipraveśaṃ vidadhe candrasvāmī kila dvijaḥ // SoKs_12,25.75 [= Vet_18]

tad viśāmy analaṃ kāmam ity antaḥ pravimṛśya saḥ / agni-praveśaṃ vidadhe candrasvāmī kila dvi-jaḥ //

anubhūtahimasparśo vahneś ca sa savismayaḥ /
śāntamāyo nadītīrād utthāyopayayau taṭam // SoKs_12,25.76 [= Vet_18]

anubhūta-hima-sparśo vahneś ca sa sa-vismayaḥ / śānta-māyo nadī-tīrād utthāya upayayau taṭam //

tatra sthitaṃ ca dṛṣṭvā taṃ guruṃ natvā ca pādayoḥ /
pṛcchantaṃ cāgniśaityāntaṃ svam udantam abodhayat // SoKs_12,25.77 [= Vet_18]

tatra sthitaṃ ca dṛṣṭvā taṃ guruṃ natvā ca pādayoḥ / pṛcchantaṃ ca agni-śaitya-antaṃ svam udantam abodhayat //

tatas taṃ sa guruḥ prāha vatsa śaṅke kṛtas tvayā /
apacāro 'tra śītas te kathaṃ jāto 'gnir anyathā // SoKs_12,25.78 [= Vet_18]

tatas taṃ sa guruḥ prāha vatsa śaṅke kṛtas tvayā / apacāro 'tra śītas te kathaṃ jāto 'gnir anyathā //

adṛṣṭam etad etasyā vidyāyāḥ sādhane yataḥ /
etad guror vacaḥ śrutvā candrasvāmī jagāda saḥ // SoKs_12,25.79 [= Vet_18]

a-dṛṣṭam etad etasyā vidyāyāḥ sādhane yataḥ / etad guror vacaḥ śrutvā candrasvāmī jagāda saḥ //

nāpacāro mayā kaḥcid vihito bhagavann iti /
tataḥ sa tadgurur vidyāṃ jijñāsus tāṃ samasmarat // SoKs_12,25.80 [= Vet_18]

na apacāro mayā kaḥ-cid vihito bhagavann iti / tataḥ sa tad-gurur vidyāṃ jijñāsus tāṃ samasmarat //

na ca sāviḥabhūt tasya na tacchiṣyasya tasya vā /
naṣṭavidyāv athobhau tau viṣaṇṇau jagmatus tataḥ // SoKs_12,25.81 [= Vet_18]

na ca sā āviḥ-abhūt tasya na tac-chiṣyasya tasya vā / naṣṭa-vidyāv atha ubhau tau viṣaṇṇau jagmatus tataḥ //

ity ākhyāya kathām atha vetālaḥ pṛṣṭavān sa taṃ bhūyaḥ /
pṛthvīpatiṃ trivikramasenaṃ samayaṃ nigadya pūrvoktam // SoKs_12,25.82 [= Vet_18]

ity ākhyāya kathām atha vetālaḥ pṛṣṭavān sa taṃ bhūyaḥ / pṛthvī-patiṃ trivikramasenaṃ samayaṃ nigadya pūrva-uktam //

rājan saṃśayam etaṃ chinddhi mama brūhi hetunā kena /
vihite 'pi yathoddiṣṭe karmaṇi vidyobhayos tayor naṣṭā // SoKs_12,25.83 [= Vet_18]

rājan saṃśayam etaṃ chinddhi mama brūhi hetunā kena / vihite 'pi yatha ūddiṣṭe karmaṇi vidya ūbhayos tayor naṣṭā //

etat sa vetālavaco niśamya taṃ pratyavocan manujendravīraḥ /
jāne bhavān me kṣipatīha kālaṃ yogeśvaraivaṃ tad api bravīmi // SoKs_12,25.84 [= Vet_18]

etat sa vetāla-vaco niśamya taṃ pratyavocan manu-ja-indra-vīraḥ / jāne bhavān me kṣipati iha kālaṃ yoga-īśvara evaṃ tad api bravīmi //

na duṣkareṇāpi hi karmaṇaiva śuddhena siddhiḥ puruṣasya labhyā /
yāvan na niṣkramya vikalpaśuddhaṃ dhīraṃ mano nirmalasattvavṛtti // SoKs_12,25.85 [= Vet_18]

na duṣkareṇa api hi karmaṇa eva śuddhena siddhiḥ puruṣasya labhyā / yāvan na niṣkramya vikalpa-śuddhaṃ dhīraṃ mano nirmala-sattva-vṛtti //

tasyātra mandasya tu viprayūnaś cittaṃ prabudhyāpi vikalpate sma /
vidyā na sā tena gatāsya siddhir asthānadānāc ca guror vinaṣṭā // SoKs_12,25.86 [= Vet_18]

tasya atra mandasya tu vipra-yūnaś cittaṃ prabudhya api vikalpate sma / vidyā na sā tena gata āsya siddhir asthāna-dānāc ca guror vinaṣṭā //

iti tasya nṛpasya sṛṣṭavāco bata vetālavaro 'ṃsataḥ sa bhūyaḥ /
nijam eva padaṃ yayāv alakṣyo nṛpatis taṃ tathaiva so 'nvayāsīt // SoKs_12,25.87 [= Vet_18]

iti tasya nṛ-pasya sṛṣṭa-vāco bata vetāla-varo 'ṃsataḥ sa bhūyaḥ / nijam eva padaṃ yayāv a-lakṣyo nṛ-patis taṃ tatha aiva so 'nvayāsīt //

atha gatvā punaḥ skandhe vetālaṃ śiṃśapādrumāt /
sa trivikramasenas taṃ gṛhītvodacalan nṛpaḥ // SoKs_12,26.1 [= Vet_19]

atha gatvā punaḥ skandhe vetālaṃ śiṃśapā-drumāt / sa trivikramasenas taṃ gṛhītva ūdacalan nṛ-paḥ //

āgacchantaṃ ca taṃ bhūyo vetālaḥ so 'bhyabhāṣata /
rājañ śṛṇu katham ekāṃ hṛdyāṃ te kathayāmy aham // SoKs_12,26.2 [= Vet_19]

āgacchantaṃ ca taṃ bhūyo vetālaḥ so 'bhyabhāṣata / rājañ śṛṇu katham ekāṃ hṛdyāṃ te kathayāmy aham //

asti vakrolakaṃ nāma puraṃ surapuropamam /
tasmin sūryaprabhākhyo 'bhūd rājā janbhārisaṃnibhaḥ // SoKs_12,26.3 [= Vet_19]

asti vakrolakaṃ nāma puraṃ sura-pura-upamam / tasmin sūryaprabha-ākhyo 'bhūd rājā janbhāri-saṃnibhaḥ //

saukaryodyatayā mūrtyā dattānando vasuṃdharām /
imāṃ harir ivoddhṛtya yo babhāra ciraṃ bhuje // SoKs_12,26.4 [= Vet_19]

saukarya-udyatayā mūrtyā datta-ānando vasuṃ-dharām / imāṃ harir iva uddhṛtya yo babhāra ciraṃ bhuje //

dhūmāsaṅge 'śrusaṃpātaḥ śṛṅgāre mārasaṃkathāḥ /
dvāḥstheṣu hemadaṇḍāś ca rāṣṭre yasyābhavan prabhoḥ // SoKs_12,26.5 [= Vet_19]

dhūma-āsaṅge 'śru-saṃpātaḥ śṛṅgāre māra-saṃkathāḥ / dvāḥ-stheṣu hema-daṇḍāś ca rāṣṭre yasya abhavan prabhoḥ //

sarvasaṃpatsamṛddhasya tasyaikābhūd anirvṛtiḥ /
nodapadyata yat putro bahuṣv antaḥpureṣv api // SoKs_12,26.6 [= Vet_19]

sarva-saṃpat-samṛddhasya tasya eka ābhūd a-nirvṛtiḥ / na udapadyata yat putro bahuṣv antaḥ-pureṣv api //

etasmiṃś ca kathāsaṃdhau tāmraliptyāṃ mahāpuri /
babhūva dhanapālākhyo dhuryo dhanavatāṃ vanik // SoKs_12,26.7 [= Vet_19]

etasmiṃś ca kathā-saṃdhau tāmraliptyāṃ mahā-puri / babhūva dhanapāla-ākhyo dhuryo dhanavatāṃ vanik //

tasya cājāyataikaiva nāmnā dhanavatī sutā /
vidyādharī cyutā śāpāt saundaryeṇaiva sūcitā // SoKs_12,26.8 [= Vet_19]

tasya ca ajāyata eka aiva nāmnā dhanavatī sutā / vidyādharī cyutā śāpāt saundaryeṇa eva sūcitā //

tasyāṃ ca yauvanasthāyāṃ sa vaṇik pañcatāṃ yayau /
taddhanaṃ rājasānāthyaād ākrāntam atha gotrajaiḥ // SoKs_12,26.9 [= Vet_19]

tasyāṃ ca yauvana-sthāyāṃ sa vaṇik pañcatāṃ yayau / tad-dhanaṃ rāja-sānāthyaād ākrāntam atha gotra-jaiḥ //

tato hiraṇyavatyākhyā vaṇijas tasya gehinī /
ādāya ratnabharaṇaṃ nijam aprakaṭasthitam // SoKs_12,26.10 [= Vet_19]

tato hiraṇyavaty-ākhyā vaṇijas tasya gehinī / ādāya ratna-bharaṇaṃ nijam a-prakaṭa-sthitam //

dhanavatyā tayā sākaṃ svaduhitrā niśāmukhe /
palāyya dāyādabhayād gṛhād guptaṃ viniryayau // SoKs_12,26.11 [= Vet_19]

dhanavatyā tayā sākaṃ sva-duhitrā niśā-mukhe / palāyya dāyāda-bhayād gṛhād guptaṃ viniryayau //

dhvāntena bahir antaś ca sā duḥkhenāndhakāritā /
kṛcchrād bahiḥpuraṃ prāyāt sutāhastāvalambinī // SoKs_12,26.12 [= Vet_19]

dhvāntena bahir antaś ca sā duḥkhena andha-kāritā / kṛcchrād bahiḥ-puraṃ prāyāt sutā-hasta-avalambinī //

tatra saṃtamase yāntī vidhiyogād alakṣitam /
aṃsenātāḍayac cauraṃ śūlāgrāropitasthitam // SoKs_12,26.13 [= Vet_19]

tatra saṃtamase yāntī vidhi-yogād a-lakṣitam / aṃsena atāḍayac cauraṃ śūla-agra-āropita-sthitam //

sa sajīvas tadaṃsāgraghaṭṭanādhikapīḍitaḥ /
āḥ kṣate kṣāram etan me kṣiptaṃ kenety abhāṣata // SoKs_12,26.14 [= Vet_19]

sa sa-jīvas tad-aṃsa-agra-ghaṭṭana-adhika-pīḍitaḥ / āḥ kṣate kṣāram etan me kṣiptaṃ kena ity abhāṣata //

tatas tatraiva sā ko 'sīty apṛcchat taṃ vaṇigvadhūḥ /
pratyuvāca tataś cauraś cauro 'ham iha sūcitaḥ // SoKs_12,26.15 [= Vet_19]

tatas tatra eva sā ko 'si ity apṛcchat taṃ vaṇig-vadhūḥ / pratyuvāca tataś cauraś cauro 'ham iha sūcitaḥ //

śūle pāpasya cādyāpi notkrāmanti mamāsavaḥ /
tad ārye tvaṃ mama brūhi kāsikvaivaṃ prayāsi ca // SoKs_12,26.16 [= Vet_19]

śūle pāpasya ca adya api na utkrāmanti mama asavaḥ / tad ārye tvaṃ mama brūhi ka āsikva evaṃ prayāsi ca //

tac chrutvā taṃ vaṇigbhāryā yāvat svodantam āha sā /
tāvat tilakitaṃ prācyā mukham udbhāsitendunā // SoKs_12,26.17 [= Vet_19]

tac chrutvā taṃ vaṇig-bhāryā yāvat sva-udantam āha sā / tāvat tilakitaṃ prācyā mukham udbhāsita-indunā //

tato dikṣu prakāśāsu sa cauras tāṃ vaṇiksutām /
dṛṣṭvā dhanavatīṃ kanyāṃ tanmātaram uvāca tām // SoKs_12,26.18 [= Vet_19]

tato dikṣu prakāśāsu sa cauras tāṃ vaṇik-sutām / dṛṣṭvā dhanavatīṃ kanyāṃ tan-mātaram uvāca tām //

śṛṇu me prārthanām ekāṃ sahasraṃ kāñcanasya te /
dadāmi tad imāṃ mahyaṃ svasutāṃ dehi kanyakām // SoKs_12,26.19 [= Vet_19]

śṛṇu me prārthanām ekāṃ sahasraṃ kāñcanasya te / dadāmi tad imāṃ mahyaṃ sva-sutāṃ dehi kanyakām //

kim etayā tavety ukto hasantyātha tayātra saḥ /
punaś cauro 'bravīn nāsti putro mama gatāyuṣaḥ // SoKs_12,26.20 [= Vet_19]

kim etayā tava ity ukto hasantya ātha taya ātra saḥ / punaś cauro 'bravīn na asti putro mama gata-āyuṣaḥ //

na cā-putro 'śnate lokāṃs tad eṣā yaṃ madājñayā /
kutracij janayet putraṃ kṣetrajaḥ sa bhaven mama // SoKs_12,26.21 [= Vet_19]

na ca a-putro 'śnate lokāṃs tad eṣā yaṃ mad-ājñayā / kutra-cij janayet putraṃ kṣetra-jaḥ sa bhaven mama //

ity etāṃ prārthaye tvaṃ tu tad vidhatsva mamepsitam /
tac chrutvā sā vaṇigyoṣil lobhāt tat pratyapadyata // SoKs_12,26.22 [= Vet_19]

ity etāṃ prārthaye tvaṃ tu tad vidhatsva mamā ipsitam / tac chrutvā sā vaṇig-yoṣil lobhāt tat pratyapadyata //

ānīya ca kuto 'py ambu pāṇau caurasya tasya sā /
eṣā sutā mayā tubhyaṃ kanyā dattety apātayat // SoKs_12,26.23 [= Vet_19]

ānīya ca kuto 'py ambu pāṇau caurasya tasya sā / eṣā sutā mayā tubhyaṃ kanyā datta īty apātayat //

so 'pi tadduhitur dattayathoktājño jagāda tām /
gacchāmuṣya vaṭasyādhaḥ khātvā svarṇaṃ gṛhāṇa tat // SoKs_12,26.24 [= Vet_19]

so 'pi tad-duhitur datta-yathā-ukta-ājño jagāda tām / gaccha amuṣya vaṭasya adhaḥ khātvā svarṇaṃ gṛhāṇa tat //

gatāsor dāhayitvā me dehaṃ yuktyā visṛjya ca /
asthīni tīrthe sasutā gaccher vakrolakaṃ puram // SoKs_12,26.25 [= Vet_19]

gata-āsor dāhayitvā me dehaṃ yuktyā visṛjya ca / asthīni tīrthe sa-sutā gaccher vakrolakaṃ puram //

tatra sūryaprabhe rājñi saurājyasukhite jane /
niḥupadravaniḥcintā sthāsyasi tvaṃ yathecchasi // SoKs_12,26.26 [= Vet_19]

tatra sūryaprabhe rājñi saurājya-sukhite jane / niḥ-upadrava-niḥ-cintā sthāsyasi tvaṃ yatha īcchasi //

ity uktvā tṛṣitaḥ pītvā tayaivopahṛtaṃ jalam /
śūlavyadhavyathotkrāntajīvaś cauro babhūva saḥ // SoKs_12,26.27 [= Vet_19]

ity uktvā tṛṣitaḥ pītvā taya aiva upahṛtaṃ jalam / śūla-vyadha-vyathā-utkrānta-jīvaś cauro babhūva saḥ //

tato gatvā vaṇikstrī sā svarṇaṃ vaṭataros talāt /
gṛhītvā sasutā guptam agād bhartṛsuhṛdgṛham // SoKs_12,26.28 [= Vet_19]

tato gatvā vaṇik-strī sā svarṇaṃ vaṭa-taros talāt / gṛhītvā sa-sutā guptam agād bhartṛ-suhṛd-gṛham //

tatra sthitvā ca yuktyā tad dāhayitvā kalevaram /
caurasya tasya tīrthe 'sthikṣepādikam akārayat // SoKs_12,26.29 [= Vet_19]

tatra sthitvā ca yuktyā tad dāhayitvā kalevaram / caurasya tasya tīrthe 'sthi-kṣepa-ādikam akārayat //

anyedyuś cāttaguptārthā tato nirgatya sātmajā /
prayāntī kramaśaḥ prāpa sā tad vakrolakaṃ puram // SoKs_12,26.30 [= Vet_19]

anye-dyuś cā atta-gupta-arthā tato nirgatya sa-ātma-jā / prayāntī kramaśaḥ prāpa sā tad vakrolakaṃ puram //

tatraikaṃ vasudattākhyād gṛhaṃ krītvā vaṇigvarāt /
tasminn uvāsa sutayā dhanavatyā tayā saha // SoKs_12,26.31 [= Vet_19]

tatra ekaṃ vasudatta-ākhyād gṛhaṃ krītvā vaṇig-varāt / tasminn uvāsa sutayā dhanavatyā tayā saha //

tadā ca tatropādhyāyo viṣṇusvāmīty abhūt pure /
manaḥsvāmīti tasyāsīc chiṣyo vipro 'tirūpavān // SoKs_12,26.32 [= Vet_19]

tadā ca tatra upādhyāyo viṣṇusvāmi īty abhūt pure / manaḥsvāmi īti tasyā asīc chiṣyo vipro 'tirūpavān //

vidhyābhijanayukto 'pi sa yauvanavaśīkṛtaḥ /
tatra haṃsāvalīṃ nāma vāñchati sma vilāsinīm // SoKs_12,26.33 [= Vet_19]

vidhyā-abhijana-yukto 'pi sa yauvana-vaśī-kṛtaḥ / tatra haṃsāvalīṃ nāma vāñchati sma vilāsinīm //

sā ca sauvarṇadīnāraśatapañcakam agrahīt /
bhāṭiṃ tasya ca tan nābhūd vyaṣīdat tena so 'nvaham // SoKs_12,26.34 [= Vet_19]

sā ca sauvarṇa-dīnāra-śatapañcakam agrahīt / bhāṭiṃ tasya ca tan na abhūd vyaṣīdat tena so 'nv-aham //

ekadā ca tam adrākṣīt tādṛśaṃ sā vaṇiksutā /
kṣāmābhirāmavapuṣaṃ dhanavaty atra harmyataḥ // SoKs_12,26.35 [= Vet_19]

ekadā ca tam adrākṣīt tādṛśaṃ sā vaṇik-sutā / kṣāma-abhirāma-vapuṣaṃ dhanavaty atra harmyataḥ //

tadrūpahṛtacitta ca bhartuś caurasya tasya sā /
smṛtvānujñāṃ samīpasthāṃ yuktyāvocat svamātaram // SoKs_12,26.36 [= Vet_19]

tad-rūpa-hṛta-citta ca bhartuś caurasya tasya sā / smṛtva ānujñāṃ samīpa-sthāṃ yuktya āvocat sva-mātaram //

amba viprasutasyāsya paśyaite rūpayauvane /
kīdṛśe bata viśvasya nayanāmṛtavarṣiṇī // SoKs_12,26.37 [= Vet_19]

amba vipra-sutasya asya paśya ete rūpa-yauvane / kīdṛśe bata viśvasya nayana-amṛta-varṣiṇī //

etac chrutvaiva tasmiṃs tāṃ baddhabhāvām avetya ca // SoKs_12,26.38 [= Vet_19]

etac chrutva aiva tasmiṃs tāṃ baddha-bhāvām avetya ca //

tan mātā sā vaṇigbhāryā manasy evam acintayat /
madduhitrānayā tāvad varaṇīyaḥ sutāptaye /
kaścid bhartrājñayā tasmād eṣa evārthyate na kim // SoKs_12,26.39 [= Vet_19]

tan mātā sā vaṇig-bhāryā manasy evam acintayat / mad-duhitra ānayā tāvad varaṇīyaḥ suta-āptaye / kaścid bhartr-ājñayā tasmād eṣa eva arthyate na kim //

ity ākalayya vyasṛjat tat saṃdiśya manīṣitam /
rahasyadhāriṇīṃ ceṭīṃ tam ānetuṃ sutākṛte // SoKs_12,26.40 [= Vet_19]

ity ākalayya vyasṛjat tat saṃdiśya manīṣitam / rahasya-dhāriṇīṃ ceṭīṃ tam ānetuṃ sutā-kṛte //

sā gatvā vijane nītvā ceṭī tasmai śaśaṃsa tat /
sa ca śrutvā dvijayuvā vyasanī tām abhāṣata // SoKs_12,26.41 [= Vet_19]

sā gatvā vijane nītvā ceṭī tasmai śaśaṃsa tat / sa ca śrutvā dvija-yuvā vyasanī tām abhāṣata //

yadi haṃsāvalīhetor dīnāraśatapañcakam /
sauvarṇaṃ dīyate sahyaṃ tad ekām emi yāminīm // SoKs_12,26.42 [= Vet_19]

yadi haṃsāvalī-hetor dīnāra-śatapañcakam / sauvarṇaṃ dīyate sahyaṃ tad ekām emi yāminīm //

iti tenoktayā ceṭyā tayā gatvā tathaiva sā /
uktā vaṇikstrī tasmai tat taddhaste prāhiṇod dhanam // SoKs_12,26.43 [= Vet_19]

iti tena uktayā ceṭyā tayā gatvā tatha aiva sā / uktā vaṇik-strī tasmai tat tad-dhaste prāhiṇod dhanam //

tad gṛhītvā manaḥsvāmī tatputryā vāsakaṃ yayau /
tasyāḥ sa tannisṛṣṭāyā dhanavatyaḥ saceṭikaḥ // SoKs_12,26.44 [= Vet_19]

tad gṛhītvā manaḥsvāmī tat-putryā vāsakaṃ yayau / tasyāḥ sa tan-nisṛṣṭāyā dhanavatyaḥ sa-ceṭikaḥ //

tatra tāṃ vitatotkaṇṭhāṃ kāntāṃ bhūṣitabhūtalām /
sa cakora iva jyotsnāṃ dadarśa ca jaharṣa ca // SoKs_12,26.45 [= Vet_19]

tatra tāṃ vitata-utkaṇṭhāṃ kāntāṃ bhūṣitabhūtalām / sa cakora iva jyotsnāṃ dadarśa ca jaharṣa ca //

tayā samaṃ ca nītvā tāṃ rātriṃ saṃbhogalīlayā /
nirgatya sa tato guptaṃ yayau prātar yathāgatam // SoKs_12,26.46 [= Vet_19]

tayā samaṃ ca nītvā tāṃ rātriṃ saṃbhoga-līlayā / nirgatya sa tato guptaṃ yayau prātar yathā-āgatam //

sāpi tasmād dhanavatī sagarbhābhūd vaṇiksutā /
kāle ca suṣuve putraṃ lakṣaṇānumitāyatim // SoKs_12,26.47 [= Vet_19]

sa āpi tasmād dhanavatī sagarbhābhūd vaṇik-sutā / kāle ca suṣuve putraṃ lakṣaṇa-anumita-āyatim //

parituṣṭāṃ tadā tāṃ ca sutotpattyā samātṛkām /
ādideśa haraḥ svapne darśitasvavapur niśi // SoKs_12,26.48 [= Vet_19]

parituṣṭāṃ tadā tāṃ ca suta-utpattyā samātṛkām / ādideśa haraḥ svapne darśita-sva-vapur niśi //

yuktaṃ hemasahasreṇa nītvā bālam uṣasy amum /
sūryaprabhanṛpasyeha mañcasthaṃ dvāri muñcatam // SoKs_12,26.49 [= Vet_19]

yuktaṃ hema-saha-sreṇa nītvā bālam uṣasy amum / sūryaprabha-nṛ-pasya iha mañca-sthaṃ dvāri muñcatam //

evaṃ syāt kṣemam ity uktā śūlinā sā vaṇiksutā /
tanmātā ca prabudhyaitaṃ svapnann anyo'nyam ūcatuḥ // SoKs_12,26.50 [= Vet_19]

evaṃ syāt kṣemam ity uktā śūlinā sā vaṇik-sutā / tan-mātā ca prabudhya etaṃ svapnann anyo'nyam ūcatuḥ //

nītvā ca taṃ tatyajatur bhagavatpratyayāc chiśum /
rājñaḥ sūryaprabhasyāsya siṃhadvāre sahemakam // SoKs_12,26.51 [= Vet_19]

nītvā ca taṃ tatyajatur bhagavat-pratyayāc chiśum / rājñaḥ sūryaprabhasya asya siṃha-dvāre sa-hemakam //

tāvac ca tam api svapne sutacintāturaṃ sadā /
tatra sūryaprabhaṃ bhūpam ādideśa vṛṣadhvajaḥ // SoKs_12,26.52 [= Vet_19]

tāvac ca tam api svapne suta-cintā-āturaṃ sadā / tatra sūryaprabhaṃ bhūpam ādideśa vṛṣa-dhvajaḥ //

uttiṣṭha rājan bālas te siṃhadvāre sakāñcanaḥ /
kenāpi sthāpito bhavyo mañcakasthaṃ gṛhāṇa tam // SoKs_12,26.53 [= Vet_19]

uttiṣṭha rājan bālas te siṃha-dvāre sa-kāñcanaḥ / kena-api sthāpito bhavyo mañcaka-sthaṃ gṛhāṇa tam //

ity uktaḥ śaṃbhunā prātaḥ prabuddho 'pi tathaiva saḥ /
dvāḥsthaiḥ praviśya vijñapto niryayau nṛpatiḥ svayam // SoKs_12,26.54 [= Vet_19]

ity uktaḥ śaṃbhunā prātaḥ prabuddho 'pi tatha aiva saḥ / dvāḥ-sthaiḥ praviśya vijñapto niryayau nṛ-patiḥ svayam //

dṛṣṭvā ca siṃhadvāre taṃ bālaṃ sakanakotkaram /
rekhāchattradhvajādyaṅkapāṇipādaṃ śubhākṛtim // SoKs_12,26.55 [= Vet_19]

dṛṣṭvā ca siṃha-dvāre taṃ bālaṃ sa-kanaka-utkaram / rekhā-chattra-dhvaja-ādy-aṅka-pāṇi-pādaṃ śubha-ākṛtim //

datto mamocitaḥ putraḥ śaṃbhunāyam iti bruvan /
svayaṃ gṛhītvā bāhubhyāṃ rājadhānīṃ viveśa saḥ // SoKs_12,26.56 [= Vet_19]

datto mama ucitaḥ putraḥ śaṃbhuna āyam iti bruvan / svayaṃ gṛhītvā bāhubhyāṃ rāja-dhānīṃ viveśa saḥ //

cakāra cotsavaṃ tāvad asaṃkhyātaṃ dadad vasu /
daridraśabdasyaikasya yāvad āsīn niḥarthatā // SoKs_12,26.57 [= Vet_19]

cakāra ca utsavaṃ tāvad a-saṃkhyātaṃ dadad vasu / daridra-śabdasya ekasya yāvad āsīn niḥ-arthatā //

nṛttavādyādibhir nītvā dvādaśāhaṃ tataḥ sa tam /
putraṃ candraprabhaṃ nāmnā cakre suryaprabho nṛpaḥ // SoKs_12,26.58 [= Vet_19]

nṛtta-vādyā-ādibhir nītvā dvādaśa-ahaṃ tataḥ sa tam / putraṃ candraprabhaṃ nāmnā cakre suryaprabho nṛ-paḥ //

vavṛdhe rājaputro 'tra so 'tha candraprabhaḥ kramāt /
vapuṣeva guṇaughenāpy āśritānandadāyinā // SoKs_12,26.59 [= Vet_19]

vavṛdhe rāja-putro 'tra so 'tha candraprabhaḥ kramāt / vapuṣa iva guṇa-oghena apy āśrita-ānanda-dāyinā //

śanair yuvā ca saṃjañje śauryaudāryaśrutādibhiḥ /
āvarjitaprakṛtikaḥ kṣmābhārodvahanakṣamaḥ // SoKs_12,26.60 [= Vet_19]

śanair yuvā ca saṃjañje śaurya-audārya-śruta-ādibhiḥ / āvarjita-prakṛtikaḥ kṣmā-bhāra-udvahana-kṣamaḥ //

tādṛśaṃ ca tato dṛṣṭvā taṃ sa sūryaprabhaḥ pitā /
rājaye 'bhiṣijyaiva kṛtī vṛddho vārāṇasīṃ yayau // SoKs_12,26.61 [= Vet_19]

tādṛśaṃ ca tato dṛṣṭvā taṃ sa sūryaprabhaḥ pitā / rājaye 'bhiṣijya eva kṛtī vṛddho vārāṇasīṃ yayau //

pṛthvīṃ śāsati tasmiṃś ca tanaye nayaśālina /
sa rājā tatra tatyāja caraṃs tīvratapas tanum // SoKs_12,26.62 [= Vet_19]

pṛthvīṃ śāsati tasmiṃś ca tanaye naya-śālina / sa rājā tatra tatyāja caraṃs tīvra-tapas tanum //

buddhvā pitṛvipattiṃ tām anuśocya kṛtakriyaḥ /
so 'tha candraprabho rājā sacivān dhārmiko 'bravīt // SoKs_12,26.63 [= Vet_19]

buddhvā pitṛ-vipattiṃ tām anuśocya kṛta-kriyaḥ / so 'tha candraprabho rājā sacivān dhārmiko 'bravīt //

tātasya tāvat kenāham anṛṇo bhavituṃ kṣamaḥ /
tathāpy ekāṃ svahastena dadāmy etasya niṣkṛtim // SoKs_12,26.64 [= Vet_19]

tātasya tāvat kena aham an-ṛṇo bhavituṃ kṣamaḥ / tatha āpy ekāṃ sva-hastena dadāmy etasya niṣkṛtim //

nītvā kṣipāmi gaṅgāyām asthīny asya yathāvidhi /
gatvā sarvapitṛhyaś ca gayāṃ piṇḍaṃ dadāmy aham // SoKs_12,26.65 [= Vet_19]

nītvā kṣipāmi gaṅgāyām asthīny asya yathā-vidhi / gatvā sarva-pitṛhyaś ca gayāṃ piṇḍaṃ dadāmy aham //

prasaṅgāt tīrthayātrāṃ ca karomy āpūrvasāgaram /
ity uktavantaṃ rājānaṃ mantriṇas taṃ vyajijñapan // SoKs_12,26.66 [= Vet_19]

prasaṅgāt tīrtha-yātrāṃ ca karomy ā-pūrva-sāgaram / ity uktavantaṃ rājānaṃ mantriṇas taṃ vyajijñapan //

na deva yujyate kartum etad rājñaḥ kathamcana /
na hi rājyaṃ bahuchidraṃ kṣaṇaṃ tiṣṭhaty arakṣitam // SoKs_12,26.67 [= Vet_19]

na deva yujyate kartum etad rājñaḥ katham-cana / na hi rājyaṃ bahu-chidraṃ kṣaṇaṃ tiṣṭhaty a-rakṣitam //

tad eṣā parahastena kāryā te pitrupakriyā /
svadharmapālanād anyā tīrthayātrā ca kā tava // SoKs_12,26.68 [= Vet_19]

tad eṣā para-hastena kāryā te pitr-upakriyā / sva-dharmapālanād anyā tīrtha-yātrā ca kā tava //

bahvapāyaṃ kva pānthatvāṃ nityaguptaāḥ kva pārthivāḥ /
iti mantrivacaḥ śrutvā rājā candraprabho 'bravīt // SoKs_12,26.69 [= Vet_19]

bahv-apāyaṃ kva pānthatvāṃ nitya-guptaāḥ kva pārthivāḥ / iti mantri-vacaḥ śrutvā rājā candraprabho 'bravīt //

alaṃ vikalpaiḥ pitrarthe gantavyaṃ niścitaṃ mayā /
draṣṭavyāni ca tīrthāni yāvan me kṣamate vayaḥ // SoKs_12,26.70 [= Vet_19]

alaṃ vikalpaiḥ pitr-arthe gantavyaṃ niścitaṃ mayā / draṣṭavyāni ca tīrthāni yāvan me kṣamate vayaḥ //

paścā ko vetti kiṃ bhāvi śarire kṣaṇanaśvare /
rājyaṃ cāgamanaṃ yāvad rakṣyaṃ yuṣmābhir eva me // SoKs_12,26.71 [= Vet_19]

paścā ko vetti kiṃ bhāvi śarire kṣaṇa-naśvare / rājyaṃ cā agamanaṃ yāvad rakṣyaṃ yuṣmābhir eva me //

śrutvaitaṃ niścayaṃ rājñas tūṣṇīm āsata mantriṇaḥ /
tataḥ prayaṇasaṃbhāraṃ sajjīcakre sa bhūpatiḥ // SoKs_12,26.72 [= Vet_19]

śrutva aitaṃ niścayaṃ rājñas tūṣṇīm āsata mantriṇaḥ / tataḥ prayaṇa-saṃbhāraṃ sajjī-cakre sa bhū-patiḥ //

athāhni sa śubhe snāto hutāgniḥ pūjitadvijaḥ /
suyuktaṃ ratham āsthāya prayataḥ śāntaveṣabhṛt // SoKs_12,26.73 [= Vet_19]

atha ahni sa śubhe snāto huta-agniḥ pūjita-dvijaḥ / su-yuktaṃ ratham āsthāya prayataḥ śānta-veṣa-bhṛt //

sāmantān rajaputrāṃś ca paurāñ janapadān api /
nivartyānicchataḥ kṛcchrād āsīmāntānuyāyinaḥ // SoKs_12,26.74 [= Vet_19]

sāmantān raja-putrāṃś ca paurāñ jana-padān api / nivartya an-icchataḥ kṛcchrād ā-sīma-anta-anuyāyinaḥ //

brāhmaṇair vāhanārūḍhaiḥ samaṃ sa sapurohitaḥ /
pratasthe sacivanyastarājyaś candraprabho nṛpaḥ // SoKs_12,26.75 [= Vet_19]

brāhmaṇair vāhana-ārūḍhaiḥ samaṃ sa sa-purohitaḥ / pratasthe saciva-nyasta-rājyaś candraprabho nṛ-paḥ //

vicitraveṣabhāṣādivilokanavinoditaḥ /
paśyan nānāvidhān deśān kramāt prāpa ca jāhnavīm // SoKs_12,26.76 [= Vet_19]

vicitra-veṣa-bhāṣa-ādi-vilokana-vinoditaḥ / paśyan nānā-vidhān deśān kramāt prāpa ca jāhnavīm //

dadarśa tā ca jantūnāṃ jalakallolapaṅktibhiḥ /
tridivārohasopānapaddhatiṃ sṛjatīm iva // SoKs_12,26.77 [= Vet_19]

dadarśa tā ca jantūnāṃ jala-kallola-paṅktibhiḥ / tri-diva-āroha-sopāna-paddhatiṃ sṛjatīm iva //

himavatprabhavāṃ śaṃbhoḥ kṛtakrīḍākacagrahām /
bibhratīṃ cāmbikālīlāṃ devarṣigaṇavanditām // SoKs_12,26.78 [= Vet_19]

himavat-prabhavāṃ śaṃbhoḥ kṛta-krīḍā-kaca-grahām / bibhratīṃ ca ambikā-līlāṃ deva-rṣi-gaṇa-vanditām //

rathāvatīrṇas tasyāṃ ca kṛtasnāno yathāvidhi /
cikṣepāsthīni bhūpasya tasya sūryaprabhasya saḥ // SoKs_12,26.79 [= Vet_19]

ratha-avatīrṇas tasyāṃ ca kṛta-snāno yathā-vidhi / cikṣepa-asthīni bhū-pasya tasya sūryaprabhasya saḥ //

dattadānaḥ kṛtaśrāddho rathārūḍhas tato 'pi ca /
prasthitaḥ kramaśaḥ prāpa prayāgam ṛṣisaṃstutam // SoKs_12,26.80 [= Vet_19]

datta-dānaḥ kṛta-śrāddho ratha-ārūḍhas tato 'pi ca / prasthitaḥ kramaśaḥ prāpa prayāgam ṛṣi-saṃstutam //

yatrārciḥādyadhūmādim āgrāv iva samāgatau /
gaṅgāyamunayor vāhau bhātaḥ sugataye nṛṇām // SoKs_12,26.81 [= Vet_19]

yatra arciḥ-ādya-dhūma-ādim āgrāv iva samāgatau / gaṅgā-yamunayor vāhau bhātaḥ su-gataye nṛṇām //

tatropoṣya kṛtasnānadānaśrāddhādisatkṛiyaḥ /
vārāṇasīṃ jagāmātha sa candraprabhabhūpatiḥ // SoKs_12,26.82 [= Vet_19]

tatra upoṣya kṛta-snāna-dāna-śrāddha-ādi-sat-kṛiyaḥ / vārāṇasīṃ jagāma atha sa candraprabha-bhū-patiḥ //

eta mokṣaṃ prayāteti vadantām iva dūrataḥ /
vātākṣiptasamutkṣiptaiḥ surasadmadhvajāṃśukaiḥ // SoKs_12,26.83 [= Vet_19]

eta mokṣaṃ prayāta iti vadantām iva dūrataḥ / vāta-ākṣipta-samutkṣiptaiḥ sura-sadma-dhvaja-aṃśukaiḥ //

tasyāṃ dināny upoṣya trīṇy abhyarcyātha vṛṣadhvajam /
bhogair nijocitais tais taiḥ prayayau sa gayāṃ prati // SoKs_12,26.84 [= Vet_19]

tasyāṃ dināny upoṣya trīṇy abhyarcya atha vṛṣa-dhvajam / bhogair nija-ucitais tais taiḥ prayayau sa gayāṃ prati //

tataḥ phalaughanamitair mañjuguñjadvihaṃgamaiḥ /
pade pade sapraṇāmaṃ stūyamāna ivāṅghripaiḥ // SoKs_12,26.85 [= Vet_19]

tataḥ phala-ogha-namitair mañju-guñjad-vihaṃ-gamaiḥ / pade pade sa-praṇāmaṃ stūyamāna iva aṅghri-paiḥ //

vikṣiptavanyakusumair arcyamāna ivānilaiḥ /
nānāraṇyāny atikramya puṇyaṃ prāpa gayāśiraḥ // SoKs_12,26.86 [= Vet_19]

vikṣipta-vanya-kusumair arcyamāna iva anilaiḥ / nānā-araṇyāny atikramya puṇyaṃ prāpa gayāśiraḥ //

vidhāya tatra ca śrāddhaṃ vidhivad bhūridakṣiṇam /
candraprabhaḥ sa rājātra dharmāraṇyam upeyivān // SoKs_12,26.87 [= Vet_19]

vidhāya tatra ca śrāddhaṃ vidhivad bhūri-dakṣiṇam / candraprabhaḥ sa rāja ātra dharma-araṇyam upeyivān //

gayākūpe 'sya dadataḥ pituḥ piṇḍaṃ tadantarāt /
samuttasthus tam ādātuṃ trayo mānuṣapaṇayaḥ // SoKs_12,26.88 [= Vet_19]

gayā-kūpe 'sya dadataḥ pituḥ piṇḍaṃ tad-antarāt / samuttasthus tam ādātuṃ trayo mānuṣa-paṇayaḥ //

tad dṛṣṭvaiva sa vibhrāntaḥ kim etad iti pārthavaḥ /
kasmin haste kṣipe piṇḍam ity apṛcchan nijān dvijān // SoKs_12,26.89 [= Vet_19]

tad dṛṣṭva aiva sa vibhrāntaḥ kim etad iti pārthavaḥ / kasmin haste kṣipe piṇḍam ity apṛcchan nijān dvijān //

te tam ūcur ayaṃ tāvad ekaś caurasya niścatam /
hasto lohamayaḥ śaṅkur yasmin devaiṣo dṛśyate // SoKs_12,26.90 [= Vet_19]

te tam ūcur ayaṃ tāvad ekaś caurasya niścatam / hasto loha-mayaḥ śaṅkur yasmin deva eṣo dṛśyate //

dvitīyo brāhmaṇasyāyaṃ karo dhṛtapavitrakaḥ /
rājñaḥ pāṇis tṛtīyo 'yaṃ sāṅgulīyaḥ sulakṣaṇaḥ // SoKs_12,26.91 [= Vet_19]

dvitīyo brāhmaṇasya ayaṃ karo dhṛta-pavitrakaḥ / rājñaḥ pāṇis tṛtīyo 'yaṃ sa-aṅgulīyaḥ su-lakṣaṇaḥ //

tan na vidmaḥ kva piṇḍo 'yaṃ nikṣepyaḥ kim idaṃ bhavet /
ity uktas tair dvijaiḥ so 'tra rājā lebhe na niścayam // SoKs_12,26.92 [= Vet_19]

tan na vidmaḥ kva piṇḍo 'yaṃ nikṣepyaḥ kim idaṃ bhavet / ity uktas tair dvi-jaiḥ so 'tra rājā lebhe na niścayam //

ity ākhyāya kathāścaryaṃ vetālo 'ṃsasthitas tadā /
sa trivikramasenaṃ taṃ jagāda nṛpatiṃ punaḥ // SoKs_12,26.93 [= Vet_19]

ity ākhyāya kathā-āścaryaṃ vetālo 'ṃsa-sthitas tadā / sa trivikramasenaṃ taṃ jagāda nṛ-patiṃ punaḥ //

tat kasya haste deyaḥ syāt sa piṇḍa iti vaktu me /
bhavāṃs tāvat sa evātra prāktanaḥ samayaś ca te // SoKs_12,26.94 [= Vet_19]

tat kasya haste deyaḥ syāt sa piṇḍa iti vaktu me / bhavāṃs tāvat sa eva atra prāktanaḥ samayaś ca te //

iti vetālataḥ śrutvā muktamaunaḥ sa bhūpatiḥ /
taṃ trivikramaseno 'tra dharmajñaḥ pratyabhāṣata // SoKs_12,26.95 [= Vet_19]

iti vetālataḥ śrutvā mukta-maunaḥ sa bhū-patiḥ / taṃ trivikramaseno 'tra dharma-jñaḥ pratyabhāṣata //

caurasya haste dātavyaḥ sa piṇḍaḥ kṣetrajo yataḥ /
candraprabaḥ sa nṛpatiḥ putras tasyaiva nānyayoḥ // SoKs_12,26.96 [= Vet_19]

caurasya haste dātavyaḥ sa piṇḍaḥ kṣetra-jo yataḥ / candraprabaḥ sa nṛ-patiḥ putras tasya eva na anyayoḥ //

viprasya janakasyāpi sa hi putro na budhyate /
vikrīto hi dhanenātmā tām ekāṃ tena yāminīm // SoKs_12,26.97 [= Vet_19]

viprasya janakasya api sa hi putro na budhyate / vikrīto hi dhanenā atmā tām ekāṃ tena yāminīm //

rājñaḥ sūraprabasyāpi saṃskārādānavardhanaiḥ /
bhavet sa putro na syāc cet svadhanaṃ tasya tatkṛte // SoKs_12,26.98 [= Vet_19]

rājñaḥ sūraprabasya api saṃskāra-ādāna-vardhanaiḥ / bhavet sa putro na syāc cet sva-dhanaṃ tasya tat-kṛte //

śiśos tasya hi śīrṣānte mañcasthasyaiva hema yat /
nyastam āsīt tad evāsya mūlyaṃ saṃvardhanādike // SoKs_12,26.99 [= Vet_19]

śiśos tasya hi śīrṣa-ante mañcasthasya eva hema yat / nyastam āsīt tad eva asya mūlyaṃ saṃvardhana-ādike //

tasmād dhastodakaprāptā tanmātā yasya yena sā /
ajñā tajjanane dattā yasya tan nikhilaṃ dhanam // SoKs_12,26.100 [= Vet_19]

tasmād dhasta-udaka-prāptā tan-mātā yasya yena sā / ajñā taj-janane dattā yasya tan nikhilaṃ dhanam //

tasya sa kṣetrajaḥ putaś caurasyaiva mahīpatiḥ /
piṇḍas tasyaiva haste ca deyas teneti me matiḥ // SoKs_12,26.101 [= Vet_19]

tasya sa kṣetra-jaḥ putaś caurasya eva mahī-patiḥ / piṇḍas tasya eva haste ca deyas tena iti me matiḥ //

ity uktvato nṛpates tasyāṃsāt svapadam eva vetālaḥ /
prayayau sa ca trivikramaseno rājā tam anvayād bhūyaḥ // SoKs_12,26.102 [= Vet_19]

ity uktvato nṛ-pates tasya aṃsāt sva-padam eva vetālaḥ / prayayau sa ca trivikramaseno rājā tam anvayād bhūyaḥ //

tato gatvā gṛhītvāṃse vetālaṃ śiṃśapātaroḥ /
sa trivikramasenas tam uccacāla punar nṛpaḥ // SoKs_12,27.1 [= Vet_20]

tato gatvā gṛhītva āṃse vetālaṃ śiṃśapā-taroḥ / sa trivikramasenas tam uccacāla punar nṛ-paḥ //

maunena prasthitaṃ taṃ ca vetālo 'ṃsād uvāca saḥ /
rājan kas te 'nubandho 'yaṃ gaccha rātrisukhaṃ bhaja // SoKs_12,27.2 [= Vet_20]

maunena prasthitaṃ taṃ ca vetālo 'ṃsād uvāca saḥ / rājan kas te 'nubandho 'yaṃ gaccha rātri-sukhaṃ bhaja //

na yuktaṃ tava netuṃ māṃ kubhikṣos tasya gocaram /
graho vā tatra ced astu kathām ekām imāṃ śṛṇu // SoKs_12,27.3 [= Vet_20]

na yuktaṃ tava netuṃ māṃ ku-bhikṣos tasya gocaram / graho vā tatra ced astu kathām ekām imāṃ śṛṇu //

asti svarekhānutkrāntavarṇabhedavyavasthiti /
nagaraṃ citrakūṭākhyaṃ bibhrāṇaṃ satyanāmatām // SoKs_12,27.4 [= Vet_20]

asti sva-rekhā-anutkrānta-varṇa-bheda-vyavasthiti / nagaraṃ citrakūṭa-ākhyaṃ bibhrāṇaṃ satya-nāmatām //

tatrāmṛtarasāsāravarṣī praṇayicakṣuṣām /
candrāvaloka ity āsīd rājā rājaśikhāmaṇiḥ // SoKs_12,27.5 [= Vet_20]

tatra amṛta-rasa-āsāra-varṣī praṇayi-cakṣuṣām / candrāvaloka ity āsīd rājā rāja-śikhā-maṇiḥ //

ālānaṃ śauryakariṇas tyāgasyotpattiketanam /
vilāsaveśma rūpasya śaśaṃsur yaṃ vicakṣaṇāḥ // SoKs_12,27.6 [= Vet_20]

ālānaṃ śaurya-kariṇas tyāgasya utpatti-ketanam / vilāsa-veśma rūpasya śaśaṃsur yaṃ vicakṣaṇāḥ //

satīṣu sarvasaṃpatsu yan na prāpa nijocitām /
bhāryāṃ saikā paraṃ cintā yūnas tasyābhavad dhṛdi // SoKs_12,27.7 [= Vet_20]

satīṣu sarva-saṃpatsu yan na prāpa nija-ucitām / bhāryāṃ sa aikā paraṃ cintā yūnas tasya abhavad dhṛdi //

ekadā ca tadudvegavinodāya mahāṭavīm /
jagāmāśvīyasahito mṛgayāyai sa bhūpatiḥ // SoKs_12,27.8 [= Vet_20]

ekadā ca tad-udvega-vinodāya mahā-aṭavīm / jagāma aśvīya-sahito mṛgayāyai sa bhū-patiḥ //

tatra sūkaravṛndāni bhindan bāṇair niḥantaraiḥ /
śyāmalāmbararociṣṇus tamāṃsīva raviḥ karaiḥ // SoKs_12,27.9 [= Vet_20]

tatra sūkara-vṛndāni bhindan bāṇair niḥ-antaraiḥ / śyāmala-ambara-rociṣṇus tamāṃsi iva raviḥ karaiḥ //

śāyayañ śaraśayyāsu siṃhān samaraduḥmadān /
mūrdhajair dhavalair bhīṣmān arjunādhikavikramaḥ // SoKs_12,27.10 [= Vet_20]

śāyayañ śara-śayyāsu siṃhān samara-duḥ-madān / mūrdha-jair dhavalair bhīṣmān arjuna-adhika-vikramaḥ //

vipakṣīkṛtya śarabhān pātayan parvatopamān /
dambholikarkaśaprāsapātair jambhārivikramaḥ // SoKs_12,27.11 [= Vet_20]

vipakṣī-kṛtya śarabhān pātayan parvata-upamān / dambholi-karkaśa-prāsa-pātair jambha-ari-vikramaḥ //

rasād vivikṣuḥ sa nṛpo vanābhyantaram ekakaḥ /
tīvrapārṣṇiprahāreṇa prerayāmāsa vājinam // SoKs_12,27.12 [= Vet_20]

rasād vivikṣuḥ sa nṛ-po vana-abhyantaram ekakaḥ / tīvra-pārṣṇi-prahāreṇa prerayāmāsa vājinam //

sa vājī tena ca kaśāghātenottejito bhṛśam /
pārṣṇighātena viṣamaṃ samaṃ cā-gaṇayan kṣaṇāt // SoKs_12,27.13 [= Vet_20]

sa vājī tena ca kaśā-ghātena uttejito bhṛśam / pārṣṇi-ghātena viṣamaṃ samaṃ ca a-gaṇayan kṣaṇāt //

vanāntaraṃ tato 'naiṣīd vātādhikajavo nṛpam /
mohitendriyavṛttiṃ taṃ vyatītya daśayojanīm // SoKs_12,27.14 [= Vet_20]

vana-antaraṃ tato 'naiṣīd vāta-adhika-javo nṛ-pam / mohita-indriya-vṛttiṃ taṃ vyatītya daśa-yojanīm //

tatra tasmin sthite vāhe rājā diṅmoham etya saḥ /
bhramañ śrānto dadarśaikam ārāt suvipulaṃ saraḥ // SoKs_12,27.15 [= Vet_20]

tatra tasmin sthite vāhe rājā diṅ-moham etya saḥ / bhramañ śrānto dadarśa ekam ārāt su-vipulaṃ saraḥ //

mārutenābhimukhyena namitonnamitair muhuḥ /
ita ehīti hastābhaiḥ saṃjñāṃ kurvad ivāmbujaiḥ // SoKs_12,27.16 [= Vet_20]

mārutenā abhimukhyena namita-unnamitair muhuḥ / ita ehi iti hasta-ābhaiḥ saṃjñāṃ kurvad iva ambu-jaiḥ //

tatra gatvā ca turagaṃ viparyāṇopavartitam /
snātapītaṃ taruchāyābaddhaṃ dattatṛṇotkaram // SoKs_12,27.17 [= Vet_20]

tatra gatvā ca turagaṃ viparyāṇa-upavartitam / snāta-pītaṃ taru-chāyā-baddhaṃ datta-tṛṇa-utkaram //

kṛtvā svayaṃ kṛtasnānaḥ pītāmbur galitaśramaḥ /
ramyeṣu tatpradeśeṣu dadau dṛṣṭim itas tataḥ // SoKs_12,27.18 [= Vet_20]

kṛtvā svayaṃ kṛta-snānaḥ pīta-ambur galita-śramaḥ / ramyeṣu tat-pradeśeṣu dadau dṛṣṭim itas tataḥ //

ekatra cāśokataror adhastān munikanyakām /
āmuktapuṣpābharaṇāṃ valkalāṃśukaśobhinīm // SoKs_12,27.19 [= Vet_20]

ekatra ca aśoka-taror adhastān muni-kanyakām / āmukta-puṣpa-ābharaṇāṃ valkala-aṃśuka-śobhinīm //

mugdhabaddhajaṭājūṭasaviśeṣamanaḥramām /
sakhīdvitīyām āścaryarūpāṃ rājā dadarśa saḥ // SoKs_12,27.20 [= Vet_20]

mugdha-baddha-jaṭā-jūṭa-sa-viśeṣa-manaḥ-ramām / sakhī-dvitīyām āścarya-rūpāṃ rājā dadarśa saḥ //

acintayac ca puṣpeṣoḥ patitaḥ śaragocare /
keyaṃ syāt sarasi snātuṃ sāvitrī kiṃ svid āgatā // SoKs_12,27.21 [= Vet_20]

acintayac ca puṣpa-iṣoḥ patitaḥ śara-gocare / ka īyaṃ syāt sarasi snātuṃ sāvitrī kiṃ svid āgatā //

kiṃ harasyāṅkavibhraṣṭā gaurī bhūyaḥ śritā tapaḥ /
ahany astamgatasyendoḥ kāntiḥ kiṃ vā dhṛtavratā // SoKs_12,27.22 [= Vet_20]

kiṃ harasya aṅka-vibhraṣṭā gaurī bhūyaḥ śritā tapaḥ / ahany astam-gatasya indoḥ kāntiḥ kiṃ vā dhṛta-vratā //

tad etām upasṛtyeha śanair upalabhe varam /
ity ālocya yayau tasyāḥ kanyāyāḥ so 'ntikaṃ nṛpaḥ // SoKs_12,27.23 [= Vet_20]

tad etām upasṛtya iha śanair upalabhe varam / ity ālocya yayau tasyāḥ kanyāyāḥ so 'ntikaṃ nṛ-paḥ //

sāpi dṛṣṭvā tam āyāntaṃ tadrūpākulitekṣaṇā /
pūrvaprārabdhapuṣpasraksannahastā vyacintayat // SoKs_12,27.24 [= Vet_20]

sa āpi dṛṣṭvā tam āyāntaṃ tad-rūpa-ākulita-īkṣaṇā / pūrva-prārabdha-puṣpa-srak-sanna-hastā vyacintayat //

ko 'yam īdṛg araṇye 'smin siddho vidyādharo nu kim /
batāsya rūpaṃ viśvasya kṛtārthīkaraṇaṃ dṛśoḥ // SoKs_12,27.25 [= Vet_20]

ko 'yam īdṛg araṇye 'smin siddho vidyādharo nu kim / bata asya rūpaṃ viśvasya kṛta-arthī-karaṇaṃ dṛśoḥ //

evaṃ vitarkya paśyantī tiryak taṃ trapayā tataḥ /
utthāya sorustambhāpi gantuṃ prāvartataiva sā // SoKs_12,27.26 [= Vet_20]

evaṃ vitarkya paśyantī tiryak taṃ trapayā tataḥ / utthāya sa-ūru-stambha āpi gantuṃ prāvartata eva sā //

athopetya sa rājā tām evaṃ nāgariko 'bravīt /
āstāṃ prathamadṛṣṭasya darśanaikaphalārthinaḥ // SoKs_12,27.27 [= Vet_20]

atha upetya sa rājā tām evaṃ nāgariko 'bravīt / āstāṃ prathama-dṛṣṭasya darśana-eka-phala-arthinaḥ //

janasya dūrāyātasya sundari svāgatādikam /
ko 'yaṃ nv āśramiṇāṃ dharmo yad etasmāt palāyyate // SoKs_12,27.28 [= Vet_20]

janasya dūra-āyātasya sundari sva-āgata-adikam / ko 'yaṃ nv āśramiṇāṃ dharmo yad etasmāt palāyyate //

ity ukte bhūbhujā tasyāḥ sakhī tadvad vicakṣaṇā /
tatropaveśya nṛpateh cakārātithyasatkriyām // SoKs_12,27.29 [= Vet_20]

ity ukte bhū-bhujā tasyāḥ sakhī tadvad vicakṣaṇā / tatra upaveśya nṛ-pateh cakārā atithya-sat-kriyām //

atha sapraṇayaṃ rājā tāṃ sa papraccha sotsukaḥ /
bhadre kaḥ puṇyavān vaṃśas tvatsakhyālaṃkṛto 'nayā // SoKs_12,27.30 [= Vet_20]

atha sa-praṇayaṃ rājā tāṃ sa papraccha sa-utsukaḥ / bhadre kaḥ puṇyavān vaṃśas tvat-sakhya ālaṃ-kṛto 'nayā //

kāni śrotrāmṛtasyandīny asyā nāmākṣarāṇi ca /
kiṃ caivam anayā puṣpasukumāram idaṃ vapuḥ // SoKs_12,27.31 [= Vet_20]

kāni śrotra-amṛta-syandīny asyā nāma-akṣarāṇi ca / kiṃ ca evam anayā puṣpa-sukumāram idaṃ vapuḥ //

tāpasocitayā vṛttyā vijane 'smin kadarthyate /
iti rājño vacaḥ śrutvā tatsakhī pratyuvāca sā // SoKs_12,27.32 [= Vet_20]

tāpasa-ucitayā vṛttyā vijane 'smin kadarthyate / iti rājño vacaḥ śrutvā tat-sakhī pratyuvāca sā //

eṣā mahāṛṣeḥ kaṇvasya duhitā vardhitāśrame /
menakāsaṃbhavā kanyā nāmnā cendīvaraprabhā // SoKs_12,27.33 [= Vet_20]

eṣā mahā-ṛṣeḥ kaṇvasya duhitā vardhita-āśrame / menakā-saṃbhavā kanyā nāmnā ca indīvaraprabhā //

ihāsmin sarasi snātum āgatānujñayā pituḥ /
ito 'tra nātidūre 'sti tasyaitat pitur āśramaḥ // SoKs_12,27.34 [= Vet_20]

iha asmin sarasi snātum āgata ānujñayā pituḥ / ito 'tra na atidūre 'sti tasya etat pitur āśramaḥ //

ity uktaḥ sa tayā hṛṣṭo rājāruhya turaṅgamam /
yācituṃ tāṃ sutāṃ tasya kaṇvarṣer āśramaṃ yayau // SoKs_12,27.35 [= Vet_20]

ity uktaḥ sa tayā hṛṣṭo rājā āruhya turaṅgamam / yācituṃ tāṃ sutāṃ tasya kaṇva-rṣer āśramaṃ yayau //

viveśa ca vinītas taṃ bahiḥ sthāpitavāhanaḥ /
jaṭāvalkalibhiḥ pūrṇaṃ pādapair iva tāpasaiḥ // SoKs_12,27.36 [= Vet_20]

viveśa ca vinītas taṃ bahiḥ sthāpita-vāhanaḥ / jaṭā-valkalibhiḥ pūrṇaṃ pāda-pair iva tāpasaiḥ //

tanmadhye ca tam adrākṣīd ṛṣibhiḥ parivāritam /
tejasāhlādanaṃ kaṇvamuniṃ candram iva grahaiḥ // SoKs_12,27.37 [= Vet_20]

tan-madhye ca tam adrākṣīd ṛṣibhiḥ parivāritam / tejasā āhlādanaṃ kaṇva-muniṃ candram iva grahaiḥ //

upetya pādayos taṃ ca vavande so 'pi taṃ muniḥ /
kalpitātithyaviśrāntaṃ jñānī kṣiprād abhāṣata // SoKs_12,27.38 [= Vet_20]

upetya pādayos taṃ ca vavande so 'pi taṃ muniḥ / kalpita-ātithya-viśrāntaṃ jñānī kṣiprād abhāṣata //

vatsa candravalokaitac chṛṇu yad vacmi te hitam /
jānāsi yādṛk saṃsāre prāṇināṃ mṛtyuto bhayam // SoKs_12,27.39 [= Vet_20]

vatsa candravaloka etac chṛṇu yad vacmi te hitam / jānāsi yādṛk saṃsāre prāṇināṃ mṛtyuto bhayam //

tan niḥkāraṇam evaitān varākān haṃsi kiṃ mṛgān /
śastraṃ hi bhītarakṣārthaṃ dhātrā kṣatrasya nirmitam // SoKs_12,27.40 [= Vet_20]

tan niḥ-kāraṇam eva etān varākān haṃsi kiṃ mṛgān / śastraṃ hi bhīta-rakṣa-arthaṃ dhātrā kṣatrasya nirmitam //

tat prajā rakṣa dharmeṇa samun mūlaya kaṇṭakān /
hastyaśvāstrādiyogyābhiś calalakṣmyādi sādhaya // SoKs_12,27.41 [= Vet_20]

tat prajā rakṣa dharmeṇa samun mūlaya kaṇṭakān / hasty-aśva-astra-ādi-yogyābhiś cala-lakṣmya-ādi sādhaya //

bhuṅkṣva rājyasukhaṃ dehi dhanaṃ dikṣu yaśaḥ kira /
kṛtāntakrīḍitaṃ hiṃsraṃ mṛgayāvyasanaṃ tyaja // SoKs_12,27.42 [= Vet_20]

bhuṅkṣva rājya-sukhaṃ dehi dhanaṃ dikṣu yaśaḥ kira / kṛtānta-krīḍitaṃ hiṃsraṃ mṛgayā-vyasanaṃ tyaja //

hantur vadhyasya cānyasya yatra tulyā pramāditā /
kiṃ tena bahvanarthena pāṇḍor vṛttaṃ na kiṃ śrutam // SoKs_12,27.43 [= Vet_20]

hantur vadhyasya ca anyasya yatra tulyā pramāditā / kiṃ tena bahv-an-arthena pāṇḍor vṛttaṃ na kiṃ śrutam //

etat kaṇvamuner vākyaṃ śrutvā samabhinandya ca /
rājā candrāvalokas tam arthajñaḥ pratyabhāṣata // SoKs_12,27.44 [= Vet_20]

etat kaṇva-muner vākyaṃ śrutvā samabhinandya ca / rājā candrāvalokas tam artha-jñaḥ pratyabhāṣata //

anuśiṣṭo 'smi bhagavan kṛto me 'nugrahaḥ paraḥ /
mṛgayāyā nivṛtto 'haṃ prāṇinaḥ santu niḥbhayāḥ // SoKs_12,27.45 [= Vet_20]

anuśiṣṭo 'smi bhagavan kṛto me 'nugrahaḥ paraḥ / mṛgayāyā nivṛtto 'haṃ prāṇinaḥ santu niḥ-bhayāḥ //

tac chrutvovāca sa munis tuṣṭo 'ham amunā tava /
prāṇiṣv abhayadānena tad vṛṇīṣvepsitaṃ varam // SoKs_12,27.46 [= Vet_20]

tac chrutva ūvāca sa munis tuṣṭo 'ham amunā tava / prāṇiṣv a-bhaya-dānena tad vṛṇīṣvā ipsitaṃ varam //

ity uktas tena muninā kālajñaḥ sa nṛpo 'bhyadhāt /
tuṣṭo 'si cet sutāṃ dehi mahyam indīvaraprabhām // SoKs_12,27.47 [= Vet_20]

ity uktas tena muninā kāla-jñaḥ sa nṛ-po 'bhyadhāt / tuṣṭo 'si cet sutāṃ dehi mahyam indīvaraprabhām //

ity arthitavate so 'smai rājñe snānagatāṃ muniḥ /
apsaraḥsaṃbhavāṃ kanyāṃ tāṃ dadāv anurūpikām // SoKs_12,27.48 [= Vet_20]

ity arthitavate so 'smai rājñe snāna-gatāṃ muniḥ / apsaraḥ-saṃbhavāṃ kanyāṃ tāṃ dadāv anurūpikām //

tataḥ kṛtavivāhas tāṃ munibhāryāprasādhitām /
kṛtānuyātrām udbāṣpais tāpasair ā nijāśramāt // SoKs_12,27.49 [= Vet_20]

tataḥ kṛta-vivāhas tāṃ muni-bhāryā-prasādhitām / kṛta-anuyātrām udbāṣpais tāpasair ā nija-āśramāt //

indīvaraprabhāṃ bhāryām ādāyāruhya vājinam /
candrāvalokas tarasā pratasthe sa tato nṛpaḥ // SoKs_12,27.50 [= Vet_20]

indīvaraprabhāṃ bhāryām ādāyā aruhya vājinam / candrāvalokas tarasā pratasthe sa tato nṛ-paḥ //

gacchataś cāsya vitataṃ dṛṣṭvā taddinaceṣṭitam /
raviḥ khinna ivāstādrim astake samupāviśat // SoKs_12,27.51 [= Vet_20]

gacchataś ca asya vitataṃ dṛṣṭvā tad-dina-ceṣṭitam / raviḥ khinna iva asta-adrim astake samupāviśat //

dadṛśe mṛganetrā ca kramād udriktamanmathā /
dhvāntanīlapaṭachannarūpā rātryabhisārikā // SoKs_12,27.52 [= Vet_20]

dadṛśe mṛga-netrā ca kramād udrikta-manmathā / dhvānta-nīla-paṭa-channa-rūpā rātry-abhisārikā //

tasmin kāle pathi prāpa sa rājāśvatthapādapam /
sajjanāśayasusvacchavāpījalataṭasthitam // SoKs_12,27.53 [= Vet_20]

tasmin kāle pathi prāpa sa rāja āśvattha-pāda-pam / saj-jana-āśaya-su-svaccha-vāpī-jala-taṭa-sthitam //

śākhāpattraughasaṃchannaśādvalaśyāmalasthalam /
dṛṣṭvā ca taṃ vasāmīha rātrim ity akarod dhṛdi // SoKs_12,27.54 [= Vet_20]

śākhā-pattra-ogha-saṃchanna-śādvala-śyāmala-sthalam / dṛṣṭvā ca taṃ vasāmi iha rātrim ity akarod dhṛdi //

tato 'vatīrya turagād dattvā tasmai tṛṇodakam /
viśramya puline vāpyā upayuktāmbumārutaḥ // SoKs_12,27.55 [= Vet_20]

tato 'vatīrya tura-gād dattvā tasmai tṛṇa-udakam / viśramya puline vāpyā upayukta-ambu-mārutaḥ //

muniputrikayā sārdhaṃ tayā tasya taros tale /
priyayā puṣpaśayyāyāṃ saṃviveśa sa bhūpatiḥ // SoKs_12,27.56 [= Vet_20]

muni-putrikayā sārdhaṃ tayā tasya taros tale / priyayā puṣpa-śayyāyāṃ saṃviveśa sa bhū-patiḥ //

tatkṣaṇaṃ ca samākramya timirāṃśukahāriṇā /
sarāgam ānanaṃ prācyāś cucumbe śaśalakṣmaṇā // SoKs_12,27.57 [= Vet_20]

tat-kṣaṇaṃ ca samākramya timira-aṃśuka-hāriṇā / sa-rāgam ānanaṃ prācyāś cucumbe śaśa-lakṣmaṇā //

virejuś candrakiraṇaiḥ samāśliṣya prasāritāḥ /
vītamānāvakāśāś cā-śeṣā vitamaso diśaḥ // SoKs_12,27.58 [= Vet_20]

virejuś candra-kiraṇaiḥ samāśliṣya prasāritāḥ / vīta-māna-avakāśāś ca a-śeṣā vitamaso diśaḥ //

atrāntare latāgulmavivaraprasṛtaiḥ karaiḥ /
aindavaī ratnadīpābhais tarumūle vibhāsite // SoKs_12,27.59 [= Vet_20]

atra antare latā-gulma-vivara-prasṛtaiḥ karaiḥ / aindavaī ratna-dīpa-ābhais taru-mūle vibhāsite //

so 'pi rājā siṣeve tām āśliṣyendīvaraprabhām /
navasaṃgamasotkaṇṭhasarasaṃ suratotsavam // SoKs_12,27.60 [= Vet_20]

so 'pi rājā siṣeve tām āśliṣya indīvaraprabhām / nava-saṃgama-sa-utkaṇṭha-sa-rasaṃ su-rata-utsavam //

visraṃsayāmāsa śanair nīvīṃ tasyās trapām iva /
akhaṇḍayac ca daśanair mugdhabhāvam ivādharam // SoKs_12,27.61 [= Vet_20]

visraṃsayāmāsa śanair nīvīṃ tasyās trapām iva / akhaṇḍayac ca daśanair mugdha-bhāvam iva adharam //

racayāmāsa kucayor yauvanadvipakumbhayoḥ /
karajakṣatasadratnanavanakṣatramālikām // SoKs_12,27.62 [= Vet_20]

racayāmāsa kucayor yauvana-dvi-pa-kumbhayoḥ / kara-ja-kṣata-sad-ratna-nava-nakṣatra-mālikām //

mukhaṃ kapolau nayane muhuḥ paricucumba ca /
lāvaṇyāmṛtaniḥṣyandam āpibann iva sarvataḥ // SoKs_12,27.63 [= Vet_20]

mukhaṃ kapolau nayane muhuḥ paricucumba ca / lāvaṇya-amṛta-niḥṣyandam āpibann iva sarvataḥ //

itthan nidhuvanakrīḍāsukhena sa tayā saha /
nināya kāntayā tatra rājā kṣaṇam iva kṣapām // SoKs_12,27.64 [= Vet_20]

itthan nidhuvana-krīḍā-sukhena sa tayā saha / nināya kāntayā tatra rājā kṣaṇam iva kṣapām //

prātaś ca muktaśayanaḥ sāṃdhyasyānantaraṃ vidheḥ /
svasainyāvāptaye yātum unmukho 'bhūd vadhūsakhaḥ // SoKs_12,27.65 [= Vet_20]

prātaś ca mukta-śayanaḥ sāṃdhyasya anantaraṃ vidheḥ / sva-sainya-avāptaye yātum unmukho 'bhūd vadhū-sakhaḥ //

tāvac ca naktaṃ luptābjakhaṇḍaśobhaṃ niśāpatim /
bhiyevāstādrikuharapralīnaṃ dhvastatejasam // SoKs_12,27.66 [= Vet_20]

tāvac ca naktaṃ lupta-ab-ja-khaṇḍa-śobhaṃ niśā-patim / bhiya īva asta-adri-kuhara-pralīnaṃ dhvasta-tejasam //

hantukāma iva krodhād ātāmratararociṣi /
prasāritakarotkṣiptamaṇḍalāgre vivasvati // SoKs_12,27.67 [= Vet_20]

hantu-kāma iva krodhād ātāmratara-rociṣi / prasārita-kara-utkṣipta-maṇḍala-agre vivasvati //

akasmād ājagāmātra vidyutpiṅgaśiraḥruhaḥ /
kajjalaśyāmalaḥ kālameghābho brahmarākṣasaḥ // SoKs_12,27.68 [= Vet_20]

akasmād ājagāma atra vidyut-piṅga-śiraḥ-ruhaḥ / kajjala-śyāmalaḥ kāla-megha-ābho brahma-rākṣasaḥ //

antramālākṛtottaṃsaḥ keśayajñopavītabhṛt /
khādan naraśiraḥmāṃsaṃ kapālena pibann asṛk // SoKs_12,27.69 [= Vet_20]

antra-mālā-kṛta-uttaṃsaḥ keśa-yajña-upavīta-bhṛt / khādan nara-śiraḥ-māṃsaṃ kapālena pibann asṛk //

so 'ṭṭahāsaṃ vimucyograṃ mukhenāgniṃ vaman krudhā /
daṃṣṭrākarālo rājānaṃ bhartsayan nijagāda tam // SoKs_12,27.70 [= Vet_20]

so 'ṭṭa-hāsaṃ vimucya ugraṃ mukhena agniṃ vaman krudhā / daṃṣṭrā-karālo rājānaṃ bhartsayan nijagāda tam //

pāpa jvālāmukhaṃ nāma viddhi māṃ brahmarākṣasam /
nivāsaś caiṣa me 'śvattho devair api na laṅghyate // SoKs_12,27.71 [= Vet_20]

pāpa jvālāmukhaṃ nāma viddhi māṃ brahma-rākṣasam / nivāsaś ca eṣa me 'śvattho devair api na laṅghyate //

so 'yaṃ tvayā samākramya paribhuktaḥ striyā saha /
rātricaryāgatasyādya tad bhuṅkṣvā-vinayāt phalam // SoKs_12,27.72 [= Vet_20]

so 'yaṃ tvayā samākramya paribhuktaḥ striyā saha / rātri-carya-āgatasya adya tad bhuṅkṣva a-vinayāt phalam //

eṣo 'haṃ te duḥācāra kāmopahatacetasaḥ /
utpāṭya hṛdayaṃ bhokṣye pāsyāmy eva ca śoṇitam // SoKs_12,27.73 [= Vet_20]

eṣo 'haṃ te duḥ-ācāra kāma-upahata-cetasaḥ / utpāṭya hṛdayaṃ bhokṣye pāsyāmy eva ca śoṇitam //

tac chrutvaiva tathā ghoraṃ tam avadhyam avekṣya ca /
trastāṅganaḥ savinayaṃ bhayāt pratyabravīn nṛpaḥ // SoKs_12,27.74 [= Vet_20]

tac chrutva aiva tathā ghoraṃ tam a-vadhyam avekṣya ca / trasta-aṅganaḥ sa-vinayaṃ bhayāt pratyabravīn nṛ-paḥ //

ajānatāparāddhaṃ yan mayā te tat kṣamasva me /
tavāham āśrame hy asminn atithiḥ śaraṇāśritaḥ // SoKs_12,27.75 [= Vet_20]

a-jānata āparāddhaṃ yan mayā te tat kṣamasva me / tava aham āśrame hy asminn atithiḥ śaraṇa-āśritaḥ //

dāsyāmi cepsitaṃ tubhyam ānīya puruṣaṃ paśum /
yena te bhavitā tṛptis tat prasīda krudhaṃ tyaja // SoKs_12,27.76 [= Vet_20]

dāsyāmi cā ipsitaṃ tubhyam ānīya puruṣaṃ paśum / yena te bhavitā tṛptis tat prasīda krudhaṃ tyaja //

iti rājño vacaḥ śrutvā śāntaḥ sa brahmarāksasaḥ /
astu ko doṣa ity anto vicintyaivam abhāṣata // SoKs_12,27.77 [= Vet_20]

iti rājño vacaḥ śrutvā śāntaḥ sa brahma-rāksasaḥ / astu ko doṣa ity anto vicintya evam abhāṣata //

yaḥ saptavarṣadeśyo 'pi mahāsattvo vivekavān /
tvadarthe svecchayātmānaṃ dadyād brāhmaṇaputrakaḥ // SoKs_12,27.78 [= Vet_20]

yaḥ sapta-varṣa-deśyo 'pi mahā-sattvo vivekavān / tvad-arthe sva-icchayā ātmānaṃ dadyād brāhmaṇa-putrakaḥ //

hanyamānaṃ ca yaṃ mātā hastayoḥ pādayoḥ pitā /
avaṣṭabhyātisudṛḍhaṃ saṃniveśya mahītale // SoKs_12,27.79 [= Vet_20]

hanyamānaṃ ca yaṃ mātā hastayoḥ pādayoḥ pitā / avaṣṭabhya ati-su-dṛḍhaṃ saṃniveśya mahī-tale //

tādṛśaṃ puruṣaṃ mahyam upahārīkaroṣi cet /
svayaṃ khaḍgaprahāreṇa hatvā saptadināntare // SoKs_12,27.80 [= Vet_20]

tādṛśaṃ puruṣaṃ mahyam upahārī-karoṣi cet / svayaṃ khaḍga-prahāreṇa hatvā sapta-dina-antare //

tat te kṣamiṣye nyakkāram anyathā tu mahīpate /
sadyo vināśayiṣyāmi tvām ahaṃ saparicchadam // SoKs_12,27.81 [= Vet_20]

tat te kṣamiṣye nyak-kāram anyathā tu mahī-pate / sadyo vināśayiṣyāmi tvām ahaṃ sa-paricchadam //

śrutvaitat sa bhayād rājā pratipede tatheti tat /
tiraḥbabhūva ca brahmarākṣasaḥ so 'pi tat kṣaṇam // SoKs_12,27.82 [= Vet_20]

śrutva aitat sa bhayād rājā pratipede tatha īti tat / tiraḥ-babhūva ca brahma-rākṣasaḥ so 'pi tat kṣaṇam //

atha candrāvaloko 'sau rājā sendīvaraprabhaḥ /
hayārūḍhas tataḥ prāyāt sainyaṃ cinvan sudurmanāḥ // SoKs_12,27.83 [= Vet_20]

atha candrāvaloko 'sau rājā sa-indīvaraprabhaḥ / haya-ārūḍhas tataḥ prāyāt sainyaṃ cinvan su-durmanāḥ //

aho ahaṃ mṛgayayā madanena ca mohitaḥ /
gataḥ pāṇḍur ivā-kāṇḍe vināśaṃ bata bāliśaḥ // SoKs_12,27.84 [= Vet_20]

aho ahaṃ mṛgayayā madanena ca mohitaḥ / gataḥ pāṇḍur iva a-kāṇḍe vināśaṃ bata bāliśaḥ //

prāpyate hy upahāro 'sya rākṣasas tādṛśaḥ kutaḥ /
tan nijaṃ nagaraṃ tāvad yāmi paśyāmi bhāvi kim // SoKs_12,27.85 [= Vet_20]

prāpyate hy upahāro 'sya rākṣasas tādṛśaḥ kutaḥ / tan nijaṃ nagaraṃ tāvad yāmi paśyāmi bhāvi kim //

iti dhyāyan sa ca prāpa svasainyaṃ cinvad āgatam /
tadyuktaś ca sadāraḥ svaṃ citrakūṭam agāt puram // SoKs_12,27.86 [= Vet_20]

iti dhyāyan sa ca prāpa sva-sainyaṃ cinvad āgatam / tad-yuktaś ca sa-dāraḥ svaṃ citrakūṭam agāt puram //

tatra tasyocitāṃ bhāryāprāptiṃ vīkṣya kṛtotsave /
rāṣṭre 'ntargataduḥkhasya dinaśeṣo jagāma saḥ // SoKs_12,27.87 [= Vet_20]

tatra tasya ucitāṃ bhāryā-prāptiṃ vīkṣya kṛta-utsave / rāṣṭre 'ntargata-duḥkhasya dina-śeṣo jagāma saḥ //

dvitīye 'hni rahaḥ sarvaṃ svavṛttāntaṃ śaśaṃsa saḥ /
mantribhyas teṣu caikas taṃ mantrī sumatir abravīt // SoKs_12,27.88 [= Vet_20]

dvitīye 'hni rahaḥ sarvaṃ sva-vṛtta-antaṃ śaśaṃsa saḥ / mantribhyas teṣu ca ekas taṃ mantrī su-matir abravīt //

viṣādo deva te mā bhūd upahāraṃ hi tādṛśam /
āneṣyāmy aham anviṣya bahvāścaryā hi medinī // SoKs_12,27.89 [= Vet_20]

viṣādo deva te mā bhūd upahāraṃ hi tādṛśam / āneṣyāmy aham anviṣya bahv-āścaryā hi medinī //

evam āśvāsya rājānaṃ sa sauvarṇīm akārayat /
mantrī saptābdadeśīyabālakapratimāṃ drutam // SoKs_12,27.90 [= Vet_20]

evam āśvāsya rājānaṃ sa sauvarṇīm akārayat / mantrī sapta-abda-deśīya-bālaka-pratimāṃ drutam //

ratnair alaṃkṛtāṃ tāṃ ca kṛtvā karṇirathārpitām /
bhrāmayāmāsa nagaragrāmaghoṣeṣv itas tataḥ // SoKs_12,27.91 [= Vet_20]

ratnair alaṃ-kṛtāṃ tāṃ ca kṛtvā karṇi-ratha-arpitām / bhrāmayāmāsa nagara-grāma-ghoṣeṣv itas tataḥ //

yaḥ saptavarṣadeśīyaḥ svecchayā vipraputrakaḥ /
dadāti sarvasattvārtham ātmānaṃ brahmarakṣase // SoKs_12,27.92 [= Vet_20]

yaḥ sapta-varṣa-deśīyaḥ sva-icchayā vipra-putrakaḥ / dadāti sarva-sattva-artham ātmānaṃ brahma-rakṣase //

upahārāya sattvastho mātāpitror anujñayā /
hanyamānaś ca yas tābhyāṃ hastapāde pragṛhyate // SoKs_12,27.93 [= Vet_20]

upahārāya sattvastho mātā-pitror anujñayā / hanyamānaś ca yas tābhyāṃ hasta-pāde pragṛhyate //

tasmai grāmaśatopetāṃ hemaratnamayīm imām /
dadāti pratimāṃ rājā pitror upacikīrṣave // SoKs_12,27.94 [= Vet_20]

tasmai grāma-śata-upetāṃ hema-ratna-mayīm imām / dadāti pratimāṃ rājā pitror upacikīrṣave //

iti ca bhrāmyamānāyās tasyāḥ pratikṛteḥ śiśoḥ /
paṭahodghoṣaṇāṃ mantrī so 'gre 'jasram adāpayat // SoKs_12,27.95 [= Vet_20]

iti ca bhrāmyamānāyās tasyāḥ pratikṛteḥ śiśoḥ / paṭaha-udghoṣaṇāṃ mantrī so 'gre '-jasram adāpayat //

tāvac chrutvā tad ekasminn agrahāre dvijārbhakaḥ /
ko 'pi saptābdadeśīyo 'py atidhīro 'dbhutākṛtiḥ // SoKs_12,27.96 [= Vet_20]

tāvac chrutvā tad ekasminn agra-hāre dvi-ja-arbhakaḥ / ko 'pi sapta-abda-deśīyo 'py atidhīro 'dbhuta-ākṛtiḥ //

pūrvābhyāsena bālye 'pi sadā parahite rataḥ /
prajāpuṇyaparīpāka iva sākāratāṃ gataḥ // SoKs_12,27.97 [= Vet_20]

pūrva-abhyāsena bālye 'pi sadā para-hite rataḥ / prajā-puṇya-parī-pāka iva sa-ākāratāṃ gataḥ //

uvācodghoṣakān etya yuṣmadarthe dadāmy aham /
ātmānaṃ pitarau gatvā bodhayitvābhyupaimi ca // SoKs_12,27.98 [= Vet_20]

uvāca udghoṣakān etya yuṣmad-arthe dadāmy aham / ātmānaṃ pitarau gatvā bodhayitva ābhyupaimi ca //

iti ūcivāṃs tān muditān sa bālo 'numataś ca taiḥ /
gatvā gṛhaṃ jagāda svau pitarau racitāñjaliḥ // SoKs_12,27.99 [= Vet_20]

iti ūcivāṃs tān muditān sa bālo 'numataś ca taiḥ / gatvā gṛhaṃ jagāda svau pitarau racita-añjaliḥ //

dadāmi sarvasattvārthaṃ deham etaṃ vinaśvaram /
tan mām abhyanujānītaṃ hatāṃ cāpadam ātmanaḥ // SoKs_12,27.100 [= Vet_20]

dadāmi sarva-sattva-arthaṃ deham etaṃ vinaśvaram / tan mām abhyanujānītaṃ hatāṃ cā apadam ātmanaḥ //

ātmapratikṛtiṃ hy etāṃ gṛhītvā vitarāmi vām /
hemaratnamayīṃ rājñā dattāṃ grāmaśatānvitām // SoKs_12,27.101 [= Vet_20]

ātma-pratikṛtiṃ hy etāṃ gṛhītvā vitarāmi vām / hema-ratna-mayīṃ rājñā dattāṃ grāma-śata-anvitām //

evaṃ me yuṣmadānṛṇyaṃ parārthaś caiva sidhyati /
yuvāṃ ca dhvastadāridryau bahūn putrān avāpsyathaḥ // SoKs_12,27.102 [= Vet_20]

evaṃ me yuṣmad-ānṛṇyaṃ para-arthaś ca eva sidhyati / yuvāṃ ca dhvasta-dāridryau bahūn putrān avāpsyathaḥ //

ity uktavantaṃ sahasā pitarau tau tam ūcatuḥ /
kim etad bhāṣase putra vātena kṣubhito 'si kim // SoKs_12,27.103 [= Vet_20]

ity uktavantaṃ sahasā pitarau tau tam ūcatuḥ / kim etad bhāṣase putra vātena kṣubhito 'si kim //

kiṃ vā grahagṛhīto 'si pralapasy anyathā katham /
ko hy arthair ghātayet putraṃ dehaṃ dadyāc ca kaḥ śiśuḥ // SoKs_12,27.104 [= Vet_20]

kiṃ vā graha-gṛhīto 'si pralapasy anyathā katham / ko hy arthair ghātayet putraṃ dehaṃ dadyāc ca kaḥ śiśuḥ //

etat pitror vacaḥ śrutvā bālaḥ puna uvāca saḥ /
na buddhimohāj jalpāmi śṛṇutaṃ me 'rthavad vacaḥ // SoKs_12,27.105 [= Vet_20]

etat pitror vacaḥ śrutvā bālaḥ puna uvāca saḥ / na buddhi-mohāj jalpāmi śṛṇutaṃ me 'rthavad vacaḥ //

avācyā-śucisaṃpūrṇam utpattyaiva sugupsitam /
duḥkhakṣetraṃ vināśy eva śarīram acirād idam // SoKs_12,27.106 [= Vet_20]

a-vācya a-śuci-saṃpūrṇam utpattya aiva su-gupsitam / duḥkha-kṣetraṃ vināśy eva śarīram acirād idam //

tad etenātya-sāreṇa sukṛtaṃ yad upārjyate /
tad eva sāraṃ saṃsāre kṛtabuddhibhir ucyate // SoKs_12,27.107 [= Vet_20]

tad etena aty-a-sāreṇa su-kṛtaṃ yad upārjyate / tad eva sāraṃ saṃsāre kṛta-buddhibhir ucyate //

sarvabhūtopakārāc ca kim anyat sukṛtaṃ param /
tatrāpi pitror bhaktiś cet kiṃ dehād dṛśyate phalam // SoKs_12,27.108 [= Vet_20]

sarva-bhūta-upakārāc ca kim anyat su-kṛtaṃ param / tatra api pitror bhaktiś cet kiṃ dehād dṛśyate phalam //

ityādivākyaiḥ sa śiśuḥ śocantau dṛḍhaniścayaḥ /
tāv aṅgīkārayāmāsa pitarau svamanīṣitam // SoKs_12,27.109 [= Vet_20]

ity-ādi-vākyaiḥ sa śiśuḥ śocantau dṛḍha-niścayaḥ / tāv aṅgī-kārayāmāsa pitarau sva-manīṣitam //

gatvā ca rājabhṛtyebhyaḥ pratimāṃ taṃ hiraṇmayīm /
ānīya pradadau tābhyāṃ sagrāmaśataśāsanām // SoKs_12,27.110 [= Vet_20]

gatvā ca rāja-bhṛtyebhyaḥ pratimāṃ taṃ hiraṇmayīm / ānīya pradadau tābhyāṃ sa-grāma-śata-śāsanām //

tataḥ kṛtvāgrato rājabhṛtyāṃs tān eva sa drutam /
pitṛbhyām anvitaḥ prāyāc citrakūṭaṃ nṛpāntikam // SoKs_12,27.111 [= Vet_20]

tataḥ kṛtva āgrato rāja-bhṛtyāṃs tān eva sa drutam / pitṛbhyām anvitaḥ prāyāc citrakūṭaṃ nṛ-pa-antikam //

tatra candrāvalokas taṃ vīkṣyā-khaṇḍitatejasam /
rakṣāratnam iva prāptaṃ bālaṃ rājā nananda saḥ // SoKs_12,27.112 [= Vet_20]

tatra candrāvalokas taṃ vīkṣya a-khaṇḍita-tejasam / rakṣā-ratnam iva prāptaṃ bālaṃ rājā nananda saḥ //

āropya gajapṛṣṭaṃ ca racitasragvilepanam /
nīnāya taṃ sapitṛkaṃ ketanaṃ brahmarakṣasaḥ // SoKs_12,27.113 [= Vet_20]

āropya gaja-pṛṣṭaṃ ca racita-srag-vilepanam / nīnāya taṃ sa-pitṛkaṃ ketanaṃ brahma-rakṣasaḥ //

tatra maṇḍalam ālikhya tasyāśvatthasya pārśvataḥ /
vihitocitapūjena hute vahnau puraḥdhasā // SoKs_12,27.114 [= Vet_20]

tatra maṇḍalam ālikhya tasya aśvatthasya pārśvataḥ / vihita-ucita-pūjena hute vahnau puraḥ-dhasā //

āvirbabhūva muktāṭṭahāsaḥ so 'dhyayanaṃ paṭhan /
ghūrṇan raktāsavakṣībo jṛmbhamāṇo muhuḥ śvasan // SoKs_12,27.115 [= Vet_20]

āvirbabhūva mukta-aṭṭa-hāsaḥ so 'dhyayanaṃ paṭhan / ghūrṇan rakta-āsava-kṣībo jṛmbhamāṇo muhuḥ śvasan //

jvalannetro diśaḥ kurvan dehachāyāndhakāritāḥ /
jvālāmukho mahāraudradarśano brahmarākṣasaḥ // SoKs_12,27.116 [= Vet_20]

jvalan-netro diśaḥ kurvan deha-chāyā-andha-kāritāḥ / jvālā-mukho mahā-raudra-darśano brahma-rākṣasaḥ //

tataś candrāvalokas taṃ dṛṣṭvā prahvo 'bravīn nṛpaḥ /
naropahāro bhagavann ānītaḥ sa mayā tava // SoKs_12,27.117 [= Vet_20]

tataś candrāvalokas taṃ dṛṣṭvā prahvo 'bravīn nṛ-paḥ / nara-upahāro bhagavann ānītaḥ sa mayā tava //

saptamo divasaś cādya pratijñātasya so 'sya te /
tat prasīda gṛhāṇaitam upahāraṃ yathāvidhi // SoKs_12,27.118 [= Vet_20]

saptamo divasaś ca adya pratijñātasya so 'sya te / tat prasīda gṛhāṇa etam upahāraṃ yathā-vidhi //

iti rāñjārthito viprakumāraṃ brahmarākṣasaḥ /
sa tam ālokayāmāsa jihvayā sṛkkiṇī lihan // SoKs_12,27.119 [= Vet_20]

iti rāñja ārthito vipra-kumāraṃ brahma-rākṣasaḥ / sa tam ālokayāmāsa jihvayā sṛkkiṇī lihan //

tat kṣaṇaṃ sa mahāsattvo bālo hṛṣyann acintayat /
svadehadānenānena sukṛtaṃ yan mayārjitam // SoKs_12,27.120 [= Vet_20]

tat kṣaṇaṃ sa mahā-sattvo bālo hṛṣyann acintayat / sva-deha-dānena anena su-kṛtaṃ yan maya ārjitam //

tena mā bhūn mama svargo mokṣo vā niḥupakriyaḥ /
bhūyāt tu me parārthāya deho janmani janmani // SoKs_12,27.121 [= Vet_20]

tena mā bhūn mama svargo mokṣo vā niḥ-upakriyaḥ / bhūyāt tu me para-arthāya deho janmani janmani //

iti saṃkalpayaty eva tasminn āpūryata kṣaṇāt /
vimānaiḥ surasaṃghānāṃ puṣpavṛṣṭimucāṃ nabhaḥ // SoKs_12,27.122 [= Vet_20]

iti saṃkalpayaty eva tasminn āpūryata kṣaṇāt / vimānaiḥ sura-saṃghānāṃ puṣpa-vṛṣṭi-mucāṃ nabhaḥ //

athāgre prāpitaṃ tasya bālaṃ taṃ brahmarakṣasaḥ /
mātā jagrāha karayoḥ pitā caraṇayos tathā // SoKs_12,27.123 [= Vet_20]

atha agre prāpitaṃ tasya bālaṃ taṃ brahma-rakṣasaḥ / mātā jagrāha karayoḥ pitā caraṇayos tathā //

tato yāvat tam ākṛṣṭakhaḍgo rājā jighāṃsati /
tāvaj jahāsa sa śiśus tathā sarve 'tra te yathā // SoKs_12,27.124 [= Vet_20]

tato yāvat tam ākṛṣṭa-khaḍgo rājā jighāṃsati / tāvaj jahāsa sa śiśus tathā sarve 'tra te yathā //

sabrahmarākṣasās tyaktvā svaṃ svaṃ karma savismayāḥ /
racitāñjalayaḥ prahvās tanmukhaprekṣiṇo 'bhavan // SoKs_12,27.125 [= Vet_20]

sa-brahma-rākṣasās tyaktvā svaṃ svaṃ karma sa-vismayāḥ / racita-añjalayaḥ prahvās tan-mukha-prekṣiṇo 'bhavan //

iti vyākhyāya vetālo vicitrasarasāṃ kathām /
taṃ trivikramasenaṃ sa nijagāda nṛpaṃ punaḥ // SoKs_12,27.126 [= Vet_20]

iti vyākhyāya vetālo vicitra-sa-rasāṃ kathām / taṃ trivikramasenaṃ sa nijagāda nṛ-paṃ punaḥ //

tad brūhi rājan ko hetur yat tena hasitaṃ tadā /
bālenaitādṛśe 'py asmin prāṇāntasamaye 'py aho // SoKs_12,27.127 [= Vet_20]

tad brūhi rājan ko hetur yat tena hasitaṃ tadā / bālena etādṛśe 'py asmin prāṇa-anta-samaye 'py aho //

kautukaṃ ca mahan me 'tra tad etac cen na vakṣyasi /
jānāno 'pi tato mūrdhā śatadhā te sphuṭiṣyati // SoKs_12,27.128 [= Vet_20]

kautukaṃ ca mahan me 'tra tad etac cen na vakṣyasi / jānāno 'pi tato mūrdhā śatadhā te sphuṭiṣyati //

iti vetālataḥ śrutvā sa rājā pratyuvāca tam /
śṛṇu yo 'bhūd abhiprāyo hāse tasya śiśos tadā // SoKs_12,27.129 [= Vet_20]

iti vetālataḥ śrutvā sa rājā pratyuvāca tam / śṛṇu yo 'bhūd abhiprāyo hāse tasya śiśos tadā //

yo nāma duḥbalo jantuḥ sa bhaye pratyupasthite /
krandati prāṇahetoḥ svaṃ pitaraṃ mātaraṃ tathā // SoKs_12,27.130 [= Vet_20]

yo nāma duḥ-balo jantuḥ sa bhaye pratyupasthite / krandati prāṇa-hetoḥ svaṃ pitaraṃ mātaraṃ tathā //

tadvyapāye ca rājānam ārtatrāṇāya nirmitam /
tadalābhe 'pi yady atra yathāsaṃbhavi daivatam // SoKs_12,27.131 [= Vet_20]

tad-vyapāye ca rājānam ārta-trāṇāya nirmitam / tad-alābhe 'pi yady atra yathā-saṃbhavi daivatam //

tasya tv ekastham apy etat sarvaṃ saṃjātam anyathā /
pitṛbhyāṃ hastapādaṃ hi ruddhaṃ tasyārthatṛṣṇayā // SoKs_12,27.132 [= Vet_20]

tasya tv eka-stham apy etat sarvaṃ saṃjātam anyathā / pitṛbhyāṃ hasta-pādaṃ hi ruddhaṃ tasya artha-tṛṣṇayā //

rājā ca trātum ātmānaṃ svayaṃ taṃ hantum udyataḥ /
daivataṃ tatra yad brahmarakṣas tat tasya bhakṣakam // SoKs_12,27.133 [= Vet_20]

rājā ca trātum ātmānaṃ svayaṃ taṃ hantum udyataḥ / daivataṃ tatra yad brahma-rakṣas tat tasya bhakṣakam //

adhruvasyāntavirasasyādhivyādhikṣatasya ca /
dehasyārthe vimūḍhānāṃ teṣām īdṛg viḍambanā // SoKs_12,27.134 [= Vet_20]

adhruvasya anta-virasasya adhivyādhi-kṣatasya ca / dehasya arthe vimūḍhānāṃ teṣām īdṛg viḍambanā //

brahmendraviṣṇurudrādyā yatrāvaśyaṃ vināśinaḥ /
tatraiṣām īdṛśī kāpi śarīrasthairyavāsanā // SoKs_12,27.135 [= Vet_20]

brahmā-indra-viṣṇu-rudra-ādyā yatra avaśyaṃ vināśinaḥ / tatra eṣām īdṛśī ka āpi śarīra-sthai-rya-vāsanā //

etat tan mohavaicitryaṃ dṛṣṭvā matvā ca vāñchitam /
siddham āścaryaharṣābhyāṃ sa jahāsa dvijārbhākaḥ // SoKs_12,27.136 [= Vet_20]

etat tan moha-vaicitryaṃ dṛṣṭvā matvā ca vāñchitam / siddham āścarya-harṣābhyāṃ sa jahāsa dvija-arbhākaḥ //

ity uktvā viratasya tasya nṛpater aṃsāt sa bhūyo 'pi tad vetālo jhagiti svakaṃ padam agād antarhito māyayā /
rājā so 'py avikalpam eva punar apy anvag yayau taṃ javād akṣobhyaṃ hṛdayaṃ bateha mahatām ambhaḥnidhīnām iva // SoKs_12,27.137 [= Vet_20]

ity uktvā viratasya tasya nṛ-pater aṃsāt sa bhūyo 'pi tad vetālo jhagiti svakaṃ padam agād antarhito māyayā / rājā so 'py avikalpam eva punar apy anvag yayau taṃ javād a-kṣobhyaṃ hṛdayaṃ bata iha mahatām ambhaḥ-nidhīnām iva //

atha gatvā punaḥ prāpya śiṃśapātas tato 'grahīt /
sa trivikramaseno 'ṃse vetālaṃ taṃ narādhipaḥ // SoKs_12,28.1 [= Vet_21]

atha gatvā punaḥ prāpya śiṃśapātas tato 'grahīt / sa trivikramaseno 'ṃse vetālaṃ taṃ nara-adhipaḥ //

āgacchantaṃ ca taṃ bhūyaḥ sa vetālo 'bravīn nṛpam /
rājann udgāḍhakandarpāṃ śṛṇv ekāṃ vacmi te kathām // SoKs_12,28.2 [= Vet_21]

āgacchantaṃ ca taṃ bhūyaḥ sa vetālo 'bravīn nṛ-pam / rājann udgāḍha-kandarpāṃ śṛṇv ekāṃ vacmi te kathām //

asti śakrapurīvānyā dhātrā sukṛtināṃ kṛte /
divaś cyutānāṃ vihitā viśālākhyā purī bhūvi // SoKs_12,28.3 [= Vet_21]

asti śakra-puri īva anyā dhātrā su-kṛtināṃ kṛte / divaś cyutānāṃ vihitā viśālā-ākhyā purī bhūvi //

tasyāṃ babhūva nṛpatiḥ padmanābha iti śrutaḥ /
saccakranandakaḥ srīmān ākrāntabalirājakaḥ // SoKs_12,28.4 [= Vet_21]

tasyāṃ babhūva nṛ-patiḥ padmanābha iti śrutaḥ / sac-cakra-nandakaḥ srīmān ākrānta-bali-rājakaḥ //

tasmin pṛthvīpatau tasyāṃ nagaryāṃ sumahāvaṇik /
arthadattābhidhāno 'bhūd dhanair vijitavittapaḥ // SoKs_12,28.5 [= Vet_21]

tasmin pṛthvī-patau tasyāṃ nagaryāṃ su-mahā-vaṇik / arthadatta-abhidhāno 'bhūd dhanair vijita-vittapaḥ //

tasyaikā ca sutānaṅgamañjarīty udapadyata /
svaḥsundarīpratikṛtir bhuvi dhātreva darśitā // SoKs_12,28.6 [= Vet_21]

tasya ekā ca suta ānaṅgamañjari īty udapadyata / svaḥ-sundarī-pratikṛtir bhuvi dhātra īva darśitā //

dattā ca tena vaṇijā vaṇigvarasutāya sā /
maṇivarmābhidhānāya tāmraliptīnivāsine // SoKs_12,28.7 [= Vet_21]

dattā ca tena vaṇijā vaṇig-vara-sutāya sā / maṇivarma-abhidhānāya tāmraliptī-nivāsine //

ekāpatyatayā cātivatsalaḥ sa na tāṃ vaṇik /
bhartṛyuktāṃ sutāṃ gehāt tatyājānaṅgamañjarīm // SoKs_12,28.8 [= Vet_21]

ekā-patyatayā ca ati-vatsalaḥ sa na tāṃ vaṇik / bhartṛ-yuktāṃ sutāṃ gehāt tatyāja anaṅgamañjarīm //

tasyāś cānaṅgamañjaryāḥ patir dveṣyo babhūva saḥ /
maṇivarmā sarogasya kaṭutiktam ivauṣadham // SoKs_12,28.9 [= Vet_21]

tasyāś ca anaṅgamañjaryāḥ patir dveṣyo babhūva saḥ / maṇivarmā sa-rogasya kaṭu-tiktam ivā oṣadham //

patyus tu sāsya sumukhī jīvitād apy abhūt priyā /
dhanaṛddhiḥ kṛpaṇasyeva kṛcchrāt sucirasaṃcitā // SoKs_12,28.10 [= Vet_21]

patyus tu sa āsya su-mukhī jīvitād apy abhūt priyā / dhana-ṛddhiḥ kṛpaṇasya iva kṛcchrāt su-cira-saṃcitā //

ekadā cāntikaṃ pitros tāmraliptīṃ nijaṃ gṛham /
utkaṇṭhādinimittena maṇivarmā jagāma saḥ // SoKs_12,28.11 [= Vet_21]

ekadā ca antikaṃ pitros tāmraliptīṃ nijaṃ gṛham / utkaṇṭha-ādi-nimittena maṇivarmā jagāma saḥ //

tato dineṣu yāteṣu tīkṣṇasūryāṃśusāyakaiḥ /
proṣitānāṃ niruddhādhvā gharmakāla ihābhyagāt // SoKs_12,28.12 [= Vet_21]

tato dineṣu yāteṣu tīkṣṇa-sūrya-aṃśu-sāyakaiḥ / proṣitānāṃ niruddha-adhvā gharma-kāla iha abhyagāt //

vasantavirahād uṣṇā niḥśvāsāḥ kakubhām iva /
mallikāpāṭalāmodamedurā maruto vavuḥ // SoKs_12,28.13 [= Vet_21]

vasanta-virahād uṣṇā niḥśvāsāḥ kakubhām iva / mallikā-pāṭalā-āmoda-medurā maruto vavuḥ //

utpetuḥ pavanoddhūtā gagane reṇurājayaḥ /
dūtyo ghanāgamāyeva prahitās taptayā bhuvā // SoKs_12,28.14 [= Vet_21]

utpetuḥ pavana-uddhūtā gagane reṇu-rājayaḥ / dūtyo ghana-āgamāya iva prahitās taptayā bhuvā //

ākāṅkṣitataruchāyāḥ kaṭhorātapatāpitāḥ /
pathikā iva yānti sma cireṇa divasā api // SoKs_12,28.15 [= Vet_21]

ākāṅkṣita-taru-chāyāḥ kaṭhora-ātapa-tāpitāḥ / pathikā iva yānti sma cireṇa divasā api //

candrāṃśupāṇḍurucayo gāḍhāśleṣasukhapradam /
vinā hemantam agamann atidurbalatāṃ niśāḥ // SoKs_12,28.16 [= Vet_21]

candra-aṃśu-pāṇḍu-rucayo gāḍha-āśleṣa-sukha-pradam / vinā hemantam agamann ati-durbalatāṃ niśāḥ //

tatkālaṃ candanālepadhavalā sā vaṇiksutā /
saṃvītatanukauśeyaśobhitānaṅgamañjarī // SoKs_12,28.17 [= Vet_21]

tat-kālaṃ candana-ālepa-dhavalā sā vaṇik-sutā / saṃvīta-tanu-kauśeya-śobhita ānaṅgamañjarī //

dadarśa svagṛhottuṅgavātāyanagataikadā /
āptasakhyā yutā bhavyaṃ yuvānaṃ vipraputrakam // SoKs_12,28.18 [= Vet_21]

dadarśa sva-gṛha-uttuṅga-vāta-ayana-gata aikadā / āpta-sakhyā yutā bhavyaṃ yuvānaṃ vipra-putrakam //

saṃcarantaṃ ratiprāptyai navotpannam iva smaram /
kamalākaranāmānaṃ putraṃ rājapuraḥdhasaḥ // SoKs_12,28.19 [= Vet_21]

saṃcarantaṃ rati-prāptyai nava-utpannam iva smaram / kamalākara-nāmānaṃ putraṃ rāja-puraḥ-dhasaḥ //

so 'pīndor iva mūrtiṃ tāṃ kāntāṃ dṛṣṭvopari sthitām /
kumudākaratāṃ bheje sānandaḥ kamalākaraḥ // SoKs_12,28.20 [= Vet_21]

so 'pi indor iva mūrtiṃ tāṃ kāntāṃ dṛṣṭva ūpari sthitām / kumuda-ākaratāṃ bheje sa-ānandaḥ kamalākaraḥ //

tayor abhūd amūlyaṃ tan manaḥsaṃvananaṃ tadā /
smaragurvājñayā yūnor anyao'nyasyāvalokanam // SoKs_12,28.21 [= Vet_21]

tayor abhūd a-mūlyaṃ tan manaḥ-saṃvananaṃ tadā / smara-gurv-ājñayā yūnor anyao'nyasya avalokanam //

unmūlitahriyau tau ca dūravikṣiptacetasā /
rajo'bhibhūtau jahrāte manmathāvegavātyayā // SoKs_12,28.22 [= Vet_21]

unmūlita-hriyau tau ca dūra-vikṣipta-cetasā / rajo'bhibhūtau jahrāte manmatha-āvega-vātyayā //

dṛṣṭvā ca madanāviṣṭaḥ sakhyā sa kamalākaraḥ /
sahasthitena nīto 'bhūt kathamcid bhavanaṃ nijam // SoKs_12,28.23 [= Vet_21]

dṛṣṭvā ca madana-āviṣṭaḥ sakhyā sa kamalākaraḥ / saha-sthitena nīto 'bhūt katham-cid bhavanaṃ nijam //

sāpi taṃ nāmato 'nviṣya vivaśānaṅgamañjarī /
tayā svayā samaṃ sakhyā prāviśad vāsakaṃ śanaiḥ // SoKs_12,28.24 [= Vet_21]

sa āpi taṃ nāmato 'nviṣya vivaśa ānaṅgamañjarī / tayā svayā samaṃ sakhyā prāviśad vāsakaṃ śanaiḥ //

tatra saṃcintayantī ca kāntaṃ kāmajvarāturā /
nāpaśyan nāśṛṇot kimcil luṭhantī śayanīyake // SoKs_12,28.25 [= Vet_21]

tatra saṃcintayantī ca kāntaṃ kāma-jvara-āturā / na apaśyan na aśṛṇot kim-cil luṭhantī śayanīyake //

gateṣv ahaḥsu dvitreṣu satrapā sabhayā ca sā /
asahā virahonmādaṃ visoḍhuṃ kṛśapāṇḍurā // SoKs_12,28.26 [= Vet_21]

gateṣv ahaḥsu dvi-treṣu sa-trapā sa-bhayā ca sā / a-sahā viraha-unmādaṃ visoḍhuṃ kṛśa-pāṇḍurā //

duḥprāpapriyasaṃyoganiḥāsthā naktam ekadā /
gavākṣapreritakareṇākṛṣṭeva himāṃśunā // SoKs_12,28.27 [= Vet_21]

duḥ-prāpa-priya-saṃyoga-niḥ-āsthā naktam ekadā / gava-akṣa-prerita-kareṇā akṛṣṭa īva hima-aṃśunā //

supte parijane svairaṃ nirgatya maraṇonmukhī /
jagāma svagṛhodyānavāpīṃ tarulatāvṛtām // SoKs_12,28.28 [= Vet_21]

supte parijane svairaṃ nirgatya maraṇa-unmukhī / jagāma sva-gṛha-udyāna-vāpīṃ taru-latā-vṛtām //

tatra pitrā kṛtodārapratiṣṭhāṃ kuladevatām /
upetya caṇḍikāṃ devīṃ natvā stutvā vyajijñapat // SoKs_12,28.29 [= Vet_21]

tatra pitrā kṛta-udāra-pratiṣṭhāṃ kula-devatām / upetya caṇḍikāṃ devīṃ natvā stutvā vyajijñapat //

asmiñ janmani ced bhartā na mayā kamalākaraḥ /
prāptas tad devi bhūyān me so 'nyasminn api janmani // SoKs_12,28.30 [= Vet_21]

asmiñ janmani ced bhartā na mayā kamalākaraḥ / prāptas tad devi bhūyān me so 'nyasminn api janmani //

ity uktvā puratas tasyā devyāḥ sāśokapādape /
pāśaṃ viracayāmāsa svottarīyeṇa rāgiṇī // SoKs_12,28.31 [= Vet_21]

ity uktvā puratas tasyā devyāḥ sa āśoka-pāda-pe / pāśaṃ viracayāmāsa sva-uttarīyeṇa rāgiṇī //

tāvad āptā sakhī tasyāḥ sā prabudhyātra vāsake /
tām adṛṣṭvā tad udyānaṃ daivād āgād vicinvatī // SoKs_12,28.32 [= Vet_21]

tāvad āptā sakhī tasyāḥ sā prabudhya atra vāsake / tām a-dṛṣṭvā tad udyānaṃ daivād āgād vicinvatī //

tatra dṛṣṭvā ca tāṃ pāśam arpayantīṃ tathā gale /
mā mety uktvā pradhāvyaiva pāśaṃ tasyāh tam acchinat // SoKs_12,28.33 [= Vet_21]

tatra dṛṣṭvā ca tāṃ pāśam arpayantīṃ tathā gale / mā ma īty uktvā pradhāvya eva pāśaṃ tasyāh tam acchinat //

sāpi tāṃ vīkṣya saṃprāptāṃ kṛttapāśāṃ nijāṃ sakhīm /
anaṅgamañjarī bhūmau papātādhikaduḥkhitā // SoKs_12,28.34 [= Vet_21]

sa āpi tāṃ vīkṣya saṃprāptāṃ kṛtta-pāśāṃ nijāṃ sakhīm / anaṅgamañjarī bhūmau papāta adhika-duḥkhitā //

āśvāsitā svasakhyā ca tayā pṛṣṭā ca sā kṣaṇāt /
duḥkhahetuṃ samākhyāya puna enām abhāṣata // SoKs_12,28.35 [= Vet_21]

āśvāsitā sva-sakhyā ca tayā pṛṣṭā ca sā kṣaṇāt / duḥkha-hetuṃ samākhyāya puna enām abhāṣata //

sakhi mālatike tan me duḥlabhe priyasaṃgame /
gurvādiparatantrāyā na sukhaṃ maraṇāt param // SoKs_12,28.36 [= Vet_21]

sakhi mālatike tan me duḥ-labhe priya-saṃgame / gurv-ādi-para-tantrāyā na sukhaṃ maraṇāt param //

iti bruvāṇaivānaṅgaśarāgnijvalitā bhṛśam /
sānaṅgamañjarī mohaṃ yayau nairāśyaniḥsahā // SoKs_12,28.37 [= Vet_21]

iti bruvāṇa aiva anaṅga-śara-agni-jvalitā bhṛśam / sa ānaṅgamañjarī mohaṃ yayau nairāśya-niḥ-sahā //

kaṣṭaṃ smarājñā duḥlaṅghyā yayā nītā daśām imām /
anyā-vinītavanitāhāsinīyaṃ sakhī mama // SoKs_12,28.38 [= Vet_21]

kaṣṭaṃ smara-ājñā duḥ-laṅghyā yayā nītā daśām imām / anya-a-vinīta-vanitā-hāsini īyaṃ sakhī mama //

ityādivilapantī ca tāṃ sā mālatikā sakhī /
śanair āśvāsayāmāsa śītāmbupavanādibhiḥ // SoKs_12,28.39 [= Vet_21]

ity-ādi-vilapantī ca tāṃ sā mālatikā sakhī / śanair āśvāsayāmāsa śīta-ambu-pavana-ādibhiḥ //

tāpopaśāntaye cāsyāś cakāra nalinīdalaiḥ /
śayyāṃ dadau ca hṛdaye hāraṃ tuhinaśītalam // SoKs_12,28.40 [= Vet_21]

tāpa-upaśāntaye ca asyāś cakāra nalinī-dalaiḥ / śayyāṃ dadau ca hṛdaye hāraṃ tuhina-śītalam //

tataḥ sāśrur uvācaitāṃ sakhīṃ sānaṅgamañjarī /
sakhi hārādibhir nāyaṃ dāho 'nto mama śāmyati // SoKs_12,28.41 [= Vet_21]

tataḥ sa-aśrur uvāca etāṃ sakhīṃ sa ānaṅgamañjarī / sakhi hāra-ādibhir na ayaṃ dāho 'nto mama śāmyati //

yena praśāmyati punaḥ svabuddhyaiva vidhatsva tat /
māṃ saṃyojaya kāntena jīvitaṃ me yadīcchasi // SoKs_12,28.42 [= Vet_21]

yena praśāmyati punaḥ sva-buddhya aiva vidhatsva tat / māṃ saṃyojaya kāntena jīvitaṃ me yadi icchasi //

evam uktavatīṃ tāṃ sā snehān mālatikābravīt /
sakhi bhūyiṣṭayātādya rātriḥ prātar ahaṃ punaḥ // SoKs_12,28.43 [= Vet_21]

evam uktavatīṃ tāṃ sā snehān mālatika ābravīt / sakhi bhūyiṣṭayāta ādya rātriḥ prātar ahaṃ punaḥ //

ihaiva kṛtasaṃketam āneṣyāmi priyaṃ tava /
tad ālambya dhṛtiṃ tāvan nijaṃ praviśa mandiram // SoKs_12,28.44 [= Vet_21]

iha eva kṛta-saṃketam āneṣyāmi priyaṃ tava / tad ālambya dhṛtiṃ tāvan nijaṃ praviśa mandiram //

ityuktavatyai saṃtuṣya tasyai sānaṅgamañjarī /
hāraṃ svakaṇṭhād ākṛṣya pradadau pāritoṣikam // SoKs_12,28.45 [= Vet_21]

ity-uktavatyai saṃtuṣya tasyai sa ānaṅgamañjarī / hāraṃ sva-kaṇṭhād ākṛṣya pradadau pāritoṣikam //

gacchādhunaiva svagṛhaṃ prātaḥ siddhyai tato vraja /
iti caitāṃ sakhīṃ preṣya sā viveśa svavāsakam // SoKs_12,28.46 [= Vet_21]

gaccha adhuna aiva sva-gṛhaṃ prātaḥ siddhyai tato vraja / iti ca etāṃ sakhīṃ preṣya sā viveśa sva-vāsakam //

prātaś ca sā mālatikā kenāpy anupalakṣitā /
tatsakhī tasya kamalākarasya bhavanaṃ yayau // SoKs_12,28.47 [= Vet_21]

prātaś ca sā mālatikā kena-apy an-upalakṣitā / tat-sakhī tasya kamalākarasya bhavanaṃ yayau //

cinvatī tatra codyāne tarumūle dadarśa tam /
candanārdrāmburuhiṇīpattraśayyāvivartinam // SoKs_12,28.48 [= Vet_21]

cinvatī tatra ca udyāne taru-mūle dadarśa tam / candana-ārdra-ambu-ruhiṇī-pattra-śayyā-vivartinam //

rahasyadhāriṇaikena kadalīdalamārutaiḥ /
āśvāsyamānaṃ suhṛdā dahyamānaṃ smarāgninā // SoKs_12,28.49 [= Vet_21]

rahasya-dhāriṇa aikena kadalī-dala-mārutaiḥ / āśvāsyamānaṃ suhṛdā dahyamānaṃ smara-agninā //

tasyā vineyam asya syāt kāmāvasthedṛśīti sā /
vicintya tasthau pracchannā jñātuṃ tatra viniścayam // SoKs_12,28.50 [= Vet_21]

tasyā vina īyam asya syāt kāma-avasthā-īdṛśi īti sā / vicintya tasthau pracchannā jñātuṃ tatra viniścayam //

tāvac ca suhṛdā tena sa ūce kamalākaraḥ /
kṣaṇam ekam ihodyāne dattvā dṛṣṭiṃ manaḥrame // SoKs_12,28.51 [= Vet_21]

tāvac ca suhṛdā tena sa ūce kamalākaraḥ / kṣaṇam ekam iha udyāne dattvā dṛṣṭiṃ manaḥ-rame //

vinodaya mano mitra mātra viklavatām agāḥ /
tac chrutvā taṃ svasuhṛdaṃ vipraputro jagāda saḥ // SoKs_12,28.52 [= Vet_21]

vinodaya mano mitra ma ātra viklavatām agāḥ / tac chrutvā taṃ sva-suhṛdaṃ vipra-putro jagāda saḥ //

yan mamānaṅgamañjaryā vaṇikputryā tayā hṛtam /
vinodayāmi tad idaṃ kutaḥ śūnyāśayo manaḥ // SoKs_12,28.53 [= Vet_21]

yan mama anaṅgamañjaryā vaṇik-putryā tayā hṛtam / vinodayāmi tad idaṃ kutaḥ śūnya-āśayo manaḥ //

smareṇa śūnyahṛdayo bāṇatūṇīkṛto hy aham /
tat prāpsyāmi manaḥcaurīṃ tāṃ yathā kuru me tathā // SoKs_12,28.54 [= Vet_21]

smareṇa śūnya-hṛdayo bāṇa-tūṇī-kṛto hy aham / tat prāpsyāmi manaḥ-caurīṃ tāṃ yathā kuru me tathā //

ity ukte vipraputreṇa tenātmānaṃ pradarśya sā /
hṛṣṭā mālatikābhyetya tam uvācāstasaṃśayā // SoKs_12,28.55 [= Vet_21]

ity ukte vipra-putreṇa tenā atmānaṃ pradarśya sā / hṛṣṭā mālatika ābhyetya tam uvāca asta-saṃśayā //

tavāsmy anaṅgamañjaryā subhaga prahitāntikam /
saṃdeśaṃ cāham evaiṣā vispaṣṭārthaṃ bravīmi te // SoKs_12,28.56 [= Vet_21]

tava asmy anaṅgamañjaryā su-bhaga prahita āntikam / saṃdeśaṃ ca aham eva eṣā vispaṣṭa-arthaṃ bravīmi te //

eṣa kaḥ śiṣṭadharmo yat praviśya hṛdayaṃ haṭhāt /
mano muṣitvā mugdhāyā gamyate sthagitātmanā // SoKs_12,28.57 [= Vet_21]

eṣa kaḥ śiṣṭa-dharmo yat praviśya hṛdayaṃ haṭhāt / mano muṣitvā mugdhāyā gamyate sthagita-ātmanā //

citraṃ ca yad vāmadṛśā tubhyam eva tayādhunā /
manaḥharāya deho 'pi dātuṃ prāṇaiḥ saheṣyate // SoKs_12,28.58 [= Vet_21]

citraṃ ca yad vāma-dṛśā tubhyam eva taya ādhunā / manaḥ-harāya deho 'pi dātuṃ prāṇaiḥ sahā iṣyate //

niḥśvāsān sā hi saṃtaptān vimuñcati divāniśam /
jvalato hṛdi kandarpavahner dhūmodgamān iva // SoKs_12,28.59 [= Vet_21]

niḥśvāsān sā hi saṃtaptān vimuñcati divā-niśam / jvalato hṛdi kandarpa-vahner dhūma-udgamān iva //

saṃpatanti muhuś cāsyāḥ sāñjanā bāṣpabindavaḥ /
vadanāmbhaḥjasaugandhyalubdhā madhukarā iva // SoKs_12,28.60 [= Vet_21]

saṃpatanti muhuś ca asyāḥ sa-añjanā bāṣpa-bindavaḥ / vadana-ambhaḥ-ja-saugandhya-lubdhā madhu-karā iva //

tad yadīcchasi tad vacmi śivaṃ vām ubhayor aham /
ity ukto mālatikayā so 'bravīt kamalākaraḥ // SoKs_12,28.61 [= Vet_21]

tad yadi icchasi tad vacmi śivaṃ vām ubhayor aham / ity ukto mālatikayā so 'bravīt kamalākaraḥ //

bhadre bhayaṃ karoty eṣā vāk tavāśvāsayaty api /
vadantī vidhurāvasthāṃ baddhabhāvāṃ ca me priyām // SoKs_12,28.62 [= Vet_21]

bhadre bhayaṃ karoty eṣā vāk tavā aśvāsayaty api / vadantī vidhura-avasthāṃ baddha-bhāvāṃ ca me priyām //

tad ekā gatir atra tvaṃ yathā vetsi tathā kuru /
ityuktavākye kamalākare mālatikābravīt // SoKs_12,28.63 [= Vet_21]

tad ekā gatir atra tvaṃ yathā vetsi tathā kuru / ity-ukta-vākye kamalāk-are mālatika ābravīt //

anaṅgamañjarīm adya guptaṃ tāṃ prāpayāmy aham /
naktaṃ svabhavanodyānaṃ tvaṃ tiṣṭhes tatra bāhyataḥ // SoKs_12,28.64 [= Vet_21]

anaṅgamañjarīm adya guptaṃ tāṃ prāpayāmy aham / naktaṃ sva-bhavana-udyānaṃ tvaṃ tiṣṭhes tatra bāhyataḥ //

tataḥ praveśayiṣyāmi tvām atrāntaḥ svayuktitaḥ /
evaṃ yatheṣṭo yuvayor bhaviṣyati samāgamaḥ // SoKs_12,28.65 [= Vet_21]

tataḥ praveśayiṣyāmi tvām atra antaḥ sva-yuktitaḥ / evaṃ yathā-iṣṭo yuvayor bhaviṣyati samāgamaḥ //

ity uktvānandya taṃ vipraputraṃ mālatikā tataḥ /
gatvā kṛtārthā sānaṅgamañjarīm apy anandayat // SoKs_12,28.66 [= Vet_21]

ity uktvā ānandya taṃ vipra-putraṃ mālatikā tataḥ / gatvā kṛta-arthā sa ānaṅgamañjarīm apy anandayat //

athāhnā saha yāte 'rke kvāpi saṃdhyānurāgiṇi /
aindryā diśendutilakenānane suprasādhite // SoKs_12,28.67 [= Vet_21]

atha ahnā saha yāte 'rke kva-api saṃdhyā-anurāgiṇi / aindryā diśa īndu-tilakenā anane su-prasādhite //

tyaktapadmākarā prāptā śrīr mayetīva harṣataḥ /
hasaty uphullavadane viśade kumudākare // SoKs_12,28.68 [= Vet_21]

tyakta-padma-ākarā prāptā śrīr maya īti iva harṣataḥ / hasaty uphulla-vadane viśade kumuda-ākare //

kṛtaprasādhanaḥ sotkaḥ svairaṃ sa kamalākaraḥ /
kāmī kāntāgṛhodyānadvārabāhyam upāgamat // SoKs_12,28.69 [= Vet_21]

kṛta-prasādhanaḥ sa-utkaḥ svairaṃ sa kamalākaraḥ / kāmī kāntā-gṛha-udyāna-dvāra-bāhyam upāgamat //

tāvac ca sā mālatikā tāṃ yuktyānaṅgamañjarīm /
ānināya tad udyānaṃ kṛcchrād gamitavāsarām // SoKs_12,28.70 [= Vet_21]

tāvac ca sā mālatikā tāṃ yuktya ānaṅgamañjarīm / ānināya tad udyānaṃ kṛcchrād gamita-vāsarām //

upaveśya ca tāṃ madhye gulmake cūtaśākhinām /
prāveśayat taṃ nirgatya tatraiva kamalākaram // SoKs_12,28.71 [= Vet_21]

upaveśya ca tāṃ madhye gulmake cūta-śākhinām / prāveśayat taṃ nirgatya tatra eva kamalākaram //

sa ca praviśya pattraughaghanapādapamadhyagām /
tām adhvaga iva chāyāṃ dadarśānaṅgamañjarīm // SoKs_12,28.72 [= Vet_21]

sa ca praviśya pattra-ogha-ghana-pāda-pa-madhya-gām / tām adhva-ga iva chāyāṃ dadarśa anaṅgamañjarīm //

upaiti yāvac ca sa tāṃ tāvad dṛṣṭvā pradhāvya sā /
kāmavegahṛtavrīḍā kaṇṭhe taṃ sahasāgrahīt // SoKs_12,28.73 [= Vet_21]

upaiti yāvac ca sa tāṃ tāvad dṛṣṭvā pradhāvya sā / kāma-vega-hṛta-vrīḍā kaṇṭhe taṃ sahasa āgrahīt //

kva yāsi labdho 'si mamety ālapantī ca tat kṣaṇam /
sātiharṣabharastabdhaniḥśvāsā pañcatām agāt // SoKs_12,28.74 [= Vet_21]

kva yāsi labdho 'si mama ity ālapantī ca tat kṣaṇam / sa āti-harṣa-bhara-stabdha-niḥśvāsā pañcatām agāt //

papāta ca mahīpṛṣṭhe vātarugṇā lateva sā /
vicitro bata kāmasya vipākaviṣamaḥ kramaḥ // SoKs_12,28.75 [= Vet_21]

papāta ca mahī-pṛṣṭhe vāta-rugṇā lata īva sā / vicitro bata kāmasya vipāka-viṣamaḥ kramaḥ //

tad dṛṣṭvāśanipātograṃ sadyaḥ sa kamalākaraḥ /
hā hā kim etad ity uktvā mūrcchito nyapatad bhuvi // SoKs_12,28.76 [= Vet_21]

tad dṛṣṭva āśani-pāta-ugraṃ sadyaḥ sa kamalākaraḥ / hā hā kim etad ity uktvā mūrcchito nyapatad bhuvi //

labdhasaṃjñaḥ kṣaṇenātha tām aṅkāropitāṃ priyām /
āliṅgan paricumbaṃś ca tat tac ca vilapan bahu // SoKs_12,28.77 [= Vet_21]

labdha-saṃjñaḥ kṣaṇena atha tām aṅka-āropitāṃ priyām / āliṅgan paricumbaṃś ca tat tac ca vilapan bahu //

tathā dukhātibhāreṇa sa prasahya nipīḍitaḥ /
yathā tasya ṭasatkṛtya kṣaṇād dhṛdayam asphuṭat // SoKs_12,28.78 [= Vet_21]

tathā dukha-ati-bhāreṇa sa prasahya nipīḍitaḥ / yathā tasya ṭasat-kṛtya kṣaṇād dhṛdayam asphuṭat //

atha tau mālatikayā śocyamānāv ubhāv api /
dṛṣṭvā prāptakṣayau śokād iva kṣīṇābhavat kṣapā // SoKs_12,28.79 [= Vet_21]

atha tau mālatikayā śocyamānāv ubhāv api / dṛṣṭvā prāpta-kṣayau śokād iva kṣīṇa ābhavat kṣapā //

prāta udyānapālebhyo jñātvā bandhujanas tayoḥ /
tatrāyayau trapāścaryaduḥkhamohākulīkṛtaḥ // SoKs_12,28.80 [= Vet_21]

prāta udyāna-pālebhyo jñātvā bandhu-janas tayoḥ / tatrā ayayau trapā-āścarya-duḥkha-moha-ākulī-kṛtaḥ //

āsīt kartavyatāmūḍhaś ciraṃ khedād avāṅmukhaḥ /
kaṣṭāḥ kulakhalīkārahetavo bata kustriyaḥ // SoKs_12,28.81 [= Vet_21]

āsīt kartavyatā-mūḍhaś ciraṃ khedād avāṅ-mukhaḥ / kaṣṭāḥ kula-khalī-kāra-hetavo bata ku-striyaḥ //

tāvac ca tāmraliptītaḥ sa tasyāḥ patir āgamat /
sotkaṇṭho 'naṅgamañjaryā maṇivarmā pitur gṛhāt // SoKs_12,28.82 [= Vet_21]

tāvac ca tāmraliptītaḥ sa tasyāḥ patir āgamat / sa-utkaṇṭho 'naṅgamañjaryā maṇivarmā pitur gṛhāt //

sa śvāśuraṃ gṛhaṃ prāpya yathātattvam avetya tat /
bāṣpāndhalocano dhyāyaṃs tad evodyānam āyayau // SoKs_12,28.83 [= Vet_21]

sa śvāśuraṃ gṛhaṃ prāpya yathā-tattvam avetya tat / bāṣpa-andha-locano dhyāyaṃs tad eva udyānam āyayau //

tatra bhāryāṃ gatāsuṃ tāṃ dṛṣṭvānyasahitām api /
śokāgnijvalito rāgī sadyaḥ so 'pi jahāv asūn // SoKs_12,28.84 [= Vet_21]

tatra bhāryāṃ gata-asuṃ tāṃ dṛṣṭva ānya-sahitām api / śoka-agni-jvalito rāgī sadyaḥ so 'pi jahāv asūn //

tataḥ krandati tatrasthe jane kolāhalākulāḥ /
āyayur jñātavṛttāntāḥ paurāḥ sarve 'tra vismitāḥ // SoKs_12,28.85 [= Vet_21]

tataḥ krandati tatra-sthe jane kolāhala-ākulāḥ / āyayur jñāta-vṛtta-antāḥ paurāḥ sarve 'tra vismitāḥ //

athātrānaṅgamañjaryāḥ pitrā pūrvāvatārītā /
devī saṃnihitā caṇḍī vijñaptābhūn nijair gaṇaiḥ // SoKs_12,28.86 [= Vet_21]

atha atra anaṅgamañjaryāḥ pitrā pūrva-avatārītā / devī saṃnihitā caṇḍī vijñapta ābhūn nijair gaṇaiḥ //

tvadākārapratiṣṭhākṛd arthadattaḥ sadaiṣas te /
bhakto vaṇik tad asyāsmin duḥkhe devi dayāṃ kuru // SoKs_12,28.87 [= Vet_21]

tvad-ākāra-pratiṣṭhā-kṛd arthadattaḥ sada aiṣas te / bhakto vaṇik tad asya asmin duḥkhe devi dayāṃ kuru //

etad gaṇebhyaḥ śrutvā sā śaraṇyā śaṅkarapriyā /
śāntānaṅgās trayo 'py ete jīvantv iti samādiśat // SoKs_12,28.88 [= Vet_21]

etad gaṇebhyaḥ śrutvā sā śaraṇyā śaṅkara-priyā / śānta-anaṅgās trayo 'py ete jīvantv iti samādiśat //

atha sarve 'pi te suptapratibuddhā iva kṣaṇāt /
tatprasādāt samuttasthur jīvanto vītamanmathāḥ // SoKs_12,28.89 [= Vet_21]

atha sarve 'pi te supta-pratibuddhā iva kṣaṇāt / tat-prasādāt samuttasthur jīvanto vīta-manmathāḥ //

tato dṛṣṭvā tad āścaryaṃ sānande sakale jane /
lajjānatamukhaḥ prāyāt svagṛhaṃ kamalākaraḥ // SoKs_12,28.90 [= Vet_21]

tato dṛṣṭvā tad āścaryaṃ sa-ānande sa-kale jane / lajjā-nata-mukhaḥ prāyāt sva-gṛhaṃ kamalākaraḥ //

arthadatto 'pi tāṃ hrītām ādāyānaṅgamañjarīm /
sutāṃ svabhartṛsahitāṃ yayau baddhotsavo gṛhān // SoKs_12,28.91 [= Vet_21]

arthadatto 'pi tāṃ hrītām ādāya anaṅgamañjarīm / sutāṃ sva-bhartṛ-sahitāṃ yayau baddha-utsavo gṛhān //

iti kathayitvā tasyāṃ rātrau mārge kathāṃ sa vetālaḥ /
nijagāda taṃ trivikramasenaṃ kṣoṇīpatiṃ bhūyaḥ // SoKs_12,28.92 [= Vet_21]

iti kathayitvā tasyāṃ rātrau mārge kathāṃ sa vetālaḥ / nijagāda taṃ trivikramasenaṃ kṣoṇī-patiṃ bhūyaḥ //

rājan kasya vadaiteṣv adhiko moho 'nurāgamūḍheṣu /
so 'tra ca pūrvoktas te śāpo jānan na ced vadasi // SoKs_12,28.93 [= Vet_21]

rājan kasya vada eteṣv adhiko moho 'nurāga-mūḍheṣu / so 'tra ca pūrva-uktas te śāpo jānan na ced vadasi //

ity etad vetālāc chrutvā sa pratyuvāca taṃ nṛpatiḥ /
eteṣu rāgamūḍhaḥ pratibhāti mamādhikaḥ sa maṇivarmā // SoKs_12,28.94 [= Vet_21]

ity etad vetālāc chrutvā sa pratyuvāca taṃ nṛ-patiḥ / eteṣu rāga-mūḍhaḥ pratibhāti mama adhikaḥ sa maṇivarmā //

itarau hi tāv ubhāv api kālakramapakvamanmathāvasthau /
anyo'nyasānurāgau yadi jīvitam ujjhataḥ sma tad bhavatu // SoKs_12,28.95 [= Vet_21]

itarau hi tāv ubhāv api kāla-krama-pakva-manmatha-avasthau / anyo'nya-sa-anurāgau yadi jīvitam ujjhataḥ sma tad bhavatu //

maṇivarmā tv atimūḍho yo bhāryām anyapuruṣasaktamṛtām /
dṛṣṭvaiva kopakāle pratyuta raktaḥ śucāmucat prāṇān // SoKs_12,28.96 [= Vet_21]

maṇivarmā tv ati-mūḍho yo bhāryām anya-puruṣa-sakta-mṛtām / dṛṣṭva aiva kopa-kāle pratyuta raktaḥ śuca āmucat prāṇān //

iti gadita vataḥ sa tasya rājño bata vetālapatiḥ punar jagāma /
nijam eva padaṃ tad aṃsapīṭhād atha rājāpi tam anvagāt sa bhūyaḥ // SoKs_12,28.97 [= Vet_21]

iti gadita vataḥ sa tasya rājño bata vetāla-patiḥ punar jagāma / nijam eva padaṃ tad aṃsa-pīṭhād atha rāja āpi tam anvagāt sa bhūyaḥ //

tato rājā punar gatvā vetālaṃ śiṃśapāgrataḥ /
sa trivikramasenas taṃ prāpyāṃsāropitaṃ vyadhāt // SoKs_12,29.1 [= Vet_22]

tato rājā punar gatvā vetālaṃ śiṃśapā-agrataḥ / sa trivikramasenas taṃ prāpya aṃsa-āropitaṃ vyadhāt //

āyāntaṃ taṃ ca rājānaṃ sa vetālo 'bravīt pathi /
rājan sādhuḥ susattvas tvaṃ tad apūrvāṃ kathāṃ śṛṇu // SoKs_12,29.2 [= Vet_22]

āyāntaṃ taṃ ca rājānaṃ sa vetālo 'bravīt pathi / rājan sādhuḥ su-sattvas tvaṃ tad a-pūrvāṃ kathāṃ śṛṇu //

babhūva pūrvaṃ kusumapurākhyanagareśvaraḥ /
pṛthvītale 'smin dharaṇīvarāho nāma bhūpatiḥ // SoKs_12,29.3 [= Vet_22]

babhūva pūrvaṃ kusuma-pura-ākhya-nagara-īśvaraḥ / pṛthvī-tale 'smin dharaṇī-varāho nāma bhū-patiḥ //

tasya brāhmaṇabhūyiṣṭhe rāṣṭre brahmasthalābhidhaḥ /
agrahāro 'bhavat tatra viṣṇusvāmīty abhūd dvijaḥ // SoKs_12,29.4 [= Vet_22]

tasya brāhmaṇa-bhūyiṣṭhe rāṣṭre brahmasthala-abhidhaḥ / agra-hāro 'bhavat tatra viṣṇusvāmi īty abhūd dvi-jaḥ //

tasyānurūpā bhāryābhūd yathā svāhā havir bhujaḥ /
tasyāṃ ca tasya catvāraḥ kramād utpedire sutāḥ // SoKs_12,29.5 [= Vet_22]

tasya anurūpā bhārya ābhūd yathā svāhā havir bhujaḥ / tasyāṃ ca tasya catvāraḥ kramād utpedire sutāḥ //

adhītavedeṣūtkrāntaśaiśaveṣu ca teṣu saḥ /
viṣṇusvāmī divaṃ prāyād bhāryayānugatas tayā // SoKs_12,29.6 [= Vet_22]

adhīta-vedeṣu utkrānta-śaiśaveṣu ca teṣu saḥ / viṣṇusvāmī divaṃ prāyād bhāryaya ānugatas tayā //

tatas te tatra tatputrāḥ sarve 'py ānāyya duḥsthitāḥ /
gotrajair hṛtasarvasvā mantrayāṃcakrire mithaḥ // SoKs_12,29.7 [= Vet_22]

tatas te tatra tat-putrāḥ sarve 'py ānāyya duḥ-sthitāḥ / gotra-jair hṛta-sarva-svā mantrayāṃcakrire mithaḥ //

nāstīha gatir asmākaṃ tad vrajāmo vayaṃ na kim /
ito mātāmahagṛhaṃ grāmaṃ yañjasthalābhidham // SoKs_12,29.8 [= Vet_22]

na asti iha gatir asmākaṃ tad vrajāmo vayaṃ na kim / ito mātā-maha-gṛhaṃ grāmaṃ yañjasthala-abhidham //

etad eva viniścitya prasthitā bhaikṣyabhojanāḥ /
mātāmahagṛhaṃ prāpus te 'tha tad bahubhir dinaiḥ // SoKs_12,29.9 [= Vet_22]

etad eva viniścitya prasthitā bhaikṣya-bhojanāḥ / mātā-maha-gṛhaṃ prāpus te 'tha tad bahubhir dinaiḥ //

tatra mātāmahā-bhāvān mātulair dattasaṃśrayāḥ /
bhuñjānās tadgṛhe tasthuḥ svādhyāyābhyāsatatparāḥ // SoKs_12,29.10 [= Vet_22]

tatra mātā-maha-a-bhāvān mātulair datta-saṃśrayāḥ / bhuñjānās tad-gṛhe tasthuḥ sva-adhyāya-abhyāsa-tat-parāḥ //

kālakramāc ca teṣāṃ te mātulānām akimcanāḥ /
avajñāpātratāṃ jagmur bhojanācchādanādiṣu // SoKs_12,29.11 [= Vet_22]

kāla-kramāc ca teṣāṃ te mātulānām a-kim-canāḥ / avajñā-pātratāṃ jagmur bhojana-ācchādana-ādiṣu //

tataḥ svajanasaṃsphūrjadavamānahatātmanām /
teṣāṃ rahaḥ sacintānāṃ jyeṣṭho bhrātābravīd idam // SoKs_12,29.12 [= Vet_22]

tataḥ sva-jana-saṃsphūrjad-avamāna-hata-ātmanām / teṣāṃ rahaḥ sa-cintānāṃ jyeṣṭho bhrāta ābravīd idam //

bho bhrātaraḥ kiṃ kriyate sarvam āceṣṭate vidhiḥ /
na śakyaṃ puruṣasyeha kvacit kimcit kadācana // SoKs_12,29.13 [= Vet_22]

bho bhrātaraḥ kiṃ kriyate sarvam āceṣṭate vidhiḥ / na śakyaṃ puruṣasya iha kva-cit kim-cit kadā-cana //

ahaṃ hy udvegato bhrāmyan prāpto 'dya pitṛkānane /
vipannasthitam adrākṣaṃ trastāṅgaṃ puruṣaṃ bhuvi // SoKs_12,29.14 [= Vet_22]

ahaṃ hy udvegato bhrāmyan prāpto 'dya pitṛ-kānane / vipanna-sthitam adrākṣaṃ trasta-aṅgaṃ puruṣaṃ bhuvi //

acintayaṃ ca dṛṣṭvā tam ahaṃ tāṃ spṛhayan gatim /
dhanyo 'yam evaṃ viśrānto duḥkhabhāraṃ vimucya yaḥ // SoKs_12,29.15 [= Vet_22]

acintayaṃ ca dṛṣṭvā tam ahaṃ tāṃ spṛhayan gatim / dhanyo 'yam evaṃ viśrānto duḥkha-bhāraṃ vimucya yaḥ //

iti saṃcintya tat kālaṃ kṛtvā maraṇaniścayam /
vṛkṣāgrasaṅginā pāśenātmānam udalambayam // SoKs_12,29.16 [= Vet_22]

iti saṃcintya tat kālaṃ kṛtvā maraṇa-niścayam / vṛkṣa-agra-saṅginā pāśenā atmānam udalambayam //

yāvac ca me visaṃjñasya tadā niryānti nāsavaḥ /
tāvat truṭitapāśo 'tra patito 'smi mahītale // SoKs_12,29.17 [= Vet_22]

yāvac ca me visaṃjñasya tadā niryānti na asavaḥ / tāvat truṭita-pāśo 'tra patito 'smi mahī-tale //

labdhasaṃjñaś ca kenāpi puṃsā kṣiprāt kṛpālunā /
āśvāsyamānam ātmānam apaśyaṃ paṭamārutaiḥ // SoKs_12,29.18 [= Vet_22]

labdha-saṃjñaś ca kena-api puṃsā kṣiprāt kṛpālunā / āśvāsyamānam ātmānam apaśyaṃ paṭa-mārutaiḥ //

sakhe kathaya vidvān apy evaṃ kaṃ prati khidyase /
sukhaṃ hi sukṛtād duḥkhaṃ duḥkṛtād eti nānyataḥ // SoKs_12,29.19 [= Vet_22]

sakhe kathaya vidvān apy evaṃ kaṃ prati khidyase / sukhaṃ hi sukṛtād duḥkhaṃ duḥ-kṛtād eti na anyataḥ //

duḥkhād yadi tavodvegaḥ sukṛtaṃ tat samācara /
kathaṃ tu nārakaṃ duḥkham ātmatyāgena vāñchasi // SoKs_12,29.20 [= Vet_22]

duḥkhād yadi tava udvegaḥ sukṛtaṃ tat samācara / kathaṃ tu nārakaṃ duḥkham ātma-tyāgena vāñchasi //

ity uktvā māṃ samāśvāsya sa ca kvāpi gataḥ pumān /
ahaṃ cehāgatas tyaktvā tādṛśaṃ maraṇodyamam // SoKs_12,29.21 [= Vet_22]

ity uktvā māṃ samāśvāsya sa ca kva api gataḥ pumān / ahaṃ ca ihā agatas tyaktvā tādṛśaṃ maraṇa-udyamam //

tad evaṃ necchati vidhau na martum api labhyate /
idānīṃ ca tanuṃ tīrthe tapasā dāhayāmy aham // SoKs_12,29.22 [= Vet_22]

tad evaṃ na icchati vidhau na martum api labhyate / idānīṃ ca tanuṃ tīrthe tapasā dāhayāmy aham //

yena niḥdhanatāduḥkhabhāgī na syām ahaṃ punaḥ /
ity uktavantaṃ jyeṣṭhaṃ taṃ kaniṣṭhā bhrātaro 'bruvan // SoKs_12,29.23 [= Vet_22]

yena niḥ-dhanatā-duḥkha-bhāgī na syām ahaṃ punaḥ / ity uktavantaṃ jyeṣṭhaṃ taṃ kaniṣṭhā bhrātaro 'bruvan //

arthair vinā kathaṃ prājño 'py ārya duḥkena bādhyase /
kiṃ na vetsi yad arthānāṃ śaradabhracalā gatiḥ // SoKs_12,29.24 [= Vet_22]

arthair vinā kathaṃ prājño 'py ārya duḥkena bādhyase / kiṃ na vetsi yad arthānāṃ śarad-abhra-calā gatiḥ //

āhṛtya rakṣyamāṇāpi yatnenāntavirāgiṇī /
asanmaitrī ca veśyā ca śrīś ca kasya kadā sthirā // SoKs_12,29.25 [= Vet_22]

āhṛtya rakṣyamāṇa āpi yatnena anta-virāgiṇī / a-san-maitrī ca veśyā ca śrīś ca kasya kadā sthirā //

tad udyogena sa guṇaḥ ko 'py upārjyo manasvinā /
ānīyante haṭād baddhvā yenārthahariṇā muhuḥ // SoKs_12,29.26 [= Vet_22]

tad udyogena sa guṇaḥ ko 'py upārjyo manasvinā / ānīyante haṭād baddhvā yena artha-hariṇā muhuḥ //

ity ukto bhrātṛbhir dhairyaṃ kṣaṇāj jyeṣṭho 'valambya saḥ /
uvāca ko guṇas tādṛgarjanīyo bhaved iti // SoKs_12,29.27 [= Vet_22]

ity ukto bhrātṛbhir dhairyaṃ kṣaṇāj jyeṣṭho 'valambya saḥ / uvāca ko guṇas tādṛg-arjanīyo bhaved iti //

tato vicitya sarve te vadanti sma parasparam /
vicintya pṛthvīṃ vijñānaṃ kimcic chikṣāmahe vayam // SoKs_12,29.28 [= Vet_22]

tato vicitya sarve te vadanti sma parasparam / vicintya pṛthvīṃ vijñānaṃ kim-cic chikṣāmahe vayam //

niścityaitac ca saṃketasthānam uktvā samāgame /
ekaikaśas te catvāraś catasraḥ prayayur diśaḥ // SoKs_12,29.29 [= Vet_22]

niścitya etac ca saṃketa-sthānam uktvā samāgame / eka-ekaśas te catvāraś catasraḥ prayayur diśaḥ //

yāti kāle ca militās te saṃketaniketane /
kiṃ kena śikṣitam iti bhrātaro 'nyo'nyam abruvan // SoKs_12,29.30 [= Vet_22]

yāti kāle ca militās te saṃketa-niketane / kiṃ kena śikṣitam iti bhrātaro 'nyo'nyam abruvan //

athātraiko 'bravīd īdṛg vijñānaṃ śikṣitaṃ mayā /
yenāsthiśakalaṃ prāpya prāṇino yasya kasyacit // SoKs_12,29.31 [= Vet_22]

atha atra eko 'bravīd īdṛg vijñānaṃ śikṣitaṃ mayā / yena asthi-śakalaṃ prāpya prāṇino yasya kasya-cit //

utpādayāmy ahaṃ tasmin māṃsaṃ taducitaṃ kṣaṇāt /
etat tasya vacaḥ śrutvā dvitīyas teṣv abhāṣata // SoKs_12,29.32 [= Vet_22]

utpādayāmy ahaṃ tasmin māṃsaṃ tad-ucitaṃ kṣaṇāt / etat tasya vacaḥ śrutvā dvitīyas teṣv abhāṣata //

ahaṃ tatraiva saṃjātamāṃse 'sthiśakale kila /
jāne janayituṃ lomatvacaṃ tatprāṇisaṃbhavi // SoKs_12,29.33 [= Vet_22]

ahaṃ tatra eva saṃjāta-māṃse 'sthi-śakale kila / jāne janayituṃ loma-tvacaṃ tat-prāṇi-saṃbhavi //

tatas tṛtīyo 'py avadaj jāne tatraiva cāsmy aham /
tatprānyavayavān sraṣṭuṃ jātatvaṅmāṃsalomani // SoKs_12,29.34 [= Vet_22]

tatas tṛtīyo 'py avadaj jāne tatra eva ca asmy aham / tat-prāny-avayavān sraṣṭuṃ jāta-tvaṅ-māṃsa-lomani //

caturthaś ca tato 'vādīd utpannāvayavākṛtim /
tam eva prāṇinaṃ prānair yuktaṃ kartum avaimy aham // SoKs_12,29.35 [= Vet_22]

caturthaś ca tato 'vādīd utpanna avayava-ākṛtim / tam eva prāṇinaṃ prānair yuktaṃ kartum avaimy aham //

evam uktvā mithaḥ svasvavijñānaprathanāya te /
catvāro 'py asthikhaṇḍāya prayayur bhrātaro 'ṭavīm // SoKs_12,29.36 [= Vet_22]

evam uktvā mithaḥ sva-sva-vijñāna-prathanāya te / catvāro 'py asthi-khaṇḍāya prayayur bhrātaro 'ṭavīm //

tatra siṃhasya te prāpur asthikhaṇḍaṃ vidher vaśāt /
avijñātaviśeṣāś ca gṛhnanti sma tathaiva tat // SoKs_12,29.37 [= Vet_22]

tatra siṃhasya te prāpur asthi-khaṇḍaṃ vidher vaśāt / a-vijñāta-viśeṣāś ca gṛhnanti sma tatha aiva tat //

ekaś ca tat samucitais tato māṃsair ayojayat /
dvitīyo 'janayat tasya tadvat tvaglomasaṃhatīḥ // SoKs_12,29.38 [= Vet_22]

ekaś ca tat samucitais tato māṃsair ayojayat / dvitīyo 'janayat tasya tadvat tvag-loma-saṃhatīḥ //

tṛtīyaś cā-khilair aṅgais tadyogyais tad apūrayat /
caturthaś ca dadau tasya siṃhībhūtasya jīvitam // SoKs_12,29.39 [= Vet_22]

tṛtīyaś ca a-khilair aṅgais tad-yogyais tad apūrayat / caturthaś ca dadau tasya siṃhī-bhūtasya jīvitam //

udatiṣṭhad athoddhūtasaṭābhāro 'tibhairavaḥ /
sa daṃṣṭrāsaṃkaṭamukhaḥ siṃhaḥ kharanakhāṅkuśaḥ // SoKs_12,29.40 [= Vet_22]

udatiṣṭhad atha uddhūta-saṭā-bhāro 'ti-bhairavaḥ / sa daṃṣṭrā-saṃkaṭa-mukhaḥ siṃhaḥ khara-nakha-aṅkuśaḥ //

dhāvitvā ca svanirmātṝṃs tān eva caturo 'pi saḥ /
avadhīt kesarī tṛpto viveśa ca vanaṃ tataḥ // SoKs_12,29.41 [= Vet_22]

dhāvitvā ca sva-nirmātṝṃs tān eva caturo 'pi saḥ / avadhīt kesarī tṛpto viveśa ca vanaṃ tataḥ //

evaṃ te siṃhanirmāṇadoṣān naṣṭā dvijātayaḥ /
duṣṭaṃ hi jantum utthāpya kasyātmani sukhaṃ bhavet // SoKs_12,29.42 [= Vet_22]

evaṃ te siṃha-nirmāṇa-doṣān naṣṭā dvi-jātayaḥ / duṣṭaṃ hi jantum utthāpya kasyā atmani sukhaṃ bhavet //

itthaṃ copārjito yatnād guṇo 'pi vidhure vidhau /
saṃpattaye na na paraṃ jāyate tu vipattaye // SoKs_12,29.43 [= Vet_22]

itthaṃ ca upārjito yatnād guṇo 'pi vidhure vidhau / saṃpattaye na na paraṃ jāyate tu vipattaye //

mūle hy avikṛte daive sikte prajñānavāriṇā /
nayālavālaḥ phalati prāyaḥ pauruṣapādapaḥ // SoKs_12,29.44 [= Vet_22]

mūle hy a-vikṛte daive sikte prajñāna-vāriṇā / naya-ālavālaḥ phalati prāyaḥ pauruṣa-pāda-paḥ //

iti tasyāṃ niśi mārge vetālenāṃsataḥ kathāṃ tena /
ākhyāya sa trivikramaseno rājā punar jagade // SoKs_12,29.45 [= Vet_22]

iti tasyāṃ niśi mārge vetālena aṃsataḥ kathāṃ tena / ākhyāya sa trivikramaseno rājā punar jagade //

rājaṃs teṣv aparādhyati caturṣu kas tatra siṃhanirmāṇe /
yan nyavadhīt tatkḷpto vada samayaḥ so 'tra pūrvas te // SoKs_12,29.46 [= Vet_22]

rājaṃs teṣv aparādhyati caturṣu kas tatra siṃha-nirmāṇe / yan nyavadhīt tat-kḷpto vada samayaḥ so 'tra pūrvas te //

iti vetālāc chrutvā rājā so 'cintayad vimaunasya /
icchati gantum ayaṃ me yātv āneṣyāmy amuṃ bhūyaḥ // SoKs_12,29.47 [= Vet_22]

iti vetālāc chrutvā rājā so 'cintayad vimaunasya / icchati gantum ayaṃ me yātv āneṣyāmy amuṃ bhūyaḥ //

iti hṛdi niścitya sa taṃ mahīpatiḥ pratyuvāca vetālam /
yas tasya jīvadāyī siṃhasya sa pāpabhāk teṣu // SoKs_12,29.48 [= Vet_22]

iti hṛdi niścitya sa taṃ mahī-patiḥ pratyuvāca vetālam / yas tasya jīva-dāyī siṃhasya sa pāpa-bhāk teṣu //

prāṇiviśeṣam abuddhvā māṃsatvaglomagātranirmāṇam /
yuktibalāt tu kṛtaṃ yais teṣāṃ doṣo 'sti nājñānāt // SoKs_12,29.49 [= Vet_22]

prāṇi-viśeṣam a-buddhvā māṃsa-tvag-loma-gātra-nirmāṇam / yukti-balāt tu kṛtaṃ yais teṣāṃ doṣo 'sti na ajñānāt //

yena tu siṃhākāraṃ dṛṣṭvā vidyāprakāśanotkena /
prāṇās tasya vitīrṇās tena kṛtā brahmahatyās tāḥ // SoKs_12,29.50 [= Vet_22]

yena tu siṃha-ākāraṃ dṛṣṭvā vidyā-prakāśana-utkena / prāṇās tasya vitīrṇās tena kṛtā brahma-hatyās tāḥ //

etat sa rājño vacanaṃ niśamya svadhāma vetālavaro jagāma /
tasyāṃsatas tat puna eva māyī rājāpi taṃ so 'nusasāra bhūyaḥ // SoKs_12,29.51 [= Vet_22]

etat sa rājño vacanaṃ niśamya sva-dhāma vetāla-varo jagāma / tasya aṃsatas tat puna eva māyī rāja āpi taṃ so 'nusasāra bhūyaḥ //

tato gatvā punaḥ prāpa śiṃśapāpādapāt tataḥ /
sa trivikramasenas taṃ vetālaṃ rājasattamaḥ // SoKs_12,30.1 [= Vet_23]

tato gatvā punaḥ prāpa śiṃśapā-pādapāt tataḥ / sa trivikramasenas taṃ vetālaṃ rāja-sattamaḥ //

skandhe kṛtvā ca taṃ maunī darśitānekavaikṛtam /
yāvat pratiṣṭhate tāvat sa vetālas tam abravīt // SoKs_12,30.2 [= Vet_23]

skandhe kṛtvā ca taṃ maunī darśita-aneka-vaikṛtam / yāvat pratiṣṭhate tāvat sa vetālas tam abravīt //

rājann akārye 'py etasmin duḥvāro 'yaṃ grahas tava /
tat te śramavinodāya kathayāmi kathāṃ śṛṇu // SoKs_12,30.3 [= Vet_23]

rājann akārye 'py etasmin duḥ-vāro 'yaṃ grahas tava / tat te śrama-vinodāya kathayāmi kathāṃ śṛṇu //

āsīt kaliṅgaviṣaye nāmnā śobhāvatī purī /
divīva śakranagarī vasatiḥ śubhakarmaṇām // SoKs_12,30.4 [= Vet_23]

āsīt kaliṅga-viṣaye nāmnā śobhāvatī purī / divi iva śakra-nagarī vasatiḥ śubha-karmaṇām //

yāṃ pradyumna ivaiśvaryavīryātiśayaviśrutaḥ /
pradyumnanāmā nṛpatiḥ śaśāsorjitaśāsanaḥ // SoKs_12,30.5 [= Vet_23]

yāṃ pradyumna ivā eśvarya-vīrya-atiśaya-viśrutaḥ / pradyumna-nāmā nṛ-patiḥ śaśāsā urjita-śāsanaḥ //

guṇāpakarṣaś cāpeṣu murajeṣu karāhatiḥ /
yugeṣv aśrūyata kalir yasyāṃ prajñāsu tīkṣṇatā // SoKs_12,30.6 [= Vet_23]

guṇa-apakarṣaś cāpeṣu murajeṣu kara-āhatiḥ / yugeṣv aśrūyata kalir yasyāṃ prajñāsu tīkṣṇatā //

ekadeśe puras tasyā nṛpeṇa pratipāditaḥ /
yajñasthalābhidhāno 'bhūd agrahāro bahudvijaḥ // SoKs_12,30.7 [= Vet_23]

eka-deśe puras tasyā nṛ-peṇa pratipāditaḥ / yajñasthala-abhidhāno 'bhūd agrahāro bahu-dvijaḥ //

tatrāsīd yajñasomākhyo brāhmaṇo vedapāragaḥ /
mahādhano 'gnihotrī ca pūjitātithidevataḥ // SoKs_12,30.8 [= Vet_23]

tatrā asīd yajñasoma-ākhyo brāhmaṇo veda-pāra-gaḥ / mahā-dhano 'gni-hotrī ca pūjita-atithi-devataḥ //

tasya vyatīte tāruṇye manaḥrathaśataiḥ sutaḥ /
bhāryāyām anurūpāyām eka evodapadyata // SoKs_12,30.9 [= Vet_23]

tasya vyatīte tāruṇye manaḥ-ratha-śataiḥ sutaḥ / bhāryāyām anurūpāyām eka eva udapadyata //

vavṛdhe ca pituḥ so 'sya gṛhe bālaḥ sulakṣaṇaḥ /
kṛtābhidhāno vidhivad devasoma iti dvijaiḥ // SoKs_12,30.10 [= Vet_23]

vavṛdhe ca pituḥ so 'sya gṛhe bālaḥ su-lakṣaṇaḥ / kṛta-abhidhāno vidhivad devasoma iti dvijaiḥ //

prāptaṣoḍaśavarṣaś ca sa vidyāvinayādibhiḥ /
āvarjitajano 'kasmāj jvareṇa prāpa pañcatām // SoKs_12,30.11 [= Vet_23]

prāpta-ṣoḍaśa-varṣaś ca sa vidyā-vinaya-ādibhiḥ / āvarjita-jano '-kasmāj jvareṇa prāpa pañcatām //

tataḥ parāsuṃ snehāt tam āśliṣya saha bhāryayā /
yajñasenaḥ pitā śocan na dāhāya jahau ciram // SoKs_12,30.12 [= Vet_23]

tataḥ parāsuṃ snehāt tam āśliṣya saha bhāryayā / yajñasenaḥ pitā śocan na dāhāya jahau ciram //

brahman saṃsāragandharvanagarasya na vetsi kim /
parāvarajño 'pi gatiṃ vāribudbudabhaṅgurām // SoKs_12,30.13 [= Vet_23]

brahman saṃsāra-gandharva-nagarasya na vetsi kim / para-avara-jño 'pi gatiṃ vāri-budbuda-bhaṅgurām //

ye sainyaiḥ pūritadharā harmyapṛṣṭheṣu hāriṣu /
lasatsaṃgītanādeṣu ratnaparyaṅkavartinaḥ // SoKs_12,30.14 [= Vet_23]

ye sainyaiḥ pūrita-dharā harmya-pṛṣṭheṣu hāriṣu / lasat-saṃgīta-nādeṣu ratna-paryaṅka-vartinaḥ //

śrīkhaṇḍadravaliptāṅgā varastrīparivāritāḥ /
vyalasann amarammanyā bhūloke 'smin narādhipāḥ // SoKs_12,30.15 [= Vet_23]

śrī-khaṇḍa-drava-lipta-aṅgā vara-strī-parivāritāḥ / vyalasann amaram-manyā bhū-loke 'smin nara-adhipāḥ //

te 'py ekakāḥ śmaśāneṣu rudatpretānuyāyiṣu /
citādhiśayino yatra jagdhāḥ kravyātkṛśānubhiḥ // SoKs_12,30.16 [= Vet_23]

te 'py ekakāḥ śmaśāneṣu rudat-preta-anuyāyiṣu / cita-adhiśayino yatra jagdhāḥ kravya-at-kṛśānubhiḥ //

śivābhir valitopāntāḥ kālena kavalīkṛtāḥ /
na roddhuṃ śakitāḥ kaiḥcit tatrānyeṣāṃ kathaiva kā // SoKs_12,30.17 [= Vet_23]

śivābhir valita-upāntāḥ kālena kavalī-kṛtāḥ / na roddhuṃ śakitāḥ kaiḥ-cit tatra anyeṣāṃ katha aiva kā //

tad etaṃ pretam āśliṣya vidvan vada karoṣi kim /
ityādy abodhayan vṛddhā militās taṃ dvijaṃ tataḥ // SoKs_12,30.18 [= Vet_23]

tad etaṃ pretam āśliṣya vidvan vada karoṣi kim / ity-ādy abodhayan vṛddhā militās taṃ dvi-jaṃ tataḥ //

tatas tena kathamcit taṃ muktam āropya tatsutam /
śibikāyāṃ gataprāṇaṃ kṛtapretaprasādhanam // SoKs_12,30.19 [= Vet_23]

tatas tena katham-cit taṃ muktam āropya tat-sutam / śibikāyāṃ gata-prāṇaṃ kṛta-preta-prasādhanam //

bāndhavā vaiśasodaśrumiladbandhujanānvitāḥ /
śmaśānaṃ prāpayāmāsuḥ kolāhalasamākulāḥ // SoKs_12,30.20 [= Vet_23]

bāndhavā vaiśasa-udaśru-milad-bandhu-jana-anvitāḥ / śmaśānaṃ prāpayāmāsuḥ kolāhala-samākulāḥ //

atrāntare ca tatrāsīc chmaśāne ko 'pi tāpasaḥ /
vṛddhaḥ pāśupato yogī maṭhikāyāṃ kṛtasthitiḥ // SoKs_12,30.21 [= Vet_23]

atra antare ca tatrā asīc chmaśāne ko 'pi tāpasaḥ / vṛddhaḥ pāśupato yogī maṭhikāyāṃ kṛta-sthitiḥ //

vayasā tapasā cātibhūyasā sukṛśāṃ tanum /
bibhrāṇo bhaṅgabhītyeva sirābhiḥ pariveṣṭitam // SoKs_12,30.22 [= Vet_23]

vayasā tapasā ca ati-bhūyasā su-kṛśāṃ tanum / bibhrāṇo bhaṅga-bhītya īva sirābhiḥ pariveṣṭitam //

nāmnā vāmaśivo bhasmapāṇḍuromāvṛtākṛtiḥ /
vidyutpiṅgajaṭājūṭo maheśvara ivā-paraḥ // SoKs_12,30.23 [= Vet_23]

nāmnā vāmaśivo bhasma-pāṇḍu-roma-āvṛta-ākṛtiḥ / vidyut-piṅga-jaṭā-jūṭo maheśvara iva a-paraḥ //

sa tāpaso 'tra tat kālaṃ dattopālambhakheditam /
mūrkhaṃ śaṭhaṃ dhyānayogādyavaliptam ahamkṛtam // SoKs_12,30.24 [= Vet_23]

sa tāpaso 'tra tat kālaṃ datta-upālambha-kheditam / mūrkhaṃ śaṭhaṃ dhyāna-yoga-ādy-avaliptam aham-kṛtam //

bhikṣāphalavratadharaṃ śiṣyam antikavāsinam /
jagāda dūrāc chrutvā taṃ janakolāhalaṃ bahiḥ // SoKs_12,30.25 [= Vet_23]

bhikṣā-phala-vrata-dharaṃ śiṣyam antika-vāsinam / jagāda dūrāc chrutvā taṃ jana-kolāhalaṃ bahiḥ //

uttiṣṭha gatvātra bahir vijñāyāgaccha satvaram /
kuto 'trā-śrutapūrvo 'yaṃ śmaśāne tumulāravaḥ // SoKs_12,30.26 [= Vet_23]

uttiṣṭha gatva ātra bahir vijñāyā agaccha sa-tvaram / kuto 'tra a-śruta-pūrvo 'yaṃ śmaśāne tumula-āravaḥ //

ity ukte guruṇā tena sa śiṣyaḥ pratyuvāca tam /
nāhaṃ yāmi svayaṃ yāhi bhikṣāvelā hy apaiti me // SoKs_12,30.27 [= Vet_23]

ity ukte guruṇā tena sa śiṣyaḥ pratyuvāca tam / na ahaṃ yāmi svayaṃ yāhi bhikṣā-velā hy apaiti me //

tac chrutvovāca sa gurur dhiṅ mūrkhodaratatpara /
ahno 'rdhaprahare yāte bhikṣāvelātra kā tava // SoKs_12,30.28 [= Vet_23]

tac chrutva ūvāca sa gurur dhiṅ mūrkha udara-tat-para / ahno 'rdha-prahare yāte bhikṣā-vela ātra kā tava //

śrutvaivaitat sa taṃ kruddhaḥ kuśiṣyaḥ prāha tāpasam /
dhig jarājīrṇa nāhaṃ te śiṣyo na tvaṃ gurur mama // SoKs_12,30.29 [= Vet_23]

śrutva aiva etat sa taṃ kruddhaḥ ku-śiṣyaḥ prāha tāpasam / dhig jarā-jīrṇa na ahaṃ te śiṣyo na tvaṃ gurur mama //

aham anyatra yāsyāmi vaha pātrīm imāṃ svayam /
ity uktvotthāya sa prāyāt tyaktvāgre daṇḍakuṇḍikām // SoKs_12,30.30 [= Vet_23]

aham anyatra yāsyāmi vaha pātrīm imāṃ svayam / ity uktva ūtthāya sa prāyāt tyaktva āgre daṇḍa-kuṇḍikām //

vihasann atha nirgatya maṭhikāyāḥ sa tāpasaḥ /
tatrāgād yatra dāhārtham ānītaḥ sa dvijārbhakaḥ // SoKs_12,30.31 [= Vet_23]

vihasann atha nirgatya maṭhikāyāḥ sa tāpasaḥ / tatrā agād yatra dāha-artham ānītaḥ sa dvi-ja-arbhakaḥ //

dṛṣṭvā ca taṃ janatayā śocyamānāgryayauvanam /
yogī praveṣṭuṃ taddehaṃ matiṃ cakre jarārditaḥ // SoKs_12,30.32 [= Vet_23]

dṛṣṭvā ca taṃ janatayā śocyamāna-agrya-yauvanam / yogī praveṣṭuṃ tad-dehaṃ matiṃ cakre jarā-arditaḥ //

gatvā ca drutam ekānte muktakaṇṭhaṃ prarudya ca /
nanarta sa tataḥ kṣipram aṅgahārair yathocitaiḥ // SoKs_12,30.33 [= Vet_23]

gatvā ca drutam eka-ante mukta-kaṇṭhaṃ prarudya ca / nanarta sa tataḥ kṣipram aṅga-hārair yathā-ucitaiḥ //

tato viveśa yogāt tad dvijaputrakalevaram /
kṣaṇāt sa svatanuṃ tyaktvā tapasvī yauvanecchayā // SoKs_12,30.34 [= Vet_23]

tato viveśa yogāt tad dvi-ja-putra-kalevaram / kṣaṇāt sa sva-tanuṃ tyaktvā tapasvī yauvana-icchayā //

tat kṣaṇaṃ racitāyāṃ ca citāyāṃ sahasaiva saḥ /
labdhajīvo dvijayuvā prottasthau kṛtajṛmbhikaḥ // SoKs_12,30.35 [= Vet_23]

tat kṣaṇaṃ racitāyāṃ ca citāyāṃ sahasa aiva saḥ / labdha-jīvo dvi-ja-yuvā prottasthau kṛta-jṛmbhikaḥ //

tad dṛṣṭvā bandhuvargasya diṣṭyā jīvati jīvati /
ity udbabhūva nādo 'tra nikhilasya janasya ca // SoKs_12,30.36 [= Vet_23]

tad dṛṣṭvā bandhu-vargasya diṣṭyā jīvati jīvati / ity udbabhūva nādo 'tra nikhilasya janasya ca //

athā-mokṣyan vrataṃ sarvān mṛṣā yogesvaraḥ sa tān /
vipraputraśarīrāntaḥpraviṣṭas tāpaso 'bravīt // SoKs_12,30.37 [= Vet_23]

atha a-mokṣyan vrataṃ sarvān mṛṣā yoga-īsvaraḥ sa tān / vipra-putra-śarīra-antaḥ-praviṣṭas tāpaso 'bravīt //

lokāntaragatasyādya mahāpāśupatavratam /
grāhyaṃ sākṣān mamā-bhāṣya dattaṃ śarveṇa jīvitam // SoKs_12,30.38 [= Vet_23]

loka-antara-gatasya adya mahā-pāśupata-vratam / grāhyaṃ sākṣān mama a-bhāṣya dattaṃ śarveṇa jīvitam //

adhunaiva ca dhāryaṃ tad gatvaikānte vrataṃ mayā /
jīvitaṃ me 'nyathā nāsti tad yūyaṃ yāta yāmy aham // SoKs_12,30.39 [= Vet_23]

adhuna aiva ca dhāryaṃ tad gatva aika-ante vrataṃ mayā / jīvitaṃ me 'nyathā na asti tad yūyaṃ yāta yāmy aham //

iti sarvān sa tatrasthān saṃbodhya dṛḍhaniścayaḥ /
svagṛhān preṣayāmāsa harṣaśokākulān vratī // SoKs_12,30.40 [= Vet_23]

iti sarvān sa tatra-sthān saṃbodhya dṛḍha-niścayaḥ / sva-gṛhān preṣayāmāsa harṣa-śoka-ākulān vratī //

svayaṃ ca gatvā śvabhre tat kṣiptvā pūrvakalevaram /
āttavrato mahāyogī yuvībhūto 'nyato yayau // SoKs_12,30.41 [= Vet_23]

svayaṃ ca gatvā śvabhre tat kṣiptvā pūrva-kalevaram / ātta-vrato mahā-yogī yuvī-bhūto 'nyato yayau //

iti vyākhyāya vetālaḥ kathāṃ niśi tadā pathi /
taṃ trivikramasenaṃ sa rājānaṃ punar abravīt // SoKs_12,30.42 [= Vet_23]

iti vyākhyāya vetālaḥ kathāṃ niśi tadā pathi / taṃ trivikramasenaṃ sa rājānaṃ punar abravīt //

rājan brūhi sa yogīndraḥ kasmāt parapure vasan /
praruroda nanartātha kautukaṃ mahad atra me // SoKs_12,30.43 [= Vet_23]

rājan brūhi sa yogī-indraḥ kasmāt parapure vasan / praruroda nanarta atha kautukaṃ mahad atra me //

iti vetālataḥ śrutvā śāpaśaṅkī sa bhūpatiḥ /
vimucya maunam evaṃ tam avādīd dhīmatāṃ varaḥ // SoKs_12,30.44 [= Vet_23]

iti vetālataḥ śrutvā śāpa-śaṅkī sa bhū-patiḥ / vimucya maunam evaṃ tam avādīd dhīmatāṃ varaḥ //

śṛṇu tatra babhūvāsya yo 'bhiprāyas tapasvinaḥ /
saha vṛddhaṃ cirāyedaṃ śarīraṃ siddhisādhanam // SoKs_12,30.45 [= Vet_23]

śṛṇu tatra babhūva asya yo 'bhiprāyas tapasvinaḥ / saha vṛddhaṃ cirāya idaṃ śarīraṃ siddhi-sādhanam //

pitṛbhyāṃ lālitaṃ bālye tyajāmy adyeti duḥkhitaḥ /
sa jarat tāpaso 'rodīd dehasneho hi duḥtyajaḥ // SoKs_12,30.46 [= Vet_23]

pitṛbhyāṃ lālitaṃ bālye tyajāmy adya iti duḥkhitaḥ / sa jarat tāpaso 'rodīd deha-sneho hi duḥ-tyajaḥ //

navaṃ dehaṃ pravekṣyāmi sādhayiṣyāmy ato 'dhikam /
iti harṣād anṛtyac ca kasya neṣṭaṃ hi yauvanam // SoKs_12,30.47 [= Vet_23]

navaṃ dehaṃ pravekṣyāmi sādhayiṣyāmy ato 'dhikam / iti harṣād anṛtyac ca kasya na iṣṭaṃ hi yauvanam //

etat tasya vaco niśamya nṛpater aṃsat sa bhūyo 'py agād vetālo mṛtapūruṣāntaragatas taṃ śiṃśapāpādapam /
rājā so 'pi tam anvadhāvad adhikotsāhaḥ punaḥ prepsayā kalpānte 'py acalaṃ kulādrivijayi sthairyaṃ hi dhīrātmanām // SoKs_12,30.48 [= Vet_23]

etat tasya vaco niśamya nṛpater aṃsat sa bhūyo 'py agād vetālo mṛta-pūruṣa-antaragatas taṃ śiṃśapā-pādapam / rājā so 'pi tam anvadhāvad adhika-utsāhaḥ punaḥ prepsayā kalpa-ante 'py acalaṃ kula-adri-vijayi sthairyaṃ hi dhīra-ātmanām //

tatas tāṃ timiraśyāmāṃ citāgnijvalitekṣaṇām /
smaśāne bhīṣaṇe tasmin vīro rajanirākṣasīm // SoKs_12,31.1 [= Vet_24]

tatas tāṃ timira-śyāmāṃ citā-agni-jvalita-īkṣaṇām / smaśāne bhīṣaṇe tasmin vīro rajani-rākṣasīm //

ghorām agaṇayan rājā gatvā tāṃ śiṃśapāṃ punaḥ /
sa trivikramasenas taṃ tasyā vetālam ādade // SoKs_12,31.2 [= Vet_24]

ghorām agaṇayan rājā gatvā tāṃ śiṃśapāṃ punaḥ / sa trivikramasenas taṃ tasyā vetālam ādade //

skandhe kṛtvā ca taṃ yāvat prakrāmati sa pūrvavat /
tāvad bhūyaḥ sa vetālo naradevam uvāca tam // SoKs_12,31.3 [= Vet_24]

skandhe kṛtvā ca taṃ yāvat prakrāmati sa pūrvavat / tāvad bhūyaḥ sa vetālo nara-devam uvāca tam //

bho rājann aham udvigno na punas tvaṃ gatāgataiḥ /
tad ekaṃ me mahāpraśnam imaṃ kathayataḥ śṛṇu // SoKs_12,31.4 [= Vet_24]

bho rājann aham udvigno na punas tvaṃ gata-āgataiḥ / tad ekaṃ me mahā-praśnam imaṃ kathayataḥ śṛṇu //

āsīn māṇḍalikaḥ ko 'pi nṛpatir dakṣiṇāpathe /
dharmābhidhāno dhaureyaḥ sādhūnāṃ bahugotrajaḥ // SoKs_12,31.5 [= Vet_24]

āsīn māṇḍalikaḥ ko 'pi nṛ-patir dakṣiṇā-pathe / dharma-abhidhāno dhaureyaḥ sādhūnāṃ bahu-gotra-jaḥ //

tasya candravatīnāma bhāryā mālavadeśajā /
abhūn mahākulotpannā varastrīmaulimālikā // SoKs_12,31.6 [= Vet_24]

tasya candravatī-nāma bhāryā mālava-deśa-jā / abhūn mahā-kula-utpannā vara-strī-mauli-mālikā //

tasyāṃ ca tasya bhāryāyāṃ bhūpater udapadyata /
ekaiva lāvaṇyavatī nāmānvarthābhidhā sutā // SoKs_12,31.7 [= Vet_24]

tasyāṃ ca tasya bhāryāyāṃ bhū-pater udapadyata / eka aiva lāvaṇyavatī nāma anvartha-abhidhā sutā //

pradeyāyāṃ ca tasyāṃ sa sutāyāṃ dharmabhūpatiḥ /
unmūlito 'bhūn militair dāyādaī rāṣṭrabhedibhiḥ // SoKs_12,31.8 [= Vet_24]

pradeyāyāṃ ca tasyāṃ sa sutāyāṃ dharma-bhū-patiḥ / unmūlito 'bhūn militair dāyādaī rāṣṭra-bhedibhiḥ //

tataḥ palāyya niragāt sa deśād bhāryayā saha /
duhitrā ca tayā rātrav āttasadratnasaṃcayaḥ // SoKs_12,31.9 [= Vet_24]

tataḥ palāyya niragāt sa deśād bhāryayā saha / duhitrā ca tayā rātrav ātta-sad-ratna-saṃcayaḥ //

mālavaṃ prati ca svairaṃ prasthitaḥ śvaśurāspadam /
vindhyāṭavīṃ tayā rātryā prāpa bhāryāsutāyutaḥ // SoKs_12,31.10 [= Vet_24]

mālavaṃ prati ca svairaṃ prasthitaḥ śvaśura-āspadam / vindhya-aṭavīṃ tayā rātryā prāpa bhāryā-sutā-yutaḥ //

tasyāṃ praviṣṭasyodaśrur ivāvaśyāyaśīkaraiḥ /
niśānuyātrāṃ dattveva yayau tasya mahīkṣitaḥ // SoKs_12,31.11 [= Vet_24]

tasyāṃ praviṣṭasya udaśrur iva avaśyāya-śīkaraiḥ / niśa ānuyātrāṃ dattva īva yayau tasya mahī-kṣitaḥ //

ārurohātha pūrvādrim utkṣiptāgrakaro raviḥ /
mā gāś caurāṭavīm etām iti taṃ vārayann iva // SoKs_12,31.12 [= Vet_24]

āruroha atha pūrva-adrim utkṣipta-agra-karo raviḥ / mā gāś caura-aṭavīm etām iti taṃ vārayann iva //

tato 'tra sasutājāniḥ kṣatāṅghriḥ kuśakaṇṭakaiḥ /
padātiḥ sa nṛpo gacchan bhillānāṃ prāpa pallikām // SoKs_12,31.13 [= Vet_24]

tato 'tra sa-sutā-jāniḥ kṣata-aṅghriḥ kuśa-kaṇṭakaiḥ / padātiḥ sa nṛ-po gacchan bhillānāṃ prāpa pallikām //

pareṣāṃ prāṇasarvasvahāribhiḥ puṃbhir āvṛtām /
varjitāṃ dhārmikair durgāṃ kṛtāntanagarīm iva // SoKs_12,31.14 [= Vet_24]

pareṣāṃ prāṇa-sarva-sva-hāribhiḥ puṃbhir āvṛtām / varjitāṃ dhārmikair durgāṃ kṛta-anta-nagarīm iva //

tatra dṛṣṭvaiva taṃ dūrāt savastrābharaṇaṃ nṛpam /
moṣituṃ bahavo 'dhāvañ śabarā vividhāyudhāḥ // SoKs_12,31.15 [= Vet_24]

tatra dṛṣṭva aiva taṃ dūrāt sa-vastra-ābharaṇaṃ nṛ-pam / moṣituṃ bahavo 'dhāvañ śabarā vividha-āyudhāḥ //

tān vilokya sutābhārye rājā dharmo jagāda saḥ /
purā spṛśanti vāṃ mlecchās tad ito viśataṃ vanam // SoKs_12,31.16 [= Vet_24]

tān vilokya sutā-bhārye rājā dharmo jagāda saḥ / purā spṛśanti vāṃ mlecchās tad ito viśataṃ vanam //

iti rājñoditā rajñī vanamadhyaṃ viveśa sā /
lāvaṇyavatyā sutayā sārdhaṃ candravatī bhayāt // SoKs_12,31.17 [= Vet_24]

iti rājña ūditā rajñī vana-madhyaṃ viveśa sā / lāvaṇyavatyā sutayā sārdhaṃ candravatī bhayāt //

rājāpy abhimukhāyātān khaḍgacarmadharo 'tra saḥ /
avadhīt tān bahūñ śūraḥ śabarāñ śaravartiṇaḥ // SoKs_12,31.18 [= Vet_24]

rāja āpy abhimukha-āyātān khaḍga-carma-dharo 'tra saḥ / avadhīt tān bahūñ śūraḥ śabarāñ śara-vartiṇaḥ //

tatas tenā-khilā pallī patyājñaptā nipatya tam /
prahārakṣatacarmāṇam avadhīn nṛpam ekakam // SoKs_12,31.19 [= Vet_24]

tatas tena a-khilā pallī patyā ājñaptā nipatya tam / prahāra-kṣata-carmāṇam avadhīn nṛ-pam ekakam //

gṛhītābharaṇe yāte dasyusainye vilokya tam /
bhartāraṃ nihataṃ dūrād vanagulmāntarasthitā // SoKs_12,31.20 [= Vet_24]

gṛhīta-ābharaṇe yāte dasyu-sainye vilokya tam / bhartāraṃ nihataṃ dūrād vana-gulma-antara-sthitā //

rājñī candravatī sātra duhitrā saha vihvalā /
palāyamānā gahanaṃ dūram anvag agād vanam // SoKs_12,31.21 [= Vet_24]

rājñī candravatī sa ātra duhitrā saha vihvalā / palāyamānā gahanaṃ dūram anvag agād vanam //

tatra madhyāhnatāpārtāsv iva mūlāni śākhinām /
chāyāsv api praviṣṭāsu śiśirāṇi sahādhvagaiḥ // SoKs_12,31.22 [= Vet_24]

tatra madhya-ahna-tāpa-ārtāsv iva mūlāni śākhinām / chāyāsv api praviṣṭāsu śiśirāṇi saha adhva-gaiḥ //

ekadeśe 'bjasarasas tīre 'śokataros tale /
śokārtā rudatī śrāntā sasutā samupāviśat // SoKs_12,31.23 [= Vet_24]

eka-deśe 'b-ja-sarasas tīre 'śoka-taros tale / śoka-ārtā rudatī śrāntā sa-sutā samupāviśat //

tāvat tad vanam abhyarṇanivāsī mṛgayākṛte /
mahāmanuṣyaḥ ko 'py āgād aśvārūḍhaḥ saputrakaḥ // SoKs_12,31.24 [= Vet_24]

tāvat tad vanam abhyarṇa-nivāsī mṛgayā-kṛte / mahā-manuṣyaḥ ko 'py āgād aśva-ārūḍhaḥ sa-putrakaḥ //

sa caṇḍasiṃhanāmā taṃ putraṃ siṃhaparākramam /
uvāca dṛṣṭvātra tayoḥ pāṃsūtthe padapaddhatī // SoKs_12,31.25 [= Vet_24]

sa caṇḍasiṃha-nāmā taṃ putraṃ siṃhaparākramam / uvāca dṛṣṭva ātra tayoḥ pāṃsu-utthe pada-paddhatī //

ete surekhe subhage anusṛtyāpnuvo yadi /
strīyau te tat tayor ekāṃ svīkuruṣva yathāruci // SoKs_12,31.26 [= Vet_24]

ete surekhe subhage anusṛtyā apnuvo yadi / strīyau te tat tayor ekāṃ svī-kuruṣva yathā-ruci //

ity uktavantaṃ taṃ smāha putraḥ siṃhaparākramaḥ /
yasyāḥ sūkṣmāv imau pādau sā bhāryā pratibhāti me // SoKs_12,31.27 [= Vet_24]

ity uktavantaṃ taṃ smā aha putraḥ siṃhaparākramaḥ / yasyāḥ sūkṣmāv imau pādau sā bhāryā pratibhāti me //

sā hi svalpavayā nūnaṃ jāne samucitā mama /
bṛhatpādā tu yogyeyam etajjyeṣṭhavayās tava // SoKs_12,31.28 [= Vet_24]

sā hi svalpa-vayā nūnaṃ jāne samucitā mama / bṛhat-pādā tu yogya īyam etaj-jyeṣṭha-vayās tava //

iti sūnor vacaḥ śrutvā caṇḍasiṃho jagāda tam /
kaiṣā kathā bhavanmātā pratyagraṃ hi gatā divam // SoKs_12,31.29 [= Vet_24]

iti sūnor vacaḥ śrutvā caṇḍasiṃho jagāda tam / ka aiṣā kathā bhavan-mātā pratyagraṃ hi gatā divam //

tādṛśe sukalatre ca gate kānyatra vāsanā /
tac chrutvā so 'pi putras taṃ caṇḍasiṃham abhāṣata // SoKs_12,31.30 [= Vet_24]

tādṛśe su-kalatre ca gate ka ānyatra vāsanā / tac chrutvā so 'pi putras taṃ caṇḍasiṃham abhāṣata //

tāta maivam abhāryaṃ hi śūnyaṃ gṛhapater gṛham /
anyac ca mūladevoktā gāthā kiṃ na śrutā tvayā // SoKs_12,31.31 [= Vet_24]

tāta ma aivam a-bhāryaṃ hi śūnyaṃ gṛha-pater gṛham / anyac ca mūladeva-uktā gāthā kiṃ na śrutā tvayā //

yatra ghanastanajaghanā nāste mārgāvalokinī kāntā /
ajaḍaḥ kas tad anigaḍaṃ praviśati gṛhasaṃjñakaṃ durgam // SoKs_12,31.32 [= Vet_24]

yatra ghana-stana-jaghanā nā aste mārga-avalokinī kāntā / a-jaḍaḥ kas tad a-nigaḍaṃ praviśati gṛha-saṃjñakaṃ durgam //

taj jīvitena me tāta śāpito 'si na tāṃ yadi /
dvitīyāṃ madabhīṣṭāyāṃ bhāryārthe svīkarīṣyasi // SoKs_12,31.33 [= Vet_24]

taj jīvitena me tāta śāpito 'si na tāṃ yadi / dvitīyāṃ mad-abhīṣṭāyāṃ bhāryā-arthe svī-karīṣyasi //

etat putravacaḥ śrutvā pratipadya ca tatsakhaḥ /
sa caṇḍasiṃho 'nusaran padapaṅktiṃ śanair yayau // SoKs_12,31.34 [= Vet_24]

etat putra-vacaḥ śrutvā pratipadya ca tat-sakhaḥ / sa caṇḍasiṃho 'nusaran pada-paṅktiṃ śanair yayau //

prāpya tac ca saraḥsthānaṃ muktātāraughamaṇḍitām /
śyāmāṃ caṇdravatīṃ rājñīṃ tāṃ dadarśāvabhāsitām // SoKs_12,31.35 [= Vet_24]

prāpya tac ca saraḥ-sthānaṃ muktā-tārā-ogha-maṇḍitām / śyāmāṃ caṇdravatīṃ rājñīṃ tāṃ dadarśa avabhāsitām //

lāvaṇyavatyā sutayā jyotsnayevāvadātayā /
naiśīṃ dyām iva madhyāhne tarucchāyām upāśritām // SoKs_12,31.36 [= Vet_24]

lāvaṇyavatyā sutayā jyotsnaya īva avadātayā / naiśīṃ dyām iva madhya-ahne taru-cchāyām upāśritām //

upāyayau ca putreṇa sākaṃ tāṃ sa sakautukaḥ /
sāpi dṛṣṭvā tam uttasthau vitrastā cauraśaṅkinī // SoKs_12,31.37 [= Vet_24]

upāyayau ca putreṇa sākaṃ tāṃ sa sa-kautukaḥ / sa āpi dṛṣṭvā tam uttasthau vitrastā caura-śaṅkinī //

alaṃ trāsena nāmbaitau caurau saumyākṛtī imau /
suveṣau kaucid ākheṭakṛte nūnam ihāgatau // SoKs_12,31.38 [= Vet_24]

alaṃ trāsena na amba etau caurau saumya-ākṛtī imau / su-veṣau kau-cid ākheṭa-kṛte nūnam ihā agatau //

ity uktā sutayā rājñī yāvad dolāyate 'tra sā /
tāvad aśvāvatīrṇas te caṇḍasiṃḥo 'bravīd ubhe // SoKs_12,31.39 [= Vet_24]

ity uktā sutayā rājñī yāvad dolāyate 'tra sā / tāvad aśva-avatīrṇas te caṇḍasiṃḥo 'bravīd ubhe //

kiṃ saṃbhrameṇa vām āvāṃ praṇayād draṣṭum āgatau /
tad visvasya niḥātaṅke vadataṃ ke yuvām iti // SoKs_12,31.40 [= Vet_24]

kiṃ saṃbhrameṇa vām āvāṃ praṇayād draṣṭum āgatau / tad visvasya niḥ-ātaṅke vadataṃ ke yuvām iti //

haranetrānalajvālādagdhamanmathaduḥsthite /
ratiprītī ivāraṇyam idam evam upāgate // SoKs_12,31.41 [= Vet_24]

hara-netra-anala-jvālā-dagdha-manmatha-duḥsthite / rati-prītī iva araṇyam idam evam upāgate //

praviṣṭe sthaḥ kathaṃ ceha bata niḥmānuṣe vane /
ratnaprāsādavāsārham idaṃ hi yuvayor vapuḥ // SoKs_12,31.42 [= Vet_24]

praviṣṭe sthaḥ kathaṃ ca iha bata niḥ-mānuṣe vane / ratna-prāsāda-vāsa-arham idaṃ hi yuvayor vapuḥ //

kathaṃ varāṅganotsaṅgayogyau kaṇṭakinīm imām /
bhuvaṃ vāṃ caraṇau bhrāntāv iti nau manasi vyathā // SoKs_12,31.43 [= Vet_24]

kathaṃ vara-aṅganā-utsaṅga-yogyau kaṇṭakinīm imām / bhuvaṃ vāṃ caraṇau bhrāntāv iti nau manasi vyathā //

eṣā ca citraṃ yuvayoḥ patantī dhūlir ānane /
vātoddhūtā hatachāyam āvayoḥ kurute mukham // SoKs_12,31.44 [= Vet_24]

eṣā ca citraṃ yuvayoḥ patantī dhūlir ānane / vāta-uddhūtā hata-chāyam āvayoḥ kurute mukham //

bhavatyor eṣaś cāṅge 'smin nipatan puṣpapeśale /
kiraṇoṣmā dahaty asmān uccaṇḍaś caṇḍadīdhiteḥ // SoKs_12,31.45 [= Vet_24]

bhavatyor eṣaś ca aṅge 'smin nipatan puṣpa-peśale / kiraṇa-uṣmā dahaty asmān uccaṇḍaś caṇḍa-dīdhiteḥ //

tad brūtam ātmavṛttāntaṃ dūyate hṛdayaṃ hi naḥ /
draṣṭuṃ na śaknumo 'raṇye sthitiṃ vāṃ svāpadāvṛte // SoKs_12,31.46 [= Vet_24]

tad brūtam ātma-vṛtta-antaṃ dūyate hṛdayaṃ hi naḥ / draṣṭuṃ na śaknumo 'raṇye sthitiṃ vāṃ svā-pada-āvṛte //

ity ukte caṇḍasiṃhena rājñī niḥsvasya sā śanaiḥ /
lajjāśokākulā tasmai svaṃ vṛttāntam avarṇayat // SoKs_12,31.47 [= Vet_24]

ity ukte caṇḍasiṃhena rājñī niḥsvasya sā śanaiḥ / lajjā-śoka-ākulā tasmai svaṃ vṛtta-antam avarṇayat //

tato niḥsvāmikāṃ matvā tām āśvāsya ca sātmajām /
svīcakre madhurair vākyaiś caṇḍasiṃho 'nurañjayan // SoKs_12,31.48 [= Vet_24]

tato niḥsvāmikāṃ matvā tām āśvāsya ca sa-ātma-jām / svī-cakre madhurair vākyaiś caṇḍasiṃho 'nurañjayan //

āropya cāsvayoḥ pṛṣṭhaṃ saputras tāṃ saputrikām /
nināya vittapapurīsamṛddhāṃ vasatiṃ nijām // SoKs_12,31.49 [= Vet_24]

āropya ca asvayoḥ pṛṣṭhaṃ sa-putras tāṃ sa-putrikām / nināya vittapapurī-samṛddhāṃ vasatiṃ nijām //

sāpi janmāntaragatevā-vaśāṅgīcakāra tam /
anāthā kṛcchrapatitā videśe strī karoti kim // SoKs_12,31.50 [= Vet_24]

sa āpi janma-antara-gata īva a-vaśa āṅgī-cakāra tam / a-nāthā kṛcchra-patitā videśe strī karoti kim //

tatas tāṃ sūkṣmapādatvād rājñīṃ siṃhaparākramaḥ /
caṇḍasiṃhasutas tatra bhāryāṃ caṇdravatīṃ vyadhāt // SoKs_12,31.51 [= Vet_24]

tatas tāṃ sūkṣma-pādatvād rājñīṃ siṃhaparākramaḥ / caṇḍasiṃha-sutas tatra bhāryāṃ caṇdravatīṃ vyadhāt //

tatsutāṃ tāṃ ca lāvaṇyavatīṃ nṛpatikanyakām /
bṛhattvāt pādayor bhāryāṃ caṇḍasiṃhaś cakāra saḥ // SoKs_12,31.52 [= Vet_24]

tat-sutāṃ tāṃ ca lāvaṇya-vatīṃ nṛ-pati-kanyakām / bṛhattvāt pādayor bhāryāṃ caṇḍasiṃhaś cakāra saḥ //

prāK hi sūkṣmabṛhatpādamudrāpaṅktidvayekṣaṇāt /
pratipannaṃ tathā tābhyāṃ satyaṃ kaś cātivartate // SoKs_12,31.53 [= Vet_24]

prāK hi sūkṣma-bṛhat-pāda-mudrā-paṅkti-dvaya-īkṣaṇāt / pratipannaṃ tathā tābhyāṃ satyaṃ kaś ca ativartate //

evaṃ pādaviparyāsāt te pitāputrayos tayoḥ /
duhitāmātarau bhārye jāte śvaśrūsnuṣe tadā // SoKs_12,31.54 [= Vet_24]

evaṃ pāda-viparyāsāt te pitā-putrayos tayoḥ / duhitā-mātarau bhārye jāte śvaśrū-snuṣe tadā //

kālena ca tayos tābhyāṃ bhartṛbhyāṃ jajñire dvayoḥ /
putrā duhitaraś caiva teṣām anye 'py atha kramāt // SoKs_12,31.55 [= Vet_24]

kālena ca tayos tābhyāṃ bhartṛbhyāṃ jajñire dvayoḥ / putrā duhitaraś ca eva teṣām anye 'py atha kramāt //

itthaṃ saṃprāpya tau caṇḍasiṃhasiṃhaparākramau /
tasthatus tatra lāvaṇyavatīṃ candravatīṃ ca te // SoKs_12,31.56 [= Vet_24]

itthaṃ saṃprāpya tau caṇḍa-siṃha-siṃhaparākramau / tasthatus tatra lāvaṇya-vatīṃ candravatīṃ ca te //

iti vyāvarṇya vetālas tadā pathi kathāṃ niśi /
sa trivikramasenaṃ taṃ papraccha nṛpatiṃ punaḥ // SoKs_12,31.57 [= Vet_24]

iti vyāvarṇya vetālas tadā pathi kathāṃ niśi / sa trivikramasenaṃ taṃ papraccha nṛ-patiṃ punaḥ //

tayor mātāduhitror ye putrapitros tayor nṛpa /
sakāśāj jantavo jātāḥ kramād ubhayapakṣayoḥ // SoKs_12,31.58 [= Vet_24]

tayor mātā-duhitror ye putra-pitros tayor nṛ-pa / sakāśāj jantavo jātāḥ kramād ubhaya-pakṣayoḥ //

jñātvedaṃ brūhi me teṣām anyo'nyaṃ ke bhavanti te /
pūrvoktaḥ so 'tra śāpas te jānānaś cen na vakṣyasi // SoKs_12,31.59 [= Vet_24]

jñātva īdaṃ brūhi me teṣām anyo'nyaṃ ke bhavanti te / pūrva-uktaḥ so 'tra śāpas te jānānaś cen na vakṣyasi //

etad vetālataḥ śrutvā vimṛśan bahudhāpi saḥ /
nājñāsīt tad yadā rājā tūṣṇīkaḥ prayayau tadā // SoKs_12,31.60 [= Vet_24]

etad vetālataḥ śrutvā vimṛśan bahudha āpi saḥ / na ajñāsīt tad yadā rājā tūṣṇīkaḥ prayayau tadā //

tatas tadaṃsakūṭastho vetālo vihasan hṛdi /
mṛtapūruṣadehānto niviṣṭaḥ samacintayat // SoKs_12,31.61 [= Vet_24]

tatas tad-aṃsa-kūṭa-stho vetālo vihasan hṛdi / mṛta-pūruṣa-deha-anto niviṣṭaḥ samacintayat //

nāyaṃ rājā mahāpraśne vetty asmin dātum uttaram /
tena tūṣṇīṃ vrajaty eṣa hṛṣṭo 'ticaturaiḥ padaiḥ // SoKs_12,31.62 [= Vet_24]

na ayaṃ rājā mahā-praśne vetty asmin dātum uttaram / tena tūṣṇīṃ vrajaty eṣa hṛṣṭo 'ti-caturaiḥ padaiḥ //

na ca vañcayituṃ śakyaḥ sattvarāśir ayaṃ param /
krīḍan bhikṣuḥ sa cāsmābhir iyataiva na śāmyati // SoKs_12,31.63 [= Vet_24]

na ca vañcayituṃ śakyaḥ sattva-rāśir ayaṃ param / krīḍan bhikṣuḥ sa ca asmābhir iyata aiva na śāmyati //

tad adya vañcayitvā taṃ durātmānam upāyataḥ /
tatsiddhiṃ bhāvikalyāṇe rājany asmin niveśaye // SoKs_12,31.64 [= Vet_24]

tad adya vañcayitvā taṃ dur-ātmānam upāyataḥ / tat-siddhiṃ bhāvi-kalyāṇe rājany asmin niveśaye //

ity ālocya sa vetālo nṛpaṃ tam avadat tadā /
rājan kṛṣṇaniśāghore smaśāne 'smin gatāgataiḥ // SoKs_12,31.65 [= Vet_24]

ity ālocya sa vetālo nṛ-paṃ tam avadat tadā / rājan kṛṣṇa-niśā-ghore smaśāne 'smin gata-āgataiḥ //

etaiḥ kliṣṭaḥ sukhārhas tvaṃ na vikalpaś ca ko 'pi te /
tad āścaryeṇa dhairyeṇa tuṣṭo 'ham amunā tava // SoKs_12,31.66 [= Vet_24]

etaiḥ kliṣṭaḥ sukha-arhas tvaṃ na vikalpaś ca ko 'pi te / tad āścaryeṇa dhairyeṇa tuṣṭo 'ham amunā tava //

śavam etaṃ nayedānīṃ nirgacchāmy amuto hy aham /
idaṃ tu śṛṇu yad vacmi hitaṃ tava kuruṣva ca // SoKs_12,31.67 [= Vet_24]

śavam etaṃ naya idānīṃ nirgacchāmy amuto hy aham / idaṃ tu śṛṇu yad vacmi hitaṃ tava kuruṣva ca //

ānītam etad bhavatā yasyārthe nṛkalevaram /
kubhikṣuḥ so 'dya mām asmin samāhūyārcayiṣyati // SoKs_12,31.68 [= Vet_24]

ānītam etad bhavatā yasya arthe nṛ-kalevaram / ku-bhikṣuḥ so 'dya mām asmin samāhūya arcayiṣyati //

upahārīcikīrṣuś ca tvām eva sa śaṭhas tataḥ /
bhūmau praṇāmam aṣṭābhir aṅgaiḥ kurv iti vakṣyati // SoKs_12,31.69 [= Vet_24]

upahārī-cikīrṣuś ca tvām eva sa śaṭhas tataḥ / bhūmau praṇāmam aṣṭābhir aṅgaiḥ kurv iti vakṣyati //

tvaṃ prāg darśaya tāvan me kariṣye 'haṃ tathaiva tat /
iti so 'pi mahārāja vaktavyah śramaṇas tvayā // SoKs_12,31.70 [= Vet_24]

tvaṃ prāg darśaya tāvan me kariṣye 'haṃ tatha aiva tat / iti so 'pi mahā-rāja vaktavyah śramaṇas tvayā //

tato nipatya bhūtau sa praṇāmaṃ yāvad eva te /
darśayiṣyati tāvat tvaṃ chindyās tasyāsinā śiraḥ // SoKs_12,31.71 [= Vet_24]

tato nipatya bhūtau sa praṇāmaṃ yāvad eva te / darśayiṣyati tāvat tvaṃ chindyās tasya asinā śiraḥ //

tato vidyādharaiśvaryasiddhir yā tasya vāñchitā /
tāṃ tvaṃ prāpsyasi bhuṅkṣvemaṃ bhuvaṃ tadupahārataḥ // SoKs_12,31.72 [= Vet_24]

tato vidyādhara-aiśvarya-siddhir yā tasya vāñchitā / tāṃ tvaṃ prāpsyasi bhuṅkṣva īmaṃ bhuvaṃ tad-upahārataḥ //

anyathā tu sa bhikṣus tvām upahārīkariṣyati /
etadarthaṃ kṛto vighnas tavātreyac ciraṃ mayā // SoKs_12,31.73 [= Vet_24]

anyathā tu sa bhikṣus tvām upahārī-kariṣyati / etad-arthaṃ kṛto vighnas tava atra iyac ciraṃ mayā //

tat siddhir astu te gacchety uktvā tasyāṃsapṛṣṭhagāt /
nirgatya sa yayau tasmād vetālaḥ pretakāyataḥ // SoKs_12,31.74 [= Vet_24]

tat siddhir astu te gaccha ity uktvā tasya aṃsa-pṛṣṭha-gāt / nirgatya sa yayau tasmād vetālaḥ preta-kāyataḥ //

atha sa narapatis taṃ prītavetālavākyāc chramaṇam ahitam eva kṣāntiśīlaṃ vicintya /
vaṭaviṭapitalaṃ tat tasya pārśvaṃ pratasthe mṛtapuruṣaśarīraṃ tad gṛhītvā prahṛṣṭaḥ // SoKs_12,31.75 [= Vet_24]

atha sa nara-patis taṃ prīta-vetāla-vākyāc chramaṇam ahitam eva kṣāntiśīlaṃ vicintya / vaṭa-viṭapi-talaṃ tat tasya pārśvaṃ pratasthe mṛta-puruṣa-śarīraṃ tad gṛhītvā prahṛṣṭaḥ //

tatas tasyāntikaṃ bhikṣoḥ kṣāntiśīlasya bhūpatiḥ /
sa trivikramaseno 'tra prāpa skandhe śavaṃ vahan // SoKs_12,32.1 [= Vet_25]

tatas tasya antikaṃ bhikṣoḥ kṣāntiśīlasya bhū-patiḥ / sa trivikramaseno 'tra prāpa skandhe śavaṃ vahan //

dadarśa taṃ ca śramaṇaṃ mārgābhimukham ekakam /
kṛṣṇapakṣakṣapāraudre śmaśāne tarumūlagam // SoKs_12,32.2 [= Vet_25]

dadarśa taṃ ca śramaṇaṃ mārga-abhimukham ekakam / kṛṣṇa-pakṣa-kṣapā-raudre śmaśāne taru-mūla-gam //

asṛgliptasthale gaureṇāsthicūrṇena nirmite /
maṇḍale dikṣu vinyastapūrṇaśoṇitakumbhake // SoKs_12,32.3 [= Vet_25]

asṛg-lipta-sthale gaureṇa asthi-cūrṇena nirmite / maṇḍale dikṣu vinyasta-pūrṇa-śoṇita-kumbhake //

mahātailapradīpāḍhye hutapārśvasthavahnini /
saṃbhṛtocitasaṃbhāre sveṣṭadaivatapūjane // SoKs_12,32.4 [= Vet_25]

mahā-taila-pradīpa-āḍhye huta-pārśva-stha-vahnini / saṃbhṛta-ucita-saṃbhāre sva-iṣṭa-daivata-pūjane //

upāgāc ca sa taṃ rājā so 'pi bhikṣur vilokya tam /
ānītamaṭakaṃ harṣād utthāyovāca saṃstuvan // SoKs_12,32.5 [= Vet_25]

upāgāc ca sa taṃ rājā so 'pi bhikṣur vilokya tam / ānīta-maṭakaṃ harṣād utthāya uvāca saṃstuvan //

duḥkaro me mahārāja vihito 'nugrahas tvayā /
tvā dṛśāḥ kva kva ceṣṭeyaṃ deśakālau kva cedṛśau // SoKs_12,32.6 [= Vet_25]

duḥ-karo me mahā-rāja vihito 'nugrahas tvayā / tvā dṛśāḥ kva kva ceṣṭa īyaṃ deśa-kālau kva cā idṛśau //

niḥkampaṃ satyam evāhur mukhyaṃ tvāṃ kulabhūbhṛtām /
evam ātmānapekṣeṇa parārtho yena sādhyate // SoKs_12,32.7 [= Vet_25]

niḥ-kampaṃ satyam evā ahur mukhyaṃ tvāṃ kula-bhū-bhṛtām / evam ātma-an-apekṣeṇa para-artho yena sādhyate //

etad eva mahattvaṃ ca mahatām ucyate budhaiḥ /
pratipannād acalanaṃ prāṇānām atyaye 'pi yat // SoKs_12,32.8 [= Vet_25]

etad eva mahattvaṃ ca mahatām ucyate budhaiḥ / pratipannād acalanaṃ prāṇānām atyaye 'pi yat //

iti bruvan sa siddhārthamānī bhikṣur mahīpateḥ /
tasyāvatārayāmāsa skandhāt taṃ maṭakaṃ tadā // SoKs_12,32.9 [= Vet_25]

iti bruvan sa siddha-artha-mānī bhikṣur mahī-pateḥ / tasya avatārayāmāsa skandhāt taṃ maṭakaṃ tadā //

snapayitvā samālabhya baddhamālyaṃ vidhāya ca /
maṭakaṃ maṇḍalasyāntaḥ sthāpayāmāsa tasya tat // SoKs_12,32.10 [= Vet_25]

snapayitvā samālabhya baddha-mālyaṃ vidhāya ca / maṭakaṃ maṇḍalasya antaḥ sthāpayāmāsa tasya tat //

bhasmoddhūlitagātraś ca keśayajñopavītabhṛt /
prāvṛtapretavasano bhūtvā dhyānasthitaḥ kṣaṇam // SoKs_12,32.11 [= Vet_25]

bhasma-uddhūlita-gātraś ca keśa-yajña-upavīta-bhṛt / prāvṛta-preta-vasano bhūtvā dhyāna-sthitaḥ kṣaṇam //

tasmin mantrabalāhūtaṃ praveśya nṛkalevare /
taṃ vetālavaraṃ bhikṣuḥ pūjayāmāsa sa kramāt // SoKs_12,32.12 [= Vet_25]

tasmin mantra-bala-āhūtaṃ praveśya nṛ-kalevare / taṃ vetāla-varaṃ bhikṣuḥ pūjayāmāsa sa kramāt //

dadau tasmai kapālārghapātreṇārghyaṃ suniḥmalaiḥ /
naradantais tataḥ puṣpaṃ sugāndhi ca vilepanam // SoKs_12,32.13 [= Vet_25]

dadau tasmai kapāla-argha-pātreṇa arghyaṃ su-niḥ-malaiḥ / nara-dantais tataḥ puṣpaṃ sugāndhi ca vilepanam //

dattvā mānuṣanetraiś ca dhūpaṃ māṃsair baliṃ tathā /
samāpya pūjāṃ rājānaṃ tam uvāca sa pārśvagam // SoKs_12,32.14 [= Vet_25]

dattvā mānuṣa-netraiś ca dhūpaṃ māṃsair baliṃ tathā / samāpya pūjāṃ rājānaṃ tam uvāca sa pārśva-gam //

rājann ihāsya mantrādhirājasya kṛtasaṃvidheḥ /
praṇāmam aṅgair aṣṭābhir nipatya kuru bhūtale // SoKs_12,32.15 [= Vet_25]

rājann iha asya mantra-adhi-rājasya kṛta-saṃvidheḥ / praṇāmam aṅgair aṣṭābhir nipatya kuru bhū-tale //

yenābhipretasiddhiṃ te dāsyaty eṣa varapradaḥ /
śrutvaitat smṛtavetālavacā rājābravīt sa tam // SoKs_12,32.16 [= Vet_25]

yena abhipreta-siddhiṃ te dāsyaty eṣa vara-pradaḥ / śrutva aitat smṛta-vetāla-vacā rāja ābravīt sa tam //

nāhaṃ jānāmi tat pūrvaṃ pradarśayatu me bhavān /
tatas tathaiva tad ahaṃ kariṣye bhagavann iti // SoKs_12,32.17 [= Vet_25]

na ahaṃ jānāmi tat pūrvaṃ pradarśayatu me bhavān / tatas tatha aiva tad ahaṃ kariṣye bhagavann iti //

tato darśayituṃ yāvat sa bhikṣuḥ patito bhuvi /
tāvat khaḍgaprahāreṇa sa rājāsya śiro 'cchinat // SoKs_12,32.18 [= Vet_25]

tato darśayituṃ yāvat sa bhikṣuḥ patito bhuvi / tāvat khaḍga-prahāreṇa sa rāja āsya śiro 'cchinat //

ācakarṣa ca hṛtpadmam udarād asya pāṭitam /
vetālāya ca tasmai tacchiraḥhṛtkamalaṃ dadau // SoKs_12,32.19 [= Vet_25]

ācakarṣa ca hṛt-padmam udarād asya pāṭitam / vetālāya ca tasmai tac-chiraḥ-hṛt-kamalaṃ dadau //

sādhuvāde tato datte prītair bhūtagaṇais tataḥ /
tuṣṭo 'bravīt sa vetālo nṛpaṃ taṃ nṛkalevarāt // SoKs_12,32.20 [= Vet_25]

sādhu-vāde tato datte prītair bhūta-gaṇais tataḥ / tuṣṭo 'bravīt sa vetālo nṛ-paṃ taṃ nṛ-kalevarāt //

rājan vidyādharendratvaṃ bhikṣor āsīd yad īpsitam /
tat tāvad bhūmisāmrājyabhogānte te bhaviṣyati // SoKs_12,32.21 [= Vet_25]

rājan vidyādhara-indratvaṃ bhikṣor āsīd yad īpsitam / tat tāvad bhūmi-sāmrājya-bhoga-ante te bhaviṣyati //

kleśito 'si mayā yat tvaṃ tad abhīṣṭaṃ varaṃ vṛṇu /
ity uktavantaṃ vetālaṃ sa rājā tam abhāṣata // SoKs_12,32.22 [= Vet_25]

kleśito 'si mayā yat tvaṃ tad abhīṣṭaṃ varaṃ vṛṇu / ity uktavantaṃ vetālaṃ sa rājā tam abhāṣata //

tvaṃ cet prasannaḥ ko nāma na siddho 'bhimato varaḥ /
tathāpy amoghavacanād idaṃ tvatto 'ham arthaye // SoKs_12,32.23 [= Vet_25]

tvaṃ cet prasannaḥ ko nāma na siddho 'bhimato varaḥ / tatha āpy a-mogha-vacanād idaṃ tvatto 'ham arthaye //

ādyāḥ praśnakathā etā nānākhyānamanaḥramāḥ /
caturviṃśatir eṣā ca pañcaviṃśī samāptigā // SoKs_12,32.24 [= Vet_25]

ādyāḥ praśna-kathā etā nānā-ākhyāna-manaḥ-ramāḥ / caturviṃśatir eṣā ca pañcaviṃśī samāpti-gā //

sarvāḥ khyātā bhavantv etāḥ pūjanīyāś ca bhūtale /
iti tenārthito rājñā vetālo nijagāda saḥ // SoKs_12,32.25 [= Vet_25]

sarvāḥ khyātā bhavantv etāḥ pūjanīyāś ca bhū-tale / iti tena arthito rājñā vetālo nijagāda saḥ //

evam astu viśeṣaṃ ca śṛṇu vacmy atra bhūtale /
yāś caturviṃśatiḥ pūrvā yaiṣā caikā samāpinī // SoKs_12,32.26 [= Vet_25]

evam astu viśeṣaṃ ca śṛṇu vacmy atra bhū-tale / yāś caturviṃśatiḥ pūrvā ya aiṣā ca ekā samāpinī //

kathāvalīyaṃ vetālapañcaviṃśatikākhyayā /
khyātā jagati pūjyā ca śivā caiva bhaviṣyati // SoKs_12,32.27 [= Vet_25]

kathā-āvali īyaṃ vetāla-pañcaviṃśatika-ākhyayā / khyātā jagati pūjyā ca śivā ca eva bhaviṣyati //

yaḥ ślokamātram apy asyāḥ kathayiṣyati sādaraḥ /
yo vā śroṣyati tau sadyo muktapāpau bhaviṣyataḥ // SoKs_12,32.28 [= Vet_25]

yaḥ śloka-mātram apy asyāḥ kathayiṣyati sa-ādaraḥ / yo vā śroṣyati tau sadyo mukta-pāpau bhaviṣyataḥ //

yakṣavetālakūṣmāṇḍaḍākinīrākṣasādayaḥ /
na tatra prabhaviṣyanti yatraiṣā kīrtayiṣyate // SoKs_12,32.29 [= Vet_25]

yakṣa-vetāla-kūṣmāṇḍa-ḍākinī-rākṣasa-ādayaḥ / na tatra prabhaviṣyanti yatra eṣā kīrtayiṣyate //

ity uktvā sa yayau tasmān nirgatya nṛkalevarāt /
yathābhirucitaṃ dhāma vetālo yogamāyayā // SoKs_12,32.30 [= Vet_25]

ity uktvā sa yayau tasmān nirgatya nṛ-kalevarāt / yatha ābhirucitaṃ dhāma vetālo yoga-māyayā //

tatas tatra suraiḥ sārdhaṃ rājñas tasya maheśvaraḥ /
sākṣād āvirabhūt tuṣṭaḥ praṇataṃ cādideśa tam // SoKs_12,32.31 [= Vet_25]

tatas tatra suraiḥ sārdhaṃ rājñas tasya maheśvaraḥ / sākṣād āvirabhūt tuṣṭaḥ praṇataṃ cā adideśa tam //

sādhu vatsa hato 'dyāyaṃ yat tvayā kūṭatāpasaḥ /
vidyādharamahācakravartitāhaṭhakāmukaḥ // SoKs_12,32.32 [= Vet_25]

sādhu vatsa hato 'dya ayaṃ yat tvayā kūṭa-tāpasaḥ / vidyādhara-mahā-cakra-vartitā-haṭha-kāmukaḥ //

tvam ādau vikramādityaḥ sṛṣṭo 'bhūḥ svāṃśato mayā /
mleccharūpāvatīrṇānām asurāṇāṃ praśāntaye // SoKs_12,32.33 [= Vet_25]

tvam ādau vikramādityaḥ sṛṣṭo 'bhūḥ sva-aṃśato mayā / mleccha-rūpa-avatīrṇānām asurāṇāṃ praśāntaye //

adya coddāmaduḥvṛttadamanāya mayā punaḥ /
tvaṃ trivikramasenākhyo hīraḥ sṛṣṭo 'tra bhūpatiḥ // SoKs_12,32.34 [= Vet_25]

adya ca uddāma-duḥ-vṛtta-damanāya mayā punaḥ / tvaṃ trivikramasena-ākhyo hīraḥ sṛṣṭo 'tra bhū-patiḥ //

ataḥ sadvīpapātālāṃ sthāpayitvā mahīṃ vaśe /
vidyādharāṇam acirād adhirājo bhaviṣyasi // SoKs_12,32.35 [= Vet_25]

ataḥ sa-dvīpa-pātālāṃ sthāpayitvā mahīṃ vaśe / vidyādharāṇam a-cirād adhirājo bhaviṣyasi //

bhuktvā divyāṃś ciraṃ bhogān udvignaḥ svecchayaiva tān /
tyaktvā mamaiva sāyujyam ante yāsyasy asaṃśayam // SoKs_12,32.36 [= Vet_25]

bhuktvā divyāṃś ciraṃ bhogān udvignaḥ sva-icchaya aiva tān / tyaktvā mama eva sāyujyam ante yāsyasy a-saṃśayam //

aparājitanāmānaṃ khaḍgaṃ caitaṃ gṛhāṇa me /
yasya prasādāt sarvaṃ tvaṃ prāpsyasy etad yathoditam // SoKs_12,32.37 [= Vet_25]

aparājita-nāmānaṃ khaḍgaṃ ca etaṃ gṛhāṇa me / yasya prasādāt sarvaṃ tvaṃ prāpsyasy etad yatha ūditam //

ity uktvā khaḍgaratnaṃ tad dattvā tasmai mahībhṛte /
vākpuṣpābhyarcitas tena devaḥ śaṃbhus tiraḥdadhe // SoKs_12,32.38 [= Vet_25]

ity uktvā khaḍga-ratnaṃ tad dattvā tasmai mahī-bhṛte / vāk-puṣpa-abhyarcitas tena devaḥ śaṃbhus tiraḥ-dadhe //

atha dṛṣṭvā samāptaṃ kāryam aśeṣaṃ niśi prabhātāyām /
praviveśa sa trivikramasenaḥ svapuraṃ nṛpaḥ pratiṣṭhānam // SoKs_12,32.39 [= Vet_25]

atha dṛṣṭvā samāptaṃ kāryam a-śeṣaṃ niśi prabhātāyām / praviveśa sa trivikramasenaḥ sva-puraṃ nṛ-paḥ pratiṣṭhānam //

tatra kramāvagatarātriviceṣṭitābhir abhyarcitaḥ prakṛtibhir vitatotsavābhiḥ /
snānapradānagiriśārcananṛttagītavādyādibhis tad akhilaṃ sa dinaṃ nināya // SoKs_12,32.40 [= Vet_25]

tatra krama-avagata-rātri-viceṣṭitābhir abhyarcitaḥ prakṛtibhir vitata-utsavābhiḥ / snāna-pradāna-giriśa-arcana-nṛtta-gīta-vādya-ādibhis tad a-khilaṃ sa dinaṃ nināya //

alpair eva ca vāsaraiḥ sa nṛpatiḥ śārvasya vīryād aseḥ sadvīpāṃ sarasā talāṃ ca bubhuje niḥkaṇṭakāṃ medinīm /
saṃprāpyātha harājñayā sumahatīṃ vidyādharādhīśatāṃ bhuktvā tāṃ suciraṃ jagāma bhagavatsāyujyam ante kṛtī // SoKs_12,32.41 [= Vet_25]

alpair eva ca vāsaraiḥ sa nṛ-patiḥ śārvasya vīryād aseḥ sa-dvīpāṃ sa-rasā talāṃ ca bubhuje niḥ-kaṇṭakāṃ medinīm / saṃprāpya atha hara-ājñayā su-mahatīṃ vidyādhara-adhi-īśatāṃ bhuktvā tāṃ su-ciraṃ jagāma bhagavat-sāyujyam ante kṛtī //