Ruyyaka:
Sahrdayalila
based on the ed. Kāvyamālā 5, 1888, pp. 157-160

Input by Somadeva Vasudeva





THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf










śrīmatām utkarṣaparijñānād vaidagdhyena sahṛdayatvān nāgarikatāsiddhiḥ / yuvatyādīnām utkarṣo dehe\var{dehe\lem \ed; deha# \ka} guṇālaṅkārajīvitaparikarebhyaḥ / tatra śobhāvidhāyino dharmā guṇāḥ /

1ab: rūpaṃ varṇaḥ prabhā rāga & ābhijātyaṃ vilāsitā
1cd: lāvaṇyaṃ lakṣaṇaṃ chāyā & saubhāgyaṃ cety amī guṇāḥ

avayavānāṃ rekhāspāṣṭyaṃ rūpaṃ / gauratādidharmaviśeṣo varṇaḥ / kācakācyarūpā\var{kācakācya#\lem \ed; kācakacya# \kha} ravivatkāntiḥ prabhā / naisargika\var{naisargika#\lem \ed; naisargikaḥ \kha}smeratvamukhaprasādādiḥ sarveṣām eva cakṣurbandhako dharmo rāgaḥ / kusumadharmā mārdavādir lālanādirūpaḥ sparśaviśeṣaḥ peśalatākhya ābhijātyam / aṅgopāṅgānāṃ yauvanodbhedī manmathavāsanāprayuktaḥ kaṭākṣādivadvibhramākhyaś ceṣṭāviśeṣo vilāsitā / taraṅgidravasvabhāvāpyāyinetrapeyavyāpisnigdhamadhura iva pītimotkarṣaikasāra iva pūrṇenduvadāhlādako dharmaḥ saṃsthānamugdhimavyaṅgyo lāvaṇyam / aṅgopāṅgānām asādhāraṇaśobhāprāśastyahetur aucityātmā sthāyī dharmo lakṣaṇam / tasya yuktapramāṇatādoṣasparśasnigdhavaktraniyatalomāṅgasuśliṣṭasaṃdhānatānāhapariṇāhaucityacakrapadmādilekhāṅkanāyogebhyaḥ prasiddhāṅgapūrṇatādoṣavaikalyadharmasaundaryapramāṇaucityalokāprasiddhaviśiṣṭāṅgayogākhyāḥ krameṇa ṣaḍ bhedāḥ / agrāmyatayā vakrimatvakhyāpinī tāmbūlaparidhānanṛttabhaṇitigamanādisthānakeṣu sūkṣmā bhaṅgiś chāyā / sphurallakṣmyupabhogaparimalādigamyo 'ntaḥsāro rañjakatayā vaśīkartā sahṛdayasaṃvedyadharmabhedaś ca saubhāgyam / tatrādye smaramadapulakādayo bhedāḥ antye tu maṇita+rūpa+paribhoga+adhara+āsvāda+saurabha+ādibhir yugapad+rasavattvāt pañca+indriya+sukha+lābhaḥ //

iti śrīrājānakaruyyakaviracitāyāṃ sahṛdayalīlāyāṃ guṇollekhaḥ prathamaḥ

2ab: ratnaṃ hemāṃśuke mālyaṃ & maṇḍanadravyayojane
2cd: prakīrṇaṃ cety alaṅkārāḥ & saptaiv[ai]te mayā matāḥ

tatra vajra+muktā+padmarāga+marakata+indranīla+vaidūrya+puṣparāga+karketana+pulaka+rudhira+akṣa+bhīṣma+sphaṭika+pravāla+rūpāṇi trayodaśa ratnāni / hema navadhā / jāmbūnada+śātakaumbha+hāṭaka+vaiṇava+śṛṅgī+śuktija+jātarūpa+rasaviddha+ākara+udgata+bhedāt / caturdhā ratna+hema+mayaḥ, āvedhya+nibandhanīya+prakṣepya+āropya+bhedāt / tatra tāḍī+kuṇḍala+śravaṇa+vālika+ādir āvedhyaḥ / aṅgada+śroṇīsūtra+mūrdhamaṇi+śikhādṛḍhikā+ādir nibandhanīyaḥ /
ūrmikā+kaṭaka+mañjīra+sadṛśaḥ prakṣepyaḥ / %folded, twisted (linked?), post-like/anklet-like?
prālamba+mālikā+āhāra+nakṣatramālā+prabhṛtir āropyaḥ / caturdhā+aṃśuka+mayaḥ / tvak+phala+krimi+romajatvāt krameṇa kṣauma+kārpāsa+kauśeya+rāṅkava+ādibhedāt / punas tridhā, nibandhanīya+prakṣepya+āropya+vaicitryāt / tatra nibandhanīyaḥ śirah+śāṭaka+jaghana+vasana+ādiḥ / prakṣepyaḥ kañculika+ādiḥ / āropya uttarīya+paṭa+ādiḥ / sarvasya+ asya+ anekavidhatvaṃ varṇa+vicchitti+nānātvāt / grathita+agrathita+vaśād dvividhaḥ sann aṣṭadhā mālya+mayaḥ / veṣṭita+vitata+saṃghāṭya+granthimad+avalamba+muktaka+mañjīra+stabaka+lakṣaṇa+mālya+bhedena / tatra+ udvartitaṃ veṣṭitam / pārśvato vistāritaṃ vitatam / bahubhiḥ puṣpaiḥ samūhena racitaṃ saṃghātyam / antarāntarā viṣamaṃ granthimat / spaṣṭombhitam (?) avalambham / kevalaṃ muktakaḥ / aneka+puṣpa+mayī latā mañjarī / kusuma+gulucchaṃ stabakaḥ / tasya+ āvedhya+ādayo 'pi catvāro bhedāḥ / kastūrī+kuṅkuma+candana+karpūra+aguru+kulaka+dantasama+paṭavāsa+sahakāra+taila+tāmbūla+alakta+kāñjana+gorocana+ādi+nirvṛtto maṇḍana+dravya+mayaḥ / bhrū+ghaṭanā+alaka+racanā+dhammilla+bandhana+ādir yojanāmayaḥ / dvidhā prakīrṇa+mayaḥ, janya+niveśya+bhedena / śrama+jala+madhu+mada+ādi+janyaḥ / dūrva+aśoka+pallava+yava+aṅkura+rajata+trapu+śaṅkha+tāla+dala+danta+pattrikā+mṛṇāla+valaya+kara+krīḍanaka+ādir niveśyaḥ / etat samavāyo veṣaḥ / sa ca deśa+kāla+prakṛti+avasthā+sātmyena / eteṣāṃ vicchityā yathā+āsthāna+niveśana+parabhāga+lābhād rāmaṇīyaka+vṛddhiḥ //

iti śrīrājānakaruyyakaviracitāyāṃ sahṛdayalīlāyām alaṅkārollekho dvitīyaḥ /

śobhāyās+ anuprāṇakaṃ yauvana+ākhyaṃ jīvitam / bālya+anantaram gātrāṇāṃ vaipulya+sauṣṭhava+vibhaktatā+vidhāyī sphuṭita+dāḍima+upamaḥ smara+vasatir avasthā+bhedo yauvanam / tasya vayaḥ+saṃdhir ārambhaḥ / madhyaṃ tu prauḍhi+kālaḥ / prathame dhammilla+racanā+alaka+bhaṅga+nīvi+nahana+danta+parikarma+pariṣkaraṇa+darpaṇa+īkṣaṇa+puṣpa+uccaya+mālya+umbhana+jala+krīḍā+dyūta+aślīla+ccheka+bhaṇiti+animitta+lajjā+anubhāva+śṛṅgāra+śikṣā+ādaya āvartamānāś ceṣṭāḥ / antye tu śṛṅgāra+anubhāva+tāratamyaṃ śreyaḥ //

iti śrīrājānakaruyyakaviracitāyāṃ sahṛdayalīlāyāṃ jīvitollekhas tṛtīyaḥ /

śobhāyās+ ārād upakārakatvād vyañjakaḥ parikaraḥ / tasya cetana+acetanayoḥ sthāṇu+calayoḥ pratyekaṃ śliṣṭa+saṃnihita+mātra+rūpatvena+ aṣṭavidhatvam / utsaṅga+upāsīna+kānta+haya+parivāra+vātāyana+vitāna+nau+cchatra+ādīni darśanāni / tāni dvidhā, vyasta+samasta+bhedāt / evaṃ śobhā+samutpādaka+samuddīpaka+anuprāṇaka+vyañjakāḥ kramād guṇa+alaṅkāra+jīvita+parikarāḥ / evaṃ paraspara+upakarakatvād itaretara+anugrāhakatvaṃ siddham /

iti śrīrājānakaruyyakaviracitāyāṃ sahṛdayalīlāyāṃ parikarollekhaś caturthaḥ //
samāpteyaṃ sahṛdayalīlā //