Somadeva: Kathasaritsagara, Vetalapancavimsatika (= SoKs_12,8.21 - 32.41)



Input by Elena Artesani
(supervisor: Paolo Magnone)



ANALYTIC VERSION (BHELA conventions)



STRUCTURE OF REFERENCES (modified):
SoKs_nn,nn.nn (Vet_nn) = SomadevaKathāsaritsāgara_Lambaka,Taraṅga.Verse (Vetālapañcaviṃśatikā_Vetāla)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -




pratiṣṭhānā1bhidhāno 'sti deśo godāvarī-taṭe // SoKs_12,8.21 (Vet_Intro) //

tatra vikramasenasya putraḥ śakra-parākramaḥ /
prāk trivikramasenā3khyaḥ khyāta-kīrtir abhūn nṛ-paḥ // SoKs_12,8.22 (Vet_Intro) //

tasya praty-aham āsthāna-gatasyo7petya bhū-pateḥ /
sevā2rthaṃ kṣāntiśīlā3khyo bhikṣuḥ phalam upānayat // SoKs_12,8.23 (Vet_Intro) //

so 'pi rājā tad ādāya phalam āsanna-vartinaḥ /
haste dadau prati-dinaṃ koṣā1gārā1dhikāriṇaḥ // SoKs_12,8.24 (Vet_Intro) //

itthaṃ gateṣu varṣeṣu daśasv atra kilai7kadā /
dattvā rājñe phalaṃ tasmai bhikṣāv āsthānato gate // SoKs_12,8.25 (Vet_Intro) //

sa rājā tat phalaṃ prādāt praviṣṭāyā7tra daivataḥ /
krīḍā-markaṭa-potāya hasta-bhraṣṭāya rakṣiṇām // SoKs_12,8.26 (Vet_Intro) //

sa markaṭas tad aśnāti yāvat tāvat phalāt tataḥ /
vibhinna-madhyān niragād anarghaṃ ratnam uttamam // SoKs_12,8.27 (Vet_Intro) //

tad dṛṣṭvā0dāya papraccha taṃ bhāṇḍā1gārikaṃ nṛ-paḥ /
bhikṣū1panītāni mayā yāni nityaṃ phalāni te // SoKs_12,8.28 (Vet_Intro) //

haste dattāni tāni kva sthāpitāni sadā tvayā /
tac chrutvā taṃ sa sa-bhayaḥ koṣā1dhyakṣo vyajijñapat // SoKs_12,8.29 (Vet_Intro) //

kṣiptāni tāny an-udghāṭya mayā gañje gavākṣataḥ /
yady ādiśasi tad deva tam udghāṭya gaveṣaye // SoKs_12,8.30 (Vet_Intro) //

iti ūcivān anumato rajñā gatvā kṣaṇena saḥ /
koṣā1dhyakṣaḥ samāgatya prabhuṃ vyajñāpayat punaḥ // SoKs_12,8.31 (Vet_Intro) //

śīrṇāni nā7tra paśyāmi koṣe tāni phalāny aham /
ratna-rāśiṃ tu paśyāmi raśmi-jvālā3kulaṃ vibho // SoKs_12,8.32 (Vet_Intro) //

tac chrutvā tān manīn dattvā tuṣṭo 'smai koṣa-rakṣiṇe /
rājā9nye-dyur apṛcchat sa bhikṣuṃ taṃ prāg-vad āgatam // SoKs_12,8.33 (Vet_Intro) //

bhikṣo dhana-vyayenai7vaṃ sevase māṃ kim anv-aham /
ne7dānīṃ te grahīṣyāmi phalaṃ yāvan na vakṣyasi // SoKs_12,8.34 (Vet_Intro) //

ity uktavantaṃ rājānaṃ bhikṣus taṃ vijane 'bravīt /
vīra-sācivya-sā1pekṣaṃ mantra-sādhanam asti me // SoKs_12,8.35 (Vet_Intro) //

tatra vīre1ndra sāhāyyaṃ kriyamānaṃ tvayā9rthaye /
tac chrutvā pratipede tat tathe9ty asya sa bhū-patiḥ // SoKs_12,8.36 (Vet_Intro) //

tataḥ sa śramaṇas tuṣṭo nṛ-paṃ puna uvāca tam /
tarhi kṛṣṇa-caturdaśyām āgāminyāṃ niśā4game // SoKs_12,8.37 (Vet_Intro) //

ito mahā-śmaśānā1ntaḥ-vaṭasyā7dhaḥ sthitasya me /
āgantavyaṃ tvayā deva pratipālayato 'ntikam // SoKs_12,8.38 (Vet_Intro) //

bāḍham evaṃ kariṣyāmī7ty ukte tena mahī-bhujā /
sa kṣāntiśīlaḥ śramaṇo hṛṣṭaḥ sva-nilayaṃ yayau // SoKs_12,8.39 (Vet_Intro) //

atha tāṃ sa mahā-sattvaḥ prāpya kṛṣṇa-caturdaśīm /
prārthanāṃ pratipannāṃ tāṃ bhikṣos tasya nṛ-paḥ smaran // SoKs_12,8.40 (Vet_Intro) //

pradoṣe nīla-vasanas tamāla-kṛta-śekharaḥ /
niryayau rāja-dhānītaḥ khaḍga-pāṇir alakṣitaḥ // SoKs_12,8.41 (Vet_Intro) //

yayau ca ghora-nibiḍa-dhvānta-vrāta-malīmasam /
citā-nalo1gra-nayana-jvālā-dāruṇa-darśanam // SoKs_12,8.42 (Vet_Intro) //

a-saṃkhya-nara-kaṅkāla-kapālā1sthi-viśaṅkaṭam /
hṛṣyat-saṃnihito1ttāla-bhūta-vetāla-veṣṭitam // SoKs_12,8.43 (Vet_Intro) //

bhairavasyā7paraṃ rūpam iva gambhīra-bhīṣaṇam // SoKs_12,8.44 (Vet_Intro) //
sphūrjan mahā-śivā1rāvaṃ śmaśānaṃ tad avihvalaḥ

vicitya cā7tra taṃ prāpya bhikṣuṃ vaṭa-taror adhaḥ /
kurvāṇaṃ maṇḍala-nyāsam upasṛtya jagāda saḥ // SoKs_12,8.45 (Vet_Intro) //

eṣo 'ham āgato bhikṣo brūhi kiṃ karavāṇi te /
tac chrutvā sa nṛ-paṃ dṛṣṭvā hṛṣṭo bhikṣur uvāca tam // SoKs_12,8.46 (Vet_Intro) //

rājan kṛtaḥ prasādaś cet tad ito dakṣiṇā-mukham /
gatvā vidūram ekākī vidyate śiṃśapā-taruḥ // SoKs_12,8.47 (Vet_Intro) //

tasminn ullambita-mṛtaḥ ko 'py ekaḥ puruṣaḥ sthitaḥ /
tam ihā8naya gatvā tvaṃ sānāthyaṃ kuru vīra me // SoKs_12,8.48 (Vet_Intro) //

tac chṛutvai9va tathe9ty uktvā sa rājā satya-saṃgaraḥ /
dakṣiṇāṃ diśam ālambya pravīraḥ prayayau tataḥ // SoKs_12,8.49 (Vet_Intro) //

ātta-dīpta-citā2lāta-lakṣitena pathā9tra saḥ /
gatvā tamasi taṃ prāpa kathaṃcic chiṃśapā-tarum // SoKs_12,8.50 (Vet_Intro) //

tasya skandhe citā-dhūma-dagdhasya kravya-gandhinaḥ /
so 'paśyal lambamānaṃ taṃ bhūtasye7va śavaṃ taroḥ // SoKs_12,8.51 (Vet_Intro) //

āruhya cā7tra bhūmau taṃ chinna rajjum apātayat /
patitaś cā7tra so 'kasmāc cakranda vyathito yathā // SoKs_12,8.52 (Vet_Intro) //

tato 'varuhya kṛpayā jīvā3śaṅkī sa tasya yat /
rājā9ṅgaṃ prāmṛśat tena so 'ṭṭahāsaṃ vyadhāc chavaḥ // SoKs_12,8.53 (Vet_Intro) //

tataḥ sa rājā matvā taṃ vetālā1dhiṣṭhitaṃ tadā /
kiṃ hasasy ehi gacchāva iti yāvad a-kampitaḥ // SoKs_12,8.54 (Vet_Intro) //

vakti tāvan na bhūmau sa-vetālaṃ śavam aikṣata /
aikṣatā7trai7va vṛkṣe tu lambamānaṃ sthitaṃ punaḥ // SoKs_12,8.55 (Vet_Intro) //

tato 'dhiruhya bhūyo 'pi tam avātārayat tataḥ /
vajrād api hi vīrāṇāṃ citta-ratnam a-khaṇḍitam // SoKs_12,8.56 (Vet_Intro) //

āropya ca sa-vetālaṃ skandhe maunena taṃ śavam /
sa trivikramaseno 'tha rājā gantuṃ pracakrame // SoKs_12,8.57 (Vet_Intro) //

yāntaṃ ca taṃ śavā1ntaḥ-stho vetālo 'ṃsa-sthito 'bravīt /
rājann adhva-vinodāya kathām ākhyāmi te śṛṇu // SoKs_12,8.58 (Vet_Intro) //


asti vārāṇasī nāma purāri-vasatiḥ purī /
sthalī9va kailāsa-girer yā puṇya-jana-sevitā // SoKs_12,8.59 (Vet_1) //

bhūri-vāri-bhṛtā śaśvad-upakaṇṭha-niveśinī /
hāra-yaṣṭir ivā8bhāti yasyāḥ svarga-taraṅgiṇī // SoKs_12,8.60 (Vet_1) //

pratāpā1nala-nirdagdha-vipakṣa-kula-kānanaḥ /
tasyāṃ pratāpamukuṭo nāma rājā9bhavat purā // SoKs_12,8.61 (Vet_1) //

tasyā7bhūd vajramukuṭas tanayo rūpa-śauryayoḥ /
kurvāṇo darpa-dalanaṃ smarasyā7ri-janasya ca // SoKs_12,8.62 (Vet_1) //

rāja-putrasya tasyā7tra mantri-putro mahā-matiḥ /
āsīd buddhiśarīrā3khyaḥ śarīrā1bhyadhikaḥ sakhā // SoKs_12,8.63 (Vet_1) //

tena sakhyā saha krīḍan sa kadā-cin nṛ-pā3tmajaḥ /
jagāma dūram adhvānaṃ mṛgayā2ti prasaṅgataḥ // SoKs_12,8.64 (Vet_1) //

śaurya-śṛī-cāmarānī7va siṃhānāṃ mastakāni saḥ /
chindac charaiḥ sa-ṭālāni viveśai7kaṃ mahā-vanam // SoKs_12,8.65 (Vet_1) //

tatrā8sthāne smarasye7va paṭhat kokila-bandini /
datto1pakāre tarubhir mañjarī-cala-cāmaraiḥ // SoKs_12,8.66 (Vet_1) //

so 'nvito mantri-putreṇa tenā7paśyat saraḥ-varam /
vicitra-kamalo1tpatti-dhāmā7mbudhim ivā7param // SoKs_12,8.67 (Vet_1) //

tasmiṃs tadai9va sarasi snānā1rthaṃ kā-cid āgatā /
tena divyā3kṛtiḥ kanyā dadṛśe sa-paricchadā // SoKs_12,8.68 (Vet_1) //

pūrayantī9va lāvaṇya-niḥ-jhareṇa saraḥ-varam /
dṛṣṭi-pātaiḥ sṛjantī9va tatro7tpala-vanaṃ navam // SoKs_12,8.69 (Vet_1) //

pratyādiśantī9va mukhenā7mbu-jāni jite1ndunā /
sā jahāra manas tasya rāja-putrasya tat-kṣaṇam // SoKs_12,8.70 (Vet_1) //

so 'py ahārṣīt tathā tasyā yuvā dṛṣṭvā vilocane /
yathā nai8kṣata sā kanyā lajjāṃ svām apy alaṃkṛtim // SoKs_12,8.71 (Vet_1) //

yūni paśyati tasmin sā ke9yaṃ syāditi sā1nuge /
saṃjñāṃ sva-deśā3dy-ākhyātuṃ vilāsa-chadmanā9karot // SoKs_12,8.72 (Vet_1) //

karoti smautpalaṃ karṇe gṛhītvā puṣpa-śekharāt /
ciraṃ ca danta-racanāṃ cakārā8dāya ca vyadhāt // SoKs_12,8.73 (Vet_1) //

padmaṃ śirasi sākūtaṃ hṛdaye cā8dadhe karam /
rāja-putraś ca tasyās tāṃ saṃjñāṃ na jñātavāṃs tadā // SoKs_12,8.74 (Vet_1) //

mantri-putras tu bubudhe sa sakhā tasya buddhimān /
kṣaṇāc ca sā yayau kanyā nīyamānā9nugais tataḥ // SoKs_12,8.75 (Vet_1) //

prāpya ca sva-gṛhaṃ tasthau paryaṅge 'ṅgaṃ nidhāya sā /
cittaṃ tu nija-saṃjñā1rtham āsthāt tasmin nṛ-pā3tmaje // SoKs_12,8.76 (Vet_1) //

so 'pi rāja-suto bhraṣṭa-vidyo vidyādharo yathā /
gatvā sva-nagarīṃ kṛcchrāṃ prāpā7vasthāṃ tayā vinā // SoKs_12,8.77 (Vet_1) //

sakhyā ca mantri-putreṇa tena pṛṣṭas tadā rahaḥ /
śaṃsatā tām aduṣprāpāṃ tyakta-dhairyo jagāda saḥ // SoKs_12,8.78 (Vet_1) //

yasyā na nāma na grāmo nānvayo vā9vabudhyate /
sā kathaṃ prāpyate tan mām āśvāsayasi kiṃ mṛṣā // SoKs_12,8.79 (Vet_1) //

ity ukto rāja-putreṇa mantri-putras tam abhyadhāt /
kiṃ na dṛṣṭaṃ tvayā tad yat saṃjñayā sūcitaṃ tayā // SoKs_12,8.80 (Vet_1) //

nyastaṃ yad utpalaṃ karṇe tenai7tat te tayo9ditam /
karṇotpalasya rāṣṭre 'haṃ nivasāmi mahī-bhṛtaḥ // SoKs_12,8.81 (Vet_1) //

kṛtā yad danta-racanā tenai7tat kathitaṃ tayā /
tatra jānīhi māṃ danta-ghāṭakasya sutām iti // SoKs_12,8.82 (Vet_1) //

padmāvatī9ti nāmo7ktaṃ tayo9ttaṃsita-padmayā /
tvayi prāṇā iti proktaṃ hṛdayā1rpita-hastayā // SoKs_12,8.83 (Vet_1) //

kaliṅga-deśe hy asty atra khyātaḥ karṇotpalo nṛ-paḥ /
tasya prasāda-vitto 'sti mahān yo danta-ghaṭakaḥ // SoKs_12,8.84 (Vet_1) //

saṅgrāmavardhanā3khyasya tasyā7py asti jagat-traye /
ratnaṃ padmāvatī nāma kanyā prāṇā1dhika-priyā // SoKs_12,8.85 (Vet_1) //

etac ca lokato deva yathāvad viditaṃ mama /
ato jñātā mayā saṃjñā tasyā deśā3di-śaṃsinī // SoKs_12,8.86 (Vet_1) //

ity ukto mantri-putrena tena rāja-suto 'tha saḥ /
tutoṣa tasmai su-dhiye labdho1pāyo jaharṣa ca // SoKs_12,8.87 (Vet_1) //

saṃmantrya ca samaṃ tena sa tad-yuktaḥ sva-mandirāt /
priyā2rthī mṛgayā-vyājāt punas tām agamad diśam // SoKs_12,8.88 (Vet_1) //

ardha-mārge ca vātā1śva-vega-vañcita-sainikaḥ /
taṃ mantri-putrai1ka-yutaḥ kaliṅga-viṣayaṃ yayau // SoKs_12,8.89 (Vet_1) //

tatra tau prāpya nagaraṃ karṇotpala-mahī-bhṛtaḥ /
anviṣya dṛṣṭvā bhavanaṃ danta-ghāṭasya tasya ca // SoKs_12,8.90 (Vet_1) //

tad-adūre ca vāsā1rtham ekasya vṛddha-yoṣitaḥ /
gṛhaṃ prāviśatāṃ mantri-putra-rāja-sutāv ubhau // SoKs_12,8.91 (Vet_1) //

dattā1mbu-yavasau vāhau gupte 'vasthāpya cā7tra saḥ /
rāja-putre sthite vṛddhāṃ mantri-putro jagāda tām // SoKs_12,8.92 (Vet_1) //

kaccid vetsy amba saṅgrāmavardhanaṃ danta-ghāṭakam /
tac chṛutvā sā jarad-yoṣit sa-śraddhā tam abhāṣata // SoKs_12,8.93 (Vet_1) //

vedmy eva dhātrī tasyā7smi sthāpitā tena cā7dhunā /
padmāvatyāḥ sva-duhituḥ pārśve jyeṣṭhatare9ty aham // SoKs_12,8.94 (Vet_1) //

kiṃ tv ahaṃ na sadā tatra gacchāmy upahatā1mbarā /
kuputraḥ kitavo vastraṃ dṛṣṭvā hi harate mama // SoKs_12,8.95 (Vet_1) //

evam uktavatīṃ prītaḥ svo1ttarīyā3di-dānataḥ /
saṃtoṣya so 'tra vṛddhāṃ tāṃ mantri-putro 'bravīt punaḥ // SoKs_12,8.96 (Vet_1) //

mātā tvaṃ tad vadāmas te guptaṃ yat tat kuruṣva naḥ /
dantaghāṭa-sutām etāṃ gatvā padmāvatīṃ vada // SoKs_12,8.97 (Vet_1) //

so 'trā8gato rāja-putro dṛṣṭo yaḥ sarasi tvayā /
tena ce7ha tad ākhyātuṃ preṣitā praṇayād aham // SoKs_12,8.98 (Vet_1) //

tac chṛutvā sā tathe9ty uktvā vṛddhā dāna-vaśī-kṛtā /
gatvā padmāvatī-pārśvam ājagāma kṣaṇā1ntare // SoKs_12,8.99 (Vet_1) //

pṛṣṭā jagāda tau rāja-suta-mantri-sutau ca sā /
yuṣmad-āgamanaṃ gatvā guptaṃ tasyā mayo9ditam // SoKs_12,8.100 (Vet_1) //

tayā śrutvā ca nirbhartsya pāṇibhyām aham āhatā /
dvābhyāṃ karpūra-liptābhyām ubhayor gaṇḍayor mukhe // SoKs_12,8.101 (Vet_1) //

tataḥ paribhavo7dvignā rudaty aham ihā8gatā /
etās tad aṅgulī-mudrāḥ putrau me paśyataṃ mukhe // SoKs_12,8.102 (Vet_1) //

evaṃ tayo9kte nairāśya-viṣaṇṇaṃ taṃ nṛ-pā3tmajam /
jagāda sa mahā-prājño mantri-putro janā1ntikam // SoKs_12,8.103 (Vet_1) //

mā gā viṣādaṃ rakṣantyā mantraṃ nirbhartsya yat tayā /
karpūra-śubhrā vaktre 'syāḥ svā1ṅgulyo daśa pātitāḥ // SoKs_12,8.104 (Vet_1) //

tad etad uktaṃ pakṣe 'smiñ śukle candravatīr imāḥ /
rātrīr daśa pratīkṣadhvaṃ saṃgamā1nucitā iti // SoKs_12,8.105 (Vet_1) //

ity āśvāsya sa taṃ rāja-sutaṃ mantri-sutas tataḥ /
vikrīya guptaṃ hasta-sthaṃ kāñcanaṃ kim-cid āpaṇe // SoKs_12,8.106 (Vet_1) //

vṛddhayā sādhayāmāsa mahā2rhaṃ bhojanaṃ tayā /
tatas tau bubhujāte dvau tat tayā saha vṛddhayā // SoKs_12,8.107 (Vet_1) //

evaṃ nītvā daśā1hāni jijñāsā2rthaṃ punaḥ sa tām /
padmāvaty-antikaṃ vṛddhāṃ mantri-putro visṛṣṭavān // SoKs_12,8.108 (Vet_1) //

sā9pi mṛṣṭā1nna-pānā3di-lubdhā tad anurodhataḥ /
gatvā vāsa-gṛhaṃ tasyā bhūyo 'bhyetya jagāda tau // SoKs_12,8.109 (Vet_1) //

ito gatvā9dya tūṣṇīm apy ahaṃ tatra sthitā tayā /
yuṣmat-kathā2parādhaṃ tam udgirantyā svayaṃ punaḥ // SoKs_12,8.110 (Vet_1) //

sā laktakābhis tisṛbhiḥ karā1ṅgulibhir āhatā /
urasy asminn athai7ṣā9ham ihā8yātā tad antikāt // SoKs_12,8.111 (Vet_1) //

tac chrutvā rāja-putraṃ taṃ svairaṃ mantri-suto 'bravīt /
mā kārṣīr anyathā śaṅkām asyā hi hṛdaye tayā // SoKs_12,8.112 (Vet_1) //

sā laktakā1ṅgulī-mudrā-trayaṃ vinyasya yuktitaḥ /
rajas-valā niśās tisraḥ sthitā9ham iti sūcitam // SoKs_12,8.113 (Vet_1) //

evam uktvā nṛ-pa-sutaṃ mantri-putras try-ahe gate /
padmāvatyai punas tasyai vṛddhāṃ tāṃ prajighāya saḥ // SoKs_12,8.114 (Vet_1) //

sā gatā mandiraṃ tasyās tayā saṃmānya bhojitā /
prītyā pānā3di-līlābhir dinaṃ cā7tra vinoditā // SoKs_12,8.115 (Vet_1) //

sāyaṃ ca yāvat sā vṛddhā gṛham āgantum icchati /
udabhūd bhaya-kṛt tāvat tatra kolāhalo bahiḥ // SoKs_12,8.116 (Vet_1) //

hā hā bhraṣṭo 'yam ālānāj janān mathnan pradhāvati /
matta-hastī9ti lokasya tatrā8krando 'tha śuśruve // SoKs_12,8.117 (Vet_1) //

tataḥ padmāvatī sā tāṃ vṛddhām evam abhāṣata /
spaṣṭena hasti-ruddhena gantuṃ yuktaṃ na te pathā // SoKs_12,8.118 (Vet_1) //

tat pīṭhikāṃ samāropya baddhā3lambana-rajjukām /
bṛhad-gavākṣeṇā7nena tvām atra prakṣipāmahe // SoKs_12,8.119 (Vet_1) //

gṛho1dyāne tato vṛkṣam āruhyā7muṃ vilaṅghya ca /
prākāram avaruhyā7nya-vṛkṣeṇa sva-gṛhaṃ vraja // SoKs_12,8.120 (Vet_1) //

ity uktvā sā gavākṣeṇa kṣepayāmāsa tatra tām /
vṛddhāṃ ceṭībhir udyāne rajju-pīṭhikayā tataḥ // SoKs_12,8.121 (Vet_1) //

sā9tha gatvā yatho2ktena pathā sarvaṃ śaśaṃsa tat /
yathāvad rāja-putrāya tasmai mantri-sutāya ca // SoKs_12,8.122 (Vet_1) //

tataḥ sa mantri-putras taṃ rāja-putram abhāṣata /
siddhaṃ tave7ṣṭaṃ mārgo hi yuktyā te darśitas tayā // SoKs_12,8.123 (Vet_1) //

tad gacchā7dyai7va tatra tvaṃ pradoṣe 'smin nṛ-pā8gate /
etenai7va pathā tasyāḥ priyāyā mandiraṃ viśa // SoKs_12,8.124 (Vet_1) //

ity uktas tena tad-yukto rāja-putro yayau sa tat /
udyānaṃ vṛddhayo9ktena tena prākāra-vartmanā // SoKs_12,8.125 (Vet_1) //

tatrā7paśyac ca rajjuṃ tāṃ lambamānāṃ sa-pīṭhikām /
mārgo1nmukhābhiś ceṭībhir upariṣṭād adhiṣṭhitām // SoKs_12,8.126 (Vet_1) //

ārūḍhas tāṃ ca dṛṣṭvai9va dāsībhis tābhir āśu saḥ /
rajjū1tkṣipto gavākṣeṇa praviveśa priyā2ntikam // SoKs_12,8.127 (Vet_1) //

tasmin praviṣṭe sa yayau mantri-putraḥ svam āspadam /
rāja-putras tu tāṃ padmāvatīṃ tatra dadarśa saḥ // SoKs_12,8.128 (Vet_1) //

pūrṇā1mṛtā1mśu-vadanāṃ prasarat-kānti-candrakām /
kṛṣṇa-pakṣa-bhayād gupta-sthitāṃ rākā-niśām iva // SoKs_12,8.129 (Vet_1) //

sā9pi dṛṣṭvā tam utthāya cirau3tsukyo1citais tataḥ /
kaṇṭha-grahā3dibhis tais tair upacārair amānayat // SoKs_12,8.130 (Vet_1) //

tatas tayā sa gāndharva-vidhino7dūḍhayā saha /
guptaṃ rāja-sutas tasthau pūrṇe1cchas tatra kāntayā // SoKs_12,8.131 (Vet_1) //

sthitvā cā7hāni kati-cid rātrau tām avadat priyām /
sakhā mama sahāyāto mantri-putra iti sthitaḥ // SoKs_12,8.132 (Vet_1) //

sa cā7tra tiṣṭhaty ekākī tvaj-jyeṣṭha-tarikā-gṛhe /
gatvā saṃbhāvya taṃ tanvi puna eṣyāmi te 'ntikam // SoKs_12,8.133 (Vet_1) //

tac chṛutvā tam avocat sā dhūrtā padmāvatī priyam /
hantā8rya-putra pṛcchāmi tāḥ saṃjñā mat-kṛtās tvayā // SoKs_12,8.134 (Vet_1) //

jñātā kiṃ kim uvā tena sakhyā mantri-sutena te /
evam uktavatīm etāṃ rāja-putro jagāda saḥ // SoKs_12,8.135 (Vet_1) //

na jñātaṃ tan mayā kim-cij jñātvā sarvaṃ ca tena me /
ākhyātaṃ mantri-putreṇa divya-prajñāna-śālinā // SoKs_12,8.136 (Vet_1) //

etac chṛutvā vicintyai7va bhāminī sā jagāda tam /
tarhy a-yuktaṃ kṛtaṃ yan me cirāt sa kathitas tvayā // SoKs_12,8.137 (Vet_1) //

sa me bhrātā sakhā yas te tasya ca prathamaṃ mayā /
tāmbūlā3di-samācāraḥ kartavyo hi sadā bhavet // SoKs_12,8.138 (Vet_1) //

ity uktavatyā9numatas tayā pūrva-pathena saḥ /
rajā-putro 'ntikaṃ tasya sakhyur āgāt tato niśi // SoKs_12,8.139 (Vet_1) //

śaśaṃsa ca kathā-madhye tat tasmai yat tad-āśrayam /
saṃjñā-vijñāna-kathanaṃ kṛtaṃ tena priyā2ntike // SoKs_12,8.140 (Vet_1) //

mantri-putras tu so '-yuktam iti na śraddadhe 'sya tat /
tāvac ca sā tayos tatra vibhātā9bhūd vibhāvarī // SoKs_12,8.141 (Vet_1) //

athai7tayor vidhau sāṃdhye nivṛtte kurvatoḥ kathāḥ // SoKs_12,8.142 (Vet_1) //
āgāt pakvā1nna-tāmbūla-hastā padmāvatī-sakhī

sā mantri-putraṃ kuśalaṃ pṛṣṭvā datto1pacārikā /
niṣeddhuṃ rajā-putrasya bhojanaṃ tatra yuktitaḥ // SoKs_12,8.143 (Vet_1) //

kathā2ntare svāminīṃ svāṃ bhojanā3dau tad-āgamam /
pratīkṣamāṇām āvedya kṣaṇād guptaṃ tato yayau // SoKs_12,8.144 (Vet_1) //

tatas taṃ mantri-putraḥ sa rāja-putram abhāṣata /
kautukaṃ paśya devai7kaṃ darśayāmy adhunā tava // SoKs_12,8.145 (Vet_1) //

ity uktvā bhakṣyam ekaṃ sa pakvā1nnaṃ dattavāṃs tataḥ /
sārameyāya sa ca tat khāditvai9va vyapadyata // SoKs_12,8.146 (Vet_1) //

tad dṛṣṭvā kim idaṃ citram iti rāja-suto 'tra saḥ /
papraccha mantri-putraṃ taṃ sa cai7taṃ pratyabhāṣata // SoKs_12,8.147 (Vet_1) //

saṃjñā-jñānena dhūrtaṃ māṃ viditvā hantu-kāmayā /
tayā viṣā1nnaṃ prahitaṃ mama tvad-anuraktayā // SoKs_12,8.148 (Vet_1) //

nā7smin sati mad-ekā1gro rāja-putro bhaved ayam /
etad-vaśaś ca muktvā māṃ nagarīṃ svāṃ vrajed iti // SoKs_12,8.149 (Vet_1) //

tan muñca manyum etasyāṃ bandhu-tyāgān mahā4tmanaḥ /
kuryās tvaṃ haraṇe yuktiṃ vakṣyāmy ālocya yām aham // SoKs_12,8.150 (Vet_1) //

ity uktavantaṃ taṃ mantri-suto rāja-suto 'tra saḥ /
satyaṃ buddhiśarīras tvam iti yāvat praśaṃsati // SoKs_12,8.151 (Vet_1) //

aśaṅkitaṃ bahis tāvad duḥkhā3kula-janā3ravaḥ /
hā dhig rājñaḥ suto bālo vipanna iti śuśruve // SoKs_12,8.152 (Vet_1) //

tad-ākarṇana-hṛṣṭo 'tha mantri-putro nṛ-pā3tmajam /
jagāda hanta gacchā7dya padmāvatyā gṛhaṃ niśi // SoKs_12,8.153 (Vet_1) //

tatra tāṃ pāyayes tāvad yāvat pāna-madena sā /
niḥ-saṃjñā naṣṭa-ceṣṭā ca gata-jīve7va jāyate // SoKs_12,8.154 (Vet_1) //

tatas tasyāḥ sa-nidrāyāḥ śūlenā7ṅkaṃ kaṭī-taṭe /
dattvā9gni-taptenā8dāya tad-ābharaṇa-saṃcayam // SoKs_12,8.155 (Vet_1) //

āgacches tvaṃ gavākṣeṇa rajju-lamba-vinirgataḥ /
tataḥ paraṃ yathā bhadraṃ bhavej jñāsyāmy ahaṃ tathā // SoKs_12,8.156 (Vet_1) //

ity uktvā kārayitvā ca kroḍa-vāla-nibhā3śrikam /
mantri-putro dadau tasmai tri-śūlaṃ rāja-sūnave // SoKs_12,8.157 (Vet_1) //

rāja-putraḥ sa haste tat kṛtvā kuṭila-karkaśam /
kālā1yasa dṛḍhaṃ cittam iva kāntā-vayasyayoḥ // SoKs_12,8.158 (Vet_1) //

tathe9ti pūrvavad rātrāv agāt padmāvatī-gṛham /
avicāryaṃ prabhūṇāṃ hi śucer vākyaṃ sva-mantriṇaḥ // SoKs_12,8.159 (Vet_1) //

tatra tāṃ madya-niḥ-ceṣṭāṃ śūlena jaghane 'ṅkitām /
hṛtā1laṃkaraṇāṃ kṛtvā tasyā7gāt sakhyur antikam // SoKs_12,8.160 (Vet_1) //

darśitā3bharaṇas tasmai śaśaṃsa ca yathā-kṛtam /
tataḥ sa mantri-putro 'pi siddhaṃ mene manīṣitam // SoKs_12,8.161 (Vet_1) //

prātar gatvā śmaśānaṃ ca so 'bhūt tāpasa-veṣa-bhṛt /
svairaṃ rāja-sutaṃ taṃ ca vidadhe śiṣya-rūpiṇam // SoKs_12,8.162 (Vet_1) //

abravīt taṃ ca gacchai7kam ito 'laṃkaraṇād imām /
muktā4valīṃ samādāya tvaṃ vikretum ivā8paṇe // SoKs_12,8.163 (Vet_1) //

bahu-mūlyaṃ vadeś cā7syā yenai7tāṃ nai7va kaś cane /
gṛhṇīyād bhrāmyamāṇāṃ ca sarvaḥ ko 'pi vilokayet // SoKs_12,8.164 (Vet_1) //

guruṇā mama vikretum iyaṃ datte9ty anākulaḥ /
brūyāś ca yadi gṛhṇīyur atra tvāṃ pura-rakṣiṇaḥ // SoKs_12,8.165 (Vet_1) //

iti sa preṣitas tena gatvā rāja-sutas tadā /
atiṣṭhad āpaṇe bhrāmyan vyaktaṃ muktā4valīṃ dadhat // SoKs_12,8.166 (Vet_1) //

tathā9bhūtaś ca jagṛhe sa dṛṣṭvā pura-rakṣibhiḥ /
danta-ghāṭa-sutā-moṣa-jñapteś caure-gaveṣibhiḥ // SoKs_12,8.167 (Vet_1) //

ninye ca nagarā1dhyakṣa-nikaṭaṃ taiḥ sa tat-kṣaṇāt /
sa ca taṃ tāpasā3kāraṃ dṛṣṭvā papraccha sāntvataḥ // SoKs_12,8.168 (Vet_1) //

kuto muktā4valī9yaṃ te bhagavann iha hāritā /
danta-ghāṭaka-kanyāyā hṛtaṃ hy ābharaṇaṃ niśi // SoKs_12,8.169 (Vet_1) //

tac chṛutvā rāja-putras taṃ so 'vādīt tāpasā3kṛtiḥ /
guruṇā mama datte9yam etyā7sau pṛcchyatām iti // SoKs_12,8.170 (Vet_1) //

tataś co7petya taṃ natvā papraccha nagarā1dhipaḥ /
muktā4valī9yaṃ bhagavan kutas te śiṣya-hasta-gā // SoKs_12,8.171 (Vet_1) //

śṛutvai9tad vijanaṃ kṛtvā sa dhūrtas tam abhāṣata /
ahaṃ tapasvī bhrāmyāmi sadā9raṇyeṣv itas tataḥ // SoKs_12,8.172 (Vet_1) //

so 'haṃ daivād iha prāptaḥ śmaśāne 'tra sthito niśi /
apaśyaṃ yoginī-cakraṃ samāgatam itas tataḥ // SoKs_12,8.173 (Vet_1) //

tan-madhye cai7kayā0nīya yoginyā rāja-putrakaḥ /
udghāṭita-hṛd-ambhojo bhairavāya niveditaḥ // SoKs_12,8.174 (Vet_1) //

pāna-mattā ca sā hartuṃ japato me 'kṣa-mālikām /
prāvartata mahā-māyā vikārān kurvatī mukhe // SoKs_12,8.175 (Vet_1) //

atipravṛttā ca mayā kruddhena jaghana-sthale /
aṅkitā sā tri-śūlena mantra-prajvālitā1śriṇā // SoKs_12,8.176 (Vet_1) //

hṛtā muktā4valī ce7yaṃ tasyāḥ kaṇṭhān mayā tadā /
sai9ṣā9dya tāpasā1narhā vikreyā mama vartate // SoKs_12,8.177 (Vet_1) //

etac chṛutvā purā1dhyakṣo gatvā bhū-paṃ vyajijñapat /
bhū-po 'py ākarṇya tat tāṃ ca buddhvā tan-mauktikā3valīm // SoKs_12,8.178 (Vet_1) //

prekṣaṇa-preṣitā3yāta-vṛddhā3pta-vanitā-mukhāt /
śrutvā ca dṛśya-śūlā1ṅkāṃ jaghane satyam eva tām // SoKs_12,8.179 (Vet_1) //

grastaḥ suto me ḍakinyā taye9ty utpanna-niścayaḥ /
svayaṃ tasyā7ntikaṃ gatvā mantri-putra-tapasvinaḥ // SoKs_12,8.180 (Vet_1) //

pṛṣṭvā ca nigrahaṃ tasyāḥ padmāvatyāḥ sa tad-girā /
pitṛbhyāṃ śocyamānāyāḥ purān niḥ-vāsanaṃ vyadhāt // SoKs_12,8.181 (Vet_1) //

nirvāsitā2ṭavī-sthā sā vignā9pi na jahau tanum /
upāyaṃ mantri-putreṇa taṃ saṃbhāvya tathā kṛtam // SoKs_12,8.182 (Vet_1) //

dinā1nte tāṃ ca śocantīm aśvā3rūḍhāv upeyatuḥ /
tyakta-tāpasa-veṣau tau mantri-putra-nṛ-pā3tma-jau // SoKs_12,8.183 (Vet_1) //

āśvāsyā8ropya turage sva-rāṣṭraṃ ninyatuś ca tām /
tatra tasthau tayā sākaṃ rāja-putraḥ sa nirvṛtaḥ // SoKs_12,8.184 (Vet_1) //

dantaghāṭas tv araṇye tāṃ kravyādair bhakṣitāṃ sutām /
matvā vyapādi śokena bhāryā cā7nujagāma tam // SoKs_12,8.185 (Vet_1) //

ity ākhyāya sa bhūyas taṃ vetālo nṛ-pam abravīt /
tan me 'tra saṃśayaṃ chinddhi daṃpatyor etayor vadhāt // SoKs_12,8.186 (Vet_1) //

mantri-putrasya kiṃ pāpaṃ rāja-putrasya kiṃ nu vā /
padmāvatyāḥ kim atha vā tvaṃ hi buddhimatāṃ varaḥ // SoKs_12,8.187 (Vet_1) //

jānānaś ca na ced rājan mama tattvaṃ vadiṣyasi /
tad eṣa śatadhā mūrdhā niḥ-citaṃ te sphuṭiṣyati // SoKs_12,8.188 (Vet_1) //

ity uktavantaṃ vetālaṃ vijānañ śāpa-bhītitaḥ /
sa trivikramasenas tam evaṃ pratyabravīn nṛ-paḥ // SoKs_12,8.189 (Vet_1) //

yoge3śvara kim ajñeyam etan nai7ṣāṃ hi pātakam /
trayāṇām api rājñas tu pāpaṃ karṇotpalasya tat // SoKs_12,8.190 (Vet_1) //

vetālo 'py āha rājñaḥ kiṃ te hi tat-kāriṇas trayaḥ /
kākāḥ kim aparādhyanti haṃsair jagdheṣu śāliṣu // SoKs_12,8.191 (Vet_1) //

rājā tato 'bravīc cai7naṃ na duṣyanti trayo 'pi te /
mantri-sūnor hi tat tāvat prabhu-kāryam apātakam // SoKs_12,8.192 (Vet_1) //

padmāvatī-rāja-putrau tau hi kāma-śarā1gninā /
saṃtaptāv avicārā1rhāv adoṣau svā1rtham udyatau // SoKs_12,8.193 (Vet_1) //

karṇotpalas tu rājā sa nīti-śāstreṣv aśikṣitaḥ /
caraiḥ prajāsv ananviṣyaṃs tattva-śuddhiṃ nijāsv api // SoKs_12,8.194 (Vet_1) //

ajānan dhūrta-caritānī7ṅgitā3dy-avicakṣaṇaḥ /
tathā tan niḥ-vicāraṃ yac cakre tena sa pāpa-bhāk // SoKs_12,8.195 (Vet_1) //

ity ākarṇya vimukta-maunam udite samyaṅ nṛ-peṇo7ttare
skandhāt tasya sa dārḍhyam ākalayituṃ māyā-balāt tat-kṣaṇam /
vetālo nṛ-kalevarā1ntara-gataḥ kvā7py apratarkyo yayau
niḥ-kampaḥ sa ca bhū-patiḥ punar amuṃ prāptuṃ vyadhān niḥ-cayam // SoKs_12,8.196 (Vet_1) //





tato 'tra puna ānetuṃ taṃ vetālam agān nṛ-paḥ /
sa trivikramasenas tac chiṃśapā-pāda-pā1ntikam // SoKs_12,9.1 (Vet_2) //

prāpto 'tra vīkṣate yāvac citā4loka-vaśān niśi /
tāvad dadarśa taṃ bhūmau kūjantaṃ patitaṃ śavam // SoKs_12,9.2 (Vet_2) //

atha taṃ mṛta-deha-sthaṃ vetālaṃ sa mahī-patiḥ /
āropya skandham ānetuṃ tūṣṇīṃ pravavṛte javāt // SoKs_12,9.3 (Vet_2) //

tataḥ skandhāt sa vetālo bhūyas taṃ nṛ-pam abravīt /
rājan mahaty anucite kleśe 'smin patito bhavān // SoKs_12,9.4 (Vet_2) //

atas tava vinodāya khatayāmi khatāṃ śṛṇu /
asty agra-hāraḥ kālindī-kūle brahma-sthalā1bhidhaḥ // SoKs_12,9.5 (Vet_2) //

agnisvāmī9ti tatrā8sīd brāhmaṇo veda-pāragaḥ /
tasyā7ti-rūpā mandāravatī9ty ajani kanyakā // SoKs_12,9.6 (Vet_2) //

yāṃ niḥ-māya navā1nargha-lāvaṇyāṃ niyataṃ vidhiḥ /
svarga-strī-pūrva-nir-māṇaṃ nijam evā7jugupsata // SoKs_12,9.7 (Vet_2) //

tasyāṃ ca yauvana-sthāyām āyayuḥ kānyakubjataḥ /
sama-sarva-guṇās tatra trayo brāhmaṇa-putrakāḥ // SoKs_12,9.8 (Vet_2) //

teṣāṃ cā8tmā1rtham ekaikas tat-pitus tām ayācata /
anicchan dānam anyasmai tasyāḥ prāna-vyayād api // SoKs_12,9.9 (Vet_2) //

tat-pitā sa tu tan-madhyān nai7kasmā api tāṃ dadau /
bhīto 'nyayor vadhāt tena tasthau kanyai9va sā tataḥ // SoKs_12,9.10 (Vet_2) //

te ca trayo 'pi tad-vaktra-candrai1kā3sakta dṛṣṭhayaḥ /
cakora-vratam ālambya tatrai7vā8san divā-niśam // SoKs_12,9.11 (Vet_2) //

athā7kasmāt-samutpanna dāha-jvara-vaśena sā /
jagāma mandāravatī kumārī kila pañcatām // SoKs_12,9.12 (Vet_2) //

tatas tāṃ vipra-putrās te parā1suṃ śoka-viklavāḥ /
kṛta-prasādhanāṃ nītvā śmaśānaṃ cakrur agnisāt // SoKs_12,9.13 (Vet_2) //

ekaś ca teṣāṃ tatrai7va vidhāya maṭhikāṃ tataḥ /
kṛta-tad-bhasma-śayyaḥ sann āstā8yācita-bhaikṣa-bhuk // SoKs_12,9.14 (Vet_2) //

dvitīyo 'sthīny upādāya tasyā bhāgīrathīṃ yayau /
tṛtīyas tāpaso bhūtvā bhrāntuṃ deśā1ntarāṇy agāt // SoKs_12,9.15 (Vet_2) //

sa bhrāmyaṃs tāpasaḥ prāpa grāmaṃ vakrolakā1bhidham /
tatrā7tithiḥ san kasyā7pi viprasya prāviśad gṛham // SoKs_12,9.16 (Vet_2) //

tat-pūjitaḥ sa yāvac ca bhoktuṃ tatra pracakrame /
tāvad ekaḥ śiśus tatra pravṛtto 'bhūt praroditum // SoKs_12,9.17 (Vet_2) //

sa sāntvyamāno 'pi yadā na vyaramsīt tadā krudhā /
bāhav ādāya gṛhiṇī jvalaty agnau tam akṣipat // SoKs_12,9.18 (Vet_2) //

kṣipta mātraḥ sa mṛdv-aṅgo bhasmī-bhāvam avāptavān /
tad dṛṣṭvā jāta-romā1ñcaḥ so 'bravīt tāpaso 'tithiḥ // SoKs_12,9.19 (Vet_2) //

hā dhikkaṣṭaṃ praviṣṭo 'smi brahma-rākṣasa-veśmani /
tan-mūrtaṃ kilbiṣam idaṃ na bhokṣye 'nnam ihā7dhunā // SoKs_12,9.20 (Vet_2) //

evaṃ vadantaṃ taṃ so 'tra gṛhasthaḥ prāha paśya me /
śaktiṃ paṭhita-siddhasya mantrasya mṛta-jīvanīm // SoKs_12,9.21 (Vet_2) //

ity uktvā9dāya tan mantra-pustikām anuvācya ca /
tatra bhasmani cikṣepa sa dhūlim abhimantritām // SoKs_12,9.22 (Vet_2) //

teno7datiṣṭhat tad-rūpa eva jīvan sa bālakaḥ /
tataḥ sa nirvṛtas tatra bhuktavān vipra-tāpasaḥ // SoKs_12,9.23 (Vet_2) //

gṛhastho 'pi sa tāṃ nāga-dante 'vasthāpya pustikām /
bhukvā ca śayanaṃ bheje rātrau tatrai7va tad-yutaḥ // SoKs_12,9.24 (Vet_2) //

supte gṛha-patau tasmin svairam utthāya śaṅkitaḥ /
sa priyā-jīvitā1rthī tāṃ pustikāṃ tāpaso 'grahīt // SoKs_12,9.25 (Vet_2) //

gṛhītvai9va ca nirgatya tato rātri-dinaṃ vrajan /
kramāc chmaśānaṃ tat prāpa yatra dagdhā9sya sā priyā // SoKs_12,9.26 (Vet_2) //

dadarśa cā7tra tat-kālaṃ taṃ dvitīyam upāgatam /
yaḥ sa gaṅgā2mbhasi kṣeptuṃ tad-asthīni gato 'bhavat // SoKs_12,9.27 (Vet_2) //

tatas taṃ ca tam ādyaṃ ca tasyā bhasmani śāyinam /
nibaddha-maṭhikaṃ tatra dvāv apy etau jagāda saḥ // SoKs_12,9.28 (Vet_2) //

maṭhikā9pāsyatām eṣā yāvad utthāpayāmi tām /
jīvantīṃ bhasmataḥ kāntāṃ mantra-śaktyā kayā9py aham // SoKs_12,9.29 (Vet_2) //

iti tau prerya nirbandhān nirloṭhya maṭhikāṃ ca saḥ /
udghāṭya tāpaso vipraḥ pustikāṃ tām avācayat // SoKs_12,9.30 (Vet_2) //

abhimantrya ca mantreṇa dhūliṃ bhasmany avākṣipat /
udatiṣṭhac ca jīvantī sā mandāravatī tataḥ // SoKs_12,9.31 (Vet_2) //

vahniṃ praviśya niṣkrāntaṃ vapuḥ pūrvā1dhika-dyuti /
tadā babhāra sā kanyā kañcanene7va niḥ-mitam // SoKs_12,9.32 (Vet_2) //

tādṛśīṃ tāṃ punar jātāṃ te dṛṣṭvai9va smarā3turāḥ /
prāptu-kāmās trayo 'py evam anyo'nyaṃ kalahaṃ vyadhuḥ // SoKs_12,9.33 (Vet_2) //

eko 'bravīd iyaṃ bhāryā mama mantra-balā1rjitā /
tīrtha-prabhāva-jā bhāryā mame7yam iti cāparaḥ // SoKs_12,9.34 (Vet_2) //

rakṣitvā bhasma tapasā jīvite9yaṃ maye9ha yat /
tad eṣā mama bhārye9ti tṛtīyo 'tra jagāda saḥ // SoKs_12,9.35 (Vet_2) //

vivāda-nirṇaye teṣāṃ tvaṃ tāvan me mahī-pate /
niścayaṃ brūhi kasyai7ṣā kanyā bhāryo9papadyate // SoKs_12,9.36 (Vet_2) //

vidaliṣyati mūrdhā te yadi jānan na vakṣyasi /
iti vetālataḥ śrutvā taṃ sa rājai9vam abhyadhāt // SoKs_12,9.37 (Vet_2) //

yaḥ kleśam anubhūyā7pi mantreṇai7tām ajīvayat /
pitā sa tasyās tat-kārya-karaṇān na punaḥ patīḥ // SoKs_12,9.38 (Vet_2) //

yaś cā7stīni nināyā7sya gaṅgāyāṃ sa suto mataḥ /
yas tu tad bhasma-śayyaṃ tām āśliṣyā8sīt tapaś caran // SoKs_12,9.39 (Vet_2) //

śmaśāna eva tat prītyā bhartā tasyāḥ sa ucyate /
kṛtaṃ tad anurūpam iha tena gāḍḥā1nurāgiṇa // SoKs_12,9.40 (Vet_2) //

evaṃ nṛ-pāt trivikramasenāc chṛutvai9va mukta-maunāt saḥ /
tasya skandhād agamad vetālo 'tarkitaḥ sva-padam // SoKs_12,9.41 (Vet_2) //

rājā9tha bhikṣv-artha-samudyatas taṃ prāptuṃ sa bhūyo 'pi mano babandha /
prāṇā7tyaye 'pi pratipannam arthaṃ tiṣṭhanty anirvāhya na dhīra-sattvāḥ // SoKs_12,9.42 (Vet_2) //





atha bhūyo 'pi vetālam ānetuṃ nṛ-pa-sattamaḥ /
sa trivikramasenas tam upāgāc chiṃśampā-tarum // SoKs_12,10.1 (Vet_3) //

tatra-stham etaṃ saṃprāpya mṛta-deha-gataṃ punaḥ /
skandhe gṛhītvai9vā8gantuṃ tūṣṇīṃ pravavṛte tataḥ // SoKs_12,10.2 (Vet_3) //

prayāntaṃ ca tam āha sma sa vetālo 'sya pṛṣṭha-gaḥ /
citraṃ no7dvijase rājan niśi kurvan gamā3gamam // SoKs_12,10.3 (Vet_3) //

tad akhedāya bhūyas te varṇayāmi kathāṃ śṛṇu /
asti pāṭaliputrā3khyaṃ khyātaṃ bhū-maṇḍale puram // SoKs_12,10.4 (Vet_3) //

tatrā8sīn nṛ-patiḥ pūrvaṃ nāmnā vikramakesarī /
guṇānām iva ratnānām āśrayaṃ yaṃ vyadhād vidhiḥ // SoKs_12,10.5 (Vet_3) //

tatra śāpā1vatīrṇo 'bhūd divya-vijñānavāñ śukaḥ /
vidagdhacūdamaṇir ity ākhyayā sarva-śāstra-vit // SoKs_12,10.6 (Vet_3) //

teno7padiṣṭāṃ sadṛśīṃ rāja-putrīṃ nṛ-pā3tmajaḥ /
māgadhīm upayeme sa bhāryāṃ candraprabhā2bhidhām // SoKs_12,10.7 (Vet_3) //

tasyā api tathā-bhūtā sarva-vijñāna-śālinī /
śārikā somikā nāma rāja-putryāḥ kilā7bhavat // SoKs_12,10.8 (Vet_3) //

te cai7ka-pañjara-sthe dve tatrā8stāṃ śuka-śārīke /
sevamāne sva-viñjānair daṃpatī tau nija-prabhū // SoKs_12,10.9 (Vet_3) //

ekadā sā1bhilāṣas tāṃ śārikāṃ so 'bravīc chukaḥ /
eka-śayyā2sanā3hāraṃ su-bhage bhaja mām iti // SoKs_12,10.10 (Vet_3) //

nā7haṃ puruṣa-saṃsargam icchāmi puruṣā yataḥ /
duṣṭāḥ kṛta-ghnā iti sā sārikā pratyuvāca tam // SoKs_12,10.11 (Vet_3) //

na duṣṭāḥ puruṣā duṣṭā nṛ-śaṃsa-hṛdayāḥ striyaḥ /
iti bhūyaḥ śukeno7kte vivādo 'trā8lagat tayoḥ // SoKs_12,10.12 (Vet_3) //

kṛta-dāsatva-bhāryātva-paṇau tau śakunī mithaḥ /
niścayāyā7the sabhyaṃ taṃ rāja-putram upeyatuḥ // SoKs_12,10.13 (Vet_3) //

sa vivāda-padaṃ śrutvā tayor āsthāna-gaḥ pituḥ /
kathaṃ kṛta-ghnāḥ puruṣā brūhī7ty āha sma śārikām // SoKs_12,10.14 (Vet_3) //

tataḥ sā śṛṇute7ty uktvā nija-pakṣa-prasiddhaye /
puṃ-doṣā3khyāyinīm etāṃ śārikā9kathayat kathām // SoKs_12,10.15 (Vet_3) //

asti kāmandikā nāma yā mahā-nagarī bhuvi /
arthadattā1bhidhāno 'sti vaṇik tasyāṃ mahā-dhanaḥ // SoKs_12,10.16 (Vet_3) //

dhanadattā1bhidhānaś ca putras tasyo7dapadyata /
pitary uparate so 'pi babhūvo7cchṛṅkhalo yuvā // SoKs_12,10.17 (Vet_3) //

dyūtā3di-saṅge dūrtāś ca militvā tam apātayan /
kāmaṃ vyasana-vṛkṣasya mūlaṃ duḥ-jana-saṃgatiḥ // SoKs_12,10.18 (Vet_3) //

acirād vyasana-kṣīṇa-dhano daurgatya-lajjayā /
so 'tha tyaktvā sva-deśaṃ taṃ bhrāntuṃ deśā1ntarā1ṇy agāt // SoKs_12,10.19 (Vet_3) //

gacchaṃś ca candanapuraṃ nāma sthānam avāpya saḥ /
viveśa bhojanā1rthī sann ekasya vaṇijo gṛham // SoKs_12,10.20 (Vet_3) //

sa vaṇik su-kumāraṃ taṃ dṛṣṭvā pṛṣṭvā9nvayā3dikam /
jñātvā kulīnaṃ sat-kṛtya svī-cakre daiva-yogataḥ // SoKs_12,10.21 (Vet_3) //

dadau ca sa-dhanāṃ tasmai nāmnā ratnāvalīṃ sutām /
tataḥ sa dhanadatto 'tra tasthau śvaśura-veśmani // SoKs_12,10.22 (Vet_3) //

dineṣv eva ca yāteṣu sukha-vismṛta-duḥ-gatiḥ /
sva-deśaṃ gantu-kāmo 'bhūt prāptā1rtho vyasano1nmukhaḥ // SoKs_12,10.23 (Vet_3) //

tato 'numānya katham apy avaśaṃ śvaśuraṃ śaṭhaḥ /
taṃ duhitṛ-eka-saṃtānaṃ gṛhītvā tām alaṃkṛtām // SoKs_12,10.24 (Vet_3) //

bhāryāṃ ratnāvalīṃ yuktām ekayā vṛddhayā striyā /
sa ātmanā tṛtīyaḥ sandeśāt prasthitavāṃs tataḥ // SoKs_12,10.25 (Vet_3) //

kramāt prāpyā7ṭavīṃ dūrām uktvā taskara-jāṃ bhiyam /
gṛhītvā0bharaṇaṃ tasyā bhāryāyāḥ svī-cakāra saḥ // SoKs_12,10.26 (Vet_3) //

dṛśyatāṃ dyūta-veśyā3di-kaṣṭa-vyasana-saṅginām /
hṛdayaṃ hā kṛta-ghnānāṃ puṃsāṃ nistriṃśa-karkaśam // SoKs_12,10.27 (Vet_3) //

so 'tha pāpo 'rtha-hetos tāṃ bhāryāṃ guṇavatīm api /
hantuṃ śvabhre nicikṣepa tayā vṛddha-striyā yutām // SoKs_12,10.28 (Vet_3) //

kṣiptvai9va ca gate tasmin sā9tha vṛddhā vyapadyata /
tad bhāryā tu latā-gulma-vignayā na vyapādi sā // SoKs_12,10.29 (Vet_3) //

uttasthau ca tataḥ śvabhrāt krośantī karuṇaṃ śaṇaiḥ /
ālambya tṛṇa-gulmā3di sa-śeṣatvāt kilā3yuṣaḥ // SoKs_12,10.30 (Vet_3) //

āyayau vikṣatā1ṅgī ca pṛṣṭvā mārgaṃ pade pade /
yathā0gatenai7va pathā kṛcchrāt tat sadanaṃ pituḥ // SoKs_12,10.31 (Vet_3) //

tatrā7kasmāt tathā-bhūtā prāptā pṛṣṭā sa-saṃbhramam /
mātrā pitrā ca rudatī sādhvī sai9vam abhāṣata // SoKs_12,10.32 (Vet_3) //

muṣitāḥ sma pathi stenair nīto baddhvā ca mat-patiḥ /
vṛddhā mṛtā nipatyā7pi śvabhre nā7haṃ mṛtā punaḥ // SoKs_12,10.33 (Vet_3) //

athā8gatena kenā7pi pathikena kṛpālunā /
uddhṛtā9haṃ tataḥ śvabhrāt prāptā9smī7ha ca daivataḥ // SoKs_12,10.34 (Vet_3) //

evam uktavatī mātrā pitrā cā8śvāsitā tataḥ /
bhartṛ-cittai9va sā tasthau tatra ratnāvalī satī // SoKs_12,10.35 (Vet_3) //

yāti kāle ca tad-bhartā sa sva-deśa-gataḥ punaḥ /
dyūta-kṣapita-tad-vitto danadatto vyacintayat // SoKs_12,10.36 (Vet_3) //

ānayāmi punar gatvā mārgitvā śvaśurād dhanam /
gṛhe sthitā me tvat putrī9ty abhidhāsye ca tatra tam // SoKs_12,10.37 (Vet_3) //

evaṃ sa hṛdaye dhyātvā prāyāc chvaśura-veśma tat /
prāptaṃ ca tatra taṃ dūrāt sva-bhāryā paśyati sma sā // SoKs_12,10.38 (Vet_3) //

dhāvitvā cā7patat tasya sā pāpasyā7pi pādayoḥ /
duṣṭe 'pi patyau sādhvīnāṃ nānyathā-vṛtti-mānasam // SoKs_12,10.39 (Vet_3) //

bhītāya ca tatas tasmai tad aśeṣaṃ nyavedayat /
yan mṛṣā caura-pātā3di pitroḥ prāg varṇitaṃ tayā // SoKs_12,10.40 (Vet_3) //

tatas tayā samaṃ tatra nir-bhayaḥ śvāśure gṛhe /
praviṣṭaḥ śvaśurābhyāṃ sa harṣād dṛṣṭvā9bhyanandyata // SoKs_12,10.41 (Vet_3) //

diṣṭyā jīvann ayaṃ muktaś caurair iti maho2tsavaḥ /
tena tac-chvaśureṇā7tha cakre milita-bandhunā // SoKs_12,10.42 (Vet_3) //

tataḥ sa dhanadatto 'tra bhuñjānaḥ śvaśura-śriyam /
ratnāvalyā tayā sākam āsīt patnyā yathā-sukham // SoKs_12,10.43 (Vet_3) //

ekadā tatra rātrau ca sa nṛ-śaṃsaś cākara yat /
katho2parodhataḥ śāntam avācyam api kathyate // SoKs_12,10.44 (Vet_3) //

hatvā9ṅka-suptāṃ bhāryāṃ tāṃ tadā0bharaṇa-saṃcayam /
apahṛtya tataḥ prāyāt sa sva-deśam alakṣitaḥ // SoKs_12,10.45 (Vet_3) //

īdṛśāḥ puruṣāḥ pāpā iti śārikayo9dite /
tvam idānīṃ vade7ty āha rāja-putras tadā śukam // SoKs_12,10.46 (Vet_3) //

tato jagāda sa śuko deva duḥsaha-sāhasāḥ /
striyo duḥ-caritāḥ pāpās tathā ca śrūyatāṃ kathā // SoKs_12,10.47 (Vet_3) //

asti harṣavatī nāma nagarī tatra cā7bhavat /
agraṇīr dharmadattā3khyo bahu-koṭī3śvaro vaṇik // SoKs_12,10.48 (Vet_3) //

vasudattā2bhidhānā ca rūpe 'n-anya-samā sutā /
babhūva tasya vaṇijaḥ prāṇebhyo 'py adhika-priyā // SoKs_12,10.49 (Vet_3) //

sā ca tena samānāya rūpa-yauvana-śāline /
dattā varā1ṅganā-netra-cakorā1mṛta-raśmaye // SoKs_12,10.50 (Vet_3) //

nāmnā samudradattāya vaṇik-putrāya sādhave /
nagaryām ārya-juṣṭāyāṃ tāmraliptyāṃ nivāsine // SoKs_12,10.51 (Vet_3) //

kadācit sā sva-deśa-sthe patyau svasya pitur gṛhe /
sthitā vaṇik-sutā dūrāt kamcit purūṣam aikṣata // SoKs_12,10.52 (Vet_3) //

taṃ yuvānaṃ su-kāntaṃ sā capalā māra-mohitā /
guptaṃ sakhī-mukhā3nītaṃ bheje pracchanna-kāmukam // SoKs_12,10.53 (Vet_3) //

tataḥ-prabhṛti tenai7va saha tatra sadā rahaḥ /
rātrau rātrāv araṃstā7sau tad-ekā3sakta-mānasā // SoKs_12,10.54 (Vet_3) //

ekadā ca sa kaumāraḥ patis tasyāḥ sva-deśataḥ /
ājagāmā7tra tat-pitroḥ pramoda iva mūrtimān // SoKs_12,10.55 (Vet_3) //

sotsave ca dine tasmin sā naktaṃ kṛta-maṇḍanā /
mātrā9nupreṣitā bheje śayyā-sthā9pi na taṃ patim // SoKs_12,10.56 (Vet_3) //

prārthitā tena cā7līka-suptaṃ cakre 'nya-mānasā /
pāna-matto 'dhva-khinnaś ca so 'pi jahre 'tha nidrayā // SoKs_12,10.57 (Vet_3) //

tataś ca supte sarvasmin bhukta-pīte jane śanaiḥ /
saṃdhiṃ bhittvā viveśā7tra cauro vāsa-gṛhā1ntare // SoKs_12,10.58 (Vet_3) //

tat-kālaṃ tam apaśyantī sā9py utthāya vaṇik-sutā /
sva-jāra-kṛta-saṃketā niragān nibhṛtaṃ tataḥ // SoKs_12,10.59 (Vet_3) //

tadā0lokya sa cauro 'tra vighnite1ccho vyacintayat /
yeṣām arthe praviṣṭo 'haṃ tair evā8bharaṇair vṛtā // SoKs_12,10.60 (Vet_3) //

niśīthe nirgatai9ṣā tad vīkṣe 'haṃ sā kva gacchati /
ity ākalayya nirgatya sa cauras tāṃ vaṇik-sutām // SoKs_12,10.61 (Vet_3) //

vasudattām anu yayau datta-dṛṣṭir alakṣitaḥ /
sā9pi puṣpā3di-hastai9ka-sa-saṃketa-sakhī-yutā // SoKs_12,10.62 (Vet_3) //

gatvā bāhyaṃ praviṣṭā9bhūd udyānaṃ nā7tidūragam /
tatrā7paśyac ca taṃ vṛkṣe lambamānaṃ sva-kāmukam // SoKs_12,10.63 (Vet_3) //

saṃketakā3gataṃ rātrau labdhvā nagara-rakṣibhiḥ /
ullambitaṃ caura-buddhyā pāśa-kaṇṭhaṃ mṛtaṃ sthitam // SoKs_12,10.64 (Vet_3) //

tataḥ sā vihvalo9dbhrāntā hā hatā9smī7ti vādinī /
papāta bhūmau kṛpaṇaṃ vilapantī ruroda ca // SoKs_12,10.65 (Vet_3) //

avatāryā7tha vṛkṣāt taṃ gatā1suṃ nija-kāmukam /
upaveśyā8ṅga-rāgeṇa puṣpaiś cā7lam-cakāra sā // SoKs_12,10.66 (Vet_3) //

samāliṅgya ca niḥsaṃjñaṃ rāga-śokā1ndha-mānasā /
unnamayya mukhaṃ yāvat tasyā8rtā paricumbati // SoKs_12,10.67 (Vet_3) //

tāvat sa tasyāḥ sahasā niḥ-jīvaḥ parapūruṣaḥ /
vetālā1nupraviṣṭaḥ sad dantaiś ciccheda nāsikām // SoKs_12,10.68 (Vet_3) //

tena sā vihvalā tasmāt sa-vyathā9pasṛtā9py aho /
kiṃ svij jīved iti hatā puna etya tam aikṣata // SoKs_12,10.69 (Vet_3) //

dṛṣṭvā ca vīta-vetālaṃ niḥ-ceṣṭaṃ mṛtam eva tam /
sā bhītā paribhūta ca cacāla rudatī śanaiḥ // SoKs_12,10.70 (Vet_3) //

tāvac channaḥ sthitaḥ so 'tha cauraḥ sarvaṃ vyalokayat /
acintayac ca kim idaṃ pāpayā kṛtam etayā // SoKs_12,10.71 (Vet_3) //

aho batā8śayaḥ strīṇāṃ bhīṣaṇo ghana-tāmasaḥ /
andha-kūpa ivā7gādhaḥ pātāya gahanaḥ param // SoKs_12,10.72 (Vet_3) //

tad idānīm iyaṃ kiṃ nu kuryād iti vicintya saḥ /
kautukād dūrataś cauro bhūyo 'py anusasāra tām // SoKs_12,10.73 (Vet_3) //

sā9pi gatvā praviśyai7va tat supta-sthita-bhartṛkam /
gṛhaṃ tadā svakaṃ prauccaiḥ prarudaty evam abravīt // SoKs_12,10.74 (Vet_3) //

paritrāyadhvam etena duṣṭena mama nāsikā /
chinnā niraparādhāyā bhartṛ-rūpeṇa śatruṇā // SoKs_12,10.75 (Vet_3) //

śrutvai9taṃ muhur ākrandaṃ tasyāḥ sarve sa-saṃbhramam /
udatiṣṭhan prabudhyā7tra patiḥ parijanaḥ pitā // SoKs_12,10.76 (Vet_3) //

etyā7tha tat-pitā dṛṣṭvā tām ārdra-chinna-nāsikām /
kruddhas taṃ bandhayāmāsa bhāryā-drohī9ti tat patim // SoKs_12,10.77 (Vet_3) //

sa tu nai7vā7bravīt kimcid badhyamāno 'pi mūkavat /
viparyasteṣu sarveṣu śṛṇvatsu śvaśurā3diṣu // SoKs_12,10.78 (Vet_3) //

tato jñatvai9va tac caure tasminn apasṛte laghu /
kolāhalena tasyāṃ ca vyatītāyāṃ kramān niśi // SoKs_12,10.79 (Vet_3) //

sa ninye vaṇijā tena śvaśureṇa vaṇik-sutaḥ /
rājā1ntikaṃ tayā sārdhaṃ bhāryayā chinna-nāsayā // SoKs_12,10.80 (Vet_3) //

rājā ca kṛta-vijñaptiḥ sva-dāra-drohy asāv iti /
tasyā7diśad vaṇik-sūnor vadhaṃ nyak-kṛta-tad-vacāḥ // SoKs_12,10.81 (Vet_3) //

tato vadhya-bhuvaṃ tasmin nīyamāne sa-ḍiṇḍimam /
upāgamya sa cauro 'tra babhāṣe rāja-pūruṣān // SoKs_12,10.82 (Vet_3) //

niḥ-kāraṇaṃ na vadhyo 'yaṃ yathā-vṛttaṃ tu vedmy aham /
māṃ prāpayata rājā1graṃ yāvat sarvaṃ vadāmy ataḥ // SoKs_12,10.83 (Vet_3) //

ity ūcivān sa nītas tair nṛ-pasyā7graṃ vṛtā7bhayaḥ /
ā mūlād rātri-vṛttāntaṃ cauraḥ sarvaṃ nyavedayat // SoKs_12,10.84 (Vet_3) //

abravīc ca na ced deva mad-vāci pratyayas tava /
tat sā nāsā mukhe tasya śavasyā7dyā7pi vīkṣyatām // SoKs_12,10.85 (Vet_3) //

tac chrutvā vīkṣituṃ bhṛtyān preṣya satyam avetya tat /
sa rājā taṃ vaṇik-putraṃ muktavān vadha-nigrahāt // SoKs_12,10.86 (Vet_3) //

tāṃ ca karṇāv api chitvā duṣṭāṃ deśān nirastavān /
tad bhāryāṃ śvaśuraṃ cā7sya taṃ sarvasvam adaṇḍayat // SoKs_12,10.87 (Vet_3) //

cauraṃ ca taṃ pūrā1dhyakṣaṃ tuṣṭaś cakre sa bhū-patiḥ /
evaṃ striyo bhavantī7ha nisarga-viṣamāḥ śaṭhāḥ // SoKs_12,10.88 (Vet_3) //

ity uktavān eva śuko bhūtvā citrarathā1bhidhaḥ /
kṣīṇe1ndra-śāpo gandharvo divya-rūpo divaṃ yayau // SoKs_12,10.89 (Vet_3) //

śārikā sā9pi tat-kālaṃ bhūtvā svaḥ-strī tilottamā /
tathai9va kṣīṇa-tac-chāpā jagāma sahasā divam // SoKs_12,10.90 (Vet_3) //

vivādaś cā7py anirṇitaḥ sabhāyāṃ so 'bhavat tayoḥ /
ity ākhyāya kathāṃ bhūyas taṃ vetālo 'bravīn nṛ-pam // SoKs_12,10.91 (Vet_3) //

tad bhavān vaktu kiṃ pāpāḥ puruṣāḥ kim-uta striyaḥ /
ajalpato jāna tas te śiro yasyati khaṇḍaśaḥ // SoKs_12,10.92 (Vet_3) //

etan niśamya vacanaṃ vetālasyā7ṃsa-vartinas tasya /
sa jagāda bhū-patis taṃ yoge3śvara yoṣitaḥ pāpāḥ // SoKs_12,10.93 (Vet_3) //

puruṣaḥ ko 'pī7ha tādṛk kvā7pi kadācid bhaved duḥ-ācāraḥ /
prāyaḥ sarvatra sadā striyas tu tādṛg-vidhā eva // SoKs_12,10.94 (Vet_3) //

ity uktavato nṛ-pateḥ prāgvat skandhāt sa tasya vetālaḥ /
naṣṭo 'bhūt sa ca rājā jagrāha punas tadā0nayana-yatram // SoKs_12,10.95 (Vet_3) //





tato gatvā punas tasya nikaṭaṃ śiṃśapā-taroḥ /
sa trivikramaseno 'tra śmaśānaṃ niśi bhū-patiḥ // SoKs_12,11.1 (Vet_4) //

labdhvā muktā3ttahāsaṃ taṃ vetālaṃ nṛ-śarīra-gam /
niḥ-kampaḥ skandham āropya tūṣṇīm udacalat tataḥ // SoKs_12,11.2 (Vet_4) //

calantaṃ ca tam aṃsa-stho vetālaḥ so 'bravīt punaḥ /
rājan kubhikṣor etasya kṛte ko 'yaṃ tava śramaḥ // SoKs_12,11.3 (Vet_4) //

āyāse niṣphale 'muṣmin viveko bata nā7sti te /
tad imāṃ śṛṇu mattas tvaṃ kathāṃ pathi vinodinīm // SoKs_12,11.4 (Vet_4) //

asti śobhāvatī nāma satyā3khyā nagarī bhuvi /
tasyāṃ ca śūdrakā3khyo 'bhūd bhū-patiḥ prājya-vikramaḥ // SoKs_12,11.5 (Vet_4) //

yasya jajvāla jayinaḥ pratāpa-jvalano niśam /
bandī-kṛtā1ri-lalanā-dhūta-cāmara-mārutaiḥ // SoKs_12,11.6 (Vet_4) //

a-lupta-dharma-caraṇa-sphītā manthe vasuṃ-dharā /
rājñi yasmin visasmāra rāmā3dīn api bhū-patīn // SoKs_12,11.7 (Vet_4) //

taṃ kadācin mahī-pālaṃ priya-śūram upāyayau /
sevā2rthaṃ mālavād eko namnā vīravaro dvi-jaḥ // SoKs_12,11.8 (Vet_4) //

yasya dharmavatī nāma bhāryā satvavaraḥ sutaḥ /
kanyā vīravatī ce7ti trayaṃ gṛha-paricchadaḥ // SoKs_12,11.9 (Vet_4) //

sevā-paricchadaś cā7nyat trayaṃ kaṭyāṃ kṛpāṇikā /
kare kara-talai9katra cāru carma paratra ca // SoKs_12,11.10 (Vet_4) //

tāvan-mātra-parīvāro dīnāra-śatapañcakam /
praty-ahaṃ prārthayāmāsa rājñas tasmāt sa vṛttaye // SoKs_12,11.11 (Vet_4) //

rājā9pi sa tam ākāra-sūcito7d-āra-pauruṣam /
vīkṣya tasmai dadau vṛttiṃ sūdrakas tāṃ yathe4psitām // SoKs_12,11.12 (Vet_4) //

alpe parikare 'py ebhir iyadbhiḥ svarṇa-rūpakaiḥ /
kim eṣa vyasanaṃ puṣṇāty atha kaṃ-cana sad-vyayam // SoKs_12,11.13 (Vet_4) //

ity anveṣṭuṃ samācāraṃ kautukāt sa mahī-patiḥ /
pracchannān sthāpayāmāsa cārānasyā7tra pṛṣṭhataḥ // SoKs_12,11.14 (Vet_4) //

sa ca vīravaraḥ prātaḥ kṛtvā bhū-pasya darśanam /
sthitvā ca tasyā8 madhyā1hnaṃ siṃha-dvāre dhṛtā3yudhaḥ // SoKs_12,11.15 (Vet_4) //

gatvā sva-vṛtti-labdhānāṃ dīnārāṇāṃ śataṃ gṛhe /
bhojanā1rthaṃ sva-bhāryāyā haste prādāt kilā7nv-aham // SoKs_12,11.16 (Vet_4) //

vastrā1ṅga-rāga-tāmbūlaṃ krīṇāti sma śatena ca /
śataṃ snātvā ca pūjā2rthaṃ vyadhād viṣṇoḥ śivasya ca // SoKs_12,11.17 (Vet_4) //

viprebhyaḥ kṛpaṇebhyaś ca dadau dānaṃ śata-dvayam /
evaṃ vibheje pañcā7pi tāni nityaṃ śatāny asau // SoKs_12,11.18 (Vet_4) //

tataḥ kṛtvā9gni-kāryā3di bhūktvā gatvai9kako niśi /
siṃha-dvāre punas tasthau pāṇau kara-talāṃ dadhat // SoKs_12,11.19 (Vet_4) //

etāṃ satata-caryāṃ ca tasya vīravarasya saḥ /
rājā cāra-mukhāc chrutvā tutoṣa hṛdi śudrakaḥ // SoKs_12,11.20 (Vet_4) //

nivārayāmāsa ca tāṃś cārāṃs tasyā8numārga-gān /
mene viśeṣa-pūjā2rhaṃ puruṣā1tiśayaṃ ca tam // SoKs_12,11.21 (Vet_4) //

atha yāteṣu divaseṣv avahelā1valaṅghite /
grīṣme vīravareṇā7tra supracaṇḍā1rka-tejasi // SoKs_12,11.22 (Vet_4) //

tad-īrṣyāta ivo7dbhūta-vidyut-kara-talāṃ dadhat /
dhārā-prahārī ninadann ājagāma ghanā3gamaḥ // SoKs_12,11.23 (Vet_4) //

tadā ca ghora meghau1ghe pravarṣati divā-niśam /
siṃha-dvāre tathai9vā8sīt so 'tra vīravaro 'calaḥ // SoKs_12,1.24 (Vet_4) //

taṃ ca dṛṣṭvā divā rājā prāsādā1grāt sa śūdrakaḥ /
niśi bhūyas tad-ārohaj jijñāsus tasya tāṃ sthitim // SoKs_12,11.25 (Vet_4) //

jagāda ca tataḥ ko nu siṃha-dvāre sthito 'tra bhoḥ /
tac chrutvā9haṃ sthito 'tre7ti so 'pi vīravaro 'bravīt // SoKs_12,11.26 (Vet_4) //

aho su-dṛḍha-sattvo 'yaṃ bhakto vīravaro mayi /
tad eṣa prāpaṇīyo me 'vaśyam eva mahat padam // SoKs_12,11.27 (Vet_4) //

iti saṃcintya nṛ-patiḥ prāsādād avatīrya saḥ /
śūdrakaḥ śayanaṃ bheje praviśyā7ntaḥ-puraṃ tataḥ // SoKs_12,11.28 (Vet_4) //

anye-dyuś ca bhṛśaṃ meghe dhārā4sāreṇa varṣati /
pradoṣe gupta-bhavane kāle tamasi jṛmbhite // SoKs_12,11.29 (Vet_4) //

punaḥ sa rājā jijñāsuḥ prāsādam adhiruhya tam /
siṃha-dvāre sthitaḥ ko 'tre7ty ekākī prāha taṃ sphuṭam // SoKs_12,11.30 (Vet_4) //

ahaṃ sthita iti prokte punar vīravareṇa ca /
yāvad vismayate so 'tra rājā tad-dhairya-darśanāt // SoKs_12,11.31 (Vet_4) //
tāvad vidūre śuśrāva sahasā rudatīṃ striyam /
viṣāda-vikalām ekāṃ pralāpa-karuṇa-svanam // SoKs_12,11.32 (Vet_4) //

na me rāṣṭre parābhūto na daridro na duḥkhitaḥ /
kaś cid asti tad eṣā kā rodity ekākinī niśi // SoKs_12,11.33 (Vet_4) //

iti cā7cintayac chrutvā sa jāta-karuṇo nṛ-paḥ /
ādideśa ca taṃ vīravaram ekam adhaḥ sthitam // SoKs_12,11.34 (Vet_4) //

bho vīravara śṛṇv eṣā dūre strī kā9pi roditi /
kā9sau roditi kiṃ ce7ti tvayā gatvā nirūpyatām // SoKs_12,11.35 (Vet_4) //

tac chṛutvā sa tathe9ty uktvā gantuṃ vīravaras tataḥ /
prāvartata nibaddhā1si-dhenuḥ kara-talā3karaḥ // SoKs_12,11.36 (Vet_4) //

na ca meghā1ndha-kāraṃ taj jvalad-vidyud-vilocanam /
sthūla-dhārā-śilā-vārṣi raKṣaḥ-rūpam ajīgaṇat // SoKs_12,11.37 (Vet_4) //

prasthitaṃ vīkṣya tādṛśyāṃ tasyāṃ rātrau tam ekakam /
karuṇā-kautukā3viṣṭo rājā prāsāda-pṛṣṭhataḥ // SoKs_12,11.38 (Vet_4) //

āvatīrya gṛhītā1sir ekākī tasya pṛṣṭhataḥ /
so 'pi pratasthe tatrai7va śudrako 'nupalakṣitaḥ // SoKs_12,11.39 (Vet_4) //

sa ca vīravaro gatvā ruditā7nusṛti-kriyaḥ /
bahiḥ-nagaryāḥ prāpai7kaṃ saras tatra dadarśa ca // SoKs_12,11.40 (Vet_4) //

hā śūra hā kṛpālo hā tyāgiñ śūnyā tvayā katham /
vatsiāmī7ty-ādi rudatīṃ tāṃ striyaṃ vāri-madhya-gām // SoKs_12,11.41 (Vet_4) //

kā tvaṃ rodiṣi kiṃ cai7vam ity anvak-prāpta-bhū-patiḥ /
papraccha tāṃ ca sā3ścaryas tataḥ sā9py evam abhyadhāt // SoKs_12,11.42 (Vet_4) //

bho vīravara jānīhi vatsa māṃ pṛthivīm imām /
tasyā mamā7dhunā rājā śūdrako dhārmikaḥ patiḥ // SoKs_12,11.43 (Vet_4) //

tṛtīye ca dine tasya rājño mṛtyur bhaviṣyati /
tādṛśaṃ ca patiṃ prāpsyāmy aham anyaṃ nṛ-paṃ kutaḥ // SoKs_12,11.44 (Vet_4) //

atas tam anu-śocāmi duḥkhitā0tmānam eva ca /
etac chṛutvā sa tāṃ trasta iva vīravaro 'bravīt // SoKs_12,11.45 (Vet_4) //

he devi kac cid apy asti ko 'py upāyaḥ sa tādṛśaḥ /
yenā7sya na bhaven-mṛtyur jagad-rakṣā-maṇeḥ prabhoḥ // SoKs_12,11.46 (Vet_4) //

iti tad vacanaṃ śrutvā sā jagāda vasum-dharā /
eko 'sty upāyas taṃ cai7kaḥ kartuṃ śakto bhavān iti // SoKs_12,11.47 (Vet_4) //

tato vīravaro 'vādīt tarhi devi vada drutam /
yāvat tat sādhayāmy āśu ko 'rthaḥ prāṇair mamā7nyathā // SoKs_12,11.48 (Vet_4) //

tac chrutvo9vāca vasu-dhā viraḥ ko 'nyas tvayā samaḥ /
svāmi-bhaktas tad etasya śarmo1pāyam imaṃ śṛṇu // SoKs_12,11.49 (Vet_4) //

rājñā kṛta-pratiṣṭā asti yai9ṣā rāja-kulā1ntike /
uttamā caṇḍikā devī sāṃnidhyo1tkarṣa-śālinī // SoKs_12,11.50 (Vet_4) //

tasyai sattvavaraṃ putram upahārī-karoṣi cet /
tan nai7ṣo rājā mriyate jīvaty anyat samā-śatam // SoKs_12,11.51 (Vet_4) //

adyai7va cai7tad bhavatā kṛtaṃ ced asti tac chivam /
anyathā9sya tṛtīye 'hni prāpte nā7sty eva jīvitam // SoKs_12,11.52 (Vet_4) //

ity uktaḥ sa tayā pṛthvyā vīro vīravaras tadā /
yāmi devi karomy etad adhunai9ve7ty abhāṣata // SoKs_12,11.53 (Vet_4) //

tato bhadraṃ tave7ty uktvā vasu-dhā sā tiraḥ-dadhe /
tac ca sarvaṃ sa śuśrāva guptam anvak-sthito nṛ-paḥ // SoKs_12,11.54 (Vet_4) //

tataś ca gūḍhe jijñāsau tasmin rājñy anugacchati /
śūdrake tvaritaṃ gehaṃ niśi vīravaro yayau // SoKs_12,11.55 (Vet_4) //

tatra putro1pahāro 'sya rājā1rthe dharayā yathā /
uktas tathā9bravīt patnyai dharmavatyai vibodhya saḥ // SoKs_12,11.56 (Vet_4) //

tac chrutvā sā tam āha sma nātha kāryaṃ śivaṃ prabhoḥ /
tat-prabodhya sutasyā7sya śiśor vaktu bhavān iti // SoKs_12,11.57 (Vet_4) //

tataḥ prabodhya suptaṃ taṃ bālaṃ sattvavaraṃ sutam /
ākhyāya taṃ ca vṛttā1ntam evaṃ vīravaro 'bravīt // SoKs_12,11.58 (Vet_4) //

tat putra caṇḍikā-devyā upahārī-kṛte tvayi /
rājā jīvaty asau no cet tṛtīye 'hni vipadyate // SoKs_12,11.59 (Vet_4) //

etac chrutvai9va bālo 'pi yathā9rthaṃ nāma darśayan /
aklība-cittaḥ pitaraṃ taṃ sa sattvavaro 'bravīt // SoKs_12,11.60 (Vet_4) //

kṛtā1rtho 'haṃ mama prāṇaī rājā cet tāta jīvati /
bhuktasya hi tad-annasya dattā syān niṣkṛtir mayā // SoKs_12,11.61 (Vet_4) //

tat-kiṃ vilambyate nītvā bhagavatyāḥ puro 'dhunā /
upahārī-kurudhvaṃ mām astu śāntir mayā prabhoḥ // SoKs_12,11.62 (Vet_4) //

iti sattvavareṇo7kte tena vīravaro 'tra saḥ /
sādhu satyaṃ prasūto 'si mattaḥ putre7ty abhāṣata // SoKs_12,11.63 (Vet_4) //

etat so 'nvāgato rājā sarvaṃ śrutvā bahiḥ sthitaḥ /
aha eṣāṃ samaṃ sattvaṃ sarveṣām ity acintayat // SoKs_12,11.64 (Vet_4) //

tato vīravaraḥ skandhe kṛtvā sattvavaraṃ sutam /
bharyā dharmavatī cā7sya kanyāṃ vīravatīm api // SoKs_12,11.65 (Vet_4) //

ubhau tau yayatus tasyāṃ rātrau tac caṇḍikā-gṛham /
rājā9pi śūdrakaś channaḥ pṛṣṭataḥ sa tayor yayau // SoKs_12,11.66 (Vet_4) //

tatra devyāḥ puraḥ skandhāt so 'tha pitrā9vatāritaḥ /
devīṃ sattvavaro natvā dhairya-rāśir vyajijñapat // SoKs_12,11.67 (Vet_4) //

mama mūrdho1pahāreṇa rājā jīvatu śudrakaḥ /
anyad varṣa-śataṃ devi kuryād rājyam a-kaṇṭakam // SoKs_12,11.68 (Vet_4) //

evam uktavatas tasya sādhu sādhv ity udīrya saḥ /
sūnoḥ sattvavarasyā7tha kṛṣṭvā kara-talāṃ śiśoḥ // SoKs_12,11.69 (Vet_4) //

chittvā śiraś caṇḍikāyai devyai vīravaro dadau /
mat-putreṇo7pahāreṇa rājā jīvatv iti bruvan // SoKs_12,11.70 (Vet_4) //

sādhu kaḥ svāmi-bhakto 'nyaḥ samo vīravara tvayā /
yenai7vam eka-sat-putra-prāṇa-vyaya-vidhāyinā // SoKs_12,11.71 (Vet_4) //

datto jīvaś ca rājyaṃ ca śudrakasyā7sya bhū-pateḥ /
ity antarikṣād udagāt tat-kṣaṇaṃ tatra bhāratī // SoKs_12,11.72 (Vet_4) //

tac ca sarvaṃ nṛ-pe tasmiṃś channe śṛṇvati pasyati /
kanyā vīravatī sā tu bālā vīravarā3tma-jā // SoKs_12,11.73 (Vet_4) //

upetyā8śliṣya mūrdhāṇaṃ tasya bhrātur hatasya tam /
vilapanty uru-śokā1ndhā hṛt-sphoṭena vyapadyata // SoKs_12,11.74 (Vet_4) //

tato vīravaraṃ bhāryā dharmavaty evam abravīt /
rājñas tāvat kṛtaṃ śreyas tad idānīṃ vadāmi te // SoKs_12,11.75 (Vet_4) //

niḥ-jñānā yatra bālā9pi bhrātṛ-śokād iyaṃ mṛtā /
naṣṭe 'patya-dvaye 'py asmiṃs tatra kiṃ jīvitena me // SoKs_12,11.76 (Vet_4) //

prāg eva rājñaḥ śreyo'rthaṃ mūḍhayā sva-śiro mayā /
devyai no7pahṛtaṃ tasmād dehy anujñāṃ mamā7dhunā // SoKs_12,11.77 (Vet_4) //

praviṣamy analaṃ tāvad āttā1patya-kalevarā /
ity-āgrahād vadantīṃ tāṃ so 'tha vīravaro 'bravīt // SoKs_12,11.78 (Vet_4) //

evaṃ kuruṣva bhadraṃ te kā hi saṃ-prati te ratiḥ /
apatya-duḥkhai1ka-maye jīvitavye manasvini // SoKs_12,11.79 (Vet_4) //

kiṃ na datto mayai9vā8tme7ty eṣā mā bhūc ca te vyathā /
dadyāṃ kiṃ nā7ham ātmānam anya-sādhyaṃ bhaved yadi // SoKs_12,11.80 (Vet_4) //

tat pratīkṣasva yāvat te citām atra karomy aham /
amībhir dārubhir devī-kṣetra-nirmāṇa-saṃbhṛtaih // SoKs_12,11.81 (Vet_4) //

ity uktvā dārubhis taiḥ sa kṛtvā vīravaraś citām /
dīpā1gre jvālayāmāsa nyastā1patya-śava-dvayām // SoKs_12,11.82 (Vet_4) //

tato dharmavatī patnī patitvā sā9sya pādayoḥ /
praṇamya devīṃ caṇḍīṃ tāṃ vyajijñapad apāṃsulā // SoKs_12,11.83 (Vet_4) //

janmā1ntare 'py ayaṃ bhūyād ārya-putraḥ patir mama /
etat prabhos tu rājño 'stu mad-dehenā7munā śivam // SoKs_12,11.84 (Vet_4) //

ity udīryai7va sā sādhvī tasminn ambho'vahelayā /
jvālā-kalāpa-jaṭile nipapāta citā2nale // SoKs_12,11.85 (Vet_4) //

tataś ca cintayāmāsa vīro vīravaro 'tra saḥ /
niṣpannaṃ rāja-kāryaṃ me vāg divyā hy udgatā yathā // SoKs_12,11.86 (Vet_4) //

bhuktasya cā7nna-piṇḍasya jāto 'ham an-ṛṇaḥ prabhoḥ /
tad idānīṃ mamai7kasya ke9yaṃ jīvita-gṛdhnutā // SoKs_12,11.87 (Vet_4) //

bharaṇīyaṃ priyaṃ kṛtsnaṃ vyayī-kṛtya kuṭumbakam /
jīvayann ekam ātmānaṃ mādṛśaḥ ko hi śobhate // SoKs_12,11.88 (Vet_4) //

tat kim ātmo1pahāreṇā7py etāṃ prīṇāmi nā7mbikām /
ity ālocya sa devīṃ tāṃ stutyā prāg upatasthivān // SoKs_12,11.89 (Vet_4) //

jaya mahiṣā1sura-māriṇi dāriṇi ruru-dānavasya śūla-kare /
jaya vibudho1tsava-kāriṇi ḍhariṇi bhūvana trayasya mātṛ-vare // SoKs_12,11.90 (Vet_4) //

jaya jagad arcita-caraṇe śaraṇe niḥ-śreyasasya bhaktānām /
jaya dhṛta-bhāskara-kiraṇe haraṇe duritā1ndha-kāra-vṛndānām // SoKs_12,11.91 (Vet_4) //

jaya kāli jaya kapālini jaya kaṅkālini śive namas te 'stu /
śūdraka-nṛ-pater adhunā prasīda man-mastako1pahāreṇa // SoKs_12,11.92 (Vet_4) //

ity upasthāya devyāṃ sa tasyāṃ vīravaraḥ punaḥ /
sadyaḥ kara-talā4ghāteno7ttamā1ṅgaṃ svam-acchinat // SoKs_12,11.93 (Vet_4) //

tad ālokyā7khilaṃ tatra channa-sthaḥ śudrako nṛ-paḥ /
sākulaś ca sa-duḥkhaś ca sā3ścaryaś ca vyacintayat // SoKs_12,11.94 (Vet_4) //

aho kim apy anenai7tad anyatrā7-dṛṣṭam aśrutam /
sā1dhunā sa-kuṭumbena duḥ-karaṃ mat-kṛte kṛtam // SoKs_12,11.95 (Vet_4) //

vicitre 'py atra saṃsāre dhīraḥ syād-īdṛśaḥ kutaḥ /
akhyāpayan prabho arthe parokṣaṃ yo dadāty asūn // SoKs_12,11.96 (Vet_4) //

etasya co7pakārosya na kuryāṃ sadṛśaṃ yadi /
tan me kā prabhutā kiṃ ca jīvitavyaṃ paśor iva // SoKs_12,11.97 (Vet_4) //

iti saṃcintya nṛ-patiḥ khaḍgam ākṛṣya kopataḥ /
upetya śūdrako devīṃ tāṃ pravīro vyajijñapat // SoKs_12,11.98 (Vet_4) //

sa-tatā1nuprapannasya bhagavaty adhunā9munā /
mama mūrdho1pahāreṇa su-prītā kurv anugraham // SoKs_12,11.99 (Vet_4) //

ayaṃ vīravaro vipro nāmā1nuguṇa-ceṣṭitaḥ /
mad-artham ujjhita-prāṇaḥ sa-kuṭumbo 'pi jīvatu // SoKs_12,11.100 (Vet_4) //

ity udīryā7sinā rājā śiraś chettuṃ sa śūdrakaḥ /
yāvat pravartate tāvad udabhūd bhāratī divaḥ // SoKs_12,11.101 (Vet_4) //

mā sāhasaṃ kṛthās tuṣṭā sattvenā7nena te hy aham /
pratyujjīvatu sā1patya-dāro vīravaro dvijaḥ // SoKs_12,11.102 (Vet_4) //

ity uktvā vyaramad vāk sā sa co7ttasthau sa-putrakaḥ /
sākaṃ duhitrā patnyā ca jīvan vīravaro 'kṣataḥ // SoKs_12,11.103 (Vet_4) //

tad vilokyā7dbhutaṃ rājā channo bhūtvā punaś ca saḥ /
paśyann a-tṛptas tām āsīd dṛṣṭyā harṣā1śru-pūrṇayā // SoKs_12,11.104 (Vet_4) //

so 'pi vīravaro dṛṣṭvā supto7tthita ivā8śu tam /
putra-dāraṃ tathā0tmānam abhūd vibhrānta-mānasaḥ // SoKs_12,11.105 (Vet_4) //

papraccha ca pṛthaṅ nāma-grāhaṃ dāra-sutān sa tān /
bhasmī-bhūtāḥ kathaṃ yūyaṃ jīvantaḥ puna utthitāḥ // SoKs_12,11.106 (Vet_4) //

mayā9pi sva-śiraś chinnaṃ jīvāmy eṣaś ca kiṃ nv idam /
kiṃ vibhramo 'yam āho svid su-spaṣṭo devy-anugrahaḥ // SoKs_12,11.107 (Vet_4) //

evaṃ vadan sa tair ūce dārā1patyair alakṣitaḥ /
devy-anugraha evā7yaṃ  jīvāmo yad amī iti // SoKs_12,11.108 (Vet_4) //

tataḥ sa tat tathā matvā natvā vīravaro 'mbakām /
ādāya putra-dārāṃs tān-siddha-kāryo gṛhaṃ yayau // SoKs_12,11.109 (Vet_4) //

tatra praveśya putraṃ taṃ bhāryāṃ duhitaraṃ ca tām /
siṃha-dvāram agād rājño rātrau tasyāṃ sa pūrvavat // SoKs_12,11.110 (Vet_4) //

rājā sa śūdrako 'py etad dṛṣṭvā sarvam alakṣitaḥ /
gatvā0ruroha svā3vāsa-prāsādaṃ taṃ punas tadā // SoKs_12,11.111 (Vet_4) //

vyāharac ca sthitaḥ ko 'tra siṃha-dvārī7ti pṛṣṭhataḥ /
tato vīravaro 'vādīt saiṣa tiṣṭhāmy ahaṃ prabho // SoKs_12,11.112 (Vet_4) //

devā3deśād gataś cā7ham abhūvaṃ tāṃ striyaṃ prati /
rākṣasī9va ca sā kvā7pi dṛṣṭa-naṣṭai9va me gatā // SoKs_12,11.113 (Vet_4) //

etac chrutvā vacas tasya rājā vīravarasya saḥ /
sutarāṃ vismayā8viṣṭo dṛṣṭo1danto vyacintayat // SoKs_12,11.114 (Vet_4) //

aho samudra-gambhīra-dhīra-cittā manasvinaḥ /
kṛtvā9py an-anya-sāmānyam ullekhaṃ no7dgiranti ye // SoKs_12,11.115 (Vet_4) //

ity ādy ākalayaṃs tūṣṇīṃ prāsādād avaruhya saḥ /
praviśyā7ntaḥ-puraṃ rājā rātri-śeṣaṃ nināya tam // SoKs_12,11.116 (Vet_4) //

prātaś cā8sthāna-samaye darśano1pagata-sthite /
tasmin vīravare prītas tathā kṛtsnaṃ sa bhū-patiḥ // SoKs_12,11.117 (Vet_4) //

tadīyaṃ rātri-vṛttā1ntaṃ mantribhyas tam avarṇayat /
yathā babhūvur āścarya-mohitā iva te 'khilāḥ // SoKs_12,11.118 (Vet_4) //

dadau tasmai sa-putrāya prītyā vīravarāya ca /
lāṭa-deśe tato rājyaṃ sa karṇāṭa-yute nṛ-paḥ // SoKs_12,11.119 (Vet_4) //

tato 'tra tulya-vibhavāv anyonyasyo7pakāriṇau /
āsātāṃ tau sukhaṃ vīravara-śūdraka-bhū-patī // SoKs_12,11.120 (Vet_4) //
ity ākhyāya kathām etāṃ vetālo 'tyadbhutāṃ tadā /
taṃ trivikramasenaṃ sa rājānam avadat punaḥ // SoKs_12,11.121 (Vet_4) //

tad brūhi rājann eteṣu vīraḥ sarveṣu ko 'dhikaḥ /
pūrva eva sa śāpas te yadi jānan na vakṣyasi // SoKs_12,11.122 (Vet_4) //

etac chrutvā sa bhū-pālo vetālaṃ pratiuvaca tam /
eteṣu śudrako rājā pravīraḥ so 'khileṣv iti // SoKs_12,11.123 (Vet_4) //

tato 'bravīt sa vetālo rājan vīravaro na kim /
so 'dhiko yasya tulyo 'syāṃ pṛthvyām eva na jāyate // SoKs_12,11.124 (Vet_4) //

tat-patnī nā7dhikā kiṃ vā strī-bhutā yā9nvamanyata /
tatho9pahāra-paśutāṃ sūnoḥ pratyakṣa-darśinī // SoKs_12,11.125 (Vet_4) //

sa vā sattvavaro nā7tra tat-putro 'bhyadhikaḥ katham /
bālasyā7pi sato yasya sattvo1tkarṣaḥ sa tādṛśaḥ // SoKs_12,11.126 (Vet_4) //

tat kasmāc chudrakaṃ bhū-pam ebhyas tvaṃ bhāṣase 'dhikam /
ity uktavantaṃ vetālaṃ sa jagāda punar nṛ-paḥ // SoKs_12,11.127 (Vet_4) //

mai9vaṃ vīravaras tāvat sa tādṛk-kula-putrakaḥ /
tasya prāṇaiḥ sutair dāraiḥ svāmi-saṃrakṣaṇaṃ vratam // SoKs_12,11.128 (Vet_4) //

tat-patnī sā9pi kula-jā sādvī paty-eka-devatā /
bhartṛ-vartmā1nusāreṇa tasyā dharmo 'stu ko 'paraḥ // SoKs_12,11.129 (Vet_4) //

tābhyāṃ jātas tu tad-rūpa eva sattvavaro 'pi saḥ /
yādṛśās tantavaḥ kāmaṃ tādṛśo jāyate paṭaḥ // SoKs_12,11.130 (Vet_4) //

yeṣāṃ prāṇais tu bhṛtyānāṃ nṛ-pair ātmā9bhirakṣyate /
teṣām arthe tyajan-dehaṃ śudrako 'tra viśiṣyate // SoKs_12,11.131 (Vet_4) //

ity ākarṇya vacaḥ sa tasya nṛ-pater aṃsād asaṃlakṣitaḥ
vetālaḥ sahasā yayau nija-padaṃ bhūyo 'pi tan-māyayā /
rājā9py uccalito babhūva punar apy ānetum etaṃ pathā
pūrveṇai7va su-niścitaḥ pitṛ-vane tasmin sa tasyāṃ niśi // SoKs_12,11.132 (Vet_4) //





tatas tasya punar gatvā śiṃśapā-śākhino 'ntikam /
tathai9vo7llambamānaṃ taṃ dṛṣṭvā nara-śarīra-gam // SoKs_12,12.1 (Vet_5) //

vetālam avatāryai7va kṛtvā9smai bahu vaikṛtam /
sa trivikramaseno drāg gantuṃ pravavṛte tataḥ // SoKs_12,12.2 (Vet_5) //

āgacchantaṃ ca taṃ tūṣṇīṃ vetālaḥ pūrvavat-pathi /
rātrau mahā-śmaśāne 'tra skandha-stho vyājahāra saḥ // SoKs_12,12.3 (Vet_5) //

rājann abhiniviṣṭo 'si kaṣṭe 'tyanta-priyo 'si ca /
tat te ceto-vinodāya varṇayāmi kathāṃ śṛṇu // SoKs_12,12.4 (Vet_5) //

ujjayinyām abhūd vipraḥ puṇyasenasya bhū-pateḥ /
anujīvī priyo 'mātyo harisvāmī9ti sad-guṇaḥ // SoKs_12,12.5 (Vet_5) //

tasyā8tmano 'nurūpāyāṃ bhāryāyāṃ gṛha-medhinaḥ /
guṇavān sadṛśaḥ putro devasvāmī9ty ajāyata // SoKs_12,12.6 (Vet_5) //

tadvac cā7n-anya sāmānya rūpa-lāvaṇya viśrutā /
kanyā somaprabhā nāma tasyā7nvartho2dapadyata // SoKs_12,12.7 (Vet_5) //

sā pradeyā satī kanyā rūpo1tkarṣā1bhimāninī /
mātur mukhena pitaraṃ bhrātaraṃ ca jagāda tam // SoKs_12,12.8 (Vet_5) //

śūrasya jñānino vā9haṃ deyā vijñānino 'pi vā /
anyasmai nā7smi dātavyā kāryaṃ maj-jīvitena cet // SoKs_12,12.9 (Vet_5) //

tac chrutvā tādṛśaṃ tasyāś cinvann eka-tamaṃ varam /
tat-pitā sa harisvāmī yāvac cintāṃ vahaty alam // SoKs_12,12.10 (Vet_5) //

tāvad vyasarjī rajñā sa puṇyasenena dūtyayā /
saṃdhy-arthaṃ vigrahā3yāta dākṣiṇātya-nṛ-pā1ntikam // SoKs_12,12.11 (Vet_5) //

kṛta-kāryaś ca tatrā7sāv ekenā7bhyetya tāṃ sutām /
yācito 'bhūd dvijā1gryeṇa śruta-tad-rūpa-saṃpadā // SoKs_12,12.12 (Vet_5) //

vijñānino jñānino vā śūrād vā nā7paraṃ patim /
mat-putrī9cchati tat teṣāṃ madhyāt kathaya ko bhavān // SoKs_12,12.13 (Vet_5) //

ity uktas tena bhāryā2rthaḥ sa harisvāminā dvijaḥ /
ahaṃ jānāmi vijñānam iti taṃ pratyabhāṣata // SoKs_12,12.14 (Vet_5) //

tarhi tad darśayasve7ti puna uktaś ca tena saḥ /
vijñānī kalpayāmāsa sva-śaktyā dyu-caraṃ ratham // SoKs_12,12.15 (Vet_5) //

māyā-yantra-rathe tatra taṃ harisvāminaṃ kṣaṇāt /
āropya nītvā svargā3dīṃ lokāṃs tasmā adarśayat // SoKs_12,12.16 (Vet_5) //

ānināya ca tuṣṭaṃ taṃ tatrai7va kaṭakaṃ punaḥ /
dākṣiṇātyasya nṛ-pater yatrā8yātaḥ sa kāryataḥ // SoKs_12,12.17 (Vet_5) //

tataḥ so 'smai harisvāmī pratiśuśrāva tāṃ sutām /
vijñānine vivāhaṃ ca niścikāyā7hni saptame // SoKs_12,12.18 (Vet_5) //

tat-kālam ujjayinyām apy anyenai7tya dvijanmanā /
devasvāmī sa tat-putraḥ svasāraṃ tām ayācyata // SoKs_12,12.19 (Vet_5) //

jñāni-vijñnāni-śūrebhyo nā7nyam icchati sā patim /
iti tenā7pi so 'py uktaḥ śūram ātmānam abhyadhāt // SoKs_12,12.20 (Vet_5) //

tato darśita-śastrā1stra-śriye tasmai dvijo 'nujām /
devasvāmī sa śūrāya dātuṃ tāṃ pratyapadyata // SoKs_12,12.21 (Vet_5) //

saptame 'hni ca tatrai7va vivāhaṃ gaṇako1ktitaḥ /
tasyā7pi so 'bhyadhān mātuḥ parokṣaṃ kṛta-niścayaḥ // SoKs_12,12.22 (Vet_5) //

tan-mātā9pi ḥarisvāmi-bhāryā tat-kalam eva sā /
kenā7py etya tṛtīyena sutāṃ tāṃ yācitā pṛthak // SoKs_12,12.23 (Vet_5) //

jñānī śūro 'tha vijñanī bhartā9smad duhitur mataḥ /
ity uktaś ca tayā mātar ahaṃ jñanī9ti so 'bhyadhāt // SoKs_12,12.24 (Vet_5) //

pṛṣṭvā bhūtaṃ bhaviṣyac ca tasmai tāṃ jñānine sutām /
pratijajñe pradātuṃ sā9py ahni tatrai7va saptame // SoKs_12,12.25 (Vet_5) //

anye-dyuś cā8gataḥ so 'tra harisvāmī yathā kṛtam /
patnyaiḥ putrāya cā8cakhyau taṃ kanyā-dāna-niścayam // SoKs_12,12.26 (Vet_5) //

tau ca taṃ sva-kṛtaṃ tasmai bhinnaṃ bhinnam evo7catām /
so 'pi tenā8kulo jajñe vara-traya-nimantraṇāt // SoKs_12,12.27 (Vet_5) //

atho7dvāha-dine tasmin harisvāmi-gṛhe varāḥ /
āyayur jñāni-vijñāni-śūrās tatra trayo 'pi te // SoKs_12,12.28 (Vet_5) //

tat-kālaṃ cā7tra sā citraṃ kanyā somaprabhā vadhuḥ /
aśaṅkitaṃ gatā kvā7pi na vicityā7py alabhyata // SoKs_12,12.29 (Vet_5) //

tato 'bravīd dharisvāmī jñāninaṃ taṃ sa-saṃbhramaḥ /
jñāninn idānīṃ brūhy āśu duhitā me kva sā gatā // SoKs_12,12.30 (Vet_5) //

tac chrutvā so 'vadaj jñānī rākṣasenā7pahṛtya sā /
nītā vindhyā1ṭavīṃ dhūmaśikhena vasatiṃ nijām // SoKs_12,12.31 (Vet_5) //

ity ukto jñāninā bhīto harisvāmī jagāda saḥ /
hā dhik kathaṃ sā prapyeta vivāhaś cā7pi hā katham // SoKs_12,12.32 (Vet_5) //

śrutvai9tat prāha vijñānī dhīro bhava nayāmi vaḥ /
tatrā7dhunai9va yatrai7ṣo jñānī vadati tāṃ sthitām // SoKs_12,12.33 (Vet_5) //

ity uktvā tat-kṣaṇaṃ kṛtvā rathaṃ sarvā1stra-saṃyutam /
tatrā8ropya harisvāmi-jñāni-śūrān kha-gāmini // SoKs_12,12.34 (Vet_5) //

tān sa saṃprāpayāmāsa kṣaṇād vindhyā1ṭavī-bhuvi /
jñāninā tāṃ samākhyātāṃ vasatiṃ tatra rakṣasaḥ // SoKs_12,12.35 (Vet_5) //

tatra taṃ rākṣasaṃ kruddhaṃ jñāta-vṛttānta-nirgatam /
śūro 'tha yodhayāmāsa harisvāmi-puraskṛtaḥ // SoKs_12,12.36 (Vet_5) //

tadā0ścaryam abhūd yuddhaṃ tayor mānuṣa-rakṣasoḥ /
citrā1stra-yodhinoḥ stry-arthaṃ rāma-rāvaṇayor iva // SoKs_12,12.37 (Vet_5) //

kṣaṇena ca sa saṅgrāma-duḥ-madasyā7pi rakṣasaḥ /
ardha-candreṇa bāṇena śūras tasyā7cchinac chiraḥ // SoKs_12,12.38 (Vet_5) //

hate rakṣasi tāṃ somaprabhām āptāṃ tad-āspadāt /
ādāya vijñāni-rathenā8jagmus te tato 'khilāḥ // SoKs_12,12.39 (Vet_5) //

harisvāmi-gṛhaṃ prāpya teṣāṃ lagne 'py upasthite /
jñāni-vijñāni-śūrāṇāṃ vivāda udabhūn mahān // SoKs_12,12.40 (Vet_5) //

jñānī jagāda nā7haṃ cej jānīyāṃ tad iyaṃ katham /
prāpyeta kanyā gūḍha-sthā deyā mahyam asāv itaḥ // SoKs_12,12.41 (Vet_5) //

vijñānī tv avadan nā7haṃ kuryāṃ ced vyoma-gaṃ ratham /
gamā3gamau kathaṃ syātāṃ devānām iva vaḥ kṣaṇāt // SoKs_12,12.42 (Vet_5) //

kathaṃ syāc cā7rathaṃ yuddhaṃ rathinā rakṣasā saha /
tasmān mahyam iyaṃ deyā lagno hy eṣa mayā9jitaḥ // SoKs_12,12.43 (Vet_5) //

śūro 'py uvāca hanyāṃ cen nā7haṃ taṃ rākṣasaṃ raṇe /
tad yuvābhyāṃ kṛte yatne 'py etāṃ kanyāṃ ka ānayet // SoKs_12,12.44 (Vet_5) //

tan mahyam eṣā dātavye9ty evaṃ teṣu vivādiṣu /
harisvāmī kṣaṇaṃ tūṣṇīm āsīd udbhrānta-mānasaḥ // SoKs_12,12.45 (Vet_5) //

tat kasmai sā9tra deye9ti rājan vadatu me bhavān /
na vadiṣyasi jānaṃś cet tat te mūrdhā sphuṭiṣyati // SoKs_12,12.46 (Vet_5) //

iti vetālatas tasmāc chrutvā maunaṃ vihāya ca /
sa trivikramasenas tam uvācai7vaṃ mahī-patiḥ // SoKs_12,12.47 (Vet_5) //

śūrāya sā pradātavyā yena prāṇa-paṇo1dyamāt /
arjitā bahu-vīryeṇa hatvā taṃ yudhi rākṣasam // SoKs_12,12.48 (Vet_5) //

jñāni-vijñāninau tv asya dhātrā karma-karau kṛtau /
sadā gaṇaka-takṣaṇau paro1pakaraṇe na kim // SoKs_12,12.49 (Vet_5) //

ity uktaṃ manuja-pater niśamya tasya skandhā1grāt sa-padi sa pūrvavaj jagāma /
vetālo nijapadam eva so 'pi rājā9nudvegas taṃ prati pratasthe // SoKs_12,12.50 (Vet_5) //




tato gatvā punas tasmāt prāpya taṃ śiṃśapā-taroḥ /
vetālaṃ prāgvad ādāya skandhe maunena bhū-patiḥ // SoKs_12,13.1 (Vet_6) //

sa trivikramaseno 'tra yāvad āgacchati drutam /
tāvat pathi sa vetālo bhūyo 'py evam uvāca tam // SoKs_12,13.2 (Vet_6) //

rājan su-dhīḥ su-sattvaś ca bhavāṃs tena priyo 'si me /
ato vinodinīṃ vacmi kathāṃ praśnaṃ ca me śṛṇu // SoKs_12,13.3 (Vet_6) //

āsīd rājā yaśaḥketur iti khyāto mahī-tale /
tasya śobhāvatī nāma rāja-dhāny abhavat purī // SoKs_12,13.4 (Vet_6) //

tasyām abhūn nagaryāṃ ca gaury-āyatanam uttamam /
tasya dakṣiṇataś cā8sīd gaurī-tīrthā1bhidhaṃ saraḥ // SoKs_12,13.5 (Vet_6) //

tasyā8ṣāḍha-caturdaśyāṃ śuklāyāṃ prativatsaram /
yātrāyāṃ snātum eti sma nānā-digbhyo mahā-janaḥ // SoKs_12,13.6 (Vet_6) //

ekadā ca tithau tasyāṃ snātum atrā8yayau yuvā /
rajako dhavalo nāma grāmād brahmasthalā1bhidhāt // SoKs_12,13.7 (Vet_6) //

so 'paśyad rajakasyā7tra tīrthe snānā3gatāṃ sutām /
kanyāṃ śuddhapaṭā3khyasya nāmnā madanasundarīm // SoKs_12,13.8 (Vet_6) //

indor lāvaṇya-hāriṇyā tayā sa hṛta-mānasaḥ /
anviṣya tan-nāma-kule kāmā3rto 'tha gṛhaṃ yayau // SoKs_12,13.9 (Vet_6) //

tatrā7navasthitas tiṣṭhan nir-āhāras tayā vinā /
pṛṣṭho mātrā0rtayā tasyai tac chaśaṃsa manaḥ-gatam // SoKs_12,13.10 (Vet_6) //

sā gatvā vimalā3khyāya tat sva-bhartre nyavedayat /
so 'py āgatya tathā9vasthaṃ dṛṣṭvā taṃ sutam abhyadhāt // SoKs_12,13.11 (Vet_6) //

kiṃ viṣīdasi putrai7vam aduṣprāpye 'pi vāñchite /
sa hi mad-yācitaḥ śuddhapaṭo dāsyati te sutām // SoKs_12,13.12 (Vet_6) //

anyūnā hi vayaṃ tasmāt kulenā7rthena karmaṇā /
taṃ vedmy ahaṃ sa māṃ vetti tenai7tan me na duḥ-karam // SoKs_12,13.13 (Vet_6) //

ity āśvāsya sa taṃ putram āhārā3dau pravartya ca /
tad yukto vimalo 'nye-dyur yayau sa śuddhapaṭā3spadam // SoKs_12,13.14 (Vet_6) //

yayāce cā7tra putrasya tasyā7rthe dhavalasya saḥ /
kanyāṃ tasmāt sa cā7smai tāṃ pratiśuśrāva sā3daram // SoKs_12,13.15 (Vet_6) //

lagnaṃ niścitya cā7nye-dyus tāṃ sa śuddhapaṭaḥ sutām /
dhavalāya dadau tasmai tulyāṃ madanasundarīm // SoKs_12,13.16 (Vet_6) //

kṛto1dvāhaś ca sa tayā sākaṃ darśana-saktayā /
bhāryayā sva-pitur gehaṃ jagāma dhavalaḥ kṛtī // SoKs_12,13.17 (Vet_6) //

sukha-sthitasya tasyā7tha kadācic chvaśurā3tma-jaḥ /
tasyā madanasundaryā bhrātā tatrā8gato 'bhavat // SoKs_12,13.18 (Vet_6) //

sa kṛta-praśrayaḥ sarvaiḥ svasrā0śliṣyā7bhinanditaḥ /
saṃbandhi-pṛṣṭa-kuśalo viśrāntaś ca jagāda tān // SoKs_12,13.19 (Vet_6) //

ahaṃ madanasundaryā jāmātuś ca ni-mantraṇe /
tātena preṣito yasmād devī-pūjo2tsavo 'sti naḥ // SoKs_12,13.20 (Vet_6) //

śraddhāya cai7tat tad-vākyaṃ yathā2rhaiḥ pāna-bhojanaiḥ /
te saṃbandhy-ādayaḥ sarve tad ahas tam upācaran // SoKs_12,13.21 (Vet_6) //

prātar madanasundaryā svaśuryeṇa ca tena saḥ /
sahito dhavalaḥ prāyād gṛhaṃ tac chvāśuraṃ prati // SoKs_12,13.22 (Vet_6) //

prāpya śobhāvatīṃ tāṃ ca purīm ātma-tṛtīyakaḥ /
dadarśa nikaṭaṃ prāpya sa gaury-āyatanaṃ mahat // SoKs_12,13.23 (Vet_6) //

nijagāda ca tau bhāryā-śvaśuryau śraddhayā tataḥ /
etam etāṃ bhagavatīṃ paśyāmo devatām iha // SoKs_12,13.24 (Vet_6) //
tac chrutvā sa śvaśuryas taṃ ni-ṣedhaṃ pratyabhāṣata /
iyanto rikta-hastāḥ kiṃ paśyāmo devatām iti // SoKs_12,13.25 (Vet_6) //

ahaṃ tāvad vrajāmy eko yuvām atrai7va tiṣṭhatam /
ity uktvā dhavalo draṣṭuṃ devīṃ tāṃ sa tato yayau // SoKs_12,13.26 (Vet_6) //

praviśyā8yatanaṃ tasyāḥ praṇamya ca vibhāvya ca /
tām aṣṭādaśa-doḥ-daṇḍa-khaṇḍito1ccaṇḍa-dānavām // SoKs_12,13.27 (Vet_6) //

pāda-padma-talā3kṣipta-mahiṣā1sura-mardinīm /
sa vidhi-preraṇo1tpanna-buddhir evam acintayat // SoKs_12,13.28 (Vet_6) //

jīvo1pahārair vividhair imāṃ devīṃ jano 'rcati /
ahaṃ tu siddhyai kiṃ nai7tāṃ prīṇāmy ātmo1pahārataḥ // SoKs_12,13.29 (Vet_6) //

iti dhyātvai9va tad-garbha-gṛhād ādāya niḥ-janāt /
khaḍgaṃ sāṃyātrikaiḥ kaiḥ-cid devyāḥ prāk prābhṛtī-kṛtam // SoKs_12,13.30 (Vet_6) //

baddhvā śiraḥ-ruhair ghaṇṭā-śṛṅkhalāyāṃ nijaṃ śiram /
cicchedai7tena khaḍgena tac chinnaṃ cā7patad bhuvi // SoKs_12,13.31 (Vet_6) //

ciraṃ yāvat sa nā8yāti tāvad gatvā tam īkṣitum /
tatrai7va devī-bhavane tac-chvaśuryo viveśa saḥ // SoKs_12,13.32 (Vet_6) //

so 'pi dṛṣṭvā tam utkṛtta-mūrdhānaṃ bhaginī-patim /
vyāmohitas tathai9va svaṃ śiras tenā7sinā9cchinat // SoKs_12,13.33 (Vet_6) //

so 'pi yāvac ca nā8yāti tāvad udbhrānta-mānasā /
tad-devī-bhavanaṃ sā9pi yayau madanasundarī // SoKs_12,13.34 (Vet_6) //

praviśya dṛṣṭvai9va patiṃ bhrātaraṃ ca tathā-gatau /
hā kim etad dhatā3smī7ti vilapanty apatad bhuvi // SoKs_12,13.35 (Vet_6) //

kṣaṇāc co7tthāya śocantī tāv a-kāṇḍa-hatāv ubhau /
kiṃ mamā7py adhunā9nena jīvitene7ty acintayat // SoKs_12,13.36 (Vet_6) //

vyajijñapac ca devīṃ tāṃ deha-tyāgo1nmukhī satī /
devi saubhāgya-cāritra-vidhānai1kā1dhidevate // SoKs_12,13.37 (Vet_6) //

adhyāsita-śarīrā1rdhe bhartur māra-ripor api /
aśeṣa-lalanā-loka-śaraṇye duḥkha-hāriṇi // SoKs_12,13.38 (Vet_6) //

hṛtāv eka-pade kasmād bhartā bhrātā ca me tvayā /
na yuktam etan mayi te nitya-bhaktā hy ahaṃ tvayi // SoKs_12,13.39 (Vet_6) //

tan me śritāyāḥ śaraṇaṃ śṛṇv ekaṃ kṛpaṇaṃ vacaḥ /
etāṃ tāvat tyajāmy atra daurbhāgyo1pahatāṃ tanum // SoKs_12,13.40 (Vet_6) //

janiṣye devi bhūyas tu yatra kutrā7pi janmani /
tatrai7tāv eva bhūyāstāṃ dvau bhartṛ-bhrātarau mama // SoKs_12,13.41 (Vet_6) //

iti saṃstutya vijñapya devīṃ natvā ca tāṃ punaḥ /
pāśaṃ viracayāmāsa latayā9śoka-pāda-pe // SoKs_12,13.42 (Vet_6) //

tatrā7rpayati yāvac ca pāśe kaṇṭhaṃ vitatya sā /
tāvat tatro7ccacārai7vaṃ bhāratī gaganā1ṅgaṇāt // SoKs_12,13.43 (Vet_6) //

mā kṛthāḥ sāhasaṃ putri bālāyā api te 'munā /
sattvo1tkarṣeṇa tuṣṭā9smi pāśam etaṃ parityaja // SoKs_12,13.44 (Vet_6) //

saṃśleṣaya śiraḥ svaṃ svaṃ bhartṛ-bhrātṛ-kabandhayoḥ /
uttiṣṭhatāṃ te jīvantāv etau dvāv api mad-varāt // SoKs_12,13.45 (Vet_6) //

etac chrutvai9va saṃtyajya pāśaṃ harṣād upetya sā /
avibhāvyā7tirabhasād bhrāntā madanasundarī // SoKs_12,13.46 (Vet_6) //

bālā bhartṛ-śiro bhrātṛ-dehena samayojayat /
bhartṛ-dehena ca bhrātṛ-śiro vidhi-niyogataḥ // SoKs_12,13.47 (Vet_6) //

tato 'kṣatā1ṅgau jīvantāv ubhāv uttasthatuś ca tau /
śiraḥ-vinimayāj jāta-saṃkarau kāyayor mithaḥ // SoKs_12,13.48 (Vet_6) //

athā7nyonyo1dita-sva-sva-yathā-vṛttānta-toṣiṇaḥ /
praṇamya devīṃ śarvanīṃ yathe2ṣṭaṃ te yayus trayaḥ // SoKs_12,13.49 (Vet_6) //

yāntī ca dṛṣṭvā sva-kṛtaṃ śiraḥ-vinimayaṃ tayoḥ /
vignā kim-kāryatā-mūḍhā sā9bhūn madanasundarī // SoKs_12,13.50 (Vet_6) //

tad brūhi rājan ko bhartā tasyāḥ saṃkīrṇayos tayoḥ /
purvo1ktaḥ syāt sa śāpas te jānāno na bravīṣi cet // SoKs_12,13.51 (Vet_6) //

ity ākarṇya kathā-praśnaṃ rājā vetālatas tataḥ /
sa trivikramaseno 'tra tam evaṃ pratyabhāṣata // SoKs_12,13.52 (Vet_6) //

yat saṃsthaṃ tat-pati-śiraḥ saiṣa tasyāḥ patis tayoḥ /
pradhānaṃ ca śiro 'ṅgeṣu pratyabhijñā ca tad-gatā // SoKs_12,13.53 (Vet_6) //

ity uktavato nṛ-pates tasyā8ṃsāt punar atarkitaḥ sa yayau /
vetālaḥ sa ca rājā jagāma bhuyas tam ānetum // SoKs_12,13.54 (Vet_6) //





tato gatvā punaḥ prāpya vetālaṃ śiṃśapā-taroḥ /
sa trivikramasenas taṃ skandhe jagrāha bhū-patiḥ // SoKs_12,14.1 (Vet_7) //

gṛhītvā prasthitaṃ taṃ ca vetālaḥ so 'bravīt pathi /
rājañ śrama-vinodā1rthaṃ kathām ākhyāmi te śṛṇu // SoKs_12,14.2 (Vet_7) //

astī7ha tāmraliptī9ti purī pūrvā1mbudhes taṭe /
caṇḍasenā1bhidhānaś ca rājā tasyām abhūt puri // SoKs_12,14.3 (Vet_7) //

parāṅ-mukhaḥ para-strīṣu yo na saṅgrāma-bhūmiṣu /
hartā ca śatru-lakṣmīṇāṃ na para-dravya-saṃpadām // SoKs_12,14.4 (Vet_7) //

tasyai7kadā dākṣiṇātyo rāja-putro jana-priyaḥ /
āyayau sattvaśīlā3khyaḥ siṃha-dvāre 'tra bhū-pateḥ // SoKs_12,14.5 (Vet_7) //

tatra cā8tmānam āvedya nairdhanyā3ttaṃ nṛ-paṃ prati /
kapaṭaṃ pāṭayāmāsa rāja-putraiḥ sahā1paraiḥ // SoKs_12,14.6 (Vet_7) //

tataḥ kārpaṭiko bhūtvā bahūny abdāni tatra saḥ /
tasthau kurvan sadā sevān nai7va prāpa phalaṃ nṛ-pāt // SoKs_12,14.7 (Vet_7) //

yadi rājā1nvaye janma niḥ-dhanatvaṃ kim īdṛśam /
niḥ-dhanatve 'pi kiṃ dhātrā kṛte9yaṃ me mahe2cchatā // SoKs_12,14.8 (Vet_7) //

ayaṃ hi sevamānaṃ mām evaṃ kliṣṭa-paricchadam /
ciraṃ kṣudhā2vasīdantaṃ rājā nā7dyā7pi vīkṣate // SoKs_12,14.9 (Vet_7) //

iti yāvac ca sa dhyāyaty atra kārpaṭikas tataḥ /
tāvad ākheṭakā1rthaṃ sa niragād ekadā nṛ-paḥ // SoKs_12,14.10 (Vet_7) //

tasmin kārpaṭike dhāvaty agre laguḍa-vāhini /
jagāma cā7śva-pādāta-yutaḥ so 'tha mṛgā1ṭavīm // SoKs_12,14.11 (Vet_7) //

kṛtā3kheṭaś ca tatrā8rān mahāntaṃ matta-sūkaram /
anudhāvan kṣaṇāt prāpad atidūraṃ vanā1ntaram // SoKs_12,14.12 (Vet_7) //

tatra parṇa-tṛṇa-channa-mārge hārita-sūkaraḥ /
śrānto mahā-vane so 'tha rājā diṅ-moham āyayau // SoKs_12,14.13 (Vet_7) //

ekaḥ kārpaṭikaś cā7tha sa taṃ vātā1śva-pṛṣṭhagam /
prānā1napekṣo 'nuyayau padātiḥ kṣut-tṛṣā2rditaḥ // SoKs_12,14.14 (Vet_7) //

taṃ ca dṛṣṭvā tathā-bhūtam anvāyātaṃ sa bhū-patiḥ /
sa-sneham avadat kaccid vetsi mārgaṃ yathā4gatam // SoKs_12,14.15 (Vet_7) //

tadā0karṇyā7ñjaliṃ baddhvā sa taṃ kārpaṭiko 'bhyadhāt /
vedmi kiṃ ca kṣaṇaṃ tāvad iha viśrāmyatu prabhuḥ // SoKs_12,14.16 (Vet_7) //

dyu-vadhū-mekhalā-madhya-maṇir eṣa hi saṃprati /
dedīpyate sphurad-raśmi-śikhā-jālo 'bjinī-patiḥ // SoKs_12,14.17 (Vet_7) //

etac chrutvā sa rājā taṃ so1parodham abhāṣata /
tarhi kvā7pī7ha pānīyaṃ bhavatā prekṣyatām iti // SoKs_12,14.18 (Vet_7) //

tathe9ty āruhya sa tatas tuṅgaṃ kārpaṭikas tarum /
nadīṃ dṛṣṭvā9varuhyā7tha nṛ-paṃ tatra nināya tam // SoKs_12,14.19 (Vet_7) //

tad vāhaṃ ca viparyānī-kṛtaṃ kṛta-vivartanam /
dattā1mbu-śaṣpa-kavalaṃ vidadhe vigata-śramam // SoKs_12,14.20 (Vet_7) //

kṛta-snānāya rājñe ca pronmucya vasanā1ñcalāt /
prakṣālyo7pānayat tasmai hṛdyāny āmalakāni saḥ // SoKs_12,14.21 (Vet_7) //

etāni kuta ity etaṃ pṛcchantaṃ sa ca bhū-patim /
evaṃ vyajijñapaj jānu-sthitaḥ sā3malakā1ñjaliḥ // SoKs_12,14.22 (Vet_7) //

etad-vṛttir ahaṃ nityaṃ vyatīta-daśa-vatsaraḥ /
carāmy ārādhayan devam anekānta-muni-vratam // SoKs_12,14.23 (Vet_7) //

tac chrutvā satya-nāmā tvaṃ sattvaśīlaḥ kim ucyate /
ity uktvā sa kṛpā4krānto hrītaś cā7cintayan nṛ-paḥ // SoKs_12,14.24 (Vet_7) //

dhiṅ nṛ-pān kliṣṭam akliṣṭaṃ ye bhṛtyeṣa na jānate /
dhik ca taṃ parivāraṃ yo na jñāpayati tāṃs tathā // SoKs_12,14.25 (Vet_7) //

iti saṃcintya jagrāha sa rājā0malaka-dvayam /
hastāt kārpaṭikasyā7tha katham-cid anubadhnataḥ // SoKs_12,14.26 (Vet_7) //

bhuktvā ca tan nipīyā7mbu viśaśrāmā7tra sa kṣaṇam /
jagdhā3malaka-saṃpīta-jala-kārpaṭikā1nvitaḥ // SoKs_12,14.27 (Vet_7) //

tataḥ sajjī-kṛtaṃ tena vāhaṃ kārpaṭikena saḥ /
āruhyā7gre-sare tasminn eva mārga-pradarśini // SoKs_12,14.28 (Vet_7) //

paścād-bhāgam anārūḍhe hayasyā7bhyarthite 'py alam /
yayau sa rājā sva-pūriṃ pathi prāptā3tma-sainikaḥ // SoKs_12,14.29 (Vet_7) //

tatra prakhyāpya tad-bhaktiṃ vasubhir viṣayaiś ca tam /
apūrayat kārpaṭikaṃ na cā7manyata niṣkṛtim // SoKs_12,14.30 (Vet_7) //

tataḥ kṛtā1rthaḥ pārśve 'sya caṇḍasiṃhasya bhū-pateḥ /
mukta-kārpaṭikā3cāraḥ sattvaśīlaḥ sa tasthivān // SoKs_12,14.31 (Vet_7) //

ekadā tena rājñā ca sa siṃhala-pateḥ sutām /
yācituṃ siṃhala-dvīpam ātmā1rthaṃ preṣito 'bhavat // SoKs_12,14.32 (Vet_7) //

tatrā7b-dhi-vartmanā gacchann arcitā1bhīṣṭa-devataḥ /
āruroha pravahaṇaṃ rājā3diṣṭaiḥ saha dvijaiḥ // SoKs_12,14.33 (Vet_7) //

gate tasmin pravahaṇe madhya-bhāgam aśaṅkitam /
uttasthau jala-dhes tasmād dhvajo janita-vismayaḥ // SoKs_12,14.34 (Vet_7) //

abhram-lihā1graḥ su-mahāñ jāmbūnada-vinirmitaḥ /
vicitra-varṇa-vicalad-vaijayantī-virājitaḥ // SoKs_12,14.35 (Vet_7) //

tat-kālaṃ cā7tra sahasā samunnamya ghanā3valī /
bhṛśaṃ varṣitum ārebhe vavau tīvraś ca mārutaḥ // SoKs_12,14.36 (Vet_7) //

tair varṣa-vātaiḥ sa balād ākṛṣyā8dhoranair iva /
āsajyata dhvaja-stambhe tasmin pravahaṇa-dvipaḥ // SoKs_12,14.37 (Vet_7) //

tāvac ca sa dhvajas tasmin vāri-dhau vīci-viplute /
vahanena samaṃ tena prāvartata nimajjitum // SoKs_12,14.38 (Vet_7) //

tato dvijās te tatra-sthāś caṇḍasiṃhaṃ sva-bhū-patim /
uddiśyo7dghoṣayāmāsur a-bhrahmaṇyaṃ bhayā3kulāḥ // SoKs_12,14.39 (Vet_7) //

tad ākarṇyā7sahiṣṇuś ca svāmi-bhakter anudhvajam /
sa sattvaśīlo niḥ-triṃśa-hasto baddho1ttarīyakaḥ // SoKs_12,14.40 (Vet_7) //

ātmānam akṣipat tatra niḥ-apekṣo maho2da-dhau /
udadheḥ kāraṇā3śaṅkī vīraḥ pratividhitsayā // SoKs_12,14.41 (Vet_7) //

magne ca tasmin vāto3rmi-dūro1tkṣiptam abhajyata /
vahanaṃ tac ca tat-stāś ca nipetur yādasāṃ mukhe // SoKs_12,14.42 (Vet_7) //

sa ca magno 'mbu-dhau tatra sattvaśīlo nirīkṣate /
yāvat tāvad dadarśā7tra purīṃ divyāṃ na vāri-dhim // SoKs_12,14.43 (Vet_7) //

tasmin maṇi-maya-sthambhair bhāsvare hema-mandire /
sad-ratna-baddha-sopāna-vāpīko1dyāna-śobhini // SoKs_12,14.44 (Vet_7) //

nānā-maṇi-śilā-bhitti-ratna-citro1cchrita-dhvajam /
kātyāyanī-deva-gṛhaṃ meru-pronnatam aikṣata // SoKs_12,14.45 (Vet_7) //

tatra praṇamya devīṃ tāṃ stutyā9bhyarcya tad-agrataḥ /
indra-jālaṃ kim etat syād ity āścaryād upāviśat // SoKs_12,14.46 (Vet_7) //

tāvac ca devy-agra-gata-prabhā-maṇḍalakā1ntarāt /
akasmān niragāt kanyā divyo9dghāṭya kavāṭakam // SoKs_12,14.47 (Vet_7) //

indī varā1kṣī phullā1b-ja-vadanā kusuma-smitā /
mṛṇāla-nāla-mṛdv-aṅgī jaṅgame9va sarojinī // SoKs_12,14.48 (Vet_7) //

strī-sahasra-parīvārā devī-garbha-gṛhaṃ ca sā /
viveśa sattvaśīlasya hṛdayaṃ ca tataḥ samam // SoKs_12,14.49 (Vet_7) //

niragāt kṛta-pūjā ca devī-garbha-gṛhāt tataḥ /
na punaḥ sattvaśīlasya hṛdayāt sā kathaṃ cana // SoKs_12,14.50 (Vet_7) //

prāviśat sā ca tatrai7va prabhā-maṇḍalakā1ntare /
sattvaśīlo 'py asau tasyāḥ paścāt tatra praviṣṭavān // SoKs_12,14.51 (Vet_7) //

praviśya ca dadarśā7ntar anyad evo7ttamaṃ puram /
saṃketo1dyānam iva yat sarvāsāṃ bhoga-saṃpadām // SoKs_12,14.52 (Vet_7) //

tatrā7ntaḥ-maṇi-paryaṅka-niṣaṇṇāṃ tāṃ vilokya saḥ /
kanyām upetya tat-pārśve sattvaśīla upāviśat // SoKs_12,14.53 (Vet_7) //

āsīc ca tan-mukhā3sakta-locano likhito yathā /
aṅgaiḥ so1tkampa-pulakair vadann āliṅgano1tkatām // SoKs_12,14.54 (Vet_7) //

dṛṣṭvā ca taṃ smarā3viṣṭaṃ ceṭīnām atra sā mukham /
adrākṣīt tāś ca tat-kālam iṅgita-jñās tam abruvan // SoKs_12,14.55 (Vet_7) //

atithis tvam iha prāptas tad asmat-svāminī-kṛtam /
bhajasvā8tithyam uttiṣṭha snāhi bhuṅksva tataḥ param // SoKs_12,14.56 (Vet_7) //

tac chrutvā so 'valambyā8śāṃ khatam apy utthitas tataḥ /
yayau pradarśitāṃ tābhir ekām udyāna-vāpikām // SoKs_12,14.57 (Vet_7) //

tasyāṃ nimagnaś co7ttasthau tāmraliptyāṃ sa tat-kṣaṇāt /
caṇḍasiṃha-nṛ-po1dyāna-vāpī-madhyāt sa-saṃbhramaḥ // SoKs_12,14.58 (Vet_7) //

tatra prāptam akasmāc ca vikṣyā8tmānam acintayat /
aho kim etat kvo7dyānam idaṃ divyaṃ kva tat puram // SoKs_12,14.59 (Vet_7) //

tatrā7mṛtā3sāra-samaṃ kva tat tasyāś ca darśanam /
kva cā7nantaram eve7daṃ tad-viśleṣa-mahā-viṣam // SoKs_12,14.60 (Vet_7) //

svapnaś ca nā7yaṃ su-spaṣṭo vinidro 'nubhavo hi me /
dhruvaṃ pātāla-kanyābhis tābhir mūḍho 'smi vañcitaḥ // SoKs_12,14.61 (Vet_7) //

iti dhyāyan vinā tāṃ sa kanyām unmādavān iva /
udyāne tatra babhrāma kāmā3rto vilalāpa ca // SoKs_12,14.62 (Vet_7) //

tad-avasthaṃ ca taṃ dṛṣṭvā piśaṅgaiḥ puṣpa-reṇubhiḥ /
vāto1ddhūtaiḥ parītā1ṅgaṃ viprayogā1nalair iva // SoKs_12,14.63 (Vet_7) //

udyāna-pālā gatvai9va caṇḍasiṃha-mahī-bhṛtam /
vyajijñapan sa co7dbhrāntaḥ svayam etya dadarśa tam // SoKs_12,14.64 (Vet_7) //

sāntvayitvā ca papraccha kim idaṃ brūhi naḥ sakhe /
kva prasthitas tvaṃ kva prāptaḥ kvā7staḥ kva patitaḥ śaraḥ // SoKs_12,14.65 (Vet_7) //

tac chrutvā sa sva-vṛttā1ntaṃ tasmai sarva śaśaṃsa tam /
sattvaśīlo nṛ-pataye so 'py athai7vam acintayat // SoKs_12,14.66 (Vet_7) //

hanta vīro 'pi mat-puṇyaiḥ kāmenai7ṣo viḍambitaḥ /
ānṛṇyaṃ gantum etasya labdho hy avasaro mayā // SoKs_12,14.67 (Vet_7) //

ity antaś cintayitvā sa vīro rājā jagāda tam /
tahri muñca mudhā śokam ahaṃ tvāṃ prāpayāmi tām // SoKs_12,14.68 (Vet_7) //

nītvā tenai7va mārgeṇa priyām asura-kanyakām /
iti cā7śvāsayāmāsa taṃ sa snānā3dinā nṛ-paḥ // SoKs_12,14.69 (Vet_7) //

anye-dyur mantri-vinyasta-rājyas tena samaṃ ca saḥ /
prāyāt pravahaṇā3rūḍhas tad-darśita-patho 'mbu-dhim // SoKs_12,14.70 (Vet_7) //

prāpya tan-madhya-bhāgaṃ ca dṛṣṭvā taṃ prāgvad utthitam /
sa-patākaṃ dhvajaṃ sattvaśīlas taṃ nṛ-pam abhyadhāt // SoKs_12,14.71 (Vet_7) //

so 'yam abhyutthito divya-prabhāvo 'tra mahā-dhvajaḥ /
mayi magne 'tra maṅktavyaṃ devenai7tam anu dhvajam // SoKs_12,14.72 (Vet_7) //

ity uktvā nikaṭaṃ prāpya dhvajasyā7sya nimajjataḥ /
mārge sa sattvaśīlo 'sau pūrvam ātmānam akṣipat // SoKs_12,14.73 (Vet_7) //

tato rājā9pi cikṣepa tatrā8tmānaṃ tathai9va saḥ /
anto magnau ca tau kṣipraṃ tad divyaṃ prāpatuḥ puram // SoKs_12,14.74 (Vet_7) //

tatra dṛṣṭvā sa sā3ścaryo rājā devīṃ praṇamya tām /
pārvatīṃ sattvaśīlena sahitaḥ samupāviśat // SoKs_12,14.75 (Vet_7) //

tāvac ca niragāt tatra sā sakhī-jana-saṃgatā /
rūpinī9va prabhā kanyā prabhā-maṇḍalakāt tataḥ // SoKs_12,14.76 (Vet_7) //

iyaṃ sā su-mukhī9ty ukte sattvaśīlena tāṃ nṛ-paḥ /
dṛṣṭvā yuktam abhiṣvaṅgaṃ tasya tasyām amanyata // SoKs_12,14.77 (Vet_7) //

sā9pi taṃ vīkṣya rājānaṃ śubha-śārīra-lakṣaṇam /
puruṣā1tiśayo '-pūrvaḥ ko 'yaṃ syād ity acintayat // SoKs_12,14.78 (Vet_7) //

viveśa cā7mbikā-dhāma pūjāyai sā nṛ-po 'pi saḥ /
jagāmo7dyānam ādāya sattvaśīlam avajñayā // SoKs_12,14.79 (Vet_7) //

kṣaṇāc ca kṛta-pūjā sā niragād daitya-kanyakā /
yācitvā sat-pati-prāptiṃ devyā garbha-gṛhā1ntarāt // SoKs_12,14.80 (Vet_7) //

nirgatya sā jagādai7kāṃ sakhīṃ sakhi gaveṣyatām /
yo 'sāv iha mayā dṛṣṭo mahā4tmā kva sa tiṣṭhati // SoKs_12,14.81 (Vet_7) //

ātithyaṃ gṛhyatām etya prasādaḥ kriyatāṃ tvayā /
iti cai7ṣo 'rthyatāṃ pūjyaḥ pumān ko 'py uttamo hy asau // SoKs_12,14.82 (Vet_7) //

evaṃ sakhī tayo9ktā sā vicityo7dyāna-vartine /
sva-svāminī-nideśaṃ taṃ prahvā tasmai nyavedayat // SoKs_12,14.83 (Vet_7) //

tac chrutvā sa nṛ-po vīraḥ sā1vahelam uvāca tām /
eṣaivā8tithyam asmākam anyat kim upayujyate // SoKs_12,14.84 (Vet_7) //

etac chrutvā tayā gatvā sakhyā sā śrāvitā tadā /
mene mānyam udāraṃ taṃ sarvathā daitya-kanyakā // SoKs_12,14.85 (Vet_7) //

tataś cā8kṛṣyamāne9va dhairya-pāśena tena sā /
nṛ-peṇa mānuṣā1yogye 'py ātithye niḥ-spṛhā4tmanā // SoKs_12,14.86 (Vet_7) //

paty-arthaṃ pārvatī-sevā-paripāka-samarpitam /
matvā tat svayam udyānaṃ viveśā7sura-putrikā // SoKs_12,14.87 (Vet_7) //

vicitra-śakunā3lāpair vātā1ñcita-latā-bhujaiḥ /
vikīrṇa-kusumair ārān nandyamāne9va pāda-paiḥ // SoKs_12,14.88 (Vet_7) //

upagamya ca sā tatra yathāvat praśrayā3natā /
ātithya-grahaṇā1rthaṃ taṃ prārthayāmāsa pārthivam // SoKs_12,14.89 (Vet_7) //

tataḥ sa sattvaśīlaṃ tam uddiśyo7vāca tāṃ nṛ-paḥ /
anena kathitāṃ devīm ihā7haṃ draṣṭum āgataḥ // SoKs_12,14.90 (Vet_7) //

gaurīṃ dhvaja-patha-prāpya-paramā1dbhuta-ketanām /
sā dṛṣṭā tad-anu tvaṃ ca kā9nyā0tithyā1rthitā9tra naḥ // SoKs_12,14.91 (Vet_7) //

tac chrutvā sā9bravīt kanyā kautukāt tarhi vīkṣitum /
āgamyatāṃ dvitīyaṃ me puraṃ tri-jagad-adbhutām // SoKs_12,14.92 (Vet_7) //

evam uktavatīṃ tāṃ ca sa vihasya nṛ-po 'bravīt /
tad apy anenai7vo7ktaṃ me yatra sā snāna-vāpikā // SoKs_12,14.93 (Vet_7) //

tataḥ sā kanyakā9vādīd deva mā smai7vam ādiśa /
na viḍambana-śīlā9haṃ kā vā pūjye viḍambanā // SoKs_12,14.94 (Vet_7) //

ahaṃ hi sattvo1tkarṣeṇa yuṣmākaṃ kim-karī-kṛtā /
tanmama prārthanā-bhaṅgaṃ nai7vai7vaṃ kartum arhatha // SoKs_12,14.95 (Vet_7) //

etac chrutvā tathe9ty uktvā sattvaśīla-sakhaḥ sa tat /
prabhā-maṇḍalako1pāntaṃ yayau rājā tayā saha // SoKs_12,14.96 (Vet_7) //

apāvṛta-kavāṭe ca tasminn antas tathai9va saḥ /
praveśito dadarśā7syās tad divyam aparaṃ puram // SoKs_12,14.97 (Vet_7) //

nitya saṃnaddha-sarva-ṛtu sadā-puṣpa-phala-drumam /
meru-pṛṣṭham ivā7śeṣaṃ nirmitaṃ ratna-kāñcanaiḥ // SoKs_12,14.98 (Vet_7) //

ratnā3sane mahā2rhe taṃ rājānam upaveśya sā /
yatho2cito7panītā1rghyā daitya-rāja-sutā9bravīt // SoKs_12,14.99 (Vet_7) //

kanyā9ham asure1ndrasya kālanemer mahā4tmanaḥ /
cakrāyudhena ca sa me svaḥ-gatiṃ prāpitaḥ pitā // SoKs_12,14.100 (Vet_7) //

viśvakarma-kṛtaṃ ce7daṃ paitṛkaṃ me pura-dvayam /
na jarā9tra na mṛtyuś ca bādhate sarva-kāma-de // SoKs_12,14.101 (Vet_7) //

idānīṃ ca pitā tvaṃ me sa-purā9haṃ vaśe tava /
ity arpitā3tma-sarva-svāṃ tām uvāca sa bhū-patiḥ // SoKs_12,14.102 (Vet_7) //

yady evaṃ tat sute hy asmai mayā dattā9sy anindite /
sattvaśīlāya vīrāya su-hṛde bāndhavāya ca // SoKs_12,14.103 (Vet_7) //

evaṃ devī-prasādena mūrtene7va nṛ-peṇa sā /
uktā guṇa-jñā vinatā tat tathe9ty anvamanyata // SoKs_12,14.104 (Vet_7) //

tataḥ kṛtā1rthaṃ taṃ tasyāḥ kṛta-pāṇi-grahaṃ nṛ-paḥ /
dattā1sura-purai3śvaryaṃ sattvaśīlam uvāca saḥ // SoKs_12,14.105 (Vet_7) //

buktayor āmalakayos tayor ekaṃ mayā tava /
saṃśodhitam asaṃśuddhād ṛṇī te 'haṃ dvitīyataḥ // SoKs_12,14.106 (Vet_7) //

iti praṇatam uktvā taṃ daitya-putrīṃ jagāda tām /
mārgo me darśyatāṃ yena sva-purīṃ prāpnuyām iti // SoKs_12,14.107 (Vet_7) //

tato 'parājitaṃ nāma khaḍgaṃ bhakṣyaṃ phalaṃ ca sā /
ekaṃ jarā-mṛtyu-haraṃ tasmai daitya-sutā dadau // SoKs_12,14.108 (Vet_7) //

tābhyāṃ yuktas tayo9ktāyāṃ vāpyaṃ magnaḥ sva-deśataḥ /
utthāya sarva-saṃsiddha-kāmo 'bhūt sa kramān nṛ-paḥ // SoKs_12,14.109 (Vet_7) //

sattvaśīlo 'pi daitya-strī-pura-rājyaṃ śaśāsa saḥ /
tad brūhi ko 'b-dhi-patane dvayoḥ sattvā1dhiko 'nayoḥ // SoKs_12,14.110 (Vet_7) //

iti śrutvā tathā praśnaṃ vetālāc chapa-bhītitaḥ /
sa trivikramasenas taṃ bhū-patiḥ pratyabhāṣata // SoKs_12,14.111 (Vet_7) //

etayoḥ sattvaśīlo 'tra sa me sattvā1dhiko mataḥ /
sa hy avijñāta-tattvā1rtho nir-āsthaḥ patito 'mbu-dhau // SoKs_12,14.112 (Vet_7) //

rājā tu tattvaṃ vijñāya viveśā7mbhaḥ-dhim āsthayā /
daitya-kanyāṃ ca nā7vañchad asādhyā spṛhaye9ti saḥ // SoKs_12,14.113 (Vet_7) //

iti tasyā8karṇya vaco nirasta-maunasya bhū-pateḥ skandhāt /
sa jagāma pūrvavat taṃ vetālaḥ śiṃśapā-taruṃ sva-padam // SoKs_12,14.114 (Vet_7) //

rājā9pi tathai9va sa taṃ punar apy ānetum anujagāma javāt /
prārabdhe hy asamāpte kārye śithilī-bhavanti kiṃ su-dhiyaḥ // SoKs_12,14.115 (Vet_7) //





gatvā tāṃ śiṃśapāṃ bhūyo vetālaṃ prāpya bhūmi-paḥ /
taṃ trivikramaseno 'tra skandhe kṛtvo9ccacāla saḥ // SoKs_12,15.1 (Vet_8) //

prayāntaṃ sa punas taṃ ca vetālaḥ skandhato 'bravīt /
śrama-vismṛtaye rājan mattaḥ praśnam imaṃ śṛṇu // SoKs_12,15.2 (Vet_8) //

aṅga-deśe 'gra-hāro 'sti mahān vṛkṣaghaṭā1bhidhaḥ /
viṣṇusvāmī9ti tatrā8sīd dvi-jo yajvā mahā-dhanaḥ // SoKs_12,15.3 (Vet_8) //

tasya ca svā1nurūpāyāṃ patnyāṃ jātāḥ kramāt trayaḥ /
babhūvus taruṇāḥ putrā divya-vaidagdhya-śālinaḥ // SoKs_12,15.4 (Vet_8) //

te pitrā preṣitās tena kūrma-hetoḥ kadā-cana /
prārabdha-yajñena yayus te trayo bhrātaro 'mbu-dhim // SoKs_12,15.5 (Vet_8) //

prāpya kūrmaṃ tato jyāyān kaniṣṭhau tāv abhāṣata /
gṛhṇātu yuvayor ekaḥ kūrmaṃ kratu-kṛte pituḥ // SoKs_12,15.6 (Vet_8) //

aham etaṃ na śaknomi grahītuṃ visra-picchalam /
ity uktavantaṃ taṃ jyeṣṭhaṃ kaniṣṭhau tāv avocatām // SoKs_12,15.7 (Vet_8) //

tavā7tra vicikitsā cen nā8vayor api sā katham /
tac chrutvā so 'bravīj jyeṣṭho gṛhṇītaṃ gacchataṃ yuvām // SoKs_12,15.8 (Vet_8) //

pitur yajña-kriyā-lopo bhaved yuṣmat-kṛto 'nyathā /
tato naraka-pātaḥ syād yuvayos tasya ca dhruvam // SoKs_12,15.9 (Vet_8) //

ity uktāv anujau tena tau vihasya tam ūcatuḥ /
dharmaṃ vetsy āvayor eva samānam api nā8tmanaḥ // SoKs_12,15.10 (Vet_8) //

tato jyeṣṭho 'bravīt kiṃ me jānītho nai7va caṅgatām /
ahaṃ bhojana-caṅgo 'smi nā7rhaḥ spraṣṭuṃ jugupsitam // SoKs_12,15.11 (Vet_8) //

etat tasya vacaḥ śrutvā bhrātaraṃ madhyamo 'bravīt /
ahaṃ tarhy adhikaś caṅgo nārī-caṅgo vicakṣaṇaḥ // SoKs_12,15.12 (Vet_8) //

madhyamenai7vam ukte tu jyāyān puna uvāca saḥ /
kūrmaṃ gṛhṇātu tarhy eṣa kanīyān āvayor iti // SoKs_12,15.13 (Vet_8) //

tataḥ sa bhru-kuṭiṃ kṛtvā kanīyān apy uvāca tau /
he mūrkhau tūlikā-caṅgaś caṅgo 'haṃ hi viśeṣataḥ // SoKs_12,15.14 (Vet_8) //

evaṃ te kalahā3saktās trayo 'pi bhrātaro mithaḥ /
nirṇayāyā7bhimānai7ka-grastāḥ kūrmaṃ vihāya tam // SoKs_12,15.15 (Vet_8) //

rājñaḥ prasenajin-nāmnas tat-pradeśa-bhuvo 'ntikam /
nagaraṃ sahasā jagmur viṭaṅkapura-nāmakam // SoKs_12,15.16 (Vet_8) //

tatra pratīhāra-mukhenā8vedyā7ntaḥ praviśya ca /
nṛ-paṃ vijñāpayāmāsuḥ sva-vṛttā1ntaṃ tathai9va te // SoKs_12,15.17 (Vet_8) //

tiṣṭhate7hai7va yāvad vaḥ parīkṣiṣye kramād aham /
ity uktas tena rājñā ca tasthus tatra tathe9ti te // SoKs_12,15.18 (Vet_8) //

svā3hāra-kāle cā8nāyya tebhyaḥ so 'grā3sanaṃ nṛ-paḥ /
rājā1rhaṃ dāpayāmāsa ṣaḍ-rasaṃ svādu-bhojanam // SoKs_12,15.19 (Vet_8) //

bhuñjāneṣu ca sarveṣu tadai9ko bubhuje na saḥ /
vipro bhojana-caṅgo 'tra jugupsā-kūṇitā3nanaḥ // SoKs_12,15.20 (Vet_8) //

kathaṃ na bhojanaṃ bhuṅkte brahman svādu su-gandhy api /
iti rajñā svayaṃ pṛṣṭaḥ śanair vipro jagāda saḥ // SoKs_12,15.21 (Vet_8) //

śava-dhūma-duḥ-āmodaḥ śāli-bhakte 'tra vidyate /
tena nā7ham idaṃ bhoktum utsahe svādv api prabho // SoKs_12,15.22 (Vet_8) //

ity ukte tena sarve 'pi tatrā8ghrāya nṛ-pā3jñayā /
ūcuḥ kalama-śāly-annam adoṣaṃ tat su-gandhi ca // SoKs_12,15.23 (Vet_8) //

sa tu bhojana-caṅgas tan nā8śnāt pihita-nāsikaḥ /
tataḥ sa rājā saṃcintya yāvad anviṣyati kramāt // SoKs_12,15.24 (Vet_8) //

tāvan niyogi-janatas tad annaṃ bubudhe tathā /
grāma-śmaśāna-nikaṭa-kṣetra-saṃbhava-śāli-jam // SoKs_12,15.25 (Vet_8) //

tato 'tivismitas tuṣṭaḥ sa rājā tam abhāṣata /
satyaṃ bhojana-caṅgas tvaṃ tad-anyadbhujyatām iti // SoKs_12,15.26 (Vet_8) //

kṛtā3hāraś ca sa nṛ-po viprān vāsa-gṛheṣu tān /
visṛjyā3nāyayāmāsa svam ekāṃ gaṇiko2ttamām // SoKs_12,15.27 (Vet_8) //

tāṃ ca tasmai dvitīyasmai prāhiṇot kṛta-maṇḍanām /
viprāya nāri-caṅgāya sāyaṃ sarvā1ṅga-sundarīm // SoKs_12,15.28 (Vet_8) //

sā ca vāsa-gṛhaṃ tasya rāja-bhṛtyā1nvitā yayau /
rākā-niśe9va purṇe1ndu-mukhī kamdarpa-dīpinī // SoKs_12,15.29 (Vet_8) //

praviṣṭāyāṃ ca tasyāṃ sa prabhā-bhāsita-veśmani /
utpanna-mūrcchaḥ saṃruddha-nāsā2gro vāma-pāṇinā // SoKs_12,15.30 (Vet_8) //
nārī-caṅgo 'bravīd rāja-bhṛtyān niṣkāsyatām iti /
na cen mṛto 'haṃ niryāti gandho 'syāś chāgalo yataḥ // SoKs_12,15.31 (Vet_8) //

ity uktās tena ninyus te vignāṃ tāṃ rāja-pūruṣāḥ /
rājño 'ntikaṃ vāra-vadhūṃ vṛttā1ntaṃ jagaduś ca tam // SoKs_12,15.32 (Vet_8) //

rājā9py ānāyya tat-kālaṃ nārī-caṅgam uvāca tam /
ye9yaṃ śrī-khaṇḍa-karpūra-kālā1-guru-mado1ttamaiḥ // SoKs_12,15.33 (Vet_8) //

kṛta-prasādhanā dikṣu prasarac-cāru-saurabhā /
tasyā vāra-vilāsinyā gandhaḥ syāc chāgalaḥ kutaḥ // SoKs_12,15.34 (Vet_8) //

ity ukto 'pi sa rājñā tan nārī-caṅgas tadā na yat /
pratipede tadā rājā vicāra-patito 'bhavat // SoKs_12,15.35 (Vet_8) //

pṛcchaṃś ca yuktyā bubudhe tām aja-kṣīra-vardhitām /
tan-mukhād eva bālatve mātṛ-dhātrī-viyogataḥ // SoKs_12,15.36 (Vet_8) //

tato 'tivismitas tasya nārī-caṅgasya caṅgatām /
praśaṃsan nṛ-patis tasmai tṛtīyāya dvi-janmane // SoKs_12,15.37 (Vet_8) //

tad-rasāt tūlikā-caṅgāyā8śu śayyām adāpayat /
paryaṅko1pari vinyasta-sapta-saṃkhyāka-tūlikām // SoKs_12,15.38 (Vet_8) //

tasyāṃ ca tūlikā-caṅgo mahā2rhe vāsa-vesmani /
suṣvāpa dhauta-su-ślakṣṇa-paṭa-pracchada-vāsasi // SoKs_12,15.39 (Vet_8) //

yāmā1rdha eva ca gate sa rātrau śayanāt tataḥ /
uttasthau pāṇy-avaṣṭabdha-pārśvaḥ krandan vyathā2rditaḥ // SoKs_12,15.40 (Vet_8) //

dadṛśe tasya pārśve ca tatra tyaī rāja-pūruṣaiḥ /
gāḍha-lagnasya bālasya mudre9va kuṭilā1ruṇā // SoKs_12,15.41 (Vet_8) //

gatvā ca tais tadā0khyātaṃ rājñe rājā9py uvāca tān /
tūlikānāṃ tale kim-cin mā syāt tad vīkṣyatām iti // SoKs_12,15.42 (Vet_8) //

gatve0Kṣante ca te yāvad ekai1kaṃ tūlikā-talam /
tāvat sarva-talād āpur vālaṃ paryaṅka-pṛṣṭataḥ // SoKs_12,15.43 (Vet_8) //

nītvā cā7darśayan rājñe so 'py ānītasya vīkṣya tat /
tad-rūpaṃ tūlikā-caṅgasyā7ṅgaṃ rājā visismiye // SoKs_12,15.44 (Vet_8) //

saptabhyas tūlikābhyo 'sya vālo lagnas tanau khatam /
iti citrīyamāṇas tāṃ rājā rātriṃ nināya saḥ // SoKs_12,15.45 (Vet_8) //

prātaś cā7dbhuta-vaidagdhya-saukumāryā amī iti /
tebhyas tribhyo 'pi caṅgebhyo hema-lakṣa-trayaṃ dadau // SoKs_12,15.46 (Vet_8) //

tatas te sukhitās tatra tasthur vismṛta-kacchapāḥ /
pitur vighnita-yajñā1rtha-phalo1pārjita-pātakāḥ // SoKs_12,15.47 (Vet_8) //

ity ākhyāya kathā2dbhutam aṃsa-niṣaṇṇaḥ punaḥ sa vetālaḥ /
papraccha taṃ trivikramasenaṃ pṛthvī-patiṃ praśnam // SoKs_12,15.48 (Vet_8) //

rājan vicintya śāpaṃ pūrvo7ktaṃ brūhi me tvam eteṣām /
bhojana-nārī-śayyā-caṅgānāṃ ko 'dhikaś caṅgaḥ // SoKs_12,15.49 (Vet_8) //

tac chrutvai9va sa dhīmān vetālaṃ pratyuvāca taṃ nṛ-patiḥ /
aham eṣāṃ niḥ-kaitavam adhikaṃ jānāmi tūlikā-caṅgam // SoKs_12,15.50 (Vet_8) //

yasyā7ṅge pratyakṣaṃ vāla-pratibimbam udgataṃ dṛṣṭam /
itarābhyāṃ hi bhavet tat pūrvaṃ jātv anyato 'vagatam // SoKs_12,15.51 (Vet_8) //

iti tasyo7ktavato 'ṃsād vetālo bhū-pater yayau prāgvat /
so 'pi tathai9va ca rājā tam anvayā8sīd anirviṇṇaḥ // SoKs_12,15.52 (Vet_8) //





tato gatvā punas tasmāc chiṃśapā-pāda-pān nṛ-paḥ /
sa trivikramasenas taṃ skandhe vetālam agrahīt // SoKs_12,16.1 (Vet_9) //

prasthitaś ca tatas tena vetālenā7bhyadhāyi saḥ /
rājan kva rājyaṃ kvai7tasmiñ śmaśāne bhramaṇaṃ niśi // SoKs_12,16.2 (Vet_9) //

kim etan ne8kṣase bhūta-saṃkulaṃ rātri-bhīṣaṇam /
citā-dhūmair iva dhvāntair niruddhaṃ pitṛ-kānanam // SoKs_12,16.3 (Vet_9) //

kaṣṭaṃ kīdṛg graho 'yaṃ te bhikṣos tasyā7nurodhataḥ /
tad idaṃ śṛṇu tāvan me praśnaṃ mārga-vinodanam // SoKs_12,16.4 (Vet_9) //

avantiṣv asti nagarī yugā3dau deva-nirmitā /
śaivī tanur ivo7ddāma-bhogi-bhūti-vibhūṣitā // SoKs_12,16.5 (Vet_9) //

padmāvatī bhogavatī yā hiraṇyavatī9ti ca /
kṛtā3diṣu triṣu khyātā kalāv ujjayinī9ti ca // SoKs_12,16.6 (Vet_9) //

tasyāṃ ca vīradevā3khyo rājā9bhūd bhū-bhṛtāṃ varaḥ /
tasya padmaratir nāma mahā-devī babhūva ca // SoKs_12,16.7 (Vet_9) //

so 'tha rājā tayā sākaṃ gatvā mandākinī-taṭe /
haram ārādhayāmāsa tapasā putra-kāmyayā // SoKs_12,16.8 (Vet_9) //

ciraṃ tapaḥ-sthitaś cā7tra parituṣṭe3śvaro1ditām /
kṛta-snānā1rcana-vidhiḥ śuśrāve7māṃ giraṃ divaḥ // SoKs_12,16.9 (Vet_9) //

rājann utpatsyate putraḥ śūras tava kulo1dbhavaḥ /
Kanyā cā7n-anya-sāmānya-lāvaṇya-nyak-kṛtā1psarāḥ // SoKs_12,16.10 (Vet_9) //

śrutvai9tāṃ nābhasīṃ vāṇīṃ siddhā1bhīṣṭaḥ sa bhū-patiḥ /
vīradevaḥ sva-nagarīm āyayau mahiṣī-sakhaḥ // SoKs_12,16.11 (Vet_9) //

tatrā7sya śūradevā3khye jāte prathamam ātma-je /
tasyāṃ padmaratau devyāṃ kramād ajani kanyakā // SoKs_12,16.12 (Vet_9) //

anaṅgasyā7pi rūpeṇa ratim utpādayed iyam /
ity anaṅgaratir nāmnā pitrā tena vyadhāyi sā // SoKs_12,16.13 (Vet_9) //

vṛddhiṃ gatāyās tasyāś ca sa pitā sadṛśaṃ varam /
prepsur ānāyayat pṛthvyāṃ paṭeṣu likhithān nṛ-pān // SoKs_12,16.14 (Vet_9) //

teṣv eko 'pi na yat tasya tat-tulyaḥ pratyabhāsata /
tena rājā sa vātsalyāt tāṃ sutāṃ pratyabhāṣata // SoKs_12,16.15 (Vet_9) //

ahaṃ tāvan na paśyāmi sadṛśaṃ putri te varam /
tat kuruṣva nṛ-pān sarvān melayitvā svayam-varam // SoKs_12,16.16 (Vet_9) //

etat pitṛ-vacaḥ śrutvā rāja-putrī jagāda sā /
tāta svayam-varaṃ kartuṃ hrepaṇān nā7ham utsahe // SoKs_12,16.17 (Vet_9) //

kiṃ tv ekaṃ vetti yo '-pūrvaṃ vijñānaṃ svākṛtir yuvā /
tasmai tvayā9haṃ dātavyā nā7rtho 'nyenā7dhikena me // SoKs_12,16.18 (Vet_9) //

ity anaṅgarates tasyāḥ śrutvā sva-duhitur vacaḥ /
tādṛśaṃ tad-varaṃ yāvad anviṣyati sa bhū-patiḥ // SoKs_12,16.19 (Vet_9) //

tāvat tal-lokato buddhvā catvāras tam upāyayuḥ /
vīrā vijñānino bhavyāḥ puruṣā dakṣiṇā-pathāt // SoKs_12,16.20 (Vet_9) //

te rājñā pūjitās tasmai svaṃ svaṃ vijñānam ekaśaḥ /
śaśaṃsuḥ saṃnidhau tasyā rāja-putryās tad-arthinaḥ // SoKs_12,16.21 (Vet_9) //

eko jagāda śūdro 'ham ākhyayā pañcapaṭṭikaḥ /
pañcā1grya-vastra-yugmāni karomy eko 'ham anvaham // SoKs_12,16.22 (Vet_9) //

tebhya ekaṃ prayacchāmi devāyai7kaṃ dvijanmane /
ekaṃ ca parigṛhṇāmi vāsasor ātmanaḥ kṛte // SoKs_12,16.23 (Vet_9) //

ekaṃ dadāmi bhāryāyai yadi sā bhavatī7ha me /
ekaṃ vikrīya cā8hāra-pānā3di vidadhāmy aham // SoKs_12,16.24 (Vet_9) //

evaṃ vijñānine 'naṅgaratir me dīyatām iti /
ity ekeno7dite tena dvitīyaḥ puruṣo 'bravīt // SoKs_12,16.25 (Vet_9) //

bhāṣājño nāma vaiśyo 'haṃ sarveṣāṃ mṛga-pakṣiṇām /
rutaṃ vedmi tad eṣā me rāja-putrī pradīyatām // SoKs_12,16.26 (Vet_9) //

evam ukte dvitīyena tṛtīyaḥ proktavāṃs tataḥ /
ahaṃ khaḍgadharo nāma doḥ-śālī kṣatriyo nṛ-pa // SoKs_12,16.27 (Vet_9) //

na khaḍga-vidyā-vijñāne pratimallo 'sti me kṣitau /
tad eṣā tanayā rājaṃs tvayā mahyaṃ vitīryatām // SoKs_12,16.28 (Vet_9) //

ity ukte tu tṛtīyena caturtha idam abhyadhāt /
vipro 'haṃ jīvadattā3khyo vijñānaṃ ca mame8dṛśam // SoKs_12,16.29 (Vet_9) //

jantūṃ mṛtān apy ānīya darśayāmy āśu jīvataḥ /
tad-vīra-caryā-siddhaṃ māṃ patim eṣā prapadyatām // SoKs_12,16.30 (Vet_9) //

evaṃ vaktṝn sa tān paśyan divya-veṣā3kṛtīn nṛ-paḥ /
vīradevaḥ sutā-yukto dolā4rūḍha ivā7bhavat // SoKs_12,16.31 (Vet_9) //

ity ākhyāya kathām etāṃ vetālaḥ pṛṣṭavān nṛ-pam /
sa trivikramasenaṃ taṃ datta-pūrvo1kta-śāpa-bhīḥ // SoKs_12,16.32 (Vet_9) //

tad bhavān vaktu tāvan me kasmai deyā viśām-pate /
teṣāṃ caturṇāṃ madhyāt sā kanyā9naṅgaratir bhavet // SoKs_12,16.33 (Vet_9) //

etac chrutvā sa rājā taṃ vetālaṃ pratyabhāṣata /
maunaṃ tyājayati prāyaḥ kāla-kṣepāya māṃ bhavān // SoKs_12,16.34 (Vet_9) //

anyathā gahanaḥ ko 'yaṃ praśno yoge3śvaro7cyatām /
śūdrāya hi kuvindāya kṣatriyā dīyate katham // SoKs_12,16.35 (Vet_9) //

vaiśyāyā7pi kathaṃ deyā kṣatriyā yac ca tad gatam /
mṛgā3di-bhāṣā-vijñānaṃ kārye tat kvo7payujyate // SoKs_12,16.36 (Vet_9) //

yo 'pi vipras tṛtīyo 'tra tenā7pi patitena kim /
sva-karma-pracyutene7ndra-jālinā vīra-māninā // SoKs_12,16.37 (Vet_9) //

tasmāt tasmai kṣatriyāya caturthāya samāya sā /
deyā khaḍgadharāyai7va sva-vidyā-vīrya-śāline // SoKs_12,16.38 (Vet_9) //

etat tasya vaco niśamya nṛ-pater aṃsa-sthalāt pūrvavat
vetālaḥ sa jagāma yoga-balataḥ sva-sthānam evā8śu tat /
bhū-pālo 'pi sa taṃ tathai9va punar apy ānetum anvag yayau
utsāhai1ka-ghane hi vīra-hṛdaye nā8pnoti khedo 'ntaram // SoKs_12,16.39 (Vet_9) //





sa trivikramaseno 'tha gatvā taṃ śiṃśapā-taroḥ /
rājā jagrāha vetālaṃ punar aṃse cacāla ca // SoKs_12,17.1 (Vet_10) //

prayāntaṃ ca tam āha sma vetālaḥ so 'ṃsa-pṛṣṭha-gaḥ /
śrānto 'si rājaṃs tad imāṃ śṛṇu śrama-harāṃ kathām // SoKs_12,17.2 (Vet_10) //

abhūt sakala-bhū-pāla-mastaka-nyasta-śāsanaḥ /
vīrabāhur iti khyāto nāmnā pārthiva-sattamaḥ // SoKs_12,17.3 (Vet_10) //

tasyā7naṅgapuraṃ nāma babhūva nagaro1ttamam /
tatrā8sīd arthadattā3khyaḥ sārtha-vāho mahā-dhanaḥ // SoKs_12,17.4 (Vet_10) //

tasyā8sīd dhanadattā3khya-jyeṣṭha-putra-kanīyasī /
sutā madanasene9ti kanyā-ratnaṃ vaṇik-pateḥ // SoKs_12,17.5 (Vet_10) //

tām ekadā nijo1dyāne krīḍantīṃ sa-sakhī-janām /
dadarśa dharmadattā3khyo bhrātṛ-mitraṃ vaṇik-sutaḥ // SoKs_12,17.6 (Vet_10) //

sa tām ālokya lāvaṇya-rasa-niḥ-bhara-niḥ-jharām /
ālakṣya kuca-kumbhā1grāṃ vali-traya-taraṅgitām // SoKs_12,17.7 (Vet_10) //

yauvana-dviradasye7va krīḍā-majjana-vāpikām /
sadyo 'bhūt smara-bāṇau1gha-saṃtāpa-hṛta-cetanaḥ // SoKs_12,17.8 (Vet_10) //

aho dhārā2dhirūḍhena rūpeṇa dyotitā9munā /
iyaṃ me mānasaṃ bhettuṃ bhallī māreṇa nirmitā // SoKs_12,17.9 (Vet_10) //

ity ādi yāvad dhyāyan sa nirvarṇayati tāṃ ciram /
tāvat tasyā7ticakrāma cakrāhvasye7va vāsaraḥ // SoKs_12,17.10 (Vet_10) //

tato madanasenā sā viveśa sva-gṛhā1ntaram /
cittaṃ ca dharmadattasya tad-anālokana-vyathā // SoKs_12,17.11 (Vet_10) //

tad-a-darśana-duḥkhā1gni-saṃtāpene7va ca jvalan /
lohito nipapātā8śu bhāsvān apy aparā1mbudhau // SoKs_12,17.12 (Vet_10) //

tāṃ vijñāyai7va su-mukhīṃ naktam abhyantare gatām /
udiyāya śanaiś candras tan-mukhā1bja-vinirjitaḥ // SoKs_12,17.13 (Vet_10) //

tāvad gatvā gṛhaṃ tāṃ sa dharmadatto 'nucintayan /
tasthau nipatya śayane candra-pādā3hato luṭhan // SoKs_12,17.14 (Vet_10) //

yatnena pṛcchyamāno 'pi sakhibhir bandhubhis tathā /
na kimcit kathayāmāsa smara-graha-vimohitaḥ // SoKs_12,17.15 (Vet_10) //

niśi kṛcchrāc ca saṃprāpta-nidraḥ svapne tathai9va tām /
paśyann anunayan kāntāṃ kiṃ kiṃ cakre na sotsukaḥ // SoKs_12,17.16 (Vet_10) //

prātaḥ prabuddho gatvā ca dadarśai7kākinīṃ rahaḥ /
sakhīṃ pratīkṣamānāṃ tāṃ tatro7dyāna-sthitāṃ punaḥ // SoKs_12,17.17 (Vet_10) //

upetya ca pariṣvaṅga-lālasaḥ prema-peśalaiḥ /
tām upacchandayāmāsa vacobhiś caraṇā3nataḥ // SoKs_12,17.18 (Vet_10) //

kanyā9haṃ paradārāś ca na tavā7smī7ha saṃpratam /
pitrā samudradattāya dattā9haṃ vaṇije yataḥ // SoKs_12,17.19 (Vet_10) //

dinaiḥ katipayair eva vivāho bhavitā ca me /
tad gaccha tūṣṇīṃ mā kaścit paśyed doṣo bhavet tataḥ // SoKs_12,17.20 (Vet_10) //

ity uktaḥ sa tayā9ty arthaṃ dharmadatto jagāda tām /
yad astu me na jīveyaṃ vinā hi bhavatīm aham // SoKs_12,17.21 (Vet_10) //

tac chrutvā sā vāṇik-kanyā balāt-kāra-bhayā3kulā /
tam uvāca vivāho me tāvat saṃpadyatām iha // SoKs_12,17.22 (Vet_10) //

kanyā-dāna-phalaṃ tātaḥ prāpnotu cira-kāṅkṣitam /
tato 'haṃ tvām upaiṣyāmi niḥ-citaṃ praṇayā1rjitā // SoKs_12,17.23 (Vet_10) //

śrutvai9tat so 'bravīn ne7ṣṭā hy anya-pūrvā mama priyā /
para-bhukte hi kamale kim aler jāyate ratiḥ // SoKs_12,17.24 (Vet_10) //

ity uktā tena sā9vādīt kṛto1dvāhai9va tarhy aham /
pūrvaṃ tvām upayāsyāmi tato 'bhyeṣyāmi taṃ patim // SoKs_12,17.25 (Vet_10) //

evam uktavatīṃ tasmin no7jjhati pratyayaṃ vinā /
vaṇik-putre sa-śapathaṃ satya-vācaṃ babandha sā // SoKs_12,17.26 (Vet_10) //

tatas teno7jjhatā vignā sā viveśa sva-mandiram /
prāpte ca lagna-divase niḥ-vṛtto1dvāha-maṅgalā // SoKs_12,17.27 (Vet_10) //

gatvā pati-gṛhaṃ nītvā sotsavena ca tad-dinam /
sā patyā samam adhyāsta śayanīya-gṛhaṃ niśi // SoKs_12,17.28 (Vet_10) //

tatra śayyā-niṣaṇṇā9pi na tasya pratyapadyata /
patyuḥ samudradattasya pariṣvaṅgam asaṃmukhī // SoKs_12,17.29 (Vet_10) //

tenā7nunīyamānā9pi yad udaśrur babhūva sā /
tat sa nā7bhimato 'smy asyā nūnam ity akarod dhṛdi // SoKs_12,17.30 (Vet_10) //

jagāda cā7nabhimato yady ahaṃ tava sundari /
tan me nā7rthas tvayā gaccha yaḥ priyas tava taṃ prati // SoKs_12,17.31 (Vet_10) //

tac chrutvā sā nata-mukhī śanair evam uvāca tam /
tvaṃ me prāṇā1dhikaḥ preyān vijñaptiṃ kiṃ tu me śṛṇu // SoKs_12,17.32 (Vet_10) //

anutiṣṭha saharṣaṃ ca prayaccha ca mamā7bhayam /
kuruṣva śapathaṃ yāvad ārya-putra vadāmi te // SoKs_12,17.33 (Vet_10) //

evam uktavatī kṛcchrāt tathā tena kṛte punaḥ /
sa-lajjaṃ sa-viṣādaṃ ca sabhayaṃ ca jagāda sā // SoKs_12,17.34 (Vet_10) //

ekākinīṃ gṛho1dyāne dṛṣṭvā mām ekadā yuvā /
aruṇad dharmadattā3khyaḥ sakhā bhrātuḥ smarā3turaḥ // SoKs_12,17.35 (Vet_10) //

rakṣantyā sa-parīvādaṃ kanyā-dāna-phalaṃ pituḥ /
mayā haṭha-pravṛttasya tasya vāk-saṃyamaḥ kṛtaḥ // SoKs_12,17.36 (Vet_10) //

pūrvaṃ kṛta-vivāhā tvām upaiṣyāmi tataḥ priyam /
tan me satya-vacaḥ pālyam anumanyasva tat prabho // SoKs_12,17.37 (Vet_10) //

yāvat tan nikaṭaṃ gatvā kṣaṇeno7paimi te 'ntikam /
na hi śaknomy atikrāntuṃ satyam ā-bālya sevitam // SoKs_12,17.38 (Vet_10) //

iti tasyā vacaḥ-vajra-pātena sahasā hataḥ /
samudradattaḥ satyena baddhaḥ kṣaṇam acintayat // SoKs_12,17.39 (Vet_10) //

aho dhig anya-rakte9yaṃ gantavyaṃ dhruvam etayā /
tat-satyaṃ hanmi kiṃ yātu ko 'syāḥ pariṇaya-grahaḥ // SoKs_12,17.40 (Vet_10) //

ity ālocyā7numene tāṃ yathe2ṣṭa-gamanāya saḥ /
sā9py utthāya tatas tasmān niryayau pati-veśmanaḥ // SoKs_12,17.41 (Vet_10) //

tāvad atro7dayā1drī1ndra-harmyā1graṃ hima-dīdhitiḥ /
āruroha karā3krānta-hasat-pūrva-dig-aṅganaḥ // SoKs_12,17.42 (Vet_10) //

tatas tamaḥsv apy āśliṣya sthiteṣv adridarī priyāḥ /
sevamāneṣu bhṛṅgeṣv apy aparaṃ kumudā3karam // SoKs_12,17.43 (Vet_10) //

yāntī madanasenā sā mārge dṛṣṭvai9kakā niśi /
caureṇā8dhāvya kenā7pi rurudhe vasanā1ñcale // SoKs_12,17.44 (Vet_10) //

kā tvaṃ brūhi kva yāsī7ti teno7ktā bibhyatī ca sā /
uvāca kiṃ tavā7nena muñca kāryam ihā7sti me // SoKs_12,17.45 (Vet_10) //

tataś cauro 'bravīn mattaś caurāt tvaṃ mucyase katham /
tac chrutvā sā9vadat taṃ ca gṛhāṇā8bharaṇāni me // SoKs_12,17.46 (Vet_10) //

atha cauro 'bhyadhān mugdhe kim ebhir upalair mama /
candra-kāntā3nanāṃ tārkṣya-ratnā1sita-śiraḥ-ruhām // SoKs_12,17.47 (Vet_10) //

vajra-madhyāṃ su-varṇā1ṅgīṃ padma-rāgā1ṅghri-hāriṇīm /
jagad-ābharaṇaṃ nai7va mokṣyāmi bhavatīm aham // SoKs_12,17.48 (Vet_10) //

ity uktā tena caureṇa vivaśā sā vaṇik-sutā /
ākhyāya nija-vṛttāntam evaṃ prārthayate sma tam // SoKs_12,17.49 (Vet_10) //

kṣamasva me kṣaṇaṃ yāvat kṛtvā satyā1nupālanam /
iha-sthasyai7va te pārśvam āgamiṣyāmi satvaram // SoKs_12,17.50 (Vet_10) //

nā7ham ullaṅghayiṣyāmi bhadra satyām imāṃ giram /
śrutvai9tat satya-saṃdhāṃ tāṃ matvā cauro mumoca saḥ // SoKs_12,17.51 (Vet_10) //

tasthau pratīkṣamānaś ca tatrai7va sa tad-āgamam /
sā9pi tasyā7ntikaṃ dharmadattasya vaṇijo yayau // SoKs_12,17.52 (Vet_10) //

sa cā7bhīṣṭām api prāptāṃ tathā tāṃ vijane sthitām /
dṛṣṭvā pṛṣṭvā yathā-vṛttaṃ vicintya kṣaṇam abravīt // SoKs_12,17.53 (Vet_10) //

satyena tava tuṣṭo 'smi kiṃ tvayā me parastriyā /
yāvat tvāṃ ne8kṣate kaś-cit tāvad gaccha yathā4gatam // SoKs_12,17.54 (Vet_10) //

iti tena parityaktā sā tathe9ty āyayau tataḥ /
caurasya nikaṭaṃ tasya pratipālayataḥ pathi // SoKs_12,17.55 (Vet_10) //

brūhi kas te 'tra vṛttānto gatāyā iti pṛcchate /
tasmai sā tena vaṇijā yathā muktā tathā9bravīt // SoKs_12,17.56 (Vet_10) //

tataḥ sa cauro 'vādīt tāṃ yady evaṃ tan mayā9py asi /
vimuktā satya-tuṣṭena gṛhaṃ sābharaṇā vraja // SoKs_12,17.57 (Vet_10) //

evaṃ tenā7pi sā tyaktā rakṣitā cā7nuyāyinā /
a-lupta-śīlā muditā patyur evā8yayau gṛham // SoKs_12,17.58 (Vet_10) //

tatra guptaṃ praviṣṭā sā prahṛṣṭo9pāgatā satī /
dṛṣṭvā pṛṣṭavate tasmai patye sarvam avarṇayat // SoKs_12,17.59 (Vet_10) //

so 'py a-lupta-mukha-chāyāṃ tām asaṃbhoga-lakṣaṇām /
saṃbhāvyā7bhagna-cāritrāṃ satya-lābha-ratāṃ satīm // SoKs_12,17.60 (Vet_10) //

a-dṛṣṭa-manasaṃ bhāryām abhinandya kulo1citam /
tasthau samudradatto 'tha tayā saha yathā-sukham // SoKs_12,17.61 (Vet_10) //

iti tatra kathām uktvā pitṛ-vana-bhūmau tadā sa vetālaḥ /
vadati sma taṃ trivikramasenaṃ vasu-dhā2dhipaṃ bhūyaḥ // SoKs_12,17.62 (Vet_10) //

tad brūhi caura-vaṇijām eṣāṃ madhyān nare1ndra kas tyāgī /
jānan yadi na vadiṣyasi vidaliṣyati te śiraḥ śatadhā // SoKs_12,17.63 (Vet_10) //

tac chrutvā sa mahī-patir ujjhita-maunas tam āha vetālam /
eṣāṃ cauras tyāgī na punar vaṇijāv ubhāv api tau // SoKs_12,17.64 (Vet_10) //

yo hi patis tām ajahād atyājyāṃ tādṛśīṃ vivāhy api /
kulajaḥ so 'nyā3saktāṃ bhāryāṃ jānan kathaṃ vahatu // SoKs_12,17.65 (Vet_10) //

yo 'py aparaḥ sa bhayāt tām atyākṣīt kāla-jīrṇa-saṃvegaḥ /
viditā1rtho bhartā9syāḥ prātar brūyān nṛ-pāye7ti // SoKs_12,17.66 (Vet_10) //

cauras tu gupta-cārī nirapekṣaḥ pāpa-karma-kṛt prāptam /
strī-ratnaṃ yad amuñcat sābharaṇaṃ tena sa tyāgī // SoKs_12,17.67 (Vet_10) //

etac chrutvai9vā7ṃsatas tasya rājño vetālo 'gāt pūrvavat svaṃ padaṃ saḥ /
rājā bhūyo 'py atra saṃprāptum etat prāyād evā7-khanḍito1ddāma-dhairyaḥ // SoKs_12,17.68 (Vet_10) //



tato gatvā punaḥ prāpya śiṃśapāto 'grahīn nṛ-paḥ /
sa trivikramaseno 'ṃse vetālaṃ taṃ cacāla ca // SoKs_12,18.1 (Vet_11) //

āyāntaṃ ca tam aṃsa-stho vetālaḥ so 'bravīn nṛ-pam /
rājan vicitrām ekāṃ te varṇayāmi kathāṃ śṛṇu // SoKs_12,18.2 (Vet_11) //

ujjayinyām abhūt pūrvaṃ nāmnā dharmadhvajo nṛ-paḥ /
tisras tasyā8bhavan bhāryā rāja-putryo 'tivallabhāḥ // SoKs_12,18.3 (Vet_11) //

ekā tāsv indulekhe9ti tārāvaly aparā tathā /
nāmnā mṛgāṅkavaty anyā niḥ-sāmānya-vapuḥ-guṇāḥ // SoKs_12,18.4 (Vet_11) //

tābhiḥ sa viharan rājā rājñībhis tisṛbhiḥ saha /
āsāṃcakre kṛtī tatra jitā1śeṣa-ripuḥ sukham // SoKs_12,18.5 (Vet_11) //

ekadā tatra saṃprāpte vasanta-samayo1tsave /
priyābhiḥ sahitas tābhir udyānaṃ krīḍituṃ yayau // SoKs_12,18.6 (Vet_11) //

tatrā7li-mālā-maurvīkāḥ paśyan puṣpā3natā latāḥ /
cāpa-yaṣṭīr anaṅgasya madhunā sajjitā iva // SoKs_12,18.7 (Vet_11) //

śṛṇvaṃś ca tad-drumā1gra-stha-kokilo1dīritāṃ giram /
sam-bhogai1ka-rasasyā8jñām iva mānasa-janmanaḥ // SoKs_12,18.8 (Vet_11) //

siṣeve 'ntaḥ-puraiḥ sākaṃ sa rājā vāsavo1pamaḥ /
pānaṃ madasya kaṃdarpa-jīvitasyā7pi jīvitam // SoKs_12,18.9 (Vet_11) //

tan-niḥ-śvāsa-su-gandhīni tad-bimbau1ṣṭha-rucīni ca /
priyā-pītā1vaśeṣāṇi piban reme madhūni saḥ // SoKs_12,18.10 (Vet_11) //

tatra tasye7ndulekhāyā rājñaḥ keli-kaca-grahāt /
tasyāḥ papāta karṇā1grād utsaṅge tvaṅgad utpalam // SoKs_12,18.11 (Vet_11) //

teno8ru-pṛṣṭhe sahasā kṣate jāte 'bhighāta-je /
abhijātā mahā-devī hā he9ty uktvā mumūrccha sā // SoKs_12,18.12 (Vet_11) //

tad dṛṣṭvā vihvalenā8rtyā rājñā parijanena ca /
samāśvāsyata rājñī sā śanaiḥ śītā1mbu-mārutaiḥ // SoKs_12,18.13 (Vet_11) //

tato nītvā sa rājā tāṃ rāja-dhānīṃ bhiṣak-kṛtaiḥ /
priyām upācarad divyair āmukta-vraṇa-paṭṭikām // SoKs_12,18.14 (Vet_11) //

rātrau ca susthitāṃ dṛṣṭvā tāṃ sa rājā dvitīyayā /
tārāvalyā sahā8rohac candra-prāsādam īśvaraḥ // SoKs_12,18.15 (Vet_11) //

tatra tasyā7ṅka-suptāyā rājñas tasyā hima-tviṣaḥ /
karā jāla-pathaiḥ petur aṅge calita-vāsasi // SoKs_12,18.16 (Vet_11) //

tataḥ kṣaṇāt prabuddhā sā hā dagdhā2smī7ti vādinī /
śayanāt sahaso9ttasthau tad-aṅga-parimarśinī // SoKs_12,18.17 (Vet_11) //

kim etad iti saṃbhrāntaḥ prabuddho 'tha dadarśa saḥ /
utthāya rājā visphoṭān aṅge tasyā vinirgatān // SoKs_12,18.18 (Vet_11) //

pṛcchantaṃ sā ca taṃ prāha rājñī tārāvalī tadā /
nagnā1ṅge patitair indoḥ karair etat kṛtaṃ mama // SoKs_12,18.19 (Vet_11) //

ity uktavatyāḥ krandantyāḥ sā3rtir āhvayati sma saḥ /
tasyāḥ parijanaṃ rājā vihvalā3kula-dhāvitam // SoKs_12,18.20 (Vet_11) //

tenā7syāḥ kārayāmāsa sa-jalair nalinī-dalaiḥ /
śayyām adāpayac cā7ṅge śrī-khaṇḍā3rdra-vilepanam // SoKs_12,18.21 (Vet_11) //

tāvad buddhvā tṛtīyā9sya sā mṛgāṅkavatī priyā /
tat-pārśvam āgantu-manā niryayau nija-mandirāt // SoKs_12,18.22 (Vet_11) //

nirgatā sā0śṛṇot kvā7pi gṛhe dhānyā1vaghātajam /
niḥ-śabdāyāṃ niśi vyaktaṃ vidūre musala-dhvanim // SoKs_12,18.23 (Vet_11) //

śrutvai9va hā mṛtā2smī7ti bruvāṇā dhunvatī karau /
upāviśad vyathā4krāntā mārge sā mṛga-locanā // SoKs_12,18.24 (Vet_11) //

tataḥ pratinivṛtyai7va nītvā parijanena sā /
svam evā7ntaḥ-puraṃ bālā rudatī śayane 'patat // SoKs_12,18.25 (Vet_11) //

dadarśa tatra tasyāś ca cinvan sā1śruḥ paricchadaḥ /
ālīna-bhramarau padmāv iva hastau kiṇā1ṅkitau // SoKs_12,18.26 (Vet_11) //

gatvā ca so 'bravīd rājñe rājā9py āgatya vihvalaḥ /
kim etad iti papraccha so 'tha dharmadhvajaḥ priyām // SoKs_12,18.27 (Vet_11) //

sā9pi pradarśya hastau tam ity uvāca rujā2nvitā /
śrute musala-śabde me jatāv etau kiṇā1ṅkitau // SoKs_12,18.28 (Vet_11) //

tataḥ sa dāha-śamanaṃ dāpayāmāsa hastayoḥ /
tasyāś candana-lepā3di rājā9dbhuta-viṣādavān // SoKs_12,18.29 (Vet_11) //

ekasyā utpalenā7pi patatā kṣatam āhitam /
dvitīyasyāḥ punar dagdham aṅgaṃ śaśi-karair api // SoKs_12,18.30 (Vet_11) //

ekasyās tu tṛtīyasyāḥ śrutenā7pi vinirgatāḥ /
kaṣṭaṃ musala-śabdena hastayor īdṛśāḥ kiṇāḥ // SoKs_12,18.31 (Vet_11) //

aho yugapad etāsāṃ preyasīnāṃ mamā7dhunā /
guṇo 'py atyabhijātatvaṃ jāto doṣāya daivataḥ // SoKs_12,18.32 (Vet_11) //

iti cintayatas tasya bhramato 'ntaḥ-pureṣu ca /
tri-yāmā śata-yāme7va kṛcchrāt sā nṛ-pater yayau // SoKs_12,18.33 (Vet_11) //

prātaś ca sa bhiṣak-śalya-hartṛbhiḥ saha saṃvyadhāt /
tathā yathā9bhūd acirāt sva-sthā1ntaḥ-pura-nirvṛttaḥ // SoKs_12,18.34 (Vet_11) //

evam etāṃ kathām uktvā vetālo 'tyadbhutāṃ tadā /
sa trivikramasenaṃ taṃ papracchā7ṃsa-sthito nṛ-pam // SoKs_12,18.35 (Vet_11) //

abhijātatarai9tāsu rājan rājñīṣu kā vada /
pūrvo1ktaḥ so 'stu śāpas te jānan yadi na jalpasi // SoKs_12,18.36 (Vet_11) //

tac chrutvā so 'bravīd rājā su-kumāratarā9tra sā /
aspṛṣṭe musale yasyāḥ śabdenai7vo7dgatāḥ kiṇāḥ // SoKs_12,18.37 (Vet_11) //

utpale1ndu-karaiḥ sparśe vṛtte tv itarayor dvayoḥ /
saṃjātā vraṇa-visphoṭās tena tasyā na te same // SoKs_12,18.38 (Vet_11) //

iti tasyo7ktavato 'ṃsād rājño bhūyo jagāma sa sva-padam /
vetālaḥ sa ca rājā tathai9va taṃ su-dṛḍha-niścayo 'nuyayau // SoKs_12,18.39 (Vet_11) //





sa trivikramaseno 'tha punas taṃ śiṃśapā-tarum /
gatvā prāpya ca vetālaṃ rājā skandhe cakāra tam // SoKs_12,19.1 (Vet_12) //

pratasthe ca tam ādāya tūṣṇīm eva sa pūrvavat /
tato bhūyas tam āha sma vetālaḥ so 'ṃsa-pṛṣṭhataḥ // SoKs_12,19.2 (Vet_12) //

rājann evam anudvignaḥ paryāptam asi me priyaḥ /
tad etāṃ śṛṇv akhedāya hṛdyām ākhyāmi te kathām // SoKs_12,19.3 (Vet_12) //

aṅga-deśe yaśaḥketur iti rājā9bhavat purā /
kṣmām āśrito 'ṅga-gupty-artham a-dagdho 'nya iva smaraḥ // SoKs_12,19.4 (Vet_12) //

bāhu-vīrya-jitā1śeṣa-vairi-vargasya tasya ca /
dīrghadarśī9ty abhūn mantrī śakrasye7va bṛhaspatiḥ // SoKs_12,19.5 (Vet_12) //

tasmin mantriṇi vinyasya rājyaṃ sa hata-kaṇṭakam /
śanaiḥ sukhai1ka-sakto 'bhūd vayaḥ-rūpa-madān nṛ-paḥ // SoKs_12,19.6 (Vet_12) //

tasthāv antaḥ-pure śaśvan nā8sthāne pramadā4spade /
śuśrāva raktimad gītaṃ vacanaṃ na hitai1ṣiṇām // SoKs_12,19.7 (Vet_12) //

rajyati sma ca niḥ-cinto jāla-vātā1yaneṣu saḥ /
na punā rāja-kāryeṣu bahu-chidreṣu jātv api // SoKs_12,19.8 (Vet_12) //

dīrghadarśī tu tad rājya-cintā-bhāraṃ samudvahan /
atiṣṭhat sa mahā-mantrī divā-niśam atandritaḥ // SoKs_12,19.9 (Vet_12) //

nāma-mātre kṛta-dhṛtiṃ prakṣipya vyasane nṛ-pam /
mantrī rājñaḥ śriyaṃ bhuṇkte dīrghadarśī9ha sāmpratam // SoKs_12,19.10 (Vet_12) //

ity utpanne mahaty atra jana-vāde 'tha gehinīm /
svairaṃ medhāvinīṃ nāma dīrghadarśī jagāda saḥ // SoKs_12,19.11 (Vet_12) //

priye rājñi sukhā3sakte tad-bhāraṃ vahato 'pi me /
rājyaṃ bhakṣitam etene7ty utpannam a-yaśo jane // SoKs_12,19.12 (Vet_12) //

loka-vādaś ca mithyā9pi mahatām iha doṣa-kṛt /
tatyāja kiṃ na rāmo 'pi jana-vādena jānakīm // SoKs_12,19.13 (Vet_12) //

tad atra kiṃ mayā kāryam ity ukte tena mantriṇā /
bhāryā medhāvinī dhīrā sā9nvarthā tam abhāṣata // SoKs_12,19.14 (Vet_12) //

tīrtha-yātrā2padeśena yuktyā0pṛcchya mahī-patim /
kam-cit kālaṃ videśaṃ te gantuṃ yuktaṃ mahā-mate // SoKs_12,19.15 (Vet_12) //

evaṃ te niḥ-spṛhasyai7ṣa jana-vādo nivartsyati /
tvayy a-sthite tato rājyam udvakṣyati nṛ-paḥ svayam // SoKs_12,19.16 (Vet_12) //

tataś cā7sya śanair etad vyasanaṃ hānimeṣyati /
āgatasyā7tra niḥ-garhā bhavitrī mantritā ca te // SoKs_12,19.17 (Vet_12) //

ity ukto bhāryayā gatvā dīrghadarśī tathe9ti saḥ /
kathā-prasaṅge taṃ bhū-paṃ yaśaḥketuṃ vyajijñapat // SoKs_12,19.18 (Vet_12) //

anujānīhi māṃ rājan divasān kān-cid apy aham /
vrajāmi tīrtha-yātrāyai dharmo hi prepsitaḥ sa me // SoKs_12,19.19 (Vet_12) //

tac chrutvā so 'bravīd rājā mai9vaṃ tīrthair vinā paraḥ /
dānā3diḥ kiṃ na dharmo 'sti svargyas te sva-gṛheṣv api // SoKs_12,19.20 (Vet_12) //

athā7vocat sa mantrī tam artha-śuddhy-ādi mṛgyate /
dānā3dau nitya-śuddhāni tīrthāni nṛ-pate punaḥ // SoKs_12,19.21 (Vet_12) //

yāvac ca yauvanaṃ rājaṃs tāvad gamyāni dhīmatā /
a-viśvāsye śarīre hi saṃgamas taiḥ kuto 'nyadā // SoKs_12,19.22 (Vet_12) //

iti tasmin vadaty eva rājñi cai7vaṃ niṣedhati /
praviśyā7tra pratīhāro rājānaṃ taṃ vyajijñapat // SoKs_12,19.23 (Vet_12) //

deva vyoma-saraḥ-madhyam aṃśu-mālī vigāhate /
tad uttiṣṭhata sai9ṣā vaḥ snāna-velā9tivartate // SoKs_12,19.24 (Vet_12) //

śrutvai9tat sahasā snātum udatiṣṭhan mahī-patiḥ /
yātro9nmukhaḥ sa mantrī ca taṃ praṇamya gṛhaṃ yayau // SoKs_12,19.25 (Vet_12) //

tatrā7vasthāpya bhāryāṃ tām anuyātrā-nivāritām /
sa pratasthe tato yuktyā sva-bhṛtyair apy atarkitaḥ // SoKs_12,19.26 (Vet_12) //

ekākī ca bhramaṃs tāṃs tān deśāṃs tīrthāni ca vrajan /
sa prāpa puṇḍra-viṣayaṃ dīrghadarśī su-niḥ-cayaḥ // SoKs_12,19.27 (Vet_12) //

tatra pattana ekasminn a-dūre 'b-dheḥ praviśya saḥ /
ekaṃ deva-kulaṃ śaivaṃ tat-prāṅgaṇa upāviśat // SoKs_12,19.28 (Vet_12) //

tatrā7rka-kara-saṃtāpa-klāntaṃ dūrā1dhva-dhūsaram /
dadarśa nidhidattā3khyo vaṇig devā1rcanā3gataḥ // SoKs_12,19.29 (Vet_12) //

sa taṃ tathā-vidhaṃ dṛṣṭvā so1pavītaṃ su-lakṣaṇam /
saṃbhāvya co7ttamaṃ vipram ātitheyo 'nayad gṛham // SoKs_12,19.30 (Vet_12) //

tatra cā7pūjayat snāna-bhojanā3dyais tam uttamaiḥ /
kaḥ kutas tvaṃ kva yāsī7ti viśrāntaṃ ca sa pṛṣṭavān // SoKs_12,19.31 (Vet_12) //

dīrghadarśī9ti vipro 'ham aṅga-deśād ihā8gataḥ /
tīrtha-yātrā2rtham ity eva gāmbhīryāt so 'py uvāca tam // SoKs_12,19.32 (Vet_12) //

tataḥ sa nidhidatto 'pi taṃ jagāda mahā-vaṇik /
su-varṇa-dvīpa-gamanāyo7dyato 'haṃ vaṇijyayā // SoKs_12,19.33 (Vet_12) //

tat tvaṃ tiṣṭhe7ha mad-gehe yāvad eṣyāmy ahaṃ tataḥ /
tīrtha-yātrā-pariśrānto viśrānto hy atha yāsyasi // SoKs_12,19.34 (Vet_12) //

tac chrutvā so 'bravīd dīrgha-darśī tarhi mame7ha kim /
tvayai9va saha yāsyāmi sārtha-vāha yathā-sukham // SoKs_12,19.35 (Vet_12) //

evam astv iti teno7kte sādhunā so 'tha tad-gṛhe /
cirād avāpta-śayano niśāṃ mantrī nināya tām // SoKs_12,19.36 (Vet_12) //

anye-dyur atha tenai7va vaṇijā saha vāri-dhim /
gatvā0ruroha tad-bhāṇḍa-pūrṇaṃ pravahaṇaṃ ca saḥ // SoKs_12,19.37 (Vet_12) //

tena gacchan pravahaṇenā7b-dhim adbhuta-bhīṣaṇam /
vilokayan sa saṃprāpa svarṇa-dvīpaṃ krameṇa tat // SoKs_12,19.38 (Vet_12) //

kva mantri-mukhyatā cā7sya kva vā9dhvo1llaṅghitā1mbu-dhiḥ /
a-yaśaḥ-bhīravaḥ kiṃ na kurvate bata sādhavaḥ // SoKs_12,19.39 (Vet_12) //

tatra dvīpe samaṃ tena kam-cit kālam uvāsa saḥ /
vaṇijā nidhidattena kurvatā kraya-vikrayau // SoKs_12,19.40 (Vet_12) //

āgacchaṃś ca tato 'kasmāt tad-yukto vahana-sthitaḥ /
kalpa-vṛkṣaṃ dadarśā7b-dhaū8rmeḥ paścāt samutthitam // SoKs_12,19.41 (Vet_12) //

pravāla-śākhā-su-bhagaiḥ skandhair jāmbūnado1jjvalaiḥ /
phalair maṇi-mayaiḥ kāntaiḥ kusumaiś co7paśobhitam // SoKs_12,19.42 (Vet_12) //

tasya skandhe ca sad-ratna-paryaṅko1tsaṅga-vartinīm /
kanyām atyadbhutā3kāra-kamanīyām avaikṣata // SoKs_12,19.43 (Vet_12) //

aho kim etad ity evaṃ yāvad dhyāyati sa kṣaṇam /
tāvat sā vīṇinī kanyā gātum evaṃ pracakrame // SoKs_12,19.44 (Vet_12) //

yat karma-bījam uptaṃ yena purā niḥ-citaṃ sa tad bhuṅkte /
pūrva-kṛtasya hi śakyo vidhinā9pi na kartum anyathā-bhāvaḥ // SoKs_12,19.45 (Vet_12) //

ity udgāya kṣaṇāt tasminn ambhaḥ-dhau divya-kanyakā /
sa-kalpa-druma-paryaṅka-śayyā9trai7va mamajja sā // SoKs_12,19.46 (Vet_12) //

kim-apy a-pūrvam adye7daṃ mayā dṛṣṭam ihā7dbhutam /
kvā7b-dhiḥ kva dṛṣṭa-naṣṭo 'tra gāyad-divyā1ṅganas taruḥ // SoKs_12,19.47 (Vet_12) //

yadi vā vandya eṣo 'bdhir ākaraḥ śaśvad īdṛśām /
lakṣmī2ndu-pārijātā3dyā nā7smāt te te kim udgatāḥ // SoKs_12,19.48 (Vet_12) //

iti taṃ cintayantaṃ ca tat-kṣaṇaṃ dīrghadarśinam /
vilokya vismayā3viṣṭaṃ karṇa-dhārā3dayo 'bruvan // SoKs_12,19.49 (Vet_12) //

evam eṣā sadai9ve7ha dṛśyate vara-kanyakā /
nimajjati ca tat-kālaṃ tavai7tad darśanaṃ navam // SoKs_12,19.50 (Vet_12) //

ity uktas taiḥ samaṃ tena nidhidattena sa kramāt /
mantrī citrīyamāṇo 'b-dhes tīraṃ pota-gato 'bhyagāt // SoKs_12,19.51 (Vet_12) //

tatro7ttārita-bhāṇḍena tenai7va vaṇijā saha /
jagāma hṛṣṭa-bhṛtyena so1tsavaṃ so 'tha tad-gṛham // SoKs_12,19.52 (Vet_12) //

sthitvā nā7ticiraṃ tatra nidhidattam uvāca tam /
sā1rtha-vāha bhavad-gehe viśrānto 'haṃ ciraṃ sukham // SoKs_12,19.53 (Vet_12) //

idānīṃ gantum icchāmi sva-deśaṃ bhadram astu te /
ity uktvā tam anicchantam apy āmantrya vaṇik-patim // SoKs_12,19.54 (Vet_12) //

dīrghadarśī sa sattvai1ka-sahāyaḥ prasthitas tataḥ /
kramo1llaṅghita-dūrā1dhvā prāpā7ṅga-viṣayaṃ nijam // SoKs_12,19.55 (Vet_12) //

tatra taṃ dadṛśuś cārā bahir nagaram āgatam /
ye yaśaḥketunā rājñā prāṅnyastās tad-gaveṣaṇe // SoKs_12,19.56 (Vet_12) //

taiś ca gatvā sa vijñaptaś cāraī rājā tam abhyagāt /
svayaṃ niḥ-gatya nagarāt tad-viśleṣa-su-duḥkhitaḥ // SoKs_12,19.57 (Vet_12) //

upetya ca pariṣvaṅga-pūrvaṃ tam abhinandya saḥ /
nināyā7bhyantaraṃ bhū-paś cirā1dhva-kṣāma-dhūsaram // SoKs_12,19.58 (Vet_12) //

tyaktvā9smān kiṃ tvayā nītaṃ na paraṃ bata mānasam /
yāvac charīram apy etan niḥ-sneha-paruṣāṃ daśām // SoKs_12,19.59 (Vet_12) //

kiṃ vā bhagavato vetti bhavitavyasya ko gatim /
yad akasmāt tavai7ṣā9bhūt tīrthā3di-gamane matiḥ // SoKs_12,19.60 (Vet_12) //

tad brūhi ke tvayā bhrāntā deśā dṛṣṭaṃ ca kiṃ navam /
iti tatra ca taṃ rājā sa jagāda sva-mantriṇam // SoKs_12,19.61 (Vet_12) //

tataḥ su-varṇa-dvīpā1ntaṃ so 'dhvānaṃ varṇayan kramāt /
ab-dhāv udgaminīṃ tasmai tāṃ dṛṣṭāṃ divya-kanyakām // SoKs_12,19.62 (Vet_12) //

gāyantīṃ tri-jagat-sāra-bhūtāṃ kalpa-taru-sthitām /
yathāvat kathayāmāsa dīrghadarśī mahī-bhṛte // SoKs_12,19.63 (Vet_12) //

sa tāṃ śrutvai9va ca nṛ-pas tathā smara-vaśo 'bhavat /
yathā tayā vinā mene niṣphale rājya-jīvite // SoKs_12,19.64 (Vet_12) //

jagāda ca tam ekā1nte nītvā sva-sacivaṃ tadā /
draṣṭavyā9sau mayā9-vaśyaṃ jīvitaṃ nā7sti me 'nyathā // SoKs_12,19.65 (Vet_12) //

yāmi tvad-uktena pathā praṇamya bhavitavyatām /
nivāraṇīyo nā7haṃ te nā7nugamyaś ca sarvathā // SoKs_12,19.66 (Vet_12) //

guptam eko hi yāsyāmi rājyaṃ rakṣyaṃ tu me tvayā /
mad-vaco mā9nyathā kārṣīḥ śāpito 'si mamā7subhiḥ // SoKs_12,19.67 (Vet_12) //

ity uktvā tat-prativaco nirasya visasarja tam /
mantriṇaṃ sva-gṛhaṃ rājā ciro1tkaṃ sva-janaṃ prati // SoKs_12,19.68 (Vet_12) //

tatrā7n-alpo1tsave 'py āsīd dīrghadarśī su-duḥ-manāḥ /
svāminy a-sādhya-vyasane sukhaṃ san-mantriṇāṃ kutaḥ // SoKs_12,19.69 (Vet_12) //

anye-dyuś ca sa tad-dhasta-nyasta-rājya-bharo nṛ-paḥ /
yaśaḥketus tataḥ prāyān niśi tāpasa-veṣa-bhṛt // SoKs_12,19.70 (Vet_12) //

gacchaṃś ca kuśanābhā3khyaṃ muniṃ mārge dadarśa saḥ /
so 'tra taṃ tāpasā3kalpaṃ praṇataṃ munir ādiśat // SoKs_12,19.71 (Vet_12) //

lakṣmīdattena vaṇijā saha potena vāri-dhau /
gatvā prapsyasi tām iṣṭāṃ kanyāṃ vraja niḥ-ākulaḥ // SoKs_12,19.72 (Vet_12) //

iti tad-vacasā prītās taṃ praṇamya sa pārthivaḥ /
gacchan deśān nadīr adrīn krāntvā taṃ prāpad ambu-dhim // SoKs_12,19.73 (Vet_12) //

sutāra-śaṅkha-dhavalair vīci-bhrūbhir vikasvaraiḥ /
vīkṣamāṇam ivā8varta-netrair ātithya-saṃbhramāt // SoKs_12,19.74 (Vet_12) //

tat-tīre vaṇijā tena muni-proktena saṃgatiḥ /
lakṣmīdattena jajñe 'sya svarṇa-dvīpaṃ yiyāsunā // SoKs_12,19.75 (Vet_12) //

tenai7va saha cakrā1ṅka-pāda-mudrā4di darśanāt /
prahveṇā8ruhya vahanaṃ pratasthe so 'mbu-dhau nṛ-paḥ // SoKs_12,19.76 (Vet_12) //

madhyam ab-dheś ca saṃprāpte vahane vāri-madhyataḥ /
udagāt kalpa-viṭapi-skandha-sthā sā9tra kanyakā // SoKs_12,19.77 (Vet_12) //

yāvat paśyati tāṃ rājā cakora iva candrikām /
tāvat sā gāyati smai7vaṃ vallakī-vādya-sundaram // SoKs_12,19.78 (Vet_12) //

yat karma-bījam uptaṃ yena purā niḥ-citaṃ sa tad bhuṅkte /
pūrva-kṛtasya hi śakyo vidhinā9pi na kartum anyathā-bhāvaḥ // SoKs_12,19.79 (Vet_12) //

tasmād yatra yathā yad bhavitavyaṃ yasya daiva-yogena /
tatra tathā tat-prāptyai vivaśo 'sau nīyate 'tra na bhrāntiḥ // SoKs_12,19.80 (Vet_12) //

iti sūcita-bhavyā1rthāṃ gāyantīṃ tāṃ vibhāvayan /
niḥ-spandaḥ sa kṣaṇaṃ tasthau rājā smara-śarā3hataḥ // SoKs_12,19.81 (Vet_12) //

ratnā3kara namaḥ satyam a-gādha-hṛdayāya te /
yena tvayai9tāṃ pracchādya vipralabdho hariḥ śriyā // SoKs_12,19.82 (Vet_12) //

tat surair apy a-labhyā1ntaṃ sa-pakṣa-kṣmā-bhṛd-āśrayam /
śaraṇaṃ tvāṃ prapanno 'ham iṣṭa-siddhiṃ vidhatsva me // SoKs_12,19.83 (Vet_12) //

evaṃ yāvat samudraṃ taṃ sa nataḥ stauti bhūmi-paḥ /
tāvat sā kanyakā tatra nimamajja sa-pāda-pā // SoKs_12,19.84 (Vet_12) //

tad dṛṣṭvai9vā7numārge 'syāḥ sa rājā0tmānam akṣipat /
vāri-dhāv atra kāmā1gni-saṃtāpasye7va śāntaye // SoKs_12,19.85 (Vet_12) //

tad vīkṣyā7-śaṅkitaṃ matvā vinaṣṭaṃ taṃ sa saj-janaḥ /
lakṣmīdatto vaṇig duḥkhād deha-tyāgo1dyato 'bhavat // SoKs_12,19.86 (Vet_12) //

mā kārṣīḥ sāhasaṃ nā7sti magnasyā7syā7mbhu-dhau bhayam /
eṣo rājā yaśaḥketur nāmnā tāpasa-veṣa-bhṛt // SoKs_12,19.87 (Vet_12) //

etat kanyā2rtham āyātaḥ pūrva-bhārye9yam asya ca /
etāṃ prāpya punaś cā7sāv aṅga-rājyaṃ sameṣyati // SoKs_12,19.88 (Vet_12) //

ity athā8śvāsito vācā tat-kālaṃ gagano1tthayā /
sā1rtha-vāho yathā-kāmaṃ sa jagāme7ṣṭa-siddhaye // SoKs_12,19.89 (Vet_12) //

sa rājā9pi yaśaḥketur nimagno 'nto maho2da-dhau /
akasmān nagaraṃ divyam apaśyaj jāta-vismayaḥ // SoKs_12,19.90 (Vet_12) //

bhāsvan-maṇimaya-stambhaiḥ kāñcano1jjvala-bhittibhiḥ /
virājamānaṃ prāsādair muktā-jāla-gavā1kṣakaiḥ // SoKs_12,19.91 (Vet_12) //

nānā-ratna-śilā-paṭṭa-baddha-sopāna-vāpikaiḥ /
kāma-daiḥ kalpa-vṛkṣā3ḍhyair udyānair upaśobhitam // SoKs_12,19.92 (Vet_12) //

samṛddhe 'pi pure tatra niḥ-jane 'tha gṛhaṃ gṛham /
anupraviśya na yadā tāṃ dadarśa priyāṃ kva-cit // SoKs_12,19.93 (Vet_12) //
tadā vicinvan dṛṣṭvai9kam uttuṅgaṃ maṇi-mandiram /
āruhya dvāram udghāṭya praviveśa sa bhū-patiḥ // SoKs_12,19.94 (Vet_12) //

praviśya cā7ntaḥ sad-ratna-paryaṅka-sthitam ekakam /
vastrā3cchādita-sarvā1ṅgaṃ śayānaṃ kam-cid aikṣata // SoKs_12,19.95 (Vet_12) //

kiṃ syāt sai9ve7ti so1tkaṇṭham udghāṭayati tan-mukham /
yāvat tāvad apaśyat tāṃ sve3psitām eva so 'ṅganām // SoKs_12,19.96 (Vet_12) //

srasta-nīlā1ṃśuka-dhvānta-hasan-mukha-śaśi-śriyam /
jyotsnā2vadātāṃ pātāla-gatām iva divā niśām // SoKs_12,19.97 (Vet_12) //

tad-darśanena cā7syā7bhūd avasthā kā2pi sā tadā /
grīṣma-ṛtau maru-pānthasya sarit-saṃdarśanena yā // SoKs_12,19.98 (Vet_12) //

sā9py unmīlita-cakṣus taṃ kalyāṇā3kṛti-lakṣaṇam /
vīkṣyā7kasmāt tathā-prāptaṃ saṃbhramāc chayanaṃ jahau // SoKs_12,19.99 (Vet_12) //

kṛtā3tithyā nata-mukhī pūjayantī9va pādayoḥ /
phulle3kṣaṇo1tpala-nyāsaiḥ śanair etam uvāca ca // SoKs_12,19.100 (Vet_12) //

ko bhavān kim agamyaṃ ca praviṣṭho 'si rasā-talam /
rāja-cihnā1ṅkita-tanoḥ kiṃ ca te tāpasa-vratam // SoKs_12,19.101 (Vet_12) //

ity ādiśa mahā-bhāga prasādo yadi te mayi /
evaṃ tasyā vacaḥ śrutvā sa rājā pratyuvāca tām // SoKs_12,19.102 (Vet_12) //

aṅga-rājo yaśaḥketur iti nāmnā9smi sundari /
āptād anvaha-dṛśyāṃ ca tvām aśrauṣam ihā7mbu-dhau // SoKs_12,19.103 (Vet_12) //

tatas tvad-arthaṃ kṛtve9maṃ veṣaṃ rājyaṃ vimucya ca /
āgatyai7ṣa praviṣṭo 'ham anumārgeṇa te 'mbu-dhim // SoKs_12,19.104 (Vet_12) //

tan me kathaya kā9si tvam ity ukte tena cā7tha sā /
sa-lajjā sā1nurāgā ca sā3nandā cai7vam abhyadhāt // SoKs_12,19.105 (Vet_12) //

mṛgāṅkasena ity asti śrīmān vidyādharā1dhipaḥ /
māṃ mṛgāṅkavatīṃ nāmnā viddhi tasya sutām imām // SoKs_12,19.106 (Vet_12) //

sa mām asmin sva-nagare vimucyai7kākinīṃ pitā /
na jāne hetunā kena gataḥ kvā7pi sa-paurakaḥ // SoKs_12,19.107 (Vet_12) //

tenā7haṃ śūnya-vasater nirviṇṇo9nmajjya vāri-dheḥ /
yantra-kalpa-drumā3rūḍhā gāyāmi bhavitavyatām // SoKs_12,19.108 (Vet_12) //

evam uktavatī tena smaratā tan muner vacaḥ /
tathā9rajyata sā rājñā vacobhiḥ prema-peśalaiḥ // SoKs_12,19.109 (Vet_12) //

yathā9nurāga-vivaśā bhāryātvaṃ tasya tat-kṣaṇam /
aṅgī-cakāra vīrasya samayaṃ tv ekam abhyadhāt // SoKs_12,19.110 (Vet_12) //

śukla-kṛṣṇa-caturdaśyām aṣṭamyāṃ cā8rya-putra te /
prati-māsam anāyattā caturo divasān aham // SoKs_12,19.111 (Vet_12) //

yatra kvā1pi dineṣv eṣu gacchantī cā7smi na tvayā /
praṣṭavyā na niṣeddhavyā kāraṇaṃ hy atra vidyate // SoKs_12,19.112 (Vet_12) //

evaṃ tām ukta-samayāṃ sa rājā divya-kanyakām /
tathe9ty uktvai9va gāndharva-vidhinā pariṇītavān // SoKs_12,19.113 (Vet_12) //

bheje tataś ca saṃbhoga-sukhaṃ tatra tayā saha /
yathā9bhūd anya evā7syā mānmatho maṇḍana-kramaḥ // SoKs_12,19.114 (Vet_12) //

keśeṣu srasta-mālyeṣu kaca-graha-nakhā3valī /
bimbā1dhare 'tha niṣpīta-nīrāge daśana-kṣatiḥ // SoKs_12,19.115 (Vet_12) //

kucayoḥ kara-ja-śreṇir bhinna-māṇikya-mālayoḥ /
luptā1ṅga-rāgeṣv aṅgeṣu gāḍhā3liṅgana-rāgitā // SoKs_12,19.116 (Vet_12) //

iti tad-divya-saṃbhoga-sukhā1vasthitam atra tam /
sā mṛgāṅkavatī bhāryā bhū-paṃ prāhe7dam ekadā // SoKs_12,19.117 (Vet_12) //

tvam ihai7va pratīkṣethāḥ kāryā1rthaṃ kvā1pi yāmy aham /
adya sai9ṣā hi saṃprāptā mama kṛṣṇa-caturdaśī // SoKs_12,19.118 (Vet_12) //

iha sthas tv ārya-putrā7muṃ mā sma gāḥ sphāṭikaṃ gṛham /
mā9tra vāpyāṃ nipatito bhū-lokaṃ tvaṃ gamiṣyasi // SoKs_12,19.119 (Vet_12) //

ity uktvā sā tam āmantrya yayau tasmāt purād bahiḥ /
rājā9pi prāpta-khaḍgas tāṃ channo jijñāsur anvagāt // SoKs_12,19.120 (Vet_12) //

tatrā7paśyat tamaḥ-śyāmaṃ vyātta-vakra-bilaṃ ca saḥ /
sā3kāram iva pātālam āyāntaṃ rākṣasaṃ nṛ-paḥ // SoKs_12,19.121 (Vet_12) //

sa rākṣaso nipatyai7va mukta-ghora-ravas tadā /
tāṃ mṛgāṅkavatīṃ vaktre nikṣipyai7va nigīrṇavān // SoKs_12,19.122 (Vet_12) //

tad dṛṣṭvai9vā7ti-kopena sahasā sa jvalann iva /
niḥ-moka-mukta-bhujaga-śyāmalena mahā2sinā // SoKs_12,19.123 (Vet_12) //

koṣā3kṛṣṭena dhāvitvā rāja-siṃho 'bhidhāvataḥ /
ciccheda rakṣasas tasya saṃdaṣṭau1ṣṭha-puṭaṃ śiraḥ // SoKs_12,19.124 (Vet_12) //

rakṣaḥ-kabandha-vāntena rājñas tasyā7sra-vāriṇā /
krodha-jo 'tha śaśāmā7gnir na tu kāntā-viyoga-jaḥ // SoKs_12,19.125 (Vet_12) //

tato moha-niśā2ndhe 'smin vinaṣṭa-gatike nṛ-pe /
akasmān megha-malinasyā7ṅgaṃ bhittve9va rakṣasaḥ // SoKs_12,19.126 (Vet_12) //

tasyo7ddyotita-dik-cakrā candra-mūrtir ivā7-malā /
sā mṛgāṅkavatī jīvanty a-kṣatā1ṅgī viniryayau // SoKs_12,19.127 (Vet_12) //

tāṃ tathā saṃkaṭo1ttīrṇāṃ dṛṣṭvā kāntāṃ sa-saṃbhramam /
ehy ehī7ti vadan rājā pradhāvyai7vā8liliṅga saḥ // SoKs_12,19.128 (Vet_12) //

priye kim etat svapno 'yam uta māye9ti tena sā /
pṛṣṭā nṛ-peṇa saṃsmṛtya vidyādhary evam abravīt // SoKs_12,19.129 (Vet_12) //

śṛṇv ārya-putra na svapno na māye9yam ayaṃ punaḥ /
vidhyādhare1ndrāt sva-pituḥ śāpo 'bhūd īdṛśo mama // SoKs_12,19.130 (Vet_12) //

bahu-putro 'pi sa hi me pitā pūrvaṃ vasann iha /
mayā vinā9ti-vātsalyān nā8haram akarot sadā // SoKs_12,19.131 (Vet_12) //

ahaṃ ca sarvadā śarva-pūjā4sakte9ha niḥ-jane /
caturdaśyor athā7ṣṭamyor āgacchaṃ pakṣayor dvayoḥ // SoKs_12,19.132 (Vet_12) //

ekadā ca caturdaśyām ihā8gatya rasān mama /
ciraṃ gaurīṃ samarcantyā daivād avasitaṃ dinam // SoKs_12,19.133 (Vet_12) //

tad ahar mat-pratīkṣaḥ san kṣudhito 'pi sa mat-pitā /
nā7bhuṅkta nā7pibat kim-cid āsīt kruddhas tu māṃ prati // SoKs_12,19.134 (Vet_12) //

tato rātrāv upetāṃ māṃ sā1parādhām adhaḥ-mukhīm /
bhavitavya-bala-grasta-mat-snehaḥ śapati sma saḥ // SoKs_12,19.135 (Vet_12) //


yathā tvad-avalepena grasto 'dyā7ham ayaṃ kṣudhā /
māsi māsi tathā9ṣṭamyoś caturdaśyoś ca kevalam // SoKs_12,19.136 (Vet_12) //

harā1rcana-rasād yantīm atrai7va tvāṃ bahiḥ pure /
nāmnā kṛtāntasaṃtrāso rākṣaso nigariṣyati // SoKs_12,19.137 (Vet_12) //

bhittvā bhittvā9sya hṛdayaṃ jīvantī ca nireṣyasi /
na smariṣyasi śāpaṃ ca na tāṃ nigaraṇa-vyathām // SoKs_12,19.138 (Vet_12) //

sthāsyasy ekākinī cā7tre7ty ukta-śāpa-vacāḥ śanaiḥ /
so 'nunīto mayā dhyātvā śāpā1ntaṃ me 'bravīt pitā // SoKs_12,19.139 (Vet_12) //

bhartā bhūtvā yaśaḥketu-nāmā1ṅga-nṛ-patir yadā /
rākṣasena nigīrṇāṃ tvāṃ dṛṣṭvā taṃ nihaniṣyati // SoKs_12,19.140 (Vet_12) //

tadā tvaṃ mokṣyase śāpād dhṛdayāt tasya niḥ-gatā /
saṃsmariṣyasi śāpā3di vidyāḥ sarvās tathā nijāḥ // SoKs_12,19.141 (Vet_12) //

ity ādiśya sa śāpā1ntaṃ tyaktvā mām ekakām iha /
niṣadhā1driṃ gatas tāto bhū-lokaṃ sa-paricchadaḥ // SoKs_12,19.142 (Vet_12) //

ahaṃ tathā carantī ca śāpa-mohād ihā7vasam /
kṣīṇaś cai7ṣa sa śāpo me jātā sarvatra ca smṛtiḥ // SoKs_12,19.143 (Vet_12) //

tat tāta-pārśvam adhunā niṣadhā1driṃ vrajāmy aham /
śāpā1nte svāṃ gatiṃ yāma ity eṣa samayo hi naḥ // SoKs_12,19.144 (Vet_12) //

tvam ihā8sva sva-rāṣṭraṃ vā vraja svātantryam atra te /
evaṃ tayo9kte sa nṛ-po duḥkhito 'rthayate sma tām // SoKs_12,19.145 (Vet_12) //

saptā1hāni na gantavyaṃ prasīda su-mukhi tvayā /
kṣipāva tāvad autsukyam udyāne krīḍanair iha // SoKs_12,19.146 (Vet_12) //

tvaṃ gacchā7tha pituḥ sthānaṃ yāsyāmy aham api svakam /
etat tad-vacanaṃ mugdhā tathe9ty aṅgī-cakāra sā // SoKs_12,19.147 (Vet_12) //

tato 'tra reme sa tayā saho7dyāneṣu kāntayā /
sa-jalo1tpala-netrāsu vāpīṣu ṣaḍ-ahaṃ nṛ-paḥ // SoKs_12,19.148 (Vet_12) //

mā sma yātaṃ vihāyā7smān iti pūt kurvatīṣv iva /
utkṣipta-vīci-hastāsu haṃsa-sārasa-niḥ-svanaiḥ // SoKs_12,19.149 (Vet_12) //

saptame 'hni sa yuktyā tāṃ priyāṃ tatrā8nayad gṛhe /
bhū-loka-prāpiṇī yatra sā yantra-dvāra-vāpikā // SoKs_12,19.150 (Vet_12) //

tatra kaṇṭhe gṛhītvā tāṃ tasyāṃ vāpyāṃ nipatya saḥ /
uttasthau sva-puro1dyāna-vāpī-madhyāt tayā saha // SoKs_12,19.151 (Vet_12) //

tatra kāntā-sakhaṃ prāptaṃ taṃ dṛṣṭvo9dyāna-pālakāḥ /
hṛṣṭās tan mantriṇe gatvā jagadur dīrghadarśine // SoKs_12,19.152 (Vet_12) //

so 'py etya pāda-patitas tam ānīte3psitā1ṅganam /
dṛṣṭvā prāveśayan mantrī sa-pauro 'bhyantaraṃ nṛ-pam // SoKs_12,19.153 (Vet_12) //

aho sai9ṣā kathaṃ prāptā rājñā divyā1ṅganā9munā /
vyomnī7va vidyud iva yā kṣaṇa-dṛśyā maye0kṣitā // SoKs_12,19.154 (Vet_12) //

yad yasya likhitaṃ dhātrā lalāṭā1-kṣara-paṅktiṣu /
tad a-vaśyam asaṃbhāvyam api tasyo7patiṣṭhate // SoKs_12,19.155 (Vet_12) //

ity atra mantri-mukhye 'smin dhyāyaty anya-jane 'pi ca /
divya-strī-prāpti-sā1ścaryaṃ rājā1gamana-so1tsave // SoKs_12,19.156 (Vet_12) //

sā mṛgāṅkavatī dṛṣṭvā taṃ sva-deśa-gataṃ nṛ-pam /
iyeṣa pūrṇa-saptā1hā yātuṃ vaidyādharīṃ gatim // SoKs_12,19.157 (Vet_12) //

nā8virāsīc ca vidyā9syāḥ smṛtā9py utpatanī tadā /
tataḥ sā muṣite9vā7tra viṣādam agamat param // SoKs_12,19.158 (Vet_12) //

kim akasmād viṣaṇṇe9va dṛśyase vada me priye /
ity uktā tena rājñā sā vidhyādary evam abravīt // SoKs_12,19.159 (Vet_12) //

sthitā9haṃ śāpa-muktā9pi tvat-snehād yad iyac ciram /
tena vidyā mama bhraṣṭā naṣṭā divyā ca sā gatiḥ // SoKs_12,19.160 (Vet_12) //

tac chrutvā hanta siddhe9yaṃ mama vidyādharī9ti saḥ /
rājā tato yaśaḥketuḥ pūrṇaṃ cakre maho2tsavam // SoKs_12,19.161 (Vet_12) //

tad dṛṣṭvā dīrghadarśī sa mantrī gatvā gṛhaṃ niśi /
śayanīya-gato 'kasmād dhṛt-sphoṭena vyapadyata // SoKs_12,19.162 (Vet_12) //

tato 'nubhūya tac-chokaṃ dhṛta-rājya-bharaḥ svayam /
yaśaḥketuś ciraṃ tasthau sa mṛgāṅkavatī-yutaḥ // SoKs_12,19.163 (Vet_12) //

ity etāṃ kathayitvā mārge tasmai kathāṃ sa vetālaḥ /
avadat punas trivikramasenaṃ nṛ-patiṃ tam aṃsa-gataḥ // SoKs_12,19.164 (Vet_12) //

tad brūhi bhū-pate te saṃpanne svāminas tathā9bhyudaye /
hṛdayaṃ sa-padi sphuṭitaṃ tasya mahā-mantriṇaḥ kim iti // SoKs_12,19.165 (Vet_12) //

divya-strī na mayā kiṃ prāpte9ti śucā9sphuṭad dhṛdayam /
kiṃ vā rājyam abhīpsor rājā3gama-jena duḥkhena // SoKs_12,19.166 (Vet_12) //

etac ca yadi na vakṣyasi mahyaṃ jānann apī7ha tad rājan /
dharmaś ca tava vinaṅkṣyati yāsyati dalaśaś ca jhaṭiti śiraḥ // SoKs_12,19.167 (Vet_12) //

śrutve9ti tu trivikramaseno rājā jagāda vetālam /
nai7tat tasmin dvayam api śubha-carite yujyate hi mantri-vare // SoKs_12,19.168 (Vet_12) //

kiṃ tu strī-mātra-rasād upekṣitaṃ yena bhū-bhujā rājyam /
tasyā7dhunā tu divya-strī-raktasyā7tra kā vārtā // SoKs_12,19.169 (Vet_12) //

tan me kaṣṭe 'pi kṛte pratyuta doṣo batā7dhikībhūtaḥ /
iti tasya vibhāvayato hṛdayaṃ tan-mantriṇaḥ sphuṭitam // SoKs_12,19.170 (Vet_12) //

ity ukte nara-patinā punaḥ sa māyī vetālo nija-padam eva taj jagāma /
rājā9pi prasabham avāptum anvadhāvad bhūyo 'pi drutam atha taṃ sa dhīra-cetāḥ // SoKs_12,19.171 (Vet_12) //





atha gatvā punaḥ prāpya śiṃśapātas tato nṛ-paḥ /
sa trivikramasenas taṃ skandhe vetālam ādade // SoKs_12,20.1 (Vet_13) //

āyāntaṃ ca sa vetālo bhūyas taṃ nṛ-pam abravīt /
rājañ śṛṇu kathām ekāṃ saṃkṣiptāṃ varṇayāmi te // SoKs_12,20.2 (Vet_13) //

asti vārāṇasī nāma purī hara-nivāsa-bhūḥ /
devasvāmī9ti tatrā8sīn mānyo nara-pater dvi-jaḥ // SoKs_12,20.3 (Vet_13) //

mahā-dhanasya tasyai7ko harisvāmī9ty abhūt sutaḥ /
tasya bhāryā ca lāvaṇyavatī9ty atyuttamā9bhavat // SoKs_12,20.4 (Vet_13) //

tilottamā4di-nāka-strī-niḥ-māṇe prāpta-kauśalaḥ /
anargha-rūpa-lāvaṇyāṃ manye yāṃ nirmame vidhiḥ // SoKs_12,20.5 (Vet_13) //

tayā sa kāntayā sākaṃ harisvāmī kadā-cana /
rati-śrānto yayau nidrāṃ harmye candrā1ṃśu-śītale // SoKs_12,20.6 (Vet_13) //

tat kālaṃ tena mārgeṇa kāma-cārī vihāyasā /
āgān madanavegā3khyo vidyādhara-kumārakaḥ // SoKs_12,20.7 (Vet_13) //

sa tatra lāvaṇyavatīṃ patyuḥ pārśve dadarśa tām /
suptāṃ rati-klama-srasta-vastra-vyaktā1ṅga-sauṣṭhavām // SoKs_12,20.8 (Vet_13) //

tad-rūpa-hṛta-cittaḥ san madanā1ndhaḥ sa tat kṣaṇam /
suptām eva nipatyai7tāṃ gṛhītvā nabhasā yayau // SoKs_12,20.9 (Vet_13) //

kṣaṇāt prabuddho 'tha yuvā harisvāmī sa tat-patiḥ /
prāṇe3śvarīm apaśyaṃs tām udatiṣṭhat sa-saṃbhramaḥ // SoKs_12,20.10 (Vet_13) //

aho kim etat kva gatā kupitā sā nu kiṃ mayi /
channā jijñāsituṃ kiṃ me cittaṃ parihasaty uta // SoKs_12,20.11 (Vet_13) //

ity an-eka-vikalpau1gha-vyākulas tām itas tataḥ /
harmya-prāsāda-valabhīṣv anviṣyan so 'bhraman niśi // SoKs_12,20.12 (Vet_13) //

a-gṛho1dyānataś cinvan yan na prāpa kuto 'pi tām /
tat sa śokā1gni-saṃtapto vilalāpā7śru-gadgadam // SoKs_12,20.13 (Vet_13) //

hā candra-bimba-vadane hā jyotsnā-gaurī hā priye /
rātryā tulya-guṇa-dveṣāt kiṃ nu soḍhā9si nā7nayā // SoKs_12,20.14 (Vet_13) //

tvayā kāntyā jito bibhyad iva candana-śītalaiḥ /
karair asukhayad yo māṃ so 'yam indus tvayā vinā // SoKs_12,20.15 (Vet_13) //

labdhā1ntara ive7dānīṃ tair eva tudati priye // SoKs_12,20.16 (Vet_13) //
prajvaladbhir ivā7ṅgārair viṣa-digdhair ivā8śu-gaiḥ

ity ādi krandatas tasya sā harisvāminas tadā /
kṛcchrād vyatīyāya niśā na punar viraha-vyathā // SoKs_12,20.17 (Vet_13) //

prātar bibheda viśvasya karaiḥ saṃtamasaṃ raviḥ /
bhettuṃ na cakṣame tasya mohā1ndha-tamasaṃ punaḥ // SoKs_12,20.18 (Vet_13) //

vilabdha iva cakrā3hvais tasya tīrṇa-niśais tadā /
bheje śata-gunī-bhāvaṃ karuṇā-krandita-dhvaniḥ // SoKs_12,20.19 (Vet_13) //

sva-janaiḥ sāntvyamāno 'pi viyogā1nala-dīpitaḥ /
na ca lebhe dvi-ja-yuvā dhṛtiṃ tāṃ preyasīṃ vinā // SoKs_12,20.20 (Vet_13) //

iha sthitam iha snātaṃ kṛtam atra prasādhanam /
vihṛtaṃ ca tayā9tre7ti yayau tv ita ito rudan // SoKs_12,20.21 (Vet_13) //

mṛtā tāvan na sā tat kim ātmai9vaṃ hanyate tvayā /
a-vaśyaṃ tām avāptāsi jīvañ jātu kutaḥ-cana // SoKs_12,20.22 (Vet_13) //

tad dhairyam avalambasva tāṃ gaveṣaya ca priyām /
aprāpyaṃ nāma ne7hā7sti dhīrasya vyavasāyinaḥ // SoKs_12,20.23 (Vet_13) //

iti bandhu-su-hṛd-vākyair bodhitaḥ so 'tha kṛcchrataḥ /
dinaiḥ kaiḥ-cid dharisvāmī babandha dhṛtim āsthayā // SoKs_12,20.24 (Vet_13) //

acintayac ca sarva-svaṃ kṛtvā brāhmaṇa-sād aham /
bhramāmi tāvat tīrthāni kṣapayāmy agha-saṃcayam // SoKs_12,20.25 (Vet_13) //

pāpa-kṣayād dhi tāṃ jātu priyāṃ bhrāmyann avāpnuyām /
ity ālocya yathā2vasthaṃ snānā3dy utthāya so 'karot // SoKs_12,20.26 (Vet_13) //

anye-dyuś ca vicitrā1nna-pānaṃ sattre dvi-janmanām /
cakārā7vāritaṃ kiṃ ca dadau dhanam a-śeṣataḥ // SoKs_12,20.27 (Vet_13) //

brāhmaṇya-mātra-vittasya niḥ-gatyai7va sva-deśataḥ /
priyā-prāptī1cchayā so 'tha tīrthāni bhramituṃ yayau // SoKs_12,20.28 (Vet_13) //

bhrāmyataś ca jagāmā7sya bhīmo grīṣma-rtu-kesarī /
pracaṇḍā3ditya-vadano dīpta-tad-raśmi-kesaraḥ // SoKs_12,20.29 (Vet_13) //

priyā-viraha-saṃtapta-pāntha-niḥ-śvāsa-mārutaiḥ /
nyasto1ṣmāṇa ivā7tyuṣṇā vānti sma ca samīraṇāḥ // SoKs_12,20.30 (Vet_13) //

śuṣyad-vidīrṇa-paṅkāś ca hṛdayaiḥ sphuṭitair iva /
jalā3śayā dadṛśire gharma-luptā1mbu-saṃpadaḥ // SoKs_12,20.31 (Vet_13) //

cīrī-cīt-kāra-mukharās tāpa-mlāna-dalā1dharāḥ /
madhu-śrī-virahān mārgeṣv arudann iva pāda-pāḥ // SoKs_12,20.32 (Vet_13) //

tasmin kāle 'rka-tāpena viyogena kṣudhā tṛṣā /
nityā1dhvanā ca sa klānto virūkṣa-kṣāma-dhūsaraḥ // SoKs_12,20.33 (Vet_13) //

bhojanā1rthi harisvāmī prāpa grāmaṃ kva-cid bhraman /
padmanābhā1bhidhānasya gṛhaṃ viprasya sattriṇaḥ // SoKs_12,20.34 (Vet_13) //

tatra dṛṣṭvā sa bhuñjānān viprān abhyantare bahūn /
dvāra-śākhāṃ samālambya tasthau niḥ-śabda-niḥ-calaḥ // SoKs_12,20.35 (Vet_13) //

tathā-sthitaṃ tam ālokya sattriṇas tasya gehinī /
padmanābhasya saṃjāta-dayā sādhvī vyacintayat // SoKs_12,20.36 (Vet_13) //

aho kṣun nāma gurvy eṣā na kuryāt kasya lāghavam /
yad evam ayam annā1rthī ko 'py āste dvāry adhaḥ-mukhaḥ // SoKs_12,20.37 (Vet_13) //

dūrā1dhvā1bhyāgataḥ snātas tāvat kṣīṇe1ndriyaḥ kṣudhā /
tad eṣaś cā7nna-dānasya pātram ity avadhārya sā // SoKs_12,20.38 (Vet_13) //

paramā1nna-bhṛtaṃ sādhvī tasmai sa-ghṛta-śarkaram /
pātram utkṣipya pāṇibhyām ānīya praśritā dadau // SoKs_12,20.39 (Vet_13) //

jagāda cai7taṃ bhuṅkṣvai7tad gatvā vāpī-taṭe kva-cit /
idaṃ sthānaṃ samucchiṣṭaṃ bhuñjānair brāhmanair vṛtam // SoKs_12,20.40 (Vet_13) //

tathe9ti so 'nna-pātraṃ tad gṛhītvā nā7tidūrataḥ /
gatvā sthāpitavān vāpyās taṭe vaṭa-taror adhaḥ // SoKs_12,20.41 (Vet_13) //

prakṣālya pāṇi-pādaṃ ca vāpyām ācamya cā7tra saḥ /
yāvad bhakṣayituṃ tuṣṭaḥ paramā1nnam upaiti tat // SoKs_12,20.42 (Vet_13) //

tāvad gṛhītvā kṛṣṇā1hiṃ cañcvā pāda-yugena ca /
śyenaḥ kutaḥ-cid āgatya tarau tasminn upāviśat // SoKs_12,20.43 (Vet_13) //

tena tasyo7hyamānasya sarpasyā8kramya pakṣiṇā /
utkrānta-jīvitasyā7syād viṣa-lālā viniryayau // SoKs_12,20.44 (Vet_13) //

sā tatrā7dhaḥ-sthite tasminn anna-pātre 'patat tadā /
tac cā7dṛṣṭvā harisvāmī sa etyā7nnam abhuṅkta tat // SoKs_12,20.45 (Vet_13) //

kṣudhā2rtasya tadā tasya mṛṣṭā1nnaṃ tat kṣaṇena tat /
kṛtsnaṃ bhuktavatas tīvrā prodabhūd viṣa-vedanā // SoKs_12,20.46 (Vet_13) //

aho vidhau viparyaste na viparyasyatī7ha kim /
yad viṣī-bhūtam annaṃ me sa-kṣīra-ghṛṭa-śarkaram // SoKs_12,20.47 (Vet_13) //

iti jalpan viṣā1rtaḥ sa harisvāmī pariskhalan /
gatvā tāṃ sattriṇas tasya viprasyo7vāca gehinīm // SoKs_12,20.48 (Vet_13) //

tvad-dattād viṣam annān me jātaṃ tad viṣa-mantriṇam /
kam-cin mamā8naya kṣipraṃ brahma-hatyā9nyathā9sti te // SoKs_12,20.49 (Vet_13) //

ity uktvai9va sa tāṃ sādhvīṃ kim etad iti vihvalām /
harisvāmī parāvṛtta-netraḥ prāṇair vyayujyata // SoKs_12,20.50 (Vet_13) //

tataḥ sā tena niḥ-doṣā9py ātitheyy api sattriṇā /
bhāryā niṣkāsitā gehān mithyā4tithi-vadha-krudhā // SoKs_12,20.51 (Vet_13) //

sā9py utpanna-mṛṣā-vadyā su-śubhād api karmaṇaḥ /
jātā1vamānā tapase sādhvī tīrtham aśiśṛiyat // SoKs_12,20.52 (Vet_13) //

kasya vipra-vadhaḥ so 'stu sarpa-śyenā1nna-deśv iti /
tad abhūd dharma-rājā1gre vādo nā8sīt tu niḥ-ṇayaḥ // SoKs_12,20.53 (Vet_13) //

tat trivikramasena tvaṃ rajan brūhi mamā7dhunā /
kasya sā brahma-hatye9ti pūrvaḥ śāpaḥ sa te 'nyathā // SoKs_12,20.54 (Vet_13) //

iti vetālato rājā śrutvā śāpa-niyantritaḥ /
sa trivikramasenas taṃ mukta-mauno 'bravīd idam // SoKs_12,20.55 (Vet_13) //

tasya tat pātakaṃ tāvat sarpasya yadi vā9sya kaḥ /
vivaśasyā7parādho 'sti bhakṣyamāṇasya śatruṇā // SoKs_12,20.56 (Vet_13) //

atha syenasya tenā7pi kiṃ duṣṭaṃ kṣudhitā3tmanā /
akasmāt prāptam ānīya bhakṣyaṃ bhakṣayatā nijam // SoKs_12,20.57 (Vet_13) //

daṃ-patyor anna-dātror vā tayor ekasya vā kutaḥ /
abhāvya-doṣau dharmai1ka-pravṛttau tāv ubhau yataḥ // SoKs_12,20.58 (Vet_13) //

tad ahaṃ tasya manye sā brahma-hatyā jaḍā3tmanaḥ /
avicāryai7va yo brūyād eṣām eka-tamasya tām // SoKs_12,20.59 (Vet_13) //

ity uktavato 'sya nṛ-pasyā7ṃsād bhūyo 'py agāt sa vetālaḥ /
nija-padam eva nṛ-po 'pi sa punar api dhīras tam anvagād eva // SoKs_12,20.60 (Vet_13) //





sa trivikramaseno 'tha gatvā taṃ śiṃśapā-taroḥ /
bhūyo 'py āsādya vetālaṃ skandhe jagrāha bhū-patiḥ // SoKs_12,21.1 (Vet_14) //

prasthitaṃ ca tam urvī4śaṃ sa vetālo 'bhyadhāt punaḥ /
rājañ śrānto 'si tac citrāṃ kathām ākhyāmi te śṛṇu // SoKs_12,21.2 (Vet_14) //

asty ayodhye9ti nagarī rāja-dhānī babhūva yā /
rakṣaḥ-kula-kṛtā1ntasya rāma-rūpasya śārṅgiṇaḥ // SoKs_12,21.3 (Vet_14) //

tasyāṃ rājā9bhavad vīraketur nāma rarakṣa yaḥ /
kṣoṇīm imāṃ mahā-bāhuḥ prākāro nagarīm iva // SoKs_12,21.4 (Vet_14) //

tasmin mahī-patāv asyāṃ puryām eko mahā-vaṇik /
ratnadattā1bhidhāno 'bhūd vaṇiṅ-nīvaha-nāyakaḥ // SoKs_12,21.5 (Vet_14) //

nandayanty-abhidhānāyāṃ patnyāṃ tasyo7dapadyata /
sutā ratnavatī nāma devatā4rādhanā1rjitā // SoKs_12,21.6 (Vet_14) //

sā ca tasya pitur veśmany avardhata manasvinī /
rūpa-lāvaṇya-vinayaiḥ sahai7va saha-jair guṇaiḥ // SoKs_12,21.7 (Vet_14) //

yauvana-sthāṃ ca tāṃ tasmād ratnadattān na kevalam /
mahānto vaṇijo yāvad rājāno 'pi yayācire // SoKs_12,21.8 (Vet_14) //

sā tu pum-dveṣiṇī nai8cchad bhartāram api vāsavam /
prāṇa-tyāgo1dyatā sehe na vivāha-kathām api // SoKs_12,21.9 (Vet_14) //

tena tasyāḥ pitā tūṣṇīṃ tasthau vātsalya-duḥ-sthitaḥ /
sa ca pravādo 'yodyāyāṃ tasyāṃ sarvatra paprathe // SoKs_12,21.10 (Vet_14) //

atrā7ntare sadā caurair muṣyamāṇāḥ kilā8khilāḥ /
saṃbhūyā7tra nṛ-paṃ paurā vīraketuṃ vyajijñapan // SoKs_12,21.11 (Vet_14) //

nityaṃ muṣyāmahe cauraī rātrau rātrāv iha prabho /
lakṣyante te ca nā7smābhis tad devo vettu yat param // SoKs_12,21.12 (Vet_14) //

iti pauraiḥ sa vijñapto rājā tām abhitaḥ purīm /
taskarā1nveṣaṇe channān ādiśad ratri-rakṣakān // SoKs_12,21.13 (Vet_14) //

te 'pi prāpur na yac caurān purī sā9muṣyatai7va ca /
tadai9kadā svayaṃ rājā niśi svairaṃ viniryayau // SoKs_12,21.14 (Vet_14) //

ekākī cā8tta-śastro 'tra bhraman so 'paśyad ekataḥ /
ekaṃ prākāra-pṛṣṭena yāntaṃ kam api pūruṣam // SoKs_12,21.15 (Vet_14) //

niḥ-śabda-pada-vinyāsa-vicitra-gati-kauśalam /
sa-śaṅka-lola-nayanaṃ paśyantaṃ pṛṣṭato muhuḥ // SoKs_12,21.16 (Vet_14) //

ayaṃ sa nūnaṃ cauro me muṣṇāty eka-caraḥ purīm /
iti matvai9va nikaṭaṃ sa tasyo7payayau nṛ-paḥ // SoKs_12,21.17 (Vet_14) //

tataḥ sa cauro dṛṣṭvā taṃ nṛ-paṃ ko 'sī7ty abhāṣata /
cauro 'ham iti rājā taṃ cauraṃ pratyabravīt sa tam // SoKs_12,21.18 (Vet_14) //

so 'tha cauro 'bhyadhād dṛṣṭvā tarhi tulyo 'si me su-hṛt /
tad ehi mad-gṛhaṃ tāvan mitrā3cāraṃ karomi te // SoKs_12,21.19 (Vet_14) //

tac chrutvā sa tathe9ty uktvā tenai7va saha bhū-patiḥ /
yayau vanā1ntaḥ-dharaṇī-khātā1ntaḥ-varti tad-gṛham // SoKs_12,21.20 (Vet_14) //

aśeṣa-bhoga-bhogā3ḍhyaṃ bhāsvad-dīpa-prakāśitam /
navīnam iva pātālaṃ bali-rājā1nadhiṣṭhitam // SoKs_12,21.21 (Vet_14) //

tatra praviṣṭe tasmiṃś ca kṛtā3sana-parigrahe /
rājñi so 'bhyantara-gṛhaṃ praviveśā7tha taskaraḥ // SoKs_12,21.22 (Vet_14) //

tat kṣaṇaṃ ca tam etyai7kā dāsī tatrā7vadan nṛ-pam /
mahā-bhāga praviṣṭas tvam iha mṛtyu-mukhe katham // SoKs_12,21.23 (Vet_14) //

eka-cauro hy asau pāpaṃ niḥ-gatyā7taḥ kariṣyati /
dhruvaṃ visvāsa-ghātī9ti tad itas tvaritaṃ vraja // SoKs_12,21.24 (Vet_14) //

ity uktaḥ sa tayā rājā niḥ-gatyai7va tato drutam /
gatvā sva-rāja-dhānīṃ ca niśi sainyāny asajjayat // SoKs_12,21.25 (Vet_14) //

saṃnaddha-sainyaś cā8gatya dasyos tasya rurodha tat /
bhū-gṛha-dvāra-vivaraṃ rasat-tūryā1-kulair balaiḥ // SoKs_12,21.26 (Vet_14) //

tato ruddhe gṛhe vṛttaṃ pratibhedam avetya saḥ /
maraṇe niḥ-citaś cauraḥ śūro yuddhāya niryayau // SoKs_12,21.27 (Vet_14) //

niḥ-gataś ca raṇe cakre parākramam a-mānuṣam /
karāṃś cakarta kariṇāṃ jaṅghāś ciccheda vājinām // SoKs_12,21.28 (Vet_14) //

jahāra ca śirāṃsy eko bhaṭānāṃ khaḍga-carma-bhṛt /
tatas taṃ kṣapitā1nīkam abhyadhāvat svayaṃ nṛ-paḥ // SoKs_12,21.29 (Vet_14) //

sa tasya khaḍga-vidyā-jño rājā karaṇa-yuktitaḥ /
hastāj jahāra niḥ-triṃśam atha tāṃ kṣurikām api // SoKs_12,21.30 (Vet_14) //

a-śastraṃ mukta-śastro 'tha bāhu-yuddhena taṃ nṛ-paḥ /
cauraṃ nihatya dharaṇau sa-jīva-grāham agrahīt // SoKs_12,21.31 (Vet_14) //

nināya taṃ ca saṃyamya sa-dhanaṃ nagarīṃ nijām /
prātaś cā7jñāpayat tasya śūlā3ropaṇa-nigraham // SoKs_12,21.32 (Vet_14) //

nīyamānaṃ ca taṃ vadhya-bhūmiṃ cauraṃ sa-ḍiṇḍimam /
dadarśa sā ratnavatī vaṇik-kanyā9tra harmyataḥ // SoKs_12,21.33 (Vet_14) //

vraṇitaṃ dhūli-liptā1ṅgam apy etaṃ māra-mohitā /
dṛṣṭvai9va gatvā pitaraṃ ratnadattam uvāca sā // SoKs_12,21.34 (Vet_14) //

vadhāya nīyate yo 'yam eṣa bhartā vṛto mayā /
tan nṛ-pād rakṣa tātai7naṃ na ced enam anu mriye // SoKs_12,21.35 (Vet_14) //

tac chrutvā tāṃ pitā9vādīt kim idaṃ putri bhāṣase /
yā tvaṃ ne7cchasi bhū-pālām api bhartṝn abhīpsataḥ // SoKs_12,21.36 (Vet_14) //

sā pāpaṃ taskaram imaṃ vāñchasy āpad-gataṃ katham /
ity ādi pitrā proktā9pi niḥ-cayān na cacāla sā // SoKs_12,21.37 (Vet_14) //

tataḥ sa tat-pitā gatvā tasya caurasya sa-tvaram /
sarva-svenā7pi rājānaṃ vadhān mokṣam ayācata // SoKs_12,21.38 (Vet_14) //

rājā tu taṃ na tatyāja hema-koṭi-śatair api /
sva-śarīra-paṇā3nītaṃ cauraṃ sarvā1pahāriṇam // SoKs_12,21.39 (Vet_14) //

tataḥ pitary upāyāte vimukhe sā vaṇik-sutā /
anumartuṃ kṛta-snānā vāryamāṇā9pi bandhubhiḥ // SoKs_12,21.40 (Vet_14) //

āruhya śibikāṃ tasya dasyor vadhya-bhuvaṃ yayau /
anvīyamānā rudatā pitrā mātrā janena ca // SoKs_12,21.41 (Vet_14) //

tāvac ca vadhakaiḥ so 'tra cauraḥ śūle 'dhiropitaḥ /
tāṃ dadarśa galat-prāṇas tathā sa-jñātim āgatām // SoKs_12,21.42 (Vet_14) //

janāc chrutvā ca vṛttāntam aśru muktvā kṣaṇaṃ tataḥ /
hasan sa cauraḥ kim api prāṇāñ śūla-gato jahau // SoKs_12,21.43 (Vet_14) //

tato 'vatāritaṃ śūlāt sā tac-caura-kalevaram /
ādāya cā8rurohā7tra citāṃ sādhvī vaṇik-sutā // SoKs_12,21.44 (Vet_14) //

tat kṣaṇaṃ ca śmaśāne 'tra bhairavaḥ kṛta-saṃnidhiḥ /
a-dṛśyo bhagavān evaṃ tām uvācā7ntarikṣataḥ // SoKs_12,21.45 (Vet_14) //

asmin svayam-vara-patāv evaṃ bhaktyā tavā7nayā /
tuṣṭo 'smi tad varaṃ mattaḥ prārthayasva pati-vrate // SoKs_12,21.46 (Vet_14) //

tac chrutvai9va varaṃ devād evaṃ vavre praṇamya sā /
nātha putra-śataṃ bhūyād a-putrasyā7pi mat-pituḥ // SoKs_12,21.47 (Vet_14) //

yenā7n-anya-suto nai7ṣaḥ prāṇāñ jahyān mayā vinā /
iti proktavatīm enāṃ sādhvīṃ devo 'bravīt punaḥ // SoKs_12,21.48 (Vet_14) //

pituḥ putra-śataṃ te 'stu varam anyaṃ vṛṇīṣva ca /
tvādṛśī dṛḍha-sattvā hi nai7tāvan-mātram arhati // SoKs_12,21.49 (Vet_14) //

tad ākarṇyā7tha sā9vādīt prasanno mayi cet prabhuḥ /
taj jīvatv eṣa bhartā me dhārmikaś ca sadā9stv iti // SoKs_12,21.50 (Vet_14) //

evam astv a-kṣato jīvann uttiṣṭhatv eṣa te patiḥ /
dhārmikaś cā7stu rājāsya vīraketuś ca tuṣyatu // SoKs_12,21.51 (Vet_14) //

ity uktavaty an-ālakṣya-mūrtau śarve nabhaḥ-sthite /
uttasthāv a-kṣatā1ṅgo 'tra cauro jīvaṃs tadai9va saḥ // SoKs_12,21.52 (Vet_14) //

tato vismita-hṛṣṭaḥ san ratnadattaḥ sutāṃ vaṇik /
ādāya tāṃ ratnavatīṃ cauraṃ jāmātaraṃ ca tam // SoKs_12,21.53 (Vet_14) //

prahṛṣṭair bāndhavaiḥ sākaṃ praviśya nija-mandiram /
labdha-putra-varaś cakre svā3nando1citam utsavam // SoKs_12,21.54 (Vet_14) //

jñāta-vṛttānta-tuṣṭaś ca tadai9vā8nāyya taṃ nṛ-paḥ /
eka-vīraṃ vīraketuś cauraṃ senā-patiṃ vyadhāt // SoKs_12,21.55 (Vet_14) //

cauryān nivṛtto 'tha sa tāṃ pariṇīya vaṇik-sutām /
eka-vīraḥ sukhaṃ tasthau mārga-stho rāja-saṃmataḥ // SoKs_12,21.56 (Vet_14) //

iti kathayitvā sa kathāṃ vetālo datta-pūrva-śāpa-bhayam /
aṃsa-sthitas trivikramasenaṃ papraccha taṃ kṣiti-pam // SoKs_12,21.57 (Vet_14) //

rājan brūhi sa-pitṛkām upasthitāṃ tāṃ vaṇik-sutāṃ dṛṣṭvā /
caureṇa śūla-pṛṣṭe ruditaṃ hasitaṃ ca kiṃ tena // SoKs_12,21.58 (Vet_14) //

atha rājā pratyavadad ruditaṃ caureṇa duḥkhatas tena /
nā7syā7n-ṛṇyam a-kāraṇa-bandhor yāto 'smi vaṇija iti // SoKs_12,21.59 (Vet_14) //

āścaryataś ca hasitaṃ kim iyaṃ kanyā nṛ-pān varān hitvā /
mayy asminn anuraktā strī-cittam aho vicitram iti // SoKs_12,21.60 (Vet_14) //

ity ukta-vākyasya mahī-bhṛto 'ṃsān māyī sva-śaktyai7va tadā jagāma /
svaṃ dhāma vetāla-varaḥ sa rājā9py etaṃ punaḥ pūrvavad anvagacchat // SoKs_12,21.61 (Vet_14) //





tato gatvā punaḥ prāpya vetālaṃ śiṃśapā-taroḥ /
sa trivikramasenas tam ādāyo7dacalat punaḥ // SoKs_12,22.1 (Vet_15) //

āyāntaṃ taṃ ca rājānaṃ sa vetālo 'ṃsa-pṛṣṭha-gaḥ /
jagāda bhūyo 'py etāṃ te rājan vacmi kathāṃ śṛṇu // SoKs_12,22.2 (Vet_15) //

abhūn nepāla-viṣaye nāmnā śivapuraṃ puram /
yathā2rtha-nāmā tatrā8sīd yaśaḥketuḥ purā nṛ-paḥ // SoKs_12,22.3 (Vet_15) //

sa mantriṇi nyasya bharaṃ prajñāsāgara-saṃjñake /
candraprabhā4khyayā devyā sārdhaṃ bhogān asevata // SoKs_12,22.4 (Vet_15) //

kālena tasyāṃ devyāṃ ca tasyā8jāyata kanyakā /
rājñaḥ śaśiprabhā nāma jagan-netra-śaśi-prabhā // SoKs_12,22.5 (Vet_15) //

krameṇa yauvana-sthā sā madhu-māse kadā-cana /
yayau yātro2tsavaṃ draṣṭum udyānaṃ sa-paricchadā // SoKs_12,22.6 (Vet_15) //

tatrai7ka-deśe 'paśyat tāṃ kusumā1vacayo1dyatām /
utkṣipta-bāhu-latikā-lakṣitai1ka-payaḥ-dharām // SoKs_12,22.7 (Vet_15) //

prasūna-vṛnta-vigalat-saṃdaṃśa-kara-śobhinīm /
āḍhya-putro manaḥsvāmī nāma yātrā4gato dvi-jaḥ // SoKs_12,22.8 (Vet_15) //

sa tayā dṛṣṭayā sadyo hṛtasya manaso yuvā /
manaḥsvāmy api nai7vā7bhūt svāmī madana-mohitaḥ // SoKs_12,22.9 (Vet_15) //

mārgaṇānāṃ kṛte kiṃ svid ratir eṣā manaḥ-bhuvaḥ /
vasanta-saṃbhṛtānī7ha puṣpāṇy uccinute svayam // SoKs_12,22.10 (Vet_15) //

kiṃ vā9rcayitu-kāme9yaṃ mādhavaṃ vana-devatā /
iti saṃcintayantaṃ taṃ sā9py apaśyan nṛ-pā3tma-jā // SoKs_12,22.11 (Vet_15) //

dṛṣṭa-mātre ca sā tasmin sā1ṅge nava iva smare /
na puṣpāṇi na cā7ṅgāni so1tkā nā8tmānam asmarat // SoKs_12,22.12 (Vet_15) //

ity anyo'nya-nava-prema-sa-rasau yāvad atra tau /
tiṣṭhatas tāvad udabhūd dhāhāhe9ti mahā-ravaḥ // SoKs_12,22.13 (Vet_15) //

kim etad iti co7tkṣipta-kam-dharaṃ paśyatos tayoḥ /
āyād atro7palabdhā1nya-gaja-gandho1tthayā ruṣā // SoKs_12,22.14 (Vet_15) //

bhagnā3lāno vinirgatya matto mārga-drumān rujan /
patitā3dhorano dhāvaṃl lambamānā1ṅkuśaḥ karī // SoKs_12,22.15 (Vet_15) //

tataḥ parijane trasta-vidrute tāṃ sa-saṃbhramam /
rāja-putrīṃ pradhāvyai7va dorbhyām utkṣipya cai7kakām // SoKs_12,22.16 (Vet_15) //

aṅgaiḥ kim-cit kṛtā3śleṣāṃ bhaya-prema-trapā4kulām /
nināya sa manaḥsvāmī su-dūraṃ gaja-gocarāt // SoKs_12,22.17 (Vet_15) //

athā8gataiḥ parijanaiḥ stuvadbhis taṃ dvi-jo1ttamam /
muhur vivṛtya paśyantī sā ninye nija-mandiram // SoKs_12,22.18 (Vet_15) //

tatra tasthau tam evā8rtā smarantī prāṇa-dāyinam /
smarā1gni-puṭa-pākena pacyamānā divā-niśam // SoKs_12,22.19 (Vet_15) //

so 'py udyānān manaḥsvāmī tadā tasmād anuvrajan /
svā1ntaḥ-pura-praviṣṭāṃ tāṃ dṛṣṭvā so1tko vyacintayat // SoKs_12,22.20 (Vet_15) //

nai7tāṃ vinā9dhunā sthātuṃ jīvituṃ vā9ham utsahe /
tan me śrī-mūladevo 'tra dhūrthaḥ siddho gurur gatiḥ // SoKs_12,22.21 (Vet_15) //

iti saṃcintya katham apy asminn avasite dine /
prato yayau guros tasya mūladevasya so 'ntikam // SoKs_12,22.22 (Vet_15) //

dadarśa taṃ ca mitreṇa śaśinā nitya saṃgatam /
siddha-māyā2dbhuta-pathaṃ sa-śarīram ivā7mbaram // SoKs_12,22.23 (Vet_15) //

nyavedayac ca tat tasmai praṇamya sva-manīṣitam /
so 'pi sādhayituṃ tasya pratipede vihasya tat // SoKs_12,22.24 (Vet_15) //

tataḥ sa yoga-gulikāṃ kṣiptvā dhūrta-patir mukhe /
mūladevo vyadhād vṛddha-brāhmaṇā3kṛtim ātmanaḥ // SoKs_12,22.25 (Vet_15) //

dvitīyāṃ gulikāṃ dattvā mukha-kṣepyāṃ cakāra ca /
su-kānta-kanyakā-rūpaṃ taṃ manaḥsvāminaṃ dvi-jam // SoKs_12,22.26 (Vet_15) //

tad-rūpaṃ taṃ samādāya gatvā dhūrtā1dhipo 'tha saḥ /
tat-priyā-janakaṃ bhū-pam āsthāne taṃ vyajijñapat // SoKs_12,22.27 (Vet_15) //

rājann eko 'sti me putraḥ kanyā dūrāc ca tat-kṛte /
mayai9ṣā yācitā0nītā sa ca kvā7pi gato 'dhunā // SoKs_12,22.28 (Vet_15) //

tam anveṣṭum ahaṃ yāmi tad eṣā rakṣyatāṃ tvayā /
ānayāmi sutaṃ yāvat tvaṃ hi viśvasya rakṣitā // SoKs_12,22.29 (Vet_15) //

tac chrutvā śāpa-bhītyā ca pratipadya sa bhū-patiḥ /
sutām ānāyayāmāsa yaśaḥketuḥ śaśiprabhām // SoKs_12,22.30 (Vet_15) //

jagāda cai7tāṃ putrī9māṃ kanyāṃ rakṣeḥ sva-mandire /
sva-pārśva eva cā8hāraṃ śayyāṃ cā7syāḥ prakalpayeḥ // SoKs_12,22.31 (Vet_15) //

iti pitro9ktayā ninye kanyā-rūpas tathe9ti saḥ /
antaḥ-puraṃ manaḥsvāmī rāja-putryā tayā nijam // SoKs_12,22.32 (Vet_15) //

yathā-ruci tato yāte muladeve dvi-jā3kṛtau /
kanyā-rūpaḥ sa tatrā8sīn manaḥsvāmī priyā2ntike // SoKs_12,22.33 (Vet_15) //

dinaiś ca tāṃ sakhī-prīti-visrambhaṃ samyag-āgatām /
ekadā viraha-kṣāmāṃ śayanīya-luṭhat-tanum // SoKs_12,22.34 (Vet_15) //

rātrau raho rāja-sutām āsanna-śayana-sthitaḥ /
kanyā-rūpa-praticchanno manaḥsvāmī sa pṛṣṭavān // SoKs_12,22.35 (Vet_15) //

sakhi kiṃ pāṇḍura-chāyā kṣīyamāṇā dine dine /
kānta-pakṣa-viyukte9va duḥkhitā9si śaśiprabhe // SoKs_12,22.36 (Vet_15) //

brūhi me ko hy a-viśvāsaḥ snigdha-mugdhe sakhi-jane /
idānīṃ nai7va bhokṣye 'haṃ na vadiṣyasi cen mama // SoKs_12,22.37 (Vet_15) //

tac chrutvā sā viniḥśvasya śanaī rāja-sutā9bravīt /
kiṃ me tvayy apy a-viśvāsaḥ śṛṇu tat sakhi vacmi te // SoKs_12,22.38 (Vet_15) //

ekadā9haṃ madhū1dyāna-yātrāṃ draṣṭuṃ gatā9bhavam /
tatrā7paśyaṃ ca su-bhagaṃ kam-cid brāhmaṇa-putrakam // SoKs_12,22.39 (Vet_15) //

hima-mukte1ndu-sa-śrīkaṃ darśano1ddīpita-smaram /
madhu-māsam ivā8loka-krīḍā1laṃkṛta-kānanam // SoKs_12,22.40 (Vet_15) //

cakorāyitum ete ca pravṛtte yāvad unmukhe /
tan-mukhe1ndu-dyuti-sudhā-pāyinī me vilocane // SoKs_12,22.41 (Vet_15) //

tāvat sravan-mada-jalas tatrā7kasmān niḥ-argalaḥ /
a-kāla-kāla-meghā3bho garjann āgān mahā-gajaḥ // SoKs_12,22.42 (Vet_15) //

tat-saṃbhramāt parijane naṣṭe 'haṃ bhaya-vihvalā /
utkṣipya vipra-putreṇa nītā tenai7va dūrataḥ // SoKs_12,22.43 (Vet_15) //

śrī-khaṇḍenā7nulipte9va sikte9va sudhayā tathā /
ahaṃ tad-aṅga-sparśena na jāne kāṃ daśām agām // SoKs_12,22.44 (Vet_15) //

kṣanāc ca parivāreṇa militenā7-vaśā tataḥ /
ihā8nītā9smi nikṣiptā svargād iva bhuvas tale // SoKs_12,22.45 (Vet_15) //

tadā-prabhṛti saṃkalpais tais taiḥ kalpita-saṃgamam /
paśyāmi taṃ prabuddhā9pi pārśva-sthaṃ prāṇa-daṃ patim // SoKs_12,22.46 (Vet_15) //

suptā svapne ca kurvāṇaṃ cāṭūny ālokayāmi tam /
tyājayantaṃ haṭhāl lajjāṃ cumbanā3liṅganā3dhibhiḥ // SoKs_12,22.47 (Vet_15) //

na ca prāpnomy abhavyā tan-nāmā3dy-ajñāna-mohitā /
tad evaṃ māṃ dahaty eṣa prāṇe3śa-virahā1nalaḥ // SoKs_12,22.48 (Vet_15) //

iti vāk-sudhayā tasyāḥ pūrṇa-sva-śravaṇo1daraḥ /
sā3nandaḥ sa manaḥsvāmī vipra-kanyā-vapuḥ-dharaḥ // SoKs_12,22.49 (Vet_15) //

kṛtā1rtha-mānī matvā taṃ kālam ātma-prakāśane /
sva-rūpaṃ prakaṭī-cakre niṣkṛṣya gulikāṃ mukhāt // SoKs_12,22.50 (Vet_15) //

jagāda ca vilolā1kṣi so 'ham evai7ṣo yas tvayā /
udyāne darśana-krīto nīto niḥ-vyāja-dāsatām // SoKs_12,22.51 (Vet_15) //

tvat saṃstava-kṣaṇa-bhraṃśāt kleśaṃ taṃ cā8ptavān aham /
yasyai7ṣaḥ pariṇāmo me kanyā-rūpa-graho 'bhavat // SoKs_12,22.52 (Vet_15) //

tasmāt saphalayai7tāṃ me visoḍhāṃ viraha-vyathām /
ātmanaś ca na tanv-aṅgi kṣamate 'taḥ paraṃ smaraḥ // SoKs_12,22.53 (Vet_15) //

evaṃ vadantaṃ sahasā prāṇe3śaṃ taṃ vilokya sā /
āsīd rāja-sutā kṣipraṃ snehā3ścarya-trapā4kulā // SoKs_12,22.54 (Vet_15) //

athā7tyautsukya-nirvṛtta-gāndharvo1dvāhayos tayoḥ /
premṇas tasya mato yādṛk tādṛśo 'bhūd rato1tsavaḥ // SoKs_12,22.55 (Vet_15) //

tataḥ so 'tra manaḥsvāmī kṛtī tasthau dvi-rūpa-bhṛt /
divā sa-gulikāḥ kanyā rātrāv a-gulikāḥ pumān // SoKs_12,22.56 (Vet_15) //

gateṣv atha dineṣv atra yaśaḥketor mahī-pateḥ /
mṛgāṅkadatta-saṃjñena svaśuryeṇa nijā sutā // SoKs_12,22.57 (Vet_15) //

dattā mṛgāṅkavaty-ākhyā mahā2rha-vibhavo1ttarā /
dvi-jātaye mahā-mantri-prajñāsāgara-sūnave // SoKs_12,22.58 (Vet_15) //

tasmin mātula-putryāḥ sā rāja-putrī śaśiprabhā /
vivāhe mātula-gṛhaṃ taj jagāma nimantritā // SoKs_12,22.59 (Vet_15) //

tayā saha yayau so 'pi kanyakā-parivārayā /
vipra-putro manaḥsvāmī kānta-kanyā-sva-rūpa-dhṛt // SoKs_12,22.60 (Vet_15) //

tatra taṃ kanyakā-rūpa-dharaṃ mantri-suto 'tha saḥ /
dṛṣṭvā kila smara-vyādha-gāḍha-bāṇā3hato 'bhavat // SoKs_12,22.61 (Vet_15) //

tato muṣita-cittaḥ saṃs tayā kapaṭa-kanyayā /
yayau mantri-sutaḥ śūnyaṃ sva-gṛhaṃ sva-vadhū-sakhaḥ // SoKs_12,22.62 (Vet_15) //

tatra tan-mukha-lāvanya-dhyānā3sakto jagāma saḥ /
tīvra-rāga-mahā-vyāla-daṣṭo moham a-śaṅkitam // SoKs_12,22.63 (Vet_15) //
kim etad iti saṃbhrānte jane tatro7tsavo1jjhite /
tam upāgād drutaṃ buddhvā sa prajñāsāgaraḥ pitā // SoKs_12,22.64 (Vet_15) //

tena cā8śvāsyamāno 'pi pitrā mohāt prabudhya saḥ /
pralapann iva so1nmādam ujjagāra manaḥ-gatam // SoKs_12,22.65 (Vet_15) //

a-svā1dhīnaṃ ca taṃ matvā tat pitary ativihvale /
tasmin rājā9pi tad buddhvā tatrai7va samupāyayau // SoKs_12,22.66 (Vet_15) //

sa taṃ dṛṣṭvā jhaṭity eva gāḍhā1bhiṣvaṅgato gatam /
saptamīṃ madanā1vasthāṃ jagāda prakṛtīr nṛ-paḥ // SoKs_12,22.67 (Vet_15) //

kathaṃ brāhmaṇa-nikṣepaḥ kanyā sā9smai pradīyate /
tayā vinā ca niyataṃ paścimām ety asau daśām // SoKs_12,22.68 (Vet_15) //

asmin naṣṭe pitā9syai7ṣo mama mantrī vinaṅkṣyati /
etan-nāśe rājya-nāśas tad iha brūta kā gatiḥ // SoKs_12,22.69 (Vet_15) //

ity uktās tena rājñā tāḥ sarvāḥ prakṛtayo 'bruvan /
rājño dharmaṃ nijaṃ prāhuḥ prajānāṃ dharma-rakṣaṇam // SoKs_12,22.70 (Vet_15) //

mūlaṃ tasya vidur mantraṃ sa ca mantriṣv avasthitaḥ /
mantri-nāśe mūla-nāśād rakṣyā dharma-kṣatir dhruvam // SoKs_12,22.71 (Vet_15) //

pāpaṃ ca syād dvi-jasyā7sya sa-sūnor mantriṇo vadhāt /
tasmād rakṣyo 'yam āsanno '-vaśyaṃ te dharma-viplavaḥ // SoKs_12,22.72 (Vet_15) //

dātavyā mantri-putrāya vipra-nyastā kumārikā /
kālā1ntarā3gate vipre kruddhe pratividhāsyate // SoKs_12,22.73 (Vet_15) //

evam uktaḥ prakṛtibhis tathe9ti pratyapadyata /
sa rājā mantri-putrāya dātuṃ tāṃ kūṭa-kanyakām // SoKs_12,22.74 (Vet_15) //

ānītaś ca sa niścitya lagnaṃ rāja-sūtā-gṛhāt /
kanyā-rūpo manaḥsvāmī taṃ jagāda mahī-patim // SoKs_12,22.75 (Vet_15) //

anyenā7nyā1rtham ānītām anyasmai māṃ dadāsi cet /
kāmaṃ tad astu rājā tvaṃ dharmā1dharmau tavā7dya tau // SoKs_12,22.76 (Vet_15) //

ahaṃ vivāham icchāmi samayene8dṛśena tu /
eka-śayyāṃ na netavyā patyā tāvad ahaṃ haṭhāt // SoKs_12,22.77 (Vet_15) //

yāvat tīrthāni ṣaṇ-māsān paribhramya sa nā8gataḥ /
evaṃ na cet kṛtta-jihvāṃ dantair jānīhi māṃ mṛtām // SoKs_12,22.78 (Vet_15) //

ity ukte samaye tena yūnā kanyā-vapuḥ-bhṛtā /
rājñā sa bodhitaḥ prāpa niḥ-vṛttiṃ mantri-putrakaḥ // SoKs_12,22.79 (Vet_15) //

tathe9ti pratipadyai7tat kṛtvo9dvāhaṃ kilā8śu tam /
ekasmin sthāpayitvā ca vāsake te su-rakṣite // SoKs_12,22.80 (Vet_15) //

tāṃ mṛgāṅkavatīm ādyāṃ vadhūṃ kūṭa-vadhūṃ ca tām /
jagāma tīrtha-yātrāyai mūḍaḥ kāntā-priye2cchayā // SoKs_12,22.81 (Vet_15) //

sa co7vāsa manaḥsvāmī strī-rūpo 'tra tayā saha /
mṛgāṅkavaty-eka-gṛhe samāna-śayanā3sanaḥ // SoKs_12,22.82 (Vet_15) //

tathā sthitaṃ kadā-cit taṃ sā mṛgāṅkavatī niśi /
śayyā-gṛhe raho 'vādīd bahiḥ-supte paricchade // SoKs_12,22.83 (Vet_15) //

kathāṃ kām-cit tvam ākhyāhi nidrā nā7sti hi me sakhi /
tac chrutvā9kathayat so 'syai strī-rūpas tāṃ kathāṃ yuvā // SoKs_12,22.84 (Vet_15) //

yatre7lā4khyasya rāja-ṛṣeḥ sūrya-vaṃśa-bhuvaḥ purā /
prāptasya gaurī-śāpena srtītvaṃ viśvai1ka-mohanam // SoKs_12,22.85 (Vet_15) //

anyonya-darśana-prītyā devo1dyāna-vanā1ntare /
abhūd budhena saṃyogaḥ samabhūc ca purūravāḥ // SoKs_12,22.86 (Vet_15) //

tāṃ kathāṃ kathayitvā ca dhūrtaḥ puna uvāca saḥ /
tad evaṃ devatā4deśān mantrau3ṣadha-vaśena vā // SoKs_12,22.87 (Vet_15) //

puruṣaḥ strī kadā-cit syāt strī vā jātu pumān bhavet /
bhavanti cai7vaṃ saṃyogāḥ kāma-jā mahatām api // SoKs_12,22.88 (Vet_15) //

śrutvai9tat taruṇī mugdhā vivāha-proṣitā1nukā /
sā mṛgāṅkavatī smā8ha viśvastā saha-vāsataḥ // SoKs_12,22.89 (Vet_15) //

śrutvai9tāṃ me kathām etad aṅgaṃ simisimāyate /
hṛdayaṃ sīdatī7ve7daṃ tad etat sakhi kiṃ vada // SoKs_12,22.90 (Vet_15) //

tac chrutvā so 'ṅganā-rūpo vipraḥ puna uvāca tām /
etāni kāma-cihnāni nanv a-pūrvāṇi te sakhi // SoKs_12,22.91 (Vet_15) //

mayai9tāny anubhūtāni nigūhe na hy ahaṃ tava /
iti teno7ditā9vādīt sā mṛgāṅkavatī śanaiḥ // SoKs_12,22.92 (Vet_15) //

sakhi prāṇa-samā tvaṃ me tat kāla-jñā na vacmi kim /
api puṃsaḥ praveśaḥ syād upāyena hi kena-cit // SoKs_12,22.93 (Vet_15) //

evam uktavatīm etāṃ sa ca labdhā3śayas tadā /
prāha dhūrta-pateḥ śiṣyo yady evaṃ tad vadāmi te // SoKs_12,22.94 (Vet_15) //

vaiṣṇavo 'sti prasādo me yenā7haṃ sve1cchayā niśi /
puruṣaḥ syāṃ tad eṣa adya bhavāmi tvat-kṛte pumān // SoKs_12,22.95 (Vet_15) //

ity uktvā sa manaḥsvāmī niṣkṛṣya gulikāṃ mukhāt /
yauvano1ddāmam ātmānaṃ tasyai kāntam adarśayat // SoKs_12,22.96 (Vet_15) //

tataḥ kathita-visrambhaḥ sarva-sva-gata-yantraṇaḥ /
kālo1cita-rasaḥ ko 'pi tayor āsīd rato1tsavaḥ // SoKs_12,22.97 (Vet_15) //

atha tatra tayā sākaṃ sa mantri-suta-bhāryayā /
tasthau dvi-jo divā nārī rātrau ca puruṣo bhavan // SoKs_12,22.98 (Vet_15) //

āsannā8gamanaṃ taṃ ca buddhvā mantri-sutaṃ dinaiḥ /
tām ādāya niśi svairaṃ palāyya sa yayau tataḥ // SoKs_12,22.99 (Vet_15) //

etasmiṃś ca kathā-saṃdhau mūladevaḥ sa tad-guruḥ /
buddhvā tad akhilaṃ bhūtvā bhūyo vṛddha-dvi-jā3kṛtiḥ // SoKs_12,22.100 (Vet_15) //

śaśinā9nugataḥ sakhyā taruṇa-dvi-ja-rūpiṇā /
āgatya taṃ yaśaḥketuṃ prahvo rājānam abravīt // SoKs_12,22.101 (Vet_15) //

ānīto 'yaṃ mayā putro dehi me tāṃ snuṣām iti /
tataḥ saṃmantrya sa nṛ-paḥ śāpa-bhītas tam abhyadhāt // SoKs_12,22.102 (Vet_15) //

brahman na jāne kva gatā sā snuṣā te kṣamasva tat /
aparādhāt sutasyā7rthe dadāmi sva-sutāṃ tava // SoKs_12,22.103 (Vet_15) //

ity uktvā dhūrta-rājaṃ taṃ kṛtaka-krodha-niṣṭhuram /
vibruvāṇaṃ jarad-vipra-rūpaṃ prārthya sa bhū-patiḥ // SoKs_12,22.104 (Vet_15) //

tat-sakhye kṛta-tat-putra-vyapadeśāya tāṃ dadau /
tanayāṃ śaśine tasmai yathā-vidhi śaśiprabhām // SoKs_12,22.105 (Vet_15) //

tataḥ sa mūladevas tau yathā-bhūtau vadhū-varau /
ādāya svā3spadaṃ prāyād rājā1rtheṣv a-kṛta-spṛhaḥ // SoKs_12,22.106 (Vet_15) //

tatra tasmiṃś ca milite manaḥsvāmīny abhūn mahān /
vivādo mūladevā1gre śaśinas tasya co7bhayoḥ // SoKs_12,22.107 (Vet_15) //

manaḥsvāmy abravīd eṣā dīyatāṃ me śaśiprabhā /
kanyai9va hi mayo9dūḍā prāg asau gurv-anugrahāt // SoKs_12,22.108 (Vet_15) //

śaśī jagāda ko 'syās tvaṃ mūrkha dārā iyaṃ mama /
agni-sākṣikam eṣā hi pitrā me pratipāditā // SoKs_12,22.109 (Vet_15) //

evaṃ māyā-bala-prāpta-rāja-putrī-nimittataḥ /
vivādā3saktayor nā8sīt paricchedas tayor dvayoḥ // SoKs_12,22.110 (Vet_15) //

tad rājaṃs tvaṃ mama brūhi tāvat kasyo7papadyate /
bhāryā sā saṃśayaṃ chindhi pūrvo1ktaḥ samayo 'sti te // SoKs_12,22.111 (Vet_15) //

iti vetālataḥ śrutvā tasmāt skandhā1gra-vartinaḥ
sa trivikramasenas taṃ nṛ-patiḥ pratyabhāṣata // SoKs_12,22.112 (Vet_15) //

manye śaśina evā7sau bhāryā nyāyyā nṛ-pātma-jā /
yasmai pradattā prakaṭaṃ pitrā dharmyeṇa vartmanā // SoKs_12,22.113 (Vet_15) //

manaḥsvāmī tu tāṃ bheje cauryād gāndharva-dharmataḥ /
caurasya tu para-sveṣu svatvaṃ nyāyyaṃ na jātu cit // SoKs_12,22.114 (Vet_15) //

iti tasya vaco niśamya rājño vetālaḥ sa yayau punas tad eva /
sahasai9va tad aṃsataḥ sva-dhāma kṣiti-paḥ so 'pi tam anviyāya tūrṇam // SoKs_12,22.115 (Vet_15) //



atha gatvā punaḥ skandhe vetālaṃ śiṃśapā-drumāt /
sa trivikramasenas tam ādāyo7dacalat tataḥ // SoKs_12,23.1 (Vet_16) //

āgacchantaṃ ca taṃ bhū-paṃ sa vetālo 'bravīt punaḥ /
rājañ śṛṇu kathām ekām udārāṃ kathayāmi te // SoKs_12,23.2 (Vet_16) //

astī7ha himavān nāma nage1ndraḥ sarva-ratna-bhūḥ /
yo gaurī-gaṅgayos tulyaḥ prabhavo hara-kāntayoḥ // SoKs_12,23.3 (Vet_16) //

śūrā1-saṃspṛṣṭa-spṛṣṭhaś ca yo madhye kula-bhū-bhṛtām /
abhimāno1nnataḥ satyaṃ gīyate bhuvana-traye // SoKs_12,23.4 (Vet_16) //

tasyā7sti sānuny anv-arthaṃ tat kāñcanapuraṃ puram /
nyāsī-kṛtam ivā7rkeṇa raśmi-vṛndaṃ vibhāti yat // SoKs_12,23.5 (Vet_16) //

jīmūtaketur ity āsīt tasmin pura-vare purā /
vidyādhare3śvaraḥ śrīmān merāv iva śata-kratuḥ // SoKs_12,23.6 (Vet_16) //

tasyā8sīt sva-gṛho1dyāne kalpa-vṛkṣo 'nvayā3gataḥ /
yathā2rtha-nāmā prathito yo manaḥ-ratha-dāyakaḥ // SoKs_12,23.7 (Vet_16) //

taṃ prārthya devatā4tmānaṃ sa rājā tat prasādataḥ /
prāpa jāti-smaraṃ putraṃ bodhi-sattvā1ṃśa-saṃbhavam // SoKs_12,23.8 (Vet_16) //

dāna-vīraṃ mahā-sattvaṃ sarva-bhūtā1nukampinam /
guru-śuśrūṣaṇa-paraṃ nāmnā jīmūtavāhanam // SoKs_12,23.9 (Vet_16) //

saṃprāpta-yauvanaṃ taṃ ca yauvarājye 'bhiṣiktavān /
tanayaṃ preritaḥ sadbhis tad-guṇaiḥ sacivaiś ca saḥ // SoKs_12,23.10 (Vet_16) //

yauvarājya-sthitaś cai7ṣo jātu jīmūtavāhanaḥ /
hitai1ṣibhir upāgatya jagade pitṛ-mantribhiḥ // SoKs_12,23.11 (Vet_16) //

deva kalpa-tarur yo 'yam asti vaḥ sarva-kāma-daḥ /
a-dhṛṣyaḥ sarva-bhūtānāṃ saiṣa pūjyaḥ sadā tava // SoKs_12,23.12 (Vet_16) //

nā7smin sati hi śakro 'pi bādhetā7smān kuto 'paraḥ /
etac chrutvā sa jīmūtavāhano 'ntaracintayat // SoKs_12,23.13 (Vet_16) //

aho bate8dṛśam imaṃ saṃprāpyā7-mara-pāda-pam /
nā8sāditaṃ kim apy asmāt pūrvair nas tādṛśaṃ phalam // SoKs_12,23.14 (Vet_16) //

kevalaṃ kaiḥ-cid apy arthair arthitaiḥ kṛpaṇo1citaiḥ /
ātmā cai7ṣo mahā4tmā ca nītau dvāv api lāghavam // SoKs_12,23.15 (Vet_16) //

tad ahaṃ sādhayīṣyāmi kāmam asmān manaḥ-gatam /
iti niścitya sa yayau mahā-sattvo 'ntikaṃ pituḥ // SoKs_12,23.16 (Vet_16) //

tatra saṃvihitā1-śeṣa-śuśrūṣā-paritoṣitam /
sukhā3sīnaṃ tam ekā1nte pitaraṃ sa vyajijñapat // SoKs_12,23.17 (Vet_16) //

tata tvam eva jānāsi yad etasmin bhavā1mbu-dhau /
ā-śarīram idaṃ sarvaṃ vīci-vibhrama-cañcalam // SoKs_12,23.18 (Vet_16) //

viśeṣenā7-cira-sthāyi-prakāśa-pravilāyinī /
saṃdhyā vidyuc ca lakṣmīś ca dṛṣṭā kutra kadā sthirā // SoKs_12,23.19 (Vet_16) //

ekaḥ paro1pakāras tu saṃsāre 'sminn a-naśvaraḥ /
yo dharma-yaśasī sūte yugā1nta-śata-sākṣiṇī // SoKs_12,23.20 (Vet_16) //

tat tāta kṣaṇikeṣv eṣu bhogeṣv asmābhir īdṛśaḥ /
eṣa kalpa-taruḥ kasya kṛte mogho 'bhirakṣyate // SoKs_12,23.21 (Vet_16) //

yair vā mama mame7ty evam āgrahenai7ṣo rakṣitaḥ /
pūrvais te kutra kutrā7yaṃ teṣāṃ kaś cai7ṣaḥ ko 'sya vā // SoKs_12,23.22 (Vet_16) //

tasmāt paro1pakārai1ka-phala-siddhyai tvad-ājñayā /
tātai7naṃ viniyuñje 'haṃ kāma-daṃ kalpa-pāda-pam // SoKs_12,23.23 (Vet_16) //

evam astv iti pitrā ca dattā1nujño 'tha tena saḥ /
jīmūtavāhano gatvā kalpa-drumam uvāca tam // SoKs_12,23.24 (Vet_16) //

abhīṣṭāḥ pūritāḥ kāmāḥ pūrveṣāṃ deva nas tvayā /
tan mamai7kam imaṃ kāmam an-anyaṃ paripūraya // SoKs_12,23.25 (Vet_16) //

a-daridrāṃ yathā pṛthvīm imāṃ drakṣye tathā kuru /
bhadraṃ te vraja datto 'si lokāyā7rthā1rthine mayā // SoKs_12,23.26 (Vet_16) //

ity uktavati jīmūta-vāhane racitā1ñjalau /
tyaktas tvayai9ṣo jāto 'smī7ty udabhūd vāk taros tataḥ // SoKs_12,23.27 (Vet_16) //

kṣaṇāc co7tpatya sa divaṃ kalpa-vṛkṣas tathā vasu /
vavarṣa bhuvi nai7vā8sīt ko 'py asyāṃ duḥ-gato yathā // SoKs_12,23.28 (Vet_16) //

tatas tasya tayā tīvra-sarva-sattvā1nukampayā /
jīmūtavāhanasyā7tra trailokye paprathe yaśaḥ // SoKs_12,23.29 (Vet_16) //

tena tad-gotra-jāḥ sarve mātsaryād a-sahiṣṇavaḥ /
taṃ lokasāt-kṛtā3rti-ghna-kalpa-vṛkṣa-vinā-kṛtam // SoKs_12,23.30 (Vet_16) //

jeyaṃ sa-pitṛkaṃ matvā saṃbhūya kṛta-niścayāḥ /
yuddhāya samanahyanta tad rājyā1pajihīrṣayā // SoKs_12,23.31 (Vet_16) //

tad dṛṣṭvā prāha pitaraṃ svaṃ sa jīmūtavāhanaḥ /
tāta kasyā7parasyā7sti śaktis tvayi dhṛtā3yudhe // SoKs_12,23.32 (Vet_16) //

kiṃ tv asya pāpakasyā7rthe śarīrasya vināśinaḥ /
hatvā bandhūn a-kṛpano rājyaṃ ko nāma vāñchati // SoKs_12,23.33 (Vet_16) //

tat kiṃ rājyena naḥ kāryaṃ gatvā9nyatra kva-cid vayam /
dharmam eva cariṣyāmo loka-dvaya-sukhā3vaham // SoKs_12,23.34 (Vet_16) //

modantāṃ kṛpaṇā ete dāyādā rājya-lolupāḥ /
ity uktavantaṃ jīmūta-ketus taṃ sa pitā9bravīt // SoKs_12,23.35 (Vet_16) //

ahaṃ tvad-artham icchāmi rājyaṃ putra tvam eva cet /
taj jahāsi kṛpā4viṣṭas tan me vṛddhasya tena kim // SoKs_12,23.36 (Vet_16) //

evaṃ kṛtā1bhyanujñena pitrā mātrā ca so 'nvitaḥ /
malayā1drim agāt tyakta-rājyo jīmūtavāhanaḥ // SoKs_12,23.37 (Vet_16) //

tatra candana-saṃchanna-vahan niḥ-jhara-kandare /
śuśrūṣamāṇaḥ pitaraṃ sa tasthau kalpitā3śramaḥ // SoKs_12,23.38 (Vet_16) //

mitraṃ cā7syā7tra saṃpede mitrāvasur iti śrutaḥ /
viśvāvasoḥ sutaḥ siddha-rājasyai7tan-nivāsinaḥ // SoKs_12,23.39 (Vet_16) //

ekadā cā7tra sa bhrāmyan viveśo7pavana-sthitam /
draṣṭum āyatanaṃ devyā gauryā jīmūtavāhanaḥ // SoKs_12,23.40 (Vet_16) //

tatro7pavīṇayantīṃ ca dadarśa vara-kanyakām /
sakhī-janā1nvitāṃ śaila-tanayā4rādhano1dyatām // SoKs_12,23.41 (Vet_16) //

ākarṇyamāna-saṃgīta-mañju-vīṇā-ravāṃ mṛgaiḥ /
dṛṣṭa-locana-lāvanya-lajjitair iva niḥ-calaiḥ // SoKs_12,23.42 (Vet_16) //

dadhatā tārakaṃ kṛṣṇam arjunena sva-cakṣuṣā /
pāṇḍavīyām iva camūṃ karṇa-mūlaṃ vivikṣatīm // SoKs_12,23.43 (Vet_16) //

paraḥ-para-vimardena mukhe1ndor iva darśanam /
a-tṛptāv iva vāñchantau bibhrantīṃ saṃmukhau stanau // SoKs_12,23.44 (Vet_16) //

dhātur ghaṭayato muṣṭi-graheṇe7va nipīḍite /
valī-magnā1ṅgulī-mudre madhye kṣāma-manaḥ-ramām // SoKs_12,23.45 (Vet_16) //

dṛṣṭayā ca tayā sadyaḥ so 'bhūj jīmūtavāhanaḥ /
tanvyā muṣita-citto 'nto dṛṣṭi-mārga-praviṣṭayā // SoKs_12,23.46 (Vet_16) //

sā9pi taṃ bhūṣito1dyānaṃ dṛṣṭvo9tkaṇṭhā-vikāra-dam /
kāmā1ṅga-dāha-vairāgyād vanaṃ madhum ivā8śritam // SoKs_12,23.47 (Vet_16) //

tathā9nurāga-vivaśā bheje kanyā vihastatām /
yathā sakhī9va vīṇā9syā vyākulā0lāpatāṃ yayau // SoKs_12,23.48 (Vet_16) //

tataḥ sa papraccha sakhīṃ tasyā jīmūtavāhanaḥ /
kiṃ dhanyaṃ nāma sakhyās te ko vaṃśo 'laṃkṛto 'nayā // SoKs_12,23.49 (Vet_16) //

tac chrutvā sā sakhī prāha nāmnā malayavaty asau /
mitrāvasu-svasā siddha-rāja-viśvāvasoḥ sutā // SoKs_12,23.50 (Vet_16) //

evam uktvā sa-hṛdayā sā taṃ jīmūtavāhanam /
nāmā1nvayau ca pṛṣṭvā9sya muni-putraṃ sahā3gatam // SoKs_12,23.51 (Vet_16) //

tāṃ bravīti sma malaya-vatīṃ smita-mitā1kṣaram /
sakhi vidyādhare1ndrasya nā7syā8tithyaṃ karoṣi kim // SoKs_12,23.52 (Vet_16) //

jagat-pūjyo 'tithir hy eṣa prāpta ity udite tayā /
sā9bhūd vidyādhara-sutā tūṣṇīṃ lajjā4natā3nanā // SoKs_12,23.53 (Vet_16) //

lajjā-vatī9yaṃ matto 'rcā gṛhyatām iti vādinī /
ekā9tha tat sakhī tasmai sā1rghyāṃ mālām upānayat // SoKs_12,23.54 (Vet_16) //

sa cā8dāyai7va jīmūta-vāhanaḥ prema-niḥ-bharaḥ /
kaṇṭhe malayavatyās tāṃ mālāṃ tasyāḥ samarpayat // SoKs_12,23.55 (Vet_16) //

sā9pi tiryak-prasṛtayā paśyantī snigdhayā dṛśā /
nīlo1tpalamayīṃ mālām iva tasmin nyaveśayat // SoKs_12,23.56 (Vet_16) //

ity anyo'nya-kṛtā1-śabda-svayam-vara-viśeṣayoḥ /
tayor etya jagādai7kā ceṭī tāṃ siddha-kanyakām // SoKs_12,23.57 (Vet_16) //

jananī rāja-putri tvāṃ smaraty āgaccha mā-ciram /
tac chrutvā0kṛṣya kāme1ṣu-kīlitām iva kṛcchrataḥ // SoKs_12,23.58 (Vet_16) //

so1tkāṃ priya-mukhād dṛṣṭiṃ katham-cit sā yayau gṛham /
jīmūtavāhano 'py āgāt tan natā3tmā svam-āśramam // SoKs_12,23.59 (Vet_16) //

sā9tha svāṃ jananīṃ dṛṣṭā prāṇe3śa-virahā3turā /
gatvā malayavaty āśu papāta śayanīyake // SoKs_12,23.60 (Vet_16) //

athā7ntargata-kāmā1gni-dhūmene7vā8vile3kṣaṇā /
aśru-dhārāṃ pramuñcantī saṃtāpa-kvathitā1ṅgakā // SoKs_12,23.61 (Vet_16) //

sakhībhiś candanair liptā vījitā cā7bjini-dalaiḥ /
ratiṃ na bheje śayane nā7ṅke sakhyā na bhū-tale // SoKs_12,23.62 (Vet_16) //

gate 'tha vāsare kvā1pi raktayā saha saṃdhyayā /
hasat-prācī-mukhaṃ candre samākramya ca cumbati // SoKs_12,23.63 (Vet_16) //

smareṇa preryamāṇā9pi dūtī-saṃpreṣaṇā3di sā /
lajjayā nā7śakat kartuṃ jīvita-spṛhayo9jjhitā // SoKs_12,23.64 (Vet_16) //

nināya ca niśām indu-viṣamām abjinī9va tām /
baddha-mohā1li-paṭale hṛdi saṃkocam etya sā // SoKs_12,23.65 (Vet_16) //

tāvac ca tad-viyogā3rtaḥ so 'pi jīmūtavāhanaḥ /
śayana-stho 'pi patito haste kusuma-dhanvanaḥ // SoKs_12,23.66 (Vet_16) //

nūtano1dbhinna-rāgo 'pi pronmiṣat-pāṇḍura-chaviḥ /
hrī-mūko 'pi vadan pīḍāṃ kāma-jām anayan niśām // SoKs_12,23.67 (Vet_16) //

prātaś cā7tyutsuko bhūyas tad gaury-āyatanaṃ yayau /
yatra dṛṣṭā9bhavat tena sā siddhā1dhipa-putrikā // SoKs_12,23.68 (Vet_16) //

tatra tena sa mitreṇa muni-putreṇa pṛṣṭhataḥ /
āgatyā8śvāsyate yāvan madanā1nala-vihvalaḥ // SoKs_12,23.69 (Vet_16) //

tāvat tatrai7va sā9py āgān nirgatyai7kai9va niḥ-jane /
guptaṃ malayavaty ātma-tyāgāya virahā1-sahā // SoKs_12,23.70 (Vet_16) //

a-lakṣayantī kāntaṃ svaṃ pāda-pā1ntaritaṃ ca sā /
udaśru-locanā bālā devīṃ gaurīṃ vyajijñapat // SoKs_12,23.71 (Vet_16) //

tvad-bhaktyā devi saṃvṛtto nā7smiñ janmani cen mama /
jīmūtavāhano bhartā tad bhūyāt so 'nya-janmani // SoKs_12,23.72 (Vet_16) //

ity uktvā racayāmāsa svo1ttarīyeṇa tat kṣaṇam /
aśoka-taru-śākhāyāṃ pāśaṃ sā giri-jā2grataḥ // SoKs_12,23.73 (Vet_16) //

hā nātha viśva-vikhyāta-karuṇenā7pi na tvayā /
katham asmi paritrātā deva jīmūtavāhana // SoKs_12,23.74 (Vet_16) //

evam uktvā gale yāvat sā taṃ pāśaṃ niyacchati /
uccacāra divas tāvad bhāratī devy-udīritā // SoKs_12,23.75 (Vet_16) //

putri mā sāhasaṃ kārṣīś cakra-vartī patis tava /
vidyādhare1ndro jīmūta-vāhano hi bhaviṣyati // SoKs_12,23.76 (Vet_16) //

ity uktavatyāṃ devyāṃ sa śrutvai9va sa-vayasyakaḥ /
jīmūtavāhano hṛṣṭāṃ priyām upajagāma tām // SoKs_12,23.77 (Vet_16) //

sa eṣa devyā varaḥ paśya vitīrṇaḥ satya eva te /
iti jalpati bālāṃ tāṃ tan-mitre muni-putrake // SoKs_12,23.78 (Vet_16) //

jīmūtavāhanas tat tad bruvan praṇaya-peśalam /
sva-hastenai7va taṃ tasyāḥ kaṇṭhāt pāśam apānayat // SoKs_12,23.79 (Vet_16) //

tato 'kasmāt sudhā-varṣam iva manvānayos tayoḥ /
bhuvaṃ malayavatyāṃ ca likhantyāṃ hrītayā dṛśā // SoKs_12,23.80 (Vet_16) //

cinvānā0gatya sahasā sakhī hṛṣṭā jagāda tām /
sakhi kalyāṇinī diṣṭyā vardhase 'bhīṣṭa-siddhitaḥ // SoKs_12,23.81 (Vet_16) //

adyai7va hi mahā-rājas tava viśvāvasuḥ pitā /
kumāra-mitrāvasunā vijñaptaḥ saṃnidhau mama // SoKs_12,23.82 (Vet_16) //

ihā8gato jagan-mānyas tāta kalpa-taru-pradaḥ /
vidyādhare1ndra-tanayo yo 'yaṃ jīmūtavāhanaḥ // SoKs_12,23.83 (Vet_16) //

atithitvāt sa naḥ pūjyo varaś cā7nyo na tādṛśaḥ /
tasmān malayavatyā9sau kanyā-ratnena pūjyatām // SoKs_12,23.84 (Vet_16) //

tathe9ti śraddhite rājñā bhrātā mitrāvasuḥ sa te /
tādarthyena mahā-bhāgasyā7syā8śrama-padaṃ gataḥ // SoKs_12,23.85 (Vet_16) //

jāne sadyaś ca bhāvī te vivāhas tat sva-mandiram /
āyāhi yātu cai7ṣo 'pi mahā-bhāgaḥ svam āspadam // SoKs_12,23.86 (Vet_16) //

ity uktā sā tayā sakhyā rāja-putrī śanais tataḥ /
yayuḥ sa-harṣā so1tkā ca muhuḥ-valita-kaṃdharā // SoKs_12,23.87 (Vet_16) //

jīmūtavāhano 'py āśu gatvā svā3śramam āgatāt /
mitrāvasor yathā2bhīṣṭaṃ kāryaṃ śrutvā9bhinandya ca // SoKs_12,23.88 (Vet_16) //

jāti-smaraḥ samācakhyau tasmai svaṃ pūrva-janma saḥ /
yatra mitraṃ sa tasyā8sīt sā ca bhāryai9va tat-svasā // SoKs_12,23.89 (Vet_16) //

tato mitrāvasuḥ prītas tat-pitroḥ parituṣyatoḥ /
āvedya gatvā pitarau kṛtā1rthaḥ svāv anandayat // SoKs_12,23.90 (Vet_16) //

nināya ca tadai9va svān gṛhāñ jīmūtavāhanam /
cakre co7tsava-saṃbhāraṃ sva-siddhy-ucita-vaibhavam // SoKs_12,23.91 (Vet_16) //

tasminn eva ca dhanye 'hni tasya vidyādhara-prabhoḥ /
svasur malayavatyāś ca vivāhaṃ samapādayan // SoKs_12,23.92 (Vet_16) //

tato navo3ḍhayā sākaṃ tayā jīmūtavāhanaḥ /
tasthau malayavatyā sa tatra siddha-manaḥ-rathaḥ // SoKs_12,23.93 (Vet_16) //

ekadā kautukāc cā7tra sa mitrāvasunā saha /
malayā1drau bhramann ab-dher velā-vanam upeyivān // SoKs_12,23.94 (Vet_16) //

tatrā7sthi-rāśīn su-bahūn dṛṣṭvā mitrāvasuṃ sa tam /
keṣām ete 'sthi-saṃghātāḥ prāṇinām iti pṛṣṭavān // SoKs_12,23.95 (Vet_16) //

tato mitrāvasuḥ śyālas taṃ kāruṇikam abravīt /
śṛṇu vṛttā1ntam atre7maṃ saṃkṣepād varṇayāmi te // SoKs_12,23.96 (Vet_16) //

nāga-mātā purā kadrūr vinatāṃ tārkṣya-mātaram /
nināya kila dāsatvaṃ sa-vyāja-paṇa-nirjitām // SoKs_12,23.97 (Vet_16) //

tena vaireṇa garuḍas tām unmocyā7pi mātaram /
balī bhakṣayituṃ nāgān kadrū-putrān pracakrame // SoKs_12,23.98 (Vet_16) //

sadā praviśya pātālaṃ so 'tha kān-cij jaghāsa tān /
kān-cin mamarda ke-cit tu svayaṃ trāsād vipedire // SoKs_12,23.99 (Vet_16) //

tad dṛṣṭvai9ka-pade sarva-kṣayam āśaṅkya nāga-rāṭ /
vāsukiḥ prārthanā-pūrvaṃ tārkṣyasya samayaṃ vyadhāt // SoKs_12,23.100 (Vet_16) //

ekam ekam ahaṃ nāgam āhārā1rthaṃ kha-ge1ndra te /
praty-ahaṃ preṣayāmy atra puline dakṣiṇo1da-dheḥ // SoKs_12,23.101 (Vet_16) //

tvayā tu na praveṣṭavyaṃ pātāle 'smin katham-cana /
ko hi svā1rtho vinaṣṭeṣu nāgeṣv eka-pade tava // SoKs_12,23.102 (Vet_16) //

ity ukte nāga-rājena samayaṃ pratyapadyata /
svā1rtha-darśī tathe9ty eva garuḍo guru-vikramaḥ // SoKs_12,23.103 (Vet_16) //

tadā-prabhṛti cai7kai1kaṃ nāgaṃ bhuṅkte dine dine /
vāsuki-preṣitaṃ so 'tra kha-ge1ndraḥ puline 'mbu-dheḥ // SoKs_12,23.104 (Vet_16) //

atas tad-bhakṣyamāṇānāṃ nāganām asthi-saṃcayāḥ /
ete 'tra giri-śṛṅgā3bhā vṛddhiṃ kāla-kramād gatāḥ // SoKs_12,23.105 (Vet_16) //

iti mitrāvasor vaktrāt sā1ntaḥ-duḥkho niśamya saḥ /
nijagāda dayā-dhairya-nidhir jīmūtavāhanaḥ // SoKs_12,23.106 (Vet_16) //

śocyaḥ sa vāsukī rājā yaḥ sva-hastena vidviṣe /
upahārī-karoti svāḥ prajāḥ klībo dine dine // SoKs_12,23.107 (Vet_16) //

dhṛtā3nana-sahasraḥ sann ekenā7py ānanena saḥ /
mām ādau bhuṅkṣva tārkṣye7ti bhāṣituṃ nā7śakat katham // SoKs_12,23.108 (Vet_16) //

kathaṃ cā7bhyarthayāmāsa niḥ-sattvaḥ sva-kula-kṣayam /
tārkṣyaṃ nāgā1ṅganā-kranda-nityā3karṇana-niḥ-ghṛṇaḥ // SoKs_12,23.109 (Vet_16) //

tārkṣyo 'pi kāśyapir vīraḥ kṛṣṇā1dhiṣṭhāna-pāvanaḥ /
īdṛśaṃ kurute pāpam aho mohasya gāḍhatā // SoKs_12,23.110 (Vet_16) //

ity uktvā sa mahā-sattvo hṛdi cakre manaḥ-ratham /
apy a-sāreṇa dehena sāram atrā8pnuyām aham // SoKs_12,23.111 (Vet_16) //

ekasyā7py adya nāgasya kuryāṃ jīvita-rakṣaṇam /
a-bāndhavasya bhītasya dattvā0tmānaṃ garutmate // SoKs_12,23.112 (Vet_16) //

iti saṃcintayaty eva tasmiñ jīmūtavāhane /
mitrāvasoḥ pituḥ pārśvāt kṣattā0hvānā1rtham āyayau // SoKs_12,23.113 (Vet_16) //

vraja tvam aham eṣyāmi paścād iti tataś ca tam /
mitrāvasuṃ sa jīmūta-vāhano vyasṛjad gṛham // SoKs_12,23.114 (Vet_16) //

gate tasmin sa cā7trai7ko vāñchitā1rtho1nmukho bhraman /
kṛpālur aśṛnod dūrāt karuṇaṃ rudita-dhvanim // SoKs_12,23.115 (Vet_16) //

gatvā dadarśa co7ttuṅga-śilā-tala-samīpa-gam /
yuvānam ekaṃ puruṣaṃ duḥkhitaṃ sundarā3kṛtim // SoKs_12,23.116 (Vet_16) //

puṃsā rāja-bhaṭene7va tyaktam ānīya tat kṣaṇam /
nivartayantaṃ rudatīṃ vṛddhāṃ sā1nunayaṃ striyam // SoKs_12,23.117 (Vet_16) //

ko 'yaṃ syād iti yāvac ca jijñāsuḥ so 'tra tiṣṭhati /
karuṇā4kulitaś channaḥ śṛṇvañ jīmūtavāhanaḥ // SoKs_12,23.118 (Vet_16) //

tāvat sā tatra vṛddhā strī duḥkha-bhārā1tipīḍitā /
prāvartata yuvānaṃ taṃ dṛṣṭvā dṛṣṭvā9nuśocitum // SoKs_12,23.119 (Vet_16) //

hā śaṅkhacūḍa hā duḥkha-śata-saṃprāpta hā guṇin /
kulai1ka-tanto hā putra kva tvāṃ drakṣyāmy ahaṃ punaḥ // SoKs_12,23.120 (Vet_16) //

vatsa tvan-mukha-candre 'smin gate 'staṃ sa pitā tava /
sokā1ndha-kāra-patitaḥ kathaṃ vṛddho bhaviṣyati // SoKs_12,23.121 (Vet_16) //

athā7rka-kara-saṃsparśād aṅgaṃ dūyeta yat tava /
kathaṃ śakṣyati tat soḍhuṃ tārkṣya-bhakṣaṇa-jāṃ rujam // SoKs_12,23.122 (Vet_16) //

vistīrṇe nāga-loke 'pi dhātrā nāgā1dhipena ca /
labdhas tvaṃ kim abhavyāyā vicityai7ka-suto mama // SoKs_12,23.123 (Vet_16) //

iti tāṃ vilapantīṃ ca sa yuvā tanayo 'bravīt /
duḥkhā3rtam api mām amba kiṃ duḥkhayasi hā bhṛśam // SoKs_12,23.124 (Vet_16) //

nivartasva gṛhān eṣa praṇāmaḥ paścimas tava /
ihā8gamana-velā hi bhavej jātu garutmataḥ // SoKs_12,23.125 (Vet_16) //
tac chrutvā hā hatā9smī7ha ko me pāsyati putrakam /
ita cakranda sā vṛddhā dikṣu kṣiptā3rta-locanā // SoKs_12,23.126 (Vet_16) //

tāvac ca bodhi-sattvā1ṃśaḥ sa taj jīmūtavāhanaḥ /
śrutvā dṛṣṭvā ca kṛpayā gāḍhā3krānto vyacintayat // SoKs_12,23.127 (Vet_16) //

hantā7yaṃ śaṅkhacūḍā3khyo nāgo vāsukinā bata /
āhāra-hetos tārkṣyasya tapasvī preṣito 'dhunā // SoKs_12,23.128 (Vet_16) //

iyaṃ cai7tasya jananī snehene7hā7nvag āgatā /
etad-eka-sutā vṛddhā duḥkha-dīna-pralāpinī // SoKs_12,23.129 (Vet_16) //

tad enam ekam ārtaṃ ced dehenai7kā1nta-nāśinā /
rakṣāmi nā7munā nāgaṃ tan me dhig janma niḥ-phalam // SoKs_12,23.130 (Vet_16) //

ity ālocyo7pagamyai7va mudā jīmūtavāhanaḥ /
vṛddhām uvāca tāṃ mātaḥ putraṃ rakṣāmy ahaṃ tava // SoKs_12,23.131 (Vet_16) //

tac chrutvā bhāvita-bhayā vṛddhā garuḍa-śaṅkhinī /
saṃtrastā tārkṣya māṃ bhuṅkṣva māṃ bhuṅkṣve7ti jagāda sā // SoKs_12,23.132 (Vet_16) //

śaṅkhacūḍas tato 'vādīn nai7ṣas tārkṣyo 'mba mā trasīḥ /
kvā7yaṃ candra ivā8hlādī kva sa tārkṣyo bhayaṃ-karaḥ // SoKs_12,23.133 (Vet_16) //

ity ukte śaṅkhacūḍena prāha jīmūtavāhanaḥ /
vidyādharo 'ham āyāto rākṣituṃ sutam amba te // SoKs_12,23.134 (Vet_16) //

dāsyāmi hi śarīraṃ svaṃ vastra-channaṃ garutmate /
kṣudhitāya prayāhi tvam ādāyai7naṃ sutaṃ gṛham // SoKs_12,23.135 (Vet_16) //

tac chrutvā sā9bravīd vṛddhā mai9vaṃ tvaṃ hy adhiko mama /
putro yasye8dṛśe kāle kṛpā2smāsv iyam īdṛśī // SoKs_12,23.136 (Vet_16) //

etac chrutvā sa jīmūta-vāhanaḥ punar abravīt /
na me manaḥ-rathasyā7sya bhaṅgaṃ kartum ihā7rhatha // SoKs_12,23.137 (Vet_16) //

grahād evaṃ bruvāṇaṃ ca śaṅkhacūḍo jagāda tam /
darśitai9va mahā-sattva tvayā satyaṃ kṛpālutā // SoKs_12,23.138 (Vet_16) //

na tv ahaṃ tvac-charīreṇa rakṣyāmi sva-śarīrakam /
ratna-vyayena pāṣāṇaṃ ko hi rakṣitum arhati // SoKs_12,23.139 (Vet_16) //

mādṛśais tu jagat pūrṇaṃ svā3tma-mātrā1nukampibhiḥ /
anukampyaṃ jagad yeṣāṃ viralās te bhavādṛśāḥ // SoKs_12,23.140 (Vet_16) //

na cā7haṃ malinī-kartuṃ śaṅkhapāla-kulaṃ śuci /
kalaṅka iva tīkṣṇā1ṃśu-bimbaṃ śakṣyāmi san-mate // SoKs_12,23.141 (Vet_16) //

iti taṃ pratiṣidhyai7va śaṅkhacūḍaḥ sva-mātaram /
jagādā7mba nivartasva kāntārād duḥ-gamād itaḥ // SoKs_12,23.142 (Vet_16) //

na paśyasi kim atrai7tan nāgā1sṛk-kardamo1kṣitam /
kṛtā1nta-līlā-paryaṅka-raudraṃ vadhya-śilā-talam // SoKs_12,23.143 (Vet_16) //

ahaṃ cā7b-dhi-taṭe gatvā natvā gokarṇam īśvaram /
āgacchāmi drutaṃ yāvan nā8yāti garuḍo 'tra saḥ // SoKs_12,23.144 (Vet_16) //

ity uktvā kṛpaṇā3krandāṃ praṇamyā8pṛcchya mātaram /
sa gokarṇa-praṇāmā1rthaṃ śaṅkhacūḍo yayau tataḥ // SoKs_12,23.145 (Vet_16) //

asmiṃś ced antare prāptas tārkṣyaḥ siddho mame8psitaḥ /
parā1rthe7ti jīmūtavāhano 'py akarod dhṛdi // SoKs_12,23.146 (Vet_16) //

tāvac cā8sanna-pakṣī1ndra-pakṣā1nila-calāṃs tarūn /
vilokyā7tra sa mā me9ti nivāraṇa-parān iva // SoKs_12,23.147 (Vet_16) //

matvā garuḍa-velāṃ ca prāptāṃ jīmūtavāhanaḥ /
parā1rtha-prāṇa-do vadhya-śilām adhyāruroha tām // SoKs_12,23.148 (Vet_16) //

pavanā3ghūrṇite cā7b-dhau sphurad-ratna-prabhā-dṛśā /
taṃ sattvā1tiśayaṃ tasya paśyatī7va sa-vismayam // SoKs_12,23.149 (Vet_16) //

āgatyā8cchādita-nabhā nipatyai7tac-chilā-talāt /
cañcvā garutmān āhatya mahā-sattvaṃ jahāra tam // SoKs_12,23.150 (Vet_16) //

srutā1sṛg-dhāram utkhāta-śiraḥ-ratnaṃ ca taṃ javāt /
nītvā bhakṣayituṃ śṛṅge malayā1dreḥ pracakrame // SoKs_12,23.151 (Vet_16) //

evam eva parā1rthāya dehaḥ syāt prati-janma me /
mā bhūtāṃ svarga-mokṣau tu paro1pakṛti-varjitau // SoKs_12,23.152 (Vet_16) //

iti tārkṣyā1dyamānasya tasyā7nudhyāyatas tadā /
vidyādhare1ndor apatat puṣpa-vṛṣṭir nabhaḥ-talāt // SoKs_12,23.153 (Vet_16) //

atrā1ntare sa tad rakta-dhārā-srava-śiraḥ-maṇiḥ /
tasyā malayavatyāś ca tat-patnyāḥ prāpatat puraḥ // SoKs_12,23.154 (Vet_16) //

sā tad dṛṣṭvā parijñāya cūḍā-ratnaṃ su-vihvalā /
antika-sthā śvaśurayos tābhyāṃ sā1śrur adarśayat // SoKs_12,23.155 (Vet_16) //

tau ca jāyā-patī sūnoḥ śiraḥ-ratnaṃ vilokya tam /
kim etad iti saṃbhrāntau sahasai9va babhūvatuḥ // SoKs_12,23.156 (Vet_16) //

tataḥ sva-vidyā2nudhyānād yathā-vṛttam avetya tat /
rājā jīmūtaketuḥ sā rājnī kanakavaty api // SoKs_12,23.157 (Vet_16) //

vadhvā malayavatyā tau prāvartetāṃ saha drutam /
gantuṃ tatrai7va tau yatra tārkṣya-jīmūtavāhanau // SoKs_12,23.158 (Vet_16) //

tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ /
dadarśa rudhirā1rdraṃ tad vigno vadhya-śilā-talam // SoKs_12,23.159 (Vet_16) //

hā hato 'smi mahā-pāpo dhruvaṃ tena mahā4tmanā /
ātmā garutmate datto mat-kṛte su-kṛpālunā // SoKs_12,23.160 (Vet_16) //

tad anviṣyāmi nītaḥ sa kṣaṇe 'smin kvā7hi-vairiṇā /
majjeyaṃ nā7-yaśaḥ-paṅke jīvantaṃ cet tam āpnuyām // SoKs_12,23.161 (Vet_16) //

ity udaśrur vadan so 'tha sādhur dṛṣṭvā niḥ-antarām /
patitāṃ bhuvi tad-rakta-dhārām anusaran yayau // SoKs_12,23.162 (Vet_16) //

atrā1ntare bhakṣayaṃs taṃ dṛṣṭvā jīmūtavāhanam /
hṛṣṭaṃ viramya garuḍaś cintayāmāsa tat kṣaṇam // SoKs_12,23.163 (Vet_16) //

aho a-pūrvaḥ ko 'py eṣa bhakṣyamāno 'pi yo mayā /
prahṛṣyati mahā-sattvo na tu prāṇair viyujyate // SoKs_12,23.164 (Vet_16) //

bibharti lupta-śeṣe ca gātre romā1ñca-kañcukam /
kiṃ co7pakāriṇī7vā7sya mayi dṛṣṭiḥ prasīdati // SoKs_12,23.165 (Vet_16) //

tan nai7ṣo nāgaḥ ko 'py eṣa sādhuḥ pṛcchāmi nā7dmy amum /
iti tārkṣyaṃ vimṛśyantaṃ prāha jīmūtavāhanaḥ // SoKs_12,23.166 (Vet_16) //

pakṣī1ndra kiṃ nivṛtto 'si na hi me māṃsa-śoṇitam /
dehe nā7sti na cā7dyā7pi paritṛpto 'si buṅkṣva tat // SoKs_12,23.167 (Vet_16) //

etac chrutvā9ti-sā3ścaryas taṃ papraccha sa pakṣi-rāṭ /
nāgo nai7vā7si tad brūhi mahā4tman ko bhavān iti // SoKs_12,23.168 (Vet_16) //

nāga evā7smi ko 'yaṃ te praśnaḥ prakṛtam ācara /
prastutā1rtha-viruddhaṃ hi ko 'bhidadhyād a-bāliśaḥ // SoKs_12,23.169 (Vet_16) //

evaṃ prativadaty eva tārkṣyaṃ jīmūtavāhane /
prāptaḥ sa śaṅkhacūḍo 'tra dūrād evā7bhyabhāṣata // SoKs_12,23.170 (Vet_16) //

mā mā kṛthā mahā-pāpaṃ sāhasaṃ vinatā4tma-ja /
ko 'yaṃ bhramas te na hy eṣa nāgo nāgo 'ham eṣa te // SoKs_12,23.171 (Vet_16) //

ity uktvā drutam āgatya madhye sthitvā tayor dvayoḥ /
dṛṣṭvā ca tārkṣyaṃ vibhrāntaṃ śaṅkhacūḍo 'bravīt punaḥ // SoKs_12,23.172 (Vet_16) //

kiṃ bhrāmyasi phaṇāḥ kiṃ me jihve dve ca na paśyasi /
vidyādharasya kiṃ cā7sya saumyāṃ paśyasi nā8kṛtim // SoKs_12,23.173 (Vet_16) //

śaṅkhacūḍe vadaty evaṃ bhāryā ca pitarau ca tau /
jīmūtavāhanasyā7tra sarve sa-tvaram āyayuḥ // SoKs_12,23.174 (Vet_16) //

viluptā1ṅgaṃ ca taṃ dṛṣṭvā pitarau tasya tat kṣaṇam /
cakrandatus tau hā putra hā hā jīmūtavāhana // SoKs_12,23.175 (Vet_16) //

hā kāruṇika hā vatsa parā1rtha-pratta-jīvita /
hā kathaṃ vainateye7dam a-vimṛśya kṛtaṃ tvayā // SoKs_12,23.176 (Vet_16) //

etac chrutvai9va tārkṣyo 'tra so 'nutapto vyacintayat /
hā kathaṃ bodhi-sattvā1ṃśaḥ saṃmohād bhakṣito mayā // SoKs_12,23.177 (Vet_16) //

jīmūtavāhanaḥ so 'yaṃ parā1rtha-prāṇa-dāyakaḥ /
yasya bhramati kṛtsne 'smiṃs trailokye kīrti-ghoṣaṇā // SoKs_12,23.178 (Vet_16) //

tan me mṛte 'smin pāpasya prāptam agni-praveśanam /
a-dharma-viṣa-vṛkṣasya pacyate svādu kiṃ phalam // SoKs_12,23.179 (Vet_16) //

iti cintā4kule tārkṣye dṛṣṭvā bandhūn nipatya saḥ /
vraṇa-vyathāyāṃ pañcatvaṃ prāpa jīmūtavāhanaḥ // SoKs_12,23.180 (Vet_16) //

tato vilapatos tatra tat-pitroḥ śoka-dīnayoḥ /
utkruśya muhur ātmānaṃ śaṅkhacūḍe ca nindati // SoKs_12,23.181 (Vet_16) //

bhāryā malayavaty asya nabho dṛṣṭvā9śru-gadgadam /
pūrva-prasannāṃ vara-dām ity upālabhatā7mbikām // SoKs_12,23.182 (Vet_16) //

vidyādharā1dhipo bhāvi-cakra-vartī patis tava /
bhavite9ty aham ādiṣṭā devi gaurī tadā tvayā // SoKs_12,23.183 (Vet_16) //

tan mithyā-vādinī jātā tvam apy asi kathaṃ mayi /
ity uktavatyāṃ tasyāṃ sā gaurī pratyakṣatām agāt // SoKs_12,23.184 (Vet_16) //

na me mithyā vacaḥ putrī9ty uktvā sā sva-kamaṇḍaloḥ /
amṛtenā8śu jīmūta-vāhanaṃ siñcati sma tam // SoKs_12,23.185 (Vet_16) //

tena so '-kṣata-sarvā1ṅgaḥ pūrvā1dhikatara-dyutiḥ /
jīvan sadyaḥ samuttasthau kṛtī jīmūtavāhanaḥ // SoKs_12,23.186 (Vet_16) //

utthitaṃ praṇataṃ taṃ ca sarveṣu praṇamatsu sā /
uvāca devī tuṣṭā9smi deha-dānena te 'munā // SoKs_12,23.187 (Vet_16) //

tad eṣā tvā9bhiṣiñcāmi putrā8tmīyena pāṇinā /
vidyādharāṇām ā-kalpaṃ cakra-varti-pade 'dhunā // SoKs_12,23.188 (Vet_16) //

evaṃ vadantī jīmūta-vāhanaṃ kalaśā1mbudhiḥ /
tam abhyaṣiñcac charvānī pūjitā ca tiraḥ-dadhe // SoKs_12,23.189 (Vet_16) //

nipetuś cā7tra tat kālaṃ divyāḥ kusuma-vṛṣṭayaḥ /
nadanti sma ca sā3nandaṃ deva-dundubhayo divi // SoKs_12,23.190 (Vet_16) //

atho7vāca sa taṃ prahvas tārkṣyo jīmūtavāhanam /
cakra-vartinn ahaṃ prītaḥ puruṣā1tiśaye tvayi // SoKs_12,23.191 (Vet_16) //

a-pūrvo1dāra-matinā tri-jagat-kautukā3vaham /
brahmā2ṇḍa-bhitti-likhitaṃ yena citram idaṃ kṛtam // SoKs_12,23.192 (Vet_16) //

tan māṃ praśādhi mattaś ca vṛṇuṣvā7bhīpsitaṃ varam /
ity uktavantaṃ garuḍaṃ mahā-sattvo jagāda saḥ // SoKs_12,23.193 (Vet_16) //

na bhakṣyāḥ sā1nutāpena bhūtvā nāgāḥ punas tvayā /
te 'py asthi-śeṣā jīvantu ye tvayā pūrva-bhakṣitāḥ // SoKs_12,23.194 (Vet_16) //

evam astu na bhokṣye 'haṃ nāgāñ śānta-mataḥ param /
prāg ye ca bhuktās te jīvantv iti tārkṣyo 'py uvāca saḥ // SoKs_12,23.195 (Vet_16) //

tato 'sti-śeṣā ye 'py āsan nāgās tat-pūrva-bhakṣitāḥ /
te 'pi sarve samuttasthus tad-varā1mṛta-jīvitāḥ // SoKs_12,23.196 (Vet_16) //

surair nagair muni-ganaiḥ sā3nandair militair atha /
sa loka-tritayā1bhikhyām uvāha malayā1calaḥ // SoKs_12,23.197 (Vet_16) //

tat kālaṃ taṃ ca jīmūta-vāhano1dantam adbhutam /
gauryāḥ prasādād vividuḥ sarve vidyā-dhare3śvarāḥ // SoKs_12,23.198 (Vet_16) //

āgatya te ca caraṇā1vanatā himā1driṃ ninyuḥ kṣaṇān mudita-bandhu-su-hṛt-sametam /
taṃ pārvatī-sva-kara-kḷpta-mahā2bhiṣekaṃ sac-cakra-vartinam atha pratimukta-tārkṣyam // SoKs_12,23.199 (Vet_16) //

tatra sa pitrā mātrā mitrāvasunā ca malayavatyā ca /
nija-gṛha-gatā3gatena ca saṃyuktaḥ śaṅkhacūḍena // SoKs_12,23.200 (Vet_16) //

loko1ttara-caritā1dbhuta-siddhāṃ jīmūtavāhanaḥ su-ciram /
abhajata ratno1pacitāṃ vidyā-dhara-cakra-varti-dhuram // SoKs_12,23.201 (Vet_16) //

ity atyudāra-sa-rasām ākhyāya kathāṃ tadā sa vetālaḥ /
puna eva taṃ trivikramasenaṃ papraccha rājānam // SoKs_12,23.202 (Vet_16) //

tad brūhi śaṅkhacūḍaḥ kiṃ vā jīmūtavāhano 'bhyadhikaḥ /
sattvena tayor ubhayoḥ pūrvo1ktaś cā7tra samayas te // SoKs_12,23.203 (Vet_16) //

ity asmād vetālāc chrutvā maunaṃ vihāya śāpa-bhayāt /
tam uvāca sa trivikramaseno nṛ-patir niḥ-udvegaḥ // SoKs_12,23.204 (Vet_16) //

bahu-janma-siddham etac citraṃ jīmūtavāhanasya kiyat /
ślāghyaḥ sa śaṅkhacūḍo maraṇo1ttīrṇo 'pi yo ripave // SoKs_12,23.205 (Vet_16) //

anya-prattā3tmānaṃ prāpya su-dūraṃ gatāya tārkṣyāya /
paścād dhāvan gatvā svaṃ deham upānayat prasabham // SoKs_12,23.206 (Vet_16) //

etan niśamyai7va nṛ-pasya tasya vākyaṃ sa vetāla-varo jagāma /
punaḥ sva-dhāmai7va tad-aṃsa-pṛṣṭhān nṛ-po 'pi taṃ so 'nuyayau tathai9va // SoKs_12,23.207 (Vet_16) //





tato gatvā punas tasmāt sa rājā śiṃśapā-taroḥ /
taṃ trivikramaseno 'ṃse vīro vetālam agrahīt // SoKs_12,24.1 (Vet_17) //

prasthitaṃ ca tatas taṃ sa vetālaḥ skandhato 'bravīt /
rājañ śrama-vinodāya śṛṇv etāṃ vacmi te kathām // SoKs_12,24.2 (Vet_17) //

a-khaṇḍa-dharma-maryādaṃ gaṅgā-kūle kṛtā3spadam /
kaler a-gamyaṃ kanaka-puraṃ nāmnā9bhavat puram // SoKs_12,24.3 (Vet_17) //

tasmin yaśodhanā3khyo 'bhūd anvartho vasu-dhā2dhipaḥ /
raraKṣa viplavā1mbhaḥ-dher yo velā2drir iva kṣitim // SoKs_12,24.4 (Vet_17) //

jagād-āhlādakaś caṇḍa-pratāpo '-khaṇḍa-maṇḍalaḥ /
vidhinā yaś ca candrā1rkāv ekīkṛtye7va nirmame // SoKs_12,24.5 (Vet_17) //

maurkhyaṃ para-parīvāde na śāstrā1rthe daridratā /
doṣe na koṣa-daṇḍābhyāṃ yasyā8sīc ca mahī-pateḥ // SoKs_12,24.6 (Vet_17) //

pāpa-bhīrur yaśaḥ-lubdhaḥ ṣaṇḍhaḥ para-puraṃdhriṣu /
yaḥ śauryau3dārya-śṛṅgāra-mayo janatayā jage // SoKs_12,24.7 (Vet_17) //

tasya rājñaḥ pure tasminn abhūd eko mahā-vaṇik /
unmādinī9ti khyātā ca kanyā tasyā7bhavat sutā // SoKs_12,24.8 (Vet_17) //

yo yas tāṃ hi dadarśā7tra sa sa tad-rūpa-saṃpadā /
unmādyati sma madanasyā7pi mohana-śaktayā // SoKs_12,24.9 (Vet_17) //

tasyāṃ ca yauvana-sthāyāṃ sa gatvā tat-pitā vaṇik /
yaśodhanaṃ taṃ rājānaṃ nīti-vedī vyajijñapat // SoKs_12,24.10 (Vet_17) //

trailokya-ratna-bhūtā me pradeyā9sti sutā prabho /
tām an-āvedya devasya nā7nyasmai dātum utsahe // SoKs_12,24.11 (Vet_17) //

devo 'pi sarva-ratnānāṃ prabhuḥ kṛtsne 'pi bhū-tale /
tat-svī-kṛtyā7nugṛhṇātu devas tāṃ pratimucya vā // SoKs_12,24.12 (Vet_17) //

ity ākarṇya vaṇig-vākyaṃ sa rājā brāhmaṇān nijān /
sā3daraṃ vyasṛjat tasyāḥ saulakṣaṇyam avekṣitum // SoKs_12,24.13 (Vet_17) //

te gatvā brāhmaṇā dṛṣṭvā tāṃ trailokyai1ka-sundarīm /
sadyaḥ kṣobhaṃ yayuḥ kṣiprāl labdhvā dhairyam acintayan // SoKs_12,24.14 (Vet_17) //

imāṃ prāpnoti ced rājā tad rāṣṭram avasīdati /
etan-mohita-citto hi kiṃ sa rājyam avekṣate // SoKs_12,24.15 (Vet_17) //

tasmāt su-lakṣaṇe7ty eṣā nā8khyeyā kṣiti-pāya naḥ /
ity eva mantraṃ saṃmantrya rājñas te jagmur antikam // SoKs_12,24.16 (Vet_17) //

ku-lakṣaṇā sā deve7ti tam ūcuś cā7tra te mṛṣā /
tena rājā sa nai7vai7tāṃ svīcakāra vaṇik-sutām // SoKs_12,24.17 (Vet_17) //

tatas tad-ājñayā tāṃ sa kanyām unmādinīṃ pitā /
vaṇig baladharā3khyāya tat senā-pataye dadau // SoKs_12,24.18 (Vet_17) //

atha sā tad-gṛhe tasthau bhartrā tena samaṃ sukham /
ku-lakṣaṇe9ty ahaṃ rajñā tyakte9ty ātta-vimānanā // SoKs_12,24.19 (Vet_17) //

yāti kāle ca jātv atra hatvā hemanta-hastinam /
phulla-kunda-latā-dantaṃ mathitā1mbujinī-vanam // SoKs_12,24.20 (Vet_17) //

ājagāma lasat-puṣpa-mañjarī-kesarā3valiḥ /
cūtā1ṅkura-nakhaḥ krīdan kānane madhu-kesarī // SoKs_12,24.21 (Vet_17) //

tat kālaṃ cā7tra nagare taṃ vasanta-maho2tsavam /
sa rājā niryayau draṣṭuṃ gajā3rūḍho yaśodhanaḥ // SoKs_12,24.22 (Vet_17) //

tad-rūpā3loka-saṃbhāvya-viplavāḥ kula-yoṣitaḥ /
apasārayituṃ dattaṃ tadā co7dghoṣa-ḍiṇḍimam // SoKs_12,24.23 (Vet_17) //

sā śrutvo9nmādinī tasmai rājñe sva-gṛha-harmyataḥ /
ātmānaṃ darśayāmāsa parityāgā1vamānataḥ // SoKs_12,24.24 (Vet_17) //

sa ca tāṃ cakṣubhe dṛṣṭvā rājā jvālām ivo7dgatām /
saṃdhukṣitasya kāmā1gner madhunā malayā1nilaiḥ // SoKs_12,24.25 (Vet_17) //

nirvarṇayaṃś ca tad-rūpaṃ jaitram astraṃ manaḥ-bhuvaḥ /
gāḍhaṃ praviṣṭaṃ hṛdaye kṣaṇān moham upāyayau // SoKs_12,24.26 (Vet_17) //

bhṛtyair āśvāsitaś cā7tra rāja-dhānīṃ praviśya saḥ /
pṛṣṭebhyo bubudhe tebhyas tāṃ prāg-upanato2jjhitām // SoKs_12,24.27 (Vet_17) //

tato nirvāsya deśāt tāṃs tat-ku-lakṣaṇa-vādinaḥ /
viprān anu-dinaṃ dadhyau tām evo7tkaḥ sa bhū-patiḥ // SoKs_12,24.28 (Vet_17) //

aho jaḍā3tmā niḥ-lajjaś candro nityam udeti yat /
jagan-netro1tsave tasyā niḥ-kalaṅke mukhe sati // SoKs_12,24.29 (Vet_17) //

kaṭhorau hema-kalaśau gaja-kumbhau ca karkaśau /
labhete no7pamām asyāḥ stanayoḥ pīna-tuṅgayoḥ // SoKs_12,24.30 (Vet_17) //

kāñcī-nakṣatra-mālā2ṅkaṃ tat tasyā jaghana-sthalam /
kaṃ na kaṃdarpa-mātaṅga-mastakā3bhaṃ vilobhayet // SoKs_12,24.31 (Vet_17) //

iti tāṃ cintayann antaḥ kṣīyate sma dine dine /
kāmā1gni-puṭa-pākena pacyamānaḥ sa bhū-patiḥ // SoKs_12,24.32 (Vet_17) //

hriyā nigūhamānaś ca pṛcchadbhyo bāhya-lakṣaṇaiḥ /
kṛcchrāc chaśaṃsa cā8ptebhyaḥ sva-pīḍā-kāraṇaṃ sa tat // SoKs_12,24.33 (Vet_17) //

alaṃ saṃtapya bhajase svā1dhīnāṃ tarhi kiṃ na tām /
ity uktas taiś ca nai7vai7tad anumene sa dhārmikaḥ // SoKs_12,24.34 (Vet_17) //

tato baladharo buddhvā sa senā-patir etya tam /
prabhum abhyarthayāmāsa sad-bhaktaś caraṇā3nataḥ // SoKs_12,24.35 (Vet_17) //

dāsa-strī tava dāsy eva sā deva na parā1ṅganā /
svayaṃ cā7haṃ prayacchāmi tad bhāryāṃ svī-kuruṣva me // SoKs_12,24.36 (Vet_17) //

athavā tāṃ tyajāmī7ha deva deva-kule tataḥ /
na doṣo grahaṇe tasyās tava deva-kula-striyaḥ // SoKs_12,24.37 (Vet_17) //

iti sva-senā-patinā nirbandhena sa pārthivaḥ /
tenā7nunāthyamāno 'pi sā1ntaḥ-kopam uvāca tam // SoKs_12,24.38 (Vet_17) //

rājā bhūtvā kathaṃ kuryām a-dharmam aham īdṛśam /
mayy ullaṅghita-maryāde ko hi tiṣṭhet sva-vartmani // SoKs_12,24.39 (Vet_17) //

bhakto 'pi ca bhavān pāpe niyojayati māṃ katham /
para-loka-mahā-duḥkha-hetau kṣaṇa-sukhā3vahe // SoKs_12,24.40 (Vet_17) //

na kṣamiṣye ca te dharmyān dārān yadi vihāsyasi /
sahate mādṛśaḥ ko hi tādṛśaṃ dharma-viplavam // SoKs_12,24.41 (Vet_17) //

tad varaṃ mṛtyur ity uktvā sa rājā niṣiṣedha tam /
tyajanty uttama-sattvā hi prāṇān api na sat-patham // SoKs_12,24.42 (Vet_17) //

tathai9vā7rthayamānāṃś ca paura-jāna-padān api /
militān sa nirācakre rājā sudṛḍha-niścayaḥ // SoKs_12,24.43 (Vet_17) //

tataḥ krameṇa tenai7va smara-jvara-bharo1ṣmaṇā /
prakṣīṇa-dehaḥ prayayau sa yaśaḥ-śeṣatāṃ nṛ-paḥ // SoKs_12,24.44 (Vet_17) //

senā-patiś cā7-sahiṣṇus taṃ tathā pramayaṃ prabhoḥ /
so 'gniṃ viveśa bhaktānām a-nirvācyaṃ hi ceṣṭitam // SoKs_12,24.45 (Vet_17) //

ity ākhyāta-kathā4ścaryo vetālo 'ṃsa-sthitas tadā /
sa trivikramasenaṃ taṃ bhūyaḥ papraccha pārthivam // SoKs_12,24.46 (Vet_17) //

tad etayoḥ ko nṛpateḥ senā-pati-mahī-bhṛtoḥ /
sattvenā7bhyadhiko brūhi pūrvo1ktaḥ samayaś ca te // SoKs_12,24.47 (Vet_17) //

iti vetālataḥ śrutvā mukta-maunaḥ sa taṃ nṛ-paḥ /
pratyuvāca dvayor rājā sattvavān adhikas tayoḥ // SoKs_12,24.48 (Vet_17) //

tad ākarṇyai7va vetālaḥ sā3kṣepas tam abhāṣata /
senā-patiḥ kathaṃ nā7tra rājann abhyadhiko vada // SoKs_12,24.49 (Vet_17) //

yas tathā svāmine bhaktyā sva-bhāryāṃ tāṃ tathā-vidhām /
sucira-jñāta-tad-bhoga-sukhā3svādo 'py upānayat // SoKs_12,24.50 (Vet_17) //

ātmānaṃ cā7gnisāc cakre tasmin pañcatvam āgate /
an-āsvādita-tad-bhogas tat-kāntāṃ tu jahau nṛ-paḥ // SoKs_12,24.51 (Vet_17) //

vetālenai7vam uktas tu vihasya sa nṛ-po 'bravīt /
yady apy evaṃ tathā9py etat kiṃ citraṃ kula-putrakaḥ // SoKs_12,24.52 (Vet_17) //

senā-patiḥ sa bhaktyā yat svāmy-arthe tat tathā9karot /
prāṇair api hi bhṛtyānāṃ svāmi-saṃrakṣaṇaṃ vratam // SoKs_12,24.53 (Vet_17) //

rājānas tu madā3dhmātā gajā iva niḥ-aṅkuśāḥ /
chindanti dharma-maryādā-śṛṅkhalāṃ viṣayo1nmukhāḥ // SoKs_12,24.54 (Vet_17) //

teṣāṃ hy udrikta-cittānām abhiṣekā1mbubhiḥ samam /
viveko vigalaty ogheno7hyamāna ivā7khilaḥ // SoKs_12,24.55 (Vet_17) //

kṣipyanta iva co7ddhūya calac-cāmara-mārutaiḥ /
vṛddho1padiṣṭa-śāstrā1rtha-rajo-maśaka-makṣikāḥ // SoKs_12,24.56 (Vet_17) //

ātapatreṇa satyaṃ ca sūryā3loko nivāryate /
vibhūti-vātyo2pahatā dṛṣṭir mārgaṃ ca ne8kṣate // SoKs_12,24.57 (Vet_17) //

te te ca vipadaṃ prāptā māra-mohita-cetasaḥ /
jagad-vijayino 'pī7ha rājāno nahuṣā3dayaḥ // SoKs_12,24.58 (Vet_17) //

eṣo rājā punaḥ pṛthvyām eka-chatro 'pi yat tayā /
unmadinyā capalayā lakṣmye9va na vimohitaḥ // SoKs_12,24.59 (Vet_17) //

prāṇān api sa dharmā3tmā tatyāja na punaḥ padam /
a-mārge nidadhe dhīras tenā7sau me 'dhiko mataḥ // SoKs_12,24.60 (Vet_17) //

ity ākarṇya nṛ-pasya tasya vacanaṃ bhūyas tad-aṃsa-sthalād vatālaḥ sahasā svam eva sa padaṃ māyā-prabhāvād yayau /
rājā9py anvasarat tathai9va sa punaḥ saṃprāptum etaṃ javād ārabdhe hi su-duḥ-kare 'pi mahatāṃ madhye virāmaḥ kutaḥ // SoKs_12,24.61 (Vet_17) //





tataḥ pitṛ-vane tasmin kravya-bhakṣibhir āvṛte /
jvālā-vilola-rasanair bhūtair iva citā2gnibhiḥ // SoKs_12,25.1 (Vet_18) //

gatvai9va tasyām a-kṣobhyaḥ kṣapāyāṃ śiṃśapā-tarum /
sa trivikramasenas tam āsasāda punar nṛ-paḥ // SoKs_12,25.2 (Vet_18) //

tatrā7paśyac ca vetāla-vikṛtān sadṛśā3kṛtīn /
ullambamānān su-bahūn preta-kāyān a-śaṅkitam // SoKs_12,25.3 (Vet_18) //

aho kim etat kiṃ vā9nyan māyī kālaṃ kṣipaty ayam /
vetālo me na vedmy eṣāṃ grāhyaṃ yene7ha bhūyaṣām // SoKs_12,25.4 (Vet_18) //

a-siddhā1rthasya ced rātrir iyaṃ mama gamiṣyati /
tato vahniṃ pravekṣyāmi na sahiṣye tu hāsyatām // SoKs_12,25.5 (Vet_18) //

iti cintayatas tasya rājño vijñāya niścayam /
sattva-tuṣṭaḥ sa vetālaḥ sva-māyāṃ saṃjahāra tām // SoKs_12,25.6 (Vet_18) //

tato dṛṣṭvai9kam evā7tra vetālaṃ nṛ-kalevare /
avatīrya gṛhītvā9ṃse sa pratasthe punar nṛ-paḥ // SoKs_12,25.7 (Vet_18) //

prakrāmantaṃ ca taṃ bhūyaḥ sa vetālo 'bhyabhāṣata /
rājan no7dvijase citraṃ tad imāṃ me kathāṃ sṛṇu // SoKs_12,25.8 (Vet_18) //

asti gaurī-tapaḥ-kleśa-vṛtena tripurāriṇā /
a-sāmānya-guṇo1tkarṣa-lubdhene7va svayam-vṛtā // SoKs_12,25.9 (Vet_18) //

bhogavaty-amarāvatyos tṛtīyo1jjayinī purī /
udāra-su-kṛta-prāpya-nānā-bhogo1pabṛṃhitā // SoKs_12,25.10 (Vet_18) //

yasyāṃ stabdhatva-kārkaśye kuceṣu vara-yoṣitām /
tāsām eva bhruvor bhaṅgo locaneṣu ca cāpalam // SoKs_12,25.11 (Vet_18) //

tamo niśāsu vakratvaṃ yasyāṃ kavi-varo1ktiṣu /
mado dantiṣu jāḍyaṃ ca muktā-malaya-je1nduṣu // SoKs_12,25.12 (Vet_18) //

tasyāṃ candraprabhā3khyasya rājño 'mātyo bahu-śrutaḥ /
devasvāmī9ty abhūd vipro bhūri-yajño mahā-dhanaḥ // SoKs_12,25.13 (Vet_18) //

tasya kālena tanayaś candrasvāmī9ty ajāyata /
so 'dhīta-vidyo 'pi yuvā dyūtai1ka-vyasano 'bhavat // SoKs_12,25.14 (Vet_18) //

ekadā ca dvi-ja-sutaś candrasvāmī sa kāṃ-cana /
dyūta-kāra-mahā-ṭhiṇṭhāṃ dyūtena krīḍituṃ yayau // SoKs_12,25.15 (Vet_18) //

āśliṣyāmaḥ kam atre7ti vipadbhir iva vīkṣitum /
vikṣiptaiḥ kṛṣṇa-śārā3bhair netrair akṣair nirantarām // SoKs_12,25.16 (Vet_18) //

kaḥ so 'sti na śriyaṃ yasya harāmy apy alakā-pateḥ /
itī7va tanvatīṃ nādān dyūta-kṛt-kalaha-svanaiḥ // SoKs_12,25.17 (Vet_18) //

tāṃ praviśya kramād dīvyann akṣaiḥ sa kitavaiḥ saha /
vastrā3di hārayitvā9pi dhanam anyad ahārayat // SoKs_12,25.18 (Vet_18) //

mṛgyamāṇaṃ ca yan nā8dāt sa tad dhanam asaṃbhavi /
tad avaṣṭabhya sabhyena laguḍaiḥ paryatāḍyata // SoKs_12,25.19 (Vet_18) //

laguḍā3hata-sarvā1ṅgaḥ pāṣāṇam iva niḥ-calam /
kṛtvā mṛtam ivā8tmānaṃ tasthau vipra-suto 'tha saḥ // SoKs_12,25.20 (Vet_18) //

tathai9va divasān dvi-trāṃs tatra tasminn avasthite /
kruddhaḥ sa sabhyaṣ ṭhiṇṭhāyāṃ kitavān svān abhāṣata // SoKs_12,25.21 (Vet_18) //

śritā9nenā7śmatā tāvat tad etaṃ kṣipata kva-cit /
nītvā9ndha-kūpe niḥ-sattvaṃ dhanaṃ dāsyāmy ahaṃ tu vaḥ // SoKs_12,25.22 (Vet_18) //

ity uktās tena kitavās taṃ candrasvāminaṃ tataḥ /
araṇyaṃ ninyur utkṣipya dūraṃ kūpa-gaveṣiṇaḥ // SoKs_12,25.23 (Vet_18) //

tatrai7ko vṛddha-kitavas tān anyān evam abhyadhāt /
mṛto 'yaṃ prāyaśas tat kiṃ kūpe kṣiptena no 'munā // SoKs_12,25.24 (Vet_18) //

tad ihai7vai7nam ujjhitvā vakṣyāmaḥ kūpa ujjhitam /
iti te tad-vacaḥ sarve tathe9ti pratipedire // SoKs_12,25.25 (Vet_18) //

tatas tyaktvā gateṣv eṣu kitaveṣu sa utthitaḥ /
candrasvāmī viveśā7tra śūnyam ekaṃ śivā3layam // SoKs_12,25.26 (Vet_18) //

tatra kim-cit samāśvasya cintayāmāsa duḥkhitaḥ /
viśvasto māyayā kaṣṭaṃ muṣitaḥ kitavair aham // SoKs_12,25.27 (Vet_18) //

tad īdṛśaḥ kva gacchāmi nāgno1pahata-pāṃśulaḥ /
pitā bandhuḥ suhṛd vā9pi dṛṣṭvā kiṃ hi vaden mama // SoKs_12,25.28 (Vet_18) //

tat saṃprati sthito 'smī7ha naktaṃ ca kṣut-praśāntaye /
paśyāmi nirgatya kathaṃ yatiṣye bhojanaṃ prati // SoKs_12,25.29 (Vet_18) //

ity ālocayatas tasya klāntasyā7n-ambarasya ca /
mandī-kṛtā3tapo 'stā1driṃ ravis tyaktā1mbaro yayau // SoKs_12,25.30 (Vet_18) //

tāvac ca bhūti-digdhā1ṅgas tatrā8yāti sma tāpasaḥ /
mahā-vratī jaṭā-śūla-dharo hara ivā7paraḥ // SoKs_12,25.31 (Vet_18) //

sa candrasvāminaṃ dṛṣṭvā ko 'sī7ti paripṛcchya ca /
srutvā tasmāc ca vṛttā1ntaṃ prahvaṃ taṃ tāpaso 'bravīt // SoKs_12,25.32 (Vet_18) //
tvaṃ mame7hā8śramaṃ prāptaḥ kṣut-klānto 'cintito 'tithiḥ /
tad uttiṣṭha kṛta-snāno bhikṣā-bhāgaṃ mamā8hara // SoKs_12,25.33 (Vet_18) //

ity ukto vratinā so 'tha candrasvāmī jagāda tam /
vipro 'haṃ bhagavan bhokṣye bhikṣā-bhāgaṃ kathaṃ tava // SoKs_12,25.34 (Vet_18) //

tac chrutvā sa vratī siddhaḥ praviśya maṭhikāṃ nijām /
iṣṭa-saṃpādinīṃ vidyāṃ sasmārā7tithi-vallabhaḥ // SoKs_12,25.35 (Vet_18) //

saṃsmṛto1pasthitāṃ tāṃ ca kiṃ karomī7ti vādinīm /
amuṣyā8tithyam atitheḥ kuruṣve7ti śaśāsa tām // SoKs_12,25.36 (Vet_18) //

tathe9ty ukte tayā tatra so1dyānaṃ sā1ṅganā-janam /
puraṃ sauvarṇam utpannaṃ candrasvāmī dadarśa saḥ // SoKs_12,25.37 (Vet_18) //

vismitaṃ ca tam abhyetya tasmād vārā1ṅganāḥ purāt /
ūcur uttiṣṭha bhadrai7hi snāhi bhuṅkṣva tyaja śramam // SoKs_12,25.38 (Vet_18) //

ity uktvā9bhyantaraṃ nītvā snāpayitvā9nulipya ca /
tābhiḥ sa datta-sad-vastro ninye 'nyad vāsako1ttamam // SoKs_12,25.39 (Vet_18) //

tatrā7ntaḥ sa dadarśai7kāṃ pradhāna-yuvatiṃ yuvā /
sarvā1ṅga-sundarīṃ dhātrā kautukād iva nirmitām // SoKs_12,25.40 (Vet_18) //

tayā sa so1tkayo9tthāya svā3sanā1rdho1paveśitaḥ /
bubhuje divyam āhāraṃ tayai9vā7tra samaṃ tataḥ // SoKs_12,25.41 (Vet_18) //

bhukta-pakva-phala-svādu-tāmbūlaḥ sva-rasena ca /
paryaṅka-śayane bheje tat-saṃbhoga-sukhaṃ niśi // SoKs_12,25.42 (Vet_18) //

prātaḥ prabuddhaś cā7paśyat tad evā7tra śivā3yalam /
nā7pi divyā1ṅganāṃ nā7pi puraṃ tan na paricchadam // SoKs_12,25.43 (Vet_18) //

tataḥ sa vigno niryātaṃ maṭhikātaḥ smitā3nanam /
pṛṣṭa-rātri-sukhaṃ prātas tāpasaṃ taṃ vyajijñapat // SoKs_12,25.44 (Vet_18) //

tat-prasādād ahaṃ rātrāv uṣito bhagavan sukham /
kiṃ tu yāsyanti me prāṇās tayā divya-striyā vinā // SoKs_12,25.45 (Vet_18) //

tac chrutvā sa tapasvī taṃ hasan kāruṇiko 'bravīt /
ihai7vā8ssva punar naktaṃ bhaviṣyati tathai9va te // SoKs_12,25.46 (Vet_18) //

ity ukte vratinā tena tad-yuktyai7va prati-kṣapam /
candrasvāmy atra so 'bhuṅkta bhogāṃs tāṃs tat-prasādataḥ // SoKs_12,25.47 (Vet_18) //

buddhvā ca taṃ śanair vidyā-prabhāvaṃ vidhi-coditaḥ /
ekadā tāpase1ndraṃ taṃ sa prasādyā7nvayācata // SoKs_12,25.48 (Vet_18) //

satyaṃ kṛpā ced bhagavan mayi te śaraṇā3gate /
tad etāṃ dehi me vidyāṃ yat-prabhāvo 'yam īdṛśaḥ // SoKs_12,25.49 (Vet_18) //

iti bruvāṇaṃ nirbandhāt taṃ pratyāha sa tāpasaḥ /
asādhyā tava vidye9yaṃ sādhyate 'ntar-jale hy asau // SoKs_12,25.50 (Vet_18) //

tatra cai7ṣā sṛjaty āśu japataḥ sādhakasya tat /
māyā-jālaṃ vimohāya yena siddhiṃ na so 'śnute // SoKs_12,25.51 (Vet_18) //

sa hi tatra punar jātaṃ bālam ātmānam īkṣate /
tato yuvānam udvyūḍha-dāraṃ jātā3tma-jaṃ tathā // SoKs_12,25.52 (Vet_18) //

su-hṛn me 'yam ayaṃ śatrur iti mithyā sa muhyati /
na ca smarati janme7daṃ na vidyā-sādhane kriyām // SoKs_12,25.53 (Vet_18) //

yas tu triḥ-aṣṭa-varṣaḥ san guru-vidyā-prabodhitaḥ /
janma smṛtvā viditvā tad dhīro māyā-vijṛmbhitam // SoKs_12,25.54 (Vet_18) //

tad-vaśo 'py atra kurute tathai9vā7gni-praveśanam /
paramā1rthaṃ jalo1ttīrṇaḥ siddha-vidyaḥ sa paśyati // SoKs_12,25.55 (Vet_18) //

anyasya na paraṃ vidyā śiṣyasyai7ṣā hi sidhyati /
a-sthānā1rpaṇato yāvad guror api vinaśyati // SoKs_12,25.56 (Vet_18) //

mat-siddhyai9va phale siddhe kiṃ graheṇā7munā tava /
mat-siddhi-hānyā mā jātu tavai7tad api naṅkṣyati // SoKs_12,25.57 (Vet_18) //

evaṃ tapasvino9kte 'pi candrasvāmī graheṇa saḥ /
śikṣyāmi sarvaṃ mā bhūd vaś cintā9tre7ti tam abravīt // SoKs_12,25.58 (Vet_18) //

tato 'smai pratipede tāṃ vidyāṃ dātuṃ sa tāpasaḥ /
batā8śritā1nurodhena kiṃ na kurvanti sādhavaḥ // SoKs_12,25.59 (Vet_18) //

tato nītvā nadī-tīraṃ sa taṃ smā8ha mahā-vratī /
vatsa vidyāṃ japan māyāṃ yadi drakṣyasi tāṃ tadā // SoKs_12,25.60 (Vet_18) //

māyā2gnim eva praviśer vidhyayā bodhito mayā /
ahaṃ ca tāvat sthāsyāmi tave7hai7va nadī-taṭe // SoKs_12,25.61 (Vet_18) //

ity uktvā9dhyāpayāmāsa tam ācāntaṃ śuciṃ śuciḥ /
sa candrasvāminaṃ vidyāṃ samyak tāṃ vratināṃ varaḥ // SoKs_12,25.62 (Vet_18) //

tatas tīre sthite tasmin gurau mūrdhnā praṇamya tam /
candrasvāmī sa rabhasān nadīm avatatāra tām // SoKs_12,25.63 (Vet_18) //

tasyām antaḥ-jale vidyāṃ tāṃ japan sahasai9va saḥ /
tan-māyā-mohito mithyā sarvaṃ vismṛtya janma tat // SoKs_12,25.64 (Vet_18) //

vīkṣate yāvad anyasyām utpannaḥ svā3tmanā puri /
putro viprasya kasyā7pi buddhiṃ sa śanakair gataḥ // SoKs_12,25.65 (Vet_18) //

kṛto1panayano 'dhīta-vidyo dārān avāpya ca /
tad-duḥkha-sukha-saṃmūḍhaḥ saṃpūrṇo 'patyavān kramāt // SoKs_12,25.66 (Vet_18) //

tataś cā7tra suta-sneha-svī-kṛtas tat tad ācarat /
sthito baddha-ratiḥ sārdhaṃ pitṛbhyāṃ bandhubhis tathā // SoKs_12,25.67 (Vet_18) //

evaṃ janmā1ntaraṃ mithyā tasyā7nubhavato 'tra saḥ /
kāle prabodhinīṃ vidyāṃ guruḥ prāyuṅkta tāpasaḥ // SoKs_12,25.68 (Vet_18) //

sa tad-vidyā-prayogeṇa sadyas tena prabodhitaḥ /
smṛtvā0tmānaṃ guruṃ taṃ ca māyā-jālam avetya tat // SoKs_12,25.69 (Vet_18) //

udyato 'gni-praveśāya divyā1sādhya-phalā3ptaye /
paryavāri niṣedhadbhir vṛddhā3pta-guru-bandhubhiḥ // SoKs_12,25.70 (Vet_18) //

bahudhā bodhyamāno 'pi tair divya-sukha-lolupaḥ /
sa sajjita-citaṃ prāyān nadī-tīraṃ sa-bāndhavaḥ // SoKs_12,25.71 (Vet_18) //

dṛṣṭvā9tra vṛddhau pitarau bhāryāṃ ca maraṇo1dyatām /
krandanti bālā1patyāni so 'tha mohād acintayat // SoKs_12,25.72 (Vet_18) //

kaṣṭaṃ mriyante sva-janāḥ sarve me viśato 'nalam /
na ca jānāmi kiṃ satyaṃ guros tad vacanaṃ na vā // SoKs_12,25.73 (Vet_18) //

tat kiṃ nu praviśāmy agnim uta na praviśāmi kim /
athavā tat kathaṃ mithyā syāt saṃvādi guror vacaḥ // SoKs_12,25.74 (Vet_18) //

tad viśāmy analaṃ kāmam ity antaḥ pravimṛśya saḥ /
agni-praveśaṃ vidadhe candrasvāmī kila dvi-jaḥ // SoKs_12,25.75 (Vet_18) //

anubhūta-hima-sparśo vahneś ca sa sa-vismayaḥ /
śānta-māyo nadī-tīrād utthāyo7payayau taṭam // SoKs_12,25.76 (Vet_18) //

tatra sthitaṃ ca dṛṣṭvā taṃ guruṃ natvā ca pādayoḥ /
pṛcchantaṃ cā7gni-śaityā1ntaṃ svam udantam abodhayat // SoKs_12,25.77 (Vet_18) //

tatas taṃ sa guruḥ prāha vatsa śaṅke kṛtas tvayā /
apacāro 'tra śītas te kathaṃ jāto 'gnir anyathā // SoKs_12,25.78 (Vet_18) //

a-dṛṣṭam etad etasyā vidyāyāḥ sādhane yataḥ /
etad guror vacaḥ śrutvā candrasvāmī jagāda saḥ // SoKs_12,25.79 (Vet_18) //

nā7pacāro mayā kaḥ-cid vihito bhagavann iti /
tataḥ sa tad-gurur vidyāṃ jijñāsus tāṃ samasmarat // SoKs_12,25.80 (Vet_18) //

na ca sā0viḥ-abhūt tasya na tac-chiṣyasya tasya vā /
naṣṭa-vidyāv atho7bhau tau viṣaṇṇau jagmatus tataḥ // SoKs_12,25.81 (Vet_18) //

ity ākhyāya kathām atha vetālaḥ pṛṣṭavān sa taṃ bhūyaḥ /
pṛthvī-patiṃ trivikramasenaṃ samayaṃ nigadya pūrvo1ktam // SoKs_12,25.82 (Vet_18) //

rājan saṃśayam etaṃ chinddhi mama brūhi hetunā kena /
vihite 'pi yatho9ddiṣṭe karmaṇi vidyo9bhayos tayor naṣṭā // SoKs_12,25.83 (Vet_18) //

etat sa vetāla-vaco niśamya taṃ pratyavocan manu-je1ndra-vīraḥ /
jāne bhavān me kṣipatī7ha kālaṃ yoge3śvarai7vaṃ tad api bravīmi // SoKs_12,25.84 (Vet_18) //

na duṣkareṇā7pi hi karmaṇai7va śuddhena siddhiḥ puruṣasya labhyā /
yāvan na niṣkramya vikalpa-śuddhaṃ dhīraṃ mano nirmala-sattva-vṛtti // SoKs_12,25.85 (Vet_18) //

tasyā7tra mandasya tu vipra-yūnaś cittaṃ prabudhyā7pi vikalpate sma /
vidyā na sā tena gatā9sya siddhir asthāna-dānāc ca guror vinaṣṭā // SoKs_12,25.86 (Vet_18) //

iti tasya nṛ-pasya sṛṣṭa-vāco bata vetāla-varo 'ṃsataḥ sa bhūyaḥ /
nijam eva padaṃ yayāv a-lakṣyo nṛ-patis taṃ tathai9va so 'nvayāsīt // SoKs_12,25.87 (Vet_18) //





atha gatvā punaḥ skandhe vetālaṃ śiṃśapā-drumāt /
sa trivikramasenas taṃ gṛhītvo9dacalan nṛ-paḥ // SoKs_12,26.1 (Vet_19) //

āgacchantaṃ ca taṃ bhūyo vetālaḥ so 'bhyabhāṣata /
rājañ śṛṇu katham ekāṃ hṛdyāṃ te kathayāmy aham // SoKs_12,26.2 (Vet_19) //

asti vakrolakaṃ nāma puraṃ sura-puro1pamam /
tasmin sūryaprabhā3khyo 'bhūd rājā janbhāri-saṃnibhaḥ // SoKs_12,26.3 (Vet_19) //

saukaryo1dyatayā mūrtyā dattā3nando vasuṃ-dharām /
imāṃ harir ivo7ddhṛtya yo babhāra ciraṃ bhuje // SoKs_12,26.4 (Vet_19) //

dhūmā3saṅge 'śru-saṃpātaḥ śṛṅgāre māra-saṃkathāḥ /
dvāḥ-stheṣu hema-daṇḍāś ca rāṣṭre yasyā7bhavan prabhoḥ // SoKs_12,26.5 (Vet_19) //

sarva-saṃpat-samṛddhasya tasyai7kā9bhūd a-nirvṛtiḥ // SoKs_12,26.6 (Vet_19) //
no7dapadyata yat putro bahuṣv antaḥ-pureṣv api

etasmiṃś ca kathā-saṃdhau tāmraliptyāṃ mahā-puri /
babhūva dhanapālā3khyo dhuryo dhanavatāṃ vanik // SoKs_12,26.7 (Vet_19) //

tasya cā7jāyatai7kai9va nāmnā dhanavatī sutā /
vidyādharī cyutā śāpāt saundaryeṇai7va sūcitā // SoKs_12,26.8 (Vet_19) //

tasyāṃ ca yauvana-sthāyāṃ sa vaṇik pañcatāṃ yayau /
tad-dhanaṃ rāja-sānāthyaād ākrāntam atha gotra-jaiḥ // SoKs_12,26.9 (Vet_19) //

tato hiraṇyavaty-ākhyā vaṇijas tasya gehinī /
ādāya ratna-bharaṇaṃ nijam a-prakaṭa-sthitam // SoKs_12,26.10 (Vet_19) //

dhanavatyā tayā sākaṃ sva-duhitrā niśā-mukhe /
palāyya dāyāda-bhayād gṛhād guptaṃ viniryayau // SoKs_12,26.11 (Vet_19) //

dhvāntena bahir antaś ca sā duḥkhenā7ndha-kāritā /
kṛcchrād bahiḥ-puraṃ prāyāt sutā-hastā1valambinī // SoKs_12,26.12 (Vet_19) //

tatra saṃtamase yāntī vidhi-yogād a-lakṣitam /
aṃsenā7tāḍayac cauraṃ śūlā1grā3ropita-sthitam // SoKs_12,26.13 (Vet_19) //

sa sa-jīvas tad-aṃsā1gra-ghaṭṭanā1dhika-pīḍitaḥ /
āḥ kṣate kṣāram etan me kṣiptaṃ kene7ty abhāṣata // SoKs_12,26.14 (Vet_19) //

tatas tatrai7va sā ko 'sī7ty apṛcchat taṃ vaṇig-vadhūḥ /
pratyuvāca tataś cauraś cauro 'ham iha sūcitaḥ // SoKs_12,26.15 (Vet_19) //

śūle pāpasya cā7dyā7pi no7tkrāmanti mamā7savaḥ /
tad ārye tvaṃ mama brūhi kā9sikvai7vaṃ prayāsi ca // SoKs_12,26.16 (Vet_19) //

tac chrutvā taṃ vaṇig-bhāryā yāvat svo1dantam āha sā /
tāvat tilakitaṃ prācyā mukham udbhāsite1ndunā // SoKs_12,26.17 (Vet_19) //

tato dikṣu prakāśāsu sa cauras tāṃ vaṇik-sutām /
dṛṣṭvā dhanavatīṃ kanyāṃ tan-mātaram uvāca tām // SoKs_12,26.18 (Vet_19) //

śṛṇu me prārthanām ekāṃ sahasraṃ kāñcanasya te /
dadāmi tad imāṃ mahyaṃ sva-sutāṃ dehi kanyakām // SoKs_12,26.19 (Vet_19) //

kim etayā tave7ty ukto hasantyā9tha tayā9tra saḥ /
punaś cauro 'bravīn nā7sti putro mama gatā3yuṣaḥ // SoKs_12,26.20 (Vet_19) //

na cā7-putro 'śnate lokāṃs tad eṣā yaṃ mad-ājñayā /
kutra-cij janayet putraṃ kṣetra-jaḥ sa bhaven mama // SoKs_12,26.21 (Vet_19) //

ity etāṃ prārthaye tvaṃ tu tad vidhatsva mame8psitam /
tac chrutvā sā vaṇig-yoṣil lobhāt tat pratyapadyata // SoKs_12,26.22 (Vet_19) //

ānīya ca kuto 'py ambu pāṇau caurasya tasya sā /
eṣā sutā mayā tubhyaṃ kanyā datte9ty apātayat // SoKs_12,26.23 (Vet_19) //

so 'pi tad-duhitur datta-yatho2ktā3jño jagāda tām /
gacchā7muṣya vaṭasyā7dhaḥ khātvā svarṇaṃ gṛhāṇa tat // SoKs_12,26.24 (Vet_19) //

gatā3sor dāhayitvā me dehaṃ yuktyā visṛjya ca /
asthīni tīrthe sa-sutā gaccher vakrolakaṃ puram // SoKs_12,26.25 (Vet_19) //

tatra sūryaprabhe rājñi saurājya-sukhite jane /
niḥ-upadrava-niḥ-cintā sthāsyasi tvaṃ yathe9cchasi // SoKs_12,26.26 (Vet_19) //

ity uktvā tṛṣitaḥ pītvā tayai9vo7pahṛtaṃ jalam /
śūla-vyadha-vyatho2tkrānta-jīvaś cauro babhūva saḥ // SoKs_12,26.27 (Vet_19) //

tato gatvā vaṇik-strī sā svarṇaṃ vaṭa-taros talāt /
gṛhītvā sa-sutā guptam agād bhartṛ-suhṛd-gṛham // SoKs_12,26.28 (Vet_19) //

tatra sthitvā ca yuktyā tad dāhayitvā kalevaram /
caurasya tasya tīrthe 'sthi-kṣepā3dikam akārayat // SoKs_12,26.29 (Vet_19) //

anye-dyuś cā8tta-guptā1rthā tato nirgatya sā3tma-jā /
prayāntī kramaśaḥ prāpa sā tad vakrolakaṃ puram // SoKs_12,26.30 (Vet_19) //

tatrai7kaṃ vasudattā3khyād gṛhaṃ krītvā vaṇig-varāt /
tasminn uvāsa sutayā dhanavatyā tayā saha // SoKs_12,26.31 (Vet_19) //

tadā ca tatro7pādhyāyo viṣṇusvāmī9ty abhūt pure /
manaḥsvāmī9ti tasyā8sīc chiṣyo vipro 'tirūpavān // SoKs_12,26.32 (Vet_19) //

vidhyā2bhijana-yukto 'pi sa yauvana-vaśī-kṛtaḥ /
tatra haṃsāvalīṃ nāma vāñchati sma vilāsinīm // SoKs_12,26.33 (Vet_19) //

sā ca sauvarṇa-dīnāra-śatapañcakam agrahīt /
bhāṭiṃ tasya ca tan nā7bhūd vyaṣīdat tena so 'nv-aham // SoKs_12,26.34 (Vet_19) //

ekadā ca tam adrākṣīt tādṛśaṃ sā vaṇik-sutā /
kṣāmā1bhirāma-vapuṣaṃ dhanavaty atra harmyataḥ // SoKs_12,26.35 (Vet_19) //

tad-rūpa-hṛta-citta ca bhartuś caurasya tasya sā /
smṛtvā9nujñāṃ samīpa-sthāṃ yuktyā9vocat sva-mātaram // SoKs_12,26.36 (Vet_19) //

amba vipra-sutasyā7sya paśyai7te rūpa-yauvane /
kīdṛśe bata viśvasya nayanā1mṛta-varṣiṇī // SoKs_12,26.37 (Vet_19) //

etac chrutvai9va tasmiṃs tāṃ baddha-bhāvām avetya ca // SoKs_12,26.38 (Vet_19) //
tan mātā sā vaṇig-bhāryā manasy evam acintayat

mad-duhitrā9nayā tāvad varaṇīyaḥ sutā3ptaye /
kaścid bhartr-ājñayā tasmād eṣa evā7rthyate na kim // SoKs_12,26.39 (Vet_19) //

ity ākalayya vyasṛjat tat saṃdiśya manīṣitam /
rahasya-dhāriṇīṃ ceṭīṃ tam ānetuṃ sutā-kṛte // SoKs_12,26.40 (Vet_19) //

sā gatvā vijane nītvā ceṭī tasmai śaśaṃsa tat /
sa ca śrutvā dvija-yuvā vyasanī tām abhāṣata // SoKs_12,26.41 (Vet_19) //

yadi haṃsāvalī-hetor dīnāra-śatapañcakam /
sauvarṇaṃ dīyate sahyaṃ tad ekām emi yāminīm // SoKs_12,26.42 (Vet_19) //

iti teno7ktayā ceṭyā tayā gatvā tathai9va sā /
uktā vaṇik-strī tasmai tat tad-dhaste prāhiṇod dhanam // SoKs_12,26.43 (Vet_19) //

tad gṛhītvā manaḥsvāmī tat-putryā vāsakaṃ yayau /
tasyāḥ sa tan-nisṛṣṭāyā dhanavatyaḥ sa-ceṭikaḥ // SoKs_12,26.44 (Vet_19) //

tatra tāṃ vitato1tkaṇṭhāṃ kāntāṃ bhūṣitabhūtalām /
sa cakora iva jyotsnāṃ dadarśa ca jaharṣa ca // SoKs_12,26.45 (Vet_19) //

tayā samaṃ ca nītvā tāṃ rātriṃ saṃbhoga-līlayā /
nirgatya sa tato guptaṃ yayau prātar yathā4gatam // SoKs_12,26.46 (Vet_19) //

sā9pi tasmād dhanavatī sagarbhābhūd vaṇik-sutā /
kāle ca suṣuve putraṃ lakṣaṇā1numitā3yatim // SoKs_12,26.47 (Vet_19) //

parituṣṭāṃ tadā tāṃ ca suto1tpattyā samātṛkām /
ādideśa haraḥ svapne darśita-sva-vapur niśi // SoKs_12,26.48 (Vet_19) //

yuktaṃ hema-saha-sreṇa nītvā bālam uṣasy amum /
sūryaprabha-nṛ-pasye7ha mañca-sthaṃ dvāri muñcatam // SoKs_12,26.49 (Vet_19) //

evaṃ syāt kṣemam ity uktā śūlinā sā vaṇik-sutā /
tan-mātā ca prabudhyai7taṃ svapnann anyo'nyam ūcatuḥ // SoKs_12,26.50 (Vet_19) //

nītvā ca taṃ tatyajatur bhagavat-pratyayāc chiśum /
rājñaḥ sūryaprabhasyā7sya siṃha-dvāre sa-hemakam // SoKs_12,26.51 (Vet_19) //

tāvac ca tam api svapne suta-cintā4turaṃ sadā /
tatra sūryaprabhaṃ bhūpam ādideśa vṛṣa-dhvajaḥ // SoKs_12,26.52 (Vet_19) //

uttiṣṭha rājan bālas te siṃha-dvāre sa-kāñcanaḥ /
kenā1pi sthāpito bhavyo mañcaka-sthaṃ gṛhāṇa tam // SoKs_12,26.53 (Vet_19) //

ity uktaḥ śaṃbhunā prātaḥ prabuddho 'pi tathai9va saḥ /
dvāḥ-sthaiḥ praviśya vijñapto niryayau nṛ-patiḥ svayam // SoKs_12,26.54 (Vet_19) //

dṛṣṭvā ca siṃha-dvāre taṃ bālaṃ sa-kanako1tkaram /
rekhā-chattra-dhvajā3dy-aṅka-pāṇi-pādaṃ śubhā3kṛtim // SoKs_12,26.55 (Vet_19) //

datto mamo7citaḥ putraḥ śaṃbhunā9yam iti bruvan /
svayaṃ gṛhītvā bāhubhyāṃ rāja-dhānīṃ viveśa saḥ // SoKs_12,26.56 (Vet_19) //

cakāra co7tsavaṃ tāvad a-saṃkhyātaṃ dadad vasu /
daridra-śabdasyai7kasya yāvad āsīn niḥ-arthatā // SoKs_12,26.57 (Vet_19) //

nṛtta-vādyā4dibhir nītvā dvādaśā1haṃ tataḥ sa tam /
putraṃ candraprabhaṃ nāmnā cakre suryaprabho nṛ-paḥ // SoKs_12,26.58 (Vet_19) //

vavṛdhe rāja-putro 'tra so 'tha candraprabhaḥ kramāt /
vapuṣe7va guṇau1ghenā7py āśritā3nanda-dāyinā // SoKs_12,26.59 (Vet_19) //

śanair yuvā ca saṃjañje śauryau3dārya-śrutā3dibhiḥ /
āvarjita-prakṛtikaḥ kṣmā-bhāro1dvahana-kṣamaḥ // SoKs_12,26.60 (Vet_19) //

tādṛśaṃ ca tato dṛṣṭvā taṃ sa sūryaprabhaḥ pitā /
rājaye 'bhiṣijyai7va kṛtī vṛddho vārāṇasīṃ yayau // SoKs_12,26.61 (Vet_19) //

pṛthvīṃ śāsati tasmiṃś ca tanaye naya-śālina /
sa rājā tatra tatyāja caraṃs tīvra-tapas tanum // SoKs_12,26.62 (Vet_19) //

buddhvā pitṛ-vipattiṃ tām anuśocya kṛta-kriyaḥ /
so 'tha candraprabho rājā sacivān dhārmiko 'bravīt // SoKs_12,26.63 (Vet_19) //

tātasya tāvat kenā7ham an-ṛṇo bhavituṃ kṣamaḥ /
tathā9py ekāṃ sva-hastena dadāmy etasya niṣkṛtim // SoKs_12,26.64 (Vet_19) //

nītvā kṣipāmi gaṅgāyām asthīny asya yathā-vidhi /
gatvā sarva-pitṛhyaś ca gayāṃ piṇḍaṃ dadāmy aham // SoKs_12,26.65 (Vet_19) //

prasaṅgāt tīrtha-yātrāṃ ca karomy ā-pūrva-sāgaram /
ity uktavantaṃ rājānaṃ mantriṇas taṃ vyajijñapan // SoKs_12,26.66 (Vet_19) //

na deva yujyate kartum etad rājñaḥ katham-cana /
na hi rājyaṃ bahu-chidraṃ kṣaṇaṃ tiṣṭhaty a-rakṣitam // SoKs_12,26.67 (Vet_19) //

tad eṣā para-hastena kāryā te pitr-upakriyā /
sva-dharmapālanād anyā tīrtha-yātrā ca kā tava // SoKs_12,26.68 (Vet_19) //

bahv-apāyaṃ kva pānthatvāṃ nitya-guptaāḥ kva pārthivāḥ /
iti mantri-vacaḥ śrutvā rājā candraprabho 'bravīt // SoKs_12,26.69 (Vet_19) //

alaṃ vikalpaiḥ pitr-arthe gantavyaṃ niścitaṃ mayā /
draṣṭavyāni ca tīrthāni yāvan me kṣamate vayaḥ // SoKs_12,26.70 (Vet_19) //

paścā ko vetti kiṃ bhāvi śarire kṣaṇa-naśvare /
rājyaṃ cā8gamanaṃ yāvad rakṣyaṃ yuṣmābhir eva me // SoKs_12,26.71 (Vet_19) //

śrutvai9taṃ niścayaṃ rājñas tūṣṇīm āsata mantriṇaḥ /
tataḥ prayaṇa-saṃbhāraṃ sajjī-cakre sa bhū-patiḥ // SoKs_12,26.72 (Vet_19) //

athā7hni sa śubhe snāto hutā1gniḥ pūjita-dvijaḥ /
su-yuktaṃ ratham āsthāya prayataḥ śānta-veṣa-bhṛt // SoKs_12,26.73 (Vet_19) //

sāmantān raja-putrāṃś ca paurāñ jana-padān api /
nivartyā7n-icchataḥ kṛcchrād ā-sīmā1ntā1nuyāyinaḥ // SoKs_12,26.74 (Vet_19) //

brāhmaṇair vāhanā3rūḍhaiḥ samaṃ sa sa-purohitaḥ /
pratasthe saciva-nyasta-rājyaś candraprabho nṛ-paḥ // SoKs_12,26.75 (Vet_19) //

vicitra-veṣa-bhāṣā3di-vilokana-vinoditaḥ /
paśyan nānā-vidhān deśān kramāt prāpa ca jāhnavīm // SoKs_12,26.76 (Vet_19) //

dadarśa tā ca jantūnāṃ jala-kallola-paṅktibhiḥ /
tri-divā3roha-sopāna-paddhatiṃ sṛjatīm iva // SoKs_12,26.77 (Vet_19) //

himavat-prabhavāṃ śaṃbhoḥ kṛta-krīḍā-kaca-grahām /
bibhratīṃ cā7mbikā-līlāṃ deva-rṣi-gaṇa-vanditām // SoKs_12,26.78 (Vet_19) //

rathā1vatīrṇas tasyāṃ ca kṛta-snāno yathā-vidhi /
cikṣepā1sthīni bhū-pasya tasya sūryaprabhasya saḥ // SoKs_12,26.79 (Vet_19) //

datta-dānaḥ kṛta-śrāddho rathā3rūḍhas tato 'pi ca /
prasthitaḥ kramaśaḥ prāpa prayāgam ṛṣi-saṃstutam // SoKs_12,26.80 (Vet_19) //

yatrā7rciḥ-ādya-dhūmā3dim āgrāv iva samāgatau /
gaṅgā-yamunayor vāhau bhātaḥ su-gataye nṛṇām // SoKs_12,26.81 (Vet_19) //

tatro7poṣya kṛta-snāna-dāna-śrāddhā3di-sat-kṛiyaḥ /
vārāṇasīṃ jagāmā7tha sa candraprabha-bhū-patiḥ // SoKs_12,26.82 (Vet_19) //

eta mokṣaṃ prayāte7ti vadantām iva dūrataḥ /
vātā3kṣipta-samutkṣiptaiḥ sura-sadma-dhvajā1ṃśukaiḥ // SoKs_12,26.83 (Vet_19) //

tasyāṃ dināny upoṣya trīṇy abhyarcyā7tha vṛṣa-dhvajam /
bhogair nijo1citais tais taiḥ prayayau sa gayāṃ prati // SoKs_12,26.84 (Vet_19) //

tataḥ phalau1gha-namitair mañju-guñjad-vihaṃ-gamaiḥ /
pade pade sa-praṇāmaṃ stūyamāna ivā7ṅghri-paiḥ // SoKs_12,26.85 (Vet_19) //

vikṣipta-vanya-kusumair arcyamāna ivā7nilaiḥ /
nānā2raṇyāny atikramya puṇyaṃ prāpa gayāśiraḥ // SoKs_12,26.86 (Vet_19) //

vidhāya tatra ca śrāddhaṃ vidhivad bhūri-dakṣiṇam /
candraprabhaḥ sa rājā9tra dharmā1raṇyam upeyivān // SoKs_12,26.87 (Vet_19) //

gayā-kūpe 'sya dadataḥ pituḥ piṇḍaṃ tad-antarāt /
samuttasthus tam ādātuṃ trayo mānuṣa-paṇayaḥ // SoKs_12,26.88 (Vet_19) //

tad dṛṣṭvai9va sa vibhrāntaḥ kim etad iti pārthavaḥ /
kasmin haste kṣipe piṇḍam ity apṛcchan nijān dvijān // SoKs_12,26.89 (Vet_19) //

te tam ūcur ayaṃ tāvad ekaś caurasya niścatam /
hasto loha-mayaḥ śaṅkur yasmin devai7ṣo dṛśyate // SoKs_12,26.90 (Vet_19) //

dvitīyo brāhmaṇasyā7yaṃ karo dhṛta-pavitrakaḥ /
rājñaḥ pāṇis tṛtīyo 'yaṃ sā1ṅgulīyaḥ su-lakṣaṇaḥ // SoKs_12,26.91 (Vet_19) //

tan na vidmaḥ kva piṇḍo 'yaṃ nikṣepyaḥ kim idaṃ bhavet /
ity uktas tair dvi-jaiḥ so 'tra rājā lebhe na niścayam // SoKs_12,26.92 (Vet_19) //

ity ākhyāya kathā4ścaryaṃ vetālo 'ṃsa-sthitas tadā /
sa trivikramasenaṃ taṃ jagāda nṛ-patiṃ punaḥ // SoKs_12,26.93 (Vet_19) //

tat kasya haste deyaḥ syāt sa piṇḍa iti vaktu me /
bhavāṃs tāvat sa evā7tra prāktanaḥ samayaś ca te // SoKs_12,26.94 (Vet_19) //

iti vetālataḥ śrutvā mukta-maunaḥ sa bhū-patiḥ /
taṃ trivikramaseno 'tra dharma-jñaḥ pratyabhāṣata // SoKs_12,26.95 (Vet_19) //

caurasya haste dātavyaḥ sa piṇḍaḥ kṣetra-jo yataḥ /
candraprabaḥ sa nṛ-patiḥ putras tasyai7va nā7nyayoḥ // SoKs_12,26.96 (Vet_19) //

viprasya janakasyā7pi sa hi putro na budhyate /
vikrīto hi dhanenā8tmā tām ekāṃ tena yāminīm // SoKs_12,26.97 (Vet_19) //

rājñaḥ sūraprabasyā7pi saṃskārā3dāna-vardhanaiḥ /
bhavet sa putro na syāc cet sva-dhanaṃ tasya tat-kṛte // SoKs_12,26.98 (Vet_19) //

śiśos tasya hi śīrṣā1nte mañcasthasyai7va hema yat /
nyastam āsīt tad evā7sya mūlyaṃ saṃvardhanā3dike // SoKs_12,26.99 (Vet_19) //

tasmād dhasto1daka-prāptā tan-mātā yasya yena sā /
ajñā taj-janane dattā yasya tan nikhilaṃ dhanam // SoKs_12,26.100 (Vet_19) //

tasya sa kṣetra-jaḥ putaś caurasyai7va mahī-patiḥ /
piṇḍas tasyai7va haste ca deyas tene7ti me matiḥ // SoKs_12,26.101 (Vet_19) //

ity uktvato nṛ-pates tasyā7ṃsāt sva-padam eva vetālaḥ /
prayayau sa ca trivikramaseno rājā tam anvayād bhūyaḥ // SoKs_12,26.102 (Vet_19) //







tato gatvā gṛhītvā9ṃse vetālaṃ śiṃśapā-taroḥ /
sa trivikramasenas tam uccacāla punar nṛ-paḥ // SoKs_12,27.1 (Vet_20) //

maunena prasthitaṃ taṃ ca vetālo 'ṃsād uvāca saḥ /
rājan kas te 'nubandho 'yaṃ gaccha rātri-sukhaṃ bhaja // SoKs_12,27.2 (Vet_20) //

na yuktaṃ tava netuṃ māṃ ku-bhikṣos tasya gocaram /
graho vā tatra ced astu kathām ekām imāṃ śṛṇu // SoKs_12,27.3 (Vet_20) //

asti sva-rekhā2nutkrānta-varṇa-bheda-vyavasthiti /
nagaraṃ citrakūṭā3khyaṃ bibhrāṇaṃ satya-nāmatām // SoKs_12,27.4 (Vet_20) //

tatrā7mṛta-rasā3sāra-varṣī praṇayi-cakṣuṣām /
candrāvaloka ity āsīd rājā rāja-śikhā-maṇiḥ // SoKs_12,27.5 (Vet_20) //

ālānaṃ śaurya-kariṇas tyāgasyo7tpatti-ketanam /
vilāsa-veśma rūpasya śaśaṃsur yaṃ vicakṣaṇāḥ // SoKs_12,27.6 (Vet_20) //

satīṣu sarva-saṃpatsu yan na prāpa nijo1citām /
bhāryāṃ sai9kā paraṃ cintā yūnas tasyā7bhavad dhṛdi // SoKs_12,27.7 (Vet_20) //

ekadā ca tad-udvega-vinodāya mahā2ṭavīm /
jagāmā7śvīya-sahito mṛgayāyai sa bhū-patiḥ // SoKs_12,27.8 (Vet_20) //

tatra sūkara-vṛndāni bhindan bāṇair niḥ-antaraiḥ /
śyāmalā1mbara-rociṣṇus tamāṃsī7va raviḥ karaiḥ // SoKs_12,27.9 (Vet_20) //

śāyayañ śara-śayyāsu siṃhān samara-duḥ-madān /
mūrdha-jair dhavalair bhīṣmān arjunā1dhika-vikramaḥ // SoKs_12,27.10 (Vet_20) //

vipakṣī-kṛtya śarabhān pātayan parvato1pamān /
dambholi-karkaśa-prāsa-pātair jambhā1ri-vikramaḥ // SoKs_12,27.11 (Vet_20) //

rasād vivikṣuḥ sa nṛ-po vanā1bhyantaram ekakaḥ /
tīvra-pārṣṇi-prahāreṇa prerayāmāsa vājinam // SoKs_12,27.12 (Vet_20) //

sa vājī tena ca kaśā-ghāteno7ttejito bhṛśam /
pārṣṇi-ghātena viṣamaṃ samaṃ cā7-gaṇayan kṣaṇāt // SoKs_12,27.13 (Vet_20) //

vanā1ntaraṃ tato 'naiṣīd vātā1dhika-javo nṛ-pam /
mohite1ndriya-vṛttiṃ taṃ vyatītya daśa-yojanīm // SoKs_12,27.14 (Vet_20) //

tatra tasmin sthite vāhe rājā diṅ-moham etya saḥ /
bhramañ śrānto dadarśai7kam ārāt su-vipulaṃ saraḥ // SoKs_12,27.15 (Vet_20) //

mārutenā8bhimukhyena namito1nnamitair muhuḥ /
ita ehī7ti hastā3bhaiḥ saṃjñāṃ kurvad ivā7mbu-jaiḥ // SoKs_12,27.16 (Vet_20) //

tatra gatvā ca turagaṃ viparyāṇo1pavartitam /
snāta-pītaṃ taru-chāyā-baddhaṃ datta-tṛṇo1tkaram // SoKs_12,27.17 (Vet_20) //

kṛtvā svayaṃ kṛta-snānaḥ pītā1mbur galita-śramaḥ /
ramyeṣu tat-pradeśeṣu dadau dṛṣṭim itas tataḥ // SoKs_12,27.18 (Vet_20) //

ekatra cā7śoka-taror adhastān muni-kanyakām /
āmukta-puṣpā3bharaṇāṃ valkalā1ṃśuka-śobhinīm // SoKs_12,27.19 (Vet_20) //

mugdha-baddha-jaṭā-jūṭa-sa-viśeṣa-manaḥ-ramām /
sakhī-dvitīyām āścarya-rūpāṃ rājā dadarśa saḥ // SoKs_12,27.20 (Vet_20) //

acintayac ca puṣpe1ṣoḥ patitaḥ śara-gocare /
ke9yaṃ syāt sarasi snātuṃ sāvitrī kiṃ svid āgatā // SoKs_12,27.21 (Vet_20) //

kiṃ harasyā7ṅka-vibhraṣṭā gaurī bhūyaḥ śritā tapaḥ /
ahany astam-gatasye7ndoḥ kāntiḥ kiṃ vā dhṛta-vratā // SoKs_12,27.22 (Vet_20) //

tad etām upasṛtye7ha śanair upalabhe varam /
ity ālocya yayau tasyāḥ kanyāyāḥ so 'ntikaṃ nṛ-paḥ // SoKs_12,27.23 (Vet_20) //

sā9pi dṛṣṭvā tam āyāntaṃ tad-rūpā3kulite3kṣaṇā /
pūrva-prārabdha-puṣpa-srak-sanna-hastā vyacintayat // SoKs_12,27.24 (Vet_20) //

ko 'yam īdṛg araṇye 'smin siddho vidyādharo nu kim /
batā7sya rūpaṃ viśvasya kṛtā1rthī-karaṇaṃ dṛśoḥ // SoKs_12,27.25 (Vet_20) //

evaṃ vitarkya paśyantī tiryak taṃ trapayā tataḥ /
utthāya so3ru-stambhā9pi gantuṃ prāvartatai7va sā // SoKs_12,27.26 (Vet_20) //

atho7petya sa rājā tām evaṃ nāgariko 'bravīt /
āstāṃ prathama-dṛṣṭasya darśanai1ka-phalā1rthinaḥ // SoKs_12,27.27 (Vet_20) //

janasya dūrā3yātasya sundari svā3gatā1dikam /
ko 'yaṃ nv āśramiṇāṃ dharmo yad etasmāt palāyyate // SoKs_12,27.28 (Vet_20) //

ity ukte bhū-bhujā tasyāḥ sakhī tadvad vicakṣaṇā /
tatro7paveśya nṛ-pateh cakārā8tithya-sat-kriyām // SoKs_12,27.29 (Vet_20) //

atha sa-praṇayaṃ rājā tāṃ sa papraccha so1tsukaḥ /
bhadre kaḥ puṇyavān vaṃśas tvat-sakhyā9laṃ-kṛto 'nayā // SoKs_12,27.30 (Vet_20) //

kāni śrotrā1mṛta-syandīny asyā nāmā1kṣarāṇi ca /
kiṃ cai7vam anayā puṣpa-sukumāram idaṃ vapuḥ // SoKs_12,27.31 (Vet_20) //

tāpaso1citayā vṛttyā vijane 'smin kadarthyate /
iti rājño vacaḥ śrutvā tat-sakhī pratyuvāca sā // SoKs_12,27.32 (Vet_20) //

eṣā mahā-ṛṣeḥ kaṇvasya duhitā vardhitā3śrame /
menakā-saṃbhavā kanyā nāmnā ce7ndīvaraprabhā // SoKs_12,27.33 (Vet_20) //

ihā7smin sarasi snātum āgatā9nujñayā pituḥ /
ito 'tra nā7tidūre 'sti tasyai7tat pitur āśramaḥ // SoKs_12,27.34 (Vet_20) //

ity uktaḥ sa tayā hṛṣṭo rājā0ruhya turaṅgamam /
yācituṃ tāṃ sutāṃ tasya kaṇva-rṣer āśramaṃ yayau // SoKs_12,27.35 (Vet_20) //

viveśa ca vinītas taṃ bahiḥ sthāpita-vāhanaḥ /
jaṭā-valkalibhiḥ pūrṇaṃ pāda-pair iva tāpasaiḥ // SoKs_12,27.36 (Vet_20) //

tan-madhye ca tam adrākṣīd ṛṣibhiḥ parivāritam /
tejasā0hlādanaṃ kaṇva-muniṃ candram iva grahaiḥ // SoKs_12,27.37 (Vet_20) //

upetya pādayos taṃ ca vavande so 'pi taṃ muniḥ /
kalpitā3tithya-viśrāntaṃ jñānī kṣiprād abhāṣata // SoKs_12,27.38 (Vet_20) //

vatsa candravalokai7tac chṛṇu yad vacmi te hitam /
jānāsi yādṛk saṃsāre prāṇināṃ mṛtyuto bhayam // SoKs_12,27.39 (Vet_20) //

tan niḥ-kāraṇam evai7tān varākān haṃsi kiṃ mṛgān /
śastraṃ hi bhīta-rakṣā1rthaṃ dhātrā kṣatrasya nirmitam // SoKs_12,27.40 (Vet_20) //

tat prajā rakṣa dharmeṇa samun mūlaya kaṇṭakān /
hasty-aśvā1strā3di-yogyābhiś cala-lakṣmyā3di sādhaya // SoKs_12,27.41 (Vet_20) //

bhuṅkṣva rājya-sukhaṃ dehi dhanaṃ dikṣu yaśaḥ kira /
kṛtānta-krīḍitaṃ hiṃsraṃ mṛgayā-vyasanaṃ tyaja // SoKs_12,27.42 (Vet_20) //

hantur vadhyasya cā7nyasya yatra tulyā pramāditā /
kiṃ tena bahv-an-arthena pāṇḍor vṛttaṃ na kiṃ śrutam // SoKs_12,27.43 (Vet_20) //

etat kaṇva-muner vākyaṃ śrutvā samabhinandya ca /
rājā candrāvalokas tam artha-jñaḥ pratyabhāṣata // SoKs_12,27.44 (Vet_20) //

anuśiṣṭo 'smi bhagavan kṛto me 'nugrahaḥ paraḥ /
mṛgayāyā nivṛtto 'haṃ prāṇinaḥ santu niḥ-bhayāḥ // SoKs_12,27.45 (Vet_20) //

tac chrutvo9vāca sa munis tuṣṭo 'ham amunā tava /
prāṇiṣv a-bhaya-dānena tad vṛṇīṣve8psitaṃ varam // SoKs_12,27.46 (Vet_20) //

ity uktas tena muninā kāla-jñaḥ sa nṛ-po 'bhyadhāt /
tuṣṭo 'si cet sutāṃ dehi mahyam indīvaraprabhām // SoKs_12,27.47 (Vet_20) //

ity arthitavate so 'smai rājñe snāna-gatāṃ muniḥ /
apsaraḥ-saṃbhavāṃ kanyāṃ tāṃ dadāv anurūpikām // SoKs_12,27.48 (Vet_20) //

tataḥ kṛta-vivāhas tāṃ muni-bhāryā-prasādhitām /
kṛtā1nuyātrām udbāṣpais tāpasair ā nijā3śramāt // SoKs_12,27.49 (Vet_20) //

indīvaraprabhāṃ bhāryām ādāyā8ruhya vājinam /
candrāvalokas tarasā pratasthe sa tato nṛ-paḥ // SoKs_12,27.50 (Vet_20) //

gacchataś cā7sya vitataṃ dṛṣṭvā tad-dina-ceṣṭitam /
raviḥ khinna ivā7stā1drim astake samupāviśat // SoKs_12,27.51 (Vet_20) //

dadṛśe mṛga-netrā ca kramād udrikta-manmathā /
dhvānta-nīla-paṭa-channa-rūpā rātry-abhisārikā // SoKs_12,27.52 (Vet_20) //

tasmin kāle pathi prāpa sa rājā9śvattha-pāda-pam /
saj-janā3śaya-su-svaccha-vāpī-jala-taṭa-sthitam // SoKs_12,27.53 (Vet_20) //

śākhā-pattrau1gha-saṃchanna-śādvala-śyāmala-sthalam /
dṛṣṭvā ca taṃ vasāmī7ha rātrim ity akarod dhṛdi // SoKs_12,27.54 (Vet_20) //

tato 'vatīrya tura-gād dattvā tasmai tṛṇo1dakam /
viśramya puline vāpyā upayuktā1mbu-mārutaḥ // SoKs_12,27.55 (Vet_20) //

muni-putrikayā sārdhaṃ tayā tasya taros tale /
priyayā puṣpa-śayyāyāṃ saṃviveśa sa bhū-patiḥ // SoKs_12,27.56 (Vet_20) //

tat-kṣaṇaṃ ca samākramya timirā1ṃśuka-hāriṇā /
sa-rāgam ānanaṃ prācyāś cucumbe śaśa-lakṣmaṇā // SoKs_12,27.57 (Vet_20) //

virejuś candra-kiraṇaiḥ samāśliṣya prasāritāḥ /
vīta-mānā1vakāśāś cā7-śeṣā vitamaso diśaḥ // SoKs_12,27.58 (Vet_20) //

atrā7ntare latā-gulma-vivara-prasṛtaiḥ karaiḥ /
aindavaī ratna-dīpā3bhais taru-mūle vibhāsite // SoKs_12,27.59 (Vet_20) //

so 'pi rājā siṣeve tām āśliṣye7ndīvaraprabhām /
nava-saṃgama-so1tkaṇṭha-sa-rasaṃ su-rato1tsavam // SoKs_12,27.60 (Vet_20) //

visraṃsayāmāsa śanair nīvīṃ tasyās trapām iva /
akhaṇḍayac ca daśanair mugdha-bhāvam ivā7dharam // SoKs_12,27.61 (Vet_20) //

racayāmāsa kucayor yauvana-dvi-pa-kumbhayoḥ /
kara-ja-kṣata-sad-ratna-nava-nakṣatra-mālikām // SoKs_12,27.62 (Vet_20) //

mukhaṃ kapolau nayane muhuḥ paricucumba ca /
lāvaṇyā1mṛta-niḥṣyandam āpibann iva sarvataḥ // SoKs_12,27.63 (Vet_20) //

itthan nidhuvana-krīḍā-sukhena sa tayā saha /
nināya kāntayā tatra rājā kṣaṇam iva kṣapām // SoKs_12,27.64 (Vet_20) //

prātaś ca mukta-śayanaḥ sāṃdhyasyā7nantaraṃ vidheḥ /
sva-sainyā1vāptaye yātum unmukho 'bhūd vadhū-sakhaḥ // SoKs_12,27.65 (Vet_20) //

tāvac ca naktaṃ luptā1b-ja-khaṇḍa-śobhaṃ niśā-patim /
bhiye9vā7stā1dri-kuhara-pralīnaṃ dhvasta-tejasam // SoKs_12,27.66 (Vet_20) //

hantu-kāma iva krodhād ātāmratara-rociṣi /
prasārita-karo1tkṣipta-maṇḍalā1gre vivasvati // SoKs_12,27.67 (Vet_20) //

akasmād ājagāmā7tra vidyut-piṅga-śiraḥ-ruhaḥ /
kajjala-śyāmalaḥ kāla-meghā3bho brahma-rākṣasaḥ // SoKs_12,27.68 (Vet_20) //

antra-mālā-kṛto1ttaṃsaḥ keśa-yajño1pavīta-bhṛt /
khādan nara-śiraḥ-māṃsaṃ kapālena pibann asṛk // SoKs_12,27.69 (Vet_20) //

so 'ṭṭa-hāsaṃ vimucyo7graṃ mukhenā7gniṃ vaman krudhā /
daṃṣṭrā-karālo rājānaṃ bhartsayan nijagāda tam // SoKs_12,27.70 (Vet_20) //

pāpa jvālāmukhaṃ nāma viddhi māṃ brahma-rākṣasam /
nivāsaś cai7ṣa me 'śvattho devair api na laṅghyate // SoKs_12,27.71 (Vet_20) //

so 'yaṃ tvayā samākramya paribhuktaḥ striyā saha /
rātri-caryā3gatasyā7dya tad bhuṅkṣvā7-vinayāt phalam // SoKs_12,27.72 (Vet_20) //

eṣo 'haṃ te duḥ-ācāra kāmo1pahata-cetasaḥ /
utpāṭya hṛdayaṃ bhokṣye pāsyāmy eva ca śoṇitam // SoKs_12,27.73 (Vet_20) //

tac chrutvai9va tathā ghoraṃ tam a-vadhyam avekṣya ca /
trastā1ṅganaḥ sa-vinayaṃ bhayāt pratyabravīn nṛ-paḥ // SoKs_12,27.74 (Vet_20) //

a-jānatā9parāddhaṃ yan mayā te tat kṣamasva me /
tavā7ham āśrame hy asminn atithiḥ śaraṇā3śritaḥ // SoKs_12,27.75 (Vet_20) //

dāsyāmi ce8psitaṃ tubhyam ānīya puruṣaṃ paśum /
yena te bhavitā tṛptis tat prasīda krudhaṃ tyaja // SoKs_12,27.76 (Vet_20) //

iti rājño vacaḥ śrutvā śāntaḥ sa brahma-rāksasaḥ /
astu ko doṣa ity anto vicintyai7vam abhāṣata // SoKs_12,27.77 (Vet_20) //

yaḥ sapta-varṣa-deśyo 'pi mahā-sattvo vivekavān /
tvad-arthe sve1cchayā0tmānaṃ dadyād brāhmaṇa-putrakaḥ // SoKs_12,27.78 (Vet_20) //

hanyamānaṃ ca yaṃ mātā hastayoḥ pādayoḥ pitā /
avaṣṭabhyā7ti-su-dṛḍhaṃ saṃniveśya mahī-tale // SoKs_12,27.79 (Vet_20) //

tādṛśaṃ puruṣaṃ mahyam upahārī-karoṣi cet /
svayaṃ khaḍga-prahāreṇa hatvā sapta-dinā1ntare // SoKs_12,27.80 (Vet_20) //

tat te kṣamiṣye nyak-kāram anyathā tu mahī-pate /
sadyo vināśayiṣyāmi tvām ahaṃ sa-paricchadam // SoKs_12,27.81 (Vet_20) //

śrutvai9tat sa bhayād rājā pratipede tathe9ti tat /
tiraḥ-babhūva ca brahma-rākṣasaḥ so 'pi tat kṣaṇam // SoKs_12,27.82 (Vet_20) //

atha candrāvaloko 'sau rājā se1ndīvaraprabhaḥ /
hayā3rūḍhas tataḥ prāyāt sainyaṃ cinvan su-durmanāḥ // SoKs_12,27.83 (Vet_20) //

aho ahaṃ mṛgayayā madanena ca mohitaḥ /
gataḥ pāṇḍur ivā7-kāṇḍe vināśaṃ bata bāliśaḥ // SoKs_12,27.84 (Vet_20) //

prāpyate hy upahāro 'sya rākṣasas tādṛśaḥ kutaḥ /
tan nijaṃ nagaraṃ tāvad yāmi paśyāmi bhāvi kim // SoKs_12,27.85 (Vet_20) //

iti dhyāyan sa ca prāpa sva-sainyaṃ cinvad āgatam /
tad-yuktaś ca sa-dāraḥ svaṃ citrakūṭam agāt puram // SoKs_12,27.86 (Vet_20) //

tatra tasyo7citāṃ bhāryā-prāptiṃ vīkṣya kṛto1tsave /
rāṣṭre 'ntargata-duḥkhasya dina-śeṣo jagāma saḥ // SoKs_12,27.87 (Vet_20) //

dvitīye 'hni rahaḥ sarvaṃ sva-vṛttā1ntaṃ śaśaṃsa saḥ /
mantribhyas teṣu cai7kas taṃ mantrī su-matir abravīt // SoKs_12,27.88 (Vet_20) //

viṣādo deva te mā bhūd upahāraṃ hi tādṛśam /
āneṣyāmy aham anviṣya bahv-āścaryā hi medinī // SoKs_12,27.89 (Vet_20) //

evam āśvāsya rājānaṃ sa sauvarṇīm akārayat /
mantrī saptā1bda-deśīya-bālaka-pratimāṃ drutam // SoKs_12,27.90 (Vet_20) //

ratnair alaṃ-kṛtāṃ tāṃ ca kṛtvā karṇi-rathā1rpitām /
bhrāmayāmāsa nagara-grāma-ghoṣeṣv itas tataḥ // SoKs_12,27.91 (Vet_20) //

yaḥ sapta-varṣa-deśīyaḥ sve1cchayā vipra-putrakaḥ /
dadāti sarva-sattvā1rtham ātmānaṃ brahma-rakṣase // SoKs_12,27.92 (Vet_20) //

upahārāya sattvastho mātā-pitror anujñayā /
hanyamānaś ca yas tābhyāṃ hasta-pāde pragṛhyate // SoKs_12,27.93 (Vet_20) //

tasmai grāma-śato1petāṃ hema-ratna-mayīm imām /
dadāti pratimāṃ rājā pitror upacikīrṣave // SoKs_12,27.94 (Vet_20) //

iti ca bhrāmyamānāyās tasyāḥ pratikṛteḥ śiśoḥ /
paṭaho1dghoṣaṇāṃ mantrī so 'gre '-jasram adāpayat // SoKs_12,27.95 (Vet_20) //

tāvac chrutvā tad ekasminn agra-hāre dvi-jā1rbhakaḥ /
ko 'pi saptā1bda-deśīyo 'py atidhīro 'dbhutā3kṛtiḥ // SoKs_12,27.96 (Vet_20) //

pūrvā1bhyāsena bālye 'pi sadā para-hite rataḥ /
prajā-puṇya-parī-pāka iva sā3kāratāṃ gataḥ // SoKs_12,27.97 (Vet_20) //

uvāco7dghoṣakān etya yuṣmad-arthe dadāmy aham /
ātmānaṃ pitarau gatvā bodhayitvā9bhyupaimi ca // SoKs_12,27.98 (Vet_20) //

iti ūcivāṃs tān muditān sa bālo 'numataś ca taiḥ /
gatvā gṛhaṃ jagāda svau pitarau racitā1ñjaliḥ // SoKs_12,27.99 (Vet_20) //

dadāmi sarva-sattvā1rthaṃ deham etaṃ vinaśvaram /
tan mām abhyanujānītaṃ hatāṃ cā8padam ātmanaḥ // SoKs_12,27.100 (Vet_20) //

ātma-pratikṛtiṃ hy etāṃ gṛhītvā vitarāmi vām /
hema-ratna-mayīṃ rājñā dattāṃ grāma-śatā1nvitām // SoKs_12,27.101 (Vet_20) //

evaṃ me yuṣmad-ānṛṇyaṃ parā1rthaś cai7va sidhyati /
yuvāṃ ca dhvasta-dāridryau bahūn putrān avāpsyathaḥ // SoKs_12,27.102 (Vet_20) //

ity uktavantaṃ sahasā pitarau tau tam ūcatuḥ /
kim etad bhāṣase putra vātena kṣubhito 'si kim // SoKs_12,27.103 (Vet_20) //

kiṃ vā graha-gṛhīto 'si pralapasy anyathā katham /
ko hy arthair ghātayet putraṃ dehaṃ dadyāc ca kaḥ śiśuḥ // SoKs_12,27.104 (Vet_20) //

etat pitror vacaḥ śrutvā bālaḥ puna uvāca saḥ /
na buddhi-mohāj jalpāmi śṛṇutaṃ me 'rthavad vacaḥ // SoKs_12,27.105 (Vet_20) //

a-vācyā7-śuci-saṃpūrṇam utpattyai9va su-gupsitam /
duḥkha-kṣetraṃ vināśy eva śarīram acirād idam // SoKs_12,27.106 (Vet_20) //
tad etenā7ty-a-sāreṇa su-kṛtaṃ yad upārjyate /
tad eva sāraṃ saṃsāre kṛta-buddhibhir ucyate // SoKs_12,27.107 (Vet_20) //

sarva-bhūto1pakārāc ca kim anyat su-kṛtaṃ param /
tatrā7pi pitror bhaktiś cet kiṃ dehād dṛśyate phalam // SoKs_12,27.108 (Vet_20) //

ity-ādi-vākyaiḥ sa śiśuḥ śocantau dṛḍha-niścayaḥ /
tāv aṅgī-kārayāmāsa pitarau sva-manīṣitam // SoKs_12,27.109 (Vet_20) //

gatvā ca rāja-bhṛtyebhyaḥ pratimāṃ taṃ hiraṇmayīm /
ānīya pradadau tābhyāṃ sa-grāma-śata-śāsanām // SoKs_12,27.110 (Vet_20) //

tataḥ kṛtvā9grato rāja-bhṛtyāṃs tān eva sa drutam /
pitṛbhyām anvitaḥ prāyāc citrakūṭaṃ nṛ-pā1ntikam // SoKs_12,27.111 (Vet_20) //

tatra candrāvalokas taṃ vīkṣyā7-khaṇḍita-tejasam /
rakṣā-ratnam iva prāptaṃ bālaṃ rājā nananda saḥ // SoKs_12,27.112 (Vet_20) //

āropya gaja-pṛṣṭaṃ ca racita-srag-vilepanam /
nīnāya taṃ sa-pitṛkaṃ ketanaṃ brahma-rakṣasaḥ // SoKs_12,27.113 (Vet_20) //

tatra maṇḍalam ālikhya tasyā7śvatthasya pārśvataḥ /
vihito1cita-pūjena hute vahnau puraḥ-dhasā // SoKs_12,27.114 (Vet_20) //

āvirbabhūva muktā1ṭṭa-hāsaḥ so 'dhyayanaṃ paṭhan /
ghūrṇan raktā3sava-kṣībo jṛmbhamāṇo muhuḥ śvasan // SoKs_12,27.115 (Vet_20) //

jvalan-netro diśaḥ kurvan deha-chāyā2ndha-kāritāḥ /
jvālā-mukho mahā-raudra-darśano brahma-rākṣasaḥ // SoKs_12,27.116 (Vet_20) //

tataś candrāvalokas taṃ dṛṣṭvā prahvo 'bravīn nṛ-paḥ /
naro1pahāro bhagavann ānītaḥ sa mayā tava // SoKs_12,27.117 (Vet_20) //

saptamo divasaś cā7dya pratijñātasya so 'sya te /
tat prasīda gṛhāṇai7tam upahāraṃ yathā-vidhi // SoKs_12,27.118 (Vet_20) //

iti rāñjā9rthito vipra-kumāraṃ brahma-rākṣasaḥ /
sa tam ālokayāmāsa jihvayā sṛkkiṇī lihan // SoKs_12,27.119 (Vet_20) //

tat kṣaṇaṃ sa mahā-sattvo bālo hṛṣyann acintayat /
sva-deha-dānenā7nena su-kṛtaṃ yan mayā9rjitam // SoKs_12,27.120 (Vet_20) //

tena mā bhūn mama svargo mokṣo vā niḥ-upakriyaḥ /
bhūyāt tu me parā1rthāya deho janmani janmani // SoKs_12,27.121 (Vet_20) //

iti saṃkalpayaty eva tasminn āpūryata kṣaṇāt /
vimānaiḥ sura-saṃghānāṃ puṣpa-vṛṣṭi-mucāṃ nabhaḥ // SoKs_12,27.122 (Vet_20) //

athā7gre prāpitaṃ tasya bālaṃ taṃ brahma-rakṣasaḥ /
mātā jagrāha karayoḥ pitā caraṇayos tathā // SoKs_12,27.123 (Vet_20) //

tato yāvat tam ākṛṣṭa-khaḍgo rājā jighāṃsati /
tāvaj jahāsa sa śiśus tathā sarve 'tra te yathā // SoKs_12,27.124 (Vet_20) //

sa-brahma-rākṣasās tyaktvā svaṃ svaṃ karma sa-vismayāḥ /
racitā1ñjalayaḥ prahvās tan-mukha-prekṣiṇo 'bhavan // SoKs_12,27.125 (Vet_20) //

iti vyākhyāya vetālo vicitra-sa-rasāṃ kathām /
taṃ trivikramasenaṃ sa nijagāda nṛ-paṃ punaḥ // SoKs_12,27.126 (Vet_20) //

tad brūhi rājan ko hetur yat tena hasitaṃ tadā /
bālenai7tādṛśe 'py asmin prāṇā1nta-samaye 'py aho // SoKs_12,27.127 (Vet_20) //

kautukaṃ ca mahan me 'tra tad etac cen na vakṣyasi /
jānāno 'pi tato mūrdhā śatadhā te sphuṭiṣyati // SoKs_12,27.128 (Vet_20) //

iti vetālataḥ śrutvā sa rājā pratyuvāca tam /
śṛṇu yo 'bhūd abhiprāyo hāse tasya śiśos tadā // SoKs_12,27.129 (Vet_20) //

yo nāma duḥ-balo jantuḥ sa bhaye pratyupasthite /
krandati prāṇa-hetoḥ svaṃ pitaraṃ mātaraṃ tathā // SoKs_12,27.130 (Vet_20) //

tad-vyapāye ca rājānam ārta-trāṇāya nirmitam /
tad-alābhe 'pi yady atra yathā-saṃbhavi daivatam // SoKs_12,27.131 (Vet_20) //

tasya tv eka-stham apy etat sarvaṃ saṃjātam anyathā /
pitṛbhyāṃ hasta-pādaṃ hi ruddhaṃ tasyā7rtha-tṛṣṇayā // SoKs_12,27.132 (Vet_20) //

rājā ca trātum ātmānaṃ svayaṃ taṃ hantum udyataḥ /
daivataṃ tatra yad brahma-rakṣas tat tasya bhakṣakam // SoKs_12,27.133 (Vet_20) //

adhruvasyā7nta-virasasyā7dhivyādhi-kṣatasya ca /
dehasyā7rthe vimūḍhānāṃ teṣām īdṛg viḍambanā // SoKs_12,27.134 (Vet_20) //

brahme2ndra-viṣṇu-rudrā3dyā yatrā7vaśyaṃ vināśinaḥ /
tatrai7ṣām īdṛśī kā9pi śarīra-sthai-rya-vāsanā // SoKs_12,27.135 (Vet_20) //

etat tan moha-vaicitryaṃ dṛṣṭvā matvā ca vāñchitam /
siddham āścarya-harṣābhyāṃ sa jahāsa dvijā1rbhākaḥ // SoKs_12,27.136 (Vet_20) //

ity uktvā viratasya tasya nṛ-pater aṃsāt sa bhūyo 'pi tad vetālo jhagiti svakaṃ padam agād antarhito māyayā /
rājā so 'py avikalpam eva punar apy anvag yayau taṃ javād a-kṣobhyaṃ hṛdayaṃ bate7ha mahatām ambhaḥ-nidhīnām iva // SoKs_12,27.137 (Vet_20) //





atha gatvā punaḥ prāpya śiṃśapātas tato 'grahīt /
sa trivikramaseno 'ṃse vetālaṃ taṃ narā1dhipaḥ // SoKs_12,28.1 (Vet_21) //

āgacchantaṃ ca taṃ bhūyaḥ sa vetālo 'bravīn nṛ-pam /
rājann udgāḍha-kandarpāṃ śṛṇv ekāṃ vacmi te kathām // SoKs_12,28.2 (Vet_21) //

asti śakra-purī9vā7nyā dhātrā su-kṛtināṃ kṛte /
divaś cyutānāṃ vihitā viśālā4khyā purī bhūvi // SoKs_12,28.3 (Vet_21) //

tasyāṃ babhūva nṛ-patiḥ padmanābha iti śrutaḥ /
sac-cakra-nandakaḥ srīmān ākrānta-bali-rājakaḥ // SoKs_12,28.4 (Vet_21) //

tasmin pṛthvī-patau tasyāṃ nagaryāṃ su-mahā-vaṇik /
arthadattā1bhidhāno 'bhūd dhanair vijita-vittapaḥ // SoKs_12,28.5 (Vet_21) //

tasyai7kā ca sutā9naṅgamañjarī9ty udapadyata /
svaḥ-sundarī-pratikṛtir bhuvi dhātre9va darśitā // SoKs_12,28.6 (Vet_21) //

dattā ca tena vaṇijā vaṇig-vara-sutāya sā /
maṇivarmā1bhidhānāya tāmraliptī-nivāsine // SoKs_12,28.7 (Vet_21) //

ekā-patyatayā cā7ti-vatsalaḥ sa na tāṃ vaṇik /
bhartṛ-yuktāṃ sutāṃ gehāt tatyājā7naṅgamañjarīm // SoKs_12,28.8 (Vet_21) //

tasyāś cā7naṅgamañjaryāḥ patir dveṣyo babhūva saḥ /
maṇivarmā sa-rogasya kaṭu-tiktam ivau8ṣadham // SoKs_12,28.9 (Vet_21) //

patyus tu sā9sya su-mukhī jīvitād apy abhūt priyā /
dhana-ṛddhiḥ kṛpaṇasye7va kṛcchrāt su-cira-saṃcitā // SoKs_12,28.10 (Vet_21) //

ekadā cā7ntikaṃ pitros tāmraliptīṃ nijaṃ gṛham /
utkaṇṭhā3di-nimittena maṇivarmā jagāma saḥ // SoKs_12,28.11 (Vet_21) //

tato dineṣu yāteṣu tīkṣṇa-sūryā1ṃśu-sāyakaiḥ /
proṣitānāṃ niruddhā1dhvā gharma-kāla ihā7bhyagāt // SoKs_12,28.12 (Vet_21) //

vasanta-virahād uṣṇā niḥśvāsāḥ kakubhām iva /
mallikā-pāṭalā4moda-medurā maruto vavuḥ // SoKs_12,28.13 (Vet_21) //

utpetuḥ pavano1ddhūtā gagane reṇu-rājayaḥ /
dūtyo ghanā3gamāye7va prahitās taptayā bhuvā // SoKs_12,28.14 (Vet_21) //

ākāṅkṣita-taru-chāyāḥ kaṭhorā3tapa-tāpitāḥ /
pathikā iva yānti sma cireṇa divasā api // SoKs_12,28.15 (Vet_21) //

candrā1ṃśu-pāṇḍu-rucayo gāḍhā3śleṣa-sukha-pradam /
vinā hemantam agamann ati-durbalatāṃ niśāḥ // SoKs_12,28.16 (Vet_21) //

tat-kālaṃ candanā3lepa-dhavalā sā vaṇik-sutā /
saṃvīta-tanu-kauśeya-śobhitā9naṅgamañjarī // SoKs_12,28.17 (Vet_21) //

dadarśa sva-gṛho1ttuṅga-vātā1yana-gatai9kadā /
āpta-sakhyā yutā bhavyaṃ yuvānaṃ vipra-putrakam // SoKs_12,28.18 (Vet_21) //

saṃcarantaṃ rati-prāptyai navo1tpannam iva smaram /
kamalākara-nāmānaṃ putraṃ rāja-puraḥ-dhasaḥ // SoKs_12,28.19 (Vet_21) //

so 'pī7ndor iva mūrtiṃ tāṃ kāntāṃ dṛṣṭvo9pari sthitām /
kumudā3karatāṃ bheje sā3nandaḥ kamalākaraḥ // SoKs_12,28.20 (Vet_21) //

tayor abhūd a-mūlyaṃ tan manaḥ-saṃvananaṃ tadā /
smara-gurv-ājñayā yūnor anyao'nyasyā7valokanam // SoKs_12,28.21 (Vet_21) //

unmūlita-hriyau tau ca dūra-vikṣipta-cetasā /
rajo'bhibhūtau jahrāte manmathā3vega-vātyayā // SoKs_12,28.22 (Vet_21) //

dṛṣṭvā ca madanā3viṣṭaḥ sakhyā sa kamalākaraḥ /
saha-sthitena nīto 'bhūt katham-cid bhavanaṃ nijam // SoKs_12,28.23 (Vet_21) //

sā9pi taṃ nāmato 'nviṣya vivaśā9naṅgamañjarī /
tayā svayā samaṃ sakhyā prāviśad vāsakaṃ śanaiḥ // SoKs_12,28.24 (Vet_21) //

tatra saṃcintayantī ca kāntaṃ kāma-jvarā3turā /
nā7paśyan nā7śṛṇot kim-cil luṭhantī śayanīyake // SoKs_12,28.25 (Vet_21) //

gateṣv ahaḥsu dvi-treṣu sa-trapā sa-bhayā ca sā /
a-sahā viraho1nmādaṃ visoḍhuṃ kṛśa-pāṇḍurā // SoKs_12,28.26 (Vet_21) //

duḥ-prāpa-priya-saṃyoga-niḥ-āsthā naktam ekadā /
gavā1kṣa-prerita-kareṇā8kṛṣṭe9va himā1ṃśunā // SoKs_12,28.27 (Vet_21) //

supte parijane svairaṃ nirgatya maraṇo1nmukhī /
jagāma sva-gṛho1dyāna-vāpīṃ taru-latā-vṛtām // SoKs_12,28.28 (Vet_21) //

tatra pitrā kṛto1dāra-pratiṣṭhāṃ kula-devatām /
upetya caṇḍikāṃ devīṃ natvā stutvā vyajijñapat // SoKs_12,28.29 (Vet_21) //

asmiñ janmani ced bhartā na mayā kamalākaraḥ /
prāptas tad devi bhūyān me so 'nyasminn api janmani // SoKs_12,28.30 (Vet_21) //

ity uktvā puratas tasyā devyāḥ sā9śoka-pāda-pe /
pāśaṃ viracayāmāsa svo1ttarīyeṇa rāgiṇī // SoKs_12,28.31 (Vet_21) //

tāvad āptā sakhī tasyāḥ sā prabudhyā7tra vāsake /
tām a-dṛṣṭvā tad udyānaṃ daivād āgād vicinvatī // SoKs_12,28.32 (Vet_21) //

tatra dṛṣṭvā ca tāṃ pāśam arpayantīṃ tathā gale /
mā me9ty uktvā pradhāvyai7va pāśaṃ tasyāh tam acchinat // SoKs_12,28.33 (Vet_21) //

sā9pi tāṃ vīkṣya saṃprāptāṃ kṛtta-pāśāṃ nijāṃ sakhīm /
anaṅgamañjarī bhūmau papātā7dhika-duḥkhitā // SoKs_12,28.34 (Vet_21) //

āśvāsitā sva-sakhyā ca tayā pṛṣṭā ca sā kṣaṇāt /
duḥkha-hetuṃ samākhyāya puna enām abhāṣata // SoKs_12,28.35 (Vet_21) //

sakhi mālatike tan me duḥ-labhe priya-saṃgame /
gurv-ādi-para-tantrāyā na sukhaṃ maraṇāt param // SoKs_12,28.36 (Vet_21) //

iti bruvāṇai9vā7naṅga-śarā1gni-jvalitā bhṛśam /
sā9naṅgamañjarī mohaṃ yayau nairāśya-niḥ-sahā // SoKs_12,28.37 (Vet_21) //

kaṣṭaṃ smarā3jñā duḥ-laṅghyā yayā nītā daśām imām /
anyā1-vinīta-vanitā-hāsinī9yaṃ sakhī mama // SoKs_12,28.38 (Vet_21) //

ity-ādi-vilapantī ca tāṃ sā mālatikā sakhī /
śanair āśvāsayāmāsa śītā1mbu-pavanā3dibhiḥ // SoKs_12,28.39 (Vet_21) //

tāpo1paśāntaye cā7syāś cakāra nalinī-dalaiḥ /
śayyāṃ dadau ca hṛdaye hāraṃ tuhina-śītalam // SoKs_12,28.40 (Vet_21) //

tataḥ sā1śrur uvācai7tāṃ sakhīṃ sā9naṅgamañjarī /
sakhi hārā3dibhir nā7yaṃ dāho 'nto mama śāmyati // SoKs_12,28.41 (Vet_21) //

yena praśāmyati punaḥ sva-buddhyai9va vidhatsva tat /
māṃ saṃyojaya kāntena jīvitaṃ me yadī7cchasi // SoKs_12,28.42 (Vet_21) //

evam uktavatīṃ tāṃ sā snehān mālatikā9bravīt /
sakhi bhūyiṣṭayātā9dya rātriḥ prātar ahaṃ punaḥ // SoKs_12,28.43 (Vet_21) //

ihai7va kṛta-saṃketam āneṣyāmi priyaṃ tava /
tad ālambya dhṛtiṃ tāvan nijaṃ praviśa mandiram // SoKs_12,28.44 (Vet_21) //

ity-uktavatyai saṃtuṣya tasyai sā9naṅgamañjarī /
hāraṃ sva-kaṇṭhād ākṛṣya pradadau pāritoṣikam // SoKs_12,28.45 (Vet_21) //

gacchā7dhunai9va sva-gṛhaṃ prātaḥ siddhyai tato vraja /
iti cai7tāṃ sakhīṃ preṣya sā viveśa sva-vāsakam // SoKs_12,28.46 (Vet_21) //

prātaś ca sā mālatikā kenā1py an-upalakṣitā /
tat-sakhī tasya kamalākarasya bhavanaṃ yayau // SoKs_12,28.47 (Vet_21) //

cinvatī tatra co7dyāne taru-mūle dadarśa tam /
candanā3rdrā1mbu-ruhiṇī-pattra-śayyā-vivartinam // SoKs_12,28.48 (Vet_21) //

rahasya-dhāriṇai9kena kadalī-dala-mārutaiḥ /
āśvāsyamānaṃ suhṛdā dahyamānaṃ smarā1gninā // SoKs_12,28.49 (Vet_21) //

tasyā vine9yam asya syāt kāmā1vasthe4dṛśī9ti sā /
vicintya tasthau pracchannā jñātuṃ tatra viniścayam // SoKs_12,28.50 (Vet_21) //

tāvac ca suhṛdā tena sa ūce kamalākaraḥ /
kṣaṇam ekam iho7dyāne dattvā dṛṣṭiṃ manaḥ-rame // SoKs_12,28.51 (Vet_21) //

vinodaya mano mitra mā9tra viklavatām agāḥ /
tac chrutvā taṃ sva-suhṛdaṃ vipra-putro jagāda saḥ // SoKs_12,28.52 (Vet_21) //

yan mamā7naṅgamañjaryā vaṇik-putryā tayā hṛtam /
vinodayāmi tad idaṃ kutaḥ śūnyā3śayo manaḥ // SoKs_12,28.53 (Vet_21) //

smareṇa śūnya-hṛdayo bāṇa-tūṇī-kṛto hy aham /
tat prāpsyāmi manaḥ-caurīṃ tāṃ yathā kuru me tathā // SoKs_12,28.54 (Vet_21) //

ity ukte vipra-putreṇa tenā8tmānaṃ pradarśya sā /
hṛṣṭā mālatikā9bhyetya tam uvācā7sta-saṃśayā // SoKs_12,28.55 (Vet_21) //

tavā7smy anaṅgamañjaryā su-bhaga prahitā9ntikam /
saṃdeśaṃ cā7ham evai7ṣā vispaṣṭā1rthaṃ bravīmi te // SoKs_12,28.56 (Vet_21) //

eṣa kaḥ śiṣṭa-dharmo yat praviśya hṛdayaṃ haṭhāt /
mano muṣitvā mugdhāyā gamyate sthagitā3tmanā // SoKs_12,28.57 (Vet_21) //

citraṃ ca yad vāma-dṛśā tubhyam eva tayā9dhunā /
manaḥ-harāya deho 'pi dātuṃ prāṇaiḥ sahe8ṣyate // SoKs_12,28.58 (Vet_21) //

niḥśvāsān sā hi saṃtaptān vimuñcati divā-niśam /
jvalato hṛdi kandarpa-vahner dhūmo1dgamān iva // SoKs_12,28.59 (Vet_21) //

saṃpatanti muhuś cā7syāḥ sā1ñjanā bāṣpa-bindavaḥ /
vadanā1mbhaḥ-ja-saugandhya-lubdhā madhu-karā iva // SoKs_12,28.60 (Vet_21) //

tad yadī7cchasi tad vacmi śivaṃ vām ubhayor aham /
ity ukto mālatikayā so 'bravīt kamalākaraḥ // SoKs_12,28.61 (Vet_21) //

bhadre bhayaṃ karoty eṣā vāk tavā8śvāsayaty api /
vadantī vidhurā1vasthāṃ baddha-bhāvāṃ ca me priyām // SoKs_12,28.62 (Vet_21) //

tad ekā gatir atra tvaṃ yathā vetsi tathā kuru /
ity-ukta-vākye kamalāk-are mālatikā9bravīt // SoKs_12,28.63 (Vet_21) //

anaṅgamañjarīm adya guptaṃ tāṃ prāpayāmy aham /
naktaṃ sva-bhavano1dyānaṃ tvaṃ tiṣṭhes tatra bāhyataḥ // SoKs_12,28.64 (Vet_21) //

tataḥ praveśayiṣyāmi tvām atrā7ntaḥ sva-yuktitaḥ /
evaṃ yathe2ṣṭo yuvayor bhaviṣyati samāgamaḥ // SoKs_12,28.65 (Vet_21) //

ity uktvā0nandya taṃ vipra-putraṃ mālatikā tataḥ /
gatvā kṛtā1rthā sā9naṅgamañjarīm apy anandayat // SoKs_12,28.66 (Vet_21) //

athā7hnā saha yāte 'rke kvā1pi saṃdhyā2nurāgiṇi /
aindryā diśe9ndu-tilakenā8nane su-prasādhite // SoKs_12,28.67 (Vet_21) //

tyakta-padmā3karā prāptā śrīr maye9tī7va harṣataḥ /
hasaty uphulla-vadane viśade kumudā3kare // SoKs_12,28.68 (Vet_21) //

kṛta-prasādhanaḥ so1tkaḥ svairaṃ sa kamalākaraḥ /
kāmī kāntā-gṛho1dyāna-dvāra-bāhyam upāgamat // SoKs_12,28.69 (Vet_21) //

tāvac ca sā mālatikā tāṃ yuktyā9naṅgamañjarīm /
ānināya tad udyānaṃ kṛcchrād gamita-vāsarām // SoKs_12,28.70 (Vet_21) //

upaveśya ca tāṃ madhye gulmake cūta-śākhinām /
prāveśayat taṃ nirgatya tatrai7va kamalākaram // SoKs_12,28.71 (Vet_21) //

sa ca praviśya pattrau1gha-ghana-pāda-pa-madhya-gām /
tām adhva-ga iva chāyāṃ dadarśā7naṅgamañjarīm // SoKs_12,28.72 (Vet_21) //

upaiti yāvac ca sa tāṃ tāvad dṛṣṭvā pradhāvya sā /
kāma-vega-hṛta-vrīḍā kaṇṭhe taṃ sahasā9grahīt // SoKs_12,28.73 (Vet_21) //

kva yāsi labdho 'si mame7ty ālapantī ca tat kṣaṇam /
sā9ti-harṣa-bhara-stabdha-niḥśvāsā pañcatām agāt // SoKs_12,28.74 (Vet_21) //

papāta ca mahī-pṛṣṭhe vāta-rugṇā late9va sā /
vicitro bata kāmasya vipāka-viṣamaḥ kramaḥ // SoKs_12,28.75 (Vet_21) //

tad dṛṣṭvā9śani-pāto1graṃ sadyaḥ sa kamalākaraḥ /
hā hā kim etad ity uktvā mūrcchito nyapatad bhuvi // SoKs_12,28.76 (Vet_21) //

labdha-saṃjñaḥ kṣaṇenā7tha tām aṅkā3ropitāṃ priyām /
āliṅgan paricumbaṃś ca tat tac ca vilapan bahu // SoKs_12,28.77 (Vet_21) //

tathā dukhā1ti-bhāreṇa sa prasahya nipīḍitaḥ /
yathā tasya ṭasat-kṛtya kṣaṇād dhṛdayam asphuṭat // SoKs_12,28.78 (Vet_21) //

atha tau mālatikayā śocyamānāv ubhāv api /
dṛṣṭvā prāpta-kṣayau śokād iva kṣīṇā9bhavat kṣapā // SoKs_12,28.79 (Vet_21) //

prāta udyāna-pālebhyo jñātvā bandhu-janas tayoḥ /
tatrā8yayau trapā4ścarya-duḥkha-mohā3kulī-kṛtaḥ // SoKs_12,28.80 (Vet_21) //

āsīt kartavyatā-mūḍhaś ciraṃ khedād avāṅ-mukhaḥ /
kaṣṭāḥ kula-khalī-kāra-hetavo bata ku-striyaḥ // SoKs_12,28.81 (Vet_21) //

tāvac ca tāmraliptītaḥ sa tasyāḥ patir āgamat /
so1tkaṇṭho 'naṅgamañjaryā maṇivarmā pitur gṛhāt // SoKs_12,28.82 (Vet_21) //

sa śvāśuraṃ gṛhaṃ prāpya yathā-tattvam avetya tat /
bāṣpā1ndha-locano dhyāyaṃs tad evo7dyānam āyayau // SoKs_12,28.83 (Vet_21) //

tatra bhāryāṃ gatā1suṃ tāṃ dṛṣṭvā9nya-sahitām api /
śokā1gni-jvalito rāgī sadyaḥ so 'pi jahāv asūn // SoKs_12,28.84 (Vet_21) //

tataḥ krandati tatra-sthe jane kolāhalā3kulāḥ /
āyayur jñāta-vṛttā1ntāḥ paurāḥ sarve 'tra vismitāḥ // SoKs_12,28.85 (Vet_21) //

athā7trā7naṅgamañjaryāḥ pitrā pūrvā1vatārītā /
devī saṃnihitā caṇḍī vijñaptā9bhūn nijair gaṇaiḥ // SoKs_12,28.86 (Vet_21) //

tvad-ākāra-pratiṣṭhā-kṛd arthadattaḥ sadai9ṣas te /
bhakto vaṇik tad asyā7smin duḥkhe devi dayāṃ kuru // SoKs_12,28.87 (Vet_21) //

etad gaṇebhyaḥ śrutvā sā śaraṇyā śaṅkara-priyā /
śāntā1naṅgās trayo 'py ete jīvantv iti samādiśat // SoKs_12,28.88 (Vet_21) //

atha sarve 'pi te supta-pratibuddhā iva kṣaṇāt /
tat-prasādāt samuttasthur jīvanto vīta-manmathāḥ // SoKs_12,28.89 (Vet_21) //

tato dṛṣṭvā tad āścaryaṃ sā3nande sa-kale jane /
lajjā-nata-mukhaḥ prāyāt sva-gṛhaṃ kamalākaraḥ // SoKs_12,28.90 (Vet_21) //

arthadatto 'pi tāṃ hrītām ādāyā7naṅgamañjarīm /
sutāṃ sva-bhartṛ-sahitāṃ yayau baddho1tsavo gṛhān // SoKs_12,28.91 (Vet_21) //

iti kathayitvā tasyāṃ rātrau mārge kathāṃ sa vetālaḥ /
nijagāda taṃ trivikramasenaṃ kṣoṇī-patiṃ bhūyaḥ // SoKs_12,28.92 (Vet_21) //

rājan kasya vadai7teṣv adhiko moho 'nurāga-mūḍheṣu /
so 'tra ca pūrvo1ktas te śāpo jānan na ced vadasi // SoKs_12,28.93 (Vet_21) //

ity etad vetālāc chrutvā sa pratyuvāca taṃ nṛ-patiḥ /
eteṣu rāga-mūḍhaḥ pratibhāti mamā7dhikaḥ sa maṇivarmā // SoKs_12,28.94 (Vet_21) //

itarau hi tāv ubhāv api kāla-krama-pakva-manmathā1vasthau /
anyo'nya-sā1nurāgau yadi jīvitam ujjhataḥ sma tad bhavatu // SoKs_12,28.95 (Vet_21) //

maṇivarmā tv ati-mūḍho yo bhāryām anya-puruṣa-sakta-mṛtām /
dṛṣṭvai9va kopa-kāle pratyuta raktaḥ śucā9mucat prāṇān // SoKs_12,28.96 (Vet_21) //

iti gadita vataḥ sa tasya rājño bata vetāla-patiḥ punar jagāma /
nijam eva padaṃ tad aṃsa-pīṭhād atha rājā9pi tam anvagāt sa bhūyaḥ // SoKs_12,28.97 (Vet_21) //





tato rājā punar gatvā vetālaṃ śiṃśapā2grataḥ /
sa trivikramasenas taṃ prāpyā7ṃsā3ropitaṃ vyadhāt // SoKs_12,29.1 (Vet_22) //

āyāntaṃ taṃ ca rājānaṃ sa vetālo 'bravīt pathi /
rājan sādhuḥ su-sattvas tvaṃ tad a-pūrvāṃ kathāṃ śṛṇu // SoKs_12,29.2 (Vet_22) //

babhūva pūrvaṃ kusuma-purā3khya-nagare3śvaraḥ /
pṛthvī-tale 'smin dharaṇī-varāho nāma bhū-patiḥ // SoKs_12,29.3 (Vet_22) //

tasya brāhmaṇa-bhūyiṣṭhe rāṣṭre brahmasthalā1bhidhaḥ /
agra-hāro 'bhavat tatra viṣṇusvāmī9ty abhūd dvi-jaḥ // SoKs_12,29.4 (Vet_22) //

tasyā7nurūpā bhāryā9bhūd yathā svāhā havir bhujaḥ /
tasyāṃ ca tasya catvāraḥ kramād utpedire sutāḥ // SoKs_12,29.5 (Vet_22) //

adhīta-vedeṣū7tkrānta-śaiśaveṣu ca teṣu saḥ /
viṣṇusvāmī divaṃ prāyād bhāryayā9nugatas tayā // SoKs_12,29.6 (Vet_22) //

tatas te tatra tat-putrāḥ sarve 'py ānāyya duḥ-sthitāḥ /
gotra-jair hṛta-sarva-svā mantrayāṃcakrire mithaḥ // SoKs_12,29.7 (Vet_22) //

nā7stī7ha gatir asmākaṃ tad vrajāmo vayaṃ na kim /
ito mātā-maha-gṛhaṃ grāmaṃ yañjasthalā1bhidham // SoKs_12,29.8 (Vet_22) //

etad eva viniścitya prasthitā bhaikṣya-bhojanāḥ /
mātā-maha-gṛhaṃ prāpus te 'tha tad bahubhir dinaiḥ // SoKs_12,29.9 (Vet_22) //

tatra mātā-mahā1-bhāvān mātulair datta-saṃśrayāḥ /
bhuñjānās tad-gṛhe tasthuḥ svā1dhyāyā1bhyāsa-tat-parāḥ // SoKs_12,29.10 (Vet_22) //

kāla-kramāc ca teṣāṃ te mātulānām a-kim-canāḥ /
avajñā-pātratāṃ jagmur bhojanā3cchādanā3diṣu // SoKs_12,29.11 (Vet_22) //

tataḥ sva-jana-saṃsphūrjad-avamāna-hatā3tmanām /
teṣāṃ rahaḥ sa-cintānāṃ jyeṣṭho bhrātā9bravīd idam // SoKs_12,29.12 (Vet_22) //

bho bhrātaraḥ kiṃ kriyate sarvam āceṣṭate vidhiḥ /
na śakyaṃ puruṣasye7ha kva-cit kim-cit kadā-cana // SoKs_12,29.13 (Vet_22) //

ahaṃ hy udvegato bhrāmyan prāpto 'dya pitṛ-kānane /
vipanna-sthitam adrākṣaṃ trastā1ṅgaṃ puruṣaṃ bhuvi // SoKs_12,29.14 (Vet_22) //

acintayaṃ ca dṛṣṭvā tam ahaṃ tāṃ spṛhayan gatim /
dhanyo 'yam evaṃ viśrānto duḥkha-bhāraṃ vimucya yaḥ // SoKs_12,29.15 (Vet_22) //

iti saṃcintya tat kālaṃ kṛtvā maraṇa-niścayam /
vṛkṣā1gra-saṅginā pāśenā8tmānam udalambayam // SoKs_12,29.16 (Vet_22) //

yāvac ca me visaṃjñasya tadā niryānti nā7savaḥ /
tāvat truṭita-pāśo 'tra patito 'smi mahī-tale // SoKs_12,29.17 (Vet_22) //

labdha-saṃjñaś ca kenā1pi puṃsā kṣiprāt kṛpālunā /
āśvāsyamānam ātmānam apaśyaṃ paṭa-mārutaiḥ // SoKs_12,29.18 (Vet_22) //

sakhe kathaya vidvān apy evaṃ kaṃ prati khidyase /
sukhaṃ hi sukṛtād duḥkhaṃ duḥ-kṛtād eti nā7nyataḥ // SoKs_12,29.19 (Vet_22) //

duḥkhād yadi tavo7dvegaḥ sukṛtaṃ tat samācara /
kathaṃ tu nārakaṃ duḥkham ātma-tyāgena vāñchasi // SoKs_12,29.20 (Vet_22) //

ity uktvā māṃ samāśvāsya sa ca kvā7pi gataḥ pumān /
ahaṃ ce7hā8gatas tyaktvā tādṛśaṃ maraṇo1dyamam // SoKs_12,29.21 (Vet_22) //

tad evaṃ ne7cchati vidhau na martum api labhyate /
idānīṃ ca tanuṃ tīrthe tapasā dāhayāmy aham // SoKs_12,29.22 (Vet_22) //

yena niḥ-dhanatā-duḥkha-bhāgī na syām ahaṃ punaḥ /
ity uktavantaṃ jyeṣṭhaṃ taṃ kaniṣṭhā bhrātaro 'bruvan // SoKs_12,29.23 (Vet_22) //

arthair vinā kathaṃ prājño 'py ārya duḥkena bādhyase /
kiṃ na vetsi yad arthānāṃ śarad-abhra-calā gatiḥ // SoKs_12,29.24 (Vet_22) //

āhṛtya rakṣyamāṇā9pi yatnenā7nta-virāgiṇī /
a-san-maitrī ca veśyā ca śrīś ca kasya kadā sthirā // SoKs_12,29.25 (Vet_22) //

tad udyogena sa guṇaḥ ko 'py upārjyo manasvinā /
ānīyante haṭād baddhvā yenā7rtha-hariṇā muhuḥ // SoKs_12,29.26 (Vet_22) //

ity ukto bhrātṛbhir dhairyaṃ kṣaṇāj jyeṣṭho 'valambya saḥ /
uvāca ko guṇas tādṛg-arjanīyo bhaved iti // SoKs_12,29.27 (Vet_22) //

tato vicitya sarve te vadanti sma parasparam /
vicintya pṛthvīṃ vijñānaṃ kim-cic chikṣāmahe vayam // SoKs_12,29.28 (Vet_22) //

niścityai7tac ca saṃketa-sthānam uktvā samāgame /
ekai1kaśas te catvāraś catasraḥ prayayur diśaḥ // SoKs_12,29.29 (Vet_22) //

yāti kāle ca militās te saṃketa-niketane /
kiṃ kena śikṣitam iti bhrātaro 'nyo'nyam abruvan // SoKs_12,29.30 (Vet_22) //

athā7trai7ko 'bravīd īdṛg vijñānaṃ śikṣitaṃ mayā /
yenā7sthi-śakalaṃ prāpya prāṇino yasya kasya-cit // SoKs_12,29.31 (Vet_22) //

utpādayāmy ahaṃ tasmin māṃsaṃ tad-ucitaṃ kṣaṇāt /
etat tasya vacaḥ śrutvā dvitīyas teṣv abhāṣata // SoKs_12,29.32 (Vet_22) //

ahaṃ tatrai7va saṃjāta-māṃse 'sthi-śakale kila /
jāne janayituṃ loma-tvacaṃ tat-prāṇi-saṃbhavi // SoKs_12,29.33 (Vet_22) //

tatas tṛtīyo 'py avadaj jāne tatrai7va cā7smy aham /
tat-prāny-avayavān sraṣṭuṃ jāta-tvaṅ-māṃsa-lomani // SoKs_12,29.34 (Vet_22) //

caturthaś ca tato 'vādīd utpannā7vayavā3kṛtim /
tam eva prāṇinaṃ prānair yuktaṃ kartum avaimy aham // SoKs_12,29.35 (Vet_22) //

evam uktvā mithaḥ sva-sva-vijñāna-prathanāya te /
catvāro 'py asthi-khaṇḍāya prayayur bhrātaro 'ṭavīm // SoKs_12,29.36 (Vet_22) //

tatra siṃhasya te prāpur asthi-khaṇḍaṃ vidher vaśāt /
a-vijñāta-viśeṣāś ca gṛhnanti sma tathai9va tat // SoKs_12,29.37 (Vet_22) //

ekaś ca tat samucitais tato māṃsair ayojayat /
dvitīyo 'janayat tasya tadvat tvag-loma-saṃhatīḥ // SoKs_12,29.38 (Vet_22) //

tṛtīyaś cā7-khilair aṅgais tad-yogyais tad apūrayat /
caturthaś ca dadau tasya siṃhī-bhūtasya jīvitam // SoKs_12,29.39 (Vet_22) //

udatiṣṭhad atho7ddhūta-saṭā-bhāro 'ti-bhairavaḥ /
sa daṃṣṭrā-saṃkaṭa-mukhaḥ siṃhaḥ khara-nakhā1ṅkuśaḥ // SoKs_12,29.40 (Vet_22) //

dhāvitvā ca sva-nirmātṝṃs tān eva caturo 'pi saḥ /
avadhīt kesarī tṛpto viveśa ca vanaṃ tataḥ // SoKs_12,29.41 (Vet_22) //

evaṃ te siṃha-nirmāṇa-doṣān naṣṭā dvi-jātayaḥ /
duṣṭaṃ hi jantum utthāpya kasyā8tmani sukhaṃ bhavet // SoKs_12,29.42 (Vet_22) //

itthaṃ co7pārjito yatnād guṇo 'pi vidhure vidhau /
saṃpattaye na na paraṃ jāyate tu vipattaye // SoKs_12,29.43 (Vet_22) //

mūle hy a-vikṛte daive sikte prajñāna-vāriṇā /
nayā3lavālaḥ phalati prāyaḥ pauruṣa-pāda-paḥ // SoKs_12,29.44 (Vet_22) //

iti tasyāṃ niśi mārge vetālenā7ṃsataḥ kathāṃ tena /
ākhyāya sa trivikramaseno rājā punar jagade // SoKs_12,29.45 (Vet_22) //

rājaṃs teṣv aparādhyati caturṣu kas tatra siṃha-nirmāṇe /
yan nyavadhīt tat-kḷpto vada samayaḥ so 'tra pūrvas te // SoKs_12,29.46 (Vet_22) //

iti vetālāc chrutvā rājā so 'cintayad vimaunasya /
icchati gantum ayaṃ me yātv āneṣyāmy amuṃ bhūyaḥ // SoKs_12,29.47 (Vet_22) //
iti hṛdi niścitya sa taṃ mahī-patiḥ pratyuvāca vetālam /
yas tasya jīva-dāyī siṃhasya sa pāpa-bhāk teṣu // SoKs_12,29.48 (Vet_22) //

prāṇi-viśeṣam a-buddhvā māṃsa-tvag-loma-gātra-nirmāṇam /
yukti-balāt tu kṛtaṃ yais teṣāṃ doṣo 'sti nā7jñānāt // SoKs_12,29.49 (Vet_22) //

yena tu siṃhā3kāraṃ dṛṣṭvā vidyā-prakāśano1tkena /
prāṇās tasya vitīrṇās tena kṛtā brahma-hatyās tāḥ // SoKs_12,29.50 (Vet_22) //

etat sa rājño vacanaṃ niśamya sva-dhāma vetāla-varo jagāma /
tasyā7ṃsatas tat puna eva māyī rājā9pi taṃ so 'nusasāra bhūyaḥ // SoKs_12,29.51 (Vet_22) //




tato gatvā punaḥ prāpa śiṃśapā-pādapāt tataḥ /
sa trivikramasenas taṃ vetālaṃ rāja-sattamaḥ // SoKs_12,30.1 (Vet_23) //

skandhe kṛtvā ca taṃ maunī darśitā1neka-vaikṛtam /
yāvat pratiṣṭhate tāvat sa vetālas tam abravīt // SoKs_12,30.2 (Vet_23) //

rājann akārye 'py etasmin duḥ-vāro 'yaṃ grahas tava /
tat te śrama-vinodāya kathayāmi kathāṃ śṛṇu // SoKs_12,30.3 (Vet_23) //

āsīt kaliṅga-viṣaye nāmnā śobhāvatī purī /
divī7va śakra-nagarī vasatiḥ śubha-karmaṇām // SoKs_12,30.4 (Vet_23) //

yāṃ pradyumna ivai8śvarya-vīryā1tiśaya-viśrutaḥ /
pradyumna-nāmā nṛ-patiḥ śaśāso8rjita-śāsanaḥ // SoKs_12,30.5 (Vet_23) //

guṇā1pakarṣaś cāpeṣu murajeṣu karā3hatiḥ /
yugeṣv aśrūyata kalir yasyāṃ prajñāsu tīkṣṇatā // SoKs_12,30.6 (Vet_23) //

eka-deśe puras tasyā nṛ-peṇa pratipāditaḥ /
yajñasthalā1bhidhāno 'bhūd agrahāro bahu-dvijaḥ // SoKs_12,30.7 (Vet_23) //

tatrā8sīd yajñasomā3khyo brāhmaṇo veda-pāra-gaḥ /
mahā-dhano 'gni-hotrī ca pūjitā1tithi-devataḥ // SoKs_12,30.8 (Vet_23) //

tasya vyatīte tāruṇye manaḥ-ratha-śataiḥ sutaḥ /
bhāryāyām anurūpāyām eka evo7dapadyata // SoKs_12,30.9 (Vet_23) //

vavṛdhe ca pituḥ so 'sya gṛhe bālaḥ su-lakṣaṇaḥ /
kṛtā1bhidhāno vidhivad devasoma iti dvijaiḥ // SoKs_12,30.10 (Vet_23) //

prāpta-ṣoḍaśa-varṣaś ca sa vidyā-vinayā3dibhiḥ /
āvarjita-jano '-kasmāj jvareṇa prāpa pañcatām // SoKs_12,30.11 (Vet_23) //

tataḥ parāsuṃ snehāt tam āśliṣya saha bhāryayā /
yajñasenaḥ pitā śocan na dāhāya jahau ciram // SoKs_12,30.12 (Vet_23) //

brahman saṃsāra-gandharva-nagarasya na vetsi kim /
parā1vara-jño 'pi gatiṃ vāri-budbuda-bhaṅgurām // SoKs_12,30.13 (Vet_23) //

ye sainyaiḥ pūrita-dharā harmya-pṛṣṭheṣu hāriṣu /
lasat-saṃgīta-nādeṣu ratna-paryaṅka-vartinaḥ // SoKs_12,30.14 (Vet_23) //

śrī-khaṇḍa-drava-liptā1ṅgā vara-strī-parivāritāḥ /
vyalasann amaram-manyā bhū-loke 'smin narā1dhipāḥ // SoKs_12,30.15 (Vet_23) //

te 'py ekakāḥ śmaśāneṣu rudat-pretā1nuyāyiṣu /
citā1dhiśayino yatra jagdhāḥ kravyā1t-kṛśānubhiḥ // SoKs_12,30.16 (Vet_23) //

śivābhir valito1pāntāḥ kālena kavalī-kṛtāḥ /
na roddhuṃ śakitāḥ kaiḥ-cit tatrā7nyeṣāṃ kathai9va kā // SoKs_12,30.17 (Vet_23) //

tad etaṃ pretam āśliṣya vidvan vada karoṣi kim /
ity-ādy abodhayan vṛddhā militās taṃ dvi-jaṃ tataḥ // SoKs_12,30.18 (Vet_23) //

tatas tena katham-cit taṃ muktam āropya tat-sutam /
śibikāyāṃ gata-prāṇaṃ kṛta-preta-prasādhanam // SoKs_12,30.19 (Vet_23) //

bāndhavā vaiśaso1daśru-milad-bandhu-janā1nvitāḥ /
śmaśānaṃ prāpayāmāsuḥ kolāhala-samākulāḥ // SoKs_12,30.20 (Vet_23) //

atrā7ntare ca tatrā8sīc chmaśāne ko 'pi tāpasaḥ /
vṛddhaḥ pāśupato yogī maṭhikāyāṃ kṛta-sthitiḥ // SoKs_12,30.21 (Vet_23) //

vayasā tapasā cā7ti-bhūyasā su-kṛśāṃ tanum /
bibhrāṇo bhaṅga-bhītye9va sirābhiḥ pariveṣṭitam // SoKs_12,30.22 (Vet_23) //

nāmnā vāmaśivo bhasma-pāṇḍu-romā3vṛtā3kṛtiḥ /
vidyut-piṅga-jaṭā-jūṭo maheśvara ivā7-paraḥ // SoKs_12,30.23 (Vet_23) //

sa tāpaso 'tra tat kālaṃ datto1pālambha-kheditam /
mūrkhaṃ śaṭhaṃ dhyāna-yogā3dy-avaliptam aham-kṛtam // SoKs_12,30.24 (Vet_23) //

bhikṣā-phala-vrata-dharaṃ śiṣyam antika-vāsinam /
jagāda dūrāc chrutvā taṃ jana-kolāhalaṃ bahiḥ // SoKs_12,30.25 (Vet_23) //

uttiṣṭha gatvā9tra bahir vijñāyā8gaccha sa-tvaram /
kuto 'trā7-śruta-pūrvo 'yaṃ śmaśāne tumulā3ravaḥ // SoKs_12,30.26 (Vet_23) //

ity ukte guruṇā tena sa śiṣyaḥ pratyuvāca tam /
nā7haṃ yāmi svayaṃ yāhi bhikṣā-velā hy apaiti me // SoKs_12,30.27 (Vet_23) //

tac chrutvo9vāca sa gurur dhiṅ mūrkho7dara-tat-para /
ahno 'rdha-prahare yāte bhikṣā-velā9tra kā tava // SoKs_12,30.28 (Vet_23) //

śrutvai9vai7tat sa taṃ kruddhaḥ ku-śiṣyaḥ prāha tāpasam /
dhig jarā-jīrṇa nā7haṃ te śiṣyo na tvaṃ gurur mama // SoKs_12,30.29 (Vet_23) //

aham anyatra yāsyāmi vaha pātrīm imāṃ svayam /
ity uktvo9tthāya sa prāyāt tyaktvā9gre daṇḍa-kuṇḍikām // SoKs_12,30.30 (Vet_23) //

vihasann atha nirgatya maṭhikāyāḥ sa tāpasaḥ /
tatrā8gād yatra dāhā1rtham ānītaḥ sa dvi-jā1rbhakaḥ // SoKs_12,30.31 (Vet_23) //

dṛṣṭvā ca taṃ janatayā śocyamānā1grya-yauvanam /
yogī praveṣṭuṃ tad-dehaṃ matiṃ cakre jarā2rditaḥ // SoKs_12,30.32 (Vet_23) //

gatvā ca drutam ekā1nte mukta-kaṇṭhaṃ prarudya ca /
nanarta sa tataḥ kṣipram aṅga-hārair yatho2citaiḥ // SoKs_12,30.33 (Vet_23) //

tato viveśa yogāt tad dvi-ja-putra-kalevaram /
kṣaṇāt sa sva-tanuṃ tyaktvā tapasvī yauvane1cchayā // SoKs_12,30.34 (Vet_23) //

tat kṣaṇaṃ racitāyāṃ ca citāyāṃ sahasai9va saḥ /
labdha-jīvo dvi-ja-yuvā prottasthau kṛta-jṛmbhikaḥ // SoKs_12,30.35 (Vet_23) //

tad dṛṣṭvā bandhu-vargasya diṣṭyā jīvati jīvati /
ity udbabhūva nādo 'tra nikhilasya janasya ca // SoKs_12,30.36 (Vet_23) //

athā7-mokṣyan vrataṃ sarvān mṛṣā yoge3svaraḥ sa tān /
vipra-putra-śarīrā1ntaḥ-praviṣṭas tāpaso 'bravīt // SoKs_12,30.37 (Vet_23) //

lokā1ntara-gatasyā7dya mahā-pāśupata-vratam /
grāhyaṃ sākṣān mamā7-bhāṣya dattaṃ śarveṇa jīvitam // SoKs_12,30.38 (Vet_23) //

adhunai9va ca dhāryaṃ tad gatvai9kā1nte vrataṃ mayā /
jīvitaṃ me 'nyathā nā7sti tad yūyaṃ yāta yāmy aham // SoKs_12,30.39 (Vet_23) //

iti sarvān sa tatra-sthān saṃbodhya dṛḍha-niścayaḥ /
sva-gṛhān preṣayāmāsa harṣa-śokā3kulān vratī // SoKs_12,30.40 (Vet_23) //

svayaṃ ca gatvā śvabhre tat kṣiptvā pūrva-kalevaram /
ātta-vrato mahā-yogī yuvī-bhūto 'nyato yayau // SoKs_12,30.41 (Vet_23) //

iti vyākhyāya vetālaḥ kathāṃ niśi tadā pathi /
taṃ trivikramasenaṃ sa rājānaṃ punar abravīt // SoKs_12,30.42 (Vet_23) //

rājan brūhi sa yogī2ndraḥ kasmāt parapure vasan /
praruroda nanartā7tha kautukaṃ mahad atra me // SoKs_12,30.43 (Vet_23) //

iti vetālataḥ śrutvā śāpa-śaṅkī sa bhū-patiḥ /
vimucya maunam evaṃ tam avādīd dhīmatāṃ varaḥ // SoKs_12,30.44 (Vet_23) //

śṛṇu tatra babhūvā7sya yo 'bhiprāyas tapasvinaḥ /
saha vṛddhaṃ cirāye7daṃ śarīraṃ siddhi-sādhanam // SoKs_12,30.45 (Vet_23) //

pitṛbhyāṃ lālitaṃ bālye tyajāmy adye7ti duḥkhitaḥ /
sa jarat tāpaso 'rodīd deha-sneho hi duḥ-tyajaḥ // SoKs_12,30.46 (Vet_23) //

navaṃ dehaṃ pravekṣyāmi sādhayiṣyāmy ato 'dhikam /
iti harṣād anṛtyac ca kasya ne7ṣṭaṃ hi yauvanam // SoKs_12,30.47 (Vet_23) //

etat tasya vaco niśamya nṛpater aṃsat sa bhūyo 'py agād vetālo mṛta-pūruṣā1ntaragatas taṃ śiṃśapā-pādapam /
rājā so 'pi tam anvadhāvad adhiko1tsāhaḥ punaḥ prepsayā kalpā1nte 'py acalaṃ kulā1dri-vijayi sthairyaṃ hi dhīrā3tmanām // SoKs_12,30.48 (Vet_23) //




tatas tāṃ timira-śyāmāṃ citā2gni-jvalite3kṣaṇām /
smaśāne bhīṣaṇe tasmin vīro rajani-rākṣasīm // SoKs_12,31.1 (Vet_24) //

ghorām agaṇayan rājā gatvā tāṃ śiṃśapāṃ punaḥ /
sa trivikramasenas taṃ tasyā vetālam ādade // SoKs_12,31.2 (Vet_24) //

skandhe kṛtvā ca taṃ yāvat prakrāmati sa pūrvavat /
tāvad bhūyaḥ sa vetālo nara-devam uvāca tam // SoKs_12,31.3 (Vet_24) //

bho rājann aham udvigno na punas tvaṃ gatā3gataiḥ /
tad ekaṃ me mahā-praśnam imaṃ kathayataḥ śṛṇu // SoKs_12,31.4 (Vet_24) //

āsīn māṇḍalikaḥ ko 'pi nṛ-patir dakṣiṇā-pathe /
dharmā1bhidhāno dhaureyaḥ sādhūnāṃ bahu-gotra-jaḥ // SoKs_12,31.5 (Vet_24) //

tasya candravatī-nāma bhāryā mālava-deśa-jā /
abhūn mahā-kulo1tpannā vara-strī-mauli-mālikā // SoKs_12,31.6 (Vet_24) //

tasyāṃ ca tasya bhāryāyāṃ bhū-pater udapadyata /
ekai9va lāvaṇyavatī nāmā7nvarthā1bhidhā sutā // SoKs_12,31.7 (Vet_24) //

pradeyāyāṃ ca tasyāṃ sa sutāyāṃ dharma-bhū-patiḥ /
unmūlito 'bhūn militair dāyādaī rāṣṭra-bhedibhiḥ // SoKs_12,31.8 (Vet_24) //

tataḥ palāyya niragāt sa deśād bhāryayā saha /
duhitrā ca tayā rātrav ātta-sad-ratna-saṃcayaḥ // SoKs_12,31.9 (Vet_24) //

mālavaṃ prati ca svairaṃ prasthitaḥ śvaśurā3spadam /
vindhyā1ṭavīṃ tayā rātryā prāpa bhāryā-sutā-yutaḥ // SoKs_12,31.10 (Vet_24) //

tasyāṃ praviṣṭasyo7daśrur ivā7vaśyāya-śīkaraiḥ /
niśā9nuyātrāṃ dattve9va yayau tasya mahī-kṣitaḥ // SoKs_12,31.11 (Vet_24) //

ārurohā7tha pūrvā1drim utkṣiptā1gra-karo raviḥ /
mā gāś caurā1ṭavīm etām iti taṃ vārayann iva // SoKs_12,31.12 (Vet_24) //

tato 'tra sa-sutā-jāniḥ kṣatā1ṅghriḥ kuśa-kaṇṭakaiḥ /
padātiḥ sa nṛ-po gacchan bhillānāṃ prāpa pallikām // SoKs_12,31.13 (Vet_24) //

pareṣāṃ prāṇa-sarva-sva-hāribhiḥ puṃbhir āvṛtām /
varjitāṃ dhārmikair durgāṃ kṛtā1nta-nagarīm iva // SoKs_12,31.14 (Vet_24) //

tatra dṛṣṭvai9va taṃ dūrāt sa-vastrā3bharaṇaṃ nṛ-pam /
moṣituṃ bahavo 'dhāvañ śabarā vividhā3yudhāḥ // SoKs_12,31.15 (Vet_24) //

tān vilokya sutā-bhārye rājā dharmo jagāda saḥ /
purā spṛśanti vāṃ mlecchās tad ito viśataṃ vanam // SoKs_12,31.16 (Vet_24) //

iti rājño9ditā rajñī vana-madhyaṃ viveśa sā /
lāvaṇyavatyā sutayā sārdhaṃ candravatī bhayāt // SoKs_12,31.17 (Vet_24) //

rājā9py abhimukhā3yātān khaḍga-carma-dharo 'tra saḥ /
avadhīt tān bahūñ śūraḥ śabarāñ śara-vartiṇaḥ // SoKs_12,31.18 (Vet_24) //

tatas tenā7-khilā pallī patyā0jñaptā nipatya tam /
prahāra-kṣata-carmāṇam avadhīn nṛ-pam ekakam // SoKs_12,31.19 (Vet_24) //

gṛhītā3bharaṇe yāte dasyu-sainye vilokya tam /
bhartāraṃ nihataṃ dūrād vana-gulmā1ntara-sthitā // SoKs_12,31.20 (Vet_24) //

rājñī candravatī sā9tra duhitrā saha vihvalā /
palāyamānā gahanaṃ dūram anvag agād vanam // SoKs_12,31.21 (Vet_24) //

tatra madhyā1hna-tāpā3rtāsv iva mūlāni śākhinām /
chāyāsv api praviṣṭāsu śiśirāṇi sahā7dhva-gaiḥ // SoKs_12,31.22 (Vet_24) //

eka-deśe 'b-ja-sarasas tīre 'śoka-taros tale /
śokā3rtā rudatī śrāntā sa-sutā samupāviśat // SoKs_12,31.23 (Vet_24) //

tāvat tad vanam abhyarṇa-nivāsī mṛgayā-kṛte /
mahā-manuṣyaḥ ko 'py āgād aśvā3rūḍhaḥ sa-putrakaḥ // SoKs_12,31.24 (Vet_24) //

sa caṇḍasiṃha-nāmā taṃ putraṃ siṃhaparākramam /
uvāca dṛṣṭvā9tra tayoḥ pāṃsū1tthe pada-paddhatī // SoKs_12,31.25 (Vet_24) //

ete surekhe subhage anusṛtyā8pnuvo yadi /
strīyau te tat tayor ekāṃ svī-kuruṣva yathā-ruci // SoKs_12,31.26 (Vet_24) //

ity uktavantaṃ taṃ smā8ha putraḥ siṃhaparākramaḥ /
yasyāḥ sūkṣmāv imau pādau sā bhāryā pratibhāti me // SoKs_12,31.27 (Vet_24) //

sā hi svalpa-vayā nūnaṃ jāne samucitā mama /
bṛhat-pādā tu yogye9yam etaj-jyeṣṭha-vayās tava // SoKs_12,31.28 (Vet_24) //

iti sūnor vacaḥ śrutvā caṇḍasiṃho jagāda tam /
kai9ṣā kathā bhavan-mātā pratyagraṃ hi gatā divam // SoKs_12,31.29 (Vet_24) //

tādṛśe su-kalatre ca gate kā9nyatra vāsanā /
tac chrutvā so 'pi putras taṃ caṇḍasiṃham abhāṣata // SoKs_12,31.30 (Vet_24) //

tāta mai9vam a-bhāryaṃ hi śūnyaṃ gṛha-pater gṛham /
anyac ca mūladevo1ktā gāthā kiṃ na śrutā tvayā // SoKs_12,31.31 (Vet_24) //

yatra ghana-stana-jaghanā nā8ste mārgā1valokinī kāntā /
a-jaḍaḥ kas tad a-nigaḍaṃ praviśati gṛha-saṃjñakaṃ durgam // SoKs_12,31.32 (Vet_24) //

taj jīvitena me tāta śāpito 'si na tāṃ yadi /
dvitīyāṃ mad-abhīṣṭāyāṃ bhāryā2rthe svī-karīṣyasi // SoKs_12,31.33 (Vet_24) //

etat putra-vacaḥ śrutvā pratipadya ca tat-sakhaḥ /
sa caṇḍasiṃho 'nusaran pada-paṅktiṃ śanair yayau // SoKs_12,31.34 (Vet_24) //

prāpya tac ca saraḥ-sthānaṃ muktā-tārau2gha-maṇḍitām /
śyāmāṃ caṇdravatīṃ rājñīṃ tāṃ dadarśā7vabhāsitām // SoKs_12,31.35 (Vet_24) //
lāvaṇyavatyā sutayā jyotsnaye9vā7vadātayā /
naiśīṃ dyām iva madhyā1hne taru-cchāyām upāśritām // SoKs_12,31.36 (Vet_24) //

upāyayau ca putreṇa sākaṃ tāṃ sa sa-kautukaḥ /
sā9pi dṛṣṭvā tam uttasthau vitrastā caura-śaṅkinī // SoKs_12,31.37 (Vet_24) //

alaṃ trāsena nā7mbai7tau caurau saumyā3kṛtī imau /
su-veṣau kau-cid ākheṭa-kṛte nūnam ihā8gatau // SoKs_12,31.38 (Vet_24) //

ity uktā sutayā rājñī yāvad dolāyate 'tra sā /
tāvad aśvā1vatīrṇas te caṇḍasiṃḥo 'bravīd ubhe // SoKs_12,31.39 (Vet_24) //

kiṃ saṃbhrameṇa vām āvāṃ praṇayād draṣṭum āgatau /
tad visvasya niḥ-ātaṅke vadataṃ ke yuvām iti // SoKs_12,31.40 (Vet_24) //

hara-netrā1nala-jvālā-dagdha-manmatha-duḥsthite /
rati-prītī ivā7raṇyam idam evam upāgate // SoKs_12,31.41 (Vet_24) //

praviṣṭe sthaḥ kathaṃ ce7ha bata niḥ-mānuṣe vane /
ratna-prāsāda-vāsā1rham idaṃ hi yuvayor vapuḥ // SoKs_12,31.42 (Vet_24) //

kathaṃ varā1ṅgano2tsaṅga-yogyau kaṇṭakinīm imām /
bhuvaṃ vāṃ caraṇau bhrāntāv iti nau manasi vyathā // SoKs_12,31.43 (Vet_24) //

eṣā ca citraṃ yuvayoḥ patantī dhūlir ānane /
vāto1ddhūtā hata-chāyam āvayoḥ kurute mukham // SoKs_12,31.44 (Vet_24) //

bhavatyor eṣaś cā7ṅge 'smin nipatan puṣpa-peśale /
kiraṇo1ṣmā dahaty asmān uccaṇḍaś caṇḍa-dīdhiteḥ // SoKs_12,31.45 (Vet_24) //

tad brūtam ātma-vṛttā1ntaṃ dūyate hṛdayaṃ hi naḥ /
draṣṭuṃ na śaknumo 'raṇye sthitiṃ vāṃ svā-padā3vṛte // SoKs_12,31.46 (Vet_24) //

ity ukte caṇḍasiṃhena rājñī niḥsvasya sā śanaiḥ /
lajjā-śokā3kulā tasmai svaṃ vṛttā1ntam avarṇayat // SoKs_12,31.47 (Vet_24) //

tato niḥsvāmikāṃ matvā tām āśvāsya ca sā3tma-jām /
svī-cakre madhurair vākyaiś caṇḍasiṃho 'nurañjayan // SoKs_12,31.48 (Vet_24) //

āropya cā7svayoḥ pṛṣṭhaṃ sa-putras tāṃ sa-putrikām /
nināya vittapapurī-samṛddhāṃ vasatiṃ nijām // SoKs_12,31.49 (Vet_24) //

sā9pi janmā1ntara-gate9vā7-vaśā9ṅgī-cakāra tam /
a-nāthā kṛcchra-patitā videśe strī karoti kim // SoKs_12,31.50 (Vet_24) //

tatas tāṃ sūkṣma-pādatvād rājñīṃ siṃhaparākramaḥ /
caṇḍasiṃha-sutas tatra bhāryāṃ caṇdravatīṃ vyadhāt // SoKs_12,31.51 (Vet_24) //

tat-sutāṃ tāṃ ca lāvaṇya-vatīṃ nṛ-pati-kanyakām /
bṛhattvāt pādayor bhāryāṃ caṇḍasiṃhaś cakāra saḥ // SoKs_12,31.52 (Vet_24) //

prāK hi sūkṣma-bṛhat-pāda-mudrā-paṅkti-dvaye3kṣaṇāt /
pratipannaṃ tathā tābhyāṃ satyaṃ kaś cā7tivartate // SoKs_12,31.53 (Vet_24) //

evaṃ pāda-viparyāsāt te pitā-putrayos tayoḥ /
duhitā-mātarau bhārye jāte śvaśrū-snuṣe tadā // SoKs_12,31.54 (Vet_24) //

kālena ca tayos tābhyāṃ bhartṛbhyāṃ jajñire dvayoḥ /
putrā duhitaraś cai7va teṣām anye 'py atha kramāt // SoKs_12,31.55 (Vet_24) //

itthaṃ saṃprāpya tau caṇḍa-siṃha-siṃhaparākramau /
tasthatus tatra lāvaṇya-vatīṃ candravatīṃ ca te // SoKs_12,31.56 (Vet_24) //

iti vyāvarṇya vetālas tadā pathi kathāṃ niśi /
sa trivikramasenaṃ taṃ papraccha nṛ-patiṃ punaḥ // SoKs_12,31.57 (Vet_24) //

tayor mātā-duhitror ye putra-pitros tayor nṛ-pa /
sakāśāj jantavo jātāḥ kramād ubhaya-pakṣayoḥ // SoKs_12,31.58 (Vet_24) //

jñātve9daṃ brūhi me teṣām anyo'nyaṃ ke bhavanti te /
pūrvo1ktaḥ so 'tra śāpas te jānānaś cen na vakṣyasi // SoKs_12,31.59 (Vet_24) //

etad vetālataḥ śrutvā vimṛśan bahudhā9pi saḥ /
nā7jñāsīt tad yadā rājā tūṣṇīkaḥ prayayau tadā // SoKs_12,31.60 (Vet_24) //

tatas tad-aṃsa-kūṭa-stho vetālo vihasan hṛdi /
mṛta-pūruṣa-dehā1nto niviṣṭaḥ samacintayat // SoKs_12,31.61 (Vet_24) //

nā7yaṃ rājā mahā-praśne vetty asmin dātum uttaram /
tena tūṣṇīṃ vrajaty eṣa hṛṣṭo 'ti-caturaiḥ padaiḥ // SoKs_12,31.62 (Vet_24) //

na ca vañcayituṃ śakyaḥ sattva-rāśir ayaṃ param /
krīḍan bhikṣuḥ sa cā7smābhir iyatai9va na śāmyati // SoKs_12,31.63 (Vet_24) //

tad adya vañcayitvā taṃ dur-ātmānam upāyataḥ /
tat-siddhiṃ bhāvi-kalyāṇe rājany asmin niveśaye // SoKs_12,31.64 (Vet_24) //

ity ālocya sa vetālo nṛ-paṃ tam avadat tadā /
rājan kṛṣṇa-niśā-ghore smaśāne 'smin gatā3gataiḥ // SoKs_12,31.65 (Vet_24) //

etaiḥ kliṣṭaḥ sukhā1rhas tvaṃ na vikalpaś ca ko 'pi te /
tad āścaryeṇa dhairyeṇa tuṣṭo 'ham amunā tava // SoKs_12,31.66 (Vet_24) //

śavam etaṃ naye7dānīṃ nirgacchāmy amuto hy aham /
idaṃ tu śṛṇu yad vacmi hitaṃ tava kuruṣva ca // SoKs_12,31.67 (Vet_24) //

ānītam etad bhavatā yasyā7rthe nṛ-kalevaram /
ku-bhikṣuḥ so 'dya mām asmin samāhūyā7rcayiṣyati // SoKs_12,31.68 (Vet_24) //

upahārī-cikīrṣuś ca tvām eva sa śaṭhas tataḥ /
bhūmau praṇāmam aṣṭābhir aṅgaiḥ kurv iti vakṣyati // SoKs_12,31.69 (Vet_24) //

tvaṃ prāg darśaya tāvan me kariṣye 'haṃ tathai9va tat /
iti so 'pi mahā-rāja vaktavyah śramaṇas tvayā // SoKs_12,31.70 (Vet_24) //

tato nipatya bhūtau sa praṇāmaṃ yāvad eva te /
darśayiṣyati tāvat tvaṃ chindyās tasyā7sinā śiraḥ // SoKs_12,31.71 (Vet_24) //

tato vidyādharai3śvarya-siddhir yā tasya vāñchitā /
tāṃ tvaṃ prāpsyasi bhuṅkṣve9maṃ bhuvaṃ tad-upahārataḥ // SoKs_12,31.72 (Vet_24) //

anyathā tu sa bhikṣus tvām upahārī-kariṣyati /
etad-arthaṃ kṛto vighnas tavā7tre7yac ciraṃ mayā // SoKs_12,31.73 (Vet_24) //

tat siddhir astu te gacche7ty uktvā tasyā7ṃsa-pṛṣṭha-gāt /
nirgatya sa yayau tasmād vetālaḥ preta-kāyataḥ // SoKs_12,31.74 (Vet_24) //

atha sa nara-patis taṃ prīta-vetāla-vākyāc chramaṇam ahitam eva kṣāntiśīlaṃ vicintya /
vaṭa-viṭapi-talaṃ tat tasya pārśvaṃ pratasthe mṛta-puruṣa-śarīraṃ tad gṛhītvā prahṛṣṭaḥ // SoKs_12,31.75 (Vet_24) //





tatas tasyā7ntikaṃ bhikṣoḥ kṣāntiśīlasya bhū-patiḥ /
sa trivikramaseno 'tra prāpa skandhe śavaṃ vahan // SoKs_12,32.1 (Vet_25) //

dadarśa taṃ ca śramaṇaṃ mārgā1bhimukham ekakam /
kṛṣṇa-pakṣa-kṣapā-raudre śmaśāne taru-mūla-gam // SoKs_12,32.2 (Vet_25) //

asṛg-lipta-sthale gaureṇā7sthi-cūrṇena nirmite /
maṇḍale dikṣu vinyasta-pūrṇa-śoṇita-kumbhake // SoKs_12,32.3 (Vet_25) //

mahā-taila-pradīpā3ḍhye huta-pārśva-stha-vahnini /
saṃbhṛto1cita-saṃbhāre sve1ṣṭa-daivata-pūjane // SoKs_12,32.4 (Vet_25) //

upāgāc ca sa taṃ rājā so 'pi bhikṣur vilokya tam /
ānīta-maṭakaṃ harṣād utthāyo7vāca saṃstuvan // SoKs_12,32.5 (Vet_25) //

duḥ-karo me mahā-rāja vihito 'nugrahas tvayā /
tvā dṛśāḥ kva kva ceṣṭe9yaṃ deśa-kālau kva ce8dṛśau // SoKs_12,32.6 (Vet_25) //

niḥ-kampaṃ satyam evā8hur mukhyaṃ tvāṃ kula-bhū-bhṛtām /
evam ātmā1n-apekṣeṇa parā1rtho yena sādhyate // SoKs_12,32.7 (Vet_25) //

etad eva mahattvaṃ ca mahatām ucyate budhaiḥ /
pratipannād acalanaṃ prāṇānām atyaye 'pi yat // SoKs_12,32.8 (Vet_25) //

iti bruvan sa siddhā1rtha-mānī bhikṣur mahī-pateḥ /
tasyā7vatārayāmāsa skandhāt taṃ maṭakaṃ tadā // SoKs_12,32.9 (Vet_25) //

snapayitvā samālabhya baddha-mālyaṃ vidhāya ca /
maṭakaṃ maṇḍalasyā7ntaḥ sthāpayāmāsa tasya tat // SoKs_12,32.10 (Vet_25) //

bhasmo1ddhūlita-gātraś ca keśa-yajño1pavīta-bhṛt /
prāvṛta-preta-vasano bhūtvā dhyāna-sthitaḥ kṣaṇam // SoKs_12,32.11 (Vet_25) //

tasmin mantra-balā3hūtaṃ praveśya nṛ-kalevare /
taṃ vetāla-varaṃ bhikṣuḥ pūjayāmāsa sa kramāt // SoKs_12,32.12 (Vet_25) //

dadau tasmai kapālā1rgha-pātreṇā7rghyaṃ su-niḥ-malaiḥ /
nara-dantais tataḥ puṣpaṃ sugāndhi ca vilepanam // SoKs_12,32.13 (Vet_25) //

dattvā mānuṣa-netraiś ca dhūpaṃ māṃsair baliṃ tathā /
samāpya pūjāṃ rājānaṃ tam uvāca sa pārśva-gam // SoKs_12,32.14 (Vet_25) //

rājann ihā7sya mantrā1dhi-rājasya kṛta-saṃvidheḥ /
praṇāmam aṅgair aṣṭābhir nipatya kuru bhū-tale // SoKs_12,32.15 (Vet_25) //

yenā7bhipreta-siddhiṃ te dāsyaty eṣa vara-pradaḥ /
śrutvai9tat smṛta-vetāla-vacā rājā9bravīt sa tam // SoKs_12,32.16 (Vet_25) //

nā7haṃ jānāmi tat pūrvaṃ pradarśayatu me bhavān /
tatas tathai9va tad ahaṃ kariṣye bhagavann iti // SoKs_12,32.17 (Vet_25) //

tato darśayituṃ yāvat sa bhikṣuḥ patito bhuvi /
tāvat khaḍga-prahāreṇa sa rājā9sya śiro 'cchinat // SoKs_12,32.18 (Vet_25) //

ācakarṣa ca hṛt-padmam udarād asya pāṭitam /
vetālāya ca tasmai tac-chiraḥ-hṛt-kamalaṃ dadau // SoKs_12,32.19 (Vet_25) //

sādhu-vāde tato datte prītair bhūta-gaṇais tataḥ /
tuṣṭo 'bravīt sa vetālo nṛ-paṃ taṃ nṛ-kalevarāt // SoKs_12,32.20 (Vet_25) //

rājan vidyādhare1ndratvaṃ bhikṣor āsīd yad īpsitam /
tat tāvad bhūmi-sāmrājya-bhogā1nte te bhaviṣyati // SoKs_12,32.21 (Vet_25) //

kleśito 'si mayā yat tvaṃ tad abhīṣṭaṃ varaṃ vṛṇu /
ity uktavantaṃ vetālaṃ sa rājā tam abhāṣata // SoKs_12,32.22 (Vet_25) //

tvaṃ cet prasannaḥ ko nāma na siddho 'bhimato varaḥ /
tathā9py a-mogha-vacanād idaṃ tvatto 'ham arthaye // SoKs_12,32.23 (Vet_25) //

ādyāḥ praśna-kathā etā nānā4khyāna-manaḥ-ramāḥ /
caturviṃśatir eṣā ca pañcaviṃśī samāpti-gā // SoKs_12,32.24 (Vet_25) //

sarvāḥ khyātā bhavantv etāḥ pūjanīyāś ca bhū-tale /
iti tenā7rthito rājñā vetālo nijagāda saḥ // SoKs_12,32.25 (Vet_25) //

evam astu viśeṣaṃ ca śṛṇu vacmy atra bhū-tale /
yāś caturviṃśatiḥ pūrvā yai9ṣā cai7kā samāpinī // SoKs_12,32.26 (Vet_25) //

kathā4valī9yaṃ vetāla-pañcaviṃśatikā3khyayā /
khyātā jagati pūjyā ca śivā cai7va bhaviṣyati // SoKs_12,32.27 (Vet_25) //

yaḥ śloka-mātram apy asyāḥ kathayiṣyati sā3daraḥ /
yo vā śroṣyati tau sadyo mukta-pāpau bhaviṣyataḥ // SoKs_12,32.28 (Vet_25) //

yakṣa-vetāla-kūṣmāṇḍa-ḍākinī-rākṣasā3dayaḥ /
na tatra prabhaviṣyanti yatrai7ṣā kīrtayiṣyate // SoKs_12,32.29 (Vet_25) //

ity uktvā sa yayau tasmān nirgatya nṛ-kalevarāt /
yathā9bhirucitaṃ dhāma vetālo yoga-māyayā // SoKs_12,32.30 (Vet_25) //

tatas tatra suraiḥ sārdhaṃ rājñas tasya maheśvaraḥ /
sākṣād āvirabhūt tuṣṭaḥ praṇataṃ cā8dideśa tam // SoKs_12,32.31 (Vet_25) //

sādhu vatsa hato 'dyā7yaṃ yat tvayā kūṭa-tāpasaḥ /
vidyādhara-mahā-cakra-vartitā-haṭha-kāmukaḥ // SoKs_12,32.32 (Vet_25) //

tvam ādau vikramādityaḥ sṛṣṭo 'bhūḥ svā1ṃśato mayā /
mleccha-rūpā1vatīrṇānām asurāṇāṃ praśāntaye // SoKs_12,32.33 (Vet_25) //

adya co7ddāma-duḥ-vṛtta-damanāya mayā punaḥ /
tvaṃ trivikramasenā3khyo hīraḥ sṛṣṭo 'tra bhū-patiḥ // SoKs_12,32.34 (Vet_25) //

ataḥ sa-dvīpa-pātālāṃ sthāpayitvā mahīṃ vaśe /
vidyādharāṇam a-cirād adhirājo bhaviṣyasi // SoKs_12,32.35 (Vet_25) //

bhuktvā divyāṃś ciraṃ bhogān udvignaḥ sve1cchayai9va tān /
tyaktvā mamai7va sāyujyam ante yāsyasy a-saṃśayam // SoKs_12,32.36 (Vet_25) //

aparājita-nāmānaṃ khaḍgaṃ cai7taṃ gṛhāṇa me /
yasya prasādāt sarvaṃ tvaṃ prāpsyasy etad yatho9ditam // SoKs_12,32.37 (Vet_25) //

ity uktvā khaḍga-ratnaṃ tad dattvā tasmai mahī-bhṛte /
vāk-puṣpā1bhyarcitas tena devaḥ śaṃbhus tiraḥ-dadhe // SoKs_12,32.38 (Vet_25) //

atha dṛṣṭvā samāptaṃ kāryam a-śeṣaṃ niśi prabhātāyām /
praviveśa sa trivikramasenaḥ sva-puraṃ nṛ-paḥ pratiṣṭhānam // SoKs_12,32.39 (Vet_25) //

tatra kramā1vagata-rātri-viceṣṭitābhir abhyarcitaḥ prakṛtibhir vitato1tsavābhiḥ /
snāna-pradāna-giriśā1rcana-nṛtta-gīta-vādyā3dibhis tad a-khilaṃ sa dinaṃ nināya // SoKs_12,32.40 (Vet_25) //

alpair eva ca vāsaraiḥ sa nṛ-patiḥ śārvasya vīryād aseḥ sa-dvīpāṃ sa-rasā talāṃ ca bubhuje niḥ-kaṇṭakāṃ medinīm /
saṃprāpyā7tha harā3jñayā su-mahatīṃ vidyādharā1dhī3śatāṃ bhuktvā tāṃ su-ciraṃ jagāma bhagavat-sāyujyam ante kṛtī // SoKs_12,32.41 (Vet_25) //