Ruyyaka: Sahṛdayalīlā

Header

This file is an html transformation of sa_ruyyaka-sahRdayalIlA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Somadeva Vasudeva

Contribution: Somadeva Vasudeva

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ruysahlu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Ruyyaka:
Sahrdayalila
based on the ed. Kāvyamālā 5, 1888, pp. 157-160

Input by Somadeva Vasudeva

Revisions:


Text

śrīmatām utkarṣaparijñānād vaidagdhyena sahṛdayatvān nāgarikatāsiddhiḥ / yuvatyādīnām utkarṣo dehe\var{dehe\lem \ed; deha# \ka} guṇālaṅkārajīvitaparikarebhyaḥ / tatra śobhāvidhāyino dharmā guṇāḥ /

1ab: rūpaṃ varṇaḥ prabhā rāga & ābhijātyaṃ vilāsitā 1cd: lāvaṇyaṃ lakṣaṇaṃ chāyā & saubhāgyaṃ cety amī guṇāḥ

avayavānāṃ rekhāspāṣṭyaṃ rūpaṃ / gauratādidharmaviśeṣo varṇaḥ / kācakācyarūpā\var{kācakācya#\lem \ed; kācakacya# \kha} ravivatkāntiḥ prabhā / naisargika\var{naisargika#\lem \ed; naisargikaḥ \kha}smeratvamukhaprasādādiḥ sarveṣām eva cakṣurbandhako dharmo rāgaḥ / kusumadharmā mārdavādir lālanādirūpaḥ sparśaviśeṣaḥ peśalatākhya ābhijātyam / aṅgopāṅgānāṃ yauvanodbhedī manmathavāsanāprayuktaḥ kaṭākṣādivadvibhramākhyaś ceṣṭāviśeṣo vilāsitā / taraṅgidravasvabhāvāpyāyinetrapeyavyāpisnigdhamadhura iva pītimotkarṣaikasāra iva pūrṇenduvadāhlādako dharmaḥ saṃsthānamugdhimavyaṅgyo lāvaṇyam / aṅgopāṅgānām asādhāraṇaśobhāprāśastyahetur aucityātmā sthāyī dharmo lakṣaṇam / tasya yuktapramāṇatādoṣasparśasnigdhavaktraniyatalomāṅgasuśliṣṭasaṃdhānatānāhapariṇāhaucityacakrapadmādilekhāṅkanāyogebhyaḥ prasiddhāṅgapūrṇatādoṣavaikalyadharmasaundaryapramāṇaucityalokāprasiddhaviśiṣṭāṅgayogākhyāḥ krameṇa ṣaḍ bhedāḥ / agrāmyatayā vakrimatvakhyāpinī tāmbūlaparidhānanṛttabhaṇitigamanādisthānakeṣu sūkṣmā bhaṅgiś chāyā / sphurallakṣmyupabhogaparimalādigamyo 'ntaḥsāro rañjakatayā vaśīkartā sahṛdayasaṃvedyadharmabhedaś ca saubhāgyam / tatrādye smaramadapulakādayo bhedāḥ antye tu maṇita+rūpa+paribhoga+adhara+āsvāda+saurabha+ādibhir yugapad+rasavattvāt pañca+indriya+sukha+lābhaḥ //

iti śrīrājānakaruyyakaviracitāyāṃ sahṛdayalīlāyāṃ guṇollekhaḥ prathamaḥ

2ab: ratnaṃ hemāṃśuke mālyaṃ & maṇḍanadravyayojane 2cd: prakīrṇaṃ cety alaṅkārāḥ & saptaiv[ai]te mayā matāḥ

tatra vajra+muktā+padmarāga+marakata+indranīla+vaidūrya+puṣparāga+karketana+pulaka+rudhira+akṣa+bhīṣma+sphaṭika+pravāla+rūpāṇi trayodaśa ratnāni / hema navadhā / jāmbūnada+śātakaumbha+hāṭaka+vaiṇava+śṛṅgī+śuktija+jātarūpa+rasaviddha+ākara+udgata+bhedāt / caturdhā ratna+hema+mayaḥ, āvedhya+nibandhanīya+prakṣepya+āropya+bhedāt / tatra tāḍī+kuṇḍala+śravaṇa+vālika+ādir āvedhyaḥ / aṅgada+śroṇīsūtra+mūrdhamaṇi+śikhādṛḍhikā+ādir nibandhanīyaḥ / ūrmikā+kaṭaka+mañjīra+sadṛśaḥ prakṣepyaḥ / %folded, twisted (linked?), post-like/anklet-like? prālamba+mālikā+āhāra+nakṣatramālā+prabhṛtir āropyaḥ / caturdhā+aṃśuka+mayaḥ / tvak+phala+krimi+romajatvāt krameṇa kṣauma+kārpāsa+kauśeya+rāṅkava+ādibhedāt / punas tridhā, nibandhanīya+prakṣepya+āropya+vaicitryāt / tatra nibandhanīyaḥ śirah+śāṭaka+jaghana+vasana+ādiḥ / prakṣepyaḥ kañculika+ādiḥ / āropya uttarīya+paṭa+ādiḥ / sarvasya+ asya+ anekavidhatvaṃ varṇa+vicchitti+nānātvāt / grathita+agrathita+vaśād dvividhaḥ sann aṣṭadhā mālya+mayaḥ / veṣṭita+vitata+saṃghāṭya+granthimad+avalamba+muktaka+mañjīra+stabaka+lakṣaṇa+mālya+bhedena / tatra+ udvartitaṃ veṣṭitam / pārśvato vistāritaṃ vitatam / bahubhiḥ puṣpaiḥ samūhena racitaṃ saṃghātyam / antarāntarā viṣamaṃ granthimat / spaṣṭombhitam (?) avalambham / kevalaṃ muktakaḥ / aneka+puṣpa+mayī latā mañjarī / kusuma+gulucchaṃ stabakaḥ / tasya+ āvedhya+ādayo 'pi catvāro bhedāḥ / kastūrī+kuṅkuma+candana+karpūra+aguru+kulaka+dantasama+paṭavāsa+sahakāra+taila+tāmbūla+alakta+kāñjana+gorocana+ādi+nirvṛtto maṇḍana+dravya+mayaḥ / bhrū+ghaṭanā+alaka+racanā+dhammilla+bandhana+ādir yojanāmayaḥ / dvidhā prakīrṇa+mayaḥ, janya+niveśya+bhedena / śrama+jala+madhu+mada+ādi+janyaḥ / dūrva+aśoka+pallava+yava+aṅkura+rajata+trapu+śaṅkha+tāla+dala+danta+pattrikā+mṛṇāla+valaya+kara+krīḍanaka+ādir niveśyaḥ / etat samavāyo veṣaḥ / sa ca deśa+kāla+prakṛti+avasthā+sātmyena / eteṣāṃ vicchityā yathā+āsthāna+niveśana+parabhāga+lābhād rāmaṇīyaka+vṛddhiḥ //

iti śrīrājānakaruyyakaviracitāyāṃ sahṛdayalīlāyām alaṅkārollekho dvitīyaḥ /

śobhāyās+ anuprāṇakaṃ yauvana+ākhyaṃ jīvitam / bālya+anantaram gātrāṇāṃ vaipulya+sauṣṭhava+vibhaktatā+vidhāyī sphuṭita+dāḍima+upamaḥ smara+vasatir avasthā+bhedo yauvanam / tasya vayaḥ+saṃdhir ārambhaḥ / madhyaṃ tu prauḍhi+kālaḥ / prathame dhammilla+racanā+alaka+bhaṅga+nīvi+nahana+danta+parikarma+pariṣkaraṇa+darpaṇa+īkṣaṇa+puṣpa+uccaya+mālya+umbhana+jala+krīḍā+dyūta+aślīla+ccheka+bhaṇiti+animitta+lajjā+anubhāva+śṛṅgāra+śikṣā+ādaya āvartamānāś ceṣṭāḥ / antye tu śṛṅgāra+anubhāva+tāratamyaṃ śreyaḥ //

iti śrīrājānakaruyyakaviracitāyāṃ sahṛdayalīlāyāṃ jīvitollekhas tṛtīyaḥ /

śobhāyās+ ārād upakārakatvād vyañjakaḥ parikaraḥ / tasya cetana+acetanayoḥ sthāṇu+calayoḥ pratyekaṃ śliṣṭa+saṃnihita+mātra+rūpatvena+ aṣṭavidhatvam / utsaṅga+upāsīna+kānta+haya+parivāra+vātāyana+vitāna+nau+cchatra+ādīni darśanāni / tāni dvidhā, vyasta+samasta+bhedāt / evaṃ śobhā+samutpādaka+samuddīpaka+anuprāṇaka+vyañjakāḥ kramād guṇa+alaṅkāra+jīvita+parikarāḥ / evaṃ paraspara+upakarakatvād itaretara+anugrāhakatvaṃ siddham /

iti śrīrājānakaruyyakaviracitāyāṃ sahṛdayalīlāyāṃ parikarollekhaś caturthaḥ //

samāpteyaṃ sahṛdayalīlā //