Rudrabhatta: Srngaratilaka

The following text is based on Kavyamala (1st series),
vol. III (Calcutta, 1887), pp. 111-152.


TEXT WITH PADA MARKERS


Pada markers:
1: $
2: &
3: %
4: // n.n //

Marker for Arya stanzas:
// n.n //@

###






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Rudrabhaṭṭaḥ: Śṛṅgāratilakaḥ

prathamaḥ paricchedaḥ

śṛṅgārī girijānane sakaruṇo ratyāṃ pravīraḥ smare $ bībhatso'sthibhir utphaṇī ca bhaya-kṛn mūrtyādbhutas tuṅgayā &
raudro dakṣa-vimardane ca hasakṛn nagnaḥ praśāntaś cirād % itthaṃ sarva-rasāśrayaḥ paśupatir bhūyāt satāṃ bhūtaye // ST_1.1 //

ākhyāta-nāma-racanā-caturasra-sandhi- $ sad-vāg-alaṅkṛti-guṇaṃ sarasaṃ suvṛttam &
āseduṣām api divaṃ kavi-puṅgavānāṃ % tiṣṭhaty akhaṇḍam iha kāvya-mayaṃ śarīram // ST_1.2 //

kāvye śubhe'pi racite khalu no khalebhyaḥ $ kaścid guṇo bhavati yadyapi sampratīha &
kṛpāṃ tathāpi sujanārtham idaṃ yataḥ kiṃ % yūkābhayena paridhāna-vimokṣaṇaṃ syāt // ST_1.3 //

sānanda-pramadā-kaṭākṣa-viśikhair yeṣāṃ na bhinnaṃ mano $ yaiḥ saṃsāra-samudra-pāta-vidhur eṣv anyeṣu potayitam &
yair niḥsīma-sarasvatī-vilasitaṃ dvitraiḥ padaiḥ saṃhṛtaṃ % teṣām apy upari sphuranti matayaḥ kasyāpi puṇyātmanaḥ // ST_1.4 //

prāyo nāṭyaṃ prati proktā $ bharatādyai rasa-sthitiḥ &
yathāmati mayāpy eṣā % kāvyaṃ prati nigadyate // ST_1.5 //

yāminīvendunā muktā $ nārīva ramaṇaṃ vinā &
lakṣmīr iva ṛte tyāgān % no vāṇī bhāti nīrasā // ST_1.6 //

satyaṃ santi gṛhe gṛhe sukavayo yeṣāṃ vacaś cāturī $ sve harmye kula-kanyakeva labhate jātair guṇair gauravam &
duṣprāpaḥ sa tu ko'pi kovida-patir yad vāg-rasa-grāhiṇāṃ % puṇya-strīva kalākalāpa-kuśalā cetāṃsi hartuṃ kṣamā // ST_1.7 //

tasmād yatnena kartavyaṃ $ kāvyaṃ rasa-nirantaram &
anyathā śāstra-vid goṣṭhyāṃ % tat syād udvega-dāyakam // ST_1.8 //
śṛṅgāra-hāsya-karuṇā $ raudra-vīra-bhayānakāḥ &
bībhatsādbhuta-śāntāś ca % nava kāvye rasāḥ smṛtāḥ // ST_1.9 //
ratir hāsaś ca śokaś ca $ krodhotsāhau bhayaṃ tathā &
jugupsāvismaya-śamāḥ % sthāyi-bhāvāḥ prakīrtitāḥ // ST_1.10 //
nirvedo'tha tathā glāniḥ $ śaṅkāsūyā madaḥ śramaḥ &
ālasyaṃ caiva dainyaṃ ca % cintā moho dhṛtiḥ smṛtiḥ // ST_1.11 //
vrīḍā capalatā harṣa $ āvego jaḍatā tathā &
garvo viṣāda autsukyaṃ % nidrāpasmāra eva ca // ST_1.12 //
suptaṃ prabodho'marṣaś cāpy $ avahitthā tathogratā &
matir vyādhis tathonmādas % tathā maraṇam eva ca // ST_1.13 //
trāsaś caiva vitarkaś ca $ vijñeyā vyabhicāriṇaḥ &
trayastriṃśad ime bhāvāḥ % prayānti ca rasa-sthitim // ST_1.14 //
stambhaḥ svedo'tha romāñcaḥ $ svara-bhaṅgo'tha vepathuḥ &
vaivarṇyam aśru pralaya % ity aṣṭau sāttvikāḥ smṛtāḥ // ST_1.15 //
bhāvā evātisampannāḥ $ prayānti rasatām amī &
yathā dravyāṇi bhinnāni % madhurādi-rasātmanām // ST_1.16 //
sambhavanti yathā vṛkṣe $ puṣpa-patra-phalādayaḥ &
tadvad rase'pi rucirā % viśeṣā bhāva-rūpiṇaḥ // ST_1.17 //
prāyo naikarasaṃ kāvyaṃ $ kiñcid atropalabhyate &
bāhulyena bhaved yas tu % sa tad-vṛttyā nigadyate // ST_1.18 //
kaiśiky-ārabhaṭī caiva $ sātvatī bhāratī tathā &
catasro vṛttayo jñeyā % rasāvasthāna-sūcakāḥ // ST_1.19 //
dharmād artho'rthataḥ kāmaḥ $ kāmāt sukha-phalodayaḥ &
sādhīyān eṣa tat-siddhyai % śṛṅgāro nāyako rasaḥ // ST_1.20 //
ceṣṭā bhavati puṃ-nāryor $ yā raty-utthātiriktayoḥ &
saṃyogo vipralambhaś ca % śṛṅgāro dvividho mataḥ // ST_1.21 //
saṃyuktyoś ca saṃyogo $ vipralambho viyuktayoḥ &
pracchannaś ca prakāśaś ca % punar eṣa dvidhā yathā // ST_1.22 //

madana-kuñjara-kumbha-taṭopame $ stana-yuge paritaḥ sphuritāṅgulim &
sakaraja-kṣata-vāmam api priyā % dayita-pāṇim amanyata dakṣiṇam // ST_1.22a //

santaptaḥ smra-saṃniveśa-vivaśaiḥ śvāsair muhuḥ pañcamo- $ dgārāvartibhir āpatadbhir abhitaḥ siktaś ca netrāmbubhiḥ &
etasyāḥ priya-viprayoga-vidhuras tyaktvādharo rāgitāṃ % sampraty uddhata-vahni-vāri-viṣamaṃ manye vrataṃ sevate // ST_1.22b //

kānte vicitra-surata-krama-baddha-rāg $ saṅketake'pi mṛga-śāvaka-locanāyāḥ &
tat-kūjitaṃ kim api yena tadīya-talpaṃ % nālpaiḥ parītam anuśabditalāvakaughaiḥ // ST_1.22c // (Skm 1116)

kiñcid vakrita-kaṇṭha-kandala-dalat-pīna-stanāvartana- $ vyāyāṃ cita-kañcukaṃ mṛga-dṛśas tasyās tad-ālokitam &
vācas tāś ca vidagdha-bhāva-caturāḥ sphārībhavan manmathā % haṃho mānasa kiṃ smarasy abhimatāḥ siddhyanti puṇyaiḥ kriyāḥ // ST_1.22d //

tyāgī kulīnaḥ kuśalo rateṣu $ kalpaḥ kalāvit taruṇo dhanāḍhyaḥ &
bhavyaḥ kṣamāvān subhago'bhimānī % strīṇām abhīṣṭas tv iha nāyakaḥ syāt // ST_1.23 //
tasyānukūla-dakṣiṇa-śaṭha-dhṛṣṭā ittham atra catvāraḥ &
bhedāḥ kriyayocyante tad-udāhṛtayaś ramaṇīyāḥ // ST_1.24 //@
atiraktatayā nāryā sadā tyakta-parāṅganaḥ &
sītāyāṃ rāmavat so'yam anukūlaḥ smṛto yathā // ST_1.25 //@

asmākaṃ sakhi vāsasī na rucire graiveyakaṃ nojjvalaṃ $ no vaktrā gatir uddhataṃ na hasitaṃ naivāsti kaścin madaḥ &
kiṃ tv anye'pi janā vadanti subhago'py asyāḥ priyo nānyato % dṛṣṭiṃ niḥkṣipatīti viśvam iyatā manyāmahe duḥkhitam // ST_1.25a //

yo gauravaṃ bhayaṃ prema $ sad-bhāvaṃ pūrva-yoṣiti &
na muñcaty anya-citto'pi % jñeyo'sau dakṣiṇo yathā // ST_1.26 //

saivāsya praṇatis tad eva vacanaṃ tā eva keli-kriyā- $ bhītiḥ saiva tad eva narma-madhuraṃ pūrvānurāgocitam &
kāntasyāpriya-kāriṇīti bhavatī taṃ vakti doṣābilaṃ % kiṃ syād ittham aharniśaṃ sakhi mano dolāyate cintayā // ST_1.26a //

priyaṃ vakti puro'nyatra $ vipriyaṃ kurute bhṛśam &
jñātāparādha-ceṣṭaś ca % kuṭilo'sau śaṭho yathā // ST_1.27 //

sahaja-tarale āvāṃ tāvad-bahu-śruti-śālinau $ punar iha yuvāṃ satyaṃ śiṣṭaṃ tad atra kṛtāgasi &
praṇayini punar yuktaṃ rantuṃ na veti batāvayo- % rdhruvam upagate karṇau praṣṭuṃ kuraṅga-dṛśau dṛśau // ST_1.27a //

api ca-
kopāt kiñcid upānato'pi rabhasād ākṛṣya keśeṣv alaṃ $ nītvā mohana-mandiraṃ dayitayā hāreṇa bahvā dṛḍham &
bhūyo yāsyasi tad-gṛhān iti muhuḥ kaṇṭhāruddhākṣaraṃ % jalpantyā śravaṇotpalena sukṛtī kaścid rahas tāḍyate // ST_1.27b // (Amaru 9, Daś 2.19)

niḥśaṅkaḥ kṛta-doṣo'pi $ vilakṣas tarjito'pi no &
mithyā-vāg-dṛṣṭa-doṣo'pi % dhṛṣṭo'sau kathito yathā // ST_1.28 //

jalpantyāḥ paruṣaṃ ruṣā mama balāc cumbaty asāv ānanaṃ $ mṛd-gātyāśu karaṃ kareṇa bahuśaḥ santāḍyamāno'pi san &
ālīnāṃ purato dadhāti śirasā pāda-prahārāṃs tato % no jāne sakhi sāmprataṃ praṇayien kupyāmi tasmai katham // ST_1.28a // (Skm 888)

api ca-
dhik tvām dhūrta gata-trapa praṇayinī saiva tvayārādhyatā $ yasyāḥ pāda-talāhatiṃ tava hṛdi vyākhyāty asau yāvakaḥ &
ity ukto'pi na nāma muñcati yadā pādāv ayaṃ durjano % mithyāvāda-vicakṣaṇaḥ kim aparaṃ kuryāṃ vayasye tadā // ST_1.28b //

gūḍha-mantraḥ śucir vāgmī $ bhakto narma-vicakṣaṇaḥ &
syān narma-sacivas tasya % kupitas-strī-prasādakaḥ // ST_1.29 //
pīṭha-mardo viṭaś ceti $ vidūṣaka iti tridhā &
sa bhavet prathamas tatra % nāyikā-nāyakānugaḥ // ST_1.30 //
ekavidyo viṭaḥ proktaḥ $ krīḍā-prāyo vidūṣakaḥ &
sva-vapur-veṣa-bhāṣābhir % hāsyakārī ca narmavit // ST_1.31 //
eṣāṃ prabandha-viṣayo vyavahāraḥ prāyaśo bhavet pracuraḥ &
pratyekam udāhṛtas tathāpi kāścin nigadyante // ST_1.32 //@

vimuñcāmuṃ mānaṃ saphalaya vacaḥ sādhu suhṛdāṃ $ mudhā santāpena glapayasi kim aṅgaṃ smara-bhuvā &
priyaṃ pāda-prānta-praṇatam adhunā mānaya bhṛśaṃ % na mugdhe pretyetuṃ prabhavati gataḥ kāla-hariṇaḥ // ST_1.32a //

praṇayini bhṛśaṃ tasmin mānaṃ manasvini mā kṛthāḥ $ kim aparam ito yuktāyuktair vinā hy amunā tava &
ayam api bhavet sampraty api kṣayānala-saṃnibhaḥ % sarasa-visinī-kanda-ccheda-cchavir mṛga-lāñchanaḥ // ST_1.32b //

dūrāt kandalitair hṛdi pravitataiḥ kaṇṭhe luṭhadbhir haṭhā $ vaktre saṅkaṭa-nāsikā-taralitair niryadbhir atyūṣmabhiḥ &
niḥśvāsaiḥ pṛthu-manmathottha-davathur vyaktaṃ tavāvedito % mthyālambita-sauṣṭhavena kim ataḥ kopena kāntaṃ prati // ST_1.32c //

svakīyā parakīyā ca $ sāmānya-vanitā tathā &
kalākalāpa-kuśalās % tisras tasyeha nāyikāḥ // ST_1.33 //
paurācāraratā sādhvī $ kṣamārjava-vibhūṣitā &
mugdhā madhyā pragalbhā ca % svakīyā trividhā matā // ST_1.34 //
mugdhā nava-vadhūs tatra $ nava-yauvana-bhūṣitā &
navānaṅga-rahasyāpi % lajjā-prāya-ratir yathā // ST_1.35 //

gataṃ karṇābhyarṇe prasarati tathāpy akṣi-yugalaṃ $ kucau kumbhārambhau tad api cibukottambhana-rucī &
nitamba-prāg-bhāro gurur api gurutvaṃ mṛgayate % kathaṃcin no tṛptis taruṇimani manye mṛga-dṛśaḥ // ST_1.35a //

yathā romāñco'yaṃ stana-bhuvi lasat-sveda-kaṇiko $ yathā dṛṣṭis tiryak patati sahasā saṅkucati ca &
tathā śaṅke'muṣyāḥ praṇayini darāsvādita-rasaṃ % na madhyasthaṃ cetaḥ praguṇa-ramaṇīyaṃ na ca dṛḍham // ST_1.35b //

virama nātha vimuñca mamāñcalaṃ $ śamaya dīpam iyaṃ samayā sakhī &
iti navoḍha-vadhū-vacasā yuvā % mudam agād adhikāṃ suaratād api // ST_1.35c // (Skm 501)

sa-kampā cumbane vaktraṃ $ haraty eṣopagūhitā &
parāvṛtya ciraṃ talpa % āste rantuṃ ca vāñchati // ST_1.36 //

apaharati yadāsyaṃ cumbane śliṣyamāṇā $ valati ca śayanīye kampate ca prakāmam &
vadati ca yad alakṣyaṃ kiñcid uktāpi bhūyo % ramayati sutarāṃ tac-cittam antar navoḍhā // ST_1.36a //

mugdhām āvarjayaty eṣa $ mṛdūpāyena sāntvayan &
nātibhītikarair bhāvaair % nibandhair bāla-bhīṣakaiḥ // ST_1.37 //

sarati saras-tīrād eṣā bhramad-bhramarāvalī $ sumukhi vimukhī padme manye tavāsyapipāsayā &
iti nigadite kiñcid bhītyā vivartita-kandharā % vadana-kamale bhartrā bālā ciraṃ paricumbitā // ST_1.37a //
anyāṃ niṣevamāṇe'pi $ yadi kupyati sā priye &
rodity asyāgrataḥ svalpam % anunītā ca tuṣyati // ST_1.38 //

manyau kṛte prathamam eva vikāram anyaṃ $ no jānatī nava-vadhū rudatī paraṃ sā &
dhūrtena locana-jalaṃ parimṛjya gāḍhaṃ % saṃcumbya cādhara-dale gamitā prasādam // ST_1.38a //

ārūḍha-yauvanā madhyā $ prādubhūta-manobhavā &
pragalbha-vacanā kiñcid % vicitra-suratā yathā // ST_1.39 //

tarat-tāraṃ cakṣuḥ kṣapayati munīnām api dṛśaḥ $ kuca-dvandvākrāntaṃ hṛdayam ahṛdaḥ kānna kurute &
gatir mandībhūtā harati gamanaṃ manmathavatā- % maho tanvyās tulyaṃ taruṇimani sarvaṃ vijayate // ST_1.39a //

dṛṣṭiḥ snihyati nirbharaṃ priyatame vaidagdhya-bhājo giraḥ $ pāṇiḥ kuntala-mālikā-viracane tyaktānya-kārya-grahaḥ &
vakṣaḥ saṃvriyate punaḥ punar idaṃ bhārālasaṃ gamyate % jātā subhru manoramā tava daśā kasmād akasmād iyam // ST_1.39b // (Skm 502)

subhaga kuravakas tvaṃ no kim āliṅganoktiḥ $ kim u mukhamadirecchuḥ kesaro no hṛdisthaḥ &
tvayi niyatam aśoke yujyate pādaghātaḥ % priyam iti parihāsāt peśalaṃ kācid ūce // ST_1.39c //

kānte tathā katham api prathitaṃ mṛgākṣyā $ cāturyam uddhata-manobhavayā rateṣu &
tat-kūjitāny anuvadadbhir aneka-vāraṃ % śiṣyāyitaṃ gṛha-kapota-śatair yathāsyāḥ // ST_1.39d //

gāḍhaṃ vyāpriyate kāntaṃ $ ibatīva ratāv iyam &
viśatīva tad-aṅgeṣu % muhyatīva sukhe yathā // ST_1.40 //

kṛtvāneka-vidhāṃ rasena surate keliṃ kathañcic cirā- $ tprāptāntaḥ sukha-mīlitākṣi-yugalā svidyat kapola-sthalī &
supteyaṃ kila sundarīti subhagaḥ svairaṃ tathaivāsvaja- % dgāḍhānaṅga-vimarda-niḥsaha-vapur-nidrāṃ sahaivāgataḥ // ST_1.40a //

sā dhīrā vakti vakroktyā $ priyaṃ kopāt kṛtāgasam &
madhyā rodity upālambhair % adhīrā paruṣaṃ yathā // ST_1.41 //

upetya tāṃ dṛḍha-parirambha-lālasa- $ ścirād abhūḥ pramupita-cāru-candanaḥ &
dhṛtāñjanaḥ sapadi tad-akṣi-cumbanā- % dihaiva te priya viditā kṛtārthatā // ST_1.41a //

yatrārkāyitam indunā sarasijair aṅgāra-puñjāyitaṃ $ kruddhāyāṃ mayi nātha te kadalikākāṇḍair alātāyitam &
kālo'nyaḥ khalu ko'pi so'mṛtamayo jāto viṣātmādhunā % dhik tvāṃ dhūrta viniryad-aśrur abalā mohaṃ rudantī gatā // ST_1.41b //

sārdhaṃ manoratha-śatais tava dhūrta kāntā $ saiva sthitā manasi kṛtrima-bhāva-ramyā &
asmākam asti na hi kaścid ihāvakāśas % tasmāt kṛtaṃ caraṇa-pāta-viḍambanābhiḥ // ST_1.41c // (Skm 587, Pv 218)

labdhāyatiḥ pragalbhā syāt $ samasta-rati-kovidā &
ākrānta-nāyikā bāḍhaṃ % virājad-vibhramā yathā // ST_1.42 //

seyaṃ paraṅginī mṛṇāla-latikām ādāya yasyāḥ priyo $ hāraṃ me kurute payodhara-taṭe pratyagra-tārā-rucam &
bandhūkaṃ ca tad etad āli vidalad yat tena sīmantitaṃ % sarvāśā-vijigīṣu-puṣpa-dhanuṣo bāṇa-śriyaṃ dhāsyati // ST_1.42a //

yatra sveda-lavair alaṃ vlulitair vyālupyate candanaṃ $ svacchandair maṇitaiś ca yatra raṇitaṃ nihnūyate nūpuram &
yatrāyānty acireṇa sarva-viṣayāḥ kāmaṃ tad-ekāgratāṃ % sakhyas tat-surataṃ bhaṇāmi rataye śeṣā tu loka-sthitiḥ // ST_1.42b //

svāmin bhaṅgurayālakaṃ sa-tilakaṃ bhālaṃ vilāsin kuru $ prāṇeśa truṭitaṃ payodhara-taṭe hāraṃ punar yojaya &
ity uktvā suratāvasāna-sukhitā sampūrṇa-cadnrānanā % spṛṣṭā tena tatheti jāta-pulakā prāptā punar mohanam // ST_1.42c // (Skm 662)

madhura-vacanaiḥ sa-bhrū-bhaṅgaiḥ kṛtāṅguli-tarjanai $ ralasa-valitair aṅga-nyāsair mahotsava-bandhubhiḥ &
asakṛd asakṛt sphāra-sphārair apāṅga-vilokitai- % stribhuvana-jaye sā pañceṣoḥ karoti sahāyatām // ST_1.42d // (Skm 509)

nirākulā ratāv eṣā $ dravatīva priyāṅgake &
ko'yaṃ kāsmi rataṃ kiṃ vā % na vetti ca rasād yathā // ST_1.43 //

dhanyās tāḥ sakhi yoṣitaḥ priyatame sarvāṅga-lagne'pi yāḥ $ prāgalbhyaṃ prathayanti mohana-vidhāv ālambya dhairyaṃ mahat &
asmākaṃ tu tadīya-pāṇi-kamale'py unmocayaty aṃśukaṃ % ko'yaṃ kā vayam atra kiṃ nu surataṃ naiva smṛtir jāyate // ST_1.43a //

kṛta-doṣe'pi sādhīrā $ tasmin nādriyate ruṣā &
ākāra-saṃvṛtiṃ cāpi % kṛtvodāste ratau yathā // ST_1.44 //

yad vācaḥ pracuropacāra-caturā yat sādaraṃ dūrataḥ $ pratyutthānam idaṃ svahasta-nihitaṃ yad-bhinnam apy āsanam &
utpaśyāmi yad evam eva ca muhur dṛṣṭiṃ sakhī-saṃmukhīṃ % tac chaṅke tava paṅkajākṣi balavān ko'py aprasādo mayi // ST_1.44a //

yat pāṇir na nivārito nivasana-granthiṃ saumudgranthaya- $ nbhrū-bhedo na kṛto manāg api muhur yat-khaṇḍyamāne'dhare &
yan niḥśaṅkam ivārpitaṃ vapur aho patyuḥ samāliṅgane % māninyā kathito'nukūla-vidhinā tenaiva manyur mahān // ST_1.44b //

madhyā pratibhinatty enaṃ $ solluṇṭhaṃ sādhu-bhāṣitaiḥ &
adhīrā puruṣair hanti % santarjya dayitaṃ yathā // ST_1.45 //

kṛtaṃ mithyā-jalpair virama viditaṃ kāmuka cirāt $ priyāṃ tām evoccair abhisara yadīyair nakha-padaiḥ &
vilāsaiś ca prāptaṃ tava hṛdi padaṃ raga-bahulair % mayā kiṃ te kṛtyaṃ dhruvam akuṭilācāra-parayā // ST_1.45a //

sā bāḍhaṃ bhavatekṣiteti niviḍaṃ saṃyamya bāhvoḥ srajā $ bhūyo drakṣyasi tāṃ śaṭheti dayitaṃ saṃtarjya saṃtarjya ca &
ālīnāṃ pura eva nihnuti-paraḥ kopād raṇan-nūpuraṃ % māninyā caraṇa-prahāra-vidhinā preyān aśokīkṛtaḥ // ST_1.45b //

ekākārā matā mugdhā $ punarbhūś ca yato'nayoḥ &
atisūkṣmatayā bhedaḥ % kavibhir na pradarśitaḥ // ST_1.46 //
madhyā punaḥ pragalbhā ca $ dvidhā sā paribhidyate &
ekā jyeṣṭhā kaniṣṭhānyā % nāyaka-praṇayaṃ prati // ST_1.47 //
uparodhāt tathā snehāt $ sānurāgo'pi nāyakaḥ &
ceṣṭate tāṃ prati prāyaḥ % kalāsu kuśalo yathā // ST_1.48 //

tvad-akṣiṇī kuvalaya-buddhir atyalī $ ruṇadhmy ahaṃ tad iti nimīya locane &
tato bhṛśaṃ pulakita-gaṇḍa-maṇḍalāṃ % yuvā parāṃ nibhṛtam acumbad aṅganām // ST_1.48a //

sampattau ca vipattau ca $ maraṇe'pi na muñcati &
yā svīyā tāṃ prati prema % jāyate puṇya-kāriṇaḥ // ST_1.49 //
anyadīyā dvidhā proktā $ kanyoḍhā ceti te priye &
darśanāc chravaṇād vāpi % kāmārte bhavato yathā // ST_1.50 //

kim api lalitaiḥ snigdhaiḥ kiñcit kim apy atikuñcitaiḥ $ kim api valitaiḥ kandarpeṣūn hasadbhir ivekṣaṇaiḥ &
abhimata-mukhaṃ vīkṣāṃ cakre navāṅganayā tathā % lalita-kuśalo'py ālīloko yathātivisismaye // ST_1.50a //

niśamayya bahir manoharaṃ svaram aikṣiṣṭa tathāparā yā &
tila-mātrakam apy abhūn nahi śraveṇendīvara-locanānantaram // ST_1.50b //@

kasyāścit subhaga iti śrutaś ciraṃ yas taṃ $ dṛṣṭvādhigata-rater nirmīlitākṣyāḥ &
nispandaṃ vapur avalokya sauvidallāḥ % santepur vidhuradhiyo niśānta-vadhvāḥ // ST_1.50c //

kārśya-jāgara-tāpānyaḥ $ karoti śruto'py alam &
tam eva durlabhaṃ kāntaṃ % cetaḥ kasmād didṛkṣase // ST_1.50d //

sākṣāc citre tathā svapne $ tasya syād darśanaṃ tridhā &
deśe kāle ca bhaṅgyā ca % śravaṇaṃ cāsya tad yathā // ST_1.51 //

satyaṃ santi gṛhe gṛhe priyatamā yeṣāṃ bhujāliṅgana- $ vyāpārocchalad-accha-mohana-jalā jāyanta eṇīdṛśaḥ &
preyān ko'py aparo'yam atra sukṛtī dṛṣṭe'pi yasmin vapuḥ % svedojjṛmbhaṇa-kampa-sādhvasa-mukhaiḥ prāpnoti kāñcid dṛśām // ST_1.51a //

citraṃ citra-gato'py eṣa $ mamāli madanopamaḥ &
samunmūlya balāl lajjām % utkaṇṭhayati mānasam // ST_1.51b // (Skm 944)

mugdhā svapna-samāgate priyatame tat-pāṇi-saṃsparśanā- $ dromāñcārcitayā śarīra-latayā saṃsūcya kopāt kila &
mā māṃ vallabha saṃspṛśeti sahasā śūnyaṃ vadantī muhuḥ % sakhyā no hasitā sacintam asakṛt saṃśocitā pratyuta // ST_1.51c //

sphāra-sphurat-pradīpaṃ saudhaṃ $ madhu sotpalaṃ kalaṃ gītam &
priya-sakhi sakalam idaṃ tava % saphalaṃ khalu yadi bhavet so'tra // ST_1.51d //

vikasati kairava-nikare sarati ca sarasī-samīraṇo sutanu &
cambaty ambaram indau tava tena vinā ratiḥ kīdṛk // ST_1.51e //@

ajananir astu dṛśos tava kucayor abhava-niralaṃ bhavatu &
yadi dṛśyate na sa yuvā nirbharam āliṅgyate no vā // ST_1.51f //@

draṣṭuṃ vaktuṃ ca no kanyā $ raktā śaknoty amuṃ sphuṭam &
paśyantam abhijalpantaṃ % vivikte'pi hriyā yathā // ST_1.52 //

kāmaṃ na paśyati didṛkṣata eva bhūmnā $ noktāpi jalpati vivakṣati cādareṇa &
lajjā-smara-vyatikareṇa mano'dhināthe % bālā rasāntaram idaṃ lalitaṃ bibharti // ST_1.52a //

vijñāta-nāyikā-cittā $ sakhī vadati nāyakam &
nāyako vā sakhīṃ tasyāḥ % premābhivyaktaye yathā // ST_1.53 //

kaṇṭakita-tanu-śarīrā lajjā-mukulāyamāna-nayaneyam &
tava kumudinīva vāñchati nṛ-candra bālā kara-spṛśam // ST_1.53a //@

santāpayanti śiśirāṃśu-ruco yad ete $ saṃmohayanti ca vinidra-saroja-vātāḥ &
yat khidyate tanur iyaṃ ca tad eṣa doṣaḥ % sakhyās tavaiva sutanu pracura-trapāyāḥ // ST_1.53b //

apaśyantaṃ ca sā kāntaṃ $ sphāritākṣī nirīkṣyate &
dūrād ālokayaty eva % sakhīṃ svajani nirbharam // ST_1.54 //
nirnimittaṃ hasantī ca $ sakhīṃ vadati kiṃcana &
savyājaṃ sundaraṃ kiñcid % gātram āviṣkaroti ca // ST_1.55 //
sakhyādi sthāpitāṃ mālāṃ $ kāñcyādi racayet punaḥ &
ceṣṭāṃ ca kurute ramyām % aṅga-bhaṅgaiḥ śubhair yathā // ST_1.56 //

abhimukha-gate yasminn eva priye bahuśo vada- $ tyavanata-mukhaṃ tūṣṇīm eva sthitaṃ mṛga-netrayā &
atha kila valal-līlālokaṃ sa eṣa tathekṣitaḥ % katham api yathā dṛṣṭā manye kṛtaṃ śruti-laṅghanam // ST_1.56a // (Skm 957)

tiryag-vartita-gātra-yaṣṭi-viṣamodvṛtta-stanāsphālana- $ truṭyan-mauktika-mālayā sa-pulaka-svedollasad-gaṇḍayā &
dūrād eva vilokayety abhimate tad vaktra-dattekṣaṇaṃ % durvāra-smarayā tayā sahacarī gāḍhaṃ samāliṅgitā // ST_1.56b // (Skm 956)

animittaṃ yad vihasati niṣkāraṇam eva yat sakhīṃ vadati &
dayitaṃ vilokya tad iyaṃ śaṃsati tad adhīnam ātmānam // ST_1.56c //@

prāduṣyad-ruja-mūla-kānti-lalitām udyamya dor-vallarīṃ $ valgat-pīna-payodhara-sthala-lulan-muktāvalī-sundaram &
aṅgulyā pracalat-karāgra-valaya-svānopahūta-smaraṃ % tanvyāḥ kuñcita-locanaṃ vijayate tat-karṇa-kaṇḍūyanam // ST_1.56d //

sraho'vataṃsaṃ raśanāṃ ca kiñci $ priyaṃ samālokya samāsajantī &
punastarāṃ sā suhṛdo dadāti % pratyaṅgam āvāsam iva smarasya // ST_1.57 //

vyājṛmbhaṇonnamita-danta-mayūkha-jāla- $ vyālambi-mauktika-guṇaṃ ramaṇe mudeva &
ūrdhvaṃ milad-bhuja-latā-valaya-prapañca- % sat-toraṇaṃ hṛdi viśaty aparā vyudāse // ST_1.57a // (Skm 958)

anyoḍhāpi karoty eva $ sarvam uddhata-manmathā &
duravasthā punaḥ kāntam % abhiyuṅkte svayaṃ yathā // ST_1.58 //

ullaṅghyāḸ sakhī-vacaḥ samucitām utsṛjya lajjām alaṃ $ hitvā bhītibharaṃ nirasya ca nijaṃ saubhāgya-garvaṃ manāk &
ājñāṃ kevalam eva manmatha-guror ādāya nūnaṃ mayā % tvaṃ niḥśeṣa-vilāsi-varga-gaṇanā-cūḍāmaṇe saṃśritaḥ // ST_1.a //
cakṣur mīlati sānandaṃ $ nitambaḥ prasravaty api &
vepate ca tanus tanvī % tasyās tad-darśane yathā // ST_1.59 //

mīlan manthara-cakṣuṣā paripatat kāñcī-graha-vyagrayā $ gāḍānanṅga-bhara-sravatravanayā kampoparuddhāṅgayā &
sarvāṅgaṃ caṭukārako'py abalayā saṅketake kautukā- % dāstāṃ rantum aho nirīkṣitum api preyān na sambhāvitaḥ // ST_1.59a //

nābhiyuṅkte svayaṃ kantyā $ mugdhatvād duḥsthitāpi tam &
tad-avasthāṃ tu kāntāya % tat-sakhī kathayed yathā // ST_1.60 //

niḥśvāseṣu skhalati kadalī-bījanaṃ tāpa-sampa- $ nnetrāmbhobhiś cham iti patitaiḥ sicyate ca stanāntaḥ &
tasyāḥ kiñcit subhaga tad abhūt tānavaṃ tvad-viyoge % yenākasmād valaya-padavīm aṅgulīyaṃ prayāti // ST_1.60a //

ananya-śaraṇā svīyā $ dhanāhāryā parāṅganā &
asyās tu kevalaṃ prema % tenaiṣā rāgiṇāṃ matā // ST_1.61 //
sāmānyā vanitā veśyā $ sā dravyaṃ param icchati &
nirguṇe'pi na vidveṣo % na rāgo'syā guṇiny api // ST_1.62 //
tat-svarūpam idaṃ proktaṃ $ kaiścid brūmo vayaṃ punaḥ &
varṇayanty anayā yuktyā % tāsām apy anurāgitām // ST_1.63 //
śṛṅgārābhāsa etāsu $ na śṛṅgāraḥ kadācana &
tad-vyāpāro'thavā tāsāṃ % smaraḥ kiṃ bhakṣito bakaiḥ // ST_1.64 //
tasmāt tāsām api kvāpi $ rāgaḥ syāt kiṃ nu sarvathā &
dhanārthaṃ kṛtrimair bhāvair % grāmyaṃ vyāmohayanti tāḥ // ST_1.65 //
liṅgī pracchanna-kāmaś ca $ naraṃmanyaś ca ṣaṇḍakaḥ &
sukha-prāpta-dhano mūrkhaḥ % pitṛ-vittena garvitaḥ // ST_1.66 //
ity ādīn prathamaṃ grāmyān $ jñātvākṛṣya ca tad-dhanam &
apūrvā iva muñcanti % tān etās tāpayanti ca // ST_1.67 //
kintu tāsāṃ kalākeli- $ kuśalānāṃ manoramam &
vismāritāpara-strīkaṃ % surataṃ jāyate yathā // ST_1.68 //

gāḍhāliṅgana-pīḍita-stana-taṭaṃ svidyat-kapola-sthalaṃ $ sandaṣṭādhara-mukta-sītkṛtam atibhrāmyad-bhru-nṛtyat-karam &
cāṭu-prāya-vaco-vicitra-bhaṇitair yātai rutaiś cāṅkitaṃ % veśyānāṃ dhṛti-dhāma puṣpa-dhanuṣaḥ prāpnoti dhanyo ratam // ST_1.68a //

īrṣyā kula-strīṣu na nāyakasya $ niḥśaṅka-kelir na parāṅganāsu &
veśyāsu caitad dvitayaṃ prarūḍhaṃ % sarvasvam etās tad aho smarasya // ST_1.69 // (Skm 556)
kupyat pināki-netrāgni- $ jvālā-bhasmīkṛtaḥ purā &
ujjīvati punaḥ kāmo % manye veśyāvalokitaiḥ // ST_1.70 // (Skm 557)
ānandayanti yuktyā tāṃ $ sevitā ghnanti cānyathā &
durvijñeyāḥ prakṛtyaiva % tasmād veśyā viṣopamāḥ // ST_1.71 //

svādhīna-patikotkā ca $ tathā vāsaka-sajjikā &
sandhitā vipralabdhā ca % khaṇḍitā cābhisārikā // ST_1.72 //
proṣita-preyasī caivaṃ $ nāyikāḥ pūrva-sūcitāḥ &
tā evātra bhavanty aṣṭāv % avasthābhiḥ punar yathā // ST_1.73 //
yasyā rati-guṇākṛṣṭaḥ $ patiḥ pārśvaṃ na muñcati &
vicitra-vibhramāsaktā % svādhīna-patikā yathā // ST_1.74 //

likhati kucayoḥ patraṃ kaṇṭhe niyojayati srajaṃ $ tilakam alike kurvan gaṇḍād udasyati kuntalān &
iti caṭu-śatair vāraṃ vāraṃ vapuḥ paritaḥ spṛśan % viraha-vidhuro nāsyāḥ pārśvaṃ vimuñcati vallabhaḥ // ST_1.74a // (Skm 661)

utkā bhavati sā yasyāḥ $ saṅketaṃ nāgataḥ priyaḥ &
tasyānāgamane hetuṃ % cintayanty ākulā yathā // ST_1.75 //

kiṃ ruddhaḥ priyayā kayācid athavā sakhyā tayodvejitaḥ $ kiṃ vā kāraṇa-gauravaṃ kim api yan nādyāgato vallabhaḥ &
ity ālocya mṛgīdṛśā karatale saṃsthāpya vaktrāmbujaṃ % dīrghe niḥśvasitaṃ ciraṃ ca ruditaṃ kṣiptāś ca puṣpa-srajaḥ // ST_1.75a //

bhaved vāsaka-sajjāsau $ sajjitāṅgaratālayā &
niśityāgamanaṃ bhartur % dvārekṣaṇa-parā yathā // ST_1.76 //

dṛṣṭvā darpaṇa-maṇḍale nija-mukhaṃ bhūṣāṃ manohāriṇīṃ $ dīpārciḥ-kapiśaṃ ca mohana-gṛhaṃ trasyāt-kuraṅgī-dṛśā &
evaṃ nau surataṃ bhaviṣyati cirād adyeti sānandayā % mandaṃ kānta-didṛkṣayātilalitaṃ dvāre dṛg-āropitṃ // ST_1.76a // (Skm 657)

nirasto manyunā kānto $ namann api yayā punaḥ &
duḥsthitā taṃ vinā sāti- % sandhitābhimatā yathā // ST_1.77 //

yat-pāda-praṇataḥ priyaḥ paruṣayā vācā sa nirvārito $ yat-sakhyā na kṛtaṃ vaco jaḍatayā yan-manyur eko dhṛtaḥ &
pāpasyāsya phalaṃ tad etad adhunā yac candanendu-dyuti- % prāleyāmbu-samīra-paṅkaja-visair gātraṃ muhur dahyate // ST_1.77a // (Skm 674)

preṣya dūtīṃ svayaṃ dattvā $ saṅketaṃ nāgataḥ priyaḥ &
yasyāstena vinā duḥsthā % vipralabdhā tu sā yathā // ST_1.78 //

yat saṅketa-gṛhaṃ priyeṇa kathitaṃ sampreṣya dūtīṃ svayaṃ $ tac chūnyaṃ suciraṃ niṣevya sudṛśā paścāc ca bhagnāśayā &
sthānopāsana-sūcanāya vigalat-sāndrāñjanair locanair % bhūmāv akṣaramālikeva likhitā dīrghaṃ rudatyā śanaiḥ // ST_1.78a // (Skm 670)

kutaścin nāgato yasyā $ ucite vāsake priyaḥ &
tad-anāgam asantaptā % khaṇḍitā sā matā yathā // ST_1.79 //
sotkaṇṭhaṃ ruditaṃ sakampam asakṛd yātaṃ sa-bāṣpaṃ ciraṃ $ cakṣur dikṣu niveśitaṃ sa-karuṇaṃ sakhyā samaṃ jalpitam &
nāgacchaty ucite'pi vāsaka-vidhau kānte samudvignayā % tat tat kiṃcid anuṣṭhitaṃ mṛgadṛśā no yatra vācāṃ gatiḥ // ST_1.79a // (Skm 669)

yā nirlajjīkṛtā bāḍhaṃ $ madane madanena ca &
abhiyāti priyaṃ sābhi- % sāriketi matā yathā // ST_1.80 //

no bhītaṃ taḍito dṛśā jalamucā tad-darśanākāṅkṣayā $ no garjir gaṇitā bhṛśaṃ śruti-mukhaṃ tad-vāci saṃcintya ca &
dhārāpātasamudbhavā na ca matā pīḍā tad-āliṅganaṃ % vāñchantyā dayitābhisāraṇa-vidhau tanvyā paraṃ tat-param // ST_1.80a //

kutaścit kāraṇādyasyāḥ $ patir deśāntaraṃ gataḥ &
dattvāvadhiṃ bhṛśārtā sā % proṣita-preyasī yathā // ST_1.81 //

utkṣipyālaka-mālikāṃ vilulitām āpāṇḍu-gaṇḍa-sthalā- $ dviśliṣyad-valaya-prapāta-bhayataḥ prodyamya kiñcit karau &
dvāra-stambha-niṣaṇṇa-gātra-latikā kenāpi puṇyātmanā % mārgālokana-datta-dṛṣṭir abalā tat-kālam āliṅgyate // ST_1.81a // (Skm 763)

niḥśvāsa-santāpa-sakhī-vacorti- $ cintāśru-pātādi-yutāḥ sakhedāḥ &
vācyā pralabdhāgata-bhartṛkotkā- % tisandhitāḥ khaṇḍitayā sahātra // ST_1.82 //
vicitra-maṇḍanā hṛṣṭā $ bhavet svādhīna-bhartṛkā &
tathā vāsaka-sajjāpi % sā kiṃ tv āgantuka-priyā // ST_1.83 //
kulajānyāṅganā veśyā $ tridhā syād abhisārikā &
yathaivoktās tathaivānyāḥ % svādhīna-patikādayaḥ // ST_1.84 //
kulajā saṃvṛtā trastā $ savrīḍā ca drutaṃ vrajet &
nāyakaṃ para-nārī ca % samantād anavekṣitā // ST_1.85 //
sakhī-yuktā madādhikyāt $ sphāritākṣī na śaṅkitā &
sa-śabdābharaṇā kāmaṃ % veśyā sarati nāyakam // ST_1.86 //
trayodaśa-vidhā svīyā $ dvividhā ca parāṅganā &
ekā veśyā punaś cāṣṭāv % avasthā-bhedato'tra tāḥ // ST_1.87 //
punaś ca tās tridhā sarvā $ uttamā madhyamādhamā &
itthaṃ śatatrayaṃ tāsām % aśītiś catur-uttarā // ST_1.88 //
doṣānurūpa-kopā yā- $ [a]nunītā ca prasīdati &
rajyate ca bhṛśaṃ nāthe % guṇa-hāryottameti sā // ST_1.89 //

kānte kiṃ kupitāsi kaḥ para-jane prāṇeśa kopo bhavet $ ko'yaṃ subhru paras tvam eva dayite dāso'smi kas te paraḥ &
ity uktvā praṇataḥ priyaḥ kṣititalād utthāpya sānandayā % netrāmbhaḥ-kaṇikāṅkite stana-taṭe tanvyā samāropitaḥ // ST_1.89a //

doṣe svalpe'pi yā kopaṃ $ dhatte kaṣṭena muñcati &
prayāti karuṇād rāgaṃ % madhyamā sā matā yathā // ST_1.90 //

visphāra-sphuritādharāpi vikasad-gaṇḍa-sthala-praskhala- $ dgharmāmbhaḥ-kaṇikāpi bhaṅguratara-bhrū-bheda-bhūṣāpy alam &
pādāntaḥ-praṇate priye prakaṭayaty antaḥ prasādaṃ priyā % keśāramanrūpuṇḍalīṣu valitānunmocayantī śanaiḥ // ST_1.90a //

yā kupyati vinā doṣaṃ $ snihyaty anunayaṃ vinā &
nirhetuka-pravṛttiś ca % cala-cittāpi sādhamā // ST_1.91 //

yatrādhaḥ-kṛta-kāma-kārmuka-katho bhrāmyad-bhuvor vibhramaḥ $ sadyaḥ prodgata-candrakānti-jayinī yasmin kapola-cchaviḥ &
yatra sveda-kaṇāvalupta-mahimā hāro'py uroja-sthale % ko'yaṃ mānini mat-praṇāma-vimukhaḥ pratyagra-māna-grahaḥ // ST_1.91a //
jāti-kāla-vayovasthā- $ bhāva-kandarpa-nāyakaiḥ &
itarā pay asaṅkhyāḥ syur % noktā vistara-bhītitaḥ // ST_1.92 //
ity ādi sakalaṃ jñātvā $ svayaṃ cālokya tad-vidām &
kavīnāṃ ca viśeṣoktyā % jñātavyāḥ sakalā imāḥ // ST_1.93 //
romāñca-vepathu-stambha- $ sveda-netrāmbu-vibhramāḥ &
vācyāḥ saṃyoga-śṛṅgāre % kavinā nāyikāśritāḥ // ST_1.94 //

sambandhi-mitra-dvija-rāja-tīkṣṇa- $ varṇādhikānāṃ pramadā na gamyāḥ &
vyaṅgās tathā pravrajitā vibhinna- % mantrāś ca dharmārtha-manobhava-jñaiḥ // ST_1.95 //

anena mārgeṇa viśeṣa-ramyaṃ $ sambhoga-śṛṅgāram imaṃ vitanvan &
bhavet kavir bhāva-rasānurakto % vidagdha-goṣṭhī-vanitā-manojñaiḥ // ST_1.96 //

iti śrī-rudra-bhaṭṭa-viracite śṛṅgāra-tilakābhidhāne kāvya-rasālaṅkāre
sambhoga-śṛṅgāro nāma prathamaḥ paricchedaḥ

(2)
dvitīya-paricchedaḥ

vipralambhābhidhāno'yaṃ śṛṅgāraḥ syāc caturvidhaḥ &
pūrvānurāgo mānākhyaḥ pravāsaḥ karuṇātmakaḥ // ST_2.1 //
dampatyor darśanād eva samutpannānurāgayoḥ &
jñeyaḥ pūrvānurāgo'yam aprāptau ca daśā yathā // ST_2.2 //

kiṃ candanair racayase nu mṛṇāla-śayyāṃ $ mā mā mamāli kuru komala-tāla-vṛntam &
muñcāgrahaṃ vikaca-paṅkaja-yojaneṣu % tat-saṅgamaḥ param apākurute smarāgnim // ST_2.2a //

yat sārair iva paṅkajasya ghaṭitaṃ yac candra-garbhād iva $ protkīrṇaṃ yad anaṅga-sāyaka-śikhābhāseva saṃvardhitam &
yat saṃsicya sudhā-rasair iva rater āsthāna-bhūmīkṛtaṃ % tad bhūyo'pi kadā saroruha-dṛśaḥ paśyāmi tasyā mukham // ST_2.2b //

mṛṇāla-kadalī-candra- $ candanāmbu-ruhādikam &
tatrānayoḥ smarātaṅka- % śāntaye naiva sevitam // ST_2.3 //
ālokālāpa-saṃrūḍha- $ rāgākulita-cetasoḥ &
tayor bhaved asaṃprāptau % daśāvasthaḥ smaro yathā // ST_2.4 //
abhilāṣo'tha cintā syāt $ smṛtiś ca guṇa-kīrtanam &
udvego'tha pralāpaḥ syād % unmādo vyādhir eva ca // ST_2.5 //
jaḍatā maraṇaṃ caiva $ daśamaṃ jāyate dhruvam &
asaṃprāptau bhavanty etās % tayor daśa daśā yathā // ST_2.6 //
vyavasāyo bhaved yatra $ bāḍhaṃ tat-saṅgamāśayā &
saṅkalpākula-cittatvāt % so'bhilāṣaḥ smṛto yathā // ST_2.7 //

praviśati yathā gehe'kasmād bahiś ca viceṣṭate $ vadati ca yathā sakhyā sārdhaṃ sahāsam ihotsukā &
dayita-vadanāloke mandaṃ yathā ca calaty asau % mṛga-dṛśi tathaitasyāṃ manye smareṇa kṛtaṃ padam // ST_2.7b // (Skm 959)

kathaṃ sa vallabhaḥ prāpyaḥ $ kiṃ kuryām asya siddhaye &
kathaṃ bhaved asau vaśya % iti cintā matā yathā // ST_2.8 //

satyaṃ durlabha eṣa vallabhatamo rāgo mamāsmin punaḥ $ ko'py anyo'sti gurur na cātinipuṇāḥ sakhyo'sya saṃbodhane &
saṃcintyeti mṛgīdṛśā priyatame dṛṣṭe ślathāṃ mekhalāṃ % badhnantyā na gataṃ sthitaṃ na ca galad-vāso na vā saṃvṛtam // ST_2.8a //
dveṣo yatrānya-kāryeṣu $ tad-ekāgraṃ ca mānasam &
śvāsair manorathaiś cāpi % ceṣṭās tāḥ smaraṇaṃ yathā // ST_2.9 //

induṃ nindati padma-kandala-dalais talpaṃ na vā manyate $ karpūraṃ kirati prayāti na ratiṃ prāleya-dhārā-gṛhe &
śvāsaiḥ kevalam eva khedita-tanur dhyāyaty asau bālikā % yat tat ko'pi yuvā dhruvaṃ smara-suhṛc-cetasy amuṣāḥ sthitaḥ // ST_2.9a //

saundarya-hasitālāpair $ nāsty anyas tat-samo yuvā &
iti vāṇī bhaved yatra % tad itthaṃ guṇa-kīrtanam // ST_2.10 //

tad-vaktraṃ hasitendu-maṇḍalam iti sphāraṃ tad-ālokitaṃ $ sā vāṇī jita-kāma-kārmuka-ravā saundaryam etasya tat &
itthaṃ saṃtatam āli vallabhatama-dhyāna-prasaktātmanaś % cetaś cumbita-kāla-kūṭam iva me kasmād idaṃ muhyati // ST_2.10a //

yasmin ramyam aramyaṃ vā $ na ca harṣāya jāyate &
pradveṣaḥ prāṇitavye'pi % sa udvegaḥ smṛto yathā // ST_2.11 //

agny-ākāraṃ kalayasi puraś cakravākīva candraṃ $ baddhotkampaṃ śiśira-marutā dahyase padminīva &
prāṇān dhatse katham api balād gacchataḥ śalya-tulyāṃ- % stat kenāsau sutanu jantio mānmathas te vikāraḥ // ST_2.11a // (Skm 972)

bambhramīti mano yasmin $ ratyautsukyād itas tataḥ &
vācaḥ priyāśritā eva % sa pralāpaḥ smṛto yathā // ST_2.12 //

itthaṃ tena nirīkṣitaṃ na ca mayāpy evaṃ samālokitas $ tenoktaṃ subhagena tatra na mayā dattaṃ vaco mandayā &
tat satyaṃ kathayāli kiṃ sa subhagaḥ kupyen na mahyaṃ gata % ity uktvā sudṛśā kayāpi valita-grīvaṃ dṛśau sphārite // ST_2.12a //

śvāsa-prarodanotkampa- $ vasudhollekhanair api &
vyāpāro jāyate yatra % sa unmādaḥ smṛto yathā // ST_2.13 //

devīvānimiṣekṣaṇā vilikhati kṣoṇīṃ śvasity uccakaiḥ $ kiṃcid dhyāyati niścalā ca balavad romāñcitā kampate &
rodity aṅga-gatāṃ vilokya suciraṃ vīṇām api vyāpṛtā % svalpair eva dinair iyaṃ vara-tanuḥ kenāpi saṃśikṣitā // ST_2.13a //

santāpa-vedanā-prāyo $ dīrgha-śvāsa-samākulaḥ &
tanūkṛta-tanur vyādhir % aṣṭamo'yaṃ smṛto yathā // ST_2.14 //

tāpaḥ śoṣita-candanodaka-rasaḥ śvāsā vikīrṇotpalāḥ $ karpūrābhibhava-pracaṇḍa-paṭimā gaṇḍa-sthale pāṇḍimā &
mlāyad-bāla-mṛṇāla-nāla-lalitā prāptā tanus tānavaṃ % tanv-aṅgyāḥ kathitaḥ smareṇa guruṇā ko'py eṣa kaṣṭa-kramaḥ // ST_2.14a //

akāṇḍe yatra huṃkāro $ dṛṣṭiḥ stabdhā gatā smṛtiḥ &
śvāsāḥ samadhikāḥ kārśyaṃ % jaḍateyaṃ matā yathā // ST_2.15 //

dṛṣṭir niścalatārakādhara-dalaṃ śvāsaiḥ kṛtaṃ dhūṣaraṃ $ prāptaṃ vāsara-candra-bimba-padavīṃ vaktraṃ vinaṣṭā smṛtiḥ &
huṃkāraḥ param eka eva vacana-sthāne sthitaḥ sāṃprataṃ % manye'syāḥ kusumāyudhaḥ sa-śibiraḥ pratyaṅgam āvāsitaḥ // ST_2.15a //

upāyair vividhair nāryā $ yadi na syāt samāgamaḥ &
kandarpa-śara-bhinnāyā % maraṇaṃ jāyate tataḥ // ST_2.16 //
puṃso'pi hi bhavanty etā $ daśāvasthā manobhavāt &
maraṇaṃ kiṃ tv asaundaryāt % tayoḥ kaiścin na badhyate // ST_2.17 //
anye tad api badhnanti $ pratyujjīvana-kāṅkṣayā &
vṛttānuvāde tac-chastam % utpādye prāyaśo nahi // ST_2.18 //
ekasmiṃs tu mṛte'py anyo $ yadi jīvet kathaṃcana &
kā sneha-gaṇanā tatra % mriyate cen na saṅgamaḥ // ST_2.19 //
pūrvaṃ nārī bhaved raktā $ pumān paścāt tad iṅgitaiḥ &
tataḥ saṃbhoga-līleti % svabhāva-subhagā sthitiḥ // ST_2.20 //
anyathāpi na doṣaḥ syād $ yadi prema samaṃ dvayoḥ &
raktāparaktā vṛttiś cec % chṛṅgārābhāsa eva saḥ // ST_2.21 //
ayaṃ ca prāyaśas taj-jñair $ itthaṃ hāsyeṣu badhyate &
nirdravyeṇa mayā sārdhaṃ % veśye mānaya yauvanam // ST_2.22 //
anurakto bhaved yasyāṃ $ nāyakas tat-sakhī-janam &
sāmnā mānena dānena % bāḍham āvarjayaty asau // ST_2.23 //
tasyāgre tat-kathāṃ kurvan $ svābhiprāyaṃ prakāśayet &
tad-abhāve prayuñjīta % kāścit pravrajitādikāḥ // ST_2.24 //
tad-dvāreṇa samākhyāta- $ svabhāvo jñāta-tan-manāḥ &
upacāraiḥ parair lekhaiḥ % sādhayet tām atandritaḥ // ST_2.25 //
tato dṛṣṭvā vivikte tām $ indrajāla-kalādibhiḥ &
prayogair lalitaiḥ svairaṃ % vismayaṃ paramaṃ nayet // ST_2.26 //

dhātrī-sakhī-veśmani rātri-cāre $ mahotsave tīvratame bhaye ca &
nimantreṇa vyādhi-miṣeṇa śūnye % gehe tayor nūtana-saṅgamaḥ syāt // ST_2.27 //

yadā rāgo guruḥ sā ca $ labhyate naiva yācitā &
kṣīṇopāyas tadā kanyāṃ % nāyakaḥ sādhayed iti // ST_2.28 //
para-strī-gamanopāyaḥ $ kavibhir nopadiśyate &
sundaraṃ kintu kāvyāṅgam % etat tena nidarśyate // ST_2.29 //
vāmatā durlabhatvaṃ ca $ strīṇāṃ yā ca nivāraṇā &
tad eva pañca-bāṇasya % manye paramam āyudham // ST_2.30 //
bahu-mānād bhayād vāpi $ nṛṇām anyatra yoṣiti &
pracchanna-kāmitaṃ ramyaṃ % satām api bhaved yathā // ST_2.31 //

jīrṇaṃ tārṇa-kuṭīrakaṃ nivasanaṃ talpīkṛtaṃ sthaṇḍile $ nīrandhraṃ timiraṃ kiranti salilaṃ garjanta ete ghanāḥ &
gacchāmīti vadaty asāv api muhuḥ śaṅkākulā kevalaṃ % cetaś citram aho tathāpi ramate saṃketake kāminām // ST_2.31a //

sa māno nāyikā yasminn $ īrṣyayā nāyakaṃ prati &
dhatte vikāram anya-strī- % saṅga-doṣa-vaśād yathā // ST_2.32 //

kiṃcid bāṣpa-jalāvalepa-lalite netre samākuñcite $ rāgo visphuraṇānubandha-ruciraḥ saṃdarśito gaṇḍayoḥ &
kampaś cādhara-pallave viracitaḥ kāmaṃ kuraṅgīdṛśā % no jāne kim ayaṃ priye prakaṭitaḥ kopo'bhilāṣo'thavā // ST_2.32a //

sa prāyaśo bhaved tredhā $ kāminīnāṃ priyaṃ prati &
avekṣya doṣam etasya % garīyān madhyamo laghuḥ // ST_2.33 //
partināryāṃ gate kānte $ svayaṃ dṛṣṭe nakhāṅkite &
tad-vāso-darśane gotra- % skhalite ca gurur yathā // ST_2.34 //

bimboṣṭhaḥ sphurati prayāti paṭutāṃ gaṇḍa-sthale śoṇimā $ yātas tiryag amū dṛśau ca balavad bhrū-yugmaam udbhrāmyati &
itthaṃ caṇḍi tathā tavaiṣa ruciraḥ kopa-kramo jṛmbhate % jāto'yaṃ praṇatīr apāsya sutarām etad-didṛkṣur yathā // ST_2.34a //

dṛṣṭe priyatame rāgād $ anyayā saha jalpati &
sakhyākhyāte'thavā doṣe % māno'yaṃ madhyamo yathā // ST_2.35 //

vāco vāgmini kiṃ tavādya paruṣāḥ subhru bhruvor vibhramai- $ rviśrāntaṃ kuta eva lola-nayane kiṃ lohite locane &
svedaḥ kiṃ nu ghanastani stana-taṭe muktā-phalānāṃ tulāṃ % dhatte muñca ruṣaṃ mamātra dayite leśo'pi nāsty āgasaḥ // ST_2.35a // (Skm 887)

savilāsaṃ sphurac-cakṣuḥ $ vīkṣamāṇe parāṃ priye &
kiṃcid anya-manaskena % jāyate sa laghur yathā // ST_2.36 //

mām eva tāḍaya nitambini yady akasmāt $ kopo bhavet tava mukhaṃ tu nijaṃ kim etat &
ānīyate śaśadharānukṛtiṃ kapola- % pālīplutena ghana-kajjala-netra-vārā // ST_2.36a //

deśa-kāla-balāt kopaḥ $ prāyaśaḥ sarva-yoṣitām &
jāyate sukha-sādhyo'yaṃ % kṛcchra-sādhyaś ca kāmibhiḥ // ST_2.37 //


prajvalitojjvala-dīpaṃ rati-gṛham indūjjvalaṃ ca saudhatalam &
madhu-vidhurī-kṛta-madhu-kara-madhuradhva-nibodhitaṃ ca kamala-vanam // ST_2.38 //@

ity-ādiṣu pradeśeṣu $ māninī-nāma-saṃśayam &
manyur gurutaro 'py āśu % sukha-sādhyo bhaved yathā // ST_2.39 //

madhu-samaya-śaśa-dharodaya-kandarpa-madādhikeṣu kāleṣu &
māno manasvinīnām atisukhasādhyo bhaved bhūmnā // ST_2.40 //@

dūtī-janasya parato laghur api doṣo gurūyate prāyaḥ &
abhinava-doṣāvasāre tathaiva vanitā-janasya yathā // ST_2.41 //

sāma dānaṃ ca bhedaḥ syād $ upekṣā praṇatis tathā &
tathā prasaṅga-vidhvaṃso % daṇḍaḥ śṛṅgāra-hānaye // ST_2.42 //

tasyāḥ prasādane sadbhir $ upāyāḥ ṣaṭ prakīrtitāḥ &
sundarās te nidarśyante % sahodāhṛtibhir yathā // ST_2.43 //

avinīto 'pi pālyo 'haṃ $ tvayā subhru kṣamābhṛtā &
iti vāṇī bhaved yatra % tatsāmeti nigadyate // ST_2.44 //

alaṃkārādikaṃ dadyān $ nāyako yatra tuṣṭaye &
uddiśya kāraṇaṃ kiṃcid % dānaṃ lubdhāsu tad yathā // ST_2.45 //

yasmin parijanaṃ tasyāḥ $ samāvarjya prasādataḥ &
tenaiva labhate kāntāṃ % kāntā-bhedaḥ sa ucyate // ST_2.46 //

prasādana-vidhiṃ tyaktvā $ vākyair anyārtha-sūcakaiḥ &
yasmin prasādyate yoṣid % upekṣā sā matā yathā // ST_2.47 //

etat kiṃ nanu karṇa-bhūṣaṇa-mayaṃ hāraḥ sukāñcī navā- $ baddhā kācid iyaṃ tvayādya tilakaḥ ślāghyaḥ priye kalpitaḥ &
pratyaṅgaṃ spṛśateti tat-kṣaṇa-bhavad-romāñca-mālāñcitā- % tanvī mānam upekṣayaiva śanakair dhūrtena saṃmocitā // ST_2.47a //

kevalaṃ dainyam ālambya $ pāda-pātānnatir matā &
abhīṣṭā sā bhṛśaṃ strīṇāṃ % lalitā ca bhaved yathā // ST_2.48 //

akasmāj jāyate yatra $ bhaya-harṣādi-bhāvanā &
so'yaṃ prasaṅga-vidhvaṃsaḥ % kopa-bhraṃśātmako yathā // ST_2.49 //

kathaṃ mamorasi kṛta-pakṣa-niḥsvanaḥ $ śilīmukho'patad iti jalpati priye &
nivṛtya kiṃ kim idam iti bruvāṇayā % sa-sādhvasaṃ kupitam aloki kāntayā // ST_2.49a //

yathottaraṃ valīyāṃsa $ ity upāyāḥ prasādane &
ādyās trayo ghanaṃ kāryā % vidagdhaiḥ paścimāḥ kvacit // ST_2.50 //
nātikhedayitavyo'yaṃ $ priyaḥ pramadayā kvacit &
mānaś ca viralaḥ kāryaḥ % praṇāmotsava-siddhaye // ST_2.51 //
ity upāyān prayuñjīta $ nāyikāpi priyaṃ prati &
kulajā nerṣyate kiṃ tu % tatrānyat-kāraṇaṃ bhavet // ST_2.52 //
snehaṃ vinā bhayaṃ na syān $ nerṣyā ca praṇayaṃ vinā &
tasmān māna-prakāro'yaṃ % dvayoḥ prema-prakāśakaḥ // ST_2.53 //
priya-subhaga-dayita-vallabha-nātha-svāmīśa-kānta-candra-mukhāḥ &
dayita manorama ramaṇī-jīvita ity ādi nāma syāt // ST_2.54 //
prītau bhartari sudṛśām aprītau punar amūni śaṭha-dhṛṣṭau &
nirlajja-durācārau niṣṭhura-duḥśīlavānādi // ST_2.55 //
garvād vyasana-tyāgād vipriya-karaṇāc ca niṣṭhurālāpāt &
lobhād atipravāsāt strīṇāṃ dveṣyaḥ priyo bhavati // ST_2.56 //
para-deśaṃ vrajed yasmin $ kutaścit kāraṇāt priyaḥ &
sa pravāsa iti khyātaḥ % kaṣṭāvastho dvayor api // ST_2.57 //

dṛṣṭaṃ ketaka-dhūli-dhūsaram idaṃ vyoma kramād vīkṣitāḥ $ kaccāntāś ca śilīndhra-kandala-bhṛtaḥ soḍhāḥ kadambānilāḥ &
sakhyaḥ saṃvṛṇutāśru muñcata bhayaṃ kasmān mudevākulā % etān apy adhunāsmi vajraghaṭitā nūnaṃ sahiṣye dhanān // ST_2.57a // (Skm 749)
kāmaṃ karṇa-kaṭuḥ kuto'timadhuraḥ kekā-ravaḥ kekināṃ $ meghāś cāmṛta-dhāriṇo'pi vihitāḥ prāyo viṣa-syandinaḥ &
unmīlan-nava-kandalāvalir asau sahyāpy asahyāyate % tat kiṃ yad viparītam atra na kṛtaṃ tasyā viyogena me // ST_2.57b //

kārśya-jāgara-mālinya- $ cintādyaṃ yatra jāyate &
avasthā vividhāḥ strīṇāṃ % mṛtyuś ced avadheḥ paraḥ // ST_2.58 //

adyaiva yat pratipad-udgata-candra-lekhā- $ sakhyaṃ tvayā vapur idaṃ gamitaṃ varākyāḥ &
kṛṣṇe gate kusuma-sāyaka tat prabhāte % bāṇāvaliṃ kathaya kutra vimokṣyasi tvam // ST_2.58a //

niḥśvāsaiḥ saha sāmprataṃ sakhi gatā vṛddhiṃ dhruvaṃ rātrayaḥ $ sārdhaṃ locana-vāriṇā vigalitaṃ yat prāktanaṃ me sukham &
prāṇāśā tanutām upaiti ca muhur nūnaṃ tanu-spardhayā % kandarpaḥ param eka eva vijayī yāte'pi kānte sthitaḥ // ST_2.58b //

nīrāgo'dhara-pallavo'timalinā veṇī dṛśau nāñjite $ mlāyad-bāla-mṛṇālikā-dhavalatām ālambate'ṅga-cchaviḥ &
itthaṃ subhru visaṃsthulāpi viraha-vyāpād vimardād iyaṃ % sakhyeva sthira-śobhayā dṛḍhataraṃ pratyaṅgam āliṅgitā // ST_2.58c //

kiṃ tatra nāsti rajanī kiṃ vā candro na suṣṭhu-ruciḥ &
yena sakhi vallabhām api na smarati sa māṃ videśa-ruciḥ // ST_2.58d //

prasara śiśirāmodaṃ kaundaṃ samīra samīraya $ prakaṭaya śaśinn āśāḥ kāmaṃ manoja samullasa &
avadhi-divasaḥ pūrṇaḥ sakhyo vimuñcata tat-kathāṃ % hṛdayam adhunā kiñcit kartuṃ mamānyad ihecchati // ST_2.58e // (Skm 750)

ity ādi-virahāvasthāḥ $ puṃso'pi hi bhavanti tāḥ &
kandarpa-śara-pātādyā % mā bhūvan vairiṇām api // ST_2.59 //
yatraikasmin vipanne'nyo $ mṛtakalpo'pi tad-gatam &
nāyakaḥ pralapet premṇā % karuṇo'asau smṛto yathā // ST_2.60 //

dagdhā snigdha-vadhū-vilāsa-kadalī vīṇā samunmūlitā $ pītā pañcama-kākalī-kavalitā śīta-dyūteḥ kaumudī &
pluṣṭāḥ spaṣṭmaneka-ratna-nivahā nālaṃ rateḥ kevalaṃ % kandarpaṃ haratā hareṇa bhuvanaṃ niḥsāram etat kṛtam // ST_2.60a // (Skm 977)

vaktraṃ candramasā dṛśau mṛga-gaṇaiḥ keśāḥ kalāpi-vrajair $ mātaṅgaiḥ stana-maṇḍalaṃ bhuja-yugollāso mṛṇālair api &
saugandhyaṃ malayānilena balinā tanvī vibhajyeti sā % sarvair niṣkaruṇair hṛtā dhruvam aho daivena kiṃcin na me // ST_2.60b //

iyatīṃ subhagāvasthāṃ gato'si yasyāḥ kṛte smarātaṅkāt &
mūrcchāṃ harāmi sā tava gata-puṇyā nayana-salilena // ST_2.60c //

pāśo vipāśita upāhita eṣa sāndraḥ $ karpūra-reṇur upagūḍham uro natāṅgi &
pāpena yena gamiteti daśām amuṣmin % mūrchā-virāma-lalitaṃ mayi dhehi cakṣuḥ // ST_2.60d //

glāno muktāśrur udvignaḥ $ srastāṅgo mukta-cetanaḥ &
sa-cinto dainya-bhāg asminn % evaṃ prāyo jano bhavet // ST_2.61 //
keṣāṃcit karuṇa-bhrāntiḥ $ kāruṇyād atra jāyate &
etasya mithunāvasthāṃ % vismṛtya rati-mūlajām // ST_2.62 //
strī-puṃsayor bhaved eṣa $ sāpekṣaḥ saṃgame punaḥ &
śṛṅgāra-vacana-prāyaḥ % karuṇaḥ syāt sa cānyathā // ST_2.63 //
tasmāc chṛṅgāra evāyaṃ $ karuṇenānumoditaḥ &
saundaryaṃ sutarāṃ dhatte % nibaddho viralaṃ budhaiḥ // ST_2.64 //
kārur dāsī naṭī dhātrī $ prātiveśyā ca śilpinī &
bālā pravrajitā ceti % strīnāṃ jñeyaḥ sakhījanaḥ // ST_2.65 //
kalā-kauśalam utsāho $ bhaktiś cittajñatā smṛtiḥ &
mādhuryaṃ narma-vijñānaṃ % vāgmitā ceti tad-guṇāḥ // ST_2.66 //
vinodo maṇḍanaṃ śikṣo- $ [u]pālambho'tha prasādanam &
saṅgamo virahāśvāsaḥ % sakhī-karmeti tad yathā // ST_2.67 //

mayā ko'yaṃ mugdhe kathaya likhitaḥ satvara-sakhī- $ vacaḥ śrutvety uccair vinihita-dṛśā citra-phalake &
na vaktuṃ tanvaṅgyā śakitam atha coddāma-vidalat- % kadambākāreṇa priya iti samākhyāyi vapuṣā // ST_2.67a //

pratyaṅgaṃ prati karma narma-parayā kṛtvādhirūḍhaṃ smarā- $ dautsukyaṃ pravilokya mohana-vidhau cāturyam ālokya ca &
sadyo yāvaka-maṇḍanaṃ na racitaṃ pāde kuraṅgī-dṛśā % smerāntā viśada-cchade ca śayane dṛṣṭiḥ samāropitā // ST_2.67b // (Skm 1092)

nīrandhraṃ parirabhyate priyatamo bhūyastarāṃ cumbyate $ tad bāḍhaṃ kriyate yad asya rucitaṃ cāṭūccakais tanyate &
sakhyā mugdha-vadhūr iyaṃ rati-vidhau yatnena saṃśikṣitā % nribhrāntaṃ guruṇā punaḥ śata-guṇaṃ puṣpeṣuṇā kāritā // ST_2.67c //

subhaga bhagavatā hṛdye tasyā jvalat-smara-pāvake'py $ abhiniveśatā premādhikyaṃ cirāt prakaṭīkṛtam &
tava tu hṛdaye śīte'py evaṃ sadaiva sukhāptaye % mama sahacarī sā niḥsnehā manāg api na sthitā // ST_2.67d //

ko'yaṃ vimuñca kuru nātha vaco madīyam $ āśvāsaya smara-kṛśānu-kṛśāṃ kṛśāṅgīm &
ekākinī kaṭhina-tāraka-rāja-kāntyā % pañcatvam āśu nanu yāsyati sā varākī // ST_2.67e //

amuṃ dadhe'ṃśukam aham atra pādape $ yuvām alaṃ nibhṛtam ihaiva tiṣṭhatām &
rahaḥ-sthayor idam abhidhāya kāminoḥ % svayaṃ yayau nipuṇa-sakhī latāntaram // ST_2.67f //

sphurati yad idam uccair locanaṃ tanvi vāmaṃ $ stana-taṭam api dhatte cāru-romāñca-mālām &
kalayati ca yad-antaḥ-kampatāmūru-kāṇḍaṃ % nanu vadati tad adya preyasā saṃgamaṃ te // ST_2.67g //

ity ādi vividhaṃ sakhyo $ vyāpāraṃ kurvate sadā &
yoṣitāṃ mantra-sarvasva- % nidhāna-kalaśopamāḥ // ST_2.68 //
itthaṃ viracanīyo'yaṃ $ śṛṅgāraḥ kavibhiḥ sadā &
anena rahitaṃ kāvyaṃ % prāyo nīrasam ucyate // ST_2.69 //
itthaṃ vicārya pracura-prayogā- $ nyo'muṃ nibadhnāti rasaṃ rasajñaḥ &
tat-kāvyam āropya padaṃ vidagdha- % vaktreṣu viśvaṃ paribambhramīti // ST_2.70 //

iti śrī-rudra-bhaṭṭa-viracite śṛṅgāra-tilakābhidhāne kāvya-rasālaṅkāre
vipralambho nāma dvitīyaḥ paricchedaḥ

tṛtīya paricchedaḥ

vikṛtāṅga-vacaḥ-kṛtya- $ veṣebhyo jāyate rasaḥ &
hāsyo'yaṃ hāsa-mūlatvāt % pātra-traya-gato yathā // ST_3.1 //
kiñcid-vikasitair gaṇḍaiḥ $ kiñcid visphāritekṣaṇaiḥ &
kiñcid-lakṣya-dvijaiḥ so'yam % uttamānāṃ bhaved yathā // ST_3.2 //

pāṇau kaṅkaṇam utphaṇaḥ phaṇipatir netraṃ jvalat-pāvakaṃ $ kaṇṭhaḥ kuṇṭhita-kāla-kūṭa-kuṭilo vastraṃ gajendrājinam &
gaurī-locana-lobhanāya subhago veṣo varasyeti me % gaṇḍollāsa-vibhāvitaḥ paśupater hāsodgamaḥ pātu vaḥ // ST_3.2a // (Skm 36)

madhyamānāṃ bhavaty eṣa $ vivṛtānana-paṅkajaḥ &
nīcānāṃ nipatad-bāṣpaḥ % śrūyamāṇa-dhvanir yathā // ST_3.3 //

mugdhe tvaṃ subhage na vetsi madana-vyāpāram adyāpi taṃ $ nūnaṃ te jalajaiṣiṇāyam alinā dṛṣṭo na bhartādharaḥ &
sakhyaivaṃ hasitaṃ vadhūṃ prati tathā sānandam āvirbhavad- % vaktrāntargata-sīdhu-vāsa-rasikair bhṛṅgair yathā dhāvitam // ST_3.3a //

tyaktvā guñja-phalāni mauktikamayī bhūṣā staneṣv āhitā $ strīṇāṃ kaṣṭam idaṃ kṛtaṃ sarasijaṃ karṇe na barhi-cchadam &
itthaṃ nātha tavāridhāmni śavarair ālokya citra-sthitiṃ % bāspārdrīkṛta-locanaiḥ sphuṭa-ravaṃ dāraiḥ samaṃ hasyate // ST_3.3b //

asmin sakhī-karāghāta- $ netrollāsāṅga-vartanam &
nāsākapola-vispando % mukha-rāgaś ca jāyate // ST_3.4 //
śokātmā karuṇo jñeyaḥ $ priya-bhṛtya-dhana-kṣayāt &
tatretthaṃ nāyako daiva- % hataḥ syād duḥkha-bhājanam // ST_3.5 //

bhartā saṃgara eva mṛtyu-vasatiṃ prāptaḥ samaṃ bandhubhir $ yūnāṃ kāmam iyaṃ dunoti ca mano vaidhavya-bhāvād vadhūḥ &
bālo dustyaja eka eva ca śiśuḥ kaṣṭaṃ kṛtaṃ vedhasā % jīvāmīti mahīpate pralapati tvad-vairi-sīmantinī // ST_3.5a //

bhūpāto daiva-nindā ca $ rodanaṃ dīna-niḥsvanaḥ &
śarīra-tāḍanaṃ moho % vaivarṇyaṃ cātra jāyate // ST_3.6 //
krodhātmako bhaved raudraḥ $ pratiśatrūn amarṣataḥ &
rakṣaḥ-prāyo bhaved atra % nāyako'tyugra-vigrahaḥ // ST_3.7 //

yaḥ prāṇāpahatiḥ kṛtā mama pituḥ kṣudrair yudhi kṣatriyai $ rāmo'haṃ ramaṇīr vihāya balavan niḥśeṣam eṣāṃ haṭhāt &
bhāsvat-prauḍha-kuṭhāra-koṭi-ghaṭanā-kāṇḍa-truṭat-kandharā % sroto'ntaḥ-sruta-visra-śoṇita-bharaiḥ kuryāṃ krudhāṃ nirvṛtim // ST_3.7a //

mukharāgāyudhotkṣepa- $ sveda-kampādhara-grahāḥ &
śakti-śaṃsā karāghāto % bhrukuṭī cātra jāyate // ST_3.8 //
utsāhātmā bhaved vīro $ dayā-dānāji-pūrvakaḥ &
trividho nāyakas tatra % jāyate sattva-saṃyutaḥ // ST_3.9 //
gāmbhīryaudārya-saundarya- $ śaurya-dhairyādi-bhūṣitaḥ &
āvarjita-jano janya- % nirvyūḍha-prauḍha-vikramaḥ // ST_3.10 //

ayi vihaṅga varāka kapotakaṃ $ vimṛja dhehi dhṛtiṃ mama medasā &
śibir ahaṃ bhavatā vidito na kiṃ % sakala-sattva-samuddharaṇa-kṣamaḥ // ST_3.10a //

sukhito'si hare nūnaṃ $ bhuvana-traya-mātra-labdhi-toṣeṇa &
balir arthitado'smi yato % na yācitaḥ kiṃcid apy adhikam // ST_3.10b //

yatrairāvaṇa-danta-tīvra-musalair eraṇḍa-kāṇḍāyitaṃ $ vajreṇāpi vikīrṇa-vahnitatinā mārṇālanālāyitam &
mad-vakṣasy avalambya kiṃcid adhunā tad vismṛtaṃ vajriṇā % yuddhaṃ yady avalambate sa tu punaḥ sajjo'smy ahaṃ rāvaṇaḥ // ST_3.10c //

dhṛti-garvauddhatya-mati-smṛti-romāñcā bhavanti cāmuṣmin &
vividhā vākya-kṣepāḥ sotsāhāmarṣa-vegāś ca // ST_3.11 //
bhayānako bhaya-sthāyi- $ bhāvo'sau jāyate rasaḥ &
śabdāder vikṛtād voḍhaṃ % bāla-strī-nīca-nāyakaḥ // ST_3.12 //

śrutvā tūrya-ninādaṃ dvāre bhaya-cakita-lalita-bāhu-lataḥ &
dhanyasya lagati kaṇṭhe mugdha-śiśur dhūli-dhūsaritaḥ // ST_3.12a //

praṇaya-kalaha-saṅgān manyubhājā nirastaḥ $ prakaṭita-caṭu-koṭiḥ pāda-padmānato'pi &
nava-jaladhara-garjer bhītayāsau kayācit % truṭita-tarala-hāraṃ sasvaje prāṇanāthaḥ // ST_3.12b //

kampoparuddha-sarvāṅgair $ galat-svedoda-bindubhiḥ &
tvad-ārabdhair mahī-nātha % vairibhir vanitāyitam // ST_3.12c //

vaivarṇyam aśru saṃtrāso $ hasta-pādādi-kampanam &
svedāsya-śoṣa-dik-prekṣā- % saṃbhramāś ca prakīrtitāḥ // ST_3.13 //
jugupsā-prakṛtir jñeyo $ bībhatso'hṛdya-darśanāt &
śravaṇāt kīrtanād vāpi % pūty ādi-viṣayād yathā // ST_3.14 //

luṭhat-kṛmi-kalevaraṃ sravad-asṛg-vasāvāsitaṃ $ viśīrṇa-śava-saṃtati-prasarad-ugra-gandhānvitam &
bhramat-pracura-patrikaṃ trika-vivarti-nṛtya-kriyā- % pravīṇa-guṇa-kauṇapaṃ paribabhau paretājiram // ST_3.14a //

nāsāpracchādanaṃ vaktra- $ kūṇanaṃ gātra-saṃvṛtiḥ &
niṣṭhīvanādi cātra syād % udvegād uttameṣv api // ST_3.15 //
vismayātmādbhuto jñeyo $ raso rasa-vicakṣaṇaiḥ &
māyendrajāla-divya-strī- % vipinādy-udbhavo yathā // ST_3.16 //

satyaṃ hṛtā tvayā haṃsa $ vanitānām iyaṃ gatiḥ &
bhramanty etās tathāpy etad % indrajālaṃ tad adbhutam // ST_3.16a //

gadgadaḥ sādhuvādaś ca $ svedaḥ pulaka-vepathū &
dṛṣṭer niśalatāratvaṃ % vikāsaś cātra jāyate // ST_3.17 //
samyag jñānodbhavaḥ śāntaḥ $ samatvāt sarva-jantuṣu &
gateccho nāyakas tatra % tamorāga-parikṣayāt // ST_3.18 //

dhanam aharahar dattaṃ svīyaṃ yathārthitam arthine $ kṛtam arikulaṃ nārī-śeṣaṃ sva-khaḍga-vijṛmbhitaiḥ &
praṇayini jane rāgodrikte ratir vihitā ciraṃ % kim aparam ataḥ kartavyaṃ nas tanāv api nādaraḥ // ST_3.18a //
nirālambaṃ mano hy atra $ bāḍham ātmani tiṣṭhati &
sukhe necchā tathā duḥkhe'py % udvego nātra jāyate // ST_3.19 //
aṣṭāv amī rasāḥ pūrvaṃ $ ye proktās tatra niścitam &
pratyanīkau rasau dvau dvau % tat-samparkaṃ vivarjayet // ST_3.20 //
śṛṅgāra-bībhatsa-rasau $ tathā vīra-bhayānakau &
raudrādbhutau tathā hāsya- % karuṇau vairiṇau mithaḥ // ST_3.21 //
hāsyo bhavati śṛṅgārāt $ karuṇo raudra-karmataḥ &
adbhutaś ca tathā vīrād % bībhatsāc ca bhayānakaḥ // ST_3.22 //
yau janya-janakāv etau $ rasāv uktau manīṣibhiḥ &
yuktyā kṛto'pi saṃbhedas % tayor bāḍhaṃ na duṣyati // ST_3.23 //
kecid rasa-vibhāgeṣu $ bhāvāḥ pūrvaṃ pradarśitāḥ &
svātantryeṇeha kīrtyante % ramyās te kṛtināṃ matāḥ // ST_3.24 //
ratyādaya ime bhāvā $ rasābhiprāya-sūcakāḥ &
pañcāśat-sthāyi-saṃcāri- % sāttvikās tān nibodhata // ST_3.25 //
śṛṅgārādi-raseṣv eva $ bhāvā ratyādayaḥ smṛtāḥ &
pratyekaṃ sthairyato'nye ca % taryastriṃśac-carāḥ smṛtāḥ // ST_3.26 //
prāyo'navasthite citte $ bhāvāḥ saṃkīrṇa-saṃbhavāḥ &
bāhulyena nigadyante % tathāpy ete yathā sthitāḥ // ST_3.27 //
śaṅkāsūyā bhayaṃ glānir $ vyādhiś cintā smṛtir dhṛtiḥ &
autsukyaṃ vismayo harṣo % vrīḍonmādo madas tathā // ST_3.28 //
viṣādo jaḍatā nidrā- $ [a]vahitthaṃ cāpalaṃ smṛtiḥ &
iti bhāvāḥ prayoktavyā % śṛṅgāre vyabhicāriṇaḥ // ST_3.29 //
śramaś capalatā nidrā $ svapno glānis tathaiva ca &
śaṅkāsūyāvahitthaṃ ca % hāsye bhāvā bhavanty amī // ST_3.30 //
dainyaṃ cintā tathā glānir $ nirvedo jaḍatā-smṛtiḥ &
vyādhiś ca karuṇe jñeyā % bhāvā bhāva-viśāradaiḥ // ST_3.31 //
harṣo'sūyā tathā garva $ utsāho mada eva ca &
cāpalyam ugratā vego % raudre bhāvāḥ prakīrtitāḥ // ST_3.32 //
amarṣaḥ pratibodhaś ca $ vitarko'tha matir dhṛtiḥ &
krodho'sūyāśru saṃmoha % āvego romaharṣaṇam // ST_3.33 //
garvo madas tathogratvaṃ $ bhāvā vīre bhavanty amī &
saṃtrāso maraṇaṃ caiva % vacanīyaṃ bhayānake // ST_3.34 //
apasmāro viṣādaś ca $ bhayaṃ vego matir madaḥ &
unmādaś ceti vijñeyā % bhāvā bībhatsa-saṃbhavāḥ // ST_3.35 //
āvego jaḍatā moho $ vismayo harṣaṇaṃ matiḥ &
iti bhāvān nibadhnanti % rase'sminn adbhute budhāḥ // ST_3.36 //
evaṃ saṃcāriṇo bhāvā $ jñeyāḥ pratirasaṃ sthitāḥ &
sāttvikās tu bhavanty ete % sarve sarva-rasāśrayāḥ // ST_3.37 //

yā nṛtya-gīta-pramadopabhoga- $ veṣāṅga-saṅkīrtana-cāru-bandhā &
mādhurya-yuktālpa-samāsa-ramyā % vāṇī smṛtāsāv iha kaiśikīti // ST_3.38 //

śṛṅgāra-hāsya-karuṇa- $ rasānāṃ parivṛddhaye &
eṣā vṛttiḥ paryoktavyā % prayatnena budhair yathā // ST_3.39 //

saundaryaṃ śaśa-lāñchanasya kavibhir mithyaiva tad varṇyate $ saubhāgyaṃ kva nu paṅkajasya rajanī-saṃbhoga-bhagna-tviṣaḥ &
ity ālocya cirāya cāru ruci-mantrasyat-kuraṅgī-dṛśo % vīkṣete nava-yauvanonnata-mukhau manye stanāvānanam // ST_3.39a //

hasteṣuḥ kusumāyudhasya lalitaṃ rāga-śriyo locanaṃ $ saubhāgyaika-gṛhaṃ vilāsa-nikaṣo vaidagdhya-siddhi-dhvajaḥ &
sākṣīdaṃ mada-bāndhavasya nibhṛtaṃ kasyāpi līlā-nidheḥ % kakṣāntar-nakha-maṇḍanaṃ sakhi navaṃ pracchādyatāṃ vāsasā // ST_3.39b //

samullasat-kāñcana-kuṇḍalojjvala- $ prabhāpi tāpāya babhūva yeṣv alam &
vilāsinī-ramya-mukhāmbujanmasu % prajajvalus teṣv akṛśāḥ kṛśānavaḥ // ST_3.39c //

yā citra-yuddha-bhrama-śastra-pāta- $ māyendrajāla-pluti-lāṅghitāḍhyā &
ojasvi-gurv-akṣara-bandha-gāḍhā % jñeyā budhaiḥ sārabhaṭīti vṛttiḥ // ST_3.40 //

raudre bhayānake caiva $ bībhatse ca vicakṣaṇaiḥ &
kāvya-śobhākarī vṛttir % iyam itthaṃ prayujyate // ST_3.41 //

śastroddārita-kumbhi-kumbha-vigalad-raktākta-muktā-phalaṃ $ sphāra-sphūrjita-kānti-kalpita-bṛhac-cañcac-catuṣkāyitam &
krodhoddhāvita-dhīra-dhoraṇa-lasaat-khaḍgāgram ugrāgrahaṃ % yuddhaṃ siddha-vadhū-gṛhīta-subhaṭaṃ jātaṃ tadā durdharam // ST_3.41a //

nāyaṃ garji-ravo gabhīra-paruṣaṃ tūryaṃ tadīyaṃ tv idaṃ $ naite bhīma-bhujaṅga-bhoga-rucayo meghā ime tad-rajāḥ &
itthaṃ nātha navāmbu-vāha-samaye tvat-sainya-śaṅkākulā % mlāyad-vaktra-ruco virodhi-vanitāstrasyanti naśyanti ca // ST_3.41b //

pibann asṛk svadan māṃsam $ ākarṣann antra-mālikām &
kabandha-saṅkule kroṣṭā % bhramaty eṣa mahā-raṇe // ST_3.41c //

harṣa-pradhānādhika-sattva-vṛttis $ tyāgottarodāra-vaco-manojñā &
āścarya-saṃpat-subhagā ca yā syāt % sā sātvatī nāma matātra vṛttiḥ // ST_3.42 //

nātigūḍhārtha-saṃpattiḥ $ śravya-śabda-manoramā &
vīre raudre'dbhute śānte % vṛttir eṣā matā yathā // ST_3.43 //

lakṣmyās tvaṃ janako nidhiś ca payasāṃ niḥśeṣa-ratnākaro $ maryādā-niratas tvam eva jaladhe brūte'tra ko'nyādṛśam &
kiṃ tv ekasya gṛhaṃ gatasya baḍavā-vahneḥ sadā tṛṣṇayā % klāntasyodara-pūraṇe'pi na saho yat tan manāṅ madhyamam // ST_3.43a //

sphāritotkaṭa-kaṭhora-tārakākīrṇa- vahni-kaṇa-saṃtatiḥ krudhā &
durnimitta-taḍid-ākṛtir babhau dṛṣṭir iṣṭa-samarāṃśu-mālinaḥ // ST_3.43b //

atyadbhutaṃ narādhipa tava kīrtir dhavalayanty api jaganti &
raktān karoti suhṛdo malinayati ca vairi-vadanāni // ST_3.43c //

nivṛtta-viṣayāsaṅga- $ madhunā sucirāya me &
ātmany eva samādhānaṃ % manaḥ kevalam icchati // ST_3.43d //

pradhāna-puruṣa-prāyā $ sad-vakrokti-nirantarā &
bhāratīyaṃ bhaved vṛttir % vīrahāsyādbhutāśrayā // ST_3.44 //

janma-deha-vadha-bandhanādikaṃ $ tulyam etad itaraiḥ samaṃ satām &
yat tathāpi vipulācalāḥ śriyaḥ % sāhasaika-paratātra kāraṇam // ST_3.44a //

yaśodākṛta-rakṣasya $ śāsitur bhuvana-druhām &
bālye nibhṛta-gambhīro % harer hāsaḥ punātu vaḥ // ST_3.44b //

nirbhayo'py eṣa bhūpālas $ tad dadāti dviṣāṃ yudhi &
asat teṣu yaśaḥ śubhram % ādatte cedam adbhutam // ST_3.44c //

ity ādi ramyāḥ pravilokya vṛttīr $ dṛṣṭvā nibandhāṃś ca mahā-kavīnām &
ālokya vaicitryam idaṃ vidadhyāt % kāvyaṃ kaviḥ sajjana-citta-cauram // ST_3.45 //

virasaṃ pratyanīkaṃ ca $ duḥsandhāna-rasaṃ tathā &
nīrasaṃ pātra-duṣṭaṃ ca % kāvyaṃ sadbhir na śasyate // ST_3.46 //
vihāya jananī-mṛtyu- $ śokaṃ mugdhe mayā saha &
yauvanaṃ mānaya spaṣṭam % ityādi virasaṃ matam // ST_3.47 //
prabandhe nīyate yatra $ rasa eko nirantaram &
mahatīṃ vṛddhim icchanti % nīrasaṃ tac ca kecana // ST_3.48 //
nakha-kṣatocchalat-pūti- $ pluta-gaṇḍa-sthalaṃ ratau &
pibāmi vadanaṃ tasyāḥ % pratyanīkaṃ tad ucyate // ST_3.49 //
tām evānucitāṃ gaccha $ jvalitā tvat-kṛte tu yā &
kiṃ te kṛtyaṃ mayā dhūrta % duḥsandhāna-rasaṃ tv idam // ST_3.50 //
durjano dayitaḥ kāmaṃ $ mano mlānaṃ manobhavaḥ &
kṛśo viyoga-taptāyās % tasyā ity ādi nīrasam // ST_3.51 //
mugdhā vyājaṃ vinā veśyā $ kanyeyaṃ nipuṇā ratau &
kula-strī sarvadā dhṛṣṭā % pātra-duṣṭaṃ tv idaṃ matam // ST_3.52 //
anyeṣv api raseṣv ete $ doṣā varjyā manīṣibhiḥ &
yat samparkān na yāty eva % kāvyaṃ rasa-paramparām // ST_3.53 //
iti mayā kathitena pathāmunā $ rasa-viśeṣam aśeṣam upeyuṣā &
lalita-pādapadāsadalaṅkṛtiḥ % kṛta-dhiyām iha vāgvanitāyate // ST_3.54 //
śṛṅgāra-tilako nāma $ grantho'yaṃ grathito mayā &
vyutpattaye niṣevantu % kavayaḥ kāminaś ca ye // ST_3.55 //
kānyā kāvya-kathā kīdṛg $ vaidagdhī ko rasāgamaḥ &
kiṃ goṣṭhī-maṇḍanaṃ hanta % śṛṅgāra-tilakaṃ vinā // ST_3.56 //
tripura-vadhād eva gatām ullāsam umāṃ samasta-deva-natām &
śṛṅgāra-tilaka-vidhinā punar api rudraḥ prasādayati // ST_3.57 //@

iti śrī-rudra-bhaṭṭa-viracite śṛṅgāra-tilakābhidhāne kāvya-rasālaṅkāre
hāsyādi-rasa-nirūpaṇaṃ nāma tṛtīyaḥ paricchedaḥ