Rudrabhaṭṭaḥ: Śṛṅgāratilaka

Header

This file is an html transformation of sa_rudrabhaTTaH-zRGgAratilaka.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from srngt_vu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Rudrabhatta: Srngaratilaka

The following text is based on Kavyamala (1st series),
vol. III (Calcutta, 1887), pp. 111-152.

TEXT WITH PADA MARKERS

Pada markers:
1: $
2: &
3: %
4: // n.n //

Marker for Arya stanzas:
// n.n //@

Revisions:


Text

Rudrabhaṭṭaḥ: Śṛṅgāratilakaḥ

prathamaḥ paricchedaḥ

śṛṅgārī girijānane sakaruṇo ratyāṃ pravīraḥ smare bībhatso'sthibhir utphaṇī ca bhaya-kṛn mūrtyādbhutas tuṅgayā
raudro dakṣa-vimardane ca hasakṛn nagnaḥ praśāntaś cirād itthaṃ sarva-rasāśrayaḥ paśupatir bhūyāt satāṃ bhūtaye // ST_1.1

ākhyāta-nāma-racanā-caturasra-sandhisad-vāg-alaṅkṛti-guṇaṃ sarasaṃ suvṛttam
āseduṣām api divaṃ kavi-puṅgavānāṃ tiṣṭhaty akhaṇḍam iha kāvya-mayaṃ śarīram // ST_1.2

kāvye śubhe'pi racite khalu no khalebhyaḥ kaścid guṇo bhavati yadyapi sampratīha
kṛpāṃ tathāpi sujanārtham idaṃ yataḥ kiṃ yūkābhayena paridhāna-vimokṣaṇaṃ syāt // ST_1.3

sānanda-pramadā-kaṭākṣa-viśikhair yeṣāṃ na bhinnaṃ mano yaiḥ saṃsāra-samudra-pāta-vidhur eṣv anyeṣu potayitam
yair niḥsīma-sarasvatī-vilasitaṃ dvitraiḥ padaiḥ saṃhṛtaṃ teṣām apy upari sphuranti matayaḥ kasyāpi puṇyātmanaḥ // ST_1.4

prāyo nāṭyaṃ prati proktā bharatādyai rasa-sthitiḥ
yathāmati mayāpy eṣā kāvyaṃ prati nigadyate // ST_1.5

yāminīvendunā muktā nārīva ramaṇaṃ vinā
lakṣmīr iva ṛte tyāgān no vāṇī bhāti nīrasā // ST_1.6

satyaṃ santi gṛhe gṛhe sukavayo yeṣāṃ vacaś cāturī sve harmye kula-kanyakeva labhate jātair guṇair gauravam
duṣprāpaḥ sa tu ko'pi kovida-patir yad vāg-rasa-grāhiṇāṃ puṇya-strīva kalākalāpa-kuśalā cetāṃsi hartuṃ kṣamā // ST_1.7

tasmād yatnena kartavyaṃ kāvyaṃ rasa-nirantaram
anyathā śāstra-vid goṣṭhyāṃ tat syād udvega-dāyakam // ST_1.8

śṛṅgāra-hāsya-karuṇā raudra-vīra-bhayānakāḥ
bībhatsādbhuta-śāntāś ca nava kāvye rasāḥ smṛtāḥ // ST_1.9

ratir hāsaś ca śokaś ca krodhotsāhau bhayaṃ tathā
jugupsāvismaya-śamāḥ sthāyi-bhāvāḥ prakīrtitāḥ // ST_1.10

nirvedo'tha tathā glāniḥ śaṅkāsūyā madaḥ śramaḥ
ālasyaṃ caiva dainyaṃ ca cintā moho dhṛtiḥ smṛtiḥ // ST_1.11

vrīḍā capalatā harṣa āvego jaḍatā tathā
garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // ST_1.12

suptaṃ prabodho'marṣaś cāpy avahitthā tathogratā
matir vyādhis tathonmādas tathā maraṇam eva ca // ST_1.13

trāsaś caiva vitarkaś ca vijñeyā vyabhicāriṇaḥ
trayastriṃśad ime bhāvāḥ prayānti ca rasa-sthitim // ST_1.14

stambhaḥ svedo'tha romāñcaḥ svara-bhaṅgo'tha vepathuḥ
vaivarṇyam aśru pralaya ity aṣṭau sāttvikāḥ smṛtāḥ // ST_1.15

bhāvā evātisampannāḥ prayānti rasatām amī
yathā dravyāṇi bhinnāni madhurādi-rasātmanām // ST_1.16

sambhavanti yathā vṛkṣe puṣpa-patra-phalādayaḥ
tadvad rase'pi rucirā viśeṣā bhāva-rūpiṇaḥ // ST_1.17

prāyo naikarasaṃ kāvyaṃ kiñcid atropalabhyate
bāhulyena bhaved yas tu sa tad-vṛttyā nigadyate // ST_1.18

kaiśiky-ārabhaṭī caiva sātvatī bhāratī tathā
catasro vṛttayo jñeyā rasāvasthāna-sūcakāḥ // ST_1.19

dharmād artho'rthataḥ kāmaḥ kāmāt sukha-phalodayaḥ
sādhīyān eṣa tat-siddhyai śṛṅgāro nāyako rasaḥ // ST_1.20

ceṣṭā bhavati puṃ-nāryor yā raty-utthātiriktayoḥ
saṃyogo vipralambhaś ca śṛṅgāro dvividho mataḥ // ST_1.21

saṃyuktyoś ca saṃyogo vipralambho viyuktayoḥ
pracchannaś ca prakāśaś ca punar eṣa dvidhā yathā // ST_1.22

madana-kuñjara-kumbha-taṭopame stana-yuge paritaḥ sphuritāṅgulim
sakaraja-kṣata-vāmam api priyā dayita-pāṇim amanyata dakṣiṇam // ST_1.22a

santaptaḥ smra-saṃniveśa-vivaśaiḥ śvāsair muhuḥ pañcamodgārāvartibhir āpatadbhir abhitaḥ siktaś ca netrāmbubhiḥ
etasyāḥ priya-viprayoga-vidhuras tyaktvādharo rāgitāṃ sampraty uddhata-vahni-vāri-viṣamaṃ manye vrataṃ sevate // ST_1.22b

kānte vicitra-surata-krama-baddha-rāg saṅketake'pi mṛga-śāvaka-locanāyāḥ
tat-kūjitaṃ kim api yena tadīya-talpaṃ nālpaiḥ parītam anuśabditalāvakaughaiḥ // ST_1.22c

kiñcid vakrita-kaṇṭha-kandala-dalat-pīna-stanāvartanavyāyāṃ cita-kañcukaṃ mṛga-dṛśas tasyās tad-ālokitam
vācas tāś ca vidagdha-bhāva-caturāḥ sphārībhavan manmathā haṃho mānasa kiṃ smarasy abhimatāḥ siddhyanti puṇyaiḥ kriyāḥ // ST_1.22d

tyāgī kulīnaḥ kuśalo rateṣu kalpaḥ kalāvit taruṇo dhanāḍhyaḥ
bhavyaḥ kṣamāvān subhago'bhimānī strīṇām abhīṣṭas tv iha nāyakaḥ syāt // ST_1.23

tasyānukūla-dakṣiṇa-śaṭha-dhṛṣṭā ittham atra catvāraḥ &
bhedāḥ kriyayocyante tad-udāhṛtayaś ramaṇīyāḥ // ST_1.24

atiraktatayā nāryā sadā tyakta-parāṅganaḥ &
sītāyāṃ rāmavat so'yam anukūlaḥ smṛto yathā // ST_1.25

asmākaṃ sakhi vāsasī na rucire graiveyakaṃ nojjvalaṃ no vaktrā gatir uddhataṃ na hasitaṃ naivāsti kaścin madaḥ
kiṃ tv anye'pi janā vadanti subhago'py asyāḥ priyo nānyato dṛṣṭiṃ niḥkṣipatīti viśvam iyatā manyāmahe duḥkhitam // ST_1.25a

yo gauravaṃ bhayaṃ prema sad-bhāvaṃ pūrva-yoṣiti
na muñcaty anya-citto'pi jñeyo'sau dakṣiṇo yathā // ST_1.26

saivāsya praṇatis tad eva vacanaṃ tā eva keli-kriyābhītiḥ saiva tad eva narma-madhuraṃ pūrvānurāgocitam
kāntasyāpriya-kāriṇīti bhavatī taṃ vakti doṣābilaṃ kiṃ syād ittham aharniśaṃ sakhi mano dolāyate cintayā // ST_1.26a

priyaṃ vakti puro'nyatra vipriyaṃ kurute bhṛśam
jñātāparādha-ceṣṭaś ca kuṭilo'sau śaṭho yathā // ST_1.27

sahaja-tarale āvāṃ tāvad-bahu-śruti-śālinau punar iha yuvāṃ satyaṃ śiṣṭaṃ tad atra kṛtāgasi
praṇayini punar yuktaṃ rantuṃ na veti batāvayordhruvam upagate karṇau praṣṭuṃ kuraṅga-dṛśau dṛśau // ST_1.27a

api ca-

kopāt kiñcid upānato'pi rabhasād ākṛṣya keśeṣv alaṃ nītvā mohana-mandiraṃ dayitayā hāreṇa bahvā dṛḍham
bhūyo yāsyasi tad-gṛhān iti muhuḥ kaṇṭhāruddhākṣaraṃ jalpantyā śravaṇotpalena sukṛtī kaścid rahas tāḍyate // ST_1.27b

niḥśaṅkaḥ kṛta-doṣo'pi vilakṣas tarjito'pi no
mithyā-vāg-dṛṣṭa-doṣo'pi dhṛṣṭo'sau kathito yathā // ST_1.28

jalpantyāḥ paruṣaṃ ruṣā mama balāc cumbaty asāv ānanaṃ mṛd-gātyāśu karaṃ kareṇa bahuśaḥ santāḍyamāno'pi san
ālīnāṃ purato dadhāti śirasā pāda-prahārāṃs tato no jāne sakhi sāmprataṃ praṇayien kupyāmi tasmai katham // ST_1.28a

api ca-

dhik tvām dhūrta gata-trapa praṇayinī saiva tvayārādhyatā yasyāḥ pāda-talāhatiṃ tava hṛdi vyākhyāty asau yāvakaḥ
ity ukto'pi na nāma muñcati yadā pādāv ayaṃ durjano mithyāvāda-vicakṣaṇaḥ kim aparaṃ kuryāṃ vayasye tadā // ST_1.28b

gūḍha-mantraḥ śucir vāgmī bhakto narma-vicakṣaṇaḥ
syān narma-sacivas tasya kupitas-strī-prasādakaḥ // ST_1.29

pīṭha-mardo viṭaś ceti vidūṣaka iti tridhā
sa bhavet prathamas tatra nāyikā-nāyakānugaḥ // ST_1.30

ekavidyo viṭaḥ proktaḥ krīḍā-prāyo vidūṣakaḥ
sva-vapur-veṣa-bhāṣābhir hāsyakārī ca narmavit // ST_1.31

eṣāṃ prabandha-viṣayo vyavahāraḥ prāyaśo bhavet pracuraḥ &
pratyekam udāhṛtas tathāpi kāścin nigadyante // ST_1.32

vimuñcāmuṃ mānaṃ saphalaya vacaḥ sādhu suhṛdāṃ mudhā santāpena glapayasi kim aṅgaṃ smara-bhuvā
priyaṃ pāda-prānta-praṇatam adhunā mānaya bhṛśaṃ na mugdhe pretyetuṃ prabhavati gataḥ kāla-hariṇaḥ // ST_1.32a

praṇayini bhṛśaṃ tasmin mānaṃ manasvini mā kṛthāḥ kim aparam ito yuktāyuktair vinā hy amunā tava
ayam api bhavet sampraty api kṣayānala-saṃnibhaḥ sarasa-visinī-kanda-ccheda-cchavir mṛga-lāñchanaḥ // ST_1.32b

dūrāt kandalitair hṛdi pravitataiḥ kaṇṭhe luṭhadbhir haṭhā vaktre saṅkaṭa-nāsikā-taralitair niryadbhir atyūṣmabhiḥ
niḥśvāsaiḥ pṛthu-manmathottha-davathur vyaktaṃ tavāvedito mthyālambita-sauṣṭhavena kim ataḥ kopena kāntaṃ prati // ST_1.32c

svakīyā parakīyā ca sāmānya-vanitā tathā
kalākalāpa-kuśalās tisras tasyeha nāyikāḥ // ST_1.33

paurācāraratā sādhvī kṣamārjava-vibhūṣitā
mugdhā madhyā pragalbhā ca svakīyā trividhā matā // ST_1.34

mugdhā nava-vadhūs tatra nava-yauvana-bhūṣitā
navānaṅga-rahasyāpi lajjā-prāya-ratir yathā // ST_1.35

gataṃ karṇābhyarṇe prasarati tathāpy akṣi-yugalaṃ kucau kumbhārambhau tad api cibukottambhana-rucī
nitamba-prāg-bhāro gurur api gurutvaṃ mṛgayate kathaṃcin no tṛptis taruṇimani manye mṛga-dṛśaḥ // ST_1.35a

yathā romāñco'yaṃ stana-bhuvi lasat-sveda-kaṇiko yathā dṛṣṭis tiryak patati sahasā saṅkucati ca
tathā śaṅke'muṣyāḥ praṇayini darāsvādita-rasaṃ na madhyasthaṃ cetaḥ praguṇa-ramaṇīyaṃ na ca dṛḍham // ST_1.35b

virama nātha vimuñca mamāñcalaṃ śamaya dīpam iyaṃ samayā sakhī
iti navoḍha-vadhū-vacasā yuvā mudam agād adhikāṃ suaratād api // ST_1.35c

sa-kampā cumbane vaktraṃ haraty eṣopagūhitā
parāvṛtya ciraṃ talpa āste rantuṃ ca vāñchati // ST_1.36

apaharati yadāsyaṃ cumbane śliṣyamāṇā valati ca śayanīye kampate ca prakāmam
vadati ca yad alakṣyaṃ kiñcid uktāpi bhūyo ramayati sutarāṃ tac-cittam antar navoḍhā // ST_1.36a

mugdhām āvarjayaty eṣa mṛdūpāyena sāntvayan
nātibhītikarair bhāvaair nibandhair bāla-bhīṣakaiḥ // ST_1.37

sarati saras-tīrād eṣā bhramad-bhramarāvalī sumukhi vimukhī padme manye tavāsyapipāsayā
iti nigadite kiñcid bhītyā vivartita-kandharā vadana-kamale bhartrā bālā ciraṃ paricumbitā // ST_1.37a

anyāṃ niṣevamāṇe'pi yadi kupyati sā priye
rodity asyāgrataḥ svalpam anunītā ca tuṣyati // ST_1.38

manyau kṛte prathamam eva vikāram anyaṃ no jānatī nava-vadhū rudatī paraṃ sā
dhūrtena locana-jalaṃ parimṛjya gāḍhaṃ saṃcumbya cādhara-dale gamitā prasādam // ST_1.38a

ārūḍha-yauvanā madhyā prādubhūta-manobhavā
pragalbha-vacanā kiñcid vicitra-suratā yathā // ST_1.39

tarat-tāraṃ cakṣuḥ kṣapayati munīnām api dṛśaḥ kuca-dvandvākrāntaṃ hṛdayam ahṛdaḥ kānna kurute
gatir mandībhūtā harati gamanaṃ manmathavatāmaho tanvyās tulyaṃ taruṇimani sarvaṃ vijayate // ST_1.39a

dṛṣṭiḥ snihyati nirbharaṃ priyatame vaidagdhya-bhājo giraḥ pāṇiḥ kuntala-mālikā-viracane tyaktānya-kārya-grahaḥ
vakṣaḥ saṃvriyate punaḥ punar idaṃ bhārālasaṃ gamyate jātā subhru manoramā tava daśā kasmād akasmād iyam // ST_1.39b

subhaga kuravakas tvaṃ no kim āliṅganoktiḥ kim u mukhamadirecchuḥ kesaro no hṛdisthaḥ
tvayi niyatam aśoke yujyate pādaghātaḥ priyam iti parihāsāt peśalaṃ kācid ūce // ST_1.39c

kānte tathā katham api prathitaṃ mṛgākṣyā cāturyam uddhata-manobhavayā rateṣu
tat-kūjitāny anuvadadbhir aneka-vāraṃ śiṣyāyitaṃ gṛha-kapota-śatair yathāsyāḥ // ST_1.39d

gāḍhaṃ vyāpriyate kāntaṃ ibatīva ratāv iyam
viśatīva tad-aṅgeṣu muhyatīva sukhe yathā // ST_1.40

kṛtvāneka-vidhāṃ rasena surate keliṃ kathañcic cirātprāptāntaḥ sukha-mīlitākṣi-yugalā svidyat kapola-sthalī
supteyaṃ kila sundarīti subhagaḥ svairaṃ tathaivāsvajadgāḍhānaṅga-vimarda-niḥsaha-vapur-nidrāṃ sahaivāgataḥ // ST_1.40a

sā dhīrā vakti vakroktyā priyaṃ kopāt kṛtāgasam
madhyā rodity upālambhair adhīrā paruṣaṃ yathā // ST_1.41

upetya tāṃ dṛḍha-parirambha-lālasaścirād abhūḥ pramupita-cāru-candanaḥ
dhṛtāñjanaḥ sapadi tad-akṣi-cumbanādihaiva te priya viditā kṛtārthatā // ST_1.41a

yatrārkāyitam indunā sarasijair aṅgāra-puñjāyitaṃ kruddhāyāṃ mayi nātha te kadalikākāṇḍair alātāyitam
kālo'nyaḥ khalu ko'pi so'mṛtamayo jāto viṣātmādhunā dhik tvāṃ dhūrta viniryad-aśrur abalā mohaṃ rudantī gatā // ST_1.41b

sārdhaṃ manoratha-śatais tava dhūrta kāntā saiva sthitā manasi kṛtrima-bhāva-ramyā
asmākam asti na hi kaścid ihāvakāśas tasmāt kṛtaṃ caraṇa-pāta-viḍambanābhiḥ // ST_1.41c

labdhāyatiḥ pragalbhā syāt samasta-rati-kovidā
ākrānta-nāyikā bāḍhaṃ virājad-vibhramā yathā // ST_1.42

seyaṃ paraṅginī mṛṇāla-latikām ādāya yasyāḥ priyo hāraṃ me kurute payodhara-taṭe pratyagra-tārā-rucam
bandhūkaṃ ca tad etad āli vidalad yat tena sīmantitaṃ sarvāśā-vijigīṣu-puṣpa-dhanuṣo bāṇa-śriyaṃ dhāsyati // ST_1.42a

yatra sveda-lavair alaṃ vlulitair vyālupyate candanaṃ svacchandair maṇitaiś ca yatra raṇitaṃ nihnūyate nūpuram
yatrāyānty acireṇa sarva-viṣayāḥ kāmaṃ tad-ekāgratāṃ sakhyas tat-surataṃ bhaṇāmi rataye śeṣā tu loka-sthitiḥ // ST_1.42b

svāmin bhaṅgurayālakaṃ sa-tilakaṃ bhālaṃ vilāsin kuru prāṇeśa truṭitaṃ payodhara-taṭe hāraṃ punar yojaya
ity uktvā suratāvasāna-sukhitā sampūrṇa-cadnrānanā spṛṣṭā tena tatheti jāta-pulakā prāptā punar mohanam // ST_1.42c

madhura-vacanaiḥ sa-bhrū-bhaṅgaiḥ kṛtāṅguli-tarjanai ralasa-valitair aṅga-nyāsair mahotsava-bandhubhiḥ
asakṛd asakṛt sphāra-sphārair apāṅga-vilokitaistribhuvana-jaye sā pañceṣoḥ karoti sahāyatām // ST_1.42d

nirākulā ratāv eṣā dravatīva priyāṅgake
ko'yaṃ kāsmi rataṃ kiṃ vā na vetti ca rasād yathā // ST_1.43

dhanyās tāḥ sakhi yoṣitaḥ priyatame sarvāṅga-lagne'pi yāḥ prāgalbhyaṃ prathayanti mohana-vidhāv ālambya dhairyaṃ mahat
asmākaṃ tu tadīya-pāṇi-kamale'py unmocayaty aṃśukaṃ ko'yaṃ kā vayam atra kiṃ nu surataṃ naiva smṛtir jāyate // ST_1.43a

kṛta-doṣe'pi sādhīrā tasmin nādriyate ruṣā
ākāra-saṃvṛtiṃ cāpi kṛtvodāste ratau yathā // ST_1.44

yad vācaḥ pracuropacāra-caturā yat sādaraṃ dūrataḥ pratyutthānam idaṃ svahasta-nihitaṃ yad-bhinnam apy āsanam
utpaśyāmi yad evam eva ca muhur dṛṣṭiṃ sakhī-saṃmukhīṃ tac chaṅke tava paṅkajākṣi balavān ko'py aprasādo mayi // ST_1.44a

yat pāṇir na nivārito nivasana-granthiṃ saumudgranthayanbhrū-bhedo na kṛto manāg api muhur yat-khaṇḍyamāne'dhare
yan niḥśaṅkam ivārpitaṃ vapur aho patyuḥ samāliṅgane māninyā kathito'nukūla-vidhinā tenaiva manyur mahān // ST_1.44b

madhyā pratibhinatty enaṃ solluṇṭhaṃ sādhu-bhāṣitaiḥ
adhīrā puruṣair hanti santarjya dayitaṃ yathā // ST_1.45

kṛtaṃ mithyā-jalpair virama viditaṃ kāmuka cirāt priyāṃ tām evoccair abhisara yadīyair nakha-padaiḥ
vilāsaiś ca prāptaṃ tava hṛdi padaṃ raga-bahulair mayā kiṃ te kṛtyaṃ dhruvam akuṭilācāra-parayā // ST_1.45a

sā bāḍhaṃ bhavatekṣiteti niviḍaṃ saṃyamya bāhvoḥ srajā bhūyo drakṣyasi tāṃ śaṭheti dayitaṃ saṃtarjya saṃtarjya ca
ālīnāṃ pura eva nihnuti-paraḥ kopād raṇan-nūpuraṃ māninyā caraṇa-prahāra-vidhinā preyān aśokīkṛtaḥ // ST_1.45b

ekākārā matā mugdhā punarbhūś ca yato'nayoḥ
atisūkṣmatayā bhedaḥ kavibhir na pradarśitaḥ // ST_1.46

madhyā punaḥ pragalbhā ca dvidhā sā paribhidyate
ekā jyeṣṭhā kaniṣṭhānyā nāyaka-praṇayaṃ prati // ST_1.47

uparodhāt tathā snehāt sānurāgo'pi nāyakaḥ
ceṣṭate tāṃ prati prāyaḥ kalāsu kuśalo yathā // ST_1.48

tvad-akṣiṇī kuvalaya-buddhir atyalī ruṇadhmy ahaṃ tad iti nimīya locane
tato bhṛśaṃ pulakita-gaṇḍa-maṇḍalāṃ yuvā parāṃ nibhṛtam acumbad aṅganām // ST_1.48a

sampattau ca vipattau ca maraṇe'pi na muñcati
yā svīyā tāṃ prati prema jāyate puṇya-kāriṇaḥ // ST_1.49

anyadīyā dvidhā proktā kanyoḍhā ceti te priye
darśanāc chravaṇād vāpi kāmārte bhavato yathā // ST_1.50

kim api lalitaiḥ snigdhaiḥ kiñcit kim apy atikuñcitaiḥ kim api valitaiḥ kandarpeṣūn hasadbhir ivekṣaṇaiḥ
abhimata-mukhaṃ vīkṣāṃ cakre navāṅganayā tathā lalita-kuśalo'py ālīloko yathātivisismaye // ST_1.50a

niśamayya bahir manoharaṃ svaram aikṣiṣṭa tathāparā yā &
tila-mātrakam apy abhūn nahi śraveṇendīvara-locanānantaram // ST_1.50b

kasyāścit subhaga iti śrutaś ciraṃ yas taṃ dṛṣṭvādhigata-rater nirmīlitākṣyāḥ
nispandaṃ vapur avalokya sauvidallāḥ santepur vidhuradhiyo niśānta-vadhvāḥ // ST_1.50c

kārśya-jāgara-tāpānyaḥ karoti śruto'py alam
tam eva durlabhaṃ kāntaṃ cetaḥ kasmād didṛkṣase // ST_1.50d

sākṣāc citre tathā svapne tasya syād darśanaṃ tridhā
deśe kāle ca bhaṅgyā ca śravaṇaṃ cāsya tad yathā // ST_1.51

satyaṃ santi gṛhe gṛhe priyatamā yeṣāṃ bhujāliṅganavyāpārocchalad-accha-mohana-jalā jāyanta eṇīdṛśaḥ
preyān ko'py aparo'yam atra sukṛtī dṛṣṭe'pi yasmin vapuḥ svedojjṛmbhaṇa-kampa-sādhvasa-mukhaiḥ prāpnoti kāñcid dṛśām // ST_1.51a

citraṃ citra-gato'py eṣa mamāli madanopamaḥ
samunmūlya balāl lajjām utkaṇṭhayati mānasam // ST_1.51b

mugdhā svapna-samāgate priyatame tat-pāṇi-saṃsparśanādromāñcārcitayā śarīra-latayā saṃsūcya kopāt kila
mā māṃ vallabha saṃspṛśeti sahasā śūnyaṃ vadantī muhuḥ sakhyā no hasitā sacintam asakṛt saṃśocitā pratyuta // ST_1.51c

sphāra-sphurat-pradīpaṃ saudhaṃ madhu sotpalaṃ kalaṃ gītam
priya-sakhi sakalam idaṃ tava saphalaṃ khalu yadi bhavet so'tra // ST_1.51d

vikasati kairava-nikare sarati ca sarasī-samīraṇo sutanu &
cambaty ambaram indau tava tena vinā ratiḥ kīdṛk // ST_1.51e

ajananir astu dṛśos tava kucayor abhava-niralaṃ bhavatu &
yadi dṛśyate na sa yuvā nirbharam āliṅgyate no vā // ST_1.51f

draṣṭuṃ vaktuṃ ca no kanyā raktā śaknoty amuṃ sphuṭam
paśyantam abhijalpantaṃ vivikte'pi hriyā yathā // ST_1.52

kāmaṃ na paśyati didṛkṣata eva bhūmnā noktāpi jalpati vivakṣati cādareṇa
lajjā-smara-vyatikareṇa mano'dhināthe bālā rasāntaram idaṃ lalitaṃ bibharti // ST_1.52a

vijñāta-nāyikā-cittā sakhī vadati nāyakam
nāyako vā sakhīṃ tasyāḥ premābhivyaktaye yathā // ST_1.53

kaṇṭakita-tanu-śarīrā lajjā-mukulāyamāna-nayaneyam &
tava kumudinīva vāñchati nṛ-candra bālā kara-spṛśam // ST_1.53a

santāpayanti śiśirāṃśu-ruco yad ete saṃmohayanti ca vinidra-saroja-vātāḥ
yat khidyate tanur iyaṃ ca tad eṣa doṣaḥ sakhyās tavaiva sutanu pracura-trapāyāḥ // ST_1.53b

apaśyantaṃ ca sā kāntaṃ sphāritākṣī nirīkṣyate
dūrād ālokayaty eva sakhīṃ svajani nirbharam // ST_1.54

nirnimittaṃ hasantī ca sakhīṃ vadati kiṃcana
savyājaṃ sundaraṃ kiñcid gātram āviṣkaroti ca // ST_1.55

sakhyādi sthāpitāṃ mālāṃ kāñcyādi racayet punaḥ
ceṣṭāṃ ca kurute ramyām aṅga-bhaṅgaiḥ śubhair yathā // ST_1.56

abhimukha-gate yasminn eva priye bahuśo vadatyavanata-mukhaṃ tūṣṇīm eva sthitaṃ mṛga-netrayā
atha kila valal-līlālokaṃ sa eṣa tathekṣitaḥ katham api yathā dṛṣṭā manye kṛtaṃ śruti-laṅghanam // ST_1.56a

tiryag-vartita-gātra-yaṣṭi-viṣamodvṛtta-stanāsphālanatruṭyan-mauktika-mālayā sa-pulaka-svedollasad-gaṇḍayā
dūrād eva vilokayety abhimate tad vaktra-dattekṣaṇaṃ durvāra-smarayā tayā sahacarī gāḍhaṃ samāliṅgitā // ST_1.56b

animittaṃ yad vihasati niṣkāraṇam eva yat sakhīṃ vadati &
dayitaṃ vilokya tad iyaṃ śaṃsati tad adhīnam ātmānam // ST_1.56c

prāduṣyad-ruja-mūla-kānti-lalitām udyamya dor-vallarīṃ valgat-pīna-payodhara-sthala-lulan-muktāvalī-sundaram
aṅgulyā pracalat-karāgra-valaya-svānopahūta-smaraṃ tanvyāḥ kuñcita-locanaṃ vijayate tat-karṇa-kaṇḍūyanam // ST_1.56d

sraho'vataṃsaṃ raśanāṃ ca kiñci priyaṃ samālokya samāsajantī
punastarāṃ sā suhṛdo dadāti pratyaṅgam āvāsam iva smarasya // ST_1.57

vyājṛmbhaṇonnamita-danta-mayūkha-jālavyālambi-mauktika-guṇaṃ ramaṇe mudeva
ūrdhvaṃ milad-bhuja-latā-valaya-prapañcasat-toraṇaṃ hṛdi viśaty aparā vyudāse // ST_1.57a

anyoḍhāpi karoty eva sarvam uddhata-manmathā
duravasthā punaḥ kāntam abhiyuṅkte svayaṃ yathā // ST_1.58

ullaṅghyāḸ sakhī-vacaḥ samucitām utsṛjya lajjām alaṃ hitvā bhītibharaṃ nirasya ca nijaṃ saubhāgya-garvaṃ manāk
ājñāṃ kevalam eva manmatha-guror ādāya nūnaṃ mayā tvaṃ niḥśeṣa-vilāsi-varga-gaṇanā-cūḍāmaṇe saṃśritaḥ // ST_1.a

cakṣur mīlati sānandaṃ nitambaḥ prasravaty api
vepate ca tanus tanvī tasyās tad-darśane yathā // ST_1.59

mīlan manthara-cakṣuṣā paripatat kāñcī-graha-vyagrayā gāḍānanṅga-bhara-sravatravanayā kampoparuddhāṅgayā
sarvāṅgaṃ caṭukārako'py abalayā saṅketake kautukādāstāṃ rantum aho nirīkṣitum api preyān na sambhāvitaḥ // ST_1.59a

nābhiyuṅkte svayaṃ kantyā mugdhatvād duḥsthitāpi tam
tad-avasthāṃ tu kāntāya tat-sakhī kathayed yathā // ST_1.60

niḥśvāseṣu skhalati kadalī-bījanaṃ tāpa-sampannetrāmbhobhiś cham iti patitaiḥ sicyate ca stanāntaḥ
tasyāḥ kiñcit subhaga tad abhūt tānavaṃ tvad-viyoge yenākasmād valaya-padavīm aṅgulīyaṃ prayāti // ST_1.60a

ananya-śaraṇā svīyā dhanāhāryā parāṅganā
asyās tu kevalaṃ prema tenaiṣā rāgiṇāṃ matā // ST_1.61

sāmānyā vanitā veśyā sā dravyaṃ param icchati
nirguṇe'pi na vidveṣo na rāgo'syā guṇiny api // ST_1.62

tat-svarūpam idaṃ proktaṃ kaiścid brūmo vayaṃ punaḥ
varṇayanty anayā yuktyā tāsām apy anurāgitām // ST_1.63

śṛṅgārābhāsa etāsu na śṛṅgāraḥ kadācana
tad-vyāpāro'thavā tāsāṃ smaraḥ kiṃ bhakṣito bakaiḥ // ST_1.64

tasmāt tāsām api kvāpi rāgaḥ syāt kiṃ nu sarvathā
dhanārthaṃ kṛtrimair bhāvair grāmyaṃ vyāmohayanti tāḥ // ST_1.65

liṅgī pracchanna-kāmaś ca naraṃmanyaś ca ṣaṇḍakaḥ
sukha-prāpta-dhano mūrkhaḥ pitṛ-vittena garvitaḥ // ST_1.66

ity ādīn prathamaṃ grāmyān jñātvākṛṣya ca tad-dhanam
apūrvā iva muñcanti tān etās tāpayanti ca // ST_1.67

kintu tāsāṃ kalākelikuśalānāṃ manoramam
vismāritāpara-strīkaṃ surataṃ jāyate yathā // ST_1.68

gāḍhāliṅgana-pīḍita-stana-taṭaṃ svidyat-kapola-sthalaṃ sandaṣṭādhara-mukta-sītkṛtam atibhrāmyad-bhru-nṛtyat-karam
cāṭu-prāya-vaco-vicitra-bhaṇitair yātai rutaiś cāṅkitaṃ veśyānāṃ dhṛti-dhāma puṣpa-dhanuṣaḥ prāpnoti dhanyo ratam // ST_1.68a

īrṣyā kula-strīṣu na nāyakasya niḥśaṅka-kelir na parāṅganāsu
veśyāsu caitad dvitayaṃ prarūḍhaṃ sarvasvam etās tad aho smarasya // ST_1.69

kupyat pināki-netrāgnijvālā-bhasmīkṛtaḥ purā
ujjīvati punaḥ kāmo manye veśyāvalokitaiḥ // ST_1.70

ānandayanti yuktyā tāṃ sevitā ghnanti cānyathā
durvijñeyāḥ prakṛtyaiva tasmād veśyā viṣopamāḥ // ST_1.71

svādhīna-patikotkā ca tathā vāsaka-sajjikā
sandhitā vipralabdhā ca khaṇḍitā cābhisārikā // ST_1.72

proṣita-preyasī caivaṃ nāyikāḥ pūrva-sūcitāḥ
tā evātra bhavanty aṣṭāv avasthābhiḥ punar yathā // ST_1.73

yasyā rati-guṇākṛṣṭaḥ patiḥ pārśvaṃ na muñcati
vicitra-vibhramāsaktā svādhīna-patikā yathā // ST_1.74

likhati kucayoḥ patraṃ kaṇṭhe niyojayati srajaṃ tilakam alike kurvan gaṇḍād udasyati kuntalān
iti caṭu-śatair vāraṃ vāraṃ vapuḥ paritaḥ spṛśan viraha-vidhuro nāsyāḥ pārśvaṃ vimuñcati vallabhaḥ // ST_1.74a

utkā bhavati sā yasyāḥ saṅketaṃ nāgataḥ priyaḥ
tasyānāgamane hetuṃ cintayanty ākulā yathā // ST_1.75

kiṃ ruddhaḥ priyayā kayācid athavā sakhyā tayodvejitaḥ kiṃ vā kāraṇa-gauravaṃ kim api yan nādyāgato vallabhaḥ
ity ālocya mṛgīdṛśā karatale saṃsthāpya vaktrāmbujaṃ dīrghe niḥśvasitaṃ ciraṃ ca ruditaṃ kṣiptāś ca puṣpa-srajaḥ // ST_1.75a

bhaved vāsaka-sajjāsau sajjitāṅgaratālayā
niśityāgamanaṃ bhartur dvārekṣaṇa-parā yathā // ST_1.76

dṛṣṭvā darpaṇa-maṇḍale nija-mukhaṃ bhūṣāṃ manohāriṇīṃ dīpārciḥ-kapiśaṃ ca mohana-gṛhaṃ trasyāt-kuraṅgī-dṛśā
evaṃ nau surataṃ bhaviṣyati cirād adyeti sānandayā mandaṃ kānta-didṛkṣayātilalitaṃ dvāre dṛg-āropitṃ // ST_1.76a

nirasto manyunā kānto namann api yayā punaḥ
duḥsthitā taṃ vinā sātisandhitābhimatā yathā // ST_1.77

yat-pāda-praṇataḥ priyaḥ paruṣayā vācā sa nirvārito yat-sakhyā na kṛtaṃ vaco jaḍatayā yan-manyur eko dhṛtaḥ
pāpasyāsya phalaṃ tad etad adhunā yac candanendu-dyutiprāleyāmbu-samīra-paṅkaja-visair gātraṃ muhur dahyate // ST_1.77a

preṣya dūtīṃ svayaṃ dattvā saṅketaṃ nāgataḥ priyaḥ
yasyāstena vinā duḥsthā vipralabdhā tu sā yathā // ST_1.78

yat saṅketa-gṛhaṃ priyeṇa kathitaṃ sampreṣya dūtīṃ svayaṃ tac chūnyaṃ suciraṃ niṣevya sudṛśā paścāc ca bhagnāśayā
sthānopāsana-sūcanāya vigalat-sāndrāñjanair locanair bhūmāv akṣaramālikeva likhitā dīrghaṃ rudatyā śanaiḥ // ST_1.78a

kutaścin nāgato yasyā ucite vāsake priyaḥ
tad-anāgam asantaptā khaṇḍitā sā matā yathā // ST_1.79

sotkaṇṭhaṃ ruditaṃ sakampam asakṛd yātaṃ sa-bāṣpaṃ ciraṃ cakṣur dikṣu niveśitaṃ sa-karuṇaṃ sakhyā samaṃ jalpitam
nāgacchaty ucite'pi vāsaka-vidhau kānte samudvignayā tat tat kiṃcid anuṣṭhitaṃ mṛgadṛśā no yatra vācāṃ gatiḥ // ST_1.79a

yā nirlajjīkṛtā bāḍhaṃ madane madanena ca
abhiyāti priyaṃ sābhisāriketi matā yathā // ST_1.80

no bhītaṃ taḍito dṛśā jalamucā tad-darśanākāṅkṣayā no garjir gaṇitā bhṛśaṃ śruti-mukhaṃ tad-vāci saṃcintya ca
dhārāpātasamudbhavā na ca matā pīḍā tad-āliṅganaṃ vāñchantyā dayitābhisāraṇa-vidhau tanvyā paraṃ tat-param // ST_1.80a

kutaścit kāraṇādyasyāḥ patir deśāntaraṃ gataḥ
dattvāvadhiṃ bhṛśārtā sā proṣita-preyasī yathā // ST_1.81

utkṣipyālaka-mālikāṃ vilulitām āpāṇḍu-gaṇḍa-sthalādviśliṣyad-valaya-prapāta-bhayataḥ prodyamya kiñcit karau
dvāra-stambha-niṣaṇṇa-gātra-latikā kenāpi puṇyātmanā mārgālokana-datta-dṛṣṭir abalā tat-kālam āliṅgyate // ST_1.81a

niḥśvāsa-santāpa-sakhī-vacorticintāśru-pātādi-yutāḥ sakhedāḥ
vācyā pralabdhāgata-bhartṛkotkātisandhitāḥ khaṇḍitayā sahātra // ST_1.82

vicitra-maṇḍanā hṛṣṭā bhavet svādhīna-bhartṛkā
tathā vāsaka-sajjāpi sā kiṃ tv āgantuka-priyā // ST_1.83

kulajānyāṅganā veśyā tridhā syād abhisārikā
yathaivoktās tathaivānyāḥ svādhīna-patikādayaḥ // ST_1.84

kulajā saṃvṛtā trastā savrīḍā ca drutaṃ vrajet
nāyakaṃ para-nārī ca samantād anavekṣitā // ST_1.85

sakhī-yuktā madādhikyāt sphāritākṣī na śaṅkitā
sa-śabdābharaṇā kāmaṃ veśyā sarati nāyakam // ST_1.86

trayodaśa-vidhā svīyā dvividhā ca parāṅganā
ekā veśyā punaś cāṣṭāv avasthā-bhedato'tra tāḥ // ST_1.87

punaś ca tās tridhā sarvā uttamā madhyamādhamā
itthaṃ śatatrayaṃ tāsām aśītiś catur-uttarā // ST_1.88

doṣānurūpa-kopā yā[a]nunītā ca prasīdati
rajyate ca bhṛśaṃ nāthe guṇa-hāryottameti sā // ST_1.89

kānte kiṃ kupitāsi kaḥ para-jane prāṇeśa kopo bhavet ko'yaṃ subhru paras tvam eva dayite dāso'smi kas te paraḥ
ity uktvā praṇataḥ priyaḥ kṣititalād utthāpya sānandayā netrāmbhaḥ-kaṇikāṅkite stana-taṭe tanvyā samāropitaḥ // ST_1.89a

doṣe svalpe'pi yā kopaṃ dhatte kaṣṭena muñcati
prayāti karuṇād rāgaṃ madhyamā sā matā yathā // ST_1.90

visphāra-sphuritādharāpi vikasad-gaṇḍa-sthala-praskhaladgharmāmbhaḥ-kaṇikāpi bhaṅguratara-bhrū-bheda-bhūṣāpy alam
pādāntaḥ-praṇate priye prakaṭayaty antaḥ prasādaṃ priyā keśāramanrūpuṇḍalīṣu valitānunmocayantī śanaiḥ // ST_1.90a

yā kupyati vinā doṣaṃ snihyaty anunayaṃ vinā
nirhetuka-pravṛttiś ca cala-cittāpi sādhamā // ST_1.91

yatrādhaḥ-kṛta-kāma-kārmuka-katho bhrāmyad-bhuvor vibhramaḥ sadyaḥ prodgata-candrakānti-jayinī yasmin kapola-cchaviḥ
yatra sveda-kaṇāvalupta-mahimā hāro'py uroja-sthale ko'yaṃ mānini mat-praṇāma-vimukhaḥ pratyagra-māna-grahaḥ // ST_1.91a

jāti-kāla-vayovasthābhāva-kandarpa-nāyakaiḥ
itarā pay asaṅkhyāḥ syur noktā vistara-bhītitaḥ // ST_1.92

ity ādi sakalaṃ jñātvā svayaṃ cālokya tad-vidām
kavīnāṃ ca viśeṣoktyā jñātavyāḥ sakalā imāḥ // ST_1.93

romāñca-vepathu-stambhasveda-netrāmbu-vibhramāḥ
vācyāḥ saṃyoga-śṛṅgāre kavinā nāyikāśritāḥ // ST_1.94

sambandhi-mitra-dvija-rāja-tīkṣṇavarṇādhikānāṃ pramadā na gamyāḥ
vyaṅgās tathā pravrajitā vibhinnamantrāś ca dharmārtha-manobhava-jñaiḥ // ST_1.95

anena mārgeṇa viśeṣa-ramyaṃ sambhoga-śṛṅgāram imaṃ vitanvan
bhavet kavir bhāva-rasānurakto vidagdha-goṣṭhī-vanitā-manojñaiḥ // ST_1.96

iti śrī-rudra-bhaṭṭa-viracite śṛṅgāra-tilakābhidhāne kāvya-rasālaṅkāre sambhoga-śṛṅgāro nāma prathamaḥ paricchedaḥ

(ST_1)

(2) dvitīya-paricchedaḥ

vipralambhābhidhāno'yaṃ śṛṅgāraḥ syāc caturvidhaḥ &
pūrvānurāgo mānākhyaḥ pravāsaḥ karuṇātmakaḥ // ST_2.1

dampatyor darśanād eva samutpannānurāgayoḥ &
jñeyaḥ pūrvānurāgo'yam aprāptau ca daśā yathā // ST_2.2

kiṃ candanair racayase nu mṛṇāla-śayyāṃ mā mā mamāli kuru komala-tāla-vṛntam
muñcāgrahaṃ vikaca-paṅkaja-yojaneṣu tat-saṅgamaḥ param apākurute smarāgnim // ST_2.2a

yat sārair iva paṅkajasya ghaṭitaṃ yac candra-garbhād iva protkīrṇaṃ yad anaṅga-sāyaka-śikhābhāseva saṃvardhitam
yat saṃsicya sudhā-rasair iva rater āsthāna-bhūmīkṛtaṃ tad bhūyo'pi kadā saroruha-dṛśaḥ paśyāmi tasyā mukham // ST_2.2b

mṛṇāla-kadalī-candracandanāmbu-ruhādikam
tatrānayoḥ smarātaṅkaśāntaye naiva sevitam // ST_2.3

ālokālāpa-saṃrūḍharāgākulita-cetasoḥ
tayor bhaved asaṃprāptau daśāvasthaḥ smaro yathā // ST_2.4

abhilāṣo'tha cintā syāt smṛtiś ca guṇa-kīrtanam
udvego'tha pralāpaḥ syād unmādo vyādhir eva ca // ST_2.5

jaḍatā maraṇaṃ caiva daśamaṃ jāyate dhruvam
asaṃprāptau bhavanty etās tayor daśa daśā yathā // ST_2.6

vyavasāyo bhaved yatra bāḍhaṃ tat-saṅgamāśayā
saṅkalpākula-cittatvāt so'bhilāṣaḥ smṛto yathā // ST_2.7

praviśati yathā gehe'kasmād bahiś ca viceṣṭate vadati ca yathā sakhyā sārdhaṃ sahāsam ihotsukā
dayita-vadanāloke mandaṃ yathā ca calaty asau mṛga-dṛśi tathaitasyāṃ manye smareṇa kṛtaṃ padam // ST_2.7b

kathaṃ sa vallabhaḥ prāpyaḥ kiṃ kuryām asya siddhaye
kathaṃ bhaved asau vaśya iti cintā matā yathā // ST_2.8

satyaṃ durlabha eṣa vallabhatamo rāgo mamāsmin punaḥ ko'py anyo'sti gurur na cātinipuṇāḥ sakhyo'sya saṃbodhane
saṃcintyeti mṛgīdṛśā priyatame dṛṣṭe ślathāṃ mekhalāṃ badhnantyā na gataṃ sthitaṃ na ca galad-vāso na vā saṃvṛtam // ST_2.8a

dveṣo yatrānya-kāryeṣu tad-ekāgraṃ ca mānasam
śvāsair manorathaiś cāpi ceṣṭās tāḥ smaraṇaṃ yathā // ST_2.9

induṃ nindati padma-kandala-dalais talpaṃ na vā manyate karpūraṃ kirati prayāti na ratiṃ prāleya-dhārā-gṛhe
śvāsaiḥ kevalam eva khedita-tanur dhyāyaty asau bālikā yat tat ko'pi yuvā dhruvaṃ smara-suhṛc-cetasy amuṣāḥ sthitaḥ // ST_2.9a

saundarya-hasitālāpair nāsty anyas tat-samo yuvā
iti vāṇī bhaved yatra tad itthaṃ guṇa-kīrtanam // ST_2.10

tad-vaktraṃ hasitendu-maṇḍalam iti sphāraṃ tad-ālokitaṃ sā vāṇī jita-kāma-kārmuka-ravā saundaryam etasya tat
itthaṃ saṃtatam āli vallabhatama-dhyāna-prasaktātmanaś cetaś cumbita-kāla-kūṭam iva me kasmād idaṃ muhyati // ST_2.10a

yasmin ramyam aramyaṃ vā na ca harṣāya jāyate
pradveṣaḥ prāṇitavye'pi sa udvegaḥ smṛto yathā // ST_2.11

agny-ākāraṃ kalayasi puraś cakravākīva candraṃ baddhotkampaṃ śiśira-marutā dahyase padminīva
prāṇān dhatse katham api balād gacchataḥ śalya-tulyāṃstat kenāsau sutanu jantio mānmathas te vikāraḥ // ST_2.11a

bambhramīti mano yasmin ratyautsukyād itas tataḥ
vācaḥ priyāśritā eva sa pralāpaḥ smṛto yathā // ST_2.12

itthaṃ tena nirīkṣitaṃ na ca mayāpy evaṃ samālokitas tenoktaṃ subhagena tatra na mayā dattaṃ vaco mandayā
tat satyaṃ kathayāli kiṃ sa subhagaḥ kupyen na mahyaṃ gata ity uktvā sudṛśā kayāpi valita-grīvaṃ dṛśau sphārite // ST_2.12a

śvāsa-prarodanotkampavasudhollekhanair api
vyāpāro jāyate yatra sa unmādaḥ smṛto yathā // ST_2.13

devīvānimiṣekṣaṇā vilikhati kṣoṇīṃ śvasity uccakaiḥ kiṃcid dhyāyati niścalā ca balavad romāñcitā kampate
rodity aṅga-gatāṃ vilokya suciraṃ vīṇām api vyāpṛtā svalpair eva dinair iyaṃ vara-tanuḥ kenāpi saṃśikṣitā // ST_2.13a

santāpa-vedanā-prāyo dīrgha-śvāsa-samākulaḥ
tanūkṛta-tanur vyādhir aṣṭamo'yaṃ smṛto yathā // ST_2.14

tāpaḥ śoṣita-candanodaka-rasaḥ śvāsā vikīrṇotpalāḥ karpūrābhibhava-pracaṇḍa-paṭimā gaṇḍa-sthale pāṇḍimā
mlāyad-bāla-mṛṇāla-nāla-lalitā prāptā tanus tānavaṃ tanv-aṅgyāḥ kathitaḥ smareṇa guruṇā ko'py eṣa kaṣṭa-kramaḥ // ST_2.14a

akāṇḍe yatra huṃkāro dṛṣṭiḥ stabdhā gatā smṛtiḥ
śvāsāḥ samadhikāḥ kārśyaṃ jaḍateyaṃ matā yathā // ST_2.15

dṛṣṭir niścalatārakādhara-dalaṃ śvāsaiḥ kṛtaṃ dhūṣaraṃ prāptaṃ vāsara-candra-bimba-padavīṃ vaktraṃ vinaṣṭā smṛtiḥ
huṃkāraḥ param eka eva vacana-sthāne sthitaḥ sāṃprataṃ manye'syāḥ kusumāyudhaḥ sa-śibiraḥ pratyaṅgam āvāsitaḥ // ST_2.15a

upāyair vividhair nāryā yadi na syāt samāgamaḥ
kandarpa-śara-bhinnāyā maraṇaṃ jāyate tataḥ // ST_2.16

puṃso'pi hi bhavanty etā daśāvasthā manobhavāt
maraṇaṃ kiṃ tv asaundaryāt tayoḥ kaiścin na badhyate // ST_2.17

anye tad api badhnanti pratyujjīvana-kāṅkṣayā
vṛttānuvāde tac-chastam utpādye prāyaśo nahi // ST_2.18

ekasmiṃs tu mṛte'py anyo yadi jīvet kathaṃcana
kā sneha-gaṇanā tatra mriyate cen na saṅgamaḥ // ST_2.19

pūrvaṃ nārī bhaved raktā pumān paścāt tad iṅgitaiḥ
tataḥ saṃbhoga-līleti svabhāva-subhagā sthitiḥ // ST_2.20

anyathāpi na doṣaḥ syād yadi prema samaṃ dvayoḥ
raktāparaktā vṛttiś cec chṛṅgārābhāsa eva saḥ // ST_2.21

ayaṃ ca prāyaśas taj-jñair itthaṃ hāsyeṣu badhyate
nirdravyeṇa mayā sārdhaṃ veśye mānaya yauvanam // ST_2.22

anurakto bhaved yasyāṃ nāyakas tat-sakhī-janam
sāmnā mānena dānena bāḍham āvarjayaty asau // ST_2.23

tasyāgre tat-kathāṃ kurvan svābhiprāyaṃ prakāśayet
tad-abhāve prayuñjīta kāścit pravrajitādikāḥ // ST_2.24

tad-dvāreṇa samākhyātasvabhāvo jñāta-tan-manāḥ
upacāraiḥ parair lekhaiḥ sādhayet tām atandritaḥ // ST_2.25

tato dṛṣṭvā vivikte tām indrajāla-kalādibhiḥ
prayogair lalitaiḥ svairaṃ vismayaṃ paramaṃ nayet // ST_2.26

dhātrī-sakhī-veśmani rātri-cāre mahotsave tīvratame bhaye ca
nimantreṇa vyādhi-miṣeṇa śūnye gehe tayor nūtana-saṅgamaḥ syāt // ST_2.27

yadā rāgo guruḥ sā ca labhyate naiva yācitā
kṣīṇopāyas tadā kanyāṃ nāyakaḥ sādhayed iti // ST_2.28

para-strī-gamanopāyaḥ kavibhir nopadiśyate
sundaraṃ kintu kāvyāṅgam etat tena nidarśyate // ST_2.29

vāmatā durlabhatvaṃ ca strīṇāṃ yā ca nivāraṇā
tad eva pañca-bāṇasya manye paramam āyudham // ST_2.30

bahu-mānād bhayād vāpi nṛṇām anyatra yoṣiti
pracchanna-kāmitaṃ ramyaṃ satām api bhaved yathā // ST_2.31

jīrṇaṃ tārṇa-kuṭīrakaṃ nivasanaṃ talpīkṛtaṃ sthaṇḍile nīrandhraṃ timiraṃ kiranti salilaṃ garjanta ete ghanāḥ
gacchāmīti vadaty asāv api muhuḥ śaṅkākulā kevalaṃ cetaś citram aho tathāpi ramate saṃketake kāminām // ST_2.31a

sa māno nāyikā yasminn īrṣyayā nāyakaṃ prati
dhatte vikāram anya-strīsaṅga-doṣa-vaśād yathā // ST_2.32

kiṃcid bāṣpa-jalāvalepa-lalite netre samākuñcite rāgo visphuraṇānubandha-ruciraḥ saṃdarśito gaṇḍayoḥ
kampaś cādhara-pallave viracitaḥ kāmaṃ kuraṅgīdṛśā no jāne kim ayaṃ priye prakaṭitaḥ kopo'bhilāṣo'thavā // ST_2.32a

sa prāyaśo bhaved tredhā kāminīnāṃ priyaṃ prati
avekṣya doṣam etasya garīyān madhyamo laghuḥ // ST_2.33

partināryāṃ gate kānte svayaṃ dṛṣṭe nakhāṅkite
tad-vāso-darśane gotraskhalite ca gurur yathā // ST_2.34

bimboṣṭhaḥ sphurati prayāti paṭutāṃ gaṇḍa-sthale śoṇimā yātas tiryag amū dṛśau ca balavad bhrū-yugmaam udbhrāmyati
itthaṃ caṇḍi tathā tavaiṣa ruciraḥ kopa-kramo jṛmbhate jāto'yaṃ praṇatīr apāsya sutarām etad-didṛkṣur yathā // ST_2.34a

dṛṣṭe priyatame rāgād anyayā saha jalpati
sakhyākhyāte'thavā doṣe māno'yaṃ madhyamo yathā // ST_2.35

vāco vāgmini kiṃ tavādya paruṣāḥ subhru bhruvor vibhramairviśrāntaṃ kuta eva lola-nayane kiṃ lohite locane
svedaḥ kiṃ nu ghanastani stana-taṭe muktā-phalānāṃ tulāṃ dhatte muñca ruṣaṃ mamātra dayite leśo'pi nāsty āgasaḥ // ST_2.35a

savilāsaṃ sphurac-cakṣuḥ vīkṣamāṇe parāṃ priye
kiṃcid anya-manaskena jāyate sa laghur yathā // ST_2.36

mām eva tāḍaya nitambini yady akasmāt kopo bhavet tava mukhaṃ tu nijaṃ kim etat
ānīyate śaśadharānukṛtiṃ kapolapālīplutena ghana-kajjala-netra-vārā // ST_2.36a

deśa-kāla-balāt kopaḥ prāyaśaḥ sarva-yoṣitām
jāyate sukha-sādhyo'yaṃ kṛcchra-sādhyaś ca kāmibhiḥ // ST_2.37

prajvalitojjvala-dīpaṃ rati-gṛham indūjjvalaṃ ca saudhatalam &
madhu-vidhurī-kṛta-madhu-kara-madhuradhva-nibodhitaṃ ca kamala-vanam // ST_2.38

ity-ādiṣu pradeśeṣu māninī-nāma-saṃśayam
manyur gurutaro 'py āśu sukha-sādhyo bhaved yathā // ST_2.39

madhu-samaya-śaśa-dharodaya-kandarpa-madādhikeṣu kāleṣu &
māno manasvinīnām atisukhasādhyo bhaved bhūmnā // ST_2.40

dūtī-janasya parato laghur api doṣo gurūyate prāyaḥ &
abhinava-doṣāvasāre tathaiva vanitā-janasya yathā // ST_2.41

sāma dānaṃ ca bhedaḥ syād upekṣā praṇatis tathā
tathā prasaṅga-vidhvaṃso daṇḍaḥ śṛṅgāra-hānaye // ST_2.42

tasyāḥ prasādane sadbhir upāyāḥ ṣaṭ prakīrtitāḥ
sundarās te nidarśyante sahodāhṛtibhir yathā // ST_2.43

avinīto 'pi pālyo 'haṃ tvayā subhru kṣamābhṛtā
iti vāṇī bhaved yatra tatsāmeti nigadyate // ST_2.44

alaṃkārādikaṃ dadyān nāyako yatra tuṣṭaye
uddiśya kāraṇaṃ kiṃcid dānaṃ lubdhāsu tad yathā // ST_2.45

yasmin parijanaṃ tasyāḥ samāvarjya prasādataḥ
tenaiva labhate kāntāṃ kāntā-bhedaḥ sa ucyate // ST_2.46

prasādana-vidhiṃ tyaktvā vākyair anyārtha-sūcakaiḥ
yasmin prasādyate yoṣid upekṣā sā matā yathā // ST_2.47

etat kiṃ nanu karṇa-bhūṣaṇa-mayaṃ hāraḥ sukāñcī navābaddhā kācid iyaṃ tvayādya tilakaḥ ślāghyaḥ priye kalpitaḥ
pratyaṅgaṃ spṛśateti tat-kṣaṇa-bhavad-romāñca-mālāñcitātanvī mānam upekṣayaiva śanakair dhūrtena saṃmocitā // ST_2.47a

kevalaṃ dainyam ālambya pāda-pātānnatir matā
abhīṣṭā sā bhṛśaṃ strīṇāṃ lalitā ca bhaved yathā // ST_2.48

akasmāj jāyate yatra bhaya-harṣādi-bhāvanā
so'yaṃ prasaṅga-vidhvaṃsaḥ kopa-bhraṃśātmako yathā // ST_2.49

kathaṃ mamorasi kṛta-pakṣa-niḥsvanaḥ śilīmukho'patad iti jalpati priye
nivṛtya kiṃ kim idam iti bruvāṇayā sa-sādhvasaṃ kupitam aloki kāntayā // ST_2.49a

yathottaraṃ valīyāṃsa ity upāyāḥ prasādane
ādyās trayo ghanaṃ kāryā vidagdhaiḥ paścimāḥ kvacit // ST_2.50

nātikhedayitavyo'yaṃ priyaḥ pramadayā kvacit
mānaś ca viralaḥ kāryaḥ praṇāmotsava-siddhaye // ST_2.51

ity upāyān prayuñjīta nāyikāpi priyaṃ prati
kulajā nerṣyate kiṃ tu tatrānyat-kāraṇaṃ bhavet // ST_2.52

snehaṃ vinā bhayaṃ na syān nerṣyā ca praṇayaṃ vinā
tasmān māna-prakāro'yaṃ dvayoḥ prema-prakāśakaḥ // ST_2.53

priya-subhaga-dayita-vallabha-nātha-svāmīśa-kānta-candra-mukhāḥ &
dayita manorama ramaṇī-jīvita ity ādi nāma syāt // ST_2.54

prītau bhartari sudṛśām aprītau punar amūni śaṭha-dhṛṣṭau &
nirlajja-durācārau niṣṭhura-duḥśīlavānādi // ST_2.55

garvād vyasana-tyāgād vipriya-karaṇāc ca niṣṭhurālāpāt &
lobhād atipravāsāt strīṇāṃ dveṣyaḥ priyo bhavati // ST_2.56

para-deśaṃ vrajed yasmin kutaścit kāraṇāt priyaḥ
sa pravāsa iti khyātaḥ kaṣṭāvastho dvayor api // ST_2.57

dṛṣṭaṃ ketaka-dhūli-dhūsaram idaṃ vyoma kramād vīkṣitāḥ kaccāntāś ca śilīndhra-kandala-bhṛtaḥ soḍhāḥ kadambānilāḥ
sakhyaḥ saṃvṛṇutāśru muñcata bhayaṃ kasmān mudevākulā etān apy adhunāsmi vajraghaṭitā nūnaṃ sahiṣye dhanān // ST_2.57a

kāmaṃ karṇa-kaṭuḥ kuto'timadhuraḥ kekā-ravaḥ kekināṃ meghāś cāmṛta-dhāriṇo'pi vihitāḥ prāyo viṣa-syandinaḥ
unmīlan-nava-kandalāvalir asau sahyāpy asahyāyate tat kiṃ yad viparītam atra na kṛtaṃ tasyā viyogena me // ST_2.57b

kārśya-jāgara-mālinyacintādyaṃ yatra jāyate
avasthā vividhāḥ strīṇāṃ mṛtyuś ced avadheḥ paraḥ // ST_2.58

adyaiva yat pratipad-udgata-candra-lekhāsakhyaṃ tvayā vapur idaṃ gamitaṃ varākyāḥ
kṛṣṇe gate kusuma-sāyaka tat prabhāte bāṇāvaliṃ kathaya kutra vimokṣyasi tvam // ST_2.58a

niḥśvāsaiḥ saha sāmprataṃ sakhi gatā vṛddhiṃ dhruvaṃ rātrayaḥ sārdhaṃ locana-vāriṇā vigalitaṃ yat prāktanaṃ me sukham
prāṇāśā tanutām upaiti ca muhur nūnaṃ tanu-spardhayā kandarpaḥ param eka eva vijayī yāte'pi kānte sthitaḥ // ST_2.58b

nīrāgo'dhara-pallavo'timalinā veṇī dṛśau nāñjite mlāyad-bāla-mṛṇālikā-dhavalatām ālambate'ṅga-cchaviḥ
itthaṃ subhru visaṃsthulāpi viraha-vyāpād vimardād iyaṃ sakhyeva sthira-śobhayā dṛḍhataraṃ pratyaṅgam āliṅgitā // ST_2.58c

kiṃ tatra nāsti rajanī kiṃ vā candro na suṣṭhu-ruciḥ &
yena sakhi vallabhām api na smarati sa māṃ videśa-ruciḥ // ST_2.58d

prasara śiśirāmodaṃ kaundaṃ samīra samīraya prakaṭaya śaśinn āśāḥ kāmaṃ manoja samullasa
avadhi-divasaḥ pūrṇaḥ sakhyo vimuñcata tat-kathāṃ hṛdayam adhunā kiñcit kartuṃ mamānyad ihecchati // ST_2.58e

ity ādi-virahāvasthāḥ puṃso'pi hi bhavanti tāḥ
kandarpa-śara-pātādyā mā bhūvan vairiṇām api // ST_2.59

yatraikasmin vipanne'nyo mṛtakalpo'pi tad-gatam
nāyakaḥ pralapet premṇā karuṇo'asau smṛto yathā // ST_2.60

dagdhā snigdha-vadhū-vilāsa-kadalī vīṇā samunmūlitā pītā pañcama-kākalī-kavalitā śīta-dyūteḥ kaumudī
pluṣṭāḥ spaṣṭmaneka-ratna-nivahā nālaṃ rateḥ kevalaṃ kandarpaṃ haratā hareṇa bhuvanaṃ niḥsāram etat kṛtam // ST_2.60a

vaktraṃ candramasā dṛśau mṛga-gaṇaiḥ keśāḥ kalāpi-vrajair mātaṅgaiḥ stana-maṇḍalaṃ bhuja-yugollāso mṛṇālair api
saugandhyaṃ malayānilena balinā tanvī vibhajyeti sā sarvair niṣkaruṇair hṛtā dhruvam aho daivena kiṃcin na me // ST_2.60b

iyatīṃ subhagāvasthāṃ gato'si yasyāḥ kṛte smarātaṅkāt &
mūrcchāṃ harāmi sā tava gata-puṇyā nayana-salilena // ST_2.60c

pāśo vipāśita upāhita eṣa sāndraḥ karpūra-reṇur upagūḍham uro natāṅgi
pāpena yena gamiteti daśām amuṣmin mūrchā-virāma-lalitaṃ mayi dhehi cakṣuḥ // ST_2.60d

glāno muktāśrur udvignaḥ srastāṅgo mukta-cetanaḥ
sa-cinto dainya-bhāg asminn evaṃ prāyo jano bhavet // ST_2.61

keṣāṃcit karuṇa-bhrāntiḥ kāruṇyād atra jāyate
etasya mithunāvasthāṃ vismṛtya rati-mūlajām // ST_2.62

strī-puṃsayor bhaved eṣa sāpekṣaḥ saṃgame punaḥ
śṛṅgāra-vacana-prāyaḥ karuṇaḥ syāt sa cānyathā // ST_2.63

tasmāc chṛṅgāra evāyaṃ karuṇenānumoditaḥ
saundaryaṃ sutarāṃ dhatte nibaddho viralaṃ budhaiḥ // ST_2.64

kārur dāsī naṭī dhātrī prātiveśyā ca śilpinī
bālā pravrajitā ceti strīnāṃ jñeyaḥ sakhījanaḥ // ST_2.65

kalā-kauśalam utsāho bhaktiś cittajñatā smṛtiḥ
mādhuryaṃ narma-vijñānaṃ vāgmitā ceti tad-guṇāḥ // ST_2.66

vinodo maṇḍanaṃ śikṣo[u]pālambho'tha prasādanam
saṅgamo virahāśvāsaḥ sakhī-karmeti tad yathā // ST_2.67

mayā ko'yaṃ mugdhe kathaya likhitaḥ satvara-sakhīvacaḥ śrutvety uccair vinihita-dṛśā citra-phalake
na vaktuṃ tanvaṅgyā śakitam atha coddāma-vidalatkadambākāreṇa priya iti samākhyāyi vapuṣā // ST_2.67a

pratyaṅgaṃ prati karma narma-parayā kṛtvādhirūḍhaṃ smarādautsukyaṃ pravilokya mohana-vidhau cāturyam ālokya ca
sadyo yāvaka-maṇḍanaṃ na racitaṃ pāde kuraṅgī-dṛśā smerāntā viśada-cchade ca śayane dṛṣṭiḥ samāropitā // ST_2.67b

nīrandhraṃ parirabhyate priyatamo bhūyastarāṃ cumbyate tad bāḍhaṃ kriyate yad asya rucitaṃ cāṭūccakais tanyate
sakhyā mugdha-vadhūr iyaṃ rati-vidhau yatnena saṃśikṣitā nribhrāntaṃ guruṇā punaḥ śata-guṇaṃ puṣpeṣuṇā kāritā // ST_2.67c

subhaga bhagavatā hṛdye tasyā jvalat-smara-pāvake'py abhiniveśatā premādhikyaṃ cirāt prakaṭīkṛtam
tava tu hṛdaye śīte'py evaṃ sadaiva sukhāptaye mama sahacarī sā niḥsnehā manāg api na sthitā // ST_2.67d

ko'yaṃ vimuñca kuru nātha vaco madīyam āśvāsaya smara-kṛśānu-kṛśāṃ kṛśāṅgīm
ekākinī kaṭhina-tāraka-rāja-kāntyā pañcatvam āśu nanu yāsyati sā varākī // ST_2.67e

amuṃ dadhe'ṃśukam aham atra pādape yuvām alaṃ nibhṛtam ihaiva tiṣṭhatām
rahaḥ-sthayor idam abhidhāya kāminoḥ svayaṃ yayau nipuṇa-sakhī latāntaram // ST_2.67f

sphurati yad idam uccair locanaṃ tanvi vāmaṃ stana-taṭam api dhatte cāru-romāñca-mālām
kalayati ca yad-antaḥ-kampatāmūru-kāṇḍaṃ nanu vadati tad adya preyasā saṃgamaṃ te // ST_2.67g

ity ādi vividhaṃ sakhyo vyāpāraṃ kurvate sadā
yoṣitāṃ mantra-sarvasvanidhāna-kalaśopamāḥ // ST_2.68

itthaṃ viracanīyo'yaṃ śṛṅgāraḥ kavibhiḥ sadā
anena rahitaṃ kāvyaṃ prāyo nīrasam ucyate // ST_2.69

itthaṃ vicārya pracura-prayogānyo'muṃ nibadhnāti rasaṃ rasajñaḥ
tat-kāvyam āropya padaṃ vidagdhavaktreṣu viśvaṃ paribambhramīti // ST_2.70

iti śrī-rudra-bhaṭṭa-viracite śṛṅgāra-tilakābhidhāne kāvya-rasālaṅkāre vipralambho nāma dvitīyaḥ paricchedaḥ

(ST_2)

tṛtīya paricchedaḥ

vikṛtāṅga-vacaḥ-kṛtyaveṣebhyo jāyate rasaḥ
hāsyo'yaṃ hāsa-mūlatvāt pātra-traya-gato yathā // ST_3.1

kiñcid-vikasitair gaṇḍaiḥ kiñcid visphāritekṣaṇaiḥ
kiñcid-lakṣya-dvijaiḥ so'yam uttamānāṃ bhaved yathā // ST_3.2

pāṇau kaṅkaṇam utphaṇaḥ phaṇipatir netraṃ jvalat-pāvakaṃ kaṇṭhaḥ kuṇṭhita-kāla-kūṭa-kuṭilo vastraṃ gajendrājinam
gaurī-locana-lobhanāya subhago veṣo varasyeti me gaṇḍollāsa-vibhāvitaḥ paśupater hāsodgamaḥ pātu vaḥ // ST_3.2a

madhyamānāṃ bhavaty eṣa vivṛtānana-paṅkajaḥ
nīcānāṃ nipatad-bāṣpaḥ śrūyamāṇa-dhvanir yathā // ST_3.3

mugdhe tvaṃ subhage na vetsi madana-vyāpāram adyāpi taṃ nūnaṃ te jalajaiṣiṇāyam alinā dṛṣṭo na bhartādharaḥ
sakhyaivaṃ hasitaṃ vadhūṃ prati tathā sānandam āvirbhavadvaktrāntargata-sīdhu-vāsa-rasikair bhṛṅgair yathā dhāvitam // ST_3.3a

tyaktvā guñja-phalāni mauktikamayī bhūṣā staneṣv āhitā strīṇāṃ kaṣṭam idaṃ kṛtaṃ sarasijaṃ karṇe na barhi-cchadam
itthaṃ nātha tavāridhāmni śavarair ālokya citra-sthitiṃ bāspārdrīkṛta-locanaiḥ sphuṭa-ravaṃ dāraiḥ samaṃ hasyate // ST_3.3b

asmin sakhī-karāghātanetrollāsāṅga-vartanam
nāsākapola-vispando mukha-rāgaś ca jāyate // ST_3.4

śokātmā karuṇo jñeyaḥ priya-bhṛtya-dhana-kṣayāt
tatretthaṃ nāyako daivahataḥ syād duḥkha-bhājanam // ST_3.5

bhartā saṃgara eva mṛtyu-vasatiṃ prāptaḥ samaṃ bandhubhir yūnāṃ kāmam iyaṃ dunoti ca mano vaidhavya-bhāvād vadhūḥ
bālo dustyaja eka eva ca śiśuḥ kaṣṭaṃ kṛtaṃ vedhasā jīvāmīti mahīpate pralapati tvad-vairi-sīmantinī // ST_3.5a

bhūpāto daiva-nindā ca rodanaṃ dīna-niḥsvanaḥ
śarīra-tāḍanaṃ moho vaivarṇyaṃ cātra jāyate // ST_3.6

krodhātmako bhaved raudraḥ pratiśatrūn amarṣataḥ
rakṣaḥ-prāyo bhaved atra nāyako'tyugra-vigrahaḥ // ST_3.7

yaḥ prāṇāpahatiḥ kṛtā mama pituḥ kṣudrair yudhi kṣatriyai rāmo'haṃ ramaṇīr vihāya balavan niḥśeṣam eṣāṃ haṭhāt
bhāsvat-prauḍha-kuṭhāra-koṭi-ghaṭanā-kāṇḍa-truṭat-kandharā sroto'ntaḥ-sruta-visra-śoṇita-bharaiḥ kuryāṃ krudhāṃ nirvṛtim // ST_3.7a

mukharāgāyudhotkṣepasveda-kampādhara-grahāḥ
śakti-śaṃsā karāghāto bhrukuṭī cātra jāyate // ST_3.8

utsāhātmā bhaved vīro dayā-dānāji-pūrvakaḥ
trividho nāyakas tatra jāyate sattva-saṃyutaḥ // ST_3.9

gāmbhīryaudārya-saundaryaśaurya-dhairyādi-bhūṣitaḥ
āvarjita-jano janyanirvyūḍha-prauḍha-vikramaḥ // ST_3.10

ayi vihaṅga varāka kapotakaṃ vimṛja dhehi dhṛtiṃ mama medasā
śibir ahaṃ bhavatā vidito na kiṃ sakala-sattva-samuddharaṇa-kṣamaḥ // ST_3.10a

sukhito'si hare nūnaṃ bhuvana-traya-mātra-labdhi-toṣeṇa
balir arthitado'smi yato na yācitaḥ kiṃcid apy adhikam // ST_3.10b

yatrairāvaṇa-danta-tīvra-musalair eraṇḍa-kāṇḍāyitaṃ vajreṇāpi vikīrṇa-vahnitatinā mārṇālanālāyitam
mad-vakṣasy avalambya kiṃcid adhunā tad vismṛtaṃ vajriṇā yuddhaṃ yady avalambate sa tu punaḥ sajjo'smy ahaṃ rāvaṇaḥ // ST_3.10c

dhṛti-garvauddhatya-mati-smṛti-romāñcā bhavanti cāmuṣmin &
vividhā vākya-kṣepāḥ sotsāhāmarṣa-vegāś ca // ST_3.11

bhayānako bhaya-sthāyibhāvo'sau jāyate rasaḥ
śabdāder vikṛtād voḍhaṃ bāla-strī-nīca-nāyakaḥ // ST_3.12

śrutvā tūrya-ninādaṃ dvāre bhaya-cakita-lalita-bāhu-lataḥ &
dhanyasya lagati kaṇṭhe mugdha-śiśur dhūli-dhūsaritaḥ // ST_3.12a

praṇaya-kalaha-saṅgān manyubhājā nirastaḥ prakaṭita-caṭu-koṭiḥ pāda-padmānato'pi
nava-jaladhara-garjer bhītayāsau kayācit truṭita-tarala-hāraṃ sasvaje prāṇanāthaḥ // ST_3.12b

kampoparuddha-sarvāṅgair galat-svedoda-bindubhiḥ
tvad-ārabdhair mahī-nātha vairibhir vanitāyitam // ST_3.12c

vaivarṇyam aśru saṃtrāso hasta-pādādi-kampanam
svedāsya-śoṣa-dik-prekṣāsaṃbhramāś ca prakīrtitāḥ // ST_3.13

jugupsā-prakṛtir jñeyo bībhatso'hṛdya-darśanāt
śravaṇāt kīrtanād vāpi pūty ādi-viṣayād yathā // ST_3.14

luṭhat-kṛmi-kalevaraṃ sravad-asṛg-vasāvāsitaṃ viśīrṇa-śava-saṃtati-prasarad-ugra-gandhānvitam
bhramat-pracura-patrikaṃ trika-vivarti-nṛtya-kriyāpravīṇa-guṇa-kauṇapaṃ paribabhau paretājiram // ST_3.14a

nāsāpracchādanaṃ vaktrakūṇanaṃ gātra-saṃvṛtiḥ
niṣṭhīvanādi cātra syād udvegād uttameṣv api // ST_3.15

vismayātmādbhuto jñeyo raso rasa-vicakṣaṇaiḥ
māyendrajāla-divya-strīvipinādy-udbhavo yathā // ST_3.16

satyaṃ hṛtā tvayā haṃsa vanitānām iyaṃ gatiḥ
bhramanty etās tathāpy etad indrajālaṃ tad adbhutam // ST_3.16a

gadgadaḥ sādhuvādaś ca svedaḥ pulaka-vepathū
dṛṣṭer niśalatāratvaṃ vikāsaś cātra jāyate // ST_3.17

samyag jñānodbhavaḥ śāntaḥ samatvāt sarva-jantuṣu
gateccho nāyakas tatra tamorāga-parikṣayāt // ST_3.18

dhanam aharahar dattaṃ svīyaṃ yathārthitam arthine kṛtam arikulaṃ nārī-śeṣaṃ sva-khaḍga-vijṛmbhitaiḥ
praṇayini jane rāgodrikte ratir vihitā ciraṃ kim aparam ataḥ kartavyaṃ nas tanāv api nādaraḥ // ST_3.18a

nirālambaṃ mano hy atra bāḍham ātmani tiṣṭhati
sukhe necchā tathā duḥkhe'py udvego nātra jāyate // ST_3.19

aṣṭāv amī rasāḥ pūrvaṃ ye proktās tatra niścitam
pratyanīkau rasau dvau dvau tat-samparkaṃ vivarjayet // ST_3.20

śṛṅgāra-bībhatsa-rasau tathā vīra-bhayānakau
raudrādbhutau tathā hāsyakaruṇau vairiṇau mithaḥ // ST_3.21

hāsyo bhavati śṛṅgārāt karuṇo raudra-karmataḥ
adbhutaś ca tathā vīrād bībhatsāc ca bhayānakaḥ // ST_3.22

yau janya-janakāv etau rasāv uktau manīṣibhiḥ
yuktyā kṛto'pi saṃbhedas tayor bāḍhaṃ na duṣyati // ST_3.23

kecid rasa-vibhāgeṣu bhāvāḥ pūrvaṃ pradarśitāḥ
svātantryeṇeha kīrtyante ramyās te kṛtināṃ matāḥ // ST_3.24

ratyādaya ime bhāvā rasābhiprāya-sūcakāḥ
pañcāśat-sthāyi-saṃcārisāttvikās tān nibodhata // ST_3.25

śṛṅgārādi-raseṣv eva bhāvā ratyādayaḥ smṛtāḥ
pratyekaṃ sthairyato'nye ca taryastriṃśac-carāḥ smṛtāḥ // ST_3.26

prāyo'navasthite citte bhāvāḥ saṃkīrṇa-saṃbhavāḥ
bāhulyena nigadyante tathāpy ete yathā sthitāḥ // ST_3.27

śaṅkāsūyā bhayaṃ glānir vyādhiś cintā smṛtir dhṛtiḥ
autsukyaṃ vismayo harṣo vrīḍonmādo madas tathā // ST_3.28

viṣādo jaḍatā nidrā[a]vahitthaṃ cāpalaṃ smṛtiḥ
iti bhāvāḥ prayoktavyā śṛṅgāre vyabhicāriṇaḥ // ST_3.29

śramaś capalatā nidrā svapno glānis tathaiva ca
śaṅkāsūyāvahitthaṃ ca hāsye bhāvā bhavanty amī // ST_3.30

dainyaṃ cintā tathā glānir nirvedo jaḍatā-smṛtiḥ
vyādhiś ca karuṇe jñeyā bhāvā bhāva-viśāradaiḥ // ST_3.31

harṣo'sūyā tathā garva utsāho mada eva ca
cāpalyam ugratā vego raudre bhāvāḥ prakīrtitāḥ // ST_3.32

amarṣaḥ pratibodhaś ca vitarko'tha matir dhṛtiḥ
krodho'sūyāśru saṃmoha āvego romaharṣaṇam // ST_3.33

garvo madas tathogratvaṃ bhāvā vīre bhavanty amī
saṃtrāso maraṇaṃ caiva vacanīyaṃ bhayānake // ST_3.34

apasmāro viṣādaś ca bhayaṃ vego matir madaḥ
unmādaś ceti vijñeyā bhāvā bībhatsa-saṃbhavāḥ // ST_3.35

āvego jaḍatā moho vismayo harṣaṇaṃ matiḥ
iti bhāvān nibadhnanti rase'sminn adbhute budhāḥ // ST_3.36

evaṃ saṃcāriṇo bhāvā jñeyāḥ pratirasaṃ sthitāḥ
sāttvikās tu bhavanty ete sarve sarva-rasāśrayāḥ // ST_3.37

yā nṛtya-gīta-pramadopabhogaveṣāṅga-saṅkīrtana-cāru-bandhā
mādhurya-yuktālpa-samāsa-ramyā vāṇī smṛtāsāv iha kaiśikīti // ST_3.38

śṛṅgāra-hāsya-karuṇarasānāṃ parivṛddhaye
eṣā vṛttiḥ paryoktavyā prayatnena budhair yathā // ST_3.39

saundaryaṃ śaśa-lāñchanasya kavibhir mithyaiva tad varṇyate saubhāgyaṃ kva nu paṅkajasya rajanī-saṃbhoga-bhagna-tviṣaḥ
ity ālocya cirāya cāru ruci-mantrasyat-kuraṅgī-dṛśo vīkṣete nava-yauvanonnata-mukhau manye stanāvānanam // ST_3.39a

hasteṣuḥ kusumāyudhasya lalitaṃ rāga-śriyo locanaṃ saubhāgyaika-gṛhaṃ vilāsa-nikaṣo vaidagdhya-siddhi-dhvajaḥ
sākṣīdaṃ mada-bāndhavasya nibhṛtaṃ kasyāpi līlā-nidheḥ kakṣāntar-nakha-maṇḍanaṃ sakhi navaṃ pracchādyatāṃ vāsasā // ST_3.39b

samullasat-kāñcana-kuṇḍalojjvalaprabhāpi tāpāya babhūva yeṣv alam
vilāsinī-ramya-mukhāmbujanmasu prajajvalus teṣv akṛśāḥ kṛśānavaḥ // ST_3.39c

yā citra-yuddha-bhrama-śastra-pātamāyendrajāla-pluti-lāṅghitāḍhyā
ojasvi-gurv-akṣara-bandha-gāḍhā jñeyā budhaiḥ sārabhaṭīti vṛttiḥ // ST_3.40

raudre bhayānake caiva bībhatse ca vicakṣaṇaiḥ
kāvya-śobhākarī vṛttir iyam itthaṃ prayujyate // ST_3.41

śastroddārita-kumbhi-kumbha-vigalad-raktākta-muktā-phalaṃ sphāra-sphūrjita-kānti-kalpita-bṛhac-cañcac-catuṣkāyitam
krodhoddhāvita-dhīra-dhoraṇa-lasaat-khaḍgāgram ugrāgrahaṃ yuddhaṃ siddha-vadhū-gṛhīta-subhaṭaṃ jātaṃ tadā durdharam // ST_3.41a

nāyaṃ garji-ravo gabhīra-paruṣaṃ tūryaṃ tadīyaṃ tv idaṃ naite bhīma-bhujaṅga-bhoga-rucayo meghā ime tad-rajāḥ
itthaṃ nātha navāmbu-vāha-samaye tvat-sainya-śaṅkākulā mlāyad-vaktra-ruco virodhi-vanitāstrasyanti naśyanti ca // ST_3.41b

pibann asṛk svadan māṃsam ākarṣann antra-mālikām
kabandha-saṅkule kroṣṭā bhramaty eṣa mahā-raṇe // ST_3.41c

harṣa-pradhānādhika-sattva-vṛttis tyāgottarodāra-vaco-manojñā
āścarya-saṃpat-subhagā ca yā syāt sā sātvatī nāma matātra vṛttiḥ // ST_3.42

nātigūḍhārtha-saṃpattiḥ śravya-śabda-manoramā
vīre raudre'dbhute śānte vṛttir eṣā matā yathā // ST_3.43

lakṣmyās tvaṃ janako nidhiś ca payasāṃ niḥśeṣa-ratnākaro maryādā-niratas tvam eva jaladhe brūte'tra ko'nyādṛśam
kiṃ tv ekasya gṛhaṃ gatasya baḍavā-vahneḥ sadā tṛṣṇayā klāntasyodara-pūraṇe'pi na saho yat tan manāṅ madhyamam // ST_3.43a

sphāritotkaṭa-kaṭhora-tārakākīrṇa- vahni-kaṇa-saṃtatiḥ krudhā &
durnimitta-taḍid-ākṛtir babhau dṛṣṭir iṣṭa-samarāṃśu-mālinaḥ // ST_3.43b

atyadbhutaṃ narādhipa tava kīrtir dhavalayanty api jaganti &
raktān karoti suhṛdo malinayati ca vairi-vadanāni // ST_3.43c

nivṛtta-viṣayāsaṅgamadhunā sucirāya me
ātmany eva samādhānaṃ manaḥ kevalam icchati // ST_3.43d

pradhāna-puruṣa-prāyā sad-vakrokti-nirantarā
bhāratīyaṃ bhaved vṛttir vīrahāsyādbhutāśrayā // ST_3.44

janma-deha-vadha-bandhanādikaṃ tulyam etad itaraiḥ samaṃ satām
yat tathāpi vipulācalāḥ śriyaḥ sāhasaika-paratātra kāraṇam // ST_3.44a

yaśodākṛta-rakṣasya śāsitur bhuvana-druhām
bālye nibhṛta-gambhīro harer hāsaḥ punātu vaḥ // ST_3.44b

nirbhayo'py eṣa bhūpālas tad dadāti dviṣāṃ yudhi
asat teṣu yaśaḥ śubhram ādatte cedam adbhutam // ST_3.44c

ity ādi ramyāḥ pravilokya vṛttīr dṛṣṭvā nibandhāṃś ca mahā-kavīnām
ālokya vaicitryam idaṃ vidadhyāt kāvyaṃ kaviḥ sajjana-citta-cauram // ST_3.45

virasaṃ pratyanīkaṃ ca duḥsandhāna-rasaṃ tathā
nīrasaṃ pātra-duṣṭaṃ ca kāvyaṃ sadbhir na śasyate // ST_3.46

vihāya jananī-mṛtyuśokaṃ mugdhe mayā saha
yauvanaṃ mānaya spaṣṭam ityādi virasaṃ matam // ST_3.47

prabandhe nīyate yatra rasa eko nirantaram
mahatīṃ vṛddhim icchanti nīrasaṃ tac ca kecana // ST_3.48

nakha-kṣatocchalat-pūtipluta-gaṇḍa-sthalaṃ ratau
pibāmi vadanaṃ tasyāḥ pratyanīkaṃ tad ucyate // ST_3.49

tām evānucitāṃ gaccha jvalitā tvat-kṛte tu yā
kiṃ te kṛtyaṃ mayā dhūrta duḥsandhāna-rasaṃ tv idam // ST_3.50

durjano dayitaḥ kāmaṃ mano mlānaṃ manobhavaḥ
kṛśo viyoga-taptāyās tasyā ity ādi nīrasam // ST_3.51

mugdhā vyājaṃ vinā veśyā kanyeyaṃ nipuṇā ratau
kula-strī sarvadā dhṛṣṭā pātra-duṣṭaṃ tv idaṃ matam // ST_3.52

anyeṣv api raseṣv ete doṣā varjyā manīṣibhiḥ
yat samparkān na yāty eva kāvyaṃ rasa-paramparām // ST_3.53

iti mayā kathitena pathāmunā rasa-viśeṣam aśeṣam upeyuṣā
lalita-pādapadāsadalaṅkṛtiḥ kṛta-dhiyām iha vāgvanitāyate // ST_3.54

śṛṅgāra-tilako nāma grantho'yaṃ grathito mayā
vyutpattaye niṣevantu kavayaḥ kāminaś ca ye // ST_3.55

kānyā kāvya-kathā kīdṛg vaidagdhī ko rasāgamaḥ
kiṃ goṣṭhī-maṇḍanaṃ hanta śṛṅgāra-tilakaṃ vinā // ST_3.56

tripura-vadhād eva gatām ullāsam umāṃ samasta-deva-natām &
śṛṅgāra-tilaka-vidhinā punar api rudraḥ prasādayati // ST_3.57

iti śrī-rudra-bhaṭṭa-viracite śṛṅgāra-tilakābhidhāne kāvya-rasālaṅkāre hāsyādi-rasa-nirūpaṇaṃ nāma tṛtīyaḥ paricchedaḥ

(ST_3)