Samkhyaparibhasa
Based on the ed. by Vindhyesvari Prasada Dvivedin in: Sāṃkhyasaṃgrahaḥ
(Chowkhamba Sanskrit Series, 50, pp. 197-224)



Input by Dhaval Patel





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








sāṃkhyaparibhāṣā /

śrīgaṇeśāya namaḥ /
śrīdakṣiṇāmūrtigurubhyo namaḥ /

svānubhavaṃ yathāmati vyākhyāsyāmaḥ /


oṃ namo nārāyaṇāya prakṛtyai puruṣāya ca /
vedāntasāraguhyāya sāṅkhyatattvasvarūpiṇe // 1 //
yogināṃ parahaṃsānāṃ tattvajñānārthadarśanam /
anyeṣāṃ ca na dātavyaṃ māyayā mohitaṃ jagat // 2 //
śabdaśrotā ca vyājena nirvāṇārthaṃ ca kathyate /
yadā kaścinmahābhāgastasya viśrāntikārakam //
vibhaktimatra yo paśyettasya jñānaṃ ca dūrataḥ // 3 //
     atha guruḥ /
guruyuktyā prasādena granthagarbhāvalokanam // 4 //
guruśca dvividhaḥ prokto vārttikāmnāya eva ca /
vārttiko bhaktibhāvena āmnāyo mūlakārikā // 5 //
kintu -
brāhmaṇastrīśūdramukhopāsyā ye te tu vārttikāḥ /
saṃnyāsādipāramparyeṇa sa āmnāyaḥ prakīrtitaḥ // 6 //
ādau śivastathā viṣṇurbrahmā vasiṣṭha eva ca /
śaktaḥ pārāśaro vyāsaḥ śuko gauḍastathaiva ca //
govindapādapūjyebhyaḥ śaṅkaraḥ śaṅkaro paraḥ /
iyaṃ paramparā proktā gurorāmnāyasiddhidā // 7 //
gururgāyatryupadeśo guruścodarapoṣakaḥ /
sadgururmokṣadātā ca gurostrividhalakṣaṇam // 8 //
mantrādhyayanaṃ ca vyākhyānaṃ karmatantrāni ceṭakāḥ /
vaidikī śilpavidyā ca śrīgurostasya ucyate // 9 //
kāryakāraṇatāṃ hitvā samādhiḥ pūrṇabodhakaḥ /
tārako mokṣadātā ca sadgurustasya ucyate // 10 //
     atha śiṣyaḥ /
riktakāmaṃ mano dhṛtvā viśvāsaṃ gurubhaktidam /
āśāmokṣaṃ vinā nāsti tacchiṣyamuddharedguruḥ // 11 //
bho bho svāmin kṛpāsindho prārthayiṣyāmi te 'dhunā /
taptasaṃsāradāvāgnau muktiṃ kuru dayānidhe // 12 //
vidhivadadhītavedavedāṅgatvenāpātato 'rivalavedārthā asmin / tathā ca śrutiḥ -
samitpāṇiḥ śrotriyaṃ brahmaniṣṭhaṃ gurumupaśritya tamanusarati //
taddhi saṃpraṇipātena paripraśnena sevayā //
upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ // 13 //
'yajjñātvā na punarmohaḥ'; iti gītāsu /
bhuktimicchasi cettāta viṣayānviṣavattyaja //
lolupaḥ sādhusaṅgasya atyantaṃ sukhamaśnute // 14 //
     iti guruparamparā /
     atha sāṃkhyasāmpradāyena jñānamāha / tatra prathamaṃ sādhanacatuṣṭayasampannasya ihāmutrārthaphalabhogavirāgaḥ / dvitīyaṃ śamadamādiṣaṭkam / tṛtīyaṃ nityānityavastuvivekaḥ / caturthaṃ mumukṣatvaṃ mokṣecchā / kintu iha nāma srakcandanavanitādiviṣayabhogavirāgaḥ / amutra nāma svargabhogādianicchā / śamo nāma manonigrahaḥ / dama indriyanigrahaḥ / titikṣā śītoṣṇādiparotkarṣasahanam / samādhānaṃ sṛṣṭyādimāyāvilakṣaṇam / śraddhā gurāvadhyātmaśāstre ratiḥ / uparamaḥ kāryakāraṇātītam / nitya ātmā / anityā dṛśyapadārthāḥ / ataḥ paraṃ mokṣecchā //
     iti sādhanacatuṣṭayam /
kambalo kharparī veṇurbuddhestrividhalakṣaṇam /
cittakṣiptagatāyatālīnatābhūmikātrayam // 1 //
     atha bhūmikā / vikṣeptā viṣayapadārthe ratiḥ / gatāyātā saṃśayātmikā / sulīnatā prītirūpā turīyā /
     atha buddhayaḥ / guruḥ śāstrādiyuktyā bodhayati tathāpi śūnyaṃ kambalapeśīvat / sā adhikaprakāśo na bhavati kharparacchidravat / anekayuktyā vistārayati bhagnaveṇuvat jale tailavat / tatrādau vairāgyam / tatra pramāṇaṃ śrutiḥ- na vā 're sarvasya kāmāya sarvaṃ priyaṃ bhavatyātmanastu kāmāya sarvaṃ priyaṃ bhavati iti /
     bṛhadāraṇyake 'tyāgenaikena amṛtatvamānaśuḥ'; / tatrādau śabalatyāgaḥ //
viṣṭhāmūtraṃ ca durgandhi kṛmyagāraṃ ca naśvaram /
tatsaukhyamānino mūḍhā ahaṃmametigarvitāḥ // 1 //
kasya mātā pitā kasya kasya bhrātā sahodaraḥ /
kasya strī kasya putrastu narāṇāṃ karmabandhanam // 2 //
jāyāpatyagṛjakṣetrasvajanadraviṇādiṣu /
udāsīnasamaṃ paśyetsarvaṃ vyarthamivātmani // 3 //
strīṇāṃ strīsaṅgināṃ saṅgaṃ tyaktvā dūrata ātmavān /
kṣamī vivikta āsīnaścintayenmāmatandritaḥ // 4 //
kāyāraṇyasamāviṣṭo manavyāghro mahābalī /
bhakṣate sakalāṃllokāndevānuragamānavān // 5 //
jñānakhaḍgaṃ dṛḍhaṃ kṛtvā vairāgyaṃ bhūmiśodhanam /
durlabho yasya saṃgrāmo ko 'sau śūraśca ātmavān // 6 //

     atha śuddhatyāgaḥ /
granthamabhyasya medhāvī jñānavijñānatatparaḥ /
palālamiva dhānyārthī tyajedgranthamaśeṣataḥ // 7 //
padamicchasi brahmatvaṃ tadā vijñānataḥ śṛṇu /
sarvārtheṣu ca vairāgyaṃ sarvabhūteṣu cātmatā // 8 //
muktimicchasi cettvantu viṣayānviṣavattyaja /
kṣamārjavadayātoṣasatyaṃ pīyūṣavadbhaja // 9 //
manasā dhyāyate yogī kṛpaṇastu dhanaṃ yathā /
manasā yena pītvā ca tena jitvā jagattrayam // 10 //
vihāya kāmānyaḥ sarvānpumāṃścarati nispṛhaḥ /
nirmamo nirahaṅkāraḥ sa śāntimadhigacchati // 11 //
akiñcanaśca dāntaśca śāntaśca samamānasaḥ /
sa liṅgānāśramaṃ tyaktvā caredavidhigocaraḥ // 12 //
dehe ca śṛṇu taṃ tāta guptaprakaṭalakṣaṇam /
daśaguptakaraṃ mokṣadvādaśaṃ sahajasthitiḥ // 13 //
nirapekṣaṃ muniṃ śāntaṃ nirvairaṃ samadarśanam /
anuvrajyāmahaṃ nityaṃ pūyayedaṅghrireṇubhiḥ // 14 //
kadā śambho bhaviṣyāmi karmanirmūlanakṣamaḥ /
ekākī nispṛhaḥ śānto pāṇipātro digambaraḥ // 15 //
sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja /
ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ // 16 //
nirālambapadaṃ prāpya citte tatra layaṃ gate /
nivartante kriyāḥ sarvāḥ sa yogī nirguṇaḥ paraḥ // 17 //
viṣayendriyakāraṇamākarṣacittavibhramaḥ /
yathā bahusapatnīnāṃ luṭhanti patimekataḥ // 18 //
sādhu sādhu śṛṇu svārthamasthiyantrācca dūrataḥ /
asya bhāgakṛtā loke mamatvaṃ śvānavatkṛtam // 19 //
śṛṇu tāta dvayaṃ tyājyamāśā bhedastathaiva ca /
āśayā dīnatāṃ kṛtvā bhedaśca bhedavardhanam // 20 //
rodanahāsyakā '; 'nena piśācasthitimāśrayet /
asya saṅgaṃ sadā tyajya bhava cinmātra sarvadā // 21 //
chāyākāryaṃ yathā nāsti tathaivāyaṃ hi dehakaḥ /
tattvaṃ gṛharasaṃ tyajya paramāṃ sthitimāśraya // 22 //
goṣpadaṃ pṛthivī meruḥ sthāṇurākāśamudrikā /
tṛṇaṃ tribhuvanaṃ rāma vairāgyālaṃkṛtā kṛtiḥ /
manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye // 23 //
     iti vairāgyam //

     atha bhaktidvārā caturvidhā muktiḥ /
vedākṣarāṇāṃ sāyujyaṃ sarūpatāṃ salokatāmaśnute //
prathamaṃ cittaśuddhiṃ ca mānasaṃ pūjanadvayam /
tṛtīyaṃ ca sadā dhyānaṃ vyāpakaṃ ca caturthakam // 1 //
pañcamaṃ tu nirālambaṃ mokṣabhūmiryathākramam /
yatnena sādhayenmartyo tasya muktirna saṃśayaḥ // 2 //
japānuṣṭhānayordvārā cittaśuddhirvidhīyate /
paścāccaturvidhā muktiḥ śṛṇu sādhu dvijottama // 3 //
mānase lokasamprāptistatsadā ca samīpatā /
tathā tasya svarūpaṃ ca nirālambena śāśvatam // 4 //
ye ye yān yān yajandevāṃste catvāramokṣagāḥ /
ātmajñānaṃ vinā mokṣo na bhavetsaccidātmani // 5 //
kintu -
     mānasaṃ nāma āsanasthāṃ sāvayavamūrttiṃ dhyāyet / nivātadīpavatsvasthaṃ yathābuddhyā ṣoḍaśopacāraiḥ pūjayet / tasya gacchatastiṣṭhataśca na samīpāvabhāsaḥ / sa eva sarvabhūtasthaṃ svarūpaṃ paśyati / tataḥ sāvakāśamiva bhāsate sā sāyujyatā /
     iti caturvidhā upāsanā muktiḥ /

     athādvaitabhaktiḥ /
sarveśvaramayaṃ bhaktirjñānaṃ cābhedadarśanam /
nirapekṣaṃ ca vairāgyaṃ muktaṃ nirviṣayaṃ manaḥ // 1 //
kintu cāṇḍālādibrahmaparyantaṃ sarvabhūteṣu īśvararūpaṃ bhāvayet / yathārhaṃ ṣoḍaśopacāreṇa pūjayet / sā bhaktiḥ na tu pratimā / brahmādipipīlikāparyantaṃ svaśarīravadabhedaṃ jñātvā tajjñānaṃ paradehāhisvadehāvayamekīkṛtya sarvatra ekameva piṇḍamavadhārayet brahmādisthāvaraparyantamihāmutra nirāśā / mukti nāma vṛttiśūnyam / tatra pramāṇam -
sarvabhūteṣu yaḥ paśyedbhagavadbhāvamātmanaḥ /
bhūtāni ca bhavatyātmaleṣabhāgavatottamaḥ // 2 //
yadā bhūtapṛthakbhāvamekasthamanupaśyati /
tata eva ca vistāraṃ brahma sampadyate tadā // 3 //
prajahāti yadā kāmān sarvānpārtha manogatān /
ātmanyevātmanastuṣṭaḥ svapataḥ sa na khidyate // 4 //
gītāsu /
brahmādisthāvarānteṣu vairāgyaṃ yaddhi jāyate /
yathaiva kākaviṣṭhāyāṃ vairāgyaṃ taddhi nirmalam // 5 //
     iti advaitabhaktiḥ /

     atha vivekajñānanirṇayaḥ /
akrodhavairāgyajitendriyatvaṃ kṣamādayāśāntijanapriyatvam /
nirlobhadātā bhavamuktiheturjñānasya cihnaṃ daśalakṣaṇāni // 1 //
karma adhyātmatattvaṃ ca brahmajñānamataḥ param /
indraṃ catvāri vācyārthamātmalakṣaṃ sukhāvaham // 2 //
karmajñānī bhavejjīvaḥ puruṣo 'dhyātmasaṃjñakaḥ /
īśvarastattvavettā ca sarvaṃ brahmeti brahmatā // 3 //
varṇāśramaṃ ca dharmaṃ ca hotrādikarmatatparāḥ /
bhajanaṃ sarvabhūteṣu jñānaṃ ca karmasajñitam // 4 //
vairāgyādhyātmaśāstraṃ ca yasya māyā vinirgatā /
jijñāsā mananādhyāsaṃ jñānamadhyātmasaṃjñitam // 5 //
ālokya dharmasāṃkhyādidharmakarmakriyāvidhīḥ /
tadarthavyatirekeṇa tattvajñānaṃ tadocyate // 6 //
samādhiśabdavākyārthaṃ brahmākāratayā vṛtiḥ /
ekākī nispṛhaḥ śānto brahmajñānaṃ tadocyate // 7 //
vāco yasminnivartante liṅgaṃ galitasarvadhīḥ /
svayameva svarūpasthaṃ svamiva svaṃ virājate // 8 //
uktācāravihīnasya svabuddhirvartate 'khilam /
dravyādiviṣayasvārthānsa jīvo nīcaśabditaḥ // 9 //
sadācārarato nityaṃ dvandvātītaśca nispṛhaḥ /
śuṣkañcāpyaśanaṃ caiva puruṣastasya ucyate // 10 //
daṇḍakāśāyamātraṃ ca kāmakrodhavivarjitaḥ /
bhramarībhuktasantoṣamīśvarastasya ucyate // 11 //
digvāsaṃ ca svasaṃvedyamānandaṃ svaparaṃ na hi /
pāṇipātre ca yadbhuṃkte sa brahma rājate mahīm // 12 //
dehāntitaṃ sadākālaṃ varṇāśramavivarjitam /
yatkṛtaṃ tatsadācāramātmārāmo virājate // 13 //
iti
     atha dharmaśāstre-
aniṣṭamiṣṭamiśraṃ ca trividhaṃ karmaṇaḥ phalam //
paśumiśrastathā jñānī siddhajñeyaṃ ca pañcakam /
etairlakṣaṇasaṃyuktaṃ vṛttibhedena kathyate // 14 //
uktvā uktvā ca kāryeṇa dravyaṃ ca sādhayettataḥ /
śiśnodararatāḥ svārthaṃ satpaśorlakṣaṇaṃ smṛtam // 15 //
yugācāreṇa vartante saṃmataṃ varṇamāśramam /
ātmasvārthaṃ na jānāti sa miśraṃ lakṣaṇaṃ smṛtam // 16 //
vedaśāstrārthasarvajño uktācāraśca tatparaḥ /
yathoktvā ca vadedvākyaṃ sa jñānī lakṣaṇocyate // 17 //
kāryaṃ ca anyathākartuṃ yadvaktuṃ tattu sādhayet /
sañcitārthānvadetprājñaḥ sa siddhirlakṣaṇocyate // 18 //
kāryakāraṇakartṛtvaṃ vihāya vicarenmahīm /
stunādapī nikāmī ca ānandaṃ jñeyalakṣaṇam // 19 //
     iti nirvedajñānanirṇayaḥ /
dehavarṇāśrayā dharmā kalpanāvedanirmitāḥ /
tā hi nirmokavattyājyāḥ so 'hameko nirañjanaḥ // 20 //
tasmājjñānāttu kaivalyamityādiśruteḥ jñānāgnidagdhakarmāṇīti gītā /
parokṣaṃ śāstriyajñānamaparokṣaṃ ca śāśvatam /
prathamaṃ janmakarmāṇi dvitīyaṃ saccidātmakam // 21 //
utpattisthitisaṃhārabhūtaṃ bhūteṣu yujyate /
ātmā ca tatra sākṣī ca jagaddraṣṭā ca sūryavat // 22 //
bhūtādivyaktirūpaṃ ca acaraṃ carameva ca /
tadindrajālavatpaśyedyathā nu vīcivajjagat // 23 //
kalpanābaddhajantuśca sadā jalpati doṣavat /
vapurnṛtyati rathyāyāṃ yāvatpatati bhūtale // 24 //
jano bālapiśācatvaṃ kiṃ lajjāyogivṛndinām /
jalpanti vividhā vāco kimarthaṃ sukhaduḥkhayoḥ // 25 //
asti bhāti priyaṃ sthiramasthiraṃ nāma rūpakam /
catvāra īṣaṇā tyājyāḥ sohameko nirañjanaḥ // 26 //
mātṛkādhvanirūpā ca vartate viśvamāyayā /
jānīhi tatra tannādaṃ vyartho 'rthaḥ pratipadyate // 27 //
amanastu sadā deho yathā grāmo vinā janāt /
brahmādyopi na karttavyaḥ sa paśuścātmaghātakaḥ // 28 //
uttamā ca laye līnā dhyānadhāraṇamadhyamāḥ /
adhamā pratimāpūjā gītanṛtyaṃ dhamodhamaḥ // 29 //
snānaṃ mano malatyāgaḥ śaucamindriyanigrahaḥ /
abhedadarśanaṃ jñānaṃ dhyānaṃ nirviṣayaṃ manaḥ // 30 //
sthūlapeśivat pratyakṣaṃ liṅgaṃ vandhyaṃ yathā striyaḥ /
manasātmaikarūpeṇa svayaṃ brahma sanātanam // 31 //
śrutismṛtyarthapūrṇaṃ ca samādheścittasaurabham /
yāvaddehābhimānaṃ ca tāvatyo niṣphalā kriyāḥ // 32 //
saṃsārakarma āsakto brahmāhamiti manyate /
karmabrahmobhayabhraṣṭastaṃ tyajedantyajaṃ yathā // 33 //
samādhervikṣepo yasya nānāyuktiprakārakaḥ /
yāvaddehalayaṃ naitāvanto mohakārakāḥ // 34 //
ekosau yogavāsī ca dvayaṃ grāmastathaiva ca /
tṛtīyaṃ nagaraṃ caiva manye yadvanavāsinām // 35 //
vedaśāstrapurāṇāni nānāyuktiṃ ca valgunā /
vyavasayātmikā buddhirna tu sādhanarūpakā // 36 //
āloḍya caturo vedān sarvaśāstrāṇi sarvadā /
yo vai tattvaṃ na jānāti darvīpākarasaṃ yathā // 37 //
śabdabrahmaṇi niṣṇāto snāyātsa parame yadi /
śramastasya śramaphalaṃ hyadhenuriva rakṣakaḥ // 38 //
ākāśadarpaṇe yasminyajjagadbhāsate 'khilam /
tatsarvaṃ brahmarūpaṃ ca māyāmayaviceṣṭitam // 39 //
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī /
yasyāṃ jāgarti bhūtāni sā niśā paśyato muneḥ // 40 //
nāhaṃ deho na ca prāṇo nendriyāṇi tathaiva ca /
na mano hanta buddhiśca naiva cittamahaṅkṛtiḥ // 41 //
nāhaṃ manuṣyo na ca deva yakṣo na brāhmaṇaḥ kṣatriyavaiśyaśūdraḥ /
na brahmacārī na gṛhī vanastho bhikṣurna cāhaṃ nijabodharūpaḥ // 42 //
kāryakāraṇaceṣṭā ca trividhaṃ kalpanākṛtam /
manohaṅkārasaṃyuktaṃ vyarthaṃ ca śabdamālikā // 43 //
śabde śabdasya jñānārthaṃ yogī vadati nispṛhaḥ /
yathā vādyeṣu nādaśca pāratantryeṇa vartate // 44 //
yogī ca sarvakāryāṇi vartate dehakarmaṇi /
kaumāraṃ krīḍanaṃ caiva sarvaṃ mithyaiva kāraṇam // 45 //
yadyāvatkriyate jantuḥ svagṛhe rājate pumān /
yo yo yasya yathā bhāvastattateṣāṃ ca saukhyatā // 46 //
tatkāmopaceṣṭitam sarvaṃ vṛthā bhavati āyatau /
na cāsya kriyā kācinneha nānāsti karhicit // 47 //
ahaṃ ceṣṭa ito dehe sarvakarmasu ceṣṭate /
iti jñānaṃ vijānīyādyajjñānaṃ smaraṇena hi // 48 //
taḍāgaḥ pūrṇato yena yaddātuṃ balaṃ rājate /
kiṃcicchidreṇa ādyaṃ ca manasātmodakakriyāḥ // 49 //
bandhaṃ vihāya pūrṇāni kurvantu svasthamānasam /
ye hi yuktiṃ sadābhyāsātsa vai jñānottamottamaḥ // 50 //
dehādisarvakarmāṇi jñānājñāneṣu jñāyase /
so 'haṃ cinmātrarūpeṇa jānīhi brahmalakṣaṇam // 51 //
ahaṃ mūrkhamahaṃ jñātā yo dharmaḥ pratipādyate /
so 'haṃ cinmātrarūpeṇa jānīhi brahmalakṣaṇam // 52 //
bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
kṣīyante cāsya karmāṇi yasmin dṛṣṭe parāvare // 53 //
jagadvilakṣaṇaṃ brahma brahmaṇo 'nyanna kiñcana /
brahmaṇyābhāti cinmithyā yathā marumarīcikā // 54 //
jñānāmṛtena tṛptasya kṛtakṛtyasya yoginaḥ /
na cāsti kiñcitkartavyamasti cenna sa sattvavit // 55 //
na tvaṃ viprādiko varṇo nāśramī nākṣagocaraḥ /
asaṅgo 'si nirākāro viśvasākṣī sukhī bhava // 56 //
dehābhimānagalite vidite ca cidātmani /
yatra yatra mano yāti tatra tatra samādhayaḥ // 57 //
ātmaikabhāvaniṣṭhasya yā yā ceṣṭāstadarcanam /
yo yo jalpaḥ sa saṃmantrastaddhyānaṃ ca nirīkṣaṇam // 58 //
na saṃkalpavikalpasya na līnopādhivāsanāḥ /
nijasvarūpe nirmagnaḥ sa yogī paratattvavit // 59 //
dehādisarvendriyāṇi sattāmātreṇa ceṣṭate /
yathā dīpe prapaṃcasya cuṃbakaṃ lohameva ca // 60 //
dehadvayaṃ tathā nāma varṇāśramā ca vyarthatā /
mahīākāśabrahmāhamalametatsamādhinā // 61 //
avyaktasya kathaṃ dhyānaṃ vyāpakasya visarjanam /
amūrtasya kathaṃ pūjā svayaṃ brahma sanātanam // 62 //
phalasya kāraṇaṃ puṣpaṃ phale puṣpaṃ vinaśyati /
jñānasya kāraṇaṃ karma jñāne karma vinaśyati // 63 //
kiṃ karomi kva gacchāmi kiṃ gṛhṇāmi tyajāmi kim /
ātmanā pūritaṃ sarva mahākalpāṃbunā yathā // 64 //
bhūtādivyaktirūpaṃ ca acaraṃ carameva ca /
tadindrajālavatpaśyedyathāmbuvīcivajjagat // 65 //
śabdabhāgadvayaṃ kṛtvā vyartho jñānārthayoginam /
kadācidvaktuṃ jñānārthaṃ vyartho vaktuṃ na śakyate // 66 //
garvaṃ no vahate na nindanti parānno bhāṣate niṣṭhuraṃ
proktaṃ kenacidapriyaṃ ca hasate krodhaṃ ca nālambate /
śrutvā kāvyamalakṣaṇaṃ parakṛtaṃ santiṣṭhate mūkava-
ddoṣānnādadate svayaṃ na kurute caitatsatāṃ lakṣaṇam // 67 //
bījamadhye yathā vṛkṣaṃ vṛkṣamadhye ca bījatā /
vyāpyavyāpakasarvātmā sa pṛthak naiva dṛśyate // 68 //
ekātmā sarvabhūteṣu bandhamokṣaḥ kathaṃ dvidhā /
janmasaṃskārayogena bhinnatvaṃ varttate sadā // 69 //
pratibimbayathopādhiṃ dīrghantiryak ca varttulam /
tasmādvilakṣaṇo jīvaḥ kathamekaṃ bhaviṣyati // 70 //
yathā yonistathācārapūrvakarmmānusārataḥ /
tattajjñānādhikāreṇa dvividhā bandhamokṣayoḥ // 71 //
yathāyamalamutpattiṃ prārabdhaṃ vividhākṛtam /
tathaiva sukhaduḥkhāni kathaṃ bhavati ekatā // 72 //
dravyaṃ na bhakṣayetprājñaḥ svadravyaṃ naiva poṣayet /
santuṣṭaḥ sarvadā nityaṃ sa naro jñānavānbhavet // 73 //
śarīraṃ naśvaraṃ sarvaṃ sambandhaḥ kintu śāśvataḥ /
vayasā sūtramārgeṇa yathā sthāneṣu gacchati // 74 //
yathā paragṛhe vāso mārgasthaṃ kurute sadā /
tathaiva sukhaduḥkhena na spṛśet jñānino naraḥ // 75 //
naṭī ca naṭanāṭyaṃ ca nānākrīḍā ca rañjanam /
ahaṃ pratyayajānāti tathaiva jño sadā naraḥ // 76 //
     iti jñānanirṇayaḥ /

     atha śrotā uvāca /
idaṃ kiṃ dṛśyate kena kathaṃ jātam ?
taṃ hovāca-
prathama anādivastu caitanya ātmā / tasya sphuraṇaṃ jātaṃ sa imamevātmānaṃ dvidhā pātayettataḥ /
patiśca patnī cābhavatāmiti bṛhadāraṇye /
tattvamasīti yasmin tripadāni bhavanti / tat tvaṃ asi / brahmāhamasmīti sakalabrahmāntaṃ niśvasitam / atha tatsarvaṃ tvameva / idamāścaryam / tarhi citta ekāgram atisūkṣmataraṃ kuru / paramarthamityuktam / ātmā 'yaṃ gururacaladharmavyāpakatvāditi / atha-
andhaḥ paṅgurasaṅge ca saṅgātkarma pratiṣṭhitam /
yatra paṅgusvatantratvaṃ tatrāndho niḥphalo bhavet // 1 //
andhātītaṃ bhavetpaṅguracalaṃ ca sanātanam /
sabāhyābhyantaraṃ bhūtaṃ yathākāśaṃ ca dṛśyate // 2 //
kintu māyā andhā avivekitvāt / ubhayorekībhūtvā mithyā jīveśvarau vyājenāpi brahmāṇḍayoḥ / sṛṣṭinirmitāḥ /
tasmānmāyāparityāgena svayameva cidākāśe ca vartate /
tatra pramāṇaṃ śrutiḥ / ākāśa ātmā khaṃ brahma /
     atha jīveśvarayorlakṣaṇam / tatra pramāṇaṃ śrutiḥ / dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte / tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti / atha vedeti / kāryopādicaitanyaṃ jīvaśabdavācyam / kāraṇopādhicaitanyam īśvaraśabdavācyam /
kāryopādhirayaṃ jīvaḥ kāraṇopādhirīśvaraḥ /
kāryakāraṇatāṃ hitvā pūrṇabobho vidhīyate // 3 //
tatra kāryaṃ nāma ahaṅkārādisṛṣṭivyāpāraḥ kāraṇaṃ nāma sākṣī hyantaḥsphuraṇam / iti vedānte /
upadraṣṭānumantā ca bharttā bhoktā maheśvaraḥ /
paramātmeti cāpyukto dehe 'sminpuruṣaḥ paraḥ // 4 //
     iti īśvaraḥ /
puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān /
kāraṇaṃ guṇasaṃyogo 'sya sadasadyonijanmasu // 1 //
     iti jīvaḥ /
mukhābhāsako darpaṇe dṛśyamāno
mukhatvāpṛthak te na hi vā 'sti vastu //
cidābhāsako 'dhīśajīvo 'pi tadvat
sa nityopalabdhisvarūpo 'hamātmā // 1 //
iti hastāmale / salila eko iṣṭādvaito bhavati / iti bṛhadāraṇye / tathā bimbapratibimbanyāyena jīveśvarau kalpitau / tajjīvasya mokṣasādhanamāha karmaparaṃ aharahaḥ sandhyāmupāsitā yāvajjīvamagnihotraṃ juhuyāt / jyotiṣṭomau svargakāmo yajet / oṃmiti brahma / omitīdaoṃ sarvam / omityagnihotramanujānāti /
     iti karma /
atha jñānaparam / na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ /
prathamamāyāśabalasṛṣṭyādiputrakalatradravyādvilakṣaṇaḥ / dvitīyaṃ sthūlasūkṣmādiśarīrasya vilakṣaṇam / tṛtīyaṃ kevalamokṣasaṅkalpaḥ / yathā śukanālakānyāyena mithyārajjusarppe bhramamāṇe sati tasya mokṣasādhanamāha / tatra jīvasvarūpaṃ lakṣaṇaṃ dṛṣṭisambandhena sūryaprabhayā pratibhāti tadvāsanā mahad hṛdi granthiḥ /
     iti jīvalakṣaṇam /
jīvasya mokṣakāmāya trivargaṃ ca purā kṛtam /
karma pātañjaliṃ sāṅkhyaṃ tatsamāsena kathyate // 1 //
pañcabhūtātmikā pūjā vidhireṣa samāśṛṇu /
trayaṃ karma pūjāyogyaṃ vā yo pātañjale smṛtaḥ // 2 //
dvayaṃ dehābhimānena ekaṃ nāhaṃ ca sāṃkhyatā /
ahaṃ nāhaṃ dvayaṃ śabdabandhamokṣaṃ ca kārakam // 3 //
tathā ca śrutiḥ / athāto dharmajijñāsā / athāto brahmajijñāsā / pūrvapūrvaśrutiyuktyānubhavābhāsānāmuttarottaraśrutiyuktānubhavābhāsabodhadarśanāt /
sāmānyaśāstraṃ syānnyūnaṃ viśeṣo balavānbhavet /
pareṇa pūrvabādho vā prāyaśo dṛśyatāmiha // 4 //
iti vedānte karmaparam / jñānādeva tu kaivalyamityādiśruteḥ /
na hi jñānena sadṛśaṃ pavitramiha vidyate /
jñānāgnidagdhakarmāṇi /
udarāḥ sarva evaite jñānī tvātmaiva me matam /
     iti jñānaparam /

     atha vedoktakarmayogaḥ /
varṇāśramaṃ ca dharmaṃ ha vedādividhipūrvakam /
tacca sādhyamasādhyaṃ vā janmakarmaphalapradam // 1 //
jyotiṣṭome bhavetsargaḥ śrotā syāditi karmaṇi /
niṣedhavidhinighnāni na bhavanmokṣasiddhidam // 2 //
japānuṣṭhānayordvārā devatānugraho bhavet /
tatsakāśādbhavet siddhiścaitanyopādhivarjitā // 3 //
tatra bhūtapūjā / pārthivasthāvarāditīrthayātrā agnihotrajvālāmukhīyāgādi / āpaḥ gaṅgāyāḥ naimiṣāraṇyādijalapūjā / tathā ca-
saṃhitā brāhmaṇāraṇyaṃ dvandvadīkṣā nighaṇṭakam /
jyotiṣaṃ ca niruktaṃ ca daśagranthāni sūtrakam // 4 //
ekayā liṅgagranthyā ca baddhyate sakalaṃ jagat /
daśagranthyā yadā baddho tasya muktiḥ kathaṃ bhavet // 5 //
evaṃ paṭhati vedānāṃ haṃkāraṃ piṇḍapoṣaṇam(?) /
etejjñānaparaṃ jñātvā sa mukto nātra saṃśayaḥ // 6 //
kintu-
saṃhitā kāryacchandaṃ ca dṛśyabrahmeti brāhmaṇam /
nabhamāraṇyamāśritya chandambrahmāsmi vākyatā(?) // 7 //
mana ādirodhanaṃ śikṣā nighaṇṭaṃ vṛtidhāraṇam /
vivekaṃ jyotiṣaṃ caiva mamedaṃ sūryamucyate // 8 //
niruktaṃ saṃśayacchedyaṃ sūtrapāṭhaṃ ca jñānadhīḥ /
annopādhiśca vedādyā yastaṃ veda sa vedavit // 9 //
asyārthaḥ / saṃhitā nāma svahitam / kāryakāraṇātītaṃ na tu karmacodanā / brāhmaṇaṃ nāma sarvasvaṃ brahmaiva na tu yāgādi / āraṇyaṃ nāma nabhalakṣyaṃ na tu āraṇyarodanam / chando nāma brahmāsmīti smaraṇaṃ na tu piśācavacchalanam / śikṣā nāma śāsanaṃ mana ādidhāraṇā na tu pāṭhaḥ nighaṇṭaṃ nāma kāṭhinyaṃ vṛttisāvadhanatā na tu deśāntaram / jyotiṣaṃ nāma vivekata na tu gaṇakādivyāpāraḥ / sūtraṃ nāma abhedānusandhānaṃ na tu karmapreraṇā / niruktaṃ nāma saṃśayacchedyaṃ na tu vedārthaprauḍhiḥ / sūtrapāṭhaṃ nāma jñānadṛṣṭiḥ / na tu vyākaraṇabalam /
     etajjñānaṃ paraṃ jñānamanyatsaṃsārapoṣaṇam /
iti vedoktakarmayogaḥ / pramāṇaṃ vedākṣarāṇāṃ sāyujyaṃ sarūpatāṃ salokatāmaśnuta iti śruteḥ //

     atha pātañjalahaṭhayogaḥ /
atha pātañjalayogaṃ kathayatyaṅgāni vai kramāt /
dehasādhyaṃ bhavenmokṣaṃ tajjñānaṃ sādhanaṃ śṛṇu // 1 //
tatra haṃsopaniṣadi- gudamavaṣṭabhyādhārādvāyumutthāpya svādhiṣṭhānaṃ triḥpradakṣiṇīkṛtya maṇipūrakaṃ gatvā anāhatamatikramya viśuddhe prāṇānniruddhya ājñāmanu brahmarandhraṃ dhyāyet / tatra nādamanubhavati ciṇiti prathamaḥ 1 ciṇiciṇi 2 ghaṇṭā 3 śaṅkha 4 tantrī 5 tāla 6 veṇu 7 bheri 8 mṛdaṅga 9 megha 10 navamaṃ tyājyaṃ daśamamabhyaset / tasmānmano vilīnaṃ bhavati / yasya manasi viṣṭanā manaso 'ntarāyaṃ mano na veda yasya manaḥ śarīraṃ yo manontaro yamayati /
cakraṃ sapta trikūṭaṃ ca śrīhaṭhaṃ gohaṭhaṃ tathā /
bhrūvorgumphā brahmarandhraṃ sūlo yānaṃ jalandharam // 1 //
ṭālī lolī tathā dhotī lambikāśodhanaṃ kramāt /
khecarī bhūcarī caiva mahākāṣṭhā tathaiva ca // 2 //
udgānaṃ lopanaṃ caiva gāṭhanaṃ cāvakāśakam /
iḍāpiṅgalayornāmānyaṣṭāviṃśatyanukramāt // 3 //
praṇavaṃ vyāharan jāpyaṃ so 'haṃ yāmaṃ matāntare /
asya kartā bhavejjīvo dehabhājanasammatam /
sādhanena bhavetsiddhirahaṃ vṛddho 'bhijāyate // 4 //
aṇimādi bhavetteṣāṃ bhūtaṃ bhaviṣyaṃ vartamānam /
vācāṃ siddhirmṛtaṃ mokṣaṃ dehasaṅgena mānitā // 5 //
yathā prete kṣamā liṅgaṃ tatsakāśācca saukhyatā /
tathā dehasamīreṇa ahaṃ mameti mānitā // 6 //
brahmarandhre gate prāṇe hyahaṃ mokṣo 'pi jāyate /
yathā dadhnagṛhasvāmī palāyan saukhyamānitā // 7 //
punarahaṅkṛto vāso vāsanā janmadāyinī /
tathā dehagato mokṣo buddhirarbhakasaṃmatā // 8 //
tatra gītā-
vāsāṃsi jīrṇāni yathā vihāya
navāni gṛhṇāti naro parāṇi /
tathā śarīrāṇi vihāya jīrṇā-
nyanyāni saṃyāti navāni dehī // 9 //
draṣṭā dṛśyaṃ yadā vartte dehe saṅgena mokṣakaḥ (?) /
ātmā dehī kathaṃ kṛtvā sarvavyāpivilakṣaṇaḥ / 10 //
tasmādunmīladyogī ca vikalaḥ kaulaśikṣayā /
samābhyutthānamanyāni dehasaṅgena vyarthatā // 11 //
ātmā prajñānamānandanityaśuddhanirāmayaḥ /
vicarejjñāptimātreṇa dehātītaṃ ca sarvadā // 12 //
yāvaddehābhimānaṃ ca yāvatsiddhiḥ pravarttate /
tāvajjanyānadānaṃ ca bhavetkarmānusārataḥ // 13 //
tatra niṣedhārthaśrutiḥ-
na karmaṇā na prajayā dhanena
tyāgenaike amṛtatvamānaśuḥ /
pareṇa nākaṃ nihitaṃ guhāyāṃ
vibhrājate yadyatayo viśanti //
vedāntavijñānasuniścitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ iti śruteḥ / ābrahmabhuvanāllokāt iti gītāsu /
iṣṭādarśanadṛśyānāṃ virāmo yatra vā bhavet /
tasmādvilakṣaṇaṃ hyātmā hyaparokṣe bhavetsvayam // 1 //
yāvanna jñāyate ātmā kartṛlābhalavaṃ muniḥ /
tāvatsarvaṃ bhavedvyarthaṃ yathā vandhyā vibhūṣitā // 2 //
iti karmaparaḥ / parantu anarthakārī dehanāśakārī / tasmājjñānāya sādhayet /
tatra cakram ādhāraṃ nāma deham // 1 // svādhiṣṭhānaṃ sāttvikamahaṅkāraḥ // 2 // maṇipuraṃ buddhiḥ // 3 //
anāhataṃ sadācāraḥ // 4 // viśuddhaṃ guhabhaktiḥ // 5 // ājñācakre jñāne sāvadhānatā // 6 // sahasradalaṃ turyā // 7 // trikūṭaṃ guṇarahitam // 8 // śrīhaṭhaṃ māyārahitam // 9 //
gohaṭhamavidyātiraskāraḥ // 10 // bhruvorgumphā kāmanāśūnyam // 11 // brahmarandhraṃ manolayaḥ // 12 // sūlabandhamindriyanigrahaḥ // 13 // yānaṃ viṣayanirāsaḥ // 14 // jālandharaṃ svapararahitam // 15 // ṭālī padārthavārtāśūnyam // 16 // lolī yuktāhāraḥ // 17 // dhotī sarvajale 'pyaikyam // 18 // lambikā stutinindārahitam // 19 // khecarī avakāśe dṛṣṭiḥ // 20 // bhūcarī yugmamātramavalokanam // 21 // mahākāṣṭhā sarvaṃ brahmeti niścayaḥ // 22 // udgānamaniketam // 23 // lopanaṃ kāryātītam // 24 // gāṭhanaṃ dehaduḥkhasahanam // 25 // avakāśama dehātītam // 26 // iḍāpiṅgalayornāma // 27 // 28 // prapañcabuddhirahitam //
evantu sādhayetprājño na tu dehaviḍambanam /
dehādvilakṣaṇaṃ ātmā vṛthā bhramanti mānavāḥ //
     iti pātañjalahaṭhayogaḥ //

     atha sāṅkhyarājayogaḥ /
vinā sāṅkhyena pratyakṣaṃ na bhavedātmayoginām(?) /
dehaḥ kañcukavattyājyaḥ svasvaṃ khamiva rājate // 1 //
yaṃ śaivāḥ samupāsate śiva iti brahmeti vedāntino
bauddhā buddha iti pramāṇapaṭavaḥ karteti naiyāyikāḥ /
arhannityatha jainaśāsanaratāḥ karmeti mīmāṃsakāḥ
sarve ghūrṇiparāḥ prapañcavikalāḥ sāṃkhyātparaṃ nānyathā // 2 //
sāṃkhyaṃ yogaṃ samabhyasyet puruṣaṃ pañcaviṃśatiḥ /
iti śrutirvedavākyaṃ vedāntaiḥ sadbhirucyate // 3 //
ākāśapūrakaṃ sāṃkhyaṃ yogaḥ samīrapūrakaḥ /
dehādvilakṣaṇaṃ ātmā tasmātsāṃkhyaṃ samabhyaset // 4 //
pralayaḥ sarvatadvācāmātmano vyatirekatā(?) /
sa sāṃkhyayogasaṃjñā ca itaraṃ bhrāmikaṃ matam // 5 //
sarvādvilakṣaṇo hyātmā ekamanekarūpiṇam /
ekamevādvitīyaṃ brahma alaṃ tataḥ paraṃ bhavet (?) // 6 //     
     iti sāṃkhyayogaḥ /

     atha dehalakṣaṇam-
bhogarogaṃ tathā malaṃ nidhanaṃ kṣetragāmitā /
prārabdhamanuvarttante yathā tadvai viniścitam // 1 //
pañcatanmātrabhūtāni pratyakṣamakhilaṃ jagat /
prakṛtirguṇakarmāṇi varttante citprakāśataḥ // 2 //
manotthāya yadā dehe tatkarma jīvasaṃjñakam /
dehena manamutthāya tatkarma dehasaṃjñitam(?) // 3 //
bhakṣyabhakṣakabhāvaṃ ca bhūtaṃ bhūteṣu yujyate /
tadarthaṃ śṛṇu me vatsa pañcabhūtānyanukramāt // 4 //
āpaḥ pṛthivī bhakṣyaṃ ca vāyuragniśca bhakṣakaḥ /
tatrākāśamāvapanaṃ sattā cinmātrasaṃjñitā // 5 //
kṣutpipāsāvisargaṃ ca dehe karmāṇi kevalam /
anyatkāryāṇi karmāṇi vedasaṃjñā vidhīyate // 6 //
dhairyaṃ samarasaścaiva sarvabhakṣasya nispṛhaḥ /
akhaṇḍapañcabhūtāni lakṣaṇairdeha ucyate // 7 //
tatrāhamantaḥkaraṇaṃ bhoktā, bhoktā nāma sākṣitvam indriyāṇāṃ bhogasādhanatā nāma rasaparīkṣā pañcabhūtānāṃ bhogyaṃ nāma sthūlakṛśādidravyaguṇāḥ / yathā bhavanti tathā / tatra pramāṇaṃ śrutiḥ- tābhyaḥ puruṣamānayattā abruvanpuruṣaṃ stuteti puruṣo vā vasu kṛtaṃ yathāyatanaṃ praviśāmi kṣutpipāse bhavateti śruteḥ mātābālakanyāyena tatra gītāsu
idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate /
etadyo vetti tama prāhuḥ kṣetrajña iti tadvidaḥ // 8 //
     iti sāṃkhyaparibhāṣā (1) //


(1) sāṃkhyaparibhāṣāgranthasya ekamevādarśapustakaṃ prāptamapi ca granthakṛtā granthaprārambhe-
vibhaktimatra yo paśyettasya jñānaṃ ca dūrataḥ /
guruyuktyā prasādena granthagarbhāvalokanam //
iti pratijñātatvādasya mudraṇe kārite bahuṣu sthaleṣu agatyā 'śuddhirasti kintu granthārtharakṣārthaṃ na tannirāse 'smābhirdṛṣṭipātaḥ kṛtaḥ / grantho 'pi khaṇḍita ivābhāti /