Ruyyaka: Alaṃkārasarvasva 1-34

Header

This file is an html transformation of sa_ruyyaka-alaMkArasarvasva-1-34.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ruyalssu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Ruyyaka: Alamkarasarvasva
Sutras 1 - 34 (incomplete; remainder of 34 upto 87 not available).

[The text seems to be based on the ed. by R. P. Dvivedi:
Alamkara Sarvasva of Sri Rajanaka Ruyyaka & Mankha,
with the Vimarsini of Jayaratha and with the translation and explanation of both in Hindi,
Varanasi : Chowkhamba 1971 (Kashi Sanskrit Series, 206),
pp. 1 - 352]

Input by members of the Sansknet project
(formerly: www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

THE TEXT IS NOT PROOF-READ!

REFERENCE SYSTEM (added):
RuAss_ = Ruyyaka's Alamkarasarvasva

Revisions:


Text

// śrīḥ //

alaṅkārasarvasvam

namaskṛtya parāṃ vācaṃ devīṃ trividhavigrahām /
gurvalaṅkārasūtrāṇāṃ vṛttyā tātparyamucyate // RuAss_0 //

START Bhūmikā

iha hi tāvad bhāmahodbhaṭaprabhṛtayaścirantanālaṅkārakārāḥ pratīyamānamarthe vācyopaskārakatayālaṅkārapakṣanikṣitpaṃ manyante / tathāhi-paryāyoktāprastutapraśaṃsāsamāsoktyākṣepavyājastutyupameyopamānanvayādau vastumātraṃ gamyamānaṃ vācyopaskārakatvena 'svasiddhaye parākṣepaḥparārthe svasamarpaṇam' iti yathāyogaṃ dvividhayā bhaṅgyā pratipāditaṃ taiḥ / rudraṭenāpi bhāvālaṅkāro dvidhoktaḥ / rūpakadīpakāpahnutitulyayogitādāvupamādyalaṅkāro vācyopaskārakatvenoktaḥ / utprekṣā tu svayameva pratīyamānā kathitā / rasavatpreyaḥprabhṛtau tu rasabhāvādirvācyaśobhāhetutvenoktaḥ / taditthaṃ trividhamapi pratīyamānamalaṅkāratayā khyāpitameva / [RuAss_Bhū.1]

vāmanena tu sādṛśyanibandhanāyā lakṣaṇāya vakroktyalaṅkāratvaṃ bruvatā kaściddhvanibhedo 'laṅkāratayaivoktaḥ / kevalaṃ guṇaviśiṣṭapadaracanātmikā rītiḥ kāvyātmakatvenoktā / udbhaṭādibhistu guṇālaṅkārāṇāṃ prāyaśaḥ sāmyameva sūcitam / viṣayamātreṇa bhedapratipādanāt / saṃghaṭanādharmatvena ceṣṭeḥ / tadevamalaṅkārā eva kāvye pradhānamiti prācyānāṃ matam / [RuAss_Bhū.2]

vakroktijīvitakāraḥ punarvaidagdhyabhaṅgībhaṇitisvabhāvāṃ bahuvidhāṃ vakroktimevaprādhānyātkāvyajīvitamuktavān / vyāpārasya prādhānyaṃ ca [kāvyasya] pratipede / abhidhānaprakāraviśeṣā eva cālaṅkārāḥ / satyapi tribhede pratīyamāne vyāpārarūpā bhaṇitireva kavisaṃrambhagocaraḥ / upacāravakratādibhiḥ samasto dhvaniprapañcaḥ svīkṛtaḥ / kevalamuktivaicitryajīvitaṃ kāvyaṃ, na vyaṅgyārthajīvitamiti tadīyaṃ darśanaṃ vyavasthitam / [RuAss_Bhū.3]

bhaṭṭanāyakena tu vyaṅgyavyāpārasya prauḍhoktyābhyupagatasya kāvyaṃśatvaṃ bruvatā nyagbhāvitaśabdārthasvarūpasya vyāpārasyaiva prādhānyamuktam / tatrāpyabhidhābhāvakatvalakṣaṇavyāpāradvayottīrṇo rasacarvaṇātmā bhogāparaparyāyovyāpāraḥ prādhānyena viśrāntisthānatayāṅgīkṛtaḥ / [RuAss_Bhū.4]

dhvanikāraḥ punarabhidhātātparyalakṣaṇākhyavyāpāratrayottīrṇasya dhvananadyotanādiśabdābhidheyasya vyañjanavyāpārasyāvaśyābhyupagamyatvād vyāpārasya ca vākyārthatvābhāvād vākyārthasyaiva ca vyāṅgyarūpasya guṇālaṅkāropaskartavyatvena prādhānyād viśrāntidhāmatvādātmatvaṃ sidhdāntitavān / vyāpārasya viṣayamukhena svaruṇpratilambhāt tatprādhānyena prādhānyāt svarūpeṇa vicāryatvābhāvād viṣayasyaiva samagrabharasahiṣṇutvam / tasmād viṣaya eva vyaṅgyanāmā jīvitatvena vaktavyaḥ,yasya guṇālaṅkārakṛtacārutvaparigrahasābhrājyam / rasādayastu jīvitabhūtā nālaṅkāratvenavācyāḥ / alaṅkārāṇāmupaskārakatvād,rasādīnāṃ ca prādhānyenopaskāryatvāt / tasmād vyaṅgya eva vākyārthībhūtaḥ kāvyajīvitamityeṣa eva pakṣo vākyārthavidāṃ sahṛdayānāmāvarjakaḥ / vyañjanavyāpārasya sarvairanapahnutatvāt tadāśrayeṇa ca pakṣāntarasyāpratiṣṭānāt / [RuAss_Bhū.5]

yattu vyaktivivekakāro vācyasya pratīyamānaṃ prati liṅgatayā vyañjanasyānumānāntarbhāvamākhyat tad vācyasya pratīyamānena saha tādāpmyatadutpattyabhāvādavicāritābhidhānam / tadetatkuśāgradhiṣaṇaiḥ kṣodanīyamatigahanamiti neha pratanyate / [RuAss_Bhū.6]

astiṃ tāvad vyaṅgyaniṣṭo vyañjanavyāpāraḥ / tatra vyaṅgyasya prādhānyāprādhānyābhyāṃ dhvaniguṇībhūtavyaṅgyākhyau dvau kāvyabhedau / vyaṅgyasyāsphuṭatve 'laṅkārattvena citrākhyaḥ kāvyabhedastṛtīyaḥ / tatrottamo dhvaniḥ / tasya lakṣaṇābhidhāmūlatvenāvivakṣitavācyavivakṣitānyaparavācyavivakṣitānyaparavācyākhyau dvau bhedau / ādyo 'pyarthāntarasaṃkramasaṃsalakṣyakramitavācyātyāntatiraskṛtavācyatvena dvividhaḥ / dvitīyo 'pyasaṃlakṣyakramasaṃlakṣyakramavyaṅgyatayā dvividhaḥ / lakṣaṇāmūlaḥ śabdaśaktimūlo vastudhvaniḥ,asaṃlakṣyakramavyaṅgyaḥ arthaśaktimūlo rasādidhvaniḥ / saṃlakṣyakramavyaṅgyaḥ śabdārthobhayaśaktimūlo vastudhvaniralaṅkāradhvaniśceti / tatra rasādidhvaniralaṅkāramañjaryāṃ darśitaḥ, kāvyasya śṛṅgārapradhānatvāt / śiṣṭastu yathāvasaraṃ tatraiva vibhaktaḥ / guṇībhūtavyaṅgyo vācyāṅgatvādibhedairyathāsaṃbhavaṃ samāsoktyādau darśitaḥ / [RuAss_Bhū.7]

START Sūtra 1:

citraṃ tu śabdārthāṃlakārasvabhāvatayā bahutaraprabhedam / tathā hi-

ihārthapaunaruktyaṃ śabdapaunaruktyaṃ śabdārthapaunaruktyaṃ ceti trayaḥ paunaruktyaprakārāḥ // RuAss_1 //

ādau paunaruktyaprakāraravacanaṃ vakṣyamāṇālaṅkārāṇāṃ kakṣāvibhāgaghaṭanārtham / arthāpekṣayā śabdasya pratītāvantaraṅgatve 'pi prathamamarthatadharmanirdeśaścirantanaprasiddhyā punaruktakavadābhāsasya pūrvaṃ lakṣaṇārthaḥ / ihaśabdaḥ pratthāne / itiśabdaḥ prakāre, triśabdādeva saṃkhyāparisamātpisiddheḥ /

START Sūtra 2:

tatrārthapaunaruktyaṃ praruḍhaṃ doṣaḥ // RuAss_2 //

praruḍhāpraruḍhatvena dvaividhyam / prathamaṃ heyavacanamupādeye viśrāntyartham / tatreti trayanirdhāraṇe / yathāvabhāsanaviśrāntiḥ prarohaḥ /

START Sūtra 3:

āmrukhāvabhāsanaṃ punaḥ punaruktavadābhāsam // RuAss_3 //

āmukhagrahaṇaṃ paryavasāne 'nyathātvapratipattyartham / lakṣyanirdeśe nāpuṃsakaḥ saṃskāro laukikālaṅkāravaidharyeṇa kāvyālaṅkāraṇāmalaṅkāryaṃpāratantryadhvananārthaḥ / arthapaunaruktyādevārthīśritatvādarthālaṅkāratvaṃ jñeyam / prabhedāstu vistarabhayānnocyante / udāharaṇaṃ madīye śrīkaṇṭhastave yathā-

"ahīnabhujagādhīśavapurvalayakaṅkuṇam /
śailādinandicaritaṃ kṣatakandarpadarpakam //

vṛṣapuṅgavalakṣmāṇaṃ śikhipāvakalocanam /
sasarvamaṅgalaṃ naumi pārvatīsakhamīśvaram" //

'dīruṇaḥ kāṣṭhato jāto bhasmabhūtikaraḥ paraḥ /
raktaśoṇārciruccaṇḍaḥ pātu vaḥ pāvakaḥ śikhī' //

bhujaṅgakuṇḍalī vyaktaśāśiśubhrāṃśuśītaguḥ /
jagantyapi sadāpāyādavyāccetoharaḥ śivaḥ" //

START Sūtra 4:

śabdapaunaruktyaṃ vyañjanamātrapaunaruktyaṃ svaravyañjanasamudāyapaunaruktyaṃ ca // RuAss_4 //

alaṃkāraprastāve kevalaṃ svarapaunaruktyamacārutvānna gaṇyate iti dvaividhyameva /

START Sūtra 5:

saṃkhyāniyame pūrvaṃ chekānuprāsaḥ // RuAss_5 //

dvayorvyañjanasamudāyayoḥ parasparamanaikadhā sādṛśyaṃ saṃkhyāniyamaḥ / pūrvaṃ vyañjamasamudāyāśritaṃ yathā-

'kiṃ nāma dardura duradhyavasāya sāyaṃ kāyaṃ nipīḍya ninadaṃ kuruṣe ruṣeva /
etāni kelirasitāni sitacchadānāmākarṇya kārṇamadhurāṇi na lajjito 'si' //

atra sāyaṃśabdenāsyālaṅkārasya yakāramātrasādṛśyāpekṣayā vṛttyanuprāsena sahaikābhidhānalakṣaṇaḥ saṃkaraḥ / chekā vidagdhāḥ /

START Sūtra 6:

anyathā tu vṛttyatanuprāsaḥ // RuAss_6 //

kevalavyañjanamātrasādṛśyamekadhā samudāyasādṛśyaṃ tryādīnāṃ ca parasparasādṛśyamānyathābhāvaḥ / vṛttistu rasaviṣayo vyāpāraḥ / tadvatī punarvarṇaracanehavṛttiḥ / sa ca paruṣakomalamadhyamavarṇārabdhatvāttridhā / tadupalakṣito 'yamanuprāsaḥ / yathā-

'āṭopena paṭīyayasā yadapi sā vāṇī kaverāmukhe khelantī prathame tathāpi kurute no sanmanorañjanam /
na syādyāvadamandasundaraguṇālaṅkārajhaṅkāritaḥ saprasyandilasāyanarasāsārānusārī rasaḥ' //

yathā vā-
'sahyāḥ pannagaphūtkṛtānalaśikhā nārācapālyo 'pi vā rākendoḥ kiraṇā viṣadravamuco varṣāsu vā vāyavaḥ /
na tvetāḥ saralāḥ sitāsitarucaḥ sācīkṛtāḥ sālasāḥ sākūtāḥ samadāḥ kuraṅgakadṛśāṃ mānānuvidhdā dṛśaḥ' //

START Sūtra 7:

svaravyañjamasamudāyapaunaruktyaṃ yamakam // RuAss_7 //

atra kvacidbhinnārthatvaṃ kvicidabhinnārthatvaṃ kacidekasyānarthakatvamaparasya sārthakatvamiti saṃkṣepataḥ prakāratrayam / yathā-

'yo yaḥ paśyati tannetre rucire vanajāyate /
tasya tasyānyanetreṣu rucireva na jāyate' //

idaṃ sārthakatve / evamanyajjheyam /

START Sūtra 8:

"śabdārthapaunaruktyāṃ praruḍhaṃ doṣaḥ" // RuAss_8 //

praruḍhagrahaṇaṃ vakṣyamāṇaprabhedavailakṣaṇyārtham / yadāhuḥ-'śabdārthayoḥ punarvacanaṃ punaruktamanyatrānuvādāt' / iti /

START Sūtra 9:

'tātparyabhedavattu lāṭānuprāsaḥ' // RuAss_9 //

tātparyamanyaparatvam / tadeva bhidyate, na śabdārtha-svarūpam /

yathā-
'tālā jaanti guṇā jālā de sahiaehiṃ gheppanti /
raikiraṇāṇugāhiāiṃ hāenti kamalāiṃ kamalāiṃ' //

['tadā jāyante guṇāḥ yadā te sahṛdayairgṛyairgṛhyante /
ravikiraṇānugṛhītāni bhavanti kamalāni kamalāni'] //

'brūmaḥ kiyannaya kathañcana kālamalpam atrābjapatranayane nayane nimīlya /
hemāmbujaṃ taruṇi tattarasāpahṛtya devadviṣo 'yamahamāgata ityavehi' //

ityādau vibhakttayāderapaunaruktye 'pi bahutaraśabdārthapaunaruktyāllāṭānuprāsatvameva /
'kāśāḥ kāśā ivābhānti sarāṃsīva sarāṃsi ca /
cetāṃsyācikṣipuryūnāṃ nimragā nimragā iva' //

ityādāvananvayena sahāsyaikābhidhānalakṣaṇo na saṃkaraḥ /
anyonyāpekṣayā śabdārthagatatvenārthamātragatatvena ca vyavasthikerbhinnaviṣayatvāt /
'ananvaye ca śabdaikyamaucityādānuṣaṅgikam /
asmiṃstu lāṭānuprāse sākṣādeva prayojakam' //

START Sūtra 10:

tadevaṃ paunaruktye pañcālaṅkārāḥ // RuAss_10 //

nigadavyākhyātametat /

START Sūtra 11:

varṇānāṃ khaṅgādyakṛtihetutve citram // RuAss_11 //

paunaruktakyaprastāve sthānaviśeṣaśliṣṭavarṇapaunaruktyātmakaṃ citravacanam / yadyapi lipyakṣarāṇāṃ khaṅgādisaṃniveśaviśiṣṭatvaṃ tathāpi śrotrākāśasamavetavarṇātmakaśabdābhedena teṣāṃ loke pratītervācakaśabdālaṅkāro 'yam / ādiprahaṇād yathāvyutpattisaṃbhavaṃ padmabandhādiparigrahaḥ /

yathā-
'bhāsate pratibhāsāra rasābhātā hatāvibhā /
bhāvitātmāśubhāvāde devābhā bata sabhā' //

eṣo 'ṣṭadalapadmabanadhaḥ / atra digdaleṣu nirgamapraveśābhyāṃ śliṣṭākṣaratvam / vivigdaleṣu tvanyathā / karṇikākṣaraṃ tu śliṣṭameva /

START Sūtra 12:

upamānopameyayoḥ sādharmye bhedābhedatulyatve upamā // RuAss_12 //

arthālaṅkāraprakaraṇamidam / upamānopameyayorityapratītopamānopameyaniṣedhārtham / sādhrmye trayaḥ prakārāḥ / bhedaprādhānyaṃ vyatirekādivat / abhedaprādhānyaṃ rūpakādivat / dvayostulyatvaṃ yathāsyām / yadāhuḥ-'yatra kiñcitsāmānyaṃ kaściñca viśeṣaḥ sa viṣayaḥ sadṛśatāyāḥ' iti / upamaivanekaprakāravaicitryeṇānekālaṅkārabūjabhūteti prathamaṃ nirdiṣṭā / asyāśca pūrṇālutpātvabhedāñcirantanairbahuvidhanvamuktam / tatrāpi sādhāraṇadharmsya kvacidanurāgāmitayaikarūpyeṇa nirdeśaḥ, kvacidvastuprativastubhāvena pṛthaṅnirdeśaḥ / pṛthaṅnirdeśe ca saṃbandhibhedamātraṃ prativastūpamāvat, bimbapratibimbabhāvo vā dṛṣṭāntavat / krameṇodāharaṇam -

'praṅāmahatyā śikhayeva dīpastrimārgeva trividasya mārgaḥ /
saṃskāravatyeva girā manīṣī tayā sa pūtaśca vibhūṣitaśca' //

'yāntyā muhurvalitakandharamānanaṃ tadāvṛttavṛntaśatapatranibhaṃ vahantyā /
digdho 'mṛtena ca viṣeṇa ca pakṣmalākṣyā gāḍhaṃ nikhāta iva me hṛdaye kaṭākṣaḥ' //

atra valutatvāvṛttatve saṃbandhibhedādbhinne /
dharmyabhiprāyeṇa tu bimbapratibimbatvameva /
'pāṇḍyo 'yamaṃsārpitalambahāraḥ kḷtpāṅgarāgo haricindanena /
ābhāti bālātaparaktasānuḥ sanirjharodgara ivādrirājaḥ' //

atra hārāṅkarāgayornirjharabālātapau pratibimbatvena nirdiṣṭau /

START Sūtra 13:

ekasyaivopamānopameyatve 'nanvayaḥ // RuAss_13 //

vācyābhiprāyeṇa pūrvaṃrūpānugamaḥ / ekasya tu viruddhadharmasaṃsargo dvitīyasavrahyacārinivṛttyarthaḥ / ata evānanvaya iti yogo 'pyatra saṃbhravati /

yathā-
'yuddhe 'rjuno 'rjuna iva prathitapratāpo bhīmo 'pi bhīma iva vairiṣu bhīmakarmā /
nyagrodhavartinamayādhipatiṃ kuruṇāmutprāsanārthamiva jagmaturādareṇa' //

START Sūtra 14:

dvayoḥ paryāyeṇa tasminnupameyopamā // RuAss_14 //

tacchabdenopamānopameyatvapratyavamarśaḥ / paryāyo yaugapadyābhāvaḥ / ata evātra vākyabhedaḥ / iyaṃ ca dharmasya sādhāraṇye vastuprativastunirdeśe ca dvidhā /

ādye yathā-
'khamiva jalaṃ jalamiva khaṃ haṃsaścandra iva haṃsa iva candraḥ /
kumudākārāstārāstārākārāṇi kumudāni' //

dvitīye yathā-

'sacchāyābhbhojavadanāḥ sacchāyavadanāmbujā /
vāpyo 'ṅganā ivābhānti yatra vāpya ivāṅganāḥ' //

START Sūtra 15:

sadṛśānubhavād vastvantarasmṛtiḥ smaraṇam // RuAss_15 //

vastvantaraṃ sadṛśameva / avinābhāvābhāvānnānumānam / yathā-

'atiśayitasurāsuraprābhāvaṃ śiśumavalokya tathaiva tulyarūpam /
kuśikasutamakhadviṣāṃ pramāthe dhṛtadhanuṣaṃ raghunandanaṃ smarāmi' //

sādṛśyaṃ vinā tu smṛtirnāyamalaṅkāraḥ / yachā-

'atrānugodaṃ mṛgayānivṛttastaraṅgavātena vinītakhedaḥ /
rahastvadutsaṅganiṣaṇṇāmūrdhā smarāmi vānīragṛheṣu sutpaḥ' //

atra ca kartṛviśeṣaṇānāṃ smartavyadaśābhāvitve smatṛdaśābhāvitvamasamīcīnam /

preyolaṅkārasya tu sādṛśyavyatiriktanimittotthāpitā smṛtirviṣayaḥ / yathā 'aho kope 'pi kāntaṃ mukham' iti /

tatrāpi vibhāvādyāgūritatvena svaśabdamātrapratipādyātve yathā-
'atrānugādam' ityādi /
'yairdṛṣṭo 'si tadā lalāṭapatitaprāsaprahāro yudhi sphītāsṛkstrutipāṭalīkṛtapurobhāgaḥ parān pātayan /
teṣāṃ duḥsahakāmadehadahanaprodbhatanetrānala- jvālālībharabhāsvare smaripāvastaṃ gataṃ kautukam' //

ityādau sadṛśavastvantarānubhave 'śakyavastvantarakaraṇātmā viśeṣālaṅkāraḥ, kāraṇasya kriyāsāmānyātmano darśine 'pi saṃbhavāt / matāntare kāvyaliṅgametat / tadete sādṛśyāśrayeṇa bhedābhedatulyatvenālaṅkārā nirṇītāḥ" /

START Sūtra 16:

abhedaprādhānye ārope āropaviṣayānapahnave rūpakam // RuAss_16 //

abhedasya prādhānyādbhedasya vastutaḥ sadbhāvaḥ / anyatrānyāvāpa āropaḥ / tasya viṣayaviṣayyavaṣṭabdhatvādviṣayasyāpahnave 'pahnutiḥ / anyathā tu viṣayiṇā viṣayasya rūpavataḥ karaṇādrūpakam / sādharmye tvanugatameva / yadāhuḥ- 'upamaiva turobhūtabhedā rūpakamiṣyate' iti āropādabhede 'dhyavasāyaḥ prakṛṣyate iti paścāttanmūlālaṅkāravibhāgaḥ /

idaṃ tu niravayavaṃ sāvayavaṃ paramparitamiti trividham / ādyaṃ kevalaṃ māvārūpakañcate dvidhā / dvitīyaṃ samastavastuviṣayamekadeśavivarti ceti dvidhaiva / tṛtīyaṃ śliṣṭaśabdanibandhanatvena dvividhaṃ satpratyekaṃ kevalamālārūpakatvāccaturvidham / tadevamaṣṭau rūpakabhedāḥ / anye tū pratyekaṃ vākyoktasamāsoktādibhedāḥ saṃbhavanti te 'nyato draṣṭavyāḥ /

krameṇa yathā-
'dāse kṛtāgāsi bhavatyucitaḥ prabhūṇāṃ pādaprahāra iti sundari nāsmi dūye /
udyatkaṭhorapulakāṅkurakaṇṭakāgrair- yatkhidyate tava padaṃ nanu sā vyathā me' //

'pīyūṣaprasṛtirnavā makhabhujāṃ dātraṃ tamolūnaye svargaṅgāvimanaskakokavadanastrastā mṛṇālīlate /
dvirbhāvaḥ smarakārmukasya kimapi prāṇeśvarīsāgasā- māśātanturudañcati pratipadi prāleyabhānostanuḥ' //

'vistāraśālini nabhastalapattrapātre kundojjvalaprabha-bha saṃcayabhūribhaktam /
gaṅgātaraṅgaghanamāhiṣadugdhadigdhaṃ jagdhaṃ mayā narapate kalikālakarṇa' //

'ābhāti te kṣitibhṛtaḥ kṣaṇadāprabheyaṃ nistriṃśamāṃsalatamālavanāntalekhā /
indutviṣo yudhi haṭhena tavārikīrtī- rānīya yatra ramate taruṇaḥ pratāpaḥ' //

kṣitibhṛta ityatra śliṣṭaṃ padam /

paramparitam-
'kiṃ padmamya ruciṃ na hanti nayanānandaṃ vidhatte na vā vṛddhiṃ vā jhaṣaketanasya kurute nālokamātreṇa kim /
vaktrendau tava satyayaṃ yadaparaḥ śītāṃśurabhyudgato darpaḥ syādamṛtena cidiha tadapyastyeva bimbādhare' //

atra vaktrendurūpaṇahetukamadharāmṛtasya pīyūṣeṇa śliṣṭaśabdaṃ rūpaṇam /
'vidvanmānasahaṃsa vairikamasāsaṃkocadītpadyute durgāmārgaṇanīlalohita samitsvīkāravaiśvānara /
satyaprītividhānadakṣa vijayaprāgbhāvabhīma prabho sāmrājyaṃ varavīra vatsaraśataṃ vairiñcamuccaiḥ kriyāḥ' //

atra tvameva haṃsa ityāropaṇapūrvako mānasameva mānasamityādyāropa iti śliṣṭaśabdaṃ mālāparamparitam /
'yāmi manovākkāyaiḥ śaraṇaṃ karuṇātmakaṃ jagannākhatham /
janmajarāmaraṇārṇavataraṇataraṇḍaṃ harāṅghriyugam' //

'paryaṅko rājalakṣmyā haritamaṇimayaḥ pauruṣābdhestaraṅgo bhragnapratyarthivaṃśolvaṇavijayakaristyāmadānāmbupaṭṭaḥ /
saṅgrāmatrāsatāmyanmuralapatiyaśohaṃsanīlāmbuvāhaḥ khaṅgaḥ kṣmāsauvidallaḥ samiti vijayate mālavākhaṇḍalasya' //

atra kṣmāsauvidalla iti paramparitamapyekadeśavivarti / evamādayo 'nye 'pi bhedā leśataḥ sūcitā eva /

idaṃ vaidharmyeṇāpi dṛśyate /

yathā-
'saujanyāmbumarusthalī sucaritālekhyadyubhittirguṇa- jyotsnākṛṣṇacaturdaśī saralatayogaśvapucchacchaṭā /
yaireṣāpi durāśayā kaliyuge rājāvalī sevitā teṣāṃ śūlini bhaktimātrasulabhe sevā kiyatkauśalam' //

atra cāropyamāṇasya dharmitvādāviṣṭaliṅgasaṃkhyātve 'pi kvacitsvato 'saṃbhavatsaṃkhyāyogasyāpi viṣayasaṃkhyātvam pratyekamāropāt /

yathā - 'kvacijjaṭāvalkalāvalambinaḥ kapolā dāvāgrayaḥ' ityādau /
na hi kapilamunerbahutvam /
'bhramimaratimalasahṛdayatāṃ pralayaṃ mūrcche tamaḥ śarīrasādam /
maraṇaṃ ca jaladabhujagajaṃ prasahya kurute viṣaṃ viyoginīnām' //

ityatra niyatasaṃkhyākakāryaviśeṣotthāpito garalārthaprabhāvito viṣaśabde śleṣa eva / jaladabhujagajamiti rūpakasādhakamiti pūrve siddhatvābhāvānna tannicanvanaṃ viṣaśabde śliṣṭaśabdaṃ paramparitamiti śleṣa evātretyāhuḥ /

START Sūtra 17:

āropyamāṇasya prakṛtopayogitve pariṇāmaḥ // RuAss_17 //

āropyamāṇaṃ rūpake prakṛtopayogitvābhāvātprakṛtoparañjakatvenaiva kevalenānvayaṃ bhajate pariṇāme tu prakṛtātmatayā āropyamāṇasyopayoga iti prakṛtamāropyamāṇarūpatvena pariṇamiti / āgamānugamavigamakhyātyabhāvātsāṃkhyīyapariṇāmavaisakṣaṇyam / tasya sāmānādhikaraṇyavaiyadhikaraṇyaprayogād dvaividhyam /

ādyo yathā-
'tīrvā bhūteśamaulistrajamamaradhunīmātmanāsau tṛtīya- stasmai saumitrimaitrīmayamupahṛtavānātaraṃ nāvikāya /
vyāmagrāhyastanībhiḥ śabarayuvatibhiḥ kautukodañcadakṣaṃ kṛcchrādanvīyamānastvaritamaya giriṃ citrakūṭaṃ pratasthe' //

atra saumittrimaittrī prakṛtā āropyamāṇasamānādhikaraṇātararūpatvena pariṇatā / ātarasya maittrīrūpatayā prakṛte upayogāt / tadatra yathā samāsoktāvāronyamāṇaṃ prakṛtopayogi taccāropaviṣayātmatayā tatra sthitam, ata eva tatra tadvyavahārasamāropaḥ evamihāpi jñeyam, kevalaṃ tatra viṣayasyaiva prayogaḥ, viṣayiṇo gamyamānatvāt / iha tu dvayorapyabhidhānam, tādātmyāt tu tayoḥ pariṇāmitvam /

dvitīyo yathā-
'atha paktrimatāmupeyivadbhiḥ sarasairvakrapathāśritairvacobhiḥ /
kṣitibharturupāyānaṃ cakāra prathamaṃ tatparatasturaṅgamādyaiḥ' //

rājasaṃghaṭane tūpāyanamucitam / taccātra vacorūpamiti vacasāṃ vyadhikaraṇopāyanarūpatvena pariṇāmaḥ /

START Sūtra 18:

viṣayasya saṃdihyamānatve saṃdehaḥ // RuAss_18 //

'abhedaprādhānye āropa ityeva / viṣayaḥ prakṛto 'rtaḥ, yadbhittitvenāprakṛtaḥ saṃdihyate / aprakṛte saṃdehe viṣayo 'pi saṃdihyata eva / tena prakṛtāprakṛtagatatvena kavipratibhotthāpite saṃdehe saṃdehālaṅkāraḥ' /

sa ca trividhaḥ / śuddho niścayagarbho niścayāntaśca / śuddho yatra saṃśaya eva paryavasānam /

yathā-
'kiṃ tāruṇyataroriyaṃ rasabharodbhinnā navā vallarī līlāprocchalitasya kiṃ laharikā lāvaṇyavārāṃnidheḥ /
udgāḍhotkalikāvatāṃ svasamayopanyāsavistrambhiṇaḥ kiṃ sākṣādupadeśayaṣṭirathavā devasya śṛṅgāriṇaḥ' //

niścayagarbho yaḥ saṃśayopakramo niścayamadhyaḥ saṃśayāntaśca /

sa yathā--
'ayaṃ mārtaṇḍaḥ kiṃ sa khalu turagaiḥ satpabhiritaḥ kṛśānuḥ kiṃ sākṣātprasarati diśo naiṣa niyatam /
kṛtāntaḥ kiṃ sākṣānmahiṣavahano 'sāviti cirāt samalokyājau tvāṃ vidadhati vikalpānpratibhaṭāḥ' //

niścayānto yatra saṃśaya upakramo niścaye paryavasānam /

yathā--
'induḥ kiṃ kva kalaṅkaḥ sarasijametatkimambu kutra gatam /
lalitasavilāsavacanairmukhamiti hariṇākṣi niścitaṃ parataḥ' //

kacitāropyamāṇānāṃ bhinnāśrayatvena dṛśyate /

yathā--
'rañjitā nu vividhāstaruśailā nāmitaṃ tu gaganaṃ mthagitaṃ nu /
pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhastimireṇa' //

atrāropaviṣaye timire rāgādi tarvādibhinnāśrayatvenāropitam / kecittvadhyavasāyāśrayatvena saṃdehaprakāramāhuḥ / anye tu nuśabdasya saṃbhāvanādyotatvādutprekṣāprakāramimamācakṣate /

START Sūtra 19:

sādṛśyād vastvantarapratītirbhrāntimān // RuAss_19 //

asamyagjñānatvasādharmyātsaṃdehānantaramasya lakṣaṇam / bhrāntiścittadharmaḥ / sa vidyate yasminbhaṇitiprakāre sa bhrāntimān / sādṛśyaprayuktā ca bhrāntirasya viṣayaḥ /

yathā-
'oṣṭhe bimbaphalāśayālamalakeṣūtpākajambūdhiyā karṇolaṅkṛtibhāji dāḍimaphalabhrāntyā ca śoṇe bhaṇau /
niṣpattyā sakṛdutpalacchadadṛśāmāttaklamānāṃ marau rājangṛrjararājapañjaraśukaiḥ sadyastṛṣā mūrcchitam' //

gāḍhamarmaprahārādinā tu bhrāntirnāsyālaṅkārasya viṣayaḥ /

yathā--
'dāmodarāghātacūrṇitāśeṣavakṣasā /
dṛṣṭaṃ cāṇūramallena śatacandraṃ nabhastalam' //

sādṛśyahetukāpi bhrāntirvicchittyarthe kavipratibhotthāpitaiva gṛhyate,yathodāhṛtam, na svarasotthāpitā śuktikārajatavat / evaṃ sthāṇurvā syātpuruṣo vā syāditi saṃśaye 'pi boddhavyam /

START Sūtra 20:

ekasyāpi nimittavaśādanekadhā grahaṇamullekhaḥ // RuAss_20 //

yatraikaṃ vastvanekadhā gṛhyate sa rūpabāhulyollekhanādullekhaḥ / na cedaṃ nirnimittamullekhamātram, api tu nānāvidhadharmayogitvākhyanimittavaśādetatkriyate / tatra rucyarthitvavyutpattayo yathāyogaṃ prayojikāḥ /

taduktam-
'yathāruci yathārthitvaṃ yathāvyutpatti bhidyate /
ābhāso 'pyartha ekasminnanusaṃdhānasādhite' //

iti //

yathā- 'yastapovanamit.i munibhiḥ kāmāyatanamiti veśyābhiḥ saṃgītaśāleti lāsakaiḥ' ityādi harṣacarite śrīkaṇṭhākhyajanapadavarṇane / atra hyeka eva śrīkaṇṭhākhyojanapadastattadguṇayogāttapovanādyanekarūpatayā nirūpitaḥ / ruccarthitvavyutpattayaśca prāyaśaḥ samastavyastā yojayituṃ śakyante / nanvetanmadhye 'vajravañjaramiti śaraṇāgatairasuravivaramiti vātikaiḥ' ityādau rūpakālaṅkārayoga iti kathamayamullekhālaṅkāraviṣayaḥ / satyam / asti tāvat 'tapovanam' ityādau rūpakavivikto 'sya viṣayaḥ / yatra vastutastadrūpatāyāḥ saṃbhavaḥ / yatra tu rūpakaṃ vyavasthitaṃ tatra cediyamapi bhaṅgiḥ saṃbhāvinī tatsaṃkaro 'stu / na tvetāvatāsyābhāvaḥ śakyate vaktum / tataśca na doṣaḥ kaścit / evaṃ hi tatra viṣaye bhrāntimadalaṅkāro 'stu atadrūpasya tadrūpatāpratītinibandhanatvāt / naitat / anaikadhāgrahaṇākhyasyāpūrvasyātiśayasyābhāvāt, taddhetukatvāccāsyālaṅkārasya / saṃkarapratītistvaṅgīkṛtaiva yadyevam, abhede bheda ityevaṃrūpātiśayoktiratrāstu /

naiṣā doṣaḥ /
grahītṛbhedākhyena viṣayavibhāgenānekadhātvoṭṭaṅkanāttasya ca vicchittyantararūpatvāt sarvathā nāsyāntarbhāvaḥ śakyakriya iti niścayaḥ /
yathā vā- 'ṇārāaṇot ti pariṇaavaāhiṃ sirivallahot ti taruṇīhiṃ /
bālāhiṃ uṇa kodūhaleṇa eme a saccavio' //

('nārāyaṇa iti pariṇatavayobhiḥ śrīvallabha iti taruṇībhiḥ /
bālābhiḥ panaḥ kautūhalena evameva satyāpitaḥ' //)//

evam 'garurvacasi pṛthururasi arjuno yaśasi' ityādāvavaseyam / iyāṃstu viśeṣaḥ-pūrvatra grahītṛbhedenānekadhātvollekhaḥ, iha tu viṣayabhedena / nanvanekadhātvollekhane gurvādirūpatayā śleṣa iti kathamalaṅkārāntaramatra sthāpyate / satyam / anekadhātvanimittaṃ tu vicchittyantaramatra dṛśyate iti tatpratibhotpattihetuḥ śleṣo 'tra syāt / na tu sarvathā tadabhāvaḥ / ataścālaṅkārāntaraṃ yadevaṃvidhe viṣaye śleṣābhāve 'pi vicchittisadbhāvaḥ / tasmādevamādāvullekha eva śreyān / evamalaṅkārāntaravicchittyāśrayeṇāpyayamalaṅkāro nidarśanīyaḥ /

START Sūtra 21:

viṣayasyāpahnave 'pahnutiḥ // RuAss_21 //

vastvantarapratītirityeva prakrāntāpahnavavaidharmyeṇedamucyate / āropaprastāvādāropaviṣayāpahnutāvāropyamāṇapratītāvapahnutyākhyo 'laṃṅkāraḥ / tasya ca trayī bandhacchāyā, apahnavapūrvaka āropaḥ, āropapūrvako 'pahnavaḥ / chalādiśabdairasatyatvapratipādakairvāpahnavanirdeśaḥ / pūrvoktabhedadvaye vākyabhedaḥ / tṛtīyabhede tvekavākyatvam /

ādyo yathā--
'yadetaccandrāntarjaladalavalīlāṃ prakurute tadācaṣṭe lokaḥ śaśaka iti no māṃ prati tathā /
ahaṃ tvinduṃ manye tvadarivirahākrāntataruṇī kaṭākṣolkāpātavraṇakiṇakalaṅkāṅkitatanum' //

atraindavasya śaśasyāpahnave upakṣitpe śaśakaprativastukiṇavata indorāropo nānvayaghaṭanāṃ puṣyatīti na niravadyam /
tattu yathā 'pūrṇendoḥ paripoṣakāntavapuṣaḥ sphāraprabhābhāsvaraṃ nedaṃ maṇḍalamabhyayudeni gaganābhoge jigīṣorjagat /
bhārasyocchritamātapatramadhunā pāṇḍupradeṣaśriyā mānonnaddhajanābhimānadalanodyogaikahevākinaḥ' //

dvitīyo yathā-
'vilasadamaranārīnetranīlābjaṣaṇḍā- nyadhivasati sadā yaḥ saṃyamādhaḥkṛtāni /
na tu rucirakalāpe vartate yo mayūre vitaratu sa kumāro brahmacaryaśriyaṃ vaḥ' //

tṛtīyo yathā--
'ud bhrāntojjhitagehagūrjaravadhūkampākuloccaiḥ kuca- preṅkholāmalahāravallivilanmuktāphalacchajhanā /
sārdhaṃ tvadripubhistvadīyaśasāṃ śūnye marau dhāvatāṃ bhraṣṭaṃ rājamṛgāṅkaṃ! kundamukulasthūlaiḥ śramāmbhaḥkaṇaiḥ' //

atra śūnya ityasya sthāne manyeśabdaprayoge sāpahnavotprekṣā ittayapi sthāpayiṣyate, ' ahaṃ tvinduṃ manye ' iti tu vākyabhede manyeśabdaprayogenotprekṣeti ca vakṣyate / etasminnapi bhedo 'pahnavāropayoḥ paurvāparyaprayogaviparyaye bhedadvayaṃ sadapi na pūrvavaccitratāvahamiti na bhedatvena gaṇitam / tatrāpahnuvapūrvake ārope nirantaramudāhṛtam /

āropapūrvake tvapahnave yathā--
'jyotsnābhasmacchuraṇadhavalā bibhratī tārakāsthī nyantardhānavyasanarasikā kātrikāpālikīyam /
dvīpāddvīpaṃ bhramati dadhatī candramudākāpāne nyastaṃ siddhāñjanaparimalaṃ lāñcanasya cchalena' //

kacitpunarasatyatvaṃ vastvantararūpatābhidhāyi-vapuḥ-śabdādinibandhanaṃ yathā-
'amuṣmiṃllāvaṇyāmṛtasarasi nūnaṃ mṛgadṛśaḥ smaraḥ śarvapluṣṭaḥ pṛthujaghanabhāge nipatitaḥ /
yadaṅgāṅgārāṇāṃ praśamapiśunā nābhikuhare khikhā dhūmasyeyaṃ pariṇamati romāvalivapuḥ' //

iti /

START Sūtra 22:

evamabhedaprādhānye āropagarbhānalaṅkārāṃllakṣayitvā adhyavasāyagarbhāṃllukṣayati- tatra

adhyavasāye vyāpāraprādhānye utprekṣā // RuAss_22 //

viṣayanigaraṇenābhedapratipattirviṣayiṇo 'dhyavasāyaḥ /

sa ca dvividhaḥ - sādhyaḥ siddhaśca / sādhyo yatra viṣayiṇo 'satyatayā pratītiḥ / asatyatvaṃ ca viṣayigatasya dharmasya viṣaya upanibandhe viṣayisaṃbhāvitvena viṣayāsaṃbhāvitvena ca pratīteḥ / dharmo,guṇakriyārūpaḥ tasya saṃbhavāsaṃbhavapratītau saṃbhavāśrayasya tatrāparamārthatayā asatyatvaṃ pratīyate, itarasya tu paramārthatayā satyatvam / yasyāsatyatvaṃ, tasya satyatvapratītāvadhyavasāyaḥ sādhyaḥ / ataśca vyāpāraprādhānyam / siddho yatra viṣayiṇo vastuto 'satyasyāpi satyatāpratītiḥ / satvatvaṃ ca pūrvakasyāsatyatvanimittasyabhāvāt / ataścādhyavasitaprādhānyam / tatra sādhyatvapratītau vyāpāraprādhānye 'dhyavasāyaḥ saṃbhāvanamabhimānastarka ūhṛ utprekṣetyādiśabdairucyate / tadevamaprakṛtagataguṇakriyābhisaṃbandhādaprakṛtatvena prakṛtasya saṃbhāvanamutprekṣā / sā ca vācyā ivādibhiḥ pradarśyate / pratīyamānāyāṃ punarivādyaprayogaḥ / sā ca jātikriyāguṇadravyatāṇāmaprakṛtānāmadhyavaseyatvena caturthā / prakṛtasyaitadbhedayoge 'pi na vaicitryamiti na te gaṇitāḥ / pratyekaṃ ca bhāvābhāvābhimānarūpatayā dvaividhye 'ṣṭavivatvam / bhedāṣṭakasya ca pratyekaṃ nimittasya guṇākriyārūpatve ṣoḍaśa bhedāḥ / teṣāṃ ca pratyekaṃ nimittasyopādānānupādanābhyāṃ dvātriṃśatprabhedāḥ, teṣu ca pratyekaṃ hetusvarūpaphalotprekṣaṇarūpatvena ṣaṇṇavatirbhedāḥ / eṣā gatirvācyotprekṣāyā / tatrāpi dravyasya prāyaḥ svarūpotprekṣaṇameveti hetuphalotprekṣābhedāstataḥ pātanīyāḥ / pratīyamānāyāstu yadyapyuddeśata etāvantobhedāḥ, tathāpi nimittasyānupādānaṃ tasyāṃ na saṃbhavatīti tairbhedair yūno 'yaṃ prakāraḥ / ivādyanupādāne nimittasyata cākīrtane utprekṣaṇasya niṣpamāṇatvāt / prāyaśca svarūpotprakṣāyā yathāsaṃbhavaṃ bhedanirdeśa / eṣā cārthāśrayati dharmaviṣaye śliṣṭaśabdahetukā kvacitpadārthānvayavelāyāṃ sādṛśyābhivānādupakrāntāpyupamāvākyārthatātparyasāmarythābhimantṛvyāpāropārohakrameṇotprekṣāyāṃ paryavasyati / kvacicchalādiśabdaprayoge sāpahnavātprekṣā bhavati / ataścoktavakṣyamāṇaprakāravaicitryeṇānantyamasyāḥ /

sāprataṃ tviyaṃ diḍvrātreṇodāhniyate /

tatra jātyutprekṣā yathā-
'sa vaḥ pāyādindurnavabisalatākoṭikuṭilaḥ- smārāreryo mūrdhni jvalanakapiśo bhāti nihitaḥ /
stravanmandākinyāḥ pratidivasasiktena payasā kapālenonmuktaḥ sphaṭikadhavalenāṅkura iva' //

atrāṅkuraśabdasya jātiśabdatvājjātirutprekṣyate /

kriyotprekṣā yathā--
'limpatīva tamoṅgāni varṣatīvāñjanaṃ nabhaḥ' /
atra lepanavarṣaṇakriye tamonabhogatatvenotprekṣyete /
uttarārdhe tu 'asatpuruṣaseveva dṛṣṭirniṣphalatāṃ gatā' //

ityatropamaiva notprekṣā /

guṇotprekṣā yathā-
'saiṣā sthalī yatra vicinvatā tvāṃ bhraṣṭaṃ mayā nūpuramekamurvyām /
adṛśyata tvaccaraṇāravindaviśleṣaduḥkhādiva baddhamaunam' //

atra dukhaṃ guṇaḥ /

dravyotprekṣā yathā-
'pātālametannayanotsavena vilokya śūnyaṃ mṛgalāñchanena /
ihāṅganābhiḥ svamukhacchalena kṛtāmbare candramayīva sṛṣṭiḥ' //

atra candrasyaikatvād dravyatvam / etāni bhāvābhimāne udāharaṇāni /

abhāvābhimāne yathā-
'kapolaphalakāvasyāḥ kaṣṭaṃ bhūtvā tathāvidhau /
apaśyantāvivānyonyamīdṛkṣāṃ kṣamatāṃ gatau' //

atrāpaśyantāviti kriyāyā abhāvābhimānaḥ / evaṃ jātyādāvapyūdyam / guṇasya nimittatvaṃ yathā- 'navabisalatākoṭikuṭilaḥ' ityatrodāhṛte kuṭilatvasya / kriyāyā yathā- r'idṛkṣāṃ kṣāmatāṃ gatau' ityatra kṣāmatāgamanasya / nimittopādānasyaite udāharaṇe /

anupādāne 'limpatīva tamo 'ṅgāni' ityādyudāharaṇam /
hetūtprekṣā yathā - 'viśleṣaduḥkhādiva baddhamaunam' ityādau /
svārūpotprekṣā yathā - 'kuberajuṣṭāṃ diśamuṣṇaraśmau gantuṃ pravṛtte samayaṃ vilaṅghya /
dig dakṣiṇā gandhavahaṃ mukhena vyalīkaniḥ śvāsamivotsasarja' //

phalotprekṣā yathā - 'colasya yadbhītipalāyitasya bhālatvacaṃ kaṇṭakino vanāntāḥ /
adyāpi kiṃ vānubhaviṣyatīti vyapāṭayandraṣṭumivākṣarāṇi' //

evaṃ vācyotprekṣāyā udāharaṇadig dattā /

pratīyamānotprekṣā yathā -
'mahilāsahaḥsabharie tuha hiae suhaa sā asāantī /
aṇudiṇamaṇaṇṇaambhā aṅgaṃ taṇuaṃpi taṇuei' //

('mahilāsahasrabharite tava hṛdaye subhaga sā amāntī /
anudinamananyakarmā aṅgaṃ tanakamapi tanayati' //) //

atra- amāantītyavartamāneveti tanūkaraṇahetutvenotprekṣitam / evaṃ bhedāntareṣvapi jñeyam /

śliṣṭaśabdaheturyathā - 'ananyasāmānyatayā prasiddhasttayāgīti gīto jagatītale yaḥ /
abhūdahaṃpūrvikayā gatānāmatīva bhūmiḥ smaramārgaṇānām' //

atra dharmaviṣaye mārgaṇaśabdaḥ śliṣṭaḥ /

upamopakramotprekṣā yathā - 'kastūrītilakanti bhālaphalake devyā mukhāmbhoruhe rolambanti tamālabālamukulottaṃsanti maulāvapi /
yāḥ karṇe vikacotpalanti kucayoraṅke ca kālāguru- sthāsanti prathayantu tāstava śivaṃ śrīkaṇṭhakaṇṭhatviśaṣaḥ' //

atra yadyapi 'sarvaprātipadikebhyaḥ kkip' ityupamānātkkibvidhāvāmukhe upamāpratītistathāpyupamānasya prakṛte saṃbhavaucityātsaṃbhāvanotthane utprekṣāyāṃ paryavasānam / yathā vā virahavaṇaṃne 'keyūrāyitamaṅgadaiḥ' ityādau / eṣāpi samastopamāpratīpādakaviṣaye 'pi harṣacaritavārtite sāhityamīmāṃsāyāṃ ca teṣu teṣu pradeśeṣudāhṛtā, iha tu granthavistarabhayānna prapañcitā /

sāpahnavotprekṣā yathā-
'gatāsu tīraṃ timighaṭṭanena sasaṃbhramaṃ pauravilāsinīṣu /
yatrollasatphenataticchalena muktāṭṭahāseva vibhāti siprā' //

atrevaśabdamāhātmyātsaṃbhāvanaṃ chalaśabdaprayogāccāpahnavo gamyate / evaṃ chadmādiśabdaprayoge 'pi jñeyam / 'apara iva pākaśāsanaḥ' ityādāvaparaśabdāprayoge upamaiveyam / tatprayoge tu prakṛtasya rājñaḥ pākaśāsanatvapratītāvadhyavasāyasaṃbhāvādivaśabdena ca tasya sādhyatvapratīterutprekṣaiveyam / ivaśabādāprayoge siddhatvādadhyavasāyasyātiśayoktiḥ / ivāparaśabdayoraprayoge tu rūpakam / tadevaṃ prakāravaicitryeṇāvasthitāyā utprekṣāyā hetūtprekṣāyāṃ yasya prakṛtasaṃbandhino dharmasya heturutprekṣate sa dharmo 'dhyavasāyavaśādabhinna utprekṣāyāṃ nimittatvenāśrīyate / sa ca vācya eva niyamena bhavati / anyathā kaṃ prati hetuḥ syāt / yathā-'apaśyantāvivānyonyam' ityādau / atra kapolayoḥ prakṛtayoḥ saṃbandhitvenopāttasya kṣāmatāgamanasya heturadarśanamutprekṣitam / hetuphalaṃ ca kṣāmatāgamanaṃ tatra nimittam / evam 'adṛśyata tvaccaraṇāravindaviśleṣaduḥkhādiva baddhamaunam'ityatra nūpuragatasya maunitvasya heturduḥkhitvam / tadutprekṣaṇe maunitvameva nimittaṃ jñeyam / evaṃ sarvatra /

svarūpotprekṣāyāṃ yatra dharmī dharmyantaragatatvenotpekṣyate tatrāpi nimittabhūto dharmaḥ kkacinnirdiśyate / yathā-'sa vaḥ pāyādunduḥ' ityādau / atra kuṭulatvādi nirdiṣṭameva / 'veleva rāgasāgarasya' ityādau saṃkṣobhakāritvādi gamyamānam / yatra ca dharma eva dharmigatatvenotprekṣyate tatrāpi nimittasyopādānānupādānābhyam /

upādāne yathā-
'prāpyābhiṣekametasminpratiṣṭhāsati dviṣām /
cakampe lopyamānajñā bhayavihvavaliteva bhūḥ' //

atra bhūgatatvena bhayavihvalitatvākhyadharmotprekṣāyāṃ kampādinimittamupāttama / anupādāne yathā-'lipmatīva tamo 'ṅgāni' ityādau / atra tamotatatvena lepanakriyākartṛtvopekṣāyāṃ vyāpanādi nimittaṃ gamyamānam / vyāpanādau tūtprekṣāviṣaye nimittamanyadanveṣyaṃ syāt / na ca viṣayasya gamyamānatvaṃ yuktam / tasyotprekṣitādhāratvena prastutasyābhidhātumucitatvāt / tasmād yathoktameva sādhu /

phalotprekṣāyāṃ yadeva tasya kāraṇaṃ tadeva nimittam / tasyānupādāne kasya tatphalatvenoktaṃ syāt / tasmāttatra tasya nimittasyopādānameva na prakārāntaram /

yathā--
'rathasthitānāṃ parivartanāya purātanānāmiva vāhanānām' /
utpattibhūmau turagāttamānāṃ diśi pratasthe raviruttarasyām' //

atrāśvaparivartanasya phalasyottaradiggamanaṃ kāraṇameva nimittamupāttam /

tadasāvutprekṣāyāḥ kakṣyāvibhāgaḥ pracuratayā sthito 'pi lakṣye duravadhāratvādiha na prapañcitaḥ / tasyāścevādiśabdavanmanyeśabdo 'pi pratipādakaḥ / kiṃ tūtprekṣāsāmagrathabhāve manyeśabdaprayogo vitarkameva pratipādayati / yathodāhṛtaṃ prāk 'ahaṃ tvinduṃ manye tvadariviraha' ityādi /

START Sūtra 23:

evamadhyavasāyasya sādhyatāyāmutprekṣāṃ nirṇīya siddhatve 'tiśayoktiṃ lakṣayati-

adhyavasitaprādhānye tvatiśayoktiḥ // RuAss_23 //

adhyavasāne trayaṃ saṃbhavati- svarūpaṃ viṣayo viṣayī ca / viṣayasya hi viṣayiṇāntarnigīrṇatve 'dhyavasāyasya svarūpotthānam / tatra sādhyatve svarūpaprādhānyam / siddhatve tvadhyavamitaprādhānyam / viṣayaprādhānyamadhyavasāye naiva saṃbhavati / adhyavasitaprādhānye cātiśayoktiḥ / anyāśca pañcaprakārāḥ / bhede 'bhedaḥ / abhede bhedaḥ / saṃbandhe 'saṃbandhaḥ / asaṃbandhe saṃbandhaḥ / kāryakāraṇapaurvāparyavidhvaṃsaśca /

tatra bhede 'bhedo yathā--
'kamalamanabhbhasi kamale ca kuvalaye tāni kanakalatikāyām /
sā ca sukumārasubhagetyutpātaparamparā keyam' //

atra mukhādīnāṃ kamalādyairbhede 'bhedaḥ //

abhede bhedo yathā-
'aṇṇaṃ laḍahattaṇaaṃ aṇṇāvia kāvi vattaṇacchāā /
sāmā sāmaṇṇāpaāvaiṇo rehañcia ṇa hvoi' //

('anyat saundaryemanyāpi ca kāpi varttanacchāyā /
śyāmā sāmānyaprajāpate rekhaiva na saṃbhavati' //)//

atra laḍahatvādīnāmabhede 'pyanyatvena bhedaḥ /
yathā vā-- 'maggialaddhaṃmi valāmoḍiacuṃbieṃ apyaṇā a uvaṇamie /
ekkaṃmi piāharae aṇṇoṇṇā hāenti rasabheā' //

('mārgikatalabdhe balātkāracumbute ātmanā copanīte /
ekasminnapi priyādhare 'nye 'nye bhavanti rasabhedāḥ' //)//

atrābhinnasyāpi priyādhararasasya viṣayavibhāgena bhedenopanibagandhaḥ /

saṃbandhe 'saṃbandho yathā-
'lāvaṇyadraviṇavyayo na gaṇitaḥ kleśo mahānsvīkṛtaḥ svacchandaṃ carato janasya hṛdaye cintājvaro nirmitaḥ /
eṣāpi svaguṇānurūparamaṇābhāvād varākī hatā ko 'rthaścetasi vedhasā vinihitastanvyāstanuṃ tanvatā' //

atra lāvaṇyadraviṇasya vyayasaṃbandhe 'pyasaṃbandhastanvīlāvaṇyaprakarṣapratipādanārthe nibaddhaḥ /
yathā vā-- 'asyāḥ sargavidhau prajāpatipabhūccandro nu kāntipradaḥ śṛṅgāraikarasaḥ svayaṃ nu madano māso nu puṣkākaraḥ /
vedābhyāsajaḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo nirmātuṃ prabhavenmanoharamidaṃ rūpaṃ purāṇo muniḥ' //

atra purāṇaprajāpatinirmāṇasaṃbandhe 'pvasaṃbandha uktaḥ /

asaṃbandhe saṃbandho yathā-
'puṣpaṃ pravālopahitaṃ yadi syānmuktāphalaṃ vā sphuṭavidrumastham /
tato 'nukuryād viśadasya tasyāstāmrauṣṭhaparyastarucaḥ smitasya' //

atra saṃbhāvanayā saṃbandhaḥ yathā vā- 'dāho 'mbhaḥprasṛtiṃpacaḥ pracayavān bāṣpaḥ praṇālocitaḥ śvāsāḥ preṅkhikatadīpradīpakalikāḥ pāṇṭimni magnaṃ vapuḥ /
kiṃ tāmyatkathagrāmi rātrimakhilāṃ tvanmārgavātāgrane hastacchattraniruddhacandramahasastasyāḥ sthitirvartate' //

atra dāhādīpāmabhbhaḥ prasṛtyādyairasaṃbandhe 'pi saṃbandhaḥ siddhatvenoktaḥ /

kāryakāraṇapaurvāparyavidhvaṃsaḥ paurvāparyaviparyayāttulyakālatvādvā /

viparyayo yathā-
'hṛdayamadhiṣṭitamādau mālatyāḥ kusumacāpabāṇena /
caramaṃ ramaṇīvallabha! locanaviṣayaṃ tvayā bhajatā' //

tulyakālatvaṃ yathā--
'aviralavilolajaladaḥ kuṭajārjunanīpasurabhivanavātaḥ /
ayamāyātaḥ kālo hanta hṛtāḥ pathikagehinyaḥ' //

eṣu pañcasu bhedeṣu bhede 'bhedādivacanaṃ lokātikrāntagocaram / ataścātrātiśayākhyaṃ yatphalaṃ prayojakatvānnimittaṃ tatrābhedādhyavasāyaḥ / tathā hi 'kamalamanambhasi' ityādau vadanādīnāṃ kamalādyairbhede 'pi vāstavaṃ saundaryaṃ kavisamarpitena saundaryeṇābhedenādhyavasitaṃ bhede 'bhedavacanasya nimittam / tatra ca siddho 'dhyavasāya ityadhyavasitaprādhānyam / na tu vadanādīnāṃ kamalādibhirabhedādhyavasāyo yojanīyaḥ, abhede bheda ityādiṣu prakāreṣvaṣyāpteḥ / tatra hi 'aṇṇaṃ laḍahṛttaṇaaṃ' ityādau sātiśayaṃ laḍahatvaṃ nimittabhūtabhedenādhyavasitam / evamanyatrāpi jñeyam / tadabhiprāyeṇaivādhyavasitaprādhānyam / prakārapañcakamadhyātkāryakāraṇabhāvena yaḥ prakāraḥ sa kāryakāraṇatāśrayālaṅkāraprastāve prapañcārthaṃ lakṣiyiṣyate /

START Sūtra 24:

evamadhyavasāyāśrayamalaṅkāradvayamuktvā gamyamānaupamyāśrayā alaṅkārā idānīmucyante / tatrāpi padārthavākyārtagatatvena teṣāṃ dvaividhye padārthagatamalaṅkāradvayaṃ krameṇocyate-

aupamyasya gamyatve padārthagatatvena prastutānāmaprastutānāṃ vā samānadharmābhisaṃbandhe tulyayogitā // RuAss_24 //

ivādyaprayoge hyaupanyasya gamyatvam / tatra prākaraṇikānāmapraraṇikānāṃ vārthānāṃ samānaguṇakriyāsaṃbandhe anvitārthā tulyayogitā /

yathā-
'sajjātapatraprakārāñcitāni samudvahanti sphuṭapāṭalatvam /
vikasvarāṇyarkakaraprabhāvāddināni padmāni ca vṛddhimīyuḥ' //

atra ṛtuvarṇanasya prakāntatvāddinānāṃ padmānāṃ ca prakṛtatvād vṛddhigamanaṃ kriyā / evaṃ guṇe 'pi /

yathā-
'yogapaṭṭo jaṭājālaṃ tāravī tvaṅmṛgājinam /
ucitāni tavāṅgeṣu yadyamūni taducyatām' //

ucitatvaṃ guṇaḥ /

aprākaraṇikānāṃ yathā-
'dhāvattvadaśvapṛtanāpatitaṃ mukhe 'sya ninindranīlanalinacchadakomalāṅgyā /
bhagnasya gūrjaranṛpasya rajaḥ kayāpi tanvyā tavāsilatayā ca yaśaḥ prabhṛṣṭam' //

atra gūrjaraṃ prati nāyikāsilatayoraprākaraṇikatve mārjanaṃ kriyā /

guṇo yathā-
'tvadaṅgamārdavaṃ draṣṭuḥ kasya citte na bhāsate /
mālatīśaśabhṛllekhākadalīnāṃ kaṭhoratā' //

kaṭhoratvaṃ guṇaḥ / evameṣā caturvidhā vyākhyātā /

START Sūtra 25:

prastutāprastutayorvyastatve tulyayogitāṃ pratipādya samastatve dīpakamucyate -

prastutāprastutānāṃ tu dīpakam // RuAss_25 //

aupamyasya gamyatva ityādyanuvartate / prākaraṇikāprākaraṇikayormadhyādekatra nirdiṣṭaḥ samāno dharmaḥ prasaṅganānyatropakārāddīpanāddīpasādṛśyena dīpakākhyālaṅkārotthāpakaḥ / tatrevādyaprayogādupamānopameyabhāvo gamyamānaḥ / sa ca vāstava eva / pūrvatra śuddhaprākaraṇikatve śuddhāprākaṇikatvai vā vaivakṣikaḥ, prākaraṇikatvanirvartitatvādupamānopameyabhāvasya / anekasyaikakriyābhisaṃbandhādaucityātpadārthatvoktiḥ / vastutastu vākyārthatve ādimadhyāntavākyagatatvena dharmasya vṛttāvādibhamadhyāntadīpakākhyāstrayo 'sya bhedāḥ /

krameṇodāharaṇam - 'rehai mihireṇa ṇahaṃ raseṇa kavvaṃ sareṇa jovvaṇaaṃ /
amaeṇa dhuṇīdhavao tumae ṇaraṇāha bhuvaṇamiṇaṃ' //

('reyate mihireṇa nabho rasena kāvyaṃ sareṇa [smareṇa] yauvanam amṛtena dhunīdhavaḥsvayā naramātha! bhuvanamidam' //)//

'saṃcārapūtāni digantarāṇi kṛtvā dinānte nilayāya gantum /
pracakrame pallavarāgatāmrā prabhā pataṅgasya munaśca dhenuḥ' //

'kivaṇāṇa dhaṇaṃ ṇāāṇaṃ phaṇamaṇī kesarāiṃ sīhāṇaṃ /
kulavāliāṇa thaṇaā kutto cheppanti amuāṇaṃ' //

('kṛpaṇānāṃ dhanaṃ nāgānāṃ phaṇamaṇiḥ kesarāḥ siṃhānām /
kulabālikānāṃ stanāḥ kutaḥ spṛśyante 'mṛtānām') //

evamekakriyaṃ dīpakatrayaṃ nirṇītam / atra ca yathānekakārakagatatvennaikakriyā dīpakaṃ tathānekakriyāgatatvenaikakārakamapi dīpakam /

yathā-
'sādhūnāmupakartuṃ lakṣmīṃ dharttuṃ vihāyasā gantum /
na kutūhali kasya manaścaritaṃ ca mahātmanāṃ śrotum' //

atropakaraṇādyanekakriyākartṛtvena kutūhalaviśiṣṭaṃ mano nirdiṣṭam / chāyānrareṇa tu mālādīpakaṃ prastāvāntare lakṣyayiṣyate /

START Sūtra 26:

vākyārthagatatvena sāmānyasya vākyadvaye pṛthaṅnirdeśe prativastūpamā // RuAss_26 //

padārthārabdho vākyārtha iti padārthagatālaṅkārānantaraṃ vākyārthagatālaṅkāraprastāvaḥ / tatra sāmānyadharmasyevādyupādāne sakṛnnirdeśe upamā / vastuprativastubhāvenāsakṛnnirdeśe 'pi saiva / ivādyanupādāne sakṛnnirdeśe upamā / vastuprativastubhāvenāsakṛnnirdeśe tu śuddhasāmānyarūpatvaṃ bimbapratibimbabhāvo vā / ādyaḥ prakāraḥ prativastūpamā / vastu-śabdasya vākyārthavācitve prativāvākyārthamupamā sāmyamityanvarthāśrayaṇāt / kevalaṃ kāvyasamayātparyāyāntareṇa pṛthaṅnirdeśaḥ / dvitīyaprakārāśrayeṇa dṛṣṭānto vakṣyate / tadevamaupamyāśrayeṇaiva prativastūpamā /

yathā -
'cakorya eva caturāścandrikācāmakarmaṇi /
āvantya eva nipuṇāḥ sudṛśo ratanarmaṇi' //

atra caturatvaṃ sādhāraṇe dharmaṃ upamānavākye, upameyavākye tu nipuṇapadena nirdiṣṭaḥ / na kevasamiyaṃ sādharmyeṇa yāvad vaidharmyeṇāpi / yathātraivottarasthāne 'vināvantīrna nipuṇāḥ sudṛśo ratanarmaṇi' iti pāṭhe /

START Sūtra 27: tasyāpi bimbapratibimbabhāvatayā nirdeśa dṛṣṭāntaḥ // RuAss_27 //

taṣṇāpīti na kevalamupamānopameyayoḥ / tacchabdena sāmānyadharmaḥ pratyavamṛṣṭaḥ / ayamapi sādharmyavaidharmyābhyāṃ dvividhaḥ /

ādyo yathā-
'abdhirlaṅghita eva vānarabhaṭaiḥ kiṃ tvasya gambhīratā- , māpātālanimagnapīvaratanurjānāti manthācalaḥ /
devīṃ vācamupāsate hi bahyavaḥ sāraṃ tu sārastvataṃ jānīte nitarāmasau gurukulakliṣṭo murāriḥ kaviḥ' //

atra yadyapi ñcānākhya eko dharmo nirdiṣṭastathāpi na tannibandhanamaupabhyaṃ vivakṣitam / yannibandhanaṃ ca vivakṣitaṃ tatrābdhilaṅghanādāvastyeva divyavāgupāsanādinā pratibimbanam /

dvitīyo yathā-
'kṛtaṃ ca garvābhimukhaṃ manastvayā kimanyadevaṃ nihatāśca no 'rayaḥ /
tamāṃsi tiṣṭanti hi tāvadaṃśumānna yāvadāyātyudayādrimaulitām' //

atra nihatatvādeḥ sthānādinā vaidharmyeṇa pratibimbanam /

START Sūtra 28:

saṃbhāvatāsaṃbhavatā vā vastusaṃbandhena gamyamānaṃ pratibimbakaraṇaṃ nidarśanā // RuAss_28 //

pratibimbakaraṇaprastāvenāsyā lakṣaṇam / tatra kkacitsaṃbhavanneva vastusaṃbandhaḥ svasāmarthyāddhimbapratibimbabhāvaṃ kalpayati / kvacitpunaranvayabādhādasaṃbhāvatā vastusaṃbandhena pratibimbanamākṣipyate /

tatra saṃbhavadvastusaṃbandhā yathā-
'cūḍāmaṇipade dhatte yo devaṃ ravimāgatam /
satāṃ kāryātitheyīti bodhayan gṛhamedhinaḥ' //

atra bodhayanniti ṇicastatsamarthācaraṇe prayogātsaṃbhavati vastusaṃbandhaḥ /

asaṃbhavadvastusaṃbandhā yathā-
'abyātsa vo yamya nisargavakraḥ spṛśatyadhijyasmaracāpalīlām /
jaṭāpinaddhoragarājaratnamarīcilīḍhobhayakoṭirinduḥ' //

atra smaracāpasaṃbandhinyā līlāyā vastvantarabhūtenendunā sparśanamasaṃbhavallīlāsadṛśīṃ līlāmavagamayatītpadūraviprakarṣātpratibimbakalpanamuktam /

eṣāpi padārthavākyārthavṛttibhedād dvividhā padārthavṛttiḥ samanantaramudāhṛtā /

vākyārthavṛttiryathā-
'tvatpādanakharatnānāṃ yadalaktakamārjanam /
idaṃ śrīkhaṇḍalepena pāṇḍurīkaraṇaṃ vidhoḥ' //

kecittu dṛṣṭāntālaṅkāro 'yamityāhustadasat / nirapekṣayorvākyārthayorhi bimbapratibimbabhāvo dṛṣṭāntaḥ / yatra ca prakṛte vākyārthe vākyārthāntaramāropyate sāmānādhikaraṇyena tatra saṃbandhānupapattimūlā nidarśanaiva yuktā, na dṛṣṭāntaḥ /

evaṃ ca -
'śuddhāntadurlabhamidaṃ vapurāśramavāsino yadi janasya /
dūrīkṛtāḥ khalu guṇairudyānalatā banalatābhiḥ' //

ityatra dṛṣṭāntabuddhirna kāryā / uktanyāyena nidarśanāprātpeḥ /

iyaṃ copemeya upamānavṛttasyāsaṃbhavātpratipāditā pūrvaiḥ vastutastūpameyavṛttasyopamāne 'saṃbhavādapi bhavati /
ubhayatrāpi saṃbandhavighaṭanasya vidyamānatvāt /
tadyathā - 'viyoge gauḍanārīṇāṃ yo gaṇḍatalapāṇḍimā /
alakṣyata sa kharjūrīmañjarīgarbhareṇuṣu' //

atra gaṇḍatalaṃ prakṛtam / taddharmasya pāṇḍimnaḥ kharjūrīreṇuṣvasaṃbhavādaupamyapratītiḥ / eṣa ca prakāraḥ śṛṅkhalānyāyenāpi bhavati / yathā- 'muṇḍasire boraphalaṃ borovari boraaṃ thiraṃ dharasi / viggucchāai appā ṇāliacheā chalijjanti' /

iyamapi kvacinmālayāpi bhavantī dṛśyate /

yathā-
'araṇyaruditaṃ kṛtaṃ śavaśarīramudvartitaṃ sthale 'bjamavaropitaṃ suciramūṣare varṣitam /
śvapucchamavanāmitaṃ badhirakarṇajāpaḥ kṛtaḥ dhṛto 'ndhamukhadarpaṇo yadabudho janaḥ sevitaḥ' //

kvacitpunarniṣedhasāmarrthyādākṣitpāyāḥ prātpeḥ saṃbandhānupapattyāpi bhavati /

yathā-
'utkope tvayi kiñcideva calati drāggūrjarakṣmābhṛtā muktā bhūrna paraṃ bhayānmarujuṣāṃ yāvattadeṇīdṛśām /
padbhyāṃ haṃsagatirmukhena śaśinaḥ kāntiḥ kucābhyāmapi kṣāmābhyāṃ sahasaiva vanyakariṇāṃ gaṇḍasthalīvibhramaḥ' //

atra muktena niṣedhapadaṃ tadanyathānupapattyā pādayorhasagatiprātpirākṣipyate / sā ca tayoranupapannā sādṛśyaṃ gamayatīti asaṃbhavadvastusaṃbanvanibandhanā nidarśanā /

START Sūtra 29:

bhedaprādhānye upamānādupameyasyādhikye viparyaye vā vyatirekaḥ // RuAss_29 //

adhunā bhedaprādhānyenālaṅkārakathanam / bhedo vailakṣaṇyam / sa ca dvidhā bhavati, upamānādupameyasyādhikaguṇatve viparyaye vā bhāvāt / viparyayo nyūnaguṇatvam /

krameṇodāharaṇam - 'diddakṣavaḥ pakṣyalatāvilāsamakṣṇāṃ sahasrasya manoharaṃ te /
vāpīṣu nīlotpalinī-vikāsarabhyāsu nandanti na ṣaṭpadaudhāḥ' //

'kṣīṇaḥ kṣoṇo 'pi śaśī bhūyo bhūyo vivardhate satyam /
virama prasīda sundari yauvanamanivarti yātaṃ tu' //

atra vikasvaranīlotpalinyapekṣayā akṣisahasrasya pakṣmalatayā adhikaguṇatvam / candrāpekṣayā ca yauvanasya nyūnaguṇatvam / śaśivailakṣaṇyena tasyāpunarāgamāt /

START Sūtra 30:

upamānopameyayorekasya prādhānyanirdeśe 'parasya sahārthasaṃbandhe sahoktiḥ // RuAss_30 //

bhedaprādhānya ityeva / guṇaprādhānabhāvanimittakamatra bhedaprādhānyam / sahārthaprayuktaśca guṇaprādhānabhāvaḥ / upamānopameyatvaṃ cātra vaivakṣikam, dvayorapi prākaraṇikatvādaprākaraṇikaraṇikatvādvā / sahārthasāmarthyāddhi tayoḥ tulyakakṣatvam / tatra tṛtīyāntasya niyamena guṇatvādupamānatvam / arthācca pariśiṣṭasya pradhānatvādupameyatvam / śabdaścātra guṇaprādhānabhāvaḥ / vastutastu viparyayo 'pi syāt / tatra niyamenātiśayoktimūlatvamasyāḥ / sā ca kāryakāraṇapratiniyamaviparyayarūpā abhedādhyavasāyarūpā ca / abhedādhyavasāyaśca śleṣabhittiko 'nyathā vā / sāhityaṃ cātra katrādinānābhedaṃ jñeyam / tatra ca - 'kāryakāraṇapratiniyamaviparyayarūpā yathā - 'bhavadaparādhaiḥ sārdhaṃ saṃtāpo vardhatetarāmasyāḥ' / atrāparādhānāṃ saṃtāpaṃ prati hetutve 'pi tulyakālatvenopanibandhaḥ /

śleṣabhittikābhedādhyavasāyarūpā yathā -
'astaṃ bhāsvānprayātaḥ saha ripubhirayaṃ saṃhniyantāṃ balāni' /
atrāstaṃ gamanaṃ śliṣṭam /
astamityasyobhayārthatvāt //

tadanyathārūpā yathā - 'kumudavanaiḥ saha saṃprati vighaṭante cakravākamithunāni' / atra vighaṭanaṃ saṃbandhibhedādbhinnaṃ na tu śliṣṭam / etadviśeṣaparihāreṇa sahoktimātraṃ nālaṅkāraḥ / yathā-

'anena sārdhaṃ viharāmburāśestīreṣu tālīvanamarmareṣu' ityādau /
etānyeva kartṛsāhitye udāharaṇāni /
karmasāhitye yathā - 'dyujano mutyunā sārdhaṃ yasyājau tārakāmaye /
cakre cakrābhidhānena preṣyeṇātpamanorathaḥ' //

atra karotikriyāpekṣayā dyujanasya mṛtyośca karmatvam / eṣā ca māsayāpi bhavantī dṛśyate /

yathā-
'utkṣitpaṃ saha kauśikasya pulakaiḥ sārdhaṃ mukhairnāmitaṃ bhūpānāṃ janakasya saṃśayadhiyā sākaṃ samāsphālitam /
vaidehyā manasā samaṃ ca sahasākṛṣṭaṃ tato bhārgava- prauḍhāhaṅkṛtikandalena ca samaṃ tad bhagnamaiśaṃ dhanuḥ' //

START Sūtra 31:

sahotkipratibhaṭabhūtāṃ vinoktiṃ lakṣayati - /

vinā kiñcidanyasya sadasattvābhāvo vinoktiḥ // RuAss_31 //

sattvasya śobhanatvasyābhāvo 'śobhanatvam / evamasattvasyāśobhanatvasyābhāvaḥ śobhanatvam / tedve sattvāsattve yatra kasyacidasaṃnidhānānnibadhyete sā dvidhā vinoktiḥ / atra ca śobhanatvāśobhanatvasattāsattāyāmeva vaktavyāyāmasattāmukhenābhidhānamanyanivṛttiprayuktā tannivṛttiriti khyāpanārtham / evaṃ cānyānivṛttau vidhireva prakāśito bhavati /

ādyā yathā -
'vinayena vinā kā śrīḥ kā niśā śaśinā vinā /
rahitā satkavitvena kīdṛśī vāgvidagdhatā' //

atra vināśabdamantareṇāpi vinārthavivakṣā yathākathañcinnimittībhavati yathā sahoktau sahārthavivakṣā /

evaṃ ca -
'nirarthakaṃ janma gataṃ nalinyā yathā na dṛṣṭaṃ tuhināṃśubimbam /
utpattirindorapi niṣphalaiva na yena dṛṣṭā nalinī prabuddhā' //

ityādau vinoktireva / tuhināṃśudarśanaṃ nalinījanmano 'śobhanatvapratīteḥ / iyaṃ ca parasparavinoktibhaṅgyā camatkārātiśayakṛt / yathodāhṛte viṣaye /

dvitīyā yathā -
'mṛgalocanayā vinā vicitravyavahārapratibhāprabhāpragalbhaḥ /
amṛtadyutisundarāśayo 'yaṃ suhṛdā tena narendrasūnuḥ' //

atrāśobhanatvābhāvaḥ śobhanapadārthaprakṣepabhaṅgyoktaḥ / śaiṣā dvidhā vinoktiḥ /

START Sūtra 32:

adhunā viśeṣaṇavicchittyāśrayeṇālaṅkāradvayamucyate / tatrādau viśeṣaṇasāmyāvaṣṭambhena samāsoktimāha- /

viśeṣaṇānāṃ sāmyādaprastutasya gamyatve samāsoktiḥ // RuAss_32 //

iha prastutāprastutānāṃ kvacid vācyatvaṃ kvacid gamyatvamiti dvaividhyam / vācyatvaṃ ca śleṣanirdeśabhaṅgyā pṛthagupādānena vetyapi dvaividhyam / etad dvibhedamapi śleṣālaṅkārasya viṣayaḥ / gumyatvaṃ tu prastutaniṣṭhamaprastutapraśaṃsāviṣayaḥ aprastutaniṇṭhaṃ tu samāsoktiviṣayaḥ / tatra ca nimittaṃ viśeṣaṇasāmyam / viśeṣyasyāpi sāmye śleṣaprātpeḥ / viśeṣaṇasāmyāddhi pratīyamānaprastutaṃ prastutāvacchedakatvena pratīyate / avacchedakatvaṃ ca vyavahārasamāropaḥ / rūpasamārope tvavacchāditatvena prakṛtasya tadrūpitvād rūpakameva /

tacca viśeṣaṇasāmyaṃ śliṣṭatayā sādhāraṇyenaupamyagarbhatvena ca bhavat tridhā bhavati tatra śliṣṭatayā yathā - 'upoḍharāgeṇa vilolatārakaṃ tathā gṛhītaṃ śaśinā niśāmukham ṣa yathā samastaṃ timirāṃśukaṃ tayā puro 'pi rāgādgalitaṃ na lakṣitam' //

atra niśāśaśinoḥ śliṣṭaviśeṣaṇamahimnā nāyakavyavahārapratipattiḥ /
aparityaktasvarūpayorniśāśaśinornāyakatākhyadharmaviśiṣṭayoḥ pratīteḥ /
sādhāraṇyena yathā - 'tanvī manoramā bālā lolākṣī puṣpahāsinī /
vikāsameti subhaga bhavaddarśanamātrataḥ' //

atra tanvītyādiviśeṣaṇasāmyāllolākṣyā latāvyavahārapratītiḥ / tatra ca lataikagāmivikāsākhyadharmasasāropaḥ kāraṇam / anyathā viśeṣaṇasāmyamātreṇa niyatalatāvyavahārasyāpratīteḥ / vikāsaśca prakṛte upacarito jñeyaḥ / evaṃ ca kāryasamārope 'pi jñeyā / iyaṃ ca samāsoktiḥ pūrvāpekṣayāspaṣṭā /

aupamyagarbhatvena yathā-
'dantaprabhāpuṣpacitā pāṇipallavaśobhinī /
keśapāśālivṛndena suveṣā hariṇekṣaṇā' //

atra dantaprabhā puṣpāṇīveti suveṣatvavaśādupamāgarbhatvena kṛte samāse paścāddantaprabhāsadṛśaiḥ puṣpaiściteti samāsāntarāśrayaṇena samānaviśeṣaṇamāhātmyāllatāvyavahārapratītiḥ / atraiva 'parītā hariṇekṣaṇā' iti pāṭhe upamārūpasādhakabāghakābhāvāt saṃkarasamāśrayeṇa kṛte yojane paścāt pūrvavat samāsāntaramahimnā latāpratītijñaṃyā / rūpakagarbhatvena tu samāsāntarāśrayaṇāt samānaviṣeṣaṇatvaṃ bhavadapi na samāsokteḥ prayojakam / ekadeśavivartirūpakamukhenaivārthāntarapratītestasyā vaiyarthyāt / na ca pūrvadarśitopamāsaṃkaraviṣaye eṣa nyāyaḥ / upamāsaṃkarayorekadeśavivartinorabhāvāt / taccaikadeśavivartirūpakamaśleṣeṇa śleṣeṇa ca bhavatīti dvividham /

aśliṣṭaṃ yathā-
'nirīkṣya vidyunnayanaiḥ payodo mukhaṃ niśāyāmabhisārikāyāḥ /
dhārānipātaiḥ saha kiṃ nu vāntaścandro 'yamitpārtataraṃ rarāsa' //

atra nirīkṣaṇānuguṇyādvidyunnayanairiti rūpake payodasya draṣṭṛpuruṣanirūpaṇamārtataraṃ rarāsetyatra pratīyamānotprekṣāyā nimittatvaṃ bhajate /

śliṣṭaṃ yathā-
'madanagaṇanāsthāne lekhyaprapañcamudañcayan vicakila-bṛhatpattranyastadvirephamaṣīlavaiḥ /
kuṭilalipibhiḥ kaṃ kāyasthaṃ na nāma visūtrayan vyadhita virahiprāṇeṣvāyavyayāvadhikaṃ madhuḥ' [śrī. ca. 670] //

atra hi pattralipikāyasthaśabdeṣu śleṣagarbhe rūpakaṃ dvirephamaṣīlavairityetadrūpakanimittam / asya ca pracuraḥ prayogaviṣaya iti na samāsoktibuddhiḥ kāryā /

tadevaṃ śliṣṭaviśeṣaṇasamutthāpitaikā / sādhāraṇaviśeṣaṇasamutthāpitā tu dharmakāryasamāropābhyāṃ dvibhedā / aupamyagarbhaviśeṣaṇasamutthāpitopamāsaṃkarasamāsābhyāṃ dvibhedā / rūpakasamāśrayeṇa tu bhedadvayamasyā na viṣayaḥ / tadevaṃ pañcaprakārā samāsoktiḥ / iyaṃ ca śuddhakāryasamāropeṇa viśeṣaṇasāmyenobhayamayatvena prathamaṃ tridhā samāsoktiḥ / viśeṣaṇasāmyaṃ ca pañcaprakāraṃ nirṇītam / sarvatra cātra vyavahārasamāropa eva jīvitam / sa ca laukike vastuni laukikavastuvyavahārasamāropaḥ / śāstrīye vastuni śāstrīyavastuvyavahārasamāropaḥ / laukike vā śāstrīyavastuvyavahārasamāropaḥ / śāstrīye vā laukikavastuvyavahāramāropa iti caturdhā bhavati / tadevaṃ bahuprakārā samāsoktiḥ /

tatra śuddhakāryasamāropeṇa yathā-
'vilikhati kucāvuccairgāḍhaṃ karoti kacagrahaṃ likhati lalite vaktre pattrāvalīmasamañjasām /
kṣitipa khadiraḥ śroṇībimbād vikarṣati cāṃśukaṃ marubhuvi haṭhāt trasyantīnāṃ tavārimṛgīdṛśām' //

atra pattrāvalīvilekhanādiśuddhakāryasamāropāt khadirasya haṭhakāmukatvapratītiḥ viśeṣaṇasāmyenodāhṛtā /

ubhayamayatvena yathā -
'nirlūnānyalakāni pāṭitamuraḥ kṛtsno 'dharaḥ khaṇḍitaḥ karṇe rugjanitā kṛtaṃ ca nayane nīlābjakānte kṣatam /
yāntīnāmatisaṃbhramākulapadanyāsaṃ marau nīrasaiḥ kiṃ kiṃ kaṇṭakibhiḥ kṛtaṃ na tarubhistvadvairivāmabhruvām' //

atra nīrasaiḥ kaṇṭakibhiriti viśeṣaṇasāmyam / nirlūnānyalakānītyādiṣu kāryasamāropaḥ / vyavahārasamāropaprakāracatuṣṭaye krameṇodāharaṇam /

yathā-
'dyāmāliliṅga mukhamāśu diśāṃ cucumba ruddhāmbarāṃ śaśikalāmalikhatkarāgraiḥ /
antarnimagracarapuṣpaśaro 'titāpāt kiṃ kiṃ cakāra taruṇo na yadīkṣaṇāgniḥ' //

laukikaṃ ca vastu rasādibhedānnānābhedaṃ svayamevotprekṣyam /
'yairekarūpamakhilāsvapi vṛttiṣu tvāṃ paśyadbhikhyayamasaṃkhyatayā pravṛttam /
lopaḥ kṛtaḥ kila paratvajuṣo vibhakte- stairlakṣaṇaṃ tava kṛtaṃ dhruvameva manye' //

atrāgamaśāstraprasiddhe vastuni vyākaraṇaprasiddhavastusamāropaḥ /
'sīmānaṃ na jagāma yannayanayornānyena yatsaṃgataṃ na spṛṣṭaṃ vacasā kadācidapi yad dṛṣṭopamānaṃ na yat /
arthādāpatitaṃ na yanna ca na yattatkiñcideṇīdṛśāṃ lāvaṇyaṃ jayati pramāṇarahitaṃ cetaścamatkārakam' //

atra lāvaṇye laukike vastuni mīmāṃsāśāstraprasiddhavastusamāropaḥ / evaṃ tarkāyurvedajyotiḥśāstraprasiddhavastusamāropo boddhavyaḥ /

yathā-
'svapakṣalīlālalitairupoḍhahetau smare darśayato viśeṣam /
mānaṃ nikārartumaśeṣayūnāṃ pikasya pāṇḍityamakhaṇḍamāsīt' //

atra tarkaśāstraprasiddhavastusamāropaḥ /
pāṇḍityaśabdaḥ prakṛte lakṣaṇayā vyākhyeyaḥ /
'mandamagrimadhuraryamopalā darśitaśvayathu cābhavattamaḥ /
dṛṣṭayastimirajaṃ siṣevire doṣamoṣadhipaterasaṃnidhau' //

atrāyurvedaprasiddhavastusamāropaḥ /
'gaṇḍānte madadantināṃ prahṛrataḥ kṣmāmaṇḍale vaidhṛte rakṣāmācarataḥ sadā vidadhato lāṭeṣu yātrotsavam /
pūrvāmatyajataḥ sthitiṃ śubhakarīmāsevyamānasya te vardhante vijayaśriyaḥ kimiva na śreyasvināṃ maṅgalam' //

atra jyotiḥśāstraprasiddhavastusamāropaḥ /
'prasarpattātparyairapi sadanumānaikarasikai- rapi jñeyo no yaḥ parimitagatitvaṃ parijahṛt /
apūrvavyāpāro guruvara! budhairityavasito na vācyo no lakṣyastava sahṛdayasyo guṇagaṇaḥ' //

atra bharatādiśāstraprasiddhavastusamāropaḥ / tathā hyatra guṇagaṇagatatvena śṛṅgārādirasavyavahāraḥ pratīyate / yato raso na tātparyaśaktijñeyaḥ / nāpyanumānaviṣayaḥ / na śabdairabhidhāvyāpāreṇa vācyīkṛtaḥ / na lakṣaṇāgocaraḥ / kiṃ tu vigalitavedyānataratvena parihṛtapārimityo vyañjanalakṣaṇāpūrvavyāpāraviṣayīkṛto 'nukāryānukartṛgatatvapari hāreṇa sahṛdayagata iti prasarpattātparyairityādipadai rasa eva pratīyate / eva pratīyate / evamanyadapi jñeyam /

'paśyantī trapayeva yatra tirayatyātmānamābhyantare yatra truṭyati madhyamāpi madhuradhvanyujjihāsārasāt /
cāṭūccāraṇacāpalaṃ vidadhatāṃ vāk tatra bāhyā kathaṃ devyā te parayā prabho saha rahaḥkrīḍādṛḍhāliṅgane' //

atrāgamaprasiddhe vastuni laukikavastuvyavahārasamāropa / laukikavastuvyavahāraśca rasādibhedād bahubheda ityuktaṃ prāk / tatra śuddhakāryasamārope kāryasya viśeṣaṇatvamaupacārikamāśritya viśeṣaṇasāmyāditi lakṣaṇaṃ pūrvaśāstrānusāreṇa vihitaṃ yathākathañcid yojyam /

iha tu--
'aindraṃ dhanuḥ pāṇḍupayodhareṇa śarad dadhānārdranakhakṣatābham /
prasādayantī sakalaṅkaminduṃ tāpaṃ raverabhyadhikaṃ cakāra' //

ityatrāsti tāvad raviśaśinornāyakatvapratītiḥ / na cātra viśeṣaṇasāmyamiti sā kutastyā / prasādayantī sakalaṅkamindumiti viśeṣaṇasāmyāccharadonāyikātvapratītau tadunuguṇyāt tayoḥ samāsoktyā nāyakatvapratītiriti cet ārdranakhakṣatābhamaindraṃ dhanurdadhānetyetadviśeṣaṇaṃ kathaṃ sāmyena nirdriṣṭam / na caikadeśavivartinyupamoktā yatsāmarthyānnāyakatvapratītiḥ syāt / tatkathamatra dhyavasthā / atrocyate-ekadeśavivartinyupamā yadi pratipadaṃ noktā tat sā kena pratiṣiddhā / sāmānyalakṣaṇadvāreṇāyātāyāstasyā atrāpi saṃbhavāt / athātra nopamānatvena nāyakaḥ svasvarūpeṇa pratīyate apitu raviśaśinorevanāyakatvapratītiḥ / tayoratra nāyakatvāt / tadatrārdranakhakṣatābhamityatra sthitamapi śrutyopamānatvaṃ vastuparyālocanayā aindre dhanuṣi saṃcāraṇīyam, indracāpābhaṃ nakhakṣataṃ dadhāneti pratīteḥ, yathā 'dadhnā juhoti' ityādau dadhni saṃcaryate vidhiḥ / evamiyamupamānuprāṇitā samāsoktireva / iha punaḥ ityatra saraḥśriyāṃ nāyikātvapratītirna samāsoktyā, viśeṣaṇasāmyābhāvāt / tasmānnāyikātropamānatvena pratīyate na tu saraḥśrīdharmatvena nāyikātvapratītirityekadeśavivartinyupamaivābhyupagamyā,gatyantarāsaṃbhavāt / yaistunoktā teṣāmapyupasaṃkhyeyaiva / yatra tu 'keśapāśālivṛndena' ityādau samāsoktāyāmupamāyāṃ samāsantariṇa viśeṣaṇasāmyaṃ yojayituṃ śakyaṃ tatraupamyagarbhaviśeṣaṇaprabhāvitā samāsoktireveti na virodhaḥ kaścit /

sā ca samāroktirarthāntaranyāse kacitsamarthyagatatvena kacitsamarthakagatatvena ca bhavati /

krameṇa yathā-
'athopagūḍhe śaradā śaśāṅke prāvṛḍ yayau śāntataḍitkaṭākṣā /
kāsāṃ na saubhāgyaguṇo 'ṅganānāṃ naṣṭaṃ pirabhraṣṭapayodharāṇām' //

'asamātpajigīṣasya strīcintā kā manasvinaḥ /
anākramya jagat sarve no saṃdhyāṃ bhajate raviḥ' //

atropagūḍhatvena śāntataḍitkaṭākṣatvena ca śaśāṅkaśaradornāyakavyavahārapratītau samāsoktyāliṅgita evārtho viśeṣarūpaḥ sāmānyāśrayeṇārthāntaranyāsena samarthyate / sāmānyasya cātra śleṣavaśādutthānam /

śāntataḍitkaṭākṣetyaupamyagarbhe viśeṣaṇaṃ samāsāntarāśrayeṇātra samānam /
asamātpetyādau tu strīśabdasya sāmānyena strītvamātrābhidhānāt sāmānyarūpo 'rtho liṅgaviśeṣanirdeśagarbheṇa kāryāpanibandhanenotthāpitayā samāsoktyā samāropitanāyakavyavahāreṇa ravisaṃdhyāvṛttāntena viśeṣarūpeṇa samarthyate /
'ākṛṣṭivegavigaladbhujagendrabhoganimokapaṭṭapariveṣatayāmburāśeḥ /
manthavyathāvyupaśamārthamivāśu yasya mandākinī ciraveṣṭata pādamūle' //

atra nirmokapaṭṭāpahnavena samāropitāyā mandākinyā yadvastuvṛttena pādamūle veṣṭanaṃ taccaraṇamūle veṣṭanatvena śleṣamūlayātiśayoktyādhyavasīyate / tat tathādhyavasitaṃ manthavyathāvyupaśamārthamivetyutprekṣāmutthāpayati / sotthāpyamānaivāmburāśimandākinyoḥ patipatnīvyavahārāśrayāṃ samāsoktiṃ garbhīkaroti / evaṃ cotprekṣāsamāsoktyorekaḥ kālaḥ / evaṃ 'nakhakṣatānīva vanasthalīnām' ityatrāpi vanasthalīnāṃ nāyikāvyavahāra utprekṣāntarānupraviṣṭasamāsoktimūla eva / evamiyaṃ samāsoktiranantaprapañcetyanayā diśā svayamutprekṣyā /

START Sūtra 33:

viśeṣaṇasābhiprāyatvaṃ parikaraḥ // RuAss_33 //

viśeṣaṇavaicitryaprastāvādasyeha nirdeśaḥ / viśeṣaṇānāṃ sābhiprāyatvaṃ pratīyamānārthagarbhīkāraḥ /

ata eva prasannagambhīrapadatvānnāyaṃ dhvanerviṣayaḥ /
evaṃ ca pratīyamānāṃśasya vācyonmukhatvātparikara iti sārthakaṃ nāma /
'rājño mānadhanasya kārmukabhṛto duryodhanasyāgrataḥ pratyakṣaṃ kurubāndhavasya miṣataḥ karṇasya śalyasya ca /
pītaṃ tasya mayādya pāṇḍavavadhūkeśāmbarākarṣiṇaḥ koṣṇaṃ jīvata eva tīkṣṇakarajakṣuṇṇādasṛgvakṣasaḥ' //

atra rājña ityādau sotprāsatvaparaṃ prasannagambhīrapadatvam / evam- 'aṅgāja senāpate rājavallabha droṇopahāsin karṇaṃ, sāṃprataṃ rakṣainaṃ bhīmād duḥśāsanam' ityādau jñeyam /

START Sūtra 34:

viśeṣyasyāpi sāmye dvapaurvopādāne śleṣaḥ // RuAss_34 //

kevalaviśeṣasāmyaṃ samāsoktāvuktan / viśeṣyayuktaviśeṣaṇasāmyaṃ tvadhikṛtyedamucyate / tatra dvayoḥ prākaraṇikayoraprākaraṇikayoḥ prākaraṇikāprakaraṇikayor vā śliṣṭapadopanibandhe śleṣaḥ / tatrādyaṃ prakāradvayaṃ viśeṣaṇaviśeṣyasāmya eva tṛtīyastu prakāro viśeṣaṇasāmya eva bhavati / viśeṣyasāmye tvarthaprakaraṇādinā vācyārthaniyame 'rthāntaragatadhvanerviṣayaḥ syāt / ādye tu prakāradvaye dvayorapyarthayorvācyatvam / ata evātra - 'dvayorvopādāne' iti tṛtīyaprakāraviṣayatvenoktam / 'viśeṣyasyāpi sāmye' iti tu śiṣṭaprakāradvayaviṣayam /

krameṇa yathā-
'yena dhvastamanobhavena balijitkāyaḥ purāstrīkṛto yaścodvṛttabhujaṅgahāravalayo gaṅgā ca yo 'dhārayat /
yasyāhuḥ śaśimacchirohara iti stutyaṃ ca nāmāmarāḥ pāyātsa svayamandhakakṣayakarastvāṃ sarvadomādhavaḥ' //

'nītānāmākulībhāvaṃ lubdhairbhuriśilīmukhaiḥ /
sadṛśe vanavṛddhānāṃ kamalānāṃ tadīkṣaṇe' //

'svecchopajātaviṣayo 'pi na yāti vaktuṃ dehīti mārgaṇaśataiśca dadāti duḥkham /
mohātsamākṣipati jīvitamapyakāṇḍe kaṣṭaṃ manobhava iveśvaradurvidagdhaḥ' //

atra hariharayorddhayorapi prākaraṇikatvam / padmānāṃ mṛgāṇāṃ copamānatvādaprākaraṇikatvarm / iśvaramanobhavayoḥ prākaraṇikāprākaraṇikatvam / evaṃ ca śabdārthobhayagatatvena vartamānatvāttrividhaḥ / tatrodāttādisvarabhedātprayantabhedācca śabdānyatve śabdaśleṣaḥ / yatra prāyeṇa padabhaṅgo bhavati / arthaśleṣastu yatra svarādibhedo nāsti / ata eva na tatra sabhaṅgapadatvam / saṃkalanayā tūbhayaśleṣaḥ /

yathā-
'raktacchadatvaṃ vikacā vahanto nālaṃ jalaiḥ saṃgatamādadhānāḥ /
nirasya puṣpeṣu ruciṃ samagrāṃ padmā virejuḥ śramaṇā yathaiva' //

atra raktacchadatvamityādāvarthaśleṣaḥ / nālamityādau śabdaśleṣaḥ / ubhayaghaṭanāyāmubhayaśleṣaḥ / granthagauravabhayāttu pṛthaṅnodāhṛtam /

...

(p. 352)