Ruyyaka: Alamkarasarvasva
Sutras 1 - 34 (incomplete; remainder of 34 upto 87 not available).

[The text seems to be based on the ed. by R. P. Dvivedi:
Alamkara Sarvasva of Sri Rajanaka Ruyyaka & Mankha,
with the Vimarsini of Jayaratha and with the translation and explanation of both in Hindi,
Varanasi : Chowkhamba 1971 (Kashi Sanskrit Series, 206),
pp. 1 - 352]


Input by members of the Sansknet project
(formerly: www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!


REFERENCE SYSTEM (added):
RuAss_ = Ruyyaka's Alamkarasarvasva



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








// śrīḥ //

alaṅkārasarvasvam



namaskṛtya parāṃ vācaṃ devīṃ trividhavigrahām /
gurvalaṅkārasūtrāṇāṃ vṛttyā tātparyamucyate // RuAss_0 //



____________________________________________________________


START Bhūmikā



iha hi tāvad bhāmahodbhaṭaprabhṛtayaścirantanālaṅkārakārāḥ pratīyamānamarthe vācyopaskārakatayālaṅkārapakṣanikṣitpaṃ manyante /
tathāhi-paryāyoktāprastutapraśaṃsāsamāsoktyākṣepavyājastutyupameyopamānanvayādau vastumātraṃ gamyamānaṃ vācyopaskārakatvena 'svasiddhaye parākṣepaḥparārthe svasamarpaṇam' iti yathāyogaṃ dvividhayā bhaṅgyā pratipāditaṃ taiḥ /
rudraṭenāpi bhāvālaṅkāro dvidhoktaḥ /
rūpakadīpakāpahnutitulyayogitādāvupamādyalaṅkāro vācyopaskārakatvenoktaḥ /
utprekṣā tu svayameva pratīyamānā kathitā /
rasavatpreyaḥprabhṛtau tu rasabhāvādirvācyaśobhāhetutvenoktaḥ /
taditthaṃ trividhamapi pratīyamānamalaṅkāratayā khyāpitameva / [RuAss_Bhū.1]



vāmanena tu sādṛśyanibandhanāyā lakṣaṇāya vakroktyalaṅkāratvaṃ bruvatā kaściddhvanibhedo 'laṅkāratayaivoktaḥ /
kevalaṃ guṇaviśiṣṭapadaracanātmikā rītiḥ kāvyātmakatvenoktā /
udbhaṭādibhistu guṇālaṅkārāṇāṃ prāyaśaḥ sāmyameva sūcitam /
viṣayamātreṇa bhedapratipādanāt /
saṃghaṭanādharmatvena ceṣṭeḥ /
tadevamalaṅkārā eva kāvye pradhānamiti prācyānāṃ matam / [RuAss_Bhū.2]



vakroktijīvitakāraḥ punarvaidagdhyabhaṅgībhaṇitisvabhāvāṃ bahuvidhāṃ vakroktimevaprādhānyātkāvyajīvitamuktavān /
vyāpārasya prādhānyaṃ ca [kāvyasya] pratipede /
abhidhānaprakāraviśeṣā eva cālaṅkārāḥ /
satyapi tribhede pratīyamāne vyāpārarūpā bhaṇitireva kavisaṃrambhagocaraḥ /
upacāravakratādibhiḥ samasto dhvaniprapañcaḥ svīkṛtaḥ /
kevalamuktivaicitryajīvitaṃ kāvyaṃ, na vyaṅgyārthajīvitamiti tadīyaṃ darśanaṃ vyavasthitam / [RuAss_Bhū.3]



bhaṭṭanāyakena tu vyaṅgyavyāpārasya prauḍhoktyābhyupagatasya kāvyaṃśatvaṃ bruvatā nyagbhāvitaśabdārthasvarūpasya vyāpārasyaiva prādhānyamuktam /
tatrāpyabhidhābhāvakatvalakṣaṇavyāpāradvayottīrṇo rasacarvaṇātmā bhogāparaparyāyovyāpāraḥ prādhānyena viśrāntisthānatayāṅgīkṛtaḥ / [RuAss_Bhū.4]



dhvanikāraḥ punarabhidhātātparyalakṣaṇākhyavyāpāratrayottīrṇasya dhvananadyotanādiśabdābhidheyasya vyañjanavyāpārasyāvaśyābhyupagamyatvād vyāpārasya ca vākyārthatvābhāvād vākyārthasyaiva ca vyāṅgyarūpasya guṇālaṅkāropaskartavyatvena prādhānyād viśrāntidhāmatvādātmatvaṃ sidhdāntitavān /
vyāpārasya viṣayamukhena svaruṇpratilambhāt tatprādhānyena prādhānyāt svarūpeṇa vicāryatvābhāvād viṣayasyaiva samagrabharasahiṣṇutvam /
tasmād viṣaya eva vyaṅgyanāmā jīvitatvena vaktavyaḥ,yasya guṇālaṅkārakṛtacārutvaparigrahasābhrājyam /
rasādayastu jīvitabhūtā nālaṅkāratvenavācyāḥ /
alaṅkārāṇāmupaskārakatvād,rasādīnāṃ ca prādhānyenopaskāryatvāt /
tasmād vyaṅgya eva vākyārthībhūtaḥ kāvyajīvitamityeṣa eva pakṣo vākyārthavidāṃ sahṛdayānāmāvarjakaḥ /
vyañjanavyāpārasya sarvairanapahnutatvāt tadāśrayeṇa ca pakṣāntarasyāpratiṣṭānāt / [RuAss_Bhū.5]



yattu vyaktivivekakāro vācyasya pratīyamānaṃ prati liṅgatayā vyañjanasyānumānāntarbhāvamākhyat tad vācyasya pratīyamānena saha tādāpmyatadutpattyabhāvādavicāritābhidhānam /
tadetatkuśāgradhiṣaṇaiḥ kṣodanīyamatigahanamiti neha pratanyate / [RuAss_Bhū.6]



astiṃ tāvad vyaṅgyaniṣṭo vyañjanavyāpāraḥ /
tatra vyaṅgyasya prādhānyāprādhānyābhyāṃ dhvaniguṇībhūtavyaṅgyākhyau dvau kāvyabhedau /
vyaṅgyasyāsphuṭatve 'laṅkārattvena citrākhyaḥ kāvyabhedastṛtīyaḥ /
tatrottamo dhvaniḥ /
tasya lakṣaṇābhidhāmūlatvenāvivakṣitavācyavivakṣitānyaparavācyavivakṣitānyaparavācyākhyau dvau bhedau /
ādyo 'pyarthāntarasaṃkramasaṃsalakṣyakramitavācyātyāntatiraskṛtavācyatvena dvividhaḥ /
dvitīyo 'pyasaṃlakṣyakramasaṃlakṣyakramavyaṅgyatayā dvividhaḥ /
lakṣaṇāmūlaḥ śabdaśaktimūlo vastudhvaniḥ,asaṃlakṣyakramavyaṅgyaḥ arthaśaktimūlo rasādidhvaniḥ /
saṃlakṣyakramavyaṅgyaḥ śabdārthobhayaśaktimūlo vastudhvaniralaṅkāradhvaniśceti /
tatra rasādidhvaniralaṅkāramañjaryāṃ darśitaḥ, kāvyasya śṛṅgārapradhānatvāt /
śiṣṭastu yathāvasaraṃ tatraiva vibhaktaḥ /
guṇībhūtavyaṅgyo vācyāṅgatvādibhedairyathāsaṃbhavaṃ samāsoktyādau darśitaḥ / [RuAss_Bhū.7]


____________________________________________________________


START Sūtra 1:


citraṃ tu śabdārthāṃlakārasvabhāvatayā bahutaraprabhedam /
tathā hi-


ihārthapaunaruktyaṃ śabdapaunaruktyaṃ śabdārthapaunaruktyaṃ ceti trayaḥ paunaruktyaprakārāḥ // RuAss_1 //


ādau paunaruktyaprakāraravacanaṃ vakṣyamāṇālaṅkārāṇāṃ kakṣāvibhāgaghaṭanārtham /
arthāpekṣayā śabdasya pratītāvantaraṅgatve 'pi prathamamarthatadharmanirdeśaścirantanaprasiddhyā punaruktakavadābhāsasya pūrvaṃ lakṣaṇārthaḥ /
ihaśabdaḥ pratthāne /
itiśabdaḥ prakāre, triśabdādeva saṃkhyāparisamātpisiddheḥ /



____________________________________________________________


START Sūtra 2:


tatrārthapaunaruktyaṃ praruḍhaṃ doṣaḥ // RuAss_2 //

praruḍhāpraruḍhatvena dvaividhyam /
prathamaṃ heyavacanamupādeye viśrāntyartham /
tatreti trayanirdhāraṇe /
yathāvabhāsanaviśrāntiḥ prarohaḥ /


____________________________________________________________


START Sūtra 3:


āmrukhāvabhāsanaṃ punaḥ punaruktavadābhāsam // RuAss_3 //

āmukhagrahaṇaṃ paryavasāne 'nyathātvapratipattyartham /
lakṣyanirdeśe nāpuṃsakaḥ saṃskāro laukikālaṅkāravaidharyeṇa kāvyālaṅkāraṇāmalaṅkāryaṃpāratantryadhvananārthaḥ /
arthapaunaruktyādevārthīśritatvādarthālaṅkāratvaṃ jñeyam /
prabhedāstu vistarabhayānnocyante /
udāharaṇaṃ madīye śrīkaṇṭhastave yathā-

"ahīnabhujagādhīśavapurvalayakaṅkuṇam /
śailādinandicaritaṃ kṣatakandarpadarpakam //
vṛṣapuṅgavalakṣmāṇaṃ śikhipāvakalocanam /
sasarvamaṅgalaṃ naumi pārvatīsakhamīśvaram" //
'dīruṇaḥ kāṣṭhato jāto bhasmabhūtikaraḥ paraḥ /
raktaśoṇārciruccaṇḍaḥ pātu vaḥ pāvakaḥ śikhī' //
bhujaṅgakuṇḍalī vyaktaśāśiśubhrāṃśuśītaguḥ /
jagantyapi sadāpāyādavyāccetoharaḥ śivaḥ" //



____________________________________________________________


START Sūtra 4:


śabdapaunaruktyaṃ vyañjanamātrapaunaruktyaṃ svaravyañjanasamudāyapaunaruktyaṃ ca // RuAss_4 //

alaṃkāraprastāve kevalaṃ svarapaunaruktyamacārutvānna gaṇyate iti dvaividhyameva /


____________________________________________________________


START Sūtra 5:


saṃkhyāniyame pūrvaṃ chekānuprāsaḥ // RuAss_5 //

dvayorvyañjanasamudāyayoḥ parasparamanaikadhā sādṛśyaṃ saṃkhyāniyamaḥ /
pūrvaṃ vyañjamasamudāyāśritaṃ yathā-

'kiṃ nāma dardura duradhyavasāya sāyaṃ kāyaṃ nipīḍya ninadaṃ kuruṣe ruṣeva /
etāni kelirasitāni sitacchadānāmākarṇya kārṇamadhurāṇi na lajjito 'si' //

atra sāyaṃśabdenāsyālaṅkārasya yakāramātrasādṛśyāpekṣayā vṛttyanuprāsena sahaikābhidhānalakṣaṇaḥ saṃkaraḥ /
chekā vidagdhāḥ /


____________________________________________________________


START Sūtra 6:


anyathā tu vṛttyatanuprāsaḥ // RuAss_6 //

kevalavyañjanamātrasādṛśyamekadhā samudāyasādṛśyaṃ tryādīnāṃ ca parasparasādṛśyamānyathābhāvaḥ /
vṛttistu rasaviṣayo vyāpāraḥ /
tadvatī punarvarṇaracanehavṛttiḥ /
sa ca paruṣakomalamadhyamavarṇārabdhatvāttridhā /
tadupalakṣito 'yamanuprāsaḥ /
yathā-

'āṭopena paṭīyayasā yadapi sā vāṇī kaverāmukhe khelantī prathame tathāpi kurute no sanmanorañjanam /
na syādyāvadamandasundaraguṇālaṅkārajhaṅkāritaḥ saprasyandilasāyanarasāsārānusārī rasaḥ' //

yathā vā-
'sahyāḥ pannagaphūtkṛtānalaśikhā nārācapālyo 'pi vā rākendoḥ kiraṇā viṣadravamuco varṣāsu vā vāyavaḥ /
na tvetāḥ saralāḥ sitāsitarucaḥ sācīkṛtāḥ sālasāḥ sākūtāḥ samadāḥ kuraṅgakadṛśāṃ mānānuvidhdā dṛśaḥ' //


____________________________________________________________


START Sūtra 7:


svaravyañjamasamudāyapaunaruktyaṃ yamakam // RuAss_7 //

atra kvacidbhinnārthatvaṃ kvicidabhinnārthatvaṃ kacidekasyānarthakatvamaparasya sārthakatvamiti saṃkṣepataḥ prakāratrayam /
yathā-

'yo yaḥ paśyati tannetre rucire vanajāyate /
tasya tasyānyanetreṣu rucireva na jāyate' //

idaṃ sārthakatve /
evamanyajjheyam /


____________________________________________________________


START Sūtra 8:


"śabdārthapaunaruktyāṃ praruḍhaṃ doṣaḥ" // RuAss_8 //

praruḍhagrahaṇaṃ vakṣyamāṇaprabhedavailakṣaṇyārtham /
yadāhuḥ-'śabdārthayoḥ punarvacanaṃ punaruktamanyatrānuvādāt' /
iti /


____________________________________________________________


START Sūtra 9:


'tātparyabhedavattu lāṭānuprāsaḥ' // RuAss_9 //

tātparyamanyaparatvam /
tadeva bhidyate, na śabdārtha-svarūpam /
yathā-
'tālā jaanti guṇā jālā de sahiaehiṃ gheppanti /
raikiraṇāṇugāhiāiṃ hāenti kamalāiṃ kamalāiṃ' //
['tadā jāyante guṇāḥ yadā te sahṛdayairgṛyairgṛhyante /
ravikiraṇānugṛhītāni bhavanti kamalāni kamalāni'] //

'brūmaḥ kiyannaya kathañcana kālamalpam atrābjapatranayane nayane nimīlya /
hemāmbujaṃ taruṇi tattarasāpahṛtya devadviṣo 'yamahamāgata ityavehi' //

ityādau vibhakttayāderapaunaruktye 'pi bahutaraśabdārthapaunaruktyāllāṭānuprāsatvameva /
'kāśāḥ kāśā ivābhānti sarāṃsīva sarāṃsi ca /
cetāṃsyācikṣipuryūnāṃ nimragā nimragā iva' //
ityādāvananvayena sahāsyaikābhidhānalakṣaṇo na saṃkaraḥ /
anyonyāpekṣayā śabdārthagatatvenārthamātragatatvena ca vyavasthikerbhinnaviṣayatvāt /
'ananvaye ca śabdaikyamaucityādānuṣaṅgikam /
asmiṃstu lāṭānuprāse sākṣādeva prayojakam' //


____________________________________________________________


START Sūtra 10:


tadevaṃ paunaruktye pañcālaṅkārāḥ // RuAss_10 //

nigadavyākhyātametat /



____________________________________________________________


START Sūtra 11:


varṇānāṃ khaṅgādyakṛtihetutve citram // RuAss_11 //

paunaruktakyaprastāve sthānaviśeṣaśliṣṭavarṇapaunaruktyātmakaṃ citravacanam /
yadyapi lipyakṣarāṇāṃ khaṅgādisaṃniveśaviśiṣṭatvaṃ tathāpi śrotrākāśasamavetavarṇātmakaśabdābhedena teṣāṃ loke pratītervācakaśabdālaṅkāro 'yam /
ādiprahaṇād yathāvyutpattisaṃbhavaṃ padmabandhādiparigrahaḥ /
yathā-
'bhāsate pratibhāsāra rasābhātā hatāvibhā /
bhāvitātmāśubhāvāde devābhā bata sabhā' //

eṣo 'ṣṭadalapadmabanadhaḥ /
atra digdaleṣu nirgamapraveśābhyāṃ śliṣṭākṣaratvam /
vivigdaleṣu tvanyathā /
karṇikākṣaraṃ tu śliṣṭameva /

____________________________________________________________


START Sūtra 12:


upamānopameyayoḥ sādharmye bhedābhedatulyatve upamā // RuAss_12 //

arthālaṅkāraprakaraṇamidam /
upamānopameyayorityapratītopamānopameyaniṣedhārtham /
sādhrmye trayaḥ prakārāḥ /
bhedaprādhānyaṃ vyatirekādivat /
abhedaprādhānyaṃ rūpakādivat /
dvayostulyatvaṃ yathāsyām /
yadāhuḥ-'yatra kiñcitsāmānyaṃ kaściñca viśeṣaḥ sa viṣayaḥ sadṛśatāyāḥ' iti /
upamaivanekaprakāravaicitryeṇānekālaṅkārabūjabhūteti prathamaṃ nirdiṣṭā /
asyāśca pūrṇālutpātvabhedāñcirantanairbahuvidhanvamuktam /
tatrāpi sādhāraṇadharmsya kvacidanurāgāmitayaikarūpyeṇa nirdeśaḥ, kvacidvastuprativastubhāvena pṛthaṅnirdeśaḥ /
pṛthaṅnirdeśe ca saṃbandhibhedamātraṃ prativastūpamāvat, bimbapratibimbabhāvo vā dṛṣṭāntavat /
krameṇodāharaṇam -

'praṅāmahatyā śikhayeva dīpastrimārgeva trividasya mārgaḥ /
saṃskāravatyeva girā manīṣī tayā sa pūtaśca vibhūṣitaśca' //

'yāntyā muhurvalitakandharamānanaṃ tadāvṛttavṛntaśatapatranibhaṃ vahantyā /
digdho 'mṛtena ca viṣeṇa ca pakṣmalākṣyā gāḍhaṃ nikhāta iva me hṛdaye kaṭākṣaḥ' //

atra valutatvāvṛttatve saṃbandhibhedādbhinne /
dharmyabhiprāyeṇa tu bimbapratibimbatvameva /
'pāṇḍyo 'yamaṃsārpitalambahāraḥ kḷtpāṅgarāgo haricindanena /
ābhāti bālātaparaktasānuḥ sanirjharodgara ivādrirājaḥ' //
atra hārāṅkarāgayornirjharabālātapau pratibimbatvena nirdiṣṭau /


____________________________________________________________


START Sūtra 13:


ekasyaivopamānopameyatve 'nanvayaḥ // RuAss_13 //

vācyābhiprāyeṇa pūrvaṃrūpānugamaḥ /
ekasya tu viruddhadharmasaṃsargo dvitīyasavrahyacārinivṛttyarthaḥ /
ata evānanvaya iti yogo 'pyatra saṃbhravati /
yathā-
'yuddhe 'rjuno 'rjuna iva prathitapratāpo bhīmo 'pi bhīma iva vairiṣu bhīmakarmā /
nyagrodhavartinamayādhipatiṃ kuruṇāmutprāsanārthamiva jagmaturādareṇa' //


____________________________________________________________


START Sūtra 14:


dvayoḥ paryāyeṇa tasminnupameyopamā // RuAss_14 //

tacchabdenopamānopameyatvapratyavamarśaḥ /
paryāyo yaugapadyābhāvaḥ /
ata evātra vākyabhedaḥ /
iyaṃ ca dharmasya sādhāraṇye vastuprativastunirdeśe ca dvidhā /
ādye yathā-
'khamiva jalaṃ jalamiva khaṃ haṃsaścandra iva haṃsa iva candraḥ /
kumudākārāstārāstārākārāṇi kumudāni' //
dvitīye yathā-

'sacchāyābhbhojavadanāḥ sacchāyavadanāmbujā /
vāpyo 'ṅganā ivābhānti yatra vāpya ivāṅganāḥ' //



____________________________________________________________


START Sūtra 15:



sadṛśānubhavād vastvantarasmṛtiḥ smaraṇam // RuAss_15 //

vastvantaraṃ sadṛśameva /
avinābhāvābhāvānnānumānam /
yathā-

'atiśayitasurāsuraprābhāvaṃ śiśumavalokya tathaiva tulyarūpam /
kuśikasutamakhadviṣāṃ pramāthe dhṛtadhanuṣaṃ raghunandanaṃ smarāmi' //

sādṛśyaṃ vinā tu smṛtirnāyamalaṅkāraḥ /
yachā-

'atrānugodaṃ mṛgayānivṛttastaraṅgavātena vinītakhedaḥ /
rahastvadutsaṅganiṣaṇṇāmūrdhā smarāmi vānīragṛheṣu sutpaḥ' //

atra ca kartṛviśeṣaṇānāṃ smartavyadaśābhāvitve smatṛdaśābhāvitvamasamīcīnam /


__________



preyolaṅkārasya tu sādṛśyavyatiriktanimittotthāpitā smṛtirviṣayaḥ /
yathā
'aho kope 'pi kāntaṃ mukham' iti /
tatrāpi vibhāvādyāgūritatvena svaśabdamātrapratipādyātve yathā-
'atrānugādam' ityādi /
'yairdṛṣṭo 'si tadā lalāṭapatitaprāsaprahāro yudhi sphītāsṛkstrutipāṭalīkṛtapurobhāgaḥ parān pātayan /
teṣāṃ duḥsahakāmadehadahanaprodbhatanetrānala- jvālālībharabhāsvare smaripāvastaṃ gataṃ kautukam' //
ityādau sadṛśavastvantarānubhave 'śakyavastvantarakaraṇātmā viśeṣālaṅkāraḥ, kāraṇasya kriyāsāmānyātmano darśine 'pi saṃbhavāt /
matāntare kāvyaliṅgametat /
tadete sādṛśyāśrayeṇa bhedābhedatulyatvenālaṅkārā nirṇītāḥ" /

____________________________________________________________


START Sūtra 16:


abhedaprādhānye ārope āropaviṣayānapahnave rūpakam // RuAss_16 //

abhedasya prādhānyādbhedasya vastutaḥ sadbhāvaḥ /
anyatrānyāvāpa āropaḥ /
tasya viṣayaviṣayyavaṣṭabdhatvādviṣayasyāpahnave 'pahnutiḥ /
anyathā tu viṣayiṇā viṣayasya rūpavataḥ karaṇādrūpakam /
sādharmye tvanugatameva /
yadāhuḥ-
'upamaiva turobhūtabhedā rūpakamiṣyate' iti āropādabhede 'dhyavasāyaḥ prakṛṣyate iti paścāttanmūlālaṅkāravibhāgaḥ /


__________




idaṃ tu niravayavaṃ sāvayavaṃ paramparitamiti trividham /
ādyaṃ kevalaṃ māvārūpakañcate dvidhā /
dvitīyaṃ samastavastuviṣayamekadeśavivarti ceti dvidhaiva /
tṛtīyaṃ śliṣṭaśabdanibandhanatvena dvividhaṃ satpratyekaṃ kevalamālārūpakatvāccaturvidham /
tadevamaṣṭau rūpakabhedāḥ /
anye tū pratyekaṃ vākyoktasamāsoktādibhedāḥ saṃbhavanti te 'nyato draṣṭavyāḥ /


__________



krameṇa yathā-
'dāse kṛtāgāsi bhavatyucitaḥ prabhūṇāṃ pādaprahāra iti sundari nāsmi dūye /
udyatkaṭhorapulakāṅkurakaṇṭakāgrair- yatkhidyate tava padaṃ nanu sā vyathā me' //
'pīyūṣaprasṛtirnavā makhabhujāṃ dātraṃ tamolūnaye svargaṅgāvimanaskakokavadanastrastā mṛṇālīlate /
dvirbhāvaḥ smarakārmukasya kimapi prāṇeśvarīsāgasā- māśātanturudañcati pratipadi prāleyabhānostanuḥ' //
'vistāraśālini nabhastalapattrapātre kundojjvalaprabha-bha saṃcayabhūribhaktam /
gaṅgātaraṅgaghanamāhiṣadugdhadigdhaṃ jagdhaṃ mayā narapate kalikālakarṇa' //
'ābhāti te kṣitibhṛtaḥ kṣaṇadāprabheyaṃ nistriṃśamāṃsalatamālavanāntalekhā /
indutviṣo yudhi haṭhena tavārikīrtī- rānīya yatra ramate taruṇaḥ pratāpaḥ' //
kṣitibhṛta ityatra śliṣṭaṃ padam /
paramparitam-
'kiṃ padmamya ruciṃ na hanti nayanānandaṃ vidhatte na vā vṛddhiṃ vā jhaṣaketanasya kurute nālokamātreṇa kim /
vaktrendau tava satyayaṃ yadaparaḥ śītāṃśurabhyudgato darpaḥ syādamṛtena cidiha tadapyastyeva bimbādhare' //
atra vaktrendurūpaṇahetukamadharāmṛtasya pīyūṣeṇa śliṣṭaśabdaṃ rūpaṇam /
'vidvanmānasahaṃsa vairikamasāsaṃkocadītpadyute durgāmārgaṇanīlalohita samitsvīkāravaiśvānara /
satyaprītividhānadakṣa vijayaprāgbhāvabhīma prabho sāmrājyaṃ varavīra vatsaraśataṃ vairiñcamuccaiḥ kriyāḥ' //
atra tvameva haṃsa ityāropaṇapūrvako mānasameva mānasamityādyāropa iti śliṣṭaśabdaṃ mālāparamparitam /
'yāmi manovākkāyaiḥ śaraṇaṃ karuṇātmakaṃ jagannākhatham /
janmajarāmaraṇārṇavataraṇataraṇḍaṃ harāṅghriyugam' //
'paryaṅko rājalakṣmyā haritamaṇimayaḥ pauruṣābdhestaraṅgo bhragnapratyarthivaṃśolvaṇavijayakaristyāmadānāmbupaṭṭaḥ /
saṅgrāmatrāsatāmyanmuralapatiyaśohaṃsanīlāmbuvāhaḥ khaṅgaḥ kṣmāsauvidallaḥ samiti vijayate mālavākhaṇḍalasya' //
atra kṣmāsauvidalla iti paramparitamapyekadeśavivarti /
evamādayo 'nye 'pi bhedā leśataḥ sūcitā eva /
__________



idaṃ vaidharmyeṇāpi dṛśyate /
yathā-
'saujanyāmbumarusthalī sucaritālekhyadyubhittirguṇa- jyotsnākṛṣṇacaturdaśī saralatayogaśvapucchacchaṭā /
yaireṣāpi durāśayā kaliyuge rājāvalī sevitā teṣāṃ śūlini bhaktimātrasulabhe sevā kiyatkauśalam' //
atra cāropyamāṇasya dharmitvādāviṣṭaliṅgasaṃkhyātve 'pi kvacitsvato 'saṃbhavatsaṃkhyāyogasyāpi viṣayasaṃkhyātvam pratyekamāropāt /
yathā - 'kvacijjaṭāvalkalāvalambinaḥ kapolā dāvāgrayaḥ' ityādau /
na hi kapilamunerbahutvam /
'bhramimaratimalasahṛdayatāṃ pralayaṃ mūrcche tamaḥ śarīrasādam /
maraṇaṃ ca jaladabhujagajaṃ prasahya kurute viṣaṃ viyoginīnām' //
ityatra niyatasaṃkhyākakāryaviśeṣotthāpito garalārthaprabhāvito viṣaśabde śleṣa eva /
jaladabhujagajamiti rūpakasādhakamiti pūrve siddhatvābhāvānna tannicanvanaṃ viṣaśabde śliṣṭaśabdaṃ paramparitamiti śleṣa evātretyāhuḥ /



____________________________________________________________


START Sūtra 17:


āropyamāṇasya prakṛtopayogitve pariṇāmaḥ // RuAss_17 //

āropyamāṇaṃ rūpake prakṛtopayogitvābhāvātprakṛtoparañjakatvenaiva kevalenānvayaṃ bhajate pariṇāme tu prakṛtātmatayā āropyamāṇasyopayoga iti prakṛtamāropyamāṇarūpatvena pariṇamiti /
āgamānugamavigamakhyātyabhāvātsāṃkhyīyapariṇāmavaisakṣaṇyam /
tasya sāmānādhikaraṇyavaiyadhikaraṇyaprayogād dvaividhyam /
ādyo yathā-
'tīrvā bhūteśamaulistrajamamaradhunīmātmanāsau tṛtīya- stasmai saumitrimaitrīmayamupahṛtavānātaraṃ nāvikāya /
vyāmagrāhyastanībhiḥ śabarayuvatibhiḥ kautukodañcadakṣaṃ kṛcchrādanvīyamānastvaritamaya giriṃ citrakūṭaṃ pratasthe' //
atra saumittrimaittrī prakṛtā āropyamāṇasamānādhikaraṇātararūpatvena pariṇatā /
ātarasya maittrīrūpatayā prakṛte upayogāt /
tadatra yathā samāsoktāvāronyamāṇaṃ prakṛtopayogi taccāropaviṣayātmatayā tatra sthitam, ata eva tatra tadvyavahārasamāropaḥ evamihāpi jñeyam, kevalaṃ tatra viṣayasyaiva prayogaḥ, viṣayiṇo gamyamānatvāt /
iha tu dvayorapyabhidhānam, tādātmyāt tu tayoḥ pariṇāmitvam /
dvitīyo yathā-
'atha paktrimatāmupeyivadbhiḥ sarasairvakrapathāśritairvacobhiḥ /
kṣitibharturupāyānaṃ cakāra prathamaṃ tatparatasturaṅgamādyaiḥ' //
rājasaṃghaṭane tūpāyanamucitam /
taccātra vacorūpamiti vacasāṃ vyadhikaraṇopāyanarūpatvena pariṇāmaḥ /


____________________________________________________________


START Sūtra 18:


viṣayasya saṃdihyamānatve saṃdehaḥ // RuAss_18 //

'abhedaprādhānye āropa ityeva /
viṣayaḥ prakṛto 'rtaḥ, yadbhittitvenāprakṛtaḥ saṃdihyate /
aprakṛte saṃdehe viṣayo 'pi saṃdihyata eva /
tena prakṛtāprakṛtagatatvena kavipratibhotthāpite saṃdehe saṃdehālaṅkāraḥ' /


__________




sa ca trividhaḥ /
śuddho niścayagarbho niścayāntaśca /
śuddho yatra saṃśaya eva paryavasānam /
yathā-
'kiṃ tāruṇyataroriyaṃ rasabharodbhinnā navā vallarī līlāprocchalitasya kiṃ laharikā lāvaṇyavārāṃnidheḥ /
udgāḍhotkalikāvatāṃ svasamayopanyāsavistrambhiṇaḥ kiṃ sākṣādupadeśayaṣṭirathavā devasya śṛṅgāriṇaḥ' //
niścayagarbho yaḥ saṃśayopakramo niścayamadhyaḥ saṃśayāntaśca /
sa yathā--
'ayaṃ mārtaṇḍaḥ kiṃ sa khalu turagaiḥ satpabhiritaḥ kṛśānuḥ kiṃ sākṣātprasarati diśo naiṣa niyatam /
kṛtāntaḥ kiṃ sākṣānmahiṣavahano 'sāviti cirāt samalokyājau tvāṃ vidadhati vikalpānpratibhaṭāḥ' //
niścayānto yatra saṃśaya upakramo niścaye paryavasānam /
yathā--
'induḥ kiṃ kva kalaṅkaḥ sarasijametatkimambu kutra gatam /
lalitasavilāsavacanairmukhamiti hariṇākṣi niścitaṃ parataḥ' //
kacitāropyamāṇānāṃ bhinnāśrayatvena dṛśyate /
yathā--
'rañjitā nu vividhāstaruśailā nāmitaṃ tu gaganaṃ mthagitaṃ nu /
pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhastimireṇa' //
atrāropaviṣaye timire rāgādi tarvādibhinnāśrayatvenāropitam /
kecittvadhyavasāyāśrayatvena saṃdehaprakāramāhuḥ /
anye tu nuśabdasya saṃbhāvanādyotatvādutprekṣāprakāramimamācakṣate /


____________________________________________________________


START Sūtra 19:


sādṛśyād vastvantarapratītirbhrāntimān // RuAss_19 //

asamyagjñānatvasādharmyātsaṃdehānantaramasya lakṣaṇam /
bhrāntiścittadharmaḥ /
sa vidyate yasminbhaṇitiprakāre sa bhrāntimān /
sādṛśyaprayuktā ca bhrāntirasya viṣayaḥ /
yathā-
'oṣṭhe bimbaphalāśayālamalakeṣūtpākajambūdhiyā karṇolaṅkṛtibhāji dāḍimaphalabhrāntyā ca śoṇe bhaṇau /
niṣpattyā sakṛdutpalacchadadṛśāmāttaklamānāṃ marau rājangṛrjararājapañjaraśukaiḥ sadyastṛṣā mūrcchitam' //
gāḍhamarmaprahārādinā tu bhrāntirnāsyālaṅkārasya viṣayaḥ /
yathā--
'dāmodarāghātacūrṇitāśeṣavakṣasā /
dṛṣṭaṃ cāṇūramallena śatacandraṃ nabhastalam' //
sādṛśyahetukāpi bhrāntirvicchittyarthe kavipratibhotthāpitaiva gṛhyate,yathodāhṛtam, na svarasotthāpitā śuktikārajatavat /
evaṃ sthāṇurvā syātpuruṣo vā syāditi saṃśaye 'pi boddhavyam /



____________________________________________________________


START Sūtra 20:


ekasyāpi nimittavaśādanekadhā grahaṇamullekhaḥ // RuAss_20 //

yatraikaṃ vastvanekadhā gṛhyate sa rūpabāhulyollekhanādullekhaḥ /
na cedaṃ nirnimittamullekhamātram, api tu nānāvidhadharmayogitvākhyanimittavaśādetatkriyate /
tatra rucyarthitvavyutpattayo yathāyogaṃ prayojikāḥ /
taduktam-
'yathāruci yathārthitvaṃ yathāvyutpatti bhidyate /
ābhāso 'pyartha ekasminnanusaṃdhānasādhite' //
iti //
yathā-
'yastapovanamit.i munibhiḥ kāmāyatanamiti veśyābhiḥ saṃgītaśāleti lāsakaiḥ' ityādi harṣacarite śrīkaṇṭhākhyajanapadavarṇane /
atra hyeka eva śrīkaṇṭhākhyojanapadastattadguṇayogāttapovanādyanekarūpatayā nirūpitaḥ /
ruccarthitvavyutpattayaśca prāyaśaḥ samastavyastā yojayituṃ śakyante /
nanvetanmadhye 'vajravañjaramiti śaraṇāgatairasuravivaramiti vātikaiḥ' ityādau rūpakālaṅkārayoga iti kathamayamullekhālaṅkāraviṣayaḥ /
satyam /
asti tāvat 'tapovanam' ityādau rūpakavivikto 'sya viṣayaḥ /
yatra vastutastadrūpatāyāḥ saṃbhavaḥ /
yatra tu rūpakaṃ vyavasthitaṃ tatra cediyamapi bhaṅgiḥ saṃbhāvinī tatsaṃkaro 'stu /
na tvetāvatāsyābhāvaḥ śakyate vaktum /
tataśca na doṣaḥ kaścit /
evaṃ hi tatra viṣaye bhrāntimadalaṅkāro 'stu atadrūpasya tadrūpatāpratītinibandhanatvāt /
naitat /
anaikadhāgrahaṇākhyasyāpūrvasyātiśayasyābhāvāt, taddhetukatvāccāsyālaṅkārasya /
saṃkarapratītistvaṅgīkṛtaiva yadyevam, abhede bheda ityevaṃrūpātiśayoktiratrāstu /
naiṣā doṣaḥ /
grahītṛbhedākhyena viṣayavibhāgenānekadhātvoṭṭaṅkanāttasya ca vicchittyantararūpatvāt sarvathā nāsyāntarbhāvaḥ śakyakriya iti niścayaḥ /
yathā vā- 'ṇārāaṇot ti pariṇaavaāhiṃ sirivallahot ti taruṇīhiṃ /
bālāhiṃ uṇa kodūhaleṇa eme a saccavio' //
('nārāyaṇa iti pariṇatavayobhiḥ śrīvallabha iti taruṇībhiḥ /
bālābhiḥ panaḥ kautūhalena evameva satyāpitaḥ' //)//
evam
'garurvacasi pṛthururasi arjuno yaśasi' ityādāvavaseyam /
iyāṃstu viśeṣaḥ-pūrvatra grahītṛbhedenānekadhātvollekhaḥ, iha tu viṣayabhedena /
nanvanekadhātvollekhane gurvādirūpatayā śleṣa iti kathamalaṅkārāntaramatra sthāpyate /
satyam /
anekadhātvanimittaṃ tu vicchittyantaramatra dṛśyate iti tatpratibhotpattihetuḥ śleṣo 'tra syāt /
na tu sarvathā tadabhāvaḥ /
ataścālaṅkārāntaraṃ yadevaṃvidhe viṣaye śleṣābhāve 'pi vicchittisadbhāvaḥ /
tasmādevamādāvullekha eva śreyān /
evamalaṅkārāntaravicchittyāśrayeṇāpyayamalaṅkāro nidarśanīyaḥ /


____________________________________________________________


START Sūtra 21:


viṣayasyāpahnave 'pahnutiḥ // RuAss_21 //

vastvantarapratītirityeva prakrāntāpahnavavaidharmyeṇedamucyate /
āropaprastāvādāropaviṣayāpahnutāvāropyamāṇapratītāvapahnutyākhyo 'laṃṅkāraḥ /
tasya ca trayī bandhacchāyā, apahnavapūrvaka āropaḥ, āropapūrvako 'pahnavaḥ /
chalādiśabdairasatyatvapratipādakairvāpahnavanirdeśaḥ /
pūrvoktabhedadvaye vākyabhedaḥ /
tṛtīyabhede tvekavākyatvam /
ādyo yathā--
'yadetaccandrāntarjaladalavalīlāṃ prakurute tadācaṣṭe lokaḥ śaśaka iti no māṃ prati tathā /
ahaṃ tvinduṃ manye tvadarivirahākrāntataruṇī kaṭākṣolkāpātavraṇakiṇakalaṅkāṅkitatanum' //
atraindavasya śaśasyāpahnave upakṣitpe śaśakaprativastukiṇavata indorāropo nānvayaghaṭanāṃ puṣyatīti na niravadyam /
tattu yathā 'pūrṇendoḥ paripoṣakāntavapuṣaḥ sphāraprabhābhāsvaraṃ nedaṃ maṇḍalamabhyayudeni gaganābhoge jigīṣorjagat /
bhārasyocchritamātapatramadhunā pāṇḍupradeṣaśriyā mānonnaddhajanābhimānadalanodyogaikahevākinaḥ' //
dvitīyo yathā-
'vilasadamaranārīnetranīlābjaṣaṇḍā- nyadhivasati sadā yaḥ saṃyamādhaḥkṛtāni /
na tu rucirakalāpe vartate yo mayūre vitaratu sa kumāro brahmacaryaśriyaṃ vaḥ' //
tṛtīyo yathā--
'ud bhrāntojjhitagehagūrjaravadhūkampākuloccaiḥ kuca- preṅkholāmalahāravallivilanmuktāphalacchajhanā /
sārdhaṃ tvadripubhistvadīyaśasāṃ śūnye marau dhāvatāṃ bhraṣṭaṃ rājamṛgāṅkaṃ! kundamukulasthūlaiḥ śramāmbhaḥkaṇaiḥ' //
atra śūnya ityasya sthāne manyeśabdaprayoge sāpahnavotprekṣā ittayapi sthāpayiṣyate, ' ahaṃ tvinduṃ manye ' iti tu vākyabhede manyeśabdaprayogenotprekṣeti ca vakṣyate /
etasminnapi bhedo 'pahnavāropayoḥ paurvāparyaprayogaviparyaye bhedadvayaṃ sadapi na pūrvavaccitratāvahamiti na bhedatvena gaṇitam /
tatrāpahnuvapūrvake ārope nirantaramudāhṛtam /
āropapūrvake tvapahnave yathā--
'jyotsnābhasmacchuraṇadhavalā bibhratī tārakāsthī nyantardhānavyasanarasikā kātrikāpālikīyam /
dvīpāddvīpaṃ bhramati dadhatī candramudākāpāne nyastaṃ siddhāñjanaparimalaṃ lāñcanasya cchalena' //
kacitpunarasatyatvaṃ vastvantararūpatābhidhāyi-vapuḥ-śabdādinibandhanaṃ yathā-
'amuṣmiṃllāvaṇyāmṛtasarasi nūnaṃ mṛgadṛśaḥ smaraḥ śarvapluṣṭaḥ pṛthujaghanabhāge nipatitaḥ /
yadaṅgāṅgārāṇāṃ praśamapiśunā nābhikuhare khikhā dhūmasyeyaṃ pariṇamati romāvalivapuḥ' //
iti /


____________________________________________________________


START Sūtra 22:


evamabhedaprādhānye āropagarbhānalaṅkārāṃllakṣayitvā adhyavasāyagarbhāṃllukṣayati- tatra


adhyavasāye vyāpāraprādhānye utprekṣā // RuAss_22 //

viṣayanigaraṇenābhedapratipattirviṣayiṇo 'dhyavasāyaḥ /


__________



sa ca dvividhaḥ - sādhyaḥ siddhaśca /
sādhyo yatra viṣayiṇo 'satyatayā pratītiḥ /
asatyatvaṃ ca viṣayigatasya dharmasya viṣaya upanibandhe viṣayisaṃbhāvitvena viṣayāsaṃbhāvitvena ca pratīteḥ /
dharmo,guṇakriyārūpaḥ tasya saṃbhavāsaṃbhavapratītau saṃbhavāśrayasya tatrāparamārthatayā asatyatvaṃ pratīyate, itarasya tu paramārthatayā satyatvam /
yasyāsatyatvaṃ, tasya satyatvapratītāvadhyavasāyaḥ sādhyaḥ /
ataśca vyāpāraprādhānyam /
siddho yatra viṣayiṇo vastuto 'satyasyāpi satyatāpratītiḥ /
satvatvaṃ ca pūrvakasyāsatyatvanimittasyabhāvāt /
ataścādhyavasitaprādhānyam /
tatra sādhyatvapratītau vyāpāraprādhānye 'dhyavasāyaḥ saṃbhāvanamabhimānastarka ūhṛ utprekṣetyādiśabdairucyate /
tadevamaprakṛtagataguṇakriyābhisaṃbandhādaprakṛtatvena prakṛtasya saṃbhāvanamutprekṣā /
sā ca vācyā ivādibhiḥ pradarśyate /
pratīyamānāyāṃ punarivādyaprayogaḥ /
sā ca jātikriyāguṇadravyatāṇāmaprakṛtānāmadhyavaseyatvena caturthā /
prakṛtasyaitadbhedayoge 'pi na vaicitryamiti na te gaṇitāḥ /
pratyekaṃ ca bhāvābhāvābhimānarūpatayā dvaividhye 'ṣṭavivatvam /
bhedāṣṭakasya ca pratyekaṃ nimittasya guṇākriyārūpatve ṣoḍaśa bhedāḥ /
teṣāṃ ca pratyekaṃ nimittasyopādānānupādanābhyāṃ dvātriṃśatprabhedāḥ, teṣu ca pratyekaṃ hetusvarūpaphalotprekṣaṇarūpatvena ṣaṇṇavatirbhedāḥ /
eṣā gatirvācyotprekṣāyā /
tatrāpi dravyasya prāyaḥ svarūpotprekṣaṇameveti hetuphalotprekṣābhedāstataḥ pātanīyāḥ /
pratīyamānāyāstu yadyapyuddeśata etāvantobhedāḥ, tathāpi nimittasyānupādānaṃ tasyāṃ na saṃbhavatīti tairbhedair yūno 'yaṃ prakāraḥ /
ivādyanupādāne nimittasyata cākīrtane utprekṣaṇasya niṣpamāṇatvāt /
prāyaśca svarūpotprakṣāyā yathāsaṃbhavaṃ bhedanirdeśa /
eṣā cārthāśrayati dharmaviṣaye śliṣṭaśabdahetukā kvacitpadārthānvayavelāyāṃ sādṛśyābhivānādupakrāntāpyupamāvākyārthatātparyasāmarythābhimantṛvyāpāropārohakrameṇotprekṣāyāṃ paryavasyati /
kvacicchalādiśabdaprayoge sāpahnavātprekṣā bhavati /
ataścoktavakṣyamāṇaprakāravaicitryeṇānantyamasyāḥ /



__________



sāprataṃ tviyaṃ diḍvrātreṇodāhniyate /
tatra jātyutprekṣā yathā-
'sa vaḥ pāyādindurnavabisalatākoṭikuṭilaḥ- smārāreryo mūrdhni jvalanakapiśo bhāti nihitaḥ /
stravanmandākinyāḥ pratidivasasiktena payasā kapālenonmuktaḥ sphaṭikadhavalenāṅkura iva' //
atrāṅkuraśabdasya jātiśabdatvājjātirutprekṣyate /



kriyotprekṣā yathā--
'limpatīva tamoṅgāni varṣatīvāñjanaṃ nabhaḥ' /
atra lepanavarṣaṇakriye tamonabhogatatvenotprekṣyete /
uttarārdhe tu 'asatpuruṣaseveva dṛṣṭirniṣphalatāṃ gatā' //
ityatropamaiva notprekṣā /
guṇotprekṣā yathā-
'saiṣā sthalī yatra vicinvatā tvāṃ bhraṣṭaṃ mayā nūpuramekamurvyām /
adṛśyata tvaccaraṇāravindaviśleṣaduḥkhādiva baddhamaunam' //
atra dukhaṃ guṇaḥ /
dravyotprekṣā yathā-
'pātālametannayanotsavena vilokya śūnyaṃ mṛgalāñchanena /
ihāṅganābhiḥ svamukhacchalena kṛtāmbare candramayīva sṛṣṭiḥ' //
atra candrasyaikatvād dravyatvam /
etāni bhāvābhimāne udāharaṇāni /


__________



abhāvābhimāne yathā-
'kapolaphalakāvasyāḥ kaṣṭaṃ bhūtvā tathāvidhau /
apaśyantāvivānyonyamīdṛkṣāṃ kṣamatāṃ gatau' //
atrāpaśyantāviti kriyāyā abhāvābhimānaḥ /
evaṃ jātyādāvapyūdyam /
guṇasya nimittatvaṃ yathā-
'navabisalatākoṭikuṭilaḥ' ityatrodāhṛte kuṭilatvasya /
kriyāyā yathā- r'idṛkṣāṃ kṣāmatāṃ gatau' ityatra kṣāmatāgamanasya /
nimittopādānasyaite udāharaṇe /
anupādāne 'limpatīva tamo 'ṅgāni' ityādyudāharaṇam /
hetūtprekṣā yathā - 'viśleṣaduḥkhādiva baddhamaunam' ityādau /
svārūpotprekṣā yathā - 'kuberajuṣṭāṃ diśamuṣṇaraśmau gantuṃ pravṛtte samayaṃ vilaṅghya /
dig dakṣiṇā gandhavahaṃ mukhena vyalīkaniḥ śvāsamivotsasarja' //
phalotprekṣā yathā - 'colasya yadbhītipalāyitasya bhālatvacaṃ kaṇṭakino vanāntāḥ /
adyāpi kiṃ vānubhaviṣyatīti vyapāṭayandraṣṭumivākṣarāṇi' //
evaṃ vācyotprekṣāyā udāharaṇadig dattā /
pratīyamānotprekṣā yathā -
'mahilāsahaḥsabharie tuha hiae suhaa sā asāantī /
aṇudiṇamaṇaṇṇaambhā aṅgaṃ taṇuaṃpi taṇuei' //
('mahilāsahasrabharite tava hṛdaye subhaga sā amāntī /
anudinamananyakarmā aṅgaṃ tanakamapi tanayati' //) //
atra-
amāantītyavartamāneveti tanūkaraṇahetutvenotprekṣitam /
evaṃ bhedāntareṣvapi jñeyam /

__________



śliṣṭaśabdaheturyathā - 'ananyasāmānyatayā prasiddhasttayāgīti gīto jagatītale yaḥ /
abhūdahaṃpūrvikayā gatānāmatīva bhūmiḥ smaramārgaṇānām' //
atra dharmaviṣaye mārgaṇaśabdaḥ śliṣṭaḥ /



__________



upamopakramotprekṣā yathā - 'kastūrītilakanti bhālaphalake devyā mukhāmbhoruhe rolambanti tamālabālamukulottaṃsanti maulāvapi /
yāḥ karṇe vikacotpalanti kucayoraṅke ca kālāguru- sthāsanti prathayantu tāstava śivaṃ śrīkaṇṭhakaṇṭhatviśaṣaḥ' //
atra yadyapi 'sarvaprātipadikebhyaḥ kkip' ityupamānātkkibvidhāvāmukhe upamāpratītistathāpyupamānasya prakṛte saṃbhavaucityātsaṃbhāvanotthane utprekṣāyāṃ paryavasānam /
yathā vā virahavaṇaṃne 'keyūrāyitamaṅgadaiḥ' ityādau /
eṣāpi samastopamāpratīpādakaviṣaye 'pi harṣacaritavārtite sāhityamīmāṃsāyāṃ ca teṣu teṣu pradeśeṣudāhṛtā, iha tu granthavistarabhayānna prapañcitā /

__________



sāpahnavotprekṣā yathā-
'gatāsu tīraṃ timighaṭṭanena sasaṃbhramaṃ pauravilāsinīṣu /
yatrollasatphenataticchalena muktāṭṭahāseva vibhāti siprā' //
atrevaśabdamāhātmyātsaṃbhāvanaṃ chalaśabdaprayogāccāpahnavo gamyate /
evaṃ chadmādiśabdaprayoge 'pi jñeyam /
'apara iva pākaśāsanaḥ' ityādāvaparaśabdāprayoge upamaiveyam /
tatprayoge tu prakṛtasya rājñaḥ pākaśāsanatvapratītāvadhyavasāyasaṃbhāvādivaśabdena ca tasya sādhyatvapratīterutprekṣaiveyam /
ivaśabādāprayoge siddhatvādadhyavasāyasyātiśayoktiḥ /
ivāparaśabdayoraprayoge tu rūpakam /
tadevaṃ prakāravaicitryeṇāvasthitāyā utprekṣāyā hetūtprekṣāyāṃ yasya prakṛtasaṃbandhino dharmasya heturutprekṣate sa dharmo 'dhyavasāyavaśādabhinna utprekṣāyāṃ nimittatvenāśrīyate /
sa ca vācya eva niyamena bhavati /
anyathā kaṃ prati hetuḥ syāt /
yathā-'apaśyantāvivānyonyam' ityādau /
atra kapolayoḥ prakṛtayoḥ saṃbandhitvenopāttasya kṣāmatāgamanasya heturadarśanamutprekṣitam /
hetuphalaṃ ca kṣāmatāgamanaṃ tatra nimittam /
evam 'adṛśyata tvaccaraṇāravindaviśleṣaduḥkhādiva baddhamaunam'ityatra nūpuragatasya maunitvasya heturduḥkhitvam /
tadutprekṣaṇe maunitvameva nimittaṃ jñeyam /
evaṃ sarvatra /


__________



svarūpotprekṣāyāṃ yatra dharmī dharmyantaragatatvenotpekṣyate tatrāpi nimittabhūto dharmaḥ kkacinnirdiśyate /
yathā-'sa vaḥ pāyādunduḥ' ityādau /
atra kuṭulatvādi nirdiṣṭameva /
'veleva rāgasāgarasya' ityādau saṃkṣobhakāritvādi gamyamānam /
yatra ca dharma eva dharmigatatvenotprekṣyate tatrāpi nimittasyopādānānupādānābhyam /
upādāne yathā-
'prāpyābhiṣekametasminpratiṣṭhāsati dviṣām /
cakampe lopyamānajñā bhayavihvavaliteva bhūḥ' //
atra bhūgatatvena bhayavihvalitatvākhyadharmotprekṣāyāṃ kampādinimittamupāttama /
anupādāne yathā-'lipmatīva tamo 'ṅgāni' ityādau /
atra tamotatatvena lepanakriyākartṛtvopekṣāyāṃ vyāpanādi nimittaṃ gamyamānam /
vyāpanādau tūtprekṣāviṣaye nimittamanyadanveṣyaṃ syāt /
na ca viṣayasya gamyamānatvaṃ yuktam /
tasyotprekṣitādhāratvena prastutasyābhidhātumucitatvāt /
tasmād yathoktameva sādhu /

__________



phalotprekṣāyāṃ yadeva tasya kāraṇaṃ tadeva nimittam /
tasyānupādāne kasya tatphalatvenoktaṃ syāt /
tasmāttatra tasya nimittasyopādānameva na prakārāntaram /
yathā--
'rathasthitānāṃ parivartanāya purātanānāmiva vāhanānām' /
utpattibhūmau turagāttamānāṃ diśi pratasthe raviruttarasyām' //
atrāśvaparivartanasya phalasyottaradiggamanaṃ kāraṇameva nimittamupāttam /


__________



tadasāvutprekṣāyāḥ kakṣyāvibhāgaḥ pracuratayā sthito 'pi lakṣye duravadhāratvādiha na prapañcitaḥ /
tasyāścevādiśabdavanmanyeśabdo 'pi pratipādakaḥ /
kiṃ tūtprekṣāsāmagrathabhāve manyeśabdaprayogo vitarkameva pratipādayati /
yathodāhṛtaṃ prāk 'ahaṃ tvinduṃ manye tvadariviraha' ityādi /


____________________________________________________________


START Sūtra 23:


evamadhyavasāyasya sādhyatāyāmutprekṣāṃ nirṇīya siddhatve 'tiśayoktiṃ lakṣayati-

adhyavasitaprādhānye tvatiśayoktiḥ // RuAss_23 //

adhyavasāne trayaṃ saṃbhavati- svarūpaṃ viṣayo viṣayī ca /
viṣayasya hi viṣayiṇāntarnigīrṇatve 'dhyavasāyasya svarūpotthānam /
tatra sādhyatve svarūpaprādhānyam /
siddhatve tvadhyavamitaprādhānyam /
viṣayaprādhānyamadhyavasāye naiva saṃbhavati /
adhyavasitaprādhānye cātiśayoktiḥ /
anyāśca pañcaprakārāḥ /
bhede 'bhedaḥ /
abhede bhedaḥ /
saṃbandhe 'saṃbandhaḥ /
asaṃbandhe saṃbandhaḥ /
kāryakāraṇapaurvāparyavidhvaṃsaśca /


__________



tatra bhede 'bhedo yathā--
'kamalamanabhbhasi kamale ca kuvalaye tāni kanakalatikāyām /
sā ca sukumārasubhagetyutpātaparamparā keyam' //
atra mukhādīnāṃ kamalādyairbhede 'bhedaḥ //


__________



abhede bhedo yathā-
'aṇṇaṃ laḍahattaṇaaṃ aṇṇāvia kāvi vattaṇacchāā /
sāmā sāmaṇṇāpaāvaiṇo rehañcia ṇa hvoi' //
('anyat saundaryemanyāpi ca kāpi varttanacchāyā /
śyāmā sāmānyaprajāpate rekhaiva na saṃbhavati' //)//
atra laḍahatvādīnāmabhede 'pyanyatvena bhedaḥ /
yathā vā-- 'maggialaddhaṃmi valāmoḍiacuṃbieṃ apyaṇā a uvaṇamie /
ekkaṃmi piāharae aṇṇoṇṇā hāenti rasabheā' //
('mārgikatalabdhe balātkāracumbute ātmanā copanīte /
ekasminnapi priyādhare 'nye 'nye bhavanti rasabhedāḥ' //)//
atrābhinnasyāpi priyādhararasasya viṣayavibhāgena bhedenopanibagandhaḥ /
saṃbandhe 'saṃbandho yathā-
'lāvaṇyadraviṇavyayo na gaṇitaḥ kleśo mahānsvīkṛtaḥ svacchandaṃ carato janasya hṛdaye cintājvaro nirmitaḥ /
eṣāpi svaguṇānurūparamaṇābhāvād varākī hatā ko 'rthaścetasi vedhasā vinihitastanvyāstanuṃ tanvatā' //
atra lāvaṇyadraviṇasya vyayasaṃbandhe 'pyasaṃbandhastanvīlāvaṇyaprakarṣapratipādanārthe nibaddhaḥ /
yathā vā-- 'asyāḥ sargavidhau prajāpatipabhūccandro nu kāntipradaḥ śṛṅgāraikarasaḥ svayaṃ nu madano māso nu puṣkākaraḥ /
vedābhyāsajaḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo nirmātuṃ prabhavenmanoharamidaṃ rūpaṃ purāṇo muniḥ' //
atra purāṇaprajāpatinirmāṇasaṃbandhe 'pvasaṃbandha uktaḥ /
asaṃbandhe saṃbandho yathā-
'puṣpaṃ pravālopahitaṃ yadi syānmuktāphalaṃ vā sphuṭavidrumastham /
tato 'nukuryād viśadasya tasyāstāmrauṣṭhaparyastarucaḥ smitasya' //
atra saṃbhāvanayā saṃbandhaḥ yathā vā- 'dāho 'mbhaḥprasṛtiṃpacaḥ pracayavān bāṣpaḥ praṇālocitaḥ śvāsāḥ preṅkhikatadīpradīpakalikāḥ pāṇṭimni magnaṃ vapuḥ /
kiṃ tāmyatkathagrāmi rātrimakhilāṃ tvanmārgavātāgrane hastacchattraniruddhacandramahasastasyāḥ sthitirvartate' //
atra dāhādīpāmabhbhaḥ prasṛtyādyairasaṃbandhe 'pi saṃbandhaḥ siddhatvenoktaḥ /



__________



kāryakāraṇapaurvāparyavidhvaṃsaḥ paurvāparyaviparyayāttulyakālatvādvā /
viparyayo yathā-
'hṛdayamadhiṣṭitamādau mālatyāḥ kusumacāpabāṇena /
caramaṃ ramaṇīvallabha! locanaviṣayaṃ tvayā bhajatā' //
tulyakālatvaṃ yathā--
'aviralavilolajaladaḥ kuṭajārjunanīpasurabhivanavātaḥ /
ayamāyātaḥ kālo hanta hṛtāḥ pathikagehinyaḥ' //


__________



eṣu pañcasu bhedeṣu bhede 'bhedādivacanaṃ lokātikrāntagocaram /
ataścātrātiśayākhyaṃ yatphalaṃ prayojakatvānnimittaṃ tatrābhedādhyavasāyaḥ /
tathā hi 'kamalamanambhasi' ityādau vadanādīnāṃ kamalādyairbhede 'pi vāstavaṃ saundaryaṃ kavisamarpitena saundaryeṇābhedenādhyavasitaṃ bhede 'bhedavacanasya nimittam /
tatra ca siddho 'dhyavasāya ityadhyavasitaprādhānyam /
na tu vadanādīnāṃ kamalādibhirabhedādhyavasāyo yojanīyaḥ, abhede bheda ityādiṣu prakāreṣvaṣyāpteḥ /
tatra hi 'aṇṇaṃ laḍahṛttaṇaaṃ' ityādau sātiśayaṃ laḍahatvaṃ nimittabhūtabhedenādhyavasitam /
evamanyatrāpi jñeyam /
tadabhiprāyeṇaivādhyavasitaprādhānyam /
prakārapañcakamadhyātkāryakāraṇabhāvena yaḥ prakāraḥ sa kāryakāraṇatāśrayālaṅkāraprastāve prapañcārthaṃ lakṣiyiṣyate /


____________________________________________________________


START Sūtra 24:


evamadhyavasāyāśrayamalaṅkāradvayamuktvā gamyamānaupamyāśrayā alaṅkārā idānīmucyante /
tatrāpi padārthavākyārtagatatvena teṣāṃ dvaividhye padārthagatamalaṅkāradvayaṃ krameṇocyate-

aupamyasya gamyatve padārthagatatvena prastutānāmaprastutānāṃ vā samānadharmābhisaṃbandhe tulyayogitā // RuAss_24 //

ivādyaprayoge hyaupanyasya gamyatvam /
tatra prākaraṇikānāmapraraṇikānāṃ vārthānāṃ samānaguṇakriyāsaṃbandhe anvitārthā tulyayogitā /
yathā-
'sajjātapatraprakārāñcitāni samudvahanti sphuṭapāṭalatvam /
vikasvarāṇyarkakaraprabhāvāddināni padmāni ca vṛddhimīyuḥ' //
atra ṛtuvarṇanasya prakāntatvāddinānāṃ padmānāṃ ca prakṛtatvād vṛddhigamanaṃ kriyā /
evaṃ guṇe 'pi /
yathā-
'yogapaṭṭo jaṭājālaṃ tāravī tvaṅmṛgājinam /
ucitāni tavāṅgeṣu yadyamūni taducyatām' //
ucitatvaṃ guṇaḥ /
aprākaraṇikānāṃ yathā-
'dhāvattvadaśvapṛtanāpatitaṃ mukhe 'sya ninindranīlanalinacchadakomalāṅgyā /
bhagnasya gūrjaranṛpasya rajaḥ kayāpi tanvyā tavāsilatayā ca yaśaḥ prabhṛṣṭam' //
atra gūrjaraṃ prati nāyikāsilatayoraprākaraṇikatve mārjanaṃ kriyā /
guṇo yathā-
'tvadaṅgamārdavaṃ draṣṭuḥ kasya citte na bhāsate /
mālatīśaśabhṛllekhākadalīnāṃ kaṭhoratā' //
kaṭhoratvaṃ guṇaḥ /
evameṣā caturvidhā vyākhyātā /


____________________________________________________________


START Sūtra 25:


prastutāprastutayorvyastatve tulyayogitāṃ pratipādya samastatve dīpakamucyate -


prastutāprastutānāṃ tu dīpakam // RuAss_25 //

aupamyasya gamyatva ityādyanuvartate /
prākaraṇikāprākaraṇikayormadhyādekatra nirdiṣṭaḥ samāno dharmaḥ prasaṅganānyatropakārāddīpanāddīpasādṛśyena dīpakākhyālaṅkārotthāpakaḥ /
tatrevādyaprayogādupamānopameyabhāvo gamyamānaḥ /
sa ca vāstava eva /
pūrvatra śuddhaprākaraṇikatve śuddhāprākaṇikatvai vā vaivakṣikaḥ, prākaraṇikatvanirvartitatvādupamānopameyabhāvasya /
anekasyaikakriyābhisaṃbandhādaucityātpadārthatvoktiḥ /
vastutastu vākyārthatve ādimadhyāntavākyagatatvena dharmasya vṛttāvādibhamadhyāntadīpakākhyāstrayo 'sya bhedāḥ /



__________



krameṇodāharaṇam - 'rehai mihireṇa ṇahaṃ raseṇa kavvaṃ sareṇa jovvaṇaaṃ /
amaeṇa dhuṇīdhavao tumae ṇaraṇāha bhuvaṇamiṇaṃ' //
('reyate mihireṇa nabho rasena kāvyaṃ sareṇa [smareṇa] yauvanam amṛtena dhunīdhavaḥsvayā naramātha! bhuvanamidam' //)//
'saṃcārapūtāni digantarāṇi kṛtvā dinānte nilayāya gantum /
pracakrame pallavarāgatāmrā prabhā pataṅgasya munaśca dhenuḥ' //
'kivaṇāṇa dhaṇaṃ ṇāāṇaṃ phaṇamaṇī kesarāiṃ sīhāṇaṃ /
kulavāliāṇa thaṇaā kutto cheppanti amuāṇaṃ' //
('kṛpaṇānāṃ dhanaṃ nāgānāṃ phaṇamaṇiḥ kesarāḥ siṃhānām /
kulabālikānāṃ stanāḥ kutaḥ spṛśyante 'mṛtānām') //
evamekakriyaṃ dīpakatrayaṃ nirṇītam /
atra ca yathānekakārakagatatvennaikakriyā dīpakaṃ tathānekakriyāgatatvenaikakārakamapi dīpakam /
yathā-
'sādhūnāmupakartuṃ lakṣmīṃ dharttuṃ vihāyasā gantum /
na kutūhali kasya manaścaritaṃ ca mahātmanāṃ śrotum' //
atropakaraṇādyanekakriyākartṛtvena kutūhalaviśiṣṭaṃ mano nirdiṣṭam /
chāyānrareṇa tu mālādīpakaṃ prastāvāntare lakṣyayiṣyate /


____________________________________________________________


START Sūtra 26:


vākyārthagatatvena sāmānyasya vākyadvaye pṛthaṅnirdeśe prativastūpamā // RuAss_26 //

padārthārabdho vākyārtha iti padārthagatālaṅkārānantaraṃ vākyārthagatālaṅkāraprastāvaḥ /
tatra sāmānyadharmasyevādyupādāne sakṛnnirdeśe upamā /
vastuprativastubhāvenāsakṛnnirdeśe 'pi saiva /
ivādyanupādāne sakṛnnirdeśe upamā /
vastuprativastubhāvenāsakṛnnirdeśe tu śuddhasāmānyarūpatvaṃ bimbapratibimbabhāvo vā /
ādyaḥ prakāraḥ prativastūpamā /
vastu-śabdasya vākyārthavācitve prativāvākyārthamupamā sāmyamityanvarthāśrayaṇāt /
kevalaṃ kāvyasamayātparyāyāntareṇa pṛthaṅnirdeśaḥ /
dvitīyaprakārāśrayeṇa dṛṣṭānto vakṣyate /
tadevamaupamyāśrayeṇaiva prativastūpamā /
yathā -
'cakorya eva caturāścandrikācāmakarmaṇi /
āvantya eva nipuṇāḥ sudṛśo ratanarmaṇi' //
atra caturatvaṃ sādhāraṇe dharmaṃ upamānavākye, upameyavākye tu nipuṇapadena nirdiṣṭaḥ /
na kevasamiyaṃ sādharmyeṇa yāvad vaidharmyeṇāpi /
yathātraivottarasthāne 'vināvantīrna nipuṇāḥ sudṛśo ratanarmaṇi' iti pāṭhe /


____________________________________________________________


START Sūtra 27:
tasyāpi bimbapratibimbabhāvatayā nirdeśa dṛṣṭāntaḥ // RuAss_27 //

taṣṇāpīti na kevalamupamānopameyayoḥ /
tacchabdena sāmānyadharmaḥ pratyavamṛṣṭaḥ /
ayamapi sādharmyavaidharmyābhyāṃ dvividhaḥ /
ādyo yathā-
'abdhirlaṅghita eva vānarabhaṭaiḥ kiṃ tvasya gambhīratā- , māpātālanimagnapīvaratanurjānāti manthācalaḥ /
devīṃ vācamupāsate hi bahyavaḥ sāraṃ tu sārastvataṃ jānīte nitarāmasau gurukulakliṣṭo murāriḥ kaviḥ' //
atra yadyapi ñcānākhya eko dharmo nirdiṣṭastathāpi na tannibandhanamaupabhyaṃ vivakṣitam /
yannibandhanaṃ ca vivakṣitaṃ tatrābdhilaṅghanādāvastyeva divyavāgupāsanādinā pratibimbanam /
dvitīyo yathā-
'kṛtaṃ ca garvābhimukhaṃ manastvayā kimanyadevaṃ nihatāśca no 'rayaḥ /
tamāṃsi tiṣṭanti hi tāvadaṃśumānna yāvadāyātyudayādrimaulitām' //
atra nihatatvādeḥ sthānādinā vaidharmyeṇa pratibimbanam /


____________________________________________________________


START Sūtra 28:


saṃbhāvatāsaṃbhavatā vā vastusaṃbandhena gamyamānaṃ pratibimbakaraṇaṃ nidarśanā // RuAss_28 //

pratibimbakaraṇaprastāvenāsyā lakṣaṇam /
tatra kkacitsaṃbhavanneva vastusaṃbandhaḥ svasāmarthyāddhimbapratibimbabhāvaṃ kalpayati /
kvacitpunaranvayabādhādasaṃbhāvatā vastusaṃbandhena pratibimbanamākṣipyate /
tatra saṃbhavadvastusaṃbandhā yathā-
'cūḍāmaṇipade dhatte yo devaṃ ravimāgatam /
satāṃ kāryātitheyīti bodhayan gṛhamedhinaḥ' //
atra bodhayanniti ṇicastatsamarthācaraṇe prayogātsaṃbhavati vastusaṃbandhaḥ /
asaṃbhavadvastusaṃbandhā yathā-
'abyātsa vo yamya nisargavakraḥ spṛśatyadhijyasmaracāpalīlām /
jaṭāpinaddhoragarājaratnamarīcilīḍhobhayakoṭirinduḥ' //
atra smaracāpasaṃbandhinyā līlāyā vastvantarabhūtenendunā sparśanamasaṃbhavallīlāsadṛśīṃ līlāmavagamayatītpadūraviprakarṣātpratibimbakalpanamuktam /


__________




eṣāpi padārthavākyārthavṛttibhedād dvividhā padārthavṛttiḥ samanantaramudāhṛtā /
vākyārthavṛttiryathā-
'tvatpādanakharatnānāṃ yadalaktakamārjanam /
idaṃ śrīkhaṇḍalepena pāṇḍurīkaraṇaṃ vidhoḥ' //
kecittu dṛṣṭāntālaṅkāro 'yamityāhustadasat /
nirapekṣayorvākyārthayorhi bimbapratibimbabhāvo dṛṣṭāntaḥ /
yatra ca prakṛte vākyārthe vākyārthāntaramāropyate sāmānādhikaraṇyena tatra saṃbandhānupapattimūlā nidarśanaiva yuktā, na dṛṣṭāntaḥ /
evaṃ ca -
'śuddhāntadurlabhamidaṃ vapurāśramavāsino yadi janasya /
dūrīkṛtāḥ khalu guṇairudyānalatā banalatābhiḥ' //
ityatra dṛṣṭāntabuddhirna kāryā /
uktanyāyena nidarśanāprātpeḥ /


__________




iyaṃ copemeya upamānavṛttasyāsaṃbhavātpratipāditā pūrvaiḥ vastutastūpameyavṛttasyopamāne 'saṃbhavādapi bhavati /
ubhayatrāpi saṃbandhavighaṭanasya vidyamānatvāt /
tadyathā - 'viyoge gauḍanārīṇāṃ yo gaṇḍatalapāṇḍimā /
alakṣyata sa kharjūrīmañjarīgarbhareṇuṣu' //
atra gaṇḍatalaṃ prakṛtam /
taddharmasya pāṇḍimnaḥ kharjūrīreṇuṣvasaṃbhavādaupamyapratītiḥ /
eṣa ca prakāraḥ śṛṅkhalānyāyenāpi bhavati /
yathā-
'muṇḍasire boraphalaṃ borovari boraaṃ thiraṃ dharasi /
viggucchāai appā ṇāliacheā chalijjanti' /


__________




iyamapi kvacinmālayāpi bhavantī dṛśyate /
yathā-
'araṇyaruditaṃ kṛtaṃ śavaśarīramudvartitaṃ sthale 'bjamavaropitaṃ suciramūṣare varṣitam /
śvapucchamavanāmitaṃ badhirakarṇajāpaḥ kṛtaḥ dhṛto 'ndhamukhadarpaṇo yadabudho janaḥ sevitaḥ' //
kvacitpunarniṣedhasāmarrthyādākṣitpāyāḥ prātpeḥ saṃbandhānupapattyāpi bhavati /
yathā-
'utkope tvayi kiñcideva calati drāggūrjarakṣmābhṛtā muktā bhūrna paraṃ bhayānmarujuṣāṃ yāvattadeṇīdṛśām /
padbhyāṃ haṃsagatirmukhena śaśinaḥ kāntiḥ kucābhyāmapi kṣāmābhyāṃ sahasaiva vanyakariṇāṃ gaṇḍasthalīvibhramaḥ' //
atra muktena niṣedhapadaṃ tadanyathānupapattyā pādayorhasagatiprātpirākṣipyate /
sā ca tayoranupapannā sādṛśyaṃ gamayatīti asaṃbhavadvastusaṃbanvanibandhanā nidarśanā /


____________________________________________________________


START Sūtra 29:


bhedaprādhānye upamānādupameyasyādhikye viparyaye vā vyatirekaḥ // RuAss_29 //

adhunā bhedaprādhānyenālaṅkārakathanam /
bhedo vailakṣaṇyam /
sa ca dvidhā bhavati, upamānādupameyasyādhikaguṇatve viparyaye vā bhāvāt /
viparyayo nyūnaguṇatvam /


__________



krameṇodāharaṇam - 'diddakṣavaḥ pakṣyalatāvilāsamakṣṇāṃ sahasrasya manoharaṃ te /
vāpīṣu nīlotpalinī-vikāsarabhyāsu nandanti na ṣaṭpadaudhāḥ' //
'kṣīṇaḥ kṣoṇo 'pi śaśī bhūyo bhūyo vivardhate satyam /
virama prasīda sundari yauvanamanivarti yātaṃ tu' //
atra vikasvaranīlotpalinyapekṣayā akṣisahasrasya pakṣmalatayā adhikaguṇatvam /
candrāpekṣayā ca yauvanasya nyūnaguṇatvam /
śaśivailakṣaṇyena tasyāpunarāgamāt /


____________________________________________________________


START Sūtra 30:


upamānopameyayorekasya prādhānyanirdeśe 'parasya sahārthasaṃbandhe sahoktiḥ // RuAss_30 //

bhedaprādhānya ityeva /
guṇaprādhānabhāvanimittakamatra bhedaprādhānyam /
sahārthaprayuktaśca guṇaprādhānabhāvaḥ /
upamānopameyatvaṃ cātra vaivakṣikam, dvayorapi prākaraṇikatvādaprākaraṇikaraṇikatvādvā /
sahārthasāmarthyāddhi tayoḥ tulyakakṣatvam /
tatra tṛtīyāntasya niyamena guṇatvādupamānatvam /
arthācca pariśiṣṭasya pradhānatvādupameyatvam /
śabdaścātra guṇaprādhānabhāvaḥ /
vastutastu viparyayo 'pi syāt /
tatra niyamenātiśayoktimūlatvamasyāḥ /
sā ca kāryakāraṇapratiniyamaviparyayarūpā abhedādhyavasāyarūpā ca /
abhedādhyavasāyaśca śleṣabhittiko 'nyathā vā /
sāhityaṃ cātra katrādinānābhedaṃ jñeyam /
tatra ca -
'kāryakāraṇapratiniyamaviparyayarūpā yathā -
'bhavadaparādhaiḥ sārdhaṃ saṃtāpo vardhatetarāmasyāḥ' /
atrāparādhānāṃ saṃtāpaṃ prati hetutve 'pi tulyakālatvenopanibandhaḥ /
śleṣabhittikābhedādhyavasāyarūpā yathā -
'astaṃ bhāsvānprayātaḥ saha ripubhirayaṃ saṃhniyantāṃ balāni' /
atrāstaṃ gamanaṃ śliṣṭam /
astamityasyobhayārthatvāt //


__________




tadanyathārūpā yathā -
'kumudavanaiḥ saha saṃprati vighaṭante cakravākamithunāni' /
atra vighaṭanaṃ saṃbandhibhedādbhinnaṃ na tu śliṣṭam /
etadviśeṣaparihāreṇa sahoktimātraṃ nālaṅkāraḥ /
yathā-
'anena sārdhaṃ viharāmburāśestīreṣu tālīvanamarmareṣu' ityādau /
etānyeva kartṛsāhitye udāharaṇāni /
karmasāhitye yathā - 'dyujano mutyunā sārdhaṃ yasyājau tārakāmaye /
cakre cakrābhidhānena preṣyeṇātpamanorathaḥ' //
atra karotikriyāpekṣayā dyujanasya mṛtyośca karmatvam /
eṣā ca māsayāpi bhavantī dṛśyate /
yathā-
'utkṣitpaṃ saha kauśikasya pulakaiḥ sārdhaṃ mukhairnāmitaṃ bhūpānāṃ janakasya saṃśayadhiyā sākaṃ samāsphālitam /
vaidehyā manasā samaṃ ca sahasākṛṣṭaṃ tato bhārgava- prauḍhāhaṅkṛtikandalena ca samaṃ tad bhagnamaiśaṃ dhanuḥ' //


____________________________________________________________



START Sūtra 31:


sahotkipratibhaṭabhūtāṃ vinoktiṃ lakṣayati - /

vinā kiñcidanyasya sadasattvābhāvo vinoktiḥ // RuAss_31 //

sattvasya śobhanatvasyābhāvo 'śobhanatvam /
evamasattvasyāśobhanatvasyābhāvaḥ śobhanatvam /
tedve sattvāsattve yatra kasyacidasaṃnidhānānnibadhyete sā dvidhā vinoktiḥ /
atra ca śobhanatvāśobhanatvasattāsattāyāmeva vaktavyāyāmasattāmukhenābhidhānamanyanivṛttiprayuktā tannivṛttiriti khyāpanārtham /
evaṃ cānyānivṛttau vidhireva prakāśito bhavati /
ādyā yathā -
'vinayena vinā kā śrīḥ kā niśā śaśinā vinā /
rahitā satkavitvena kīdṛśī vāgvidagdhatā' //


__________



atra vināśabdamantareṇāpi vinārthavivakṣā yathākathañcinnimittībhavati yathā sahoktau sahārthavivakṣā /
evaṃ ca -
'nirarthakaṃ janma gataṃ nalinyā yathā na dṛṣṭaṃ tuhināṃśubimbam /
utpattirindorapi niṣphalaiva na yena dṛṣṭā nalinī prabuddhā' //
ityādau vinoktireva /
tuhināṃśudarśanaṃ nalinījanmano 'śobhanatvapratīteḥ /
iyaṃ ca parasparavinoktibhaṅgyā camatkārātiśayakṛt /
yathodāhṛte viṣaye /


__________



dvitīyā yathā -
'mṛgalocanayā vinā vicitravyavahārapratibhāprabhāpragalbhaḥ /
amṛtadyutisundarāśayo 'yaṃ suhṛdā tena narendrasūnuḥ' //
atrāśobhanatvābhāvaḥ śobhanapadārthaprakṣepabhaṅgyoktaḥ /
śaiṣā dvidhā vinoktiḥ /


____________________________________________________________


START Sūtra 32:



adhunā viśeṣaṇavicchittyāśrayeṇālaṅkāradvayamucyate /
tatrādau viśeṣaṇasāmyāvaṣṭambhena samāsoktimāha- /

viśeṣaṇānāṃ sāmyādaprastutasya gamyatve samāsoktiḥ // RuAss_32 //


iha prastutāprastutānāṃ kvacid vācyatvaṃ kvacid gamyatvamiti dvaividhyam /
vācyatvaṃ ca śleṣanirdeśabhaṅgyā pṛthagupādānena vetyapi dvaividhyam /
etad dvibhedamapi śleṣālaṅkārasya viṣayaḥ /
gumyatvaṃ tu prastutaniṣṭhamaprastutapraśaṃsāviṣayaḥ aprastutaniṇṭhaṃ tu samāsoktiviṣayaḥ /
tatra ca nimittaṃ viśeṣaṇasāmyam /
viśeṣyasyāpi sāmye śleṣaprātpeḥ /
viśeṣaṇasāmyāddhi pratīyamānaprastutaṃ prastutāvacchedakatvena pratīyate /
avacchedakatvaṃ ca vyavahārasamāropaḥ /
rūpasamārope tvavacchāditatvena prakṛtasya tadrūpitvād rūpakameva /


__________



tacca viśeṣaṇasāmyaṃ śliṣṭatayā sādhāraṇyenaupamyagarbhatvena ca bhavat tridhā bhavati tatra śliṣṭatayā yathā - 'upoḍharāgeṇa vilolatārakaṃ tathā gṛhītaṃ śaśinā niśāmukham ṣa yathā samastaṃ timirāṃśukaṃ tayā puro 'pi rāgādgalitaṃ na lakṣitam' //
atra niśāśaśinoḥ śliṣṭaviśeṣaṇamahimnā nāyakavyavahārapratipattiḥ /
aparityaktasvarūpayorniśāśaśinornāyakatākhyadharmaviśiṣṭayoḥ pratīteḥ /
sādhāraṇyena yathā - 'tanvī manoramā bālā lolākṣī puṣpahāsinī /
vikāsameti subhaga bhavaddarśanamātrataḥ' //
atra tanvītyādiviśeṣaṇasāmyāllolākṣyā latāvyavahārapratītiḥ /
tatra ca lataikagāmivikāsākhyadharmasasāropaḥ kāraṇam /
anyathā viśeṣaṇasāmyamātreṇa niyatalatāvyavahārasyāpratīteḥ /
vikāsaśca prakṛte upacarito jñeyaḥ /
evaṃ ca kāryasamārope 'pi jñeyā /
iyaṃ ca samāsoktiḥ pūrvāpekṣayāspaṣṭā /


__________



aupamyagarbhatvena yathā-
'dantaprabhāpuṣpacitā pāṇipallavaśobhinī /
keśapāśālivṛndena suveṣā hariṇekṣaṇā' //
atra dantaprabhā puṣpāṇīveti suveṣatvavaśādupamāgarbhatvena kṛte samāse paścāddantaprabhāsadṛśaiḥ puṣpaiściteti samāsāntarāśrayaṇena samānaviśeṣaṇamāhātmyāllatāvyavahārapratītiḥ /
atraiva 'parītā hariṇekṣaṇā' iti pāṭhe upamārūpasādhakabāghakābhāvāt saṃkarasamāśrayeṇa kṛte yojane paścāt pūrvavat samāsāntaramahimnā latāpratītijñaṃyā /
rūpakagarbhatvena tu samāsāntarāśrayaṇāt samānaviṣeṣaṇatvaṃ bhavadapi na samāsokteḥ prayojakam /
ekadeśavivartirūpakamukhenaivārthāntarapratītestasyā vaiyarthyāt /
na ca pūrvadarśitopamāsaṃkaraviṣaye eṣa nyāyaḥ /
upamāsaṃkarayorekadeśavivartinorabhāvāt /
taccaikadeśavivartirūpakamaśleṣeṇa śleṣeṇa ca bhavatīti dvividham /
aśliṣṭaṃ yathā-
'nirīkṣya vidyunnayanaiḥ payodo mukhaṃ niśāyāmabhisārikāyāḥ /
dhārānipātaiḥ saha kiṃ nu vāntaścandro 'yamitpārtataraṃ rarāsa' //
atra nirīkṣaṇānuguṇyādvidyunnayanairiti rūpake payodasya draṣṭṛpuruṣanirūpaṇamārtataraṃ rarāsetyatra pratīyamānotprekṣāyā nimittatvaṃ bhajate /
śliṣṭaṃ yathā-
'madanagaṇanāsthāne lekhyaprapañcamudañcayan vicakila-bṛhatpattranyastadvirephamaṣīlavaiḥ /
kuṭilalipibhiḥ kaṃ kāyasthaṃ na nāma visūtrayan vyadhita virahiprāṇeṣvāyavyayāvadhikaṃ madhuḥ' [śrī. ca. 670] //
atra hi pattralipikāyasthaśabdeṣu śleṣagarbhe rūpakaṃ dvirephamaṣīlavairityetadrūpakanimittam /
asya ca pracuraḥ prayogaviṣaya iti na samāsoktibuddhiḥ kāryā /

__________



tadevaṃ śliṣṭaviśeṣaṇasamutthāpitaikā /
sādhāraṇaviśeṣaṇasamutthāpitā tu dharmakāryasamāropābhyāṃ dvibhedā /
aupamyagarbhaviśeṣaṇasamutthāpitopamāsaṃkarasamāsābhyāṃ dvibhedā /
rūpakasamāśrayeṇa tu bhedadvayamasyā na viṣayaḥ /
tadevaṃ pañcaprakārā samāsoktiḥ /
iyaṃ ca śuddhakāryasamāropeṇa viśeṣaṇasāmyenobhayamayatvena prathamaṃ tridhā samāsoktiḥ /
viśeṣaṇasāmyaṃ ca pañcaprakāraṃ nirṇītam /
sarvatra cātra vyavahārasamāropa eva jīvitam /
sa ca laukike vastuni laukikavastuvyavahārasamāropaḥ /
śāstrīye vastuni śāstrīyavastuvyavahārasamāropaḥ /
laukike vā śāstrīyavastuvyavahārasamāropaḥ /
śāstrīye vā laukikavastuvyavahāramāropa iti caturdhā bhavati /
tadevaṃ bahuprakārā samāsoktiḥ /


__________



tatra śuddhakāryasamāropeṇa yathā-
'vilikhati kucāvuccairgāḍhaṃ karoti kacagrahaṃ likhati lalite vaktre pattrāvalīmasamañjasām /
kṣitipa khadiraḥ śroṇībimbād vikarṣati cāṃśukaṃ marubhuvi haṭhāt trasyantīnāṃ tavārimṛgīdṛśām' //
atra pattrāvalīvilekhanādiśuddhakāryasamāropāt khadirasya haṭhakāmukatvapratītiḥ viśeṣaṇasāmyenodāhṛtā /


__________



ubhayamayatvena yathā -
'nirlūnānyalakāni pāṭitamuraḥ kṛtsno 'dharaḥ khaṇḍitaḥ karṇe rugjanitā kṛtaṃ ca nayane nīlābjakānte kṣatam /
yāntīnāmatisaṃbhramākulapadanyāsaṃ marau nīrasaiḥ kiṃ kiṃ kaṇṭakibhiḥ kṛtaṃ na tarubhistvadvairivāmabhruvām' //
atra nīrasaiḥ kaṇṭakibhiriti viśeṣaṇasāmyam /
nirlūnānyalakānītyādiṣu kāryasamāropaḥ /
vyavahārasamāropaprakāracatuṣṭaye krameṇodāharaṇam /
yathā-
'dyāmāliliṅga mukhamāśu diśāṃ cucumba ruddhāmbarāṃ śaśikalāmalikhatkarāgraiḥ /
antarnimagracarapuṣpaśaro 'titāpāt kiṃ kiṃ cakāra taruṇo na yadīkṣaṇāgniḥ' //
laukikaṃ ca vastu rasādibhedānnānābhedaṃ svayamevotprekṣyam /
'yairekarūpamakhilāsvapi vṛttiṣu tvāṃ paśyadbhikhyayamasaṃkhyatayā pravṛttam /
lopaḥ kṛtaḥ kila paratvajuṣo vibhakte- stairlakṣaṇaṃ tava kṛtaṃ dhruvameva manye' //
atrāgamaśāstraprasiddhe vastuni vyākaraṇaprasiddhavastusamāropaḥ /
'sīmānaṃ na jagāma yannayanayornānyena yatsaṃgataṃ na spṛṣṭaṃ vacasā kadācidapi yad dṛṣṭopamānaṃ na yat /
arthādāpatitaṃ na yanna ca na yattatkiñcideṇīdṛśāṃ lāvaṇyaṃ jayati pramāṇarahitaṃ cetaścamatkārakam' //
atra lāvaṇye laukike vastuni mīmāṃsāśāstraprasiddhavastusamāropaḥ /
evaṃ tarkāyurvedajyotiḥśāstraprasiddhavastusamāropo boddhavyaḥ /
yathā-
'svapakṣalīlālalitairupoḍhahetau smare darśayato viśeṣam /
mānaṃ nikārartumaśeṣayūnāṃ pikasya pāṇḍityamakhaṇḍamāsīt' //
atra tarkaśāstraprasiddhavastusamāropaḥ /
pāṇḍityaśabdaḥ prakṛte lakṣaṇayā vyākhyeyaḥ /
'mandamagrimadhuraryamopalā darśitaśvayathu cābhavattamaḥ /
dṛṣṭayastimirajaṃ siṣevire doṣamoṣadhipaterasaṃnidhau' //
atrāyurvedaprasiddhavastusamāropaḥ /
'gaṇḍānte madadantināṃ prahṛrataḥ kṣmāmaṇḍale vaidhṛte rakṣāmācarataḥ sadā vidadhato lāṭeṣu yātrotsavam /
pūrvāmatyajataḥ sthitiṃ śubhakarīmāsevyamānasya te vardhante vijayaśriyaḥ kimiva na śreyasvināṃ maṅgalam' //
atra jyotiḥśāstraprasiddhavastusamāropaḥ /
'prasarpattātparyairapi sadanumānaikarasikai- rapi jñeyo no yaḥ parimitagatitvaṃ parijahṛt /
apūrvavyāpāro guruvara! budhairityavasito na vācyo no lakṣyastava sahṛdayasyo guṇagaṇaḥ' //
atra bharatādiśāstraprasiddhavastusamāropaḥ /
tathā hyatra guṇagaṇagatatvena śṛṅgārādirasavyavahāraḥ pratīyate /
yato raso na tātparyaśaktijñeyaḥ /
nāpyanumānaviṣayaḥ /
na śabdairabhidhāvyāpāreṇa vācyīkṛtaḥ /
na lakṣaṇāgocaraḥ /
kiṃ tu vigalitavedyānataratvena parihṛtapārimityo vyañjanalakṣaṇāpūrvavyāpāraviṣayīkṛto 'nukāryānukartṛgatatvapari hāreṇa sahṛdayagata iti prasarpattātparyairityādipadai rasa eva pratīyate /
eva pratīyate /
evamanyadapi jñeyam /



__________



'paśyantī trapayeva yatra tirayatyātmānamābhyantare yatra truṭyati madhyamāpi madhuradhvanyujjihāsārasāt /
cāṭūccāraṇacāpalaṃ vidadhatāṃ vāk tatra bāhyā kathaṃ devyā te parayā prabho saha rahaḥkrīḍādṛḍhāliṅgane' //
atrāgamaprasiddhe vastuni laukikavastuvyavahārasamāropa /
laukikavastuvyavahāraśca rasādibhedād bahubheda ityuktaṃ prāk /
tatra śuddhakāryasamārope kāryasya viśeṣaṇatvamaupacārikamāśritya viśeṣaṇasāmyāditi lakṣaṇaṃ pūrvaśāstrānusāreṇa vihitaṃ yathākathañcid yojyam /

__________



iha tu--
'aindraṃ dhanuḥ pāṇḍupayodhareṇa śarad dadhānārdranakhakṣatābham /
prasādayantī sakalaṅkaminduṃ tāpaṃ raverabhyadhikaṃ cakāra' //
ityatrāsti tāvad raviśaśinornāyakatvapratītiḥ /
na cātra viśeṣaṇasāmyamiti sā kutastyā /
prasādayantī sakalaṅkamindumiti viśeṣaṇasāmyāccharadonāyikātvapratītau tadunuguṇyāt tayoḥ samāsoktyā nāyakatvapratītiriti cet ārdranakhakṣatābhamaindraṃ dhanurdadhānetyetadviśeṣaṇaṃ kathaṃ sāmyena nirdriṣṭam /
na caikadeśavivartinyupamoktā yatsāmarthyānnāyakatvapratītiḥ syāt /
tatkathamatra dhyavasthā /
atrocyate-ekadeśavivartinyupamā yadi pratipadaṃ noktā tat sā kena pratiṣiddhā /
sāmānyalakṣaṇadvāreṇāyātāyāstasyā atrāpi saṃbhavāt /
athātra nopamānatvena nāyakaḥ svasvarūpeṇa pratīyate apitu raviśaśinorevanāyakatvapratītiḥ /
tayoratra nāyakatvāt /
tadatrārdranakhakṣatābhamityatra sthitamapi śrutyopamānatvaṃ vastuparyālocanayā aindre dhanuṣi saṃcāraṇīyam, indracāpābhaṃ nakhakṣataṃ dadhāneti pratīteḥ, yathā 'dadhnā juhoti' ityādau dadhni saṃcaryate vidhiḥ /
evamiyamupamānuprāṇitā samāsoktireva /
iha punaḥ ityatra saraḥśriyāṃ nāyikātvapratītirna samāsoktyā, viśeṣaṇasāmyābhāvāt /
tasmānnāyikātropamānatvena pratīyate na tu saraḥśrīdharmatvena nāyikātvapratītirityekadeśavivartinyupamaivābhyupagamyā,gatyantarāsaṃbhavāt /
yaistunoktā teṣāmapyupasaṃkhyeyaiva /
yatra tu 'keśapāśālivṛndena' ityādau samāsoktāyāmupamāyāṃ samāsantariṇa viśeṣaṇasāmyaṃ yojayituṃ śakyaṃ tatraupamyagarbhaviśeṣaṇaprabhāvitā samāsoktireveti na virodhaḥ kaścit /


__________



sā ca samāroktirarthāntaranyāse kacitsamarthyagatatvena kacitsamarthakagatatvena ca bhavati /
krameṇa yathā-
'athopagūḍhe śaradā śaśāṅke prāvṛḍ yayau śāntataḍitkaṭākṣā /
kāsāṃ na saubhāgyaguṇo 'ṅganānāṃ naṣṭaṃ pirabhraṣṭapayodharāṇām' //
'asamātpajigīṣasya strīcintā kā manasvinaḥ /
anākramya jagat sarve no saṃdhyāṃ bhajate raviḥ' //
atropagūḍhatvena śāntataḍitkaṭākṣatvena ca śaśāṅkaśaradornāyakavyavahārapratītau samāsoktyāliṅgita evārtho viśeṣarūpaḥ sāmānyāśrayeṇārthāntaranyāsena samarthyate /
sāmānyasya cātra śleṣavaśādutthānam /
śāntataḍitkaṭākṣetyaupamyagarbhe viśeṣaṇaṃ samāsāntarāśrayeṇātra samānam /
asamātpetyādau tu strīśabdasya sāmānyena strītvamātrābhidhānāt sāmānyarūpo 'rtho liṅgaviśeṣanirdeśagarbheṇa kāryāpanibandhanenotthāpitayā samāsoktyā samāropitanāyakavyavahāreṇa ravisaṃdhyāvṛttāntena viśeṣarūpeṇa samarthyate /
'ākṛṣṭivegavigaladbhujagendrabhoganimokapaṭṭapariveṣatayāmburāśeḥ /
manthavyathāvyupaśamārthamivāśu yasya mandākinī ciraveṣṭata pādamūle' //
atra nirmokapaṭṭāpahnavena samāropitāyā mandākinyā yadvastuvṛttena pādamūle veṣṭanaṃ taccaraṇamūle veṣṭanatvena śleṣamūlayātiśayoktyādhyavasīyate /
tat tathādhyavasitaṃ manthavyathāvyupaśamārthamivetyutprekṣāmutthāpayati /
sotthāpyamānaivāmburāśimandākinyoḥ patipatnīvyavahārāśrayāṃ samāsoktiṃ garbhīkaroti /
evaṃ cotprekṣāsamāsoktyorekaḥ kālaḥ /
evaṃ 'nakhakṣatānīva vanasthalīnām' ityatrāpi vanasthalīnāṃ nāyikāvyavahāra utprekṣāntarānupraviṣṭasamāsoktimūla eva /
evamiyaṃ samāsoktiranantaprapañcetyanayā diśā svayamutprekṣyā /


____________________________________________________________


START Sūtra 33:


viśeṣaṇasābhiprāyatvaṃ parikaraḥ // RuAss_33 //

viśeṣaṇavaicitryaprastāvādasyeha nirdeśaḥ /
viśeṣaṇānāṃ sābhiprāyatvaṃ pratīyamānārthagarbhīkāraḥ /
ata eva prasannagambhīrapadatvānnāyaṃ dhvanerviṣayaḥ /
evaṃ ca pratīyamānāṃśasya vācyonmukhatvātparikara iti sārthakaṃ nāma /
'rājño mānadhanasya kārmukabhṛto duryodhanasyāgrataḥ pratyakṣaṃ kurubāndhavasya miṣataḥ karṇasya śalyasya ca /
pītaṃ tasya mayādya pāṇḍavavadhūkeśāmbarākarṣiṇaḥ koṣṇaṃ jīvata eva tīkṣṇakarajakṣuṇṇādasṛgvakṣasaḥ' //
atra rājña ityādau sotprāsatvaparaṃ prasannagambhīrapadatvam /
evam-
'aṅgāja senāpate rājavallabha droṇopahāsin karṇaṃ, sāṃprataṃ rakṣainaṃ bhīmād duḥśāsanam' ityādau jñeyam /



____________________________________________________________


START Sūtra 34:


viśeṣyasyāpi sāmye dvapaurvopādāne śleṣaḥ // RuAss_34 //

kevalaviśeṣasāmyaṃ samāsoktāvuktan /
viśeṣyayuktaviśeṣaṇasāmyaṃ tvadhikṛtyedamucyate /
tatra dvayoḥ prākaraṇikayoraprākaraṇikayoḥ prākaraṇikāprakaraṇikayor vā śliṣṭapadopanibandhe śleṣaḥ /
tatrādyaṃ prakāradvayaṃ viśeṣaṇaviśeṣyasāmya eva tṛtīyastu prakāro viśeṣaṇasāmya eva bhavati /
viśeṣyasāmye tvarthaprakaraṇādinā vācyārthaniyame 'rthāntaragatadhvanerviṣayaḥ syāt /
ādye tu prakāradvaye dvayorapyarthayorvācyatvam /
ata evātra - 'dvayorvopādāne' iti tṛtīyaprakāraviṣayatvenoktam /
'viśeṣyasyāpi sāmye' iti tu śiṣṭaprakāradvayaviṣayam /


__________



krameṇa yathā-
'yena dhvastamanobhavena balijitkāyaḥ purāstrīkṛto yaścodvṛttabhujaṅgahāravalayo gaṅgā ca yo 'dhārayat /
yasyāhuḥ śaśimacchirohara iti stutyaṃ ca nāmāmarāḥ pāyātsa svayamandhakakṣayakarastvāṃ sarvadomādhavaḥ' //
'nītānāmākulībhāvaṃ lubdhairbhuriśilīmukhaiḥ /
sadṛśe vanavṛddhānāṃ kamalānāṃ tadīkṣaṇe' //
'svecchopajātaviṣayo 'pi na yāti vaktuṃ dehīti mārgaṇaśataiśca dadāti duḥkham /
mohātsamākṣipati jīvitamapyakāṇḍe kaṣṭaṃ manobhava iveśvaradurvidagdhaḥ' //
atra hariharayorddhayorapi prākaraṇikatvam /
padmānāṃ mṛgāṇāṃ copamānatvādaprākaraṇikatvarm /
iśvaramanobhavayoḥ prākaraṇikāprākaraṇikatvam /
evaṃ ca śabdārthobhayagatatvena vartamānatvāttrividhaḥ /
tatrodāttādisvarabhedātprayantabhedācca śabdānyatve śabdaśleṣaḥ /
yatra prāyeṇa padabhaṅgo bhavati /
arthaśleṣastu yatra svarādibhedo nāsti /
ata eva na tatra sabhaṅgapadatvam /
saṃkalanayā tūbhayaśleṣaḥ /
yathā-
'raktacchadatvaṃ vikacā vahanto nālaṃ jalaiḥ saṃgatamādadhānāḥ /
nirasya puṣpeṣu ruciṃ samagrāṃ padmā virejuḥ śramaṇā yathaiva' //
atra raktacchadatvamityādāvarthaśleṣaḥ /
nālamityādau śabdaśleṣaḥ /
ubhayaghaṭanāyāmubhayaśleṣaḥ /
granthagauravabhayāttu pṛthaṅnodāhṛtam /

...

(p. 352)