Sāṃkhyaparibhāṣā

Header

This file is an html transformation of sa_sAMkhyaparibhASA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Dhaval Patel

Contribution: Dhaval Patel

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from sparibhu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Samkhyaparibhasa
Based on the ed. by Vindhyesvari Prasada Dvivedin in: Sāṃkhyasaṃgrahaḥ
(Chowkhamba Sanskrit Series, 50, pp. 197-224)

Input by Dhaval Patel

Revisions:


Text

sāṃkhyaparibhāṣā /

śrīgaṇeśāya namaḥ / śrīdakṣiṇāmūrtigurubhyo namaḥ /

svānubhavaṃ yathāmati vyākhyāsyāmaḥ /

oṃ namo nārāyaṇāya prakṛtyai puruṣāya ca /
vedāntasāraguhyāya sāṅkhyatattvasvarūpiṇe // 1 //

yogināṃ parahaṃsānāṃ tattvajñānārthadarśanam /
anyeṣāṃ ca na dātavyaṃ māyayā mohitaṃ jagat // 2 //

śabdaśrotā ca vyājena nirvāṇārthaṃ ca kathyate /
yadā kaścinmahābhāgastasya viśrāntikārakam //

vibhaktimatra yo paśyettasya jñānaṃ ca dūrataḥ // 3 //

atha guruḥ /
guruyuktyā prasādena granthagarbhāvalokanam // 4 //

guruśca dvividhaḥ prokto vārttikāmnāya eva ca /
vārttiko bhaktibhāvena āmnāyo mūlakārikā // 5 //

kintu -
brāhmaṇastrīśūdramukhopāsyā ye te tu vārttikāḥ /
saṃnyāsādipāramparyeṇa sa āmnāyaḥ prakīrtitaḥ // 6 //

ādau śivastathā viṣṇurbrahmā vasiṣṭha eva ca /
śaktaḥ pārāśaro vyāsaḥ śuko gauḍastathaiva ca //

govindapādapūjyebhyaḥ śaṅkaraḥ śaṅkaro paraḥ /
iyaṃ paramparā proktā gurorāmnāyasiddhidā // 7 //

gururgāyatryupadeśo guruścodarapoṣakaḥ /
sadgururmokṣadātā ca gurostrividhalakṣaṇam // 8 //

mantrādhyayanaṃ ca vyākhyānaṃ karmatantrāni ceṭakāḥ /
vaidikī śilpavidyā ca śrīgurostasya ucyate // 9 //

kāryakāraṇatāṃ hitvā samādhiḥ pūrṇabodhakaḥ /
tārako mokṣadātā ca sadgurustasya ucyate // 10 //

atha śiṣyaḥ /
riktakāmaṃ mano dhṛtvā viśvāsaṃ gurubhaktidam /
āśāmokṣaṃ vinā nāsti tacchiṣyamuddharedguruḥ // 11 //

bho bho svāmin kṛpāsindho prārthayiṣyāmi te 'dhunā /
taptasaṃsāradāvāgnau muktiṃ kuru dayānidhe // 12 //

vidhivadadhītavedavedāṅgatvenāpātato 'rivalavedārthā asmin / tathā ca śrutiḥ - samitpāṇiḥ śrotriyaṃ brahmaniṣṭhaṃ gurumupaśritya tamanusarati //

taddhi saṃpraṇipātena paripraśnena sevayā //

upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ // 13 //

'yajjñātvā na punarmohaḥ'; iti gītāsu /
bhuktimicchasi cettāta viṣayānviṣavattyaja //

lolupaḥ sādhusaṅgasya atyantaṃ sukhamaśnute // 14 //

iti guruparamparā / atha sāṃkhyasāmpradāyena jñānamāha / tatra prathamaṃ sādhanacatuṣṭayasampannasya ihāmutrārthaphalabhogavirāgaḥ / dvitīyaṃ śamadamādiṣaṭkam / tṛtīyaṃ nityānityavastuvivekaḥ / caturthaṃ mumukṣatvaṃ mokṣecchā / kintu iha nāma srakcandanavanitādiviṣayabhogavirāgaḥ / amutra nāma svargabhogādianicchā / śamo nāma manonigrahaḥ / dama indriyanigrahaḥ / titikṣā śītoṣṇādiparotkarṣasahanam / samādhānaṃ sṛṣṭyādimāyāvilakṣaṇam / śraddhā gurāvadhyātmaśāstre ratiḥ / uparamaḥ kāryakāraṇātītam / nitya ātmā / anityā dṛśyapadārthāḥ / ataḥ paraṃ mokṣecchā //

iti sādhanacatuṣṭayam /
kambalo kharparī veṇurbuddhestrividhalakṣaṇam /
cittakṣiptagatāyatālīnatābhūmikātrayam // 1 //

atha bhūmikā / vikṣeptā viṣayapadārthe ratiḥ / gatāyātā saṃśayātmikā / sulīnatā prītirūpā turīyā / atha buddhayaḥ / guruḥ śāstrādiyuktyā bodhayati tathāpi śūnyaṃ kambalapeśīvat / sā adhikaprakāśo na bhavati kharparacchidravat / anekayuktyā vistārayati bhagnaveṇuvat jale tailavat / tatrādau vairāgyam / tatra pramāṇaṃ śrutiḥ- na vā 're sarvasya kāmāya sarvaṃ priyaṃ bhavatyātmanastu kāmāya sarvaṃ priyaṃ bhavati iti / bṛhadāraṇyake 'tyāgenaikena amṛtatvamānaśuḥ'; / tatrādau śabalatyāgaḥ //

viṣṭhāmūtraṃ ca durgandhi kṛmyagāraṃ ca naśvaram /
tatsaukhyamānino mūḍhā ahaṃmametigarvitāḥ // 1 //

kasya mātā pitā kasya kasya bhrātā sahodaraḥ /
kasya strī kasya putrastu narāṇāṃ karmabandhanam // 2 //

jāyāpatyagṛjakṣetrasvajanadraviṇādiṣu /
udāsīnasamaṃ paśyetsarvaṃ vyarthamivātmani // 3 //

strīṇāṃ strīsaṅgināṃ saṅgaṃ tyaktvā dūrata ātmavān /
kṣamī vivikta āsīnaścintayenmāmatandritaḥ // 4 //

kāyāraṇyasamāviṣṭo manavyāghro mahābalī /
bhakṣate sakalāṃllokāndevānuragamānavān // 5 //

jñānakhaḍgaṃ dṛḍhaṃ kṛtvā vairāgyaṃ bhūmiśodhanam /
durlabho yasya saṃgrāmo ko 'sau śūraśca ātmavān // 6 //

atha śuddhatyāgaḥ /
granthamabhyasya medhāvī jñānavijñānatatparaḥ /
palālamiva dhānyārthī tyajedgranthamaśeṣataḥ // 7 //

padamicchasi brahmatvaṃ tadā vijñānataḥ śṛṇu /
sarvārtheṣu ca vairāgyaṃ sarvabhūteṣu cātmatā // 8 //

muktimicchasi cettvantu viṣayānviṣavattyaja /
kṣamārjavadayātoṣasatyaṃ pīyūṣavadbhaja // 9 //

manasā dhyāyate yogī kṛpaṇastu dhanaṃ yathā /
manasā yena pītvā ca tena jitvā jagattrayam // 10 //

vihāya kāmānyaḥ sarvānpumāṃścarati nispṛhaḥ /
nirmamo nirahaṅkāraḥ sa śāntimadhigacchati // 11 //

akiñcanaśca dāntaśca śāntaśca samamānasaḥ /
sa liṅgānāśramaṃ tyaktvā caredavidhigocaraḥ // 12 //

dehe ca śṛṇu taṃ tāta guptaprakaṭalakṣaṇam /
daśaguptakaraṃ mokṣadvādaśaṃ sahajasthitiḥ // 13 //

nirapekṣaṃ muniṃ śāntaṃ nirvairaṃ samadarśanam /
anuvrajyāmahaṃ nityaṃ pūyayedaṅghrireṇubhiḥ // 14 //

kadā śambho bhaviṣyāmi karmanirmūlanakṣamaḥ /
ekākī nispṛhaḥ śānto pāṇipātro digambaraḥ // 15 //

sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja /
ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ // 16 //

nirālambapadaṃ prāpya citte tatra layaṃ gate /
nivartante kriyāḥ sarvāḥ sa yogī nirguṇaḥ paraḥ // 17 //

viṣayendriyakāraṇamākarṣacittavibhramaḥ /
yathā bahusapatnīnāṃ luṭhanti patimekataḥ // 18 //

sādhu sādhu śṛṇu svārthamasthiyantrācca dūrataḥ /
asya bhāgakṛtā loke mamatvaṃ śvānavatkṛtam // 19 //

śṛṇu tāta dvayaṃ tyājyamāśā bhedastathaiva ca /
āśayā dīnatāṃ kṛtvā bhedaśca bhedavardhanam // 20 //

rodanahāsyakā '; 'nena piśācasthitimāśrayet /
asya saṅgaṃ sadā tyajya bhava cinmātra sarvadā // 21 //

chāyākāryaṃ yathā nāsti tathaivāyaṃ hi dehakaḥ /
tattvaṃ gṛharasaṃ tyajya paramāṃ sthitimāśraya // 22 //

goṣpadaṃ pṛthivī meruḥ sthāṇurākāśamudrikā /
tṛṇaṃ tribhuvanaṃ rāma vairāgyālaṃkṛtā kṛtiḥ /
manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye // 23 //

iti vairāgyam //

atha bhaktidvārā caturvidhā muktiḥ /
vedākṣarāṇāṃ sāyujyaṃ sarūpatāṃ salokatāmaśnute //

prathamaṃ cittaśuddhiṃ ca mānasaṃ pūjanadvayam /
tṛtīyaṃ ca sadā dhyānaṃ vyāpakaṃ ca caturthakam // 1 //

pañcamaṃ tu nirālambaṃ mokṣabhūmiryathākramam /
yatnena sādhayenmartyo tasya muktirna saṃśayaḥ // 2 //

japānuṣṭhānayordvārā cittaśuddhirvidhīyate /
paścāccaturvidhā muktiḥ śṛṇu sādhu dvijottama // 3 //

mānase lokasamprāptistatsadā ca samīpatā /
tathā tasya svarūpaṃ ca nirālambena śāśvatam // 4 //

ye ye yān yān yajandevāṃste catvāramokṣagāḥ /
ātmajñānaṃ vinā mokṣo na bhavetsaccidātmani // 5 //

kintu - mānasaṃ nāma āsanasthāṃ sāvayavamūrttiṃ dhyāyet / nivātadīpavatsvasthaṃ yathābuddhyā ṣoḍaśopacāraiḥ pūjayet / tasya gacchatastiṣṭhataśca na samīpāvabhāsaḥ / sa eva sarvabhūtasthaṃ svarūpaṃ paśyati / tataḥ sāvakāśamiva bhāsate sā sāyujyatā / iti caturvidhā upāsanā muktiḥ /

athādvaitabhaktiḥ /
sarveśvaramayaṃ bhaktirjñānaṃ cābhedadarśanam /
nirapekṣaṃ ca vairāgyaṃ muktaṃ nirviṣayaṃ manaḥ // 1 //

kintu cāṇḍālādibrahmaparyantaṃ sarvabhūteṣu īśvararūpaṃ bhāvayet / yathārhaṃ ṣoḍaśopacāreṇa pūjayet / sā bhaktiḥ na tu pratimā / brahmādipipīlikāparyantaṃ svaśarīravadabhedaṃ jñātvā tajjñānaṃ paradehāhisvadehāvayamekīkṛtya sarvatra ekameva piṇḍamavadhārayet brahmādisthāvaraparyantamihāmutra nirāśā / mukti nāma vṛttiśūnyam / tatra pramāṇam -

sarvabhūteṣu yaḥ paśyedbhagavadbhāvamātmanaḥ /
bhūtāni ca bhavatyātmaleṣabhāgavatottamaḥ // 2 //

yadā bhūtapṛthakbhāvamekasthamanupaśyati /
tata eva ca vistāraṃ brahma sampadyate tadā // 3 //

prajahāti yadā kāmān sarvānpārtha manogatān /
ātmanyevātmanastuṣṭaḥ svapataḥ sa na khidyate // 4 //

gītāsu /
brahmādisthāvarānteṣu vairāgyaṃ yaddhi jāyate /
yathaiva kākaviṣṭhāyāṃ vairāgyaṃ taddhi nirmalam // 5 //

iti advaitabhaktiḥ /

atha vivekajñānanirṇayaḥ /
akrodhavairāgyajitendriyatvaṃ kṣamādayāśāntijanapriyatvam /
nirlobhadātā bhavamuktiheturjñānasya cihnaṃ daśalakṣaṇāni // 1 //

karma adhyātmatattvaṃ ca brahmajñānamataḥ param /
indraṃ catvāri vācyārthamātmalakṣaṃ sukhāvaham // 2 //

karmajñānī bhavejjīvaḥ puruṣo 'dhyātmasaṃjñakaḥ /
īśvarastattvavettā ca sarvaṃ brahmeti brahmatā // 3 //

varṇāśramaṃ ca dharmaṃ ca hotrādikarmatatparāḥ /
bhajanaṃ sarvabhūteṣu jñānaṃ ca karmasajñitam // 4 //

vairāgyādhyātmaśāstraṃ ca yasya māyā vinirgatā /
jijñāsā mananādhyāsaṃ jñānamadhyātmasaṃjñitam // 5 //

ālokya dharmasāṃkhyādidharmakarmakriyāvidhīḥ /
tadarthavyatirekeṇa tattvajñānaṃ tadocyate // 6 //

samādhiśabdavākyārthaṃ brahmākāratayā vṛtiḥ /
ekākī nispṛhaḥ śānto brahmajñānaṃ tadocyate // 7 //

vāco yasminnivartante liṅgaṃ galitasarvadhīḥ /
svayameva svarūpasthaṃ svamiva svaṃ virājate // 8 //

uktācāravihīnasya svabuddhirvartate 'khilam /
dravyādiviṣayasvārthānsa jīvo nīcaśabditaḥ // 9 //

sadācārarato nityaṃ dvandvātītaśca nispṛhaḥ /
śuṣkañcāpyaśanaṃ caiva puruṣastasya ucyate // 10 //

daṇḍakāśāyamātraṃ ca kāmakrodhavivarjitaḥ /
bhramarībhuktasantoṣamīśvarastasya ucyate // 11 //

digvāsaṃ ca svasaṃvedyamānandaṃ svaparaṃ na hi /
pāṇipātre ca yadbhuṃkte sa brahma rājate mahīm // 12 //

dehāntitaṃ sadākālaṃ varṇāśramavivarjitam /
yatkṛtaṃ tatsadācāramātmārāmo virājate // 13 //

iti
atha dharmaśāstre-
aniṣṭamiṣṭamiśraṃ ca trividhaṃ karmaṇaḥ phalam //

paśumiśrastathā jñānī siddhajñeyaṃ ca pañcakam /
etairlakṣaṇasaṃyuktaṃ vṛttibhedena kathyate // 14 //

uktvā uktvā ca kāryeṇa dravyaṃ ca sādhayettataḥ /
śiśnodararatāḥ svārthaṃ satpaśorlakṣaṇaṃ smṛtam // 15 //

yugācāreṇa vartante saṃmataṃ varṇamāśramam /
ātmasvārthaṃ na jānāti sa miśraṃ lakṣaṇaṃ smṛtam // 16 //

vedaśāstrārthasarvajño uktācāraśca tatparaḥ /
yathoktvā ca vadedvākyaṃ sa jñānī lakṣaṇocyate // 17 //

kāryaṃ ca anyathākartuṃ yadvaktuṃ tattu sādhayet /
sañcitārthānvadetprājñaḥ sa siddhirlakṣaṇocyate // 18 //

kāryakāraṇakartṛtvaṃ vihāya vicarenmahīm /
stunādapī nikāmī ca ānandaṃ jñeyalakṣaṇam // 19 //

iti nirvedajñānanirṇayaḥ /
dehavarṇāśrayā dharmā kalpanāvedanirmitāḥ /
tā hi nirmokavattyājyāḥ so 'hameko nirañjanaḥ // 20 //

tasmājjñānāttu kaivalyamityādiśruteḥ jñānāgnidagdhakarmāṇīti gītā /
parokṣaṃ śāstriyajñānamaparokṣaṃ ca śāśvatam /
prathamaṃ janmakarmāṇi dvitīyaṃ saccidātmakam // 21 //

utpattisthitisaṃhārabhūtaṃ bhūteṣu yujyate /
ātmā ca tatra sākṣī ca jagaddraṣṭā ca sūryavat // 22 //

bhūtādivyaktirūpaṃ ca acaraṃ carameva ca /
tadindrajālavatpaśyedyathā nu vīcivajjagat // 23 //

kalpanābaddhajantuśca sadā jalpati doṣavat /
vapurnṛtyati rathyāyāṃ yāvatpatati bhūtale // 24 //

jano bālapiśācatvaṃ kiṃ lajjāyogivṛndinām /
jalpanti vividhā vāco kimarthaṃ sukhaduḥkhayoḥ // 25 //

asti bhāti priyaṃ sthiramasthiraṃ nāma rūpakam /
catvāra īṣaṇā tyājyāḥ sohameko nirañjanaḥ // 26 //

mātṛkādhvanirūpā ca vartate viśvamāyayā /
jānīhi tatra tannādaṃ vyartho 'rthaḥ pratipadyate // 27 //

amanastu sadā deho yathā grāmo vinā janāt /
brahmādyopi na karttavyaḥ sa paśuścātmaghātakaḥ // 28 //

uttamā ca laye līnā dhyānadhāraṇamadhyamāḥ /
adhamā pratimāpūjā gītanṛtyaṃ dhamodhamaḥ // 29 //

snānaṃ mano malatyāgaḥ śaucamindriyanigrahaḥ /
abhedadarśanaṃ jñānaṃ dhyānaṃ nirviṣayaṃ manaḥ // 30 //

sthūlapeśivat pratyakṣaṃ liṅgaṃ vandhyaṃ yathā striyaḥ /
manasātmaikarūpeṇa svayaṃ brahma sanātanam // 31 //

śrutismṛtyarthapūrṇaṃ ca samādheścittasaurabham /
yāvaddehābhimānaṃ ca tāvatyo niṣphalā kriyāḥ // 32 //

saṃsārakarma āsakto brahmāhamiti manyate /
karmabrahmobhayabhraṣṭastaṃ tyajedantyajaṃ yathā // 33 //

samādhervikṣepo yasya nānāyuktiprakārakaḥ /
yāvaddehalayaṃ naitāvanto mohakārakāḥ // 34 //

ekosau yogavāsī ca dvayaṃ grāmastathaiva ca /
tṛtīyaṃ nagaraṃ caiva manye yadvanavāsinām // 35 //

vedaśāstrapurāṇāni nānāyuktiṃ ca valgunā /
vyavasayātmikā buddhirna tu sādhanarūpakā // 36 //

āloḍya caturo vedān sarvaśāstrāṇi sarvadā /
yo vai tattvaṃ na jānāti darvīpākarasaṃ yathā // 37 //

śabdabrahmaṇi niṣṇāto snāyātsa parame yadi /
śramastasya śramaphalaṃ hyadhenuriva rakṣakaḥ // 38 //

ākāśadarpaṇe yasminyajjagadbhāsate 'khilam /
tatsarvaṃ brahmarūpaṃ ca māyāmayaviceṣṭitam // 39 //

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī /
yasyāṃ jāgarti bhūtāni sā niśā paśyato muneḥ // 40 //

nāhaṃ deho na ca prāṇo nendriyāṇi tathaiva ca /
na mano hanta buddhiśca naiva cittamahaṅkṛtiḥ // 41 //

nāhaṃ manuṣyo na ca deva yakṣo na brāhmaṇaḥ kṣatriyavaiśyaśūdraḥ /
na brahmacārī na gṛhī vanastho bhikṣurna cāhaṃ nijabodharūpaḥ // 42 //

kāryakāraṇaceṣṭā ca trividhaṃ kalpanākṛtam /
manohaṅkārasaṃyuktaṃ vyarthaṃ ca śabdamālikā // 43 //

śabde śabdasya jñānārthaṃ yogī vadati nispṛhaḥ /
yathā vādyeṣu nādaśca pāratantryeṇa vartate // 44 //

yogī ca sarvakāryāṇi vartate dehakarmaṇi /
kaumāraṃ krīḍanaṃ caiva sarvaṃ mithyaiva kāraṇam // 45 //

yadyāvatkriyate jantuḥ svagṛhe rājate pumān /
yo yo yasya yathā bhāvastattateṣāṃ ca saukhyatā // 46 //

tatkāmopaceṣṭitam sarvaṃ vṛthā bhavati āyatau /
na cāsya kriyā kācinneha nānāsti karhicit // 47 //

ahaṃ ceṣṭa ito dehe sarvakarmasu ceṣṭate /
iti jñānaṃ vijānīyādyajjñānaṃ smaraṇena hi // 48 //

taḍāgaḥ pūrṇato yena yaddātuṃ balaṃ rājate /
kiṃcicchidreṇa ādyaṃ ca manasātmodakakriyāḥ // 49 //

bandhaṃ vihāya pūrṇāni kurvantu svasthamānasam /
ye hi yuktiṃ sadābhyāsātsa vai jñānottamottamaḥ // 50 //

dehādisarvakarmāṇi jñānājñāneṣu jñāyase /
so 'haṃ cinmātrarūpeṇa jānīhi brahmalakṣaṇam // 51 //

ahaṃ mūrkhamahaṃ jñātā yo dharmaḥ pratipādyate /
so 'haṃ cinmātrarūpeṇa jānīhi brahmalakṣaṇam // 52 //

bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
kṣīyante cāsya karmāṇi yasmin dṛṣṭe parāvare // 53 //

jagadvilakṣaṇaṃ brahma brahmaṇo 'nyanna kiñcana /
brahmaṇyābhāti cinmithyā yathā marumarīcikā // 54 //

jñānāmṛtena tṛptasya kṛtakṛtyasya yoginaḥ /
na cāsti kiñcitkartavyamasti cenna sa sattvavit // 55 //

na tvaṃ viprādiko varṇo nāśramī nākṣagocaraḥ /
asaṅgo 'si nirākāro viśvasākṣī sukhī bhava // 56 //

dehābhimānagalite vidite ca cidātmani /
yatra yatra mano yāti tatra tatra samādhayaḥ // 57 //

ātmaikabhāvaniṣṭhasya yā yā ceṣṭāstadarcanam /
yo yo jalpaḥ sa saṃmantrastaddhyānaṃ ca nirīkṣaṇam // 58 //

na saṃkalpavikalpasya na līnopādhivāsanāḥ /
nijasvarūpe nirmagnaḥ sa yogī paratattvavit // 59 //

dehādisarvendriyāṇi sattāmātreṇa ceṣṭate /
yathā dīpe prapaṃcasya cuṃbakaṃ lohameva ca // 60 //

dehadvayaṃ tathā nāma varṇāśramā ca vyarthatā /
mahīākāśabrahmāhamalametatsamādhinā // 61 //

avyaktasya kathaṃ dhyānaṃ vyāpakasya visarjanam /
amūrtasya kathaṃ pūjā svayaṃ brahma sanātanam // 62 //

phalasya kāraṇaṃ puṣpaṃ phale puṣpaṃ vinaśyati /
jñānasya kāraṇaṃ karma jñāne karma vinaśyati // 63 //

kiṃ karomi kva gacchāmi kiṃ gṛhṇāmi tyajāmi kim /
ātmanā pūritaṃ sarva mahākalpāṃbunā yathā // 64 //

bhūtādivyaktirūpaṃ ca acaraṃ carameva ca /
tadindrajālavatpaśyedyathāmbuvīcivajjagat // 65 //

śabdabhāgadvayaṃ kṛtvā vyartho jñānārthayoginam /
kadācidvaktuṃ jñānārthaṃ vyartho vaktuṃ na śakyate // 66 //

garvaṃ no vahate na nindanti parānno bhāṣate niṣṭhuraṃ
proktaṃ kenacidapriyaṃ ca hasate krodhaṃ ca nālambate /
śrutvā kāvyamalakṣaṇaṃ parakṛtaṃ santiṣṭhate mūkava-
ddoṣānnādadate svayaṃ na kurute caitatsatāṃ lakṣaṇam // 67 //

bījamadhye yathā vṛkṣaṃ vṛkṣamadhye ca bījatā /
vyāpyavyāpakasarvātmā sa pṛthak naiva dṛśyate // 68 //

ekātmā sarvabhūteṣu bandhamokṣaḥ kathaṃ dvidhā /
janmasaṃskārayogena bhinnatvaṃ varttate sadā // 69 //

pratibimbayathopādhiṃ dīrghantiryak ca varttulam /
tasmādvilakṣaṇo jīvaḥ kathamekaṃ bhaviṣyati // 70 //

yathā yonistathācārapūrvakarmmānusārataḥ /
tattajjñānādhikāreṇa dvividhā bandhamokṣayoḥ // 71 //

yathāyamalamutpattiṃ prārabdhaṃ vividhākṛtam /
tathaiva sukhaduḥkhāni kathaṃ bhavati ekatā // 72 //

dravyaṃ na bhakṣayetprājñaḥ svadravyaṃ naiva poṣayet /
santuṣṭaḥ sarvadā nityaṃ sa naro jñānavānbhavet // 73 //

śarīraṃ naśvaraṃ sarvaṃ sambandhaḥ kintu śāśvataḥ /
vayasā sūtramārgeṇa yathā sthāneṣu gacchati // 74 //

yathā paragṛhe vāso mārgasthaṃ kurute sadā /
tathaiva sukhaduḥkhena na spṛśet jñānino naraḥ // 75 //

naṭī ca naṭanāṭyaṃ ca nānākrīḍā ca rañjanam /
ahaṃ pratyayajānāti tathaiva jño sadā naraḥ // 76 //

iti jñānanirṇayaḥ /

atha śrotā uvāca / idaṃ kiṃ dṛśyate kena kathaṃ jātam ? taṃ hovāca- prathama anādivastu caitanya ātmā / tasya sphuraṇaṃ jātaṃ sa imamevātmānaṃ dvidhā pātayettataḥ / patiśca patnī cābhavatāmiti bṛhadāraṇye / tattvamasīti yasmin tripadāni bhavanti / tat tvaṃ asi / brahmāhamasmīti sakalabrahmāntaṃ niśvasitam / atha tatsarvaṃ tvameva / idamāścaryam / tarhi citta ekāgram atisūkṣmataraṃ kuru / paramarthamityuktam / ātmā 'yaṃ gururacaladharmavyāpakatvāditi / atha-

andhaḥ paṅgurasaṅge ca saṅgātkarma pratiṣṭhitam /
yatra paṅgusvatantratvaṃ tatrāndho niḥphalo bhavet // 1 //

andhātītaṃ bhavetpaṅguracalaṃ ca sanātanam /
sabāhyābhyantaraṃ bhūtaṃ yathākāśaṃ ca dṛśyate // 2 //

kintu māyā andhā avivekitvāt / ubhayorekībhūtvā mithyā jīveśvarau vyājenāpi brahmāṇḍayoḥ / sṛṣṭinirmitāḥ / tasmānmāyāparityāgena svayameva cidākāśe ca vartate / tatra pramāṇaṃ śrutiḥ / ākāśa ātmā khaṃ brahma / atha jīveśvarayorlakṣaṇam / tatra pramāṇaṃ śrutiḥ / dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte / tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti / atha vedeti / kāryopādicaitanyaṃ jīvaśabdavācyam / kāraṇopādhicaitanyam īśvaraśabdavācyam /

kāryopādhirayaṃ jīvaḥ kāraṇopādhirīśvaraḥ /
kāryakāraṇatāṃ hitvā pūrṇabobho vidhīyate // 3 //

tatra kāryaṃ nāma ahaṅkārādisṛṣṭivyāpāraḥ kāraṇaṃ nāma sākṣī hyantaḥsphuraṇam / iti vedānte /

upadraṣṭānumantā ca bharttā bhoktā maheśvaraḥ /
paramātmeti cāpyukto dehe 'sminpuruṣaḥ paraḥ // 4 //

iti īśvaraḥ /
puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān /
kāraṇaṃ guṇasaṃyogo 'sya sadasadyonijanmasu // 1 //

iti jīvaḥ /
mukhābhāsako darpaṇe dṛśyamāno
mukhatvāpṛthak te na hi vā 'sti vastu //

cidābhāsako 'dhīśajīvo 'pi tadvat sa nityopalabdhisvarūpo 'hamātmā // 1 //

iti hastāmale / salila eko iṣṭādvaito bhavati / iti bṛhadāraṇye / tathā bimbapratibimbanyāyena jīveśvarau kalpitau / tajjīvasya mokṣasādhanamāha karmaparaṃ aharahaḥ sandhyāmupāsitā yāvajjīvamagnihotraṃ juhuyāt / jyotiṣṭomau svargakāmo yajet / oṃmiti brahma / omitīdaoṃ sarvam / omityagnihotramanujānāti / iti karma / atha jñānaparam / na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ / prathamamāyāśabalasṛṣṭyādiputrakalatradravyādvilakṣaṇaḥ / dvitīyaṃ sthūlasūkṣmādiśarīrasya vilakṣaṇam / tṛtīyaṃ kevalamokṣasaṅkalpaḥ / yathā śukanālakānyāyena mithyārajjusarppe bhramamāṇe sati tasya mokṣasādhanamāha / tatra jīvasvarūpaṃ lakṣaṇaṃ dṛṣṭisambandhena sūryaprabhayā pratibhāti tadvāsanā mahad hṛdi granthiḥ /

iti jīvalakṣaṇam /
jīvasya mokṣakāmāya trivargaṃ ca purā kṛtam /
karma pātañjaliṃ sāṅkhyaṃ tatsamāsena kathyate // 1 //

pañcabhūtātmikā pūjā vidhireṣa samāśṛṇu /
trayaṃ karma pūjāyogyaṃ vā yo pātañjale smṛtaḥ // 2 //

dvayaṃ dehābhimānena ekaṃ nāhaṃ ca sāṃkhyatā /
ahaṃ nāhaṃ dvayaṃ śabdabandhamokṣaṃ ca kārakam // 3 //

tathā ca śrutiḥ / athāto dharmajijñāsā / athāto brahmajijñāsā / pūrvapūrvaśrutiyuktyānubhavābhāsānāmuttarottaraśrutiyuktānubhavābhāsabodhadarśanāt /

sāmānyaśāstraṃ syānnyūnaṃ viśeṣo balavānbhavet /
pareṇa pūrvabādho vā prāyaśo dṛśyatāmiha // 4 //

iti vedānte karmaparam / jñānādeva tu kaivalyamityādiśruteḥ / na hi jñānena sadṛśaṃ pavitramiha vidyate / jñānāgnidagdhakarmāṇi / udarāḥ sarva evaite jñānī tvātmaiva me matam / iti jñānaparam /

atha vedoktakarmayogaḥ /
varṇāśramaṃ ca dharmaṃ ha vedādividhipūrvakam /
tacca sādhyamasādhyaṃ vā janmakarmaphalapradam // 1 //

jyotiṣṭome bhavetsargaḥ śrotā syāditi karmaṇi /
niṣedhavidhinighnāni na bhavanmokṣasiddhidam // 2 //

japānuṣṭhānayordvārā devatānugraho bhavet /
tatsakāśādbhavet siddhiścaitanyopādhivarjitā // 3 //

tatra bhūtapūjā / pārthivasthāvarāditīrthayātrā agnihotrajvālāmukhīyāgādi / āpaḥ gaṅgāyāḥ naimiṣāraṇyādijalapūjā / tathā ca-

saṃhitā brāhmaṇāraṇyaṃ dvandvadīkṣā nighaṇṭakam /
jyotiṣaṃ ca niruktaṃ ca daśagranthāni sūtrakam // 4 //

ekayā liṅgagranthyā ca baddhyate sakalaṃ jagat /
daśagranthyā yadā baddho tasya muktiḥ kathaṃ bhavet // 5 //

evaṃ paṭhati vedānāṃ haṃkāraṃ piṇḍapoṣaṇam(?) /
etejjñānaparaṃ jñātvā sa mukto nātra saṃśayaḥ // 6 //

kintu-
saṃhitā kāryacchandaṃ ca dṛśyabrahmeti brāhmaṇam /
nabhamāraṇyamāśritya chandambrahmāsmi vākyatā(?) // 7 //

mana ādirodhanaṃ śikṣā nighaṇṭaṃ vṛtidhāraṇam /
vivekaṃ jyotiṣaṃ caiva mamedaṃ sūryamucyate // 8 //

niruktaṃ saṃśayacchedyaṃ sūtrapāṭhaṃ ca jñānadhīḥ /
annopādhiśca vedādyā yastaṃ veda sa vedavit // 9 //

asyārthaḥ / saṃhitā nāma svahitam / kāryakāraṇātītaṃ na tu karmacodanā / brāhmaṇaṃ nāma sarvasvaṃ brahmaiva na tu yāgādi / āraṇyaṃ nāma nabhalakṣyaṃ na tu āraṇyarodanam / chando nāma brahmāsmīti smaraṇaṃ na tu piśācavacchalanam / śikṣā nāma śāsanaṃ mana ādidhāraṇā na tu pāṭhaḥ nighaṇṭaṃ nāma kāṭhinyaṃ vṛttisāvadhanatā na tu deśāntaram / jyotiṣaṃ nāma vivekata na tu gaṇakādivyāpāraḥ / sūtraṃ nāma abhedānusandhānaṃ na tu karmapreraṇā / niruktaṃ nāma saṃśayacchedyaṃ na tu vedārthaprauḍhiḥ / sūtrapāṭhaṃ nāma jñānadṛṣṭiḥ / na tu vyākaraṇabalam / etajjñānaṃ paraṃ jñānamanyatsaṃsārapoṣaṇam / iti vedoktakarmayogaḥ / pramāṇaṃ vedākṣarāṇāṃ sāyujyaṃ sarūpatāṃ salokatāmaśnuta iti śruteḥ //

atha pātañjalahaṭhayogaḥ /
atha pātañjalayogaṃ kathayatyaṅgāni vai kramāt /
dehasādhyaṃ bhavenmokṣaṃ tajjñānaṃ sādhanaṃ śṛṇu // 1 //

tatra haṃsopaniṣadi- gudamavaṣṭabhyādhārādvāyumutthāpya svādhiṣṭhānaṃ triḥpradakṣiṇīkṛtya maṇipūrakaṃ gatvā anāhatamatikramya viśuddhe prāṇānniruddhya ājñāmanu brahmarandhraṃ dhyāyet / tatra nādamanubhavati ciṇiti prathamaḥ 1 ciṇiciṇi 2 ghaṇṭā 3 śaṅkha 4 tantrī 5 tāla 6 veṇu 7 bheri 8 mṛdaṅga 9 megha 10 navamaṃ tyājyaṃ daśamamabhyaset / tasmānmano vilīnaṃ bhavati / yasya manasi viṣṭanā manaso 'ntarāyaṃ mano na veda yasya manaḥ śarīraṃ yo manontaro yamayati /

cakraṃ sapta trikūṭaṃ ca śrīhaṭhaṃ gohaṭhaṃ tathā /
bhrūvorgumphā brahmarandhraṃ sūlo yānaṃ jalandharam // 1 //

ṭālī lolī tathā dhotī lambikāśodhanaṃ kramāt /
khecarī bhūcarī caiva mahākāṣṭhā tathaiva ca // 2 //

udgānaṃ lopanaṃ caiva gāṭhanaṃ cāvakāśakam /
iḍāpiṅgalayornāmānyaṣṭāviṃśatyanukramāt // 3 //

praṇavaṃ vyāharan jāpyaṃ so 'haṃ yāmaṃ matāntare /
asya kartā bhavejjīvo dehabhājanasammatam /
sādhanena bhavetsiddhirahaṃ vṛddho 'bhijāyate // 4 //

aṇimādi bhavetteṣāṃ bhūtaṃ bhaviṣyaṃ vartamānam /
vācāṃ siddhirmṛtaṃ mokṣaṃ dehasaṅgena mānitā // 5 //

yathā prete kṣamā liṅgaṃ tatsakāśācca saukhyatā /
tathā dehasamīreṇa ahaṃ mameti mānitā // 6 //

brahmarandhre gate prāṇe hyahaṃ mokṣo 'pi jāyate /
yathā dadhnagṛhasvāmī palāyan saukhyamānitā // 7 //

punarahaṅkṛto vāso vāsanā janmadāyinī /
tathā dehagato mokṣo buddhirarbhakasaṃmatā // 8 //

tatra gītā-

vāsāṃsi jīrṇāni yathā vihāya
navāni gṛhṇāti naro parāṇi /
tathā śarīrāṇi vihāya jīrṇā-
nyanyāni saṃyāti navāni dehī // 9 //

draṣṭā dṛśyaṃ yadā vartte dehe saṅgena mokṣakaḥ (?) / ātmā dehī kathaṃ kṛtvā sarvavyāpivilakṣaṇaḥ / 10 //

tasmādunmīladyogī ca vikalaḥ kaulaśikṣayā /
samābhyutthānamanyāni dehasaṅgena vyarthatā // 11 //

ātmā prajñānamānandanityaśuddhanirāmayaḥ /
vicarejjñāptimātreṇa dehātītaṃ ca sarvadā // 12 //

yāvaddehābhimānaṃ ca yāvatsiddhiḥ pravarttate /
tāvajjanyānadānaṃ ca bhavetkarmānusārataḥ // 13 //

tatra niṣedhārthaśrutiḥ-

na karmaṇā na prajayā dhanena
tyāgenaike amṛtatvamānaśuḥ /
pareṇa nākaṃ nihitaṃ guhāyāṃ
vibhrājate yadyatayo viśanti //

vedāntavijñānasuniścitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ iti śruteḥ / ābrahmabhuvanāllokāt iti gītāsu /

iṣṭādarśanadṛśyānāṃ virāmo yatra vā bhavet /
tasmādvilakṣaṇaṃ hyātmā hyaparokṣe bhavetsvayam // 1 //

yāvanna jñāyate ātmā kartṛlābhalavaṃ muniḥ /
tāvatsarvaṃ bhavedvyarthaṃ yathā vandhyā vibhūṣitā // 2 //

iti karmaparaḥ / parantu anarthakārī dehanāśakārī / tasmājjñānāya sādhayet / tatra cakram ādhāraṃ nāma deham // 1 // svādhiṣṭhānaṃ sāttvikamahaṅkāraḥ // 2 // maṇipuraṃ buddhiḥ // 3 //

anāhataṃ sadācāraḥ // 4 // viśuddhaṃ guhabhaktiḥ // 5 // ājñācakre jñāne sāvadhānatā // 6 // sahasradalaṃ turyā // 7 // trikūṭaṃ guṇarahitam // 8 // śrīhaṭhaṃ māyārahitam // 9 //

gohaṭhamavidyātiraskāraḥ // 10 // bhruvorgumphā kāmanāśūnyam // 11 // brahmarandhraṃ manolayaḥ // 12 // sūlabandhamindriyanigrahaḥ // 13 // yānaṃ viṣayanirāsaḥ // 14 // jālandharaṃ svapararahitam // 15 // ṭālī padārthavārtāśūnyam // 16 // lolī yuktāhāraḥ // 17 // dhotī sarvajale 'pyaikyam // 18 // lambikā stutinindārahitam // 19 // khecarī avakāśe dṛṣṭiḥ // 20 // bhūcarī yugmamātramavalokanam // 21 // mahākāṣṭhā sarvaṃ brahmeti niścayaḥ // 22 // udgānamaniketam // 23 // lopanaṃ kāryātītam // 24 // gāṭhanaṃ dehaduḥkhasahanam // 25 // avakāśama dehātītam // 26 // iḍāpiṅgalayornāma // 27 // 28 // prapañcabuddhirahitam //

evantu sādhayetprājño na tu dehaviḍambanam /
dehādvilakṣaṇaṃ ātmā vṛthā bhramanti mānavāḥ //

iti pātañjalahaṭhayogaḥ //

atha sāṅkhyarājayogaḥ /
vinā sāṅkhyena pratyakṣaṃ na bhavedātmayoginām(?) /
dehaḥ kañcukavattyājyaḥ svasvaṃ khamiva rājate // 1 //

yaṃ śaivāḥ samupāsate śiva iti brahmeti vedāntino
bauddhā buddha iti pramāṇapaṭavaḥ karteti naiyāyikāḥ /
arhannityatha jainaśāsanaratāḥ karmeti mīmāṃsakāḥ
sarve ghūrṇiparāḥ prapañcavikalāḥ sāṃkhyātparaṃ nānyathā // 2 //

sāṃkhyaṃ yogaṃ samabhyasyet puruṣaṃ pañcaviṃśatiḥ /
iti śrutirvedavākyaṃ vedāntaiḥ sadbhirucyate // 3 //

ākāśapūrakaṃ sāṃkhyaṃ yogaḥ samīrapūrakaḥ /
dehādvilakṣaṇaṃ ātmā tasmātsāṃkhyaṃ samabhyaset // 4 //

pralayaḥ sarvatadvācāmātmano vyatirekatā(?) /
sa sāṃkhyayogasaṃjñā ca itaraṃ bhrāmikaṃ matam // 5 //

sarvādvilakṣaṇo hyātmā ekamanekarūpiṇam /
ekamevādvitīyaṃ brahma alaṃ tataḥ paraṃ bhavet (?) // 6 //

iti sāṃkhyayogaḥ /

atha dehalakṣaṇam-
bhogarogaṃ tathā malaṃ nidhanaṃ kṣetragāmitā /
prārabdhamanuvarttante yathā tadvai viniścitam // 1 //

pañcatanmātrabhūtāni pratyakṣamakhilaṃ jagat /
prakṛtirguṇakarmāṇi varttante citprakāśataḥ // 2 //

manotthāya yadā dehe tatkarma jīvasaṃjñakam /
dehena manamutthāya tatkarma dehasaṃjñitam(?) // 3 //

bhakṣyabhakṣakabhāvaṃ ca bhūtaṃ bhūteṣu yujyate /
tadarthaṃ śṛṇu me vatsa pañcabhūtānyanukramāt // 4 //

āpaḥ pṛthivī bhakṣyaṃ ca vāyuragniśca bhakṣakaḥ /
tatrākāśamāvapanaṃ sattā cinmātrasaṃjñitā // 5 //

kṣutpipāsāvisargaṃ ca dehe karmāṇi kevalam /
anyatkāryāṇi karmāṇi vedasaṃjñā vidhīyate // 6 //

dhairyaṃ samarasaścaiva sarvabhakṣasya nispṛhaḥ /
akhaṇḍapañcabhūtāni lakṣaṇairdeha ucyate // 7 //

tatrāhamantaḥkaraṇaṃ bhoktā, bhoktā nāma sākṣitvam indriyāṇāṃ bhogasādhanatā nāma rasaparīkṣā pañcabhūtānāṃ bhogyaṃ nāma sthūlakṛśādidravyaguṇāḥ / yathā bhavanti tathā / tatra pramāṇaṃ śrutiḥ- tābhyaḥ puruṣamānayattā abruvanpuruṣaṃ stuteti puruṣo vā vasu kṛtaṃ yathāyatanaṃ praviśāmi kṣutpipāse bhavateti śruteḥ mātābālakanyāyena tatra gītāsu

idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate /
etadyo vetti tama prāhuḥ kṣetrajña iti tadvidaḥ // 8 //

iti sāṃkhyaparibhāṣā (1) //

(1) sāṃkhyaparibhāṣāgranthasya ekamevādarśapustakaṃ prāptamapi ca granthakṛtā granthaprārambhe-
vibhaktimatra yo paśyettasya jñānaṃ ca dūrataḥ /
guruyuktyā prasādena granthagarbhāvalokanam //

iti pratijñātatvādasya mudraṇe kārite bahuṣu sthaleṣu agatyā 'śuddhirasti kintu granthārtharakṣārthaṃ na tannirāse 'smābhirdṛṣṭipātaḥ kṛtaḥ / grantho 'pi khaṇḍita ivābhāti /