Ratnamālāvadāna

Header

This file is an html transformation of sa_ratnamAlAvadAna.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ratnml_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Ratnamālāvadāna
Based on the edition by Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna.
Tokyo 1954 (Oriental Library Series D, 3). = Rm

Input by Klaus Wille (Göttingen)

REFERENCES (added):
Rm_nn.nn{nn} = _chapter.verse{numbering of the printed ed.}
Rm nn = pagination of printed ed.

NOTES:
The page reference is given at the beginning of a new pāda.
Verse numbers in braces are those of the edition.

Occasional orthographical pecularities have been retained, for example:
1. substitution of Anusvāra for class nasal and vice versa
2. gemination of consonant before and after r- and before -y
3. simplification of cch: ichā-, gachā-, pṛchā
4. simplification of triple cluster: samujvāl-
4. substitution of va for ba
5. śāla/sāla; nisp/niṣp; pratisthāpya/pratiṣṭhāpya; niss-/niḥs; durll/dull; ghoṣirā/ghoṣilā; urddha for ūrdhva; vipaścī for vipaśyī
6. hṛtm-, tvatm-, digm-, samyakv-

BOLD for pagination of printed edition

Revisions:


Text

I Kauśīdyavīryotsāhanāvadāna

++ oṃ namaḥ śrīsarvabuddhabodhisatvebhyaḥ ++

yaḥ śrīmāñ chrīghano loke saddharmaṃ samupādiśat /
śāsanāni trilokeṣu jayantu tasya sarvadā // Rm_1.1{1} //

athāśoko mahārājaḥ kṛtāñjaliḥ pramoditaḥ /
upaguptaṃ yatiṃ natvā punar evam abhāṣata // Rm_1.2{2} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tad yathā guruṇādiṣṭaṃ tathā deṣṭuṃ ca me 'rhati // Rm_1.3{3} //

iti saṃprārthitaṃ rājñā śrutvā so 'rhan yatiḥ sudhīḥ /
upagupto narendraṃ taṃ samālokyaivam ādiśat // Rm_1.4{3A} //

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ /
tathāhaṃ te pravakṣyāmi śrutvā cāpy anumodaya // Rm_1.5{4} //

purāsau bhagavān buddhaḥ śākyasiṃho dayānidhiḥ /
dharmarājo jagacchāstā sarvajñaḥ sugato jinaḥ // Rm_1.6{5} //

Rm 2

sarvavidyākalābhijñaḥ ṣaḍabhijño munīśvaraḥ /
mārajil lokavin nātho vināyakas tathāgataḥ // Rm_1.7{6} //

śravastyāṃ jetakāraṇye mahodyāne manorame /
anāthapiṇḍadākhyasya gṛhasthasya mahātmanaḥ // Rm_1.8{7} //

nānāvṛkṣaiḥ samāpanne nānāpuṣpapraśobhitaiḥ /
nānāphalabharānamraiḥ kalpapādapasannibhaiḥ // Rm_1.9{8} //

aṣṭāṅgaguṇasaṃpannajalaiḥ padmotpalādibhiḥ /
puṣpaiś ca paripūrṇābhiḥ puṣkariṇībhir āśrite // Rm_1.10{9} //

nānājantugaṇaiś cāpi mithasnehanivandhitaiḥ /
nānāpakṣigaṇaiś cāpi saṃrāvair upasevite // Rm_1.11{10} //

tasmin divyamanoramya ārāme pariśobhite /
puṇyakṣetre jināvāse vihāre maṇimaṇḍite // Rm_1.12{11} //

śrāvakair bhikṣubhiḥ sārddhaṃ bodhisatvagaṇair api /
sarvasatvahitārthena tasthau dharmaṃ prakāśituṃ // Rm_1.13{12} //

evaṃ tatra samāsīnaṃ saṃbuddhaṃ dharmadeśinaṃ /
dṛṣṭvā dharmottamaṃ śrotuṃ sarve lokāḥ samāyayuḥ // Rm_1.14{13} //

devā daityāś ca siddhāś ca yakṣagaṃdharvakinnarāḥ /
grahā vidyādharāś cāpi nāgāś ca garuḍā api // Rm_1.15{14} //

sarve 'pi lokapālāś ca munayaś ca maharṣayaḥ /
brāhmaṇāḥ kṣatriyāś cāpi vaiśyāś ca maṃtriṇo janāḥ // Rm_1.16{15} //

amātyāḥ sādhavaḥ śūdrāḥ sārthavāhā mahājanāḥ /
dhanino vaṇijaś cāpi gṛhasthāḥ paurikā api // Rm_1.17{16} //

tathā jānapadāś cāpi grāmyāḥ kārpaṭikā api /
evam anye 'pi satvāś ca saddharmaśravaṇārthinaḥ // Rm_1.18{17} //

pūjāpaṃcopahārāṇi gṛhītvā bhaktisaṃyutāḥ /
saddharmaṃ saugataṃ śrotum anumodya samāyayuḥ // Rm_1.19{18} //

sarve tatra praviṣṭās te dṛṣṭvā taṃ sugataṃ jinaṃ /
vismitānaṃditāḥ pūjāṃ kṛtvā natvā yathākramaṃ // Rm_1.20{19} //

sarve tatra samāsīnāḥ parivṛtāḥ puraskṛtāḥ /
taṃ dṛṣṭvā sadguruṃ dharmaṃ śrotuṃ tasthuḥ samāhitāḥ // Rm_1.21{20} //

athāsau bhagavān dṛṣṭvā lokān sarvān samāhitān /
ādimadhyāntakalyāṇaṃ dideśa dharmam uttamaṃ // Rm_1.22{21} //

evaṃ nityam asau nāthaḥ sarvasatvahitārthikaḥ /
dharmaṃ prakāśayan loke tasthau bhānur ivoditaḥ // Rm_1.23{22} //

Rm 3

tasmiṃś ca samaye tatra śrāvastyāṃ sanmahājanaḥ /
āḍhyaḥ śreṣṭhī mahābhogo vistīrṇasuparigrahaḥ // Rm_1.24{23} //

śrāddho bhadrāśayo dhīmān sarvabandhusuhṛtpriyaḥ /
tīrthikaśrāvako mānī babhūva dhanagarvitaḥ // Rm_1.25{24} //

tadāsau sundarīṃ bhāryyāṃ kuladharmasamānikāṃ /
nītvā kāmaguṇāsakto reme nityaṃ tayā saha // Rm_1.26{25} //

tasyaivaṃ ramatas tasyāṃ bhāryāyāṃ sucirād api /
putro na duhitā vāpi nodbabhūva kathaṃ cana // Rm_1.27{26} //

tad aputro gṛhastho 'sau putrābhidarśanotsukaḥ /
kapolaṃ svakare dhṛtvā vyacintayad raho gataḥ // Rm_1.28{27} //

aho daivān na me putraḥ putrī vādyāpi nāsti yat /
tan me syuḥ saṃpado vyarthāyāsāṃ bhoktā na vidyate // Rm_1.29{29!} //

kiṃ mamaitair dhanai ratnaiḥ kevalaṃ duhkhasādhanaiḥ /
yeṣāṃ bhoktā na vidyeta vyarthaṃ mayā hy upārjitaṃ // Rm_1.30{30} //

hy aputrasya jagac chūnyaṃ saṃsāre niḥsukhaṃ mama /
yato na varddhate dharmas taj janmāpi ca nisphalaṃ // Rm_1.31{31} //

kim upāyaṃ kariṣyāmi yato bhāgyaṃ na vidyate /
daivo hi valavāṃl loke kim upāyair guṇair valaiḥ // Rm_1.32{32} //

kutrātra śaraṇaṃ yāsye hy aputro 'haṃ kulāntakaḥ /
tan me syāt ko 'tra sanmitraṃ saṃkaṭe yaḥ samuddharet // Rm_1.33{33} //

nūnaṃ me pitaraḥ sarve piṇḍavichedadarśinaḥ /
matparaṃ durlabhaṃ matvā bhaviṣyanti nirāśitāḥ // Rm_1.34{34} //

sarvathāhaṃ vinaṣṭo 'smi kuladharmavināśakaḥ /
kiṃ paratra prabhokṣyāmi ko me piṇḍaṃ pradāsyati // Rm_1.35{35} //

iti cintāviṣaṇṇaṃ taṃ dṛṣṭvā sarve ca bāndhavāḥ / Rm 4 samupetya samāmaṃtrya duhkhahetum apṛchan // Rm_1.36{36} //

kiṃ duḥsthito 'si sādho 'tra kiṃ cāpi duḥkhacintayā /
vaktavyaṃ cet tad asmākaṃ sarvathā vaktum arhasi // Rm_1.37{37} //

iti pṛṣṭe gṛhastho 'sau dīrghaniśvāsam utsṛjan /
sarvāṃs tān bāndhavān dṛṣṭvā duḥkhahetum udaharat // Rm_1.38{38} //

bhavantaḥ śrūyatāṃ sarvair mama duḥkhasya kāraṇaṃ /
yad adyāpi na me putraḥ putrī vāpi na vidyate // Rm_1.39{39} //

saṃpado me gṛhe santi sarvaratnasamanvitāḥ /
sarvadravyasamṛddhāś ca tāsāṃ bhoktā na vidyate // Rm_1.40{40} //

tat sarvaṃ nakṣyate vyarthaṃ mayā yātnair upārjitaṃ /
aputrasya hi sarvasvaṃ nūnaṃ rājā grahīṣyti // Rm_1.41{[41]} //

aputro 'haṃ hy apuṇyātmā gantavyaṃ maraṇaṃ dhruvaṃ /
pretībhūtasya me ko 'nyaḥ piṇḍadānaṃ pradāsyati // Rm_1.42{[42]} //

mayā na prakṛtaṃ puṇyaṃ saṃpadarthaprasaṃginā /
tan me sarvaṃ nirarthaṃ syāt ko māṃ pāpāt samuddharet // Rm_1.43{43} //

iha bhogyaṃ prabhuktvāpi kiṃ me sāram avasthitaṃ /
kevalaṃ dhanasaktasya paratra sadgatiḥ kathaṃ // Rm_1.44{44} //

iti cintā hṛdi sthitvā cittaṃ me tudate 'niśaṃ /
evaṃ cittavyathākrāntaḥ śalyaviddha ivāsmy ahaṃ // Rm_1.45{45} //

tad vyathāharaṇopāyaṃ dātavyaṃ mama taddhitaṃ /
anyathā ced ihāmutra vinaṣṭaḥ syāṃ nirāśitaḥ // Rm_1.46{46} //

iti tenoditaṃ śrutvā sarve te bāndhavā janāḥ /
karuṇāviṣṭacittās taṃ bodhayantaḥ samabruvan // Rm_1.47{47} //

mā mā bhaiṣṭhā mahābhāga tyaja cintāṃ vacaḥ śṛṇu /
tadupāyaṃ vayaṃ brūmas tat kuruṣva samāhitaḥ // Rm_1.48{48} //

devatārādhanāṃ kṛtvā kuruṣva vaṃśayācanāṃ /
nūnaṃ vaṃśaṃ pradāsyanti devatās te prasāditāḥ // Rm_1.49{49} //

Rm 5

eṣa loke pravādo 'sti yad āyācanahetutaḥ /
putrā duhitaro vāpi jātā devaprasādataḥ // Rm_1.50{50} //

tathā naiva pramāṇaṃ syāc chāstre karmapramāṇataḥ /
tat tu devaprasādena karmaś śīghraṃ prasiddhyate // Rm_1.51{51} //

tad eva devavairuddhe karma vighnair nihanyate /
tasmād daivaprasiddhyarthaṃ śraddhābhaktisamāhitaḥ // Rm_1.52{52} //

devatārādhanāṃ kṛtvā sarvakāryyaṃ prasādhayet /
iti matvā bhavāṃś cāpi satputrapratipattaye // Rm_1.53{53} //

bhāryyayā saha bhaktyā ca devatāyācanāṃ kuru /
tato raktaiḥ priyāṃ bhāryām ṛtusnātāṃ prakāmataḥ // Rm_1.54{54} //

gāḍham āliṃgya saṃrakto dharmavījaṃ praropaya /
tato devaprabhāvena suniṣpannaḥ prasiddhitaḥ // Rm_1.55{55} //

tvatputraḥ saṃprajāyeta satyam evaṃ pramāṇaya /
iti teṣāṃ vacaḥ śrutvā gṛhastho 'sau vinoditaḥ // Rm_1.56{56} //

tatheti ca pratiśrutya bhāryyayā saha moditaḥ /
śivabrahmādideveśān iṃdrādidigadhīśvarān // Rm_1.57{57} //

jalāśrayavanārāmacatvaramaṇḍapālayān /
sūryyādīṃś ca grahān sarvā bhairavādyāś ca mātṛkāḥ // Rm_1.58{58} //

svakulādhipatīṃ devān anyāṃś ca tribhavasthitān /
sarvān evaṃ samārādhya pūjayitvā vidhānataḥ // Rm_1.59{59} //

saṃtānaṃ prārthayitvāsau patnyā saha tathāramat /
tadā kaścin mahāsatvaḥ svargāc cyutvā bhuvaṃ gataḥ // Rm_1.60{60} //

tasya gṛhapateḥ patnyā garbhe sa samupāviśat /
tataḥ sā śreṣṭhino bhāryyāpannasatvāśu gurviṇī // Rm_1.61{61} //

garbhe satvaṃ samutpannaṃ matvā bharttāram abravīt /
svāmin prasīda mā bhūs tvaṃ viṣaṇno 'tra sukhī bhava // Rm_1.62{62} //

tava bhāgyād dhi me garbhe nūnaṃ satvaḥ pravarttate / Rm 6 yad garbhe dakṣiṇe bhāge sthitaḥ saṃparivarttate // Rm_1.63{63} //

tan nūnaṃ dārako 'yaṃ syāt satyam eva na saṃśayaḥ /
iti bhāryāvacaḥ śrutvā gṛhastho 'sau pramoditaḥ // Rm_1.64{64} //

bhāryāyā garbham ālokya satyam ity anvamanyata // Rm_1.65{56!} //

tato 'sau sahasā vandhusuhṛnmitrasahāyakān /
prāhūya puratas teṣāṃ mudaivaṃ samudānayat // Rm_1.66{66} //

aho bhāgyān mamotpannaṃ yad abhivāṃchitaṃ mayā /
dhanyo 'smi nāvagītaḥ syād devatānuprasādataḥ // Rm_1.67{67} //

cirābhilaṣitaṃ putramukhaṃ paśyeya sāṃprataṃ /
kṛtyā me pratikurvīta bhṛtaś ca prativibhṛyāt // Rm_1.68{68} //

dāyādyaṃ pratipadyeta vaṃśo me sthitiko bhavet /
suhṛdo me prasannāḥ syur dviṣantaś ca viṣāditāḥ // Rm_1.69{69} //

mayā yāvanti dānāni puṇyāni prakṛtāni ca /
etatpuṇyaphalair nityaṃ maṃgalaṃ bhavatu dvayoḥ // Rm_1.70{70} //

etatpuṇyānubhāvena bhūyān mātā nirāturā /
sukhaṃ sunotu satputraṃ mā pāpaṃ samudāgamat // Rm_1.71{71} //

iti tenoditaṃ śrutvā sarve bandhusuhṛtsakhāḥ /
tathāstv ity anumodantaḥ svasvālayaṃ samāyayuḥ // Rm_1.72{72} //

tato 'sau garbhiṇī kāntā kramād garbhapravarddhitā /
vaidyopadiṣṭam āhāraṃ bhuktvācarad yathā sukhaṃ // Rm_1.73{73} //

tataś ca samaye 'sūta putraṃ kāntaṃ manoharaṃ /
sarvalakṣaṇasaṃpannaṃ bhadrāṃśaṃ maṃgalānvitaṃ // Rm_1.74{74} //

tac chrutvaiva gṛhastho 'sau suprasannaḥ pramoditaḥ /
dṛṣṭvā taṃ dārakaṃ saumyaṃ naiva tṛptiṃ samāyayau // Rm_1.75{75} //

tato jñātīn samāhūya kṛtvā jātimahaṃ mudā /
putranāmābhisaṃskartuṃ bhūya etān samabravīt // Rm_1.76{76} //

bhavanto dṛśyatāṃ siddhaṃ mamabhilaṣitaṃ cirāt / Rm 7 tan nāmāsya yathāyogyaṃ prasiddhaṃ kriyatāṃ śubhaṃ // Rm_1.77{76!} //

iti tasya vacaḥ śrutvā sarve te jñātayo mudā /
dārakaṃ taṃ samālokya naṃditāḥ samabhāṣata // Rm_1.78{78} //

yasmin dine hy ayaṃ jātas tadā sarve 'pi paurikāḥ /
nanditās tad bhavatv ayaṃ nāmnā nanda iti śrutaḥ // Rm_1.79{79} //

athāsau dārako nandaḥ samyag dehopacāraṇe /
pitrāṣṭāsu ca dhātrīṣu paritoṣya samarpitaḥ // Rm_1.80{80} //

tato 'sau kramaśas tāsāṃ dhātriṇām upacārataḥ /
dine dine pravṛddho 'bhūd dhradasthaṃ paṃkajaṃ yathā // Rm_1.81{81} //

evaṃ pravarddhamāno 'sau ṣaḍvarṣiko yadābhavat /
tadā kuśīdasaṃvṛtto babhūva viratotsavaḥ // Rm_1.82{82} //

sadā śayyāsanasthas tat samutthātuṃ na caichata /
śayyāsanasthitaś caiva bhuktvā naivācarat kvacit // Rm_1.83{83} //

sadā svāntargṛhastho 'pi sutīkṣṇabuddhimān sudhīḥ /
adhītya sarvaśāstrāṇi satyadharmarato 'bhavat // Rm_1.84{84} //

atha śreṣṭhī pitā dṛṣṭvā putram evaṃ kuśīditaṃ /
sarvavidyāguṇādhāraṃ dṛṣṭvā caivaṃ vyacintayat // Rm_1.85{85} //

kathaṃ cid yo mayā prāpto devatāsaṃprasādataḥ /
so 'pi putro mamābhāgyād bhavaty evaṃ kuśīditaḥ // Rm_1.86{86} //

sarvavidyāguṇādhāraṃ sarvaśāstravicakṣaṇaḥ /
kiṃ mamānena putreṇa dusthiteneva roginā /
yataḥ svasthaśarīro 'pi bhuktvaivaṃ paśuvat sthitaḥ // Rm_1.87{87} //

kim atrāhaṃ kariṣyāmi yat putro 'yaṃ ni rudyamaḥ /
kim īdrigjantunā kāryyaṃ kuladharmopahāriṇā // Rm_1.88{68!} //

dhig me daivaṃ prayatnaṃ ca sarvaṃ tat syān nirarthakaṃ /
kim upāyaṃ kariṣyāmi sarvathāhaṃ vibhagnitaḥ // Rm_1.89{78} //

evaṃ cintāparīto 'sau gṛhasthaś ca vyacintayat /
pūraṇo me 'sti śāstā yaḥ pṛcheyaṃ tad upāyakaṃ // Rm_1.90{79} //

iti matvā gṛhastho 'sau tad āśramaṃ samāgataḥ /
pūraṇaṃ taṃ guruṃ natvā papraccha tadupāyatāṃ // Rm_1.91{80} //

Rm 8

bhagavan bho mahābhijña śāstāsi me prasīda tat /
yan mayā pṛchyate kāryyaṃ tat samādeṣṭum arhasi // Rm_1.92{81} //

iti tenārthitaṃ śrutvā tīrthiko mānagarvitaḥ /
āśu siddhaṃ kariṣyāmo yat kāryyaṃ te 'tra tad vada // Rm_1.93{82} //

iti proktvaivam āśvāsya pūraṇo 'tyabhimānikaḥ /
pravadaṃs taṃ gṛhasthaṃ vai sarvathaivam abodhayat // Rm_1.94{83} //

iti tena samādiṣṭaṃ śrutvā gṛhapatir mudā /
kṛtāñjalipuṭo natvā taṃ guruṃ samabhāṣata // Rm_1.95{84} //

bhagavan bho vijānīyā yo me putraḥ prajāyate /
sa pravṛddho nirutsāhī kuśīdo varttate 'dhunā // Rm_1.96{85} //

sadā śayyāsthito bhuṅkte bhuktvā śete nirudyamaḥ /
notsahati kvacid gaṃtuṃ paśuvat tiṣṭhate gṛhe // Rm_1.97{86} //

na śayanāt samutthāya śrotuṃ draṣṭuṃ samicchati /
gṛhe śayyāsanārūḍho rogīva vasate sadā // Rm_1.98{87} //

tadupāyaṃ kathaṃ kuryyāṃ yenāyaṃ śayanotthitaḥ /
śrotuṃ draṣṭuṃ ca gaṃtuṃ ca karttuṃ kāryyaṃ yathotsahet // Rm_1.99{88} //

tathā me bhagavan putraṃ kuladharme niyojaya /
bhavān eva hi me śāstā tad dhitaṃ kartum arhasi // Rm_1.100{89} //

ity evaṃ prārthitaṃ tena śrutvāsau pūraṇo yatiḥ /
tasya gṛhapateś cittaṃ praharṣayan samabravīt // Rm_1.101{90} //

are mā gā viṣādaṃ tvaṃ cintayā kiṃ pratapyase /
asmāsu vidyamāneṣu ṣaṭsu vijñeṣu śāstṛṣu // Rm_1.102{91} //

tad ahaṃ te mahābhāga sārddhaṃ sarvaiś ca tīrthikaiḥ /
ṛddhyā gatvā kariṣyāmi dārakaṃ vistayotthitaṃ // Rm_1.103{92} //

yadāsau dārako hy asmān sarvān dṛṣṭvā samutthitaḥ /
kṛtvā praṇāmam asmākaṃ dharmmaṃ śrotuṃ samutsahet // Rm_1.104{93} //

śrutvā dharmasamutsāhāt kuśalāni samācaret /
tatkuśalaiḥ samāpanno vīryavān sa bhavet sudhīḥ // Rm_1.105{94} //

Rm 9

tatas te sarvakāryāṇi sādhayet sa samudyataḥ /
svakuladharmakarmāṇi kuśalī saṃcariṣyate // Rm_1.106{95} //

evaṃ me vacanaṃ satyaṃ dṛṣṭvā samyak pramāṇaya /
tad viṣādaṃ parityajya karttavyaṃ hi tathā kuru // Rm_1.107{96} //

iti tena samādiṣṭaṃ śrutvā sa gṛhabhṛn mudā /
sahasā svagṛhaṃ gatvā tad bhojyaṃ samasādhayat // Rm_1.108{97} //

athāsau pūraṇo 'nyaiś ca tīrthikaiḥ sārddham āgataḥ /
gṛhe gatvā puras tasya paryyaṅke samupāśrayat // Rm_1.109{98} //

tathāsau tān samāgatvā kramaśa āsane sthitān /
dṛṣṭvā saṃharṣitaḥ śreṣṭhī sahasā putram abravīt // Rm_1.110{99} //

putra paśya gṛhe 'smākaṃ śāstāraḥ samupasthitāḥ /
tat samutthāya natvaitāñ chāstṝn bhojyaiḥ pravāraya // Rm_1.111{100} //

ity uktvā janakenāsau dārako na samutthitaḥ /
draṣṭum api na cotsehe kiṃ namec ca pravārayet // Rm_1.112{1} //

bahuśaḥ preryyamāṇo 'pi pitrā sa bandhubhiḥ saha /
dārakas tān samāsīnān draṣṭum api na caichata // Rm_1.113{2} //

kiṃ punar utthito natvā bhojaṇaiḥ saṃpravārayet /
tathā śayyāsanārūḍha evaṃ tasthau nirutsavaḥ // Rm_1.114{3} //

tatas te tīrthikāḥ sarve dṛṣṭvaivaṃ nirutsavaṃ /
nānāvidhiprayatnais tam utthāpayitum ārabhan // Rm_1.115{4} //

tathāpi naiva śayyāyā udatiṣṭhat sa dārakaḥ /
svadharmadeśakāṃś cāpi tān draṣṭum api naihata // Rm_1.116{5} //

evaṃ cānutthitaṃ dṛṣṭvā taṃ te sarve ca tīrthikāḥ /
haṭhāc cainaṃ samutthāpya vaśīkarttuṃ parākraman // Rm_1.117{6} //

tathaitāṃs tīrthikān sarvān eva garvābhivāditān / Rm 10 dṛṣṭvābhisaṃmukhāyātān bhīto 'rautsīt sa dārakaḥ // Rm_1.118{7} //

tathā taṃ ruditaṃ dṛṣṭvā sarve te lajjayā bhiyā /
pratijagmur vibhinnāsyāḥ svasvālayāni bheditāḥ // Rm_1.119{8} //

tathā gṛhapatir dṛṣṭvā sarvān etān parāyitān /
pratibhinnaviṣaṇnātmā tasthau cintāvimohitaḥ // Rm_1.120{9} //

atha śrībhagavān buddhaḥ sarvadarśī vināyakaḥ /
paśyan satvān samuddhartuṃ dadarśa taṃ kuśīditaṃ // Rm_1.121{10} //

dṛṣṭvā tasya kuśīdasya karmavṛttiparaṃparāṃ /
tat kuśīdaṃ samuddhartum aryānaṃdaṃ samabravīt // Rm_1.122{11} //

paśyānaṃda gṛhasthasya śrāvastīpuravāsinaḥ /
putro naṃda iti khyātaḥ sāmprataṃ saṃkuśīdikaḥ // Rm_1.123{12} //

asau me darśanād eva nūnaṃ vīryyaṃ samārabhan /
sahasotthāya sa natvā dharmaṃ praśṛṇuyān mudā // Rm_1.124{13} //

tato me śāsane dharmaṃ pracaret sa sudhīḥ sadā /
kramād bodhicarīṃ pūryya saṃbodhiṃ cāpi lapsyati // Rm_1.125{14} //

tasmāt tasya gṛhe gatvā tīrthikadarppachittaye /
saddharme saṃpratiṣṭhāpya sarvān bodhau niyojaye // Rm_1.126{15} //

ity ādiṣṭaṃ munīndreṇa śrutvānandaḥ sa harṣitaḥ /
karttavyaṃ bhagavann evam ity anumodito 'bhavat // Rm_1.127{16} //

tato bhagavatā tena suvarṇābhā marīcayaḥ /
utsṛṣṭās taiś ca tad geham avabhāsya vyaśodhayat // Rm_1.128{17} //

yadā tair dārakaḥ spṛṣṭo buddhamaitrīmarīcibhiḥ /
tadā prahlāditaś cāsāv ity evaṃ samacintayat // Rm_1.129{18} //

aho kasya prabhāvo 'yaṃ yenaivam avabhāsitaṃ /
prahlāditaś ca me kāyas tan na jāne kutaḥ kathaṃ // Rm_1.130{19} //

iti cintāṃ samālambya kautukākrāntamānasaḥ /
samantato nirīkṣyaivaṃ tasthau gehe suvismitaḥ // Rm_1.131{20} //

Rm 11

tathā taṃ vismitaṃ dṛṣṭvā bhagavān bhikṣubhiḥ saha /
sahasā tadgṛhaṃ gatvā prādur āsīt prabhāsayan // Rm_1.132{21} //

tatra sa dārako 'paśyad bhagavantaṃ tam āsthitaṃ /
kāntaṃ divyātiriktābhaṃ samantabhadrarūpiṇaṃ // Rm_1.133{22} //

dṛṣṭvaiva sahasotthāya natvā pādau pramoditaḥ /
svayam evāsanaṃ tasmai prajñapyaivam abhāṣata // Rm_1.134{23} //

svāgataṃ bhagavan nātha vijayasva munīśvara /
prasīdānugrahārthena niṣīdātra śubhāsane // Rm_1.135{24} //

iti tenodite tatra bhagavān bhikṣubhiḥ saha /
tat prajñaptāsane sthitvā dharmaṃ deṣṭuṃ samārabhat // Rm_1.136{25} //

tad dṛṣṭvā dārakasyaivaṃ dharmotsāhaṃ samutthitaṃ /
pitarau jñātivargāś ca sarve 'py āsan suvismitāḥ // Rm_1.137{26} //

tatrāsau dārako harṣād utphullanayano mudā /
natvā pādau muneś cāgre dharmaṃ śrotum upāśrayat // Rm_1.138{27} //

athāsau bhagavāṃs tasya jñātvāśayaviśuddhatāṃ /
ādimadhyāntakalyāṇaṃ dharmaṃ deṣṭuṃ tam abravīt // Rm_1.139{27} //

śṛṇu vatsa mahābhāga pāpapuṇyārthasādhane /
hetuṃ vakṣye śubhārthe te tad atra tvaṃ samācara // Rm_1.140{29} //

mānuṣyaṃ durlabhaṃ prāpya vidyuttaraṃgacaṃcalaṃ /
pāpakṣaye matiḥ kāryā puṇyārthasādhaneṣu ca // Rm_1.141{30} //

pāpena durgatiṃ yāyāt puṇyena sadgatiṃ vrajet /
pāpamitrānurāgeṇa matiḥ pāpe pravarttate // Rm_1.142{31} //

tataḥ pāparataḥ kuryāt pāpāni dāruṇāny api /
tato duṣṭaḥ supāpiṣṭhaḥ saddharmāṇi vinindayet // Rm_1.143{32} //

tato dharmaviruddhatvāt kuśaktiḥ kutsito bhavet /
tataḥ sa kutsitātmā hi sarvasatvair vinindyate // Rm_1.144{33} //

paribhūto viṣādena bhavet mūḍho nirutsahaḥ /
utsāhavarjite citte ālasyaṃ samupāśrayet // Rm_1.145{34} //

ālasvī sādhayen naiva kiṃcid dharmaṃ guṇāni vā / Rm 12 dharmakarmaviraktātmā nirguṇī kiṃ kariṣyati / bhogya eva sadāsaktaḥ paśor apy adhamo naraḥ /

kiṃ tena puruṣeṇāpi nirguṇena sukhāśinā /
yasya puṇye guṇe vāpi kadāpi notsahen manaḥ /
puṇyotsāhavipannātmā duṣṭakleśair vihanyate /
kleśito mārasaṃghaiś ca vaśīkṛtya nivaddhyate // Rm_1.146{36} //

mārasya vaśagaḥ strīṇāṃ dāsatvaṃ samupāśrayet /
sa dāsanirato bhuktvā paśuvat tiṣṭhate gṛhe // Rm_1.147{36} //

naiva dharmaṃ kvacic chrotuṃ draṣṭuṃ vāpi na cotsahet /
dharmaṃ vinā vrajen naiva sadgatiṃ hi kadā cana // Rm_1.148{37} //

tasmād dharme samācartuṃ puṇyotsāhaṃ pravarddhayan /
trimaṇḍalaviśuddhena dānaṃ dadyāc chubhāptaye // Rm_1.149{39} //

dānena siddhyate dharmaṃ dharmāc cittaṃ viśuddhyate /
śuddhacittaś carec chīle śīlavān hi bhavet sudhīḥ // Rm_1.150{40} //

sudhīro bhāvayet kṣāṃtiṃ kṣāntimān duṣṭajit kṛtī /
kuśalī prārabhed vīryyaṃ vīryyavān puruṣottamaḥ // Rm_1.151{41} //

mahāsatvo labhed dhyānaṃ dhyātā brahmavihārikaḥ /
saṃsmṛtaḥ sādhayet prajñāṃ prajñāvān hi guṇālayaḥ // Rm_1.152{42} //

guṇajñaḥ samupāyaiś ca satvān dharme niyojayet /
etat puṇyānubhāvena bodhau praṇidhim ācaret // Rm_1.153{43} //

bodhipraṇidhicittena balāni sādhayed daśa /
tad balaiś ca mahāghorāṃ mārasaṃghān parājayet // Rm_1.154{44} //

jitvā māragaṇān sarvān saṃbodhijñānam āpnuyāt /
tataḥ sarvatra lokeṣu dharmacakraṃ pravarttayet // Rm_1.155{45} //

evaṃ pravarttayan dharmaṃ śāstā lokādhipo bhavet /
sarvalokahitaṃ kurvan mahatpuṇyaiḥ samṛddhitaḥ // Rm_1.156{46} //

sadaivaṃ sadgatau sthitvā saṃbuddhapadam āpnuyāt /
evaṃ matvā tvayā vatsa caritavyaṃ tathā śubhe // Rm_1.157{47} //

ity ādiṣṭaṃ jinendreṇa śrutvā sa dārako mudā / Rm 13 kṛtāṃjaliḥ punar natvā bhagavantam abhāṣata // Rm_1.158{48} //

adyārabhya sadā śāstar bhavataḥ śaraṇaṃ vraje /
tadyathā bhavatājñaptaṃ tathā satyaṃ carāmy ahaṃ // Rm_1.159{49} //

kṛpādṛṣṭim upasthāpya samanvāhara māṃ sadā /
bhavān eva hi sarvajñas traidhātukavināyakaḥ // Rm_1.160{50} //

yadaivaṃ te dayā nāsti mayy udyamavivarjite /
ka evaṃ samupāgatya proddharen māṃ kuśīdikaṃ // Rm_1.161{51} //

pavitrībhūtam ātmānaṃ manye 'haṃ te prasādataḥ /
dhanyo 'smi tan mahābhadro yac chāstraivaṃ pradarśitaḥ // Rm_1.162{52} //

iti tenodite bhūyaḥ sarvajñaḥ sa munīśvaraḥ /
sucaṃdanamayīṃ yaṣṭiṃ datvainaṃ samabhāṣata // Rm_1.163{53} //

vatsemāṃ yaṣṭim ādhāya prakoṭaya samāhitaḥ /
tatas tvaṃ sarvadāvaśyaṃ labheḥ puṇyamahotsavaṃ // Rm_1.164{54} //

iti śāstrā pradattāṃ tāṃ natvāsau dārako 'grahīt /
yathādiṣṭaṃ munīndreṇa tathā kartum udācarat // Rm_1.165{55} //

ity evaṃ taṃ samādiśya sa saṃbuddhaḥ sasāṃghikaḥ /
svaṃ vihāram upāśritya dharmaṃ diśan samāvasat // Rm_1.166{56} //

athāsau dārako harṣāt tāṃ yaṣṭiṃ svayam ādadhat /
yathādiṣṭaṃ munīndreṇa prākoṭayat samāhitaḥ // Rm_1.167{57} //

tasyām ākoṭyamānāyāṃ puṇyaśabda udācarat /
gṛhe ratnanidhānāni prādur āsan bahūni ca // Rm_1.168{57} //

tacchabdaśravaṇaṃ kṛtvā dārako 'sau pramoditaḥ /
gṛhe ratnanidhānāni dṛṣṭvāścaryyaṃ samāyayau // Rm_1.169{59} //

tataś ca vismito harṣāt punar evaṃ vyacintayat /
batedaṃ sumahāśauryyaṃ vīryyaṃ prārambhaye tataḥ // Rm_1.170{60} //

tathā ratnākaraṃ gatvā ratnāni samupārjayan /
sasaṃghaṃ sugataṃ nityaṃ upatiṣṭheya saṃbhajan // Rm_1.171{61} //

Rm 14

iti dhyātvā samutsāhaṃ saṃnibadhya sa dārakaḥ /
ratnākaraṃ samāgantuṃ prārebhe saha vāṇijaiḥ // Rm_1.172{62} //

tato 'sau dārako vīras tasyāṃ pūryyāṃ samantataḥ /
sārthavāhaṃ svam ātmānaṃ kṛtvā ghoṣam akārayat // Rm_1.173{63} //

tathā tad ghoṣaṇāṃ śrutvā ye vīrās te vaṇigjanāḥ /
tena sārddhaṃ mahotsāhair mahābdhiṃ gantum aichan // Rm_1.174{64} //

tato 'sau puruṣo vīraḥ sarvais taiś ca vaṇigjanaiḥ /
saha ratnākaraṃ gatvā bahuratnāny asādhayat // Rm_1.175{65} //

tataḥ sārthapatiḥ sarvaiḥ sārthaiḥ sārddhaṃ mahodadheḥ /
kṣemena sahasottīryya svadeśaṃ samupāyayau // Rm_1.176{66} //

atha sārthapatis tatra yātrāsiddhipramoditaḥ /
sarvān sārthān samāmaṃtrya dṛṣṭvaivaṃ samabhāṣata // Rm_1.177{67} //

bhavantaḥ śrūyatāṃ sarvair yat svasti prāgatā vayaṃ /
tat prabhāvaṃ vijānīdhvaṃ jinendrasya prasādatāḥ // Rm_1.178{68} //

tasmād asya munīndrasya kṛtvā darśanam ādarāt / pūjayitvā praṇatvā ca paścād gehaṃ vrajema hi / iti tasya vacaḥ śrutvā sarvve 'pi te vaṇigjanāḥ / dṛṣṭasatyānumodantaḥ tatheti pratimenire /

iti saṃbhāṣaṇāṃ kṛtvā sarvvasārthasamanvitaḥ /
tataḥ sārthapatiḥ śīghraṃ vihāraṃ samupāyayau /
tatra dṛṣṭvā jinendraṃ taṃ sarvve te saṃpraharṣitāḥ /
pādau natvā munes tasya parivṛtyopatasthire // Rm_1.179{69} //

athāsau bhagavān dṛṣṭvā sarvān sārthagaṇān api /
dharmotsāhaprāvṛddhyarthaiḥ samāmaṃtrya samabravīt // Rm_1.180{70} //

āgatāḥ stha samāyāta mā stha śrāntāś ca kheditāḥ /
yātrāsāphalyasiddhiś ca kaccid vaḥ kuśalāni ca // Rm_1.181{71} //

evaṃ pṛṣṭe jinendreṇa sarve te saṃpramoditāḥ /
kṛtāñjalipuṭo natvā saṃbuddhaṃ procur ādarāt // Rm_1.182{72} //

Rm 15

bhagavan bhavatām evaṃ kṛpādṛṣṭiprasādataḥ /
yātrāsiddhiḥ kathaṃ na syāt sarvatra kuśalaṃ hi naḥ // Rm_1.183{73} //

yad vayaṃ śāstar āyātāḥ śubharatnasamanvitāḥ /
tat sarvaṃ tvatprabhāvena satyam etat pramāṇyate // Rm_1.184{74} //

tad bhavantaṃ suśāstāraṃ draṣṭuṃ sarve samāgatāḥ /
pūjayituṃ samichāmas tat prasīda jagadguro // Rm_1.185{75} //

iti vijñāpanāṃ kṛtvā saha sārthaiḥ sa sārthabhṛt /
sasaṃghaṃ pūjayitvā ca ratnāni samaḍhaukata // Rm_1.186{76} //

namas te bhagavan nātha vrajāmaḥ śaraṇaṃ tava /
pāhi naḥ sarvadāpy evaṃ tvam eva jagadīśvaraḥ // Rm_1.187{77} //

evaṃ stutvā munīndraṃ taṃ sarve te saṃprasāditāḥ /
kṛtāñjalipuṭā natvā svagṛhaṃ gantum īhire // Rm_1.188{78} //

tataś ca bhagavān dṛṣṭvā tān sarvān svagṛhotsukān /
datvāśīrvacanaṃ spṛṣṭvā vrajateti vyasarjayat // Rm_1.189{79} //

tataḥ sarve 'pi te sārthāḥ kṛtvā pradakṣiṇatrayaṃ /
śāstāraṃ sugataṃ natvā svaṃ svaṃ gehaṃ samāyayuḥ // Rm_1.190{80} //

tato bhūyas tathānyaiś ca prārthyamānaḥ sa vīryyavān /
ṣaḍḍhā ratnākaraṃ gatvā bahuratnāny asādhayat // Rm_1.191{81} //

tataś ca gṛhapatiḥ śreṣṭhī sārthavāhaḥ suvīryyavān /
sasaṅghaṃ sugataṃ gehe praṇītvārcitum ārabhat // Rm_1.192{[82]} //

tato bhojanasāmagrīṃ sādhayitvā niveśane /
sasaṃghaiḥ buddham āmaṃtrya nyaveśayac chubhāsane // Rm_1.193{[83]} //

tataḥ pūjopahāraiś ca pūjayitvā vidhānataḥ /
pratyekaṃ cīvaraṃ datvā bhojanaiḥ samatoṣayat // Rm_1.194{84!} //

tataś ca bhojanānte 'sau sārthavāhaḥ kṛtāñjaliḥ /
sasaṃghaṃ sugataṃ natvā praṇidhānaṃ tathākarot // Rm_1.195{85} //

yat kiñcit prakṛtaṃ dānaṃ saṃbuddhaśāsane mayā /
etatpuṇyaphalena syāṃ saṃbuddho 'yaṃ jino yathā // Rm_1.196{86} //

iti tasya gṛhasthasya cittaṃ saṃbodhivāṃchitaṃ /
jñātvāsau bhagavān buddhaḥ smitaṃ kṛtvābhyanaṃdata // Rm_1.197{87} //

tadā bhagavato vaktrān niśceruḥ paṃcavarṇikāḥ / Rm 16 raśmayas tāḥ samantāc ca trailokyaṃ śāmabhāsayan // Rm_1.198{88} //

yāḥ kāś cid raśmayo yātā adhastān narakeṣv api /
tāś ca niścaritās tāvat saṃjīvaṃ kālasūtrakaṃ // Rm_1.199{[89]} //

saṃghātaṃ rauravaṃ cāpi mahārauravaviśrutaṃ /
tapanākhyaṃ tathā caivaṃ pratāpanāhvayaṃ tataḥ // Rm_1.200{90} //

avīcim arbudaṃ caivaṃ nirarbudaṃ tathāṭaṭaṃ /
hahavaṃ huhuvaṃ caivam utpalaṃ padmakaṃ tataḥ // Rm_1.201{91} //

mahāpadmākhyam etāni ṣoḍaśa nilayāni hi /
tatroṣṇanarakā ye tu teṣu sarveṣu niḥsṛtāḥ // Rm_1.202{92} //

śītībhūtā viniḥpatya prabhāsayan samaṃtataḥ /
ye śītanarakās teṣu tūṣṇībhūtāpy abhāsayan // Rm_1.203{93} //

teṣu ye nārakāḥ satvā nānāduḥkhābhivedinaḥ /
te tābhī raśmibhiḥ spṛṣṭā mahatsaukhyaṃ prarebhire // Rm_1.204{94} //

atha sarve 'pi te satvā mahatsaukhyasamanvitāḥ /
vismitās tatra saṃmīlya mithaś caivaṃ vabhāṣire // Rm_1.205{95} //

aho bhavanta āścaryyaṃ kiṃ cāsmākaṃ bhavet khalu /
yad vayaṃ sarvadāpītthaṃ nānāduḥkhaiḥ prapīḍitāḥ /
tanmuktāḥ sāṃprataṃ sarve vayaṃ saukhyasamanvitāḥ // Rm_1.206{96} //

kiṃ tato hi vayaṃ muktā anyatra caritā nanu /
iti vismitacittānāṃ sarveṣāṃ cittabodhane // Rm_1.207{97} //

bhagavān nirmitaṃ teṣāṃ purastāt samadarśayat // Rm_1.208{98} //

tatra taṃ nirmitaṃ dṛṣṭvā sarve 'pi te 'tivismitāḥ /
parasparaṃ mukhaṃ dṛṣṭvā tathaivaṃ saṃvabhāṣire // Rm_1.209{99} //

bho bhavanta itaś cyutvā nānyatra gamitā vayaṃ /
kiṃ tv ayaṃ sugatākāra āyāto 'pūrvadarśanaḥ // Rm_1.210{100} //

nūnam asyānubhāvena vayam itthaṃ sukhānvitāḥ // Rm_1.211{1} //

iti saṃbhāṣya te sarve tasmiṃ saugatanirmite /
cittaṃ prasādya buddhāya nama iti praṇemire // Rm_1.212{2} //

tatas te nirmitaṃ dṛṣṭvā natva cittaprasāditaḥ / Rm 17 sarvapāpavinirmuktāḥ sarve 'pi sugatiṃ yayuḥ // Rm_1.213{3} //

yāś ca kāś cid gatā ūrddhvaṃ tā mahārājikān gatāḥ /
trayastriṃśāṃś ca yāmāṃś ca tuṣitāṃś ca gatās tataḥ // Rm_1.214{4} //

nirmāṇaratim ābhāsya nirmitavaśavarttikān /
brahmakāyikalokāṃś ca gatā brahmapurohitān // Rm_1.215{5} //

mahābrahmālayaṃ cāpi parītābhāṃs tathā gatāḥ /
apramāṇābhalokāṃś ca tata ābhāsvarān gatāḥ // Rm_1.216{6} //

parīttaśubhalokāṃs tadāpramāṇaśubhān gatāḥ /
śubhakṛtsnān anabhrāṃś ca puṇyaprasavakāṃs tataḥ // Rm_1.217{7} //

bṛhatphalāṃs tataś caivam avṛhān atapān gatāḥ /
ḥsudṛśāṃś ca tato yātā tathā caivaṃ sudarśanān // Rm_1.218{8} //

akaniṣṭhaṃ tathā gatvā sarvān etān vyabhāsayan /
teṣu ye saṃsthitā lokāḥ sarve tābhiś ca raśmibhiḥ // Rm_1.219{9} //

parispṛṣṭāḥ sukhaprāptā dṛṣṭvā tāṃ caivam ūcire /
aho citraṃ śubhā kāmyā kasya puṇyaprabhā imāḥ // Rm_1.220{10} //

yābhir vayaṃ parispṛṣṭā mahatsaukhyaṃ labhāmahe /
iti vismitacittānāṃ teṣāṃ cittavinodane // Rm_1.221{11} //

tathā tā raśmayaś caināṃ gāthābhiḥ samacodayan /
anityaṃ khalu saṃsāraṃ duḥkhaṃ śūnyaṃ hy anātmakaṃ // Rm_1.222{12} //

ataḥ kleśagaṇāṃs tyaktvā bhajadhvaṃ sugataṃ sadā /
niṣkrāmatārabhadhvaṃ kaṃ yujyadhvaṃ buddhaśāsane // Rm_1.223{13} //

dhunīta mārasainyāṃś ca naḍāgāram iva dvipaḥ / Rm 18 yo hy asmiṃ dharmavaineye 'tyapramattaś caret sudhīḥ // Rm_1.224{14} //

prahāya sa bhave kleśān duḥkhasyāntaṃ kariṣyati /
iti tā raśmayaḥ sarvā avabhāsya samantataḥ // Rm_1.225{15} //

prerayitvā śubhe satvān punar muneḥ purogatāḥ /
tato bhagavatas tasya kṛtvā trayapradakṣiṇāṃ // Rm_1.226{16} //

tathā tā raśmayaḥ sarvā uṣṇīṣe 'ntarhitaṃ yayuḥ /
athānandaḥ samutthāya kṛtāñjalipuṭo mudā // Rm_1.227{17} //

bhagavantaṃ praṇamyaivaṃ papraccha smitakāraṇaṃ /
bhagavaṃs tava śubhā raśmiḥ smitodbhavā vinirgatā // Rm_1.228{18} //

yayāvabhāsitā lokāḥ sūryyeṇodayatā yathā /
nākasmād darśayanty evaṃ smitaṃ buddhā jināḥ kvacit // Rm_1.229{19} //

tat kasmād bhagavān smitaṃ saṃdarśayati sāṃprataṃ /
yasyārthe bhavatāpy evaṃ smitaṃ saṃdarśitaṃ tathā // Rm_1.230{20} //

taṃ dṛṣṭvā vismitāḥ sarve śrotum ichanti sajjanāḥ /
tad atra bhagavāñ chāstā hy esāṃ dharmābhikāṃkṣiṇāṃ // Rm_1.231{21} //

sarveṣāṃ tat samādiśya saṃdehaṃ chettum arhati /
ity ānaṃdoditaṃ śrutvā bhagavāṃś ca tam abravīt // Rm_1.232{22} //

evam etat tathānaṃda yathā tvaṃ bhāṣase kila /
nākāraṇe jinaṃ sarvaṃ smitaṃ saṃdarśitaṃ kvacit // Rm_1.233{23} //

tad arthaṃ śṛṇu vakṣye 'haṃ yad arthaṃ saṃsmitaṃ mama /
paśyānanda gṛhastho 'yaṃ dārako yaḥ kuśīditaḥ // Rm_1.234{24} //

mama saṃdarśanād evaṃ viryyotsāhaṃ samāpnuvan /
itthaṃ ratnāni saṃsādhya buddhimāṃś ca samṛddhitaḥ // Rm_1.235{25} //

evaṃ śrāddhaḥ prasannātmā śāsane me 'numoditaḥ /
satkṛtya śaraṇaṃ kṛtvā bhajati māṃ sasāṃghikaṃ // Rm_1.236{26} //

yad ayaṃ sārthabhṛn nando mama dharmābhisaṃrataḥ / Rm 19 asya puṇyavipākena bodhicittaṃ samāpnuyāt // Rm_1.237{27} //

tataḥ cikṣāḥ samāsādya pūryya pāramitā daśa /
kramān māragaṇāñ jitvā saṃbodhiṃ samavāpnuyāt // Rm_1.238{28} //

tato 'rhann abhivandyo 'tibalavīryyaparākramaḥ /
iti nāmnā prasiddho 'yaṃ saṃbuddhaḥ sugato jinaḥ // Rm_1.239{29} //

sarvadharmādhipaḥ śāstā sarvavidyāguṇākaraḥ /
sarvajñas trijagadbharttā tathāgato bhaviṣyati // Rm_1.240{30} //

tasmād evaṃ sadānaṃda karttavyaṃ buddhadarśanaṃ /
buddhadarśanapuṇyena dharmotsāhaṃ samāpuṇyāt // Rm_1.241{31} //

tato vīryyasamārūḍhaḥ saddharmaṃ sādhayen mudā /
tato dharmabalair mārāñ jitvā saṃbodhim āpnuyāt // Rm_1.242{32} //

ity ādiṣṭaṃ munīndreṇa śrutvānaṃdaḥ sasāṃghikaḥ /
anumodya guruṃ natvā tatheti prābhyanaṃdata // Rm_1.243{33} //

evaṃ me guruṇādiṣṭaṃ dharmotsāhapravṛddhaye /
tathā tava mayā khyātaṃ satyam etat pradhāryyatāṃ // Rm_1.244{34} //

evaṃ rājaṃs tvayāpy evaṃ kṛtvānumodanāṃ tathā /
dharmaprotsāhanāṃ kṛtvā karttavyaṃ buddhadarśanaṃ // Rm_1.245{35} //

saddharmacaraṇotsāhe cāraṇīyāḥ prajāḥ sadā /
ity etad guruṇādiṣṭaṃ śrutvāśokaḥ sa bhūmipaḥ // Rm_1.246{36} //

satyam evaṃ pratiśrutya prābhyanandat sapārṣadaḥ // Rm_1.247{37!} //

tat kauśīdyāvadānaṃ munivarakathitaṃ śraddhayā yaḥ śṛṇoti / śrutvā yaḥ śrāvayed yaḥ pratidinam aniśaṃ buddhasevānuraktaḥ / hitvā kleśān praduṣṭān sakalakalivalān mārapakṣāṃś ca jitvā / pāraṃ gatvā guṇābdher vrajati sa subhagaṃ śrīghanasya caritraṃ /

++ iti ratnamālāyāṃ kauśīdyavīryyotsāhanāvadānaṃ ++

Rm 20

II Snātāvadāna
athāśoko nṛpendro 'sau saddharmacaraṇotsavaḥ /
upaguptaṃ guruṃ natvā kṛtāñjalipuṭo 'vadat // Rm_2.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
yathā te guruṇā khyātaṃ tathā me khyātum arhasi // Rm_2.2{2} //

iti tena nṛpeśena prārthyamāno jināṃśajaḥ /
upaguptaḥ samāmaṃtrya taṃ kṣitīśaṃ samabravīt // Rm_2.3{3} //

sādhu suṣṭhu mahāraja śṛṇu dharmaṃ samāhitaḥ /
yathā me guruṇādiṣṭaṃ tathātra te pracakṣyate // Rm_2.4{5!} //

puraikasamaye yo 'bhūc chākyasiṃho dayākaraḥ /
dharmarājo jagacchāstā sarvajñaḥ sugato jinaḥ // Rm_2.5{6} //

sarvavidyākalāvijñaḥ ṣaḍabhijño munīśvaraḥ /
samantabhadrakṛn nātho vināyakas tathāgataḥ // Rm_2.6{7} //

sa śrāvastyāṃ mahodyāne jetārāme manohare /
anāthapiṇḍadasyaiva vihāre maṇimaṇḍite // Rm_2.7{8} //

śrāvakair bhikṣubhiḥ sārddhaṃ bodhisatvair upāsakaiḥ /
devāsuramahārājair manujendraṃ sapārṣadaiḥ // Rm_2.8{9} //

sarvalokādhipaiś cāpi traidhātukanivāsitaiḥ /
caturvarṇaiś ca pauraiś ca tathānyaiś ca śubhārthibhiḥ // Rm_2.9{10} //

satkṛto mānitaś cābhivanditaḥ saṃstuto 'rcitaḥ /
gurukṛtaḥ puraskṛtya parivṛto 'valokitaḥ // Rm_2.10{11} //

ādimadhyāntakalyāṇaṃ dharmaṃ loke prakāśayan /
sarvasatvahitārthena vijahāra samāhitaḥ // Rm_2.11{12} //

tasmiṃś ca samaye tatra śrāvastyāṃ ye vaṇigjanāḥ /
te paṃcaśatamātrāṇi ratnākaraṃ samāgatāḥ // Rm_2.12{13} //

tataḥ pratyāgatāḥ sarve kāntāraṃ samupāviśan /
tatra te bhramitā mārgāt paribhraṣṭā vicerire // Rm_2.13{14} //

vimārgeṇa carantas te vālukāsthalam upāviśan /
tatra praptāś ca te sarve madhyāhne dyotitātape // Rm_2.14{15} //

bhānos tīkṣṇakarais taptā gharmatāpābhikheditāḥ / Rm 21 kṣīṇapathyādanāś cāpi kṣuttṛṣṇā paripīḍitāḥ // Rm_2.15{16} //

tīvraduḥkhābhisaṃtaptāḥ paryāvarttanta tatra ca /
sthalaprāptā yathā mīnā mṛtyubhayavikaṃpitāḥ // Rm_2.16{17} //

tadā sarve 'pi te sārthāḥ śraddhayā śaraṇaṃ gatāḥ /
svasvakuleśasvasveṣṭadevatāḥ saṃyayācire // Rm_2.17{18} //

kecit svayaṃbhuvaṃ smṛtvā kecin nārāyaṇaṃ tathā /
kecic chivaṃ mahāraudraṃ kecit sūryyagrahādhipaṃ // Rm_2.18{19} //

kecic caṃdraṃ ca tāreśaṃ kecid iṃdraṃ surādhipaṃ /
kecid agniṃ yamaṃ caiva naiṛtyaṃ ca tathāpare // Rm_2.19{20} //

vāruṇaṃ ca tathā vāyukuveraṃ ca maheśvaraiḥ /
bhairavaṃ mātṛkāś caivaṃ kecit skandhaṃ vināyakaṃ // Rm_2.20{21} //

mahākālaṃ tathā caivaṃ kecid ṛṣīn yatīśvarān /
kecid daityādhipān vīrān kecin nāgādhipāṃs tathā // Rm_2.21{22} //

kecic cāturmahārājān kecid yakṣādhipān tathā /
evam anyāṃs tridhātusthāṃs sarvān smṛtvā yayācire // Rm_2.22{23} //

tair evaṃ yācyamānānāṃ devatānaṃ na kaś cana /
eko 'py āsīt tadā trātā vāṇijāṃ duḥkhabhāgināṃ // Rm_2.23{24} //

tatas te vaṇijaḥ sarve mṛtyubhayavikaṃpitāḥ /
nirāśayā viṣīdantas tasthur niśceṣṭamānasāḥ // Rm_2.24{25} //

tatra yaḥ sugatopāsī dṛṣṭasatyaḥ sa dhīravān /
tān sārthān vipannāśāṃ dṛṣṭvāmaṃtryaivam abravīt // Rm_2.25{26} //

bhavanto mā viṣīdadhvaṃ kiṃ viṣādena setsyate /
tasmāt tyaktvā viṣādatvaṃ dhīryyam ālambya tiṣṭhata // Rm_2.26{27} //

dhairyyeṇa tārayed duḥkhaṃ mahākṛcchraṃ vipatsv api /
tasmād dhairyyaṃ samādhāya smaradhvaṃ ca jinaṃ drutaṃ // Rm_2.27{28} //

jina eva jagannāthas trātā sarvānukaṃpakaḥ /
tad asmadvacanaṃ śrutvā saṃbuddhaṃ smaratādarāt // Rm_2.28{29} //

Rm 22

tatrāpy evaṃ bhaye 'smākaṃ trātā ko 'nyo bhaviṣyati /
buddha eva jagadbaṃdhus tad vrajadhvaṃ jinaṃ drutaṃ // Rm_2.29{30} //

sarvathā no jinendro 'sau sarvasatvānukanipakaḥ /
ḍṛṣṭvāsmān karuṇādṛṣṭyā saṃrakṣet sahasā khalu // Rm_2.30{31} //

iti tenoditaṃ śrutva sarve te vaṇijas tathā /
saṃbuddhaṃ śaraṇaṃ kṛtvā smṛtvābhayaṃ yayācire // Rm_2.31{32} //

namas te bhagavan nātha sarvajño 'si jagatprabhuḥ /
bhavataiva jagat sarvaṃ pālitaṃ putravat sadā // Rm_2.32{33} //

adyāgreṇa vayaṃ sarve yāvajjīvaṃ sadāpi hi /
bhavatāṃ śaraṇaṃ yāmas tad rakṣāsmāñ jagadguro // Rm_2.33{34} //

bhavān eva jagaddharmaṃ saṃsāre pālitaṃ sadā /
bhagavan sarvavin nātha trātum arhasi sarvathā // Rm_2.34{35} //

paṃcaśatasarvāṇi vāṇijāś ca samāgatāḥ /
vimārgeṇa carantas te madhyāhne dyotitātape // Rm_2.35{36} //

tatra prāptāś ca te sarve vālukāsthale saṃsthitāḥ /
bhāno tīkṣṇakare taptā kṣuttṛṣārttā paripīḍitāḥ // Rm_2.36{37} //

tīvrātivedanākrāntā mṛtyubhayaṃ samāgatāḥ /
namo buddhāya dharmāya saṃghāyeti namo namaḥ // Rm_2.37{38} //

dṛṣṭvāsmān karuṇā sarvān paṃcaśatāni vāṇijān /
bhavān eva jagatsvāmiṃ tathā buddhānubhāvatāṃ // Rm_2.38{39} //

tadā sa bhagavān tebhya māhendravṛṣṭim ācaran /
śītalā vāyavo yāti tena śītatvam āgatāḥ // Rm_2.39{40} //

tad dṛṣṭvā sārthapatinā sarvān sārthān samabravīt /
bhavantaḥ śrūyatāṃ sarve yan mayā procyate hitaṃ // Rm_2.40{41} //

tad bhavadbhiḥ samādhṛtvā karttavyaṃ kṛtavedibhiḥ /
yad vayaṃ mṛtyusaṃprāptā paralokād ivāgatāḥ // Rm_2.41{42} //

tad jñeyaṃ jinendrasya kṛpādṛṣṭiprasādataḥ /
tasmāt sarve vayaṃ tasya buddhasya śaraṇaṃ gatāḥ // Rm_2.42{43} //

saddharmmaṃ samupāśritya caremahi sadāpi hi /
anityaṃ khalu saṃsāram anityaṃ jīvitaṃ sukhaṃ // Rm_2.43{44} //

kṣaṇadhvaṃsi śarīraṃ ca bhave nityaṃ na kiṃ cana /
dharma eva mahāsāraṃ yenaivaṃ rakṣyate jagat // Rm_2.44{45} //

tasmād dharmaṃ samādhartuṃ gantavyaṃ śaraṇaṃ muneḥ /
iti tenoditaṃ śrutvā sarve te vaṇijo mudā // Rm_2.45{46} //

tathety abhyanumodantas tato gaṃtum upākramat /
atha sārthapatiś caivaṃ kṛtvā taṃ saha saṃmataṃ // Rm_2.46{47} //

Rm 23

vihāre sugataṃ draṣṭuṃ dharmaṃ cāptum agān mudā /
tatropetya praviṣṭo 'sau sarvasārthagaṇānvitaḥ // Rm_2.47{48} //

dṛṣṭvā taṃ sugataṃ natvā viṣasāda puro muneḥ /
athāsau bhagavāṃs teṣāṃ dṛṣṭvāśayaviśuddhatāṃ /
āryyasatyāryyamārgāṅgaṃ dideśa dharmam uttamaṃ // Rm_2.48{49} //

tadā sarve 'pi te satvāḥ śrutvā taṃ dharmam ādarāt /
satkāyadṛṣṭinirmuktā bodhicittaṃ pralebhire // Rm_2.49{50} //

tatra kecin mahāśrāddhā dharmānusāriṇo 'bhavan /
śrotāpannās tathā kecit sakṛdāgāmino pare // Rm_2.50{51} //

tathānāgāminaḥ kecit kecid bhavaparāṅmukhāḥ /
saṃsārakleśasaṃghāṃś ca hitvā suvimalāśayāḥ // Rm_2.51{52} //

sākṣāt saddharmmam āsādya babhūvur dharmacāriṇaḥ /
kecic chrāvakabodhau ca pratyekāyāṃ tathāpare // Rm_2.52{53} //

kecid anuttarāyāṃ ca saṃbodhau praṇidhiṃ dadhuḥ /
evaṃ tāḥ parṣadaḥ sarvāḥ saṃbuddhaśaraṇe sthitāḥ // Rm_2.53{54} //

saddharmmācaraṇe raktāḥ saṃghabhaktā babhūvire /
atha te bhikṣavo dṛṣṭvā tān sarvān bodhicāriṇaḥ // Rm_2.54{55} //

saṃbuddhaṃ prayatā natvā paprachur vismayānvitāḥ /
āścaryyaṃ bhagavan yāvad yad ime vaṇijas tathā // Rm_2.55{56} //

kāṃtārapatitāḥ sarve bhavatā paripālitāḥ /
bhavaccintitamātre 'pi māhendravṛṣṭim ācaran // Rm_2.56{57} //

śītalā vāyavo vātās tat kathaṃ vaktum arhasi /
iti tair bhikṣubhiḥ pṛṣṭo bhagavāṃs tān abhāṣata // Rm_2.57{58} //

śṛṇudhvaṃ bhikṣavaḥ karmma yan mayā kṛta kṛtaṃ kathyate /
yan mayā prakṛtaṃ karma ko 'nyo bhuṃjyād dhi tatphalaṃ // Rm_2.58{59} //

yena yat prakṛtaṃ karma sa evādyād dhi tat phalaṃ /
abhuktaṃ kṣīyate karma naiva kvāpi kathaṃ cana // Rm_2.59{60} //

Rm 24

agnibhir dahyate naiva vāyubhir nāpi śuṣyate /
udakaiḥ klidyate nāpi bhūmiṣu // Rm_2.60{61} //

api tu pacyate skandhaṣaḍdhātvāyataneṣu hi /
anyathā cāpi karmāṇi na dadanti phalāni ca // Rm_2.61{62} //

yathaiva yat kṛtaṃ karma tathaiva tat phalaṃ mataṃ /
śubhakarma śubhaṃ dadyāt pāpakarmāśubhaṃ khalu // Rm_2.62{63} //

miśritam ubhayaṃ dadyād iti matvā śubhe caret /
na praṇaśyaṃti karmāṇi kalpakoṭiśatair api // Rm_2.63{64} //

sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehināṃ /
yan mayā prakṛtaṃ pūrvaṃ tat phalaṃ prāpyate 'dhunā // Rm_2.64{65} //

kathyate tat purāvṛttaṃ sādhu śṛṇuta sādaraṃ /
puraikasamaye buddhaś caṃdano nāma dharmarāṭ // Rm_2.65{66} //

sarvajño 'rhañ jagannāthaḥ śāstā lokādhipeśvaraḥ /
vidyācaraṇasaṃpannaḥ sugato lokavij jinaḥ // Rm_2.66{67} //

tathāgato mahābhijñaḥ saṃbuddho 'bhūd vināyakaḥ /
tadaikasamaye tatra caṃdanaḥ sa munīśvaraḥ // Rm_2.67{38!} //

bhikṣubhiḥ saha saddharmmaṃ prakāśayan samaṃtataḥ /
hitāya sarvasatvānāṃ jānapadeṣu saṃcaran // Rm_2.68{69} //

anyatamāṃ purīṃ ramyāṃ rājadhānīm upāśrayat /
tatra satvahitārthena bodhicaryāṃ prakāśayan // Rm_2.69{70} //

śrāvakair bhikṣubhiḥ sārddhaṃ vijahāra jināśrame /
atha tadādhipo rājā śrutvā taṃ buddham āgataṃ // Rm_2.70{71} //

sa maṃtrijanapauraiś ca saha pratyudyayau mudā /
tatrāsau sahasopetya dṛṣṭvā taṃ sugataṃ muniṃ // Rm_2.71{72} //

kṛtāṃjalipuṭo natvā tasthāv ekāṃtike mudā /
athāsau bhagavān dṛṣṭvā taṃ nṛpaṃ samupasthitaṃ // Rm_2.72{73} //

ādimadhyāntakalyāṇaṃ dideśa dharmam uttamaṃ /
śṛṇu rājan bhave sāraṃ dharmaṃ nityam ataṃdritaṃ // Rm_2.73{74} //

dharmeṇa jāyate loko dharmeṇa svargam āruhet /
tasmād dharmaṃ puraskṛtya saṃpālayan prajā sadā // Rm_2.74{75} //

prajārakṣāvrataṃ dharmaṃ mūlaṃ rājñāṃ vidur budhāḥ /
prajārakṣāvrataṃ tyaktvā kim anyair bahubhir vrataiḥ // Rm_2.75{76} //

Rm 25

tena rājan tvayā dharme pālanīyāḥ prajāḥ śubhe /
tad daśākuśalebhyaś ca vinivārya tvayā sadā // Rm_2.76{77} //

yojanīyāḥ prajā dharme tatpuṇyais tvaṃ pramokṣyase /
ādau dāne prajān yojyāḥ saṃbodhipadakāraṇe // Rm_2.77{78} //

tatpuṇyaiḥ pracariṣyanti prajāḥ saṃvarddhitāḥ śubhe /
śubhakarmarate loke tatpuṇyaiḥ varddhyate nṛpaḥ // Rm_2.78{79} //

tasmād dānaṃ svayaṃ datvā prajā śīle niyojaya /
śīlena śuddhyate kāyaḥ śuddhakāyo bhavet sudhīḥ // Rm_2.79{80} //

subuddhiḥ kṣamayā sarvāc chatrūṃ jitvā virājate /
tato vīryyabalaiḥ sarvān satvān saukhye niyojayet // Rm_2.80{81} //

tataḥ kleśān vinirjitya dhyātvā bodhiṃ prasādhayet /
bodhipraṇidhicittena kṛtī prajñāṃ prasādhayet // Rm_2.81{82} //

tataḥ prājña upāyaiś ca jagad bodhau niyojayet /
tato mārān vinirjitya saṃbodhijñānam āpnuyāt // Rm_2.82{83} //

tatra prāpya rasābhijñā daśabhūmīśvaro bhavet /
tataḥ kṛtvā vaśe sarvāṃs traidhātukanivāśinaḥ // Rm_2.83{84} //

saṃsthāpya saugate dharme svayaṃ nirvṛtim ācaret // Rm_2.84{85} //

evaṃ jñātvā mahārāja nirvāṇagatisādhanaṃ /
yadi te nirvṛtau vāṃchā tadaitāsu samācara // Rm_2.85{86} //

tatas te maṃgalaṃ nityaṃ saṃvṛttisukham āpnuyāḥ /
kramāt pāramitāḥ pūryya nirvṛtiṃ samavāpnuyāḥ // Rm_2.86{87} //

nirvāṇaṃ paramaṃ jñānaṃ nirvāṇaṃ paramaṃ sukhaṃ /
nirvāṇaṃ paramaṃ puṇyaṃ nirvāṇaṃ paramāṃ gatiṃ // Rm_2.87{88} //

evaṃ hi sukṛtaṃ sarvaṃ jñātvā nirvāṇakāraṇaṃ /
tathā dharme svayaṃ sthitvā preraṇīyāḥ prajā api // Rm_2.88{89} //

evaṃ sa caṃdano buddho bodhayitvā ca taṃ nṛpaṃ /
bodhimārge pratisthāpya virarāma kṣaṇaṃ tataḥ // Rm_2.89{90} //

atha sa nṛpatī rājā śrutvā tad dharmam ādarāt /
pramoditaḥ samutthāya uttarāsaṃgam udvahan // Rm_2.90{91} //

jānubhyāṃ bhuvi saṃsthitvā kṛtāṃjalipuṭo nataḥ / Rm 26 suprasannamukhaḥ pādau natvā taṃ prārthayan muniṃ // Rm_2.91{92} //

namas te bhagavan nātha bhavatāṃ śaraṇaṃ vraje /
saddharmam ādiśann atra vijayasva gaṇaiḥ saha // Rm_2.92{93} //

iti tena nṛpendreṇa prārthite sa munīśvaraḥ /
tatheti pratisaṃśrutya traimāsyam adhyavāsayat // Rm_2.93{94} //

tataḥ sāntaḥpurā rājā taṃ munīndraṃ sasāṃghikaṃ /
sadā satkārapūjāṅgair bhojyaiḥ prārāgayan mudā // Rm_2.94{95} //

tasmiṃś ca samaye tatra lokānācarakopitāḥ /
varṣādhidevatā meghāvṛṣṭiṃ na mumucur bhuvi // Rm_2.95{96} //

tatas tasyām anāvṛṣṭyāṃ taḍāgādi jalāśrayāḥ /
dine dine prahīnāṃbhaḥ paṃkaśeṣaviśoṣitāḥ // Rm_2.96{97} //

niḥpuṣpā niṣphalā vṛkṣāḥ śākhāpattraviśīrṇṇitāḥ // Rm_2.97{97!} //

sthāṇukalpā nirābhogyāḥ pakṣisaṃpātavarjitāḥ /
mahīśasyavipannāś ca bījāṃkulaviśoṣitāḥ // Rm_2.98{98} //

nistṛṇā prakhalībhūtā marukalpābhavat tadā /
annapānaviyogena mṛtā anekajantavaḥ // Rm_2.99{99} //

kṣutpipāsahatāḥ kecin nyaṣīdanta mṛtā iva /
kecid gehe viṣaṇṇāsyā mṛtyuśaṃkāviṣāditāḥ // Rm_2.100{100} //

parasparaṃ mukhaṃ dṛṣṭvā niḥśvasanto niṣedire /
kecin meghaṃ ca khe dṛṣṭvā prāyācanta divāniśaṃ // Rm_2.101{1} //

hā hatāsma iti proktvā kecit tasthur nirāśitāḥ /
evaṃ nānāprakāreṇa vilapanto vikheditāḥ // Rm_2.102{2} //

sarve 'pi paurikās tatra cikhedur mṛtyuśaṃkitāḥ /
tad dṛṣṭvā nṛpatiś cāpi mṛtyutrastānukaṃpitaḥ // Rm_2.103{3} //

maṃtriṇaḥ sacivān sarvān samāmaṃtryābravīd iti /
hā kaṣṭaṃ katham atraivaṃ durbhikṣaṃ varttate 'dhunā /
kiṃ karomi na manye 'haṃ vadadhvaṃ tat pratikriyāṃ // Rm_2.104{4} //

yena tadā mahāpāpadurbhikṣaṃ śāmyate drutaṃ /
tadupāyaṃ prakuryāma tat kurudhvaṃ yathāvidhiṃ // Rm_2.105{5} //

Rm 27

iti śrutvā nṛpājñāṃ te samaṃtrijanapaurikāḥ /
devatā vidhinārādhya tac chāntiṃ saṃyayācire // Rm_2.106{6} //

bho devatāḥ prasīdadhvaṃ namo vaḥ praṇatā vayaṃ /
aparādhaṃ yad asmāsu kṣantavyaṃ sarvathāpi tat // Rm_2.107{7} //

imaṃ durbhikṣanirvṛṣṭiṃ prāptaṃ śamayata drutaṃ /
suvṛṣṭiṃ kārayitvātra subhikṣaṃ kuruta dhruvaṃ // Rm_2.108{8} //

evaṃ kecid vidhātāraṃ kecid viṣṇuṃ janārdanaṃ /
kecic chivaṃ maheśānaṃ iṃdraṃ kecit surādhipaṃ // Rm_2.109{9} //

kecid grahādhipaṃ kecil lokapālān maharddhikān /
kecic ca mātṛkādevīṃ skaṃdavighneśabhairavān // Rm_2.110{10} //

mahākālagaṇāṃś cāpi kecin nāgāñ jalādhipān /
kecin meghān samālokya natvā vṛṣṭiṃ yayācire // Rm_2.111{11} //

evaṃ sarve 'pi lokāś ca svasveṣṭakuladevatāḥ /
vidhinārādhya saṃprārthya suvṛṣṭiṃ prayayācire // Rm_2.112{12} //

evaṃ taiḥ prārthyamānās tāḥ sarvāś ca devatā api /
tatra vṛṣṭiṃ samutsraṣṭuṃ naiva śekur vighātitāḥ // Rm_2.113{13} //

tataḥ sarve ca te lokā dṛṣṭvā tad vṛṣṭighātitāṃ /
hāhākāravirāvanto vicikhedur nirāśitāḥ // Rm_2.114{14} //

atha rājā sa tān dṛṣṭvā durbhikṣākṣobhitāśāyān /
tathā ca grahām ālokya visaṇṇāsyo vyacintayat // Rm_2.115{15} //

aho kaṣṭaṃ mahotpātaṃ mama rājye bhaviṣyati /
katham atra pratīkāraṃ tat praśāntyai kariṣyate // Rm_2.116{16} //

kiṃ mayā nṛpabhūtena yaśodharmavighātinā / na śakyaṃte prajā yena rakṣitum ītipīḍite /

dhig māṃ nṛpādhamībhūtaṃ kiṃ pāpaṃ prakṛtaṃ mayā /
yena yasya prajā eva kṣutpipāsahatā mṛtāḥ /
kim eva mama rājye na bhogyaiś cāpi dhanair api /
kiṃ tena jīvitenāpi yaśodharmavināśinā // Rm_2.117{18} //

yena rājñā na rakṣyante prajāḥ svaviṣayāśritāḥ /
sa kiṃ rājā baliṣṭho 'pi kṛtānta iva manyate // Rm_2.118{19} //

Rm 28

yaś ca rājā svabhogyārthaṃ kevalaṃ daṇḍam āharan /
na vipatsu prajāḥ pāti sa kiṃ rājāpi cauravat // Rm_2.119{20} //

yeṣām eva hitārthāya yaś ca rājābhiṣicyate /
sa teṣāṃ na hitaṃ kuryyāt sa kiṃ rājā kṛtārthahā // Rm_2.120{21} //

dhik pravādahataḥ so 'tra yaśodharmasukhārthahā /
svayaṃ naṣṭaḥ parān hatvā narakeṣu vrajed dhruvaṃ // Rm_2.121{21!} //

kiṃ cāham api mānuṣyaḥ samāna iṃdriyair api /
yato me kriyate sarvaiḥ sevo nityaṃ samāhitaiḥ // Rm_2.122{22} //

yadi na kriyate rakṣā mayāpy eṣāṃ vipatsv api /
katham etadṛśair muktaḥ kadā yāsyāmi sadgatiṃ // Rm_2.123{23} //

sarvadaitadṛṇair baddhaḥ sarvathā pratibaṃdhitaḥ /
karmabhiḥ preryyamāṇo 'haṃ yāsyāmi narakān dhruvaṃ // Rm_2.124{24} //

tadāhaṃ kiṃ kariṣyāmi yamadūtair adhiṣṭhite /
dṛṣṭvā tāṃ bhīṣaṇāṃ krūrān patiṣyāmi vimohitaḥ // Rm_2.125{25} //

tadā tatra na vidyeta kaścit trātā dayānvitaḥ /
dharma eva tadā rakṣet tad dharmaṃ sādhayec chubhaṃ // Rm_2.126{26} //

dharmāś ca bahudhā proktās teṣāṃ prāhur munīśvarāḥ /
ādimadhyāntakalyāṇaṃ saugataṃ dharmam uttamaṃ // Rm_2.127{27} //

yenaiva śubhatāṃ kṛtvā sarvatra bhuvaneṣv api /
sarvasatvāś ca pālyante sarvadeha paratra ca // Rm_2.128{28} //

tathātrāpi śubhaṃ kartuṃ saṃbuddhaṃ śaraṇaṃ vrajan /
saddharmaṃ samavāptuṃ ca sevitavyaṃ sasāṃghike // Rm_2.129{29} //

tenātra sahasā kṛtvā puṣkaraṇīmanoramāṃ /
saṃbuddhasugataṃ tatra snāpayitvā sasāṃghikaṃ // Rm_2.130{30} //

mahatsatkārapūjābhir bhojanaiś ca pratoṣayan /
tatas taṃ sugataṃ natvā tad durbhikṣaṃ praśāṃtaye // Rm_2.131{31} //

suvṛṣṭicāraṇe loke prārthayiṣyāmi sādaraṃ /
tadā sa bhagavān atra suvṛṣṭiṃ cārayed dhruvaṃ // Rm_2.132{32} //

sarvatra śubhatāṃ kṛtvā subhikṣaṃ kārayet sadā /
tato 'tra sarvadāpy evaṃ durbhikṣaṃ na kadā cana // Rm_2.133{33} //

subhikṣaṃ sarvato bhadraṃ bhaven nūnaṃ samaṃtataḥ / Rm 29 iti dhyātvā viniścitya manasā sa narādhipaḥ // Rm_2.134{34} //

sahasā sacivān sarvān samāmaṃtryābravīt tathā /
śṛṇudhvaṃ maṃtriṇo yan me manasā saṃviciṃtitaṃ // Rm_2.135{35} //

tad anumodya yuṣmābhiḥ prakarttavyaṃ samāhitaiḥ /
yad adya jāyate 'vṛṣṭiṃ durbhikṣaṃ copavarttate // Rm_2.136{36} //

tad asmatpāpato nūnaṃ tat pāpaparihāṇaye /
saṃbuddhaśaraṇaṃ kṛtvā saddharmasamavāptaye // Rm_2.137{37} //

sasaṃghaṃ sevituṃ nityam iche tad anumodyatāṃ /
sa eva bhagavān nāthaḥ kṛtvātra śubhatāṃ sadā // Rm_2.138{38} //

suvṛṣṭiṃ cārayitvā ca subhikṣaṃ kārayed dhruvaṃ /
tato 'smākaṃ tadāpy atra maṃgalaṃ syāt samaṃtataḥ // Rm_2.139{39} //

sadā saddharmam ādhāya saukhyaṃ bhuktvā bhajemahi /
dharmeṇa śubhatā nityaṃ dharmeṇa jīyate vipat // Rm_2.140{40} //

dharmeṇa pālyate sarvaṃ dharmeṇa sadgatiṃ vrajet /
dharmaṃ tu saugataṃ bhadraṃ sarve prāhur munīśvarāḥ // Rm_2.141{41} //

saddharmaṃ samavāptuṃ taṃ saṃbuddhaṃ bhajatādarāt /
buddha eva jagadbaṃdhuḥ sarvasatvahitaṃkaraḥ // Rm_2.142{42} //

buddha eva jaganmitraṃ sarvasatvasukhapradaḥ /
buddha eva jagattrātā sarvasatvānukaṃpakaḥ // Rm_2.143{43} //

buddha eva jagadbhartā dharmārthasukhasaṃpradaḥ /

buddha eva jagacchāstā sarvasattvānubodhakaḥ /
buddha eva jagannātho bodhisaṃbhārapūrakaḥ /
buddha eva jagatsvāmī saṃbodhimārgadeśakaḥ /
buddha eva mahāvīraḥ sarvamāraprabhaṃjakaḥ // Rm_2.144{44} //

buddha eva mahāsatvaḥ ṣaḍabhijño jagatprabhuḥ /
buddha eva trilokeṣu dharmarūjā munīśvaraḥ /
yenaiva trijagallokaṃ pālitaṃ putravat sadā // Rm_2.145{47!} //

sa eva bhagavān buddhaḥ sevanīyaḥ śubhārthibhiḥ /
yenaivaṃ triṣu lokeṣu sarvalokādhipeśvaraḥ // Rm_2.146{48} //

rājate jayate tena siddho 'yaṃ dharmmarāj jinaḥ / yathā ca triṣu lokeṣu bodhicaryāḥ prakāśayan / Rm 30 karoti bhadratāṃ nityaṃ tathātrāpi kariṣyati // Rm_2.147{19} //

saṃsthāpayati saddharme yathā traidhātuvāsinaḥ /
satvān prabodhayann asmān niveśayet tathā khalu // Rm_2.148{20} //

tataḥ sarve vayaṃ dhṛtvā saddharmaṃ śubhadaṃ śivaṃ /
yaśopuṇyasukhaṃ bhuktvā yāsyāmo 'nte sukhāvatīṃ // Rm_2.149{21} //

iti matvā tathāsmābhiś candano 'yaṃ jineśvaraḥ /
mahatsatkārapūjābhiḥ sevitavyo mudā sadā // Rm_2.150{22} //

iti saṃbhāṣya taiḥ sarvais tathety abhyanumoditaiḥ /
maṃtribhiḥ saha rājā sa prayayau taj jināśramaṃ // Rm_2.151{23} //

tatra prāptaḥ praviṣṭaś ca dṛṣṭvā taṃ caṃdanaṃ muniṃ /
kṛtāṃjalipuṭo natvā cakāra prārthanām iti // Rm_2.152{24} //

namas te bhagavac chāstaḥ vayaṃ te śaraṇaṃ gatāḥ /
tat prasanno bhavāsmākaṃ kṣantavyā cāparādhatā // Rm_2.153{24} //

yad avṛṣṭiḥ pravṛttātra tad asmatpāpataḥ khalu /
tatpāpaparihāṇāya saddharmaṃ deṣṭum arhasi // Rm_2.154{26} //

tad bhavantaṃ vayaṃ sarve snāpayitvā sasāṃghikān /
yathāśakty upacāraiś ca samichāmo 'rcituṃ pure // Rm_2.155{27} //

tat prasīda munīndro 'si yathāsmākaṃ hitaṃ bhavet /
tathāsmatpuram āgatvā śubhaṃ kartuṃ samarhasi // Rm_2.156{28} //

iti tenārthitaṃ rājñā śrutvā sa caṃdano muniḥ /
tūṣṇībhūtvā tathety evaṃ adhyuvāsa sa sāṃghikaḥ // Rm_2.157{29} //

tataḥ sa nṛpatir jñātvā tad adhivāsitaṃ muneḥ /
pādau natvā punar dṛṣṭvā sahasā svaṃ puraṃ yayau // Rm_2.158{60!} //

tataḥ pure ca mārgeṣu śodhayitvā samaṃtataḥ /
sugaṃdhijalasaṃsiktam akārayan mahītalaṃ // Rm_2.159{61} //

tataḥ puṣpāvakīrṇṇaṃ ca kārayitvā samaṃtataḥ /
dhvajacchatravitānaiś ca tatpuraṃ paryyabhūṣayat // Rm_2.160{62} //

tatas tan nagare madhye kārayitvā saro varaṃ /
tad gaṃdhodakasaṃpūrṇam akārayat praśobhitaṃ // Rm_2.161{63} //

tatra puṣpābhiḥ saṃyuktaṃ kṛtvā tīre samaṃtataḥ /
chatradhvajapatākāni vitatya paryyamaṇḍayat // Rm_2.162{64} //

Rm 31

āsanāni ca prajñapya sasaṃghasya kramān muneḥ /
svarṇakuṃbhāṃś ca saṃsthāpya śucigaṃdhāmbupūritān // Rm_2.163{65} //

tato pūjopacārāṃ bhojyopakaraṇāni ca /
sādhayitvopasaṃsthāpya saṃgītisahitāni ca // Rm_2.164{66} //

tato rājā sa sāmātyaiḥ paurikaiś ca samanvitaḥ /
taṃ buddhaṃ puram ānetuṃ jināśramam agān mudā // Rm_2.165{67} //

tatra sa sahasā prāpto dṛṣṭvā taṃ candanaṃ muniṃ /
kṛtāṃjalipuṭo natvā gamanaṃ prārthayad iti // Rm_2.166{68} //

sarvajña bhagavaṃ gantuṃ samayo varttate 'dhunā /
sarvaṃ ca sādhitaṃ siddhaṃ tadāśv āgantum arhasi // Rm_2.167{69} //

evaṃ tenārthite rājñā sa saṃbuddhaḥ sasāṃghikaḥ /
pātracīvaram ādāya prāgāt tatpurasaṃmukhaḥ // Rm_2.168{70} //

yadāsau bhagavān buddhāḥ prātihāryyaṃ pradarśayan /
lokān bhāsāvasaṃbhāsya prācaran prāptagopuraṃ // Rm_2.169{71} //

tadākampad rasā sābdhir vavau vāyuḥ sumaṃgalaṃ /
kṣutpipāsā hatā ye ca te sarve paritṛptitāḥ // Rm_2.170{72} //

ye ca hīnendriyāḥ satvās te ca pūrṇendriyā babhuḥ /
nirdhanā dhanināś cāsan rogino nirujo 'bhavan // Rm_2.171{73} //

baṃdhanasthā vimuktāś ca duḥkhitāḥ sukhino 'bhavan /
unmattāḥ susmṛtiṃ prāptā nagnā āsan suvastrikāḥ // Rm_2.172{74} //

gurviṇyā yāś ca tāḥ sarvāḥ pramadāḥ sukhasūtikāḥ /
ciravairānusaṃbaddhā maitrībhūtāḥ samācaran // Rm_2.173{75} //

ye ca pāparatāḥ satvā daśākuśalacārikāḥ /
te sarve parisaṃtṛptāḥ puṇyakāmāḥ pracerire // Rm_2.174{76} //

evam anye ca ye tatra pāpakā upasargikāḥ /
te sarve vilayaṃ yātāḥ te sarve saṃśubhāṅkitāḥ // Rm_2.175{77} //

evaṃ sarvaprakāreṇa hatvā sarvam amaṅgalaṃ /
kṛtvā bhadraṃ ca sarvatra sasaṃghaḥ sa pure 'viśat // Rm_2.176{78} //

kramāt pradakṣiṇenaivaṃ pracaritvā mahotsavaiḥ // Rm_2.177{79} //

Rm 32

vaṃdyamānas tu taiḥ sarvaiḥ sadevāsuramānavaiḥ // Rm_2.178{80} //

taṃ nṛpaṃ purataḥ kṛtvā rājamārgam upāsaran /
tat sarovarasaṃprāpto dṛṣṭvā tīre samāśrayat // Rm_2.179{81} //

tataḥ sa bhagavān buddho yathā prajñapta āsane /
ekacīvarakas tasthau snātuṃ tatra sarovare // Rm_2.180{82} //

tato nṛpādayaḥ sarve lokās taṃ caṃdanaṃ muniṃ /
sasaṃghaṃ snāpayām āsuḥ svarṇakumbhāmbubhiḥ kramāt // Rm_2.181{83} //

kṛtvā snānaṃ tato 'nyatra yathāprajñapta āsane /
sasaṃgho bhagavān tasthau svaprabhāvaṃ pradarśayan // Rm_2.182{84} //

atha rājā sa taṃ buddhaṃ samāsīnaṃ sasāṃghikaṃ /
cīvaraprāvṛtaṃ kṛtvā pūjāṅgaiḥ samapūjayat // Rm_2.183{85} //

tataś ca bhojanaiḥ śuddhaiḥ praṇītair vyañjanair api /
paṃcāmṛtaiś ca pānaiś ca sutṛptiṃ samatoṣayat // Rm_2.184{86} //

tataś ca bhojanāṃte saṃśodhayitvā mukhādikaṃ /
nīcāsane samāsīnaḥ kṛtāṃjalipuṭo nṛpaḥ // Rm_2.185{87} //

suprasannamukhāmbhojaḥ sa maṃtrījanapaurikaiḥ /
natvā kṣamāpayitvā taṃ sasaṃghaṃ prārthayat tathā // Rm_2.186{88} //

sarvajña bhagavan nātha kṣamasva no 'parādhatāṃ /
prasīda sarvathā rakṣa dṛṣṭvāsmān pāpacāriṇaḥ // Rm_2.187{89} //

tad durbhikṣavināśāya suvṛṣṭiṃ cāraya drutaṃ /
sarvasatvahitārthāya saddharmaṃ ca samādiśa // Rm_2.188{90} //

ity evaṃ prārthite tena rājñā lokahitārthinā /
saṃbuddho bhagavāṃś caivaṃ svāśīrvacanam abravīt // Rm_2.189{91} //

ārogyam astu te rājan sarvatrāpi ca maṃgalaṃ /
subhikṣaṃ sarvadāpy atra nirvighnaṃ bodhim āpnuhi // Rm_2.190{92} //

iti svāśīrvaco datvā saṃbuddhaḥ sa sasāṃghikaḥ /
tataś ca svāśramaṃ prāgāt sa nṛpajanam anvitaḥ // Rm_2.191{93} //

evam asya munīndrasya traimāsyaṃ ca niraṃtaraṃ /
tenākāri nṛpendreṇa sevā satkārapūjanaiḥ // Rm_2.192{94} //

tataḥ śakro mahendro 'sau dṛṣṭvā tat sugatārcitāṃ /
tad durbhikṣapraśāṃtyarthaṃ suvṛṣṭiṃ samacārayat // Rm_2.193{95} //

Rm 33

tato jalāśrayāny ambupūritāni samaṃtataḥ /
padmotpalādipuṣpaiś ca channāni rurucus tadā // Rm_2.194{96} //

tṛṇair navāṅkurodbhūtaṃ sādvalaiś ca prarūḍhitaiḥ /
pratichannā haridvastraiḥ prāvṛtaiva rarāja bhūḥ // Rm_2.195{97} //

vṛkṣāś cāpi haritpatraiḥ samāchannāḥ praśobhitāḥ /
puṣpaiḥ prasphullitair amyaiḥ phalaiś ca saṃcakāsire // Rm_2.196{98} //

kramāc caivaṃ prarūḍhāni śasyāni varddhitāni ca /
pariniṣpannasiddhāni pravipecuḥ samaṃtataḥ /
tataḥ sarve janāś caivaṃ saṃprayātāṃ subhikṣatāṃ /
dṛṣṭvānaṃdaṃ samuccāryya pracerire praharṣitāḥ // Rm_2.197{99} //

atha rājā sa tān sarvān mahāharṣapramoditān /
dṛṣṭvā bhūyaḥ samāmaṃtrya vabhāṣa saṃprabodhayan // Rm_2.198{100} //

bhavanto dṛśyatām asya saṃbuddhasyānubhāvatā /
yasya puṇyānubhāvena prajātaiva subhikṣatā // Rm_2.199{1} //

tasmān nityaṃ tathaivāsya saṃbuddhasya jagatprabhoḥ /
mahatsatkārapūjābhiḥ karttavyaṃ bhajanaṃ sadā // Rm_2.200{2} //

evaṃ yadi sadā cāsya saṃbuddhasya jagatprabhoḥ /
pūjābhiḥ satkariṣyanti sadātra maṃgalaṃ bhavet // Rm_2.201{3} //

tasmād asya munīndrasya nakhakeśavidarbhitaḥ /
gandhastūpaḥ pratisthāpya sevitavyaḥ sadārcanaiḥ // Rm_2.202{4} //

iti saṃbhāṣya rājāsau tais tathety anumoditaiḥ /
saha bauddhāśramaṃ gatvā natvā taṃ prārthayan muniṃ // Rm_2.203{5} //

namas te bhagavaṃ chāstar vayaṃ te śaraṇasthitāḥ /
sadā caivaṃ kariṣyāmo bhavatsevām upāsthitāḥ // Rm_2.204{6} //

tat prasīda sadā pātra vihṛtya dharmam ādiśan /
vijayasva na cānyatra mā vraja no 'nukaṃpayā // Rm_2.205{7} //

tenaivaṃ prārthite rājñā bhagavāṃś ca sa caṃdanaḥ / Rm 34 taṃ nṛpaṃ sajanaṃ dṛṣṭvā prasannāsyo 'bravīt tathā // Rm_2.206{8} //

naiva rājan mayā bodhir ekasyārthe prasādhitā /
api ca sarvasatvānāṃ hitārthe hy anukaṃpinā // Rm_2.207{9} //

tasmād atra sadā naiva sthāsyāmy ahaṃ sasāṃghikaḥ /
sarvatrāpi careyāhaṃ saddharmaṃ saṃprakāśituṃ // Rm_2.208{10} //

yadi me śraddhayā nityaṃ sevāṃ kartuṃ samichatha /
keśastūpaṃ pratisthāpya sevyata sarvadārcanaiḥ // Rm_2.209{11} //

tatas te 'tra sadā rājye subhikṣaṃ maṃgalaṃ bhavet /
durbhikṣatā ca kutrāpi nākramiṣyati kadā cana // Rm_2.210{12} //

iti matvā tvayā gatvā triratnaśaraṇaṃ svayaṃ /
sarvasatvāś ca saddharme preraṇīyāḥ prayatnataḥ // Rm_2.211{13} //

ity ādiśya munīṃdro 'sau chitvā svān nakharāṃs tathā /
keśāṃś cāpy avatāryyaivaṃ tasmai rājñe svayaṃ dadau // Rm_2.212{14} //

tato rājā sa taṃ buddhaṃ natvā keśāṃ nakhāṃś ca tān /
samādāya praharṣeṇa pratyāyayau svam ālayaṃ // Rm_2.213{15} //

tatra prāptaḥ pure madhye puṣkariṇyās taṭāntike /
tat keśanakharān ropya gaṃdhastūpam akārayat // Rm_2.214{16} //

tasmiṃ siddhe pratisthāpya vidhinā ca mahotsavaiḥ /
nityaṃ satkārapūjābhiḥ sevāṃ cakre prasannadhīḥ // Rm_2.215{17} //

etat puṇyānubhāvena loke 'ṃdhe 'pariṇāyake /
jagalloke hitaṃ kartuṃ bhaveyaṃ sugatas tathā // Rm_2.216{18} //

iti dhṛtvā pracitte 'sau praṇidhānaṃ narādhipaḥ /
gaṃdhajalaiś ca taṃ stūpaṃ snāpayitvā sadārcayat // Rm_2.217{19} //

pratisthāpya mahaṃ cāpi gatvā ca śaraṇe mudā /
aṣṭāṃgaiś ca praṇatvaivaṃ mahotsāhair asevayat // Rm_2.218{20} //

tathā sarve janāś cāpi śraddhayā taṃ prabhejire /
ye gatāḥ śaraṇaṃ tatra te sarve nirvṛtiṃ yayuḥ // Rm_2.219{21} //

aham evāvasiṣṭaḥ sa teṣāṃ yo 'bhūn narādhipaḥ /
saṃbodhipraṇidhiṃ dhṛtvā naivaṃ nirvāṇam āyayau // Rm_2.220{22} //

Rm 35

etat puṇyānubhāvaiś ca suvṛṣṭiḥ saṃpracāritā /
sarvadāpy abhavat tatra subhikṣaṃ nirupadravaṃ // Rm_2.221{23} //

etad dharmānubhāvaiś ca sarvatra sāṃprataṃ labhe /
pūjāsatkāramānyāni yaśodharmasukhāni ca // Rm_2.222{24} //

yatra yatra pragachāmi tatra tatra samaṃtataḥ /
itthaṃ satkārapūjābhir mānito 'haṃ sasāṃghikaḥ // Rm_2.223{25} //

tac chāstāraṃ samārādhya yaśodharmasukhepsubhiḥ /
śubheṣu sarvadā nityaṃ caritavyaṃ prayatnataḥ // Rm_2.224{26} //

śubhena sukhatā nityaṃ bhavel loke samaṃtataḥ /
pāpena duḥkhatā caivaṃ miśritenāpi miśritā // Rm_2.225{27} //

tasmāt pāpaṃ viramyaivaṃ miśritāni vihāya ca /
śubheṣv eva prayatnena caritavyaṃ sukhārthibhiḥ // Rm_2.226{28} //

ity ādiṣṭaṃ munīndreṇa sarve te sāṃghikās tathā /
śrutvā pramenire satyaṃ karmabhāvaṃ bhavālaye // Rm_2.227{29} //

pāpebhyo viratā nityaṃ miśritebhyo 'pi te sadā /
sadā śubheṣu niratāḥ sarve saṃcerire samāhitāḥ // Rm_2.228{30} //

evaṃ rājaṃs tvayā nityaṃ pāpāc ca miśritād api /
viramya sarvathā dharme caritavyaṃ sukhāptaye // Rm_2.229{31} //

prajāś cāpi vinirvāryya sarvathā pāpacāraṇāt /
śrāvayitvā ca saddharmaṃ yojanīyāḥ śubhe sadā // Rm_2.230{32} //

tathā te sarvadā nityaṃ sarvatra viṣayeṣv api /
suvṛṣṭiḥ pracarec caivaṃ maṃgalaṃ nirupadravaṃ // Rm_2.231{23!} //

iti tena samādiṣṭaṃ upaguptena śāsinā /
śrutvāśoko nṛpo 'stv evam ity anandat sapārṣadaḥ // Rm_2.232{24} //

snātāvadānaṃ tad idaṃ niśamya ye śrāvayanti pratibodhya lokān /
te pāpanirmuktaviśuddhadehāḥ prayānti nūnaṃ sugatālayeṣu // Rm_2.233{25} //

++ iti ratnāvadānamālāyāṃ snātāvadānaṃ samāptam ++

Rm 36

III Cakrāvadāna
athāśoko narendro 'sau bhūyo natvā kṛtāṃjaliḥ /
upaguptaṃ guruṃ prāha śrotum anyat subhāṣitaṃ // Rm_3.1{1} //

bhadanta śrotum ichāmi bhūyo 'py anyat subhāṣitaṃ /
yathā te guruṇā khyātaṃ tathā me vaktum arhasi // Rm_3.2{2} //

iti tenārthite rājñā bhūyo 'py asau jināṃśajaḥ /
upagupto yatir bhikṣus taṃ nṛpam evaṃ abravīt // Rm_3.3{3} //

yathā me guruṇādiṣṭaṃ vakṣye 'haṃ te subhāṣitaṃ /
sādhu cittaṃ samādhāya śṛṇu rājan samāhitaḥ // Rm_3.4{4} //

yaḥ purāsīn mahābuddhaḥ sarvajñaḥ śrīghano jinaḥ /
sarvavidyākalābhijño dharmarājas tathāgataḥ // Rm_3.5{5} //

śāstārhan sugato nāthas traidhātukavināyakaḥ /
sa śākyādhipatir loke hitāya ca samaṃtataḥ // Rm_3.6{6} //

saddharmadeśanāṃ kṛtvā bodhimārgaṃ prakāśayan /
bhikṣuśrāvakasaṃghaiś ca bodhisatvaiś ca sāṃghikaiḥ // Rm_3.7{7} //

upāsikāgaṇaiś caivam upāsakagaṇaṃ saha /
rājagṛham upāśritya veṇuvane jināśrame // Rm_3.8{8} //

kalaṃdake nivāpākhye mahodyāne samāśritaḥ /
ādimadhyāṃtakatyāṇaṃ dideśa dharmam uttamaṃ // Rm_3.9{9} //

tad dharmadeśanāṃ śrotuṃ devāsuramanuṣyakāḥ /
yakṣakinnaragaṃdharvāḥ siddhavidyādharādayaḥ // Rm_3.10{10} //

garuḍā nāgarājāś ca mahāharṣasamanvitāḥ /
brāhmaṇā kṣatriyāś caiva rājāno rājaputrakāḥ // Rm_3.11{11} //

vaiśyāś ca śreṣṭhinaḥ śūdrā maṃtriṇo mātṛkājanāḥ /
sārthavāhāś ca paurāś ca dhaninaś ca vaṇigjanāḥ // Rm_3.12{12} //

evam anye 'pi lokāś ca sarve te saṃpraharṣitāḥ /
mahatsatkārapūjābhiḥ sarvopakaraṇais tathā // Rm_3.13{13} //

Rm 37

pūjayitvā pravaṃditvā saṃbuddhaṃ sugataṃ muniṃ /
parivṛtya puraskṛtya tasthau sarvānya tasthire // Rm_3.14{14} //

saddharmavāṃchitāḥ sarve śrotuṃ tatra samāgatāḥ // Rm_3.15{15} //

tasmiṃś ca samaye pūryyāṃ śrāvastyāṃ subhago vaṇik /
anyattamaḥ sārthavāha āsīn mahādhanaḥ sudhīḥ // Rm_3.16{16} //

tena bhāryyā subhadrāṃgī jātidharmasamānikā /
pariṇītā kulasthityai kuladharmānusārataḥ // Rm_3.17{17} //

tatas tau daṃpatī raktau snehānubandhitau mudā /
yathākāmaṃ prabhuṃjānau sanramāte yathechayā // Rm_3.18{18} //

tatas tasya gṛhasthasya bhogyeṣv evābhirāgiṇaḥ /
svakulavṛttidharmeṣu pramādād anapekṣiṇaḥ // Rm_3.19{19} //

vyavahāre viraktasya prodyamarahitasya ca /
arjanopāyamaṃdasya kevalaṃ vyayakurvataḥ // Rm_3.20{20} //

dine dine kraṃān nityaṃ ativyayān nirāgamat /
saṃpadaḥ kṣīṇatāṃ yātā griṣmakāla iva hradāḥ // Rm_3.21{21} //

tatas tasya gṛhasthasya bhāryā yā kuladharmikā /
saṃpadaḥ kṣīnatāṃ dṛṣṭvā gṛhe caivaṃ vyacintayat // Rm_3.22{22} //

ayaṃ me puruṣo bharttā sārthavāho vaṇik dhanī /
bhāgyam eva gṛhe bhuktvā nivasati nirudyamaḥ // Rm_3.23{23} //

atyarthavyayatā yatra vidyate na tathāgamaḥ /
sā ca saṃpat kiyat kālaṃ tiṣṭhet kṣīṇaṃ vrajet kramāt // Rm_3.24{24} //

tad ayaṃ puruṣaś cāpi kathaṃ sustho bhaviṣyati /
kena saṃdhāryyate lokair vihīne bhogyasaṃcaye // Rm_3.25{25} //

vṛddho 'py ayaṃ bhaven nūnaṃ daridro 'pi bhavet tathā /
tadā kiṃ paribhuktvaivaṃ gṛhe tisthet kathaṃ sukhī // Rm_3.26{26} //

yasya saṃpad gṛhe nāsti kathaṃ sa puruṣaḥ sukhī / Rm 38 svayaṃ bhoktuṃ na śaktaḥ syāt kiṃ punar dānam ācaret // Rm_3.27{27} //

dānaṃ vinā na saṃsāre kiṃ sārasukham āpsyate /
dānenaiva hi labhyante yaśodharmasukhāni ca // Rm_3.28{28} //

dānena śuddhyate cittaṃ śuddhacitto bhavet sudhiḥ /
sudhiyā sādhyate śīlaṃ śīlavān syāc chubhaṃkarī // Rm_3.29{29} //

śubhakarmā ca saddharmaṃ kṛtvā yāsyati sadgatiṃ /
tasmād aham imaṃ nāthaṃ bharttāraṃ puruṣaṃ prabhuṃ // Rm_3.30{30} //

saddharmasukhasaṃprāptyai prerayeyaṃ dhanārjane /
dhanavān puruṣo loke sarvārthasādhane kṛtī // Rm_3.31{31} //

dharmārthakāmamokṣāṇāṃ mūlaṃ prāhur dhanaṃ budhāḥ /
bhartur hi puruṣasyāpi trivargakāryyasādhane // Rm_3.32{32} //

sahāyaḥ kathyate prājñaiḥ satī bhāryyānucāriṇī /
asya bhartur hy ahaṃ bharyyā satī dharmārthasādhane // Rm_3.33{33} //

manaḥ protsāhitaṃ kṛtvā prerayeyaṃ dhanārjane // Rm_3.34{34!} //

iti niścitya sā sādhvī dṛṣṭvā bharttāram ādarāt /
dharmārthasādhane caivaṃ protsāhayitum abravīt // Rm_3.35{34!} //

svāmi bharttāsi me nātho devatāpi tvam eva hi /
tan mayā vakṣyate tathyaṃ paratreha sukhāya te // Rm_3.36{35} //

tathyaṃ ca tacchṛṇuṣvaivam anyathā cet tu mā kuru // Rm_3.37{36} //

yad bhavān purusaḥ prāḍhyaḥ sārthavāho vaṇik prabhuḥ /
sadā bhogyāni bhuktvaiva sthitvā naivaṃ praśobhati // Rm_3.38{37} //

tat pramādaṃ parityaktvā yaśodharmasukhāptaye /
satyadharmānusāreṇa kuruṣva dhanasādhanaṃ // Rm_3.39{38} //

dhanena sādhayed bhogyaṃ bhogyena pālayet tanuṃ /
dehena sādhayed dharmaṃ dharmeṇa satsukhaṃ labhet // Rm_3.40{39} //

kiṃ ca yatra gṛhe svāmī vyavahāranirudyamaḥ /
tatra sarve janāś cāpi niṣatsyaṃty avasādinaḥ // Rm_3.41{40} //

api yatra gṛhe svāmī vyavahārasamudyataḥ /
tatra sarve janāś caiva pracareyuḥ samudyamāḥ // Rm_3.42{41} //

yac ca dānamahotsāhaṃ yatra gehe na vidyate /
sa kiṃ geho na ramyaḥ syāc chūnyāraṇye śmaśānavat // Rm_3.43{41!} //

Rm 39

yasmin gṛhe sadā nityaṃ dānapuṇyamahotsavaṃ /
sa eva mandiro ramyasvargavat pratibhāsyate // Rm_3.44{42} //

yasmiṃś cāpi gṛhastho hi dānapuṇyanirutsahaḥ /
svayam eva prabhuktvaivaṃ vasate paśuvat sa kiṃ // Rm_3.45{43} //

dhanyās te puruṣā vīrā yaśodharmasukhānvitāḥ /
kṛtvā dānavṛṣotsāhaṃ sukhaṃ bhuktvā vasaṃti ye // Rm_3.46{44} //

teṣām eva hi saṃsāre susāraṃ jīvitaṃ khalu /
ye kṛtvā dānapuṇyāni svayaṃ saukhyaṃ ca bhuṃjate // Rm_3.47{45} //

dānenaiva hi lobhyaṃte yaśodharmasukhāni ca /
anyathā naiva lapsyante tataḥ saṃpan nirarthitā // Rm_3.48{46} //

kiyat kālaṃ ca jīveyur ye bhuktvaiva sukhaṃ sthitāḥ /
avaśyaṃ sarvaśo hitvā mṛtā yāyur yamālayaṃ // Rm_3.49{47} //

tatra karmasahāyāṃs tān dṛṣṭvā dharmādhipo yamaḥ /
nirṇayitvā ca tat karma prerayet karmabhuktaye // Rm_3.50{48} //

ye ca pāpakarā duṣṭā prerayet tān tu durgatau /
ye tu puṇyakarā bhadrāḥ prerayet tāṃś ca sadgatau // Rm_3.51{49} //

tatra karmaphalāny evaṃ duḥkhāni ca /
sukhāni ca sarvatheha paratrāpi bhuṃjate sarvajāṃtavaḥ // Rm_3.52{50} //

śubhena sadgatiṃ yayād yaśodharmasukhānvitāḥ /
pāpena durgatiṃ yāyād dhikpravādāsukhānvitāḥ // Rm_3.53{51} //

evaṃ matvā prabho svāmin yaśodharmasukhāptaye /
svakulavṛttim ādhāya prodyamasva dhanārjane // Rm_3.54{52} //

sadā dānamahotsāhaṃ kṛtvā sadgatilabdhaye /
yathechayā sukhaṃ bhuktvā pālayasva sadā janān // Rm_3.55{53} //

tatas te maṃgalaṃ nityaṃ bhaved iha paratra ca /
saphalaṃ mānuṣaṃ janma nūnaṃ sadgatim āpnuyāt // Rm_3.56{54} //

iti bhāryāvacaḥ śrutvā sa gṛhastho vaṇik sudhīḥ /
bhāryāṃ tāṃ vallabhāṃ kāntāṃ dṛṣṭvā caivaṃ samabravīt // Rm_3.57{55} //

ayi priye subhadrāsi mama bhāryānucāriṇī /
yat tvayā bhāṣitaṃ satyaṃ tat kariṣyāmi sarvathā // Rm_3.58{56} //

kiṃ tu tvaṃ me priyā bhāryā vallabhātimanoharā /
tat kathaṃ tvāṃ priyāṃ tyaktvā kutra yāsye dhanārthataḥ // Rm_3.59{57} //

Rm 40

sārthavāho hy ahaṃ cāpi tat kathaṃ nīcavṛttibhiḥ /
ratnārjanaṃ kariṣyāmi tato ratnākaraṃ vraje // Rm_3.60{58} //

tasmāt priye subhadrāṃgī sati dharmānucāriṇī /
gṛhakāryyaṃ samādhāryya vasa bhuktvā yathāsukhaṃ // Rm_3.61{59} //

yāvan nāhaṃ gṛhe prāptas tāvad dhairyyaṃ samāśraya /
śīghram evāgamiṣyāmi maṃ smṛtvā mānvatapyathāḥ // Rm_3.62{60} //

iti bharttoditaṃ śrutvā sā ca bhāryānutāpitā /
galadaśrumukhī natvā svāminaṃ tam abhāṣata // Rm_3.63{61} //

he nātha supriya svāmin māṃ vihāya kathaṃ vrajeḥ /
tvayā vinā kathaṃ gehe tiṣṭheyāhaṃ yathā vane // Rm_3.64{62} //

darśane śravaṇe vāpi gaṃdhatailānulepane /
sparśane bhojane pāne suvastraparibhūṣaṇe // Rm_3.65{63} //

saurabhyā 'ṅgane cāpi bhāṣane gamane kvacit /
nidrābhoge tathā naiva vidyeta me 'bhilāṣatā // Rm_3.66{64} //

tavaiva smaraṇaṃ kṛtvā niḥśvasantī muhur muhuḥ /
virahānalasaṃtaptā vrajeyaṃ maraṇaṃ dhruvaṃ // Rm_3.67{65} //

mṛtāyāṃ mayi te gehe ko 'nurakṣen nu saṃpadaḥ /
śrutvā me maraṇaṃ nūnaṃ dhakṣyase virahānalaiḥ // Rm_3.68{66} //

tadaitābhiś ca saṃpattiratnaiś ca kiṃ kariṣyasi /
aputrasya hi sarvasvaṃ nūnaṃ rājā grahīṣyati // Rm_3.69{67} //

tadātmanā vikhidyaivaṃ dūraṃ mā gā vihāyatāṃ /
gṛhe sthitvā mayā sārddhāṃ sukhaṃ bhuktvodyamaṃ kuru // Rm_3.70{68} //

atrāpi bahavaḥ santi vaṇiksaṃghā mahājanāḥ /
paṇyaṃ prasāryya taṃ sārddhaṃ sādhayasva dhanaṃ sukhaṃ // Rm_3.71{69} //

kiyat kālaṃ ca jīveva santatiś ca na vidyate /
tat kiṃ nau bahubhī ratnair mā gā ratnākaraṃ hy ataḥ // Rm_3.72{70} //

yāvajjīvaṃ sukhaṃ bhuktvā dānaṃ kṛtvā sadārthine /
saṃvṛtyā prārjaya dravyaṃ svagehe saṃsthito rama // Rm_3.73{71} //

mā dhāva priya kutrāpi kiṃ vā ratnākare labhet /
svagṛhe 'pi labhej jantuḥ svakarmanirmitaṃ dhanaṃ // Rm_3.74{72} //

svakṛtaṃ karma tad bhāvi nirmāṇasadṛśaṃ phalaṃ / Rm 41 sarvatrāpi labhanty eva mahāntaḥ kṣudrikā api // Rm_3.75{73} //

tathā ye sujanā loke sadhanā sadguṇāśrayāḥ /
te 'pi kṣaṇād bhavanty eva nirdhanā bhikṣutāśritāḥ // Rm_3.76{74} //

ye cāpi durjanā loke nirdhanā nirguṇāś ca ye /
te 'pi labhanti mānyārhaṃ sevyante cāpi sajjanaiḥ // Rm_3.77{75} //

tathā ye vaṇijo dhīrāḥ sārthavāhā maṇīchayā /
ratnākaraṃ gatās teṣāṃ ke cit svastisamāgatāḥ // Rm_3.78{76} //

ke cit tatra samudre vā bhagnanaukā dhanaiḥ saha /
patitāḥ sannimajjantā mṛtāś ca vilayaṃ gatāḥ // Rm_3.79{77} //

ke cid vīryabalenaivaiḥ samuttīrya prayatnataḥ /
akiṃcanyāḥ paribhraṣṭā riktahastā gṛhāgatāḥ /
evaṃ sarve 'pi satvāś ca svakṛtakarmanirmitaṃ /
phalaṃ bhuktvā bhramanty evaṃ saṃsāre ṣaḍgatiṣv api // Rm_3.80{78} //

iti karmapramāṇatvaṃ jñātvā saṃpadvipattitā /
mā khedaya svam ātmānaṃ dharmaṃ kṛtvā sukhaṃ vasa // Rm_3.81{79} //

tathā nau maṃgalaṃ nityaṃ sarvatrāpi bhavet khalu /
yāvajjīvaṃ sukhaṃ bhuktvā sadgatiṃ ca vrajemahi // Rm_3.82{80} //

iti bhāryoditaṃ śrutvā sārthavāhātmajaḥ sa ca /
taṃ priyāṃ ramaṇīṃ bhāryyāṃ dṛṣṭvaivaṃ samabhāṣata // Rm_3.83{81} //

bhadre satyaṃ tvaṃ yā proktaṃ yat svakarmapramānatā /
iti matvāham ichāmi gantuṃ ratnākare 'pi hi // Rm_3.84{82} //

yad abhāvi na tad bhāvi bhāvi cen na tad anyathā /
sarvatrāpi bhaven nūnaṃ tenābdhiṃ gantum īhyate // Rm_3.85{83} //

yadi bhāgyaṃ mamāsty evaṃ svasti syād gamane khalu /
ratnāni bahuśo labdhā pratyāgacheya siddhitāḥ // Rm_3.86{84} //

atha me bhāgyatā naiva nūnaṃ tatra vipattitā /
mahattīrthe nimagno 'haṃ mṛto yāsye surālayaṃ // Rm_3.87{85} //

yathā bhaṭṭā mahāvīrā yaśodharmasukhāptaye /
śatruṃ jetuṃ mahotsāhair viśanti raṇamaṇḍale // Rm_3.88{86} //

tatra ke cid dhatā vīrā yaśodharmānvitā mṛtāḥ /
sahasā te prayānty evaṃ svargasaukhyānubhoginaḥ // Rm_3.89{87} //

aham api vaṇikputraḥ sārthavāhātmajo hy ahaṃ / Rm 42 tat tathāhaṃ gaṃiṣyāmi ratnākaraṃ na cānyataḥ // Rm_3.90{88} //

yadi svasti gṛhaṃ prāpsye yaśoratnasukhānvitaḥ /
mṛto 'tha nirmalībhūtvā svarge saukhyam avāpnuyāṃ // Rm_3.91{89} //

iti matvā priye bhadre mā viṣīda sukhāṃ vasa /
yāvan nāhaṃ gṛhaṃ prāptas tāvad bhajeṣṭadevatāṃ // Rm_3.92{90} //

sarvathāhaṃ gamiṣyāmi svakulakīrtilabdhaye /
anivarttī hy ahaṃ kāryye tan māṃ tvaṃ mā nivāraya // Rm_3.93{91} //

iti bharttur vacaḥ śrutvā nirbandhaṃ gamanaṃ prati /
sā satī taṃ svabharttāraṃ natvā prāha kṛtāṃjaliḥ // Rm_3.94{92} //

svāmiṃs tvaṃ sarvathā gantuṃ yadīchasi mahāmbudhiṃ /
dhairyyam ālamvya saṃpaśyan mārge vraja samāhitaḥ // Rm_3.95{93} //

svasti te vrajato mārge sarvatrāpi divāniśaṃ /
svasti pratyāgate caivaṃ bhūyān nityaṃ śubhaṃ sadā // Rm_3.96{94} //

yātrāsiddhimahāsaṃpadyaśodharmasukhānvitaḥ /
svasti śīghraṃ samāgacha vrajā te 'stu sadā śivaṃ // Rm_3.97{95} //

iti bhāryoditaṃ śrutvā sārthavāhas tatheti saḥ /
pratijñāya vaṃksaṃghān sarvān āhūya cābravīt // Rm_3.98{96} //

bhavanto 'haṃ samichāmi yośodharmasukhāptaye /
svakulavṛttim ādhāya gantuṃ ratnākarāṃbudhau // Rm_3.99{97} //

tatra gantuṃ mayā sārddhaṃ yadi yūyaṃ samichatha /
tat paṇyaṃ sahasādāya samāyāta caremahi // Rm_3.100{98} //

iti tenoditaṃ śrutvā sarve te vaṇijo mudā /
sahasā paṇyam ādāya tatra gantum upākraman // Rm_3.101{99} //

atha sārthapatiḥ śīghraṃ taiś ca paṃcaśataiḥ saha /
svastyayanavidhiṃ kṛtvā pratasthe saṃpramoditaḥ // Rm_3.102{100} //

tataḥ kramād atikramya grāmajanapadāni te /
vilaṃghyāraṇyadeśāṃś ca tīraṃ prāpur mahodadheḥ // Rm_3.103{1} //

tato nāvaṃ samāruhya tāni paṃcaśatāni ca /
pravitatya dhvajaṃ śubhraṃ jagāhire 'mbudhau kramāt // Rm_3.104{2} //

tathā te vahanārūḍhā vātānukūlato dhruvaṃ /
kramād dvīpāṃś ca laṃghitvā ratnākaraṃ samāyayuḥ // Rm_3.105{3} //

tatra ratnākaraṃ prāptā devatā supramodataḥ /
te mithaḥ kalahaṃ kṛtvā pratyāgaṃtuṃ na śekire // Rm_3.106{4} //

Rm 43

ciram evaṃ virodhitvād ratnāni ca na lebhire /
bāṃdhavāṃś ca muhuḥ smṛtvā tasthuḥ sarve vilaṃvitāḥ // Rm_3.107{5} //

atrāṃtare ca sā nārī sārthavāhapriyā satī /
bharttrā vinā gṛhaṃ śūnyam amanyata nirutsavāt // Rm_3.108{6} //

yad dine prasthito bhartā sārthavāhaḥ purād vahiḥ /
tad dinārabhya sā nārī gaṇayantī dinaṃ prati // Rm_3.109{7} //

bharttur eva muhuḥ smṛtvā virahavedanāturā /
niḥśvasantī muhuś caivam adhairyyā paritāpinī // Rm_3.110{8} //

kṛśāṅgā pāṇḍuvarṇā ca virukṣākīrṇakeśinī /
prasādhanānabhīchantī malinavasanāvṛtā // Rm_3.111{9} //

darśanaśravaṇe cāpi gaṃdhānvāharaṇe 'pi ca /
bhojaneṣv api pāne ca sparśane gamaneṣv api // Rm_3.112{10} //

kutūhare tathānyatra manorame 'pi cādbhute /
sarvatra viṣayeṣv evaṃ na protsahe yathāturā // Rm_3.113{11} //

bharttur viyogaduḥkhārttā roginīva viṣādinī /
asahyamadanākrāntā dhairyyopāyavicetanā // Rm_3.114{12} //

bhartur āgatim ālambya kṣaṇaṃ dhairyyasamāśritā /
bhartāram eva saṃsmṛtvā gṛha eva nyaṣīdata // Rm_3.115{13} //

na nidrāṃ śayane bheje nānyasmṛtau mano 'nudat /
prabhum evaṃ samādhyātvā tasthau dhyāyīva yogavit // Rm_3.116{14} //

athaivaṃ vikalībhūtāṃ yauvanīṃ tāṃ pativratāṃ /
kācid ekā sakhī bhadrā saṃnirīkṣyābravīd rahaḥ // Rm_3.117{15} //

bhadre kin te viṣāda tvaṃ vibhāsi tvaiḥ yathāturā /
mā viṣīda yad arthan te tad vadasva mayi priye // Rm_3.118{16} //

kathaṃ notsahase bhadre svakuladharmacāriṇi /
kautuke cādbhute cāpi sarvatra viṣayeṣv api // Rm_3.119{17} //

bhojane bhūṣaṇe cāpi draṣṭuṃ śrotuṃ na vāṃchasi /
kiṃ viṣādena siddhaṃ te tat prabhukṣva yathāsukhaṃ // Rm_3.120{18} //

Rm 44

iti tayodite sakhyā sārthavāhapriyāpi sa /
tāṃ sakhīṃ pramadāṃ kāntāṃ dṛṣṭvā caivam abhāṣata // Rm_3.121{19} //

nāhaṃ bhogārthinī bhadre nāpi kāmātirāgiṇī /
kiṃ tu dharmānuraktāsmi tat kathaṃ svāminaṃ vinā // Rm_3.122{20} //

tenāhaṃ viṣayāṃ tyaktvā smṛtvā bharttāram eva taṃ /
svāgāra eva tiṣṭhāmi bhogyeṣv api ca nispṛhā // Rm_3.123{21} //

kadā sa me priyo bharttā gṛhe pratyāsariṣyati /
iti ciṃtāṃ samādhāya tiṣṭhāmi yoginī yathā // Rm_3.124{22} //

yāvac ca sa priyaḥ svāmī nāyāti svagṛhaṃ prati /
tāvad evaṃ na bhokṣye 'haṃ bhogyāni surasāny api // Rm_3.125{23} //

viṣayeṣv api sarveṣu na me vāṃchā priyaṃ vinā /
nānyacciṃtā ca me citte tasmād evaṃ sthitā sadā // Rm_3.126{24} //

yāvat svāmī na me dṛṣṭas tāvat sthāsyāmy ahaṃ tathā /
api me jivitaṃ yātu na ca yāyāṃ gṛhād bahiḥ // Rm_3.127{25} //

strīṇāṃ hi devatā svāmī dharmo 'pi bhartṛsevayā /
tasmāt smṛtvaiva bharttāraṃ bhājāmy ahaṃ pativratā // Rm_3.128{26} //

kutra dharmaṃ cariṣyāmi yasyā nāsti gṛhe pumān /
tat manasaiva bharttāraṃ dhyātvā bhaje divāniśaṃ // Rm_3.129{27} //

dhig me janma nirarthaṃ syād yasyā na yauvane patiḥ /
vṛddhatve kiṃ kariṣyāmi svāminā ca dhanair api // Rm_3.130{28} //

varam evādya me mṛtyur na mithyā cirajīvitaṃ /
yasmāc ciram api sthitvā mṛtyuduḥkhaṃ tad eva hi // Rm_3.131{29} //

yam evālaṃvya jīvāmi sa yadi nāgamiṣyati /
kim eva jīvitenāpi kevaladuḥkhabhāvinā // Rm_3.132{30} //

dhanyās tā hi striyo bhadrāḥ svasvāmisahacārikāḥ /
kṛtvā dharmaṃ sadā gehe saukhyaṃ bhuktvā vasanti yāḥ // Rm_3.133{31} //

mā bhūt tu mādṛśi kācid abhadrā duḥkhabhāginī /
samyagbhogyaiś ca kiṃ tasyā yasyā bharttā na yauvane // Rm_3.134{32} //

tathāpi kiṃ kariṣyāmi nāryy ahaṃ hi pativratā /
tasmāt tam eva bharttāraṃ smṛtvā sthāsyāmi sarvadā // Rm_3.135{33} //

Rm 45

iti tayoditaṃ śrutvā sā sakhī hitakāriṇī /
tadupāyahitaṃ kartuṃ tāṃ sakhīṃ ca samabravīt // Rm_3.136{34} //

bhadre satyaṃ tvayā proktaṃ strīṇāṃ hi devatā patiḥ /
tathāpi vakṣyate bhadre tava prītyā ca tac chṛṇu // Rm_3.137{35} //

yāvan nivasate gehe bhartā kāmarasārataḥ /
tāvat strī sevayen nityaṃ dharmaṃ bhartur anujñayā // Rm_3.138{36} //

yadā bharttā gṛhe na syād dūradeśaṃ gatas tathā /
yāvad gṛhaṃ na cāyātas tāvad devaṃ bhajet patiḥ // Rm_3.139{37} //

pates te devatāsmākaṃ viṣṇur nārāyaṇo hariḥ /
tasmād enaṃ prabhor nāmnā smṛtvā nityaṃ bhajārcaya // Rm_3.140{38} //

sa eva kāmado devaḥ kāmadhātvīśvarādhipaḥ /
saṃsārasthitidharmastho ratibhogyasukhapradaḥ // Rm_3.141{39} //

tasyaiva hy anubhāvena preryyamāno mano bhuvāḥ /
bharttā te sahasā prāyāt svasti ratnaiś ca saṃyutaḥ // Rm_3.142{40} //

tatas te saphalaṃ janma saṃsāre prabhunā saha /
dānaṃ kṛtvā sukhaṃ bhuktvā yāvajjīvaṃ sukhaṃ vasa // Rm_3.143{41} //

evaṃ sakhyoditaṃ Śrutvā ramaṇī sā pativratā /
tatheti pratisaṃśrutya punas tām avadat sakhīṃ // Rm_3.144{42} //

satyaṃ bhadre yathā proktaṃ tvayā me hitakāraṇaṃ /
tathāhaṃ saṃbhajiṣyāmi smṛtvā nāmnā prabhor hariṃ // Rm_3.145{43} //

yathā svasti samāyātaḥ svāmī ratnasamṛddhibhṛt /
tadā hy ekaṃ suvarṇasya cakraṃ dāsyāmi viṣṇave // Rm_3.146{44} //

ity evaṃ sā pratijñāya viṣṇum evaṃ samasmarat // Rm_3.147{45} //

namas te bhagavan viṣṇo hare nārāyaṇa prabho /
prasīda paśya māṃ nārīṃ prabhuṃ ca prāpayāśu me // Rm_3.148{46} //

yadā me puruṣo bharttā svasti gehasamāgataḥ /
tadopaḍhaukayiṣyāmi svarṇacakraṃ hare tava // Rm_3.149{47} //

iti sakhyāḥ puraḥ proktvā smṛtvā nityaṃ hariṃ mudā /
svarṇacakraṃ ca saṃkalpya tasthau bhartuḥ smaranti sa // Rm_3.150{48} //

tadaiva sārthavāho 'sau sarvasārthagaṇaiḥ saha /
bahuratnāni saṃgṛhya pratasthe sahasā tataḥ // Rm_3.151{49} //

tataḥ svasti samuttīryya mahodadhes tadāgataḥ /
sarvasārthagaṇaiḥ sārddhaṃ sahasā gṛham āyayau // Rm_3.152{50} //

Rm 46

tatas taṃ gṛhasaṃprāptaṃ dṛṣṭvā sā naṃditā satī /
pādau natvā puraḥ sthitvā svaṃ pravṛttam abhāṣata // Rm_3.153{51} //

svāmin yadā bhavān gehāt prasthito māṃ vihāya ca /
tadārabhya sadā smṛtvā tvām evāsmi sthitā gṛhe // Rm_3.154{52} //

tadāham anayā sakhyā dṛṣṭvā tvadvirahāturā /
tad duḥkhaṃ me vinodārthaṃ preritā smaraṇe hareḥ // Rm_3.155{53} //

tadārabhya sadā nityaṃ smṛtvā taveṣṭadevatāṃ /
bhajāmi satataṃ bhaktyā tavāśu gamanārthinī // Rm_3.156{54} //

cakraṃ ekaṃ suvarṇasya saṃkalpya śraddhayā mayā /
prārthanāpi kṛtā nityaṃ tava yātrāprasiddhaye // Rm_3.157{55} //

yathā me prārthitaṃ sarvaṃ tathā siddhaṃ hi sāṃprataṃ /
tan me saṃkalpitaṃ deva pūrayeyaṃ tathā prabho // Rm_3.158{56} //

tat pūjāṃgaṃ samādāya śakraṃ samupaḍhokituṃ /
devakulaṃ gamiṣyāmi tad anujñāṃ pradehi me // Rm_3.159{57} //

iti bhāryoditaṃ śrutvā sārthavāho 'numoditaḥ /
pūraya tvaṃ priye satyaṃ gacchety evam abhāṣata // Rm_3.160{58} //

tataḥ sānujñayā bhartuḥ satī sārddhaṃ sakhījanaiḥ /
pūjāṃgāni ca taṃ cakraṃ dhṛtvā devakulaṃ yayau // Rm_3.161{59} //

tasmiṃ kṣaṇe sa saṃbuddho bhagavān karuṇāmayaḥ /
loke satvān samuddhartum apaśyad buddhacakṣuṣā // Rm_3.162{60} //

tām evaṃ prasthitāṃ dṛṣṭvā bhadrāṃ saddharmacāriṇīṃ /
praikṣac ca bhagavān enāṃ pratyekabodhilābhinīṃ // Rm_3.163{61} //

tato 'sau bhagavān buddhaḥ saṃnirīkṣya ca tāṃ satīṃ /
sarvān bhikṣugaṇāṃ chiṣyān samāmaṃtryābravīt tathā // Rm_3.164{62} //

paśyadhvaṃ bhikṣavo yūyaṃ dārikaṃ tāṃ subhadrikāṃ /
nūnaṃ maddarśanād eṣā bodhicittam avāpnuyāt // Rm_3.165{63} //

samyakkuśalamūlāni samavaropayiṣyati /
dhruvaṃ pratyekabodhau ca praṇidhānaṃ kariṣyati // Rm_3.166{64} //

tasmāt saṃdarśanaṃ datvā dārikāṃ tāṃ subhāvinīṃ /
pratyekabodhicaryāyāṃ supratisthāpayāmy ahaṃ // Rm_3.167{65} //

tatra ca gantum ichanti ye mayā saha bhikṣavaḥ / Rm 47 pātracīvaram ādāya te prāyātaṃ caremahi // Rm_3.168{66} //

ity ādiṣṭaṃ jinendreṇa śrutvā sarve 'pi sāṃghikāḥ /
pātracīvarasaṃyuktās tatra gaṃtum upācaran // Rm_3.169{67} //

tato 'sau bhagavān buddhaḥ svaprabhāvaṃ pradarśayan /
sarvaiś ca sāṃghikaiḥ sārddhaṃ rājagṛham upāsarat // Rm_3.170{68} //

tatra mārge samāyātā dārikā sasakhīvṛtā /
taṃ buddhaṃ śrīghanaṃ dūrād dadarśa saṃprabhāsvaraṃ // Rm_3.171{69} //

dvātriṃśallakṣaṇopetam aśītivyaṃjanānvitaṃ /
divyātikrāntasaundaryyaṃ samantabhadrarūpakaṃ // Rm_3.172{70} //

sahasreṇātiriktābhaṃ saumyaṃ kāntaṃ manoharaṃ /
puṇḍarīkam ivodbhāsaṃ ratnāṅgam iva jaṃgamaṃ // Rm_3.173{71} //

sākṣāt puṇyāvatāraṃ ca dṛṣṭvā cātyanumoditā /
sahasopetya tac cakram upaḍhaukitum aichata // Rm_3.174{72} //

evaṃ tāṃ cakram ādāya saṃbuddham upaḍhaukituṃ /
prayātaṃ tāṃ sakhī dṛṣṭvā nivārayitum abravīt // Rm_3.175{73} //

nāyaṃ nārāyaṇo bhadre sugato 'yaṃ jitendriyaḥ /
tad asmai mā pradehīdaṃ cakraṃ saṃkalpitaṃ hareḥ // Rm_3.176{74} //

evaṃ nivāryyamānāpi sakhībhiḥ sā ca bhadrikā /
saddharmaguṇavāṃchantī tāḥ sakhīḥ punar abravīt // Rm_3.177{175} //

sakhyo bhāgyān mayāpy evaṃ saṃbuddho dṛśyate 'dhunā /
tad adya saphalaṃ janma saṃsāre jīvitaṃ ca me // Rm_3.178{76} //

yadābhāsparśitā cāpi satvāḥ kleśavimocitāḥ /
saṃvṛttisukhasaṃprāptā nirvṛttim api cāpnuyuḥ // Rm_3.179{77} //

yannāmoccāraṇād vāpi saṃbhāvyasmaraṇād api /
mārapāśavinirmuktāḥ saṃbodhipadam āpnuyuḥ // Rm_3.180{78} //

yaddharmaśravaṇād evaṃ nityānumodanād api /
sarvapāpavinirmuktāḥ sadgatiṃ samavāpnuyuḥ // Rm_3.181{79} //

yatsaṃgheṣu supātreṣu kiṃcinmātrārppanād api /
saṃsāre 'nantasaukhyāni bhuktvā yāyuḥ sukhāvatīṃ // Rm_3.182{80} //

yenaivaṃ pālitāḥ satvāḥ ṣaḍgaticaritā api / Rm 48 bodhayitvā ca saddharme sthāpitā nirvṛtāv api // Rm_3.183{81} //

yasya dharmānubhāvāc ca maṃgalaṃ bhuvanatraye /
sarve satvā sukhāḍhyāś ca saṃbodhipadacāriṇaḥ // Rm_3.184{82} //

so 'py ayaṃ bhagavān nāthaḥ śāstā trailokyādhipaḥ /
nūnaṃ me puṇyabhāgyena dṛśyate 'yatnato 'dhunā // Rm_3.185{83} //

tad ahaṃ kuśalinī syāṃ hi saṃbuddhena darśitā /
mahābhāgyavatī cāsmi yad ayaṃ sadguruḥ sudhīḥ // Rm_3.186{84} //

amṛgyamāna evetthaṃ labhyate purato mayā /
tad ahaṃ pūjayitvemaṃ cakraṃ ca samupaḍhaukituṃ // Rm_3.187{85} //

ichāmy asmai munīṃdrāya nirvṛtipadalabdhaye /
api cātra sadā naiva saṃbuddho lapsyate tathā // Rm_3.188{86} //

kadā cid dhi jinotpattiḥ puṣpam audunvaraṃ yathā /
mānuṣye 'pi sadā naiva janma bhavānucāriṇāṃ /
puṇyair eva hi mānuṣyaṃ lapṣyate janma dullabhaṃ // Rm_3.189{87} //

mānuṣye 'labhyamāne tu kathaṃ buddhānusevanā /
buddhasevāṃ vinā kena bodhicittam avāpnuyāt // Rm_3.190{88} //

bodhicittaṃ vinā kasya saddharmeṣu matiś caret /
vinā dharmamatiṃ ko hi bodhicaryyāṃ samācaret // Rm_3.191{89} //

bodhicaryāṃ vinā loke hitaṃ kartuṃ kathaṃ caret /
loke hitam akṛtvaiva kutaḥ puṇyam avāpnuyāt // Rm_3.192{90} //

apuṇyena kathaṃ kleśān hitvā nirvṛtim āpnuyāt /
tasmāt kleśavimuktyarthaṃ nirvṛttipadalabdhaye // Rm_3.193{91} //

imaṃ buddhaṃ jagannātham ichāmy abhyarcituṃ mudā /
buddha eva jagannāthaḥ sarvasatvahitārthadaḥ // Rm_3.194{92} //

saddharmadeśakaḥ śāstā saṃbodhijñānanāyakaḥ /
tasmād enaṃ samutsṛjya nānyam ichāmi cārcituṃ // Rm_3.195{93} //

asyaiva śaraṇaṃ gatvā bhajiṣyāmi sadāpy ahaṃ // Rm_3.196{94} //

iti sā dārikā proktvā cakram ādāya moditā /
saṃbuddhaṃ cārppituṃ tasmai pūjāṃ kartum upāyayau // Rm_3.197{95} //

atha sā taṃ muniṃ natvā pūjābhiś ca samarcayat /
taṃ cakraṃ samupasthāpya natvaivaṃ praṇidhiṃ vyadhāt // Rm_3.198{96} //

Rm 49

yathāyaṃ sugato buddho niḥkleśo vijitendriyaḥ /
tathāham api śuddhātmā nirvṛtipadam āpnuyāṃ // Rm_3.199{97} //

tathāsau bhagavān buddho dṛṣṭvā tatpraṇidhiṃ tataḥ /
suprasannamukhāmbhojād vyasṛjat saṃsmitāmṛtaṃ // Rm_3.200{98} //

tatsmitasahoccāryamāṇā paṃcavidhāṃśavaḥ /
ke cid ūrddhvaṃ gatāḥ ke cid adho yātāś ca te 'ṃśavaḥ // Rm_3.201{99} //

ye ca yātā adholoke te saṃjīvanarake gatāḥ /
kālasūtre ca saṃghāte tathā ca raurave tataḥ // Rm_3.202{100} //

mahārauravake cāpi tapane ca pratāpane /
avīcau cārbude cāpi nirarbude tathāṭaṭe // Rm_3.203{1} //

hahave huhuve caivam utpale padmake tathā /
mahāpadme 'pi caiteṣu ṣoḍaśeṣu samaṃtataḥ // Rm_3.204{2} //

tathopanārakeṣv evaṃ sarveṣv api ca te 'ṃśavaḥ /
prasṛtā bhāsayitvaivaṃ prākāśayan samaṃtataḥ // Rm_3.205{3} //

ye śītanarakās teṣu tūṣṇībhūtā nipātitāḥ /
ye uṣṇanarakās teṣu śītībhūtā vyabhāsayan // Rm_3.206{4} //

teṣu ye pāpinaḥ satvā duḥkhātivedanāturāḥ /
te sarve taddyutispṛṣṭās tadduḥkhavedanojjhitāḥ // Rm_3.207{5} //

śāṃtasaukhyānubhūtāś ca vismayoddhatamānasāḥ /
dṛṣṭvaiva saha saṃmīlya mithaś caivam abhāṣata // Rm_3.208{6} //

aho citraṃ bhavanto 'dya kiṃ nu vayam itaś cyutāḥ /
anyatra caritāḥ smaḥ kiṃ vatāhosvin na manyate // Rm_3.209{7} //

iti saṃdigdhacittānāṃ teṣāṃ cittaprabodhane /
bhagavān nirmitaṃ tatra praiṣayac ca samaṃtataḥ // Rm_3.210{8} //

atha taṃ nirmitaṃ saumyaṃ dṛṣṭvā te saṃprasāditāḥ /
bhūyo dṛṣṭvābhimodanto mithaś caivaṃ vabhāṣire // Rm_3.211{9} //

bhavanto nu vayaṃ sarve nānyatra caritā itaḥ /
api tv ayam ihāyātaḥ satvo hy apūrvadarśanaḥ // Rm_3.212{10} //

Rm 50

nūnam asyānubhāvena nirduḥkhā susukhā vayaṃ /
iti te nirmite tasmin bauddhe cittaṃ prasādya ca // Rm_3.213{11} //

namo buddhāya te tāyinn ity uktvā śaraṇaṃ yayuḥ /
tataḥ sarve ca te satvās tadbuddhasmṛtidhāriṇaḥ // Rm_3.214{12} //

niḥpāpāḥ kuśalādhyāś ca sadgatiṃ sahasā yayuḥ /
ye tathorddhaṃ gatās te ca buddhasmitotsṛtāḥ karāḥ // Rm_3.215{13} //

gatvā cāturmahārājabhuvaneṣu tato gatāḥ /
trayastriṃśāś ca yāmāś ca tathā ca tuṣitāṃ gatāḥ // Rm_3.216{14} //

nirmāṇaratikāṃ cānyanirmitavaśavarttinaḥ /
brahmakāyikalokaṃ ca tathā brahmaprohitaṃ // Rm_3.217{15} //

mahābrāhmaṇalokāṃś ca parīttābhaṃ tathā gatāḥ /
apramāṇaṃ tato yātā ābhāsvarāṃ tathā gatāḥ // Rm_3.218{16} //

parīttaśubham evaṃ ca hy apramāṇaśubhaṃ tathā /
śubhakṛtsnam anabhraṃ ca puṇyaprasavasaṃjñikaṃ // Rm_3.219{17} //

bṛhatphalaṃ tathā caivam abṛham atapaṃ tathā /
sudṛśaṃ bhuvanaṃ caiva sudarśanaṃ tathā gatāḥ // Rm_3.220{18} //

akaniṣṭhaṃ tathā gatvā proccair evam aghoṣayan // Rm_3.221{19} //

anityaṃ khalu saṃsāraṃ duḥkhaṃ śūnyaṃ hy anātmakaṃ /
iti matvā triratnāni saṃbhajadhvaṃ samāhitāḥ // Rm_3.222{20} //

niṣkrāmatārabhadhvaṃ ca yujyadhvaṃ buddhaśāsane /
dhunīta mṛtyusainyāś ca naḍāgāraṃ yathā karī // Rm_3.223{21} //

yo 'py asmin dharmavaineye hy apramattaś cariṣyati /
sa hitvā jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // Rm_3.224{22} //

evaṃ tā arciṣaḥ sarvāṃl lokadhātūn samaṃtataḥ /
avabhāsya śubhe satvān vinīya punar āgatāḥ // Rm_3.225{23} //

bhagavato 'grataḥ sthitvā kṛtvā pradakṣiṇatrayaṃ /
ūrṇāyāṃ ca munīndrasya sarvā antardadhus tviṣaḥ // Rm_3.226{24} //

tadānandaḥ samutthāya kṛtāṃjalipuṭo nataḥ / Rm 51 jānubhyāṃ bhuvi saṃsthitvā bhagavantaṃ samabravīt // Rm_3.227{25} //

nānāraṅgakalāpas te vaktrān niṣkasito muneḥ /
yenāvabhāsitāḥ sarvā sūryeṇodayatā yathā // Rm_3.228{26} //

vigatoddhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
nākāraṇaṃ śaṃkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // Rm_3.229{27} //

tatkālaṃ svayam adhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendra kāṃkṣitānāṃ /
dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // Rm_3.230{28} //

nākasmāl lavaṇajalādrirājadhairyyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
yasyārthe smitam upadarśayanti dhīrās taṃ śrotuṃ samabhilaṣanti janaughāḥ // Rm_3.231{29} //

ity ānaṃdavacaḥ śrutvā saṃbuddho bhagavān asau /
tat smitahetum ādeṣṭuṃ tam ānandaṃ samabravīt // Rm_3.232{30} //

evam etat tathānanda nāhetvapratyayaṃ smitaṃ /
prāviṣkurvanti saṃbuddhā arhantaḥ sugatā jināḥ // Rm_3.233{31} //

paśyānandānayā nāryyā cakraṃ me samupārppitaṃ /
pūjayitvā praṇatvā ca bodhau ca praṇidhiḥ kṛtā // Rm_3.234{32} //

anena dānadharmeṇa kuśalaiś ca samanvitāḥ /
dārikeyaṃ subhadrāṃśā divyabhogyaṃ samāpnuyāt // Rm_3.235{33} //

na paṃcadaśakalpāni vinipātaṃ gamiṣyati /
tataś cakrāntaro nāma pratyekasugato sudhīḥ // Rm_3.236{34} //

arhaṃ kleśavimuktātmā paṃcābhijño jitendriyaḥ /
sarvasatvānukaṃpī ca brahmacārī bhaviṣyati // Rm_3.237{35} //

yan mayi sugate buddhe cittam asyāḥ prasīdati /
tena puṇyabaleneyaṃ pratyekabodhim āpsyati // Rm_3.238{36} //

sugateṣu kṛtaṃ puṇyaṃ na kṣiṇoti kadā cana /
kramāt tena viśuddhātmā saṃbodhim api cāpnuyāt // Rm_3.239{37} //

iti matvā triratneṣu cittam evaṃ prasādya ca /
śraddhayā saṃprakarttavyaṃ satkāraṃ bodhivāṃchibhiḥ // Rm_3.240{38} //

ity ādiṣṭaṃ munīndreṇa śrutvā sarve janāś ca te / Rm 52 tathety abhyanumodantas triratnasevino 'bhavan // Rm_3.241{39} //

tato buddhānubhāvena tac cakraṃ khe samudgataṃ /
kṣaṇaṃ buddhopari sthitvā chatram ivojjvalan babhau // Rm_3.242{40} //

tataś ca viyato gatvā hariharmyopari sthitaṃ /
sudarśanam ivoddīptaṃ babhau rasmisamutkiran // Rm_3.243{41} //

tato 'sau bhagavān buddho dṛṣṭvā tāṃ dārikāṃ svayaṃ /
śirasi pāṇinā spṛṣṭvā svāśīrvacanam ādiśat // Rm_3.244{42} //

bhadre te maṃgalaṃ bhūyā vinipātaṃ na cāpnuhi /
kramāt pāramitāḥ pūryya pratyekaṃ bodhiṃ āpnuhi // Rm_3.245{43} //

ity āśīrvacanaṃ datvā saṃbuddho 'sau munīśvaraḥ /
tato rājagṛhaṃ gaṃtuṃ upācarat sasāṃghikaḥ // Rm_3.246{44} //

tato 'sau dārikā cāpi natvā taṃ sugataṃ punaḥ /
dṛṣṭvaivaṃ muhuḥ smṛtvā svagehaṃ samupāyayau // Rm_3.247{45} //

tatra gehe praviṣṭvāsau dārikā saṃpramoditā /
bharttur agre ca tadvṛttam ācakhye sarvam ādarāt // Rm_3.248{46} //

bharttāpy asau tathā śrutvā buddhadharmānumoditaḥ /
tayaivaṃ bhāryayā sārddhaṃ bheje ratnatrayaṃ sadā // Rm_3.249{47} //

evaṃ me guruṇā khyātaṃ tathā te kathyate mayā /
tvam apy evaṃ mahārāja triratnāni sadā bhaja // Rm_3.250{48} //

prajāś cāpi triratnānāṃ bhajane preraya prabho /
tathā te maṃgalaṃ nityaṃ bodhiṃ cāpi samāpnuyāḥ // Rm_3.251{49} //

iti tenopaguptena bhāṣitaṃ tat subhāṣitaṃ /
śrutvāśoko narendro 'sau mumoda saha pārṣadaiḥ // Rm_3.252{50} //

etac cakrāvadānaṃ munivaraguṇadaṃ yaḥ śṛṇoti prasādya /
śrutvā yaś cānumodya pramuditamanasā śrāvayaty evam anyān /
sa jitvā kleśasaṃghān vigatakalimalo buddhadharmānucārī /
pūtātmā sadguṇāḍhyaḥ munivaranilayaiḥ saṃprayāti pramodāt // Rm_3.253{51} //

++ iti ratnāvadānamālāyaṃ cakrāvadāno nāma samāptam ++

Rm 53

IV Pretikāvadāna
athāśoko mahīpālaḥ saddharmacaraṇotsavaḥ /
upaguptaṃ guruṃ natvā kṛtāñjalipuṭo 'vadat // Rm_4.1{1} //

bhadanta śrotum ichāmi punaranyat subhāṣitaṃ /
yathā me guruṇā proktaṃ tathā vaktuṃ samarhasi // Rm_4.2{2} //

iti tena narendreṇa prārthite 'sau jināṃśajaḥ /
upagupto mahābhijñas taṃ nareśam abhāṣata // Rm_4.3{3} //

yathā me guruṇādiṣṭaṃ tathā vakṣyāmi te 'dhunā /
tathāpi śrūyatāṃ rājan tava dharmapravṛddhaye // Rm_4.4{4} //

puraikasamaye cāsau saṃbuddho bhagavāñ jinaḥ /
cailakaiś ca tathānyais tatsaddharmaguṇavāṃchibhiḥ // Rm_4.5{5} //

rājagṛham upāśritya veṇuvane jināśrame /
karaṇḍakanivāpākhye tasthau dharmaṃ samādiśat // Rm_4.6{6} //

tad dharmmadeśanāṃ śrotuṃ sadevāsuramānuṣāḥ /
siddhavidyādharāś cāpi yakṣagaṃdharvakinnarāḥ // Rm_4.7{7} //

garuḍā nāgarājāś ca rākṣasāś ca mahoragāḥ /
sarve lokādhipāś cāpi sasainyaparivārakāḥ // Rm_4.8{8} //

rājāno rājamātrāś ca brāhmaṇāś ca mahājanāḥ /
maṃtriṇo śreṣṭhinaś cāpi sārthavāhāś ca paurikāḥ // Rm_4.9{9} //

ṛṣayo yoginaś cāpi yatayo brahmacāriṇaḥ /
evam anye 'pi lokāś ca parivṛtya samaṃtataḥ // Rm_4.10{10} //

satkṛtya svaryya pūjāṅgaiḥ sarvopakaraṇair api /
mānayitvā ca taṃ nāthaṃ dṛṣṭvā tasthuḥ samāhitāḥ // Rm_4.11{11} //

tasmiṃś ca samaye tatra maudgalyāyana ātmavit /
sa pretabhuvane gatvā caran pretīm apaśyata // Rm_4.12{12} //

svakeśaromasaṃchannāṃ dagdhasthūnāmahākṛtiṃ /
sūcīmukhīṃ mahatkāyīṃ parvatasaṃnibhodarāṃ // Rm_4.13{13} //

piṅgalakeśinīṃ raudrīṃ pradīptāgniśikhām iva / Rm 54 tīvrātivedanākrāntāṃ tṛṣārttaṃ parimūrchitāṃ // Rm_4.14{14} //

tatrāyuṣmān sa maudgalyo dṛṣṭvā tāṃ pretikāṃ ciraṃ /
kaiṣeti sahasopetya papracha samupāgatāṃ // Rm_4.15{15} //

kiṃ tvayā prakṛtaṃ pāpaṃ yenaivaṃ duḥkhabhāginī /
tṛṣārttā jalamārgantī bhramitvā carase 'dhunā // Rm_4.16{16} //

iti tena yatīśena pṛṣṭvā sā pretikā tataḥ /
taṃ yatiṃ saugataṃ natvā praruditvāvadat tathā // Rm_4.17{17} //

bhadanta tad vijānīyāḥ pāpakāriṇy ahaṃ yataḥ /
evaṃ tṛṣṇāprataptāṅgā bhramāmi jalalālasā // Rm_4.18{18} //

yatrāham udakaṃ pātuṃ gachāmi tṛṣṇayānvitā /
atra paśyāmi nadyādijalādhārān viśoṣitān // Rm_4.19{19} //

yadā varṣati deve ca dṛṣṭvā tadambupātitaṃ /
pātum ichantl tṛṣṇārttā sahasāhaṃ pradhāvitā // Rm_4.20{20} //

tadā paśyāmi tadvinduvisphuliṅganibhojvalān /
dṛṣṭvaivaṃ nirāśāndhā bhramāmi dikṣu sarvataḥ // Rm_4.21{21} //

kiṃ mayā prakṛtaṃ pāpaṃ yenāsmy evaṃ supāpinī /
tan me pāpaṃ jagacchāstā pṛchyatāṃ bhavatādarāt // Rm_4.22{22} //

nūnaṃ so bhagavāñ chāstā yan me karmapurākṛtaṃ /
vyākariṣyati tat sarvaṃ tathā lokaprabodhane // Rm_4.23{23} //

yac chrutvānye 'pi satvāś ca saṃvignamanaso drutaṃ /
viramya pāpamārgebhyaś cariṣyanti śubhe sadā // Rm_4.24{24} //

tasmād bhadanta sarvajñas tava śāstā sa pṛchyatāṃ /
vyākuryān mama sarvatra yat karma prakṛtaṃ purā // Rm_4.25{25} //

asmannāmnā sa saṃbuddho vaṃdyatāṃ bhavatā yathā /
ity uktvā sā tam ātmajaṃ natvā pretā gṛhaṃ yayau // Rm_4.26{26} //

sa maudgalyas tathety uktvā tat saṃdeśam anusmaran /
sahasaitat paripraṣṭuṃ veṇuvanam upāyayau // Rm_4.27{27} //

tadādau bhagavān dṛṣṭvā tan maudgalyam upāgataṃ / prahasan suprasannāsyaḥ samāmaṃtryaitad abravīt / kaṃcit te kuśalaṃ vatsa kuto 'trāsi samāgataḥ / lokeṣu kiṃ pravṛttāṃtaṃ tat pracakṣva mahāmate / Rm 55 iti pṛṣṭe jinendreṇa sa maudgalyaḥ purogataḥ // Rm_4.28{28} //

ādau tasya muner natvā tat pravṛttam udāharat /
āgato 'smi bhadanto 'haṃ caritvā pretabhūmiṣu // Rm_4.29{29} //

tatra sthito 'ham īkṣan tāṃ pretīm ekāṃ bhayānakīṃ /
dagdhasthūṇānibhāṃ nagnāṃ parvatasannibhodarāṃ // Rm_4.30{30} //

sūcīchidramukhacchidrāṃ kaṃkārayantrikām iva /
svakeśaromasaṃchannāṃ jvalitāgniśikhām iva // Rm_4.31{31} //

tivrātivedanākrāntām ārttasvarānurodināṃ /
durgandhām aśucivyāptāṃ svakeśaparitāpitāṃ // Rm_4.32{32} //

viṇmūtrānubhoktuṃ ca sākṣāt pāpāvatārikāṃ /
bhagavan sā mayā dṛṣṭvā tṛṣṇārttā jalalālasā // Rm_4.33{33} //

bhramantī jalamārgantī jalāśrayeṣu sarvataḥ /
nadīkūpataḍāgādin udapānajalāśrayān // Rm_4.34{34} //

svechāmbupūritān dṛṣṭvā prādhāvat sahasā yadā /
tasyā darśaṇamātreṇa te sarve 'pi jalāśrayāḥ // Rm_4.35{35} //

nirjalāḥ paṃkaśeṣeṇa śuśuṣuś ca samaṃtataḥ /
tathā viśoṣitāṃ dṛṣṭvā nadyādīṃs tāñ jalāśrayān // Rm_4.36{36} //

nirāśā paritaptāṅgā sā pretī paryamūrchata /
tataś ca punar utthāya kṣuttṛṣṇonmādacāriṇī // Rm_4.37{37} //

jalaṃ cānnaṃ samanveṣṭuṃ babhrāma dikṣu sarvataḥ /
tathāpi sā jalaṃ nāsādayat kuhāpi vā // Rm_4.38{38} //

tato 'titṛṣṇayā taptā viṇmūtrabhoktum aichata /
tad api kṛcchrato 'nviṣya bhuktvā tṛptiṃ na sā yayau // Rm_4.39{38} //

tathāmedhyāni bhuktvāpi kadācin naiva tṛptitā /
kṣuttṛṣṇāhatāklāntā patitā kheditāvasat // Rm_4.40{40} //

māṃ dṛṣṭvā sahasotthāya śanair mandasvarāvadat /
svāgataṃ bho bhavān aitu rakṣa māṃ pāpinīṃ laghu // Rm_4.41{41} //

pānīyaṃ dehi me bhadra pānīyaṃ dātum arhasi /
iti proktābhidhāvanti pānīyaṃ mām ayācata // Rm_4.42{42} //

tato 'ham avadaṃ caināṃ pānīyaṃ nātra vidyate /
kātvam evaṃ nu duḥkhāni bhuktvātra vasase kathaṃ // Rm_4.43{43} //

kiṃ tvayā hi kṛtaṃ pāpaṃ yenaivaṃ duḥkhatādhunā / Rm 56 vaktavyaṃ cec ca tat pāpaṃ sarvaṃ me vaktum arhasi // Rm_4.44{44} //

iti me gaditaṃ śrutvā sa pretī punar abravīt /
kiṃ mayā vakṣyate pāpaṃ yat purā kudhiyā kṛtaṃ // Rm_4.45{45} //

sarvajño hi bhavacchāstā sa evaṃ paripṛchyatāṃ /
tat sarvāṇi ca me pāpaṃ sa vyākuryāt sa sarvavit // Rm_4.46{46} //

asmannāmnā ca saṃbuddho vaṃdyatāṃ bhavatādarāt /
iti tayoditaṃ śrutvā pratijñāya tatheti ca // Rm_4.47{47} //

bhavantaṃ praṣṭum āyāmi tat samādeṣṭum arhasi /
ārttasvarā rudantī sā pretī vindati vedanāṃ // Rm_4.48{48} //

yena viṇmūtradhānāni tena dhāvati duḥkhitā /
tad api kṛcchrato labdhvā bhuṃkte kiṃ cit kadā cana // Rm_4.49{49} //

evaṃ sā pāpinī pretī dṛṣṭātiduḥkhitā mayā /
kiṃ tayā prakṛtaṃ pāpaṃ martyaloke sudāruṇaṃ // Rm_4.50{50} //

yenaivaṃvidhaduḥkhaṃ sā hy anubhavati sāṃprataṃ /
kadā sā pāpato muktā kathaṃ ca sugatiṃ vrajet // Rm_4.51{51} //

tat sarvaṃ vadatāṃ śāsta sarvasatvaprabodhane /
iti tenārthite cāsau bhagavān punar abravīt // Rm_4.52{52} //

maudgalyāyana sā pretī pāpinī matsarī kudhīḥ /
tayā yat prakṛtaṃ pāpaṃ yena sā duḥkhabhāginī // Rm_4.53{53} //

tat sarvaṃ te pravakṣyāmi śṛṇu śrotuṃ yadīchasi // Rm_4.54{54} //

purāsīd bhagavān buddhaḥ kāśyapo nāma sarvavit /
sarvavidyādhipo nātho dharmarājas tathāgataḥ // Rm_4.55{55} //

samantabhadrakṛc chāstā traidhātukavināyakaḥ /
jino 'rhan sugatas trāyī saṃbodhimārgadeśakaḥ // Rm_4.56{56} //

sa satvānāṃ hitārthena bodhicaryāḥ prakāśayan /
vārāṇasīm upāśritya mṛgadāve jināśrame // Rm_4.57{57} //

śrāvakair bhikṣubhiḥ sārddhaṃ bodhisatvagaṇair api /
tasminn eva parṣatmadhye tasthau dharmaṃ samādiśat // Rm_4.58{58} //

tasmiṃś ca samaye tasya bhikṣur anyatamo yatiḥ /
anyatranagare gatvā pratyāgachat svam āśramaṃ // Rm_4.59{59} //

Rm 57

tatra mārge tṛṣārtto 'sau dūrāt kūpaṃ vilokayan /
sahasā samupāgatya kūpāntikam upāyayau // Rm_4.60{60} //

tadaikā dārikā tatra pūrayitvā ghaṭaṃ jalaiḥ /
sahasā śirasohitvā gṛhaṃ gantum upācarat // Rm_4.61{61} //

sa tṛṣārtto yatir dṛṣṭvā tām ambughaṭavāhikāṃ /
samupetya jalaṃ pātuṃ prārthayan samupācarat // Rm_4.62{62} //

bhaginyo 'haṃ tṛṣārtto 'smi dūradeśād upāgataḥ /
tvāṃ dṛṣṭvā sahasopetya jalaṃ pātum ihāgataḥ // Rm_4.63{63} //

tad bhaginī jalaṃ dehi jīvaya māṃ tṛṣāturaṃ /
datvā me jīvanaṃ tvaṃ tac ciraṃ jīvyā niroginī // Rm_4.64{64} //

iti tenārthitaṃ dṛṣṭvā dārikāsau durāśayā /
mātsaryyaprahatatvātā taṃ bhikṣuṃ paryyabhāṣata // Rm_4.65{65} //

are bhikṣo 'tra māyāhi mriyase yadi vā khalu /
na te dadāmi pānīyaṃ ghaṭo pūrṇo bhaven mama // Rm_4.66{66} //

kūpe yatnāt samuddhṛtya pūrayitvāmbunā ghaṭe /
prohitvāyaṃ mayānītas tvadarthe kiṃ na manyate // Rm_4.67{67} //

nirlajja kva nu te lajjā parakīyāmbum ichasi /
rājā kiṃ tvaṃ dhanī vāsi gurur vā kiṃ na manyate // Rm_4.68{68} //

ity ākṣepaṃ pratikṣipya taṃ bhikṣuṃ saugataṃ yatiṃ /
adatvaivāmṛtaṃ kiṃ cit satvarā sā gṛhaṃ yayau // Rm_4.69{69} //

tato bhikṣus tṛṣārtto 'pi lajjayāsau nyavarttate /
anyatraivaṃ samāyācya pītvā yayau svam āśramaṃ // Rm_4.70{70} //

tatrāśrame taror mūle paryaṇkam upabhujya saḥ /
anuśocaya tāṃ nārīṃ manasaivaṃ vyaciṃtayat // Rm_4.71{71} //

aho sā durmatī nārī mātsaryyaprahatāśayā /
kathaṃ na manyate hy evaṃ mānuṣyajanma durllabhaṃ // Rm_4.72{72} //

mānuṣyaṃ puṇyato labdhvā nisphalaṃ kriyate tayā /
dhik tāṃ durāśayāṃ mūḍhāṃ yasyā janma nirarthakaṃ // Rm_4.73{73} //

kadaiṣā pāpato muktvā sadgatiṃ samavāpsyati /
mā gāt sā narake duḥkhaṃ bhūyād dharmānumodinī // Rm_4.74{74} //

śīghraṃ lokeśvarasmārttaṃ labdhvā vrajatu sanmatiṃ / Rm 58 ity evaṃmanasā bhāṣya sa bhikṣur vijitendriyaḥ // Rm_4.75{75} //

triratnasmaraṇaṃ kṛtvā tasthau dhyānasamāhitaḥ /
tato 'sau dārikā gehe prāptā bhartuḥ purogatā // Rm_4.76{76} //

etat sarvaṃ pravṛttāṃtaṃ vistareṇābravīn mudā /
svāmin nadyāmbusaṃpūrṇaṃ ghaṭaṃ dhṛtvāgatā pathi // Rm_4.77{77} //

tato bhikṣur upāgatya pānīyaṃ māṃ prayācati /
adatvaivaṃ jalaṃ tasmai bhikṣave satvarāgatā // Rm_4.78{71} //

vahuśo yācyamānāpi kiṃ cin naiva dadāmy ahaṃ /
iti tayoktamātre 'sau bharttā sādhur api krudhā /
tāṃ bhāryāṃ rukṣaṇetreṇa dṛṣṭvā caivam abhāṣata // Rm_4.79{72} //

are pāpini durbuddhe kathaṃ na dīyate tvayā /
kiyad vyeti jalaṃ datvā bhikṣave tṛṣitāya te // Rm_4.80{71!} //

jalamātrapradāne 'pi yasyāḥ śraddhā na vidyate /
sā kim annaṃ dhanaṃ ratnaṃ kathāṃ dātuṃ samutsahet // Rm_4.81{72} //

dhik tvāṃ pāpinīṃ duṣṭāṃ yasyā nāsti dayārthine /
kiṃ tvayā mama satyāpi yaśodharmapraghātayā // Rm_4.82{73} //

yady evaṃ na pradadyās tvaṃ kasmai cid arthine jalaṃ /
preyasīm api bhārye tvāṃ parityakṣyāmy ahaṃ khalu // Rm_4.83{74} //

yadi me priyatāṃ kartum ichasi snehacetasā /
arthino mānayitvā tad dānaṃ kartuṃ samutsaheḥ // Rm_4.84{75} //

no ced evaṃ mayā tyaktā vraja mā tiṣṭha me gṛhe /
avaśyaṃ nau viyogaḥ syād ekānte maraṇaṃ dhruvaṃ // Rm_4.85{76} //

kiṃ tvādṛśyā striyā puṃsaḥ kevalaṃ dharmahānaye /
dharmaṃ vinā na me kāryyaṃ dākṣiṇyāpi ca bhāryayā // Rm_4.86{77} //

kiṃ tvayā kāṃtayāpy evaṃ mātsaryyakuladurdhiyā /
dharma eva vinaśyeta tad vraja mā gṛhe vasa // Rm_4.87{78} //

dharmeṇa rakṣyate lokaḥ kāntayā kiṃ hi rakṣyate /
tat kāntāpi parityājyā yadi pāpanuraginī // Rm_4.88{79} //

Rm 59

bhāryā hi pālanīyā sā yadi dharmārthinī satī /
kiṃ tvaṃ pāpārthinī duṣṭā yaśodharmavināśinī // Rm_4.89{80} //

naivāhaṃ ca tvayā sārddhaṃ bhoktuṃ rantuṃ samutsahe /
kriyate cet tvayā dharmas tathā vasa mayā saha // Rm_4.90{81} //

no ced evaṃ mayā tyaktā tvaṃ mā tiṣṭha gṛhe vraja /
evaṃ bharttrocyamānāpi pramadā sā na bodhitā // Rm_4.91{82} //

mātsaryyālīḍhacittatvād roṣitā caivam abravīt /
naiva sthāsyāmy ahaṃ yāsye kiṃ sthitvaivaṃ vininditā // Rm_4.92{83} //

kiyat tvayy aparādhaṃ me yat tathāhaṃ vimocitā /
kiṃ sa bhikṣur gurur rājā mitraṃ vā te pitā suhṛt // Rm_4.93{84} //

jñātir vā sa sakhā vandhuḥ kiṃ ca bhrātā prabhur dhanī /
pradattaṃ kiṃ adattaṃ ca kiyan naṣṭaṃ bhavet yataḥ // Rm_4.94{85} //

naiva kiṃcic ca dāsyāmi kasmai cid bhikṣave 'rthitaṃ /
adatvā me bhavet kiṃ hi dāsyāmy ahaṃ yathechayā // Rm_4.95{86} //

dāsyāmi vā na dāsyāmi kā carcātra tathā tava /
pāpaś cen mayi pacyeta dharmo vāpi tathā mama // Rm_4.96{87} //

tvam atra mā kṛthāś cintāṃ kiṃ tvayātra vicāryyate /
śubhaṃ vāpy aśubhaṃ vā me tava kiṃ tad vicāratā // Rm_4.97{88} //

tathāpi mama doṣaṃ ced yāsyāmi na vasāmy ahaṃ /
varaṃ prāṇaparityājyaṃ na tu dānaṃ dadāmy ahaṃ // Rm_4.98{89} //

ity asau pramadākruṣya bhartur ākṣipya garvitā /
kvacit kiṃcic ca kasmaicid dadau naiva kadācana // Rm_4.99{90} //

gṛhe tithīn upāyātān dṛṣṭvaivātipraroṣitā /
vahudhā kruṣya tān gehān nyakāsayad balādapi // Rm_4.100{91} //

tadāśīrvacanāny evaṃ śrutvāpi parikopitā /
hasati nindayitvaināṃ paribhāṣya nyakāsayat // Rm_4.101{92} //

sadā badhvā gṛhadvāraṃ yācakāgatiśaṃkayā /
koṣṭha eva samāsīnā kadācin na viniryayau // Rm_4.102{93} //

Rm 60

sarvadā svāminā sārddhaṃ kṛtvaivaṃ kalahaṃ muhuḥ /
svayam eva prabhuktvāsau kālam evam ayāpayat // Rm_4.103{94} //

tataḥ kāla upāyāte pramadā sā rujānvitā /
tadāpy evaṃ na cotsehe kiṃcid dātuṃ samarthine // Rm_4.104{95} //

tataḥ pravṛddharogārttā tṛṣṇārttā pariśoṣitā /
mṛtā sā narake yātā pretī bhavati sāṃprataṃ // Rm_4.105{96} //

yā cābhūd dārikā duṣṭā mātsaryyaprahatāśayā /
saivaiṣā hi tvayā dṛṣṭā pretī narakavāsinī // Rm_4.106{97} //

iti maudgalya dṛṣṭvaivaṃ pratyakṣaṃ pāpaduḥkhinīṃ /
sarvādā śraddhayārthibhyo dātavyaṃ jalam ādarāt // Rm_4.107{98} //

sarvavastupradānānāṃ jaladānaṃ mahattaraṃ /
sarveṣāṃ jīvanaṃ yasmād amṛtaṃ saṃvaraṃ jalaṃ // Rm_4.108{99} //

jalapānaṃ vinā sarve na jīvanti hi jantavaḥ /
tad amṛtaṃ jalaṃ śuddhaṃ dātavyam arthine sadā // Rm_4.109{100} //

jalam eva hi pītvā te nirāhārās tapasvinaḥ /
yogino 'nekavarṣāni jīvanti prāṇino yathā // Rm_4.110{1} //

sarvāhārābhisaṃtyaktā jivaṃti prāṇino jalaiḥ /
sarvān na paribhuktvāpi na jīvanti jalair vinā // Rm_4.111{2} //

tad amṛtapradānaṃ taj jīvadānaṃ pracakṣyate /
sarvavastupradānebhyo jaladānaṃ praśasyate // Rm_4.112{3} //

viśeṣād grīṣmakāle tu tṛṣārttāya ca rogine /
bālavṛddhāturebhyaś ca dātavyaṃ jalam āditaḥ // Rm_4.113{4} //

jaladānaṃ mahādānaṃ jaladānasamaṃ na hi /
yenābhidhāryyate prāṇaṃ tat phalaṃ saṃpraśasyate // Rm_4.114{5} //

sarvadhātupradānebhyaḥ sarvaratnapradānataḥ /
sarvānnabhogyadānebhyo jaladānaṃ mahīyate // Rm_4.115{6} //

kanyākoṭipradānāc ca gajakoṭipradānataḥ /
gavāṃ koṭipradānāc ca jaladānaṃ mahīyate // Rm_4.116{7} //

saptaratnamayībhūmipradānāc ca mahīyate /
evaṃ sarvapradānebhyo jaladānaṃ mahattaraṃ // Rm_4.117{8} //

tṛpyante devatāḥ sarve pitṛlokās tathāpare /
sarve bhūtāś ca satvāś ca jalenaiva sadāpi hi // Rm_4.118{9} //

tathā dravyāni sarvāṇi bhūtāni hy aśuciny api /
jalābhiṣiktamātreṇa śuddhyante sarvadā khalu // Rm_4.119{10} //

jalaṃ vinā na tṛpyante bhuktvāpi divyabhojanaṃ / Rm 61 tasmāt sarvapradānānāṃ jaladānaṃ mahīyate // Rm_4.120{11} //

tathā ye ca sudhāṃ pītvā divyakāntā samarpitā /
ramanti tridaśāḥ svarge te hi sarve jalapradāḥ // Rm_4.121{12} //

cakravarttī nṛpendro yo ramaṇībhiḥ sahāmṛtaṃ /
bhuktvā ramati saṃmodī so 'pi cāmbupradānataḥ // Rm_4.122{13} //

evaṃ cānye 'pi ye lokā yathechā sukhabhoginaḥ /
niḥkleśā nirujā bhadrās te hi sarve jalapradāḥ // Rm_4.123{14} //

ye tu nīcāśayādīnāḥ kṣutpipāsāturāḥ kṛśāḥ /
yācakāḥ preṣyakāś cāpi sarve te 'mbho'pradānikāḥ // Rm_4.124{15} //

jaladānodbhavaṃ puṇyaṃ saṃkhyātuṃ naiva śakyate /
sarvair api munīṃdraiś ca kim anyair vibuddhair janaiḥ // Rm_4.125{16} //

matveti śraddhayā nityaṃ divyāmṛtābhivāṃchibhiḥ /
arthibhyaḥ sarvasatvebhyo dātavyaṃ jalam ādarāt // Rm_4.126{17} //

ity ādiṣṭaṃ munīndreṇa śrutvā sarve ca bhikṣavaḥ /
sarvebhyaḥ sarvadā kartuṃ jaladānaṃ samaichan // Rm_4.127{18} //

athānandaḥ samutthāya natvā taṃ śrīghanaṃ guruṃ /
kṛtāṃjalipuṭo pṛchan tatpāpaparimocanaṃ // Rm_4.128{19} //

kadā sā bhagavan pretī tatpāpāt parimokṣyate /
sarvasatvābhibodhārthaṃ tat samādeṣṭum arhasi // Rm_4.129{20} //

ity ānandena pṛṣṭe 'sau sarvajño bhagavāṃs tadā /
tam ānaṃdaṃ samārabhya prāha pāpavimocanaṃ // Rm_4.130{21} //

śṛṇv ānaṃda samādhāya yena sā parimokṣyate /
sarvasatvaprabodhāya tad upāyaiḥ pracakṣyate // Rm_4.131{22} //

sā pretī narakeṣv evaṃ sarveṣu bhramitā sadā /
duḥkhābhivedanākhinnā paritaptānutāpitā // Rm_4.132{23} //

tataḥ kālāntare saivaṃ smṛtvā ratnatrayaṃ yadi / Rm 62 namo buddhāya dharmāya saṃghāyeti vaded yadā // Rm_4.133{24} //

tadā lokeśvaro sarvalokanātho jinātmajaḥ /
dṛṣṭvā tāṃ sahasopetya svaprabhābhiḥ parispṛśet // Rm_4.134{25} //

yadā lokeśvarābhābhiḥ sparśitā sā sudhī satī /
tadātisaukhyatāṃ labdhvā vismitaivaṃ vyacintayet // Rm_4.135{26} //

aho saukhyaṃ mayā labdhaṃ kasyānubhāvato 'dhunā /
kim āhosvid itaś cyutvāgato 'nyatra vasāmy ahaṃ // Rm_4.136{27} //

iti cintāri tiṣṭhantī vismayoddhatamānasīṃ /
dṛṣṭvā lokeśvaraś caināṃ bodhayitum upācaret // Rm_4.137{28} //

upetya tarpayitvā ca svatanuniḥsṛtair jalaiḥ /
vividhair bhojanaiś cāpi pratarppayet sa bodhirāṭ // Rm_4.138{29} //

tato 'sau pāpinī pretī pītvā tat tanujāmṛtaṃ /
paritṛptā viśuddhāṅgā natvā taṃ prārthayet tathā // Rm_4.139{30} //

namas te bhagavan nātha kṛpayā māṃ samuddhara /
darśaya dharmamārgaṃ me sadā te śaraṇaṃ vraje // Rm_4.140{31} //

tayaivaṃ prārthite cāsau lokanātho dayānidhiḥ /
darśayitvāryamārgaṃ ca śrāvayed dharmadeśanāṃ // Rm_4.141{32} //

yāṃ śrutvaiva ca sā pretī sarvapāpavimocitā /
tataś cyutvā viśuddhātmā janma bodhikule labhet // Rm_4.142{33} //

tatra bodhicarīḥ prāptuṃ cared vratam upoṣadhaṃ /
tadvratapuṇyabhāvaiś ca bodhicaryyāḥ samācaret // Rm_4.143{34} //

kramād bodhicarīḥ pūryya bodhipraṇidhimānasaḥ /
bodhisatvo mahāsatvo bhaviṣyati na saṃśayaḥ // Rm_4.144{35} //

tato lokahitaṃ kṛtvā saṃbodhipadam āśrayan /
sarvadā ca sukhaṃ bhuktvā sukhāvatīṃ gamiṣyati /
tatrāmitābhasaṃbuddhaṃ sevitvā samupāśrayan /
saṃbodhijñānaṃ āsādya nirvṛtiṃ cāpy avāpsyati // Rm_4.145{36} //

yady asau smarate pretī triratnānāṃ samāhitā /
tadā caivaṃ tataś cyutvā saukhāvatīṃ gamiṣyati // Rm_4.146{37} //

no ced evaṃ hi sā pretī sadāpi narake vaset /
yāvan na smarate buddhaṃ tāvan na mokṣyate tataḥ // Rm_4.147{38} //

Rm 63

evaṃ sarve 'pi ye satvā yāvanto narakāsthitāḥ /
tāvantas te 'pi sarve ca duṣṭāḥ pāpānucārikāḥ // Rm_4.148{39} //

yadaiṣāṃ ye triratnānāṃ smaranty anutāpitāḥ /
namo buddhāya dharmāya saṃghāyeti vadaṃti ca // Rm_4.149{40} //

tadā tatpāpanirmuktā viśuddhāṅgāḥ śubhāśayāḥ /
saddharmācaraṇaṃ kartum utsaheyuḥ samāhitāḥ // Rm_4.150{41} //

tato lokeśvaro dṛṣṭvā tān satvān dharmabhājanān /
bodhayitvā prayatnena bodhimārge niyojayet // Rm_4.151{41!} //

tataḥ sarve ca te satvā bodhipraṇidhimānasāḥ /
sarvasatvahitārthena samicheyuḥ śivāṃ carīṃ // Rm_4.152{42} //

tatas te narakāc cyutvā saṃprayāyuḥ sukhāvatīṃ /
tatrāmitābhanāthasya dharmaṃ śrutvānumoditāḥ // Rm_4.153{33!} //

bodhicaryyāḥ samāśritya kuryur lokahitāni te /
kramād bodhicarīḥ pūryya sarvakleśavimuktigāḥ // Rm_4.154{34} //

saṃbodhijñānam āsādya nirvṛtiṃ samavāpnuyuḥ /
evam anye 'pi ye satvā lokeśasaraṇaṃ gatāḥ // Rm_4.155{35} //

te āśu pāpanirmuktāḥ sukhāvatīṃ vrajanti hi /
ye ye lokeśvaraṃ smṛtvā bhajanti satataṃ mudā /
te te sarve ca niḥpāpā bhavanti bodhibhāginaḥ // Rm_4.156{36} //

tasmāl lokeśvaraṃ smṛtvā gatvā ca śaraṇaṃ sadā /
trimaṇḍalaviśuddhena caritavyaṃ vratottamaṃ // Rm_4.157{37} //

vratottamaṃ samākhyātam āryāṣṭāṃgikapoṣādhaṃ /
sarveṣāṃ api puṇyānāṃ tadvratapuṇyam uttamaṃ // Rm_4.158{38} //

yenaivāśu viśuddhyaṃte ghorapātakināpi ca /
tasmād etat mahatpuṇyaṃ vratarājaṃ vidur jināḥ // Rm_4.159{39} //

yasya puṇyānubhāvena pūryya pāramitāgaṇāḥ /
sarvakleśān vinirjitya śīghraṃ bodhim avāpnuyuḥ // Rm_4.160{40} //

ye 'py atītāś ca saṃbuddhāḥ sarvajñāḥ sugatā jināḥ /
te 'pi tadvratapuṇyais tu śīghraṃ bodhim avāpnuvan // Rm_4.161{41} //

ye 'py etarhi ca saṃbuddhāḥ saṃbodhidharmadeśakāḥ / Rm 64 te 'py etadvratapuṇyaiś ca bhavanti bodhipāragāḥ // Rm_4.162{42} //

ye cāpy anāgatā buddhā bhaviṣyanti tathāgatāḥ /
te 'py etadvratapuṇyais tu lapsyante bodhisaṃpadaṃ // Rm_4.163{43} //

evam anye 'pi ye prājñāḥ saṃbodhipadavāṃchitāḥ /
te 'py etadvratam ādhāya labhanti bodhisaṃpadaṃ // Rm_4.164{44} //

tasmād etadvrataṃ dhṛtvā dātavyaṃ dānam adarāt /
etat phalaṃ sadākṣīṇaṃ sūte kalpatarur yathā // Rm_4.165{45} //

etadvratadharāḥ satvāḥ saddharmācaraṇodyatāḥ /
sarvathā na vrajaṃty eva durgatiṣu kadācana // Rm_4.166{46} //

sadaiva sugatiṃ prāptāḥ sarvasatvānukaṃpinaḥ /
saddharmācaraṇaṃ dhṛtvā bodhisatvā bhavanti te // Rm_4.167{47} //

ye ca lokeśvaraṃ smṛtvā caranty etadvrataṃ sadā /
te paśyanti sadāpy enaṃ lokanāthaṃ jagatprabhuṃ // Rm_4.168{48} //

tena lokeśvareṇāpi dṛśyaṃte te 'pi sarvadā /
ye ca lokeśasaṃdṛṣṭās te sarve bodhibhāginaḥ // Rm_4.169{49} //

bodhisatvā mahāsatvāḥ saṃbodhiṃ samavāpnuyuḥ /
ye smaranti sadā nityaṃ lokeśaṃ karuṇāmayaṃ /
sahasā durgatiṃ tyaktvā muktvā yāyuḥ sukhāvatīṃ // Rm_4.170{50} //

ye ca taccharaṇaṃ gatvā bhajaṃti taṃ jinātmajaṃ /
sarvapāpavinirmuktās te 'pi yāyuḥ sukhāvatiṃ // Rm_4.171{51} //

ye sugandhair jalaiḥ śuddhaiḥ snāpayanti jagadguruṃ /
mandākinyāṃ ca te snātvā śuddhā yāṃti sukhāvatiṃ // Rm_4.172{52} //

paṃcagaṃdhādisaurabhyair lokeśaṃ lepayaṃti ye /
cakravarttipadaṃ bhuktvā te 'pi yāṃti sukhāvatīṃ // Rm_4.173{53} //

cīvaraṃ ye dadaṃty asmai te divyavastrasaṃyutāḥ /
sarvadharmādhināthāś ca yāṃti cāṃte sukhāvatīṃ // Rm_4.174{53*} //

satkṛtya śraddhayā ye 'pi puṣpais tam arcayanti ye / Rm 65 te surendrapadaṃ prāpya yānti cānte sukhāvatīṃ // Rm_4.175{54} //

saurabhyayojitair dhūpair ye bhajanti tam īśvaraṃ /
te narendrapadaṃ bhuktvā yāṃti cānte sukhāvatiṃ // Rm_4.176{55} //

ye dadanti ca bhaiṣajyaṃ tasmai lokādhipāya ca /
cakravarttipadaṃ prāpya yāṃti te ca sukhāvatīṃ // Rm_4.177{56} //

ye dadanti pradīpāni tasmai lokeśvarāya ca /
te mahendrapadaṃ bhuktvā yānti cānte sukhāvatīṃ // Rm_4.178{57} //

naivedyaṃ ye dadanty asmai te bhavanti nareśvarāḥ /
divyabhogyāni bhuktvā ca yānti cānte sukhāvatīṃ // Rm_4.179{58} //

ye ca pānaṃ dadanty asmai te pītvā satataṃ sudhāṃ /
svarge ramanti devendrā yānti cānte sukhāvatīṃ // Rm_4.180{59} //

phalamūlādikaṃ dattaṃ yaiś ca tasmai sutāyine /
yathepsitasukhaṃ bhuktvāṃte 'pi yāṃti sukhāvatīṃ // Rm_4.181{60} //

tāmbūlaṃ pūgasaṃyuktaṃ lokeśāya dadanti ye /
surūpāḥ satsukhaṃ bhuktvāṃte 'pi yānti sukhāvatīṃ // Rm_4.182{61} //

śayyāsanaṃ pradattaṃ yais tasmai satvānukaṃpine /
te kṣitīśaśriyaṃ bhuktvā yānty aṃte ca sukhāvatīṃ // Rm_4.183{62} //

siṃhāsanaṃ pradattaṃ yais tasmai dharmānuśāsine /
te vaṃdyāḥ sarvalokaiś ca yānty ante ca sukhāvatīṃ // Rm_4.184{63} //

chatraṃ tasmai pradattaṃ yais te nṛpāś cakravarttinaḥ /
yaśodharmasukhaṃ bhuktvā saṃprayānti sukhāvatīṃ // Rm_4.185{64} //

patākāṃ ye prayachanti tasmai lokādhipāya cā /
te 'pi sarvāṃ mahīṃ bhuktvā yānti cānte sukhāvatīṃ // Rm_4.186{65} //

tasmai ye ca prayachanti dhāturatnagaṇāni ca /
te narendrāś caturdvīpāṃ bhuktvā yānti sukhāvatīṃ // Rm_4.187{66} //

ye vitānaṃ vitanvaṃti gehe tasya kṛpānidheḥ /
te narendrāḥ surendrāś ca bhūtvā yāṃti sukhāvatīṃ // Rm_4.188{67} //

trailokyādhipates tasya ye kurvanti pradakṣiṇāṃ /
te narendraśriyaṃ bhuktvā yānti cānte sukhāvatīṃ // Rm_4.189{68} //

saṃgītair ye prakurvanti pūjāṃ tasya jagat prabhoḥ /
sadā subhāṣitāny eva śṛṇvanti te guṇākarāḥ // Rm_4.190{69} //

cāmarair vyajanair vāpi taṃ nāthaṃ vījayanti ye / Rm 66 te nṛpāḥ suralakṣmīṃ ca bhuktvā yāṃti jinālaye // Rm_4.191{70} //

śodhayanti ca ye nityaṃ vihāre kāruṇānidheḥ /
divyanetrāś ca te saukhyaṃ bhuktvā yāṃti surālayaṃ // Rm_4.192{71} //

kṛtvā ramyaṃ vihāraṃ ca lokeśāya dadanti ye /
te mahendraśriyaṃ bhuktvā saṃprayānti sukhāvatīṃ // Rm_4.193{72} //

vihāre tatra saṃsiddhe yaṣṭim āropya ye narāḥ /
suvarṇakalaśāṃś chatradhvajaghaṇṭāvalīyutān // Rm_4.194{73} //

paṃcavarṇapatākābhiḥ puṣpasragbhiś ca saṃyutān /
saṃpratisthāṃ prakurvati mahotsāhair vidhānataḥ // Rm_4.195{74} //

te narendrāḥ surendrāś ca yaśodharmasukhānvitāḥ /
māheśvaryyaśriyaṃ bhuktva yānti cānte sukhāvatīṃ // Rm_4.196{75} //

padyagadyamayaiḥ stotrair ye stuvaṃti taṃ īśvaraṃ /
niḥpāpāḥ sukhinaḥ prājñās te prayānti sukhāvatīṃ // Rm_4.197{76} //

ye cāṣṭāṃgapraṇāmāni asmai śāstre prakurvaṃte /
cakravartīpadaṃ bhuktvā te prayānti jinālayaṃ // Rm_4.198{77} //

ye smaranti sadā nityaṃ tam īśaṃ sugatātmajaṃ /
te sadyaḥ pāpanirmuktā ante yānti sukhāvatīṃ // Rm_4.199{78} //

ye ye satvāś ca taṃ nāthaṃ smṛtvā bhajanti sarvadā /
te te sarve na yānty eva durgatiṣu kadācana // Rm_4.200{80} //

sadāpi sadgatiṣv eva yātāḥ saukhyasamanvitāḥ /
saddharmācaraṇaṃ kṛtvā saṃprayānti sukhāvatīṃ // Rm_4.201{81} //

evaṃ ye pāpinaś cāpi lokeśaṃ śaraṇaṃ gatāḥ /
te 'pi pāpavinirmuktāḥ śuddhā yāṃti jinālayaṃ // Rm_4.202{82} //

evaṃ lokeśvaro nāthaḥ puṇyakṣetraṃ śubhapradaḥ /
ciṃtāmaṇiḥ kalpavṛkṣo yathepsitaphalapradaḥ // Rm_4.203{83} //

Rm 67

na hi tena samaḥ kaścin mahatpuṇyaphalapradaḥ /
kuto 'dhikas tu vidyeta traidhātubhuvaneṣv api // Rm_4.204{84} //

tenaiva sakalāḥ satvā bodhayitvā prayatnataḥ /
āryyamārge pratiṣṭhāpya preritā nirvṛtāv api // Rm_4.205{85} //

pāpiṣṭho api satvāś ca tenopetya svayaṃ tathā /
narakebhyaḥ samuddhṛtya saṃpreritāḥ sukhāvatīṃ // Rm_4.206{86} //

evaṃ sarve 'pi satvāś ca nānopāyavidhānataḥ /
darśayitvāryyamārgāṇi tena bodhau niveśitāḥ // Rm_4.207{87} //

tasmāt sarvādhikeśaḥ sa lokeśvaro maheśvaraḥ /

sarvadharmānubhartā sa lokanāthaḥ pratīyate /
kenāpi gaṃtuṃ tasya puṇyaskaṃdhaṃ na śakyate /
mayāpi śakyate naivaṃ sarvaiś cāpi munīśvaraiḥ /
evaṃ matvā tvam ānaṃdaḥ lokanathaṃ dayodadhiṃ // Rm_4.208{88} //

sarvadevādhideveśaṃ smṛtvaiva satataṃ bhaja /
tatas te maṃgalaṃ nityaṃ sarvadāpi samaṃtataḥ // Rm_4.209{89} //

kutaś cin naiva vidyeran bhayāni vividhāny api /
yatra lokeśvarasmṛtis tatrotpātabhayaṃ na hi // Rm_4.210{90} //

agner api bhayaṃ naiva nāpy utpātamarudbhayaṃ /
na codakabhayaṃ tatra na ca bhūmibhayaṃ khalu // Rm_4.211{91} //

vidyutpātabhayaṃ nāpi na cāśanibhayaṃ sadā /
na ca śatrubhayaṃ kvāpi nāpi rājabhayaṃ tathā // Rm_4.212{92} //

na ca caurabhayāny evaṃ na ca rogabhayāni ca /
sarvabhayaḥ praśāmyante lokeśasmṛtibhāvataḥ // Rm_4.213{93} //

sarve 'py upadravāś caivaṃ prayāṃti vilayaṃ tataḥ /
evaṃ lokeśvaro nātho mahatpuṇyānubhāvavān // Rm_4.214{94} //

yenaivaṃ trijagallokaṃ pālitaṃ putravat sadā /
tasmāl lokeśvaro nityaṃ sevitavyaḥ śubhārthibhiḥ // Rm_4.215{95} //

yasya dharmānubhāvena sarvatrāpi śivaṃ sadā /
iti matvā tvayānaṃda tad dharmāñ chrāvayan sadā // Rm_4.216{97} //

prerayitvā ca tadbhaktau saṃbodhau saṃpraveśaya / Rm 68 etatpuṇyānubhāvais tvam apy evaṃ kuśalī bhavan // Rm_4.217{98} //

bodhisatvo mahāsatvo bhaven nūnaṃ jinātmajaḥ // Rm_4.218{99} //

ity ādiṣṭaṃ munīndreṇa śrutvānaṃdaḥ sasāṃghikaḥ /
tatheti pratimoditvā sadā lokeśam asmarat // Rm_4.219{100} //

evaṃ rājaṃs tvayā cāpi smṛtvā lokeśvaraḥ sadā /
sevitavyaḥ prayatnena bodhipraṇidhicetasā // Rm_4.220{1} //

tatas tvaṃ sahasā sarvapāpebhyaḥ parimocitaḥ /
bodhisatvo viśuddhātmā prayāsyasi sukhāvatīṃ // Rm_4.221{2} //

ity evaṃ guruṇādiṣṭaṃ upaguptena dhīmatā /
śrutvā rājānumoditvā so 'bhyanandat sapārṣadaḥ // Rm_4.222{3} //

idaṃ śrutvāvadānaṃ ye śrāvayitvā parān api /
bhajaṃti lokanāthaṃ te saṃprayāyuḥ sukhāvatīṃ // Rm_4.223{4} //

++ iti ratnāvadānamālāyaṃ pretikāvadānaṃ samāptam ++

Rm 69

V Śālapuṣpāvadāna
athāśoko mahīpālo bhūyaḥ śrotuṃ subhāsitaiḥ /
upaguptaṃ guruṃ natvā kṛtāṃjalir avocat // Rm_5.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tad arhasi samādeṣṭuṃ lokānāṃ puṇyavṛddhaye // Rm_5.2{2} //

iti vijñāpite tena nṛpendreṇa prasādinā /
upagupto yatiś cāpi taṃ nṛpaṃ pratyabhāṣata // Rm_5.3{3} //

śṛṇu rājan mahābhāga sarvalokahitārthabhṛt /
yathā me guruṇādiṣṭaṃ vakṣye 'haṃ te tathā khalu // Rm_5.4{4} //

puraikasamaye buddho bhagavāñ chrīghano jinaḥ /
śrāvastyāṃ jetakāraṇye vihāre maṇimaṇḍite // Rm_5.5{5} //

śrāvakair bhikṣubhiḥ saṃghair bodhisatvagaṇaiḥ saha /
saddharmadeśanāṃ kartuṃ vyaharal lokaśāsituṃ // Rm_5.6{6} //

taddharmadeśanāṃ śrotuṃ sarve satvāḥ samāgatāḥ /
brāhmaṇāḥ kṣatriyāś cāpi rājāno rājamātrikāḥ // Rm_5.7{7} //

vaiśyāḥ śūdrā amātyāś ca maṃtriṇaḥ sādhavo janāḥ /
śreṣṭhinaḥ sārthavāhāś ca dhaninaś ca vaṇiggaṇāḥ // Rm_5.8{8} //

paurājānapadāś cāpi nānādeśasamāgatāḥ /
devā daityāś ca gandharvā yakṣakinnararākṣasāḥ // Rm_5.9{9} //

siddhāvidyādharāḥ sādhyā vasavaś ca grahādhipāḥ /
nāgeṃdrā garuḍāś caivam ṛṣayo brahmacāriṇāḥ // Rm_5.10{10} //

yogino yatayaś cāpi lokapālāḥ sasainyakāḥ /
sarve taṃ sugataṃ natvā dharmaṃ śrotum upāgatāḥ // Rm_5.11{11} //

satkṛtya pūjayitvā ca kṛtāṃjalipuṭo mudā /
parivṛtya puraskṛtya dṛṣṭvā tasthuḥ samāhitāḥ // Rm_5.12{12} //

athāsau bhagavān dṛṣṭvā tān sarvān dharmavāṃchinaḥ /
ādimadhyāntakalyāṇaṃ dideśa dharmam uttamaṃ // Rm_5.13{13} //

tatra devādayaḥ sarve tat saddharmāmṛtaṃ mudā /
pītvā cābhyanumodantaḥ prāpur jñānaviśeṣatāṃ // Rm_5.14{14} //

Rm 70

śrāvasteyāt tadāneke dārikā dārakāś ca te /
kusumān yācitaṃ śālabhaṃjikākhyaṃ giriṃ yayuḥ // Rm_5.15{15} //

tatra te sahasā gatvā dṛṣṭvā puṣpāṇy anekaśaḥ /
prādāya samupāgatvā śrāvastyām acaran mudā // Rm_5.16{16} //

tatraikā dārikā vālā śreṣṭhiputrī pramoditā /
śanaiḥ sā śālapuṣpāṇi prādāya pṛṣṭhato 'carat // Rm_5.17{17} //

tadā ca bhagāvān buddho bhikṣusaṃghasamanvitaḥ /
śrāvastyāṃ bhojanaṃ bhuktvā tato bahir viniryayau // Rm_5.18{18} //

tatra sā dārikādrākṣīd bhagavantaṃ tam āgataṃ /
dvātriṃśal lakṣaṇāśītivyaṃjanaṃ samalaṃkṛtaṃ // Rm_5.19{19} //

vyāmaprabhāvirājantaṃ sahasreṇādhikaprabhaṃ /
jaṃgamam iva ratnāṅgaṃ samantabhadrarūpikaṃ // Rm_5.20{20} //

dṛṣṭvaivaṃ śrīghanaṃ nāthaṃ dārikā sā pramoditā /
śraddhayārcayituṃ puṣpair manasaivaṃ vyaciṃtayat // Rm_5.21{21} //

aho puṇyaṃ mayā labdhaṃ yat saṃbuddho dṛśyate 'dhunā /
evaṃ kadā kathaṃ kutra drakṣyate 'yaṃ munīśvaraḥ // Rm_5.22{22} //

bhāgyenaivaṃ mayā labdhaṃ saṃbuddhadarśanaṃ tathā /
nūnaṃ bhāgyavatī cāsmi yat puṇyanidhir āpyate // Rm_5.23{23} //

tasmāt puṇyaṃ mahāratnaṃ prāptum upetya sādaraṃ /
etaiś ca kusumaiḥ sarvair arhāmy etaṃ samarcituṃ // Rm_5.24{24} //

kadāyaṃ lapsyate bhūyaḥ paravaśyā striyā mayā /
tad ahaṃ sahasopetya puṣpāṇy asmāy upākire // Rm_5.25{25} //

sadā notpadyate nātra saṃbuddho hi kadā cana /
atisudurllabhaṃ hy asya darśanaṃ ca sadā na hi // Rm_5.26{26} //

mānuṣyaṃ durllabhaṃ janma vinā puṇyair na labhyate /
mānuṣye 'labhyamāne 'pi saṃbuddhe sevyate kathaṃ // Rm_5.27{27} //

mānuṣye labhyamāne 'pi kṣaṇaṃ saṃpat sudurllabhā /
narair apy akṣaṇaprāptaiḥ kathaṃ buddhe 'nusevyate // Rm_5.28{28} //

tad adya mānuṣī bhūtvā prāpyaivaṃ sukṛtau kṣaṇaṃ /
yady atra kusumair ebhiḥ saṃbuddhaṃ nārcayāmy ahaṃ // Rm_5.29{29} //

Rm 71

tato me niṣphalaṃ janma mānuṣye vyartham eva hi /
kiṃ mamānena dehena sarvathaikāntanāśinā // Rm_5.30{30} //

kim anenāpi jīvena mṛtyau nityaṃ puraḥsthite /
kiyat kālaṃ ca jīveyaṃ gacheyaṃ maraṇaṃ dhruvaṃ // Rm_5.31{31} //

ciraṃ sthitvāpi kiṃ sāraṃ saṃbuddhabhajanaṃ vinā /
varaṃ prāṇaparityāgaṃ kṛtvā saṃbuddhadarśanaṃ // Rm_5.32{32} //

anityaṃ khalu saṃsāraṃ sarvadehādikaṃ dhanaṃ /
etad eva tu satsāraṃ yad buddhe bhajanaṃ sadā // Rm_5.33{33} //

tadaitaiḥ kusumaiḥ sarvaiḥ pūjayāmi munīśvaraṃ /
kathaṃ na pūjayisyāmi saṃbuddhaṃ trijagadguruṃ // Rm_5.34{34} //

iti niścitya sā vālā dṛṣṭvā taṃ sugataṃ mudā /
sahasopetya taiḥ sarvaiḥ sālapuṣpair avākiran // Rm_5.35{35} //

tataḥ pradakṣiṇīkṛtya praṇamya taṃ praharṣitā /
kiṃ cid dūre parāvṛtya tasthau dṛṣṭvā muniṃ mudā // Rm_5.36{36} //

tato 'sau bhagavān buddhas tasyā āyurvihīnatāṃ /
matvā tāṃ saṃnrīksyaivaṃ svaṃ vihāraṃ samāyayau // Rm_5.37{37} //

atha sā dārikā bhūyas tathānyatkusumāni ca /
gṛhasyārthe samādātuṃ tataḥ śālavanaṃ yayau // Rm_5.38{38} //

tatra śālataruṃ dṛṣṭvā praphullakusumānvitaṃ /
tatpuṣpāṇi samācetuṃ sahasā sā ruroha taṃ // Rm_5.39{39} //

tatrāvaruhya puṣpāṇi cinvantī sā pramodataḥ /
agraśākhāsamārūḍhā papāta sahasā tataḥ // Rm_5.40{40} //

patitā sā virugnāṅgā tīvrātivedanāturā /
hā hatāsmīti niścitya saṃbuddhasmaraṇaṃ vyadhāt // Rm_5.41{41} //

namo buddhāya dharmāya saṃghāya sugatāya ca /
iti proktvaiva saṃbuddhaṃ smaranti maraṇaṃ yayau // Rm_5.42{42} //

tataḥ svargopapannā sā vismitaivaṃ vyacintayat /
kutaś cyutvā kuhotpannā kena vā kuśalena ca // Rm_5.43{43} //

iti cintāparītā sā sahasaivaṃ vyabuddhyata /
martyāc cyutvāgatā svarge buddhe puṣpapradānataḥ // Rm_5.44{44} //

iti buddhvā ca sā bhadrā suprasāditamānasī /
tam eva sugataṃ nāthaṃ smṛtvā natvābhyanandata // Rm_5.45{45} //

Rm 72

tato devair upanītaṃ divyapuṣpasvalaṃkṛtaṃ /
vimānaṃ sā samāruhya devasabhām upāyayau // Rm_5.46{46} //

tasmiṃś ca samaye śakraḥ sudharmāyāṃ suraiḥ saha /
saṃbuddhavarṇanāṃ kṛtvā tasthau devān pramodayan // Rm_5.47{47} //

tathā tāṃ samupāyātāṃ śālapuṣpābhyalaṃkṛtāṃ /
dṛṣṭvā divyātivarṇābhāṃ papracha vismito hariḥ // Rm_5.48{48} //

gātraṃ kena vimṛṣṭakāṃcananibhaṃ padmotpalābhaṃ tava /
divyaśrīr atulākṛteyam iha te kena prabhā niḥsṛtā /
vaktraṃ kena vibuddhapadmasadṛśaṃ cāmīkarābhaṃ tava /
kasya tvaṃ varadevate phalam idaṃ yat karmajaṃ bhujyate // Rm_5.49{49} //

iti prokte surendreṇa sā bhadrā devakanyakā /
taṃ devādhipatiṃ natvā kṛtāṃjalipuṭo 'bravīt // Rm_5.50{50} //

saśrāvakā narāditya ākīrṇaśālapuṣpakaiḥ /
tatkarmakuśalaṃ kṛtvā rājate me 'dhikaṃ tanuḥ // Rm_5.51{51} //

jalajenduviśuddhābhaṃ vadanaṃ me 'bhirocate /
etatkarmānubhāvena vijānīyāḥ sureśvara // Rm_5.52{52} //

tayeti proditaṃ śrutvā devendro 'sau suvismitaḥ /
dṛṣṭvā caināṃ subhadrāṅgīṃ praharṣayann abhāṣata // Rm_5.53{53} //

aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitaṃ /
yatra nyastaṃ tvayā vījam itthaṃ svargopapattaye // Rm_5.54{54} //

ko nārcayet pravarakāṃcanarāśigauraṃ buddhaṃ vibuddhakamalāyatapatranetraṃ /
yatrādhikārajanitāni viśobhitāni kāṃtāmukhāni kamalāyatalocanāni // Rm_5.55{55} //

dhanyo 'si tvaṃ subhadrāṃgi saṃbuddhaguṇabhāvini /
sarvathā hi sa saṃbuddhaḥ sevitavyaḥ sadāpi ca // Rm_5.56{56} //

yasya puṇyaprasādāt tvaṃ sadyaḥ svarge samāgatā /
sa eva bhagavān nāthaḥ saṃsmṛtvā sevyatāṃ sadā // Rm_5.57{57} //

tatas te sarvadā nityaṃ maṃgalaṃ syāt samaṃtataḥ /
ciraṃ divyasukhaṃ bhuktvā yāyāś cānte sukhāvatīṃ // Rm_5.58{158} //

ity ādiṣṭaṃ surendreṇa sā devakanyakā sudhīḥ /
anumodya ca taṃ śakraṃ natvā svam ālayaṃ yayau // Rm_5.59{59} //

Rm 73

tataḥ sā saṃsthitā devīprāsāde divyamaṇḍite /
divyabhogyasukhaprāptā moditvaivaṃ vyacintayet // Rm_5.60{60} //

yac cyutvāhaṃ manuṣyebhyo 'dhunā svargasamāgatā /
tat saṃbuddhaprasādena jānāmi nānyathā khalu // Rm_5.61{61} //

yan mayā pūjito buddhaḥ śālapuṣpair vanodbhāvaiḥ /
tatpuṇyaphalabhogyārthe āgatāhaṃ surālayaṃ // Rm_5.62{62} //

yad divyasukhasaṃprāptaṃ tat saṃbuddhaprasādataḥ /
tena tam evaṃ saṃbuddhaṃ punar gacheya vaṃdituṃ // Rm_5.63{63} //

na yuktaṃ saugate gantuṃ paryyuṣitena vāsasā /
yuktaṃ tu saugate gaṃtum aparyuṣitavāsasā // Rm_5.64{64} //

iti sā manasā matvā devakanyā subhadrikā /
snātvā saurabhyaliptāṃgā divyaśuddhāmvarāvṛtā // Rm_5.65{65} //

divyālaṃkāramālādimaulīkuṇḍalamaṃḍitā /
anekadevakanyābhir apsarobhiḥ samanvitā // Rm_5.66{66} //

divyapūjopacārāṇi gṛhītvā sahasā yayau /
tasyām eva niśi svarddhyā bhāsayantī samaṃtataḥ // Rm_5.67{67} //

jetavanam upetyāsau praviveśa jinālayaṃ /
tataḥ pradakṣiṇaṃ kṛtvā praṇamya caraṇau muneḥ // Rm_5.68{68} //

paṃcopahārapūjābhiḥ pūjayitvā kṛtāṃjaliḥ /
natvā ca purataḥ tasthau saddharmaśravaṇotsukā // Rm_5.69{69} //

athāsau bhagavāṃs tasyā jñātvāśayaviśuddhatāṃ /
ādimadhyāntakalyāṇaṃ dideśa dharmam uttamaṃ // Rm_5.70{70} //

catvāri cāryyasatyāni niḥkleśapuṇyalabdhaye /
daśakuśalamūlāni samyaksatvaviśuddhaye // Rm_5.71{71} //

āryyāṣṭāṅgikamārgāṃś ca saṃbodhimārgalabdhaye /
bodhipākṣikadharmāṃś ca saṃbuddhaguṇalabdhaye // Rm_5.72{72} //

athāsau devakanyā tāṃ saddharmadeśaṇaṃ muneḥ /
śrutvānumoditā cāpi prāpya dharmaviśeṣatāṃ // Rm_5.73{73} //

jñānavajreṇa satkāyadṛṣṭiśailaṃ vibheda sā /
śrotāpattiphalaṃ prāptā dṛṣṭasatyābhavat tadā // Rm_5.74{74} //

tato bhūyaḥ praṇamyaivaṃ bhagavantaṃ kṛtāṃjaliḥ /
suprasannamukhāmbhojo trir udānam udāharat // Rm_5.75{75} //

Rm 74

bhagavann idam asmākaṃ mahāpuṇyasukhodayaṃ /
jananyāpi kṛtaṃ nāpi na pitrā na ca vaṃdhubhiḥ // Rm_5.76{76} //

na jñātibhir na mitraiś ca na sahāyasuhṛjjanaiḥ /
nāpi sālohitaiś cāpi pitṛlokair na cāparaiḥ // Rm_5.77{77} //

na rājñā na cāmātyair na maṃtribhir na ca paurikaiḥ /
na gurubhir na vipraiś ca na yatibhir na tāpasaiḥ // Rm_5.78{78} //

na devair nāpi daityaiś ca nāpi lokādhipair api /
tathānyaiś ca kṛtaṃ naiva yad idaṃ bhavatā kṛtaṃ // Rm_5.79{79} //

uchoṣito yad asmākaṃ rudhirāśrusaritpatiḥ /
asthimayo mahāchailo yad asmābhiś ca laṃghitaḥ // Rm_5.80{80} //

tavānubhāvāt pihitaḥ sughoro hy apāyamārgo bahudoṣayuktaḥ /
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaś ca mayopalabdhaḥ // Rm_5.81{81} //

bhavatprasādān nirupetadoṣaṃ mayādya labdhaṃ suviśuddhacakṣuḥ /
prāptaṃ ca śāntaṃ padam āryyakāntaṃ tīrṇaś ca duḥkhārṇavapāram asmi // Rm_5.82{82} //

naravarendrasurāsurapūjite vigatajanmajarāmaraṇādayaḥ /
bhavasahasrasudullabhadarśane saphalam adya mune tava darśanaṃ // Rm_5.83{83} //

tataḥ praṇatvā caraṇāraviṃdau muneḥ prakṛtvā tṛpradakṣiṇāṃ ca /
prajātaharṣā sugataṃ jineṃdraṃ smṛtvā ca bhūyo divam āyayau sā // Rm_5.84{84} //

tathā svargasamāyātā devakanyā mumoda sā /
yathā vaṇig labdhalābho rogamukto yathāturaḥ // Rm_5.85{85} //

samyagniṣpannaśasyāpto yathā ca kṛṣikārmikaḥ /
siddhayātrāpralabdhārthaḥ sārthavāho vaṇig yathā // Rm_5.86{86} //

atha te bhikṣavaḥ sarve dṛṣṭvaivam avabhāsitaṃ /
saṃdigdhavismitāś caivaṃ paprachus taṃ munīśvarāṃ // Rm_5.87{87} //

bhagavann adya rātrau ko bhavato 'ntikam āgataḥ /
brahmā vā surarājo vā lokapālagaṇā api // Rm_5.88{88} //

asmābhir jñāyate nāyaṃ yo 'dya rātrāv ihāgataḥ / Rm 75 tad asmān vismitān sarvān bodhayituṃ samarhasi // Rm_5.89{89} //

iti tair bhikṣubhiḥ pṛṣṭo bhagavān sa munīśvaraḥ /
tāṃś ca bhikṣugaṇān sarvān samāmaṃtryābravīt tathā // Rm_5.90{90} //

na hi sa bhikṣavo brahmā nāpi vāsau surādhipaḥ /
naiva lokādhipālāś ca yādya rātrāv ihāgatā // Rm_5.91{91} //

api tu dārikā dṛṣṭā yuṣmābhiḥ sagatā pathi /
yayāhaṃ sālapuṣpaiś ca prāvakīryyābhitoṣitaḥ // Rm_5.92{92} //

sā māṃ puṣpair avākīryya gṛhasyārthe punar vanaṃ /
gatā puṣpāṇy upāhartuṃ vṛkṣārūḍhāpatat taroḥ // Rm_5.93{93} //

tato 'sau patanodvignā vedanākrāṃtacetasā /
triratnāni smaranty eva dehaṃ tyaktvā divaṃ yayau // Rm_5.94{94} //

tatra svarge samāsādya smṛtva māṃ sugataṃ punaḥ /
draṣṭuṃ dharmaṃ ca me śrotum ihāsau samupāgatā // Rm_5.95{95} //

tan mayā deśitaṃ tasyai saṃbodhidharmam uttamaṃ /
śrutvā sā cānumodyaivaṃ saṃharṣitā divaṃ yayau // Rm_5.96{96} //

ity evaṃ bhikṣavo matvā triratnāni śubhārthibhiḥ /
sevitavyāni saṃsmṛtvā gatvā ca śaraṇaṃ sadā // Rm_5.97{97} //

ye bhajanti triratnāni saṃsmṛtvā śaraṇaṃ gatāḥ /
durgatiṃ te na gachaṃti vrajanti sadgatiṃ sadā // Rm_5.98{98} //

ye nindanti triratnāni pratikṣipya pramādataḥ /
sadgatiṃ te na gachanti vasanti narake sadā // Rm_5.99{99} //

tasmān nityāṃ triratnāni saṃsmṛtvā śaraṇaṃ gatāḥ /
satkṛtya bhāvayitvā ca bhajadhvaṃ bodhivāṃchayā // Rm_5.100{100} //

tathā vo maṅgalaṃ nityaṃ sarvatra sarvadā bhavet /
kramād bodhicarīṃ pūrya saṃbodhim api lapsyatha // Rm_5.101{1} //

ity ādiṣṭaṃ munīndreṇa śrutvā te bhikṣavo mudā /
tathety abhyanumodantas triratnāni sadābhajan // Rm_5.102{2} //

ity evaṃ guruṇādiṣṭaṃ mayaivaṃ te pracakṣyate /
śrutvaitac chrāvayitvā ca triratnāni sadā bhaja // Rm_5.103{3} //

tatas tvaṃ kramaśaś caiva bodhicaryāṃ samācaran /
sarvapāpavinirmuktaḥ sukhāvatīṃ samāvrajeḥ // Rm_5.104{3*} //

ity etad guruṇādiṣṭaṃ upaguptena bhikṣuṇā / Rm 76 śrutvā rājā tathety evam abhyanandat sapārṣadaḥ // Rm_5.105{4} //

tat saṃbuddhānubhāvaṃ munivarakathitaṃ śālapuṣpāvadānaṃ /
ye śrutvā śrāvayanti pramuditamanasaḥ śraddhayā bodhikāmāḥ /
te sarvakleśamuktāḥ sakalaguṇadharā bodhicaryyānuraktāḥ /
kṛtvā loke hitārthaṃ jinavaravasatiṃ saṃprayaṃti praharṣaiḥ // Rm_5.106{5} //

++ iti śālapuṣpāvadānaṃ samāptaṃ ++

Rm 77

VI Sūkaryavadāna
punar evaṃ yatīśo 'sāv upagupto jināṃśajaḥ /
triratnasmṛtijaṃ puṇyaṃ khyātuṃ nṛpam abravīt // Rm_6.1{1} //

mahatpuṇyānubhāvatvaṃ triratnasmṛtisaṃbhavaṃ /
tad ahaṃ te pravakṣyāmi śṛṇu rājan samāhitaḥ // Rm_6.2{2} //

dharmatā khalu devānāṃ svargacyavanadharmmiṇāṃ /
paṃcapūrvanimittāni prādurbhaveyur ātmani // Rm_6.3{3} //

akliṣṭāni hi vāsāṃsi kliśyeyuś cyavanāntike /
amlānāni ca mālyāni mlāyeran sahasā khalu // Rm_6.4{4} //

daurgandhaṃ niḥsared dehāt kakṣābhyāṃ sveda udbhavet /
pracyutisamaye prāpte svāsane na dhṛtiṃ labhet // Rm_6.5{5} //

etatpaṃcanimittāni svargāc cyavanadharmiṇāṃ /
sarveṣāṃ prodbhaveyuś ca pracyutisamayāgame // Rm_6.6{6} //

puraikadevaputrasya tathā cyavanadharmiṇaḥ /
etatpaṃcanimittāni prādur āsaṃś cyuteḥ puraḥ // Rm_6.7{7} //

atha cyavanadharmāsau devaputro viṣāditaḥ /
avaśyaṃ cyavanaṃ svargān matvā rautsīd adhīritaḥ // Rm_6.8{8} //

āvartya svavimānasthaḥ parivarttya vimūrchitaḥ /
punaś caitanyam āsādya vilapaṃ paryyadevataḥ // Rm_6.9{9} //

hā mandākini hemāvjavyāpte puṇyāmbuvāhini /
tvayi snātvapy ahaṃ cyutvā yāsyāmi durgatiṃ kathaṃ // Rm_6.10{10} //

hā caitraratham utsṛjya kva krīḍeyaṃ yathechayā /
hā nandanavanaṃ ramyaṃ tyaktvāhaṃ kva rameya ca // Rm_6.11{11} //

hā miśrikāvanaṃ divyaṃ tyaktvā ramye kuhādhunā /
hā pāruṣyavanaṃ tyaktvā kva ramyāmy apsarogaṇaiḥ // Rm_6.12{12} //

kva sukhaṃ lapsyate pāṇḍukaṃvalakaśilāṃ vinā / Rm 78 hā devasamitiṃ tyaktvā kva śroṣyāmi subhāṣitāṃ // Rm_6.13{13} //

hā hā sudarśanaṃ ramyaṃ puraṃ tyaktvā vraje cyutaḥ /
prāsādaṃ vaijayaṃtañ ca kadā drakṣyāmy ahaṃ punaḥ // Rm_6.14{14} //

hā śakrapramukhair devaiḥ sārddhaṃ kṛdāpramoditaḥ /
adhunā me kva tat saukhyaṃ śrotuṃ cāpi na lapsyate // Rm_6.15{15} //

hā devyam amṛtaṃ tyaktvā kiṃ prabhokṣyāmi sāṃprataṃ /
divyakāmasukhaṃ bhuktvā punar durgatim āśrayan // Rm_6.16{16} //

kiyad duḥkhaṃ ca saṃbhoktuṃ yāsyāmi narakeṣv ahaṃ /
etad divyamahotsāhād bhraṣṭo 'haṃ narake gataḥ // Rm_6.17{17} //

mahadduḥkhābhisaṃtaptaḥ sahiṣyāmi kathaṃ tadā /
hā hato 'smi svapāpena kiṃ pāpaṃ prakṛtaṃ mayā // Rm_6.18{18} //

yenetaḥ svargataś cyutvā punar yāsyāmi nārakān kiṃ /
upāyaṃ kariṣyāmi na yāyāṃ yena durgatiṃ // Rm_6.19{19} //

ko me śāstātra vidyeta yo māṃ dharme niyojayet /
dharmeṇa rakṣyate prāṇī narake saṃsthito 'pi ca // Rm_6.20{20} //

dharmaṃ vinātra devo 'pi svargāt prabhransyate punaḥ /
kiṃ karomi kva yāsyāmi nātropāyaṃ tu manyate // Rm_6.21{21} //

sarvathāham itaś cyutvā gacheyaṃ durgatiṃ khalu /
itaś cyutasya me janma labdhavyaṃ bhuvane kuha // Rm_6.22{22} //

iti dhairyaṃ samādhāya manasaivaṃ vyalokayat /
cyutvetaḥ saukaraṃ janma prāptavyaṃ saptame dine // Rm_6.23{23} //

evaṃ svāptagatiṃ dṛṣṭvā papāta savimūrchitaḥ /
athādrākṣīn mahendras taṃ patitaṃ bhuvi mūrchitaṃ // Rm_6.24{24} //

dṛṣṭvā ca sahasopetya sudhāsekair asiṃcayat /
tato 'sau cetanāṃ labdhvā śanair utthāya taṃ prabhuṃ // Rm_6.25{25} //

dṛṣṭvā pādau pariṣvajya natvaivaṃ prārthayad rudan /
hā hā nātha mahendro 'si sarvalokādhipaḥ prabhuḥ // Rm_6.26{26} //

mām adhaḥ patitaṃ dṛṣṭvā nopekṣāṃ kartum arhasi / Rm 79 bhavān hi jagatāṃ rājā svāmī bharttā patiḥ prabhuḥ // Rm_6.27{27} //

nātho dharmānuśāstā ca tan māṃ rakṣatum arhasi /
tvadṛte 'nyo na me kaścid rakṣako vidyate 'tra hi // Rm_6.28{28} //

tad anukaṃpayā dṛṣṭyā dhṛtvā mām uddhara prabho /
yadi māṃ rakṣituṃ nātha na śaknoti bhavān api // Rm_6.29{29} //

ko māṃ samuddhared anyo hā hato narake vraje /
maṃḍākinyāṃ tvayā sārddhaṃ snātvā pūtātmako 'py ahaṃ // Rm_6.30{30} //

kathaṃ ca narake gatvā vaseyam aśuciṃ caran /
sahāpsarogaṇair nityaṃ caritvā naṃdane vane // Rm_6.31{31} //

divyasaṃgītivādyaiś ca ramāmi saṃpramoditaḥ /
adyetaḥ patito pṛthvyāṃ rājagṛhopajāṃgale // Rm_6.32{32} //

saukaraṃ janma lapsyāmi saptame divase khalu /
tatra mūtrapuriṣādīn amedhyān api kṛcchrataḥ // Rm_6.33{33} //

labdhvā bhuktvā cariṣyāmi vyādhasaṃghair upadrutaḥ /
bahuvarṣasahasrāṇi bhūtvaivaṃ sūkarātmajaḥ // Rm_6.34{34} //

amedhyakardame nityaṃ vatsyāmy āvartya saṃcaran /
evaṃ divyāmṛtaṃ bhuktvā ramitvā bhavatā saha // Rm_6.35{35} //

kathaṃ hi nārake gatvā bhokṣye 'medhyāni saṃcaraḥ /
imaṃ kalpataruṃ tyaktvā yathepsitaphalapradaṃ // Rm_6.36{36} //

jāṃgalaṃ vṛkṣam āśritya sthito bhokṣyāmi kiṃ tadā /
sarvathāhaṃ cyuto 'smītaḥ prerito hi svakarmaṇā // Rm_6.37{37} //

vividhāni ca duḥkhāni bhoktuṃ yāsyāmi nārake /
tad upāyaṃ pradātavyaṃ bhavatā me 'nukaṃpinā // Rm_6.38{38} //

yenāśu durgater muktaḥ prāgacheyaṃ ca svargatiṃ /
sarvathā rakṣa māṃ nātha yady asti te kṛpā mayi // Rm_6.39{39} //

bhavān māṃ patitaṃ dṛṣṭvā nopekṣāṃ kartum arhati /
bhavān eva jagacchāstā sarvalokādhipaḥ prabhuḥ // Rm_6.40{40} //

tad āśu māṃ prayatnena samuddhartuṃ samarhati /
idaṃ te darśanaṃ nātha paścimaṃ me bhavet khalu // Rm_6.41{41} //

Rm 80

janmaśatasahasraiś ca durlabhaṃ syād dhi saṃgamaṃ /
ity evaṃ vilapaṃ devaputras sa taṃ surādhipaṃ // Rm_6.42{42} //

natvā pādau nirīkṣyaiva tasthāv aśrugalanmukhaḥ /
atha śakraḥ surendro 'sau dṛṣṭvaivaṃ pravilāpitaṃ // Rm_6.43{43} //

kāruṇyā krāntacittas tam āśvāsayann abhāṣata /
mā kṛthā rodanaṃ bhadra samāśvasi hi dhīraya // Rm_6.44{44} //

kriyante kiṃ prayatnāni sarvathā maraṇaṃ dhruvaṃ /
mṛtyur mahāvaliṣṭho hi sarvasatvāntakārakaḥ // Rm_6.45{45} //

hrīyante mṛtyunā sarve mṛtyuḥ kena nihanyate /
anirvāyo hi sarvatra sarvatraidhātukeṣv api // Rm_6.46{46} //

sarveṣām api jantūnām ekānte maraṇaṃ dhruvaṃ /
tasmān mā bhes tathā mṛtyoḥ kiṃ viṣādena sidhyate // Rm_6.47{47} //

tad dhairyyataiḥ samālaṃvya triratnaṃ śaraṇaṃ vraja /
gatvā ca śaraṇaṃ teṣāṃ smara nityaṃ samāhitaḥ // Rm_6.48{48} //

tatas tvaṃ durgatiṃ muktvā sadgatiṃ samavāpnuyāḥ /
etad eva hi saṃsāre mahopāyaṃ śubhāptaye // Rm_6.49{49} //

nānyad dhi vidyate kiṃcin mṛtyau sādhāraṇe dhruve /
tad anyaccetanāṃ hitvā triratnāny abhisaṃsmaran // Rm_6.50{50} //

namo buddhāya dharmāya saṃghāyeti vadan bhaja /
ye triratnasmṛtiṃ dhṛtvā mṛtās te puṇyabhāginaḥ // Rm_6.51{51} //

kramād bodhicarīṃ prāpya yāyuś cānte sukhavatīṃ /
tvaṃ cāpi triratnānaṃ smṛtvā mṛtaḥ supuṇyadhṛk // Rm_6.52{52} //

kramād bodhicarīṃ prāpya saṃprayāyāḥ sukhāvatīṃ /
itīndreṇa samādiṣṭaṃ śrutvā devasuto 'tha saḥ // Rm_6.53{53} //

tathety anusaṃmodya punar natvaivam abravīt /
adyārabhya mahendrāhaṃ triratnānaṃ sadā smaran // Rm_6.54{54} //

gatvā ca śaraṇaṃ teṣāṃ upāsako bhave khalu /
ity uktvā sa mahendrasya puraḥ sthitvā kṛtāñjaliḥ // Rm_6.55{55} //

anusmṛtya triratnānāṃ namaskṛtim udāharat /
namo buddhāya bhadrāya namo dharmāya tāyine // Rm_6.56{56} //

Rm 81

namaḥ saṃghāya nāthāya sarvadāpi name bhaje /
adyārabhya triratnānāṃ sadāhaṃ śaraṇaṃ vraje // Rm_6.57{57} //

upāsako bhaven nityaṃ namāmi satataṃ smaret /
ity uktvā devaputro 'sau kāladharmayutaś cyutaḥ // Rm_6.58{58} //

tuṣite devaloke 'bhūd upapannaḥ supuṇyataḥ /
dharmatā khalu devānāṃ ye devāḥ svargataś cyutāḥ // Rm_6.59{59} //

te 'dholokeṣu gacheyur na tūrddhvabhuvaneṣu hi /
atha śakro narendro 'sau dṛṣṭvā taṃ svargataś cyutaṃ // Rm_6.60{60} //

kutrāsau labhate janma ity adhastād vyalokayat /
kim asau sūkarīgarbha utpanno vā na veti ca // Rm_6.61{61} //

apaśyat sarvataś cainaṃ na dadarśa kuhāpi sa /
tato 'sau vismitaḥ śakro divyena cakṣuṣā punaḥ // Rm_6.62{62} //

kutrāsau labhate janma ity evaṃ samalokayat /
vata tiryyakṣu jāto 'sau preteṣu ca prajāyate // Rm_6.63{63} //

atha narakeṣu vā jāta ity evaṃ samalokayat /
teṣu triṣv apy apāyeṣu nādrākṣīt taṃ samaṃtataḥ // Rm_6.64{64} //

tato manuṣyalokeṣu jāto veti dadarśa ca /
tatrāpi ca sa sarvatra nādrākṣīt taṃ sureśvaraḥ // Rm_6.65{65} //

tataś caturmahārājabhuvaneṣu prajāyate /
iti teṣu ca sarvatra vilokayan dadarśa na // Rm_6.66{66} //

tataś ca vismitaḥ śakras trayastriṃśe vyalokayan /

tatrāpi taṃ na cādrākṣīt kutrāpi ca samaṃtataḥ /
evaṃ sarvatra lokeṣu vilokayaṃs tadudbhavaṃ /
adṛṣṭvā vismitaḥ śakraḥ punar evaṃ vyaciṃtayat /
aho vata mahāścaryyaṃ yan mayāpi na dṛśyate // Rm_6.67{67} //

kutrāsau jāyate nūnaṃ na manye tat pravṛttitāṃ /
ko nu jñāsyati tadvṛttiṃ buddhād anyo na kaścana // Rm_6.68{68} //

buddha eva jagaddarśī ṣaḍabhijñas trikālavit /
tasmād aham ito gatvā saṃbuddhe samupācaran // Rm_6.69{69} //

Rm 82

vijñapyaivaṃ ca tadvṛttiṃ praṣṭum arhāmi sāṃprātaṃ /
ity evaṃ manasā dhyātvā devendro 'sau savismayaḥ // Rm_6.70{70} //

sahasā jetakāraṇye jināśramam avātarat /
tatrāsau sugataṃ dṛṣṭvā saharṣavismayānvitaḥ // Rm_6.71{71} //

praṇamya purataḥ sthitvā kṛtāṃjalipuṭo 'vadat /
bhagavaṃs tad vijānīyā yad ihāham upāgataḥ // Rm_6.72{72} //

tathāpi praṣṭum ichāmi tat samādeṣṭum arhasi /
ekaḥ kālagato devaputraḥ svargāc cyuto gataḥ // Rm_6.73{73} //

ṣaṭsu lokeṣu sarvatra dṛśyate na mayā hy asau /
kutrāsau jāyate śāstar mayā na dṛśyate kvacit // Rm_6.74{74} //

tasyotpattiḥ kuha sthāne tat samādeṣṭum arhasi /
itīndravacanaiḥ śrutvā sa saṃbuddho munīśvaraḥ // Rm_6.75{75} //

tasya puṇyātmanaḥ sthānaṃ iṃdrāya samacakṣatac /
kauśika tuṣito nāma lokadhātuḥ prasiddhitaḥ // Rm_6.76{76} //

tatrāsau modate devo gatvā triśaraṇaṃ cyutaḥ /
ityādiṣṭaṃa munīndreṇa śrutvā sa tridaśādhipaḥ // Rm_6.77{77} //

vismitaḥ suprasannātmā praṇatvaivaṃm udānayat /
aho buddham aho dharmam aho saṃghaṃ śubhaṃkaraṃ // Rm_6.78{78} //

yat saṃśaraṇamātre 'pi satvā yānti śubhālayaṃ /
ye buddhaṃ śaraṇaṃ yānti na te gachaṃti durgatiṃ // Rm_6.79{79} //

prahāya pātakān sarvān divyalokam upāsate /
ye dharmaṃ śaraṇaṃ yānti na te gachaṃti durgatiṃ /
prahāya mānuṣān kāyān divyān kāyān upāsate // Rm_6.80{80} //

ye saṃghaṃ śaraṇaṃ yānti na te gachanti durgatiṃ /
prahāya sarvaduḥkhāni divyasaukhyāny upāsate // Rm_6.81{81} //

dhanyās te puruṣā bhadrāḥ saṃbodhipadagāminaḥ /
ye saṃsmṛtvā triratnāni vrajanti maraṇaṃ dhruvaṃ // Rm_6.82{82} //

athāsau bhagavāñ chrutvā śakreṇaivaṃ subhāṣitaṃ /
tathānuvarṇayan prāha kauśikaṃ taṃ surādhipaṃ // Rm_6.83{83} //

evam etad dhi devendra yathaivaṃ tvaṃ prabhāṣase / Rm 83 dhanyās te puruṣā bhadrā triratnaṃ bhajaṃti ye // Rm_6.84{84} //

ye buddhaṃ śaraṇaṃ yānti na te gachanti durgatiṃ /
kleśavairīṃ vinirjitya saṃbodhiṃ samavāpnuyuḥ // Rm_6.85{85} //

ye dharmaṃ śaraṇaṃ yānti na te gachanti durgatiṃ /
māradharmavinirmuktā bodhidharmān avāpnuyuḥ /
ye saṃghaṃ śaraṇaṃ yāṃti na te gachaṃti durgatiṃ /
pātakebhyo vinirmuktāḥ saṃprayānti sukhāvatīṃ // Rm_6.86{86} //

na bhajanti munīndraṃ ye te bhramaṃti bhavārṇave /
saṃbodhimārgato bhraṣṭā naṣṭā gachanti durgatiṃ // Rm_6.87{87} //

ye śṛṇvaṃti na saddharmaṃ te kleśaparidāhitāḥ / māradharmaratā duṣṭāḥ praṇaṣṭā yāṃti durgatiṃ / na mānayaṃti ye saṃghaṃ na te jānaṃti sadgatiṃ / sadā duḥkhābhisaṃtaptā bhraṣṭā gachaṃti durgatiṃ /

nindanti ye triratnāni te duṣṭā mārapākṣikāḥ /
naiva caraṃti sanmārge vinaṣṭā yaṃti durgatiṃ /
tasmād ye mānavāḥ santo vāṃchanti sadgatiṃ sadā /
taiḥ saṃsmṛtvā triratnānāṃ karttavyaṃ śaraṇaṃ mudā // Rm_6.88{88} //

ye smaranti triratnānāṃ na te gachaṃti durgatiṃ /
prahāya pātakān sarvāñ śīghraṃ yānti sukhāvatīṃ // Rm_6.89{89} //

sukhāvatyāṃ jinendrasya dharmaṃ śrutvānumoditāḥ /
bodhicittaṃ samāsādya caranti bodhicārikāṃ // Rm_6.90{90} //

tatas tāḥ kramataḥ pūryya saṃvṛttipāram āgatāḥ /
paramārthacarīṃ prāpya nirvṛttiṃ samavāpnuyuḥ // Rm_6.91{91} //

idaṃ hi bodhimārgānāṃ vījaṃ vijñāya kauśika /
triratnasmaraṇaṃ nityaṃ karttavyaṃ bodhivāṃchibhiḥ // Rm_6.92{92} //

kadāpi naiva moktavyaṃ triratnasmaraṇaṃ sadā /
gatvā ca śaraṇaṃ teṣāṃ triratnānāṃ samācara // Rm_6.93{93} //

evaṃ tena munīndreṇa samādiṣṭaṃ sa kauśikaḥ /
śrutvaivam ity anujñāya prābhyanandat prasāditaḥ // Rm_6.94{94} //

tato 'sau bhagavantaṃ taṃ natvā sa racitāṃjaliḥ /
tridhā pradakṣiṇīkṛtya punar natvā divaṃ yayau // Rm_6.95{95} //

Rm 84

tato devapure gatvā sudharmamaṃdire sthitaḥ /
devalokān samāmaṃtrya tat pravṛttaṃ samabravīt // Rm_6.96{96} //

bho bho devagaṇāḥ sarve śṛṇudhvaṃ tat samāhitaḥ /
yad adbhutaṃ mahāpuṇyaṃ saṃbodhihetum ucyate // Rm_6.97{97} //

dharmatā khalu devānāṃ ye ye devā hi nākataḥ /
cyutās te te prayānty adho na tūrddhvaṃ yānti ke cana // Rm_6.98{98} //

idānīṃ tu vrajeyus te ye devāḥ svargataś cyutāḥ /
triratnaśaraṇaṃ kṛtvorddhvagatiṃ na tv adhogatiṃ // Rm_6.99{99} //

dṛśyatām amuko devaputras triśaraṇaṃ gataḥ /
svargāc cyutvā samutpannas tuṣite 'sau pramodate // Rm_6.100{100} //

yūyam api ca tad dṛṣṭvā triratnānāṃ samāhitāḥ /
gatvā ca śaraṇaṃ nityaṃ smṛtvā bhajadhvam ādarāt // Rm_6.101{1} //

tato yūyaṃ na yāyāta durgatiṣu kadā cana /
sadā divyasukhaṃ bhuktvā prayāsyatha sukhāvatīṃ // Rm_6.102{2} //

ye buddhe śaraṇaṃ yāṃti na te gachanti durgatiṃ /
kleśavairān vinirjitya saṃbodhipadam āpnuyuḥ // Rm_6.103{3} //

ye dharme śaraṇaṃ yānti na te gachanti durgatiṃ /
māradharmavinirmuktā buddhadharmāṇy avāpnuiyuḥ // Rm_6.104{4} //

ye saṃghe śaraṇaṃ gatvā na te gachanti durgatiṃ /
sarvapātakanirmuktā prayāsyaṃti sukhāvatīṃ // Rm_6.105{5} //

na bhajanti triratnaṃ ye te bhramanti bhavārṇave /
saddharmanindakā bhraṣṭā naṣṭā gachanti durgatiṃ // Rm_6.106{6} //

durgatiṣu bhramaṃtas te duḥkhāni vividhāni ca /
bhuktvā caranti duṣṭāṃśā naiva gachaṃti sadgatiṃ // Rm_6.107{7} //

tad duḥkhaṃ hātum ichaṃti sukhaṃ prāptuṃ ca ye sadā /
te triratnaṃ sadā smṛtvā bhajaṃtāṃ śaraṇaṃ gatāḥ // Rm_6.108{8} //

tato vo maṃgalaṃ nityaṃ naiva yāyāta durgatiṃ /
sadgatim eva yāyāta saṃbodhim api lapsyatha // Rm_6.109{9} //

iti tena surendreṇa samādiṣṭaṃ hitārthinā /
śrutvā sarve 'pi te devās tathety uktvā nanandire // Rm_6.110{10} //

tadā sarve 'pi devāś ca triratnaṃ śaraṇaṃ gatāḥ / Rm 85 sarvadānusmarantaś ca satkṛtyaivaṃ prabhejire // Rm_6.111{11} //

evaṃ devās tadā ye ye triratnaśaraṇaṃ gatāḥ /
te te svargād api cyutvā naivāgachann adhogatiṃ // Rm_6.112{12} //

tata ūrddhvaṃ samudgamya prāgachaṃs tuṣitālaye /
triratnaśaraṇaṃ yātā maitreyaṃ samupāśrayan // Rm_6.113{13} //

tathā śakraś ca tān sarvān maitreyasamupāśritān /
dṛṣṭvānumodanāṃ kurvan prābhyanandat suraiḥ saha // Rm_6.114{14} //

iti me guruṇā khyātaṃ tathā te vakṣyate mayā /
evaṃ matvā mahārāja triratnaśaraṇaṃ vraja // Rm_6.115{15} //

tatas te maṃgalaṃ nityaṃ sarvatrāpi bhaved dhruvaṃ /
kramād bodhicarīḥ prāpya saṃbodhipadam āpnuyāḥ // Rm_6.116{16} //

prajāś cāpi mahārāja bodhayitvā prayatnataḥ /
triratnaśaraṇe sthāpya tvayā dharmapravṛddhaye // Rm_6.117{17} //

ity evam upaguptena samādiṣṭaṃ subhāṣitaṃ /
śrutvā rājā tathety evaṃ prānvamodat sapārṣadaḥ // Rm_6.118{18} //

ye puṇyaprāptukāmās tad idam avirataṃ sūkarīkāvadānaṃ /
śṛṇvanti śravayanti pramuditamanasā durgatiṃ te na yānti /
nirjitya kleśasaṃghāṃs triguṇahitakarā bodhicaryyānuraktā /
maitreyaṃ bodhisatvaṃ tuṣitabhuvanāgāḥ saṃbhajanti prakāmaṃ // Rm_6.119{19} //

++ iti ratnāvadānamālāyāṃ sūkaryyavadānaṃ samāptaṃ ++

Rm 86

VII Vapuṣmatkumārāvadāna
athaśoko mahīpālaḥ kṛtāṃjalipuṭo mudā /
upaguptaṃ guruṃ natvā punar evam abhāṣata // Rm_7.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
sarvasatvahitārthāya tat samādeṣṭum arhasi // Rm_7.2{2} //

iti saṃprārthite tena rājñāśokena bhūbhujā /
upagupto yatiś cāsau dṛṣṭvā taṃ nṛpam abravīt // Rm_7.3{3} //

sādhu rājan samādhāya śrūyatāṃ puṇyavṛddhaye /
yathā me guruṇā khyātaṃ tathā te vakṣyate mayā // Rm_7.4{4} //

purāsīd bhagavān buddhaḥ śrīghanaḥ śakyakeśarī /
sarvavidyāguṇācāryyas traidhātukavināyakaḥ // Rm_7.5{5} //

sugato 'rhan mahābhijño dharmarājas tathāgataḥ /
jinaḥ samantabhadrāṃśaś caturbrahmavihārakaḥ // Rm_7.6{6} //

sa ekasamaye tatra kapilākhye purottame /
nyagrodhāramake ramye vyaharac chrāvakaiḥ saha // Rm_7.7{7} //

tasmiṃś ca samaye tatra dharmmaṃ śrotuṃ samāgatāḥ /
devāsuramahārājā yakṣagaṃdharvakinnarāḥ // Rm_7.8{8} //

garuḍā nāgarājāś ca siddhavidyādharā grahāḥ /
yogino yatayaś cāpi munayo brahmacāriṇaḥ // Rm_7.9{9} //

rājānaḥ kṣatriyāś cāpi vaiśyāmātyāś ca maṃtriṇaḥ /
śreṣṭhinaḥ sārthavāhāś ca paurā jānapadā api // Rm_7.10{10} //

evam anye 'pi satvāś ca ye saddharmaguṇavāṃchinaḥ /
te sarve samupāgatya vaṃditvā taṃ munīśvaraṃ // Rm_7.11{11} //

pūjayitvā puraskṛtya parivṛtya samantataḥ /
kṛtāṃjalipuṭo dharmaṃ śrotuṃ samupatasthire // Rm_7.12{12} //

athāsau bhagavān dṛṣṭvā tān sarvān dharmakāṃkṣiṇaḥ /
ādimadhyāṃtakalyāṇaṃ dideśa dharmam uttamaṃ // Rm_7.13{13} //

taṃ ca dharmāmṛtaṃ pītvā sarve te saṃpramoditāḥ / Rm 87 satkṛtya śraddhayā nityaṃ bhajanta upatasthire // Rm_7.14{14} //

bhagavāṃś ca tathā nityaṃ sarvasatvahitārthataḥ /
saddharmadeśanāṃ kṛtvā vyaharat sāṃghikaiḥ saha // Rm_7.15{15} //

tasmiṃś ca samaye tatra pure kapilavastuni /
āsīc chākyo mahāsādhur mahābhogo mahādhanaḥ // Rm_7.16{16} //

tena kalatram ānītaṃ svakulasadṛśāt kulāt /
tayā sa kāntayā sārddhaṃ rarāma paricārayan // Rm_7.17{17} //

tasyaivaṃ ramamāṇasya sā bhāryāsīt sugarbhiṇī /
tato 'sau samaye 'sūta dārakaṃ divyasuṃdaraṃ // Rm_7.18{18} //

martyātikrāntavarṇābhaṃ divyakalpasuvarṇitaṃ /
sūkṣmachaviṃ subhadrāṃgaṃ gauravarṇaṃ manoharaṃ // Rm_7.19{19} //

maheśākhyaṃ manāpaṃ ca darśanīyaṃ prasādikaṃ /
abhirūpaṃ supuṣṭāṃgaṃ sarvalakṣaṇamaṇḍitaṃ // Rm_7.20{20} //

tatrāsau janako dṛṣṭvā dārakaṃ taṃ subhadrikaṃ /
moditaḥ sahasā jñātiṃ samāhūyābravīt tathā // Rm_7.21{21} //

bhavantaḥ paśyatāṃ putro mamāyaṃ divyasuṃdaraḥ /
asya jātimahaṃ kṛtvā nāmadheyaṃ pracakṣyatāṃ // Rm_7.22{22} //

iti tenoditaṃ śrutvā jñātayas te sasaṃmatāḥ /
dṛṣṭvā taṃ vālakaṃ divyaṃ kalyavarṇaṃ susuṃdaraṃ // Rm_7.23{23} //

saṃmīlya saṃmataṃ kṛtvā dṛṣṭvā tasyāṅgalakṣaṇaṃ /

kṛtvā jātimahaṃ nāma sthāpituṃ saṃvabhāṣire /
yad ayaṃ dārako divyavapuḥ kalyātisuṃdaraḥ /
tasmād bhavatu nāmnāyaṃ vapusmān iti viśrutaḥ /
iti saṃbhāṣaṇāṃ kṛtvā sarve te jñātivargikāḥ // Rm_7.24{24} //

purastāt tasya śākyasya gatvā caivaṃ vabhāṣire /
yad ayaṃ bhavataḥ putro divyavapur guṇānvitaḥ // Rm_7.25{25} //

tasmād bhavatu nāmnāyaṃ vapuṣmān iti viśrutaḥ /
tatheti samabhikhyāya pitrā sa suta ātmajaḥ // Rm_7.26{26} //

aṣṭābhya upamātṛbhya upanyasto 'bhipālane /
tato 'sau dārakas tābhir dhātrībhir upacāraṇaiḥ // Rm_7.27{27} //

Rm 88

pālito varddhitaḥ puṣṭa āsīt padmaṃ yathā hrade /
kramāt pravarddhitaś cāsau kumāro 'bhūd yadā tataḥ // Rm_7.28{28} //

tadā suhṛtsahāyaiś ca sārddhaṃ krīḍitum ācarat /
yatra yatra vapuṣmān sa cakrāma bhuvi saṃcaraṃ // Rm_7.29{29} //

tatra tatrābhavan medhyā bhūpradeśāḥ samaṃtataḥ /
evaṃvidhamahāpuṇyamaheśākhyaḥ śivāśayaḥ // Rm_7.30{30} //

kāruṇiko mahāśrāddhaḥ svaparātmahitārthabhṛt /
dharmakāmaḥ subhadrātmā pūjyo mānyo jitendriyaḥ // Rm_7.31{31} //

abhivādyaḥ kumāro 'pi vapuṣmān sa vyarājata /
tataḥ karmavipākena preryyamānaḥ kumārakaḥ // Rm_7.32{32} //

sa vapuṣmān suhṛtsaṃghaiḥ sārddhaṃ puro viniryayau /
tato 'sau jetakāraṇyaṃ dūrād dṛṣṭvā pramoditaḥ // Rm_7.33{33} //

ramituṃ tatra mahodyāne sahasā samupācarat /
tataḥ samupaviṣṭo 'sau dṛṣṭvodyānaṃ pramoditaḥ // Rm_7.34{34} //

śāntarūpān yatīn paśyan vihāre harṣito 'viśat /
tatrāsau bhagavantaṃ taṃ dadarśa samitisthitaṃ // Rm_7.35{35} //

dvātriṃśallakṣaṇāśītivyañjanaparimaṇḍitaṃ /
vyāmābhālaṃkṛtaṃ kāmyaṃ śatasūryyādhikaprabhaṃ // Rm_7.36{36} //

samaṃtabhadrarūpaṃ ca ratnāṃgam iva jaṃgamaṃ /
dṛṣṭvāsau suprasannātmā samupetya purogataḥ // Rm_7.37{37} //

pādau tasya muner natvā dharmaṃ śrotum upāviśat /
athāsau bhagavān dṛṣṭvā tasya cittaṃ viśodhitaṃ // Rm_7.38{38} //

aryyasatyāni mārgaṃ ca dideśa bodhisādhanaṃ /
tac chrutvā sugatoditaṃ vapuṣmān sa praharṣitaḥ // Rm_7.39{39} //

bhavābhisaraṇodvignaḥ saddharmaguṇam aichata /
bhitvā sa jñānavajreṇa satkāyadṛṣṭiparvataṃ // Rm_7.40{40} //

śrotāpattiphalaṃ labdhvā dṛṣṭasatyo 'bhavat sudhīḥ /
saṃsāraṃ cāsthiraṃ matvā bhavabhogyasunispṛhaḥ // Rm_7.41{41} //

pravrajyāṃ caritum aichat svākhyāte sugatāśrame /
tato 'sau purato gatvā munīndrasya kṛtāṃjaliḥ // Rm_7.42{42} //

pādau natvā prasannāsyaḥ pravrajyāṃ samayācata // Rm_7.43{43} //

namas te bhagavañ chāstaḥ śaraṇaṃ bhavatāṃ vraje / Rm 89 tat pravrajyāvrataṃ dehi cariṣye brahmacārikāṃ // Rm_7.44{44} //

iti tenārthitaṃ dṛṣṭvā bhagavāṃs taṃ kumārakaṃ /
pravrajyācaraṇāraktaṃ matvā caivaṃ samabravīt // Rm_7.45{45} //

kumāra yadi te vāṃchā pravrajyācaraṇe 'sti hi /
pitror ādeśam āsādya prāgacha dāsyate tadā // Rm_7.46{46} //

iti śrutvā munīndrasya nirdeśaṃ tat tatheti saḥ /
naṃditaś caraṇau natvā svagṛhaṃ sahasāgataḥ // Rm_7.47{47} //

tato gṛhe samāsādya pitroś ca purataḥ sthitaḥ /
kṛtāṃjalipuṭo natvā vṛttāṃtaṃ samabhāṣata // Rm_7.48{48} //

adyāmba tāta saṃbuddho dṛśyate 'pūrvadarśanaḥ /
sarvalakṣaṇasaṃpūrṇo divyātikāntasuṃdaraḥ // Rm_7.49{49} //

saṃsthitaḥ parṣadāṃ madhye bhāṣati dharmam uttamaṃ /
apūrvaṃ śrūyate tasya subhāṣitavaco'mṛtaṃ // Rm_7.50{50} //

tatsubhāṣitasudhāṃ pītvā cittaṃ me tṛpyate na hi /
bhūyas tad amṛtaṃ pātuṃ vratam ichāmi sāṃprataṃ // Rm_7.51{51} //

anye 'pi bahavo dṛṣṭvā bhikṣavo brahmacāriṇaḥ // Rm_7.52{52} //

śāntaśīlāḥ śubhātmāno dayākāruṇyamānasāḥ /
tat sabhāgavrataṃ cartum ichāmi khalu sāṃprataṃ // Rm_7.53{53} //

tad anujñāṃ pradattaṃ me kṛpāsti yadi vāṃ mayi /
evaṃ tasya svaputrasya vacanaṃ vajrasannibhaṃ // Rm_7.54{54} //

tau mātāpitarau śrutvā mūrchitau petatur bhuvi /
tataḥ putraprayatnena cetanāṃ prāpya tau punaḥ // Rm_7.55{55} //

pariṣvajya svakaṃ putraṃ tam evaṃ paryyadevatāṃ /
hā putra katham ajño 'si hātmaja vallabho 'si naḥ // Rm_7.56{56} //

hā suta vaṃcyase kena hā tāta kiṃ nu vāṃchasi /
hā jīva katham ekānte tyaktvāsmān kva nu yāsyase // Rm_7.57{57} //

nandanaḥ supriyāś cāsi kena duḥkhena yāsyase /
kiṃcid duḥkhaṃ na te dattaṃ asmābhir vā kadā cana // Rm_7.58{58} //

kutaḥ kiṃ jāyate duḥkhaṃ tad vadasva yadīhasi /
ity evaṃ paridevitvā pitāsau cetasātmajaṃ // Rm_7.59{59} //

Rm 90

nivārayan pravaṃdhena bodhayituṃ samabravīt /
tvaṃ kumāra vayastho 'si sukomalaḥ sukhaidhitaḥ // Rm_7.60{60} //

śītatāpāsahiṣṇuś ca yathechābhogyasaṃrataḥ /
kiṃcid duḥkhānabhijñas tvaṃ tat kathaṃ pravrajeḥ suta // Rm_7.61{61} //

pravrajito gṛhaṃ tyaktvā bahirdeśe vases sadā /
cīvaraprāvṛtaḥ piṇḍaṃ yācitvā svayam āhareḥ // Rm_7.62{62} //

anekajantusaṃcāre vane 'raṇye kathaṃ vaseḥ /
jaṃgale durgame naikacaurākīrṇe kathaṃ careḥ // Rm_7.63{63} //

ekākī ca kathaṃ tiṣṭher vṛkṣamūle ca nirjane /
śmaśāne saṃsthitaḥ paśyan mṛtakānto traseḥ kathaṃ // Rm_7.64{64} //

śayithāś ca kathaṃ śūnye gṛhe bhūtanivāsite /
evaṃ suduṣkarīṃ caryyāṃ carituṃ katham ichasi // Rm_7.65{65} //

tat pravrajyāvrate cittaṃ mā kṛthās tvaṃ nivarttaya /
iti madvacanaṃ śrutvā gṛhe sthitvā sukhaṃ rama // Rm_7.66{66} //

nityaṃ pravrajatāṃ duḥkhaṃ kiṃ siddhaṃ duḥkhacaryyayā /
dharme vaṃchāsti cet putra gṛhe sthitvā cara vrataṃ // Rm_7.67{67} //

śṛṇvaṃś ca dharmaśāstrāṇi śrāvayaṃś ca bahūñ janān /
dānaṃ kṛtvā viśuddhātmā triratnaṃ satataṃ bhaja // Rm_7.68{68} //

yasya kiṃcid gṛhe nāsti jñātir vaṃdhuś ca kaścana /

nāpi mitragatiś cāpi pravrajyā tasya yujyate /
kiṃ tava setsyate putra pravrajyāṃ pākuniṣṭhayā /
sarvathā tyaja tadvāṃchā gṛhe dharmaṃ sukhaṃ cara /
iti pitroditaṃ śrutvā vapuṣmān sa viśaṃkitaḥ // Rm_7.69{69} //

pitroḥ pādān punar natvā pratyuvāca prabodhayan /
satyaṃ tāta gṛhe saukhyaṃ dharmāṇāṃ caram uttamaṃ // Rm_7.70{70} //

saṃpado 'pi samṛddhās te kāmabhogyaṃ mahatsukhaṃ /
gṛhe parigrahāḥ poṣyās tad arthaṃ dhanam arjayet // Rm_7.71{71} //

Rm 91

arjane hi mahatkaṣṭaṃ rakṣaṇe 'pi prayatnatā /
aneke saṃpado 'pāyā rājāgnyudakataskarāḥ // Rm_7.72{72} //

kṣaṇād dhareyur ākṛṣya tad duḥkhaṃ sahituṃ kathaṃ /
saṃpado 'nte vipattiḥ syāt kasya saṃpadviniścalā // Rm_7.73{73} //

vipattau hīyate dhairyyam adhairyyāt kleśito bhavet /
kleśito doṣam āpnoti tadā puṇye matiḥ kutaḥ // Rm_7.74{74} //

apuṇye kupitā lakṣmir naivāśraye gamiṣyati /
lakṣmīvirahite gehe kuto dharmasya gocaraṃ // Rm_7.75{75} //

saṃpattau tu labhen mānaṃ mānād dhi jāyate madaḥ /
madād pramādito dharme tadā dharmo gṛhe kutaḥ // Rm_7.76{76} //

adharmāt kāmabhogyaṃ tu kevalaṃ pāpasādhanaṃ /
kāmārthe kleśitā lokāḥ kāmārthe duḥkhabhāginaḥ // Rm_7.77{77} //

kāmārthe pratihanyante tena kāme sukhaṃ kathaṃ /
saṃty evaṃ tāta sarvatra bhayāni vividhāni hi // Rm_7.78{78} //

traidhātukabhavasthānāṃ kasya nāsti bhayaṃ kuha /
daivāt sarvatra jāyante duḥkhāni ca sukhāni ca // Rm_7.79{79} //

kleśacittasamutthāni duḥkhāni ca bhayāni ca /
yatra yatrāpi saṃyāti kleśitātmā sukhechayā // Rm_7.80{80} //

tatra tatrāpi karmotthair duḥkhair bhayaiś ca hanyate /

yatra yatrāpi saṃyāti dharmacitto hitechayā /
tatra tatrāpi sarvatra nirbhayaś carate sukhaṃ /
yal lokānāṃ bhayasthānaṃ tatraiva ramate yatiḥ /
vivikte nirjane 'raṇye vṛkṣamūle guhāsu ca // Rm_7.81{81} //

śūnyagehe śmaśāne 'pi sukhaṃ dhyātvā yatir vaset /
svadharmai rakṣito yogī saṃyatātmā kuto bhayaḥ // Rm_7.82{82} //

kim eva vahuvādena nirvāṇārthimano mama /
tan nirvātuṃ svadehe 'pi nirapekṣaḥ parivraje // Rm_7.83{83} //

tad anujñāṃ pradattaṃ me pravrajyāvratasādhane /
yadi na dīyate 'nujñā mariṣye 'haṃ na saṃśayaḥ // Rm_7.84{84} //

iti tasyātmajasyaivaṃ nirvandhavacanaṃ pitā / Rm 92 śrutvā viyogaduḥkhārttaḥ punas taṃ sutam abravīt // Rm_7.85{85} //

mā putra sahasā kārṣī maraṇābhilāṣitaṃ manaḥ /
sarvathāpy anivarttī tvam avaśyaṃ ced gamiṣyasi // Rm_7.86{86} //

yad ichasi vrataṃ kartuṃ saddharmārthimanas tava /
pravraja śraddhayā putra svākhyāte buddhaśāsane // Rm_7.87{87} //

evaṃ bharttroditaṃ śrutvā tan mātā mūrchitāpatat /
cirāt sā cetanāṃ prāptā rudantī cāvadat sutaṃ // Rm_7.88{88} //

hā putra katham ekānte māṃ vihāya kva yāsyasi /
hā me jīvo 'si kiṃ paśyaṃ pravrajituṃ samīhasi // Rm_7.89{89} //

kiṃcid duḥkhaṃ na te dattaṃ mayāmvāyā kadā cana /
kena duḥkhena te cittaṃ pravrajituṃ samichati // Rm_7.90{90} //

pravrajyā śobhate putra vṛddhatve vā daridrite /
tvaṃ tu dahara ityaś ca tat pravrajyāṃ careḥ kathaṃ // Rm_7.91{91} //

yāvac ca jivitaṃ me 'sti tāvan mā gāḥ suta kvacit /
yāvac cāsti gṛhe saṃpat tāvad bhuktvā sukhaṃ vasa // Rm_7.92{92} //

yadāhaṃ maraṇaṃ yātā yadā cāpattitā gṛhe /
jñātimitraparityaktas tadā vrajasva vāṃchayā // Rm_7.93{93} //

ity ukte 'pi tayoḥ pitror udator vighnaśaṃkitaḥ /
pādāṃ natvā vapuṣmān sa sahasā niryayau gṛhāt // Rm_7.94{94} //

tato veṇuvanaṃ gatvā praṇamya munim ādarāt /
kṛtāṃjalipuṭo bhūtvā pravrajyāṃ samayācata // Rm_7.95{95} //

pitṛprāptābhyanujño 'haṃ nātha sāṃpratam āgataḥ /
tat pravrajyāṃ vrataṃ dehi paṃcaśikṣāpadāni ca // Rm_7.96{96} //

upasampacchubhācāram anuśikṣāpadaṃ ca me /
brahmacaryyaṃ cariṣyāmi saṃbodhau kṛtaniścayaḥ // Rm_7.97{97} //

adyāgreṇa mahābuddha bhavatāṃ śaraṇaṃ vraje /
sadharmasāṃghikānāṃ cṃ kāyavākcittabhaktitaḥ // Rm_7.98{98} //

ity ukte bhagavān dṛṣṭvā pṛṣṭvā hastena tac chiraḥ /
ehi bhikṣo kumāreti saṃvadaṃs taṃ samagrahīt // Rm_7.99{99} //

ehīti prokte sugatena muṇḍaḥ pātrī vapuṣmān sakaṣāyavāsāḥ / Rm 93 sadyapraśāntendriya eva tasthau svarṇṇaprabho buddhamanorathena // Rm_7.100{100} //

saccittalabdhaḥ sa muneḥ prasādāt prayujyamāno vyaharat samādhau /
vyāyachamānaḥ khalu bodhimārge saṃbuddhadharme ghaṭamāna evaṃ // Rm_7.101{1} //

sarvaṃ ca saṃsāram anityatāhataṃ matvā ca traidhātugatiṃ vighātinīṃ /
kleśāṃś ca sarvān pravihāya saṃyataḥ sākṣād varo 'rhaṃ sa babhūva sāṃghikaḥ // Rm_7.102{2} //

suvītarāgaḥ samaloṣṭahema ākāśacittaśubhagaṃdhivāsī /
bhindann avidyāṃgam ivāṇḍakośaṃ prāptād abhijñāḥ pratisaṃvidaś ca // Rm_7.103{3} //

satkāralobheṣu parāṃmukhatvāt sa śakradevāsuramānuṣāṇāṃ /
pūjyaś ca mānyo 'py abhivandanīyo babhūva sa brahmavihāracārī // Rm_7.104{4} //

atha te bhikṣavaḥ sarve taṃ dṛṣṭvā vismayānvitāḥ /
bhagavantaṃ praṇamyaivaṃ paprachus tasya karmatāṃ // Rm_7.105{5} //

kenāyaṃ karmaṇā nātha vapuṣmān atisuṃdaraḥ /
pravrajya sahasārhatvaṃ prāpto bhavati cātmavit // Rm_7.106{6} //

iti pṛṣṭe ca tair nātho bhagavāṃs tān samabravīt /
bhikṣavaḥ śrūyatāṃ vakṣye tasya ca karma yat kṛtaṃ // Rm_7.107{7} //

etena yat kṛtaṃ karma tat kenānyena bhokṣyate /
yenaiva yat kṛtaṃ karma tenaiva tad dhi bhujyate // Rm_7.108{8} //

puraikanavate kalpe vipaśvī nāma sarvavit /
samudapādi loke 'rhan dharmarājas tathāgataḥ // Rm_7.109{9} //

vidyācaraṇasaṃpannaḥ sugato bhadrakṛj jinaḥ /
sarvajño 'nuttaro nāthaḥ puruṣadamyasārathiḥ // Rm_7.110{10} //

śāstā traidhātukasthānāṃ vināyako guṇākaraḥ /
saddharmaratnadāta sa bhagavān puṇyabhāskaraḥ // Rm_7.111{11} //

purīṃ vaṃdhumato rājño rājadhānīm upāśrayan /
sārddhaṃ bhikṣugaṇaiḥ śiṣyai bodhisatvagaṇair api // Rm_7.112{12} //

hitāya sarvasatvānāṃ dideśa dharmam uttamaṃ /
ādimadhyāṃtakalyāṇaṃ bodhicaryyānusārikaṃ // Rm_7.113{13} //

tataḥ sa buddhakāryyāṇi kṛtvā sarvāṇy aśeṣataḥ /
nirvāṇam āyayau śānto vahnir ivendhanakṣayāt // Rm_7.114{14} //

tato vandhumatā rājñā tat tanuḥ saṃskṛto 'gninā / Rm 94 taddhātūś ca samāropya stūpa uccair mahān kṛtaḥ // Rm_7.115{15} //

tatra ratnamaye stūpe sadvidhāne pratiṣṭhite /
nityasatkārapūjābhiḥ kāritaṃ ca mahotsavaṃ // Rm_7.116{16} //

saṃgītivādyanṛtyaiś ca mahānaṃdapracāribhiḥ /
kārayitvā mahotsāhaṃ sthāpitaṃ sumahanmahaḥ // Rm_7.117{17} //

ekasmin divase tatra pumān eko daridritaḥ /
tanmahāṃte dine 'nyasmiṃ stāpāṃgaṇam upāviśat // Rm_7.118{18} //

tatra stūpāṅgaṇe cāsau praviṣṭaḥ samalokayat /
mlānībhūtāni puṣpāṇi prakīrṇṇāni samaṃtataḥ // Rm_7.119{19} //

tāni nirmālyapuṣpāṇi vikīrṇṇāni samaṃtataḥ /
glānībhūtāny aśuddhāni dṛṣṭvā caivaṃ vyacintayat /
ayaṃ caityo munīndrasya vipaścino guṇāṃbudheḥ // Rm_7.120{20} //

dhāturatnamayastūpaḥ sarvalokābhiḥ pūjitaḥ /
etan nirmālyapuṣpais tu mlānitaiḥ pavaneritaiḥ // Rm_7.121{21} //

ākīrṇo malinībhūto hy aśuddheḥ syād aśobhitaḥ /
tasmād etāni puṣpāṇi nirmālyāni samaṃtataḥ // Rm_7.122{22} //

apanīya viśuddhāya mārjayeyam iha drutaṃ // Rm_7.123{23} //

iti dhyātvā daridro 'sau nirmālyāny apanīya vai // Rm_7.124{25} //

saṃmārja nyāsamamārkṣī stūpāṃgaṇaṃ samaṃtataḥ / tataḥ stūpāṃgaṇaṃ sarvaṃ virajaṃ pariśodhitaṃ /

dṛṣṭvā prasannacitto 'sau natvaivaṃ praṇidhiṃ dadhe /
yan mayātra jinastūpe nirmālyāny apanīya vai /
saṃmṛjya śobhanaṃ kṛtvā kuśalaṃ samupārjitaṃ /
anena kuśalenāhaṃ sadā durgatimocitaḥ // Rm_7.125{26} //

evaṃvidhaguṇajñānalābhi bhūyāsam ātmavit /
evaṃvidhaṃ ca śāstāraṃ saṃbuddhaṃ jñānabhāskaraṃ // Rm_7.126{27} //

ārāgayaṃ samāśritya labheyaṃ saugatiṃ gatiṃ /
praṇidhānaṃ tathā dhṛtvā nityam evam upāśrayan // Rm_7.127{28} //

tatstūpe śaraṇaṃ gatvā bhaje ratnatrayaṃ sadā /
bhikṣavaḥ kiṃ nu manyadhve yo puruṣaḥ daridrikaḥ // Rm_7.128{29} //

Rm 95

ayam eva vapuṣmān sa jñeyo hi nānyathā khalu /
yat stūpāṃgaṇaṃ tena saṃbuddhaguṇabhāvinā // Rm_7.129{30} //

samantataḥ susaṃmṛjya pariśuddhīkṛtaṃ tadā /
tena puṇyavipākena jāta āḍhyakule 'dhunā // Rm_7.130{31} //

divyābhisundaraḥ kāntaḥ sa vapuṣmān bhavaty ayaṃ /
yat praṇidhiḥ kṛtaḥ stūpe natvā tena sucetasā // Rm_7.131{32} //

tena me śāsane 'py adya pravrajyārhan bhavaty ayaṃ /
ārāgitas tathārhañ ca saṃbuddhaḥ sugato jinaḥ // Rm_7.132{33} //

anena bhikṣuṇā bodhiprāptena brahmacāriṇā /
ity evaṃ karma jānīta sukṛtaṃ duṣkṛtaṃ bhave // Rm_7.133{34} //

yenaiva yat kṛtaṃ karma tenaiva tat phalaṃ gataṃ /
na naśyanti hi karmāṇi kalpakoṭiśatair api // Rm_7.134{35} //

sāmagrīṃ prāpya kālaṃ ca phalaṃti khalu dehināṃ /
abhuktaṃ kṣīyate naiva karma kvāpi kathaṃ cana // Rm_7.135{36} //

nāgnibhir dahyate karma vāyubhiś ca na śuṣyate /
jalaiś ca klidyate nāpi kṣīyate nāpi bhūmiṣu // Rm_7.136{37} //

anyathāpi bhaven naiva karmaṇāṃ gatir ābhavaṃ /
śuklānāṃ śubhataiva syāt kṛṣṇānāṃ durgatis sadā // Rm_7.137{38} //

miśritā miśritānaṃ tu bhujyaṃte sarvajantubhiḥ /
tasmād apāsya kṛṣṇāni karmāṇi miśritāni ca // Rm_7.138{39} //

caraṇīyāṃ śubheṣv eva karmasu sukhavāṃchibhiḥ /
tatheti bhikṣavaḥ sarve te ca lokāḥ sabhāśritāḥ // Rm_7.139{40} //

buddhavāco 'mṛtaṃ pītvā nananduḥ śubhakāminaḥ /
evam etan mahārāja śrutaṃ me gurubhāṣitaṃ // Rm_7.140{41} //

evaṃ śrutvā tvayāpy evaṃ karttavyaṃ puṇyam eva hi /
puṇyam eva bhavet trātā suhṛn mitraṃ hitaṃkaraḥ // Rm_7.141{42} //

nānyaḥ kaścid ihāmutra vidyate bhavacāriṇāṃ /
tasmāt puṇyaṃ svayaṃ śrutvā karttavyam ādarāt sadā // Rm_7.142{43} //

prajāś ca śrāvayitvaivaṃ puṇye saṃsthāpaya sadā /
ity evaṃ guruṇādiṣṭaṃ upaguptena bhikṣuṇā // Rm_7.143{44} //

śrutvā rājā janaiḥ sārddhaṃ tatheti prābhyanaṃdata / Rm 96

śṛṇvanti ye śrāvayantīha yaś ca vapuṣmato 'daḥ prathitāvadānaṃ /
te kleśanirmuktaviśuddhacittāḥ prayānti nūnaṃ sugatālayeṣu // Rm_7.144{45} //

++ iti ratnāvadānamālāyāṃ vapuṣmatāvadānaṃ nāma samāptam ++

Rm 97

VIII Praśnottarāvadāna
athāśoko mahīpālaḥ saṃbuddhaguṇalālasaḥ /
upaguptaṃ guruṃ natvā prāṃjaliś caivam abravīt // Rm_8.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
yathā te guruṇādiṣṭaṃ tathā me khyātum arhasi // Rm_8.2{12} //

iti tena narendreṇa pṛṣṭe 'sau ca jināṃśajaḥ /
upagupto yatir bhūyas taṃ nṛpeśam abhāṣata // Rm_8.3{31} //

śṛṇu rājaṃs tathā vakṣye yathā me guruṇoditaṃ /
śrutvā ca bhavatāpy evaṃ karttavyaṃ dharmasādhanaṃ // Rm_8.4{41} //

puraikasamaye cāsau śākyasiṃhos dayākaraḥ /
sarvajñaḥ sugato nāthaḥ śāstā traidhātukādhipaḥ // Rm_8.5{5} //

sarvavidyādhipo buddhaḥ ṣaḍabhijño munīśvaraḥ /
mārajiṣṇur vinetārhaṃ dharmarājas tathāgataḥ // Rm_8.6{6} //

sarvasatvahitārthāya śrāvastyāṃ vahir āśrame /
jetavane vihārasthe vyaharac chrāvakaiḥ saha // Rm_8.7{7} //

bodhisatvagaṇaiś cāpi sūpāsakaiś ca cailakaiḥ /
devāsuragaṇaiś cāpi caturvarṇṇādimānavaiḥ // Rm_8.8{8} //

caturbhiś ca mahārājaiḥ sasainyaparivārakaiḥ /
sarvasatvaiś ca pauraiś ca saddharmaguṇavāṃchibhiḥ // Rm_8.9{9} //

satkṛtya pūjayitvā ca parivṛtya puraskṛtaḥ /
sa bhagavān sabhāmadhye siṃhāsane sthito vabhau // Rm_8.10{10} //

tadā sa bhagavān dṛṣṭvā tāṃ sabhāṃ samupasthitāṃ /
ādimadhyāntakalyāṇaṃ dideśa dharmam uttamaṃ // Rm_8.11{11} //

te tad dharmāmṛtaṃ pītvā sarve lokāḥ pramoditāḥ /
bhagavantaṃ punar natvā svasvasthānaṃ pratīyire // Rm_8.12{12} //

tato 'sau bhagavān rātrau dhyānāgāre samāviśan /
paryyaṅkaṃ samupāśritya tasthau dhyānasamāhitaḥ // Rm_8.13{13} //

tadaikā devatā tasyāṃ rātrau svargāt samāgatā /
svakāntyā bhāsayaṃty evaṃ jetavanam upāviśat // Rm_8.14{14} //

Rm 98

tatas tāṃ bhagavān dṛṣṭvā devatāṃ samupāgatāṃ /
saṃnirīkṣya samāmaṃtrya tathaināṃ samabodhayat // Rm_8.15{15} //

devate svāgataṃ kacci kuśalaṃ te samehi bho /
prāyātāsi yad arthena tad vadasva prapūraye // Rm_8.16{16} //

ity ādiṣṭe munīndreṇa tenāsau devatā mudā /
saṃpṛchāvasaraṃ labdhvā harṣitā samupākramat // Rm_8.17{17} //

tatrāsau purato gatvā natvā pādau kṛtāṃjaliḥ /
pradakṣiṇatrayaṃ kṛtvā tasthāv ekāntike muneḥ // Rm_8.18{18} //

sarvajetavanaṃ tasyā devatāyāḥ prabhāvataḥ /
udāreṇāvabhāsena pravisphuṭaṃ vabhau tadā // Rm_8.19{19} //

tathāvabhāṣitaṃ dṛṣṭvā sarve te bhikṣusāṃghikāḥ /
vismitāḥ sahasotthāya dṛṣṭvā tam upatasthire // Rm_8.20{20} //

atha sā devatotthāya kṛtāṃjalipuṭo 'gragā /
bhagavantaṃ munīndraṃ taṃ praṇatvaivam apṛchata // Rm_8.21{21} //

sarvajña bhagavaṃ chāstaḥ yenāhaṃ samupāgatā /
tadarthaṃ tvaṃ samādiśya cittaṃ me paribodhaya // Rm_8.22{22} //

ke narāḥ sugatiṃ yānti ke narāḥ svargagāminaḥ /
keṣāṃ cāpi divārātrau sadā puṇyaṃ pravarddhate // Rm_8.23{23} //

ke cāpi durgatiṃ yāṃti ke cādhaḥ patitā narāḥ /
keṣāṃ cāpi divārātrau sadā pāpaṃ pravarddhate // Rm_8.24{24} //

kiṃdado valavāṃ syāc ca kiṃdadaś ca praśobhitaḥ /
kiṃdadaḥ sukhito lokaḥ cakṣuṣmān api kiṃpradaḥ // Rm_8.25{25} //

kiṃ nu vā niśitaṃ śastraṃ kiṃ vā hālāhalaṃ viṣaṃ /
kiṃ ca prajvalito vahniḥ kiṃ mahad dāruṇaṃ tamaḥ // Rm_8.26{26} //

gṛhītaṃ kiṃ nu martyena kin teneha samujjhitaṃ /
abhedyaṃ kavacaṃ kiṃ ca kiṃ vā tīkṣṇam ihāyudhaṃ // Rm_8.27{27} //

ko nv asau procyate cauro dhanaṃ kiṃ vā satāṃ mataṃ /
ke vā traidhātuke loke procyante muṣitaiti // Rm_8.28{28} //

kaś ceha satsukhī loke ko vā ca parameśvaraḥ /
ko vibhūṣito nityaṃ kaś cāpy atra vidaṃvitaḥ // Rm_8.29{29} //

vatsalo vāṃdhavo ko nu ko vā duṣṭāśayo ripuḥ /
kiṃ mahad dāruṇaṃ duḥkhaṃ kiṃ mahat paramaṃ sukhaṃ // Rm_8.30{30} //

Rm 99

kiṃ ca loke priyo pathyaḥ kiṃ vāpathyaṃ na cāpriyaṃ /
ko nu pīḍākaro vyādhiḥ ko nu vai ko bhiṣagvaraḥ // Rm_8.31{31} //

kenāyam āvṛto lokaḥ kena loko vaśīkṛtaḥ /
kena tyajati mitrāṇi kena svargaṃ na gachati // Rm_8.32{32} //

kena mitrāṇi varddhyaṃte kena śāmyaṃti śatravaḥ /
kena svargam avāpnoti kena mokṣaṃ ca gachati // Rm_8.33{33} //

kenāyaṃ badhyate lokaḥ kena loko vimucyate /
kasyeha viprahāṇena nirvāṇam iti kathyate // Rm_8.34{34} //

kiṃ nu rājā ca caurāś ca syaṃdamānāḥ samudyatāḥ /
no śaknuvanty apāhartuṃ striyo vā puruṣasya ca // Rm_8.35{35} //

kiṃ na dahati saptārciḥ kiṃ na bhinatti mārutaḥ /
kiṃ vā na kledayaṃty āpaḥ kiṃ na kṣīṇaṃ ca bhūmiṣu // Rm_8.36{36} //

imaṃ saṃśayam adyāpi mama tac chetum arhasi /
asmāl lokāt paraṃ lokaṃ ko gato 'tyaṃtavaṃcitaḥ // Rm_8.37{37} //

kiṃ nu hatvā sukhaṃ śete kiṃ ca hatvā na śocati /
kasya caikasya dharmasya vadhaṃ saṃśasi gautama // Rm_8.38{38} //

mayaitad bhagavan pṛṣṭaḥ sarvajño 'si yato sudhīḥ /
tan mama saṃśayaṃ chetuṃ samyag ādeṣṭum arhasi // Rm_8.39{39} //

tayaivaṃ pṛchyamāno 'sau bhagavān sarvavij jinaḥ /
devatāṃ tāṃ samālokya tat praśnottaram abravīt // Rm_8.40{40} //

śṛṇu tvaṃ devate samyak kṛtvā cittaṃ samāhitaṃ /
tavaitat paripṛchāyāḥ pratyuttaram udāhare // Rm_8.41{41} //

ārāmāropakā ye 'tra ye ca vā setukārakāḥ /
prapātodakayānaṃ ca pradadanti pratiśrayaṃ // Rm_8.42{42} //

śraddhāśīlena satyena kṣamayā vītamatsarāḥ /
te narāḥ sugatiṃ yānti te narāḥ svargagāminaḥ // Rm_8.43{43} //

teṣām eva hi martyānāṃ divārātrau niraṃtaraṃ /
avichinnāḥ puṇyadhārāḥ pravarddhyante sadā khalu // Rm_8.44{44} //

daśākuśalakarttāro yena saddharmaniṃdakāḥ /
te narā durgatiṃ yānti bhramanti pāpacāriṇaḥ // Rm_8.45{45} //

ye cātatāyino martyāḥ svakuladharmanaṣṭakāḥ /
te narāḥ patitā yanti narake duḥkhabhāginaḥ // Rm_8.46{46} //

Rm 100

teṣāṃ pāpiṣṭhasatvānāṃ divārātrau niraṃtaraṃ /
avichinnāḥ pāpadhārāḥ pravahante sadā khalu // Rm_8.47{47} //

annado valavān bhogī vastradaḥ śobhito bhavet /
pānadaḥ sukhitaḥ tṛptaś cakṣuṣmān bhavati dīpadaḥ // Rm_8.48{48} //

duṣṭavāg niśitaṃ śastraṃ rāgo hālahalaṃ viṣaṃ /
dveṣaḥ prajvalito vahnir avidyā dāruṇaṃ tamaḥ // Rm_8.49{49} //

gṛhītaṃ yat svayaṃ dattaṃ yad gṛhe tad ihojjhitaṃ /
abhedyaṃ kavacaṃ kṣāntiḥ prajñā tīkṣṇaṃ mahāyudhaṃ // Rm_8.50{50} //

vitarko 'kuśalaś cauraḥ śilaṃ dhanaṃ satāṃ mataṃ /
te eva muṣitā loke yaiḥ śīlaṃ vinipātitaṃ // Rm_8.51{51} //

alpechaḥ satsukhī loke saṃtuṣṭaḥ parameśvaraḥ /
śīlavān bhūṣito nityaṃ naṣṭaśīlo vidaṃvitaḥ // Rm_8.52{52} //

vatsalo vāndhavaḥ puṇyaṃ pāpaṃ duṣṭāśayo ripuḥ /
nārakaṃ dāruṇaṃ duḥkhaṃ skaṃdhābhāvaparaṃ sukhaṃ // Rm_8.53{53} //

kāmāḥ priyā apathyā hi mokṣaḥ pathyo priyaḥ satāṃ /
dveṣaḥ pīḍākaro vyādhiḥ buddha eko bhiṣagvaraḥ // Rm_8.54{54} //

ajñānenāvṛto loko mohanaḥ pravaśīkṛtaḥ /
lobhāt tyajati mitrāṇi saṃgāt svargaṃ na gachati // Rm_8.55{55} //

tyāgān mitrāṇi varddhante maitryā śāmyanti śatravaḥ /
śīlāt svargam avāpnoti jñānān mokṣaṃ su gachati // Rm_8.56{56} //

ichayā badhyate loko nīchayā ca vimucyate /
tṛṣṇāyā viprahāṇena nirvāṇam iti kathyate // Rm_8.57{57} //

puṇyaṃ rājā ca caurāś ca syaṃdamānāḥ samudyatāḥ /
na śaknuvaṃty apāhartuṃ striyo vā puruṣasya ca // Rm_8.58{58} //

puṇyaṃ na dahate vahnir bhinatti ca na mārutaḥ /
puṇyaṃ na kledayaṃty āpo naiva kṣīṇvaṃti bhūmayaḥ // Rm_8.59{59} //

vidyamāneṣu bhogyeṣu puṇyaṃ yena na saṃcitaṃ /
asmāl lokāt paraṃ lokaṃ sa gato 'tyaṃtavaṃcitaḥ // Rm_8.60{60} //

krodhaṃ hatvā sukhaṃ śete krodhaṃ hatvā na śocati / Rm 101 krodhasyaikasya dharmasya vadhaṃ saṃśāmi sarvadā // Rm_8.61{61} //

etat praśnottaraṃ śrutvā devatāsau pramoditā /
bhagavaṃtaṃ punar natvā prasaṃśyaivam avocata // Rm_8.62{62} //

dhanyo 'si bhagavan buddha sarvapraśnottarapradaḥ /
sarvajño jagatāṃ śāstā ṣaḍabhijño munīśvaraḥ // Rm_8.63{63} //

vīrasya ca na paśyāmi brāhmaṇyaṃ parinirvṛtiṃ /
sarvavīro bhayātītas trātuṃ loke 'bhiśaktibhāg // Rm_8.64{64} //

ity uktvā devatā bhūyaḥ kṛtvā pradakṣiṇatrayaṃ /
natvā pādau munīndrasya tata eva divaṃ yayau // Rm_8.65{6} //

atha te bhikṣavaḥ sarve śrutvā śāstrānudeśitaṃ /
satyam evaṃ parijñāya samyak karmasu cerire // Rm_8.66{66} //

evam etan mahārāja guruṇā me prabhāṣitaṃ /
śrutvā caivaṃ parijñāya saddharme nirato bhava // Rm_8.67{67} //

dharmeṇa sugatiṃ yāyāt pāpena durgatiṃ vrajet /
tasmād dharmaṃ puraskṛtya prajāḥ samyak prapālaya // Rm_8.68{68} //

daśākuśalakarmāṇi tyaktvā saṃvṛtim ācara /
sarvopakaraṇaṃ dānaṃ dātavyaṃ svargavāṃchinā // Rm_8.69{69} //

duṣṭasaṃgaṃ parityajya hatvā rāgaviṣaṃ muhuḥ /
dveṣāgniśamanaṃ kṛtvā hy avidyā saṃpraghātyatāṃ // Rm_8.70{70} //

kāmavitarkatāṃ tyaktvā bodhipraṇidhicetasā /
trikāyaśodhanaṃ kṛtvā śīladhanam upārjyatāṃ // Rm_8.71{71} //

skaṃdhābhāvaṃ parijñāya matvā duṣṭāśayaṃ ripuṃ /
kṣamāsv āvaraṇaṃ dhṛtvā duṣṭasaṃghān vijīyatāṃ // Rm_8.72{72} //

māradharmān vinirjitya saṃbodhidharmasādhane /
dhairyavīryamahotsāhair udyamaṃ kriyatāṃ sadā // Rm_8.73{(73)} //

kleśamānamadāñ jitvā kṛtvā cittaṃ samāhitaṃ /
sarvasatvahitārtheṣu dhyātāṃ bodhisādhanaṃ // Rm_8.74{(74)} //

lokaṃ māyāsamudbhūtam ajñānatamasāvṛtaṃ /
dṛṣṭvā prajñāpradīpena preryatāṃ sugateḥ pathi // Rm_8.75{(75)} //

evaṃ rājan bhavān matvā duṣṭasaṃgān vivarjayet / Rm 102 satsaṃgaṃ nirato nityaṃ triratnasevako bhava // Rm_8.76{(76)} //

sarvā api prajāś caivaṃ paribodhya prayatnataḥ /
preraṇīyā tvayā rājan saṃvṛtticaraṇe sadā // Rm_8.77{(77)} //

evaṃ matvā bhavāṃ rājā saṃsārasāram āpnuvan /
kramād bodhicarī pūrya saṃbuddhapadam āpnuyāt // Rm_8.78{(78)} //

ity etad guruṇādiṣṭam upaguptena bhikṣuṇā /
śrutvā tatheti rājāsāv abhyanaṃdat saparṣikāḥ // Rm_8.79{(79)} //

devatāparipṛchākhyasūtraṃ śṛṇvaṃti ye mudā /
śrāvayaṃti ca te saukhyaṃ bhuktvā yāṃti sukhāvatīṃ // Rm_8.80{(80)} //

++ iti devatāparipṛchāsūtraṃ samāptaṃ ++

Rm 103

IX Śuklāvadāna
athāśoko nareṃdraś ca kṛtāṃjalipuṭo mudā /
upaguptaṃ guruṃ natvā punaḥ śrotuṃ samarthayat // Rm_9.1{(1)} //

bhadaṃta śrotum ichāmi punar anyat subhāṣitaṃ /
yathā te guruṇādiṣṭaṃ tan mamākhyātum arhasi // Rm_9.2{(2)} //

iti pṛṣṭe nṛpeṇāsauv upagupto jināṃśajaḥ /
tam aśokaṃ mahīnāthaṃ saṃnirīkṣya samabravīt // Rm_9.3{(3)} //

śṛṇu vakṣyāmi te rājaṃ yathā me guruṇoditaṃ /
śrutvaitad bhavatāpy evaṃ karttavyaṃ dharmam ādarāt // Rm_9.4{(4)} //

puraikasamaye rājaṃ śākyasiṃho dayāṃbudhiḥ /
sarvajño dharmarāṇ nāthaḥ śāstā traidhātukādhipaḥ // Rm_9.5{(5)} //

sarvavidyādhipo buddhaḥ ṣaḍabhijño munīśvaraḥ /
jino 'rhan sugato buddhas tathāgato vināyakaḥ // Rm_9.6{(6)} //

bhagavān satvahitārthena pure kapilavastuni /
nyagrodhamaṇḍitodyāne karaṇḍakanivāpake // Rm_9.7{(7)} //

śrāvakabhikṣusaṃghaiś ca bodhisatvagaṇaiḥ saha /
saddharmadeśanāṃ kartuṃ vijahāra jināśrame // Rm_9.8{(8)} //

tad dharmaṃ śrotum āyātair upāsakaiś ca cailakaiḥ /
devāsuragaṇaiś cāpi caturbhi lokapālakaiḥ // Rm_9.9{(9)} //

cāturvarṇṇyair manuṣyaiś ca paurajānapadādibhiḥ /
saṃbodhicaraṇotsāhaiḥ saddharmaguṇalālasaiḥ // Rm_9.10{(10)} //

satkṛto pūjitaś caivaṃ parivṛtya puraskṛtaḥ /
bhagavān sa sabhāmadhye siṃhāsanasthito vabhau // Rm_9.11{(11)} //

tatra sa bhagavān dṛṣṭvā sabhāṃ tāṃ samupasthitāṃ /
ādimadhyāṃtakalyāṇaṃ dideśa dharmam uttamaṃ // Rm_9.12{(12)} //

tat saddharmāmṛtaṃ pītvā sarve satvāś ca moditāḥ /
tathainaṃ śrīghanaṃ nityaṃ bhejire dharmalālasāḥ // Rm_9.13{(13)} //

tasmiṃś ca samaye tatra pure kapilavastuni /
rohiṇākhyo mahāchākyo dhanāḍhyo dhanadopamaḥ // Rm_9.14{(14)} //

mahābhogo mahāśrāddhaḥ suviśālaparigrahaḥ /
dātā sādhur mahā dhīraḥ pratyuvāsa sukhānvitaḥ // Rm_9.15{15} //

samaye tena śākyena svakulasadṛśāt kulāt /
bhāryā nītā subhadrāṅgī svakuladharmacāriṇī // Rm_9.16{16} //

tato 'sau rohiṇaḥ śākyas tayaiva kāntayā saha / Rm 104 mahāragānurāgeṇa rarāma paricārayan // Rm_9.17{17} //

tasyaivaṃ ramamāṇasya kṛīḍato 'py anurāgataḥ /
na putro na sutā vāpi sucireṇāpy ajāyata // Rm_9.18{18} //

tato 'sau rohiṇaḥ putrīputralābhe samutsukaḥ /
putracintāparaḥ koṣṭhe sthitvaivaṃ ca vyacintayat // Rm_9.19{19} //

īyatsaṃpad gṛhe me 'sti na ca putrasutāpi na /
etā me saṃpado rājā mamātyayād grahīṣyati // Rm_9.20{20} //

hā me saṃpad vinaṣṭā syāt paratrāpi gatir na hi /
vyarthas majjanma saṃsāre yato me santatir na hi // Rm_9.21{21} //

ko me kuryāc ca saṃskāraṃ kaś ca piṇḍaṃ pradāsyati /
kutrāhaṃ śaraṇaṃ yāyāṃ hā daivanihato 'smy ahaṃ // Rm_9.22{22} //

iti cintāviṣaṇṇo 'sau śokāgāre vyavasthitaḥ // Rm_9.23{23} //

kapolaṃ svakare dhṛtvā tasthau bhogyanirutsukaḥ /
evaṃ cintāsamākrāntaṃ rohiṇaṃ taṃ nirutsukaṃ // Rm_9.24{24} //

dṛṣṭvā sarve suhṛnmitrā vāndhavāś ca vyabodhayan /
kim evaṃ tiṣṭhase bhadra kiṃ ca duḥkhaṃ prajāyate // Rm_9.25{25} //

vaktavyaṃ cet tathāsmākaṃ vaktum arhasi sarvathā /
iti pṛṣṭe ca taiḥ sarvair vandhumitrasuhṛjjanaiḥ // Rm_9.26{26} //

rohiṇo 'sau puras teṣāṃ sarvam evam abhāṣata /
bhavantaḥ śṛṇuta sarve kathyate duḥkhatā mayā // Rm_9.27{27} //

mahatī me gṛhe saṃpad asyā bhoktā na vidyate /
kathaṃ me vidyate vaṃśas tat prakāraṃ na manyate // Rm_9.28{28} //

yadi vo 'sti mayi snehas tad upāyaṃ pracakṣyatāṃ /
evaṃ tenārthitaṃ śrutvā sarve te snehavaṃdhitāḥ // Rm_9.29{29} //

tasya vaṃśasamutpatter upāyaṃ samupādiśan /
mā kārṣīḥ śokatāṃ bhadra tad upāyaṃ nu vidyate // Rm_9.30{30} //

devatārādhanāṃ kṛtvā yācasva putram ātmanā /
avaśyaṃ devatānāṃ te prasannānāṃ prasādataḥ // Rm_9.31{31} //

putro vā duhitā vāpi bhaviṣyati na saṃśayaḥ /
ity etat taiḥ samādiṣṭaṃ śrutvāsau rohiṇo mudā // Rm_9.32{32} //

devatārādhanāṃ kartuṃ prayatātmā samārabhat /
pūjāṅgaiḥ pūjāyitvā ca brāhmaṇaṃ harim īśvaraṃ // Rm_9.33{33} //

Rm 105

iṃdrādilokapālāñ ca saṃtatiṃ samayācata /
evaṃ putrābhinandī sa sadāraḥ vaṃśakāmyayā // Rm_9.34{34} //

devatārādhanaṃ kṛtvā tasthau nityaṃ samutsukaḥ /
tathāpi tasya śākyasya svadaivaparimāṇataḥ // Rm_9.35{35} //

na putro na ca putrī vā suciram apy ajāyata /
tato 'sau rohiṇaḥ śākyo devatāsu nirāśayā // Rm_9.36{36} //

putravāṃchāviraktātmā tasthau gehe nirutsavaḥ /
asti caiṣa mahārāja pravādo laukikodbhavaḥ // Rm_9.37{37} //

yad devatāprasādena jāyate saṃtatiḥ khalu /
evaṃ ced vā tathā rājann ekaikasya bhavet khalu // Rm_9.38{38} //

yathā putrasahasraṃ vā nṛpasya cakravarttinaḥ /
api tu saṃmukhībhāvāt tristhānānāṃ nṛpeśvara // Rm_9.39{39} //

putrā vāpi sutāś cāpi jāyaṃte prāṇināṃ khalu /
tadyathā pitarau raktau kalyā cartumatī prasūḥ /
gaṃdharvaḥ prasthitaḥ kāle tadā garbhe samudbhavet // Rm_9.40{40} //

tataś ca samaye tasya rohiṇasyānurāgiṇaḥ /
bhāryyā kalyāvatībhūtā snātvā ratiṃ samārabhat // Rm_9.41{41} //

tadaikā devatā svargāc cyutvā karmānubhoginī /
tasya śākyasya bhāryyāyā garbhe sā samupāviśat // Rm_9.42{42} //

tataḥ svāpannasatvā sā matvā garbhasamudbhavaṃ /
svāmino 'gre rahaḥ sthitvā harṣitaivaṃ nyavedayat // Rm_9.43{43} //

svāminn āpannasatvāsmi vaṃśa āvāṃ samudbhavet /
tad bhavān sarvakṛyāni kārayatv anumoditaḥ // Rm_9.44{44} //

iti bhāryoditaṃ śrutvā rohiṇo 'sau pramoditaḥ /
bhāryāṃ tāṃ garbhiṇīṃ dṛṣṭvā saṃsmitaḥ pratyabhāṣata // Rm_9.45{45} //

satyaṃ me bhāṣitaṃ bhadre matvā bhava samāhitā // Rm_9.46{45!} //

pramādam atra mā kārṣī yadi snehāsti te mayi /
evaṃ te kuśalaṃ bhadre yadi putraṃ janiṣyasi // Rm_9.47{46} //

tadā niṣkāśayāmi tvāṃ yadi putrīṃ janiṣyasi / iti bhartur vacaḥ śrutvā sā strī vivṛddhadohadā / Rm 106 bhartur viyogaśaṃkārttā babhūva parikheṭitā // Rm_9.48{47} //

yāvat sā samaye sūta dārikāṃ divyasuṃdarīṃ /
śuklavastraparītāṅgāṃ garbhamalāviliptitāṃ // Rm_9.49{48} //

tatas tāṃ dārikāṃ jātāṃ śrutvāsau rohiṇo ruṣā /
pratyākhyātuṃ svayaṃ bhāryāṃ viveśa sūtikāgṛhe // Rm_9.50{49} //

prajāpatyā tayā bhartur upanītā puraḥ sutā /
śuklavastraparītāṅgā bhadrāṅgī divyasuṃdarī // Rm_9.51{50} //

tataḥ sa rohiṇo dṛṣṭvā tāṃ sutāṃ divyasuṃdarīṃ /
śuklavastraparītāṅgāṃ paravismayam āyayau // Rm_9.52{51} //

aho bhāgyān mayā labdhā suteyaṃ bhadrarūpiṇī /
yad eṣā sahajaiḥ śuklavastraiḥ prāvṛtya jāyate // Rm_9.53{52} //

tasmān nūnaṃ iyaṃ sākṣād devakanyāvatāritā /
saddharmacāriṇī bhadrā bhaviṣyati na saṃśayaḥ // Rm_9.54{53} //

ity uktvāsau pitā śākyaḥ paśyaṃs tāṃ dārikāṃ cirāt /
atṛpto niścalākṣaś ca tasthau saṃmūrchito yathā // Rm_9.55{54} //

tato jñātīn samāhūya kṛtvā jātimahaṃ mudā /
tan nāmakaraṇaṃ tasyās tān punaḥ sa samabravīt // Rm_9.56{55} //

bhavanto 'syāḥ sutāyā me bhadrāṅgyā anurūpataḥ /
nāmadheyaṃ prasiddhena karttavyaṃ kriyatāṃ śubhaṃ // Rm_9.57{56} //

iti tenārthite tasyāḥ sarve te jātayas tathā /
sahajaśuklavastrāṅgaṃ dṛṣṭvaivaṃ saṃvabhāṣire // Rm_9.58{57} //

yad iyaṃ dārikā saumyā bhadrāṃgī divyasuṃdarī /
śuklavastrāvṛtā jātā tac chukleti prasidhyatu // Rm_9.59{58} //

iti saṃbhāṣaṇāṃ kṛtvā sarve te jñātayas tathā /
rohiṇaṃ taṃ samāmaṃtrya tathaivaṃ samudāharat // Rm_9.60{59} //

yad iyaṃ te sutā bhadra bhadrāṅgī divyasuṃdarī /
śuklavastrāvṛtā jātā tac chukleti pracakṣyatāṃ // Rm_9.61{60} //

tathety anumataṃ kṛtvā tena pitrā prasāditā /
śuklā sā duhitāṣṭāsu dhātrīṣu samupārpitā // Rm_9.62{61} //

tatas tāsāṃ ca dhātrīṇām upacārapracārataḥ /
varddhitābhūt suramyāṅgī hradastham iva paṃkajaṃ // Rm_9.63{62} //

yathā yathā ca sā śuklā parivṛddhābhavat kramāt / Rm 107 tathā tathā ca tad vastraṃ vavṛddhe nirmalī 'bhavat // Rm_9.64{63} //

na ca kāyo 'py abhūt tasmāt malābhiliptadurbhagaḥ /
vabhau tu nirmalaḥ śuddhaḥ sugaṃdhiparivāhakaḥ // Rm_9.65{64} //

yadā sā dārikā śuklā parivṛddhā kramād abhūt /
kumārī sarvalokānāṃ manonetrābhihāriṇī // Rm_9.66{65} //

tataḥ sā śikṣituṃ vidyā guruṇāṃ samupāśritā /
śikṣitvā kramaśo vidyāṃ pāram āśu yayau sudhīḥ // Rm_9.67{66} //

tadā ye ye ca tāṃ śuklām apaśyad divyasuṃdarīṃ /
te te sarve 'pi paśyanto vismitā moham āyayuḥ // Rm_9.68{67} //

tatas te brāhmaṇādyāś ca tadguṇākṛṣṭamānasāḥ /
svasvadūtena tāṃ śuklāṃ rohiṇaṃ prārthayan muhuḥ // Rm_9.69{68} //

jātiśreṣṭho hy ahaṃ vipras tac chuklāṃ me dātum arhasi /
iti tāṃ brāhmaṇaputrā rohiṇaṃ pratyayācayan // Rm_9.70{[69]} //

rājaputro 'smy ahaṃ vīras tat sutā me pradīyatāṃ /
iti rājakumārās taṃ rohiṇaṃ tāṃ samarthayan // Rm_9.71{[70]} //

ahaṃ vaiśyaḥ prajābhartā tac chuklāṃ me dātum arhasi /
iti vaiśyakumārās tāṃ rohiṇaṃ prārthayari muhuḥ // Rm_9.72{[71]} //

ahaṃ maṃtrisuto vijñas tac chuklā me pradīyatāṃ /
iti maṃtrisutāḥ sarve rohiṇaṃ pratyayācayan // Rm_9.73{71!} //

mahāmātyasuto 'haṃ hi tac chuklāṃ me prayachatāṃ /
ity āmātyakumārās tāṃ rohiṇaṃ pratyayācayan // Rm_9.74{72} //

evam anye 'pi lokāś ca rūpadravyābhimāninaḥ /
svasvadūtena tāṃ śuklāṃ rohiṇaṃ pratyayācayan // Rm_9.75{73} //

evaṃ sarvaiś ca tair nityaiḥ prārthyamāno mahājanaiḥ /
rohiṇaḥ sa viṣaṇṇātmā sthitvaivaṃ ca vyacintayat // Rm_9.76{74} //

hā me duḥkhāni jātāni katham atra pratikriyā /
sarvathāhaṃ praṇaṣṭaḥ syāṃ sutayāḥ kāraṇe 'dhunā // Rm_9.77{75} //

yady ekasmai pradāsyāmi sutām etāṃ manoharāṃ /
anye sarve 'pi me vairā bhaviṣyaṃti tadā khalu // Rm_9.78{76} //

avaśyaṃ me sutā hīyaṃ vairiṇī māṃ haniṣyati /
evaṃ duḥkhānudāyinyā putryāpi kiṃ mamaitayā // Rm_9.79{77} //

iti cintāviṣaṇṇo 'sau tac cintākulamānasaḥ / Rm 108 kapolaṃ svakare sthāpya tasthau koṣṭhe nirutsavaḥ // Rm_9.80{78} //

evaṃ cintāvibhinnāsyaṃ pitaraṃ taṃ viṣādinaṃ /
sā śuklā duhitā dṛṣṭvā praṇatvaivam abhāṣata // Rm_9.81{79} //

kim evaṃ tiṣṭhase tāta kiṃ te duḥkhaṃ nu jāyate /
kathyatāṃ tad yadi sneho mayi te varttate pitaḥ // Rm_9.82{80} //

iti putryā vacaḥ śrutvā pitā sa ruṣitāśayaḥ /
niḥsnehas tāṃ sutāṃ śuklāṃ dṛṣṭvaivaṃ paryyabhāṣata // Rm_9.83{81} //

tvan nimitte mahad duḥkhaṃ jāyate me kuputrike /
kiṃ tavāgre kathitvaitaṃ yato naiva pratikriyā // Rm_9.84{82} //

avaśyaṃ tvaṃ sutā śatruḥ sarvathā māṃ haniṣyasi /
evaṃ duḥkhābhidāyinyā putryāpi kiṃ mama tvayā // Rm_9.85{83} //

iti pitroditaṃ śrutvā sā śuklā prahatāśayā /

sahasā pitaraṃ natvā rudaṃtyaivaṃ abhāṣata /
tāta kiṃ me nimittena duḥkhaṃ te jāyate kathaṃ /
sarvathaitat pravaktavyaṃ yadi te 'haṃ sutātmajā /
tad upāyaṃ kariṣyāmi yena duḥkhaṃ nihanyate // Rm_9.86{84} //

tad etat sarvathā tāta mamāgre vaktum arhasi /
iti putryodite bhūyaḥ pitāsau rohiṇo 'vadat // Rm_9.87{85} //

tat kin te kathyate putri yato nāsti pratikriyā /
bahavaḥ prārthayitāras tava rājasutādayaḥ // Rm_9.88{86} //

kumārā brāhmaṇā vaiśyāḥ śūdrāś ca maṃtrinaṃdanāḥ /
amātyanaṃdanāś cāpi sārthavāhasutādayaḥ // Rm_9.89{87} //

evam anye 'pi ye cānyā guṇadravyābhimānitāḥ /
paurikā grāmikāś cāpi kularūpābhimānikāḥ // Rm_9.90{88} //

etaiḥ sarvair ahaṃ nityaṃ sumudritas tvadarthibhiḥ /
katham atra kariṣyāmi cetanā me na vidyate // Rm_9.91{89} //

tvam evaikā hi me putrī bahavo yācakāś ca te /
ekasmai yadi dāsyāmi sarve 'nye syur mamāhitāḥ // Rm_9.92{90} //

atas tvāṃ khaṇḍaśaḥ kṛtvā sarvebhyo 'py arpaye ca vai /
evaṃ tu kriyamāṇe me kuśalatvaṃ bhaviṣyati // Rm_9.93{91} //

anyathā ced bhaven naiva kuśalaṃ me sadāpi hi / Rm 109 iti pitroditaṃ śrutvā śuklā sā mṛtyuśaṃkita // Rm_9.94{92} //

moditeva pituḥ pādau praṇatvaivam abhāṣata /
prasīda mā kṛthāḥ khedaṃ mamaitat kāraṇe pitaḥ // Rm_9.95{93} //

tathāhaṃ te kariṣyāmi yathā doṣo na vidyate /
nāhaṃ kāmārthinī tāta tad anujñāṃ pradehi me // Rm_9.96{94} //

pravrajitvā cariṣyāmi bhagavacchāsane vrataṃ /
ity etad bhāṣitaṃ putryā śrutvāsau rohiṇaḥ pitā // Rm_9.97{95} //

putrīviyogam āśaṃkya punar evam abhāṣata /
mā kṛthāḥ sarvathā putri pravrajyācaraṇe manaḥ // Rm_9.98{96} //

tvaṃ strī vālā na śaknuyāḥ pravrajyāṃ carituṃ sute /
pravrajyāyāṃ vrataṃ kaṣṭaṃ puruṣair api duṣkaraṃ // Rm_9.99{97} //

tvaṃ tu vālā subhadrāṃgī komalā divyasuṃdarī /
kathaṃ tad duṣkarasthāne vrataṃ kartuṃ saheḥ sute // Rm_9.100{98} //

tan mā kṛthās tathā vāle pravrajyāyāṃ manas tyaja /
yadi kāmārthinī nāsi kasmai cid dāsyate na hi // Rm_9.101{99} //

tat putri svagṛhe sthitvā vrataṃ dhṛtvā sukhaṃ vasa /
yadi kāmārthinī vāsi putri teṣāṃ tvadarthināṃ // Rm_9.102{100} //

svayaṃvaravidhiṃ kṛtvā svayaṃ vara yam ichasi /
tadā me dūṣaṇaṃ nāsti tavāpi dūṣaṇaṃ na hi // Rm_9.103{1} //

sarvatrāpi hi lokeṣu vidhir eṣa pravarttate /
tasmāt teṣāṃ kumārāṇāṃ patiṃ bhadraṃ svayaṃ vara // Rm_9.104{2} //

tenaiva patinā sārddhaṃ vrataṃ kṛtvā sukhaṃ cara /
tadā santatim utpādya bhuktvā bhogyaṃ yathā sukhaṃ // Rm_9.105{3} //

saṃvṛtticaraṇaṃ kṛtvā tathānte svargam āpnuyāḥ /
tenaivaṃ mā kṛthāḥ putri pravrajyācaraṇe manaḥ // Rm_9.106{4} //

kiṃ te pravrajyayā siddhyen mahadduṣkaracaryyayā /
ity ukte janakenāsau śuklā kāmaparāṅmukhā // Rm_9.107{5} //

saddharmacaraṇaprepsuḥ pitaram evam abravīt /
nāhaṃ kāmārthinī tāta saṃbodhipadavāṃchinī // Rm_9.108{6} //

tasmād bhogyāny api tyaktvā caritum ichāmi sadvrataṃ /
sabhayāḥ saraṇāḥ kāmāḥ sakleśāś ca viṣopamāḥ // Rm_9.109{7} //

tasmāt kāme na me vāṃchā nirvāṇe eva me manaḥ / Rm 110 sadevāsuramānuṣyā ye satvāḥ kāmarāgiṇaḥ // Rm_9.110{8} //

sarve te kleśitāś cāndhāś caranti pātakeṣv api /
kṛtvā te pātakāny evaṃ gachanti durgatiṣv api // Rm_9.111{9} //

vividhāni ca duḥkhāni bhuṃjate narakāsthitāḥ /
brāhmaṇā api dhīrāś ca vaidikā brahmacāriṇaḥ // Rm_9.112{10} //

te 'pi kāmānurāgena bhraṣṭā gacchaṃti durgatiṃ /
tapasvino mahābhijñāḥ śuddhātmānā jitendriyāḥ /
te 'pi kāmānurāgena bhraṣṭā gacchaṃti durgatiṃ /
yatayo yoginaś cāpi nirgraṃthāś ca digaṃvarāḥ // Rm_9.113{11} //

te 'pi kāmānurāgena bhraṣṭā gacchanti durgatiṃ /
rājānaḥ kṣatriyāś cāpi kṛtvā yuddhaṃ parasparaṃ // Rm_9.114{12} //

āhave nidhanaṃ yānti tad api kāmakāraṇe /
amātyā maṃtriṇaś cāpi mārayanti parārdhinaḥ // Rm_9.115{13} //

tatpāpair durgatiṃ yānti tad api kāmahetunā /
yodhāraś ca mahāvīrā yuddhaṃ kṛtvā parasparaṃ // Rm_9.116{14} //

saṃgrāme nidhanaṃ yānti tad api kāmakāraṇe /
vaṇijaḥ sārthavāhāś ca ratnadravyātilālasāḥ // Rm_9.117{15} //

samudre patitāḥ kecin mṛtāḥ kecic ca jaṃgale /
kecin mṛtā mahāraṇye cauraiḥ kecid upadrutāḥ // Rm_9.118{16} //

kṣutpipāsāhatāḥ kecin mṛtā mārge rujānvitāḥ /
śītavātātapākrāntā mṛtā kecic chramāturāḥ // Rm_9.119{17} //

kecid gṛhagatā eva mṛtāḥ kecic ca roginaḥ /
kecid bhāraṃ vahantaś ca mṛtāḥ kecid bhayānvitāḥ // Rm_9.120{18} //

jantubhiḥ khāditāḥ kecit tat sarvaṃ kāmahetunā /
kṛṣiṇaś ca dinaṃ yāvat kṣatrakarmasamudyatāḥ // Rm_9.121{19} //

dinānte gṛham agatya śerate te mṛtā iva /
evam anye 'pi lokāś ca śilpipreṣyajanādayaḥ // Rm_9.122{20} //

dāsadāsījanāś cāpi svasvakarmasamudyatāḥ /
evaṃ nityam aviśrāntaṃ kuṭuṃvadhanasādhane // Rm_9.123{21} //

vahaṃti kheditāḥ kleśaṃ tat sarvaṃ kāmahetunā /
evaṃ caurādiduṣṭāś ca paradravyāpahāriṇaḥ // Rm_9.124{22} //

pātakāny api kurvanti tad api kāmakāraṇe /
kecic ca paradravyāṇi haranti hārayanti ca // Rm_9.125{23} //

kecid dhatvāpi sarvaṃ haranti krūramānasāḥ /
dhanārthe kiṃ na kurvanti duṣṭā lubdhāś ca nirdayāḥ // Rm_9.126{24} //

Rm 111

praghnanti pitarau kecit te 'pi ghnanti gurūn api /
kecid vighnanti mitrāṇi jñātivandhujanān api // Rm_9.127{[125]} //

patnīputraduhitṝś ca bhrātrīṃś ca bhāginīr api /
kecid ghnanti sahāyāṃś ca dāsadāsījanāny api // Rm_9.128{26} //

bālān vṛddhāṃś ca nārīṃś ca tat sarvaṃ kāmakāraṇe /
kecic ca prāṇinaḥ pakṣimṛgamatsyādijantukān // Rm_9.129{27} //

hatvā khādanti pāpiṣṭhās tad api kāmakāraṇe /
evaṃ tiryyaggaṇāś cāpi pakṣisiṃhādijantavaḥ // Rm_9.130{28} //

parasparaṃ nihatyaivaṃ khādanti kāmahetunā /
evaṃ śathāvaṃcayantas trāsayanto 'pi vālakān // Rm_9.131{29} //

adattaṃ pratigṛhnanti tad api kāmakāraṇāt /
mithyākāmaratāḥ kecit paradārāṃś ca kāminīḥ // Rm_9.132{30} //

haranti chadmanā cāpi tad api kāmakāraṇe /
yac ca mṛṣāvadaṃto 'pi parakāryyābhighāṭakāḥ // Rm_9.133{31} //

sādhayanti svakāryāṇi tad api kāmahetunā /
yac ca piśunavādena suhṛnmitrānucāriṇāṃ /
virodhaṃ kārayanty evaṃ tad api kāmahetunā // Rm_9.134{[132]} //

yac ca pāruṣyavādena gurusādhujanān api /
paribhāṣya vinindanti tad api kāmakāraṇe // Rm_9.135{[133]} //

yat saṃbhinnapralāpena suhṛnmitrānuyāyināṃ /
cittāni bhedayanty evaṃ tad api kāmakāraṇe // Rm_9.136{[134]} //

yac ca māyānurāgeṇa sādhūnāṃ dharmacāriṇāṃ /
prabhedayanti cittāni tad api kāmahetunā // Rm_9.137{[135]} //

yad īrṣyāmatsarālīḍhā dṛṣṭvā paraguṇarddhitāṃ /
vyāpādaṃ cintayanty evaṃ tad api kāmakāraṇe // Rm_9.138{[136]} //

yan mithyādṛṣṭikā loke sarvadharmaprahāsikāḥ /
bhogyāni bhuṃjate hṛtvā tad api kāmakāraṇe // Rm_9.139{[137]} //

kecij jātiparibhraṣṭā nīcajātiprasaṃgatāḥ /
svakuladharmabhraṣṭāś ca tad api kāmakāraṇe // Rm_9.140{[138]} //

evaṃ sarve 'pi satvāś ca sadgatiparivartinaḥ /
kāmarthe kleśitātmāno bhramanti durgatau sadā // Rm_9.141{[139]} //

Rm 112

evaṃ yāvanti duḥkhāni saṃsāre ṣaḍgatiṣv api /
tāni sarvāṇi satvānāṃ jāyante kāmahetunā // Rm_9.142{[130]} //

evaṃ matvā tu ye vijñāḥ kāmaṃ tyaktvā virāgiṇaḥ /
pravrajitvā suniḥkleśā brahmacaryyaṃ caranti te // Rm_9.143{[131]} //

tato me sabhaye kāme saraṇe ca viṣopame /
vidvadbhir garhite tāta manovāṃchā na varttate // Rm_9.144{32} //

tatpravrajyāṃ samāśritya bhagavaccharaṇaṃ gatā /
brahmacaryyaṃ caritvāhaṃ prāptum ichāmi nirvṛtiṃ // Rm_9.145{33} //

buddho hi jagatāṃ śāstā dharmarājo vināyakaḥ /
tat tasya śaraṇe gatvā caritum ichāmi saccarīṃ // Rm_9.146{34} //

yady asti te mayi snehaḥ saddharme cānurāgatā /
tad anumodanāṃ kṛtvānujñāṃ me dātum arhasi // Rm_9.147{35} //

yadi tu saugate dharme 'py anujñāṃ me dadāsi na /
tīrthayātrāṃ bhramiṣyāmi sarvadāhaṃ virāginī // Rm_9.148{36} //

iti putrīvacaḥ śrutya śākyo 'sau rohiṇaḥ pitā /
sutādharmaviyogatvaṃ vijñāyaivam acintayat // Rm_9.149{37} //

yad iyaṃ me sutā bhadrā nirāśravā virāginī /
avaśyaṃ svagṛhaṃ tyaktvā pravrajet sarvathā khalu // Rm_9.150{38} //

avaśyaṃ me 'nayā putryā viyogaṃ sarvathā bhavet /
sarvathā hy anivāryyeyaṃ vrajatu saugatāśrame // Rm_9.151{39} //

yadāyaṃ saugate dharme pravrajitvā nirāśravā /
brahmacaryyaṃ caraty evaṃ tato nirvṛtim āpnuyāt // Rm_9.152{40} //

yad iyaṃ me sutā kāntā subhadrā divyasuṃdarī /
yadi gehaṃ parityaktvā tīrthayātrāṃ kariṣyati // Rm_9.153{41} //

tadā nūnam iyaṃ bhrāṃtā tīrthikadharmasaṃratā /
kuladharmaparibhraṣṭā vinaṣṭā syān na saṃśayaḥ // Rm_9.154{42} //

tato 'smākaṃ yaśodharmavinaṣṭo 'pi bhavet khalu /
tasyāś ca dūragāminyā darśanaṃ syāt sudullabhaṃ // Rm_9.155{43} //

Rm 113

tasmād asyā na karttavyā vāraṇā dharmasādhane /
caratu saugatīṃ caryyām iyaṃ hi nirvṛtaye // Rm_9.156{44} //

tathā cet saphalaṃ janma mānuṣye syān mamāpi ca /
teneyaṃ jagatāṃ bhartuḥ śāsane caratu vrataṃ // Rm_9.157{45} //

ity evaṃ manasā dhyātvā śākyo 'sau rohiṇaḥ pitā /
śuklāṃ tāṃ svātmajāṃ bhadrāṃ saṃnirīkṣyaivam abravīt // Rm_9.158{46} //

satyam evaṃ sute bhadre yathoddiṣṭaṃ tvayā khalu /
kiṃ tu tvaṃ dārikā nārī pravrajyāṃ tat kathaṃ careḥ // Rm_9.159{47} //

pravrajyā duṣkarasthānaṃ nārīṇāṃ tu viśeṣataḥ /
tat pravrajyāvrate sthitvā mā paścāt paritapyathāḥ // Rm_9.160{48} //

yadi tvaṃ niścayenaiva pravrajyāvratam ichasi /
tac carasva munīndrasya śāsane vratam ādarāt // Rm_9.161{49} //

yathā ca guruṇādiṣṭaṃ śrutvā tathā samāhitaḥ /
samyak chikṣāḥ samādhāya cara nityam atandritā // Rm_9.162{50} //

saṃbuddhaśāsanaṃ dhṛtvā śraddhābhaktisamanvitā /
triratnaśaraṇaṃ gatvā bodhivrataṃ samācara // Rm_9.163{51} //

iti pitrā samādiṣṭe śuklā sā pratimoditā /
natvā pādau pituś caivaṃ jananyāś caraṇe 'namat // Rm_9.164{52} //

tataḥ sā jananī dṛṣṭvā tāṃ śuklāṃ svātmajāṃ priyāṃ /
pariṣvajya rudanty evaṃ pravrajyāyāṃ nyavārayat // Rm_9.165{53} //

hā putri katham ekānte māṃ tyaktvā kva vrajiṣyase /
hā jīva kiṃ nu paśyantī pravrajituṃ tvam īhase // Rm_9.166{54} //

kiṃ cid duḥkhaṃ na te dattaṃ mayāmvayā kadā cana /
kenaivaṃ hetunā putrī pravrajituṃ tvam ichasi // Rm_9.167{55} //

tvaṃ tu nārī subhādrāṅgī kumārī divyasuṃdarī /
kiṃcid duḥkhānabhijñā ca tat pravrajyāṃ kathaṃ care // Rm_9.168{56} //

yāvaj jīvāmy ahaṃ caiva tāvat mā gāḥ kuhāpi hi /
yāvac cāsti gṛhe saṃpat tāvad bhuktvā sukhaṃ vasa // Rm_9.169{57} //

yadāhaṃ maraṇaṃ yātā yadā cāpi gṛhe vipat /
jñātimitrajanais tyaktvā tadā vrajasva vāṃchayā // Rm_9.170{58} //

iti mātrā niṣiddhe 'pi śuklā sā vighnaśaṃkitās /
mātuḥ pādau praṇatvaiva sahasā niryayau gṛhāt // Rm_9.171{59} //

Rm 114

tataḥ sā satvarā gatvā nyagrodhārama āśrame /
dadarśa bhikṣuṇībhikṣūn śantaśīlāñ jiteṃdriyān // Rm_9.172{60} //

tān sarvān kramato natvā vihāre samupāviśat /
tatrasthaṃ sugataṃ nātham apaśyac chrighanaṃ jinaṃ // Rm_9.173{61} //

dvātriṃśallakṣaṇāśītivyaṃjanaiḥ parimaṃḍitaṃ /
sahasreṇādhikābhāsaṃ vyāmābhaparirocitaṃ // Rm_9.174{62} //

śāntātmānam subhadrāṃśaṃ samantabhadrarūpiṇaṃ /
ratnarāśim ivojjvālaṃ sumerum iva jaṃgamaṃ // Rm_9.175{63} //

dṛṣṭvaiva niścalā tasthau harṣotphullatanūruhā /
dṛṣṭvaivaṃ sucirāt tasya śrīghanasyāntike yayau // Rm_9.176{64} //

tathaivaṃ samupāyātāṃ dṛṣṭvā tāṃ bhagavān muniḥ /
svāgataṃ dārike bhadre ehīty uktvā samagrahīt // Rm_9.177{65} //

tato 'sau dārikā śuklā svāgatāsmi munīśvara /
ity uktvā prāṃjaliṃ kṛtvā nanāma caraṇau muneḥ // Rm_9.178{66} //

tato bhagavatā tena preṣitā mātur antike /
sā śuklā sahasā gatvā gautamyāc caraṇe 'namat // Rm_9.179{67} //

tathā tāṃ samupāyātāṃ śuklāṃ sadvratavāṃchinīṃ /
dṛṣṭvā sā gautamī spṛṣṭvā hastenaiva samagrahīt // Rm_9.180{68} //

tataḥ pravrājayitvā sā gautamyā bhikṣuṇī kṛtā /
khikkhirīpātrahastāṅkā saṃgatābhūj jitendriyā // Rm_9.181{69} //

yenaiva śuklavastreṇa prāvṛtā samajāyata /
tataḥ paṃcasuraktaṃ jātāni cīvarāṇy api // Rm_9.182{70} //

tair eva civarai raktaiḥ prāvṛtā pariśobhitā /
sā śuklā suprasannāsyā muṇḍitāpy abhyarocata // Rm_9.183{71} //

tato buddhānubhāvena supraśāntasubhāvinī /
jitvā kleśārivargāṃś ca śikṣāpāraṃ samāyayau // Rm_9.184{72} //

matvānityaṃ ca saṃsāraṃ bhavagatiṃ vighātinīṃ /
nihatya sarvasaṃskāragatīsatanadharmiṇī // Rm_9.185{73} //

māracaryyāvinirmuktā sākṣād arhatvam āyayau /
avidyāṅgaṃ vinirbhidya prāptavidyā śubhāśayā // Rm_9.186{74} //

abhijñā guṇasaṃpannā pratisaṃvidvatī sudhīḥ /
suvītarāgiṇī dhīrā loṣṭhahemasamānikā // Rm_9.187{75} //

Rm 115

ākāśasamacittā ca pāṇītalasamāśayā /
niraṃjanāvikalpā ca śrīkhaṇḍatulyavāsinī // Rm_9.188{76} //

svātmasatkāralābheṣu parāṇmukhī sunispṛhā /
sarvasatvahitādhāni saṃbuddhadharmacāriṇī // Rm_9.189{77} //

sadevāsuralokānāṃ pūjyā mānyā samantataḥ /
vaṃdanīyā cābhitoṣyā ca vabhūva brahmacāriṇī // Rm_9.190{78} //

atha te bhikṣavaḥ sarve dṛṣṭvā tāṃ brahmacāriṇīṃ /
vismitāḥ sugataṃ natvā paprachur iti sādaraṃ // Rm_9.191{79} //

bhagavan kim iyaṃ śuklā purā karmākaroc chubhaṃ /
yena vastrāvṛtā jātā bhavaty evaṃ ca bhikṣuṇī // Rm_9.192{80} //

tat sarvaṃ naḥ samādeṣṭum arhasi sarvavid guro /
yad anayā kṛtaṃ karma bhikṣuṇyā śuklayā purā // Rm_9.193{81} //

iti tair bhikṣubhiḥ pṛṣṭe bhagavān sa munīśvaraḥ /
tān bhikṣusāṃghikān sarvān saṃnirīkṣyaivam abravīt // Rm_9.194{82} //

śṛṇudhvaṃ bhikṣavaḥ sarve yad anayā kṛtaṃ purā /
tat sarvaṃ kathayiṣyāmi sarvalokābhibodhane // Rm_9.195{83} //

purāsminn eva bhadrākhye kalpe 'bhūt kāśyapo jinaḥ /
saṃbuddhaḥ sugato nātho dharmarājas tathāgataḥ // Rm_9.196{84} //

sarvavidyādhipaḥ śāstā traidhātukavināyakaḥ /
sarvajño bhagavān arhan brahmacārī hitaṃkaraḥ // Rm_9.197{85} //

sa munīndro jagannātho vārāṇasīm upāśrayan /
mṛgadāve vane ramye vyaharac chrāvakaiḥ saha // Rm_9.198{86} //

bhikṣubhir bodhisatvaiś ca bhikṣuṇībhir upāsakaiḥ /
sārddham upāsikābhiś ca yatibhiś ca maharṣibhiḥ // Rm_9.199{87} //

tatrastho bhagavān buddho sarvasatvahitāya saḥ /
ādimadhyāntakalyāṇaṃ dideśa dharmam uttamaṃ // Rm_9.200{88} //

tadaikānyatarā kācic chreṣṭhibhāryā śubhāśayā /
sukalyāṇārthinī śrāddhā saddharmamānasī sudhīḥ // Rm_9.201{89} //

kena cit karaṇiyena mṛgadāvam upācarat /
tatra bhikṣūn kramād dṛṣṭvā saṃbuddhāntikam upāyayau // Rm_9.202{90} //

tatra sā samupāgatya dadarśa taṃ munīśvaraṃ /
dvātriṃśallakṣaṇāśītivyaṃjanair upalakṣitaṃ // Rm_9.203{91} //

vyāmābhālaṃkṛtaṃ saumyaṃ śatasūryyādhikaprabhaṃ /
supraśāntendriyāṃ kāmyaṃ samaṃtabhadrarūpakaṃ // Rm_9.204{92} //

Rm 116

ratnarāśim ivojjvālaṃ sumerum iva jaṃgamaṃ /
tathā dṛṣṭvaiva prāmodāt sāṃjaliṃ samupāgatā // Rm_9.205{93} //

natvā pādau munes tasthāv ekāntike kṛtāṃjaliḥ /
tataḥ sa bhagavān dṛṣṭvā tasyāś cittaṃ viśodhitaṃ // Rm_9.206{94} //

ādimadhyāntakalyāṇaṃ dideśa dharmam uttamaṃ /
tat saddharmāmṛtaṃ pītvā sā śūdrī pariharṣitā // Rm_9.207{95} //

sasaṃghaṃ sugataṃ nāthaṃ bhojayituṃ samaichata /
tataḥ sā svagṛhe gatvā sādhayitvā subhojanaṃ // Rm_9.208{96} //

saṃbuddhapramukhaṃ saṃghaṃ svāṃtargehe nyamaṃtrayat /
tatra svasvāsanāsīnaṃ saṃbuddhaṃ taṃ sasāṃghikaṃ // Rm_9.209{97} //

pūjayitvā tadarhaiś ca bhojanaiḥ samatoṣayat /
tataḥ sā śraddhayā tebhyaḥ sarvebhyo 'pi prasannitā // Rm_9.210{98} //

buddhapramukhasaṃghebhyaḥ pratyekaṃ cīvaraṃ dadau /
tato nityaṃ ca sā bhaktyā cakre saṃbuddhasevanāṃ // Rm_9.211{99} //

tatpuṇyaiś cāpi saddharme pravrajituṃ samaichata /
tato 'sau pitarau natvābhyanujñāpya prasādinī // Rm_9.212{100} //

bhagavacchāsane gatvā pravrajyāvratam ācarat /
tasmāt kiṃ bhikṣavo yūyaṃ manyadhve yābhavat tadā // Rm_9.213{1} //

śreṣṭhibhāryā na cānyā sā śuklaivaiṣeti manyata /
yad anayā prasādinyā buddhapramukhasāṃghike // Rm_9.214{2} //

pratyekaṃ cīvaraṃ dattaṃ pravrajyā cāpi sādhitā /
etatpuṇyavipākena prāvṛtya śuklavāsasā // Rm_9.215{3} //

jātā pravrajitā caiṣā bhavati brahmacāriṇī /
ity evaṃ karmajaṃ bhogyaṃ prāṇino bhuṃjate bhave // Rm_9.216{4} //

yenaiva yat kṛtaṃ karma tenaiva bhujyate phalaṃ /
na naśyaṃti hi karmāṇi kalpakoṭiśatair api // Rm_9.217{5} //

sāmagrīṃ prāpya kālaṃ ca phalaṃti khalu dehināṃ /
abhuktaṃ kṣīyate naiva karma kvāpi kathaṃ cana // Rm_9.218{6} //

nāgnibhir dahyate karma vāyubhiś ca na śuṣyate /
jalaiś ca klidyate nāpi kṣīyate nāpi bhūmiṣu // Rm_9.219{7} //

anyathā ca bhaven naiva karmagatiḥ kathaṃ cana /
śuklānāṃ śubhatā nityaṃ kṛṣṇānāṃ duḥkhatā sadā // Rm_9.220{8} //

miśritā miśritānāṃ ca jaṃtubhir bhujyate gatiḥ /
tasmād apāsya kṛṣṇāni karmāṇi miśritāni ca // Rm_9.221{9} //

caritavyaṃ śubheṣv eva karmasu sukhavāṃchibhiḥ / Rm 117 tatheti bhikṣavaḥ sarve te ca lokaḥ sabhāsthitāḥ // Rm_9.222{10} //

śrutvā tat sugatādiṣṭam abhyanandan prasāditāḥ /
evam etan mahārāja guruṇā me prabhāṣitaṃ // Rm_9.223{11} //

evaṃ rājaṃs tvayāpy evaṃ karttavyaṃ puṇyam ādarāt /
puṇyam eva bhave vandhubhrātā mitraṃ suhṛtsakhā // Rm_9.224{12} //

nānyaḥ puṇyāt paraḥ kaścid vidyate bhavacāriṇāṃ /
tasmāt puṇyaṃ svayaṃ kṛtvā lokeṣv api pracāraya // Rm_9.225{13} //

prajāś ca bodhayitvaivaṃ puṇyamārge pracāraya /
ity evaṃ guruṇādiṣṭam upaguptena bhikṣuṇā // Rm_9.226{14} //

śrutvā tatheti rājāsau prābhyanandaj janaiḥ saha // Rm_9.227{15} //

ya idaṃ śuklāvadānaṃ jinavarakathitaṃ puṇyahetor narāṇāṃ
śṛṇvanti śravayanti pramuditamanasaḥ sadguṇaprāptukāmāḥ /
te sarve kleśamuktāḥ suvimalamanaso bodhicaryā carantaḥ
satsaukhyāny eva bhuktvā munivaranilaye saṃprayātā vasanti // Rm_9.228{16} //

++ iti ratnamālāyāṃ śuklāvadānaṃ nāma samāptam ++

Rm 118

X Hiraṇyapāṇyavadāna
athāśoko mahīpāla upaguptaṃ jināṃśajaṃ /
kṛtāṃjalipuṭo natvā punar evam abhāṣata // Rm_10.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
yathā te guruṇā khyātaṃ tathā vaktuṃ samarhasi // Rm_10.2{2} //

evaṃ tena nṛpendreṇa prārthite sa jinātmajaḥ /
upagupto mahābhijñas taṃ nṛpaṃ caivam abravīt // Rm_10.3{3} //

śṛṇu rājaṃs tathā vakṣye yathā me guruṇoditaṃ /
śrutvā caivaṃ sadā bodhicaryāṃ cara samāhitaḥ // Rm_10.4{4} //

puraikasamaye 'sau ca śākyamunis tathāgataḥ /
sarvajñaḥ sugato nāthaḥ śāstā traidhātukādhipaḥ // Rm_10.5{5} //

sarvavidyādhipas tāyī ṣaḍabhijño munīśvaraḥ /
jino 'rhaṃ bhagavān buddho dharmarājo vināyakaḥ // Rm_10.6{6} //

śrāvastyāṃ vahir udyāne jetavane jināśrame /
anāthapiṇḍadārāme vihāre maṇimaṇḍite // Rm_10.7{7} //

bhikṣubhiḥ śrāvakaiḥ sārddhaṃ bhikṣuṇībhir upāsakaiḥ /
triratnopāsikābhiś ca cailakaiś ca śubhāśayaiḥ // Rm_10.8{8} //

bodhisatvagaṇaiś cāpi sahānyaiś ca maharṣibhiḥ /
osaddharmadeśanāṃ datvā tasthau lokahitārthataḥ // Rm_10.9{9} //

tat saddharmāmṛtaṃ pātuṃ prājagmuḥ sadguṇārthinaḥ /
devā daityāś ca nāgāś ca yakṣagaṃdharvakinnarāḥ // Rm_10.10{10} //

siddhavidyādharādyāś ca lokapālagaṇādayaḥ /
brāhmaṇāḥ kṣatriyāś cāpi vaiśyāḥ śūdrāś ca maṃtriṇaḥ // Rm_10.11{11} //

amātyāḥ śreṣṭhinaś cāpi dhaninaś ca mahājanāḥ /
vaṇijaḥ sārthavāhāś ca tadanye 'pi ca sajjanāḥ // Rm_10.12{12} //

paurā jānapadāś cāpi sarve te samupāgatāḥ /
taṃ buddhaṃ sugataṃ natvā pūjayitvā samaṃtataḥ // Rm_10.13{13} //

parivṛtya paraskṛtya tasthuḥ sāṃjalayo mudā /
athāsau bhagavān dṛṣṭvā tān sarvān samupāsthitān /
ādimadhyāntakalyāṇaṃ dideśa dharmam uttamaṃ // Rm_10.14{14} //

tat saddharmāmṛtaṃ pītvā sarve satvāḥ surādayaḥ /
harṣitā anumodanto vabhūvur bodhicāriṇaḥ // Rm_10.15{15} //

Rm 119

evaṃ nityaṃ ca te satvāḥ pītvā dharmāmṛtaṃ muneḥ /
triratnaśaraṇaṃ gatvā bhejire samupāśritāḥ // Rm_10.16{16} //

tadaiva samaye tasyāṃ śrāvastyāṃ puri saṃsthitaḥ /
āsīd gṛhapatiḥ prāḍhyo mahābhogyasamṛddhimān // Rm_10.17{17} //

kuvelavan mahāśrīmān suvistīrṇaparigrahaḥ // Rm_10.18{18} //

śrāddho dātā mahābhogī sarvalokahitārthabhṛt /
evaṃ maharddhikasyāpi tasya gṛhapateś ciraṃ /
na putro na ca putrī vā samudapādi daivataḥ // Rm_10.19{19} //

tato 'putro gṛhastho 'sau vaṃśavichinnakheṭitaḥ /
kapolaṃ svakare sthāpya viṣādyaivaṃ vyacintayat // Rm_10.20{20} //

anekadhanaratnādyāḥ saṃpado me maharddhikāḥ /
viśālaparivārāś ca vidyante suparigrahāḥ // Rm_10.21{21} //

putro me duhitā vāpi vidyate na kathaṃ cana /
saṃpado 'pi nirarthāḥ syur yato bhoktā na vidyate // Rm_10.22{22} //

hā hā sarvaṃ vinaṣṭaṃ syād yato me santatir na hi /
kiṃ me 'nayā samṛddhyāpi yatra vaṃśo na vidyate // Rm_10.23{23} //

vyartham eva mayā dravyaṃ kaṣṭena samupārjitaṃ /
kiṃ kariṣyāmi taddravyaṃ sarvathā maraṇe sati // Rm_10.24{24} //

ke hi grastā na saṃsāre mṛtyusarppeṇa jaṃtavaḥ /
mayi mṛtyuprayāte 'tra saṃskāraṃ kaḥ kariṣyati // Rm_10.25{25} //

durgatiśodhanaṃ kaś ca piṇḍam ekaṃ pradāsyati /
nūnaṃ madatyayād rājā sarvasvam āhariṣyati // Rm_10.26{26} //

tadā nāmāpi me loke na kaś cana grahīṣyati /
yad artham eva saṃpattīḥ sādhayāmi prayatnataḥ // Rm_10.27{27} //

tad eva yadi nāsty evaṃ tat kiṃ me syāt sujīvite // Rm_10.28{28!} //

varam evādya mṛtyur na mithyācirajīvanaṃ /
yasmāc ciram api sthitvā mṛtyuduḥkhaṃ tadaiva hi // Rm_10.29{29} //

tan me bhogye 'pi vāṃchā na bhuktvāpi kiṃ sukhaṃ vinā /
aputrasya sukhaṃ naiva paratreha niranvayāt // Rm_10.30{30} //

tan me janmāpi vyarthaṃ syād dhy aputro 'smi niranvayāt /
hā hato 'haṃ svadaivena kiṃ mayātra kariṣyate // Rm_10.31{31} //

kasyāgre saṃvadiṣyāmi ko me buddhiṃ pradāsyati / Rm 120 kasyāhaṃ śaraṇaṃ yāsye ko māṃ samuddhariṣyati // Rm_10.32{32} //

iti cintāviṣaṇno 'sau tasthau koṣṭhe yathāturaḥ /
nirutsāhī gṛhān naiva nirapāyāt kadācana // Rm_10.33{33} //

etac cintāviṣaṇṇābhaṃ taṃ gṛhasthaṃ suhṛjjanāḥ /
dṛṣṭvaiva sahasopetya bodhayituṃ samabruvan // Rm_10.34{34} //

kiṃ te duḥkhaṃ samutpannaṃ kenaivaṃ tiṣṭhase sakhe /
vaktavyaṃ cet tadā āśu sarvathā vaktum arhasi // Rm_10.35{31} //

iti pṛṣṭe suhṛdbhis tair gṛhasthaḥ sa viniśvasan /
tān sarvān suhṛdo dṛṣṭvā tad duḥkhaṃ samudāharat // Rm_10.36{36} //

suhṛdo me bhavanto hi tan mayātra pracakṣyate /
saṃpattir mahatī me 'sti putro naiva sutāpi naḥ // Rm_10.37{37} //

tena me saṃpadaḥ sarvā vinakṣyanti nirarthitāḥ /
etac cintāviṣārttāhaṃ tiṣṭhāmi putravāṃchitaḥ // Rm_10.38{38} //

aputrasya sukhaṃ nāsti paratreha samaṃtataḥ /
tan me janmāpi vyarthaṃ syād aputrasya niranvayāt // Rm_10.39{39} //

tathā hato 'haṃ svadaivena kiṃ mayātra cariṣyate /
iti tenodite sarve jñātivaṃdhusuhṛjjanāḥ // Rm_10.40{40} //

tasya grīhapateś caivāṃ tad upāyaṃ samādiśat /
kiṃ bhadrātra viṣādena yatra devādhikāratā // Rm_10.41{41} //

tathāpi kriyatāṃ yatnaṃ klaibyaṃ tyaktvā tvayādhunā /
yad aśakyaṃ valair dravyais tad upāyena śakyate // Rm_10.42{42} //

tasmāt klaibyam iha tyaktvā kuru yatnaṃ samāhitaḥ /
devatārādhanāṃ kṛtvā sarvakāryyaṃ hi sādhayet // Rm_10.43{43} //

tadādau devatāḥ pūjya yācasva putram ātmanā /
tato devaprasādena tavadharmānubhāvataḥ /
putro vā duhitā vāpi samupapatsyate dhruvaṃ // Rm_10.44{44} //

tatas te saṃtatiś caivaṃ varddhiṣyati kramāt tathā /
tadāpi bhṛśato muktaḥ sadgatiṃ samavāpnuyāt // Rm_10.45{45} //

iti taiḥ samupādiṣṭaṃ śrutvāsāv anumoditāḥ /
devatārādhanaṃ kartuṃ prayatātmā samārabhat // Rm_10.46{46} //

pūjāṃgaiḥ pūjayitvaivaṃ brahmāṇaṃ harim īśvaraṃ /
iṃdrādilokapālānāṃ saṃtatiṃ samayācata // Rm_10.47{47} //

Rm 121

evaṃ putrābhilāsī sa sadā ca santatīchayā /
devatārādhanaṃ kṛtvā tasthau nityaṃ samutsukaḥ // Rm_10.48{48} //

nityam evaṃ kṛtasyāpi tasya daivapraṇāmataḥ /
na putro duhitā vāpi nodapādi cirād api // Rm_10.49{49} //

tathā cāpi gṛhastho 'sau devatāsu nirāśayā /
santatyucchinnacintārttas tasthau bhūyo viṣāditaḥ // Rm_10.50{50} //

tataḥ kaścit suhṛt sādhuḥ saṃbuddhopāsakaḥ sudhīḥ /
taṃ gṛhastham upāgatya tathaivaṃ paryyabodhayat // Rm_10.51{51} //

sādho kin te viṣādena tad dhīraṃ samupāśraya /
yadi te santatau vāṃchā tan me śrutvā tataś cara // Rm_10.52{52} //

kim evaṃ devatāḥ pūjya yācase putram ādarāt /
yatra daivādhikāratvaṃ tatra kiṃ devatā valaṃ // Rm_10.53{53} //

vaṃśārthe yadi te bhaktir asty evaṃ devatāsu tat /
saṃbuddhaśaraṇaṃ gatvā saddharmaṃ samupāśraya // Rm_10.54{54} //

tato dharmānubhāvena buddhasyāpi prasādataḥ /
nūnaṃ te satsutaḥ śīghram utpatsyati na saṃśayaḥ // Rm_10.55{55} //

yadi notpatsyate putras tava devavirodhataḥ /
puṇyam utpatsyate nūnaṃ tena sadgatim āpnuyāt // Rm_10.56{56} //

ye buddhaśaraṇaṃ yānti te labhanti śubhāśayaṃ /
ye viśuddhāśayā loke saddharmaṃ te śṛṇvanti hi // Rm_10.57{57} //

ye saddharmānuśṛṇvan to bodhicittaṃ labhanti te /
pralabdhabodhicittā ye te caranti guṇārthinaḥ // Rm_10.58{58} //

guṇakāmāś ca ye loke te bhajanti jinātmajān /
bodhisatvānubhāvena bodhicaryāṃ samāpnuyuḥ // Rm_10.59{59} //

bodhicaryāratā ye ca na te gachaṃti durgatiṃ /
sarvakleśagaṇāñ jitvā saukhyāvatīm avāpnuyuḥ // Rm_10.60{60} //

evaṃ matvā jinaṃ smṛtvā saddharmaṃ samupāśrayeḥ /
tatas te saṃbhaved bhadram ihāmutrāpi sarvataḥ // Rm_10.61{61} //

iti tenoditaṃ śrutvā gṛhastho 'sau 'numoditaḥ /
tatheti pratisaṃśrutya saṃbuddhaṃ smartum aichata // Rm_10.62{62} //

tato gṛhapatir nityaṃ sadāraḥ śraddhayānvitaḥ /
saṃbuddhaṃ sugataṃ smṛtvā vaṃśam evam ayācata // Rm_10.63{63} //

namas te bhagavan nātha bhavatāṃ śaraṇaṃ vraje / Rm 122 tan māṃ karuṇāya dṛṣṭyā draṣṭum arhasi sarvathā // Rm_10.64{64} //

bhavān eva hi jagannāthaḥ sarvasatvahitārthadaḥ /
tvayā mahyaṃ hitārthāya satputraṃ dātum arhasi // Rm_10.65{65} //

ity evaṃ sa gṛhī sādhuḥ putrābhilaṣitaḥ sadā /
sabhāryyaḥ sugataṃ smṛtvā tathā nityaṃ samutsukaḥ // Rm_10.66{66} //

tadaiva samaye kaścid devaputro divaś cyutaḥ /
sa saṃbuddhānubhāvena tadbhāryāgarbham āviśat // Rm_10.67{67} //

tataḥ svāpannasatvābhūt sā bhāryā gṛhiṇaḥ satī /
dohadalakṣaṇopetā kṛśāṅgī bhāvinī kramāt // Rm_10.68{68} //

pravṛddhagarbhā sā dṛṣṭvā svayaṃ ca garbham ādarāt /
dakṣapārśvagataṃ satvaṃ matvā caivaṃ vyaciṃtayat // Rm_10.69{69} //

nūnaṃ me jāyate garbhe satvo buddhānubhāvataḥ /
yad ayaṃ dakṣiṇe vartti tena putro bhavet khalu // Rm_10.70{70} //

iti niścitya sā nārī putrotpatyāśayā mudā /
svasvāmino pure sthitvā rahasyaivaṃ nyavedayat // Rm_10.71{71} //

dṛṣṭyāryyaputra varddhasva yad ahaṃ garbhiṇī bhave /
nūnam ayaṃ bhavet putro yat sthito dakṣiṇodare // Rm_10.72{72} //

iti bhāryoditaṃ śrutvā sa gṛhasthaḥ pramoditaḥ /
daksiṇaṃ vāhum unnamya nandann evam udānayat // Rm_10.73{73} //

cirābhilaṣitaṃ putramukhaṃ paśyeyaṃ sāṃprataṃ /
jātaḥ syān nāmajātā me kulavaṃśasthitir bhavet // Rm_10.74{74} //

kṛtyāni ca prakurvīta bibhṛyād bharaṇaṃ prati /
nūnaṃ buddhānubhāvena satputro 'pi bhaviṣyati // Rm_10.75{75} //

yad asmākaṃ kṛtaṃ pūrvaṃ karma dānādikaṃ śubhaṃ /
etat puṇyānubhāvena bhavet kuśalam etayoḥ // Rm_10.76{76} //

tatas tena sadā bharttā saha saṃmodacāriṇī /
pathyāhāropacāraiś ca varddhito sukhacāriṇī // Rm_10.77{77} //

tataḥ sā samaye sūta putraṃ divyātisuṃdaraṃ /
darśanīyaṃ susaumyāṅgaṃ prāsādikaṃ manoharaṃ // Rm_10.78{78} //

sarvāṅgalakṣaṇopetaṃ sadīnārakaradvayaṃ /
sarvasatvamanāpīśam abhirūpaṃ subhadrikaṃ // Rm_10.79{79} //

tataḥ sā jananī tasya vālakasya karadvayaṃ / Rm 123 dīnārāṃkitam ālokya saharṣaṃ vismitābhavat // Rm_10.80{80} //

tato 'sau janakaś cāpi jātaṃ putramahādbhutaṃ /
sakhībhir veditaṃ śrutvā vismito draṣṭum āyayau // Rm_10.81{81} //

tataḥ prajāpatiḥ sāpi vismito svāmino 'grataḥ /
darśayitvā sutaṃ putraṃ śaṃkitaivaṃ nyavedayat // Rm_10.82{82} //

svāmiṃ paśya mahāścaryyam asya hemānvitau karau /
tac chubhaṃ vāpy aśubhaṃ vā darśayitvā vicāraya // Rm_10.83{83} //

iti bhāryyoditaṃ śrutvā dṛṣṭvā taṃ vālakaṃ ciraṃ /
dīnāraṃ bhujayoḥ paśyaṃ tasthau savismayānvitaḥ // Rm_10.84{84} //

tatas tasya gṛhastho 'sau nimittaṃ jñātum ādarāt /
naimittikaṃ samāhūya dārakaṃ tam adarśayat // Rm_10.85{86} //

bhavanto dṛśyatām asya dārakasya karadvayaṃ /
tan nimittaṃ parijñāya tat phalaṃ vaktum arhatha // Rm_10.86{86} //

ity ukte tena te sarve dṛṣṭvā taṃ dārakaṃ śubhaṃ /
dīnāre bhujayoś cāpi parijñāyaivam abravīt // Rm_10.87{87} //

sādho gṛhapate hy asya dārakasya karadvayaṃ /
suvarṇalakṣaṇopetaṃ tat te bhadraṃ bhavet khalu // Rm_10.88{88} //

tavāyaṃ dārako dātā maheśākhyo bhavet kila /
svahastaṃ saṃprasāryyaiva hemavṛṣṭiṃ kariṣyati // Rm_10.89{89} //

apanīya svayaṃ hastād idaṃ dīnāram arpayet /
apanīte punar anyat prādur bhavet tato 'dhikaṃ // Rm_10.90{90} //

ity evaṃ taiḥ samādiṣṭaṃ śrutvā saṃharṣito gṛhī /
tato jātimahaṃ kṛtvā jñātīn evam abhāṣata // Rm_10.91{91} //

bhavanto dārakasyāsya śubhākṣarasamanvitaṃ /
nāmadheyaṃ yathāyogyaṃ kriyatāṃ saṃprasiddhitaṃ // Rm_10.92{92} //

iti tenārthitaṃ śrutvā sarve te jñātayas tathā /
dṛṣṭvā tasya nimittāni saṃmatenaivam abruvan // Rm_10.93{93} //

yasmād dhastadvayo 'py asya hiraṇyenopalakṣitaṃ /
tan nāmnā prasiddho 'stu hiraṇyapāṇir ity ayaṃ // Rm_10.94{94} //

evaṃ jñātisamudiṣṭaṃ śrutvāsau sa gṛhādhipaḥ /
tatheti tasya putrasya cakre nāmavyavasthitaṃ // Rm_10.95{95} //

tato hiraṇyapāṇiḥ sa dārakaḥ pratipālane /
aṣṭāsu yo 'pi dhātrīṣu tena pitrā samarpitaḥ // Rm_10.96{96} //

tābhiḥ prapālyamāno 'sau pathyapuṣṭopacāraṇaiḥ /
varddhito 'bhūt kramād āśu hradastham iva paṃkajaṃ // Rm_10.97{97} //

Rm 124

tathā kramāt pravṛddho 'sau hiraṇyapāṇir ātmavit /
śrāddho bhadrāśayo dhīmān svaparārthahitārthikaḥ // Rm_10.98{98} //

tataḥ sa śikṣituṃ vidyāḥ sadguruṃ samupāśrayat /
kramāt teṣāṃ prasādāc ca vidyāpāraṃ yayau laghuḥ // Rm_10.99{99} //

tato 'sau dārako vidvān dātā śraddhāsamanvitaḥ /
svahastaṃ saṃprasāryyaiva dadau dānaṃ yathepsitaṃ // Rm_10.100{100} //

gurubhyo brāhmaṇebhyaś ca yācakebhyaḥ sa dārakaḥ /
svahastaṃ saṃprasāryyaiva dadau hemaṃ yathepsitaṃ // Rm_10.101{1} //

tathā tad dānam ākarṇya śravaṇabrāhmaṇādayaḥ /
arthino dhanalubdhāś ca saṃpratīyuḥ samaṃtataḥ // Rm_10.102{2} //

tathā taṃ samupetyaivaṃ sarvadigbhyaḥ samāgatāḥ /
vālāvṛddhādayo dīnā yayācire yathepsitaṃ // Rm_10.103{3} //

tadā hiraṇyapāṇiḥ sa dṛṣṭvaitān arthino mudā /
sarvopakaraṇaiś cāpi sarvāṃs tān samatoṣayat // Rm_10.104{4} //

tatas te yācakāḥ sarve tenaiva paritarpitāḥ /
yathechayā sukhaṃ bhuktvā pracerur dharmamānasā // Rm_10.105{5} //

tathā vīthigataś caivaṃ hastadvayaṃ prasārya saḥ /
hemarāśiṃ samutthāpya sarvebhyaḥ pradadau mudā // Rm_10.106{6} //

tathā sarve 'pi te lokā dhanāḍhyāḥ sukhino 'bhavan /
naiko 'bhūt kṛpano duḥkhī no 'pi kaścid daridritaḥ // Rm_10.107{7} //

sarve 'pi dhaninaḥ prāḍhyā dātāro bhogino 'bhavan /
satyadharmānuraktāś ca saddharmaśravaṇārthinaḥ // Rm_10.108{8} //

tadā tasyaiva tat kīrttiḥ sarvatra bhuvaneṣv api /
lokair udgīryamāno 'sau prasasāra samaṃtataḥ // Rm_10.109{9} //

tad dṛṣṭvā brāhmaṇo lobhī mātsaryyaprahatāśayaḥ /
tad yaśaḥ pratilabdhaṃ sa manasaivaṃ vyacintayat // Rm_10.110{10} //

yad asya bhujayor hema cintāmaṇisamaṃ khalu /
tenāyaṃ bhavate śrīmān prārthitārthādhikapradaḥ // Rm_10.111{11} //

yac cāyaṃ dārakaḥ śrāddhaḥ prārthanāsaṃpradāyakaḥ /
tad ahaṃ prārthanāṃ kṛtvā pratigṛhṇīya tat maṇiṃ // Rm_10.112{12} //

ity asau manasā dhyatvā lobhākṛṣṭo tvarānvitaḥ / Rm 125 taṃ hiraṇyabhujaṃ pretya tad dīnāraṃ samayācata // Rm_10.113{13} //

jayo 'stu te sadā sādho dīrghāyuś ca sumaṃgalaṃ /
tathaiva tvaṃ sadā bhūyā arthināṃ kalpapādapaḥ // Rm_10.114{14} //

tvatkīrttyā samāhūtaḥ prāgato 'smi yad āśayā /
tadarthaṃ pūrayitvā me cittaṃ harṣaya sarvataḥ // Rm_10.115{15} //

ity evaṃ prārthite tena vipreṇābhipragalbhinā /
dṛṣṭvā hiraṇyapāṇiḥ sa taṃ vipraṃ pratyabhāṣata // Rm_10.116{16} //

sādhu vipra prasīda tvaṃ yadarthaṃ samupāgataḥ /
tadarthaṃ saṃpradatvādya harṣayiṣyāmi te manaḥ // Rm_10.117{17} //

tac chaṃkā mā kṛthā hy atra yad yat te hṛdi rocate /
tat tan nūnaṃ pradāsye te tad vadasva yad īhitaṃ // Rm_10.118{18} //

iti tenoditaṃ śrutvā vipro 'sau saṃpraharṣitaḥ /
svastīty āśīrvaco datvā tad dīnāram ayācata // Rm_10.119{19} //

sādho hiraṇyapāṇe yat tava hastasamudbhavaṃ /
tad dīnāraṃ pradatvā me cittaṃ saṃharṣayārthadaḥ // Rm_10.120{20} //

iti tenoditaṃ śrutvā tat pitāsau suvismitaḥ /
savandhujñātimitras taṃ putram evam abhāṣata // Rm_10.121{21} //

śṛṇu putra mayā proktaṃ tavaiva hitakāraṇaṃ /
yadi te svāminī prītis tat karttavyaṃ hi sarvathā // Rm_10.122{22} //

tvaṃ hi putra mayā labdhaḥ saṃbuddhasyānubhāvataḥ /
tat saṃbuddhaśāsane kāryyam eva dātu samarhasi // Rm_10.123{23} //

yac cedan bhujayor jātaṃ dīnāraṃ maṇisaṃnibhaṃ /
tad api sugatasyaiva prabhāvān manyatāṃ khalu // Rm_10.124{24} //

yac cedaṃ te karodbhūtaṃ jīvitaṃ sahajendriyaṃ /
tat svakarāt samuddhṛtya kathaṃ dadyā dvijātaye // Rm_10.125{25} //

yadīdaṃ dāsyate hastāt samuddhṛtya valād api /
tadā te jīvitaṃ vāpi sahānena vrajaṃ khalu // Rm_10.126{26} //

tasmād evaṃ parijñāya yadi te jīvita priyaṃ /
tad evaṃ sahajaṃ hema mā pradāhi dvijātaye // Rm_10.127{27} //

tad anyad dīyatāṃ tasmai yad yad vastu samīchitaṃ /
idaṃ tu sarvathānyasmai dātavyaṃ naiva yatnataḥ // Rm_10.128{28} //

yenaiva tvaṃ maheśākhyo sarvārthiprārthitārthadaḥ /
tena yadā paribhraṣṭas tadā kiṃ tena manyase // Rm_10.129{29} //

yenāpi ca tvayā sarve yācakāḥ saṃpratarpitāḥ / Rm 126 tac cintāmaṇisāmānyaṃ kathaṃ dātuṃ samichasi // Rm_10.130{30} //

yat tvayā sukṛtaṃ karma prakṛtvā puṇyam ācitaṃ /
nūnaṃ tasya vipākatvaṃ bhuṃjayos te pratiṣṭhitaṃ // Rm_10.131{31} //

tasmād idaṃ mahāratnaṃ kasmiñcin mā pradīyatāṃ /
datvā tv idaṃ mahāratnaṃ kim anyal labdham ichasi // Rm_10.132{32} //

yadi tv idaṃ mahāratnaṃ dātum evaṃ pratiṣṭhitaṃ /
saṃpradehi jinendrāya tat puṇyam akṣayaṃ vahuṃ // Rm_10.133{33} //

puṇyena labhyate janma śuddhavamṣe mahatkule /
puṇyena dīyate kīrttiṃ nirvṛtiṃ ca samāpnuyāt // Rm_10.134{34} //

yadi puṇye 'sti te vāṃchā tad buddhaśaraṇaṃ gataḥ /
dehi buddhānuśāsinyā tad dānaṃ hi mahatphalaṃ // Rm_10.135{35} //

tato nityaṃ sukhaṃ bhuktvā kṛtvā saṃbodhisādhanaṃ /
kramād bodhicariṃ prāpte nirvṛtiṃ vā samāpnuyāḥ // Rm_10.136{36} //

iti pitrā samādiṣṭaṃ śrutvāsau hemabhṛt sudhīḥ /
tatheti niścayaṃ kṛtvā punar evam abhāṣata // Rm_10.137{37} //

satyaṃ tāta tvayādiṣṭaṃ tat sarvaṃ hitam eva me /
tasmāt tathā cariṣyāmi tvadājñāṃ śirasā vahan // Rm_10.138{38} //

kiṃ tu satyaṃ mayā proktām idaṃ dātuṃ dvijātaye /
tat katham anyathā kṛtvā puṇyam eva samāpnuyāt // Rm_10.139{39} //

tat satyaṃ pūraṇe tāta pradadyāmi mamātmanaḥ /
atha na dāsyate hy atra kiyat kālaṃ hi jīvitaṃ // Rm_10.140{40} //

yad idaṃ bhujayor hemaṃ mamātmasahasaṃbhavaṃ /
tathaivaṃ sahajīvena vinakṣyati na saṃśayaḥ // Rm_10.141{41} //

yathedaṃ tu mahāratnaṃ mama devasamudbhavaṃ /
tathaivaṃ saṃpradatvāsmai punaḥ prāpsyāmi te 'dhikaṃ // Rm_10.142{42} //

yathā buddhānubhāyena saṃjātaṃ karayor idaṃ /
tathā satyānubhāvena punar anyaj janiṣyate // Rm_10.143{43} //

dharmeṇa tuṣyate buddho mūlaṃ dharmasya satyavāk /
tat satyapāraṇārthena dāsyāmy aham idaṃ maṇiṃ // Rm_10.144{44} //

satyaṃ vinā na phullante puṇyāni prakṛtāny api /
mlānibhūtāni naśyante śasyānīvāmṛtaṃ vinā // Rm_10.145{45} //

satyena varddhate dharmaṃ dharmeṇa pālyate naraḥ /
dharmiṣṭhaḥ sadgatiṃ yāti tasmāt satyaṃ mahadvalī // Rm_10.146{46} //

tasmāt satyavalenātra yaśodharmārthalabdhaye /
sarvathāsmai pradāsyāmi mā kṛthās taṃ nivāraṇaṃ // Rm_10.147{47} //

Rm 127

iti putravacaḥ śrutvā pitā sa vismayānvitaḥ /
tathety abhyanumoditvā tasthau tūṣṇī vilokayan // Rm_10.148{48} //

tato hiraṇyapāṇiḥ sa matvā pitrādhivāsitaṃ /
tad dīnāraṃ sahasotkṛtya viprāya pradadau mudā // Rm_10.149{49} //

tat pradattam asau vipraḥ pratigṛhya pramoditaḥ /
datvāśīrvacanaṃ tasmai svagṛhaṃ sahasā yayau // Rm_10.150{50} //

tataś cānantaraṃ tasya bhuje 'nyat tadguṇādhikaṃ /
dīnāraṃ divyaratnābhaiḥ prādurāsīn mahādbhutaṃ // Rm_10.151{51} //

tad dattānaṃtarodbhūtaṃ dīnāraṃ tadguṇādhikaṃ /
dṛṣṭvā śrutvā ca sarve te lokā āśu suvismitāḥ // Rm_10.152{52} //

tato hiraṇyapāṇiḥ sa evaṃ lokān praharṣayan /
saṃbuddhaśāsane dātuṃ jetavanam upācarat // Rm_10.153{53} //

tatra bhikṣūn yatīn dṛṣṭvā saddharmacaraṇotsukaḥ /
saṃbuddhaṃ sugataṃ draṣṭuṃ vihāraṃ samupāviśat // Rm_10.154{54} //

tatrāsau bhagavantaṃ tam adrākṣīt samitisthitaṃ /
dvātriṃśallakṣaṇāśītivyaṃjanaiḥ parimaṃḍitaṃ // Rm_10.155{55} //

vyāmaprabhāsam ujvālaṃ sahasreṇādhikaprabhaṃ /
śānteṃdriyaṃ subhadrāṃgaṃ saumyarūpaṃ manoharaṃ // Rm_10.156{56} //

dṛṣṭvāsau suprasannātmā sahasā samupāgataḥ /
natvā pādau munes tasya purastāt samupāśrayan // Rm_10.157{57} //

tatrāsau bhagavān tasya dṛṣṭvāśayaviśuddhatāṃ /
ādimadhyāntakalyāṇaṃ dideśa dharmam uttamaṃ // Rm_10.158{58} //

taṃ dharmaṃ sugatādiṣṭaṃ śrutvāsau saṃpramoditaḥ /
ānaṃdaṃ samupāśritya praṇamyaivaṃ vyajijñapat // Rm_10.159{59} //

bhadanta dātum ichāmi saṃghebhyo bhojanaṃ khalu /
tad ājñāṃ dehi me śāsta yadi te 'sti kṛpā mayi // Rm_10.160{60} //

iti vijñāpite tena hiraṇyapāṇinā mudā /
sa ānaṃdaḥ samālokya dārakaṃ taṃ samādiśat // Rm_10.161{61} //

sādhu vatsa mahābhāgyād bhadram ālocitaṃ tvayā /
yady atra dāsyate bhojyaṃ kārṣāpaṇaṃ pradīyatāṃ // Rm_10.162{62} //

evaṃkṛte tu te vatsa maṃgalaṃ sarvadā bhavet /
ataś ca durgatiṃ hitvā sadgatiṃ samavāpnuyāḥ // Rm_10.163{63} //

ity ānaṃdasamādiṣṭe dārako 'sau pramoditaḥ /
svayaṃ hastau prasāryyaiva hemarāśiṃ vyadhāt punaḥ // Rm_10.164{64} //

tāṃ dṛṣṭvā bhikṣavaḥ sarve vismitāḥ saṃpraharṣitāḥ / Rm 128 taddravyaiḥ sādhayāmāsa bhojyāni surasāni ca // Rm_10.165{65} //

tataḥ sa dārako bhojyais taiḥ praṇītasusādhitaiḥ /
saṃbuddhapramukhaṃ sarvasāṃghikaṃ samatoṣayat // Rm_10.166{66} //

tato 'sau bhojanānte ca saṃbuddhapramukhaṃ kramāt /
sarvasaṃghaṃ praṇamyaivaṃ punas tasthau kṛtāṃjaliḥ // Rm_10.167{67} //

tataḥ śrībhagavān dṛṣṭvā tasyāśayaviśuddhatāṃ /
āryyasatyaṃ samāyuktaṃ dideśa dharmam uttamaṃ // Rm_10.168{68} //

tac chrutvā hemapāṇiḥ sa satkāyadṛṣṭiparvataṃ /
prabhitvā jñānavajreṇa viṃśatiśikharodgataṃ // Rm_10.169{69} //

śrotāpattiphalaṃ prāpto dṛṣṭasatyo 'bhavat tataḥ /
saṃbuddhasagaṇaṃ natvā svagehaṃ harṣito yayau // Rm_10.170{70} //

tatra sarvaṃ sa tadvṛttaṃ pitror ākhyāya harṣitaḥ /
pravrajyācaraṇānujñāṃ pitarau pratyayācata // Rm_10.171{71} //

cittaṃ me rocate tāta pravrajyāvratasādhane /
tad anujñāṃ pradattaṃ me hitaṃ mayi yadīcchatha // Rm_10.172{72} //

iti putroditaṃ śrutvā svātmajaṃ sa pitāvadat /
mā kṛthā sahasā putra pravrajyācaraṇe manaḥ // Rm_10.173{73} //

pravrajyācaraṇe bhaikṣyaṃ duḥkhinām eva tadvrataṃ /
tvaṃ vṛddhimān mahādātā tat pravrajyāṃ kutaś careḥ // Rm_10.174{74} //

kiṃ vāpyate vivāhas tvaṃ daharaś ca kumārikaḥ /
pravrajyā duṣkaraṃ sthānaṃ tat kathaṃ pracaret sutaḥ // Rm_10.175{75} //

tat tāvat tvaṃ yuvā putra vivāhitvā kulastriyaṃ /
bhuktvā saukhyaṃ yathākāmaṃ gṛhe dharmaṃ samācara // Rm_10.176{76} //

tato vaṃśaṃ samutpādya kulasthitiprasiddhaye /
kuladharmaṃ pratisthāpya tataḥ pravraja vārddhikaḥ // Rm_10.177{77} //

yadā vṛddho daridraś ca pravrajyāṃ hi tadā caret /
yāvad yuvā samṛddhaś ca tāvat tvaṃ pravraja kathaṃ // Rm_10.178{78} //

saṃpattiḥ kṣaṇayauvanyam etan māravaladhruvaṃ /
tadetadā kathaṃ putra pravrajyāvratam ācareḥ // Rm_10.179{79} //

ity etad duṣkaraṃ matvā pravrajyācaraṇe manaḥ /
sarvathā tvaṃ vinirvārya kuladharmaṃ samācara // Rm_10.180{80} //

tatas te maṃgalaṃ nityaṃ imu putra bhaved dhruvaṃ / Rm 129 yaśodharmasukhānvetya sadgatiṃ cāpy avāpnuyāḥ // Rm_10.181{81} //

iti pitroditaṃ śrutvā dārako 'sau viśaṃkitaḥ /
bodhayan pitaraṃ dharme punar evam abhāṣata // Rm_10.182{82} //

satyam eva tathā tāta yad etad bhāṣyate tvayā /
tathāpi śrūyatāṃ tāta yad abhiprāyakaṃ mama // Rm_10.183{83} //

anityaṃ khalu saṃsāraṃ jīvitaṃ cāpi bhaṃguraṃ /
kṣaṇadhvaṃsi śarīraṃ ca kṣaṇasaṃpad ghanopamaṃ // Rm_10.184{84} //

evaṃ paśyan ahaṃ tāta saṃsārabhoganispṛhaḥ /
pravrajyāvratam āśritya prāptum ichāmi nirvṛtiṃ // Rm_10.185{85} //

api ca dullabhaṃ janma mānuṣaṃ bhavacāriṇāṃ /
sarveṣām api jantūnāṃ maraṇaṃ sarvathā dhruvaṃ // Rm_10.186{86} //

mānuṣye labhyamāne tu kuto dharmānubhāvanā /
vinā dharmānubhāvena kathaṃ sadgatim āpnuyāt // Rm_10.187{87} //

saṃbuddho 'pi sasaṃgho 'yaṃ sthāsyati na sadeha ca /
anyatrāpi vrajen nūnaṃ nirvṛtiṃ vā gamiṣyati // Rm_10.188{88} //

saṃbuddhe nirvṛtiṃ yāte saddharmo 'pi vinakṣyate /
saddharmāntargate loke mlechadharmavalī bhavet // Rm_10.189{89} //

mlechadharmavalīkrānte sarvatra bhūmimaṃḍale /
sarvalokāś ca kāmāṃdhā bhaveyuḥ kleśamāninaḥ // Rm_10.190{90} //

tada dharmānusaṃvṛttau matiḥ kasyāpi no caret /
pravrajyāsaṃvaraṃ dhartuṃ kaḥ samartho bhaviṣyati // Rm_10.191{91} //

naiva saṃyujyate cittaṃ pravrajyāsaṃvaraṃ vinā /
aviśodhitacittātmā na yāyāt paramāṃ gatiṃ // Rm_10.192{92} //

tac cittaye viśuddhyarthaṃ nirvāṇapadalabdhaye /
pravrajyāsaṃvaraṃ dharttuṃ ichāmi tāta sāṃprataṃ // Rm_10.193{93} //

tad yadi me hitaṃ draṣṭum ichasi tāta sarvadā /
tad anujñāṃ samādātum arhasi mātra cāraye // Rm_10.194{94} //

iti puroditaṃ śrutvā pitā sa paribodhitaḥ /
tathety anumataṃ kṛtvābhavat tūṣṇīvyavasthitaḥ // Rm_10.195{95} //

tadā tajjananī cāsau dṛṣṭvā taṃ sutam ātmajaṃ /
snehād aśru vimocantī nivārayitum abravīt // Rm_10.196{96} //

hā putra katham ekānte māṃ vihāya kva yāsyase /
mā putra sahasā gacha kiṃcit kālaṃ vinodaya // Rm_10.197{97} //

yāvaj jīvāmy ahaṃ tāta tāvan mā gāḥ kuhāpi ca / Rm 130 mṛtāyāṃ mayi bho putra tadā vrajasva vāṃchite // Rm_10.198{98} //

acireṇaiva māṃ mṛtyur grahīṣyati na saṃśayaḥ /
tāvad eva gṛhe sthitvā dānaṃ kurvan sukhaṃ vasa // Rm_10.199{99} //

iti mātroditaṃ śrutvā putro 'sau parimoditaḥ /
natvā tāṃ jananīm evaṃ bodhayitum abhāṣata // Rm_10.200{100} //

yat tvayāmve rudanty evaṃ mṛtyunāma prakīrtitaṃ /
tena me coditaṃ cittaṃ pravrajyāvratasādhane // Rm_10.201{1} //

dhruvaṃ janmavatāṃ mṛtyur mṛtānāṃ janma ca dhruvaṃ /
parivarttini saṃsāre mṛtaḥ ko hi na jāyate // Rm_10.202{2} //

dharmiṣṭho vīryāvāṃś cāpi maraṇaṃ yāti sarvataḥ /
pāpiṣṭho nighnitaś cāpi maraṇaṃ yāti sarvataḥ // Rm_10.203{3} //

dharmiṣṭhaḥ satsukhaṃ bhuktvā mṛto yāty eva sadgatiṃ /
pāpiṣṭho duḥkhatāṃ bhuktvā mṛto gachati durgatiṃ // Rm_10.204{4} //

yadā saṃtyajate jantuḥ saṃsāraprāṇavāyunā /
tadā saṃtyajyate sarvair vaṃdhumitrajanair api // Rm_10.205{5} //

tadā na vidyate ko 'pi hitakārī sahānugaḥ /
dharma ekaḥ sahāyaḥ syāt sarvatrāpi hitārthakṛt // Rm_10.206{6} //

tasmāt mātaḥ prayatnena karttavyaṃ dharmam ādarāt /
dharmeṇa rakṣyate sarva ihāmutra sahāpi hi // Rm_10.207{7} //

dharmeṇaivābhipālyante vālavṛddhāturādayaḥ /
dharmeṇa sudhṛtāḥ satvā nimagnā duḥkhasāgare // Rm_10.208{8} //

dharmeṇa jīyate duṣṭo dharmeṇa jīyate kaliḥ /
dharmeṇa jīyate rāgo mṛtyur dharmeṇa jīyate // Rm_10.209{9} //

dharmeṇa sukule janma lakṣmī dharmeṇa sthīyate /
vidyāyaśo 'rthamoksāś ca prāpyante dharmataḥ khalu // Rm_10.210{10} //

dharmaṃ tu saugataṃ kāryaṃ sarvalokahitaṃkaraṃ /
sugatasyāpi dharmeṣu pravrajyādharmam uttamaṃ // Rm_10.211{11} //

yam āśritya mahāsatvā jitvā kleśagaṇān laghuḥ /
sākṣād arhatpadaṃ prāpya vrajanti nirvṛtiṃ parāṃ // Rm_10.212{12} //

iti matvā hi te sarve bhikṣavo bhavanispṛhāḥ /
pravrajyāvratam āśritya bhavanti brahmacāriṇaḥ // Rm_10.213{13} //

tathātrāhaṃ samichāmi pravrajyāvratam uttamaṃ /
tad anujñāṃ pradatvā me nātra kāryo viṣāditaḥ // Rm_10.214{14} //

Rm 131

yadi na dīyate 'nujñā tad api no viyogataḥ /
akasmān mṛtyunā ghrāya grasiṣyati puro hi naḥ // Rm_10.215{15} //

tadā kiṃ te kariṣyāmi mamāpi kiṃ kariṣyasi /
kṛtvānuśocanāṃ caiva yāsyāmo maraṇaṃ dhruvaṃ // Rm_10.216{16} //

iti mātaḥ parijñāya tad anujñāṃ pradehi me /
viṣādaṃ mā kṛthā atra prasādīnī bhavet prabhu // Rm_10.217{17} //

tathā te maṃgalaṃ nityam ihāmutrāpi saṃbhavet /
ahaṃ ca saugataṃ dharmaṃ dhṛtvā nirvṛtim āpnuyāṃ // Rm_10.218{18} //

iti putroditaṃ śrutvā mātāsau paribodhitā /
tathānumodanāṃ kṛtvā tasthau tūṣṇīvyavasthitān // Rm_10.219{19} //

atha hiraṇyapāṇiḥ saḥ pitror matvābhisaṃmataṃ /
tayoś ca caraṇe natvā sahasā niryayau gṛhāt // Rm_10.220{20} //

tatra jñātigaṇāṃś cāsau vandhumitrasuhṛjjanān /
kṛpaṇātithisaṃghādiṃ vāṃchitārthair atoṣayat // Rm_10.221{21} //

tato 'sau vāṃdhavān sarvān saṃtarpya paribodhayan /
āśu jetavanaṃ gatvā vihāraṃ samupāviśat // Rm_10.222{22} //

tatrāsau sugataṃ dṛṣṭvā kṛtāṃjalipuṭo mudā /
bhagavaṃtaṃ tam ānamya pravrajyāṃ samayācata // Rm_10.223{23} //

namas te bhagavac chāsta bhavatāṃ caraṇaṃ vraje /
tat pravrajyāvrataṃ datvā brahmacaryaṃ pradehi me // Rm_10.224{24} //

iti tenārthite 'sau śrībhagavān tam abhāṣata /
ehi bhikṣo kumāra tvaṃ brahmacaryaṃ carehi sa // Rm_10.225{25} //

iti prokto munīndro 'sau pāṇinā tac chiraḥ spṛśan /
samyakpravājayitvāśu svasaṃghe taṃ samagrahīt // Rm_10.226{26} //

ehīti proktamātre 'pi jinendreṇa sa muṇḍitaḥ /
khikkhirīpātrahastābhūc lcīvaraprāvṛtaḥ sudhīḥ // Rm_10.227{27} //

tataḥ śikṣāsu śikṣitvā prāpyopasaṃpado 'pi ca /
vyāyacchad ghaṭamānaś ca samādhiṣu samāhitaḥ // Rm_10.228{28} //

tad idaṃ paṃcagaṃdaṃ ca bhavacakraṃ calācalaṃ /
viditvā sarvasaṃskāragatiś cāpi vighāṭinī // Rm_10.229{29} //

bhiṃdan sarvam avidyāṅgaṃ prāpya vidyāḥ śubhaṃkarāḥ /
pratisaṃvidguṇaprāpto jitakleśagaṇo yatiḥ // Rm_10.230{30} //

sākṣād arhatpadaṃ prāpya vītarāgo jitendriyaḥ /
samaloṣṭasuvarṇaś ca vāsīcaṃdanasaṃnibhaḥ // Rm_10.231{31} //

Rm 132

ākāśasamacittaś ca nirvikalpo niraṃjanaḥ /
saṃsārabhogyasatkāralābhalobhasunispṛhaḥ // Rm_10.232{32} //

paṃcābhijñapadaprāpto caturbrahmavihārikaṃ /
sadevāsuramartyānāṃ traidhātukanivāsināṃ // Rm_10.233{33} //

pūjyo mānyo 'bhivaṃdyaś ca babhūva sa hiraṇyabhṛt /
tatas te bhikṣavaḥ sarve dṛṣṭvā taṃ dārakaṃ yatiṃ // Rm_10.234{34} //

vismitāḥ śrīghanaṃ natvā paprachus tasya karmatāṃ /
bhagavan kena dharmeṇa hiraṇyapāṇir ayaṃ sudhīḥ // Rm_10.235{35} //

sarvārthino hi saṃtarpya sākṣād arhan bhavaty api /
iti tair bhikṣubhiḥ pṛṣṭe bhagavān tān tathābravīt // Rm_10.236{36} //

śrūyatāṃ bhikṣavaḥ sarvair yuṣmābhir vismitāśayaiḥ /
anena yat kṛtaṃ karma tan mayā kathyate 'dhunā // Rm_10.237{37} //

purāsīd bhagavān buddhaḥ kāśyapo 'rhan munīśvaraḥ /
sarvavidyādhipaḥ śāstā tathāgato vināyakaḥ // Rm_10.238{38} //

sasāṃghiko jinendro 'sau vārāṇasīm upāśritaḥ /
bodhicaryāṃ samādiśya kṛtvā dharmamayaṃ jagat // Rm_10.239{39} //

sarvāṇi buddhakāryāṇi samāpya nirvṛtiṃ yayau /
tadā rājā kṛkī nāma matvā taṃ nirvṛtiṃ gataṃ // Rm_10.240{40} //

vidhivad agnisaṃskāraṃ kārayitvā mahārcanaiḥ /
tatas taddhāturatnāni garbha āropya sādarāt // Rm_10.241{41} //

hemaratnamayaṃ stūpaṃ kārayām āsa sa prabhuḥ /
tat susiddhaṃ pratiṣṭhāpya sadvidhānair mahotsavaiḥ // Rm_10.242{42} //

mahaś cāpi tadā tatra sthāpayitvā bhajan nṛpaḥ /
tasminn āropyamānāyāṃ yaṣṭyāṃ pūjāparigrahī // Rm_10.243{43} //

kintavo kaṃdaro nāma nidadhe rūpakadvayaṃ /
tataḥ sa pādayor natvā praṇidhānaṃ vyadhāt tathā // Rm_10.244{44} //

yan mayā śraddhayā bhaktyāropitaṃ rūpakadvayaṃ /
yat puṇyaṃ ca vipākena jāyeyaṃ sukule sadā // Rm_10.245{45} //

karodbhavasuvarṇaiḥ saṃtarpayitvārthino janān /
evaṃvidhaṃ ca śāstāram ārogya samupāśritaḥ // Rm_10.246{46} //

etad dharmaṃ samāsādya prāpnuyāṃ paramāṃ gatiṃ /
tena puṇyavipākena praṇidhānena bhūyasā // Rm_10.247{47} //

hiraṇyapāṇir ayaṃ dātā bhavaty arhaṃ sa sāṃprataṃ /
evaṃ sarve 'pi saṃsāre bhuṃjate karmajaṃ phalaṃ // Rm_10.248{48} //

Rm 133

yenaivaṃ yat kṛtaṃ karma tenaiva bhuṃjyate phalaṃ /
abhuktaṃ kṣīyate naiva karma kvāpi kadā cana // Rm_10.249{49} //

śubhaṃ vāpy aśubhaṃ vāpi bhuktaṃ tu kṣīyate khalu /
nāgnibhir dahyate karma klidyate nodakair api // Rm_10.250{50} //

vāyubhiḥ śuṣyate nāpi bhūmiṣu kṣīyate na hi /
anyathāpi bhaven naiva saṃsāre karmaṇo gatiḥ // Rm_10.251{51} //

śubhasya śubhataiva syāt kṛṣṇasya kṛṣṇataiva hi /
miśrasya miśritaiva syād anyathā na sadā bhavet // Rm_10.252{52} //

evaṃ matvātha saṃsāre caritavyaṃ sadā śubhaṃ /
na praṇasyaṃti karmāṇi kalpakoṭiśatair api // Rm_10.253{53} //

sāmagrīṃ prāpya kālaṃ ca phalanti prāṇināṃ khalu /
ity asau bhagavān buddhaḥ satkarmadeśanāmataiḥ // Rm_10.254{54} //

tarpayan sa kalāṃl lokān tato viśrāntam ādadhau /
iti śāstroditaṃ śrutvā sarve te bhikṣusāṃghikāḥ // Rm_10.255{55} //

śubheṣv eva sadā nityaṃ saṃpraceruḥ samāhitaḥ /
mahārāja tvayāpy evaṃ caritavyaṃ śubhe sadā // Rm_10.256{56} //

bodhayitvā prajāñ caivaṃ sthāpanīyāḥ śubhe sadā /
tatas te maṃgalaṃ nityaṃ sarvatrāpi bhavet khalu /
kramād bodhicarīṃ prāpya saṃbodhipadam āpuṇyāḥ // Rm_10.257{57} //

iti tena samādiṣṭaṃ śrutvā sa nṛpatīśvaraḥ /
tathety abhyanumoditvā prābhyanaṃdat sapārṣadaḥ // Rm_10.258{58} //

śṛṇvanti ye śrāvayantīha yaś ca hiraṇyapāṇer avadānam etat /
te kleśamuktāḥ sugatānubhaktāḥ prayānti nūnaṃ sugatālayeṣu // Rm_10.259{59} //

++ iti śrīratnamālayāṃ hiraṇyapāṇyavadānaṃ nāma samāptaṃ ++

Rm 134

XI Hastakāvadāna
athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā /
upaguptaṃ guruṃ natvā bhūyo 'py evam abhāṣata // Rm_11.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
yathā te guruṇākhyātaṃ tathā me vaktum arhasi // Rm_11.2{2} //

iti tena narendreṇa pṛṣṭo 'sau sugatāṃśajaḥ /
upagupto mahābhijñas taṃ nṛpaṃ pratyabhāṣata // Rm_11.3{3} //

śṛṇu rājan mahābhāga yathā me guruṇoditaṃ /
tathāhaṃ te pravakṣyāmi tad anumodanāṃ kuru // Rm_11.4{4} //

puraikasamaye caivaṃ śrīghano 'sau tathāgataḥ /
saṃbuddhaḥ sugataḥ śāstā sarvadharmānudeśakaḥ // Rm_11.5{5} //

śrāvastyāṃ vahir udyāne jetavane manorame /
anāthapiṇḍadodyāne vihāre sugatāśrame // Rm_11.6{6} //

bhikṣubhiḥ śrāvakaiḥ sārddhaṃ upāsakaiś ca cailakaiḥ /
bodhisatvair mahāsatvais tadanyaiś ca maharṣibhiḥ // Rm_11.7{7} //

vyaharat sarvahitārthāya dharmāmṛtaṃ pravarṣayan /
tat saddharmāmṛtaṃ pātuṃ prayayur bodhikāminaḥ // Rm_11.8{8} //

lokapālā mahārājā svasvasainyajanaiḥ saha /
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca maṃtriṇo janāḥ // Rm_11.9{9} //

amātyāḥ sādhavaḥ paurā dhaninaś ca mahājanāḥ /
vaṇijaḥ sārthavāhāś ca tathānye sarvajātikāḥ // Rm_11.10{10} //

sarvadigbhyaḥ samāgatya sarve te samupāgatāḥ /
taṃ buddhaṃ sugataṃ nāthaṃ pūjayitvā samaṃtataḥ // Rm_11.11{11} //

parivṛtya purodhāya śakhyāviguṇakāmitāḥ /
kṛtāṃjalipuṭo tasthuḥ saddharmacaraṇotsukāḥ // Rm_11.12{12} //

athāsau bhagavān dṛṣṭvā tān sarvān samupasthitān /
ādimadhyāntakalyāṇaṃ dideśa dharmam uttamaṃ // Rm_11.13{13} //

tat saddharmāmṛtaṃ pītvā sarve lokādhipādayaḥ /
harṣitās te 'numodanto vabhūvuḥ paribodhitāḥ // Rm_11.14{14} //

tadaiva samaye tasyāṃ śrāvastyāṃ purisaṃbhavaḥ /
āsīd gṛhapatiḥ prāḍhyaḥ kuveravat samṛddhimān // Rm_11.15{15} //

śrāddho dātā mahābhogī sarvahitārthabhṛt / Rm 135 triratnasevako dhīmān suviśālaparigrahaḥ // Rm_11.16{16} //

saṃgṛhī vidhivad bhāryāṃ svakuladharmacāriṇī /
pariṇītā yathākāmaṃ saṃrame paricārayan // Rm_11.17{17} //

tasyāsau ramaṇī bhāryā saṃvṛttā garbhiṇī satī /
asūta samaye putraṃ prāsādikaṃ manoharaṃ // Rm_11.18{18} //

sa ca jātismaro vālo jātamātraḥ svakau bhujau /
saṃdṛṣṭvāliṃgya cuṃvitvā pariṣvajyaivam abravīt // Rm_11.19{19} //

aho vatādya me hastau sucireṇa samudbhavau /
aho labdhāv imau hastau sucireṇa mayādhunā // Rm_11.20{20} //

tenaivaṃ jātamātreṇa dṛṣṭaṃ kṛtaṃ prabhāṣitaṃ /
dṛṣṭvā śrutvā ca sā mātā trāsitā vismitābhavat // Rm_11.21{21} //

kim etad iti saṃtrastā dṛṣṭvā taṃ dārakaṃ mudā /
bharttāraṃ sahasāhūya agram enam adarśayat // Rm_11.22{22} //

tadāsau dārakaś cāpi dṛṣṭvā taṃ janakaṃ mudā /
hastau dṛṣṭvā tathāliṃgya cuṃvayitvā caivam abravīt // Rm_11.23{23} //

aho vatādya me hastau sucireṇa samudbhavau /
aho labdhāv imau hastau sucireṇa mayādhunā // Rm_11.24{24} //

iti saṃdarśayaṃ hastāv evaṃ cāpy avadac chiśuḥ /
dārako 'sau punaḥ supto nidrāṃ bheje yad ichayā // Rm_11.25{25} //

tato 'sau janako 'py etad dṛṣṭvā śrutvā pravismitaḥ / kiṃ etad iti sāśaṃkā jñātin āhūya cābravīt / bhavanto 'dya prajātaṃ me putraratnaṃ manoharaṃ / tan nimittaṃ nirīkṣyaitat satyaṃ me vaktum arhatha / iti tenoditaṃ śrutvā sarve te jñātayo mudā / tat putraṃ dārakaṃ draṣṭuṃ tat koṣṭhaṃ samupādiśat / tathāsau dārakaś caivaṃ tān dṛṣṭvā samupasthitān / bhujau paśyan pariṣvajya cuṃvitvaivam abhāṣata / aho vatādya me hastau sucireṇa mayādhunā / bhavanto 'rhatsu mā cittaṃ dūṣayata kadā cana / kharāṃ vācaṃ ca mārhatsu niścārayata sarvadā /

evaṃ saṃdarśayaṃ hastau vacanaṃ saṃvadaṃ śiśuḥ /
dārako 'sau punaḥ supto nidrāṃ bheje yad ichayā /
etat te jñātayo dṛṣṭvā śrutvā sarve 'pi vismitāḥ /
kim etad iti bhāṣanto vabhūvuḥ parisaṃkitāḥ // Rm_11.26{26} //

tatas te jñātayaḥ sarve vijñāya tasya lakṣaṇaṃ /
saṃmīlya tam upāmaṃtrya gṛhasthaḥ pratiharṣitaḥ // Rm_11.27{27} //

tasya jātimahaṃ kṛtvā punar evam avocata /
bhadanto dārakasyāsya nāmadheyaṃ pramāṇataḥ // Rm_11.28{28} //

Rm 136

yathāyogyaprasiddhena karttum arhatha sāṃprataṃ /
iti tenoditaṃ śrutvā sarve te jñātayas tataḥ // Rm_11.29{29} //

saṃmīlya saṃmataṃ kṛtvā taṃ gṛhasthaṃ samabruvan /
yad ayaṃ te suto vālo jātamātraḥ svakau bhujau // Rm_11.30{30} //

paśyan āliṃgyā cuṃvitva mudā caivaṃ prabhāṣate /
tad ayaṃ dārako nāmnā hastaka iti viśrutaḥ // Rm_11.31{31} //

bhavatu sarvalokeṣu suciraṃ cāpi jīvatu /
tatheti pratinaṃditvā gṛhastho 'sau pramoditaḥ // Rm_11.32{32} //

tena nāmnā prasiddhena prathayām āsa taṃ sutaṃ /
tato 'sau dārakas tena pitrā putrābhinaṃditaḥ /
upanyastopadhātrīṣu dhāraṇapratipālane // Rm_11.33{33} //

tatas tāsāṃ prayatnaiḥ sa pathyopacāraṇaiḥ kramāt /
dine dine pravṛddho 'bhūd hradastham iva paṃkajaṃ // Rm_11.34{34} //

evaṃ sa hastakas tābhiḥ pālyamānaḥ pravarddhitaḥ /
kumāraḥ sakhibhiḥ sārddhaṃ krīḍāsthānaṃ gato 'ramat // Rm_11.35{35} //

tatra teṣāṃ sakhīnāṃ ca hastako 'sau puraḥsthitaḥ /
hastāv āliṃgya saṃrakṣya cuṃvitvaivam abhāṣata // Rm_11.36{36} //

aho vatādya me hastau sucireṇa samudbhavau /
aho labdhāv imau hastau sucireṇa mayādhunā // Rm_11.37{37} //

bhavanto 'rhatsu mā cittaṃ dūṣayata kadācana /
kharāṃ vācaṃ ca mārhatsu niścārayata keṣu cit // Rm_11.38{38} //

iti saṃrakṣitau hastau tenaivaṃ ca prabhāṣitaṃ /
dṛṣṭvā śrutvābhavan sarve sakhāyātīvavismitāḥ // Rm_11.39{39} //

tataś ca janakenāsau lipiśālāniveśitaḥ /
guruṃ samyag upāśritya vidyāpāraṃ yayau laghu // Rm_11.40{40} //

tatra teṣāṃ guruṇāṃ ca hastako 'sau puraḥsthitaḥ /
hastau dṛṣṭvā samāliṃgya cuṃvitvā caivam abravīt // Rm_11.41{41} //

aho vatādya me hastau sucireṇa samudbhavau /
aho labdhav imau hastau sucireṇa mayādhunā // Rm_11.42{42} //

bhavanto 'rhatsu mā cittaṃ dūṣayata kadā cana /
kharāṃ vācaṃ ca mārhatsu niścārayata keṣu cit // Rm_11.43{43} //

iti dṛṣṭvā ca saṃśrutya sarve te guravo 'pi ca / sarve śiṣya gaṇāś cāpi vabhūvur vismayānvitāḥ / yasmiṃś ca samaye tatra deśe bhayaupakrame / Rm 137 janakāyaḥ samudbhrānto 'gopāyat svasvabhāṇḍakaṃ / tadāsau hastako 'py evaṃ samudbhrāntaḥ svakau bhujau / saṃbhujya gopayitvaivaṃ janakāyam abhāṣata / aho vatādya me hastau sucireṇa samudbhavau / aho labdhāv imau hastau sucireṇa mayādhunā /

bhavanto 'rhatsu mā cittaṃ dūṣayata kadā cana /
kharāṃ vācaiva mārhatsu niścārayata keṣu cit /
evaṃ hastau susaṃrakṣya tenaivaṃ ca prabhāṣitaṃ /
dṛṣṭvā śrutvā ca te sarve lokā āsan suvismitāḥ // Rm_11.44{44} //

tato 'sau hastako 'nyasmiṃ divase sakhibhiḥ saha /
jetavanaṃ mahodyānaṃ jināśrame upāyayau // Rm_11.45{45} //

tatrādrākṣīt mahābuddhaṃ bhagavantaṃ sabhāsthitaṃ /
dvātriṃśallakṣaṇāśītivyaṃjanaiḥ parimaṃḍitaṃ // Rm_11.46{46} //

vyāmaprabhāsamuddīptaṃ śatasūryādhikaprabhaṃ /
śāntendriyaṃ subhadrāṃgaṃ saumyakāntaṃ manoharaṃ // Rm_11.47{47} //

dṛṣṭvāsau suprasannātmā sahasā samupāgataḥ /
pādau tasya muner natvā dharmaṃ śrotuṃ puro 'viśat // Rm_11.48{48} //

tato 'sau bhagavān tasya dṛṣṭvāśayaṃ viśodhitaṃ /
ādimadhyāntakalyāṇaṃ dideśa dharmam uttamaṃ // Rm_11.49{49} //

taṃ sugatoditaṃ dharmaṃ āryyasatyasamanvitaṃ /
śrutvāsau hastako vijñaḥ satkāyadṛṣṭiparvataṃ // Rm_11.50{50} //

saṃbhidya jñānavajreṇa viṃśatiśikharodgataṃ /
śrotāpattiphalaṃ prāpto dṛṣṭasatyo 'bhavat tataḥ // Rm_11.51{51} //

saṃbuddhasugataṃ natvā svagehaṃ sahasā yayau // Rm_11.52{52} //

tatraitat sarvavṛttāṃtaṃ pitror ājñāya harṣitaḥ /
pravrajyāsādhane 'nujñāṃ pitarau pratyayācata // Rm_11.53{53} //

cittaṃ me rocate tāta pravrajyāvratasādhane /
tad anujñāṃ pradattaṃ me hitaṃ mayi yadīchatha // Rm_11.54{54} //

iti putroditaṃ śrutvātmajaṃ taṃ pitāvadat /
mā kṛthāḥ sahasā putra pravrajyāsādhane manaḥ // Rm_11.55{55} //

pravrajyā duṣkaraṃ sthānaṃ tad anyadvratam ācara /
pravrajyāgrahaṇaṃ vṛddhe daridrite suśobhite // Rm_11.56{56} //

tvaṃ ca putra kumāro 'si daharo 'tisukomalaḥ /
kiṃcid duḥkhe 'nabhijñāya tat pravrajyāṃ careḥ kathaṃ // Rm_11.57{57} //

tad yāvad yauvanaṃ dehaṃ yāvat saṃpac ca te gṛhe /
tāvad gehe sukhaṃ bhuktvā gṛhī dharmaṃ samācara // Rm_11.58{58} //

yadā vṛddho daridro ca pravrajyāyāṃ tadā cara / Rm 138 yāvad yuvā samṛddhaś ca tāvat tvaṃ pravrajeḥ kathaṃ // Rm_11.59{59} //

saṃpattikṣaṇayauvanyaṃ etan mārasya gocaraṃ /
tad etasmiṃ kathaṃ putra pravrajyāvratam ācareḥ // Rm_11.60{60} //

ity etad duṣkaraṃ matvā pravrajyācaraṇe manaḥ /
yatnenāpi vinivārya kuladharme samāśraya // Rm_11.61{61} //

tatas te maṃgalaṃ nityam ihāmutrāpi sarvataḥ /
yaśodharmasukhāny evaṃ sadgatiṃ samavāpnuyāḥ // Rm_11.62{62} //

iti vākyaṃ pituḥ śrutvā hastako 'sau viśaṃkitaḥ /
pitarau bodhayan dharme punar evam abhāṣata // Rm_11.63{63} //

satyam etat tathā tāta tvayaivaṃ satyam ucyate /
atrāpi śrūyatāṃ tāta mamābhiprāyam ucyatāṃ // Rm_11.64{64} //

anityaṃ khalu saṃsāraṃ jīvitaṃ cāpi caṃcaraṃ /
kṣaṇadhvaṃsi śarīraṃ ca saṃpac cāpi ghanopamā // Rm_11.65{65} //

evaṃ dṛṣṭvā ha tātāhaṃ saṃsārasukhaniḥspṛhaḥ /
pravrajyāvratam ādhāya prāptum ichāmi sadgatiṃ // Rm_11.66{66} //

api ca janma mānuṣyaṃ dullabhaṃ bhavacāriṇāṃ /
tatrāpi maraṇaṃ nityaṃ purataḥ sarvasaṃmukhaṃ // Rm_11.67{67} //

mānuṣyaṃ labhyamāne hi kuto dharmānucāritaṃ /
vinā dharmānucāreṇa sadgatiṃ katham āpnuyāṃ // Rm_11.68{68} //

saṃbuddho 'pi sadā nātra saṃsthāpyati sasāṃghikaḥ /
ato 'nyatrāpi yāyād vā nirvṛtiṃ cāvrajet khalu // Rm_11.69{69} //

saṃbuddhe nirvṛtiṃ yāte saddharma lapsyate kutaḥ /
saddharmāntargate loke māracaryyā samācaret // Rm_11.70{70} //

māracaryyāsamākrānte sarvatra bhuvaneṣv api /
sarve satvāś ca kāmārttā bhaveyuḥ kleśabhāginaḥ // Rm_11.71{71} //

tadā dharmānucāreṣu buddhiḥ kasya kathaṃ caret /
pravrajyāsaṃvaraṃ sthātuṃ kaḥ samartho bhavet tadā // Rm_11.72{72} //

na ca saṃśuddhyate cittaṃ pravrajyāsaṃvaraṃ vinā /
aviśodhitacitte hi naiva yāyāc chivāṃ gatiṃ // Rm_11.73{73} //

tac cittapariśuddhyarthaṃ nirvṛte ca yad āptaye /
pravrajyāvratam ādātum ichāmi tāta sāṃprataṃ // Rm_11.74{74} //

yad atra yadi me tāta hitaṃ kartuṃ samichasi /
pravrajyāsādhane 'nujñāṃ dātuṃ me prārhasi drutaṃ // Rm_11.75{75} //

iti putravacaḥ śrutva sa gṛhastho 'nubodhitaḥ / Rm 139 tathety abhyanumoditvā tad anujñāṃ vyasṛjata // Rm_11.76{76} //

tac chrutvā jananī cāsau dṛṣṭvā taṃ putram ātmajaṃ /
viyogaduḥkhasaṃkārtā rundanty evaṃ nyavārayat // Rm_11.77{77} //

hā putra katham ekānte māṃ vihāya kva yāsyasi /
sahasā putra mā kārṣī pravrajyācaritaṃ manaḥ // Rm_11.78{78} //

yāvaj jīvāmy ahaṃ jīva tāvan mā pravrajātmaje /
mṛtāyāṃ mayi putra tvaṃ pravrajasva yathechayā // Rm_11.79{79} //

acireṇa hi me mṛtyur bhaviṣyati na saṃśayaḥ /
tāvad eva gṛhe dharmaṃ kurvan bhuktvā sukhaṃ vasa // Rm_11.80{80} //

iti mātur vacaḥ śrutvā putro 'sau paricoditaḥ /
mātaraṃ tāṃ praṇatvaivaṃ bodhayitum abhāṣata // Rm_11.81{81} //

yat tvayāmve rudanty evaṃ mṛtyunāmātra kīrttyate /
tena me preritaṃ cittaṃ pravrajyāvratadhāraṇe // Rm_11.82{82} //

dhruvaṃ janmavatāṃ mṛtyuḥ saṃsāre parivarttinaḥ /
jāto na mriyate ko hi mṛtaḥ kaś ca na jāyate // Rm_11.83{83} //

gṛhastho dharmakṛc cāpi yāty evaṃ maraṇaṃ dhruvaṃ /
brahmacārī vanastho 'pi yāty evaṃ maraṇaṃ khalu // Rm_11.84{84} //

gṛhastho bahubhir yatnaiḥ prakṛtvā dravyasādhanaṃ /
kṛcchreṇa sādhayan dharmaṃ mṛto yāti surālayaṃ // Rm_11.85{85} //

yāvad dharmaphalaṃ svarge tāvad bhuktvā sukhaṃ vaset /
tato dharmaphale hīne svargāc cyuto yated adhaḥ // Rm_11.86{86} //

adholokeṣv avīcyādau narakeṣu bhramec ciraṃ /
vividhāni ca duḥkhāni bhuktvā jīvaṃ ciraṃ vaset // Rm_11.87{87} //

yāvan na jāyate tasya puṇyānumodanā matau /
tāvat karmajaduḥkhāni prabhuktvā narake caret // Rm_11.88{88} //

yadā tu jāyate tasya triratnasmaraṇe matiḥ /
tadā tatsmṛtipuṇyena dharme 'numodyate matiḥ // Rm_11.89{89} //

yadā puṇyānurāgeṇa saṃbuddhaśaraṇaṃ vrajet /
tadā taṃ sugataṃ dṛṣṭvā dharmākaraiḥ parispṛśet // Rm_11.90{90} //

sugate dṛkprabhāspṛṣṭe pāpaduḥkhair vimocitaḥ /
narakebhyaḥ samuttīrya prayāyāt sugatālayaṃ // Rm_11.91{91} //

tatrāpi yadi dharmeṣu caran nityam ataṃdritaḥ /
kramād bodhicarīṃ prāpya prayāyāt paramāṃ gatiṃ // Rm_11.92{92} //

evaṃ māta gṛhastho hi kṛtvāpi dharmam ādarāt / Rm 140 sukhaduḥkhāni saṃbhuktvā saṃsāre carate bhraman // Rm_11.93{93} //

kathaṃ cit sucireṇaivaṃ sugatasya prasādataḥ /
bhavacārakanirmuktaṃ prayāyāt paramāṃ gatiṃ // Rm_11.94{94} //

pravrajyārhatpadaṃ prāpya prāptum ichāmi nirvṛtiṃ /
tan mamātra tvayā māta naiva kāryā nivāraṇā // Rm_11.95{95} //

yadi puṇye 'sti te vāṃchā tad anujñāśu dīyatāṃ /
yadi na dīyate 'nujñā tad api nau viyogatā // Rm_11.96{96} //

akasmāt mṛtyur āgatya bhaviṣyati purāpi nau /
tadā te kiṃ kariṣyāmi kiṃ mamāpi kariṣyasi // Rm_11.97{97} //

sadānuśocanām eva kṛtvā jīvaṃ tyajevahi /
iti mātar viditvā tvaṃ tadanujñāṃ pradehi me // Rm_11.98{98} //

vighnatāṃ mā kṛthā hy atra dharme bhavānumodinī /
tathā cec chubhatā nityam ihāmutrāpi te bhavet // Rm_11.99{99} //

ahaṃ ca saugatiṃ caryāṃ kṛtvā yāsyāmi nirvṛtīṃ /
iti putroditaṃ śrutvā matāsau paribodhitā // Rm_11.100{100} //

tathānumodanāṃ kṛtvābhavat tūṣṇīvyavasthitā // Rm_11.101{1} //

athāsau hastako vijñaḥ pitror matvābhisaṃmataṃ /
tayoḥ pādān praṇatvaivaṃ sahasā niryayau gṛhāt // Rm_11.102{2} //

tato jñātigaṇān sarvān vandhumitrasuhṛjjanān /
sarvān atithivargāṃś ca vāṃchitārthaiḥ pratoṣayan // Rm_11.103{3} //

santarpya bodhayitvā ca sahasā saṃpraharṣitaḥ /
jetavanaṃ pragatvā sa vihāraṃ samupāviśat // Rm_11.104{4} //

tatrasthaṃ sugataṃ dṛṣṭvā sahasā samupāyataḥ /
kṛtāṃjalipuṭo natvā pravrajyāṃ samayācata // Rm_11.105{5} //

namas te bhagavan nātha bhavatāṃ śaraṇaṃ vraje /
tat pravrajyāṃ vrataṃ dehi cariṣye brahmasaṃvaraṃ // Rm_11.106{6} //

iti tenārthite buddho bhagavān tam abhāṣata /
ehi bhikṣo kumārātra cara brahmavrataṃ varaṃ // Rm_11.107{7} //

ity ādiśya munīndro 'sau pāṇinā tac chiraḥ spṛśan /
samyak pravrājayitvāśu svasaṃghe taṃ samagrahīt // Rm_11.108{8} //

ehīty ādiṣṭamātre 'pi munīndreṇa sa hastakaḥ /
muṇḍitaḥ khiṣkhirīpātrahasto 'bhūc cīvarāvṛtaḥ // Rm_11.109{9} //

kramāc chikṣā samāsādya prāpyopasaṃpado 'pi ca /
vyāyaccha ghaṭamānaś ca samādhiṣu samāhitaḥ // Rm_11.110{10} //

tad idaṃ paṃcagaṃḍaṃ ca bhavacakraṃ calācalaṃ /
viditvā sarvasaṃskāragatiś cāpi vighātinī // Rm_11.111{11} //

bhindan sarvam avidyāṅgaṃ prāpya vidyāgaṇāḥ śivāḥ / Rm 141 pratisaṃvidguṇāḥ prāpya jitvā kleśagaṇāṃ yatiḥ // Rm_11.112{12} //

sākṣād arhatpadaṃ prāptaḥ vītarāgo jiteṃdriyaḥ /
samaloṣṭahiraṇyaś ca vāsīcaṃdanasaṃnibhaḥ // Rm_11.113{13} //

ākāśasamacittāṃgo nirvikalpo niraṃjanaḥ /
saṃsārabhogyasatkāralābhalobhaparāṅmukhaḥ // Rm_11.114{14} //

paṃcābhijñāpadaprāptaś caturbrahmavihārakaḥ /
sadevāsuramartyānāṃ traidhātukanivāsināṃ // Rm_11.115{15} //

pūjyo mānyo 'bhivaṃdyo 'bhūd dhastako 'rhaṃ yatiḥ sudhīḥ /
sahasā kleśagaṇāñ jitvā sākṣād arhan bhavaty api // Rm_11.116{16} //

tatas te bhikṣavaḥ sarve dṛṣṭvā taṃ dārakaṃ yatiṃ /
vismitāḥ śrīghanaṃ natvā paprachus tasya karmatāṃ // Rm_11.117{17} //

tad adya bhagavac chāstaḥ sarvasatvānubodhaye /
yad anena kṛtaṃ karma tat samādeṣṭum arhati // Rm_11.118{18} //

iti te bhikṣubhiḥ pṛṣṭe bhagavān sa munīśvaraḥ /
tān svaśiṣyān yatīn bhikṣūn samāmaṃtryābravīt tathā // Rm_11.119{19} //

śṛṇudhvaṃ bhikṣavaḥ sarve yūyaṃ hi vismayānvitāḥ /
yad anena kṛtaṃ karma tan mayā vaḥ pracakṣyatāṃ // Rm_11.120{20} //

purāsīd bhagavān buddhaḥ kāśyapo nāma sarvavit /
ssarvatraidhātukādhīśaḥ sarvavidyādhipo jinaḥ // Rm_11.121{21} //

dharmarājo jagacchāstā tathāgato vināyakaḥ /
sarvadharmānusaṃbharttā saṃbodhisaṃprakāśitaḥ // Rm_11.122{22} //

sasāṃghiko munīndro 'sau vārāṇasīm upāśritaḥ /
sarvasatvahitārthena tasthau dharmaṃ samādiśat // Rm_11.123{23} //

tasya saddharmarājasya kāśyapasya jagadguroḥ /
śāsane dvau yatī bhikṣū saṃśītikau vabhūvatuḥ // Rm_11.124{24} //

tayor eko mahādhīro vinīto 'rhaṃ vahuśrutaḥ /
dvitīyo 'lpaśrutaḥ bhikṣuḥ pṛthagjanasamānikaḥ // Rm_11.125{25} //

yo 'sāv arhan mahāvijño vahuśruto vicakṣaṇaḥ /
sa jñāto 'rhan mahāpuṇyaḥ sarvalokaiḥ prapūjitaḥ // Rm_11.126{26} //

yo 'bhūc cālpaśruto bhikṣuḥ saṃśītikaḥ pṛthagjanaḥ /
sa kena cit pūjito naivaṃ yathā so 'rhaṃ yatiḥ sudhīḥ // Rm_11.127{27} //

yadā so 'rhan mahābhijño yatra yatra nimaṃtritaḥ / Rm 142 tenaiva sarvataḥ paścācchramanena sahācarat // Rm_11.128{28} //

tathānyasmin dine so 'rhaṃ dātrānyena nimaṃtritaḥ /
gantukāmas tadā tatra paścācchramaṇam aicchata // Rm_11.129{29} //

tad āgamanam anviṣya naiva pratyalabhat kvacit /
tatas taddarśanābhāvād anyam āhūya bhikṣukaṃ // Rm_11.130{30} //

taṃ paścācchramaṇaṃ kṛtvā dātur gṛham upācarat /
tadanantaram evāsau tatrāśrame upāgataḥ // Rm_11.131{31} //

tam arhantam apaśyan sa tasthau tūṣṇī nirāśitaḥ /
tathaivaṃ taṃ niṣīdantaṃ dṛṣṭvā te bhikṣavo narāḥ // Rm_11.132{32} //

tasyauddhatyamanaḥ kartum evam ūcuḥ parasparaṃ /
bhadanta paśyatādyāyaṃ tenāhato na nīyate // Rm_11.133{33} //

anyo 'dya nīyate paścācchramaṇaḥ kena hetunā /
iti tair bhikṣubhiḥ proktaṃ śrutvāsau pratibheditaḥ /
tasyārhato 'ntike cittaṃ praduṣyābhyaśapat tathā // Rm_11.134{34} //

yad adya māṃ parityajya samāhūyānyato harāt /
gachata bhojanaṃ bhoktuṃ tad ahasto bhavatv asau // Rm_11.135{35} //

tadāsau bhojanaṃ bhuktvā tenaivaṃ bhikṣuṇā saha /
svāśramaṃ samupāyātas tam adrākṣīd ruṣākulaṃ // Rm_11.136{36} //

ity evaṃ śapitaṃ vāpi matvā so 'rhaṃ mahāmatiḥ /
dṛṣṭvā taṃ kṛpayā dṛṣṭyā tūṣṇībhūtvā vyaciṃtayat // Rm_11.137{37} //

aho ayaṃ mahāmūḍha īdṛg mayi prabhāṣate /
etat karmaphalaṃ ghoraṃ kathaṃ bhokṣyati nārake // Rm_11.138{38} //

yad ayaṃ mama doṣeṇa krodhenaivaṃ khalīkṛtaḥ /
tad etat karmavaipākyaṃ mayaiva paripācyatāṃ // Rm_11.139{39} //

ity evaṃ manasā dhyātvā sa mahārhaṃ kṛpānidhiḥ /
tatpāpapariśuddhyarthaṃ samādhiṃ vidadhe ciraṃ // Rm_11.140{40} //

tataḥ so 'py ayatir bhikṣur dṛṣṭvā taṃ dhyānasaṃsthitaṃ /
paścāttāpāgnisaṃtaptes tatpādapraṇato 'vadat // Rm_11.141{41} //

bhadanta yan mayā rauṣyāt krodhābhibhūtacetasā /
procitaṃ pātakaṃ ghoraṃ tad bhavān kṣantum arhati // Rm_11.142{42} //

yan mayā duṣṭacittena bhavato 'py upabhāṣyate / Rm 143 tadatyayaṃ bhavāñ chāstaḥ pratihartuṃ samarhati // Rm_11.143{43} //

adyāgreṇa sadā cāpi bhavatāṃ śaraṇaṃ vraje /
tan me yad aparādhatvaṃ tat sarvaṃ kṣantum arhati // Rm_11.144{43!} //

punar naitat kariṣye 'haṃ akarttavyaṃ yady atra hi /
avaktavyaṃ ca yat kiṃ cin na tad vakṣyāmi sarvathā // Rm_11.145{44} //

abhāvyaṃ cāpi yat kiṃcid bhāvayiṣye na tat punaḥ /
yad eva taṃ prakarttavyaṃ tad eva hi karomy ahaṃ // Rm_11.146{45} //

vaktavyam eva vakṣye 'haṃ bhāvyam eva prabhāvaye /
etat sarvaṃ samāsena samādeṣṭuṃ samarhati // Rm_11.147{46} //

bhavadājñāṃ śirodhṛtvā satyam evaṃ caret sadā // Rm_11.148{47!} //

iti tenārthitaṃ śrutvā sa samādheḥ samutthitaḥ /
taṃ bhikṣuṃ kṛpayā dṛṣṭvā paśyann evaṃ samabravīt // Rm_11.149{48} //

śṛṇu vatsa samādhāya tvām atrāhaṃ prabodhaye /
yathā me gaditaṃ śrutvā tathā kuru samāhitaḥ // Rm_11.150{49} //

prāṇihiṃsā na karttavyā tathādattapratigrahaṃ /
strīṇāṃ saṃgānurāgaṃ ca akarttavyaṃ kadā cana // Rm_11.151{50} //

mṛṣāvādaṃ na vaktavyaṃ paiśūnyavacanaṃ tathā /
saṃbhinnapralāpaṃ ca pāruṣyaṃ ca kadā cana // Rm_11.152{51} //

mithyādṛṣṭir abhidhyā ca vyāpādaṃ ca tathā sadā /
bhikṣubhir manasā naiva ciṃtanīyā kadā cana // Rm_11.153{52} //

etāni daśapāpānāṃ mūlāni duḥkhadāni hi /
tasmād evaṃ parijñāya tyaktavyāni sukhārthibhiḥ // Rm_11.154{53} //

punar anyac chṛṇuṣvātra vakṣye dāruṇapātakaṃ /
saddharmāṇāṃ pratikṣepaṃ kartavyaṃ na kadā cana // Rm_11.155{54} //

tathā vāryāpavādatvaṃ vaktavyaṃ na kadā cana /
paṃcānaṃtaryapāpāni naiva kāryāṇi kena cit // Rm_11.156{55} //

yāni śrutvāpi dṛṣṭvāpi bhāvayitvānumodya ca /
patanto narakeṣv eva kleśāndhāni ca santi hi // Rm_11.157{56} //

tasmād etāni karmāṇi mānasāpi ca mā kṛthā /
varjanīyāni yatnena saddharmasukhavāṃchibhiḥ // Rm_11.158{57} //

karttavyaṃ tu sadā nityam āryasatyānubhāvitaṃ /
āryāṣṭāṃgikamārge ca caritvā vratam ādarāt // Rm_11.159{58} //

vratānām api sarveṣām āryāṣṭāṃgam upoṣadhaṃ / Rm 144 pravaraṃ vratam ākhyātaṃ sarvair api munīśvaraiḥ // Rm_11.160{59} //

yasya puṇyānubhāvena pariśuddhatrimaṃḍalāḥ /
niḥśeṣapāpanirmuktāḥ prayānty arhatpadaṃ drutaṃ // Rm_11.161{60} //

evam etat parijñāya vrataṃ kṛtvā samācaran /
tatas te kramataḥ pāpaṃ niḥśeṣaṃ kṣiṇuyād drutaṃ // Rm_11.162{61} //

tataś ca kramaśaḥ śikṣāḥ śikṣitvātra samāhitaḥ /
triratnaśaraṇaṃ kṛtvā brahmacaryyaṃ samācara // Rm_11.163{62} //

tatas tvaṃ kramaśaś caivaṃ śodhayitvā trimaṃḍalaṃ /
sarvakleśavinirmuktaḥ sākṣād arhan bhaviṣyasi // Rm_11.164{63} //

iti tenārhatādiṣṭaṃ śrutvāsau paribodhitaḥ /
tatheti ca parijñāya tadvrataṃ kartum aichata // Rm_11.165{64} //

tathā tasyārhataḥ śāstuḥ sadaivaṃ śaraṇaṃ gataḥ /
kramāc chikṣāś ca śikṣitvā tad upoṣadham ācarat // Rm_11.166{65} //

adhītya sakalā vidyā triratnasamupāśrayan /
sarvakleśān vinirjitya brahmacaryaṃ samācarat // Rm_11.167{66} //

bhikṣavo jñāyatām eṣa yo 'sau bhikṣuḥ pṛthagjanaḥ /
yad anenārhate śāstre śapitaṃ ruṣṭacetasā // Rm_11.168{67} //

tenāhasto vabhūvāyaṃ paṃcajanmaśatāny api /
yac cānenārhataḥ śastur gatvā ca śaraṇaṃ sadā // Rm_11.169{68} //

adhītya sakalā vidyā brahmacaryaṃ samāśritaṃ /
tenāyaṃ śāsanenātra pravrajyārhaṃ bhavaty api // Rm_11.170{69} //

iti hi bhikṣavo matvā caritavyaṃ śubhe sadā /
śubhena sadgatiṃ yāṃti kṛṣṇena durgatiṃ sadā // Rm_11.171{70} //

miśritenāpi miśratvaṃ bhuṃjate sarvajaṃtavaḥ /
yenaiva yat kṛtaṃ karma tasyaiva karmaṇaḥ phalaṃ // Rm_11.172{71} //

tenaiva bhujyate loke nānyena spṛśyate kvacit /
abhuktaṃ kṣīyate naiva karma kvāpi kadā cana // Rm_11.173{72} //

bhuktaṃ tu kṣīyate karma śubhaṃ vāpy aśubhaṃ tathā /
nāgnibhir dahyate kena vāyubhiś ca na śuṣyate // Rm_11.174{73} //

klidyate nodakaiś cāpi kṣīyate naiva bhūmiṣu /
na praṇaśyanti karmāṇi kalpakoṭiśatair api // Rm_11.175{74} //

sāmagrīṃ prāpya kālaṃ ca phalanti prāṇināṃ khalu /
evam etat prabhaṣitvā jinendro 'sau mahāmuniḥ // Rm_11.176{75} //

bodhayan sakalāṃl lokān samādhiṃ vidadhe tataḥ /
iti śāstrā samādiṣṭaṃ śrutvā sarve ca sāṃghikāḥ // Rm_11.177{76} //

śubheṣv eva sadā raktāḥ pracerire samāhitāḥ // Rm_11.178{77} //

ity evaṃ me samākhyātaṃ guruṇā śāṇavāsinā / Rm 145 tathaivaṃ te mayā khyātaṃ śrutvā caivaṃ śubhe cara // Rm_11.179{78} //

prajāś ca śrāvayitvaivaṃ bodhayitvā prayatnataḥ /
saddharmācaraṇeṣv evaṃ preraṇīyā narādhipa // Rm_11.180{79} //

tatas te maṃgalaṃ nityaṃ sarvatrāpi bhaved dhruvaṃ /
kramād bodhipathaḥ prāpya saṃbodhim āpnuyāḥ khalu // Rm_11.181{80} //

iti tenopaguptena bhāṣitaṃ sa nareśvaraḥ /
śrutvā tatheti vaṃditvā prābhyanandat sapārṣadaḥ // Rm_11.182{81} //

ye śṛṇvantīdam evaṃ pramuditamanaso hastakākhyāvadānaṃ
ye cāpi śrāvayanti pratidinam aniśaṃ bodhicaryābhiraktāḥ /
te sarve kleśamuktāḥ suvimalamanaso bodhisatvā guṇāḍhyā
bhuktvā saukhyaṃ prakāmaṃ munivaranilayaṃ saṃprayāṃti pramodāḥ // Rm_11.183{82} //

++ iti śriratnamālāyāṃ hastakāvadānaṃ nāma samāptam ++

Rm 146

XII Sārthavāhāvadāna
athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā /
upaguptaṃ guruṃ natvā punar evam abhāṣata // Rm_12.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
yathā te guruṇādiṣṭaṃ tathā me khyātum arhasi // Rm_12.2{2} //

iti tena narendreṇa pṛṣṭe 'sau sugatātmajaḥ /
upagupto yatiś caivaṃ taṃ nṛpaṃ pratyabhāṣata // Rm_12.3{3} //

śṛṇu rājan samādhāya yathā me guruṇoditaṃ /
tathāhaṃ te pravakṣyāmi tac chrutvā mudito bhava // Rm_12.4{4} //

puraikasamaye caivaṃ śākyasiṃho jagadguruḥ /
sarvajñaḥ sugataḥ śāstā sarvadharmānudeśakaḥ // Rm_12.5{5} //

sarvavidyādhipo nāthas traidhātukavināyakaḥ /
dharmarājo munīndro 'sau sarvasatvahitaṃkaraḥ // Rm_12.6{6} //

śrāvastyāṃ vahir udyāne jetāhvaye mahāvane /
anāthapiṇḍadārāme vihāre saugatāśrame // Rm_12.7{7} //

śrāvakair bhikṣubhiḥ sārddham upāsakaiś ca cailakaiḥ /
bodhisatvagaṇaiś cāpi tathānyaiś ca maharṣibhiḥ // Rm_12.8{8} //

vyaharat satvahitārthena dharmāmṛtaiḥ pravarṣayan /
tat saddharmāmṛtaṃ pātuṃ prāyayur bodhivāṃchinaḥ // Rm_12.9{9} //

lokapālagaṇāḥ sarve svasvasainyagaṇaiḥ saha /
brāhmaṇāḥ kṣatriyāś cāpi vaiśyāḥ śūdrāś ca maṃtriṇaḥ // Rm_12.10{10} //

amātyā dhaninaḥ paurāḥ sādhavaś ca mahājanāḥ /
vaṇijaḥ sārthavāhāś ca tathānye sarvajātikāḥ // Rm_12.11{11} //

sarvadigbhyaḥ samāgatya sarve te samupāgatāḥ /
saṃbuddhaṃ śrīghanaṃ natvā pūjayitvā samaṃtataḥ // Rm_12.12{12} //

parivṛtya puraskṛtya saddharmaśravaṇārthinaḥ /
kṛtāṃjalipuṭo dṛṣṭvā saṃtasthuḥ saṃmukhānatāḥ // Rm_12.13{13} //

athāsau bhagavān dṛṣṭvā tān sarvān samupāśritān /
ādimadhyāṃtakalyāṇaṃ dideśa dharmam uttamaṃ // Rm_12.14{14} //

tat saddharmāmṛtaṃ pītvā sarve lokādhipādayaḥ /
harṣitās te 'numodanto nananduḥ paribodhitāḥ // Rm_12.15{15} //

tadaiva samaye tasyāṃ śrāvastyāṃ puri saṃsthitaḥ / Rm 147 āsīt sāṃyātrikotsāhī sārthavāho mahodyamī // Rm_12.16{16} //

svakuladharmabhṛd vīraḥ svakulavṛttimānitaḥ /
yaśodharmārthakāmāptyai samudraṃ gantum aichata // Rm_12.17{17} //

tato 'sau svāṃ priyāṃ bhāryāṃ bodhayitvā prayatnataḥ /
svasahāyāś ca tāṃ sarvāṃ samāhūya samabravīt // Rm_12.18{18} //

bhavaṃto śrūyatāṃ sarve yad abhilaṣitaṃ mama /
atrāsti yadi vo vāṃchā tan me svāgantum arhatha // Rm_12.19{19} //

ahaṃ ratnākaraṃ gantum iche ratnasamṛddhaye /
tat prāyāta mayā sārddhaṃ yadi saṃpattim ichatha // Rm_12.20{20} //

iti tenoditaṃ śrutvā sarve te ratnalobhitāḥ /
sahasā gaṃtum ichante ratnākare mahodadhau // Rm_12.21{21} //

tato 'sau sārthabhṛc chīghraṃ sarve sārthagaṇaiḥ saha /
svastyayanavidhiṃ kṛtvā pratasthe saṃpramoditaḥ // Rm_12.22{22} //

tataḥ kramād vyatikramya grāmāraṇyavanāni ca /
sarve te pracaranto vai tīraṃ prāpur mahodadheḥ // Rm_12.23{23} //

tato bhāṃḍāni naukāyām āropyāruhya ca svayaṃ /
karṇadhāraprayatnais te jagāhire 'mbudhiṃ kramāt // Rm_12.24{24} //

tataḥ kramāt samullaṃghya bahudvīpāntarāṇi te /
ratnākaraṃ samāsādya ratnāni samasādhayan // Rm_12.25{25} //

tatas te bahuratnāni samāsādya pramoditāḥ /
tataḥ pratyāgatā abdhes tīrāntikaṃ samāyayuḥ // Rm_12.26{26} //

tatra tat karmadoṣeṇa kālavātair vighaṭṭitaṃ /
bhidyate vahanaṃ teṣāṃ hṛdayaiḥ sā sahāśu tat // Rm_12.27{27} //

tadā te vaṇijaḥ sarve niḥprayatnapratikriyā /
sarvabhāṇḍaiḥ sahāgāḍhe nipetur duṣkare 'mbudhau // Rm_12.28{28} //

kecit phalakam ālamvya samuttīrṇāḥ svavīryataḥ /
kecid vāhuvalādhānaṃ samuttīrya sthalaṃ yayuḥ // Rm_12.29{29} //

kecic ca vilayaṃ prāptā nirālamvyanirāśrayāḥ /
utpravanto nimajjantaḥ kheditā nidhanaṃ yayuḥ // Rm_12.30{30} //

tatas te vaṇijaḥ sarve ye viśiṣṭā viṣāditāḥ /
te yaśodhanavibhraṣṭāḥ śūnyahastā gṛhaṃ yayuḥ // Rm_12.31{31} //

tathāsau sārthavāho 'pi gṛhaṃ prāpto viṣāditaḥ /
etad vṛttaṃ svabhāryāyāḥ kathitvaivaṃ vyacintayat // Rm_12.32{32} //

hā hā me mandabhāgyatvāj jāyate mīdṛśī vipat / Rm 148 atrāhaṃ kiṃ kariṣyāmi yato bhāgyaṃ na vidyate // Rm_12.33{33} //

bhāgyavān puruṣo dhīro bhāgyavān kuśalī sudhīḥ /
bhāgyena labhyate saṃpad yaśaḥ saukhyaguṇānvitaḥ // Rm_12.34{34} //

dhīḥ śrīlakṣmīyaśoratnaṃ valaṃ saṃpat kṣaṇādayaḥ /
etadādyā guṇāḥ sarve śobhanti bhāgyam āśritāḥ // Rm_12.35{35} //

nihīnabhāgyavṛttes tu puruṣasyāpi saṃmate /
etadādyādiguṇāḥ sarve na prasiddhyaṃti sarvataḥ // Rm_12.36{36} //

tad atra kiṃ kariṣye 'haṃ kva yāsyāmi dhanāptaye /
dhanahīnā na śobhante gṛhasthāḥ sādhavo 'pi hi // Rm_12.37{37} //

varaṃ prāṇaparityāgaṃ na tu dravyair vinā gṛhe /
paśuvan nirasaṃ bhuktvā sthāsyāmy evaṃ nirutsavaṃ // Rm_12.38{38} //

bhāgyena labhyate dravyaṃ bhāgyaṃ dharmeṇa labhyate /
dharme hi jāyate sveṣṭadevatāyāḥ prasādataḥ // Rm_12.39{39} //

tad dharmabhāgyalabdhārthaṃ svakuladevatāṃ prati /
samyag ārādhayitvaivaṃ yāyāṃ ratnākaraṃ punaḥ // Rm_12.40{40} //

manasīti viniścitya sa sārthavāhakaḥ punaḥ /
svakuladevatāṃ samyag ārādhya samayācata // Rm_12.41{41} //

namas te devate nityaṃ bhaje 'haṃ śaraṇaṃ gataḥ /
kṣaṃtavyaṃ me 'parādhatvaṃ prasīda parameśvara // Rm_12.42{42} //

itthaṃ sā devatā samyag ārādhya saṃpramoditā /
sarvasārthān samāhūya punar evam abhāṣata // Rm_12.43{43} //

bho bhavanto vijānīdhvaṃ vayaṃ sarve vaṇigjanāḥ /
tad atra bhavatām agre kathyate me samīhitaṃ // Rm_12.44{44} //

yad bhavanto vayaṃ sarve sārthavāhakulodbhavāḥ /
tat tathaiva gṛhe sthitvā naiva śobhāṃ vrajemahi // Rm_12.45{45} //

tasmāt svakulavṛttisthaiḥ sarvair asmābhir udyataiḥ /
yaśodharmasukhāptyarthaṃ karttavyaṃ dhanasādhanaṃ // Rm_12.46{46} //

dhanahīnā na śobhante gṛhasthā hi kuṭuṃvinaḥ /
sārthavāho 'stu śobhante vahuratnārjanodyatāḥ // Rm_12.47{47} //

tad viṣādaṃ parityaktvā yaśoratnasukhāptaye /
dhairyyam ālamvya sarvaiś ca karttavyaṃ dhanasādhanaṃ // Rm_12.48{48} //

dhanavān puruṣo lokaiḥ sarvatrāpi pramānyate /
dhanena sādhayed dharmaṃ dharmeṇa sadgatiṃ vrajet // Rm_12.49{49} //

tasmān nityaṃ mahotsāhais ñltyaktvālasyakuśīdatā /
arjanīyaṃ prayatnena dhanaṃ dānāya bhuktaye // Rm_12.50{50} //

dānaṃ vibhūṣaṇaṃ loke dānaṃ durgatinivāraṇaṃ / Rm 149 dānaṃ svargasya sopānaṃ dānaṃ śāntikaraṃ sadā // Rm_12.51{51} //

asmād dānaṃ sadā kartuṃ bhoktuṃ saukhyaṃ yathechayā /
bhūyo ratnākaraṃ gaṃtum arhāmahe dhanārjane // Rm_12.52{52} //

tatra ratnāni saṃgṛhya svastipratyāgatā vayaṃ /
yāvaj jīvaṃ sukhaṃ bhuktvā dānaṃ kṛtvā vasemahi // Rm_12.53{53} //

yadi daivo vipattiḥ syāt samudre patitā vayaṃ /
tīrtharāje mṛtāḥ sarve yāsyāmaḥ svargatiṃ dhruvaṃ // Rm_12.54{54} //

yadi bhāgyād athāsmākaṃ devānāṃ ca prasādataḥ /
yātrāsiddhir bhaven nūnaṃ yāvaj jīvaṃ sukhaṃ tadā // Rm_12.55{55} //

asmād ratnākare gantuṃ iche ratnapralabdhaye /
tat prāyāta mayā sārddhaṃ yadi saṃpattim ichatha // Rm_12.56{56} //

iti tasyoditaṃ śrutvā te sarve vaṇijo mudā /
tathā tena sahaichānta gantuṃ ratnākaraiḥ punaḥ // Rm_12.57{57} //

tato 'sau sārthabhṛc chīghraṃ dhṛtvā svastyayanaṃ mudā /
sarve sārthagaṇaiḥ sārddhaṃ pratasthe svapurād vahi // Rm_12.58{58} //

tataḥ kramād vyatikramya grāmāraṇyavanāni ca /
pracarantaś ca te sarve tīraṃ prāpur mahodadheḥ // Rm_12.59{59} //

tatra sarve 'pi te sārthā bhāṇḍāni vahane kramāt /
āropya sahasārūḍhā jagāhire mahāmbudhau // Rm_12.60{60} //

tataḥ kramāt samullaṃghya vahudvīpāntarāṇi te /
ratnākaraṃ samāsādya ratnāni samasādhayan // Rm_12.61{61} //

tatra te vahuratnāni samāgṛhya praharṣitāḥ /
tataḥ pratyāgatāś cābdhes tīrāntikam upāyayuḥ // Rm_12.62{62} //

tatas taddaivayogena kālikāvātaghaṭṭitā /
sā naukā bhidyate caivaṃ teṣāṃ vai hṛdayaiḥ saha // Rm_12.63{63} //

tadā te vaṇijaḥ sarve niḥprayatnapratikriyā /
sarvabhāṇḍaiḥ sahāgāḍhe nyapatan duṣṭare 'mbudhau // Rm_12.64{64} //

tatra te vilayaṃ prāptā nirālaṃvā nirāśrayāḥ /
unmajjanto nimajjantaḥ preritās tīram ūrmibhiḥ // Rm_12.65{65} //

kecit phalakam āśritya samuttīryya svavīryyataḥ /
kecid vāhuvalādhānaiḥ samuttīryya sthalaṃ yayuḥ // Rm_12.66{66} //

kecin nihīnavīryyāṅgā hanyamānā mahormibhiḥ /
utplavantā nimajjantaḥ kheditā nidhanaṃ yayuḥ // Rm_12.67{67} //

tatas teṣāṃ ca sārthānāṃ ye 'vaśiṣṭā sujīvinaḥ / Rm 150 yaśoratnaviyuktās te śūnyahastā gṛhaṃ yayuḥ // Rm_12.68{68} //

tathāsau sārthavāho 'pi gṛhaṃ gatvā viṣāditaḥ /
etad vṛttaṃ svavaṃdhūnāṃ kathitvaivam abhāṣata // Rm_12.69{69} //

hā mayā kiṃ kṛtaṃ pāpaṃ yenedrig jāyate vipat /
dvidhāpi siddhyate naiva yato bhāgyaṃ na vidyate // Rm_12.70{70} //

pāpair na siddhyate karma atra yatnasya kiṃ valaiḥ /
dharmeṇa siddhyate karma tasmād dharmo valottamaḥ // Rm_12.71{71} //

tasmād dharmaṃ puraskṛtya karttavyaṃ dravyasādhanaṃ /
dravyena sādhayet karma sadgatiṃ samavāpnuyāḥ // Rm_12.72{72} //

karma tu siddhyate samyak kulavṛttiṃ ca cāriṇāṃ /
kulavṛttiṃ parityajya yo 'nyavṛttau caret kudhīḥ // Rm_12.73{73} //

sa ihāpi paribhraṣṭaḥ paratra durgatiṃ vrajet /
yenaivaṃ sadgatiprāptis tadaiva karmma sādhayet // Rm_12.74{74} //

yato 'pi durgatiṃ prāptis tat karma tarhitaṃ budhaiḥ /
tad atra kiṃ kariṣye 'haṃ kva yāsyāmy artham arjituṃ /
arthaṃ vinā kathaṃ dharmaṃ karttavyaṃ hi kuṭuṃvibhiḥ // Rm_12.75{75} //

vinā dharmaṃ hi saṃsāre janma jīvaṃ ca nisphalaṃ /
kiṃ te na pauruṣeṇāpi yena dharmaṃ na sādhyate // Rm_12.76{76} //

dhig dhig me janma saṃsāre jīvituṃ na tathotsahe /
varaṃ prāṇaparityāgaṃ na tv evaṃ cirajīvitaṃ // Rm_12.77{77} //

avaśyaṃ jantubhir mṛtyur gantavyaṃ ekadhā dhruvaṃ /
tato 'tra martum ichāmi na tv evam uṣituṃ gṛhe // Rm_12.78{(78)} //

evaṃjīvo na śobhe 'haṃ dhig pravādāgnidagdhitaḥ /
kathaṃ me śāmyate duḥkhaṃ yenāhaṃ parikheditaḥ // Rm_12.79{(78)} //

kiṃ karttavyaṃ kva gantavyaṃ yatnaṃ cātra na vidyate /
sarvathāhaṃ vinaṣṭo 'smi ko me 'sti rakṣako janaḥ // Rm_12.80{79} //

yaśodharmaparibhraṣṭo vrajeyaṃ durgatiṃ khalu /
tadāhaṃ kiṃ kariṣyāmi dharmayaśaḥsukhānvitaḥ // Rm_12.81{80} //

mānuṣye labhyamāne hi kuto dharmānusādhanaṃ /
vinā dharmmaṃ yaśodravyaḥ kiṃ saukhyaṃ gṛhavāsināṃ // Rm_12.82{81} //

vinā dharmayaśodravyair yo gṛhasthaḥ paśuḥ khalu /
dharmeṇa sādhayed dravyaṃ yaśobhāgyasukhāptaye // Rm_12.83{82} //

dharmād dhi jāyate puṇyaṃ dānaśīlakṣamādibhiḥ /
puṇyenaiva pralabhyante caturvargā api dhruvaṃ // Rm_12.84{83} //

Rm 151

tad eteṣāṃ mamaiko 'pi na vidyate kathaṃ cana /
hā hato 'smi svadaivena kiṃ karomi vikheditaḥ // Rm_12.85{84} //

sarvathāhaṃ vinaṣṭo 'smi namo daivāya karmaṇe /
evaṃ teṣāṃ svavaṃdhūnāṃ vilapītvā sa sārthapaḥ // Rm_12.86{85} //

tasthau cintākulībhūto dhanārjananirāśrayā /
evaṃ vyavasthitaṃ dṛṣṭvā taṃ te sarve 'pi vāṃdhavāḥ // Rm_12.87{86} //

datvāśvāsaṃ vinodāya bodhayante dhruvaṃ tathā /
sādho sārthapate satyaṃ tat sarvaṃ yat tvayocyate // Rm_12.88{87} //

tad evaṃ dhairyyam ālaṃvya prodyamasva gṛhe vasan /
sādho kutrāpi mā dhāva nirmāṇasadṛśaṃ phalaṃ // Rm_12.89{88} //

yāvad evāmbhasā kumbhaḥ siṃdhāv andhau 'vapūryate /
yad abhāvi na tad bhāvi bhāvi naiva tad anyathā // Rm_12.90{89} //

avaśyaṃ bhāvino bhāvā bhavaṃti sarvadehināṃ /
avaśyaṃ bhāvino bhāvā na bhaveyus tathā yadi // Rm_12.91{90} //

pitrā tyaktaḥ kathaṃ rāmo rājyabhraṣṭo vanaṃ yayau /
tatrāpi vasatas tasya bhāryā śītā pativratā // Rm_12.92{91} //

āhṛtya rakṣasā nītā kathaṃ laṃkāpure 'vasat /
tato rāmeṇa vīryeṇa hatvāsau rāvaṇas tataḥ // Rm_12.93{92} //

pratyānīya punaḥ śītā tyaktā bharttrā svayaṃ kathaṃ /
punar ṛṣeḥ samānīya sabhāmadhye parikṣitā // Rm_12.94{93} //

tataḥ pṛthyā svayaṃ gṛhya sītānītā rasātalaṃ /
tatas tadvirahārttāsau rāmaḥ saṃsāranispṛhaḥ // Rm_12.95{94} //

nadyāṃ prāṇasvayaṃ tyaktvā janaṃ sārddhaṃ divaṃ yayau /
evam anye 'pi rājāno yudhiṣṭhirā nṛpādayaḥ /
rājyabhraṣṭā vane gatvā vibhramus te 'pi daivataḥ // Rm_12.96{95} //

evam anye 'pi lokāś ca sarvatraidhātukabhavāḥ /
uttamā adhamā madhyā saṃti te 'pi svadaivataḥ // Rm_12.97{96} //

kecid gṛhe mṛtāḥ kecij jāyamānā mṛtā api /
kecid vālye mṛtāḥ kecit kaumāratve mṛtās tathā // Rm_12.98{97} //

yauvane 'pi mṛtāḥ kecin mṛtā vṛddhe vadanti me /
sarve 'py evaṃ mṛtā lokāḥ svasvadaivapramāṇataḥ // Rm_12.99{98} //

evaṃ devādayo lokāḥ sukhaduḥkhānuyoginaḥ /
svasvadaivānubhāvena ṣaḍgatiṣu caranti te // Rm_12.100{99} //

kecid vālye sukhaṃ bhuktvā yauvane duḥkhabhāginaḥ /
kecic ca yauvane saukhyaṃ bhuktvā vṛddhe suduḥkhitāḥ // Rm_12.101{100} //

Rm 152

kecic ca duḥkhitā vālye yauvane saukhyabhāginaḥ /
vṛddhatvasya sukhībhūtā bhavaṃti te 'pi hi daivataḥ // Rm_12.102{1} //

sarve 'pi sukham ichanti duḥkhaṃ nechati kaś cana /
tathā sukhāni saṃprāptuṃ yatnaṃ kurvanty anekaśaḥ // Rm_12.103{2} //

keṣāṃ cit siddhyate yatnaṃ keṣāṃ cid vā na siddhyati /
keṣāṃ cid vighnatāṃ yāti tat sarvaṃ daivayogataḥ // Rm_12.104{3} //

tathā ca rogiṇāṃ rogā vaidyopacāraṇair api /
varddhyante naiva śāmyante tad api daivayogataḥ // Rm_12.105{4} //

keṣāṃ cid rogiṇāṃ rogā vinā vaidyopacāraṇe /
śāmyaṃte yatnato cāpi tad api daivayogataḥ // Rm_12.106{5} //

tathā cald maṃtriṇāṃ maṃtrāḥ siddhyante yatnato laghuḥ /
keṣāṃ cid vighnatāṃ yānti tad api daivakāraṇāt // Rm_12.107{6} //

tathaivaṃ vaṇijāṃ lābhoḥ siddhyante yatnato 'pi ca /
keṣāṃ cin naiva yatnena tad api daivayogataḥ // Rm_12.108{7} //

tathā vīrā raṇe śatruṃ vinā yatnaṃ jayaṃty api /
kecit tu ripunā yuddhe hanyamānā mṛtāḥ pare // Rm_12.109{8} //

kecit kṛtvā mahāyuddhaṃ hanyamānāḥ parasparaṃ /
tyaktvā dehaṃ gatāḥ svargaṃ tad api daivayogataḥ // Rm_12.110{9} //

evaṃ sāṃyātrikā ratnaṃ prāptuṃ ratnākaraṃ gatāḥ /
kecid ratnāni saṃgṛhya svasti pratyāgatā gṛhaṃ // Rm_12.111{10} //

kecid ratnam alabdhaṃ vai śūnyahastā gṛhāgatāḥ /
kecic ca nidhanaṃ yātās tatraiva makarālaye // Rm_12.112{11} //

kecid yatnāt samuttīrya jīvanto gṛham āgatāḥ /
kecic ca jāṃgale caurair nihatā maraṇaṃ gatāḥ // Rm_12.113{12} //

kecic ca jaṃtubhir mārge hiṃsyamāne mṛtā vane /
keṣāṃ cit siddhyate yātrā mahallābhasamanvitāḥ // Rm_12.114{13} //

keṣāṃ cid vighnatāṃ yānti tathāpi daivayogataḥ /
kaiś cid gṛhe nidhiḥ prāptaḥ kaiś cid deśāntare vane // Rm_12.115{14} //

kaiś cid dūre bhramadbhiś ca naiva kiṃ cit kva cid dhanaṃ /
keṣāṃ cid varddhate saṃpad yatnāyāsaṃ vinā laghu // Rm_12.116{15} //

keṣāṃ cid dhīyate saṃpad rakṣitāpi prayatnataḥ /
keṣāṃ cit susthirā saṃpat keṣāṃ cid vala asthirā // Rm_12.117{16} //

keṣāṃ cij jāyate naiva nānopāyārjanair api /
evaṃ nānāprakāraiś ca satvās traidhātukodbhavāḥ // Rm_12.118{17} //

Rm 153

bhuṃjate sukhaduḥkhāni svasvadaivānusāriṇāḥ / sukhasyānte hi duḥkhāni duḥkhasyānte sukhāni ca // Rm_12.119{18} //

bhuṃjante jaṃtavaḥ sarve bhramante ṣaḍgatiṣv api /
tathā bhavanti mitrāṇi dviṣo 'pi hitakāriṇaḥ // Rm_12.120{19} //

mitrāṇy api dviṣo duṣṭā bhavaṃti daivayogataḥ /
tathāmṛtaṃ viṣībhūtaṃ viṣaṃ cāpy amṛtī bhavet // Rm_12.121{20} //

tad api daivayogena tasmād daivaṃ mahad varaṃ // Rm_12.122{21} //

tathā ca brahmaṇaḥ śīrṣaṃ nikṛttaṃ śūlapāṇinā /
tad api daivayogena tasmād daivaṃ mahāvalī // Rm_12.123{22} //

tathā cakrī suvīro 'pi vyādheṣu nihato mṛtaḥ /
tad api daivayogena tasmād daivaṃ mahad valaṃ // Rm_12.124{23} //

yaś ca bhūtādhipaś ceśaḥ so 'py umatto digaṃvaraḥ /
tad api daivayogena tasmād daivaṃ maheśvaraḥ // Rm_12.125{24} //

caṃdro 'pi ca kalaṃkāṅko māse māse 'pi hīyate /
tad api daivayogena tasmād daivaṃ mahadvalaṃ // Rm_12.126{25} //

evaṃ candradineśau ca graheṇāpi nipīḍitau /
tad api daivayogena tasmād daivaṃ mahāvalī // Rm_12.127{26} //

rāmo rakṣovijetāpi putreṇa nihato raṇe /
tad api daivayogena tasmād daivaṃ mahāvalī // Rm_12.128{27} //

tathārjjunaḥ sudhīro 'pi putreṇāpi hato raṇe /
tad api daivayogena tasmād daivaṃ mahāvalaṃ // Rm_12.129{28} //

tathā ca parśurāmeṇa mātāpi nihatā krudhā /
tad api daivayogena tasmād daivaṃ mahāvalaḥ // Rm_12.130{29} //

biṃbisāro nṛpendro 'pi putreṇājātaśatruṇā /
vaṃdhane māritaṃ caivaṃ tad api daivayogataḥ // Rm_12.131{30} //

tasmāc ca brahmadattena dharmapālo sa nandanaḥ /
māritaḥ pramadātuṣṭyai tad api daivayogataḥ // Rm_12.132{31} //

rājñī ca durpatī mātā svātmajasyāpi rohitaṃ /
pītvaiva nirdayā tuṣṭā tad api daivayogataḥ // Rm_12.133{32} //

kṣāntivādī muniś cāpi rājñā nirdayacetasā /
asinā ghātito 'raṇye tad api daivayogataḥ // Rm_12.134{33} //

prasenajin nṛpeśo 'pi putreṇāpi svarājyataḥ /
nirvāsito vane bhrāntas tad api daivayogataḥ // Rm_12.135{34} //

evam anye 'pi rājāno hatvā jñātī svavāṃdhavān /
bhuṃjate prāpya rājyāni tad api daivayogataḥ // Rm_12.136{35} //

evaṃ pitrā sutās tyaktvā mātrā ca svātmajā api /
vaṃdhumitrādibhis tyaktvā kecid daivānuyogataḥ // Rm_12.137{36} //

bhāryāpi svāminā tyaktvā bharttāpi bhāryyayā tathā / Rm 154 tad api daivayogena tasmād daivaṃ mahattaraṃ // Rm_12.138{37} //

putreṇāpi pitā tyaktaṃ mātāpi jananī tathā /
dhātrī cāpi parityaktās tathā pautrapitāmahaḥ // Rm_12.139{38} //

tathā pitāmahas tyaktaḥ putraiś cāpy atinirdayaiḥ /
tad api daivayogena tasmād daivaṃ mahattaraṃ // Rm_12.140{39} //

tathā rājñā svabhṛtyāś ca sevakā api sajjanāḥ /
aparādhaṃ vinā tyaktās tad api daivayogataḥ // Rm_12.141{40} //

tathā sakhisahāyāṃ ca vaṃdhumitrasuhṛjjanān /
parityaktvā nihaṃty ante tad api daivayogataḥ // Rm_12.142{40*} //

tathā śiṣyān gurur hanti śiṣyo hanti gurum api /
tad api daivayogena tasmād daivaṃ mahattaraṃ // Rm_12.143{41} //

tathāpi ghnanti bharttāraṃ svāminaṃ sevakānn api /
tad api daivayogena tasmād daivaṃ mahattaraṃ // Rm_12.144{42} //

tathā ca svayam ātmānaṃ ghnanti kecid ruṣānvitāḥ /
tad api daivayogena tasmād daivaṃ mahattamaḥ // Rm_12.145{43} //

kecic chastraiḥ svayaṃ hatvā kecid bhuktvā viṣādikaṃ /
kecid agnau jale svabhre prapātāt patitā mṛtāḥ // Rm_12.146{44} //

kecit pāśaiḥ svayaṃ badhya mṛtāḥ kecic ca vaṃdhane /
kecit pānāśanādīṃś ca tyaktvā yāṃti yamālayaṃ // Rm_12.147{45} //

evaṃ kṛtvāpi yānty eva kecid vāpi surālayaṃ /
kecic ca narake yānti tat sarvaṃ daivayogataḥ // Rm_12.148{46} //

tathā mṛddārupāṣāṇe nānādhātupratiṣṭhitāḥ /
devatāś ca dadanty evaṃ phalaṃ daivaniyogataḥ // Rm_12.149{47} //

pare 'pi svajanā iṣṭāḥ sahajā api ca dviṣaḥ /
bhavanti tat kṣaṇād eva tad api daivayogataḥ // Rm_12.150{48} //

evaṃ traidhātukotpannāḥ sarve satvāś ca jaṃtavaḥ /
ṣaḍgatiṣu bhramantas te caranti daivayogataḥ // Rm_12.151{49} //

kecid vīrā guṇāḍhyāś ca suṃdarā bhāgyamāninaḥ /
sarvasaṃpatsamṛddhāś ca cakravarttinṛpādayaḥ // Rm_12.152{50} //

kecic ca nirguṇāḥ prāḍhyāḥ kecin nirguṇinaḥ śaṭhāḥ /
kecic ca vikalāṃgāś ca guṇasaṃpattibhāginaḥ // Rm_12.153{51} //

kecic ca suṃdarā mūrkhā nirdhanā nirguṇāḥ śaṭhāḥ /
kecic ca guṇinaḥ prāḍhyā nīcakarmānucāriṇaḥ // Rm_12.154{52} //

kecin nīcakulotpannāḥ guṇāḍhyāḥ sādhuvṛttayaḥ / Rm 155 dātāro dhanino vīrāḥ sarvasatvānupālakāḥ // Rm_12.155{53} //

kecid uccakulotpannā nirguṇā duṣṭavṛttayaḥ /
kṛpaṇā vikalāṃgāś ca nirdayāś ca durāśayāḥ // Rm_12.156{54} //

kecid vīrā hy alābhijñāḥ kulīnāḥ sādhavo 'pi ye /
te 'pi jātinihīne 'pi bhajaṃti śaraṇaṃ gatāḥ // Rm_12.157{55} //

kecic ca guṇavanto 'pi kucelāḥ kṛśagātrikāḥ /
pretavad bhujyamānāś ca caraṃti bhikṣukā bhuvi // Rm_12.158{56} //

kecic ca nirguṇā vāpi vaṃcakā duṣṭamānasāḥ /
mānyante sādhuval loke tad api daivayogataḥ // Rm_12.159{57} //

evaṃ nānāvidhā lokāḥ ṣaḍgatiṣu samudbhavāḥ /
sukhaduḥkhāni bhuṃjante bhramaṃti daivayogataḥ // Rm_12.160{58} //

tasmād daivaṃ mahāvīraṃ sarvatraidhātukeṣv api /
kenāpi śakyate naiva vaśe netuṃ kathaṃ cana // Rm_12.161{59} //

tena daivaṃ mahānāthaḥ sarvakarmādhipaḥ prabhuḥ /
sraṣṭā bharttā ca harttā ca traidhātuvāsinām api // Rm_12.162{60} //

tasyāpy adhipatibrahmā sarvalokeśvaro vidhiḥ /
tat tasya śaraṇaṃ gatvā bhaktyā nityaṃ samarcaya // Rm_12.163{61} //

tasmiṃ tuṣṭe vidhau devaiḥ parituṣṭaṃ bhaved dhruvaṃ /
tato daivaprasādena sarvatra maṃgalaṃ bhavet // Rm_12.164{62} //

daive tuṣṭe susiddhyante sarvakarmāṇi yatnataḥ /
viruddhe tu na siddhyante yatnaiḥ saṃsādhitāny api // Rm_12.165{63} //

tasmād daivādhipaṃ devaṃ brahmāṇaṃ caturānanaṃ /
bhaja daivaprasannāya sarvakāryaprasiddhaye // Rm_12.166{64} //

daivaṃ brahmaprasādena śubhadaṃ saṃmukhī bhavet /
tatas te maṃgalaṃ nityaṃ sarvakāryyeṣu saṃbhavet // Rm_12.167{65} //

evaṃ sārthapate natvā vidhānaṃ kāryyasādhanaṃ /
vidhinārādhya sadbhaktyā kuruṣva karmasādhanaṃ // Rm_12.168{66} //

tathā cet sarvathā nityaṃ yātrāyaṃ maṃgalaṃ bhavet /
anyad vā cintitaṃ kāryaṃ sarvāpy evaṃ prasatsyate // Rm_12.169{67} //

yadi vāṃchāsti te bhūyo gantuṃ ratnākaraṃ prati /
tathābhyarcya vidhātāraṃ gachet svasti bhavet khalu // Rm_12.170{68} //

iti tenoditaṃ śrutvā sārthavāhas tatheti saḥ /
pratijñāya samabhyarcya brahmāṇaṃ prārthayat tadā // Rm_12.171{69} //

namas te bhagavan brahmaṃ yātrāsiddhiṃ kuruṣva me /
evaṃ vidhiṃ samārādhya sa sārthādhipatis tataḥ // Rm_12.172{70} //

ratnaṃ prāptyai punaḥ sārthān samāhūyābravīt tathā / Rm 156 bhavantaḥ śrūyatāṃ vākyaṃ yan mayā samudīritaṃ // Rm_12.173{71} //

atrāsti yadi vo vāṃchā tathā kartuṃ samudyatāṃ /
ahaṃ ratnākaraṃ bhūyo gantuṃ ichāmi sāṃprataṃ // Rm_12.174{72} //

tad yadīchatha ratnāni tathā yāta mayā saha /
kiṃ cāpy atra vayaṃ sarve sārthavāhakulodbhavāḥ // Rm_12.175{73} //

tad gṛhe paśuvad bhuktvā kathaṃ śobhī vrajemahi /
saṃsāre sarvajaṃtūnāṃ ekadhā maraṇaṃ dhruvaṃ // Rm_12.176{74} //

tat kiṃ no maraṇe bhītyā mṛtyuṃ kena nivāryyate /
yadi daivād vipattiḥ syād asmākaṃ karmmadoṣataḥ // Rm_12.177{75} //

sarvatīrthajalādhāre mṛtāḥ svargaṃ vrajemahi /
yadi bhāgyāc ca no yātrā siddhā svastimatī bhavet /
tadā jīvaṃ sukhaṃ dānaṃ kṛtvā svargaṃ vrajemahi /
tad viṣādaṃ parityajya yaśodharmmasukhāptaye // Rm_12.178{76} //

vīryotsāhaṃ samādhāya samāyāta mayā saha /
iti tasya vacaḥ śrutvā sarve te vaṇijo mudā // Rm_12.179{77} //

tatheti ca samutsāhaṃ kṛtvā gaṃtuṃ samudyatāḥ /
tataḥ sarve 'pi te sārthā dhṛtvā svastyayanaṃ vidhiṃ // Rm_12.180{78} //

paṇyam ādāya tenaiva saha sārthabhṛtā yayuḥ /
tatas te prasthitāḥ sarve grāmāraṇyavanasthalīḥ // Rm_12.181{79} //

samuttīryya kramād yātās tīraṃ prāpur mahodadheḥ /
tatra nāvi samārūḍhā karṇadhāraprayatnataḥ // Rm_12.182{80} //

marutāṃte 'nukūlena jagāhire mahodadhiṃ /
tatas teṣāṃ ca sarveṣāṃ daivayogānuyogataḥ // Rm_12.183{81} //

sā naukā kālikāvātasaṃkṣubdhābhūd vibheditā /
tadā sarve 'pi te sārthā dṛṣṭvā naukāṃ vibheditāṃ // Rm_12.184{82} //

trasitāḥ sahasā tasmāt pratyāyayuḥ prayatnataḥ /
tatas te vaṇijaḥ sarve vipaṃnāśā viṣāditāḥ // Rm_12.185{83} //

rātrau svasvagṛhe gatvā vibhagnāsā viṣedire /
tathāsau sārthavāho 'pi lajjitaḥ khaṇḍitāśayaḥ // Rm_12.186{84} //

kheditātmā gṛhe tasthau mūkavad dhi natotsavaḥ /
tato bhāryyā satī bhadrā patikhedavibheditaṃ /
dṛṣṭvā taṃ vikalībhūtaṃ samupetyābravīt punaḥ // Rm_12.187{85} //

mā viṣādaṃ kṛthāḥ svāminn atra dhairyyaṃ samāśrayaḥ /
dharmiṣṭhe śaraṇaṃ gatvā kuruṣva dharmasādhanaṃ // Rm_12.188{86} //

Rm 157

dharmmeṇa jīyate pāpaṃ niṣpāpo nirmalāśayaḥ /
śuddhacitto viśuddhātmā puṇyātmā bhāgyam āpnuyāt // Rm_12.189{87} //

tato bhāgyavataḥ puṃso yad yat karmaṇi sādhitaṃ /
tat tat sarvaṃ prasiddhyeta tasmād dharmaṃ carottamaṃ // Rm_12.190{88} //

dharmam eva suhṛd mitram ihāmutra sahānugaḥ /
dharmmeṇa pālyate sarvaṃ tasmād dharmo jagatsuhṛt // Rm_12.191{89} //

dharmā nānāvidhā loke kulacaryyānusarataḥ /
sarveṣām api dharmāṇāṃ dayā dharme viśiṣyate // Rm_12.192{90} //

dayāluḥ sugato buddho dharmarājas tathāgataḥ /
samantabhadra ātmajñaḥ sarvasatvahitaṃkaraḥ // Rm_12.193{91} //

sarvajño mārajic chāstā jagannāthaḥ śubhārthadaḥ /
ṣaḍabhijño jagadbharttā sarvalokādhipeśvaraḥ // Rm_12.194{92} //

tasmāt tasya munīndrasya sadbhaktyā śaraṇaṃ vrajan /
saddharmaśaraṇaṃ kṛtvā bhaja nityam upāsakaḥ // Rm_12.195{93} //

tatas te naśyate pāpaṃ maṃgalaṃ ca bhaved dhruvaṃ /
tadaiva sarvakāryāṇi sametsyaṃte na saṃśayaḥ // Rm_12.196{94} //

iti bhāryoditaṃ śrutvā sa sārthādhipatir mudā /
tatheti saṃpratijñāya saṃbuddhaśaraṇaṃ yayau // Rm_12.197{95} //

namas te bhagavan nātha pāpistho 'haṃ sudurbhagaḥ /
bhavatāṃ śaraṇaṃ gache tan māṃ dṛṣṭvāśu rakṣatāṃ // Rm_12.198{96} //

yan mayā prakṛtaṃ pāpaṃ kāritaṃ vānumoditaḥ /
tat sarvaṃ deśayiṣyāmi tan me dehi śubhāṃ gatiṃ // Rm_12.199{97} //

bhavatāṃ sarvadā nātha śaraṇaṃ yāmy upāsakaḥ /
anyo me śaraṇaṃ nāsti tan māṃ rakṣa sadā bhaje // Rm_12.200{98} //

tridhāpi me jagannātha yātrā bhagnā svadaivataḥ /
gṛhasthaḥ sārthavāho 'haṃ tan me dehi susaṃpadaḥ // Rm_12.201{99} //

yanv ahaṃ sāṃprataṃ nātha bhavataṃ śaraṇaṃ vrajan /
bhūyo ratnākaraṃ gantuṃ ichāmi ratnalabdhaye // Rm_12.202{100} //

yadi yātrā bhavet siddhi yāval lābhaṃ ca lapsyate /
tadupāyena saṃbuddhaṃ pūjayeyaṃ sasāṃghikaṃ // Rm_12.203{1} //

ity evaṃ niścayaṃ kṛtvā saṃbuddhaṃ saṃsmaran muhuḥ /
tāṃ bhāryyāṃ bhadrikāṃ dṛṣṭvā punar evam abhāṣata // Rm_12.204{2} //

bhadre tvayā yad ādiṣṭaṃ tathā kartuṃ samutsahe /
adyāgreṇa jagannāthaṃ śaraṇaṃ yāsyāmy upāsakaḥ // Rm_12.205{3} //

Rm 158

bhadre nāmnā jinendrasya yāsye ratnākare punaḥ /
yadi yātrā bhavet siddhi yāval lābhaṃ ca lapsyate // Rm_12.206{4} //

tadupārddhena ratnena sasaṃghaṃ sugataṃ tadā /
yathārhaṃ pūjayiṣye 'ham iti saṃkalpitaṃ mayā // Rm_12.207{5} //

yadi daivād vipattiḥ syāt saṃbuddhanāma saṃsmaran /
sarvatīrthajalādhāne mṛto yāyāṃ sukhāvatīṃ // Rm_12.208{6} //

tad atra yadi me kāryyaṃ śubhaṃ kartuṃ samichasi /
tad viṣādaṃ parityajya dhairyyaṃ kṛtvā sukhaṃ vasa // Rm_12.209{7} //

iti bharttroditaṃ śrutvā sā bhāryyā bhadrikā satī /
tatheti pratisaṃmodya svāminaṃ taṃ samabravīt // Rm_12.210{8} //

yady evaṃ te samīhāsti kṛtv etaṃ niścayaṃ prabho /
saṃbuddhasmaraṇaṃ dhṛtvā gacha svastiṃ samācara // Rm_12.211{9} //

yadi buddhakṛpādṛṣṭiḥ satveṣu vidyate kila /
tathāvaśyaṃ sa saṃbuddhaḥ paśyan tvāṃ cāpy acet khalu // Rm_12.212{10} //

tadā te maṅgalaṃ nityaṃ yātrā svastimatī bhavet /
tatas te janma saṃsāre sāphalyaṃ ca bhavet khalu // Rm_12.213{11} //

tena svāmiṃ jineṃdrasya nāmasvastyayanaṃ dadhat /
gacha yātrā susiddhāstu svasti pratyāgatāśu ca // Rm_12.214{12} //

iti bhāryoditaṃ śrutvā sa sārthādhipatir mudā /
bhūyaḥ sārthagaṇān sarvān samāhūyābravīt tathā // Rm_12.215{13} //

bhavanta śrūyatāṃ vākyaṃ yan mayātra samīhitaṃ /
ahaṃ ratnākaraṃ bhūyo gantum ichāmi sāṃprataṃ // Rm_12.216{14} //

tad asti yadi vo vāṃchā yaśaḥsaṃpatsukhāptaye /
samāyāta mayā sārddhaṃ ratnākaraṃ vrajemahi // Rm_12.217{15} //

yadi bhāgyād dhi no yātrā siddhā svastimatir bhavet /
yāvajīvaṃ sukhaṃ dharmaṃ kṛtvā svargaṃ vrajemahi /
atha vā syād vipattir naḥ sarvatīrthajalāśraye /
mṛtāḥ svargaṃ gamiṣyāmo hy avaśyaṃ maraṇe sati // Rm_12.218{16} //

paśuvat kiṃ gṛhe sthitvā sukhaṃ vā kiṃ yaśo vinā /
yaśonvitā mṛtā ye hi tatpumāṃso narottamāḥ // Rm_12.219{17} //

yad artham eva jīvāmas tad arthaṃ yan na vidyate /
kiṃ tena jīvitenāpi kevalaṃ duḥkhabhāginaḥ // Rm_12.220{18} //

varam evādya me mṛtyur na vyarthaṃ cirajīvitaṃ / Rm 159 yasmāc ciram api sthitvā mṛtyur kena nivāryyate // Rm_12.221{19} //

iti mṛtyubhayaṃ dṛṣṭvā sarvatrāpy anivāraṇaṃ /
tyaktvā viṣādakauśīdyaṃ prodyamahyaṃ yaśorjane // Rm_12.222{20} //

evaṃ nānāprakāreṇa tena sārthabhṛtāpi te /
bodhyamānā vaṇiksaṃghāḥ kiṃ cin naiva samūcire // Rm_12.223{21} //

abhadro 'yaṃ pumāṃ cāpi yato yātrā na siddhyati /
iti tena mahāṃbhodhau naiko 'pi gantum aichata // Rm_12.224{22} //

atha sārthapatir dṛṣṭvā tān sarvān viratotsavān /
eko 'pi vā svayaṃ gantum aichad ratnākaraṃ prati // Rm_12.225{23} //

tato bhāryāṃ samāmaṃtrya paribodhya prasannadhīḥ /
svastyayanavidhiṃ kṛtvā pratasthe bhārakaiḥ saha // Rm_12.226{24} //

tataḥ paṇyaṃ samādāya bhāravāhajanaiḥ saha /
purād vahi vinirgatya kramād deśāṃtaraṃ yayau // Rm_12.227{25} //

kramāc caṃcūryyamāno 'sau grāmāraṇyavanasthalīḥ /
parikraman samullaṃghya prāpus tīraṃ mahodadheḥ // Rm_12.228{26} //

tatrāsau sārthabhṛd dṛṣṭvā taṃ samudraṃ mahāmbudhiṃ /
kṛtāṃjalipuṭo natvā prārthayac charaṇaṃ gataḥ // Rm_12.229{27} //

namas te jīvam ādhāra sarvasatvārthasaṃpade /
tvadāsayā samāyāmi tad āśāṃ me prapūraya // Rm_12.230{28} //

tato 'sau karṇadhāraṃ ca toṣayitvā prabodhayan /
kṛtāṃjalipuṭo natvā saṃdhṛtvā samayācata // Rm_12.231{29} //

karṇadhāra mahāvāho tavāhaṃ śaraṇaṃ vraje /
tat svasti cārayan naukāṃ yātrāsiddhiṃ prasādhaya // Rm_12.232{30} //

tathāsau vahanaṃ kṛtvā dṛḍhītaṃ gāḍhavaṃdhitaṃ /
kṛtāṃjalipuṭo natvā saṃdhṛtvā samayācata // Rm_12.233{31} //

yathā mātā ca garbhasthaṃ vālakaṃ saṃprarakṣate /
tathā mām eva garbhasthe nauke mātaḥ prarakṣatāṃ // Rm_12.234{32} //

tataś ca sugataṃ smṛtvā triratnaśaraṇaṃ gataḥ /
kṛtāṃjalipuṭo bhūtvā praṇamyaivam ayācata // Rm_12.235{33} //

namas te bhagavan nātha yathā trāsi jagattrayaṃ /
tathā māṃ kṛpayā dṛṣṭvā pāhi vraje ratnākare // Rm_12.236{34} //

ity evaṃ sārthavāho 'sau praṇatvā sugataṃ smaran / Rm 160 bhāṇḍāny āropya naukāyaṃ samārohaj janaṃ saha // Rm_12.237{35} //

tato 'sau naukrameṇaiva karṇadhāraprayatnataḥ /
marutāṃ cānukūlena saṃjagāha mahāmbudhau // Rm_12.238{36} //

yat tatra sārthavāho 'sau saṃsmaran sugataṃ muhuḥ /
tena puṇyabalenaiva sā naukā svastim ācaran // Rm_12.239{37} //

tathā kramāc caranty evaṃ dvīpalokāntarāṇi ca /
vyatikramya suśighreṇa ratnākaraṃ samāyayau // Rm_12.240{38} //

tatra ratnākare prāpya ratnāni samasādhayan /
tato ratnāni saṃgṛhya pratasthe vahanāsthitaḥ // Rm_12.241{39} //

tataḥ kramād vyatikramya dvīpalokāntarāṇi ca /
tīraṃ prāpuḥ suśīghreṇa buddhadṛṣṭiprasādataḥ // Rm_12.242{40} //

tataḥ sthalaṃ samāsādya śailāraṇyavanasthalīḥ /
grāmāṃ deśāṃ parikramya śrāvastyāṃ puram āyayau // Rm_12.243{41} //

tato gṛhe praviṣṭo 'sau bharyyayā saha moditaḥ /
suhṛnmitrajanaiś cāpi kṛtvālāpaṃ nyaṣīdata // Rm_12.244{42} //

tataḥ sadyar gṛhastho 'sau bhāryyayā saha naṃditaḥ /
bhāṇḍam udghāṭya ratnāni pratyavekṣitum ārabhat // Rm_12.245{43} //

tatra divyavicitrāṇi ratnāni vividhāni ca /
dṛṣṭvā harṣaṃ samāsādya punar evaṃ vabhāṣate // Rm_12.246{44} //

mamaitāni suratnāni divyāny etādṛśāni hi /
tatra divyavicitrāṇi nānāratnakulāni ca // Rm_12.247{45} //

labdhāni taj jinendrasya kṛpādṛṣṭiprasādataḥ /
tasmād yathāpratijñātaṃ śraddhayā sāṃprataṃ mayā // Rm_12.248{46} //

yad upārddhaṃ pradātavyaiḥ śravaṇāyārhate 'pi naḥ /
tad upārddhaṃ kathaṃ cānudātavyaṃ munaye 'rhate // Rm_12.249{47} //

yadi rājā vijānīyād etad arddhaṃ hare mama /
ratnalubdho nareśo yaṃ daṇḍaṃ vā praṇayaṃ mayi // Rm_12.250{48} //

tadā me syād vipattiś ca tat kathaṃ kriyate mayā /
aho daivād vipattir mām adyāpi ca na muṃcati /
tat kathaṃ vā pratijñātaṃ pūrayituṃ na manyate /
namas te bhagavan nātha sarvajño 'si munīśvaraḥ // Rm_12.251{49} //

rakṣa māṃ pāpinaṃ mūḍhanimagnaṃ duḥkhasāgare /
ity asau sugataṃ smṛtvā taccintāvyathitāśayaḥ // Rm_12.252{50} //

kapolaṃ svakare dhṛtvā tasthau koṣṭhe nirutsavaḥ / Rm 161 tathaivaṃ sthitam ālokya svāmi naṃ taṃ viṣāditaṃ // Rm_12.253{51} //

sā bhāryā bhadrikopetya puraḥ sthitvābravīt tathā /
svāmiṃ bharttaḥ kim eva tvaṃ sthito 'si duḥkhito yathā // Rm_12.254{52} //

kiṃ vā te jāyate duḥkhaṃ tad vaca cet priyāsmi te // Rm_12.255{53} //

iti bhāryoditaṃ śrutvā sa sārthādhipatiḥ punaḥ /
tāṃ bhāryyāṃ samupāmaṃtrya punaś caivam abhāṣata // Rm_12.256{54} //

bhadre yaj jāyate duḥkhaṃ tat pravakṣye śṛṇu priye /
yathā mayā pratijñātaṃ pūrayituṃ kathaṃ tathā // Rm_12.257{55} //

yady upārddhaṃ pradāsyāmi śravaṇāyārhate 'pi nu /
etad arddhaṃ hared rājā lobhān me daṇḍayed api // Rm_12.258{56} //

ity evaṃ tadviṣādena vyathito 'haṃ nirutsavaḥ /
tan me nātra pratīkāro kathaṃ kartuṃ na manyate // Rm_12.259{57} //

iti bharttroditaṃ śrutvā sā bhāryā punar abravīt /
viṣādaṃ mā kṛthāḥ svāmiṃ śṛṇu yan me samīhitaiḥ // Rm_12.260{58} //

tāvad imāni saṃkalpaḥ paścāt tat samayāgate /
pūjayā saha bhojaiś ca sasaṃghāyārhate 'rcayet // Rm_12.261{59} //

evaṃ kṛte tathā svāmin pratijñā tena setsyate /
bhītiś cāpi na vidyeta tasmād evaṃ kuru prabho // Rm_12.262{60} //

iti bhāryāvacaḥ śrutvā sa sārthādhipatir mudā /
tatheti pratisaṃśrutya punar evam abhāṣata // Rm_12.263{61} //

tāvad imāni sarvāṇi ratnāni te samarppaye /
paścāt kāle sasaṃghaṃ taṃ pūjayiṣye munīśvaraṃ // Rm_12.264{62} //

idānīṃ sugaṃdhadhūpena pūjayeyaṃ munīśvaraṃ /
ity uktvā sarvaratnāni bhāryāyāṃ sa nyadhāpayet // Rm_12.265{63} //

tato 'sau cāguruṃ krītvā kārṣāpaṇadvayena vā /
gatvā jetavane vihāre tatra dvāre sthito gurum adhūpayet // Rm_12.266{64} //

tatrāpatramāno 'sau saṃbuddhaśaraṇaṃ gataḥ /
kṛtāṃjalipuṭo natvā saṃsmaran prārthayat tathā // Rm_12.267{65} //

bhagavac chāstāsi sarvajño vijānīyā mamāśayaṃ /
tadyathā me pratijñātaiḥ pūrayituṃ samarhasi // Rm_12.268{66} //

athāsau bhagavān tasya matvāśayaviśuddhatāṃ / Rm 162 mahad ṛdhyabhisaṃskāraṃ cakāra tatprasādataḥ // Rm_12.269{67} //

yena sa dhūpa ākāśe prābhyudgamya purīṃ ca tāṃ /
sphuritvā khe punar abhrakūṭībhūtvābhyaśobhayat // Rm_12.270{68} //

tatrāsau sārthabhṛd dṛṣṭvā prātihāryaṃ tad adbhutaṃ /
mahānaṃdaprasaṃnātmā punar evaṃ vyaciṃtayat // Rm_12.271{69} //

naitan me pratirūpaṃ syād yad ayaṃ sugato jinaḥ /
mayā nābhyarcito ratnair dhig me cittabhayād drutaṃ // Rm_12.272{70} //

yanv ahaṃ sāṃprataṃ nāthaṃ prārthayitvā sasāṃghikaṃ /
saratnaiḥ pūjayiṣyāmi bhojanaiś ca svake gṛhe // Rm_12.273{71} //

ity asau niścayaṃ kṛtvā kṛtāṃjalipuṭo mudā /
saṃbuddhasaṃmukhaṃ gatvā praṇatvaivaṃ vyajijñapat // Rm_12.274{72} //

bhagavan nātha sarvajña kṣamasva me 'parādhatāṃ /
bhavatāṃ pūjanāṃ kartum ichāmi me prasīdatu // Rm_12.275{73} //

ity evaṃ prārthite tena sa saṃbuddho munīśvaraḥ /
tatheti pratisaṃmodya tūṣṇībhūtvā vyavasthitaḥ // Rm_12.276{74} //

tato 'sau sārthabhṛn matvā sugatenādhivāsitaṃ /
praṇatvā ca muneḥ pādau sahasā svagṛhaṃ yayau // Rm_12.277{75} //

tatra sa bhāryyayā sārddhaṃ vaṃdhumitra janair api /
praṇītaṃ bhojyapūjāṃgaṃ sādhayām āsa satvaraṃ // Rm_12.278{76} //

tato bhojyārcanāṃgāni sajjīkṛtya pramoditaḥ /
vihāre sahasā gatvā natvā taṃ prārthayan muniṃ // Rm_12.279{77} //

bhagavan nātha saṃbuddha samayo 'yaṃ pravarttate /
tad bhavān sāṃghikaiḥ sārddhaṃ samāgantuṃ samarhati // Rm_12.280{78} //

ity evaṃ prārthite tena sa saṃbuddhaḥ sasāṃghikaḥ /
pratasthe sūryyavan mārge prātihāryaṃ pradarśayan // Rm_12.281{79} //

tataḥ kramāt purīṃ prāpya tad gṛhaṃ samupāviśat /
tad datte pādyaṃ ādāya śuddhāsane nyaṣīdata // Rm_12.282{80} //

tatas tān sāṃghikān sarvān saṃbuddhapramukhān kramāt /
svasvāsanasamāsīnān dṛṣṭvā samyak samarcayat // Rm_12.283{81} //

yathārhaṃ bhojanair vāpi varṇagandharasānvitaiḥ /
saṃbuddhapramukhān saṃghān saṃtarpya paryatoṣayat // Rm_12.284{82} //

tataś ca bhojanānte sa śodhayitvā bhujādikaṃ / Rm 163 apanīya ca pātrāṇi tāmbūlādīn aḍhaukayat // Rm_12.285{83} //

tato yāni suratnāni pūrvasaṃkalpatāni hi /
etaiḥ sarvaṃ suratnais taṃ saṃbuddhaiḥ samavākiran // Rm_12.286{84} //

tāni ratnāni sarvāṇi saṃbuddhasyānubhāvataḥ /
muner upari khe gatvā chatrībhūtvā sthitā vabhau // Rm_12.287{85} //

tatas taṃ sa gṛhī dṛṣṭvā dviguṇasaṃpramoditaḥ /
pādau tasya muner natvā praṇidhānaṃ vyadhāt tathā // Rm_12.288{86} //

anena dānadharmeṇa puṇyena kuśalena ca /
bhaveyaṃ sugato buddho loke 'ndhe 'pariṇāyake // Rm_12.289{87} //

amukto mocayiṣyāmi tārayiṣyāmy atāritān /
bhītān āśvāsya saṃbodhau sthāpayiṣyāmi nirvṛtau // Rm_12.290{88} //

tathāsau bhagavān buddhas tathāśayaviśodhitaṃ /
saṃbodhau nihitaṃ cittaṃ jñātvā smitaṃ vyadhāt tathā // Rm_12.291{89} //

tadā tasya munīndrasya mukhapadmād vinirgatāḥ /
paṃcavarṇā vibhāsanto viniśceruḥ subhānavaḥ // Rm_12.292{90} //

tatas te bhāsvarāḥ sarve pravisṛtāḥ samaṃtataḥ /
kecid ūrddhaṃ gatāḥ kecin madhyaṃ kecid rasātale // Rm_12.293{91} //

kecid adho gatā yās te sarve te narakeṣu ca /
nipataṃto vibhāsanto pravisasruḥ samaṃtataḥ // Rm_12.294{92} //

ye uṣṇanarakās teṣu śitībhūtā vicerire /
ye śītanarakās teṣu nyapatad uṣṇikāś ca te // Rm_12.295{93} //

ye ye taiḥ kiraṇaiḥ spṛṣṭās te te sarve sukhānvitāḥ /
yadā te sukhasaṃprāptās tadā te vismayānvitāḥ // Rm_12.296{94} //

aho naḥ sukham adyaivaṃ katham etad vyacintayan /
kiṃ nu vayam itaś cyutvā kutra yātāsma sāṃprataṃ // Rm_12.297{95} //

āhosvid upapannāḥ syur anyatra bhuvaneṣv api /
iti saṃdehināṃ teṣāṃ satvānāṃ paribodhane // Rm_12.298{96} //

bhagavān nirmite buddhaṃ preṣayan narakān prati /
dṛṣṭvā taṃ nirmitaṃ muniṃ vismitā harṣitāś ca vai // Rm_12.299{97} //

te sarve narakā lokāḥ saṃmīlya saṃvabhāṣire /
na bhavanta itaś cyutvā gatāsmānyatra bhūmiṣu // Rm_12.300{98} //

kiṃs tv ayaṃ nu mahāsatvaḥ hy apūrvadarśanaḥ pumān / Rm 164 nūnam asyānubhāvena duḥkhāni samitāni ca // Rm_12.301{99} //

tad vayam enam ānamya vaṃde mayā pramuktaye /
iti saṃbhāṣya te sarve natvā tac charaṇaṃ gatāḥ // Rm_12.302{100} //

namo buddhāya dharmāya saṃghāyeti vavandire /
iti te nirmite tasmin prasādya cittam āratāḥ // Rm_12.303{1} //

sarvapāpavinirmuktā martyadevālayaṃ yayuḥ /
evaṃ te bhānavaḥ sarve sarvatra narakeṣv api // Rm_12.304{2} //

prodyante nārakān sarvān pratyāyayur muneḥ puraḥ /
tathā tad bhānavaś caivam upariṣṭāṃ gatā api // Rm_12.305{3} //

te 'pi sarve caturlokapālānāṃ bhuvanāni ca /
avabhāsya kramāt sarvān devalokān abhāsayan // Rm_12.306{4} //

tathākaniṣṭhaparyantaṃ traidhātukān abhāsayan /
evaṃ sarvāś ca tān sarvān avabhāsya samaṃtataḥ // Rm_12.307{5} //

gāthāḥ prodghoṣayantaś ca pralayaṃ saugate vṛṣe /
anityaṃ khalu saṃsāraṃ duḥkhaśūnyaṃ hy anātmakaṃ // Rm_12.308{6} //

tasmāt māraṃ parityajya gachadhvaṃ śaraṇaṃ muneḥ /
niṣkrāmatārabhadhvaṃ kaṃ yujyadhvaṃ buddhaśāsane // Rm_12.309{7} //

mṛtyusainyaṃ dhunītāśu naḍāgāraṃ karī yathā /
yo 'py asmin dharmavinaye hy apramattaś cariṣyati // Rm_12.310{8} //

tyaktvā jātisasaṃsāre duḥkhasyāntaṃ kariṣyati // Rm_12.311{9!} //

atha te bhānavaḥ sarve traidhātubhuvaneṣv api /
sarvān satvān samuddhṛtya punaḥ pratyāyayur muneḥ // Rm_12.312{10} //

atha te bhānavaḥ sarve bhagavantaṃ munīśvaraṃ /
pradakṣiṇatrayaṃ kṛtvā mūrddhni cāntardadhur muneḥ // Rm_12.313{11} //

athaitat sabhāsīnā lokāḥ sarve sasāṃghikāḥ /
tat tadadbhutam ālokya vabhūvur vismayoddhatāḥ // Rm_12.314{12} //

athānaṃdaḥ samutthāya kṛtāṃjalipuṭo mudā /
bhagavantaṃ guruṃ natvā papracha smitakāraṇaṃ // Rm_12.315{12!} //

bhagavan bhavato vaktrāt paṃcavarṇāḥ subhāṃsavaḥ /
vinirgatā diśaḥ sarvān avabhāsya śatā punaḥ // Rm_12.316{13} //

bhavān hi sugato śāstā saṃbuddho bhagavañ jinaḥ / Rm 165 nirmado nirahaṃkāraḥ mānamātsaryyavarjitaḥ // Rm_12.317{14} //

tad bhava bhagavaṃ kasmāt smitaiḥ karoti sāṃprataṃ /
dṛṣṭvaivaṃ taṃ smitaṃ sarve ime lokāḥ pravismitāḥ // Rm_12.318{15} //

nāhetuḥ sugatā buddhā arhanto vigatoddhavāḥ /
darśayanti smitaṃ kecit tat kena bhavataḥ smṛtaṃ // Rm_12.319{16} //

tad etad dhetum ichanti śrotuṃ sarve ime janāḥ /
tad etat kāraṇaṃ śāstaḥ samādeṣṭuṃ samarhati // Rm_12.320{17} //

ity evaṃ prārthite tena śiṣyeṇānaṃdayoginā /
tatheti pratisaṃmodya tam ānaṃdaṃ vabhāṣata // Rm_12.321{18} //

evam etat tathānaṃda yathaiva bhāṣasi tvayā /
tat smitaṃ yadarthaṃ me tad vakṣye śṛṇutādarāt // Rm_12.322{19} //

paśyānaṃda mamānena sārthavāhena sādhunā /
ebhī ratnaiś ca satkṛtya kṛtā pūjā svabhaktitaḥ // Rm_12.323{20} //

anena kuśalenaiva sārthavāho mahāsudhīḥ /
kramād bodhicarīṃ prāpya pūryya pāramitā daśa // Rm_12.324{21} //

saṃbodhipākṣikān dharmān prāpya brahmavihārikaḥ /
saṃbodhiṃ samavāpyaivaṃ jitvā māragaṇān api // Rm_12.325{22} //

buddho ratnottamo nāma sarvajño 'rhaṃ tathāgataḥ /
dharmarājo jagaṃnātho loke śāstā bhaviṣyati // Rm_12.326{23} //

tad anumodanāṃ kṛtvā saddharmaṃ bhajatādarāt /
dharmeṇaiva jagaj jitvā māracaryāvinirgataḥ // Rm_12.327{24} //

bhadracarī samāsādya saṃbodhipadam āpnuyāt /
dharnio hi jagatāṃ mitram ihāmutra samantataḥ // Rm_12.328{25} //

hitakārī suhṛd iṣṭaḥ sarvadāpi sahānugaḥ /
tasmād dharmaṃ samādhāya saṃcaradhvaṃ samāhitaḥ // Rm_12.329{26} //

tena vā maṃgalaṃ nityaṃ sarvabhāvī bhaved dhruvaṃ // Rm_12.330{27} //

iti śāstrā samādiṣṭaṃ śrutvānaṃdaḥ sapārṣadaḥ /
tatheti moditas taṃ ca guruṃ natvā sa naṃdataḥ // Rm_12.331{28} //

so 'pi sārthapatiś caiva svakaṃ vyākaraṇaṃ kila /
munīndreṇa samādiṣṭaṃ śrutvātīvābhyanaṃdatat // Rm_12.332{29} //

tataś cābhiprasannātmā samutthāya kṛtāṃjaliḥ /
bhagavaṃtaṃ sasaṃghaṃ taṃ praṇatvaivaṃ vyatijñapat // Rm_12.333{30} //

namas te bhagavan nātha sarvadharmādhipeśvaraḥ / Rm 166 bhavatāṃ śaraṇaṃ kṛtvā bhavāmy aham upāsakaḥ // Rm_12.334{31} //

yan mayā prakṛtaṃ pāpaṃ kāritaṃ cānumoditaṃ /
tat sarvaṃ deśayiṣyāmi tan me dehi śubhāṃ cariṃ // Rm_12.335{32} //

bodhau cittaṃ samādhāya triratnaṃ samupāśraye /
kṣamasva me 'parādhatvaṃ tan māṃ rakṣa mudā tathā // Rm_12.336{33} //

evaṃ tenārthitaṃ śrutvā sa saṃbuddho 'bhyadhāt punaḥ /
yathā te 'bhihitaṃ sādho tathā saṃsetsyate dhruvaṃ // Rm_12.337{34} //

tasmāc cittaṃ samādhāya triratnaśaraṇaṃ gataḥ /
sarvasatvahitaṃ kṛtvā bodhicaryāṃ samācara // Rm_12.338{35} //

tatas tvaṃ kramato hy evaṃ pūrya pāramitā drutaṃ /
bodhisatvo mahāsatvo bhaved bodhim avāpnuyāt // Rm_12.339{36} //

etat satyaṃ parijñāya saddharmaṃ saṃprasādhaya /
tena te maṃgalaṃ nityaṃ sarvatrāpi bhaved dhruvaṃ // Rm_12.340{37} //

jayo 'stu te sadā bodhau siddhyatu praṇihitaṃ drutaṃ /
ciraṃ jīvaṃ hitaṃ loke dharmaṃ dhṛtvā sukhaṃ vasa // Rm_12.341{38} //

ity asau bhagavān buddhas tasmai datvāśiṣaṃ śubhāṃ /
saṃghaiḥ saha samutthāya svaṃ vihāraṃ yayau tataḥ // Rm_12.342{39} //

atha sārthapatiś cāsau sadāraḥ saṃpramoditaḥ /
triratnaśaraṇaṃ kṛtvā saddharmeṣu sadācarat // Rm_12.343{40} //

tathā sarve 'pi satvāś ca śrutvā tasya pravṛttitāṃ /
bodhicittaṃ samādhāya triratnaśaraṇaṃ yayuḥ // Rm_12.344{41} //

etat me guruṇākhyātaṃ saṃśrutaṃ yathā mayā /
tathātraivaṃ tava prītyā kathyate saṃprabudhyatāṃ // Rm_12.345{42} //

tathā rājan tvayāpy evaṃ svayaṃ dhṛtvā vṛṣaṃ śubhe /
bodhayitvā prajāś cāpi sthāpanīyāḥ sadā śubhe // Rm_12.346{43} //

evaṃ cet te sadāpy evaṃ sarvatrāpi sumaṃgalaṃ / bhaven nūnaṃ mahārājan satyam etan na saṃśayaḥ / dharmeṇa nirjitaṃ pāpaṃ dharmeṇa jīyate kudhīḥ / dharmeṇa nirjitā mārā dharmeṇa bodhim āpnuyāt / tasmād bodhipadaṃ prāptuṃ yadīcchatha narādhipaḥ / bodhicittaṃ samādhāya sadā ratnatrayaṃ bhaja / tathā taṃ kramaṇo rāja bodhicaryyāhitāya ca / sarvamāragaṇām jitvā saṃbodhim āpnuyā dhruvaṃ / etat tenopaguptena guruṇādiṣṭaṃ samādarāt / Rm 167 śrutvā rājo tathety evaṃ pratyanandan sapārṣadaḥ / ye śṛṇvantīdam evaṃ praṇihitamanasaḥ sārthavāhāvadānaṃ / ye cāpi śrāvayanti pramuditamanasaḥ sarvalokahitārthaṃ / te sarve bodhisatvā vijitakalimalo buddhadharmānuraktāḥ / saṃbhuktvā satsukhāni prathitaguṇayutā buddhakṣetre prayānti /

++ iti śrīratnamālāvadānakathāyāṃ sārthavāho'vadānaṃ nāma dvādaśa ++

Rm 168

XIII Vaḍikāvadāna
oṃ namaḥ śrīsarvabuddhabodhisatvebhyaḥ /
yaḥ śrīmāñ chrīghano loke saddharmaiḥ samupādiśat /
śāsanāni trilokeṣu jayantu tasya sarvadā // Rm_13.1{1} //

avadānatatvaṃ vakṣyāmi natvā taṃ śrīghanaṃ guruṃ /
purābhūt pāṭalīputre nagare svargasannibhe // Rm_13.2{2} //

aśoko nṛparājendras triratnasevakaḥ kṛtī /
ekasmin samaye tatra sa rājā svajanaiḥ saha // Rm_13.3{3} //

paurikaiś ca sabhāṃ kṛtvā saddharmaṃ śrotum aicchata /
tadā sa saugato bhikṣur upagupto jināṃśajaḥ // Rm_13.4{4} //

lokān dharmotsukān dṛṣṭvā samādheḥ sahasotthitaḥ /
tatsabhāyāṃ samākramya siṃhāsane śubhāsane // Rm_13.5{5} //

bhāsayaṃs tatsabhālokāṃs tasthau pūrṇasudhāṃśuvat /
athāśoko mahīpālaḥ sa maṃtripaurikaiḥ saha // Rm_13.6{6} //

pūjāṅgaiḥ pūjayitvā tam upaguptam avandata /
sthitvā bhūmau svajānubhyām uttarāsaṅgam udvahan // Rm_13.7{7} //

kṛtāñjaliḥ puṭo natvā punar evam abhāṣata /
bhadanta śrotum icchāmi saddharmaṃ sukhasaṃpradaṃ // Rm_13.8{8} //

yathoktaṃ śrīmunīndreṇa tathā deṣṭuṃ ca me 'rhati /
evaṃ tena mahīndreṇa prārthite sa yatīśvaraḥ // Rm_13.9{9} //

upagupto narendraṃ taṃ samāmantryaivam abravīt /
sādhu suṣṭhu mahārāja śṛṇu saddharmam ādarāt // Rm_13.10{10} //

yathā me guruṇā khyātaṃ tathā vakṣyāmi te hite /
purā sa bhagavān buddhaḥ śakyasiṃho śubhākaraḥ // Rm_13.11{11} //

dharmarājo jagacchāstā sarvajñaḥ sugato jinaḥ /
sarvavidyākalāvijñaḥ ṣaḍabhijño munīśvaraḥ // Rm_13.12{12} //

mārajil lokavin nātho vināyakas tathāgataḥ /
śrāvastyāṃ jetakāraṇye mahodyāne manorame // Rm_13.13{13} //

anāthapiṇḍadākhyasya gṛhasthasya mahātmanaḥ /
nānāvṛkṣasamākīrṇe nānāpuṣpapraśobhitaiḥ // Rm_13.14{14} //

nānāphalabharānamraiḥ kalpavṛkṣasamānikaiḥ /
aṣṭāṅgaguṇasaṃpannajalaiḥ padmotpālādibhiḥ // Rm_13.15{15} //

supuṣpaiḥ paripūrṇābhiḥ puṣkariṇībhir āśrite /
nānājantuguṇaiś cāpi mithaḥ snehānuvandhitaiḥ // Rm_13.16{16} //

nānāpakṣigaṇaiś cāpi saṃharṣair upasevite /
tasmiṃ divyamanoramye munisaṃghaniṣevite // Rm_13.17{17} //

puṇyakṣetre jināvāse vihāre maṇimaṇḍite /
śrāvakair bhikṣubhiḥ sārddhaṃ bodhisatvair upāsakaiḥ // Rm_13.18{18} //

sarvasatvahitārthena tasthau dharmmaṃ prakāśituṃ / Rm 169 evaṃ tatra sabhāsīnaṃ saṃbuddhaṃ dharmabhāṣiṇaṃ // Rm_13.19{19} //

dṛṣṭvā dharmāmṛtaṃ pātuṃ sarvalokāḥ samāyayuḥ // Rm_13.20{19!} //

daivā daityāś ca siddhāś ca yakṣagaṃdharvakinnarāḥ /
grahā vidyādharāḥ sādhyā nāgeṃdrā garuḍā api // Rm_13.21{20} //

sarve 'pi lokapālāś ca munayaś ca maharṣayaḥ /
yatayo yoginaś cāpi tīrthikāś ca tapaśvinaḥ // Rm_13.22{21} //

brāhmaṇāḥ kṣatriyāś cāpi vaiśyāḥ śūdrāś ca maṃtriṇaḥ /
amātyāḥ koṭṭavārāś ca sārthavāhā mahājanāḥ // Rm_13.23{22} //

śilpino vaṇijaś cāpi gṛhasthāḥ paurikā janāḥ /
tathā jānapadāś cāpi grāmyāḥ kārpaṭikā api // Rm_13.24{23} //

evam anye 'pi satvāś ca sarvajātisamudbhavāḥ /
pūjāpaṃcopahārāṇi gṛhītvā bhaktimānasā // Rm_13.25{24} //

saddharmaṃ śraddhayā śrotum anumodya samāyayuḥ /
tatra sarve praviṣṭās te dṛṣṭvā taṃ sugataṃ jinaṃ // Rm_13.26{25} //

vanditvānanditāḥ sarve pūjāṃ cakrur yathākramaṃ // Rm_13.27{26!} //

tato natvā samāsīnāḥ parivṛtya pramoditāḥ /
dharmmaṃ śrotuṃ puraskṛtya tasthuḥ sāñjalayo mudā // Rm_13.28{27} //

atha sa bhagavān dṛṣṭvā tāṃl lokān dharmavāñchinaḥ /
ādimadhyāntakalyāṇaṃ dideśa dharmam uttamaṃ // Rm_13.29{28} //

evaṃ sa bhagavān nityaṃ sarvasatvahitārthikaḥ /
dharmaṃ prakāśayaṃ loke tasthau dīptāṃśumān iva // Rm_13.30{29} //

tasminn avasare tatra śrāvastyāṃ purisaṃbhavaḥ /
āḍhyaḥ śreṣṭhī mahābhogaḥ suvistīrṇaparigrahaḥ // Rm_13.31{30} //

śrāddho bhadrāśayo dhīraḥ sarvalokasuhṛtpriyaḥ /
tīrthikasevako mānī vabhūva śrīmadānvitaḥ // Rm_13.32{31} //

tadā sa sundarībhāryāṃ kuladharmasamānikāṃ /
ādāya ratisaṃrakto reme nityaṃ yathāsukhaṃ // Rm_13.33{32} //

tasyaivaṃ ramamāṇasya bhāryā sābhūt sugarbhiṇī /
tataḥ pravṛddhagarbhā sā pāṇḍuvarṇā vyarājata // Rm_13.34{33} //

tataḥ sā garbhasaṃjātaṃ putraṃ tasyām upāśritaṃ /
putraṃ matvābhinaṃdaṃtī bharttāram evam abravīt // Rm_13.35{34} //

svāmin garbhe prajāto me yat kukṣau dakṣiṇāśritaḥ /
dārako 'yaṃ bhavet putraḥ nūnaṃ tasmāt pramodaya // Rm_13.36{35} //

iti bhāryoditaṃ śrutvā sa gṛhasthaḥ praharṣitaḥ /
garbhe sa vyāśritaṃ dṛṣṭvā mudaivaṃ samudānayat // Rm_13.37{36} //

vata me jāyate putras tad ahaṃ bhāgyavān bhave /
putramukhaṃ hi paśyeyaṃ vaṃśasthitir bhaved api // Rm_13.38{37} //

yan mama vidyate puṇyaṃ dānaśīlādisaṃcitaṃ /
tenānayor dvayor astu jananīputrayoḥ śivaṃ // Rm_13.39{38} //

evaṃ proktvā gṛhasthaḥ sa śraddhayā saṃpramoditaḥ /
bhikṣvarthibrāhmaṇebhyaś ca dadau dānaṃ yathepsitaṃ // Rm_13.40{39} //

Rm 170

kuleṣṭadevatāś cāpi samabhyarcya yathāvidhi /
tac chubhaṃ prārthayan nityaṃ tasthau putrasamutsukaḥ // Rm_13.41{40} //

tataḥ sā bhadrikā nārī pathyopacārabhoginī /
asūta samaye putraṃ suṃdaraṃ lakṣaṇānvitaṃ // Rm_13.42{41} //

tataḥ sa janakaḥ śrutvā saṃprajātaṃ sutaṃ mudā /
sahasā samupāsritya dadarśa taṃ sasuṃdaraṃ // Rm_13.43{42} //

darśanīyaṃ subhadrāṅgaṃ prāsādikaṃ manoharaṃ /
dṛṣṭvāpi suciraṃ paśyann eva tasthāv atṛptitaḥ // Rm_13.44{43} //

tato jātimahaṃ kṛtvā tasya pitrā prasādinā /
vaḍika iti nāmnā prakhyāpito 'bhūt sa dārakaḥ // Rm_13.45{45!} //

tataḥ sa vālako 'ṣṭābhyo dhātrībhyaḥ pratipālane /
mānayitvānusaṃbhāṣya pitrā samarpito 'bhavat // Rm_13.46{46} //

tathā sa vaḍiko vālo 'ṣṭābhir dhātrībhir ādarāt /
pālyamānaḥ pravṛddho 'bhūt hradastham iva paṃkajaṃ // Rm_13.47{47} //

yadā sa dārakaḥ paṃcavarṣito 'bhūn madānvitaḥ /
tadā vidyopalabdhārthī lipiśālām upāviśat // Rm_13.48{48} //

tatra sa sadguruṃ natvā kramāl lipīn mudāgrahīt /
gurubhaktiprasādena lipipāraṃ yayau laghu // Rm_13.49{49} //

tataḥ sa gurubhiḥ samyac chiṣyamāṇaḥ subuddhimān /
adhītya sarvaśāstrāṇi vidyāpāraṃ yayau laghu // Rm_13.50{50} //

tadā tad vaḍikasyāpi pūrvakarmavipākataḥ /
dehe kasmāt samutpanno mahāvyādhiḥ parākramat // Rm_13.51{51} //

tadā sa vyādhinā tena pīḍyamāno 'bhimūrchitaḥ /
asahyavedanākrānto virurāva divāniśaṃ // Rm_13.52{52} //

tathā taṃ vyādhināghrātam asahyavedanāturaṃ /
krandantaṃ sa pitā dṛṣṭvā kṛpayaivaṃ vyaciṃtayat // Rm_13.53{53} //

hā me daivaviruddhena putro 'yaṃ vyādhimūrchitaḥ /
asahyavedanākrānto bhoktum api na vāñchati // Rm_13.54{54} //

avaśyaṃ maraṇaṃ yāyāt kathaṃ jīved abhuktavān /
mṛte putre mariṣye 'haṃ snehaduḥkhaṃ kathaṃ sahe // Rm_13.55{55} //

iti cintāvyathākrānto bhogye 'pi viratotsavaḥ /
tam eva svātmajaṃ paśyaṃs tasthau snehābhivandhitaḥ // Rm_13.56{56} //

mātāpi taṃ sutaṃ dṛṣṭvā snehaduḥkhāgnitāpitā / Rm 171 mṛtyuśaṃkā paritrastā rudantī samupācarat // Rm_13.57{57} //

tadā tasya suhṛnmitravāṃdhavāḥ samupāgatāḥ /
sarve te rogiṇaṃ dṛṣṭvā snehārttā evam abruvan // Rm_13.58{58} //

kiṃ bho svasthaṃ na te dehe bhoktuṃ kiṃ vā na vāñchasi /
bhuṃkṣva yathepsitaṃ pathyaṃ tiṣṭha dhairyaṃ samāśrayan // Rm_13.59{59} //

iti prokte 'pi taiḥ sarvaiḥ sa vaḍiko jvarānvitaḥ /
dṛṣṭvaiva tān muhuḥ paśyan naiva kiñcid abhāṣata // Rm_13.60{60} //

tataḥ sarve 'pi te dṛṣṭvā taṃ vaḍikaṃ rujāturaṃ /
mṛtyuśaṃkāviṣādigdhaṃ pitaraṃ taṃ tathāvadan // Rm_13.61{61} //

sādho 'sya varddhate rogas tad rogavyupāśāntaye /
sahasā vaidyam āhūya darśayasva samāhitaḥ // Rm_13.62{62} //

upadiṣṭaṃ yathā tena vaidyena sudhiyā tathā /
paricaryyāṃ samādhāya kurūpacāram ādarāt // Rm_13.63{63} //

tathā pathyopacāreṇa siddhauṣadhyasahair api /
kramād asya śarīrastho rogaḥ śāntiṃ vrajed dhruvaṃ // Rm_13.64{64} //

tatas te 'yaṃ suto bhadraḥ paripuṣṭatanuḥkṛtī /
svakuladharmam ādhāya sukhaṃ jīvec chubhe caran // Rm_13.65{65} //

iti matvā mahābhāga mā kṛthās tad viṣādanaṃ /
dhairyam ālamvya devāṃś ca smṛtvā bhuktvā sukhaṃ vasa // Rm_13.66{66} //

ity evaṃ samupādiśya tad gṛhasthāt samutthitāḥ /
sarve te snehaduḥkhārttāḥ svasvageham upācarat // Rm_13.67{67} //

tataḥ sa gṛhabhṛt tasya putrasya rogaśāṃtaye /
sadvaidyaṃ samupāhūya sādaraṃ samadarśayat // Rm_13.68{68} //

tasya roganimittaṃ sa vaidyo dṛṣṭvā samīkṣya ca /
pathyauṣadhyupacāreṇa samāhita upācarat // Rm_13.69{69} //

tathāpi tasya tadrogaḥ parivṛddho dine dine /
kenāpi hy upacāreṇa naiva śāntim upāyayau // Rm_13.70{70} //

tadrogaṃ varddhitaṃ dṛṣṭvā janakaḥ sa viṣāditaḥ /
bhūtikaṃ sahasāhūya rogahetum apṛcchata // Rm_13.71{71} //

tataḥ sa bhūtiko dṛṣṭvā tasya rogapraśāntaye /
sa bhūtadevatābhyaś ca valiṃ prādād yathāvidhi // Rm_13.72{72} //

tathāpi vṛṃhito rogas tasya karmavipākataḥ /
kiñcid api viśeṣeṇa naiva śāntim upāyayau // Rm_13.73{73} //

tataḥ sa janako dṛṣṭvā tad rogaṃ parivarddhitaṃ /
āyurvidam upāmaṃtrya rogahetum apṛcchata // Rm_13.74{74} //

Rm 172

sa ayurvidako dṛṣṭvā tasya grahadaśāphalaṃ /
kudaśāvyupaśāntyarthaṃ grahapūjām upādiśat // Rm_13.75{75} //

tathā sa janakas tasya rogiṇo grahaśāntaye /
brāhmaṇaṃ samupāmantrya grahapūjām akārayat // Rm_13.76{76} //

tathāpi tasya tadrogo varddhito na śamaṃ yayau /
daivena samupāghrāte tadupāye na siddhyate // Rm_13.77{77} //

tathā sa janakas tasya putrasya rogavṛddhitaṃ /
dṛṣṭvā nirāśayā bhinnacitto mūrcchām upāyayau // Rm_13.78{78} //

tadā sā supriyā bhāryā bharttāraṃ taṃ vimohitaṃ /
dṛṣṭvaiva samupāgṛhya samāśvāsyaivam abravīt // Rm_13.79{79} //

svāmin dhairyyaṃ samālambya tyaja citte vimohatāṃ /
kim asmākaṃ prayatnena daivasyātra pramāṇike // Rm_13.80{80} //

sarvathā bhāvino bhāvāḥ phalaṃti sarvajīvināṃ /
yad abhāvi na tad bhāvi bhāvi cen na tad anyathā // Rm_13.81{81} //

tasmād daivaprasādāya svakuleśeṣṭadevatāḥ /
anusmṛtya samārādhya yācasva putrajīvitaṃ // Rm_13.82{82} //

iti bhāryoditaṃ śrutvā sa gṛhastho 'numoditaḥ /
kuladevaṃ samabhyarcya prārthayad evam ādarāt // Rm_13.83{83} //

prasīda me kuleśa tvaṃ kṣamasva hy aparādhatāṃ /
tavaiva śaraṇastho 'haṃ tan me putraṃ prarakṣatāṃ // Rm_13.84{84} //

evaṃ tena gṛhasthena prārthite 'pi divāniśaṃ /
tasya rogo vivṛddho 'bhūn naiva śāmyam upākramat // Rm_13.85{85} //

tathā brahmādidevāṃś ca sarvān lokādhipān api /
vihāramaṇḍapārāmakṣetrāraṇyasamāśritān // Rm_13.86{86} //

nadīkūpataḍāgādijalāśrayapratisthitān /
balibhoktṝn kalaṃkasthān mārgaśṛṅgāṭakāśritān // Rm_13.87{87} //

evam anyatra sarvatra pratisthitān samarcayan /
putrasyārogyakauśalyaṃ jīvitaṃ sa samarthayan // Rm_13.88{88} //

tathāpi tasya rogo na śamito 'bhūt pravarddhitaḥ /
tatas taṃ janako dṛṣṭvā nirāśā mūrchito 'patat // Rm_13.89{89} //

tadā sa vaḍiko rogī pitaraṃ taṃ vimūrchitaṃ /
pṛthivyāṃ patitaṃ dṛṣṭvā śanair nīcasvaro 'vadat // Rm_13.90{90} //

hā hā me jāvate pāpaṃ yenāyaṃ patitaḥ pitā / Rm 173 snehaduḥkhāgnisaṃtaptaḥ putrato maraṇaṃ vrajet // Rm_13.91{91} //

hā tātottiṣṭha māṃ paśya mā tyajātmajaṃ āturaṃ /
dhairyyam ālamvya saṃdhāya rakṣa māṃ samupasthitaḥ // Rm_13.92{92} //

ity asau vilapan putraḥ pitaraṃ taṃ vimūrchitaṃ /
dṛṣṭvā bhojanakety aśru muñcaṃs tasthau nirāśritaḥ // Rm_13.93{93} //

tadā sā supriyā bhāryyā bharttāraṃ taṃ vimūrchitaṃ /
dṛṣṭvaiva sahasāliṃgya samutthāpyaivam abravīt // Rm_13.94{94} //

svāmin dhairyaṃ samālaṃbya paśya māṃ te priyaṃ satīṃ /
tyaktvā dainyaṃ samādhāya paśyan rakṣātmakaṃ priyaṃ // Rm_13.95{95} //

iti bhāryoditaṃ śrutvā sa gṛhastho samutthitaḥ /
dṛṣṭvā tāṃ supriyāṃ bhāryāṃ putraṃ caivam abhāṣata // Rm_13.96{96} //

hā daiva kiṃ mayā pāpaṃ prakṛtaṃ dāruṇaṃ purā /
yenāyaṃ sukṛtī putraḥ tyaktvā māṃ kva prayāsyati // Rm_13.97{97} //

hā hā me saṃpadaś caitāḥ samṛddhāḥ samupārjitāḥ /
ko nu bhoktā bhaved āsāṃ vyarthaṃ nakṣyanti sarvaśaḥ // Rm_13.98{98} //

kim atrāhaṃ kariṣyāmi yāsyāmi śaraṇaṃ ca kaṃ /
ko nu māṃ sahasā rakṣed datvā putrasya jīvitaṃ // Rm_13.99{99} //

kim atrāsya rujaḥ śāntyai kariṣyāmi pratikriyāṃ /
na jāne parimūḍho 'smi cetanā me na vidyate // Rm_13.100{100} //

iti cintāparītātmā putrasnehavimohitaḥ /
kāruṇākulacitto 'pi punar evaṃ vyacintayat // Rm_13.101{101} //

yad ime tīrthikā vijñā bhagavanto vicakṣaṇāḥ /
sarvajñāḥ sadguṇādhārāḥ śāstāro me hitaṃkarāḥ // Rm_13.102{102} //

tat tān sarvān samāmaṃtrya gṛhe bhokṣyaiḥ samarcayan /
imaṃ putraṃ puraḥ sthāpya darśayeyaṃ śubhāptaye // Rm_13.103{103} //

tat sudṛṣṭiprasādena nūnam asya bhavec chuvaṃ /
tato hi kramaśo rogāḥ śāmyeyuḥ sarvathā laghu // Rm_13.104{104} //

tadāyam ātmajaḥ puṣṭo na rogī sutanuḥ sukhī /
kṛtī śubharato bhogī kuladharme samācaret // Rm_13.105{105} //

iti niścitya sa śreṣṭhī tatra tīrthyāśrame gataḥ /
tān sarvāṃs tīrthikān natvā prārthayed evam ādarāt // Rm_13.106{106} //

namo vo brahmavijñebhyo bhavatāṃ śaraṇaṃ vraje /
vijñapyate yad arthaṃ tad anugrahītum arhata // Rm_13.107{107} //

Rm 174

iti tenoditaṃ śrutvā tīrthikās te 'bhimānikāḥ /
sarve taṃ samupāmaṃtrya pramodayitum abruvan // Rm_13.108{108} //

sādhu vada mahāsādho yat te kāryaṃ samīhitaṃ /
tat sarvaṃ sarvathāsmābhiḥ kṛtam evaṃ kariṣyate // Rm_13.109{109} //

iti tais tīrthikaiḥ prokte sa śreṣṭhī saṃprasāditaḥ /
kṛtāñjalipuṭo natvā punar evam abhāṣata // Rm_13.110{110} //

bhagavanto mahāvijñā bhavanto guravo mama /
tat sarvaṃ pratijānīta yad arthaṃ samupācare // Rm_13.111{111} //

tathāpi cārthayiṣye 'tra yan me kaṣṭaṃ pravarttate /
tad vo vijñāpanaṃ kartuṃ bhavataḥ śaraṇaṃ vraje // Rm_13.112{112} //

yan mayā prakṛtaṃ pāpaṃ tena me svātmajādhunā /
rogaiḥ saṃpīḍyate 'tīvaniḥsvastho maraṇaṃ vrajet // Rm_13.113{113} //

nānāsvastividhānair hi tasya rogo na śāmyati /
bhiṣajāṃ kṛtayatnāni na siddhyanti kathaṃ cana // Rm_13.114{114} //

anekā devatāś cāpi prābhyarcya prārthito mayā /
tathāpi śāmyate naiva tasya rogo vivarddhitaḥ // Rm_13.115{115} //

yathā yathā rujāśāntisvastyupāyakṛtāni hi /
tathā tathā na tadrogaḥ praśāmyati pravarddhyate // Rm_13.116{116} //

kim upāyaṃ kariṣyāmi kena śāmyeta tadgadaḥ /
tad upāyaṃ pradātavyaṃ yenāśu śāmyate kramāt // Rm_13.117{117} //

iti vijñāpanāṃ kartuṃ bhavatāṃ śaraṇaṃ vraje /
tan me 'nukampayāsu no rogaśāntir vidhīyatāṃ // Rm_13.118{118} //

bhavanto me 'nuśāstāraḥ sarvajñā brahmacāriṇaḥ /
tan me sukṛpayā dṛṣṭyā paritrātuṃ samarhata // Rm_13.119{119} //

iti tenārthitaṃ śrutvā sarve te tīrthikā api /
śreṣṭhinaṃ taṃ samāmaṃtrya punar evaṃ samabruvan // Rm_13.120{120} //

śṛṇu sādho yad asmābhir hitārthaṃ te pracakṣyatāṃ /
tat satyaṃ naḥ parijñāya pramāṇīkriyatāṃ kila // Rm_13.121{121} //

vayaṃ hi sarvalokānāṃ śāstāro hitasādhakāḥ /
tasmād atra viṣādatvaṃ mā kṛthā dhairyam āśraya // Rm_13.122{122} //

adyaiva sahasā gatvā vayaṃ dṛṣṭvā tavātmajaṃ /
niḥpāpaṃ nīrujaṃ svāsthyaṃ kariṣyāmaḥ sujīvitaṃ // Rm_13.123{123} //

apy etad vacanaṃ satyaṃ śrutvā dṛṣṭvā pramāṇaya / Rm 175 anyathā na bhavet kvāpi hy asmākaṃ brahmacāriṇāṃ // Rm_13.124{124} //

iti tais tīrthikaiḥ proktaṃ śrutvā sa gṛhasattamaḥ /
tatheti pratiharṣitvā natvā tān svagṛhaṃ yayau // Rm_13.125{125} //

tatra sa gṛha āsādya dāsidāsajanaiḥ saha /
tadarhabhojyapūjāṅgasāmagrīṃ samasādhayat // Rm_13.126{126} //

tasminn eva kṣaṇe tatra sarve te tīrthikā mudā /
sahasā samupāgatya svasvāsane upāviśat // Rm_13.127{127} //

tathā tān samupāsīnān dṛṣṭvā śreṣṭhī sa moditaḥ /
pūjāṅgaiḥ kramato 'bhyarcya bhojanaiḥ samatoṣayat // Rm_13.128{128} //

tataś ca bhojanānte sa vaḍikaṃ taṃ priyātmajaṃ /
rogiṇaṃ samupāhṛtya teṣāṃ puro 'bhyadarśayat // Rm_13.129{129} //

te sarve tīrthikā dṛṣṭvā vaḍikaṃ taṃ rujānvitaṃ /
tadāmayanimittaṃ ca nirīkṣyaivam upādiśat // Rm_13.130{130} //

aho hy asya mahārogaṃ mahāpātakasaṃbhavaṃ /
tatpātakavimuktyai tu dātavyaṃ dānam ādarāt // Rm_13.131{131} //

tadyathā navaratnāni hemalakṣapalāni ca /
śraddhayā brahmacāribhyaḥ saṃpradadyāt samarcayan // Rm_13.132{132} //

yady etad dīyate dānaṃ tvayā gṛhapate tathā /
bhagnakuṣmāṇḍadarinamahiṣīśatadakṣiṇā // Rm_13.133{133} //

purā dattā naṃdarājñā asmākaṃ brahmacāriṇāṃ /
pādasphoṭāmayas tasya śāṃto 'bhūt tatprabhāvataḥ // Rm_13.134{134} //

tathāsya sarvapāpāni vinakṣyanti na saṃśayaḥ /
tataḥ sarve 'pi rogāś ca vinakṣyanti kramād drutaṃ // Rm_13.135{135} //

tato rogair vimukto 'yaṃ kuśalī svāsthyam āpnuyāt /
tataḥ puṣṭo viśuddhāṅgaḥ suśīlaḥ sukṛtī sudhīḥ /
svakulācāradharmiṣṭho vaṃśāṃś cāpi samuddharet // Rm_13.136{136} //

iti matvā tvayā sādho dātavyaṃ dānam ādarāt /
anyathā na bhavet svasti tavāsya naṃdanasya ca // Rm_13.137{167} //

iti tair gaditaṃ śrutvā sa śreṣṭhī paribodhitaḥ /
tasyātmajasya trāṇārthaṃ tathā dātum udācarat // Rm_13.138{[138]} //

tataḥ sa punar abhyarcya tān sarvāns tīrthikān patīn /
pradadau navaratnāni svarṇalakṣapalāni ca // Rm_13.139{139} //

tatas te tīrthikāḥ sarve dṛṣṭvā tāni pramoditāḥ /
sarvāny api pratigṛhya tathāśīrvacanaṃ daduḥ // Rm_13.140{140} //

svasty astu te sadā sādho kalyāṇam astu sarvathā / Rm 176 nīrogī suciraṃ jīvyā jayo 'stu te samantataḥ // Rm_13.141{141} //

etad eva samādiśya sarve te tīrthikās tataḥ /
tāni sarvāṇi vastūni pratigṛhyāśramaṃ yayuḥ // Rm_13.142{142} //

tathāpi tasya rogā na śamitā varddhitāḥ kramāt /
svadaivaphalabhogyāni bhoktavyāni hi sarvathā // Rm_13.143{143} //

tatas taj janako dṛṣṭvā svātmajaṃ taṃ rujāturaṃ /
nirāśāmūrchito bhūmau nipataṃ vyalapat tathā // Rm_13.144{144} //

hā daiva kiṃ mayā pāpaṃ dāruṇaṃ prakṛtaṃ purā /
yato 'yaṃ svātmajaḥ putraḥ puro me maraṇaṃ vrajet // Rm_13.145{145} //

kṛtāny upāyayatnāni dānāni vividhāni ca /
sarvāṇy etāni matpāpair nisphalāni bhavanti hi // Rm_13.146{146} //

kiṃ mayātrāpi karttavyaṃ ko 'tra me hitam ādiśet /
sarvathāhaṃ vinaṣṭo 'smi ko 'pi trātā na vidyate // Rm_13.147{147} //

kasyātra śaraṇaṃ yāsye ko no rakṣed dayādṛśā /
sarve vayaṃ vinaṣṭāsma hā daiva śaraṇaṃ vraje // Rm_13.148{148} //

ity evaṃ vilapaṃtaṃ taṃ janakaṃ vaḍiko 'pi saḥ /
dṛṣṭvā śanaiḥ samāhūya pura evam abhāṣata // Rm_13.149{149} //

bho tāta kiṃ tvayātrāpi karttavyaṃ hi mayāpi ca /
sarveṣām api jantūnāṃ daivagatiḥ pramāṇikā // Rm_13.150{150} //

iti matvā viṣādatvaṃ hṛdaye mā kṛthās tyaja /
saṃbuddhaśaraṇaṃ kṛtvā bhaja nityam anusmaran // Rm_13.151{151} //

buddha eva jagacchāstā trātā lokahitaṃkaraḥ /
durgatitārako nātho bharttā sadgatināyakaḥ // Rm_13.152{152} //

tad evaṃ sugataṃ smṛtvā saddharmaṃ samupāśrayan /
saṃghānāṃ bhajanaṃ kṛtvā cinu puṇyaṃ samāhitaḥ // Rm_13.153{153} //

triratne sādhitaṃ puṇyaṃ na kṣiṇuyāt kadā cana /
yadi daivād vipattiḥ syāt puṇyaṃ tu labhate varaṃ // Rm_13.154{154} //

puṇyena rakṣyate lokaḥ puṇyena sadgatiṃ vrajet /
tasmāt puṇyaṃ mahāratnaṃ cinu dhairyaṃ samāśrayan // Rm_13.155{155} //

avaśyamaraṇe loke kiṃ viṣādena siddhyate /
iti matvāpi taṃ buddhaṃ smṛtvā bhaja samāhitaḥ // Rm_13.156{156} //

tathāhaṃ vā tam evātra saṃbuddhaṃ śaraṇaṃ vrajan /
saṃsmṛtvā bhajanaṃ kurvan vrajeya maraṇaṃ dhruvaṃ // Rm_13.157{157} //

yadi tasya jinendrasya kṛpāsti mayi pāpini / Rm 177 tatkṛpādṛkprasādena jīveya nīrujaḥ punaḥ // Rm_13.158{158} //

yadi daivabalenāhaṃ mṛte tatsmṛtipuṇyataḥ /
sarvathā durgatiṃ tyaktvā sadgatiṃ punar āpnuyāṃ // Rm_13.159{159} //

evaṃ jñātvā tvayā tāta mā kriyatāṃ viṣādatā /
saṃsāre 'vaśyaṃ marttavyaṃ sarveṣām api janmināṃ // Rm_13.160{160} //

ity uktvā sa rujārtto 'pi vaḍiko dhairyyam āśrayan /
saṃbuddhaṃ śaraṇaṃ kṛtvā smṛtvā tasthau samāhitaḥ // Rm_13.161{161} //

tathā sa gṛhabhṛc chreṣṭhī śrutvaitad ātmajoditaṃ /
satyam etat parijñāya buddhaṃ smṛtvā tathāvadat // Rm_13.162{162} //

namo buddhāya dharmāya saṃghāya ca sadā smare /
adyārabhya sadā nityaṃ bhavatāṃ śaraṇaṃ vraje // Rm_13.163{163} //

yadi vo 'sti kṛpā loke rakṣantu naḥ suduḥkhinaḥ /
sarvathā kṛpayā dṛṣṭyā dṛṣṭvāśu trātum arhati // Rm_13.164{164} //

yathānye tribhave lokā bhavadbhiḥ pratipālitāḥ /
tathāsmān kṛpayā dṛṣṭvā trātum arhati sarvathā // Rm_13.165{165} //

rakṣatu bhagavan nātha jīvayeyaṃ mamātmajaṃ /
kṛpayānugrahaṃ kṛtvā putraratnaṃ prayaccha me // Rm_13.166{166} //

yadi jīved ayaṃ putro bhavaddṛṣṭiprasādataḥ /
bhavatāṃ śaraṇe sthitvā caratu vratam ādarāt // Rm_13.167{167} //

ity evaṃ smaraṇaṃ kṛtvā saṃbuddhaśaraṇaṃ vrajan /
sa śreṣṭhī taṃ sutaṃ dṛṣṭvā tasthau mohavinoditaḥ // Rm_13.168{168} //

tasminn eva kṣaṇe lokāṃ trātuṃ sa bhagavān muniḥ /
saṃpaśyan kṛpayā dṛṣṭyā prādrākṣīt tān saduḥkhinaḥ // Rm_13.169{169} //

tathā tān duḥkhino dṛṣṭvā bhagavān sa jineśvaraḥ /
sahasā tān paritrātuṃ buddharasmiṃ vyamuñcata // Rm_13.170{170} //

tābhiḥ kanakavarṇābhiḥ saṃbuddharaśmibhis tadā /
samantāt samatikramya tad gṛham avabhāsitaṃ // Rm_13.171{171} //

tato maitryaṃśavaś cāpi tena bhagavatā punaḥ /
samutṣṛṣṭās tanau tasya paryaspṛśan prasāditāḥ // Rm_13.172{172} //

tatas tasya tanus taiḥ saṃspṛṣṭamātre samaṃtataḥ /
prahlāditā sukhaprāptā svāsthyatāṃ samupāyayau // Rm_13.173{173} //

tataḥ sa vaḍikaḥ svāsthyaṃ prāpya nirmalamānasaḥ /
vismitaḥ pitaraṃ paśyan samāmaṃtryaivam abravīt // Rm_13.174{174} //

aho buddhasya māhātmyam aho dharmānubhāvatā /
aho saṃghaprabhāvatvaṃ paśya tāta muneḥ prabhāṃ // Rm_13.175{175} //

Rm 178

yasyānusmṛtimātreṇa kṛpā loke prasāryate /
dhanyo 'yaṃ bhagavān buddho jayatv evaṃ sadā sthitaḥ // Rm_13.176{176} //

yasya dayānubhāvena jīvema nīrujaḥ sukhī /
pāpaiś cāpi vimukto 'ham iti satyaṃ pramanyate // Rm_13.177{177} //

tasmāt tam eva śāstāraṃ saṃbuddhaṃ śaraṇaṃ vraje /
yāvadbhavam anusmṛtvā bhajeya samupāśritaḥ // Rm_13.178{178} //

evaṃ buddhaguṇān smṛtvā vaḍikaḥ sa pramoditaḥ /
kṛtāñjaliḥ smaran bhūyaḥ praṇatvaivam ayācata // Rm_13.179{179} //

namas te bhagavan nātha bhavatāṃ śaraṇaṃ vraje /
yāvadbhavaṃ triratnānāṃ bhaveyaṃ sevakaḥ sadā // Rm_13.180{180} //

ity evaṃ sugataṃ smṛtvā vaḍikaḥ so 'bhibodhitaḥ /
bhūyo bhūyaḥ smaran natvā tasthau svāsthyatvam āgataḥ // Rm_13.181{181} //

tadā sa bhagavān buddho dṛṣṭvā taṃ śuddhamānasaṃ /
saddharmaṃ samupādeṣṭuṃ tad dvāre samupāsarat // Rm_13.182{182} //

taddvārasamupāsīnaṃ taṃ munīndraṃ raviprabhaṃ /
dṛṣṭvaiva vismito dvāsthaḥ sahasā gṛham āviśat // Rm_13.183{183} //

tatra gṛhapatiṃ dṛṣṭvā vaḍikaṃ taṃ ca sādaraṃ /
purataḥ samupetyaiva vyajñāpayat sasatvaraḥ // Rm_13.184{184} //

gṛhapate munīndro 'tra gṛhadvāra upasthitaḥ /
tad atra sahasopetya samāmaṃtrya praveśaya // Rm_13.185{185} //

iti tenoditaṃ śrutvā vaḍikaḥ sa prasāditaḥ /
utthitaḥ sahasopetya taṃ munīndraṃ mudānamat // Rm_13.186{186} //

natvā taṃ sugataṃ gehe prajñapya svāsanaṃ mudā /
vijñapya samupāmaṃtrya praveśayaṃs tathārthayan // Rm_13.187{167!} //

svāgataṃ bhagavan vāṃche bhavatāṃ śaraṇaṃ mune /
praviśatu jagannātha vijayasvāsane śubhe // Rm_13.188{168} //

iti tenodite buddho bhagavān sa samāviśan /
svāsane samupāsīno vaḍikaṃ taṃ tathāvadat // Rm_13.189{1691} //

kiṃ te vaḍika duḥkhatvaṃ vādhakaś ca kathaṃ vada /
iti bhagavatā pṛṣṭo vaḍikaḥ sa tathāvadat // Rm_13.190{190} //

kāyikaṃ jāyate duḥkhaṃ cetasikaṃ ca me mune /
tad bhavān kṛpayā dṛṣṭyā śamayet tat prabādhanaṃ // Rm_13.191{191} //

iti tad vijñāpitaṃ śrutvā bhagavān sa munīśvaraḥ / Rm 179 taccittaduḥkhaśāntyarthaṃ maitrīdharmam upādiśat // Rm_13.192{192} //

vaḍikātra sadā loke maitracittaṃ samācara /
anena te manodāhaṃ praśāmyeta sadāpi hi // Rm_13.193{193} //

ity ādiśya munīndraḥ sa punar evaṃ vyaciṃtayat /
vatendrakṣīrikāṃ nāma mahauṣadhāṃ samānayet // Rm_13.194{194} //

iti cittamataṃ śāstuḥ parijñāya surādhipaḥ /
ādāya kṣīrikāṃ nāma mahauṣadhīm upānayat // Rm_13.195{195} //

tatra so surarājas taṃ bhagavantaṃ praṇamya tāṃ /
mahauṣadhīm upasthāpya pura evaṃ samabravīt // Rm_13.196{196} //

bhagavan pratigṛhṇātu divyauṣadhīm imāṃ bhavān /
anayātra yathākāryaṃ sādhayatu sukhāptaye // Rm_13.197{197} //

ity ukte tena śakreṇa dṛṣṭvā tāṃ bhagavān muniḥ /
gṛhītvā vaḍikāyaivaṃ pradatvā caivam ādiśat // Rm_13.198{198} //

gṛhāṇa vaḍikemāṃ te kāyikaduḥkhaśāminīṃ /
anayā te śarīre saṃskriyatām upacāraṇaiḥ // Rm_13.199{199} //

ity ādiṣṭe munīndreṇa vaḍikaḥ so 'numoditaḥ /
tatheti tāṃ samādāya yathādiṣṭam upācarat // Rm_13.200{200} //

tatas tasya tanū rogair vimuktā paripuṣṭitā /
krameṇa śāmyasaundaryaṃ prāpyābhiparyaśobhata // Rm_13.201{201} //

tataḥ śāstrā yathādiṣṭaṃ vaḍikena tathā hṛdi /
maitrī prabhāvitā loke svātmaje supriye yathā // Rm_13.202{202} //

tadā tasya mahadduḥkhaṃ cetasikaṃ śaśāma tat /
mahāmaitryā pariṣikte hṛdaye 'gnir ivāmbubhiḥ // Rm_13.203{103!} //

tataḥ sa vaḍikaḥ svasthaḥ pariśuddhendriyaḥ sudhīḥ /
bhagavantaṃ tam ānamya prārthayad evam ādarāt // Rm_13.204{104} //

vande 'haṃ bhavatāṃ pādau sarvadā śaraṇaṃ vraje /
tathā ca sarvadā nātha kṛpayā trātum arhati // Rm_13.205{105} //

yady evaṃ bhavatāṃ śāstaḥ kṛpādṛṣṭir na vidyate /
mṛto 'haṃ narake 'dyāpi gato duḥkhāny avāpnuyāṃ // Rm_13.206{106} //

yad evaṃ svasthito jīve tat te kṛpāmbubhāvataḥ /
tathā me 'nugrahaṃ kartuṃ nityam arhati sarvadā // Rm_13.207{107} //

ity evaṃ prārthanāṃ kṛtvā bhūyaḥ sa vaḍiko mudā /
sāñjaliḥ praṇatiṃ kṛtvā paśyaṃs tasthau munīśvaraṃ // Rm_13.208{108} //

tathā tajjanakaḥ śreṣṭhī sadāraḥ saṃpramoditaḥ /
triratne śaraṇaṃ kṛtvā saṃbuddhaṃ taṃ samarcayat // Rm_13.209{109} //

Rm 180

tataḥ sa gṛhabhṛc chreṣṭhī dṛṣṭvā taṃ sugataṃ mudā /
kṛtāñjalipuṭo natvā prārthayad evam ādarāt // Rm_13.210{210} //

vande te caraṇau śāstaḥ sarvadā śaraṇaṃ vraje /
evaṃ no 'nugrahaṃ kartuṃm arhati kṛpayā sadā // Rm_13.211{211} //

tataḥ sa bhagavān buddhas tathāstv iti samādiśat /
ṛddhyākāśaṃ samutplutya svam āśramam upāyayau // Rm_13.212{212} //

tatra sa bhagavān prāptaḥ sabhāmadhye samāśritaḥ /
etad vṛṣṭi samākhyāya tasthau dharmaṃ samādiśat // Rm_13.213{213} //

tadā sa vaḍiko bhūyo buddhaguṇān anusmaran /
sa saṃghaṃ sugataṃ bhojyaiḥ pūjayituṃ samaichata // Rm_13.214{214} //

tadā sa nṛpate rājñaḥ prasenajita ānataḥ /
etat sarvaṃ pravṛttāṃtaṃ nivedyaivam abhāṣata // Rm_13.215{215} //

rājann ahaṃ mahārogī triratnaśaraṇaṃ vraje /
tat triratnakṛpādṛṣṭer jīve rogair vimocitaḥ // Rm_13.216{216} //

tan mayā sa munīndro 'pi sarvasaṃghaiḥ sahādhunā /
samāmaṃtrya gṛhe bhojyaiḥ pūjayituṃ samicchyate // Rm_13.217{217} //

tan me 'nugrahaṇaṃ kṛtvā lokānāṃ puṇyavṛddhaye /
tadadhivāsanāṃ kṛtvā samanujñāpaya prabho // Rm_13.218{218} //

iti tenārthitaṃ śrutvā sa rājābhyanumoditaḥ /
vaḍikaṃ taiḥ samālokya praśaṃsyaiva samādiśat // Rm_13.219{219} //

vaḍika tvaṃ mahāsādhus tad buddhaśaraṇaṃ gataḥ /
tathānuśraddhayā nityaṃ bhaja ratnatrayaṃ sadā // Rm_13.220{220} //

iti rājñābhyanujñātaṃ śrutvā sa vaḍiko mudā /
nṛpatiṃ taṃ praṇatvaivaṃ svagṛhaṃ samupāyayau // Rm_13.221{221} //

tatra gṛhe samāsādya kṛtvānumataṃ pituḥ /
śāstu nimaṃtraṇāṃ kartuṃ vihāre samudācaran // Rm_13.222{222} //

tatra sa samupāviṣṭo dṛṣṭvā taṃ śrīghanaṃ mudā /
kṛtāñjalipuṭo natvā prārthayad evam ādarāt // Rm_13.223{223} //

bhagavaṃs tad vijānīyād yadarthaṃ samupāvraje /
tathāpy atra bhavadagre prārthaye 'nugrahaṃ kuru // Rm_13.224{224} //

yad ahaṃ roganirmuktaḥ puna janma ivāptavān /
tad bhavatāṃ kṛpādṛṣṭeḥ prasādād itin manyate // Rm_13.225{225} //

tad ahaṃ bhavatāṃ sarvasaṃghānāṃ bhojanair gṛhe /
pūjayituṃ samiche tad anugrahītum arhati // Rm_13.226{226} //

Rm 181

iti saṃprārthitaṃ tena śrutvā sa bhagavān muniḥ /
tathety abhyanumoditvā tūṣṇībhūtvādhyuvāsa tat // Rm_13.227{227} //

tataḥ sa vaḍiko matvā bhagavatādhivāsitaṃ /
mudā tasya muneḥ pādau natvāśu svagṛhaṃ yayau // Rm_13.228{228} //

tatra sa sahasā gehe vandhumitrajanaiḥ saha /
saṃghārhabhojyapūjāṅgaṃ sāmagrīṃ samasādhayat // Rm_13.229{229} //

tataḥ sa sarvasāmagrīṃ sādhayitvāsanāni ca /
prajñapya śuddhite bhūmau maṃdayitvā samantataḥ // Rm_13.230{230} //

tatas taṃ śrīghanaṃ buddhaṃ sasaṃghaṃ svajanaiḥ saha /
āmaṃtrituṃ vihāre sa sahasā samupācarat // Rm_13.231{231} //

tatra sa samupāviṣṭo dṛṣṭvā taṃ śrīghanaṃ mudā /
sasaṃghaṃ sāṃjalir natvā prārthayad evam ādarāt // Rm_13.232{232} //

bhagavan sādhyate sādhyaṃ samayo varttate 'dhunā /
tad bhavāṃ sāṃghikaiḥ sārddhaṃ vijayituṃ samarhati // Rm_13.233{233} //

iti tenārthitaṃ śrutvā tatheti sa munīśvaraḥ /
pātracīvaram ādhāya sarvasaṃghaiḥ sahācarat // Rm_13.234{234} //

tatra mārgeṣu sarvatra nagare ca samantataḥ /
prakāśayan prātihāryaṃ tad gṛhaṃ samupāviśat // Rm_13.235{235} //

tatra gṛhe samāsādya pādārghaṃ pratigṛhya saḥ /
svāsane samupāviśya kramāt tasthau sasāṃghikaḥ // Rm_13.236{236} //

tadā sa vaḍiko dṛṣṭvā taṃ buddhaṃ svāsane sthitaṃ /
sasaṃghaṃ sarvapūjāṅgaiḥ sarvapuṣpaiḥ samarcayat // Rm_13.237{237} //

tataś ca surasair bhojyaiḥ supraṇītaiḥ suhādhitaiḥ /
varṇagandharasopetaiḥ sarvais tāṃ samatoṣayat // Rm_13.238{268!} //

tataś ca bhojanānte sa pātrādīny apanīya ca /
mukhādīṃ śodhayitvā ca pūgauṣadhīn praḍhaukayat // Rm_13.239{269} //

tataḥ sa prāñjalir natvā sasaṃghaṃ sugataṃ mudā /
purastho manasā hy evaṃ praṇidhānaṃ vyadhāt smaran // Rm_13.240{270} //

anena kuśalenāhaṃ loke 'ndhe 'pariṇāyake /
yathāyaṃ bhagavān buddhas tathā bhūyāsam ātmavit // Rm_13.241{271} //

yathānena munīndreṇa jagal loko 'bhipālitaḥ /
tathāhaṃ sarvalokānāṃ pālayeyaṃ samantataḥ // Rm_13.242{272} //

atīrṇāṃs tārayiṣyāmi mocayiṣyāmy amocitān /
anāsvastān samāśvāsya sthāpayiṣyāmi nirvṛtau // Rm_13.243{273} //

Rm 182

ity evaṃ manasā tena praṇidhānaṃ kṛtaṃ mudā /
matvā sa bhagavān buddho smitaṃ prāvirvyadhān mudā // Rm_13.244{274} //

tadā tasya munīndrasya mukhāt paṃca surasmayaḥ /
nisṛtya triṣu lokeṣu bhāsayantaḥ samāsaran // Rm_13.245{275} //

yāpi kāś cid adholoke prasṛtā narakeṣu tāḥ /
uṣṇeṣu śītalībhūtā śītaleṣu tathoṣṇikāḥ // Rm_13.246{276} //

tadā tābhiḥ parispṛṣṭāḥ sarve nairayikā janāḥ /
mahatsaukhyaṃ samāsādya vismitāś caivam ālapat // Rm_13.247{277} //

aho saukhyaṃ kathaṃ hy evam anyatra kiṃ gatā vayaṃ /
kasya puṇyānubhāvena kvāsmākaṃ jāyate sukhaṃ // Rm_13.248{278} //

iti cintābhidagdhānāṃ teṣāṃ cittaprabodhane /
bhagavān nirmitaṃ buddhaṃ saṃpreṣya samadarśayat // Rm_13.249{279} //

tatra taṃ nirmitaṃ buddhaṃ dṛṣṭvā sarve 'pi te mudā /
vismitāḥ sahasaṃmīlya punar evaṃ vabhāṣire // Rm_13.250{280} //

aho samantabhadro 'yaṃ puruṣo dṛśyate 'dhunā /
nūnam asyānubhāvena saukhyaṃ no jāyate khalu // Rm_13.251{281} //

iti saṃbhāṣya te sarve tasmin buddhe prasāditāḥ /
namo buddhāya dharmāya saṃghāya ceti prāvadan // Rm_13.252{282} //

tataḥ sarve 'pi te satvās triratnasmṛtipuṇyataḥ /
te durgativinirmuktāḥ sadgatiṃ samupāyayuḥ // Rm_13.253{283} //

evaṃ tā raśmayaḥ sarvā avabhāsya samaṃtataḥ /
sarvasatvān samuddhṛtya muneḥ pratyāyayuḥ punaḥ // Rm_13.254{284} //

tathā yā raśmayaḥ kāścid upariṣṭāt prasāritāḥ /
tāḥ sarvān devalokānāṃ avabhāsya samantataḥ // Rm_13.255{285} //

yāvad bhavāgraparyaṃtaṃ bhāsayantaḥ prasāritāḥ /
evaṃ cāpi mahāśabdam udghuṣya samudācaran // Rm_13.256{286} //

anityaṃ khalu saṃsāraṃ duḥkhaṃ śūnyam anātmakaṃ /
tad bhave sadgatiṃ hitvā saddharmaṃ bhajatādarāt // Rm_13.257{287} //

niṣkrāmatārabhadhvaṃ ca yujyadhvaṃ buddhaśāsane /
dhunīta mṛtyusainyaṃ ca naḍāgāram iva dvipaḥ // Rm_13.258{288} //

yo 'py asmin dharmavaineye hy apramattaś caret sadā / Rm 183 sa hitvā jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // Rm_13.259{289} //

ity evaṃ tan mahāśabdaṃ śrutvā sarve 'pi te surāḥ /
tathety abhyanumodantas triratnaśaraṇaṃ yayuḥ // Rm_13.260{290} //

tathā tā arciṣaḥ sarvā avabhāsya samaṃtataḥ /
punaḥ pratyāgatās tasya muner antikam āyayuḥ // Rm_13.261{291} //

tatas tā arciṣaḥ sarvāḥ saṃmīlya samupāsthitāḥ /
kṛtvā pradakṣiṇāṃ traidham uṣṇīṣe 'ntardadhau muneḥ // Rm_13.262{292} //

athānaṃdas tam ālokya vismitaḥ sahasotthitaḥ /
kṛtāñjalipuṭo natvā paprachaivaṃ munīśvaraṃ // Rm_13.263{293} //

bhagavan bhavato vaktrāt paṃcavarṇāḥ suraśmayaḥ /
vinisṛtā diśaḥ sarvā bhāṣayanti samantataḥ // Rm_13.264{294} //

nākāraṇaṃ jinā buddhā darśayanti smitaṃ kvacit /
bhavatsmitaṃ samālokya sarve bhavanti vismitāḥ // Rm_13.265{295} //

taddhetu śrotum ichaṃti sarve 'pīme sabhāśritāḥ /
tad eṣāṃ saṃśayaṃ chetuṃ taddhetu samupādiśa // Rm_13.266{296} //

iti tenārthitaṃ śrutvā bhagavān sa munīśvaraḥ /
tāṃ ca sarvāṃ sabhāṃ dṛṣṭvā tathānandam abhāṣata // Rm_13.267{297} //

paśyānaṃda mamānena vaḍikenānumodinā /
saṃgheṣu śraddhayā bhaktyā satkṛtya bhajanaṃ kṛtaṃ // Rm_13.268{298} //

etatpuṇyavipākena vaḍiko 'yaṃ sudhīḥ kṛtī /
kramād bodhicarīḥ pūrya daśabhūmīśvaro bhavan // Rm_13.269{299} //

sarvamāragaṇāṃ jitvā saṃbodhiṃ samavāptavān /
ślakṣṇavāṇyabhidho buddhas tathāgato bhaviṣyati // Rm_13.270{300} //

yad anena triratneṣu śaraṇaṃ saṃprasādinā /
praṇidhānaṃ kṛtaṃ tena saṃbuddho 'yaṃ bhaved dhruvaṃ // Rm_13.271{301} //

evaṃ matvā tathānaṃda triratnaśaraṇaṃ gataḥ /
satkṛtya samupāśritya bhaja nityaṃ samāhitaḥ // Rm_13.272{302} //

ye satvāḥ śraddhayā smṛtvā triratnaśaraṇaṃ gatāḥ /
durgatiṃ te na gachanti bhavanti bodhibhāginaḥ // Rm_13.273{303} //

evaṃ matvā triratnānāṃ satkṛtya śraddhayā mudā /
saṃsmṛtya śaraṇaṃ gatvā bhaktavyaṃ bodhivāṃchibhiḥ // Rm_13.274{304} //

ity ādiṣṭaṃ munīndreṇa śrutvānaṃdaḥ sa moditaḥ /
sāṃghikaṃ saha lokaiś ca tatheti prābhyanaṃdata // Rm_13.275{305} //

tataḥ sa bhagavāṃs tasmai vaḍikāya subhāgine /
datvāśīrvacanaṃ bhūyaḥ samāmaṃtrya tam abravīt // Rm_13.276{306} //

Rm 184

vaḍika tvaṃ mahābhāga triratnaṃ śaraṇaṃ gataḥ /
bodhicaryyāṃ caran nityaṃ saṃbodhiṃ samavāpnuyāḥ // Rm_13.277{307} //

iti satyaṃ parijñāya sarvasatvahitārthabhṛt /
tathā ratnatrayaṃ smṛtvā bhaja nityaṃ samāhitaḥ // Rm_13.278{308} //

ity ādiśya munīndraḥ sa saṃghaiḥ sārddhaṃ samutthitaḥ /
vaḍikaṃ taṃ samāmaṃtrya svavihāraṃ yayau tathā // Rm_13.279{309} //

tathā sa vaḍiko nityaṃ triratnaśaraṇaṃ gataḥ /
sadā lokahitaṃ kṛtvā bodhicaryāṃ samācarat // Rm_13.280{310} //

etan me guruṇādiṣṭaṃ śrutaṃ mayā narādhipa /
tathā te kathyate rājaṃ śrutvā caivaṃ prakāśaya // Rm_13.281{311} //

tathā tvayāpi rājendra satvānāṃ hitasādhane /
triratnaśaraṇaiḥ kṛtvā karttavyā bodhicārikāḥ // Rm_13.282{312} //

tathā te sarvadā nityaṃ sarvatra maṃgalaṃ bhavet /
kramād bodhicarīṃ pūrya saṃbodhim api cāpnuyāḥ // Rm_13.283{313} //

iti matvā mahārāja prajāś cāpi prabodhayan /
saddharme saṃpratisthāpya sarvathā trātum arhasi // Rm_13.284{314} //

iti tenopaguptena samādiṣṭaṃ niśamya saḥ /
rājā tatheti vijñapya prābhyanandat sapārṣadaḥ // Rm_13.285{315} //

śrutvāvadānaṃ vaḍikasya sādhor idaṃ narā ye 'bhyanumodayanti /
sarve 'pi te lokahitānuraktā bhavanti bodhiguṇalābhikā hi // Rm_13.286{316} //

++ iti ratnāvadānatatve vaḍikāvadānaṃ samāptam ++

Rm 185

XIV Gāndharvikāvadāna
athāśoko mahīpālaḥ śrotum anyat subhāṣitaṃ /
upaguptaṃ yatiṃ natvā prārthayad evam ādarāt // Rm_14.1{1} //

bhadanta śrotum icchāmi punar anyat subhāṣitaṃ /
tad yathā guruṇākhyātaṃ tathādeṣṭuṃ ca me 'rhati // Rm_14.2{2} //

iti tena narendreṇa prārthitaṃ sa jinātmajaḥ /
śrutvā taṃ nṛpatiṃ dṛṣṭvā punar evaṃ samādiśat // Rm_14.3{3} //

śṛṇu rājan mayākhyātaṃ yathā me guruṇoditaṃ /
tathā śrūtvānumoditvā śubhe caritum arhasi // Rm_14.4{4} //

purā sa bhagavān buddhaḥ śrāvastyāṃ bahir āśrame /
jetāraṇye mahodyāne vihāre maṇimaṇḍite // Rm_14.5{5} //

bhikṣubhiḥ śrāvakaiḥ sārddhaṃ cailakair vratibhis tathā /
bhikṣuṇībhis tathānyaiś cā mahāsātvair upāsakaiḥ // Rm_14.6{6} //

vihṛtya sarvasatvānāṃ samitisthitaḥ /
saṃbodhisādhānaṃ dharmam upādeṣṭuṃ samārabhat // Rm_14.7{7} //

tadā tasya munīndrasya vaktrapadmād vinisṛtaṃ /
tat saddharmāmṛtaṃ pātuṃ sarve satvā upagatāḥ // Rm_14.8{8} //

brahmaśakrādi devendrāḥ sarve lokādhipā api /
daityendrāḥ sagaṇā yakṣāḥ siddhagaṃdharvarākṣasāḥ // Rm_14.9{9} //

vidyādharagaṇāś capi nāgeṃdrāś ca mahoragāḥ /
garuḍāḥ kinnarendrāś ca tathānye 'pi samāgatāḥ // Rm_14.10{10} //

brāhmaṇā ṛṣayaś cāpi tāpasā brahmacāriṇaḥ /
yatayo yogino vijñās tathānye tīrthikā api // Rm_14.11{11} //

rajānaḥ kṣatriyāś cāpi vīrā rājakumārakāḥ /
amātyā maṃtriṇaś cāpi vaiśyāś cāpi prajādhipāḥ // Rm_14.12{12} //

śreṣṭhino vaṇijaś cāpi sārthavāhā mahājanāḥ /
paurā jānapadā grāmyās tathā kārpaṭikā api // Rm_14.13{13} //

evaṃ anye 'pi satvāś ca sarve lokāḥ samāgatāḥ /
tat saddharmāmṛtaṃ pātuṃ tad vihāre upāviśat // Rm_14.14{14} //

tatra taṃ śrīghanaṃ dṛṣṭvā samabhyarcya praṇamya ca /
satkṛtya samupāśritya parivṛtya sāmāntataḥ // Rm_14.15{15} //

taṃ muṇīndraṃ samālokya śrotuṃ tad dharmadeśanāṃ /
sāñjalayaḥ prasannāsyā upatasthuḥ samāhitāḥ // Rm_14.16{16} //

tathā tān samupāsīnān dṛṣṭvā sa bhagavāñ jinaḥ /
āryasatyaṃ samārabhya saddharmaṃ samupādiśat // Rm_14.17{17} //

tat saddharmāmṛtaṃ pītvā sarve satvāḥ pramoditāḥ / Rm 186 triratnabhajanaṃ kṛtvā vabhūvur bodhicāriṇaḥ // Rm_14.18{18} //

tadāpi paṃcamātrāṇi gāṃdharvikaśatāni ca /
śrāvastyāṃ puri jātāni samadāni pracerire // Rm_14.19{19} //

tadā tāṃ samadān dṛṣṭvā gaṃdharvādhipateḥ sutaḥ /
supriyo nāma tan mādam īrṣyayā hantum udyayau // Rm_14.20{20} //

tataḥ sa supriyaḥ sarvagāndharvikasukauśalaḥ /
divyavīṇāṃ samādāya tatraiva samupācarat // Rm_14.21{21} //

saptasvarān ekataṃtryām ekaviṃśatimūrchanāḥ /
samudghoṣayamānaḥ ca svamatiṃ darśayan yayau // Rm_14.22{22} //

ṣaṇmahānagareṣv evaṃ paṭṭaneṣu samantataḥ /
samudghoṣayamānaś ca śrāvastīṃ sa upāviśat // Rm_14.23{23} //

tatra taṃ samupāviṣṭaṃ dṛṣṭvā sarve 'pi paurikāḥ /
śrutvā tad adbhutaṃ nādaṃ vismitāḥ samupācaran // Rm_14.24{24} //

tāni ca paṃcamātrāṇi gāṃdharvikaśatāny api /
śrutvā dṛṣṭvā ca sarvāṇi vismayaṃ samupāyayuḥ // Rm_14.25{25} //

tada tāni ca sarvāṇi dṛṣṭvā paṃcaśatāny api /
svasvamadābhimānatvāṃ pravihāya viṣedire // Rm_14.26{26} //

tataḥ sarve 'pi te tena sahavāde bhayānvitāḥ /
nṛpater antikaṃ gatvā tat pravṛttiṃ nyavedayan // Rm_14.27{27} //

jaya prabho vijānīyād yad vayaṃ samupāgatāḥ /
tad atra no bhayatrastāṃ trātum arhati sarvathā // Rm_14.28{28} //

atrāsau supriyo nāma gandharvādhipateḥ sutaḥ /
nūnaṃ no madaghātāya vijetuṃ samupāgataḥ // Rm_14.29{29} //

tat tasyāpy abhimānatvāṃ nihaṃtuṃ satpratikriyāṃ /
kriyatāṃ sahasāsmākam iti vijñāpanāṃ śṛṇu // Rm_14.30{30} //

iti vijñāpitaṃ sarvais taiḥ śrutvā sa narādhipaḥ /
sarvāns tān samupāmaṃtrya pura evaṃ samādiśat // Rm_14.31{31} //

alpotsukā bhavanto 'tra bhavate mā viṣīdata /
bhaviṣyāmo 'tra kālajñāś caratu sa yathechayā // Rm_14.32{32} //

iti rājñā samādiṣṭaṃ śrutvā te 'bhyanumoditāḥ /
tad vivādabhayātaṃkaṃ tyaktvā sarve prasedire // Rm_14.33{33} //

tadā sa supriyas tatra dṛṣṭvā tān abhimānikān /
teṣāṃ mānavighātārthaṃ manasaivaṃ vyacintayat // Rm_14.34{34} //

ayaṃ rājapi gāṃdharvavidyābhimāniko bhavet /
tad anena sahātrāhaṃ vādaṃ kuryāṃ sabhāśraye // Rm_14.35{35} //

ity evaṃ niścayaṃ kṛtvā supriyaḥ so 'bhimānikaḥ /
nṛpatiṃ tam upālabdhuṃ tat sabhāṃ samupācarat // Rm_14.36{36} //

tatra sa nṛpatir dṛṣṭvā supriyaṃ tam upāgataṃ /
prajñapyāsanam āmaṃtrya praṇatvaivam abhāṣata // Rm_14.37{37} //

svāgataṃ te bhavann atra tiṣṭhāsane prasīda me /
kim arthe 'tra samāyāsi tad ādeṣṭuṃ hi me 'rhasi // Rm_14.38{38} //

Rm 187

iti tenoditaṃ śrutvā supriyaḥ sa sabhāsthitaḥ /
nṛpatiṃ taṃ samālokya pura evam abhāṣata // Rm_14.39{39} //

śṛṇu rājan mayākhyātaṃ śrutaṃ yat te yaśo mahat /
tad guṇān bhavato draṣṭum ihāhaṃ samupācare // Rm_14.40{40} //

tan me darśaya rājendra gāndharvaguṇām ātmanaḥ /
kas te sāstā gurur vāsti taṃ cāpi me pradarśaya // Rm_14.41{41} //

iti tenoditaṃ śrutvā sa rājā pratibhāṇavān /
supriyaṃ taṃ samālokya tathety evam abhāṣata // Rm_14.42{42} //

sādhu paśya mahābhāga darśayisyāmi taṃ guruṃ /
yo me śāstā mahābhijñaḥ sarvavidyāguṇādhipaḥ // Rm_14.43{43} //

sa me śāstādhunehaiva sarvasatvahitārthataḥ /
jetāraṇye mahodyāne nivaśati vṛṣaṃ diśan // Rm_14.44{44} //

sādhu paśya mahābhāga taṃ guruṃ me hitārthadaṃ /
tad ehi saha yāsyāma śāstāraṃ darśayāmi taṃ // Rm_14.45{45} //

iti tena narendreṇa samākhyātaṃ sa supriyaḥ /
śrutvā tatheti pramodya gantum abhāṣata // Rm_14.46{46} //

sādhu rājan samichāmi śāstāraṃ tat pradarśaya /
tena saha vivādāni kuryāṃ tatra nayāśu māṃ // Rm_14.47{47} //

iti tenoditaṃ śrutvā nṛpatiḥ sa tatheti hi /
supriyaṃ taṃ samādāya vihāre gantum aichata // Rm_14.48{48} //

tataḥ sa nṛpatis tena supriyeṇābhimāninā /
taiś ca paṃcaśatair anyair gāndharvikaiḥ sahācarat // Rm_14.49{49} //

tasminn avasare buddho bhagavān sa munīśvaraḥ /
loke satvān samuddhartuṃ kṛpayā samapaśyata // Rm_14.50{50} //

tadā tena nareśena sārddham evam upāgataṃ /
supriyaṃ taṃ sa ālokya manasaiva vyacintayat // Rm_14.51{51} //

aho vata sudhīr yā sā gandharvādhipanandanaḥ /
pañcaśikho 'bhidho vīṇām ādāyehopasaṃkramet // Rm_14.52{52} //

iti tena munīndreṇa manasā paricintitaṃ /
matvā pañcaśikhaḥ so 'pi tathāgantuṃ samaichata // Rm_14.53{53} //

tataḥ sa saptagaṃdharvasahasreṇa sahānvitaḥ /
vaiḍūryadaṇḍavīṇāṃ saṃprādāya sahasācaran // Rm_14.54{54} //

tathā sa saṃkramaṃs tatra vihāre samupāviśan /
dṛṣṭvā taṃ śrīghanaṃ natvā tāṃ vīṇāṃ samupānayat // Rm_14.55{55} //

tataḥ sa sugataṃ bhaktyā samabhyarcya prasannadhīḥ /
tat saddharmāmṛtaṃ pātuṃ tat sabhāyām upāśrayat // Rm_14.56{56} //

tadā sa supriyo 'py enaṃ dṛṣṭvā mānābhigarvitaḥ /
tāṃ vīṇāṃ kvanayann agre 'nuśrāvituṃ samārabhat // Rm_14.57{57} //

tatprakvāṇāt svarā sapta ekai viṃśati mūrchanāḥ /
samutthitāḥ sarvalokacetānsi paryamohayan // Rm_14.58{58} //

tadā sarve 'pi te lokāḥ śrutvā tat prakvaṇān mudā /
nṛpatipramukhāś cāpi paraṃ vismayam āyajuḥ // Rm_14.59{59} //

Rm 188

tataḥ sa bhagavāṃś cāpi tasya mānābhighātane /
vaiḍūryadaṇḍavīṇāṃ tām anuśrāvitum ārabhat // Rm_14.60{60} //

ekaikasyāṃ hi tat taṃtryā naikasvaraviśeṣitāḥ /
mūrchanāś ca tathā nānāvidhā niścāritās tathā // Rm_14.61{61} //

tataḥ śabdāt samuccerur gāthā evaṃ pracodināḥ /
tadyatheha bhave sarvaṃ duḥkhaṃ śūnyaṃ hy anātmakaṃ // Rm_14.62{62} //

idaṃ kāyaṃ ca vīṇāvad indriyāṇi svarānī ca /
mūrchanā iva cittāni jñātvā bodhau samācara // Rm_14.63{63} //

etadgāthām anuśrutvā sarve lokā nṛpādayaḥ /
satyam etad iti jñātvā bodhicittaṃ pralehire // Rm_14.64{64} //

tadā sa supriyo 'py evaṃ śrutvā matvānumoditaḥ /
paritatyāja gāṃdharvavidyāmadābhimānatāṃ // Rm_14.65{65} //

tato niryātya vīṇāṃ sa gandhakuṭyāṃ virāgitaḥ /
bhagavacchāsane tatra pravrajituṃ samaichata // Rm_14.66{66} //

tadā taṃ śrīghanaṃ natvā supriyaḥ so 'numoditaḥ /
kṛtāñjaliḥ puraḥ sthitvā pravrajyāṃ samayācata // Rm_14.67{67} //

vaṃde te caraṇau śāsta bhavatāṃ śaraṇaṃ vraje /
tan me 'trānugrahaṃ kṛtvā pravrajyāṃ dātum arhati // Rm_14.68{68} //

iti tenārthitaṃ śrutvā bhagavān sa munīśvaraḥ /
dṛṣṭvā tad āśayaṃ śuddhaṃ gaṃdharvaṃ taṃ tathāvadat // Rm_14.69{69} //

gaṃdharva saugate dharme pravrajituṃ yadīchasi /
pitror ājñāṃ samāsādya prehi dāsyāmi te vrataṃ // Rm_14.70{70} //

ity ādiṣṭaṃ munīndreṇa śrutvā sa supriyo mudā /
tatheti taṃ muniṃ natvā sahasarddhyā gṛhaṃ yayau // Rm_14.71{71} //

tatra sa sahasā prāpto natvā tau pitarau mudā /
sāñjaliḥ purataḥ sthitvā prārthayad evam ādarāt // Rm_14.72{72} //

śṛṇu me vāñchitaṃ tāta yadi te kṛpayā mayi /
tan mamānugrahaṃ kṛtvā saddharme māṃ niyojaya // Rm_14.73{73} //

ahaṃ hi saugataṃ dharmaṃ dṛṣṭvā vāñchāmi tad vrataṃ /
tat pravrajyāṃ samāsādya prāptum ichāmi nirvṛtiṃ // Rm_14.74{74} //

anityaṃ khalu saṃsāraṃ tad atrāpi na me ratiḥ /
avaśyaṃ hi bhaven mṛtyuḥ sarveṣāṃ prāṇinām api // Rm_14.75{75} //

evaṃ dṛṣṭvātra saṃsāre bhogyaṃ nechāmi niḥspṛhaḥ /
tat pravrajyāvrataṃ dhṛtvā prāptum iche sunirvṛtiṃ // Rm_14.76{76} //

api cāsau munīndro hi sadātraiva na tiṣṭhati /
buddhakāryaṃ samāpyaiva nirvṛtiṃ sarvathā vrajet // Rm_14.77{77} //

kiṃ cātra sarvadā naivam utpatsyate munīśvaraḥ /
kadā cid evam utpanno loke bodhiṃ samādiśet // Rm_14.78{78} //

tathā ca durlabhaṃ janma sadgatau ca kṣaṇaṃ tathā /
tatkṣaṇe 'labhyamāne 'tra kathaṃ dharmānulapsyate // Rm_14.79{79} //

dharmaṃ vinātra saṃsāre kiṃ sāraṃ sukhino 'pi hi /
kṣaṇadhvansi śarīraṃ hi jīvitaṃ ca tṛṇāmbuvat // Rm_14.80{80} //

Rm 189

dharmeṇa sadgatiṃ yāyāt saṃbodhim api prāpnuyāt /
tat pravrajyācariṃ dhṛtvā prāptum iche 'tra nirvṛtiṃ // Rm_14.81{81} //

tad ātra yadi vāṃ tāta kṛpāsti svātmaje mayi /
sarvathānugrahaṃ kṛtvā tad anujñāṃ pradehi me // Rm_14.82{82} //

iti tenārthitaṃ śrutvā sa gandharvādhipaḥ sudhīḥ /
suciraṃ taṃ sutaṃ dṛṣṭvā snehād evam abhaṣata // Rm_14.83{83} //

satyam evaṃ sutākhyātaṃ tathāpi me vacaḥ śṛṇu /
pravrajyā duṣkarīcaryyā tat kathaṃ tvaṃ samācareḥ // Rm_14.84{84} //

tvaṃ hi yuvā pramatto 'si madanākrāṃtamānasaḥ /
kāmabhogyasukhāraktas tat kathaṃ tad vrataṃ careḥ // Rm_14.85{85} //

pravrajito viraktātmā saṃsārabhogyanispṛhaḥ /
sarvān parigrahāns tyaktvā sadaikāntī vane vase // Rm_14.86{86} //

sukule duḥkule cāpi yācitvā viraśāsanaṃ /
bhuṃjīthās tat kathaṃ bhuktvā samādhiṃ saṃpradhāsyasi // Rm_14.87{87} //

ity evaṃ duṣkaraṃ jñatvā pravrajyāvratasādhane /
sahasā mā kṛthāś cittaṃ nivāraya samāhitaḥ // Rm_14.88{88} //

yady ativāṃchase putra pravrajyāgrahaṇe tathā /
vṛddhatve samupāśritya triratnaṃ tad vrataṃ cara // Rm_14.89{89} //

tat tvaṃ yāvad yuvā gehe saukhyaṃ bhuktvā yathepsitaṃ /
vṛddhatve tad vrataṃ dhṛtvā triratnāni sadā bhaja // Rm_14.90{90} //

tathā cet te bhavej janma sāphalyaṃ bhavacāraṇe /
sukhaṃ bhuktvā vrataṃ dhṛtvā nirvṛtiṃ vā samāpnuyāḥ // Rm_14.91{91} //

iti me vacanaṃ śrutvā matvaivaṃ tat prabodhitaḥ /
tāvad gṛhe sukhaṃ bhuktvā smṛtvā ratnatrayaṃ vasa // Rm_14.92{92} //

iti pitroditaṃ śrutvā supriyaḥ so 'bhiśaṃkitaḥ /
punas taṃ pitaraṃ dṛṣṭvā bodhayann evam abravīt // Rm_14.93{93} //

satyam evaṃ bhave tāta tathāpi vakṣyate mayā /
tac chrutvāpi tvayā parijñāya vibudhyatāṃ // Rm_14.94{94} //

satkule durlabhaṃ janma tatrāpi durlabhaṃ kṣaṇaṃ /
durlabhaṃ sugatotpādaṃ durlabhaṃ tadvrataṃ bhave // Rm_14.95{95} //

iti matvātra saṃsāre kleśamānamadākule /
avaśyaṃ maraṇaṃ dṛṣṭvā prāptum iche 'tra nirvṛtiṃ // Rm_14.96{96} //

tad atra kṛpayā mahyam anujñāṃ dātum arhasi /
yūyaṃ cāpi hi tad dharmabhāṇaiḥ sadgatim āpsyatha // Rm_14.97{97} //

iti hetoḥ pita tatra vilambaṃma kṛthā ciraṃ /
sahasānugrahaṃ kṛtvā tad anujñāṃ pradehi me // Rm_14.98{98} //

iti tenārthitaṃ śrutvā sa gaṃdharvādhipaś cirāt /
snehaduḥkhāgnisaṃtapto galadaśrumukho 'vadat // Rm_14.99{99} //

ayi supriya putra tvaṃ snehān mayā nivāryasa /
yady ativāṃchase prāptuṃ nirvṛtiṃ tan samācara // Rm_14.100{100} //

saṃbuddhaśaraṇaṃ kṛtvā pravrajya saṃvaraṃ dadhat / Rm 190 triratnabhajanaṃ kṛtvā cara nityaṃ samāhitaḥ // Rm_14.101{1} //

iti pitroditaṃ śrutvā supriyaḥ so 'bhimoditaḥ /
pitroḥ pādān praṇatvaiva sahasā niryayau gṛhāt // Rm_14.102{2} //

tataḥ sa sahasā gatvā vihāraṃ samupācarat /
tatra prāpto munīndraṃ taṃ dṛṣṭvaiva samupāviśat // Rm_14.103{3} //

tatra taṃ śrīghanaṃ nātvā prāñjaliḥ pura āśrayan /
suprasannamukhāṃbhojaḥ prārthayad evam ādarāt // Rm_14.104{4} //

sarvajña bhagavāñ chāstar ādiṣṭaṃ bhavatāyathā /
tathānujñāṃ pituḥ prāpya prāgatāham ihādhunā // Rm_14.105{5} //

tad atra bhavatāṃ śāstaḥ śaraṇaṃ samupāgataḥ /
brahmacaryaṃ cariṣyāmi tat pravrajyāṃ pradehi me // Rm_14.106{6} //

iti tenārthitaṃ śrutvā bhagavān sa jagadguruḥ /
dṛṣṭvā tasyāśayaṃ śuddhaṃ punar eva samādiśat // Rm_14.107{7} //

ehi supriya bhikṣo 'tra cara brahmacariṃ śivāṃ /
triratnaṃ śaraṇaṃ kṛtvā samādhiṃ samupāśrayat // Rm_14.108{8} //

tato dṛṣṭvā ca saṃsāraṃ kleśasaṃghasamākulaṃ /
paṃcagaṃḍamayaṃ dehaṃ jīvitaṃ ca trināmvuvat // Rm_14.109{9} //

samādhisaṃvaraṃ dhṛtvā saṃbodhisādhanodyataḥ /
sarvakleśaripuñ jitvā sākṣād arhatpadaṃ yayau // Rm_14.110{10} //

tataḥ supriyo bhikṣuḥ prāptābhijñaḥ kṛtī sudhīḥ /
bhindan sarvam avidyāṅgaṃ nirvikalpo 'bhavad yatiḥ // Rm_14.111{11} //

samaloṣṭasuvarṇaś ca pariśuddhatrimaṃḍalaḥ /
vāsīcaṃdanakalpo 'bhūd ākāśasamamānasaḥ // Rm_14.112{12} //

saṃsārabhogyasatkāramānyalābhaparāṅmukhaḥ /
niḥkleśaḥ pariṣuddhātmā brahmacārī niraṃjanaḥ // Rm_14.113{13} //

sadevāsuralokānāṃ sarvabhuvanavāsināṃ /
vaṃdyaḥ pūjyo 'bhinaṃdyaś ca mānanīyo bhavan babhau // Rm_14.114{14} //

tadaivaṃbhūtam arhantaṃ supriyaṃ tam śubhendriyaṃ /
prālokya vismitāḥ sarve tatsabhāsthāḥ prasedire // Rm_14.115{15} //

tadā sarve 'pi te lokā devā daityāś ca kinnarāḥ /
yakṣāḥ siddhāś ca gaṃdharvā nāgāś ca rākṣasā api // Rm_14.116{16} //

garuḍāś ca tathānye 'pi vidyādharāś ca sāpsarāḥ /
sarve lokādhipāś cāpi triratnaśaraṇaṃ gatāḥ // Rm_14.117{17} //

saṃbuddhaśāsane tatra sāṃghikānāṃ samantataḥ /
rakṣāvaraṇasaṃguptiṃ kṛtvābhajan samudyatāḥ // Rm_14.118{18} //

tad dṛṣṭvā tāni pañcāpi gāṃdharvikaśatāni ca /
anumodya prasannāni saṃmīlyaivaṃ vabhāṣire // Rm_14.119{19} //

ete sarve vayaṃ nīce karmaṇi parivarttikāḥ /
sukhānabhijñaduḥkhārttāḥ kleśinaḥ kṛchravṛttayaḥ // Rm_14.120{20} //

yad asmābhiḥ purā puṇyaṃ kiṃ cid vāpi na sādhitaṃ /
tenāsyātra vayaṃ sarve duḥkhino nīcavṛttayaḥ // Rm_14.121{21} //

tad asmābhir ayam śāstā munīśvaraḥ sasāṃghikaḥ /
satkṛtya bhojanair vāpi pūjanīyo yathāvidhiḥ // Rm_14.122{22} //

nūnam etadvipākena bhavemahi subhāginaḥ / Rm 191 tataḥ puṇyānusāreṇa bodhimārge caremahi // Rm_14.123{23} //

tataḥ krameṇa saṃprāpya bodhicaryyāṃ śubhāṃ carīṃ /
carantas tadvipākaiś ca nirvṛtiṃ saṃlabhemahi // Rm_14.124{24} //

iti matvā vayaṃ sarve vijñapya nṛpatiṃ tathā /
sasaṃghaṃ sugataṃ bhojyair arhāmahe samarcituṃ // Rm_14.125{25} //

tatheti saṃmataṃ kṛtvā sarve te 'bhyanumoditāḥ /
nṛpater vijñāpanāṃ kartuṃ sahasā samupācaran // Rm_14.126{26} //

tatra te samupāsṛtya dṛṣṭvā taṃ nṛpatiṃ mudā /
kṛtāñjalipuṭo natvā prārthayann evam ādarāt // Rm_14.127{27} //

jaya deva mahārāja lokān dharmeṇa pālaya /
kiñcid vijñāpanāṃ karttuṃ vayam upāgatāḥ // Rm_14.128{28} //

vijānīyād bhavān hy etat tathāpi prārthayāmahe /
śrutvā no 'nugrahaṃ kṛtvā kṛpayā tat prasīdatu // Rm_14.129{29} //

yad vayaṃ deva sarve 'tra nīcakarmānucāriṇaḥ /
tat sasaṃghaṃ muniṃ bhojyaiḥ samichāmaḥ samarcituṃ // Rm_14.130{30} //

tad anujñāṃ pradatvā naḥ kṛpayoddhartum arhasi /
etad vijñāpanāṃ kurmas tat prasīda nṛpādhipa // Rm_14.131{31} //

iti taiḥ prārthitaṃ śrutvā nṛpatiḥ so 'numoditaḥ /
tān sarvān samupāmaṃtrya punar evaṃ samādiśat // Rm_14.132{32} //

sādhu bhavatu sarveṣāṃ yuṣmākaṃ satsamīhitaṃ /
tat tathā kriyatāṃ buddhe satkāraṃ śraddhayādarāt // Rm_14.133{33} //

saṃbuddhe yat kṛtaṃ karma tat phalaṃ kṣiṇuyān na hi /
kramād bodhicariṃ pūrya nirvṛtiṃ samavāpnuyāt // Rm_14.134{34} //

tad atra sarvathā yūyaṃ sasaṃghaṃ śrīghanaṃ muniṃ /
yathārhabhojanaṃ bhaktyā pūjayadhvaṃ samādarāt // Rm_14.135{35} //

ity ādiṣṭam ḥ - ndreṇa śrutvā sarve 'pi te mudā /
tatheti pratinaṃditvā nṛpaṃ natvā tato 'caran // Rm_14.136{36} //

tatas te saṃmataṃ kṛtvā vihāre sahasā gatāḥ /
dṛṣṭvā taṃ śrīghanaṃ natvā prārthayann evam ādarāt // Rm_14.137{37} //

bhagavaṃs tad vijānīyād yad arthaṃ samupāgatāḥ /
tathāpi prārthayeyaivam anugrahītum arhati // Rm_14.138{38} //

yad vayaṃ bhavatāṃ sarvasāṃghikānāṃ yathāvidhiṃ /
pūjayituṃ samichāmo satkartuṃ bhojanair api // Rm_14.139{39} //

tad bhavāṃ kṛpayā dṛṣṭvā kṛtvāsmākaṃ anugrahaṃ /
pure śvaḥ sāṃghikaiḥ sārddhaṃ vijayituṃ samarhasi // Rm_14.140{40} //

iti taiḥ prārthite sarvair bhagavān sa munīśvaraḥ /
teṣāṃ dharmapravṛddhyarthaṃ tūṣṇībhūtvādhyuvāsa tat // Rm_14.141{41} //

tatas sarve 'pi te matvā bhagavatādhivāsitaṃ /
bhūyas taṃ śrīghanaṃ natvā svaṃ puraṃ sahasā yayuḥ // Rm_14.142{42} //

tatra sarve 'pi te bhūmiṃ śodhayitvā samantataḥ /
prajñapya svāsanāny evaṃ sāmagriṃ samasādhayan // Rm_14.143{43} //

Rm 192

tataḥ pūjopahārāṇi bhojyāṅgāni rasāni ca /
peyāni supraṇītāni sādhayitvā pramoditāḥ // Rm_14.144{44} //

tatra taṃ sugataṃ sarvaṃ saṃghaṃ cāmaṃtrituṃ yayuḥ /
vihāre samupasṛtya śrīghanaṃ saṃpraṇemire // Rm_14.145{45} //

kṛtāñjalipuṭo natvā sarve te samupasthitāḥ /
saṃbuddhapramukhaṃ saṃghaṃ prārthayann evam ādarāt // Rm_14.146{46} //

sarvajña bhagavaṃ chāstaḥ samayo varttate 'dhunā /
tad bhavān saṃghikaiḥ sārddhaṃ vijayituṃ samarhati // Rm_14.147{47} //

iti taiḥ prārthite dṛṣṭvā bhagavān sa sasāṃghikaḥ /
pātracīvaram ādaya pratasthe saṃprabhāsayan // Rm_14.148{48} //

tatra mārgeṣu sarvatra prātihāryaṃ pradarśayan /
sarveṣāṃ śubhatāṃ kṛtvā tat pure samupāviśat // Rm_14.149{49} //

pradakṣiṇakrameṇaivaṃ caraṃs tatra samaṃtataḥ /
bhāsayaṃ bhadratāṃ kurvan tatpradeśe samācaran // Rm_14.150{50} //

tatra pādyārgham ādāya krameṇa saha sāṃghikaṃ /
svāsane samupāviśya tasthau bhānur ivojvalan // Rm_14.151{51} //

tadā taṃ śrīghanaṃ sarvasaṃghaṃ ca svāsane sthitaṃ /
dṛṣṭvā sarve 'pi te harṣāt pūjayituṃ samārabhan // Rm_14.152{52} //

tathā krameṇa saṃpūjya taṃ buddhapramukhaṃ gaṇaṃ /
yathārhabhojanaiḥ sarvaṃ saṃtṛptaṃ samatoṣayan // Rm_14.153{53} //

tatas te bhojanāṃte tatpātrāṇi vyapanīya ca /
karādīñ chodhayitvā tad bhūmiṃ ca paryaśodhayan // Rm_14.154{54} //

tataḥ pūgādikaṃ datvā punaḥ sarve 'pi te mudā /
kṛtāñjalipuṭā natvā samupatasthire punaḥ // Rm_14.155{55} //

te ca gāṃdharvikāḥ sarve triratnaśaraṇaṃ gatāḥ /
bodhipraṇidhim ādhāya prabhejire samāhitāḥ // Rm_14.156{56} //

veṇuvīṇāmṛdaṃgādi tūryasaṃgītivādanaiḥ /
upasthitya sasaṃghaṃ taṃ śrīghanaṃ samatoṣayat // Rm_14.157{57} //

tada sa bhagavāṃ dṛṣṭvā teṣāṃ bhaktiprasādinīṃ /
sarveṣāṃ śuddhacittāni vyamuñcat smitam uddhavāt // Rm_14.158{58} //

tat saṃsmitasahotpannāḥ paṃcavarṇāḥ śubhāṃśavaḥ /
sarvatra bhuvane gatvā pracerur amṛtāṃśuvat // Rm_14.159{59} //

teṣāṃ ke cid adhogatvā narakeṣu samantataḥ /
avabhāsya parispṛṣṭvā sarvatrāpi sukhaṃ daduḥ // Rm_14.160{60} //

tadā te nārakīyās tat prabhāspṛṣṭāḥ sukhānvitāḥ /
kim etad iti saṃdigdhāḥ saṃmīlyaivaṃ vabhāṣire // Rm_14.161{61} //

aho nu jāyate saukhyam asmākaṃ sāṃprataṃ kathaṃ /
vatānyatra gatāḥ smo 'dya kasya puṇyānubhāvataḥ // Rm_14.162{62} //

iti saṃdigdhacittānāṃ teṣāṃ manaḥ prabodhane /
bhagavān nirmitaṃ buddhaṃ saṃpreṣayan samaṃtataḥ // Rm_14.163{63} //

tatrā taṃ saugataṃ dṛṣṭvā sarve te narakasthitāḥ /
vismitāḥ samupāsṛtya vavandire prasāditāḥ // Rm_14.164{64} //

Rm 193

namo buddhāya dharmāya saṃghāya ca namas sadā /
iti proktvā praṇatvā taccharaṇaṃ samupāyayuḥ // Rm_14.165{65} //

etatpuṇyānubhāvena sarve te narakotthitāḥ /
sahasā svargatiṃ yātāḥ saddharme samudācaran // Rm_14.166{66} //

evaṃ tān sarvasatvāṃś ca samuddhṛtya samantataḥ /
sarve te 'py aṃśavo bhūyas saṃbuddhāntikam upācaran // Rm_14.167{67} //

ke cid ūrddhvagatā yāvad akaniṣṭhaṃ samantataḥ /
avabhāsya samudghuṣya tatraivaṃ samacodayan // Rm_14.168{68} //

anityaṃ khalu saṃsāraṃ śūnyaṃ hy anātmakaṃ /
iti satyaṃ parijñāya triratnaṃ bhajatādarāt // Rm_14.169{69} //

niṣkrāmatārabhadhvaṃ ca yūjyadhvaṃ buddhaśāsane /
dhunīta mārasainyāś ca naḍāgāraṃ yathā karī // Rm_14.170{70} //

yo 'py asmin saugate dharme hy apramattaś caret sadā /
sa tyaktvā janma saṃsāre duḥkhasyāntaṃ kariṣyati // Rm_14.171{71} //

iti saṃcodayantas tāṃ sārvān devāṃś ca sarvataḥ /
te sarve 'py aṃśavo bhāyaḥ sugatāntikam āyayuḥ // Rm_14.172{72} //

tatas te 'py aṃśavaḥ sarve saṃmīlya saṃgatā muneḥ /
pradakṣiṇatrayaṃ kṛtvā tasyorṇāyāṃ samāviśan // Rm_14.173{73} //

tad dṛṣṭvā te sabhālokā vismayoddhatamānasāḥ /
kim etad iti saṃcintya sarve tasthuḥ śakautukāḥ // Rm_14.174{74} //

athānaṃdaḥ samālokya tān sarvān vismayoddhavān /
utthāya sāñjalir natvā śāstāraṃ taṃ samabravīt // Rm_14.175{75} //

bhagavans te mukhād bhāsiḥ paṃcavarṇā vinirgatā /
avabhāsya diśaḥ sarvā ūrṇāyāṃ ca viśanti tāḥ // Rm_14.176{76} //

etad dṛṣṭvā sabhālokāḥ sarve 'pīme savismayāḥ /
taddhetuṃ śrotum ichanti tad upādeṣṭum arhati // Rm_14.177{77} //

nāhetu hi smitaṃ buddhā darśayanti kadā cana /
yad dhetau bhavatā śāstur hasitaṃ tat samādiśa // Rm_14.178{78} //

iti saṃprārthitaṃ śiṣyena sa munīśvaraḥ /
tam ānaṃdaiḥ sabhāṃ cāpi samālokyaivam ādiśat // Rm_14.179{79} //

paśyānaṃda yad etair hi sarvai gāndharvikair api /
mama sasāṃghikasyaivaṃ satkāraṃ prakṛtaṃ mudā // Rm_14.180{80} //

etatpuṇyavipākena sarve 'pīme bhavāntare /
kramād bodhicarīṃ prāptā niḥkleśā vimalāśayāḥ // Rm_14.181{81} //

māracaryāvinirmuktāḥ pariśuddhās trimaṇḍalāḥ /
varṇasvarābhidhāḥ sarve pratyekasugatā jināḥ // Rm_14.182{82} //

prāntāśayyāsānāsīnā hīnadīnānukampakāḥ /
dakṣiṇīyā mahāsatvā bhaviṣyanti śubhaṃkarāḥ // Rm_14.183{83} //

evam etāt samālokya yūyaṃ yadi samichatha /
tathātra śraddhayā nityaṃ triratnaṃ bhajatādarāt // Rm_14.184{84} //

ye triratnaṃ sadā bhaktyā satkṛtyaivaṃ bhajanti te /
vihāya durgatiṃ nityaṃ sadgatiṃ samavāpnuyuḥ // Rm_14.185{85} //

Rm 194

iti matvātra saṃsāre yeṣāṃ vāṃchā sukhe śive /
te satkṛtya triratneṣu śraddhayā bhajatāniśaṃ // Rm_14.186{86} //

ity ādiṣṭaṃ munīndreṇa śrutvā sarve ca te janāḥ /
satyam evaṃ pratijñāya triratnaṃ sarvadābhajan // Rm_14.187{87} //

tad dṛṣṭvā bhikṣavaḥ sarve vismayoddhatamānasāḥ /
kṛtāñjalipuṭā natvā paprachus taṃ munīśvaraṃ // Rm_14.188{88} //

yad evaṃ bhagavann ebhiḥ satkāraṃ prakṛtaṃ mahat /
tat te kena supuṇyena samyag ādeṣṭum arhati // Rm_14.189{89} //

evaṃ tair bhikṣubhiḥ sarvaiḥ prārthite sa jineśvaraḥ /
sarvāns tāñ chrāvakān bhikṣūn samālokyaivam ādiśat // Rm_14.190{90} //

śṛṇudhvaṃ bhikṣavaḥ puṇyaṃ yan mayā prakṛtaṃ purā /
tad atra kathitaṃ śrutvā śraddhayābhyanumodata // Rm_14.191{91} //

purāsīd bhagavān buddhaḥ prabodhanābhidho jinaḥ /
sarvajñaḥ sugataḥ śāstā dharmarājo munīśvaraḥ // Rm_14.192{92} //

sarvavidyādhipo nāthas tathāgato vināyakaḥ /
mārajil lokavid bharttā subhadro 'rhan hitaṃkaraḥ // Rm_14.193{93} //

tadā sa bhagavān buddho janapadeṣu cārikāṃ /
carann anyāṃ rājadhānīm anuprāptaḥ sasāṃghikaḥ // Rm_14.194{94} //

tatra tasya narendrasya krīḍodyāne taror adhaḥ /
praviśya svāsanāsīnas tasthau vahnir ivojvalan // Rm_14.195{95} //

tadaikasmin dine tatra rājā kāntāpravādinaiḥ /
saṃgītaiḥ saha saṃrakto ramituṃ samupāviśat // Rm_14.196{96} //

tatrasthaṃ taṃ samāsīnaṃ sugataṃ suprabhojvalaṃ /
dṛṣṭvaiva sahasopetya natvā kṛtvā pradakṣiṇāṃ // Rm_14.197{97} //

samādhisthaṃ tam ālokya taṣṭhau ciram upāśrayan /
tatas tanmukhapadmotthasaddharmāmṛtalipsayā // Rm_14.198{98} //

vādyamānaiḥ satair vādyair muniṃ prābodhayan nṛpaḥ /
tataḥ sa sugato buddho samādheḥ śīghram utthitaḥ // Rm_14.199{99} //

sāntaḥpuraṃ nareṃdraṃ taṃ prādrākṣīt samupasthitaṃ /
tadā taṃ nṛpatiṃ dṛṣṭvā sa saṃbuddhaḥ prabodhanaḥ // Rm_14.200{100} //

saddharmmaṃ samupādeṣṭuṃ samāmaṃtryaivam abravīt /
ehi rājan mahāvāho svāgataṃ te mahīpate // Rm_14.201{1} //

saddharmaṃ samupāśritya bodhicaryāṃ samācara /
sadā dānaṃ pradatvātra śīlaṃ dhṛtvā samāhitaḥ // Rm_14.202{2} //

kṣāntyā prasādayal lokān dharmavīryaṃ prasādhaya /
bodhau cittaṃ samādhāya prajñāratnam upārjaya // Rm_14.203{3} //

tadratnānubhāvena saṃbodhimārgam āpnuyāḥ /
tatas te maṅgalaṃ nityam ihāmutre sadā bhavet // Rm_14.204{4} //

sarvasatvahitaṃ kurvan sadgatim eva prāpnuyāḥ /
iti matvā mahārāja saddharmaṃ samupāśrayan // Rm_14.205{5} //

triratnaṃ śaraṇaṃ kṛtvā satkṛtya bhaja sarvadā /
triratneṣu kṛtaṃ puṇyaṃ na kṣiṇoti kadā cana // Rm_14.206{6} //

Rm 195

sarvadā satphalāny eva sūte bodhiṃ samarpayet /
iti matvā mahārāja triratnaśaraṇaṃ gataḥ // Rm_14.207{7} //

bodhicaryāvrataṃ dhṛtvā cara nityaṃ samāhitaḥ /
tathā te maṃgalaṃ nityaṃ sarvatrāpi bhaved dhruvaṃ // Rm_14.208{8} //

kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ /
iti tenārhatādiṣṭaṃ munīndreṇa sa bhūpatiḥ // Rm_14.209{9} //

śrutvā tatheti vijñapya prābhyanandat prabodhitaḥ /
tataḥ sa mudito rājā taṃ munīndraṃ sasāṃghikaṃ // Rm_14.210{10} //

yathāvidhi samabhyarcya bhojanaiḥ samatoṣayat /
tataś ca bhojanānte sa nṛpatiḥ sāñjalir mudā /
taṃ munīndraṃ praṇatvaivaṃ praṇidhānaṃ hṛdo vyadhāt // Rm_14.211{11} //

anena kuśalenāhaṃ loke 'ndhe 'pariṇāyake /
samyag bodhiṃ samāgamya bhaveyaṃ sugato jinaḥ // Rm_14.212{12} //

etat tena narendreṇa praṇidhānaṃ kṛtaṃ mudā /
matvā sa sugatas tasya tathāśīrvacanaṃ dadau // Rm_14.213{13} //

jayo 'stu te sadā rājaṃ dharmeṇa pālaya prajāḥ /
praṇidhānaṃ yathā bodhau tathā te siddhyatu dhruvaṃ // Rm_14.214{14} //

ity ādiṣṭaṃ munīndreṇa tena śrutvā sa bhūpatiḥ /
muditaḥ sāñjalir natvā taṃ munīndraṃ samabravīt // Rm_14.215{15} //

adyārabhya sadā śāstas triratnaśaraṇaṃ gataḥ /
saṃbodhisaṃvaraṃ dhṛtvā cariṣyāmi samāhitaḥ // Rm_14.216{16} //

tad bhavān kṛpayā dṛṣṭyā sadā māṃ draṣṭum arhati /
sarvadā bhavatām eva śaraṇe 'smi samāsthitaḥ // Rm_14.217{17} //

iti saṃprārthanāṃ kṛtvā rājā sa sajano mudā /
bhagavaṃtaṃ tam ānamya sānaṃdaḥ svapuraṃ yayau // Rm_14.218{18} //

tataḥ sa bhagavāñ chāstā samutthāya sasāṃghikaḥ /
sarvatra bhadratāṃ kṛtvā svāśrame samupāyayau // Rm_14.219{19} //

manyatāṃ bhikṣavo yo 'sau rājā saṃbuddhasevakaḥ /
aham eva tadābhūvan nānyo draṣṭavya eva saḥ // Rm_14.220{20} //

yan mayā śraddhayā tasya prabodhanasya tāyinaḥ /
pūjākāri mahotsāhais tūryasaṃgītivādanaiḥ // Rm_14.221{21} //

tena puṇyavipākena mamātraiva mahotsavaiḥ /
etair gāndharvikair evaṃ satkāraḥ prakṛtādhunā // Rm_14.222{22} //

evaṃ matvā mahatpuṇyaṃ saṃbuddhabhajanodbhavaṃ /
triratnaṃ śaraṇaṃ kṛtvā bhajanīyaṃ śubhārthibhiḥ // Rm_14.223{23} //

yūyaṃ cāpi sadā nityaṃ śāstāraṃ sadguruṃ jinaṃ /
saṃbuddhaṃ samupāśritya viharadhvaṃ samāhitāḥ // Rm_14.224{24} //

ity ādiṣṭaṃ munīndreṇa śrutvā te bhikṣavo mudā /
sarve tatheti vijñapya triratnāni sadābhajan // Rm_14.225{25} //

iti me guruṇādiṣṭaṃ śrutaṃ mayā narādhipa /
tathādhunā samākhyātaṃ tava puṇyapravṛddhaye // Rm_14.226{26} //

evaṃ rājaṃs tvayāpy evaṃ triratnaṃ śaraṇaṃ gataḥ /
saṃbuddhaśāsanaṃ dhṛtvā cara dharmaṃ samāhitaḥ // Rm_14.227{27} //

Rm 196

prajāś cāpi tathā rājaṃ bodhayitvā prayatnataḥ /
saṃbodhisādhane dharme yojanīyās tvayādarāt // Rm_14.228{28} //

tathā cet te sadā bhadraṃ bhaven nūnaṃ samantataḥ /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_14.229{29} //

iti śāstrā samādeṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ /
tatheti pratimoditvā prābhyanandat sapārṣadaḥ // Rm_14.230{30} //

gāṃdharvikānām avadānam etac chrutvānumodanti narā mudā ye / te sarva enaḥparimuktacittā bhuktvā sukhāny eva labhanti bodhiṃ /

++ iti ratnāvadānatatve gāṃdharvikāvādanaṃ samāptam ++

Rm 197

XV Sūkṣmatvacovadāna
athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā /
upaguptaṃ guruṃ natvā punar evam abhāṣata // Rm_15.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tadyathā guruṇākhyātaṃ tathādeṣṭuṃ ca me 'rhasi // Rm_15.2{2} //

iti saṃprārthite rājñā sa yatiḥ sugatātmajaḥ /
aśokaṃ taṃ nṛpaṃ dṛṣṭvā punar evam upādiśat // Rm_15.3{3} //

śṛṇu rājan mahābhāga yathā me guruṇoditaṃ /
tathāhaṃ te pravakṣyāmi śrutvāpy evaṃ pramodaya // Rm_15.4{4} //

purā sa bhagavān buddhaḥ śākyasiṃho jagadguruḥ /
vihāre jetakāraṇye vijahāra sasāṃghikaḥ // Rm_15.5{5} //

tasmiṃś ca samaye tatra sarve bhikṣugaṇā api /
śrāvakāś cailakāś caiva sarva upāsakā api // Rm_15.6{6} //

sarve 'pi bhikṣuṇīsaṃghā upāsikāgaṇā api /
bodhisatvagaṇāś cāpi saddharmasādhanodyatāḥ // Rm_15.7{7} //

sabhāmadhyāsanāsīnaṃ śrīghanaṃ taṃ jagadguruṃ /
upatasthuḥ puraskṛtya parivṛtya samaṃtataḥ // Rm_15.8{8} //

tadā tasya munīndrasya mukhāmbhojavinirgataṃ /
bhadradharmāmṛtaṃ pātuṃ sarve lokāḥ samāgatāḥ // Rm_15.9{9} //

śakrādayaḥ surendrāś ca brahmādayo maharddhikāḥ /
lokapālā mahāvīrāḥ sasainyaparivārakāḥ // Rm_15.10{10} //

yogino yatayaś cāpi maharṣayas tapaśvinaḥ /
brāhmaṇāś ca mahāvijñāḥ saddharmaguṇavāṃchinaḥ // Rm_15.11{11} //

rājāno rājaputrāś ca vaiśyā maṃtrijanā api /
amātyāḥ śreṣṭhino bhaṭṭāḥ paurikāś ca gṛhādhipāḥ // Rm_15.12{12} //

sainyādhipāś ca yodhāraḥ sārthavahā mahājanāḥ /
vaṇijaḥ śilpinaś cāpi grāmyāḥ kārpaṭikā api // Rm_15.13{13} //

evam anye 'pi lokāś ca saddharmaguṇavāñchinaḥ /
sarve dharmāmṛtaṃ pātuṃ vihāre samupāgatāḥ // Rm_15.14{14} //

tatra prāptāḥ sabhāmadhye samāsīnaṃ munīśvaraṃ /
śrīghanaṃ taṃ samālokya praṇatvā samupācaran // Rm_15.15{15} //

tatra te samupāsṛtya sarve taṃ śrīghanaṃ muniṃ /
tridhā pradakṣiṇīkṛtvā samabhyarcya praṇemire // Rm_15.16{16} //

tataḥ sarve 'pi te lokāḥ parivṛtya samantataḥ /
sāñjalayaḥ prasannāsyā upatasthuḥ samāhitāḥ // Rm_15.17{17} //

tadā sa bhagavān dṛṣṭvā sarvāṃs tān samupasthitān /
ādimadhyāntakalyāṇam āryadharmam upādiśat // Rm_15.18{18} //

tat saddharmāmṛtaṃ pītvā sarve te tridaśādayaḥ / Rm 198 lokā dharmaviśeṣatvaṃ vijñāya prāṇanandire // Rm_15.19{19} //

tasminn avasare tatra śrāvastyāṃ pauriko gṛhī /
śreṣṭhī mahājanaḥ śrimāñ chrāddho bhadrāśayābhavat // Rm_15.20{20} //

sa ekasmiṃ dine svasmin bhāṇḍālakoṣṭhake viśan /
svasaṃpannicayaṃ dṛṣṭvā manasaivaṃ vyacintayat // Rm_15.21{21} //

aho me jāyate saṃpad dīyatī saṃpravarddhitā /
tathāpi varddhyate tṛṣṇā yataḥ saukhyaṃ na kiṃ cana // Rm_15.22{22} //

yad ime caṃcalā bhogā jalacaṃdranibhā mama /
anityā asthirāḥ padmapatrasthitajalopamā // Rm_15.23{23} //

tad atra kiṃ mano 'dyāpi tṛṣṇayākṛṣyate mama /
yena carāmy ahaṃ loke duḥkhī bhavikalāśayaḥ // Rm_15.24{24} //

tat kiṃ me saṃpadā sāraṃ yataḥ saukhyaṃ na vidyate /
dharmārthe gocaraṃ naiva kevalaṃ madavṛddhaye // Rm_15.25{25} //

madena varddhate mānaṃ mānāl loke pramādatā /
pramādād dīpyate cerṣyā kopāgnir dīpyate tataḥ // Rm_15.26{26} //

kopāt krūrāśayaś caṇḍo nirdayo duritāśayaḥ /
pāpātmā hiṃsako duṣṭo daśākuśalasādhakaḥ // Rm_15.27{27} //

svayaṃ naṣṭaḥ parāṃś cāpi nāśayati durāśayaḥ /
tato 'tipāpasaṃrakto durācaro 'tidurmanāḥ // Rm_15.28{28} //

tato 'tidurmatir drohī saṃvṛttidharmaniṃdakaḥ /
triratnāni pratikṣipya mahāpātakam ācaret // Rm_15.29{29} //

tato 'tipāpasaṃkliṣṭāḥ pramūḍho narakaṃ vrajet /
narakeṣu bhraman nityaṃ duḥkhāny eva sadāśnuyāt // Rm_15.30{30} //

yad vātrāpi ca saṃsāre jīvitam adhruvaṃ khalu /
kṣaṇadhvaṃsi śarīraṃ ca sārveṣāṃ maraṇaṃ dhruvaṃ // Rm_15.31{31} //

tad atrāham asārebhyo bhogebhyaḥ sāram uttamaṃ /
saddharmaṃ samupādātuṃ yatnaṃ kuryāṃ samādarāt // Rm_15.32{32} //

saddharmaṃ saugataṃ dharmam ity ākhyātaṃ purāvidaiḥ /
tad atra saugate kṣetre dānaṃ kurvīya sāṃprataṃ // Rm_15.33{33} //

bauddhakṣetre kṛtaṃ dānaṃ bodhivījaṃ bhaved dhruvaṃ /
etad evātra saṃsāre sādhanīyaṃ śubhāptaye // Rm_15.34{34} //

dānena śuddhyate cittaṃ sucittaḥ sumatiṃ labhet /
subuddhiḥ sadguṇāraktaḥ saṃvṛttiśīlabhṛt kṛtī // Rm_15.35{35} //

suśīlaḥ kṣāntimān dhīraḥ parātmasamabhāvikaḥ /
sudhīro vīryavān sarvasatvārthasādhanodyataḥ // Rm_15.36{36} //

apradhṛṣyo mahāsatvaḥ kleśāridamako bhavet /
tataḥ supariśuddhātmā samādhisusthito bhavet // Rm_15.37{37} //

tat samādhivalādhānaiḥ prajñābdhipāram āgataḥ /
bodhiratnaṃ samāsādya bodhisatvo 'dhipo bhavet // Rm_15.38{38} //

etad ratnānubhāvena bhadraṃkalā samantataḥ / Rm 199 sarvamārān vinirjitya saṃbuddhapadam āpnuyāt // Rm_15.39{39} //

ity arhadbhir mahābhijñaiḥ samākhyātaṃ mayā śrutaṃ /
tat saṃbuddhapadāṃ praptuṃ buddhaṃ bhajeya sāṃprataṃ // Rm_15.40{40} //

nūnaṃ buddhānubhāvena bhāvitaṃ setsyate dhruvaṃ /
tad buddhapramukhaṃ sarvasaṃghaṃ pūjeya sādaraṃ // Rm_15.41{41} //

iti niścitya sa śrīmān gṛhasthaḥ saṃpramoditaḥ /
bhagavaṃtaṃ sasaṃghan taṃ pūjayituṃ samaichata // Rm_15.42{42} //

tataḥ sa sajanaḥ śreṣṭhī triratnabhajanotsukaḥ /
vihāre jetakāraṇye prayayau saṃpraharṣitaḥ // Rm_15.43{43} //

tatra taṃ śrīghanaṃ dṛṣṭvā sa gṛhasthaḥ pramoditaḥ /
natvā pradakṣiṇīkṛtya samarcayad yathāvidhiḥ // Rm_15.44{44} //

tataḥ sa sajano natvā sāñjaliḥ saṃpramoditaḥ /
munīndraṃ taṃ samālokya puraḥ sthitvaivam abravīt // Rm_15.45{45} //

sarvajña bhagavaṃ chāstar bhavatāṃ śaraṇaṃ vraje /
tato 'bhilaṣite kārye prasīdatu jagadguro // Rm_15.46{46} //

bhagavaṃ bhavataḥ śāstuḥ sasaṃghasya jagadguroḥ /
pūjayituṃ samichāmi tad anujñāṃ dadātu me // Rm_15.47{47} //

iti saṃprārthite tena bhagavān sa munīśvaraḥ /
tathāstv iti pratijñāya tūṣṇībhūtvādhyuvāsa tat // Rm_15.48{48} //

tataḥ sa gṛhabhṛn matvā bhagavatādhyuvāsa taṃ /
sāñjalis taṃ muniṃ natvā muditaḥ svagṛhaṃ yayau // Rm_15.49{49} //

tatra sa svajanaiḥ svasmiṃ gṛhe margeṣu sarvataḥ /
pariśodhya sugaṃdhaiś ca pariṣiṃcyābhyaśobhayat // Rm_15.50{50} //

tatrāsanāni prajñapya vitānāni vitatya ca /
muktapuṣpaiḥ samākīrya surabhiṃ samadhūpayat // Rm_15.51{51} //

tataḥ sa bhojyasāmagrīṃ sādhayitvā svavaṃdhubhiḥ /
tathopahārasāmagrīṃ pariśuddhām asādhayat // Rm_15.52{52} //

tato 'nye dyur gṛhasthaḥ sa snātvā śuddhāṃvarāvṛtaḥ /
saṃbuddhāmaṃtraṇaṃ kartuṃ vihāre sajano yayau // Rm_15.53{53} //

tatra taṃ śrīghanaṃ dṛṣṭvā sasaṃghaṃ sa purogataḥ /
kṛtāñjalipuṭo natvā prārthayad evam ādarāt // Rm_15.54{54} //

bhagavan nātha sarvajña samayo vartate 'dhunā /
tat sasaṃgho mamāvāse bhāvān āgantum arhati // Rm_15.55{55} //

iti saṃprārthite tena bhagavān sa sasāṃghikaḥ /
pātracīvaram ādāya saṃpratasthe prabhāsayan // Rm_15.56{56} //

tatra sa bhagavān mārge kṛtvā bhadraṃ prabhāsayan /
bhikṣusaṃghagaṇaiḥ sārddhaṃ śrāvastīṃ samupāviśan // Rm_15.57{57} //

tadābhūn nagare tatra sarvatrāpi sumaṅgalaṃ /
upadravāṇi sarvāṇi sahasā vilayaṃ yayuḥ // Rm_15.58{58} //

andhā rūpāṇi paśyantaḥ śṛṇvanto vadhirā ravān /
hīnendriyāś ca ye te 'pi pratilabdhendriyā vavuḥ // Rm_15.59{59} //

ksutpipāsāhatā ye ca te 'bhavan parituṣṭitāḥ /
rogiṇo nīrujā āsan kuvelā rucirāmvarāḥ // Rm_15.60{60} //

Rm 200

mūkā āsan pravaktāro jaḍāś cāpi suvāgminaḥ /
ciravairābhisaṃnaddhās te 'py āsan maitrabhāvitāḥ // Rm_15.61{61} //

ye ca caṇḍāśāyāḥ krūrās te 'py abhūvan dayālavaḥ /
ye ca duṣṭā durācārās te santas samyamodyatāḥ // Rm_15.62{62} //

daridrā dhaninaḥ proḍhyā dūrvalā valino 'bhavan /
ye śaṭhā vaṃcakāś cauras te āryāḥ satyavādinaḥ // Rm_15.63{63} //

evaṃ ye duḥkhinaḥ satvās te sarve sukhino 'bhavan /
evaṃ sa bhagavāṃs tatra kṛtvā bhadraṃ samantataḥ // Rm_15.64{64} //

pradakṣiṇakrameṇaivaṃ sasaṃghaṃ tadgṛhe viśan /
tatra tasya munīndrasya sa gṛhastho yathākramaṃ /
pādyaṃ dadau sasaṃghasya sadārāḥ śucināmbunā // Rm_15.65{65} //

tataḥ sa suprāsannātmā sasaṃghaṃ taṃ munīśvaraṃ /
prajñapte svāsane tatra yathākramaṃ nyaveśayat // Rm_15.66{66} //

tatra te sāṃghikāḥ sarve saṃbuddhapramukhāḥ kramāt /
svasvāsane samāviśya samātasthuḥ samāhitāḥ // Rm_15.67{67} //

tataḥ svasvāsanāsīnān saṃbuddhapramukhān yatīn /
tān sarvān sa gṛhī dṛṣṭvā yathāvidhi samarcayat // Rm_15.68{68} //

tataḥ sa sajanaḥ śreṣṭhī svahastena sasāṃghikaṃ /
taṃ munīndraṃ sudhākalpair bhojanaiḥ samatarpayet // Rm_15.69{69} //

tataḥ saṃtṛptitaṃ dṛṣṭvā sasaṃghaṃ taṃ munīśvaraṃ /
apanīya sa pātrāṇi tad dhastādīn vyaśodhayat // Rm_15.70{70} //

tataḥ sa sāñjalir natvā tān buddhapramukhān yatīn /
puro nīcāsanāsīno dharmaṃ śrotum upāśrayat // Rm_15.71{71} //

tataḥ sa bhagavān dṛṣṭvā taṃ gṛhaṣṭhaṃ subhāvinaṃ /
ādimadhyāntakalyāṇaṃ dharmām ādeṣṭum abravīt // Rm_15.72{72} //

ārogyam astu te nityaṃ gṛhapate sadā śivaṃ /
bodhau cittaṃ samādhāya cara dharmaṃ samāhitaḥ // Rm_15.73{73} //

dharmeṇa jīyate pāpaṃ niṣpāpaḥ sadgatiṃ vrajet /
sadgatau satsukhāny eva bhuktvā saṃcarate sadā // Rm_15.74{74} //

dharmeṇa puruṣo vidvān sarvavidyākalādhipaḥ /
sudhiro guṇavān vijño bhavec chrīmān maharddhikaḥ // Rm_15.75{75} //

dharmeṇa suciraṃ jīved ārogyaṃ ca sadā tanau /
sarvatrāpi bhaven nityaṃ maṃgalaṃ nirupadravaṃ // Rm_15.76{76} //

dharmo na naśyate kvapi hriyate nāpi kena cit /
kenāpi naśyate naiva cālayituṃ kadā cana // Rm_15.77{77} //

nāgnibhir dahyate dharmaḥ klidyate nāpi codakaiḥ /
vāyubhiḥ śuṣyate naiva kṣīyate nāpi bhūmiṣu // Rm_15.78{78} //

dharmeṇa bhūḥ sthirībhūtā dharmeṇa dīpyate 'nalaḥ /
dharmeṇa calate vāyur dharmeṇa vahate jalaḥ // Rm_15.79{79} //

dharmeṇa dīpyate bhānur dharmeṇaivaṃ sudhākaraḥ / Rm 201 meghā dharmeṇa varṣāṇā bhūmiḥ śaṣyauṣadhībharāḥ // Rm_15.80{80} //

dharmeṇaivaṃ tathā sarve lokapālā maharddhikāḥ /
sarvaduṣṭān vinirjitya pālayanti jagattraye // Rm_15.81{81} //

dharmo na śīyate kvāpi dharmo na paribhūyate /
sarvatra jayate dharmo dharmo hi śobhate sadā // Rm_15.82{82} //

dharmahīnā na śobhante śrimanto guṇino 'pi ca /
dharmmiṣṭhā eva śobhante daridrā nirguṇā api // Rm_15.83{83} //

dharmeṇa rakṣitā vīrāḥ saṃgrāme vijitārayaḥ /
yaśomānyamahatsaṃpatsukhāni te labhanti ca // Rm_15.84{84} //

tathā vīrā vaṇiksārthā dharmeṇaivābhirakṣitāḥ /
mahāmbudhiṃ samuttīrya ratnāny api labhanti ca // Rm_15.85{85} //

dharmavanto narā dhīrā buddhimanto vicakṣaṇāḥ /
sarvavidyākalāvijñā jayante paravādinaḥ // Rm_15.86{86} //

tathā dharmānubhāvena śilpavidyākalāvidaḥ /
yaśomānyaprasādaśrīsatsukhāni labhanti ca // Rm_15.87{87} //

tathā ca maṃtriṇo 'mātyā dharmavanto vicakṣaṇāḥ /
rājyakāryāṇi sarvāṇi sādhayanto jayanty arīn // Rm_15.88{88} //

rājānaḥ kṣatriyāś caivaṃ dharmanītivicakṣaṇāḥ /
sarvaduṣṭān vinirjitya virājante nārādhipāḥ // Rm_15.89{89} //

tathā dharmeṇa rājendraś cakravarttī mahīśvaraḥ /
saptaratnasamāyuktaḥ sarvaśāstā virājate // Rm_15.90{90} //

tathā dharmadharā eva yatayo yogino 'pi ca /
sarvakleśagaṇāñ jitvā labhanti paramaṃ padaṃ // Rm_15.91{91} //

tatharṣayo mahābhijñā dharmabhṛto maharddhikāḥ /
yathābhilaṣitāṃ siddhiṃ prāpya mokṣaṃ vrajanti ca // Rm_15.92{92} //

tathā dharmānusāreṇa maṃtravidyārthasādhakāḥ /
siddhisamṛddhisaṃprāptāḥ sādhayanti yathehitaṃ // Rm_15.93{93} //

tathā ca mānavāḥ sarve lokā dharmānusārataḥ /
nihīnamadhyamotkṛṣṭāḥ prabhavanti mahītale // Rm_15.94{94} //

tathā dharmānusāreṇa lokā daityādayo 'pi ca /
nihīnamadhyamotkṛṣṭā pracaranti rasātale // Rm_15.95{95} //

tathā svargeṣu devāś ca svasvadharmānubhāvataḥ /
sukhāni suciraṃ bhuktvā pravasanti pramoditāḥ // Rm_15.96{96} //

evaṃ sarvatra lokeṣu svasvadharmānubhāvataḥ /
sarve satvāḥ sukhaprāptāḥ pracaranti yathechayā // Rm_15.97{97} //

evaṃ traidhātukotpannāḥ satvāḥ sarve surādayaḥ /
svasvadharmānusāreṇa bhramanti ṣaḍgatiṣv api // Rm_15.98{98} //

kim atra vahunoktena dharma eva jagatprabhuḥ /
dharmeṇaiva sadā nityaṃ rakṣitaḥ pracarec chubhe // Rm_15.99{99} //

ṣubhena siddhyate cittaṃ śuddhacittaḥ sudhīr bhavet /
subuddhiḥ sadguṇādhāraṃ sadguruṃ samupāśrayet // Rm_15.100{100} //

tadguror upadeśena caran nityaṃ samāhitaḥ /
bodhicittaṃ samādhāya triratnāni sadā bhajet // Rm_15.101{1} //

etatpuṇyānubhāvena saddharmasādhanodyataḥ / Rm 202 bodhisatvo mahāsatvo bodhicaryāṃ vrataṃ caret // Rm_15.102{2} //

tato māragaṇāñ jitvā pūrya pāramitāḥ kramāt /
trividhāṃ bodhim āsādya saṃbuddhapadam āpnuyāt // Rm_15.103{3} //

evaṃ dharmavaraṃ matvā triratnaśaraṇaṃ gataḥ /
saddharmaṃ samupaśritya cara bodhipadāptaye // Rm_15.104{4} //

mṛtyukāle vipattau ca dharmma evānugas suhṛt /
tadā sarve tyajanty āśu ko 'pi naiva sahānugaḥ // Rm_15.105{5} //

dharma eva tadā trātā sarvatrāpy anugaḥ suhṛt /
tasmād dharmo mahāratnaṃ sādhanīyaṃ prayatnataḥ // Rm_15.106{6} //

evaṃ sa bhagavāñ chāstā dharmasyābhyanubhāvatāṃ /
samādiśya kṣaṇaṃ tasthau tūṣṇībhūtvā samāhitaḥ // Rm_15.107{7} //

tatas tasya munīndrasya pādau sa mudito gṛhī /
praṇatvā manasā caivaṃ praṇidhānaṃ sāmadadhe // Rm_15.108{8} //

anena kuśalenāhaṃ sarvakleśavivarjitaḥ /
pratyekāṃ bodhim āsādya nirvṛtiṃ samavāpnuyāt // Rm_15.109{9} //

tataḥ sa suprasannāsyo gṛhasthaḥ sajano mudā /
bhagavataṃ tam ālokya puras tasthau samāhitaḥ // Rm_15.110{10} //

tadā sa bhagavāṃs tasya śrīmato hṛdaye sthitaṃ /
praṇidhānaṃ parijñāya susaṃsmitaṃ vyamuñcata // Rm_15.111{11} //

tatas tasya munīndrasya mukhapadmāt surasmayaḥ /
paṃcavarṇā vinirgatya sarvatra samudācaran // Rm_15.112{12} //

tāsāṃ yā raśmayo yātā adholoke samantataḥ /
tāḥ sarvanarakeṣv evam avabhyāsya samāsarat // Rm_15.113{13} //

tadā tābhiḥ parispṛṣṭāḥ sarve te narakasthitāḥ /
mahatsaukhyaṃ samāsādya vismayaṃ samupāyayuḥ // Rm_15.114{14} //

tatra sarve 'pi te satvāḥ parasparasamāgatāḥ /
sarvaduḥkhavinirmuktāḥ saṃmīlyaivaṃ samabruvan // Rm_15.115{15} //

aho citraṃ kim adyaivaṃ mahat saukhyaṃ prajāyate /
kiṃ nu vayaṃ bhavanto 'smāc cyutā anyatra cāgatāḥ // Rm_15.116{16} //

yad asmākaṃ mahad duḥkhaṃ tat sarvaṃ śāmyate 'dhunā /
saṃjāyate mahāsaukhyaṃ tad adbhutaṃ na manyate // Rm_15.117{17} //

nūnam atrādhunā ko 'pi bodhisatvaḥ samāgataḥ /
yasmād iyaṃ mahāraśmir avabhāsya prasaryati // Rm_15.118{18} //

iti ciṃtābhidagdhānaṃ teṣāṃ cittaprabodhane /
bhagavān nirmitaṃ buddhaṃ sarvatra tatra preṣayet // Rm_15.119{19} //

tadā taṃ saugatiṃ mūrttiṃ dṛṣṭvā sarve 'pi te mudā /
aho citram iti proktvā vismitāś caivam abruvan // Rm_15.120{20} //

nehaivetaś cyutāḥ sarve nāpy anyatra gatā vayaṃ /
ihaiva saṃsthitāḥ sarve narake pravasāmahe // Rm_15.121{21} //

api tv ayaṃ mahān satvo 'pūrvadarśana āgataḥ /
nūnam asyānubhāvena saṃjāyante sukhāni naḥ // Rm_15.122{22} //

tad asmiṃ sugatākare vayaṃ sarve prasāditāḥ /
upetya praṇatiṃ kṛtvā sarvathā saṃbhajemahi // Rm_15.123{23} //

iti saṃbhāṣya sarve te nārakīyāḥ pramoditāḥ / Rm 203 upetya taṃ mahāsatvaṃ sāñjalayo 'bhinemire // Rm_15.124{24} //

namo buddhāya dharmāya saṃghāye ca namaḥ sadā /
ity uktvā ca triratnānāṃ saṃsmṛtvā śaraṇaṃ yayuḥ // Rm_15.125{25} //

iti te nirmite tasmiṃ cittaṃ prasādya nirmalāḥ /
sarvanirmuktakarmāṇaḥ sahasā sadgatiṃ yayuḥ // Rm_15.126{26} //

tathā corddhagatā yās tāḥ kramāc cāturmahādhipān /
samārabhya trayastriṃśān sarvāṃś cāpi surālayāt // Rm_15.127{27} //

yāvad bhavāgraparyantam avabhāsya prasāritāḥ // Rm_15.128{27} //

tathā cāpi samodghuṣya sarvān devān anodayan /
anityaṃ khalu saṃsāraṃ duḥkham śūnyam anātmakaṃ /
iti matvā śubhe nityaṃ caritavyaṃ sadāpi ca // Rm_15.129{28} //

niṣkrāmatārabhadhvaṃ tad yujyadhvaṃ buddhaśāsane /
dhunīta mṛtyusainyāni naḍāgāraṃ karī yathā // Rm_15.130{29} //

yo hy asmiṃ dharmavinaye hy apramattaś cariṣyati /
tyaktvā janmātra saṃsāre duḥkhasyāntaṃ kariṣyati // Rm_15.131{30} //

iti matvātra saṃbodhipadaṃ yadi samichatha /
tac chraddhayā triratnāni bhajadhvaṃ sarvadādarāt // Rm_15.132{31} //

etac chabdaṃ samākarṇya sarve devāḥ prabodhitāḥ /
triratnaṃ śaraṇaṃ kṛtvā prabhejire sadādṛtāḥ // Rm_15.133{32} //

evaṃ tā raśmayaḥ sarvāḥ sarvāṃl lokāṃc chubhe vṛṣe /
bodhayitvā pratisthāpya pratyāyayur muneḥ puraḥ // Rm_15.134{33} //

tatra tā raśmayaḥ sarvāḥ piṇḍitās tasya tāyinaḥ /
tridhā pradakṣiṇīkṛtvā sūrṇāyāṃ nyaviśat punaḥ // Rm_15.135{34} //

tad dṛṣṭvā vismitāḥ sarve lokās te samitisthitāḥ /
kiṃ dharmam ādiśed buddha iti saṃciṃtya tasthire // Rm_15.136{35} //

athānando mahābhijñaḥ samutthāya kṛtāñjaliḥ /
puraḥ sthito munīndraṃ taṃ praṇatvā prārthayat tathā // Rm_15.137{36} //

bhagavān nānāvidhā raśmir bhavanmukhābjanirgatāḥ /
avabhāsya jagallokaṃ bhavadūrṇāṃ niveśitā // Rm_15.138{37} //

mārajin nirmalasvānto nirvikalpo niraṃjanaḥ /
nāhetvapratyayaṃ buddhā nirdainyā nirmadoddhavāḥ /
smitaṃ caṃdrakarāhāsaṃ darśayanti kadācana // Rm_15.139{38} //

tad yad arthaṃ bhavān smitaṃ darśayati munīśvara /
tad arthaṃ śrotum icchaṃti sarve lokā ime 'dhunā // Rm_15.140{39} //

tad bhavāṃ yat samādeṣṭum ichati sāṃprataṃ mune /
tad dharmaṃ samupādiśya prasādayatv imāṃ sabhāṃ // Rm_15.141{40} //

iti tena vaśiṣyeṇa prārthite sa munīśvaraḥ /
tam āyuṣmantam ānandaṃ samāmaṃtryaivam abravīt // Rm_15.142{41} //

evam etat sadānaṃda nāhetvapratyayaṃ smitaṃ /
saṃbuddhā api te sarve darśayanti kadā cana // Rm_15.143{42} //

yad arthe smitam ānaṃda darśitaṃ sāṃprataṃ mayā / Rm 204 tad arthaṃ saṃpravakṣyāmi tac chṛṇudhvaṃ samāhitāḥ // Rm_15.144{43} //

paśyasi tvaṃ tadānaṃda śreṣṭhinānena yan mama /
evaṃvidhaṃ sasaṃghasya satkāraṃ śraddhayā kṛtaṃ // Rm_15.145{44} //

etatpuṇyavipākena mayi cittaprasādataḥ /
ayaṃ śrīmān mahāsatvo bodhisatvo bhavet sudhīḥ // Rm_15.146{45} //

tataḥ kleśavimuktātmā pariśuddhatrimaṃḍalaḥ /
sūkṣmatvag iti vikhyātaḥ pratyekabuddha ātmavit // Rm_15.147{46} //

bhaviṣyati mahābhijñaḥ saṃvṛtiparamārthavit // Rm_15.148{47!} //

evam etat mahatpuṇyavījam ārādhitaṃ mama /
sāsane śrīmatānena śraddhayā bodhicetasā // Rm_15.149{48} //

buddhakṣetre kṛtaṃ puṇyaṃ na kṣiṇoti kadā cana /
saṃbodhisatphalaṃ dadyān nānyad dharmaphalaṃ khalu // Rm_15.150{49} //

evaṃ mahattaraṃ puṇyaṃ buddhakṣetreṣu satkṛtaṃ /
matvā taccharaṇaṃ kṛtvā triratnaṃ bhajatādarāt // Rm_15.151{50} //

ye buddaśaraṇaṃ gatvā bhajanti sarvadādarāt /
te sadā sadgatiṃ yātāś caraṃti bodhisaṃvaraṃ // Rm_15.152{51} //

ye dharmaṃ śaraṇaṃ kṛtvā śrutvā bhajanti sādaraṃ /
sarve te 'kleśino bhadrāḥ saṃprayānti jinālayaṃ // Rm_15.153{52} //

ye saṃghe śaraṇaṃ gatvā bhajanti śraddhayā sadā /
na te gacchanti duḥkhatvaṃ sadā yānti sukhāvatīṃ // Rm_15.154{53} //

iti matvā tathā yūyaṃ sadā nityaṃ samāhitāḥ /
triratnaśaraṇaṃ kṛtvā bhajadhvaṃ śraddhayādarāt // Rm_15.155{54} //

tena puṇyavipākena yūyaṃ sarve 'pi sarvathā /
trividhāṃ bodhim āsādya saṃbuddhapadam āpsyatha // Rm_15.156{55} //

iti śāstrā munīndreṇa samādiṣṭaṃ niśamyate /
sarve 'pi sāṃghikāḥ sarve lokāś ca saṃpramoditāḥ // Rm_15.157{56} //

tatheti pratisaṃśrutya triratnaṃ śaraṇaṃ gatāḥ /
satkṛtya śraddhayā nityaṃ prabhejire samāhitāḥ // Rm_15.158{57} //

so 'pi śreṣṭhī tathā śāstrā samādiṣṭaṃ tadātmanaṃ /
vyākaraṇaṃ samākarṇya prābhyanandat prabodhitaḥ // Rm_15.159{58} //

tataḥ prabhṛti sa śrīmāṃs triratnaṃ śaraṇaṃ gataḥ /
satkṛtya śraddhayā nityaṃ sadā bheje pramoditaḥ // Rm_15.160{59} //

tataḥ sa bhagavāñ chāstā sasāṃghikaḥ samutthitaḥ /
tathā sarvatra bhadrāṇi prakurvan svāśramaṃ yayau // Rm_15.161{60} //

ity evaṃ guruṇākhyātaṃ tathā mayātra kathyate /
tvam apy evaṃ mahārāja śrutvā dharmaṃ śubhe cara // Rm_15.162{61} //

prajāś cāpi tathā dharmaṃ śrāvayitvā prabodhayan /
bodhimārge pratiṣṭhāpya śubhe 'bhyava sadādarāt // Rm_15.163{62} //

tathā te sarvadā nityaṃ maṃgalaṃ nirupadravaṃ /
bhaven nūnaṃ mahārāja satyam etat prabudhyatāṃ // Rm_15.164{63} //

etatpuṇyavipākena daśapāramitā api /
paripūryya krameṇaivaṃ saṃbodhim api cāpsyai // Rm_15.165{64} //

evaṃ satyaṃ parijñāya triratnaṃ śaraṇaṃ gataḥ /
satkṛtya śraddhayā nityaṃ bhaja bodhiṃ yadīchasi // Rm_15.166{65} //

Rm 205

iti tenārhatā śāstrā samādiṣṭaṃ niśamya saḥ /
nṛpas tatheti saṃśrutya prābhyanandat sapārṣadaḥ // Rm_15.167{66} //

sūkṣmatvaco 'vadānaṃ yat tad idaṃ ye narā mudā /
satkṛtya śraddhayā bhaktyā śṛṇvanti śrāvayanti ca // Rm_15.168{67} //

te sarve sadgatiṃ yātā bhuktvā saukhyāni sarvadā /
saddharmaṃ samupāśritya saṃprayānti jinālayaṃ // Rm_15.169{68} //

++ iti ratnāvadānatatve sūkṣmatvaco'vadānaṃ samāptaḥ ++

Rm 206

XVI Pretikāvadāna
athāśoko mahārājaḥ kṛtāñjalipuṭo mudā /
upaguptaṃ yatiṃ natvā punar eva samabravīt // Rm_16.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tadyathā guruṇādiṣṭaṃ tathādeṣṭuṃ ca me 'rhasi // Rm_16.2{2} //

iti saṃprārthitaṃ tena rājñā sa yatir ātmavit /
tam aśokaṃ mahīpālaṃ samālokyaivam ādiśat // Rm_16.3{3} //

śṛṇu rājan mahābhāga yathā me guruṇoditaṃ /
tathāhaṃ te pravakṣyāmi śrutvānumodanāṃ kuru // Rm_16.4{4} //

purā sa bhagavān buddhaḥ śākyasiṃho jagadguruḥ /
sarvajñaḥ sugataḥ śāstā dharmarājas tathāgataḥ // Rm_16.5{5} //

bhikṣubiḥ śrāvakaiḥ sārddhaṃ cailakair bhikṣuṇīgaṇaiḥ /
upāsakair mahāśrāddhais tathā copāsikāgaṇaiḥ // Rm_16.6{6} //

bodhisatvagaṇaiś cāpi saddharmasādhanodyataiḥ /
kṛtakṛtyair mahābhijñaiś caturbrahmavihārakaiḥ // Rm_16.7{7} //

rājagṛhe puropānte veṇuvane śubhāṅkite /
karaṇḍakanivāpākhye mahodyāne jināśrame // Rm_16.8{8} //

vihṛtya sarvasatvānāṃ hitārthena sabhāśritaḥ /
ādimadhyāntākalyāṇaṃ dharmam ādeṣṭum ārabhat // Rm_16.9{9} //

tadā sarve 'pi devendrāḥ sadevāḥ kamalāsanaḥ /
sarve lokādhipāś cāpi yakṣagaṃdharvakinnarāḥ // Rm_16.10{10} //

siddhā vidyādharāḥ sādhyā rākṣasā dānavādhipāḥ /
nāgeṃdrā garuḍāś cāpi sajanaparivārakāḥ // Rm_16.11{11} //

ṛṣayo brahmaṇāś cāpi yatayo yogino 'pi ca /
rājāno rājaputrāś ca maṃtriṇo 'pi ca // Rm_16.12{12} //

amātyāḥ sainyalokāś ca sārthavāhā mahājanāḥ /
vaṇijaḥ śilpinaś cāpi gṛhasthāḥ paurikā janāḥ // Rm_16.13{13} //

grāmyā jānapadāś cāpi kārpaṭikāś ca nairgamāḥ /
tathānye 'pi samāyātāḥ saddharmaguṇavāṃchinaḥ // Rm_16.14{14} //

tatra sarve 'pi te lokā vihāre samupāgatāḥ /
taṃ munīndraṃ samāsīnaṃ dṛṣṭvā natvā pramoditāḥ // Rm_16.15{15} //

tridhā pradakṣiṇīkṛtvā samabhyarcya yathākramaṃ /
natvā sāñjalayaḥ sarve parivṛtya samaṃtataḥ // Rm_16.16{16} //

tat saddharmāmṛtaṃ pātuṃ suprasannamukhāmbujaṃ /
śrīghanaṃ taṃ samālokya samātasthuḥ samāhitāḥ // Rm_16.17{17} //

tadā sa bhagavān dṛṣṭvā tān sarvān samupasthitān /
āryasatyaṃ samārabhya saddharmaṃ samupādiśat // Rm_16.18{18} //

tat saddharmāmṛtaṃ pītvā lokāḥ sarve 'pi te mudā / Rm 207 saṃbodhisādhanotsāhāḥ pracerire pramoditāḥ // Rm_16.19{19} //

tasminn avasare tatra rājagṛhāntike vane /
veṇuvanāntike paṃcapretaśatāni cerire // Rm_16.20{20} //

nagnāny atikṛtāṅgāni dagdhasthūṇākṛtīni vai /
romavastrāṇi rukṣāṇi śailopamodarāṇi ca // Rm_16.21{21} //

sūcīchidramukhāny asthiyaṃtravad ucchṛtāny api /
kṣutpipāsābhidagdhāni hīnadīnasvarāṇy api // Rm_16.22{22} //

tīvraduḥkhāni taptāni pralapanti vihāyasi /
vibhramanti sadā kvāpi kiñci sthitiṃ na lebhire // Rm_16.23{23} //

tadaikasmin dine tatra maudgalyāyana ātmavit /
āyuṣmān saugato bhikṣur mahābhijño dayānvitaḥ // Rm_16.24{24} //

pūrvāhne pātram ādāya kāṣāyacīvarāvṛtaḥ /
rājagṛhe pure piṇḍaṃ yācituṃ samupācaran // Rm_16.25{25} //

tatra yatiḥ sa tāṃ pretāṃ sarvān vibhramato 'mvare /
dṛṣṭvene ka iti dhyātvā paśyañ janair upācaran // Rm_16.26{26} //

te sarve pretakāś cāpi dṛṣṭvā taṃ bhikṣum āgataṃ /
sahasopetya natvāgre rudanta etad abruvan // Rm_16.27{27} //

bhadanta bhavatāṃ pādau vandāmahe samānatāḥ /
tad asmākaṃ hitaṃ kṛtvā kṛpayā trātum arhati // Rm_16.28{28} //

vayaṃ rājagṛhe jātāḥ paurāḥ paṃcaśatāny api /
svakarmaparibhuṃjānaḥ pretībhūtāś carāmahe // Rm_16.29{29} //

tadā vayam ime sarve gṛhasthāḥ śreṣṭhino narāḥ /
mahādhanā mahābhogās tīrthikā dharmasevakāḥ // Rm_16.30{30} //

yad vayaṃ matsārākrāntamānasāḥ kuṭukuñcakāḥ /
āgṛhītapariṣkārāḥ kevalārjanasādhakāḥ // Rm_16.31{31} //

naiva kiñ cit tadā dānam adadmahi kadā cana /
arthinam āgataṃ dṛṣṭvā prākuṣyāmahi roṣitāḥ // Rm_16.32{32} //

paradattāny api śrutvā dṛṣṭvā cāpi praroṣitāḥ /
dīyamāneṣu vighnāni prākurmahi prayatnataḥ // Rm_16.33{33} //

saugatā api cārhantaḥ pretā iveyam āgatāḥ /
ity asmābhiḥ pramohāndhaiḥ paribhāṣyābhininditāḥ // Rm_16.34{34} //

tata ete vayaṃ sarve kālaṃ kṛtvā ca sāṃprataṃ /
evaṃ pretālayotpannā duḥkhārditāś carāmahe // Rm_16.35{35} //

iti bhadanta vijñāya gatvā rājagṛhe bhavān /
kṛpayāsmatpravṛttāṃtaṃ jñātīnāṃ purato vadan // Rm_16.36{36} //

chandakabhikṣaṇaṃ kṛtvā buddhādiṃ sarvasāṃghikaṃ /
asmannāmnā samabhyarcya bhojayituṃ samarhati // Rm_16.37{37} //

saṃbuddhapramukhebhyaś ca saṃghebhyo bhavatādarāt /
asmannāmnā prakarttavyaṃ praṇāmam api sadguro // Rm_16.38{38} //

dakṣiṇādeśanāpy asmannāmnā buddhādisāṃghikaiḥ / Rm 208 bhavatā kārayitavyā ity asmāsu kṛpāṃ kuru // Rm_16.39{39} //

yathāsmākam itaḥ pretalokā muktir bhaved dhruvaṃ /
tathāsmāsu bhavāmc chāstā kṛpayā kartum arhāti // Rm_16.40{40} //

iti taiḥ prārthitaṃ sarvaiḥ sa maudgalyāyanaḥ sudhīḥ /
śrutvā tatheti saṃśrutya tūṣṇībhūtvādhyuvāsa tat // Rm_16.41{41} //

tatas tān pretikān sarvān sa maudgalyāyano yatiḥ /
samālokya samāśvāsya punar etat samabravīt // Rm_16.42{42} //

tatra yūyaṃ ca sarva śvaḥ pravṛtte saṃghabhojane /
sasaṃghaṃ śrīghanaṃ draṣṭuṃ samāyāta samādarāt // Rm_16.43{43} //

iti tenārhātādiṣṭaṃ śrutvā te pretakā api /
tatheti hi pratijñāya praṇatvā taṃ vane yayuḥ // Rm_16.44{44} //

tataḥ sa saugato bhikṣur maudgalyo yatir ātmavit /
gatvā rājagṛhe teṣāṃ jñātīnāṃ samupācaran // Rm_16.45{45} //

tatra sarvatra teṣāṃ tat jñātīnāṃ bhavaneṣu sa /
gatvā teṣāṃ pravṛttāṃtaṃ sarvam evaṃ nyavedayat // Rm_16.46{46} //

tataḥ sa tatra sarvāṃs tāṃ jñātīn āhūya sādaraṃ /
teṣāṃ pretagater muktihetor evaṃ samabravīt // Rm_16.47{'47} //

śṛṇuta bho mahābhāgya yūyaṃ sarve samāhitāḥ /
yuṣmākaṃ jñātivargāṇāṃ muktihetuṃ pravakṣyate // Rm_16.48{48} //

yato yuṣmatsagotrās te matsariṇo durāśayāḥ /
āgṛhītapariṣkārā daśākuśalasaṃcarāḥ // Rm_16.49{49} //

nāpi dānaṃ pradattaṃ taiḥ kasmai ci kvāpi kiṃ cana /
paradattāny api śrutvā dṛṣṭvā vā paryabhāṣyata // Rm_16.50{50} //

arhanto bhikṣavo vā tair yācakāś ca gṛhāgatāḥ /
paribhāṣyābhisaṃtarjya niṣkāsitā gṛhād valāt // Rm_16.51{51} //

pretā iva sadā bhikṣāṃ yācitveme 'bhibhuṃjate /
ity arhato yatī cāpi dṛṣṭvaiva te 'bhyanindayan // Rm_16.52{52} //

etatkarmavipākais te pretībhūtā vane 'dhunā /
kṣutpipāsāhatā nityaṃ vibhramyante 'bhiduḥkhitāḥ // Rm_16.53{53} //

tat tesāṃ tan mahatpāpamuktihetor ihādhunā /
saṃbuddhaśāsane dānaṃ kartum ichāmy ahaṃ khalu // Rm_16.54{54} //

mayaitad dakṣiṇādeśās tan nāmnā kārayiṣyate /
tadā tat pāpamuktās te sarve yāyur divaṃ dhruvaṃ // Rm_16.55{55} //

tad atra śraddhayā yūyaṃ yathāśakti mayārthitāḥ /
saṃghabhojanasāmagriṃ sarve pradātum arhaya // Rm_16.56{56} //

saṃghabhojye pravṛtte 'tra sarve te pretikā api /
draṣṭuṃ samāgamiṣyanti yūyaṃ cāgaṃtum arhatha // Rm_16.57{57} //

ity uktvā prārthite tena maudgalyena dayālunā /
śrutvā taj jātayaḥ sarve vismayāṃ samupāyayuḥ // Rm_16.58{58} //

tatas te vismitāḥ sarve tat pretagatimuktaye / Rm 209 tat bhojyasāmagrīṃ śraddhayā dātum icchire // Rm_16.59{59} //

ke cit tasmai suvarṇāni ke cid ratnāni saṃdaduḥ /
ke cid ropyādi dhātūṃś ca dravyāni vividhāni cā // Rm_16.60{60} //

taṇḍulāni daduḥ ke cid dadur dhānyāni ke cana /
ke cid daduḥ kalāyāṃś ca godhūmāṃś ca yavān api // Rm_16.61{61} //

kulmāṣān masurāṃś cāpi māṣacanakasarṣapān /
mudgāṃś cāpi tathānyāṃś ca sarvān vrīhin daduḥ pare // Rm_16.62{62} //

tilapriyaṃgusiddhārthān bhaṃgāś ca rājikā api /
mūlaśākakadamvāṃś ca patrapuṣpāṃkurāṇi ca // Rm_16.63{63} //

śṛṅgaverātipakvāni phalāni vividhāni ca /
surasāni supathyāni pradaduś cāpare mudā // Rm_16.64{64} //

tiktāmlalavaṇādīni rasāni vividhāni ca /
śunṭhīś ca pippirīś cāpi maricāni dadur mudā // Rm_16.65{65} //

hiṅguṃ ca jīrakāṃś cānye viḍarkasaiṃdhavādi ca /
anye ghṛtāni tailāni pradaduḥ śraddhayā mudā // Rm_16.66{66} //

śaktūṃś ca piṣṭakāṃś cānyamodakāṃś ca dadur mudā /
tathā dadhīni dugdhāni madhuni ca guḍāni ca // Rm_16.67{67} //

tathānye sarkarāś cāpi pradaduḥ śraddhayā mudā /
tathauṣadhāni pathyāni pācakāni daduḥ pare // Rm_16.68{68} //

lāṅgalīpūgatāmbūlaravaṃgādīni saṃdaduḥ /
sarvapeyāni bhojyāni vividhāny api /
sarve te jñātayas teṣāṃ saṃghabhokṣyāya saṃdaduḥ // Rm_16.69{69} //

evaṃ te sarvavastūni datvā sarve pramoditāḥ /
sāṃjalayaḥ praṇatvā taṃ maudgalyaṃ yatim ūcire // Rm_16.70{70} //

bhadanto 'nugrahaṃ kṛtvā saṃbuddhapramukhaṃ bhavān /
sarvasaṃghaṃ samabhyarcya bhojayatu pratoṣayan // Rm_16.71{71} //

vayam apy āgamiṣyāmaḥ pravṛtte saṃghabhojane /
tān pretān samupāyātān sarvān draṣṭuṃ sabāndhavāḥ // Rm_16.72{72} //

iti taiḥ prārthitaṃ śrutvā tatheti sa prabodhayan /
tāni dravyāni sarvāṇi gṛhītvā svāśrame yayau // Rm_16.73{73} //

tataḥ sa bhikṣur āyuṣmān vihāre samupācaran /
dṛṣṭvā taṃ śrīghanaṃ natvā sāñjaliḥ samupāśrayan // Rm_16.74{73} //

tatra sa bhagavān dṛṣṭvā taṃ maudgalyam upasthitaṃ /
prahasan suprasannāsyaḥ samāmaṃtryaitad abravīt // Rm_16.75{74} //

kaṃ cit te kuśalaṃ vatsa kuto 'trāsi samāgataḥ /
lokeṣu kiṃ pravṛttāṃtaṃ tan pracakṣva mahāmate // Rm_16.76{75} //

ity ādiṣṭe munīndreṇa sa maudgalyāyanaḥ sudhīḥ /
bhagavantaṃ tam ānatvā sāñjalir etad abravīt // Rm_16.77{76} //

bhagavan kṛpayā śāstaḥ sarvatra kauśalaṃ mama /
rājagṛhe pure piṃḍaṃ yācituṃ samupācaran // Rm_16.78{77} //

tatra mārge vanopānte paṃca pretaśatāny api /
dṛṣṭvā māṃ samupasṛtya praṇatvaitad vadanti vai // Rm_16.79{78} //

bhadanta tad vijānīyā yad vayaṃ pretikā ime /
sarve rājagṛhe jātā gṛhasthāḥ paurikāḥ khalu // Rm_16.80{79} //

Rm 210

tadā vayaṃ svayaṃ naṣṭā daśākuśalacāriṇaḥ /
ete svadaivayogena pretībhūtāś carāmahe // Rm_16.81{80} //

tad bhavān kṛpayāsmākaṃ pretagativimuktaye /
jñātīnām api sarveṣāṃ karmaplotiṃ nivedya hi // Rm_16.82{81} //

chandakabhikṣaṇaṃ kṛtvāpy asmannāmnā sasāṃghikaṃ /
bhagavantaṃ samabhyarcya bhojayituṃ samarhati // Rm_16.83{82} //

asmannāmnāya saṃbuddhaṃ sasaṃghaṃ namatāṃ bhavān /
dakṣiṇādeśanāś cāsmannāmnā deśayatum arhasi // Rm_16.84{83} //

tato nūnaṃ vayaṃ sarve pretagativimocitāḥ /
nirmuktapāpakāḥ śuddhāḥ prāpnuyāma surālayaṃ // Rm_16.85{84} //

ity asmatprārthanāṃ kṛtvā kṛpayāsmān samuddharan /
bodhimārge pratisthāpya pātum arhati sarvadā // Rm_16.86{85} //

iti teṣāṃ vacaḥ śrutvā tathā rājagṛhe gataḥ /
tad jñātīnāṃ puras teṣāṃ pravṛttāṃtaṃ nivedya ca // Rm_16.87{86} //

chandakabhikṣaṇaṃ tebhyo yācitvāham ihācare /
tathārcayitum ichāmi bhagavantaṃ sasāṃghikaṃ // Rm_16.88{87} //

iti me prārthanāṃ kṛtvā bhavāṃ chāstā jagadguruḥ /
tad adhivāsanāṃ kṛtvā kṛpayā tān samuddhara // Rm_16.89{88} //

iti saṃprārthitaṃ tena bhagavān sa munīśvaraḥ /
tatheti saṃpratiśrutya tūṣṇībhūtvādhyuvāsa tat // Rm_16.90{89} //

tato matvā sa maudgalyo bhagavato 'dhivāsitaṃ /
sahasā bhojyasāmagrīṃ sapauraiḥ samasādhayat // Rm_16.91{90} //

tato 'nye dyuḥ prabhātāyāṃ sarvasādhitasiddhite /
sāñjalis taṃ munīndraṃ ca praṇatvaitat samabravīt // Rm_16.92{91} //

bhagavan sarvasāmagrīṃ saṃsādhitaṃ susiddhyate /
tat sarvasāṃghikaiḥ sārddhaṃ sahasāgaṃtum arhati // Rm_16.93{92} //

iti saṃprārthite tena bhagavāṃ sa munīśvaraḥ /
bhikṣuṃ prāha samāhūya gaṇḍīm ākoṭyatām iti // Rm_16.94{93} //

tadādiṣṭaṃ munīndreṇa śrutvā bhikṣus tatheti saḥ /
āśrutya sahasādāya gaṇḍīm ākoṭayat tadā // Rm_16.95{94} //

tad gaṇḍīśabdam ākarṇya sarve te sāṃghikā api /
vihāre sahasāgatya bhagavantaṃ praṇemire // Rm_16.96{95} //

tataḥ sa bhagavāṃs tatra svāsane samupāviśat /
sarve te sāṃghikāś cāpi kramāt svasvāsane 'viśan // Rm_16.97{96} //

tatas tad jñātayaḥ sarve tatrānye paurikā api /
tān pretān draṣṭum āyātā upatasthuḥ sakautukāḥ // Rm_16.98{97} //

tadā te pretikāḥ sarve prakṣiptāḥ karmavāyubhiḥ /
bahulokāntare dure yātās tasthur vimohitāḥ // Rm_16.99{98} //

tadā sa yatir ālokya sarvasaṃghān samāsthitān /
tadjñātibandhuvargāṃś ca pretān draṣṭuṃ samācarat // Rm_16.100{99} //

tatra pretān adṛṣṭvā sa maudgalyo vismitāśayaḥ /
kiṃ te 'tra nāgatā veti samantato vyalokayat // Rm_16.101{100} //

Rm 211

vilokayan sa sarvatra nādrakṣīt tāṃ samaṃtataḥ /
sa saṃdigdhaḥ punas tatra samyagdṛṣṭyā vyalokayat // Rm_16.102{1} //

sarvatrāpi sa tāṃ pretān adṛṣṭvā vismayānvitaḥ /
sarvatra magadhe 'paśyat samyagdṛśā samāhitaḥ // Rm_16.103{2} //

tatrāpi ca sa sarvatra naiva kaṃ cid apaśyate /
tato 'tivismito 'nyatra divyadṛśābhyalokayat // Rm_16.104{3} //

aṃgavaṃgakaliṃgeṣu saurāṣṭramagadheṣu ca /
tatrāpi tān adṛṣṭvā sa narakeṣu samantataḥ /
divyena cakṣuṣā paśyan na ca tatrāpy apaśyata // Rm_16.105{4} //

tataś caturmahārājabhuvaneṣu samantataḥ /
sa divyacakṣuṣā paśyaṃs tatrāpi nābhyapaśyata // Rm_16.106{5} //

tatrāpi tān adṛṣṭvā sa maudgalyo vismayānvitaḥ /
devālayeṣu sarvatra krameṇa samalokayat // Rm_16.107{6} //

tatrāpi tāṃ samanteṣu sa maudgalyo 'tivismitaḥ /
tān adṛṣṭvātisaṃdigdho bhagavatāntike 'carat // Rm_16.108{7} //

tatra sa purato gatvā śāstāraṃ taṃ munīśvaraṃ /
kṛtāñjalipuṭo natvā paprachaitat pravṛttitāṃ // Rm_16.109{8} //

bhagavan sarvalokeṣu paśyatā divyacakṣusā /
mayā na dṛśyate kaś cit te pretāḥ kvādhunā gatāḥ // Rm_16.110{9} //

teṣāṃ nāmnā bhavatpūjāṃ karttum etat prasādhitaṃ /
yad atra nāgatāḥ kecit tat te pretā gatāḥ kuha // Rm_16.111{10} //

dṛśyante na mayā kvāpi sarvatrāpi samīkṣyate /
eko 'pi nāgato hy atra kva gatās te 'dhunā khalu // Rm_16.112{11} //

tan me cittaṃ prasaṃdigdhaṃ dṛṣṭvā śāstā bhavān sudṛk /
teṣāṃ gatiṃ samākhyāya saṃbodhayitum arhati // Rm_16.113{12} //

iti saṃprārthite tena maudgalyena sa sarvavit /
bhagavāṃs taṃ samālokya maudgalyam etad abravīt // Rm_16.114{13} //

maudgalya mā kṛthā yatnaṃ khedam evābhipatsyase /
gatās te pretikāḥ sarve sudūrabhuvane 'dhunā // Rm_16.115{14} //

sarve te yatidevarṣipratyekasugatair api /
adṛśye viṣaye yātāḥ preritāḥ karmavāyubhiḥ // Rm_16.116{15} //

yadi sarvāṃ ca tāṃ draṣṭuṃ vāṃchasi tvam ihāśritaḥ /
sarvāṃs tāṃ darśayiṣyāmi paśya buddhānubhāvatāṃ // Rm_16.117{16} //

tad atra tvaṃ samādāya gaṇḍīm ākoṭaya drutaṃ /
oṃ namo bhagavate aparimitāyurjñānasuviniścitatejorājāya tathāgatāyārhate samyakambuddhāya // tadyathā //

oṃ puṇye puṇye mahāpuṇye aparimitapuṇye aparimitapuṇyajñānasaṃbhāropacite /
oṃ sarvasaṃskārapariśuddhe dharmate gagaṇasamudgate svabhāvaviśuddhe mahānayaparivāre svāhā /
aṣṭottaraśatākṣaryyānayāsaṃlabdhacetanāḥ // Rm_16.118{17} //

sarve te 'trāgamiṣyanti gaṇḍīśabdābhināditāḥ /
iti śāstrā samādiṣṭaṃ śrutvā sa pratibodhitaḥ // Rm_16.119{18} //

sahasā tat sabhāmadhye gaṇḍīm ākoṭayat tathā / tad gaṇḍīśabdam ākarṇya sarve te pretikā api / Rm 212 pariśuddhāśayā draṣṭuṃ vihāre samupācaran // Rm_16.120{19} //

tatra sarve 'pi te pretā dṛṣṭvā taṃ śrīghanaṃ mudā /
tridhā pradakṣiṇīkṛtya sāñjalayaḥ praṇemire // Rm_16.121{20} //

kramāt tāṃ sarvasaṃghāṃś ca praṇatvā te pramoditāḥ /
sarve 'py ekāntam āśritya paśyanta upatasthire // Rm_16.122{21} //

tatra tad jñātayaḥ sarve paurikāś cāpare 'pi ca /
tān pretān samupāsīnān dṛṣṭvā tasthuḥ sakautukāḥ // Rm_16.123{22} //

evaṃ sarve 'pi te pretāḥ svasvajñātīn upasthitān /
bhātrādīn bandhuvargāṃś ca dṛṣṭvaivam upatasthire // Rm_16.124{23} //

tataḥ so 'rhan mahābhijño maudgalyas tān upasthitān /
pretān sarvān samālokya natvāhaivaṃ munīśvaraṃ // Rm_16.125{24} //

bhagavan nātha sarvajña te pretāḥ sarva āgatāḥ /
tad eṣāṃ bhagavāṃ cchāstānugrahaṃ karttum arhati // Rm_16.126{25} //

nivedyeti sa maudgalyaḥ saṃbuddhapramukhaṃ kramāt /
sarvaṃ saṃghaṃ samabhyarcya bhojayan samatoṣayat // Rm_16.127{26} //

tataḥ sa sarvasaṃghaṃ taṃ dṛṣṭvā saṃtṛptikaṃ mudā /
apanīyāśu pātrāṇi hastādīn samaśodhayat // Rm_16.128{27} //

tataḥ khapurasūkṣmailātāmbūlādi rasāyanaṃ /
datvā kṣamārthanāṃ kṛtvā prārthayat sa munīśvaraṃ // Rm_16.129{28} //

bhagavan nātha sarvajña bhavāṃ chāstā sasāṃghikaḥ /
dakṣiṇādeśanām ebhyaḥ pretebhyaḥ kartum arhati // Rm_16.130{29} //

iti saṃprārthitaṃ śrutvā sarve te pretikā mudā /
sasaṃghaṃ taṃ muniṃ natvā sādaram upatasthire // Rm_16.131{30} //

tataḥ sa bhagavān dṛṣṭvā sasaṃghas tān upasthitān /
dakṣiṇādeśanāṃ tebhyaḥ sarvebhyo vidadhe śubhāṃ // Rm_16.132{31} //

ito dānād dhi yat puṇyaṃ tat pretān anugachatu /
uttiṣṭhantaḥ prayānty ete sarve pretāḥ surālayaṃ // Rm_16.133{21} //

ity ādiśya punas tatra bhagavāṃ sa munīśvaraḥ /
āryyasatyaṃ samārabhyāparimitāyuṣas tadā // Rm_16.134{22} //

dhāraṇyā guṇamāhātmyaṃ saddharmaṃ samupādiśat // Rm_16.135{23} //

saṃsāre mānuṣe janma durlabhaṃ bhavacāriṇāṃ /
mānuṣye labhyamāne 'pi kṣaṇasaṃpat sudurlabhā // Rm_16.136{24} //

mānuṣye 'labhyamāne hi jantūnāṃ sukhatā kutaḥ /
duḥkhāny eva bhave nityaṃ puṇye matiḥ kathaṃ caret // Rm_16.137{25} //

vinā puṇyamatiṃ jantuḥ saddharme katham ācaret /
vinā saddharmabhāvena sadgatiṃ katham āpnuyāt // Rm_16.138{26} //

preteṣu sarvadā nityaṃ kṣutpipāsāvidāhitaḥ /
tiryakṣu narakeṣv eva bhraman duḥkhāny avāpnuyāt // Rm_16.139{27} //

tad atra mānuṣe janmaprāptair yatnena mānavaiḥ /
satkṛtya śraddhayā nityaṃ śrotavyaṃ sadvṛṣaṃ mudā // Rm_16.140{28} //

saddharmaśrutamātreṇa mahatpuṇyam avāpnuyāt /
etat puṇyavipākena sadgurau sarvadā bhajet // Rm_16.141{29} //

Rm 213

sadguror upadeśena saddharmeṣv eva sadācaret /
etatpuṇyavipākena sadgatiṃ sarvadā vrajet // Rm_16.142{30} //

tatra sukhāni saṃbhuktvā saṃcareta śubhe sadā // Rm_16.143{31} //

etad dharmānubhāvena mahatsamṛddhim āpnuyāt /
mahatsamṛddhisaṃpatsu karttavyaṃ dānam arthiṣu // Rm_16.144{32} //

dānena varddhyate lakṣmīr lakṣmīmāṃ cchobhate pumān /
sadbuddhiḥ sadguṇādhāro yaśobhāgyasukhānvitaḥ // Rm_16.145{33} //

tataḥ saugatadharmāṇi śrutvā nityaṃ prabodhitaḥ /
triratnaśaraṇaṃ kṛtvā bhajed bhaktyā sadādarāt // Rm_16.146{34} //

etatpuṇyānubhāvena bodhicittaṃ samāpnuyāt /
bodhicitte hi labdhe hi bodhisatvo bhavet kṛtī // Rm_16.147{35} //

tataḥ sa bodhicittena daśapāramitāḥ kramāt /
paripūrya mahāsatvas trividhāṃ bodhim āpnuyāt // Rm_16.148{36} //

tato māragaṇāṃ jitvā pariśuddhas trimaṇḍalaḥ /
qsākṣād arhatpadaṃ prāpya nirvṛtipadam āpnuyāt // Rm_16.149{37} //

evaṃ vijñāya martyena karttavyaṃ dānam arthine /
dānena sadgatiṃ yāyād adātā durgatiṃ vrajet // Rm_16.150{38} //

durgatiṣu sadā bhuktvā duḥkhāni vividhāṃ sa /
sarvadā duḥkhasaṃkliṣṭaḥ pāpeṣv evārataś caret // Rm_16.151{39} //

etatpāpavipākena daśasv akuśaleṣv api /
nirato hy aviśaṃkena saṃcareta pramādataḥ // Rm_16.152{40} //

tataḥ so hy atipāpiṣṭhaḥ saddharmanindakaḥ kudhīḥ /
svayaṃ naṣṭaḥ parāṃś cāpi nāśayen nāstikaḥ śaṭhaḥ // Rm_16.153{41} //

tato 'tipāpasaṃkliṣṭaḥ pratikṣipya jinān api /
ghoreṣu narakeṣv eva gatvā bhraman sadā vaset // Rm_16.154{42} //

sadāpi narakeṣv evaṃ bhramatas tasya duḥkhinaḥ /
kaścin naiva samuddhartuṃ śaknuyāt saugatād ṛte // Rm_16.155{43} //

yāvan na smarate buddhaṃ tāvat sa narake vaset /
yad eva smarate buddhaṃ tadā syāc chuddhitāśayaḥ // Rm_16.156{44} //

tadā taṃ kṛpayā buddho dṛṣṭvā bauddhena cakṣuṣā /
puṇyakareṇa saṃspṛṣṭvā samuddhared araṃ tataḥ // Rm_16.157{45} //

tatas taṃ pāpinaṃ bauddhā dharmāmbubhir viśodhya ca /
krameṇa bodhimārgeṣu niyojayet prabodhayan // Rm_16.158{46} //

tataḥ sa pariśuddhātmā saṃbuddhaśāsane rataḥ /
triratnaśaraṇaṃ kṛtvā saddharma eva prācaret // Rm_16.159{47} //

tataḥ satvahitārthe sa bodhicaryāsamudyataḥ /
kramāt pāramitāḥ sarvā pūrayituṃ samudyamet // Rm_16.160{48} //

tataḥ pāramitāḥ sarvāḥ pūrayitvā samāhitaḥ /
bodhisatvo mahāsatvo buddhātmajo bhaved api // Rm_16.161{49} //

tataḥ kleśagaṇāñ jitvā pariśuddhatrimaṃḍalaḥ /
trividhāṃ bodhim āsādya nirvṛtipadam āpnuyāt // Rm_16.162{50} //

evaṃ matvā sadā nityaṃ triratnaśaraṇaṃ gatāḥ /
saddharmaṃ samupāśritya caradhvaṃ mānavā mudā // Rm_16.163{51} //

ity ādiṣṭaṃ munīndreṇa śrutvā te brāhmaṇādayaḥ / Rm 214 sarve lokā parijñāya dṛṣṭasatyās tathācaran // Rm_16.164{52} //

tathā sarve 'pi te pretāḥ śrutvā tad dharmadeśanāṃ /
mudā taṃ śrīghanaṃ natvā śuddhātmānas tato 'caran // Rm_16.165{53} //

tatas tad jñātayaḥ sarve dṛṣṭvā śrutvā sakautukāḥ /
sasaṃghaṃ taṃ muniṃ natvā svasvālayaṃ yayur mudā // Rm_16.166{54} //

tataḥ sa bhagavān buddhaḥ samutthāya saṣāṃghikaḥ /
dhyānālayaṃ samāśritya tasthau dhyānasamāhitaḥ // Rm_16.167{55} //

sa maudgalyāyanaś cāpi kṛtakṛtyaḥ pramoditaḥ /
śāstāraṃ taṃ praṇatvaivaṃ svam āśramaṃ samāśrayat // Rm_16.168{56} //

tadā sarve 'pi te pretāḥ saṃbuddhe 'bhiprasāditāḥ /
triratnasmaraṇaṃ kṛtvā tataś cyutā divaṃ yayuḥ // Rm_16.169{57} //

tatrotpannā hi te sarve mahatsaukhyasamanvitāḥ /
pariśuddhasubhadrāṅgā vismitā etad abruvan // Rm_16.170{58} //

aho 'smākaṃ mahatsaukhyaṃ kim evaṃ jāyate 'dhunā /
kutaś cyutāḥ kuhāyāmaḥ karmaṇā kena vā vayaṃ // Rm_16.171{59} //

atha buddhānubhāvena sarve te pretapūrvakāḥ /
devaputrā anusmṛtvā prabodhitāḥ samabruvan // Rm_16.172{60} //

bhavanto yad vayaṃ sarve pretā buddhānubhāvataḥ /
maudgalyasyārhato bhikṣoḥ kṛpādṛṣṭiprayatnataḥ // Rm_16.173{61} //

saṃbuddhadarśanaprāptās triratnaśaraṇaṃ gatāḥ /
etat puṇyaparispṛṣṭāḥ pariśuddhatrikāyikāḥ // Rm_16.174{62} //

tataḥ pretagateś cyutvā svargaloke samāgatāḥ /
mahaddivyasukhāny evam atra labhāmahe 'dhunā // Rm_16.175{63} //

etat satyaṃ parijñāya tasya śāstur jagadguroḥ /
punaḥ sarve vayaṃ gatvā satkṛtya prabhajemahi // Rm_16.176{64} //

iti saṃbhāṣaṇaṃ kṛtvā sarve te pretapūrvakāḥ /
devaputrāḥ śubhāmbhobhiḥ snātvā divyāmvarāvṛtāḥ // Rm_16.177{65} //

divyasugaṃdhaliptāṅgā divyālaṃkārabhūṣitāḥ /
divyapūjopacārāṇi gṛhītvā mahadutsavaiḥ /
sarvaṃ veṇuvanaṃ bhābhir avabhāsya samantataḥ // Rm_16.178{66} //

vihāre samupāsṛtya dṛṣṭvā taṃ śrīghanaṃ mudā /
natvā pradakṣiṇīkṛtvā praharṣitā upācaran // Rm_16.179{67} //

tatra divyopacārais taiḥ pūjāṃgais taṃ munīśvaraṃ /
sarve 'pi te samabhyarcya satkṛtya śraddhayābhajan // Rm_16.180{68} //

tatra caikāntam āśritya saddharmmaśravaṇotsukāḥ /
kṛtāñjalipuṭāḥ sarve upatasthuḥ samāhitāḥ // Rm_16.181{69} //

atha sa bhagavān dṛṣṭvā tān sarvān samupasthitān /
āryasatyaṃ samārabhaḥ saddharmaṃ samupādiśat // Rm_16.182{70} //

tat saddharmāmṛtaṃ pītvā sarve te pretapūrvakāḥ /
devaputrāś ca dharmāṇāṃ viśeṣatvaṃ pralebhire // Rm_16.183{71} //

tatas te muditāḥ sarve saṃbodhipadavāṃchinaḥ /
śāstāraṃ taṃ punar natvā samālokyaitad abruvan // Rm_16.184{72} //

bhagavan yad vayaṃ sarve vimuktakarmabaṃdhanāḥ / Rm 215 pretalokāt paricyutvā svarge yātāḥ sma sāṃprataṃ // Rm_16.185{73} //

divyasukhāni sāmbhuktvā devaiḥ saha pramoditāḥ /
saddharmaguṇam ākarṇya carāmahe sadādhunā // Rm_16.186{74} //

tat kṛpālo yatas tasya maudgalyasya mahāmateḥ /
kṛpadṛṣṭiprasādena nūnaṃ manyāmahe vayaṃ // Rm_16.187{75} //

tad bhavaddarśanaṃ prāpya pītvā dharmāmṛtāny api /
muditāḥ śraddhayā bhaktyā triratnaṃ saṃbhajāmahe // Rm_16.188{76} //

etatpuṇyaiḥ parītāṅgāḥ pariśuddhāśayā mudā /
bhavatāṃ darśanaṃ kartuṃ bhūyaḥ prāyāmahe vayaṃ // Rm_16.189{77} //

tathā ca bhavatāṃ śāstaḥ kṛpādṛṣṭiprasādataḥ /
āryadharmāmṛtaṃ pītvā saṃtuṣṭiṃ na labhāmahe // Rm_16.190{78} //

tad vayaṃ bhavatām evaṃ sarvadā śaraṇaṃ gatāḥ /
satkṛtya samupāsṛtya bhaktum ichāmahe punaḥ // Rm_16.191{79} //

tad bhavān kṛpayāsmā kaṃ kṛtvānugraham ābhavaṃ /
saddharmaṃ samupādiśya sarvadā trātum arhati // Rm_16.192{80} //

bhavatāṃ kṛpayāsmābhi duḥkhābdhiḥ parilaṃghitaḥ /
satkāyadṛṣṭiśailaṃ ca jñānavajreṇa bhidyate // Rm_16.193{81} //

jñānacakṣuś ca saṃprāptaṃ dṛṣṭaṃ māyāmayaṃ bhavaṃ /
āryamārgaś ca saṃprāptaḥ prāptā ca nirvṛtiśrutiḥ // Rm_16.194{82} //

dhanyā ime vayaṃ sarve yad bhavaccharaṇaṃ gatāḥ /
āryadharmāmṛtaṃ pītvā mahānandaṃ labhāmahe // Rm_16.195{83} //

dhanyās te puruṣāḥ sarve ye buddhaśaraṇaṃ gatāḥ /
sadā dharmāmṛtaṃ pītvā kārāṃ kurvanti śāsane // Rm_16.196{84} //

evaṃ bhavāṃ jagacchāstā sarvasatvānukampayā /
saddharmaṃ samupādiśya tiṣṭhatu sarvadā sukhaṃ // Rm_16.197{85} //

iti prabhākhya sarve te devaputrāḥ pramoditāḥ /
taṃ munīndraṃ praṇatvā ca suprasannā divaṃ yayuḥ // Rm_16.198{86} //

tatra sarve 'pi te devās triratnaśaraṇaṃ gatāḥ /
prabhejire sadā smṛtvā saṃbodhipadavāṃchinaḥ // Rm_16.199{87} //

tataḥ prātaḥ samutthāya bhagavān so 'numoditaḥ /
taṃ maudgalyāyanaṃ śiṣyaṃ samāmaṃtryaivam abravīt // Rm_16.200{88} //

sādhu maudgalya saṃvṛttaṃ saphalaṃ te kṛpāmate /
yat tvayā prakṛtaṃ kāyaṃ vaiyāvṛttaṃ suśobhitaṃ // Rm_16.201{89} //

yannāmnā bhikṣaṇaṃ kṛtvā buddhapūjā kṛtā tvayā /
te sarve devalokeṣu samutpannāḥ pratisthitāḥ // Rm_16.202{90} //

te sarve 'dya niśāyāṃ matsakāśaṃ samupagatāḥ /
teṣāṃ bhadrāśayaṃ dṛṣṭvā saddharmo deśito mayā // Rm_16.203{91} //

tat saddharmāmṛtaṃ pītvā te sarve 'pi pramoditāḥ /
dṛṣṭasatyāḥ prakrāntāś ca gachanti tridaśālaye // Rm_16.204{92} //

tatra svarge 'pi te sarve triratnaśaraṇaṃ gatāḥ /
prabhajanti sadā nityaṃ saṃbodhiguṇavāṃchinaḥ // Rm_16.205{93} //

yannāmnā yat kṛtaṃ karma tat phalaṃ te prabhuṃjate / Rm 216 evaṃ lokahitaṃ kartuṃ karttavyaṃ puṇyasādhanaṃ // Rm_16.206{94} //

evaṃ lokahitaṃ kṛtvā prakurvanti śubhāni ye /
te pumāṃso mahāsatvā bodhisatvā jinātmajāḥ // Rm_16.207{95} //

evaṃ vijñāya lokānāṃ hitaṃ kartuṃ samudyataḥ /
saddharmasādhaneṣv eva caritavyaṃ samāhitaḥ // Rm_16.208{96} //

iti śāstrā samādiṣṭaṃ śrutvā so 'rhaṃ mahāmatiḥ /
satyam iti pratijñāya prābhyanandat prabodhitaḥ // Rm_16.209{97} //

tataḥ so 'rhan mahābhijñas tac chāstrādiṣṭam ādarāt /
tad jñātīnāṃ purogatvā sarvam evaṃ nyavedayat // Rm_16.210{98} //

te 'pi ca jñātayaḥ sarve tenārhatā niveditaṃ /
śrutvā satyam iti jñātvā prāmodyaṃ pratilebhire // Rm_16.211{99} //

tatas te jñātayaḥ sarve triratnaśaraṇaṃ gatāḥ /
satkṛtya śraddhayā nityaṃ prabhejire samādarāt // Rm_16.212{100} //

iti me guruṇādiṣṭaṃ śrutaṃ mayā narādhipa /
lokaprabodhanārthena tava prītyā prakathyate // Rm_16.213{1} //

evaṃ vijñāya rājendra pretānāṃ śubhasādhanaṃ /
triratnabhajanaṃ lokaiḥ kārayituṃ tvam arhasi // Rm_16.214{2} //

tathā te maṃgalaṃ nityaṃ bhaven nūnaṃ samaṃtataḥ /
sarvasatvahitodbhutaṃ mahatpuṇyaṃ hi satphalaṃ // Rm_16.215{3} //

iti matvā mahārāja lokān sarvān prabodhayan /
pratiṣṭhāpya śubhe dharme pālayasva samāhitaḥ // Rm_16.216{4} //

iti śāstrā samādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ /
tatheti pratimoditvā prābhyanandat sapārṣadaḥ // Rm_16.217{5} //

pretāvadānaṃ manujā idaṃ ye śṛṇvanti ye cāpi niśāmayanti /
te sarva evaṃ pratilabdhapuṇyā bhuktvā sukhāni pracaranti loke // Rm_16.218{6} //

++ iti ratnāva dānatatve pretikāvadānaṃ samāptam ++

Rm 217

XVII Kacaṃgalāvadāna
athāśoko mahārājaḥ pramoditaḥ /
upaguptaṃ yatiṃ natvā punar evaṃ abhāṣata // Rm_17.1{1} //

bhadanta śrotum icchāmi punar anyat subhāṣitaṃ /
tadyathā guruṇādiṣṭaṃ tathādeṣṭuṃ ca me 'rhati // Rm_17.2{2} //

iti saṃprārthitaṃ rājñā śrutvā so 'rhan yatiḥ sudhīḥ /
upagupto nareṃdrāṃ taṃ samalokyaivam ādiśat // Rm_17.3{3} //

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ /
tathāhaṃ te pravakṣyāmi śrutvā cāpy anumodaya // Rm_17.4{4} //

puraikasamaye buddhaḥ sākyasiṃho munīśvaraḥ /
sarvajñaḥ sugataḥ sāstā dharmarājo vināyakaḥ // Rm_17.5{5} //

śrāvastyā nikaṭe 'raṇye jetāśrame śubhālaye /
vihāre śrāvakaiḥ sārddhaṃ bhikṣubhiś cailakair api // Rm_17.6{6} //

bhikṣuṇībhiḥ suśilābhir upāsikāgaṇair api /
upāsakais tathānyaiś ca triratnaśaraṇāgataiḥ // Rm_17.7{7} //

bodhisatvagaṇaiś cāpi satvoddharaṇatatparaiḥ /
vijahāra jagallokaṃ dharmāṃśubhiḥ prabhāsayan // Rm_17.8{8} //

tat saddharmāmṛtaṃ pātuṃ sarve lokāḥ samāgatāḥ /
śakrādayaḥ suparvāṇabrahmādi lokapālakāḥ // Rm_17.9{9} //

daityā nāgāś ca gaṃdharvā yakṣakinnararākṣasāḥ /
garuḍā vidyādharāś cāpi sarve te saṃpracerire // Rm_17.10{10} //

tataḥ sarve 'pi te tatra puraskṛtya samantataḥ /
parivṛtya sasaṃghaṃ tam upatasthuḥ samāhitāḥ // Rm_17.11{11} //

tadā sa bhagavān dṛṣṭvā tān sarvān samupasthitān /
ādimadhyāntakalyāṇaṃ dideśa dharmam uttamaṃ // Rm_17.12{12} //

tat saddharmāmṛtaṃ pītvā sarve te saṃpramoditāḥ /
dharmaviśeṣam ājñāya prābhyanandañ chūbhāśayāḥ // Rm_17.13{13} //

tasminn avasare tatra vṛddhārāmodakārthinī /
kacaṅgalābhidhā kumbhaṃ dhṛtvā kūpāntike 'carat // Rm_17.14{14} //

tatra tāṃ bhagavān dṛṣṭvā matvā janmāntaraprasūṃ /
ānaṃdaṃ samupāmaṃtrya pura evam abhāṣata // Rm_17.15{15} //

gachānaṃda tvam etasyāṃ vṛddhāyāṃ prārthayāmṛtaṃ /
bhagavāṃs tṛṣito mātas tad ambu dīyatām iti // Rm_17.16{16} //

etad bhagavatādiṣṭaṃ śrutvānaṃdas tatheti saḥ /
sahasā samupāśritya tāṃ vṛddhām evam abravīt // Rm_17.17{17} //

mātar me bhagavāñ chāstā tṛṣito 'yam ihādhunā /
tat pānīyaṃ pradatvā me mahaddharmam avāpnuhi // Rm_17.18{18} //

Rm 218

iti saṃprārthitaṃ tena śrutvā sā sthavirā satī /
tam ānandaṃ samālokya muditaivam abhāṣata // Rm_17.19{19} //

bhadanta sādhu tatrāham amṛtapūritaṃ ghaṭaṃ /
svayam eva samānīya dāsyāmi vrajatāṃ bhavān // Rm_17.20{20} //

iti tayoditaṃ śrutvā sa ānaṃdaḥ prabodhitaḥ /
upetyaivaṃ samākhyāya śāstuḥ pura upāśrayat // Rm_17.21{21} //

tadā sā sahasā kṛtvā ghaṭaṃ śuddhāmbupūritaṃ /
svayam eva samādāya tatrābhisaṃmukhācarat // Rm_17.22{22} //

tatra sā samupāśritya prādrākṣīt taṃ munīśvaraṃ /
dvātriṃśallakṣaṇāśītivyaṃjanapratimaṇḍitaṃ // Rm_17.23{23} //

vyāmaprabhābhibhāsvaṃtaṃ śatasūryādhikaprabhaṃ /
jaṃgamam iva ratnābhaṃ saumyaṃ samantabhadrakaṃ // Rm_17.24{24} //

saha taddarśaṇāt tatra putrasnehasamudbhavāḥ /
stanābhyāṃ praśrutās tasyāḥ kṣīradhārā niraṃtaraṃ // Rm_17.25{25} //

tato dharmānubhāvena smṛtvā pūrvabhavātmajaṃ /
putra putreti soktvā taṃ pariṣvektum upācarat // Rm_17.26{26} //

tadā te bhikṣavaḥ sarve evaṃ tāṃ samupadrutāṃ /
dṛṣṭvaiva sahasotthāya pradhārayitum ārabhan // Rm_17.27{27} //

tad dṛṣṭvā bhagavāṃ chastā sarvāṃs tāṃ sāṃghikān api /
sahasā samupāmaṃtrya punar evaṃ samādiśat // Rm_17.28{28} //

mā bhikṣava imāṃ vṛddhāṃ dhārāyatātra muñcata /
paṃcajanmaśatāny eṣā mātā me bhūyataḥ purā // Rm_17.29{29} //

tatpūrvajanmamāteyaṃ putrasnehānubhāvinī /
samāliṃgatum īchantī mama gātre pradhāvati // Rm_17.30{30} //

yady atraiṣā nivāryyete gātra me śleṣmaṇād api /
idānīṃ rudhiraṃ hy uṣṇaṃ kamṭhād asyāḥ kṣaret kṣaṇāt // Rm_17.31{31} //

kṛtajñatām anusmṛtvā dṛṣṭvemāṃ putralālasāṃ /
kāruṇyād gātrasaṃśleṣaṃ dadāmy atrānukaṃpayā // Rm_17.32{32} //

iti śāstrā samādiṣṭaṃ śrutvā te sarvasāṃghikāḥ /
tāṃ śāstuḥ pūrvaprasūṃ matvā vyavatasthuḥ savismayāḥ // Rm_17.33{33} //

tatkṣaṇād urddhavāhuḥ sā samīkṣya taṃ munīśvaraṃ /
sahasā saṃpradhāvitvā samāliṃgya namac ciraṃ // Rm_17.34{34} //

tataś cirāt samutthāya sā vṛddhā sāñjalir mudā /
śrīghanaṃ taṃ samālokya puras tasthau samāhitā // Rm_17.35{35} //

tadā sa bhagavān dṛṣṭvā tāṃ puraḥ samupāsthitāṃ /
āryyasatyaṃ samārabhya saddharmaṃ samupādiśat // Rm_17.36{36} //

tat saddharmāmṛtaṃ pītvā sa vṛddhāpi kacaṃgalā /
pariśuddhāśayā bhadrā bodhicaryā prabodhitā // Rm_17.37{37} //

satkāyadṛṣṭibhūmīdhraṃ viṃśatiśikharodgataṃ /
nirbhidya jñānavajreṇa dṛṣṭasatyaprabodhitā // Rm_17.38{38} //

saṃprāpya śrotaāpattiphalaṃ sākṣat kṛtodyamā /
sāṃjalis taṃ muniṃ natvā gāthā imā abhāṣata // Rm_17.39{39} //

Rm 219

yat karttavyaṃ svaputreṇa mātur duṣkarakāriṇā /
tat kṛtaṃ bhavatā me 'tra cittaṃ mokṣaparāyaṇaṃ // Rm_17.40{40} //

durgatibhyaḥ samuddhṛtya svarge mokṣaṃ ca sāṃprataṃ /
sthāpito 'haṃ prayatnena viśeṣasaṃprabodhane // Rm_17.41{41} //

tathā me 'nugrahaṃ kṛtvā saṃbodhipadasādhanaṃ /
pravrajyāsaṃvaraṃ dātum arhati sāṃprataṃ bhavān // Rm_17.42{42} //

bhavatāṃ śaraṇaṃ kṛtvā triratnabhajanodyatā /
pravrajyāsaṃvaraṃ dhṛtvā cariṣye brahmacārikāṃ // Rm_17.43{43} //

ity arthitaṃ tayā śrutvā bhagavān sa munīśvaraḥ /
tasyāś cittaviśuddhatvaṃ matvaivaṃ samupādiśat // Rm_17.44{43!} //

yadi śraddhāsti te mātaḥ pravrajyāsadhane khalu /
bharttur anujñāṃ samāsādya prāgacha cara saṃvaraṃ // Rm_17.45{44} //

ity ādiṣṭaṃ munīndreṇa śrutvā sā saṃpramoditā /
tathā hīti pratijñāya muniṃ natvā tato 'carat // Rm_17.46{45} //

tatra sā sahasā gehe gatvā taṃ svāminaṃ mudā /
kṛtāṃjalipuṭo natvā puraḥ sthitvaivam abravīt // Rm_17.47{46} //

svāmi cchṛṇv adbhutaṃ vakṣye yad adyāhaṃ jalārthinī /
ghaṭaṃ dhṛtvā vahir deśe kūpāntikam upācare // Rm_17.48{47} //

tatra māṃ samupāyātāṃ dṛṣṭvānando mahāyatiḥ /
sahasā samupāśritya bhagavate 'mbu yācate // Rm_17.49{48} //

tato 'haṃ sahasā śuddhaiḥ pūrayitvā jalair ghaṭaṃ /
dhṛtvā svayaṃ pradātuṃ tat sabhāyām upasaṃcare // Rm_17.50{49} //

tatra tam śrīghanaṃ dṛṣṭvā cittaṃ me snehamohitaṃ /
kṣāradhārā stanābhyāṃ ca saṃpraśrutā niraṃtaraṃ // Rm_17.51{50} //

tatrāhaṃ sneharāgāṃdhā svātmajam iva taṃ muniṃ /
ūrddhavāhuḥ pariṣvaktuṃ pradhāvāmi bhavāntare // Rm_17.52{51} //

evaṃ mām abhidhāvantīṃ dṛṣṭvā te sāṃghikā api /
sarve pradhātum ichantaḥ pradhāvanti samutthitāḥ // Rm_17.53{52} //

tadā sa bhagavān dṛṣṭvā tān sarvān evam utthitān /
sahasā samupāmaṃtrya pura evaṃ samādiśat // Rm_17.54{53} //

mā imāṃ sarvathā yūyaṃ nivārayitum arhatha /
yan mameyaṃ puṇyaṃ ca śatajanmaprasū kila // Rm_17.55{54} //

tad atra māṃ samālokya svātmajasneharāgiṇī /
pariṣvaktuṃ samīchantī pradhāvatīyam unmukhī // Rm_17.56{55} //

yady atreṣātra dhāryyeta purato me vimūrchitā /
uṣṇaṃ rudhiram utsṛjya mṛtyuṃ yāyān na saṃśayaḥ // Rm_17.57{56} //

etac chāstrā samādiṣṭaṃ śrutvā te sāṃghikās tathā /
prabodhitāḥ praṇatvā māṃ svasvāsane samāśritāḥ // Rm_17.58{57} //

evaṃ tena munīndreṇa samākhyātaṃ niśamya tat /
sarvaṃ prabudhyamānāhaṃ purāvṛttaṃ smarāmi hi // Rm_17.59{58} //

tato 'haṃ vismayākrāṃtahṛdayātyabhinaṃditā / Rm 220 tat saddharmāmṛtaṃ pātum upatiṣṭhāmi sādaraṃ // Rm_17.60{59} //

tatra sa bhagavān dṛṣṭvā mām evaṃ samupasthitāṃ /
āryasatyaṃ samārabhya samādiśati sadvṛṣaṃ // Rm_17.61{60} //

tat saddharmāmṛtaṃ pītvā mano me 'tipramodite /
bhūyo 'pi tad rasāsvādatṛṣitaṃ pātum ichate // Rm_17.62{61} //

sarve te sāṃghikās tatra saddharmāmṛtatṛptitāḥ /
śuddhātmānaḥ subhadrāṃgāḥ pariśuddhās trimaṃḍalāḥ // Rm_17.63{62} //

śuddhaśīlāḥ śubhācārā dayākāruṇyabhāvinaḥ /
sarvasattvahitādhānāḥ saṃsāralābhanispṛhāḥ // Rm_17.64{63} //

samādhidhāraṇīvidyā ghaṭamānāḥ samāhitāḥ /
sākṣād arhatpadaprāptā nirvikalpā niraṃjanāḥ // Rm_17.65{64} //

saṃbuddhaśaraṇaṃ kṛtvā saṃbodhisādhanodyatāḥ /
vihāre samupāsīnāḥ pradṛśyante mayā prabho // Rm_17.66{65} //

tat sabhāgaṃ cariṃ prāptuṃ pravrajyāvratam ichyate /
tad atra kṛpayā bharttas tad anujñāṃ pradehi me // Rm_17.67{66} //

iti bhāryāsamākhyātaṃ śrutvā so 'tidaridritaḥ /
sāścaryastambhitas tasthau paśyaṃs tām eva niścalaḥ // Rm_17.68{67} //

tataḥ sa suciraṃ bhāryāṃ tām evam abhilokayan /
viyogaśaṃkayā trastaḥ śanair evam abhāṣata // Rm_17.69{68} //

are nāri pramūdhāsi kim evaṃ tvaṃ prabhāṣase /
katham evaṃ tvayākhyātaṃ ko 'tra satyaṃ pratīṣyati // Rm_17.70{69} //

yad asau bhagavān buddhaś cakravarttinṛpātmajaḥ /
sarvatraidhātukādhīśo dharmarājo vināyakaḥ // Rm_17.71{70} //

jagacchāstā jagannāthaḥ sarvajñaḥ sugato jinaḥ /
munīndro mārajid arhan ṣaḍabhijñas tathāgataḥ // Rm_17.72{71} //

bodhisatvo mahāsatvaḥ samaṃtabhadrarūpakaḥ /
daśabalo maheśākhyo brahmacārī jitendriyaḥ // Rm_17.73{72} //

subrahmāmaradaityādilokānāṃ sarvadehināṃ /
śaraṇyo mānanīyo hi vandyaḥ pūjyo bhavaty api // Rm_17.74{73} //

tvam evaṃ durbhagā nārī daridratātiduḥkhinī /
dāsī paravatī preṣyā kṛpaṇā duḥkṛtākṛtiḥ // Rm_17.75{74} //

katham evaṃvidhāyās te garbhe jāto 'py asau mahān /
bodhicittaṃ samāsādya prācarad bodhicārikāṃ // Rm_17.76{75} //

yataḥ puṇyavipākena pūrya pāramitāḥ kramāt /
adhunā bodhim āsādya saṃbuddho 'yaṃ bhavaty api // Rm_17.77{76} //

etatpuṇyavibhāgena kathaṃ te īdṛśī gatiḥ /
adyāpīdṛgavasthā hi kiṃ cit saukhyaṃ na vidyate // Rm_17.78{77} //

tad atra mā vadaivaṃ ca tathoktvā naiva śobhase /
kas tavaitad vacaḥ śrutvā supratītaḥ pramāṇayet // Rm_17.79{78} //

dhik pravādāgnidagdhāṅgā mahatkaṣṭābhikhedītā /
vamitvā rudhiraṃ hy uṣṇaṃ tvaṃ nūnaṃ maraṇaṃ vrajeḥ // Rm_17.80{79} //

mithyāvādābhisaṃkalpād api hi narake vrajet /
tvam api ca tathā nūnaṃ narake na vrajeḥ kathaṃ // Rm_17.81{80} //

Rm 221

narakeṣu sadā nityaṃ duḥkhāni vividhāni vai /
bhuktvātivedanākrāntā suciraṃ sthāsyase dhruvaṃ // Rm_17.82{81} //

iti bharttroditaṃ śrutvā sā vṛddhā strī kacaṃgalā /
vibhinnahṛdayā tasthau tan nirāśābhimohitā // Rm_17.83{82} //

tadā sā sucireṇaiva saṃprāpya cetanāṃ tataḥ /
bharttāraṃ taṃ punar dṛṣṭvā bodhayitum abhāṣata // Rm_17.84{83} //

svāminn atra prasīda tvaṃ mām evaṃ vada sarvathā /
satyam etan mayā proktaṃ na mithyeti prakalpaya // Rm_17.85{84} //

yadi mithyāvacaḥ syān me tenāhaṃ narake vraje /
atha me vacanaṃ satyam atrāhaṃ sadgatiṃ vraje // Rm_17.86{85} //

tenātrobhayathāpy eva viyogaṃ nau bhavet khalu /
sarveṣām api jaṃtūnām avaśyaṃ maraṇaṃ bhave // Rm_17.87{86} //

kim evaṃ jīvitenāpi kevalaṃ duḥkhabhāginā /
yatra na vidyate dharmmaṃ tatra kiṃ sukhatāpi ca // Rm_17.88{87} //

dharmārtham eva saṃsāre janmadehārthasādhanaṃ /
dharmaṃ vinā kim etair naḥ kevalaṃ duḥkhatāptaye // Rm_17.89{88} //

iti matvā mahānto 'pi śrīmanto 'pi vicakṣaṇāḥ /
sarvān parigrahān tyaktvā pravrajanti jināśrame // Rm_17.90{89} //

tathātrāhaṃ parijñāya saṃbuddhaśaraṇaṃ gatā /
saddharmasādhanaṃ karttum ichāmi sāṃprataṃ prabho // Rm_17.91{90} //

tat pravrajyāvratānujñāṃ pradātuṃ me samarhasi /
etatpuṇyavibhāgena tvaṃ cāpi sadgatiṃ vrajeḥ // Rm_17.92{91} //

yadi na dīyate 'nujñā pravrajyāvratasādhane /
akasmāt mṛtyunāghrāte tadā kathaṃ nivāraye // Rm_17.93{92} //

kiyat kālaṃ ca jīveyaṃ vṛddhāhaṃ jirṇitendriyā /
iti matvātra māṃ naivaṃ nivārayitum arhasi // Rm_17.94{93} //

kiṃ cāhaṃ jaratī vṛddhā tat te kiṃ snehatā mayi /
vṛddhayā durbalāṅgātra kārye kiṃ nu prayojanaṃ // Rm_17.95{94} //

tvaṃ cāpi jarayākrānto vṛddho 'si durbalendriyaḥ /
tat kiṃ te sneharāgeṇa vṛddhāyā mayi sāṃprataṃ // Rm_17.96{95} //

adyāpi kiṃ sukhāśā nau jarākrāntaśarīrayoḥ /
avaśyaṃ mṛtyur atrāvāṃ samākramya grasiṣyati // Rm_17.97{96} //

tadāhaṃ kiṃ kariṣyāmi tvaṃ cāpi kiṃ kariṣyasi /
śocitveva niṣatsyāmi tvam apy evaṃ niṣatsyasi // Rm_17.98{97} //

avaśyam atra saṃsāre bhāvi bhāvā phalanty api /
kasyāpi bhūyate nātra bhāvi bhāvānyathā kvacit // Rm_17.99{98} //

svakṛtakarma evātra gṛhītvā sarvajaṃtavaḥ /
yātā yānti ca yāsyaṃti dehaṃ tyaktvā yamālayaṃ // Rm_17.100{99} //

tatra yamājñayā sarve svakṛtakarmabhāginaḥ /
dharmiṇaḥ sadgatiṃ yātāḥ pāpino durgatiṃ gatāḥ // Rm_17.101{100} //

evaṃ sarve ime satvāḥ svadaivaphalabhoginaḥ /
sasukhāni ca duḥkhāni bhuktvā bhramanti sarvadā // Rm_17.102{1} //

Rm 222

evaṃ svāmin parijñāya sarvadā sukhavāṃchibhiḥ /
dharmam evātra saṃsāre karttavyaṃ yatnataḥ sadā // Rm_17.103{2} //

dharman tu pravaraṃ śreṣṭhaṃ saugatasaṃvarodbhavaṃ /
iti buddhaiḥ samākhyātaṃ tvayāpy etac chrutaṃ na kiṃ // Rm_17.104{3} //

tasmād ahaṃ munīndrasya śāsane śaraṇaṃ gataḥ /
pravrajyāsaṃvaraṃ dharttum ichāmi sāṃprataṃ prabho // Rm_17.105{4} //

etatpuṇyavipākena pariśuddhās trimaṇḍalāḥ /
sākṣād arhatpadaṃ prāpya nirvṛtipadam āpnuyāṃ // Rm_17.106{5} //

etad dharmavibhāgena tvaṃ cāpi sadgatiṃ vrajeḥ /
iti matvā tathā svāmiṃs tad anujñāṃ dadātu me // Rm_17.107{6} //

tvam atra svagṛhe sthitvā triratnaśaraṇaṃ gataḥ /
yāvaj jīvaṃ sukhaṃ bhuktvā śubhe cara sadādarāt // Rm_17.108{7} //

etatpuṇyavipākena tvaṃ cāpy evaṃ sudhīr bhaveḥ /
tatas te saugate dharme vāṃchā jāyeta cetasi // Rm_17.109{8} //

tatas tvaṃ śraddhayā gatvā saṃbuddhaśāsane svayaṃ /
pravrajyāsaṃvaraṃ prāpya sākṣād arhatvam āpnuyāḥ // Rm_17.110{9} //

iti matvā bhavān svāmin saddharmaṃ yadi vāñchati /
tat pravrajyāvratānujñāṃ mahyaṃ pradātum arhati // Rm_17.111{10} //

iti tayoditaṃ śrutvā sa daridraḥ prabodhitaḥ /
tāṃ bhāryāṃ suciraṃ dṛṣṭvā śanair evam abhāṣata // Rm_17.112{11} //

hā priye katham eva tvaṃ māṃ vihātuṃ samichasi /
kim atrāhaṃ vadiṣyāmi tvayaivaṃ pratibhāṣate // Rm_17.113{12} //

yadi te 'sti mano dhairyyaṃ kṛtvā śraddhānvitāśrayā /
pravraja saṃvaraṃ dhṛtvā cara satyasamāhitā // Rm_17.114{13} //

iti bhartroditaṃ śrutvā sā vṛddhāpi kacaṃgalā /
bharttāraṃ taṃ praṇatvaivaṃ tato 'carat pramoditā // Rm_17.115{14} //

tataḥ sā sahasā gatvā tatrāśrame upāgatā /
śrīghanaṃ taṃ samālokya purataḥ samupācarat // Rm_17.116{15} //

tatra tat purato gatvā sāñjaliḥ sā pramoditā /
munīndraṃ taṃ praṇatvaivaṃ pravrajyāṃ samayācata // Rm_17.117{16} //

bhagavan nātha sarvajña bhavatāṃ śaraṇaṃ vraje /
tad bhavāṃ kṛtvā kṛpayā mahyaṃ pravrajyāṃ dātum arhati // Rm_17.118{17} //

tayeti prārthitaṃ śrutvā bhagavān sa munīśvaraḥ /
savyena pāṇinā tasyā vṛddhāyāḥ śirasi spṛśan // Rm_17.119{18} //

ehi mataś cara brahmacārikāṃ tvaṃ samāhitā /
ity uktvā tāṃ samāgṛhya sāṃghike punar abravīt // Rm_17.120{19} //

gacha māta prajāpatyā gautamyāḥ śaraṇaṃ vraja /
sārhantī bhikṣuṇīmātā pravrajyāṃ te pradāsyati // Rm_17.121{20} //

ity ādiṣṭaṃ munīndreṇa śrutvā sā pratinaṃditā /
tathety āśrutya śāstāraṃ taṃ praṇatvā tato 'carat // Rm_17.122{21} //

tatra sā samupāsṛtya dṛṣṭvā tāṃ gautamīṃ mudā / Rm 223 upetya sāṃjalir natvā pravrajyāṃ samayācata // Rm_17.123{22} //

mātar atra samāyāmi bhavatyāḥ śaraṇaṃ mudā /
tad bhavantī jaganmātā pravrajyāṃ pradadātu me // Rm_17.124{23} //

tayeti prārthitaṃ śrutvā gautamī sānumoditā /
hastena śirasi spṛṣṭvā sāṃghikatāṃ samagrahīt // Rm_17.125{24} //

tatra sāśu prajāpatyāṃ pravrajitā yathāvidhiḥ /
muṇḍitā khikkhirīpātrahastā kākhāyacīvarā // Rm_17.126{25} //

saumyendriyā subhadraṃgā vṛddhāpi sā kacaṃgalā /
bhikṣuṇīgaṇamadhyasthā śāntarūpātyaśobhata // Rm_17.127{26} //

tataḥ sā bhikṣuṇī śāstu gautamyāś ca prasādataḥ /
samādhidhāraṇīvidyādhyayanābhisamudyatā // Rm_17.128{27} //

hitvāvidyāgaṇaṃ prāptavidyābhijñāviśāradā /
pratisaṃvidguṇādyāgu pariśuddhākṛtir vabhau // Rm_17.129{30!} //

atha sā parivijñāya bhavacakraṃ calācalaṃ /
viditvā saṃskāragatīś cābhivighātinīs tataḥ // Rm_17.130{31} //

sarvakleśagaṇāṃ jitvā pariśuddhas trimaṇḍalā /
sākṣād arhatpadaṃ prāpya vabhūva brahmacāriṇī // Rm_17.131{32} //

tadā sā nirjitakleśā nirvikalpā niraṃjanā /
caṃdanakalpasaurabhyā samaloṣṭhasuvarṇikā // Rm_17.132{33} //

saṃsārabhogasatkāraniṣpṛhākāśasannibhā /
sarvasatvahitādhānā sarvasūtrāṃtapāragā // Rm_17.133{34} //

sadevāsuralokānāṃ tridhātukanivāsināṃ /
vaṃdyā pūjyābhimānyā ca vabhūva sā subhāṣiṇī // Rm_17.134{35} //

yadā sa bhagavañ chāstā bhikṣuṇīnāṃ subhāṣitaṃ /
saṃkṣepeṇa samuddiśya dhyānāgāre samāśrayat // Rm_17.135{36} //

tadā sā bhikṣuṇī tatra kacaṃgalā subhāṣiṇī /
bhikṣuṇīnāṃ sabhāmadhye sutrāntaṃ samupādiśat // Rm_17.136{37} //

tac chrutvā bhagavāṃs tatra tayā sūtrāṃtadeśite /
sarvāns tān sāṃghikān bhikṣūn samāmaṃtryaivam ādiśat // Rm_17.137{38} //

eṣo 'grā bhikṣavo mātā bhikṣuṇīnāṃ mamāśrame /
sūtrāntabhāgakartṝṇāṃ yad uteyaṃ kacaṃgalā // Rm_17.138{39} //

ity ādiṣṭaṃ munīndreṇa śrutvā sarve 'pi sāṃghikāḥ /
savismayā munīndraṃ taṃ paprachus tat purākṛtaṃ // Rm_17.139{40} //

bhagavann anayā karmaṃ kiṃ prakṛtaṃ purākṛtaṃ /
imān sarvān sabhāsīnān prabodhayitum arhati // Rm_17.140{41} //

yeneyam śāsane bauddhe vṛddhā pravrajitādhunā /
sākṣād arhatvam āsādya bhavati brahmacāriṇī // Rm_17.141{42} //

kiṃ vānayā purākarma kṛtaṃ kutra kadā kathaṃ /
sūtrāntabhāgakartṝṇāṃ yenāgreyaṃ bhavaty api // Rm_17.142{43} //

kiṃcāpi prakṛtaṃ karmaṃ purānayā kadā kathaṃ /
yenātra paścime garbhāvāse na dhārito bhavān // Rm_17.143{44} //

etat sarvaiḥ parijñāya bhagavānn asyāḥ purākṛtaṃ /
imān sarvān sabhāsīnān prabodhayitum arhati // Rm_17.144{45} //

Rm 224

iti tair bhikṣubhiḥ sarvaiḥ prārthite sa munīśvaraḥ /
sarvāṃs tān sāṃghikān dṛṣṭvā samāmaṃtryaivam ādiśat // Rm_17.145{46} //

śṛṇuta bhikṣavaḥ sarve yad yat kṛtaṃ purānayā /
tat tat sarvaṃ pravakṣyāmi yuṣmākaṃ cittabodhane // Rm_17.146{47} //

purā me bodhisatvasya bodhicaryānucāriṇaḥ /
paṃcajanmaśatāny eṣā janany āsīn niraṃtaraṃ // Rm_17.147{48} //

tadā me dadato dānam antarāyaḥ kṛto 'nayā /
tenādyāpi daridreyaṃ durbhagā ca bhavaty api // Rm_17.148{49} //

pravrajyāyai tadai caiṣā vahudhā prārthitā mayā /
naivānujñāṃ dadau mahyaṃ vighnam eva vyadhād dhaṭhāt // Rm_17.149{50} //

etatkarmavipākena vṛddhaiṣā duḥkhinī satī /
pravrajyāsaṃvaraṃ prāptā carati mama śāsane // Rm_17.150{51} //

yadi naiṣā tadā dānaṃ vighnā mamākariṣyati /
naiṣādhunā daridrātra bhavati hi kadā cana // Rm_17.151{52} //

pravrajyāyāṃ ca me vighnaṃ yadi naiṣākariṣyata /
acariṣyad vrataṃ vālye na tu vṛddhātra sāṃprataṃ // Rm_17.152{53} //

yan mamaivaṃ kṛtaṃ vighnaṃ dāne vrate tadānayā /
tenādhunā daridraiṣā vṛddhā vrataṃ caraty api // Rm_17.153{54} //

yat tadā sukṛtaṃ kiṃ cit prakṛtaṃ nānayā purā /
tenāhaṃ paścime garbhāvāse 'dhunā na dhāritaḥ // Rm_17.154{55} //

yat sā māyā mahādevī mahāpuṇyārthasādhinī /
tenāhaṃ paścime garbhāvāse tayātra dhāritaḥ // Rm_17.155{56} //

bhūyo 'py eṣā purā tatra vāraṇasyāṃ dvijātmajāḥ /
kleśāgniparidagdhāṃgā daridrā kṛpaṇābhavat // Rm_17.156{57} //

tadā tatra munīndrasya kāśyapasya jagadguroḥ /
śāsane śaraṇaṃ gatvā pravrajitācarad vrataṃ // Rm_17.157{58} //

tatra sa sarvaśāstrārthakovidātivicakṣaṇā /
sarvasūtrāntasaddharmaṃ bhikṣuṇīnām upādiśat // Rm_17.158{59} //

tadā sā bhikṣuṇī tatra kiñcit kāryārtharoṣitāḥ /
sarvās tā bhikṣuṇīr dāsīvādena paryabhāṣata // Rm_17.159{60} //

etatkarmavipākena saiṣādhunātiduḥkhitā /
parasevākarā dāsī bhavati durbhagākṛtiḥ // Rm_17.160{61} //

yac cānayā tadā tatra vidyābhyāsīkṛtaṃ mudā /
tenaiṣā sahasārhantī bhavati brahmacāriṇī // Rm_17.161{62} //

yac cāpy esā tadā tatra sūtrāntaṃ samupādiśat /
tena sūtrāntavaktānām agrā bhavati sāṃprataṃ // Rm_17.162{63} //

evaṃ hi bhikṣavaḥ sarve manyadhvaṃ karmasaṃbhavaṃ /
sukhaṃ duḥkhaṃ ca saṃsāre bhramatāṃ sarvadehināṃ // Rm_17.163{64} //

yenaiva yat kṛtaṃ karmaṃ tenaivaṃ bhujyate phalaṃ /
abhuktaṃ kṣīyate naiva karmaṃ kvāpi kadā cana // Rm_17.164{65} //

nāgnibhir dahyate karmaṃ klidyate nodakair api /
vāyubhiḥ śuṣyate naiva kṣīyate na ca bhūmiṣu // Rm_17.165{66} //

Rm 225

ahyathāpi bhaven naiva vipāke karmaṇaḥ phalaṃ /
yad uptaṃ bhūtale bījaṃ tad eva sūyate phalaṃ // Rm_17.166{67} //

anyathā na bhavet kvāpi kṛtaṃ karmaṃ phalaṃ bhave /
śubhasya karmaṇaḥ pāke śubhataiva sadā bhave // Rm_17.167{68} //

kṛṣṇasya kṛṣṇataiva syā miśritasyāpi miśritaṃ /
evaṃ vijñāya kṛṣṇāni vihāya miśritāni ca // Rm_17.168{69} //

śubha eva sadāpy atra caritavyaṃ śubhārthibhiḥ /
śubhena sadgatiṃ yāyāt kṛṣṇena durgatiṃ sadā // Rm_17.169{70} //

miśritena tathohe ca gatīr yāyād bhaved dhruvaṃ /
iti matvātra saṃsāre sarvadā śubhavāñchibhiḥ /
triratnabhajanaṃ kṛtvā caritavyaṃ śubhe sadā // Rm_17.170{71} //

ye bhajanti sadā buddhaṃ na te gacchanti durgatiṃ /
sarvadā sadgatau bhadraṃ kṛtvā yānti jinālayaṃ // Rm_17.171{72} //

ye śṛṇvanti sadā dharmmaṃ na yānti te 'pi durgatiṃ /
sarvadā bhadrasaukhyāni bhuktvā yānti sukhāvatīṃ // Rm_17.172{73} //

dānaṃ dadanti ye saṃghe te 'pi na yānti durgatiṃ /
sarvadā śubhasaukhyāni bhuktvā yānti jināśrayaṃ // Rm_17.173{74} //

evaṃ matvātra saṃsāre triratnaṃ śaraṇaṃ gatāḥ /
satkṛtya śraddhayā nityaṃ bhajadhvaṃ samupāsthitāḥ // Rm_17.174{75} //

triratneṣu kṛtaṃ karmaṃ tadvipāke mahatphalaṃ /
aprameyam asaṃkhyeyaṃ saṃbodhipadasādhanaṃ // Rm_17.175{76} //

etatpuṇyānubhāvena bodhisatvāḥ sadā bhave /
sarvasatvahitaṃ kṛtvā pracaranti yathechayā // Rm_17.176{77} //

nānārūpadharāḥ sarve satvārthasādhanodyatāḥ /
saddharmaṃ samupādiśya pālayanti jagattrayaṃ // Rm_17.177{78} //

kramāt pāramitāḥ sarvāḥ paripūrya śubhānvitāḥ /
sarvakleśagaṇāñ jitvā pariśuddhās trimaṇḍalāḥ // Rm_17.178{79} //

jitvā māragaṇāñ cāpi prāpya saṃbodhim uttamāṃ /
sarvatra dharmasotkṛtvā tato nirvṛtim āyayuḥ // Rm_17.179{80} //

ye 'tītā jinās te 'pi triratnabhajanodyamāt /
kramād bodhiṃ samāsādya nirvṛtipadam āgatāḥ // Rm_17.180{81} //

varttamānā jinās te 'pi triratnabhajanodbhavaiḥ /
puṇyair bodhiṃ samāsādya gacheyur nirvṛtiṃ tathā // Rm_17.181{82} //

anāgatā jinās te 'pi triratnabhajanodbhavaiḥ /
puṇyair evaṃ kramād bodhiṃ prāpya yāsyanti nirvṛtiṃ // Rm_17.182{83} //

ahaṃ cāpi tathā nūnaṃ triratnabhajanodyamī /
etatpuṇyānubhāvena bodhiṃ prāpnomi sāṃprataṃ // Rm_17.183{84} //

tathāham api sarvatra kṛtvā dharmamayaṃ jagat /
sarvān bodhau niyojyaivaṃ yāsyāmi nirvṛtiṃ dhruvaṃ // Rm_17.184{85} //

evaṃ ye ye bhajanty atra triratnaśaraṇaṃ gatāḥ /
te te sarve 'pi saṃbodhiṃ prāpya nirvṛtim āyayuḥ // Rm_17.185{86} //

Rm 226

iti matvātra saṃsāre nirvṛtipadavāṃchinaḥ /
triratnabhajanaṃ kṛtvā pracaradhvaṃ śubhe sadā // Rm_17.186{87} //

tathā kṛtvātra saddharmaṃbhuktvaiva satsukhāny api /
kramād bodhiṃ samāsādya nirvṛtiṃ samavāpsyatha // Rm_17.187{88} //

ity ādiṣṭaṃ munīndreṇa śrutvā sarve 'pi te janāḥ /
sāṃghikāś ca tathety uktvā prābhyanaṃdat prabodhitāḥ // Rm_17.188{89} //

tadā tatra janāḥ sarve triratnaśaraṇaṃ gatāḥ /
satkṛtya śraddhayā nityaṃ prabhejire 'numoditāḥ // Rm_17.189{90} //

etatpuṇyānubhāvais tu tadā samaṃtataḥ /
sarvadā maṃgalotsāhaṃ babhuva nirupadravaṃ // Rm_17.190{91} //

iti me guruṇākhyātaṃ śrutaṃ mayā tathocyate /
śrutvā rājans tvam apy evaṃ triratnaṃ bhaja sarvadā // Rm_17.191{92} //

prajāś cāpi tathā dharmaṃ śrāvayitvā prabodhayan /
triratnabhajanaṃ nityaṃ kārayituṃ sadārhasi // Rm_17.192{93} //

tathā te maṃgalaṃ nityaṃ sarvatrāpi bhaved dhruvaṃ /
kramāt pāramitā pūrya bodhiṃ cāpi samāpsyasi // Rm_17.193{94} //

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ /
tathā hīti pratijñāya prābhyanandan sapārṣadaḥ // Rm_17.194{95} //

kacaṃgalāyā avadānam etac chṛṇvanti ye śrāvayatīha yaś ca /
vihāya pāpaṃ khalu te 'pi sarve bhuktvā sukhāny eva sugatiṃ vrajanti // Rm_17.195{96} //

++ iti ratnamālāyām avadānatatve kacaṃgalāvadānaṃ samāptam ++

Rm 227

XVIII Dhanikāvadāna
athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā /
upaguptaṃ guruṃ natvā punar evaṃ samabravīt // Rm_18.1{1} //

bhadanta śrotum icchāmi punar anyat subhāṣitaṃ /
tadyathā guruṇādiṣṭaṃ tathādeṣṭuṃ ca me 'rhati // Rm_18.2{2} //

iti saṃprārthitaṃ rājñā śrutvā so 'rhan sudhīr yatiḥ /
upagupto narendraṃ taṃ samālokyaivam abravīt // Rm_18.3{3} //

śṛṇu rājan samādhāya yathā me guruṇoditaṃ /
tathāhaṃ saṃpravakṣyāmi tava puṇyapravṛddhaye // Rm_18.4{4} //

puraikasamaye sa śrīśākyasiṃho munīśvaraḥ /
sarvajñaḥ sugataḥ śāstā dharmarājo vināyakaḥ // Rm_18.5{5} //

bhikṣubhiḥ śrāvakaiḥ sārddhaṃ bhikṣuṇībhiś ca cailakaiḥ /
upāsakai mahāśrāddhair upāsikāgaṇair api // Rm_18.6{6} //

bodhisatvagaṇaiś cāpi mahāsatvaiḥ śubhārthibhiḥ /
sarvasatvahitārthāya bodhicaryāṃ prakāśibhiḥ // Rm_18.7{7} //

vṛjiṣu puri vaiśālyāṃ markaṭākhyahradāntike /
kūṭāgāraguhāvāse vijahāra prabhāsayan // Rm_18.8{8} //

tat saddharmāmṛtaṃ pātuṃ tatra sarve samāgatāḥ /
brahmaśakrādidevendrā lokapālā digāsthitāḥ // Rm_18.9{9} //

grahāḥ siddhagaṇāḥ sādhyā yakṣagaṃdharvakinnarāḥ /
garuḍā nāgarājāś ca vidyādharāś ca dānavāḥ // Rm_18.10{10} //

rākṣasāḥ sagaṇāś caiva ṛṣayo brahmacāriṇaḥ /
brahmaṇāḥ kṣatriyā bhūpā rājāno 'pi narādhipāḥ // Rm_18.11{11} //

tathā rājakumārāś ca vaiśyā maṃtrijanā api /
gṛhasthāḥ śreṣṭhinaḥ paurāḥ sārthavāhā mahājanāḥ // Rm_18.12{12} //

vaṇijaḥ śilpinaś cāpi tathānye 'pi śubhārthinaḥ /
grāmyā jānapadāś cāpi tathā kārpaṭikā api // Rm_18.13{13} //

evam anye 'pi lokāś ca saddharmāmṛtavāṃchinaḥ /
sarve te samupāyātās tatrādrākṣus tam īśvaraṃ // Rm_18.14{14} //

sabhāmadhyāsanāsīnaṃ sarvasaṃghapuraskṛtaṃ /
śrīghanaṃ taṃ samālokya sarve te samupāśritāḥ // Rm_18.15{15} //

natvā pradakṣiṇīkṛtya samabhyarcya yathākramaṃ /
punaḥ sāñjalayo natvā parivṛtya samaṃtataḥ /
tat saddharmāmṛtaṃ pātum upatasthuḥ samāhitāḥ // Rm_18.16{16} //

tadā sa bhagavān dṛṣṭvā tān sarvān samupasthitān /
ādimadhyāntakalyāṇīṃ bodhicaryāṃ samādiśat // Rm_18.17{17} //

Rm 228

tadāryadharmam ākarṇya sarve lokāḥ pramoditāḥ /
tadā te dharmavaiśeṣyaṃ matvā pratinanaṃdire // Rm_18.18{18} //

tadā tatra mahāpūryyāṃ vaiśālyāṃ pauriko mahān /
gṛhastho dhaniko nāma śrīmān sarvaguṇī sudhīḥ // Rm_18.19{19} //

śrāddho bhadrāśayo dātā śuddhaśīlo vicakṣaṇaḥ /
sarvasatvahitādhānād āsīt satpuruṣottamaḥ // Rm_18.20{20} //

patnī dharmasakhī tasya śīlavatyabhidhābhavat /
tanayaś ca vaṃdānyākhyaḥ satyavatyabhidhā snuṣā // Rm_18.21{21} //

tadā tatra dvijā sarve bhaktimanto jagadguroḥ /
pūjānimaṃtraṇe cakruḥ samayaṃ saṃmatās tathā // Rm_18.22{22} //

bhavanto yan munīndro 'yam atrāsmākaṃ hitechayā /
saddharmaṃ samupādeṣṭuṃ sasaṃghaḥ samupāgataḥ // Rm_18.23{23} //

tad asmābhir munīndro 'yaṃ pūjanīyaṃ samādarāt /
ato nimaṃtraṇīyo 'tra sarvaiḥ saṃbhūya nānyathā // Rm_18.24{24} //

ekaś cet kurute dravyamadād asya nimaṃtraṇaṃ /
sarvair nirvāsanīyo 'sau yato 'nyadharmavighnakṛt // Rm_18.25{25} //

tadā sa dhaniko 'jñātvā samayaṃ tais tathā kṛtaṃ /
svayam eva munīndraṃ taṃ pūjayituṃ samichata // Rm_18.26{26} //

tataḥ sa dhanikaḥ śrīmān divyasaṃpatsamṛddhimān /
svayaṃ nimaṃtraṇaṃ karttuṃ sasaṃghasya muner yayau // Rm_18.27{27} //

tatra sa samupāsṛtya natvā taṃ śrīghanaṃ mudā /
sasaṃghaṃ tat puraḥ sthitvā prārthayad eva sāṃjaliḥ // Rm_18.28{28} //

bhagavan nātha sarvajña bhagavaṃtaṃ sasāṃghikaṃ /
pūjayituṃ samichāmi paśyan me 'nugrahaṃ kuru // Rm_18.29{29} //

iti saṃprārthitaṃ tena bhagavān sa munīśvaraḥ /
tathā hīti pratiśrutvā tūṣṇībhūtvādhyuvāsa tat // Rm_18.30{30} //

tadā te brāhmaṇāḥ sarve saṃbhūya samupāgatāḥ /
bhagavataś caraṇau natvā cakrur bhojyanimaṃtraṇaṃ // Rm_18.31{31} //

tac chrutvā bhagavān prāha tān dṛṣṭvā bhaktimānasān /
pūrvam eva sasaṃghāham anenodya nimaṃtritaḥ // Rm_18.32{32} //

etad ākarṇya sarve te brāhmaṇā bheditāśayāḥ /
paraṃ pratīkṣyamānāś ca śanaiḥ svasvagṛhaṃ yayuḥ // Rm_18.33{33} //

tataḥ sa dhaniko matvā munīndreṇādhyuvāsitaṃ /
muditas taṃ muniṃ natvā sahasā svagṛhaṃ yayau // Rm_18.34{34} //

tatra sa svagṛhe gatvā vāṃdhaveṣṭajanais saha /
tadarhabhojyasāmagrīṃ sahasā samasādhyayat // Rm_18.35{35} //

tato bhojyasthalaṃ tatra śodhayitvā samantataḥ /
ratnadhvajair vitānaiś ca sa patākair amaṇḍayat // Rm_18.36{36} //

tato yathākramaṃ tatra divyaratnamayāni ca /
svāsanāni samāstīryya sugaṃdhīḥ samadhūpayat // Rm_18.37{37} //

Rm 229

tataḥ sa prātar utthāya snātvā śuddhāmvarāvṛtaḥ /
pūjāpādyārghasāmagrīṃ pratiṣṭhāpya pramoditaḥ // Rm_18.38{38} //

savāṃdhaveṣṭajanas tatra kūṭāgāre samācarat /
sāñjalis taṃ muniṃ natvā prārthayad evam ādarāt // Rm_18.39{39} //

bhagavan nātha sarvajña samayo varttate 'dhunā /
tat sasaṃgho mamāvāse vijayituṃ samarhasi // Rm_18.40{40} //

iti saṃprārthite tena bhagavān sa sasāṃghikaḥ /
khikkhirīpātram ādāya pratasthe cīvarāvṛtaḥ // Rm_18.41{41} //

tatra sa bhagavān mārge kṛtvā bhadraṃ samantataḥ /
prabhāsayan krameṇaivaṃ vaiśālyāṃ samupaviśat // Rm_18.42{42} //

tathāyātaṃ munīndraṃ taṃ śrīghanaṃ sāṃghikānvitaṃ /
dṛṣṭvā vaiśālikāḥ lokāḥ sarve 'pi samapūjayan // Rm_18.43{43} //

evam abhyarcyamāno 'bhivaṃdyamāno 'bhinaṃditaḥ /
bhāsayan bhadratāṃ kṛtvā saṃghaiḥ saha samācarat // Rm_18.44{44} //

tatra tasya gṛhe gatvā sasaṃghaḥ sa munīśvaraḥ /
tad dattaṃ pādyam ādāya svāsane samupāśrayat // Rm_18.45{45} //

tatas te sāṃghikāś cāpi sarve tatra yathākramaṃ /
tad dattaṃ pādyam ādāya svasvāsane samāśrayan // Rm_18.46{46} //

tataḥ sa dhaniko dṛṣṭvā sasaṃghaṃ taṃ munīśvaraṃ /
svasvāsane samāsīnaṃ pūjāṅgaiḥ samapūjayat // Rm_18.47{47} //

tato divyopacārais taṃ bhagavantaṃ sasāṃghikaṃ /
supraṇītai rasopetair bhojanaiḥ samatoṣayat // Rm_18.48{48} //

tadbhojyaṃ surasaṃ bhuktvā bhagavān sa sasāṃghikaḥ /
amṛtair iva saṃtuṣṭas tṛptiṃ yayau pramoditaḥ // Rm_18.49{49} //

asaṃghaiḥ taṃ muniṃ tṛptaṃ dṛṣṭvā sa dhaniko mudā /
tato 'panīya pātrāṇi taddhastādīny aśodhayat // Rm_18.50{50} //

tataḥ śuddhauṣadhīpūgatāmvūlādi rasāyanaṃ /
buddhapramukhasaṃghebhyo muditaḥ sa svayaṃ dadau // Rm_18.51{51} //

tataḥ sa harṣito natvā taṃ munīndraṃ sasāṃghikaṃ /
purataḥ sāñjaliḥ sthitvā prārthayad evam ādarāt // Rm_18.52{52} //

bhagavan nātha sarvajña bhavatāṃ śaraṇaṃ gataḥ /
bhaktyaiva bhajanaṃ kurve tat kṣamasvāparādhatāṃ // Rm_18.53{53} //

sadaivaṃ kṛpayā dṛṣṭya paśyan bhavān sasāṃghikaḥ /
mamānugraham ādhāya trātum arhati sarvathā // Rm_18.54{54} //

tataḥ sa bhagavāñ chāstā sasāṃghiko 'numoditaḥ /
dhanikaṃ taṃ samālokya naṃdayann evam ādiśat // Rm_18.55{55} //

gṛhapate sadā nityam ārogyam astu vo dhruvaṃ /
bodhipraṇidhisiddhiś ca bhūyād bhadraṃ ca sarvadā // Rm_18.56{56} //

tatas tasya priyā bhāryā śīlavaty anumoditā /
sāñjaliḥ praṇatiṃ kṛtvā prārthayat taṃ munīśvaraṃ // Rm_18.57{57} //

bhagavan nātha sarvajña śvaś cātra bhavatām ahaṃ / Rm 230 pūjāṃ kartuṃ samicche tad anugrahītum arhati // Rm_18.58{58} //

tayeti prārthite dṛṣṭvā bhagavān sa tad āśayaṃ /
śraddhānvitaṃ pratijñāya tuṣṇībhūtvādhyuvāsa tat // Rm_18.59{59} //

tataḥ sa bhagavāñ chāstā samutthāya sasāṃghikaḥ /
bhāsayaṃ bhadratāṃ kṛtvā svāśrame ca samāśrayat // Rm_18.60{60} //

tataḥ paradine prātaḥ snātvā śuddhāṃvarāvṛtā /
sādhitvā sarvasāmagrīṃ sā dūtaṃ preṣayan munau // Rm_18.61{61} //

sa dūtaḥ sahasā gatvā vihare taṃ munīśvaraṃ /
sasaṃghaṃ sāṃjalir natvā punar evaṃ nyavedayat // Rm_18.62{62} //

bhagavan nātha sarvajña samayo varttate 'dhunā /
tat sasaṃgho bhavāṃs tatra sahasāgantum arhati // Rm_18.63{63} //

tataḥ sa bhagavānn evaṃ bhadraṃ kṛtvā sasāṃghikaḥ /
dhanikasya gṛhe gatvā pādyaṃ gṛhyāsane 'viśat // Rm_18.64{64} //

tatrāsane samāsīnaṃ sasaṃghaṃ taṃ munīśvaraṃ /
dṛṣṭvā śīlavatī sātha yathāvidhi samarcayat // Rm_18.65{65} //

tataś ca sā muditā sarvaṃ saṃghaṃ buddhādikaṃ tathā /
divyopacārasaṃyuktair bhojanaiḥ samatoṣayat // Rm_18.66{66} //

tataḥ saṃtarppitaṃ dṛṣṭvā śodhayitvā karādikaṃ /
datvā tāmvurapūgādiṃ natvā sā samupāśrayat // Rm_18.67{67} //

tataḥ sa bhagavān tasmai datvāśiṣaṃ sasāṃghikaḥ /
samutthāya tataś caivaṃ svavihāre samāśrayat // Rm_18.68{68} //

tathā sarve tadānyo 'pi dhanikasyātmajaḥ sudhīḥ /
tat paredyu vihāraṃ taṃ gatvā natvā nyamaṃtrayat // Rm_18.69{69} //

bhagavānn api tasyaivaṃ dṛṣṭvā śraddhānvitaṃ manaḥ /
tatheti pratimoditvā tūṣṇībhūtvādhyuvāsa ca // Rm_18.70{70} //

tataḥ sas taṃ muniṃ natvā svagṛhaṃ sahasāgataḥ /
bāṃdhavaiḥ sarvasāmagrīṃ muditaḥ samasādhayat // Rm_18.71{71} //

tataḥ prātaḥ samutthāya snātvā śuddhāmvārāvṛtaḥ /
vihāre samupāsṛtya natvaivaṃ munim abravīt // Rm_18.72{72} //

bhagavan nātha sarvajña samayo varttate 'dhunā /
tat saṃgho bhavān gehe mamāgantuṃ samarhati // Rm_18.73{73} //

tataḥ sasaṃgha utthāya bhagavān sa tathācarat /
tadgṛhe pādyam ādāya tatrāsane samāśrayat // Rm_18.74{74} //

tataḥ sa mudito buddhapramukbaṃ sarvasāṃghikaṃ /
samabhyarcya tathā divyabhojanaiḥ samatoṣayat // Rm_18.75{75} //

tato 'panīya pātrāṇi śodhayitvā karādikaṃ /
datvā pūgādikaṃ natvā purataḥ samupāśrayat // Rm_18.76{76} //

punaḥ sa sāṃjalir natvā prakṛtvā ca kṣamārthanāṃ /
sasaṃghaṃ taṃ munīndraṃ tam saṃdṛṣṭvaivaṃ samupāśrayat // Rm_18.77{77} //

tadā tasya snuṣā cāpi satyavatī pramoditā /
bhagavaṃtaṃ sasaṃghaṃ taṃ praṇatvaivaṃ nyamaṃtrayat // Rm_18.78{78} //

Rm 231

bhagavānn api tasyāś ca dṛṣṭva śraddhānvitaṃ manaḥ /
tatheti pratimoditvā tuṣṇībhūtvā radhāṃ vyadhāt // Rm_18.79{79} //

tataḥ sa bhagavāṃs tasmai datvāśiṣaṃ sasāṃghikaḥ /
tathā kṛtvā śubhaṃ loke gatvāśrame samāśrayat // Rm_18.80{80} //

tataḥ sāpi tathā prātaḥ snātvā śuddhāmvarāvṛtā /
dūtenāpi munīndraṃ taṃ sasaṃghaṃ samacodayat // Rm_18.81{81} //

tathā sa bhagavāṃś cāpi sasāṃghikaḥ samutthitaḥ /
pracaran bhadratāṃ kṛtvā tasyā gehe samāviśat // Rm_18.82{82} //

tatra pādyārgham ādāya bhagavān sa sasāṃghikaḥ /
śubhāsane samāsīnas tasthau tatra prabhāsayan // Rm_18.83{83} //

tathāsthitaṃ munīndraṃ taṃ dṛṣṭvā saṃpramoditā /
yathāvidhi samabhyarcya tathā bhojyair atoṣayat // Rm_18.84{84} //

tātas taṃ sugataṃ tṛptaṃ sasāṃghikaṃ samīkṣya sā /
tatrāpanīya pātrāṇi hastādīṃ paryaśodhayat // Rm_18.85{85} //

tataḥ pūgādikaṃ datvā prārthayitvā kṣamāṃ tathā /
sasaṃghaṃ taṃ muniṃ natvā sā sāñjalir upāśrayat // Rm_18.86{86} //

tathā sa bhagavāṃs tasyai datvāśīṣaṃ sasāṃghikaḥ /
tato vihāyasā gatvā svāśrame ca samāśrayat // Rm_18.87{87} //

tathā sa dhaniko bhaktyā bhagavantaṃ sasāṃghikaṃ /
divyādbhutarddhisaṃbhāraiḥ punar evaṃ nyamaṃtrayat // Rm_18.88{89!} //

tatputreṇa tṛtīye 'hni caturthe snuṣayā tathā /
sasaṃgho bhagavānn evaṃ divyabhogair nimaṃtritaḥ // Rm_18.89{90} //

tac chrutvā tad dvijāḥ sarve vaiśālikāḥ prajā api /
alabdhāvasarāḥ śāstuḥ pūjāyāṃ praticukruśuḥ // Rm_18.90{91} //

tatas te saṃmataṃ kṛtvā sarve viprāḥ sapaurikāḥ /
dhanikāya puraṃ kruddhāś cakrur nikāsanodyamaṃ // Rm_18.91{92} //

evaṃ tat samataṃ jñātvā bhagavān sa munīśvaraḥ /
dhanikaṃ taṃ samāhūya pura evam upādiśat // Rm_18.92{93} //

sādho gṛhapate sarve ime vaiśālikā dvijāḥ /
kruddhās te saṃghabhojye 'tra hy alabdhāvasarā mama // Rm_18.93{94} //

tad atra tvaṃ kṣamāṃ kṛtvā dvijān sarvān prabodhaya /
kṛtvātra vinayaṃ dharme prasādayitum arhasi // Rm_18.94{95} //

ity ādiṣṭaṃ munīndreṇa śrutvā sa dhanikas tathā /
ity āśrutya dvijān sarvān samupetyaivam abravīt // Rm_18.95{96} //

bhavanto na mayā jñātaṃ bhavatāṃ kopakāraṇaṃ /
tad atra me samākhyāta yad arthe kupyate 'dhunā // Rm_18.96{97} //

iti tenoditaṃ śrutvā sarve te brāhmaṇā /
kopāgniparidagdhāsyā dhanikaṃ taṃ ninindire // Rm_18.97{98} //

tatraiko brāhmaṇaḥ sādhur dayāluḥ sukṛtārthavit /
dhanikaṃ taṃ samāmaṃtrya bodhayituṃ samabravīt // Rm_18.98{99} //

sādho gṛhapate 'smābhir yathātra samataṃ kṛtaṃ / Rm 232 tathā tat te pravakṣyāmi śrutvā tat pratibudhyatāṃ // Rm_18.99{100} //

bhavanto yan munīndro 'yam atrāsmākaṃ hitechayā /
saddharmaṃ samupādeṣṭuṃ sasāṃghikaḥ samāgataḥ // Rm_18.100{1} //

tad asmābhir munīndro 'yaṃ pūjanīyaḥ samādaraiḥ /
ato nimaṃtraṇīyo 'tra sarvaiḥ saṃbhūya nānyathā // Rm_18.101{2} //

ekaś cet kurute vittamadād asya nimaṃtraṇaṃ /
sarvair nirvāsanīyo 'sau yato 'nyadharmavighnakṛt // Rm_18.102{3} //

ity asmābhiḥ kṛtaṃ sādho samayaṃ sarvasaṃmataṃ /
tad vilaṃghya tvayaikena śāstuḥ pūjā kṛtā sadā // Rm_18.103{4} //

etad dheto ime sārve brāhmaṇā ruṣitās tathā /
niṣkāsayitum ichanti tvām anyadharmavādhakaṃ // Rm_18.104{5} //

kiṃ cāpi bhagavān atra sarvadā sthāsyate na hi /
tat sarve bhagavatpūjāṃ kartuṃ vāṃchanti sāṃprataṃ // Rm_18.105{6} //

yac cāyaṃ bhagavāñ chāstā dharmarājo munīśvaraḥ /
sarvasatvahitārthāya samutpanna ihā 'dhunā // Rm_18.106{7} //

tathātra sarvasatvānaṃ hitaṃ kartum upācaran /
saddharmaṃ samupādiśya caraty ayaṃ samaṃtataḥ // Rm_18.107{8} //

tathātrāpi hitaṃ kartum asmākaṃ samupāgataḥ /
saddharmaṃ samupādiśya vijayate sasāṃghikaḥ // Rm_18.108{9} //

tad atra sarvalokānāṃ triratnabhajanotsavaṃ /
dātum arhasi sarveṣām api puṇyapravṛddhaye // Rm_18.109{10} //

eka eva tvaṃ evaṃ tu mā kṛthā bhajanaṃ sadā /
sarvaiḥ saṃbhūya te sāstuḥ karttavyaṃ bhajanaṃ sadā // Rm_18.110{11} //

iti tenoditam śrutvā dhanikaḥ sa vivodhitaḥ /
brāhmaṇaṃ taṃ samālokya praṇatvaivam abhāṣata // Rm_18.111{12} //

mayā na jñāyate hy evaṃ bhavadbhiḥ samayaṃ kṛtaṃ /
tad atra me 'parādhatvaṃ kṣantum arhanti sarvathā // Rm_18.112{13} //

yadi vo vidyate śraddhā triratnabhajane sadā /
kurudhvaṃ sarvadāpy atra saṃbuddhabhajanaṃ khalu // Rm_18.113{14} //

yadā na vidyate pūjā saṃbuddhe 'smin sasāṃghike /
tadaivāhaṃ kariṣyāmi saṃbuddhabhajanaṃ khalu // Rm_18.114{15} //

iti tena samākhyātaṃ śrutvā sarve 'pi te dvijāḥ /
satyam iti parijñāya vabhūvus tat prasāditāḥ // Rm_18.115{16} //

tatas te brāhmaṇāḥ sarve saṃbhūya saha paurikaiḥ /
bhagavataḥ sasaṃghasya nimaṃtritum upāsaran // Rm_18.116{17} //

tatra te brāhmaṇāḥ sarve sametya saha paurikaiḥ /
sāñjalayo munīndraṃ taṃ natvaivaṃ prārthayan mudā // Rm_18.117{18} //

bhagavan nātha sarvajña trimāsyaṃ bhavatāṃ sadā /
satkāraṃ kartum ichāma tvadanujñāṃ dadātu naḥ // Rm_18.118{19} //

iti taiḥ prārthite sarvair dṛṣṭvā sa bhagavān muniḥ /
teṣām āśayaśuddhatvaṃ tūṣṇībhūtvādhyuvāsa tat // Rm_18.119{20} //

Rm 233

tatas te brāhmaṇāḥ sarve bhagavatādhivāsitaṃ /
matvā sapaurikā natvā taṃ muṇiṃ svapure 'caran // Rm_18.120{21} //

tatra te paurikā viprāḥ śodhayitvā samamṭataḥ /
bhojyakṣatre dhvajair uccair vitānaiḥ paryaśobhayan // Rm_18.121{22} //

tatrāsanāni prajñapya sarvasāmagrasādhanaṃ /
kṛtvā sarve 'pi te lokā mahotsāhaṃ pracakrire // Rm_18.122{23} //

tatas te brāhmaṇāḥ prātaḥ snātvā śuddhāmvarāvṛtāḥ /
tatrāśrame sametyaivaṃ natvā taṃ prārthayan muniṃ // Rm_18.123{24} //

bhagavan nātha sarvajña samayo varttate 'dhunā /
tat sasaṃgho bhavāṃs tatra pure āgantum arhati // Rm_18.124{25} //

tataḥ sa bhagavān buddhaḥ sasaṃghaś cīvarāvṛtaḥ /
khikkhiripātram ādāya saṃpratasthe prabhāsayan // Rm_18.125{26} //

tatra mārgeṣu sarvatra bhagavān sa sasāṃghikaḥ /
bhāsayaṃ bhadratāṃ kṛtvā pracaraṃs tatpure 'viśat // Rm_18.126{27} //

tatra sa bhagavān kṣetre suśodhite sasāṃghikaḥ /
tad dattaṃ pādyam ādāya svāsane samupāśrayat // Rm_18.127{28} //

saṃbuddhapramukhaṃ sarvaṃ saṃghaṃ te samatoṣayat /
tatas taṃ sugataṃ tṛptaṃ saṃghaṃ cāpi vilokyate // Rm_18.128{29} //

tat pātrāṇy upanītvā tad dhastādīkaṃ vyaśodhayat /
tataḥ sa pūgatāmbūramahauṣadhyarasāya naṃ // Rm_18.129{30} //

datvā kṣamārthanaṃ kṛtvā taṃ sasaṃghaṃ praṇemire /
tatas te brāhmaṇāḥ sarve paurāś cāpi pramoditāḥ /
tat saddharmāmṛtaṃ pātim upātasthuḥ samāhitāḥ // Rm_18.130{31} //

tatra sa bhagavān dṛṣṭvā sarvāṃs tān samupasthitān /
āryyasatyaṃ samārabhya saddharmaṃ samupādiśat // Rm_18.131{32} //

tato bhadrāśiṣaṃ datvā bhagavān saha saṃghikaiḥ /
bhāsayaṃ bhadratāṃ kurvan gatvā svāśramam āśrayat // Rm_18.132{33} //

evaṃ vaiśālikā lokās te traimāsyaṃ niraṃtaraṃ /
yathārhabhojanaiḥ śāstuḥ sasaṃghasya prabhejire // Rm_18.133{34} //

tato 'nte dhanikaś cāpi patnī putraḥ snuṣāpi ca /
saṃbuddhapramukhaṃ saṃghaṃ divyabhogyaiḥ samārcayat // Rm_18.134{35} //

bhagavānn api tathā tebhyo datvā śubhāśiṣaṃ tataḥ /
samutthāya sasaṃghaś ca gatvāśrame samāśrayat // Rm_18.135{36} //

tataḥ sa dhanikaḥ patnīputrasnuṣāsamanvitaḥ /
dṛṣṭasatyaḥ sadā ratnatrayasevārato 'bhavat // Rm_18.136{37} //

etatpuṇyānubhāvena bhūyo 'tiśrīsamṛddhimān /
sarvalokahitaṃ kṛtvā pracacāra śubhe sadā // Rm_18.137{38} //

tad dṛṣṭvā vismitāḥ sarve bhikṣavaḥ samupāśritāḥ /
bhagavantaṃ praṇatvaivaṃ paprachus tat purākṛtaṃ // Rm_18.138{39} //

bhagavan kiṃ purānena dhanikena vṛṣaṃ kṛtaṃ /
kutra kathaṃ kadaitan naḥ sarvam ākhyātum arhati // Rm_18.139{40} //

Rm 234

iti tair bhikṣubhiḥ pṛṣṭe bhagavān sa munīśvaraḥ /
sarvāns tāṃ saṃghikān dṛṣṭvā tadaivaṃ samupādiśat // Rm_18.140{41} //

śṛṇuta bhikṣavaḥ sarve yad anena vṛṣaṃ kṛtaṃ /
tat patnyā ca putreṇa snuṣayā ca tad ucyate // Rm_18.141{42} //

varāṇasyām abhūt pūrvaṃ mālikaḥ kamalābhidhaḥ /
durbhikṣakṣapite kāle parāṃ durgatim āgataḥ // Rm_18.142{43} //

patnī patnavikā nāma putraḥ kuvaliyābhidhaḥ /
pāṭalokhyā snuṣā ceti vabhūvus tasya saṃmatāḥ // Rm_18.143{44} //

tadaikasmin dine tasya gṛhāntike prapuṣpite /
udyāne sāyam āgatya pratyekabuddha āśrayet // Rm_18.144{45} //

te sarve ekavastrā hi paryyāyena nṛpālaye /
datvā puṣpāṇi prāyātāḥ svabhavane niṣīdire // Rm_18.145{46} //

tadā sa ca gṛhasthās te tatrodāne jvalat prabhāṃ /
dṛṣṭvā kiṃ mahojvālam udyāne iti vismitāḥ // Rm_18.146{47} //

sahasā te samutthāya tatrodyāne nirīkṣituṃ /
sarvagatāḥ samīkṣantaḥ dadṛśus taṃ prabhāsayaṃ // Rm_18.147{48} //

tatra te samupāśritya dṛṣṭvā taṃ dhyānasaṃsthitaṃ /
sāñjalayaḥ praṇatvaiva muditā svagṛhaṃ yayuḥ // Rm_18.148{49} //

tatra te svagṛhāsīnāḥ prātas tatpūjanotsukāḥ /
nirddhanās tad vyathāṃ prāpu lūnapakṣāḥ khagā iva // Rm_18.149{50} //

tadā sa mālikas tasmai pūjāṃ kartuṃ samutsukaḥ /
tad dravyaṃ svagṛhe samyag anviṣya samalokayat // Rm_18.150{51} //

tatra gṛhe sa sarvatra samanviṣya samaṃtataḥ /
kañci mātram api dravyam alabdhaivaṃ vyaciṃtayat // Rm_18.151{52} //

aho mayā purā pāpaṃ prakṛtaṃ kiṃ yato 'dhunā /
akiṃcanyo daridro 'smi kim atra jīvitena me // Rm_18.152{53} //

yato na vidyate dravyaṃ kiṃ cid api gṛhe mama /
tat kena kariṣyāmi pūjām asya mahātmanaḥ // Rm_18.153{54} //

atrāyaṃ svayam āgatya mamodyāne samāśritaḥ /
pratyekabuddha ātmajo dhyātvā tiṣṭhati bhāsayan // Rm_18.154{55} //

tad asya sugatasyātra karttavyā satkṛtir mayā /
kadāyaṃ puri ramyatra samāgachet svayaṃ punaḥ // Rm_18.155{56} //

tat prātaḥ śūnyapātreṇa gached ito mamātmavit /
tan mamātra bhave śūnyam iva janmāpi nisphalaṃ // Rm_18.156{57} //

yato mānyo 'bhipūjyo yaṃ pūjyate na kathaṃ cana /
tatra kiṃ jāyate bhadraṃ puṇyaṃ vāsya kathaṃ kutaḥ // Rm_18.157{58} //

puṇyaṃ vinātra saṃsāre kiṃ sāraṃ janma nisphalaṃ /
bhuktvāpi kiṃ sukhāny atra suciraṃ jīvite nanu // Rm_18.158{59} //

puṇyārthe jīvitaṃ janma tad atra yadi naśyati /
kim eva jīvitenāpi janmanā pāpasādhinā // Rm_18.159{60} //

tan mṛtyur me varaṃ hy atra na mithyācirajīvitaṃ /
avaśyam eva saṃsāre sarvatra maraṇaṃ dhruvaṃ // Rm_18.160{61} //

kim evaṃ dehapuṣṭena bhuktvā duḥkhāṃ sarvadā /
tat kenāpi pradānena pūjayeyam imaṃ jinaṃ // Rm_18.161{62} //

Rm 235

puṇyena sadgatiṃ yāyāṃ pāpena durgatiṃ sadā /
tat pāpaṃ parityaktuṃ puṇyaṃ prāptu yateya hi // Rm_18.162{63} //

yady atra pūjyate nāyaṃ drakṣyate ca kadā kuha /
buddhapūjāṃ vinā bhadre puṇyaṃ ca lapsyate kutaḥ // Rm_18.163{64} //

yāvan na prāpyate puṇyaṃ tāvad durgaticāraṇaṃ /
tasmāt puṇyaṃ prayatnena karttavyaṃ sukhatāptaye // Rm_18.164{65} //

tad atra śraddhayā kiṃcin mātreṇāpi svavastunā /
satkṛtyainaṃ mahābhijñaṃ bhajeyaṃ samupasthitaḥ // Rm_18.165{66} //

iti dhyātvā viniścitya mālikaḥ saṃpramoditaḥ /
bhāryāṃ putraṃ snuṣāṃ cāpi samāmaṃtryaivam abravīt // Rm_18.166{67} //

aye priye snuṣe putra yūyaṃ śṛṇuta madvacaḥ /
yad atra kartum ichāmi tatra yūyaṃ prasādataḥ // Rm_18.167{68} //

yad atrāyaṃ mahābhijñaḥ svayam eva samāgataḥ /
asmākaṃ gṛhe dravyaṃ kiñcit mātraṃ na vidyate // Rm_18.168{69} //

tat kenātra kariṣyāmaḥ pūjām asya mahātmanaḥ // Rm_18.169{69!} //

yadi na pūjyate 'smābhiḥ sugato 'yaṃ munir yatiḥ /
tadā puṇyaṃ vayaṃ kutra lapsyāmahe kadā kathaṃ // Rm_18.170{70} //

puṇyaṃ vinātra saṃsāre nisphalaṃ janma jīvitaṃ /
tad vayaṃ puṇyato prāptuṃ yatema sarvathā vayaṃ // Rm_18.171{71} //

puṇyena sadgatiṃ prāpya pāpena durgatiṃ sadā /
tat sadgatisukhaprāptyai puṇyaṃ kurvīmahi dhruvaṃ // Rm_18.172{72} //

caturṇāṃ vidyate 'smākam ekaṃ sarvasvam amvaraṃ /
anenāpy enam āchādya prabhajamahi sāṃprataṃ // Rm_18.173{73} //

nādyarājakule nagnā gachāmaḥ kiṃ bhaviṣyati /
etat me vacanaṃ śrutvābhyanumoditum arhatha // Rm_18.174{74} //

iti tenoditaṃ śrutvā patnī putraḥ snuṣāpi te /
sarve 'py abhyanumoditvā tathā kurv iti procire // Rm_18.175{76!} //

ity etat samayaṃ kṛtvā sarve te śraddhayānvitāḥ /
gatvā tenaikavastreṇa taṃ prāchādya samārcayan // Rm_18.176{77} //

tatas te muditāḥ sarve kṛtāñjalipuṭā muneḥ /
tasya pādau praṇatvaivaṃ praṇidhānaṃ pracakrire // Rm_18.177{78} //

anena vastradānena vayaṃ sarve śubhāśayāḥ /
bhaveyaṃ sadgatiṃ yātā divyasaṃpattihāninaḥ // Rm_18.178{79} //

śāstāraṃ sugataṃ buddhaṃ samārādhya sadā bhave /
triratnabhajanaṃ kṛtvā bhavema bodhicāriṇaḥ // Rm_18.179{80} //

iti tair muditaiḥ sarvaiḥ praṇidhānaṃ kṛtaṃ tathā /
viditvā sa mahāvijñas tathāstv iti samādiśat // Rm_18.180{81} //

tatas tesāṃ manoharṣaṃ kṛtvā sa sugato muniḥ /
tata uḍḍīya pakṣīva bhāsayan svāśrame yayau // Rm_18.181{82} //

tad dṛṣṭvā te nanditāḥ sarve buddhadharmānuśaṃsinaḥ /
triratnasmaraṇaṃ kṛtvā pracerire sukhaṃ sadā // Rm_18.182{83} //

tatpuṇyapraṇidhānena dhaniko 'yaṃ sa mālikaḥ / Rm 236 jāto divyaprabhāvarddhiḥ patnīputrasnuṣānvitaḥ // Rm_18.183{84} //

manaḥśuddhividhānena dānenātiglaghīyasā /
bhavanty alaghvyāḥ saṃkalpaiḥ saṃpadaḥ satvaśālināṃ // Rm_18.184{85} //

buddhakṣetreṣu yat karma sukṛtaṃ duḥkṛtaṃ tathā /
mahattaratvam āsādya phalaty eva sadā bhave // Rm_18.185{86} //

iti matvātra saṃsāre karttavyaṃ sukṛtaṃ sadā /
bauddhe satkṛtapuṇyena labhanti bodhisaṃpadaḥ // Rm_18.186{87} //

iti śāstrā samādiṣṭaṃ śrutvā sarve 'pi sāṃghikāḥ /
menire cittavaimalyamūlaṃ dānaphalaśriyaṃ // Rm_18.187{88} //

tac chrutvā brāhmaṇās te 'pi tatpuṇyavismitā mudā /
bhagavaṃtaṃ sadā smṛtvā prabhejire 'numoditāḥ // Rm_18.188{89} //

tathā te brāhmaṇāś cāpi sarve 'pi paurikās tathā /
tatpuṇyapariśuddhāṃśā vabhuvuḥ kuśalodyatāḥ // Rm_18.189{90} //

helārpitaṃ ratnadhanaṃ tṛṇāgraṃ śraddhāvatīrṇaṃ tṛṇam apy anarghaṃ /
anekaśobhānubhavaṃ hi cittaṃ cittaṃ nimittaṃ śubhasaṃbhavānāṃ // Rm_18.190{91} //

iti me guruṇādiṣṭaṃ śrutaṃ mayā tathocyate /
śrutvāpy evaṃ mahārāja karttavyaṃ sukṛtaṃ sadā // Rm_18.191{92} //

prajāś cāpi mahārāja bodhayitvā prayatnataḥ /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_18.192{94} //

iti tenārhatākhyātaṃ śrutvāśokaḥ sa bhūpatiḥ /
tathā hīti pratijñāya prābhyanandat sapārṣadaḥ // Rm_18.193{95} //

idaṃ narā ye dhanikāvadānaṃ śṛṇvanti ye cāpi niśāmayanti / sukhāni bhuktvā sa śubhe sadā te sarve 'pi śamyānti jinālayan te /

++ iti ratnāvadānatatve dhanikāvadānaṃ samāptam ++

Rm 237

XIX Raivatāvadāna
athāśoko narendraḥ sa kṛtāṃjalipuṭo mudā /
upaguptaṃ guruṃ natvā punar evam abhāṣata // Rm_19.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tadyathā guruṇākhyātaṃ tathādeṣṭum ca me 'rhati // Rm_19.2{2} //

iti sāṃprārthitaṃ rājñā śrutvā so 'rhaṃ mahāmatiḥ /
upagupto narendraṃ taṃ samālokyaivam ādiśat // Rm_19.3{3} //

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ /
tathāhaṃ te pravakṣyāmi śrutvaivaṃ paribudhyatāṃ // Rm_19.4{4} //

krauryeṇa dvirasanāḥ śuciveṣṭitānāṃ mithyāpavādaviṣamaṃ viṣam utsṛjanti /
te pāpaśāpaparitāpaparaṃparārttās tīvravyalīkatimiravivaraṃ viśanti // Rm_19.5{5} //

tadyathābhūt purā bhikṣuḥ kāsmīre patitāśrame /
raivatakābhidho bauddhaḥ sarvabhūtadayāśrayaḥ // Rm_19.6{6} //

sa kadācid dhanoddeśe vivikte sughaṭāntare /
tarutvacaḥ kaṣāyena cakre cīvararaṃjanaṃ // Rm_19.7{7} //

tasminn avasare tatra piśunākhyadvijanmanaḥ /
dhenuvatsā vane naṣṭā vabhūvur yūthanirgatāḥ // Rm_19.8{8} //

tadā sa brāhmaṇo dṛṣṭvā taṃ duṣṭāśitaśaṃkitaḥ /
sarvatrāpi samanviṣṭā tatrāpy anveṣituṃ yayau // Rm_19.9{9} //

tatra taccīvarakvāthavāke vahnisamudgataṃ /
dhūmaṃ sa dvija ālokya vatsapākam amanyata // Rm_19.10{10} //

tataḥ sa brāhmaṇaḥ sārddhaṃ svajanaiḥ śastrapāṇibhiḥ /
tad draṣṭuṃ śailam āruhya sahasāgāt tadantike // Rm_19.11{11} //

tatra taṃ raivataṃ bhikṣuṃ dṛṣṭvā sa dvija ādarāt /
upetya cūḍika-iḍyāhataṃ kumbham apaśyat // Rm_19.12{12} //

tad dṛṣṭvā śaṃkitaś cāsau vinayān samupāsaran /
kim etat kriyate bhikṣor iti taṃ paryapṛchata // Rm_19.13{13} //

iti pṛṣṭe dvijenāsau raivato bhikṣur ādarāt /
tatra cīvararāgo 'yam iti taṃ dvijam abravīt // Rm_19.14{14} //

asminn avasare tasyā pūrvakarmavipākataḥ /
gomāṃsaraktapāṇīyaḥ sapākaḥ samapadyata // Rm_19.15{15} //

sukhaṃ duḥkhatvam ānāti śuklam apy eti kālatāṃ /
vidhau vidhuratāṃ yāte dharmo 'py āyāty adharmatāṃ // Rm_19.16{16} //

mithyāpāpaprakaṭatā janakopaḥ padacyutiḥ / Rm 238 apuṇyaparipākānām etat pratyakṣalakṣaṇaṃ // Rm_19.17{17} //

doṣaḥ samunmiṣati yāty aguṇaḥ prakāśaṃ kāryaṃ viparyayam upeti viśīryate dhīḥ // Rm_19.18{18} //

puṃsāṃ purāvihitaḥ duḥkṛtapākakāle ke ke na nāma nipatanti mahābhighātāḥ // Rm_19.19{19} //

tataḥ sa brāhmaṇo 'py atra kumbhe kim iti śaṃkitaḥ /
paśyāmīti viniścitya nirīkṣitum upācarat // Rm_19.20{20} //

viruddhāmiṣagaṃdhena rudhireṇa ca śaṃkitaḥ /
apaśyan sa dvijaḥ kumbhe māṃsapiṇḍaṃ supakvitaiḥ // Rm_19.21{21} //

pratyakṣadoṣam ālokya dvijaḥ krodhito ruṣā /
tam abhāṣata nirbhatsya tīvravaiśaśakaṃpitaḥ // Rm_19.22{22} //

aho vata sadācāraḥ sthito 'yaṃ vijane vane /
yasyedṛśāni karmāṇi na kasyacid iha paśyati // Rm_19.23{23} //

pravrajyāraṃjitaḥ kāyaḥ kriyā mlechajanocitā /
jānāti channapāpānāṃ kaḥ kūṭavrataśāntitāṃ // Rm_19.24{24} //

ity ukte tena sākṣepaṃ sa raivato 'py aciṃtayat /
doṣe pratyakṣalakṣyasmin kiṃ bravīmi niruttaraḥ // Rm_19.25{25} //

mama daivāya ghāto 'yam ity ukte ko 'numanyate /
hāsyāyatanatām eti pratyakṣyāpahnavī janaḥ // Rm_19.26{26} //

upasthitaṃ sahe sarvaṃ maunam ālambya kevalaṃ /
ayaṃ me niḥpratīkāraḥ salilād agnidutthitaḥ // Rm_19.27{27} //

doṣe guṇātiśayam āśu guṇe 'pi doṣaṃ paiyūṣadhāmni viṣam apy amṛtaṃ viṣe ca //

saṃdarśayaty aniśam adbhutarūpam eva kālendrajālikāvadhūr bhavitavyeyaṃ // Rm_19.28{28} //

ity evaṃ manasā dhyātvā raivataḥ sa mahāmatiḥ /
svadaivasmaraṇaṃ kṛtvā tasthau yogasamāhitaḥ // Rm_19.29{29} //

iti dhyānaṃ samālambya sthitaṃ taṃ raivataṃ muniṃ /
dṛṣṭvātiruṣitaś cāsau saṃtaryya paryabhāṣata // Rm_19.30{30} //

are re durmate bhikṣo kiṃ atra durjane vane /
sthitvevaṃ dāruṇaṃ pāpaṃ sādhayitvā niṣīdasi // Rm_19.31{31} //

are pāpiṣṭha bhāṣasva yad arthe vālakāṃ vṛṣaṃ /
hatvātra pacyate māṃsa tvayātmano pareṇa vā // Rm_19.32{32} //

pareṇāpi hataṃ dṛṣṭvā tat pāpaiḥ parilipyase /
tat tvayā vṛṣabhī hatvā kathaṃ pāpair na dahyase // Rm_19.33{33} //

dhig dhik tvām atra rebhikṣo saṃbuddhaśāsane yataḥ /
pravrajyāsaṃvaraṃ dhṛtvā nirjane vana āśrayan // Rm_19.34{34} //

mahadduḥkarakarmāṇi kṛtvaivaṃ tapase 'dhunā /
are re śrūyate kiṃ na tvayā saṃbuddhabhāṣitaṃ // Rm_19.35{35} //

atha śrutvāpi te tatra śraddhā na vidyate khalu /
kim evaṃ pātakaṃ kṛtvā pravrajyāsaṃvaraṃ caran // Rm_19.36{36} //

kevalaṃ pāpakāny eva sādhayitvātra tiṣṭhase /
pravrajito viraktātmā pariśuddhatrimaṃḍalaḥ // Rm_19.37{37} //

sarvasatvadayādṛṣṭiś caren nityaṃ samāhitaḥ // Rm_19.38{37!} //

adattaṃ kasya cid dravyaṃ gṛhīyān na kathaṃ cana / Rm 239 dayākaruṇyayuktātmā na kuryāt prāṇipīḍinaṃ // Rm_19.39{38} //

kāmabhogam adharmeṇa naiva bhuṃjyāt kadā cana /
mṛṣāvādaṃ kadāpy atra naiva brūyāt kathaṃ cana // Rm_19.40{39} //

pāruṣyavacanaṃ cāpi naiva brūyāt kathaṃ cana /
paiśunyavacanaṃ vāpi vaden na kasya cit puraḥ // Rm_19.41{40} //

saṃbhinnapralāpaṃ ca na pravadet kasya cid api /
vyāpādaṃ kasya cic cāpi bhāvayen na kathaṃ cana // Rm_19.42{41} //

abhidhyāṃ ca tathā naiva ciṃtayet kasya cid api // Rm_19.43{42} //

mithyādṛṣṭiṃ sadā kvāpi bhāvayen na kadā cana /
etāni daśapāpānāṃ mūlāni sarvathā tyajet // Rm_19.44{43} //

etāni ye samālabhya pracaranti pramādataḥ /
te sarve kleśasaṃtaptā bhramanti duḥkhino bhave // Rm_19.45{44} //

tataḥ kleśāgnisaṃtaptāḥ pāpeṣv eva samāhitāḥ /
duḥkhāny eva sadā bhuktvā narakeṣu bhramanti te // Rm_19.46{45} //

iti matvātra saṃsāre tyaktvaitāni daśāpi hi /
santo nityam śubheṣv eva pracaranti samāhitāḥ // Rm_19.47{46} //

śubhena sadgatiṃ yānti papina durgatiṃ sadā /
ity ākhyātaṃ jinaiḥ sarvaiḥ kiṃ naitac chrūyate tvayā // Rm_19.48{47} //

katham etad avajñāya pravrajitas tvam ācareḥ /
dhik te cittaṃ yad evaṃ me govatsaṃ bhoktum ichati // Rm_19.49{48} //

pravrajito hi śuddhātmā pariśuddhas trimaṇḍalaḥ /
sarvasatvadayācittaś caren nityaṃ samāhitaḥ // Rm_19.50{49} //

sarvasatvahitaṃ kṛtvā brahmacaryaṃ samāhitaḥ /
bhikṣānnamātrasaṃkṛṣṭaḥ suniḥspṛhaś carec chubhe // Rm_19.51{50} //

samādhinirato yogī dhāraṇīparamārthabhṛt /
sarvakleśān vinirjitvā sarvamāragāṇān api // Rm_19.52{51} //

sarvān parigrahān tyaktvā nirvikalpo niraṃjanaḥ /
sākṣād arhatvam āsādya brahmacaryaṃ samācaret // Rm_19.53{52} //

evaṃ pravrajito bhikṣuś caran nityaṃ suśīlabhṛt /
śivāṃ bodhiṃ samāsādya nirvṛtipadam āpnuyāt // Rm_19.54{53} //

tvaṃ tu pravrajito 'py evaṃ mahaddāruṇapātakaṃ /
kṛtvātra nirjane bhuktvā carase mlechacārikāṃ // Rm_19.55{54} //

hā vatātra vinaṣṭo 'si yad etat pātakānvitaḥ /
sahasā narake gatvā ciraṃ duḥkhāni bhokṣyasi // Rm_19.56{55} //

kiṃ tvayā prakṛtaṃ pāpaṃ purā janmāntare kathaṃ /
yad atra saugate dharmaṃ prāpto 'py evaṃ durāśayaḥ // Rm_19.57{56} //

tac carasva samādhāya prāyaścittavrataṃ punaḥ /
etatpāpābhisaṃśuddhyai punar vratasamāptaye // Rm_19.58{57} //

tathā te śuddhite kāye maṃgalaṃ ca bhavet kramāt /
pariśuddhas trikāyaś ca pravrajyāsaṃvaraṃ cara // Rm_19.59{58} //

tadā tvaṃ sarvathā jitvā kleśān māragaṇānn api /
sākṣād arhatvam āsādya brahmacārī bhaviṣyati // Rm_19.60{59} //

Rm 240

tadā tvaṃ pariśuddhātmā nirvikalpo niraṃjanaḥ /
śivāṃ bodhiṃ samāsādya nirvṛtipadam āpnuyāḥ // Rm_19.61{60} //

iti tenoditaṃ śrutvā raivataḥ sa prabodhitaḥ /
tathāpi maunam ādhāya tathau daivābhyanusmaran // Rm_19.62{61} //

evaṃ sthitaṃ tam ālokya brāhmaṇaḥ sa ruṣānvitaḥ /
evaṃ dvidhā tridhāpy enaṃ paribhāṣyābhyanindayat // Rm_19.63{62} //

evaṃ dvidhā tridhāpy ukte brāhmaṇena sa raivataḥ /
svadaivam abhyanusmṛtvā maunenaiva nyaṣīdata // Rm_19.64{63} //

svadaivacintayas tasya maunāt sa brāhmaṇo ruṣā /
raivataṃ tāṃ katākṣeṇa dṛṣṭvainaṃ paryabhāṣata // Rm_19.65{64} //

are re durmate bhikṣo kim evaṃ tiṣṭhase 'dhunā /
uttiṣṭhātra pravaṃdhitva nayāmi tvāṃ nṛpāntike // Rm_19.66{65} //

evaṃ tenodite 'py eva sthitaḥ sa raivato yatiḥ /
kiṃ cin naivāvaden maunam evālambya nyaṣīdata // Rm_19.67{66} //

tataḥ sa brāhmaṇas tasya maunād atiprakopitaḥ /
murddhni pāpam iva sthūlaṃ laguḍaṃ marpayātayat // Rm_19.68{67} //

tathābhighātyamāno 'pi raivataḥ sa samāhitaḥ /
daivam evābhyanusmṛtvā tasthau niḥkaṃpitāśayaḥ // Rm_19.69{68} //

tathāsthitaṃ taṃ munim ātmavidyaṃ daivaṃ smaraṃtaṃ hy akṛtāparādhaṃ /
nināya paścātkṛtavāhudaṃḍaṃ sadas tadā naṃdanabhūmibhartuḥ // Rm_19.70{69} //

tathāsthitaṃ tam ālokya sa dvijaḥ pratiroṣitaḥ /
raktākṣaṃ raivataṃ vaddhvā sahasānayan nṛpāntike // Rm_19.71{70} //

tatra sa brāhmaṇo nītvā taṃ rājñaḥ sthitaḥ /
tadvatsapiśitaṃ pakvam upasthāpya 'bhyadarśayat // Rm_19.72{71} //

tataḥ sa brāhmaṇaḥ krūras tasya bhikṣo savistaraṃ /
sarvavṛttāṃtam ākhyāya taṃ nṛpaṃ paryakopayat // Rm_19.73{72} //

tad vatsamāṃsam ālokya nṛpatiḥ sa prakopitaḥ /
raivataṃ taṃ yatiṃ vaddhvā cakre kārāgṛhātithiṃ // Rm_19.74{73} //

nirdoṣaḥ kleśam āśnāti tambhate guptapātakaḥ /
jānāti kasya kaḥ śuddhiṃ citrākāreṣv asākṣiṣu // Rm_19.75{74} //

tatra sa vaṃdhanāgāre vaṃdhito 'pi sa sanmatiḥ /
triratnasmaraṇaṃ kṛtvā tasthau daivānucintayan // Rm_19.76{75} //

tatraivaṃ vaṃdhanāgāre tasmin bhikṣau nivandhite /
kāle na visnito rājā tad vicāre 'pi nāsmarat // Rm_19.77{76} //

tadānyasmin dine tatra te vatsāḥ sarva āgatāḥ /
mātṛbhiḥ saha saṃsaktās tṛṇaṃ bhuktvā niṣedire // Rm_19.78{77!} //

tān vatsān mātṛsaṃsaktān sarvān ālokya sa dvijaḥ /
vismitaḥ punar ālokya paśyann evaṃ vyaciṃtayat // Rm_19.79{78} //

aho vatsā ime sarve kutra gatvādhunāgatāḥ / Rm 241 sarvatrānviṣyamānā hi kutrāpi nābhyadṛśyate // Rm_19.80{79} //

hā mamātra mahatpāpo jāyate sāṃprataṃ kathaṃ /
yan mayā sahasā bhikṣor asamīkṣyāparādhyate // Rm_19.81{80} //

yathā bhikṣor ghaṭe mānsaṃ dṛṣṭvaiṣām iti cintayat /
caurāyam iti taṃ bhikṣuṃ paryabhāṣaṃ ruṣābhṛtaṃ // Rm_19.82{81} //

aparādhaṃ vinārhaṃtam api bhikṣuṃ pratāḍayat /
vaddhvā taṃ sahasā rājñaḥ puro 'tra samupānayaṃ // Rm_19.83{82} //

rājāpi mama vākyena sahasaiva nimaṃtrayan /
vaddhvāśu vaṃdhanāgāre prasthāpayati sāṃprataṃ // Rm_19.84{83} //

tad atra kiṃ kariṣyāmi vatsāḥ sarve ihāgatāḥ /
aparādhā yater neti vadeya sāṃprataṃ kathaṃ // Rm_19.85{84} //

yady avakṣyaṃ tathā rājā tadā me kupito nṛpaḥ /
sarvasvam apahṛtvāpi prāhariṣyate mām iha // Rm_19.86{85} //

atha yadi bhayād rājño nāvadiṣyaṃs tathā kvacit /
nūnaṃ taṃ yatim arhantam api rājā haniṣyate // Rm_19.87{86} //

tadāhaṃ kiṃ kariṣyāmi tadghorapātakānalaiḥ /
pacyamānas sadāvīcau tiṣṭheyam atiduḥkhitaḥ // Rm_19.88{87} //

tad atra kiṃ kariṣyāmi yatropāyaṃ na vidyate /
sarvathāhaṃ vinaṣṭo 'smi vrajeya śaraṇaṃ kuha // Rm_19.89{88} //

yad imaṃ saugataṃ bhikṣum arhantaṃ brahmacāriṇaṃ /
anaparādhinaṃ hatvā kathaṃ pāpair na lepsyate // Rm_19.90{89} //

etair hi pātakair ghorair ahaṃ rājā janā ime /
sarve vatsyāmahe 'vīcau bhuktvā duḥkhāni sarvadā // Rm_19.91{90} //

hā me daivād yateś cāpi nirjane vasato 'pi yat /
ghaṭe 'bhidṛśyate vatsamānsībhūtaṃ hi cīvaraṃ // Rm_19.92{91} //

avaśyaṃ bhāvino bhāvā bhavanty eva na cānyathā /
tad atra kiṃ kariṣyāmi bhikṣur vā kiṃ kariṣyati // Rm_19.93{92} //

tasyaiva karmadoṣeṇa māṃsībhūtaṃ hi cīvaraṃ /
atha mamaiva daivena tad iti manyate na hi // Rm_19.94{93} //

tad atra kiṃ vadeyāhaṃ daivaṃ hi sarvakarmakṛti /
iti mamārho 'py asya dūṣaṇaṃ nātra vidyate // Rm_19.95{94} //

tathapy etat pravṛttir na vaktavyaṃ kasya cid api /
na gaṃtavyaṃ vahiḥ kvāpi sthātavyaṃ svagṛhe sadā // Rm_19.96{95} //

kadā cit skhalitā buddhir vāṇī ca vismṛtasya me /
etad dhi pātakaṃ ghoraṃ samācakṣata kutra cit // Rm_19.97{96} //

tadāhaṃ niṃdyamāno 'tra sarvalokair itas tataḥ /
bhratsyamānaḥ kathaṃ loke cariṣye duṣṭajaṃtuvat // Rm_19.98{97} //

iti dhyātvā viniścitya brāhmaṇaḥ sa viṣāditaḥ /
kasyāpy etat pravṛttāṃtaṃ noce daurjanyalajjayā // Rm_19.99{98} //

tat pātakāgnisaṃtaptaḥ smṛtvārhantaṃ tam eva saḥ /
prāyaścittavrataṃ kurvann iva tasthau gṛhāśritaḥ // Rm_19.100{99} //

evaṃ dvādaśavarṣāṇi nṛpeṇāpi sa vismṛtaḥ / Rm 242 raivato vaṃdhanāgāre tasthau dhyānasamāhitaḥ // Rm_19.101{100} //

atha dvādaśavarṣānte tac chiṣyāḥ sarva āgatāḥ /
tat pravṛttiṃ samākarṇya vismitās te 'bhavaṃs tadā // Rm_19.102{1} //

tataḥ sarve 'pi te śiṣyāḥ saṃmīlya nṛpateḥ puraḥ /
upetyaitat pravṛttāṃtaṃ samākhyāya nyavedayan // Rm_19.103{2} //

ārogyam astu te rājan lokān dharmeṇa pālaya /
yadarthe vayam āyāmas tatra bhavān prasīdatu // Rm_19.104{3} //

yad asmākaṃ gurur bhikṣur aparādhaṃ vinā kathaṃ /
bhavatā vaṃdhanāgāre sthāpitas tad vicāraya // Rm_19.105{4} //

iti tair bhikṣubhiḥ sarvais tac chiṣyaiḥ prārthite tadā /
vyomavāṇī tathākhyāya narendraṃ taṃ vyabodhayat // Rm_19.106{5} //

tat khavāṇiṃ samākarṇya nṛpaḥ sa paribodhitaḥ /
tac chiṣyaiḥ sārito bhikṣuṃ taṃ mumocāśu vaṃdhanāt // Rm_19.107{6} //

aho grāvāgralikhitā niścalā karmasaṃtatiḥ /
prāptabhijño 'pi yat prāpa krūrakleśadaśāṃ tathā // Rm_19.108{7} //

taṃ yatiṃ nirgataṃ dṛṣṭvā sa rājābhyānutāpitaḥ /
ninindā mandapuṇyatvaṃ pramādād dhatam ātmanaḥ // Rm_19.109{8} //

tadā sa nṛpati rājā sahasā tasya pādayoḥ /
sāṃjaliḥ praṇatiṃ kṛtvā samutthāyaivam abravīt // Rm_19.110{9} //

bhadanto vicāryaiva pramadā yad bhavān mayā /
sthāpito vaṃdhane tan me 'parādhaṃ kṣaṃtum arhati // Rm_19.111{10} //

vismṛtā me sahāyāṃ ca parijñātā na kena cit /
daṇḍaḥ patati śuddheṣu prāptaḥ pāpe mahīpatau // Rm_19.112{11} //

ity uktaḥ kṣitipālena kṣāntiprakṣālitāśayaḥ /
raivataḥ sa nareṃdraṃ taṃ samālokyaivam abravīt // Rm_19.113{12} //

rājan na te 'parādhatvaṃ mamaitat karmajaṃ phalaṃ /
tad atra mā kṛthāḥ kheṭaṃ saugata ātmavidyutaṃ // Rm_19.114{13} //

tatas taṃ yatim arhantaṃ sa rājā sahasādarāt /
cīvareṇa samāchādya piṃḍakena samārcayat // Rm_19.115{14} //

tadaitad vṛttim ākarṇya brāhmaṇaḥ sa tvarānvitaḥ /
āgatya tat sabhāmadhye dattāśīḥ samupācarat // Rm_19.116{15} //

tatra sa samupāsṛtya rājñe datvā jayāśiṣāṃ /
taṃ yatiṃ sāñjalir natvā prārthayan vinayāt kṣamāṃ // Rm_19.117{16} //

bhadanta bhavatām evam aparādham akārayan /
tan me 'parādhatāṃ kṣaṃtum arhati sarvathā bhavān // Rm_19.118{17} //

ity ukte tena vipreṇa raivataḥ sa viśuddhadhīḥ /
brāhmaṇaṃ taṃ viṣaṇṇāsyaṃ samālokyaivam abravīt // Rm_19.119{18} //

na manyur vidyate vipra na tvayāpakṛtaṃ mayi /
mamaiva daivayā kena māṃsībhūtaṃ hi cīvaraṃ // Rm_19.120{19} //

tatrāhaṃ maunam ālambya sthito daivābhyanusmaran /
tenātra kiṃ vadiṣyāmi daivā hi valavān bhave // Rm_19.121{20} //

na tvayāpākṛtaṃ kiñcid vipulakleśapātitaḥ / Rm 243 tan mamopanataṃ pāke svakarmasadṛśaṃ phalaṃ // Rm_19.122{21} //

yat sautkaṇṭhatayaiva sarvavipadaḥ kurvanti kaṇṭhagrahaṃ sarvāṅgaprasabhopabhogasubhagāḥ kliśyanti yat saṃpadaḥ /
yat svāchaṃdyasukhāspadaṃ viharaṇaṃ dīrghaṃ ca yad vaṃdhanaṃ tat puṃsāṃ nijakarmapākaśavalaṃ saṃsāravallīphalaṃ // Rm_19.123{22} //

iti tenārhatākhyātaṃ śrutvā naṃdaḥ sa bhūpatiḥ /
vismitaḥ kautukāc caivaṃ dṛṣṭvā taṃ yatim abravīt // Rm_19.124{23} //

tavāpi sumate kasya phalam etat kukarmaṇaḥ /
kiṃ purā prakṛtaṃ karman tat samākhyātum arhati // Rm_19.125{24} //

iti pṛṣṭe narendreṇa raivataḥ sa sudhir yatiḥ /
taṃ nareṃdraṃ samālokya bodhayituṃ tathāvadat // Rm_19.126{25} //

sādhu śṛṇu mahārāja yan mayā prakṛtaṃ purā /
tad atrāhaṃ pravakṣyāmi sarvalokaprabodhane // Rm_19.127{26} //

vārāṇasyāṃ purā krūracarito 'bhūt kuthābhidhaḥ /
gocauraḥ kutsikācāro gomāṃsavihitāśanaḥ // Rm_19.128{27} //

kadā cit sa vane gatvā hatvā govatsam ātmanā /
tad vatsamāṃsam ādāya sahasā tato viniryayau // Rm_19.129{28} //

tatra gorakṣiṇo vatsanaṣṭam anviṣya sarvataḥ /
dṛṣṭvā taṃ māṃsabhārārttaṃ kopāt samabhidudruvuḥ // Rm_19.130{29} //

tatra sa kutha ālokya tān sarvān samupadrutān /
sahasopadruto 'raṇye pradudrāva vanāṃtare // Rm_19.131{30} //

tatra pratyekabuddhasya dhyānalīnasya so 'grataḥ /
upanikṣipya tan māṃsaṃ tatraikānte nyalīyata // Rm_19.132{31} //

te 'pi gorakṣiṇaḥ sarve sānucarām abhidrutāḥ /
tatra pratyekabuddhaṃ tam ālokya samupācaran // Rm_19.133{32} //

tatra sa kutha āgatya teṣāṃ gorakṣiṇāṃ puraḥ /
gomāṃsaṃ darśayitvā taṃ caurāyam ity adarśayat // Rm_19.134{33} //

tatra te gobhṛtaḥ sarve gomāṃsaṃ tan muneḥ puraḥ /
dṛṣṭvaiva sahasā kopāt taṃ munim abhyaghātayat // Rm_19.135{34} //

vadhyo 'yam iti taṃ vadhvā gopālās te prakopitāḥ /
ākruśya sahasānītvā kārāgāre nyavaṃdhayat // Rm_19.136{35} //

tataḥ sa kutha ākarṇya taṃ yatiṃ vaṃdhane dhṛtaṃ /
paścāttāpāgnisaṃtaptas tahīty evaṃ vyaciṃtayat // Rm_19.137{36} //

hā mayā pāpināpy evaṃ sādhyate pātakāni ca /
avaśyaṃ vahnināvīcau kuṃhbhyāṃ pakṣye rataṃś ciraṃ // Rm_19.138{37} //

yad ayaṃ nirjane dhyāto pratyekabuddha ātmavit /
caurāyam iti saṃdarśya vaṃdhane sthāpitomayā // Rm_19.139{38} //

etatpāpavipāke hi sarvadā narake sthitaḥ /
tīvraduḥkhāgnisaṃtapta ante māṃ svakṛte phalaṃ // Rm_19.140{39} //

hā mayaivaṃ mahāghoraṃ pātakaṃ durdhiyā kṛtaṃ /
kadā tat pātakān mukto vrajeyaṃ sadgatiṃ kathaṃ // Rm_19.141{40} //

Rm 244

hā sarvajña namas tubhyaṃ paśya mām atipāpinaṃ /
bhavānn eva jagattrātā tan me 'pi trātum arhati // Rm_19.142{41} //

mayā mūḍhena duṣṭena mahāpātakam ācitaṃ /
tad vimuktyām upāyaṃ me kṛpayā dātum arhati // Rm_19.143{42} //

iti kuthaḥ sa cāṇḍālaḥ smṛtvā saṃbuddham ādarāt /
paścāttāpābhisaṃtaptas tasthau gehe pramohitaḥ // Rm_19.144{43} //

tataḥ sa cetanaṃ prāpya saṃbuddhasyānubhāvataḥ /
sahasā tata utthāya tadantike upācarat // Rm_19.145{44} //

tatra sa samupāsṛtya tesāṃ gorakṣiṇaṃ puraḥ /
kṛtāṃjalipuṭo natvā yācitvābhayam abravīt // Rm_19.146{45} //

bhavanto 'tra mayā pāpaṃ kṛtaṃ tat pratidekṣyate /
tad bhavaṃtaḥ samākarṇya kṣaṃtum arhaṃti sarvathā // Rm_19.147{46} //

asya pratyekabuddhasya hy aparādho na vidyate /
tatra mayātiduṣṭena cauro 'yam iti darśitaḥ // Rm_19.148{47} //

tad atra mucyatām eṣa pratyekasugato muniḥ /
satkṛtyābhyarcya piṃḍena mānanīyo hi sarvadā // Rm_19.149{48} //

atraitat pātakaṃ nāsya mamaiva mastake pacet /
tad aham eva vadhyo 'tra tad ayaṃ mucyatāṃ yatiḥ // Rm_19.150{49} //

iti tenoditaṃ śrutvā sarve gorakṣiṇo 'pi te /
ruṣṭās taṃ sahasā vaddhvā paryyākhyāyātyatāḍayat // Rm_19.151{50} //

tat tāḍanaravaṃ śrutvā sa pratyekajinaḥ sudhīḥ /
gopālāṃs tān samāmaṃtrya punar evaṃ samādiśat // Rm_19.152{51} //

bhavanto mucyatām eṣa māparādhe 'pi hanyatāṃ /
kṣamā hi paramaṃ dharmaṃ tat kurvantu kṣamām iha // Rm_19.153{52} //

tantāsādyāgano yogaṃ kartum arhanti sarvathā /
kiṃ daivaṃ nihataṃ hatvā yuṣmākaṃ setsyate phalaṃ // Rm_19.154{53} //

mayaitad vaṃdhanaṃ prāptaṃ mamaiva daivayogataḥ /
tad asyāpy aparādho 'tra nāstīty eṣa vimucyatāṃ // Rm_19.155{54} //

iti pratyekabuddhena tenādiṣṭaṃ niśamyate /
tatheti pratibuddhitvā tat kopaṃ mumucus tadā // Rm_19.156{55} //

atha te gobhṛtaḥ sarve śrutvā tasya muner vacaḥ /
sahasā vinatiṃ kṛtvā vaṃdhanāt taṃ vyamuṃcayat // Rm_19.157{56} //

tatas te gobhṛtaḥ sarve taṃ pratyekamuniṃ mudā /
cīvareṇa samāchādya samabhyarcyātyatoṣayan // Rm_19.158{57} //

tatra taṃ samupāśritya kṛtāṃjalipuṭo natāḥ /
tad aparādhasaṃtaptāḥ prārthayann evam ādarāt // Rm_19.159{58} //

bhagavañ jñāyate 'smābhir bhavato nāparādhatā /
tenāsmākaṃ kṣamāṃ kartum arhaty atra bhavān api // Rm_19.160{59} //

iti taiḥ prārthitaṃ śrutvā sa pratyekajinaḥ /
tān sarvān gobhṛto dṛṣṭvā samāśvāsyaivam abravīt // Rm_19.161{60} //

bhavanto mā viṣīdantu dūṣaṇaṃ vā na vidyate /
etad vṛttiṃ vijānāmi saugatā hi bhavārthavit // Rm_19.162{61} //

Rm 245

ity ādiśya sa sarvajñaḥ pratyekabuddha utthitaḥ /
tata ākāśa utplutya svāśramaṃ gate āśrayan // Rm_19.163{62} //

tad dṛṣṭvā te janāḥ sarve gopālāḥ prativismitāḥ /
tam eva sugataṃ smṛtvā saddharme sarvadācaran // Rm_19.164{63} //

yo 'sau kuthābhidho goghnaḥ praduṣṭo 'haṃ tadābhavat /
tatpāpair narakeṣv evaṃ ciraṃ duḥkhāni bhuktavān // Rm_19.165{64} //

asmiñ janmany api prāptakleśadvādaśavārṣikaṃ /
tad asyātrāparādhaṃ na mamaitad daivayogataḥ // Rm_19.166{65} //

iti mahārāja śubhāśubhaṃ svadaivataḥ /
saṃsāre 'tra sadā puṇyaṃ karttavyaṃ satsukhārthibhiḥ // Rm_19.167{66} //

puṇyam evātra saṃsāre sārasarvārthasiddhidaṃ /
puṇyaṃ vinā na siddhyante kṛtakarmāṇi sarvathā // Rm_19.168{67} //

puṇyena jāyate svarge puṇyena yānti sadgatiṃ /
puṇyena sarvadā bhadraṃ kṛtvā yāṃti jinālayaṃ // Rm_19.169{68} //

daṃḍena mucyate vadhyaḥ puṇyasyaivānubhāvataḥ /
daṃḍārho 'pi prahāreṇa prahārārho 'pi roṣataḥ // Rm_19.170{69} //

roṣārhā romaharṣanena mucyate puṇyato nṛpa /
yāvantaḥ sūkhinaḥ sarvasaṃpatsamanvitāḥ // Rm_19.171{70} //

sarve te puṇyakarttāra iti jñeyā narādhipa /
puṇyena śuddhyate cittaṃ śuddhāśayo bhavet sudhīḥ // Rm_19.172{71} //

subuddhiḥ sarvadā nityaṃ śubheṣv eva samācaret /
śubhācāro viśuddhāṃgaḥ satyavādī jitendriyaḥ // Rm_19.173{72} //

pariśuddhāśayo dhīro bhavet satvahitārthabhṛt /
tathaitat puṇyayuktātmā sarvavidyākalārthavit // Rm_19.174{73} //

bhaved dharmārthavijñaś ca suguṇaśrīsamanvitaḥ /
tato māheśvarīsaṃpatprāpto lokahitodyataḥ // Rm_19.175{74} //

dānaṃ kṛtvā sadā saukhyaṃ bhuktyā nityaṃ śubhe caret /
etatpuṇyavipākena pariśuddhas trimaṇḍalaḥ // Rm_19.176{75} //

śubhraśīlo viśuddhātmā sadāryavratam ācaret /
etatpuṇyānubhāvena kṣantidharmārthasādhakaḥ // Rm_19.177{76} //

svaparātmasamābhāvī caret maitrīsukhānvitaḥ /
etatpuṇyavipākena dharmotsāhaguṇānvitaḥ // Rm_19.178{77} //

sarvaduṣṭagaṇāñ jitvā caret satvahite kṛtī /
etatpuṇyaprabhāvaiś ca sarvakleśān vinirjayan /
samādhidhāraṇīvijñaś cared dhyānaṃ samāhitaḥ // Rm_19.179{78} //

etatpuṇyavipākaiś ca sarvaśāstrābdhipāragaḥ /
prajñāratnaṃ samāsādya mahābhijñapadaṃ labhet // Rm_19.180{79} //

etatpuṇyānubhāvaiś cia sarvopāyavidhānavit /
sarvasatvahitaṃ kṛtvā śubhe nityaṃ samācaret // Rm_19.181{80} //

etatpuṇyānubhāvaiś ca bodhipraṇidhimānasaḥ /
sarveṣāṃ maṃgalaṃ kṛtvā bhadracaryāṃ samācaret // Rm_19.182{81} //

etatpuṇyaprabhāvaiś ca daśabalasamanvitaḥ /
sarvamārān vinirjitya cared bodhivrataṃ sadā // Rm_19.183{82} //

etat puṇyabalenaiva saṃbodhijñānam uttamaṃ / Rm 246 mahāratnaṃ samāsādya bhavet sarvavināyakaḥ // Rm_19.184{83} //

tataḥ sarvatra lokeṣu kṛtvā bhadrāṇi sarvadā /
bodhisatvo mahāsatvaḥ saṃbuddhapadam āpnuyāt // Rm_19.185{84} //

etatpuṇyānubhāvaiś ca sarvāṃs traidhātukāsthitān /
satvān bodhau pratisthāpya kṛtvā dharmamayaṃ jagat // Rm_19.186{85} //

etatpuṇyavipākena dharmarājas tathāgataḥ /
nirvṛta ālayalīno mahābuddho bhaved dhruvaṃ // Rm_19.187{86} //

evaṃ matvā mahārāja nirvṛtipadalabdhaye /
yadīchasi tathā puṇyam eva karttavyam ābhavaiḥ // Rm_19.188{87} //

puṇyam eva mahāratnaṃ sarvatrāpi mahānugaṃ /
sarvārthasiddhidaṃ bhadraṃ saṃbuddhapadasādhanaṃ // Rm_19.189{88} //

iti vijñāya rājendra hitvā pāpānurāgatāṃ /
puṇyāny evātra saṃsāre karttavyāni hi sarvadā // Rm_19.190{89} //

pāpena sarvadāpy evaṃ durgatīṣv eva saṃgatāḥ /
mūḍhā kleśāgnisaṃtaptā bhramanti bhavacārake // Rm_19.191{90} //

yāvaṃto duḥkhito duṣṭā saṃsāre kleśatāpitāḥ /
sarve te pāpakarttāra iti buddhaiḥ prakathyate // Rm_19.192{91} //

iti matvā mahārāja sadā bhadraṃ yadīchasi /
hitvā pāpānurāgatvaṃ saddharmaṃ cinu sādaraṃ // Rm_19.193{92} //

saddharmaṃ saugataṃ dharmaṃ yal lokaṃ hitasādhanaṃ /
tenātra sarvadharmāṇāṃ pravaram agram ucyate // Rm_19.194{93} //

tad etaddharmasaṃprāptyai triratnaśaraṇaṃ gataḥ /
satkṛtya śraddhayā nityaṃ bhajasva samupasthitaḥ // Rm_19.195{94} //

triratne yat kṛtaṃ karmaṃ śubhaṃ vāpy aśubhaṃ tathā /
tat phalam aprameyam asaṃkhyeya mahattaraṃ // Rm_19.196{95} //

etatpuṇyānubhāvena sarve buddhā munīśvarāḥ /
jagad dharmamayaṃ kṛtvā niḥkleśā parinirvṛtāḥ // Rm_19.197{96} //

evaṃ vijñāya bhūmīndra hitvā pāparatiṃ sadā /
triratnabhajanaṃ kṛtvā cara nityaṃ sadā śubhe // Rm_19.198{97} //

abhuktaṃ kṣīyate naiva kvāpi karma śubhāśubhaṃ /
yenaiva yat kṛtaṃ karmaṃ tenaiva bhujyate phalaṃ // Rm_19.199{98} //

nāgnibhir dahyate karmaṃ dahyate deha eva hi /
nodakaiḥ klidyate karmaṃ klidyate tanur eva ca // Rm_19.200{99} //

nānilaiḥ śuṣyate karmaṃ kāya evābhiśuṣyate /
na kṣītau kṣīyate karmaṃ kṣīyate tanur eva hi // Rm_19.201{100} //

anyathāpi bhaven naiva vipāke karmaṇaḥ phalaṃ /
yathaiva yat kṛtaṃ yena tenaiva bhujyate tathā // Rm_19.202{1} //

kṛṣṇasya karmaṇaḥ pāke duḥkhataiva sadā bhave /
śubhasya sukhatā nityaṃ miśritasyobhayaṃ tathā // Rm_19.203{2} //

evaṃ karmavipākotthaṃ śubhāśubhaphalaṃ sadā /
bhuktvā sarvatra saṃsāre bhramanti sarvajaṃtavaḥ // Rm_19.204{3} //

evaṃ matvā mahārāja kṛṣṇāni miśritāni ca /
vihāyātra śobheṣv eva caritavyaṃ sadā bhave // Rm_19.205{4} //

iti tenārhatādiṣṭaṃ śrutvānaṃdaḥ sa bhūpatiḥ / Rm 247 tatheti prativijñapya sajanaḥ prābhya naṃdataḥ // Rm_19.206{5} //

tataḥ sa nṛpatir bhūyo raivataṃ taṃ mahāmatiṃ /
sucīvaraiḥ samāchādya sāṃjaliḥ praṇatiṃ vyadhāt // Rm_19.207{6} //

punar utthāya bhūpālas tam arhantaṃ kṛtāṃjaliḥ /
praṇatvā vinayaṃ kurvan kramāc ca prārthayat tathā // Rm_19.208{7} //

bhadantātra prasīdasva kṣamasva me 'parādhatāṃ /
sarvadā darśanaṃ datvānugrahaṃ kartum arhasi // Rm_19.209{8} //

ity ukte 'nena bhūpena raivataḥ sa prasāditaḥ /
haṃsarāja ivāplutya bhāsayan khe samāyayau // Rm_19.210{9} //

tatrākāśe samāsīnaḥ prātihāryaṃ pradarśayan /
lokaiḥ saṃdṛśyamāno 'sau dhyātvā tasthau samujvalan // Rm_19.211{10} //

tatas tair bhikṣubhiḥ śiṣyaiḥ samanvitaḥ prabhāsayan /
tathākāśāś caraṃ gatvā svāśrame samupāśrayan // Rm_19.212{11} //

tad dṛṣṭvā sa nṛpo lokaiḥ sahātivismayānvitaḥ /
triratnabhajanaṃ kurvan pracacāra sadā mudā // Rm_19.213{12} //

evaṃ hy adoṣena viśeṣayuktyā pratyakṣaṇakṣyīkṛtalakṣaṇena /
alaṃkṛtaḥ sādhujanaḥ khalena nighnīkṛto 'pi na vikāram eti // Rm_19.214{13} //

evaṃ svadaivayogena jāyate hy aparādhatā /
tan nānyasyāparādhatvaṃ vaktavyaṃ kena cit kva cit // Rm_19.215{14} //

iti me guruṇākhyātaṃ tathātra kathyate mayā /
iti matvā mahārāja sadā dharme samācara // Rm_19.216{15} //

prajāś cāpi tathā rājan bodhayitvā prayatnataḥ /
bodhimārge pratiṣṭhāpya pālayasva sadādarāt // Rm_19.217{16} //

tathā te maṃgalaṃ nityaṃ sarvaṃ cāpi bhavet sadā /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_19.218{17} //

iti satyaṃ parijñāya triratnaśaraṇaṃ gataḥ /
satkṛtya śraddhayā nityaṃ bhajasvātra samāhitaḥ // Rm_19.219{18} //

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ /
tathā hīti pratijñapya prābhyanandat sapārṣadaḥ // Rm_19.220{19} //

satkṛtyedaṃ narā ye kalimatidaraṇaṃ raivatasyāvadanaṃ śṛṇvanti śrāvayanti pramuditamanaso bhaktiśraddhāprasannāḥ /
te sarve 'py evam atra vimalasumanasaḥ sarvadā satsukhāni bhuktvā kṛtvā subhadraṃ jinavaranilaye saṃprayānti pramodāṃ // Rm_19.221{20} //

++ iti ratnāvadānatatve raivatāvadānaṃ samāptam ++

Rm 248

XX Mahiṣāvadāna
atha sa pārthivo 'sokaḥ kṛtāñjalipuṭo mudā /
upaguptaṃ guruṃ natvā punar evam abhāṣata // Rm_20.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tadyathā guruṇākhyātaṃ tathādeṣṭuṃ ca me 'rhati // Rm_20.2{2} //

iti saṃprārthitaṃ rājñā śrutvā so 'rhan mahāmatiḥ /
upagupto nareṃdraṃ taṃ samālokyaivam ādiśat // Rm_20.3{3} //

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ /
tathāhaṃ te pravakṣyāmi sarve lokaprabodhane // Rm_20.4{4} //

tadyathā bhagavān buddhaḥ śākyasiṃho munīśvaraḥ /
sarvajñaḥ sugataḥ śāstā dharmarājo vināyakaḥ // Rm_20.5{5} //

ṣaḍabhijño jagannātho mārajit tu tathāgataḥ /
puraikasamaye sārddhaṃ bhikṣubhiḥ śrāvakaiḥ saha // Rm_20.6{6} //

cailakair bhikṣuṇībhiś caivam upāsikāgaṇair api /
upāsākais tathānyaiś ca saddharmaguṇavāṃchibhiḥ // Rm_20.7{7} //

bodhisatvair mahāsatvair brahmendrādisurādhipaiḥ /
sarve lokādhipaiś cāpi dānavendraiḥ śubhārthibhiḥ // Rm_20.8{8} //

nāgendrair garuḍendraiś ca yakṣagaṃdharvakinnaraiḥ /
grahai vidyādharaiś cāpi tathānyaiś ca vṛṣārthibhiḥ // Rm_20.9{9} //

stūya mānārcyamānaś ca vaṃdyamāno 'bhinaṃditaḥ /
sarvasatvahitārthena janapadeṣu sarvataḥ // Rm_20.10{10} //

saddharmaṃ samupādiśya pracacāra sasāṃghikaḥ /
tathā ca kośale rāṣṭre varaṃ dharmam upādiśat // Rm_20.11{11} //

tato 'nyatrāpi saddharmam upadeṣṭuṃ tato 'carat /
tatrānyasmin vane prāpto bhagavān sa sasāṃghikaḥ // Rm_20.12{12} //

sarvatra maṃgalaṃ kṛtvā pracacāra śanaiḥ kramāt /
tatrārāṇye mahān yūtho mahiṣīṇāṃ samācarat // Rm_20.13{13} //

tatraiko mahiṣaś caṇḍo valavīryasamanvitaḥ /
mahāśṛṃgo mahākāyaḥ pratyavasan madotkaṭaḥ // Rm_20.14{14} //

tatrāsan paṃcamātrāṇi mahiṣapālaśatāni ca /
sarve tan mahiṣīyūtham anurakṣyādhyuvāsata // Rm_20.15{15} //

tadaikasmin dine tatra bhagavān sa sasaṃghikaḥ /
pracaraṃs tatpradeśe taṃ mahiṣīyutham aikṣata // Rm_20.16{16} //

tadā te mahiṣīpālā taṃ munīṃdraṃ sasaṃghikaṃ /
samupāyātam ālokya dūrād evam aghoṣayan // Rm_20.17{17} //

bhagavān mātra samāyāhi pathānyena vrajādhunā /
asty atra mahiṣo duṣṭas tat sahasā carānyata // Rm_20.18{18} //

Rm 249

iti taiḥ śabditaṃ śrutvā bhagavān sa munīśvaraḥ /
sasaṃghaḥ samupāśritya tāṃ dṛṣṭvaivam ahhāṣata // Rm_20.19{19} //

alpotsukābhavatv atra bhagavantaḥ kiṃ kuto bhayaṃ /
kālajño 'haṃ jinendro 'smi tadarthe 'tra samācare // Rm_20.20{20} //

tadā sa mahiṣo duṣṭas taṃ munīndraṃ sasāṃghikaṃ /
dūrād dṛṣṭvā samutthāya pradudrāva tadantike // Rm_20.21{21} //

tatra tadgaṃdham āghrāya dṛṣṭvā taṃ raktacīvaraṃ /
ruṣā lāṃgūlam unnāmya saṃmukhaḥ prābhyadhāvata // Rm_20.22{22} //

tatra tena jinendreṇa pañcasiṃhā mahoddhatāḥ /
abhinirmāya tatpṛṣṭhe sthāpitā bhīmarūpiṇaḥ // Rm_20.23{23} //

tathā nirmāya tatrāgniskaṃdhau dvāv atiprojvalau /
ubhayoḥ pārśvayos tasya sthāpito bhīmanisvanau // Rm_20.24{24} //

tathātra kūṭasaṃkāśo nirmāya mahatī śilā /
upariṣṭāt pratiṣṭhāpya darśitā tasya bhītaye // Rm_20.25{25} //

tatra sa mahiṣo 'drākṣīt tān siṃhān pṛṣṭhasaṃsthitān /
pārśvayor ubhayor agniskaṃdhaur uparitāṃ śilāṃ // Rm_20.26{26} //

evaṃ sa mahiṣo duṣṭo mahābhayam upasthitaṃ /
samantataḥ samālokya pravikheṭābhimohitaḥ // Rm_20.27{27} //

tatra sa trasito dṛṣṭvā parāyituṃ caturdiśaḥ /
samantato bhayād vignas tasthau trāṇanirāśrayaḥ // Rm_20.28{28} //

tataḥ sa cakitas tasya munīndrasyābhisaṃmukhaṃ /
upetya caraṇau natvā śaraṇaṃ samupāyayau // Rm_20.29{29} //

tatra tadbhayabhinnāsyaḥ parikhinnāśayo rudan /
bhagavaṃtaṃ tam ālokya tasthau 'trāṇāśrayo puraḥ // Rm_20.30{30} //

tadā sa bhagavān dṛṣṭvā mahiṣyaṃ tam upasthitaṃ /
śaraṇāgatam ālokya dharmam evam upādiśat // Rm_20.31{31} //

bhadramukheti saṃskārāḥ sarve 'nityā bhave dhruvāḥ /
sarvadharmā anātmanaḥ śāntaṃ nirvāṇam eva hi // Rm_20.32{32} //

iti dharmaravam śrutvā sa tat puṇyānubhāvataḥ /
pūrvajanmapravṛttāṃtaṃ smṛtvā prarurodānutāpitaḥ // Rm_20.33{33} //

evaṃ taṃ ruditaṃ dṛṣṭvā bhagavān sa munīśvara /
bodhayituṃ samāśvāsya punar gāthe 'bhyabhāṣata // Rm_20.34{34} //

idānīṃ kiṃ kariṣyāmi tiryagyonigatasya te /
akṣaṇapratipannasya kiṃ rodiṣi nirarthakaṃ // Rm_20.35{25} //

sādhu prasādyatāṃ cittaṃ mayi kāruṇike jine /
tiryagyoniṃ virāgyeha tataḥ svargaṃ gamiṣyasi // Rm_20.36{26} //

ity ādiṣṭaṃ munīndreṇa śrutvā sa mahiṣas tadā /
sarvaṃ smṛtvā purāvṛttaṃ manasaivaṃ vyaciṃtayat // Rm_20.37{27} //

hā mayā durdhiyājñena tyaktvā saddharmasaṃyamaṃ /
krodhāgninā svayaṃ dagdhā saṃtāpare 'pi tāpitā // Rm_20.38{28} //

yenāhaṃ hā paribhraṣṭaḥ saddharmamaṇinā 'dhunā /
viṣarāgāgnisaṃtaptaḥ kṛṣṇāhir iva durmatiḥ // Rm_20.39{29} //

Rm 250

tad atra kiṃ kariṣyāmi tiryakjātir ihādhunā /
kiṃ mamānena kāyena duḥkhe pāpānusādhinā // Rm_20.40{30} //

yatra puṇyaṃ sukhaṃ nāsti tatra kiṃ jīvitena me /
varam evādya me mṛtyur na tv evaṃ cirajīvitaṃ // Rm_20.41{31} //

avaśyaṃ mṛtyum āpnuyāṃ sarveṣāṃ maraṇaṃ dhruvaṃ /
tad atra me śarīre kā snehatā jīvite 'pi vā // Rm_20.42{32} //

dhik kāyaṃ jīvitaṃ cāpi yena puṇyaṃ na sādhyate /
puṇyam eva bhave sāraṃ sarvatra satsukhapradaṃ // Rm_20.43{33} //

puṇyaṃ vinātrā saṃsare kiṃ śrīsaṃpatsukhānvite /
sarvaṃ vihāya gaṃtavyaṃ puṇyām ekaṃ tadānugaḥ // Rm_20.44{34} //

puṇyam eva jaganmitraṃ puṇyam eva sadānugaḥ /
puṇyam eva mahatsāraṃ puṇyam eva hitārthadaṃ // Rm_20.45{35} //

tasmāt puṇyaṃ prayatnena sādhanīyaṃ bhave sadā /
sarvatra sukhatāhetu puṇyam eveti kathyate // Rm_20.46{36} //

tat puṇyaratnasaṃprāptyai buddhasya śaraṇaṃ gataḥ /
sarvathā smaraṇaṃ kṛtvā bhajeyeha samāhitaḥ // Rm_20.47{37} //

ity evaṃ manasā dhyātvā mahiṣaḥ sa prabodhitaḥ /
taṃ buddhaṃ śrīghanaṃ natvānusmṛtvābhajān mudā // Rm_20.48{38} //

tataḥ sa bhagavāns tasya dṛṣṭvāśayaviśuddhatāṃ /
saddharmaṃ samupādiśya sasaṃghaḥ svāśrame yayau // Rm_20.49{39} //

tatrāśrame samāsīno bhagavān sasasāṃghikaḥ /
sarvasatvahitārthena saṃbodhidharmam ādiśat // Rm_20.50{40} //

taddharmadeśanāṃ śrotuṃ sarve lokāḥ samāgatāḥ /
brahmaśakrādayo devā lokapālāś ca dānavāḥ // Rm_20.51{41} //

grahā vidyādharāḥ siddhā yakṣagaṃdharvakinnarāḥ /
garuḍā nāgarājāś ca rākṣasāś ca śubhārthinaḥ // Rm_20.52{42} //

ṛṣayo brāhmaṇāś cāpi nṛpā rājakumārakāḥ /
vaiśyāc ca maṃtriṇo 'mātyā gṛhasthāś ca mahājanāḥ // Rm_20.53{43} //

vaṇijaḥ sārthavāhāś ca śilpinaḥ paurikā api /
grāmyā jānapadāś cāpi tīrthyāḥ kārpaṭikā api // Rm_20.54{44} //

evam anye 'pi lokāś ca saddharmaguṇavāṃ chinaḥ /
sarve te samupāgatya tatrāśrame samāviśat // Rm_20.55{45} //

tatra taṃ śrīghanaṃ dṛṣṭvā bhikṣusaṃghapuraskṛtaṃ /
natvā pradakṣiṇīkṛtvā samānarcur yathākramaṃ // Rm_20.56{46} //

tatas te praṇatiṃ kṛtvā parivṛtya samaṃtataḥ /
tat saddharmāmṛtaṃ pātum upatasthuḥ samāhitāḥ // Rm_20.57{47} //

tadā sa bhagavān dṛṣṭvā tān sarvān samupasthitāṃ /
ādimadhyāṃtakalyāṇaṃ saddharmaṃ samupādiśat // Rm_20.58{48} //

tat saddharmāmṛtaṃ pītvā sarve te saṃprabodhitāḥ /
dharmaviśeṣam ājñāya triratnaṃ sarvadābhajan // Rm_20.59{49} //

tatra sa mahiṣaḥ pūrvajanmavṛttim anusmaran /
tadā taddeham utsraṣṭuṃ manasaivaṃ vyaciṃtayat // Rm_20.60{50} //

hā duṣṭena mayā pūrvam ācitaṃ ghorapātakaṃ / Rm 251 tenāhaṃ mahiṣo duṣṭo bhavāmy atra yathoditaṃ // Rm_20.61{51} //

tad atra kiṃ prakurvīya paśus tat pāpaśodhaṇaṃ /
tat triratnam anusmṛtvā careyāham upoṣadhaṃ // Rm_20.62{52} //

datvātrāham imaṃ kāyaṃ satvebhyaḥ śraddhayā 'dhunā /
manasā sugataṃ dhyātvā martuṃ tiṣṭheya sāṃprataṃ // Rm_20.63{53} //

tad imaṃ deham utkṛtya tvagmānsarudhirādikaṃ /
asthimajjādi sarvaṃ ca bhujantu prāṇino mudā // Rm_20.64{54} //

ye ye satvā imaṃ dehaṃ bhujanti surasaṃ mudā /
te te sarve sadā dharmaṃ kṛtvā yāntu surālāyaṃ // Rm_20.65{55} //

tathaitat puṇyapākena muktvāsmān pāpakāśrayāt /
āsādya sadgatau janma bhajeyaṃ sugataṃ sadā // Rm_20.66{56} //

iti dhyātvā viniścitya mahiṣaḥ sa prasannadhīḥ /
tyaktvāhāraṃ tapaśvīva buddhaṃ smṛtvācarat tapaḥ // Rm_20.67{57} //

tathā sa mahiṣo dhyātvā triratnaṃ cābhyanusmaran /
dehaṃ tyaktvā viśuddhātmā surālayaṃ samāyayau // Rm_20.68{58} //

tatra svarge sa utpanno mahāsukhasamanvitaḥ /
vismitābhiprasannātmā tadaivaṃ samaciṃtayat // Rm_20.69{59} //

aho hi jāyate saukhyaṃ kutaś cyutvā kuhācare /
kasya puṇyavipākena mamaivaṃ jāyate śubhaṃ // Rm_20.70{60} //

iti ciṃtayatas tasya mahiṣapūrviṇas tathā /
vismayākrāṃtacittasya samutpannābhavan matiḥ // Rm_20.71{61} //

aho tiryaggateś cyutvā devaloka ihāsare /
saṃbuddhasmṛtipuṇyena devo bhavāmi sāṃprataṃ // Rm_20.72{62} //

tad ahaṃ tasya munīndrasya draṣṭuṃ gacheya sāṃprataṃ /
śraddhayā samupāśritya saddharmaṃ śṛṇuyāṃ punaḥ // Rm_20.73{63} //

iti mahiṣapūrvī sa devaputraḥ pramoditaḥ /
tatra tasya munīndrasya darśane gaṃtum aichata // Rm_20.74{64} //

tataḥ sa muditaḥ snātvā śuddhadivyāṃvarāvṛtaḥ /
divyagaṃdhānuliptāṃgo divyālaṃkārabhūṣitaḥ // Rm_20.75{65} //

divyapūjopahārāṇi gṛhītvā devagaṇaiḥ saha /
tasyāṃ rātrau munīndrasya bhāsayann āśrame yayau // Rm_20.76{66} //

tatra taṃ śrīghanaṃ dṛṣṭvā muditaḥ samupāsaran /
natvā pradakṣiṇīkṛtya samānarcca yathāvidhiḥ // Rm_20.77{67} //

tatas tasya munīndrasya sāṃjaliḥ sa praṇamya ca /
saddharmadeśanāṃ śrotuṃ purataḥ samupāśrayat // Rm_20.78{68} //

tathā te tat sahāyāś ca devaputrāḥ prasāditāḥ /
bhagavaṃtaṃ sāṃjalayaḥ upāśrayan // Rm_20.79{69} //

tataḥ sa bhagavān dṛṣṭvā sarvāns tān samupasthitān /
āryyasatyasamārabhya saddharmaṃ samupādiśat // Rm_20.80{70} //

tatsaddharmāmṛtaṃ pītvā saha devaiḥ pramoditaḥ /
devo mahiṣapūrvi sa dharmaviśeṣam āptavān // Rm_20.81{71} //

satkāyaduṣṭibhūmīndhraṃ viṃśatiśikharodgataṃ /
nirbhidya jñānavajreṇa śrotaāpattim āyayau // Rm_20.82{72} //

Rm 252

tātaḥ sa dṛṣṭasatyas taṃ bhagavantaṃ munīśvaraṃ /
kṛtāṃjaliḥ puṭo natvā trir udānam udānayat // Rm_20.83{73} //

bhagavann idam asmākaṃ kṛtaṃ na janakena hi /
na mātrā na ca rājñāpi nānyena kena cit khalu // Rm_20.84{74} //

bhavataiva yad asmākaṃ kṛtapāpaviśodhanaṃ /
tenābhiśoṣitāśeṣarudhirāśrusāritpariḥ // Rm_20.85{75} //

laṃghitā asthiśailāś ca pihitā pāpapaddhatiḥ /
vivṛtāḥ svargamārgāś ca mokṣamārgaś ca darśitaḥ // Rm_20.86{76} //

mayāptaṃ vimalaṃ cakṣuḥ śāntam āryapadaṃ tathā /
duḥkhārṇavaḥ samuttīrṇo bodhimārgo 'pi dṛśyate // Rm_20.87{77} //

tad bhavatāṃ kṛpādṛṣṭeḥ prasādān mama sāṃprataṃ /
saṃsārajanma sāphalyaṃ buddhaputrāsmy ahaṃ yataḥ // Rm_20.88{78} //

adyārabhya sadā nityaṃ bhavatāṃ śaraṇaṃ gataḥ /
bodhau cittaṃ samādhāya cariṣyāmi śubhāṃ cariṃ // Rm_20.89{79} //

tad atrānugrahaṃ kṛtvā bhavāñ chāstā jagaguruḥ /
kṛpayā sarvadā paśyann evaṃ māṃ trātum arhati // Rm_20.90{80} //

iti saṃprārthitaṃ tena suparvaṇā niśamya saḥ /
śāstā tasyāśayaṃ śuddhaṃ samalokyaivam ādiśat // Rm_20.91{81} //

sadho śṛṇu hitaṃ vakṣye sadā bhadraṃ yadīchasi /
triratnaṃ śaraṇaṃ gatvā bhaja nityaṃ samādarāt // Rm_20.92{82} //

ye buddhaśaraṇaṃ kṛtvā bhajaṃti śraddhayā sadā /
māracaryābhimuktās te saṃprayāṃti jinālayaṃ // Rm_20.93{83} //

ye dharmaṃ saugataṃ nityaṃ śṛṇvanti śraddhayā mudā /
sarvapāpābhimuktās te saṃprayānti sukhāvatīṃ // Rm_20.94{84} //

ye ca saṃghe prakurvanti satkāraṃ śraddhayādarāt /
te sarve durgater muktvā saṃprayānti surālayaṃ // Rm_20.95{85} //

triratnaśaraṇaṃ kṛtvā ye bhajanti sadādarāt /
durgatiṃ te na gachaṃti sadā gachaṃti sadgatiṃ // Rm_20.96{86} //

sadgatau te sadā sthitvā triratnaṃ śaraṇaṃ gatāḥ /
kṛtvā lokahitaṃ saukhyaṃ bhuktvā ramanti sarvadā // Rm_20.97{87} //

tataḥ pāramitāḥ sarvāḥ paripūrya yathākramaṃ /
trividhāṃ bodhim āsadya nirvṛtiṃ samavāpnuyuḥ // Rm_20.98{88} //

iti nirvāṇasatsaukhyaḥ prāptuṃ yadi samichasi /
triratnaṃ śaraṇaṃ kṛtvā bhaja nityaṃ samāhitaḥ // Rm_20.99{89} //

etatpuṇyānubhāvena pariśuddhas trimaṃḍalaḥ /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_20.100{90} //

ity ādiṣṭaṃ munīndreṇa śrutvā sa paribodhitāḥ /
tathety abhyanumoditvā punar evam abhāṣata // Rm_20.101{91} //

adya me saphalaṃ saṃpūritaṃ manorathaṃ /
bodhiratnābhisaṃpanno buddhaputro 'smi sāṃprataṃ // Rm_20.102{92} //

sarvadā bhavatām eva śaraṇe 'haṃ samāsthitaḥ /
triratnabhajanaṃ kurvañ cariṣye bodhisaṃvaraṃ // Rm_20.103{93} //

iti saṃprārthanāṃ kṛtvā devaputraḥ sa moditaḥ / Rm 253 śrīghanaṃ taiḥ punar natvā sasahāyo divaṃ yayau // Rm_20.104{94} //

tatra svarge sa saṃprāpto devaiḥ saha samāśritaḥ /
triratnasmaraṇaṃ kurvan saukhyaṃ bhuktvā samācarat // Rm_20.105{95} //

tasyāṃ rātrau mahatkāntiṃ prabhāṃ dṛṣṭvā savismayāḥ /
sarve te mahiṣīpālā vabhūvuḥ śaṃkitāśayāḥ // Rm_20.106{96} //

tataḥ prātaḥ samutthāya sarve te kautukānvitāḥ /
saṃmīlya sahasā tatra buddhāśrame upācaran // Rm_20.107{97} //

tatra taṃ śrīghanaṃ dṛṣṭvā sarve te pratimoditāḥ /
kṛtāṃjalipuṭo natvā samupatasthur ādarāt // Rm_20.108{98} //

tadā sa bhagāvān dṛṣṭvā tān sarvān samupasthitān /
ādimadhyāṃtakalyāṇaṃ dideśa dharmam uttamaṃ // Rm_20.109{9!} //

tat saddharmāmṛtaṃ pītvā sarve te pratibodhitāḥ /
bhagavaṃtaṃ punar natvā paprachur evam ādarāt // Rm_20.110{100} //

bhagavann adya rātrau ka ihāśrame prabhāsayan /
bhavatāṃ samupāyātas tat samādeṣṭum arhati // Rm_20.111{1} //

iti tair mahiṣīpālaiḥ paripṛṣṭe sa sarvavit /
bhagavāṃs tān samālokya purāvṛttim upādiśat // Rm_20.112{2} //

yo 'trāsau mahiṣo duṣṭo dṛṣṭvāsmān samupadrutaḥ /
samantato bhayaṃ dṛṣṭvā trasto me śaraṇaṃ gataḥ // Rm_20.113{3} //

tadā maddharmam ākarṇya pūrvajātim anusmaran /
mayi cittaṃ prasādyaiva tyaktvāhārā tyajan tanuṃ // Rm_20.114{4} //

tato 'smatsmṛtipuṇyena pāpamukto viśuddhadhīḥ /
svargaloke samutpanno devo bhavati sāṃprataṃ // Rm_20.115{5} //

sa eṣa devaputro 'dya niśāyām atra bhāsayan /
devalokaiḥ sahāyāto darśanāya mamālāye // Rm_20.116{6} //

matsaddharmaṃ samākarṇya dṛṣṭasatyaḥ sa harṣitaḥ /
devasaṃghaiḥ saha svarge svālaye pragatas tathā // Rm_20.117{7} //

ity ādiṣṭaṃ munīndreṇa śrutvātivismayoddhatāḥ /
sarve te mahiṣīpālā mitha evaṃ samabruvan // Rm_20.118{8} //

aho citra hi yan nāma tiryyagyonigato 'pi saḥ /
buddhaṃ sadgurum āsādya dharmaṃ śrutvābhavat sudhīḥ // Rm_20.119{9} //

sadgurau sugate cittaṃ prasādya viratāśanaḥ /
trirātnasmaraṇaṃ kṛtvā prāṇaṃ tyaktvā divaṃ yayau // Rm_20.120{10} //

tato 'pīha samāgatya saṃbuddhaṃ śaraṇaṃ gataḥ /
abhyarcya dharmam ākarṇya dṛṣṭasatyo divaṃ yayau // Rm_20.121{11} //

svarge 'pi tat tathā nityaṃ sadguroḥ śaraṇaṃ gataḥ /
śraddhayā bhajanaṃ kurvaṃ chubhe 'carat samāhitaḥ // Rm_20.122{12} //

dhanyo 'yaṃ sugataḥ śāstā sarvasatvaśubhaṃkaraḥ /
yatra cittaṃ prasādyaiva paśur api divaṃ gataḥ // Rm_20.123{13} //

vayaṃ tu mānavāḥ sarve katham enaṃ munīśvaraṃ /
sadguruṃ samupāsādya śraddhayā na bhajemahi // Rm_20.124{14} //

Rm 254

tathā saddharmam ākarṇya prasādād asya sadguroḥ /
atkṛtya sarvadā bhadraṃ na lābhema kathaṃ vayaṃ // Rm_20.125{15} //

viśeṣadharmam ājñāya dṛṣṭasatyāḥ samāhitāḥ /
triratnabhajanaṃ kṛtvā nūnaṃ gachema sadgatiṃ // Rm_20.126{16} //

tad atra sadguror asya munīndrasyādhunā vayaṃ /
sarve 'pi śraddhayābhyarcya bhajemahi samādarāt // Rm_20.127{17} //

tat sāddharmaṃ samākarṇya śraddhayā samupasthitāḥ /
triratnabhajanaṃ kṛtvā caremahi śubhe sadā // Rm_20.128{18} //

tadādau sugatasyāsya sasaṃghasyā 'dhunā vayaṃ /
yathārhabhojanenātra pūjayema prapuṣṭaye // Rm_20.129{18!} //

iti saṃbhāṣaṇāṃ kṛtvā sarve te pratimoditāḥ /
tatheti saṃmataṃ kṛtvā tatra buddhāśrame yayuḥ // Rm_20.130{19} //

tatra taṃ śrīghanaṃ dṛṣṭvā sasaṃghaṃ taṃ pramoditāḥ /
sarvasāṃjalayo natvā prārthayann evam ādarāt // Rm_20.131{20} //

bhagavan nātha sarvajña bhagavaṃtaṃ sasaṃghikaṃ /
pūjayituṃ samichāmas tann atrānugrahaṃ kuru // Rm_20.132{21} //

iti taiḥ prārthitaṃ śrutvā bhagavān sa munīśvaraḥ /
teṣāṃ puṇyābhisaṃvṛddhyai tūṣṇībhūtvādhyuvāsa tat // Rm_20.133{22} //

tathādhyuvāsitaṃ matvā sarve te pariharṣitāḥ /
pādau tasya munīndrasya natvā nijālayaṃ yayuḥ // Rm_20.134{23} //

tatra te muditāḥ sarve dadhikṣīrodanādikaṃ /
yathārhabhojyasāmagriṃ sahasā samasādhayan // Rm_20.135{24} //

tatas te samaye gatvā tatra buddhāśrame mudā /
sasāṃghikaṃ munīndraṃ taṃ praṇatvaivaṃ nyavedayan // Rm_20.136{25} //

bhagavan nātha sarvajña samayo varttate 'dhunā /
tat saṃgha bhagavān pūjāṃ pratigrahitum arhati // Rm_20.137{26} //

iti taiḥ prārthite sarve bhagavān sasasāṃghikaḥ /
utthāya bhojanakṣetre upācarān prabhāsayan // Rm_20.138{27} //

tatra pādyaṃ samādāya saṃbuddhapramukhāḥ kramāt /
sarve te sāṃghikās tatra svasvāsane samāśrayan // Rm_20.139{28} //

tāṃ buddhapramukhān sarvān sāṃghikān svāsanāśritān /
dṛṣṭvā te muditā sarve sāmānarcur yathākramaṃ // Rm_20.140{29} //

tatas te surasair bhojyaiḥ kṣīrodanaiḥ savyaṃjanaiḥ /
praṇītair bhagavaṃtaṃ taṃ sasaṃghaṃ samatoṣayan // Rm_20.141{30} //

tatas taṃ sugataṃ tṛptaṃ sasāṃghikaṃ samīkṣya te /
tat pātrāṇy apanīyāśu tad dhastādi samaśodhayan // Rm_20.142{31} //

tataḥ sapūgatāmburāmahauṣadharasāyanaṃ /
saṃbuddhapramukhebhyas te saṃghebhyaḥ pradadur mudā // Rm_20.143{32} //

tatas te mahiṣīpālāḥ kṛtāṃjalipūṭā mudā /
śrīghanaṃ taṃ sasaṃghaṃ ca natvā samupatasthire // Rm_20.144{33} //

tathā tan samupāsīnān sarvān dṛṣṭvā sa sarvavit / Rm 255 āryadharmaṃ samādiśya bodhimārge 'bhyayojayat // Rm_20.145{34} //

tat saddharmāmṛtaṃ pītvā sarve te 'bhyanumoditāḥ /
saṃbuddhaśāsane tatra pravrajituṃ samīkṣire // Rm_20.146{35} //

tatās te mahiṣīpālāḥ sarve kṛtvābhisaṃmataṃ /
kṛtāṃjalipuṭā natvā prārthayan taṃ munīśvaraṃ // Rm_20.147{36} //

bhāgavaṃ nātha sarvajña bhavatāṃ śāsane vayaṃ /
pravrajituṃ samichāmas tan no 'nvāhartum arhati // Rm_20.148{37} //

iti taiḥ prārthitaṃ śrutvā bhagavān sa munīśvaraḥ /
tān viśuddhāśayān sarvān samālokyaivam ādiśat // Rm_20.149{38} //

mātāpitror vinānujñāṃ pravrajyāṃ na dadāmy ahaṃ /
tad anujñāṃ samādāya preta dāsyāmi vas tadā // Rm_20.150{39} //

ity ādiṣṭe munīndreṇa sarve te pratinaṃditāḥ /
taṃ munīndraṃ praṇatvāśu svasvagehaṃ yayur mudā // Rm_20.151{40} //

tatra te sahasā gatvā samātāpitṛvāṃdhavān /
paribodhya prayatnena prāpyānujñāṃ samācaraṃ // Rm_20.152{41} //

tatra te sahasā gatvā bhagavata upāsṛtāḥ /
pādau sāṃjalayor natvā prārthayann evam ādarāt // Rm_20.153{42} //

bhagavan sarvavit pitṛprāptānujñāḥ samāgatāḥ /
tatrānugraham ādhāya pravrajyāṃ dātum arhati // Rm_20.154{43} //

iti taiḥ prārthite śāstā bhagavān savyapāṇinā /
teṣāṃ śiras susaṃspṛṣṭvā samālokyaivam ādiśat // Rm_20.155{44} //

sameta bhikṣavaḥ sarve yūyaṃ śraddhāsamaṃgitāḥ /
pravrajyāvratam ādhāya carata brahmacārikāṃ // Rm_20.156{45} //

ity ādiṣṭe munīndreṇa sarve te muṇḍitā vabhuḥ /
khikkhirīpātradharttāraḥ kākhāyacīvarāvṛtāḥ // Rm_20.157{46} //

tataḥ śastuḥ prasādena sarve te vimalāśayāḥ /
pralabdhabodhisaccittāḥ śuddhaśīlā jiteṃdriyāḥ // Rm_20.158{47} //

bhitvāvidyāguṇāḥ samyak prāptavidyāviśāradāḥ /
pratisaṃvitsusaṃprāptāḥ satyamārgasamanvitāḥ // Rm_20.159{48} //

samādhidhāraṇīvidyā ghaṭamānāḥ samāhitāḥ /
kṣamānvitāḥ śubhātmāno yogino bhikṣavo 'bhavan // Rm_20.160{49} //

tatas te sarvasaṃsāraṃ matvānityaṃ cālācalaṃ /
dṛṣṭvā ca sarvasaṃskāragatīr ahivighātinīḥ // Rm_20.161{50} //

sarvakleśagaṇān hitvā jitvā māragaṇān api /
sākṣād arhatvam āsādya pracerur brahmacārikāḥ // Rm_20.162{51} //

tatas te bhikṣavaḥ sarve pariśuddhatrimaṃḍalāḥ /
vītasaṃgā mahābhijñā nirvikalpā niraṃjanāḥ // Rm_20.163{52} //

samaloṣṭakasauvarṇāḥ satkāralābhanispṛhāḥ /
akāśasamacittāṅgā bhave lābhaparāṅmukhāḥ // Rm_20.164{53} //

devāsurādi lokānāṃ traidhātukanivāsināṃ /
pūjyā mānyāś ca vaṃdyāś ca babhūvur bodhicāriṇaḥ // Rm_20.165{54} //

Rm 256

tad dṛṣṭvā bhikṣavaḥ sarve vismayoddhatamānasāḥ /
bhagavaṃtaṃ muniṃ natvā papracbus tat purākṛtaṃ // Rm_20.166{55} //

bhagavan kāni karmāṇi tena mahiṣapūrviṇā /
kṛtāni devaputreṇa yair asau mahiṣo 'bhavat // Rm_20.167{56} //

ebhiś ca mahiṣīpālaiḥ kiṃ karma prakṛtaiḥ purā /
yenārhatvaṃ samāsādya bhavaṃti brahmacāriṇaḥ // Rm_20.168{57} //

etat sarvaṃ samādiśya bhavāñ chāstātra sāṃprataṃ /
asmākaṃ api cetāṃsi prabodhayitum arhati // Rm_20.169{58} //

iti tair bhikṣubhiḥ pṛṣṭe bhagavān sa munīśvaraḥ /
tān sarvān sāṃghikān bhikṣūn samālokyaivam ādiśat // Rm_20.170{59} //

śṛṇuta bhikṣavaḥ sarve tena mahiṣapūrviṇā /
purā kṛtāni karmāṇi tāni vakṣyāmi sāṃprataṃ // Rm_20.171{60} //

ebhiś ca mahiṣipālaiḥ purā yāni kṛtāny api /
tāni sarvāṇi karmāṇi vakṣyāmi ca tathā 'dhunā // Rm_20.172{61} //

tadyathābhūt purā buddhaḥ kāśyapo 'rhans tathāgataḥ /
sarvajñaḥ sugataḥ śāstā dharmarājo vināyākaḥ // Rm_20.173{62} //

bhagavān sa tadā pūryyāṃ varāṇasyā upāśrame /
mṛgadāve samāśritya vijahāra sasāṃghikaḥ // Rm_20.174{63} //

tadā tasya munīndrasya śāsane tripiṭo yatiḥ /
bhikṣur eko mahāvijño niścayārthaviśāradaḥ // Rm_20.175{64} //

tadaikasamaye bhikṣupaṃcaśataiḥ puraskṛtaḥ /
sa sabhāyāṃ samāsīnaḥ saddharmaṃ samupādiśat // Rm_20.176{65} //

tasya te bhikṣavaḥ śikṣāḥ śaikṣāś ca saṃścayānvitāḥ /
tripiṭārthaṃ parijñātuṃ paprachus taṃ guruṃ muhuḥ // Rm_20.177{66} //

evaṃ tair bhikṣubhiḥ pṛṣṭe sa guruḥ pratiroṣitaḥ /
tān sarvāñ chrāvakāñ chiṣyāñ chaikṣāṃś ca paryabhāṣata // Rm_20.178{67} //

tatas te śrāvakāḥ sarve dṛṣṭvā taṃ ruṣitaṃ guruṃ /
praṇatvā vinayaṃ kṛtvā punar evam abhāsire // Rm_20.179{68} //

bhavanta mā kṛthā roṣaṃ prasīdasva kṛpānidhe /
vyākhyātaṃ bhavatā samyak tad asmābhi na budhyate // Rm_20.180{69} //

tad bhūyo 'pi bhavān etadarthaṃ samyak suvistaraṃ /
asmac cetaṃ prabodhārthaṃ samupādeṣṭum arhati // Rm_20.181{70} //

iti taiḥ prārthite bhūyas tripiṭaḥ so 'tiroṣitaḥ /
tathā tāñ chrāvakān sarvān paribhāṣyaivam abravīt // Rm_20.182{71} //

are re mahiṣā yūyaṃ tat kiṃ jānītha madvacaḥ /
tad bhūyaḥ kiṃ pravakṣyāmi yac chrutvāpi na budhyate // Rm_20.183{72} //

iti tenoditaṃ śrutvā sarve te pariroṣitāḥ /
taṃ guruṃ yatim arhantam api pratyavadas tathā // Rm_20.184{73} //

yad vayaṃ mahiṣāḥ sarve tad bhavān mahiṣādhipaḥ /
yad asmākaṃ yathā śāsta tathā bhavatu pālakaḥ // Rm_20.185{74} //

iti taiḥ śrāvakaiḥ sarvaiḥ śikṣaiḥ śaikṣaṃ ca roṣitaiḥ /
sadguror antike kopād yat khalaṃ pratibhāṣitaṃ // Rm_20.186{75} //

etat pāpābhiśaṃkārttāḥ paścāttāpābhitāpinaḥ / Rm 257 tam arhantaṃ guruṃ natvā punar evaṃ vabhāṣire // Rm_20.187{76} //

aho mūḍhā vayaṃ sarve yat kopāt sadguror api /
pratyākhyāya vayo 'smābhiḥ pratyuttaraṃ pradīyate // Rm_20.188{77} //

tad etat pātakaṃ ghoraṃ kathaṃ vayaṃ śahemahi /
tad bhavān kṛpayāsmākaṃ kṣaṃtum arhati sarvathā // Rm_20.189{78} //

tathā janmāṃtare cāpi bhavantam eva sadguruṃ /
kalyāṇamitram āsādya prāpnuyāma susaṃvaraṃ // Rm_20.190{79} //

iti saṃprārthanāṃ kṛtvā sarve te bhikṣavas tathā /
tasya guror upāśritya dharmaṃ śrutvābhajan sadā // Rm_20.191{80} //

tatas te samaye sarve śrāvakās tripiṭo 'pi saḥ /
kālaṃ gatāḥ punar janma lehire durgatau tataḥ // Rm_20.192{81} //

khalavākkarmapākena paṃcajanmaśatāny api /
sa tripiṭapatiḥ śāstā mahiṣo 'yaṃ sabhābhavat // Rm_20.193{82} //

sarve te śrāvakāś cāpi yathā vākkarmadoṣataḥ /
tatheme mahiṣīpalā vabhūvuḥ sarvadā bhave // Rm_20.194{83} //

atrāpi mahiṣo duṣṭas tripiṭo 'sau bhavaty api /
ime 'pi mahiṣīpālā bhavanti bhikṣavo 'pi te // Rm_20.195{84} //

yac cāyaṃ mahiṣo 'py atra kāśyapakṛtapuṇyataḥ /
dṛṣṭvā māṃ suprasannātmā natvā me śaraṇaṃ gataḥ // Rm_20.196{85} //

etatpuṇyavipākena devaputro bhavaty ayaṃ /
āryasatyaṃ samāsādya dṛṣṭasatyo sudhīr api // Rm_20.197{86} //

ime 'pi mahiṣīpālāḥ kāśyapapuṇyapākātaḥ /
pravrajyārhatvam āsādya bhavanti brahmacāriṇaḥ // Rm_20.198{87} //

evaṃ karmavipākair hi sarve 'pi jantavo bhave /
sukhaduḥkhāni bhuṃjānā bhramanti bhavacārake // Rm_20.199{88} //

nāgnibhir dahyate karmaṃ vāyubhir vā na śuṣyate /
klidyate nodakaiś cāpi kṣīyate nāpi bhūmiṣu // Rm_20.200{89} //

abhuktaṃ kṣīyate naiva karmaṃ kvāpi kathaṃ cana /
sarvatrāpi bhaven naiva karmaṇo gatir anyathā // Rm_20.201{90} //

śubhasya karmaṇaḥ pāke śubhataiva sadā bhave /
tathā kṛṣṇasya pāke ca duḥkhataiva sadā bhave // Rm_20.202{91} //

miśritānāṃ tathā pāke miśritāni phalāny api /
evaṃ matvā śubheṣv eva caritavyaṃ sadā bhave // Rm_20.203{92} //

yenaiva yat kṛtaṃ karmaṃ tenaiva bhujyate phalaṃ /
avaśyaṃ pariboktavyaṃ saṃsāre karmaṇaḥ phalaṃ // Rm_20.204{93} //

na nasyaṃti hi karmāṇi kalpakoṭiśatair api /
sāmagrīṃ prāpya kālaṃ ca phalanti prāṇināṃ khalu // Rm_20.205{94} //

iti matvātra saṃsāre triratnaṃ śaraṇaṃ gatāḥ /
satkṛtya śraddhayā nityaṃ bhajadhvaṃ sarvathādarāt // Rm_20.206{95} //

ye bhajaṃti sadā nityaṃ triratnaṃ śaraṇaṃ gatāḥ /
durgatiṃ te na gachaṃti yānty eva sadgatiṃ sadā // Rm_20.207{96} //

ity ādiṣṭaiḥ munīndreṇa śrutvā te saṃghikā mudā / Rm 258 sarve lokāś ca satkṛtya triratnaṃ sarvadābhajaṃ // Rm_20.208{97} //

etan me guruṇākhyātaṃ tathā mayocyate 'dhunā /
tvayāpy evaṃ mahārāja caritavyaṃ sadā śubhe // Rm_20.209{98} //

prajāś cāpi sadā dhārmaṃ śrāvāyitvā prabodhayan /
bodhimārge pratisthāpya pālayasva samāhitaḥ // Rm_20.210{99} //

tathā te maṃgalam nityaṃ sarvatrāpi bhaved dhruvaṃ /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_20.211{100} //

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ /
tatheti 'bhyanumoditvā prābhyanandat sapārṣadaḥ // Rm_20.212{1} //

idaṃ narā ye mahiṣāvādānaṃ śṛṇvaṃti ye capi niśāmayaṃti sukhāni bhuktvā khalu te 'tra sarve samyāṃti nūnaṃ sugatālayaṃ te // Rm_20.213{2} //

++ ity avadānatatve mahiṣāvadānaṃ samāptam ++

Rm 259

XXI Nāvikāvadāna
athāśoko mahinātha upaguptaṃ yatiṃ guruṃ /
kṛtāṃjalipuṭo natvā punar evam abhāṣata // Rm_21.1{1} //

bhadaṃta śrotum ichāmi punar anyat subhāṣitaṃ /
tad yathā guruṇākhyātaṃ tathādeṣṭuṃ ca me 'rhati // Rm_21.2{2} //

saṃprārthite rājñā śrutvā so 'rhan sudhīr yatiḥ /
upagupto nareṃdraṃ taṃ samālokyaiyam abravīt // Rm_21.3{3} //

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ /
tathāhaṃ te pravakṣyāmi śrutvānumodanāṃ kuru // Rm_21.4{4} //

puraikasamaye buddho bhagavān sa munīśvaraḥ /
sarvajñaḥ sugataḥ śastā dharmarājo vināyakaḥ // Rm_21.5{5} //

sasaṃgho hāsayan tatra magadhe cārikāṃ caran /
sarvatra bhadratāṃ kṛtvā gaṃgātīram upāśrayan // Rm_21.6{6} //

tatra sa bhagavān sarvai bhikṣusaṃghaiḥ puraskṛtaḥ /
sabhāmadhyāsanāsīno dharmam ādeṣṭum aichata // Rm_21.7{7} //

tat saddharmāmṛtaṃ pātuṃ sarvalokās tadāgatāḥ /
brahmaśakrādayo devā lokapālā gaṇādayaḥ // Rm_21.8{8} //

daityeṃdro garuḍā nāgā yakṣagaṃdharvakiṃnarāḥ /
siddhā vidyādharāś cāpi rākṣasāś ca maharddhikāḥ // Rm_21.9{9} //

ṛṣayo brāhmaṇāś cāpi yogino yatayo 'pi ca /
rājānaḥ kṣatriyā bhūpā rājaputrāś ca tīrthikaḥ // Rm_21.10{10} //

vaiśyāś cā maṃtriṇo 'mātyāḥ śreṣṭhinaḥ paurikāḥ prajāḥ /
gṛhasthāḥ sādhavo bhadrāḥ sārthavāhamahājanāḥ // Rm_21.11{11} //

vaṇijāḥ śilpinaś cāpi grāmyā jānapadā api /
tathānye 'pi samāyātāḥ saddharmaśravaṇārthinaḥ // Rm_21.12{12} //

tatra te samupāyātā dṛṣṭvā taṃ śrīghanaṃ mudā /
natvā pradakṣiṇīkṛtya samānarcur yathākramaṃ // Rm_21.13{13} //

tataḥ sarve 'pi te lokāḥ parivṛtya samaṃtataḥ /
samāhitāḥ samudvīkṣya dharmaṃ śrotuṃ samāśrayan // Rm_21.14{14} //

tadā sa bhagavān dṛṣṭvā sarvāns tān samupasthitān /
bodhicaryāṃ samārabhya saddharmaṃ samupādiśat // Rm_21.15{15} //

tat saddharmāmṛtaṃ pītvā sarve lokāḥ pramoditāḥ /
dharmāviśeṣam ājñāya triratnaṃ prābhajan sadā // Rm_21.16{16} //

tataḥ sa bhagavān dṛṣṭvā sarvāl lokāñ chubhāśritān /
tathānyatra śubhaṃ kartuṃ gaṃgātīram upācarat // Rm_21.17{17} //

sasaṃgho bhagāvaṃs tatra gaṃgātīra upāsṛtaḥ /
navikān samupāhūya samālokyaivam abravīt // Rm_21.18{18} //

Rm 260

nāvikā gantum ichāmi gaṃgāpāram ito 'dhunā /
tan mām imāṃ nadīṃ gaṃgāṃ samuttārayata drutaṃ // Rm_21.19{19} //

iti tat prārthitaṃ śrutvā sarve te nāvikā api // Rm_21.20{20} //

sasāṃghikaṃ munīndraṃ tan anādṛtyaivam abruvan /
tarapaṇyaṃ vināsmābhiḥ kaści diśā na tāritaḥ // Rm_21.21{21} //

yadīchati bhavāns tarttuṃ tarapaṇyaṃ prayachatu /
iti tair bhāṣitaṃ śrutvā bhagavān sa munīśvaraḥ // Rm_21.22{22} //

tān sarvān nāvikān dṛṣṭvā punar evam abhāṣata /
aham api bhavaṃto 'tra nāviko 'smi ti manyatāṃ // Rm_21.23{23} //

mayā hi tārito naṃdo mahārāganadīkṛtaḥ purā /
dveṣābdhipatito duṣṭo 'ṅgulimālo 'pi tāritaḥ // Rm_21.24{24} //

mānavo mānakūpārapatitas tārito mayā /
mohodadhinimagnaś coruvilvīkāśyapas tathā // Rm_21.25{25} //

evam anye 'pi lokāś ca kleśābdhe tāritā mayā /
kasya cid api satvasya tarapaṇyaṃ na kiṃ cana // Rm_21.26{26} //

gṛhyate yācyate nāpi mayā kvāpi kadā cana /
tathā yūyam apīhāsmān sarvān bhikṣūn nimāṃdakī // Rm_21.27{27} //

agāḍhāṃ sahasā tārya pāre nayatum arhatha /
evaṃ tena munīndreṇa prārthite 'pi na ke cana // Rm_21.28{28} //

nāvikās te munīndraṃ taṃ tārayituṃ samīchire /
atra kaścit sudhīḥ sādhur nāvikas taṃ munīśvaraṃ // Rm_21.29{29} //

mahābhijñaṃ parijñāya natvovāca kṛtāṃjaliḥ /
bhagavan nātha sarvajña bhavantaṃ sarvasāṃghikān // Rm_21.30{30} //

apy ahaṃ tārayiṣyāmi tat prasīdatu me sadā /
iti tenoditaṃ śrutvā bhagavān sa munīśvaraḥ // Rm_21.31{31} //

sarvāns tān sāṃghikān bhikṣūn samālokyaivam ādiśat /
bhikṣavo nāvam āruhya yūyaṃ sarve samāhitāḥ // Rm_21.32{32} //

imāṃ gaṃgāṃ samuttīrya tiṣṭhata tīram āśritāḥ /
ity ādiṣṭe munīndreṇa sarve te bhikṣusaṃghikāḥ // Rm_21.33{33} //

sahasā nāvam āruhya saṃniṣeduḥ samāhitāḥ /
tadā sa nāviko dṛṣṭvā sarvān naukāsamāśritān // Rm_21.34{34} //

tāṃ nāvaṃ sahasā gaṃgāmadhye saṃprāpayan kramāt /
tadā sa bhagavānn ṛddhyā vihāyasā svayaṃ caran // Rm_21.35{35} //

tad agrataḥ samuttīrya tīrabhūmau samāśrayan /
tad dṛṣṭvā nāvikā sarve te salokāḥ savismayāḥ /
paścāttāpāgnisaṃtaptāḥ paśyanta eva tasthire // Rm_21.36{36} //

so 'pi ca nāvīko dṛṣṭvā taṃ munīndraṃ vihāyasā /
sahasā tīram āsadya sthitaṃ paśyan nyaṣīdat // Rm_21.37{37} //

tataḥ sā niścarā naukā stambhitaiva jalāśritā /
tad dṛṣṭvā nāvikaḥ so 'tivismayākulato 'bhavat // Rm_21.38{38} //

tatas taiḥ śrīghanaṃ tīrasamāsīnaṃ sa nāvikaḥ / Rm 261 dṛṣṭvā tat smṛtim ādhāya praṇanāma kṛtāṃjaliḥ // Rm_21.39{39} //

tataḥ sāsaṃcarā naukā vāyusaṃpreritā drutaṃ /
sahasā tīram āsādya tasthau tatra suniścarā // Rm_21.40{40} //

tatas te bhikṣavaḥ sarve samuttīrya vahitrataḥ /
sahasā tīram āgatya saṃbuddhāntikam āyayuḥ // Rm_21.41{41} //

tatra sa bhagavān dṛṣṭvā sarvāṃs tān samupāgatān /
saddharmaṃ samupādeṣṭuṃ tasthau sabhāsanāśritaḥ // Rm_21.42{42} //

tataḥ sa nāvikaś cāpi dṛṣṭvā taṃ śrīghanaṃ muniṃ /
bhikṣusaṃghasabhāsīnaṃ praṇatuṃ samupācaran // Rm_21.43{43} //

tatra sa sāñjalir natvā sarvān tan sāṃghikān kramāt /
pādāmbujau munīndrasya praṇanāma pramoditaḥ // Rm_21.44{44} //

tatra te nāvikāś cāpi sarve te vismayānvitāḥ /
tad dharmadeśanāṃ śrotuṃ muditāḥ samupācaran // Rm_21.45{45} //

tatra taṃ śrīghanaṃ dṛṣṭvā sasaṃghaṃ saṃpramoditāḥ /
natvā pradakṣiṇīkṛtya samupatasthur ādarāt // Rm_21.46{46} //

tataḥ sa bhagavān dṛṣṭvā sarvāns tān samupasthitān /
āryyasatyasamārabhya saddharmaṃ samupādiśat // Rm_21.47{47} //

tat addharmāmṛtaṃ pītvā nāvikaḥ saṃpramoditaḥ /
vijñāya dharmavaiśeṣyaṃ saddharmābhirato bhavet // Rm_21.48{48} //

tataḥ satkāyabhūmīndhraṃ viṃśatiśikharodgataṃ /
nirbhidya jñānavajreṇa dharmadṛṣṭi samāptavān // Rm_21.49{49} //

tataḥ sa śrotaāpattiphalaprāptaḥ prasannadhīḥ /
taṃ munīndraṃ samālokya trir udānam udānayat // Rm_21.50{50} //

bhagavan yat mayā prāptaṃ dharmacakṣuḥ sunirmalaṃ /
śāntaṃ padam āryakāntaṃ tīrṇaś cāpi bhavārṇavaḥ // Rm_21.51{51} //

satkāyadṛṣṭiśailāś ca laṃghitāḥ sāṃprataṃ mayā /
pihito pāpamārgo me svargamārgaḥ prakāśitaḥ // Rm_21.52{52} //

mokṣamārgo 'pi saṃprāpto bhavatāṃ kṛpayā 'dhunā /
tathā bhavān sadā nityaṃ māṃ paritrātum arhati // Rm_21.53{53} //

evaṃ hi na kṛtaṃ mātrā nāpi pitrā kṛtaṃ mama /
na suhṛdiṣṭamitraiś ca vāṃdhavaiḥ svajanair api // Rm_21.54{54} //

śramaṇair brāhmaṇaiś cāpi gurubhiś ca na vā nṛpaiḥ /
tathānyaiś ca mahāvijñair na kṛtam āryadeśanāṃ // Rm_21.55{55} //

bhavataiva kṛtaṃ nātha satyamārgopadeśanāṃ /
tadāryasatyasaṃprāpta āryamārgaṃ labhāmy ahaṃ // Rm_21.56{56} //

adya me saphalaṃ janma buddhaputro 'smi sāṃprataṃ /
ity uktvā sa munīndraṃ taṃ praṇatvā prābhyanaṃdata // Rm_21.57{57} //

tataḥ sa nāvikas tatra triratnaṃ śaraṇaṃ gataḥ /
satkṛtya samupāśritya prābhajan sarvadā mudā // Rm_21.58{58} //

tat samīkṣya paraś cāpi nāviko 'tyanutāpitaḥ / Rm 262 tatra tasya munīndrasya satkāraṃ kartum aichata // Rm_21.59{59} //

tataḥ sa nāvikas tatra samutthāyānumoditaḥ /
bhagavaṃtaṃ praṇatvaiva saṃprabodhayat kṛtāṃjaliḥ // Rm_21.60{60} //

bhagavan yan mayā lobhapraluptadharmacetasā /
tarapaṇyaṃ vinā gaṃgāṃ tārito na bhavān api // Rm_21.61{61} //

tan mahān aparādho me bhavaty atrāhi jāyate /
tat kṣamatāṃ jagannātha kṣamāratnākaro bhavān // Rm_21.62{62} //

yac cātra bhavatāṃ pūjāṃ kartum ichāmi sāṃprataṃ /
tān mamānugrahaṃ kṛtvā pratigrahītum arhati // Rm_21.63{63} //

iti saṃprārthitaṃ tena śrutvā sa bhagavān muniḥ /
tatheti pratimoditvā tūṣṇībhūtvādhyuvāsa tat // Rm_21.64{64} //

tathādhivāśitaṃ śāstrā nāvikaḥ saṃpramoditaḥ /
sa pūjābhojyasāmāgrīm sahasā samasādhaya // Rm_21.65{65} //

tataḥ sa bhagavaṃtaṃ taṃ sasāṃghikaṃ yathākramaṃ /
abhyarcya surasaiḥ śuddhair bhojanaiḥ samatoṣayat // Rm_21.66{66} //

tatas te sāṃghikāḥ sarve saṃbuddhapramukhā api /
tad bhojyaṃ surasaṃ bhuktvā samātṛptiṃ samāyayuḥ // Rm_21.67{67} //

tataḥ sa nāviko dṛṣṭvā tṛptaṃ muniṃ sasāṃghikaṃ /
apanīyāśu pātrāṇi tad dhastādi vyaśodhayat // Rm_21.68{68} //

tataḥ pūgādi tāṃbūlamahauṣadharasāyanaṃ /
datvā sa nāvikas tatra sāṃjaliḥ prārthayat kṣamāṃ // Rm_21.69{69} //

tataḥ sa sāṃjalir natvā sasaṃghaṃ taṃ munīśvaraṃ /
bodhicittaṃ samālamvya tat puraḥ samupāśrayat // Rm_21.70{70} //

tataḥ sa bhagavāṃs tasya nāvikasya manogataṃ /
bodhyabhilāṣam ālokya tadā smitaṃ vyamuṃcata // Rm_21.71{71} //

tatas tasya munīṃdrasya nānāvarṇā marīcayaḥ /
mukhapadmād viniryātāḥ praserur bhuvanatraye // Rm_21.72{72} //

yā adhastād gatās tatra narakeṣu samaṃtataḥ /
tāḥ saumyā raśmayaḥ sarvāḥ prasṛtya samahāsayan // Rm_21.73{73} //

tatra tābhiḥ parispṛṣṭāḥ sarve te narakāśritāḥ /
mahat saukhyaṃ samāsādya vismitā evam abruvan // Rm_21.74{74} //

aho citraṃ mahat saukhyam adhunā jāyate kathaṃ /
kutaś ceyaṃ prabhā jātā kasya ceha samāgatāḥ // Rm_21.75{75} //

yat prabhābhiḥ parispṛṣṭā vayaṃ saukhyasamanvitāḥ /
sarve duḥkhābhinirmuktās tad idaṃ mahad adbhutaṃ // Rm_21.76{76} //

kiṃ nu cyutā ito 'ho svid anyatropagatā vayaṃ /
yan no duḥkhāni śāṃyaṃte jāyaṃte sasukhāny api // Rm_21.77{77} //

iti ciṃtāsamākrāntahṛdayās te savismayāḥ /
ṣarve 'py ekatra saṃmīlya bhāṣaṃta upatasthire // Rm_21.78{78} //

evaṃ sarve 'pi te satvāḥ sarvatra narakeṣv api /
nirduḥkhā sukhasaṃpannā upatasthuḥ savismayāḥ // Rm_21.79{79} //

tadā teṣāṃ prabodhārthaṃ nirmāya bhagavān muniṃ / Rm 263 pratyekaṃ narākeṣv evaṃ sarvatrāpi vyasarjayat // Rm_21.80{80} //

taṃ buddhaṃ nirmitaṃ dṛṣṭvā sārve te narakāśritāḥ /
bhūyo 'tivismayākrāṃtahṛdayāś caivaṃ abruvan // Rm_21.81{81} //

na hy evetac cyutās sarve nāpy ānyatra gatā vayaṃ /
ihaiva narake sthāne sthitāḥ sarve vayaṃ khalu // Rm_21.82{82} //

yad ihāyaṃ samāyātaḥ puruṣo pūrvadarśanaḥ /
nūnaṃ asya prabhākāntir iyam atrābhiprasṛtā // Rm_21.83{83} //

tad asmākaṃ hi duḥkhāni praśāntāṃ samaṃtataḥ /
mahatsaukhyāni jayante nūnam asyānūbhāvataḥ // Rm_21.84{84} //

ayaṃ hi sugato buddhaḥ sarvasatvānukaṃpakaḥ /
sarvān no duḥkhitān dṛṣṭvā samuddhartum ihāgataḥ // Rm_21.85{85} //

tad asya śaraṇaṃ gatvā vayaṃ sarve samādarāt /
satkṛtya śraddhayā natvā yathāśakti bhajemahi // Rm_21.86{86} //

iti saṃbhāṣya te sarve nārakīyās tathā mudā /
sahasā taṃ purogatvā praṇatvaivaṃ vabhāṣire // Rm_21.87{87} //

namas te bhagavan nātha śaraṇaṃ te vrajāmahe /
evam asmān sadā dṛṣṭvā kṛpayā trātum arhasi // Rm_21.88{88} //

iti saṃprārthanāṃ kṛtvā sarve te pratimoditāḥ /
tasyaiva śaraṇaṃ kṛtvā prabhejire samāhitāḥ // Rm_21.89{89} //

etatpuṇyaparītās te sarve vimuktapāpakāḥ /
narakebhyaḥ samutthāya sahasā sadgatiṃ yayuḥ // Rm_21.90{90} //

evaṃ tā rasmayaḥ sarvā narakebhyaḥ samaṃtataḥ /
sarvān satvān saṃuddhṛtya pratyāyayur muneḥ puraḥ // Rm_21.91{91} //

yāś cāpy urddhagatābhāsaprasṛtāḥ tāḥ samaṃtataḥ /
avabhāsya diśaḥ sarvān samahārājikālayāḥ // Rm_21.92{92} //

sarvān devālayān yāvad akaniṣṭhaṃ bhavālayaṃ /
avabhāsyamarān sarvān gāthābhiḥ samacodayat // Rm_21.93{93} //

anityaṃ khalu saṃsāre sarvaṃ śūnyam anātmakaṃ /
iti matvātra saṃsāre carata sarvadā śubhe // Rm_21.94{94} //

niṣkrāmatārabhadhvaṃ tad yujyadhvaṃ buddhaśāsane /
dhunīta mṛtyusainyāni naḍāgāram iva dvipaḥ // Rm_21.95{95} //

yo hy asmin saugate dharme cariṣyati samāhitaḥ /
sa hitvā janma saṃsāre duḥkhasyāntaṃ kariṣyati // Rm_21.96{96} //

iti tac chabdam ākarṇya sarve devāḥ prabodhitāḥ /
triratnaśaraṇaṃ kṛtvā prabhejire samāhitāḥ // Rm_21.97{97} //

evaṃ tā rasmayaḥ sarvāḥ sarvān devān samaṃtataḥ /
codayitvā tatas tatra pratyāyayur muneḥ puraḥ // Rm_21.98{98} //

tatra tā rasmayaḥ sarvā ekībhūtā supiṇḍitāḥ /
muneḥ pradakṣiṇīkṛtya bhrumadhye 'ntarhito 'bhavat // Rm_21.99{99} //

tad dṛṣṭvā te sāṃghikāḥ sarve lokāś cānye 'pi vismitāḥ /
śāstā kim ādiśed dhārmam iti dhyātvā niṣedire // Rm_21.100{100} //

Rm 264

tadānaṃdaḥ samutthāya śāstāraṃ taṃ munīśvaraṃ /
kṛtāṃjalipuṭo natvā paprachaivaṃ puraḥ sthitaḥ // Rm_21.101{1} //

bhagavan nātha sarvajña bhavadvaktrāt sudhākarāt /
nānā varṇāḥ prabhāḥ kāṃtā viniḥsṛtya prasāritāḥ // Rm_21.102{2} //

sarvāṃs traidhātukānn avabhāsya samaṃtataḥ /
punaḥ pratyāgātāḥ sarvā ekībhūtā supiṃḍitā // Rm_21.103{3} //

tava pradakṣiṇīkṛtya bhrumadhye pravisaṃti tāḥ /
nāhetupratyaye buddhā darśayanti smitaṃ kvacit // Rm_21.104{4} //

tad bhavān hetunā kena smitaṃ muṃcasi sāṃprataṃ /
yad dṛṣṭvā sāṃghikaḥ sarve ime lokāś ca vismitāḥ // Rm_21.105{5} //

śāstā kim ādiśed dharmam iti saṃdigdhamānasāḥ /
kutūhalasamākrāṃtahṛdayāḥ sadguṇārthinaḥ // Rm_21.106{6} //

tvatsaddharmāmṛtaṃ pātum ichanti tṛṣitā iva /
yadarthe 'tra bhavān smitaṃ darśayati sarasmikaṃ // Rm_21.107{7} //

tadarthaṃ samupādiśya sarvāl lokān prabodhaya /
ity ānaṃdavaca śrutvā bhagavān sa munīśvaraḥ /
tam ānaṃdaṃ sabhāṃ cāpi samālokyaivam ādiśat // Rm_21.108{8} //

evam etat tathānaṃda nāhetupratyayaṃ kvacit /
saṃbuddhāḥ sugatāḥ sarve pravikurvanti saṃsmitaṃ // Rm_21.109{9} //

yadarthe 'ham ihānaṃda smitaṃ muṃcāmi sāṃprataṃ /
tadarthaṃ samupākhyāmi śṛṇuta yūyam ādarāt // Rm_21.110{10} //

yad anena satānaṃda nāvikena prasādinā /
sasaṃgho 'haṃ samabhyarcya vaṃdito bodhicetāsā // Rm_21.111{11} //

anena kuśalenāyaṃ nāviko 'pi bhaviṣyati /
saṃsārottaraṇo nāma pratyekabuddha ātmavit // Rm_21.112{12} //

evaṃ matvā mahatpuṇyaṃ triratnaṃ satkṛtodbhavaṃ /
satkṛtya śraddhayā nityaṃ triratnaṃ bhajatādarāt // Rm_21.113{13} //

triratneṣu kṛtaṃ puṇyaṃ na kṣiṇoti kadā cana /
vratapuṇyavipākena saṃbuddhapadam āpnuyāt // Rm_21.114{14} //

ity ādiṣṭaṃ munīndreṇa śrutvānaṃdaḥ sasāṃghikaḥ /
tathety abhyanumoditvā triratnaṃ sarvadābhajet // Rm_21.115{15} //

evaṃ śāstrā munīndreṇa vyākṛtam ātmanas tadā /
śrutvā sa nāviko buddhaḥ prābhyanaṃdat prasāditaḥ // Rm_21.116{16} //

tadārabhya sadā nityaṃ nāvikaḥ saṃpramoditaḥ /
triratnaśaraṇaṃ kṛtvā satkṛtya śraddhayābhajat // Rm_21.117{17} //

sarve lokāś ca tad dṛṣṭvā saddharmaguṇavāṃchinaḥ /
satkṛtya śraddhayā nityaṃ triratnaṃ prābhajan mudā // Rm_21.118{18} //

tataś ca sa jagacchāstā bhagavān saha sāṃghikaiḥ /
tathānyatra śubhaṃ kartuṃ pratasthe sāṃprabhāsayan // Rm_21.119{19} //

iti me guruṇādiṣṭaṃ mayā pracakṣyate tava /
tathātra tvaṃ mahārāja triratnaṃ sarvadā bhaja // Rm_21.120{20} //

prajāś cāpi tathā dharme bodhayitvā prasādayan / Rm 265 bodhimārge pratisthāpya pālayasva samāhitaḥ // Rm_21.121{21} //

tathā te maṃgalaṃ nityaṃ sarvatrāpi bhaved dhruvaṃ /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_21.122{22} //

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ /
tathety abhyanumoditvā prābhyanaṃdat sapārṣadaḥ // Rm_21.123{23} //

yac chāstrākhyātaṃ tathedaṃ yativarakathitaṃ nāvikasyāvadānaṃ
śṛṇvanti śrāvayanti pramuditamanasaḥ śraddhayā ye prasannāḥ /
te sarve śuddhabhāvā jinaguṇarūcano bodhicaryā carante /
bhuktvā saukhyāni nityaṃ munivaranilaye saṃprayānti pramodaṃ // Rm_21.124{24} //

++ ity avadānatatve nāvikāvadānaṃ samaptam ++

Rm 266

XXII Gandhamādanāvadāna
athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā /
upaguptaṃ guruṃ natvā prārthayac caivam ādarāt // Rm_22.1{1} //

bhadaṃta śrotum ichāmi punar anyat subhāṣitaṃ /
tadyathā guruṇādiṣṭaṃ tathādeṣṭuṃ ca me 'rhati // Rm_22.2{2} //

iti saṃprārthite rājñā śrutvā so 'rhan sudhīr yatiḥ /
tam aśokam mahīpālaṃ samālokyaivam ādiśat // Rm_22.3{3} //

sādhu śṛṇu mahārāja yathā me gurubhāṣitaṃ /
tathāhaṃ saṃpravakṣyāmi tava puṇyavivṛddhaye // Rm_22.4{4} //

puraikasmin dine tatra rājagṛhe sasāṃghikaḥ /
bhagavān sa jagannāthaḥ piṇḍārthaṃ samupāviśat // Rm_22.5{5} //

tadā rājagṛhe tatra gṛhapateḥ suto mahān /
tasyaikā dāsikā bhadrā satyadharmānucāriṇī // Rm_22.6{6} //

sā svāmyaṅgānulepārthaṃ lohitacaṃdanaṃ tadā /
surabhigaṇasaṃyuktaṃ pipeṣa prastare mudā // Rm_22.7{7} //

tasminn eva kṣaṇe tatra sa saṃbuddhaḥ sasāṃghikaḥ /
bhāsayaṃ maṃgalaṃ kṛtvā tad gṛhaṃ nikaṣācarat // Rm_22.8{8} //

tathāyātaṃ munīndraṃ taṃ śrutvā sā dārikā mudā /
sahasā nirgatā gehāt tatra draṣṭum upācaran // Rm_22.9{9} //

tatra sā samupāgatya prādrākṣīt taṃ munīśvaraṃ /
dvātriṃśallakṣaṇāśītivyaṃjanaparibhūṣitaṃ // Rm_22.10{10} //

śatasūryādhikābhāsaṃ śatacaṃdrāmṛtaprabhaṃ /
vyāmaprabhāsamujvālaṃ ratnāṃgam iva jaṃgamaṃ // Rm_22.11{11} //

dṛṣṭvā sā dāsikā tatra muditā vismayānvitā /
suciraṃ taṃ samālokya tasthau niścalamānasī // Rm_22.12{12} //

tatra sā suciraṃ dṛṣṭvā dāsikābhipramoditā /
satkāraṃ karttum ichantī śāstur evaṃ vyaciṃtayat // Rm_22.13{13} //

aho bhāgyaṃ munīndro 'yaṃ dṛśyate yan mayādhunā /
tad asya kiṃ bhajiṣyāmi daridrā preṣikā hy ahaṃ // Rm_22.14{14} //

kutra vā drakṣyate bhūyo munīndro 'yaṃ jagadguruḥ /
dhig me janmāpi yenātra kiṃ cit puṇyaṃ na sādhyate // Rm_22.15{15} //

kiṃ mamānena dehena yenedṛśaṃ munīśvaraṃ /
prāpya kiṃ cit pradatvāpi puṇyaṃ prāptuṃ na śakyate // Rm_22.16{16} //

anena jīvitenāpi kiṃ mamātra prayojanaṃ /
yena duḥkhāni bhuktvaiva kiṃ cit puṇyaṃ na sādhyate // Rm_22.17{17} //

puṇyaṃ vinātra saṃsāre saukhyaṃ prāptuṃ kathaṃ kuha /
tat puṇyaṃ prāpyate kena vinā dānavrataḥ kvacit // Rm_22.18{18} //

Rm 267

kiṃ cātra dāsyate dānaṃ kiṃ cid dravyaṃ na me gṛhe /
vrataṃ vā kiṃ kariṣyāmi parādhīnā hi dāsikā // Rm_22.19{19} //

tad atra kiṃ sukhaṃ lapsye kiṃ cid dānaṃ vrataṃ vinā /
sarvathāhaṃ vinaṣṭā syāṃ ko māṃ rakṣed bhavāntare // Rm_22.20{20} //

puṇyena sadgatiṃ yāyāṃ pāpena durgatiṃ sadā /
iti hetoḥ prakarttavyaṃ dānaṃ kiṃ cid api vrataṃ // Rm_22.21{21} //

tarhy etad vidyate haste lohitacaṃdanaṃ mama /
etenāpi munīndrasya bhajeyaṃ caraṇāmbujau // Rm_22.22{22} //

iti dhyātvā viniścitya darikā sā prasāditā /
sahasā svagṛhaṃ gatvā tac caṃdanaṃ samāgrahīt // Rm_22.23{23} //

tac caṃdanaṃ samādāya dāsikā sā vyacintayat /
yad idaṃ svāmino dravyaṃ tad anujñāṃ vinā kathaṃ // Rm_22.24{24} //

yadi svāmi vijānāti tadā me kupito ruṣā /
nirbhatsya tāḍayitvā māṃ gṛhān niṣkāsayed apl // Rm_22.25{25} //

tadātra kiṃ cariṣyāmi dāsikāham nirāśrayā /
avaśyaṃ bhāvino bhāvā bhavanti mahatām api // Rm_22.26{26} //

yadi me kupitaḥ svāmī paratra kiṃ kariṣyati /
prasanno yadi vā svāmī kalyāṇaṃ syād ihāpi me // Rm_22.27{27} //

kupito va prasanno vā bhavatv atraiva me prabhuḥ /
svāmī bharttānuśāstaiva paratra kiṃ kariṣyati // Rm_22.28{28} //

buddhas tu jagatāṃ svāmī bharttā nātho 'nukaṃpakaḥ /
prabhu dharmānuśāstā me paratrehāpy avet sadā // Rm_22.29{29} //

tad atra kiṃ mamānena svāmināpi kariṣyate /
tad etac caṃdanenāpi bhajeyaṃ taṃ munīśvaraṃ // Rm_22.30{30} //

iti dhyātvā viniścitya dāsikā sā pramoditā /
lohitacaṃdanenobhau pāṇau pralipya setvayā // Rm_22.31{31} //

gṛhād vahir vinirgatvā bhagavate 'nta upāgatā /
pādayor ubhayos tena caṃdanena lilepa sā // Rm_22.32{32} //

tataḥ sā dārikā nārī kṛtāṃjalipuṭo mudā /
pādau tasya muner natvā purataḥ samupāśrayat // Rm_22.33{33} //

tatra sa bhagavān dṛṣṭvā tasyā bhaktirataṃ manaḥ /
tac caṃdanasaurabhyais tat puraṃ samapūrayat // Rm_22.34{34} //

tatas tad gaṃdham āghrāya sarve paurāḥ savismayāḥ /
kasyedaṃ gaṃdham āyātam iti proktvā pracerire // Rm_22.35{35} //

tatas tad vṛttim ājñāya sarve lokāḥ pramoditāḥ /
tad draṣṭuṃ sahasā tatra bhagavato 'ntikam upāyayuḥ // Rm_22.36{36} //

tatra sarve 'pi te lokā dṛṣṭvā taṃ śrīghanaṃ muniṃ /
natvā pradakṣiṇīkṛtvā samupatasthur ādarāt // Rm_22.37{37} //

tadā sa bhagavān dṛṣṭvā sarvāns tān samupasthitān /
āryyasatyaṃ samārabhya dideśa dharmam uttamaṃ // Rm_22.38{38} //

tad dhārmadeśanāṃ śrutvā sarve lokāḥ prabodhitaḥ /
triratnaśaraṇaṃ kṛtvā sadā bhajitum īchire // Rm_22.39{39} //

tat saddharmāmṛtaṃ pītvā dāsikā sā prabodhitā / Rm 268 sāṃjalis taṃ muniṃ natvā praṇidhānaṃ vyadhāt tathā // Rm_22.40{40} //

etatpuṇyavipākena saṃsāre 'tra punarbhave /
pratyekāṃ bodhim āsādya nirvāṇapadam āpnuyāṃ // Rm_22.41{41} //

evaṃ buddhapadaṃ prāptyai praṇidhānaṃ kṛtaṃ tayā /
dṛṣṭvā sa bhagavāṃs tatra smitaṃ prādurvyadhāt tadā // Rm_22.42{42} //

tatas tasya muner vaktrān nānāvarṇāḥ surasmayaḥ /
vinirgatā diśaḥ sarvā bhāsayantaḥ praserire // Rm_22.43{43} //

yā adhastād gatābhāsāḥ sarvatra narakeṣv api /
avabhāsya śubhaṃ kṛtvā sarvatra saṃprasaṃsire // Rm_22.44{44} //

tatra satvān parispṛśya kṛtvā sarvān sukhānvitān /
saṃbuddhadarśanaṃ datvā saṃpreṣayan surālāyaṃ // Rm_22.45{45} //

yāś cāpy urddhaṃ gatābhāsatāḥ sarvāṃś ca surālayan /
avabhāsyāmarān sarvān samudghuṣyābhyacodayan // Rm_22.46{46} //

anityaṃ khalu saṃsāraṃ sarvaṃ śūnyaṃ nirātmakaṃ /
iti matvātra karttavyaṃ saṃbuddhabhajanaṃ sadā // Rm_22.47{47} //

niṣkrāmata rabhadhvaṃ tat saddharmaṃ buddhaśāsane /
māracaryāṃ parityajya carata bhadracārikāṃ // Rm_22.48{48} //

yo 'pramattaś caraty atra saṃbuddhaśāsane vrataṃ /
sa vihāya punarjātiṃ duḥkhasyāṃtaṃ kariṣyati // Rm_22.49{49} //

iti matvātra saṃsāre pariśuddhatrimaṇḍalāḥ /
triratnaṃ śaraṇaṃ kṛtvā bhajadhvaṃ śraddhayā sadā // Rm_22.50{50} //

etad ghoṣaṃ samākarṇya sarve devāḥ pramoditāḥ /
triratnasmaraṇaṃ kṛtvā prācaran sarvadā śubhe // Rm_22.51{51} //

tatas te raśmayaḥ sarve bhāsayantaḥ samaṃtataḥ /
pratyāgatā munīndrasya purataḥ samupāśrayan // Rm_22.52{52} //

tatra te raśmayaḥ sarve 'py ekībhūtāḥ supiṇḍitāḥ /
śāstuḥ pradakṣiṇīkṛtya bhruvo 'ntare tirodadhau // Rm_22.53{53} //

tad dṛṣṭvā te sabhāsīnāḥ sarve lokāḥ savismayāḥ /
śāstā kim ādiśed dharmam iti dhyātvā samāśrayan // Rm_22.54{54} //

tatrānaṃdaḥ samālokya sarvāṃl lokān savismayān /
sāṃjalis taṃ jagannāthaṃ praṇatvaivaṃ samabravīt // Rm_22.55{55} //

bhagavan hetunā kena smitaṃ muṃcati sāṃprataṃ /
nāhetupratyayaṃ buddhāḥ smitaṃ muṃcaṃti sarvadā // Rm_22.56{56} //

yad bhavataḥ smite vaktrān nānāvarṇāḥ suraśmayaḥ /
nirgatāḥ sarvalokeṣu prasṛtā avabhāsyata // Rm_22.57{57} //

ime sarvatra bhadrāṇi kṛtvā satvāṃś ca bhadritān /
pratyāgatā bhavadurṇāmadhye cāntardadhanti hi // Rm_22.58{58} //

etad adbhutam ālokya sarve lokā ime 'dhunā /
śāstā kim ādiśed dharmam iti dhyātvā samāsthitāḥ // Rm_22.59{59} //

bhavaddharmāmṛtaṃ pātuṃ sarve saddharmavāṃchinaḥ /
bhavantam eva saṃvīkṣya saṃtiṣṭhante samāhitāḥ // Rm_22.60{60} //

Rm 269

bhagavaṃs tad yad arthe tvaṃ smitaṃ muṃcasi sāṃprataṃ /
tad arthaṃ samupādiśya sarvāl lokān prabodhaya // Rm_22.61{61} //

iti saṃprārthite tena bhagavān sa munīścaraḥ /
tam ānaṃdaṃ sabhāṃ cāpi samālokyaivam ādiśat // Rm_22.62{62} //

evam etan mahānaṃda sarve 'pi sugatā jināḥ /
nāhetupratyayaṃ kvāpi smitaṃ muṃcaṃti sarvadā // Rm_22.63{63} //

yadarthe 'ham ihānaṃda smitaṃ muṃcāmi sāṃprataṃ /
tadarthaṃ saṃpravakṣyāmi sarve śṛṇvaṃtu sādaraṃ // Rm_22.64{64} //

paśyānaṃdānayā nāryyā dārikayā mama padoḥ /
lohitacaṃdanenaivaṃ pralipya satkṛtiḥ kṛtā // Rm_22.65{65} //

etatpuṇyavipākena dārikeyaṃ bhaviṣyati /
pratyekasugato gandhamādano nāma sarvavit // Rm_22.66{66} //

yatheyaṃ mayi saṃbuddhacittaṃ prasādya moditā /
praṇidhānaṃ karoty evaṃ pratyekabodhim āpsyati // Rm_22.67{67} //

evaṃ matvā mahatpuṇyaṃ saṃbuddhabhajanodbhavaṃ /
satkṛtya śraddhayā nityaṃ triratnaṃ bhajam ādarāt // Rm_22.68{68} //

triratnabhajanodbhūtaṃ puṇyamahattaraṃ bahu /
yathechābodhisaṃbhārapūraṇaṃ nirvṛtiṃ pradaṃ // Rm_22.69{69} //

ity ādiṣṭaṃ munīndreṇa śrutvā sarve 'numoditāḥ /
triratnabhajanaṃ kartuṃ prābhyanandan sadāpi te // Rm_22.70{70} //

tadā sā dāsikāpy evaṃ śāstrā vyākṛtam ātmanaḥ /
śrutvābhinaṃditā bhūyo nanāma taṃ munīśvaraṃ // Rm_22.71{71} //

tataḥ sā svāminā dattaṃ dravyam ādāya satvarā /
tad arhabhojanaiḥ pūrṇaṃ pātraṃ kṛtvā mudācarat // Rm_22.72{72} //

tatra sā muditā tasmai munīndrāya pradāpayat /
sāṃjaliḥ praṇatiṃ kṛtvā svagehaṃ samupācarat // Rm_22.73{73} //

tataḥ sa bhagavān pṛṣṭe piṇḍapātraṃ tayārcitaṃ /
sasaṃghaṃ svāśrame gatvā vyaharad dharmam ādiśat // Rm_22.74{74} //

tatra sā dāsikā bhadrā triratnaṃ śaraṇaṃ gatā /
satkṛtya śraddhayā nityaṃ prābhajan sarvadā mudā // Rm_22.75{75} //

evaṃ me guruṇākhyātaṃ śrutaṃ mayātra kathyate /
tathā tvam api rājeṃdra triratnaṃ sarvadā bhaja // Rm_22.76{76} //

tathā rājaṃ prajāś cāpi bodhayitvā prayatnataḥ /
bodhimārge pratiṣṭhāpya pālayasva samāhitaḥ // Rm_22.77{77} //

tathā taṃ maṃgalaṃ nityaṃ sarvatrāpi bhaved dhruvaṃ /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_22.78{78} //

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūmipaḥ /
tathety abhyanumoditvā prābhyanandat sapārṣadaḥ // Rm_22.79{79} //

idaṃ narā ye ci ca gaṃdhamādanāvadānam atra prathitaṃ prasāditāḥ / śṛṇvanti ye cāpi niśāmayanti sarve sukhāḍhyāḥ pracaranti sadgatau /

Rm 270

++ iti ratnāvadānatatve gaṃdhamādanāvadānaṃ samāpta ++

Rm 271

XXIII Pretikāyāḥ kathā
athāśoko mahārājaḥ sāṃjaliḥ saṃpramoditaḥ /
upaguptaṃ guruṃ natvā punar evam abhāṣata // Rm_23.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tadyathā guruṇākhyātaṃ tathādeṣṭuṃ ca me 'rhati // Rm_23.2{2} //

iti saṃprārthite rājñā śrutvā so 'rhaṃ mahāmatiḥ /
upagupto nareṃdraṃ taiḥ samālokyaivam ādiśat // Rm_23.3{3} //

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ /
tathāhaṃ te pravakṣyāmi śrutvā buddhānumodaya // Rm_23.4{4} //

purā sa bhagavān buddhaḥ śākyasiṃho munīśvaraḥ /
sarvajñaḥ sugataḥ śāstā dharmarājo vināyakaḥ // Rm_23.5{5} //

bhikṣubhiḥ śrāvakaiḥ sārddhaṃ bhikṣuṇībhiś ca cailakaiḥ /
upāsakaiḥ śubhācārair upāsikāgaṇair api // Rm_23.6{6} //

bodhisatvair mahāsatvaiḥ saṃbodhicārikodyamaiḥ /
tathānyais tīrthikaiś cāpi saṃbuddhaguṇavāṃchibhiḥ // Rm_23.7{7} //

rājagṛhapuropānte veṇuvane manorame /
jināśrame mahodyāne karaṃdakanivāpake // Rm_23.8{8} //

sarvasatvahitārthena bodhicaryāṃ prakāśayan /
saddharmadeśanāṃ kurvan vijahāra virocayan // Rm_23.9{9} //

tat saddharmadeśanāṃ śrotuṃ tatra sarve samāgatāḥ /
devā daityāś ca nāgendrā yakṣagaṃdharvakinnarāḥ // Rm_23.10{10} //

grahā vidyādharāḥ siddhā lokapālagaṇā api /
ṛṣayo brāhmaṇāś cāpi rājānaḥ kṣatriyātmajāḥ // Rm_23.11{11} //

vaiśyāś ca maṃtriṇo 'mātyā gṛhādhipā mahājanāḥ /
paurikāḥ sārthavāhāś ca vaṇijaḥ śilpino 'pi ca // Rm_23.12{12} //

grāmyā jānapadāś cāpi tathā kārpaṭikādayaḥ /
sarve te samupāyātās tatrāśrame upāviśan // Rm_23.13{13} //

tatra sabhāsanāsīnaṃ śrīghanaṃ taṃ munīśvaraṃ /
vyāmaprabhāvirocaṃ taṃ bhikṣusaṃghaiḥ puraskṛtaṃ // Rm_23.14{14} //

dṛṣṭvā te muditāḥ sarve praṇatvā samupāgatāḥ /
kṛtvā pradakṣiṇāny enaṃ samānarcu yathākramaṃ // Rm_23.15{15} //

tatas sarve 'pi te lokāḥ parivṛtya samaṃtataḥ /
tat saddharmāmṛtaṃ pātum upatasthuḥ samāhitāḥ // Rm_23.16{16} //

tadā sa bhagavān dṛṣṭvā sarvāns tān samupāśṛtān /
āryyasatyaṃ samārgāṃgaṃ saddharmaṃ samupādiśan // Rm_23.17{17} //

tāt saddharmāmṛtaṃ pītvā sarve te saṃprabodhitāḥ / Rm 272 dharmaviśeṣam ājñāya bodhicaryāṃ samīchire // Rm_23.18{18} //

tadaikasmin dine bhikṣur āyuṣmān nāradābhidhaḥ /
bhikṣārthaṃ pātram ādāya rājagṛhapure yayau // Rm_23.19{19} //

tatra sa nārado bhikṣuḥ piṃḍārthaṃ samupācaran /
gṛhasthena samālokya nītvā gehe mudāsane // Rm_23.20{20} //

pratisthāpya samabhyarcya supraṇītarasānvitaiḥ /
tīlodanaiḥ sudhākalpaiḥ pānaiś ca pratipūjitaḥ // Rm_23.21{21} //

tad bhuktvā sa yatis tuṣṭo datvā tasmai śubhāśiṣaṃ /
samutthāya tato 'raṇye viharttuṃ nirjane 'carat // Rm_23.22{22} //

tatra sa nārado yogī gṛdhrakūṭanagāntike /
dadarśa pretikām ekāṃ rākṣasīm iva bhīṣaṇāṃ // Rm_23.23{23} //

vṛkṣamūle sthitāṃ raktavinduvyāptāmvarāvṛtāṃ /
asthiśakalasaṃkīrṇe pretālaye nivāsinīṃ // Rm_23.24{24} //

svātmajān api bhakṣantīṃ kṣutpipāsāgnidāhināṃ /
kṛśāṅgīṃ vikṛtākārāṃ karvuramuktakeśinīṃ // Rm_23.25{25} //

dṛṣṭvā sa nāradas tatra samupāsṛtya tat puraḥ /
pretikāṃ tāṃ samālokya paprachaivaṃ purākṛtaṃ // Rm_23.26{26} //

kiṃ tvayā prakṛtaṃ ghoraṃ pātakaṃ pūrvajanmasu /
yenaivaṃ duḥsaham anubhavasi sāṃprataṃ // Rm_23.27{27} //

iti tenārhatā pṛṣṭe pretikā sā rudanty api /
nāradaṃ taṃ yatiṃ dṛṣṭvā śanair evam abhāṣata // Rm_23.28{28} //

bhadanta kiṃ mayā hy atra vakṣyate yat purākṛtaṃ /
divārātrau paṃcaputrān prasūtā me prabhakṣitā // Rm_23.29{29} //

tenāpi na saṃtuṣṭā bubhukṣitā pravarddhate /
tad bhavāṃs taṃ jagadvijñaṃ pṛchatā matpurākṛtaṃ // Rm_23.30{30} //

sa munīndro jagacchāstādiśet te 'smatpurākṛtaṃ /
āditye hi samudyāte dīpena kiṃ prayojanaṃ // Rm_23.31{31} //

tathāsmatprakṛtaṃ pāpaṃ śrutvānyena narādayaḥ /
satvāḥ saṃtrasitā evaṃ kuryu na ke cana // Rm_23.32{32} //

sarve te 'pi diśet pāpān viramya śīlasaṃvṛtāḥ /
triratnaśaraṇaṃ kṛtvā prabhajeyuḥ sadādritāḥ // Rm_23.33{33} //

iti tayoditaṃ śrutvā nāradaḥ sa prabodhitaḥ /
tatheti sahasā gatvā tatra veṇuvane 'sarat // Rm_23.34{34} //

tadā sa bhagavāṃs tatra dhyānālayāt samutthitaḥ /
sabhāmadhyāsanāsīnaḥ saddharmaṃ samupādiśat // Rm_23.35{35} //

tasminn avasare tatra nāradaḥ satvarānvitaḥ /
dūrāt taṃ śrīghanaṃ paśyan sahasā samupācaran // Rm_23.36{36} //

tam eva samupāyātaṃ nāradaṃ sa munīśvaraḥ /
dṛṣṭvārāt samupāmaṃtrya punar evam abhāṣata // Rm_23.37{37} //

ehi te svāgataṃ bhikṣo kutas tvaṃ samupāgataḥ /
kim artham iha yenaivaṃ prāyāsi tad vadasva me // Rm_23.38{38} //

ity ādiṣṭe munīndreṇa nāradaḥ sa kṛtāṃjaliḥ /
samupetya munīndraṃ taṃ praṇatvaivaṃ nyavedayat // Rm_23.39{39} //

Rm 273

bhagavan bhavatāṃ pādau draṣṭum iha samācare /
adyāhaṃ nirjane 'raṇye vihartuṃ samupācare // Rm_23.40{40} //

tatrāhaṃ pretikām ekāṃ rākṣasīm iva bhīṣaṇāṃ /
kṛśāṅgīṃ vikṛtākārāṃ raktavindu'nvitāṃvarāṃ // Rm_23.41{41} //

anekā asthiṣaṃkīrṇe pretālaye iva sthitāṃ /
paśyāmi tām upāsṛtya paripṛchāmi tat kṛtaṃ // Rm_23.42{42} //

kiṃ tvayā prakṛtaṃ pāpaṃ pūrvajanmasu dāruṇaṃ /
yenedṛg mahāduḥkham anubhavasi sāṃprataṃ // Rm_23.43{43} //

iti pṛṣṭe mayāthāsau pretikā duḥkhatāpinī /
rudantī māṃ samālokya śanair evam abhāṣata // Rm_23.44{44} //

bhadanta kiṃ vadiṣyāmi yan mayā pātakaṃ kṛtaṃ /
yenedṛśaṃ mahāduḥkham anubhavāmi sāṃprataṃ // Rm_23.45{45} //

paṃcaputrān ahaṃ rātrau divā paṃca tathāparān /
prasūya tāṃ prabhakṣyāmi nāsti tṛptis tathāpi me // Rm_23.46{46} //

evaṃ kṣutpipāsāgnitīvratāpābhidāhitā /
divārātriṃ mahadduḥkhaṃ bhuktvā tiṣṭhāmi jaṃgale // Rm_23.47{47} //

tat purā kiṃ kṛtaṃ ghoraṃ pātakam atidāruṇaṃ /
mayāpi jñāyate nātra paripṛcha munīśvaraṃ // Rm_23.48{148} //

sarvajñas trijagacchāstā bhagavān sa munīśvaraḥ /
yan mayā prakṛtaṃ pāpaṃ tat sarvam samupāviśet // Rm_23.49{49} //

iti tayoditaṃ śrutvā tatheti paribodhitaḥ /
bhavantam atra saṃpraṣṭuṃ samāgachāmi sāṃprataṃ // Rm_23.50{50} //

kiṃ tayā prakṛtaṃ ghoraṃ pātakam atidāruṇaṃ /
yenaivaṃ duḥsahaṃ duḥkhaṃ bhuktvā carati sādhunā // Rm_23.51{51} //

tat sarvaṃ samupādiśya prabodhayitum arhati // Rm_23.52{52} //

iti saṃprārthite tena bhagavān sa munīśvaraḥ /
nāradaṃ taṃ mahābhijñaṃ samālokyaivam ādiśet // Rm_23.53{53} //

nārada pretikā sātitīvrapātakasādhinī /
yadīcches tat kṛtaṃ śroṭuṃ śṛṇu vakṣyāmi te 'dhunā // Rm_23.54{54} //

tadyathābhūt purā puryyāṃ vārāṇasyāṃ mahājanaḥ /
śreṣṭhī prāḍhyo mahacchrīmāc chrīdopamo dhanādhipaḥ // Rm_23.55{55} //

sa kuladharmiṇīṃ bhāryām upayeme yathāvidhiṃ /
tataḥ sa kāṃtayā sārddhaṃ tayā reme pramodayan // Rm_23.56{56} //

tasyaivaṃ ramamāṇasya krīḍataḥ sucirād api /
tasyām eko 'pi putro vā putrī vā nābhyajāyata // Rm_23.57{57} //

tataḥ sa gṛhabhṛc chreṣṭhī santatidarśanotsukaḥ /
tan nirāśābhisaṃtaptamūrchito 'bhūd yathāturaḥ // Rm_23.58{58} //

kapolaṃ svabhuje sthāpya śokāgāre vyavasthitaḥ /
saṃpaccintāviṣaṇṇāsyo manasaivaṃ vyaciṃtayat // Rm_23.59{59} //

hā daiva kiṃ mayā pāpaṃ sukṛtaṃ duḥkṛtaṃ purā /
yan mamaivaṃ vidhaṃ duḥkhaṃ sukhaṃ cātra prajāyate // Rm_23.60{60} //

anekadravyasaṃpattisamuditaṃ gṛhaṃ mama / Rm 274 tatra bhoktā tu naiko 'pi putro 'sti duhitāpi na // Rm_23.61{61} //

tat sarvaṃ svāpateyaṃ hi mamātyayān narādhipaḥ /
aputrakam iti kṛtvā sarvasvaṃ sarvathā haret // Rm_23.62{62} //

yan mayānekayatnena sādhitaṃ rakṣitaṃ ca tat /
sarvam eva nirarthena vinaṣṭaṃ me bhaviṣyati // Rm_23.63{63} //

tad atra kiṃ kariṣyāmi yasyopāyaṃ na manyate /
sarvathāhaṃ vinaṣṭo 'smi ko māṃ rakṣed ihādhunā // Rm_23.64{64} //

evaṃ cintāviṣaṇṇāsyaṃ svāminaṃ taṃ gṛhādhipaṃ /
dṛṣṭvā sā ramaṇī bhāryā samālokyaivam abravīt // Rm_23.65{65} //

svāminn atra kim eva tvaṃ tiṣṭhase duḥkhacintayā /
kiṃ tava jāyate duḥkhaṃ tad vadasva mamāgrataḥ // Rm_23.66{66} //

iti bhāryoditaṃ śrutvā sa gṛhastho viniśvasan /
taṃ bhāryāṃ ramaṇīkāntāṃ samālokyaivam abravīt // Rm_23.67{67} //

priye 'tra kiṃ vadiṣyāmi yasyopāyaṃ na manyate /
yan me 'sti mahatī saṃpad asyā bhoktā na vidyate // Rm_23.68{68} //

nūnaṃ madatyayād rājā mamaitāḥ sarvasaṃpadaḥ /
aputrasya nṛpādhīnā iti kṛtvā hariṣyati // Rm_23.69{69} //

yan mamaitā mahāyatnaiḥ sādhitā vanditā api /
tat sarvaṃ hi nirarthena vinakṣyati niratyayāt // Rm_23.70{70} //

etan me jāyate duḥkhaṃ tad atra kiṃ vadeya hi /
ko mamaitan mahac chalyaṃ hṛdaye 'tra samuddharet // Rm_23.71{71} //

iti cintāviṣaṇṇātra hṛdayaṃ dahyate mama /
tenaivam atra tiṣṭhāmi viṣadagdho yathāturaḥ // Rm_23.72{72} //

iti bhartroditaṃ śrutvā sā bhāryā ramaṇī priyā /
svāminaṃ taṃ samālokya bodhayituṃ samabravīt // Rm_23.73{73} //

etadarthe viṣādatvaṃ mā kṛthāḥ sarvathā priye /
upāyāṃ kuru tat prāptyai yadi saṃtatim ichasi // Rm_23.74{74} //

upāyam api siddhyeta devatānāṃ prasādataḥ /
tad devatāḥ samārādhya yācasva santatiṃ mudā // Rm_23.75{75} //

tadā devaprasādena jayen nau santatiḥ khalu /
putro vā yadi vā putrī jātā syāt saphalaṃ bhave // Rm_23.76{76} //

iti me vacanam śrutvā kulasthitiṃ yadīchasi /
devatārādhanaṃ kṛtvā bhajasva saṃtatīchayā // Rm_23.77{77} //

iti bhāryoditaṃ śrutvā sa gṛhasthaḥ prabodhitaḥ /
tathety abhyanumoditvā tathā karttuṃ samaichata // Rm_23.78{78} //

tataḥ sa gṛhabhṛc chreṣṭhī bhāryayā saha moditaḥ /
svakuleśaṃ samabhyarcya santānaṃ samayāca tat // Rm_23.79{79} //

tathāpi śreṣṭhinas tasya bhāryābhūn naiva garbhiṇī /
tataḥ sa parikhinnātmā tasthāv evaṃ nirāśayā // Rm_23.80{80} //

tataḥ sā ramaṇī bhāryā nirāśākhinnamānasaṃ /
svāminaṃ taṃ samālokya punar evam abhāṣata // Rm_23.81{81} //

svāmin mātra viṣādatvaṃ kṛthā dhairyaṃ samāśraya /
viṣādo klīyate cittaṃ kṣīṇadtto na vīryabhāk // Rm_23.82{82} //

Rm 275

vīryaṃ vinātra saṃsāre kiṃ cit kāryaṃ na siddhyate /
tasmād vīryaṃ samālambya bhaja devān samāhitaḥ // Rm_23.83{83} //

yadi putro na jātāḥ syāt putrī vāpi na jāyate /
puṇyaṃ tu varddhyate nūnaṃ devatārādhanād api // Rm_23.84{84} //

iti matvātra saṃsāre sadā saukhyaṃ yadīchasi /
sarvān devān samabhyarcya bhajasvā śraddhayādarāt // Rm_23.85{85} //

iti bhāryoditaṃ śrutvā bharttā śreṣṭhī sa bodhitaḥ /
tatheti pratibhāṣitvā devān arcitum aichata // Rm_23.86{86} //

tathā santānam ichen sa gṛhastho bharyyayā mudā /
vidhiṃ sraṣṭāram ārādhya saṃtatiṃ samayācata // Rm_23.87{87} //

tathāpi tasya bhāryā sā garbhiṇī no 'bhavac ciraṃ /
tataś ca sa vibhagnāśas tasthau śokaviṣāditaḥ // Rm_23.88{88} //

taṭo 'pi bhāryayā bhūyaḥ preryyamāṇaḥ sa bodhitaḥ /
viśvaṃbharaṃ samabhyarcya yayāca saṃtatiṃ tathā // Rm_23.89{89} //

tathāpi sābhavan naiva dohadalakṣaṇāṅkitā /
tataś cāsau gṛhastho 'bhūn nirāśāparikheditaḥ // Rm_23.90{90} //

tathā sa bhāryayā bhūyaḥ preritaḥ paribodhitaḥ /
maheśvaraṃ samabhyarcya saṃtatiṃ samayācata // Rm_23.91{91} //

tathendraṃ ca samārādhya prārthayat saṃtatiṃ mudā /
evaṃ lokādhipān sarvān grahān sarvān ahūr api /
samārādhya samabhyarcya prārthayat santatiṃ tathā // Rm_23.92{92} //

tataś caivaṃ mahākālaṃ kumāraṃ ca gaṇādhipaṃ /
bhairavaṃ mātṛkāś cāpi prārthayad vaṃśam arcayan // Rm_23.93{93} //

evam anyān api devān vihāramaṇḍapāśrayān /
maṭhasatrāśramārāmaśṛṃgāṭakapratiṣṭhitān // Rm_23.94{94} //

udyānaparvatāraṇyākṣatrasīmādisaṃsthitān /
sarvajalāśrayasthāṃś ca sarvān nāgādhipān api // Rm_23.95{95} //

rathyācatvaramārgādipratisthitān samutsukaḥ /
sarvān devān samārādhya yayācaivaṃ sa saṃtatiṃ // Rm_23.96{96} //

tathāpi śreṣṭhinas tasya bhāryāyāṃ sucīrād api /
tasyāṃ naivābhavat kiṃ cid dohadotpattilakṣaṇaṃ // Rm_23.97{97} //

tataḥ sa gṛhabhṛc chreṣṭhī dṛṣṭvā vaṃśanirantaraṃ /
nirāśāpratikhinnātmā tasthāv evaṃ yathāturaḥ // Rm_23.98{98} //

etad duḥkhavibhinnāsyaṃ dṛṣṭvā sā ramaṇī priyā /
svāminaṃ taṃ samīkṣantī punar evam abhāṣata // Rm_23.99{99} //

svāminn atra viṣādena kiṃ cit kāryaṃ na siddhyate /
iti matvā yathākāmaṃ saukhyaṃ bhuktvā samācara // Rm_23.100{100} //

yad āvābhyāṃ kṛtaṃ pāpaṃ tat phalaṃ bhujyate 'dhunā /
tad atra kiṃ kariṣyāvo daivaṃ hi valavān bhave // Rm_23.101{1} //

yad abhāvi bhaven naiva bhāvi cen nānyathā kvacit /
avaśyaṃ bhāvino bhāvā bhavanti sarvathā bhave // Rm_23.102{2} //

iti matvātra saṃsāre bhuktvā saukhyaṃ yathechayā /
triratnabhajanaṃ kṛtvā cara satyaṃ samāhitaḥ // Rm_23.103{3} //

Rm 276

tehaiva sarvadā bhadram ihāmutrāpi sarvataḥ /
kramād bodhipadaṃ prāpya nirvṛtiṃ samavāpsyati // Rm_23.104{4} //

iti bhāryāsamākhyātaṃ śrutvā śreṣṭhī sa bodhitaḥ /
triratnabhajanaṃ kṛtvā kañcit kālaṃ vyalaṃghayat // Rm_23.105{5} //

tatas tasya suhṛn mitram upāgatya puraḥ sthitaḥ /
tat saṃtānasamutpatyai tan mitram evam abravīt // Rm_23.106{6} //

bho mitra śṛṇu me vākyaṃ yat te hitaṃ mayocyate /
sarvathāsyāṃ priyāyāṃ te saṃtānaṃ vidyate na hi // Rm_23.107{7} //

tad upāyaṃ tu karttavyaṃ saṃtatiṃ pratipattaye /
nirvaṃśasya hi saṃsāre nirarthaṃ sarvasādhanaṃ // Rm_23.108{8} //

tat saṃtānasamutpatyai dvitīyaṃ putrabhāvinīṃ /
aparāṃ yuvatīṃ bhāryāṃ vivaha vidhinā punaḥ // Rm_23.109{9} //

kadā cit tava bhāgyena sā putraṃ janayed api /
tadā te saphalaṃ janmaḥ kulasthitir bhaved api // Rm_23.110{10} //

iti mitroditaṃ śrutvā sa gṛhasthaḥ prabodhitaḥ /
tathā hīti pratijñāya taṃ mitram abhyamānayat // Rm_23.111{11} //

tataḥ sa gṛhabhṛc chreṣṭhī nirīkṣya putrabhāvinīṃ /
aparāṃ yuvatīṃ kāṃtām upayeme yathāvidhiḥ // Rm_23.112{12} //

tataḥ sa kulikaḥ śreṣṭhī tayā sārddhaṃ pramoditaḥ /
yathākāmaṃ sukhaṃ bhuktvā rarāma paricārayan // Rm_23.113{13} //

tatas tasya gṛhasthasya yathākāmaṃ prabhuṃjataḥ /
samaye sā priyā bhāryā vabhūva garbhiṇī 'cirāt // Rm_23.114{14} //

tataḥ kramāt pravṛddho 'bhūd garbhas tasyā dine dine /
tadā sā garbhasaṃjātaṃ parijñāyābhyanandata // Rm_23.115{15} //

tataḥ sā bhadrikā kāntā svāminaṃ taṃ pramoditā /
rahasi samupāmaṃtrya samālokyaivam abravīt // Rm_23.116{16} //

diṣṭyāryyaputra vṛddho 'si garbhe me jāyate śiśuḥ /
dakṣiṇapārśvasaṃsthāyat tad ayaṃ dārako bhavet // Rm_23.117{17} //

iti bhāryoditaṃ śrutvā sa gṛhastho 'bhinaṃditaḥ /
savyavāhuṃ samutsārya mudaivaṃ samudāharat // Rm_23.118{18} //

hā me 'bhilaṣitaṃ siddhyet paśyeyaṃ saṃtater mukhaṃ /
sāṃprataṃ nāvajāto 'smi kulasthitir bhaved api // Rm_23.119{19} //

kṛtyāni me prakurvīta vibhṛyāc ca bhṛtaḥ prati /
dāyādyaṃ pratipadyeta vaṃśo pi syāc cirasthitaḥ // Rm_23.120{20} //

yan mayā prakṛtaṃ dānaṃ yac ca puṇyaṃ prasādhitaṃ /
etad vipākakauśalyam etayor anugachatu // Rm_23.121{21} //

evaṃ sa muditaḥ śreṣṭhī tāṃ bhāryāṃ bhadrikāṃ priyāṃ /
supathyopacārasaṃyuktair āhāraiḥ samapoṣayat // Rm_23.122{22} //

dūṣyaiś cīnāṃśukaiḥ paṭṭaiḥ komalais saurabhānvitaiḥ /
nānāratnābhyalaṃkārair maṇḍayitvābhyamodayat // Rm_23.123{23} //

evaṃ tāṃ bhadrikāṃ kāntāṃ pathyopacārabhūṣaṇaiḥ /
poṣitāṃ maṇḍitāṃ kṛtvā prāmāṇayat prasādayan // Rm_23.124{24} //

Rm 277

evaṃ tāṃ garbhiṇīṃ bhartur bahumānābhinaṃditāṃ /
dṛṣṭvā sā prathamā bhāryā bhūya evaṃ vyaciṃtāyat // Rm_23.125{25} //

yady eṣā yuvatī kāṃtā janayed atisaṃtatiṃ /
tad etat sarvasaṃpattir adhīnāsyā bhaved api // Rm_23.126{26} //

eṣaiva hi pradhānā syāt sarvalokapramāṇikā /
ko 'pi pramāṇayen naiva jaratīṃ mām aputritāṃ // Rm_23.127{27} //

tad atrāsyāḥ sapatnyā me yathā syād garbhaśātanaṃ /
tathopāyaṃ prakarttavyaṃ suguptena mayādhunā // Rm_23.128{28} //

kāmarāgāgnitaptasya nāsti kiṃ cid dhi pātakaṃ /
sarvam api prakarttavyaṃ bhoktavyaṃ sarvato 'pi ca // Rm_23.129{29} //

tataḥ sā pramadā duṣṭā tasyā garbhābhiśātanaṃ /
drayaṃ pānābhisaṃyuktaṃ dadau viśrambhavādinī // Rm_23.130{30} //

tat sapatnyārpitaṃ pānaṃ dṛṣṭvā sā bhadrikārjavā /
hastābhyāṃ sahasādāya papau tṛṣṇārditā yathā // Rm_23.131{31} //

tad etat pītamātreṇa tasyā garbho vighūrṇitaḥ /
sahasābhidravībhūtaḥ prasaśrāvābhyaśoṣataḥ // Rm_23.132{32} //

tataḥ sā bhadrikā nārī bharttāraṃ taṃ sabāṃdhavaṃ /
sahasā samupāmaṃtrya punar evaṃ nyavedayat // Rm_23.133{33} //

svāmiṃs tavānayā patnyā priyayā garbhaśātanaṃ /
pānam auṣadhasaṃyuktaṃ sādaraṃ me pradīyate // Rm_23.134{34} //

tat tad dattaṃ saviśvāsaṃ gṛhītvā pīyate mayā /
tatpānapītamātreṇa garbho me srasyate 'dhunā // Rm_23.135{35} //

tad atra kiṃ kariṣyāmi yato me naśyate śiśuḥ /
yad arthaṃ prakṛtaṃ dānaṃ tat sarvaṃ nisphalaṃ tava // Rm_23.136{36} //

ity ākhyātaṃ tayā patnyā śrutvā śreṣṭhī sa roṣitaḥ /
tāṃ sahasāhūya paribhāṣyaivam ālapat // Rm_23.137{37} //

hā re re durmate duṣṭe ghorapātakasādhinī /
evam api mahāghoraṃ pātakaṃ prakṛtaṃ tvayā // Rm_23.138{38} //

yadarthe devatāḥ sarvās samārādhyābhiyācitāḥ /
nānāvidhānayatnāni prakṛtāni mamāniśaṃ // Rm_23.139{39} //

sarvāṇy etāni yatnāni tvayā vyarthīkṛtāni hi /
tad atra kiṃ tvayā patnyā pāpiṣṭhayā vrajādhunā // Rm_23.140{40} //

mayā tvaṃ pāpinī tyaktā mā tiṣṭheha gṛhe mama /
ity uktaṃ svāminā tena śrutvā sā duritāśayā /
sajñāteḥ svāminas tasya purar evam abhāṣata // Rm_23.141{41} //

kim evaṃ vadase svāmin na mayedaṃ kṛtaṃ khalu /
mayā na manyate nūnaṃ tad idaṃ tvaṃ vicāraya // Rm_23.142{42} //

yadi dattaṃ mayā dravyam asyā garbhābhiśātanaṃ /
pretībhūtātmajān putrāñ jātāṃ jātān divāniśaṃ // Rm_23.143{43} //

prabhuktvaivaṃ mahadduḥkhe cireyu durgatau sadā /
ity evaṃ śapathaṃ kṛtvā svāminaṃ tam abodhayat // Rm_23.144{44} //

iti proktaṃ tayā patnyā śrutvā śreṣṭhī sa bodhitaḥ / Rm 278 cirāśāparimuktātmā mṛtā pretālaye yāyau // Rm_23.145{45} //

eṣaiva pretikā śreṣṭhibhāryā durāśayā /
svakṛtakarmabhogyāni bhuktvaivaṃ bhramate 'dhunā // Rm_23.146{46} //

yad īrṣyayā tayā tasyāḥ prakṛtaṃ garbhaśātanaṃ /
tena sā duṣkṛtākārā pretībhūtā caraty api // Rm_23.147{47} //

yac ca tayā mṛṣāvācā śapathaḥ prakṛtā yathā /
tathā tatkarmapākena durgatau bhramate sadā // Rm_23.148{48} //

paṃcaputrān divārātriṃ prasūya sā kṣudhānvitā /
sarvāṃs tāṃ svātmajān vālān api bhuktvā na tṛpyate // Rm_23.149{49} //

evaṃ sā pāpinī pretī jātāṃ jatāṃs tathātmajān /
bhuktvā kṣudhāgnisaṃdagadhā bhramet pretālaye sadā // Rm_23.150{50} //

evaṃ nārada vijñāya viramya pātakāt sadā /
mṛṣāvādāc ca saddharme caritavyaṃ śubhārthibhiḥ // Rm_23.151{51} //

saddharmasya vipāke hi sarvadā maṃgalaṃ bhave /
pātakasya sadā duḥkhaṃ viśrite sya tathobhayaṃ // Rm_23.152{52} //

iti matvā sadā yūyaṃ triratnaṃ śaraṇaṃ gatāḥ /
satkṛtya śraddhayā nityaṃ prabhajadhvaṃ samāhitāḥ // Rm_23.153{53} //

ye buddhaśaraṇaṃ kṛtvā bhajanti śraddhayā mudā /
te sarve durgatiṃ hitvā saṃprayānti jinālaye // Rm_23.154{54} //

ye ca śṛṇvanti saddharmaṃ mānayanti ca sādaraṃ /
te 'pi kleśān vinirjitya saṃyāṃti saugatālaye // Rm_23.155{55} //

ye saṃghaṃ śaraṇaṃ kṛtvā satkṛtya prabhajanti te /
sarve 'pi durgater muktvā saṃprayānti sukhāvatīṃ // Rm_23.156{56} //

evaṃ matvātra saṃsāre sarvadā śubhavāṃchibhiḥ /
triratnabhajanaṃ kṛtvā caritavyaṃ śubhe sadā // Rm_23.157{57} //

ity ādiṣṭaṃ munīṃdreṇa śrutvā sa nāradaḥ sudhīḥ /
sasaṃghaḥ sarvadā lokāś ca tatheti pratyapadyata // Rm_23.158{58} //

tataḥ sa nārado bhikṣuḥ kṛtāṃjaliḥ purogataḥ /
bhagavaṃtaṃ praṇatvā ca papracha tad viśodhanaṃ // Rm_23.159{59} //

bhagavan sā pāpinī pretī tataḥ pretālayāt kadā /
tadghorapātakān muktā saṃyāyāt sadgatau kathaṃ // Rm_23.160{60} //

tad upāyaṃ jagacchāsta samupādeṣṭum arhati /
yenāsau durgāter muktā sahasā sadgatiṃ vrajet // Rm_23.161{61} //

iti saṃprārthite tena nāradena sa sarvavit /
bhagavāṃs taṃ sabhāṃ cāpi samālokyaivam ādiśat // Rm_23.162{62} //

śṛṇu nārada tasyās tat pātakapariśodhanaṃ /
upāyaṃ samayaṃ cāpi pravakṣyāmy adhunā tathā // Rm_23.163{63} //

yadā lokeśvaro nāthaḥ sarvasatvānukaṃpakaḥ /
bodhisatvo mahāsatvas traidhātukādhipeśvaraḥ // Rm_23.164{64} //

sukhāvatyā vinirgatya sarvāl lokān prabhāsayan /
sarvān satvān samuddhartuṃ pretaloke samācaret // Rm_23.165{65} //

tadā tatprabhayā spṛṣṭā sātisaukhyasamanvitā /
kim adya me mahatsaukhyam iti proktvābhyaciṃtayat // Rm_23.166{66} //

Rm 279

aho saukhyaṃ samutpannaṃ prabhāveyaṃ prasāritā /
nūnam atra mahāsatvaḥ satvān uddhartum āgatāḥ // Rm_23.167{67} //

yasyedṛk satkṛpādṛṣṭiḥ satveṣv evaṃ prasaryyati /
tasyaiva śaraṇaṃ gatvā bhajeyaṃ sarvadādarāt // Rm_23.168{68} //

iti dhyātvā viniścitya sā pretī prativismitā /
tasyaivā smaraṇaṃ kṛtvā tiṣṭhe dṛṣṭaṃ samutsukā // Rm_23.169{69} //

tadā sa bhagavāṃs tatra lokanāthaḥ kṛpāmayaḥ /
pretalokān samūddhartum upācaret prābhāsayaḥ // Rm_23.170{70} //

taṃ prabhāsaṃtam āyātaṃ dṛṣṭvā sarve 'pi pretakāḥ /
sahasā samupetyaivaṃ prārthayeyuḥ samādarāt // Rm_23.171{71} //

svāgataṃ bhagavan nātha prasīda parameśvara /
kṛpayāsmān samālokya pretalokān samuddhara // Rm_23.172{72} //

sarvadā bhavatām eva śaraṇaṃ saṃvrajāmahe /
tat kṛtvā pariśuddhān naḥ sarvā preraya sadgatau // Rm_23.173{73} //

iti tat prārthite sarve lokanāthaḥ kṛpānidhiḥ /
saddharmaṃ samupādiśya punar evam upādiśet // Rm_23.174{74} //

yadīchatha sadā saukhyaṃ yūyaṃ sarve samāhitāḥ /
triratnaṃ smaraṇaṃ kṛtvā bhajata śraddhayā mudā // Rm_23.175{75} //

tadaitat pātakair muktās sarve yūyaṃ pavitritāḥ /
sahasā sadgatiṃ prāptā bhaveta bodhicāriṇaḥ // Rm_23.176{76} //

ity ādiṣṭaṃ jagacchāstrā lokanāthena tena te /
sarve 'pi pretikāḥ śrutvā tathā kartuṃ samīchire // Rm_23.177{77} //

tadā te pretikāḥ sarve pariśuddhāśayā mudā /
triratnaṃ śaraṇaṃ kṛtvā smṛtvā bhajeyur ānatāḥ // Rm_23.178{78} //

tadā tatsmṛtipuṇyena sarve te pretikās tataḥ /
pretalokāt samutthāya saṃyāsyanti sukhāvatīṃ // Rm_23.179{79} //

tatrāmitābhanāthasya sarve te śaraṇaṃ gatāḥ /
bhajanto dharmam ākarṇya cariṣyaṃti śubhācariṃ // Rm_23.180{80} //

tataḥ sarve 'pi te satvā bodhisatvāḥ śubhaṃkarāḥ /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyuḥ // Rm_23.181{81} //

tadā sā pāpinī pretī sarvapāpavimocitā /
pretalokāt samutthāya sadgatiṃ samavāpsyati // Rm_23.182{82} //

evaṃ matvātra saṃsāre sadgatiṃ sukhavāṃchibhiḥ /
triratnabhajanaṃ kṛtvā caritavyaṃ sadā śubhe // Rm_23.183{83} //

triratnabhajanodbhūtaṃ puṇyaṃ na kṣiṇuyāt kvacit /
sarvakleśān vinirdahya prāpayet saugataṃ padaṃ // Rm_23.184{84} //

ity ādiṣṭaṃ munīndreṇa śrutvā sa nārado yatiḥ /
sasāṃghikasabhālokas tatheti prābhyanaṃdata // Rm_23.185{85} //

iti me guruṇādiṣṭaṃ mayātra vakṣyate /
matvā rājaṃs tvam apy evaṃ triratnaṃ bhaja sarvadā // Rm_23.186{86} //

prajāś cāpi tathā dharmaṃ śrāvāyitvā prabodhayan /
bodhimārge pratiṣṭhāpya pālayasva samāhitaḥ // Rm_23.187{87} //

Rm 280

tatas te sarvadā bhadraṃ sarvatrāpi bhaved dhruvaṃ /
kramād bodhiṃ śivāṃ prāpya saṃbuddhapadaṃ āpnuyāḥ // Rm_23.188{88} //

iti tenārhatādiṣṭaṃ śrutvāśoko narādhipaḥ /
tathā hīti pratijñāya prābhyanandat sapārṣadaḥ // Rm_23.189{89} //

ye cedaṃ pretikāyāḥ sugatakathitam idaṃ śraddhayā ye 'vadānaṃ śṛṇvaṃti śrāvayanti pramuditamanasas te narāḥ sarva evaṃ / kṛtvā ratnatrayasya prabhajanam aniśaṃ bodhicittaṃ samāpya kṛtvā lokeṣu bhadraṃ sakalaguṇabharā bauddhaloke prayānti /

++ iti ratnāvadānatatve pretikāyāḥ kathā samāptam ++

Rm 281

XXIV Pretībhūtamaharddhikāvadāna
athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā /
upaguptaṃ yatiṃ natvā prārthayac ca tathādarāt // Rm_24.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tadyathā guruṇādiṣṭaṃ tathā me samupādiśa // Rm_24.2{2} //

iti saṃprārthite rājñā śrutvā so 'rhaṃ sudhīr yatiḥ /
nṛpatiṃ taṃ mahīpālaṃ saṃpaśyann evam ādiśat // Rm_24.3{3} //

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ /
tathāhaṃ saṃpravakṣyāmi tava dharmapravṛddhaye // Rm_24.4{4} //

tadyathā bhagavāñ chāstā śrīghanaḥ sa munīśvaraḥ /
sarvajñaḥ sugato nātho dharmarāja vināyakaḥ // Rm_24.5{5} //

bhikṣubhiḥ śrāvakaiḥ sārddhaṃ bhikṣuṇībhiś ca cailakaiḥ /
upāsakaiḥ śubhācārair upāsikāgaṇair api // Rm_24.6{6} //

bodhisatvair mahāsatvais tathānyair bodhivāṃchibhiḥ /
brahmadevāsurendraiś ca yakṣagaṃdharvakiṃnaraiḥ // Rm_24.7{7} //

siddhair vidyādharaiś cāpi nāgendrai garuḍair api /
sarvai lokādhipaiś cāpi tathānyaiś ca maharṣibhiḥ // Rm_24.8{8} //

brāhmaṇai rājabhi rājakumāraiś ca śubhārthibhiḥ /
vaiśyai maṃtrigaṇaiś cāpi tathāmātyagaṇair api // Rm_24.9{9} //

śreṣṭhibhiḥ paurikaiś capi gṛhasthaiś ca mahājanaiḥ /
vaṇigbhiḥ sārthavāhaiś ca tathā śilpigaṇair api // Rm_24.10{10} //

grāmyai jānapadaiś cāpi kārpaṭikaiḥ satīrthikaiḥ /
tathānyaiḥ sujanai vijñaiḥ saddharmaguṇavāṃchibhiḥ // Rm_24.11{11} //

sevitābhyarcitas tatra veṇuvane manorame /
karaṃdakanivāpākhye vihāre saugatāśrame // Rm_24.12{12} //

saddharmaṃ samupādiśya vijahāra prabhāsayan /
sarvasatvahitārthena ratnarāśim ivojvalan // Rm_24.13{13} //

tadaiva samaye tatra rājagṛhe purottame /
āsīd gṛhapate śreṣṭhī mahājano mahādhanaḥ // Rm_24.14{14} //

śrimāṃ śrīdopamaḥ sarvadravyasaṃpatsamānvitaḥ /
sa sadṛśāt kulā bhāryāṃ svakuladharmacāriṇīṃ // Rm_24.15{15} //

subhadrāṃgāṃ samānīya vidhinodavahan mudā /
tataḥ sa gṛhabhṛt kantā bhāryayā kāṃtayā tathā // Rm_24.16{16} //

yathākāmaṃ ratiṃ bhuktvā cakrīḍa paricārayan /
tatas tasya gṛhasthasya yathākāmaṃ prabhuṃjataḥ // Rm_24.17{17} //

samaye sā priyā bhāryā babhūva garbhadhāriṇī // Rm_24.18{18} //

Rm 282

tataḥ sā samaye 'sūta dārakaṃ suṃdarāṃśikaṃ /
tac chrutvā sa pitā śreṣṭhī mudā draṣṭum upācaran // Rm_24.19{19} //

tatra sa samupetyāśu dārakaṃ taṃ śubhāṃśikaṃ /
dṛṣṭvā saṃmuditaḥ paśyann eva tasthāv atṛptitaḥ // Rm_24.20{20} //

tato jñātīn samāhūya kṛtvā jātimahaṃ śiśoḥ /
asya nāmaprasiddhena kriyatām ity abhāṣata // Rm_24.21{21} //

tac chrutvā jñātayaḥ sarve te kṛtvā samataṃ tathā /
taṃ śreṣṭhinaṃ samāhūya pura evaṃ samabruvan // Rm_24.22{22} //

yad ayaṃ dārako jāto nakṣatra uttarābhidhe /
tenottara iti khyāto bhavatu bhavadātmajaḥ // Rm_24.23{23} //

iti tair jñātibhiḥ khyātaṃ śrutvā sa gṛhabhṛt tathā /
tenaiva nāmadheyena prākhyāpayat tam ātmajaṃ // Rm_24.24{24} //

tataḥ sa dārako 'ṣṭābhi dhātribhiḥ pratipālitaḥ /
dine dine pravṛddho 'bhū hradastham ambujaṃ yathā // Rm_24.25{25} //

tataḥ pravarddhamānaḥ sa gurubhiḥ śikṣitaḥ kramāt /
lipyādi sarvavidyānāṃ drutaṃ pāraṃ samāyayau // Rm_24.26{26} //

tadā sa uttaro vijñaḥ savayobhiḥ sahānvitaḥ /
caramānaḥ pure tatra lokamanoharo vabhau // Rm_24.27{27} //

yadā sa uttaraḥ prauḍhayauvanamadanāśrayaḥ /
tadā tasya pitā śreṣṭhī daivāt kālaṃ samāyayau // Rm_24.28{28} //

tatas tasya gṛhe tatra sa uttaras tadātmajaḥ /
svāmī saṃpattisaṃprāpto gṛhi lokādhipo 'bhavat // Rm_24.29{29} //

tataḥ sa kulavṛttistho vyavahāravicakṣaṇaḥ /
krayavikrayakāryāṇi kṛtvā dravyaṃ samarjayat // Rm_24.30{30} //

sa ekasmin dine tatra veṇuvane jināśrame /
saṃbuddhaṃ śrīghanaṃ draṣṭuṃ dharmārthī samupācarat // Rm_24.31{31} //

tatra sa samupāsṛtyādrākṣīt tam śrīghanaṃ muniṃ /
dvātriṃśallakṣaṇāśītivyaṃjanapratimaṃḍitaṃ // Rm_24.32{32} //

vyāmaprabhāvirocaṃtaṃ samaṃtabhadrarūpiṇaṃ /
ratnarāśim ivojvālaṃ ratnādrim iva jaṃgamaṃ // Rm_24.33{33} //

sabhāmadhyāsanāsīnaṃ bhikṣusaṃghapuraskṛtaṃ /
dharmāmṛtapravarṣantaṃ sarvalokair namaskṛtaṃ // Rm_24.34{34} //

dṛṣṭvā sa muditas tatra sāṃjaliḥ purato vrajan /
pādau tasya munīndrasya praṇatvaikānta āśrayan // Rm_24.35{35} //

tatra tasyāśayaṃ śuddhaṃ dṛṣṭvā sa bhagavāṃs tathā /
āryasatyaṃ samārabhya saddharmaṃ samupādiśat // Rm_24.36{36} //

tat saddharmāmṛtaṃ pītvā sa uttaraḥ pramoditaḥ /
punaḥ pādau muner natvā pratyāyayau svam ālayaṃ // Rm_24.37{37} //

evaṃ sa uttaro vijñaḥ pratidinaṃ jagadguroḥ /
draṣṭuṃ dharmāmṛtaṃ vāpi pātum nityam upācarat // Rm_24.38{38} //

tathā tasya munīndrasya pītvā dharmāmṛtaṃ tadā / Rm 283 saṃbuddhaśāsane tatra pravrajituṃ samaichata // Rm_24.39{39} //

tataḥ sa uttaras tasya munīndrasya purogataḥ /
pādābjau sāṃjalir natvā pravrajyāṃ samayācata // Rm_24.40{40} //

bhagavan nātha sarvajña bhavatāṃ śaraṇaṃ vraje /
tat pravrajyāṃ vrataṃ mahyaṃ dātum arhati sāṃprataṃ // Rm_24.41{41} //

iti saṃprārthite tena bhagavān munīśvaraḥ /
uttarākhyaṃ kumāraṃ taṃ samālokyaivam ādiśat // Rm_24.42{42} //

kumāra śāsane bauddhe pravrajituṃ yadīchasi /
anujñāṃ mātur āsādya prāgacha dāsyate tadā // Rm_24.43{43} //

ity ādiṣṭe munīndreṇa sa uttaraḥ prabodhitaḥ /
tatheti caraṇau tasya muner natvā gṛhaṃ yayau // Rm_24.44{44} //

tatra gṛhe samāsādya sa uttaraḥ pramoditaḥ /
jananyāś caraṇau natvā sāṃjalir evam abravīt // Rm_24.45{45} //

mātar adya vihāre 'haṃ gachāmi saugatāśrame /
tatra śāstu mukhābjottham āryadharmāmṛtaṃ pibe // Rm_24.46{46} //

tat saddharmāmṛtaṃ pītvā tṛṣṇā me varddhyate punaḥ /
tat saddharmaṃ samālabdhum ichāmi parituṣṭaye // Rm_24.47{47} //

dhanyās te hi śubhātmānaḥ pariśuddhatrimaṃḍalāḥ /
saṃbuddhaśāsane sthitvā sadā dharmaṃ pibanti ye // Rm_24.48{48} //

aham api sadā tatra saṃbuddhaśāsane caran /
tat saddharmāmṛtaṃ labdhum ichāmi jananī dhruvaṃ // Rm_24.49{49} //

tat pravrajyāvrataṃ dhṛtvā carituṃ saugatāśrame /
ichāmi sāṃprataṃ mātas tad anujñāṃ pradehi me // Rm_24.50{50} //

iti putrāditaṃ śrutvā matā sā prahatāśayā /
ciraṃ tam ātmajaṃ dṛṣṭvā rudantyaivam abhāṣata // Rm_24.51{51} //

kim eva vadase putra maivaṃ me purato vadaḥ /
kim arthaṃ svagṛhaṃ tyaktvā pravrajitu tvam ichasi // Rm_24.52{52} //

kiṃ te duḥkhaṃ kuto jātaṃ mayā kiṃ cin na dṛśyate /
tvayā tu dṛśyate yat tad vaktavyaṃ purato mama // Rm_24.53{53} //

adyāpi tava tātasya śokādhiḥ śāmyate na me /
tathāpi māṃ kathaṃ tyaktum ichasi sāṃprataṃ sute // Rm_24.54{54} //

iti mātroditaṃ śrutvā sa uttaraḥ kumārakaḥ /
mātaraṃ taṃ samālokya bodhayituṃ samabravīt // Rm_24.55{55} //

mātas tvatkṛpayā me 'tra kiṃ cid duḥkhaṃ na vidyate /
gṛhe 'pi mahatī saṃpad asti bhogyaṃ yathechayā // Rm_24.56{56} //

anityaṃ khalu saṃsāraṃ kṣaṇadhvaṃsi śarīrakaṃ /
anityaṃ jīvitaṃ vidyutsaṃpātam iva na dhruvaṃ // Rm_24.57{57} //

saṃpac cāpi sthirā naivaṃ kasya śrī sarvadā sthirā /
sarveṣām api jaṃtūnāṃ sarvatra maraṇaṃ dhruvaṃ // Rm_24.58{58} //

sarve 'pi prāṇinaḥ kāle tyaktvā sarvān parigrahān /
jñātivaṃdhusuhṛtmitrānn api yāṃti yamālayaiḥ // Rm_24.59{59} //

Rm 284

eko 'pi vidyate naiva mṛtyuprāpte sahānugaḥ /
dharma eva tadaikaḥ syāt trātānugo yamālaye // Rm_24.60{60} //

dharmeṇa rakṣyate tatra yamadūtair adhiṣṭhite /
tad atra sarvathā nityaṃ karttavyaṃ dharmam eva hi // Rm_24.61{61} //

dharmavānn atra saṃsāre bhramann api sadā sukhī /
sarvatra satsukhāny eva prabhuktvā yāti sadgatiṃ // Rm_24.62{62} //

tatrāpi sarvadā saukhyaṃ bhuktvā kṛtvā ca maṃgalaṃ /
sarvasatvahitārthena saddharmāṇy eva sādhayet // Rm_24.63{63} //

etatpuṇyavipākaiḥ sa sadguruṃ samupāśrayet /
sadguros tu prasādena bodhicittaṃ labhet tadā // Rm_24.64{64} //

tato bodhicarīṃ prāpya bodhisatvo bhavet sudhīḥ /
tataḥ satvahitārthena bodhicaryāṃ samācaret // Rm_24.65{65} //

tataḥ pāramitāḥ sarvāḥ paripūrya yathākramaṃ /
trividhāṃ bodhim āsādya saṃbuddhapadam āpnuyāt // Rm_24.66{66} //

ity ādiṣṭaṃ munīndreṇa sarvajñena hitārthinā /
śrutaṃ mayā parijñāya tathā caritum ichyate // Rm_24.67{67} //

etatpuṇyavibhāgatvam api prāptuṃ yadīchasi /
tad anujñāṃ pradatvā me cittaṃ mātaḥ pratoṣaya // Rm_24.68{68} //

iti putroditaṃ śrutvā mātā sā vihatāśayā /
viyogaduḥkhasaṃkārttā vilapanty evam abravīt // Rm_24.69{69} //

hā putra katham ekānte māṃ vihātuṃ tvam ichasi /
nānyo me vidyate putras tvam evaiko 'sti naṃdanaḥ // Rm_24.70{70} //

pitāpi tava māṃ tyajya daivād yāto yamālayaṃ /
tvam api māṃ parityaktvā kutra gaṃtuṃ tathechasi // Rm_24.71{71} //

hā putra katham ajño 'si kenātra tvaṃ pravaṃcyase /
kiṃ paśyan hetunā kena pravrajituṃ tvam ichasi // Rm_24.72{72} //

hā putra kena mūḍho 'si yad etā dravyasaṃpadaḥ /
tyaktvā paragṛhe bhikṣāṃ yācitvā bhoktum ichasi // Rm_24.73{73} //

hā putra tvaṃ kumāro 'si tat pravrajyāṃ careḥ kathaṃ /
pravrajito gṛhaṃ tyaktvā bahir deśe sadāśrayeḥ // Rm_24.74{74} //

tat kathaṃ tyaktvā bahir deśe samāśrayeḥ /
śāṇakaṃṭāvṛto muṃdo mṛtvātra dhareśvaraḥ // Rm_24.75{75} //

śītavātātapākrānte kathaṃ duḥkhaṃ saheḥ suta /
kṣutpipāsāgnisaṃtaptaḥ duḥkhaṃ kas te 'bhiśāmayet // Rm_24.76{76} //

śmaśāneṣu śavāny asyan katham ekaś careḥ suta /
jaṃgale nirjane 'raṇye ekākī nivaseḥ kathaṃ // Rm_24.77{77} //

tathā bhūtālaye śūnyageheva nivaseḥ kathaṃ /
tathāmitreṣu deśeṣu katham ekor iva ccare // Rm_24.78{78} //

jvarādi rogasaṃtapte kas tava paricārayet /
ko vā te kṛpayā dadyāt pathyam āhāram auṣadhaṃ // Rm_24.79{79} //

yadi daivād vipattiḥ syāt tadā kaḥ pariśodhayet / iti samīkṣya mā putra pravrajyāvrata utsaha / Rm 285 mamātra vacanaṃ śrutvā sukhaṃ bhuktvā gṛhe vasa // Rm_24.80{80} //

iti mātroditaṃ śrutvā sa putraś caivam abravīt /
daivabhāvā bhavanty eva sarvatrāpi jagatsv api // Rm_24.81{81} //

eko 'pi vidyate nātra suhṛnmitrasahānugaḥ /
dharma eva sahāyaḥ syāt sarvatra maraṇe dhruvaṃ // Rm_24.82{82} //

iti saddharmasaṃprāptyai pravrajyāvratam uttamaṃ /
caritavyaṃ bhaved vijñair nirvṛtipadavāṃchibhiḥ // Rm_24.83{83} //

iti tena munīndreṇa samādiṣṭaṃ niśamyate /
māta tasmā tathātraitad vrataṃ caritum ichyate // Rm_24.84{84} //

tad atra saugate dharme māṃ niyoktuṃ yadīchasi /
tad anujñāṃ pradānaṃ me kṛpayā dātum arhati // Rm_24.85{85} //

iti putrārthitaṃ śrutvā mātā sā gadgadasvarā /
snehaduḥkhāgnisaṃtaptā dṛṣṭvaivaṃ sutam abravīt // Rm_24.86{86} //

hā putra katham eva tvaṃ nirdayāsy atiniṣṭhuraḥ /
yad vṛddhāṃ jananīṃ dṛṣṭvā kāruṇyaṃ nāsti te hṛdi // Rm_24.87{87} //

tad atra yadi te putra dayāsti mayi mātari /
yāvaj jīvāmy ahaṃ tāvad gṛhe vasa mayā saha // Rm_24.88{88} //

yāvac caitan mahat saṃpat svagṛhe sthirā tava /
tāvad yathepsitaṃ saukhyaṃ bhuktvā ramaṃ samācara // Rm_24.89{89} //

avaśyaṃ maraṇaṃ yāyāṃ kasya mṛtyur bhave na hi /
tadā mayi mṛtāyāṃ tu pravrajasva yathechayā // Rm_24.90{90} //

saṃpac cāpi bhavet kṣīṇā kasya saṃpat sadā sthirā /
tadā saṃpat parikṣīṇe bhikṣānnādo vrataṃ cara // Rm_24.91{91} //

yady evaṃ prārthite 'pi tvaṃ vilaṃghya vacanaṃ mama /
nirdayāniṣṭhurasvāntaḥ pravrajasi haṭhād api // Rm_24.92{92} //

tadāhaṃ te purogatvā saugataśāsane 'pi hi /
tyaktvāhāraṃ viṣaṃ bhuktvā yāsyāmi maraṇaṃ dhruvaṃ // Rm_24.93{93} //

iti me vacanaṃ satyaṃ vijñāyeha tvam ātmaja /
mayā saha gṛhe saukhyaṃ bhukṣva kutrāpi mā vraja // Rm_24.94{94} //

iti me vacanaṃ śrutvā yathākāmaṃ sukhaṃ gṛhe /
bhuktvā nityaṃ sadotsāhaiś caraṃ rama svam ātmaja // Rm_24.95{95} //

iti mātroditaṃ śrutvā sa uttaro 'bhiśaṃkitaḥ /
tatheti pratibuddhitvā tasthau gehe nirāśitaḥ // Rm_24.96{96} //

tataś caikadine prātaḥ samutthāya sa uttaraḥ /
saṃbuddhaṃ taṃ muniṃ draṣṭuṃ vihāre samupācarat // Rm_24.97{97} //

tatra taṃ śrīghanaṃ dṛṣṭvā sa uttaraḥ pramoditaḥ /
natvā pradakṣiṇīkṛtya sāṃjalis samupāśrayat // Rm_24.98{98} //

tataḥ sa bhagavāṃc chāstā dṛṣṭvā tasya manogataṃ /
bodhayituṃ samālokya tam evaṃ samupālapat // Rm_24.99{99} //

kumāra kiṃ viṣaṇṇo 'si yan mano 'ntargataṃ tava /
tan mamāgre samākhyāhi pūrayāmi yadīhitaṃ // Rm_24.100{100} //

ity ādiṣṭe munīndreṇa sa uttaraḥ samutthitaḥ /
pādau tasya muner natvā sāṃjalir evam abravīt // Rm_24.101{1} //

Rm 286

sarvajña bhagavañ chāstar vijānīyād bhavān mama /
yan mano 'ntargataṃ sarvaṃ yathāpy ahaṃ nivedaye // Rm_24.102{2} //

bhagavan nātha sarvajña na me mātā prabodhitā /
tad anujñāṃ na me dātum ichati prārthitāpi sā // Rm_24.103{3} //

tad bhavān me yathā yogyaṃ vrataṃ saṃbodhisādhanaṃ /
anyathāpi pradatvātra prabodhayitum arhati // Rm_24.104{4} //

iti saṃprārthite tena bhagavān sa munīśvaraḥ /
taṃ viśuddhāśayaṃ dṛṣṭvā samāśvāsyaivam ādiśat // Rm_24.105{5} //

mā kumāra viṣādatvaṃ kṛthā dhairyaṃ samāśraya /
avaśyaṃ samaye prāpte brahmacārī bhaviṣyasi // Rm_24.106{6} //

tāvad gṛhe sadā dānaṃ kṛtvārthibhyo yathepsitaṃ /
triratnasmaraṇaṃ kṛtvā śubhe cara samāhitaḥ // Rm_24.107{7} //

etatpuṇyavipākena samaye samupāgate /
pravrajyāvratam āsādya nirvāṇapadam āpsyasi // Rm_24.108{8} //

iti matvā kumārātra yāvaj jīvati sā prasūḥ /
tāvad gṛhe sadā dānaṃ kṛtvā śubhe caran vasa // Rm_24.109{6} //

ity ādiṣṭaṃ munīndreṇa śrutvā sa uttaraḥ sudhīḥ /
tatheti prativijñapya prasasāda prabodhitaḥ // Rm_24.110{10} //

tataḥ sa uttaro natvā sāṃjalis taṃ munīśvaraṃ /
suprasannamukhāmbhojas tan manāḥ svagṛhaṃ yayau // Rm_24.111{11} //

tatra sa svagṛhe sthitvā svakulavṛttisādhanaiḥ /
pratisāryāpaṇaṃ tatra cakāra krayavikrayaṃ // Rm_24.112{12} //

tatra mulādhikaṃ lābhaṃ yal labdhaṃ gaṇavandhanaṃ /
tat sarvaṃ sa sutas tasyā mātur haste samarpayat // Rm_24.113{13} //

tataḥ sa uttaraḥ putro mātaraṃ tāṃ prasādayan /
tal labdhaṃ sakalaṃ dravyaṃ datvaivaṃ pratyabodhayat // Rm_24.114{14} //

śṛṇu mātar mamānena dravyena svajanāṃ janān /
arthinaḥ kṛpaṇān viprān mānayitvābhitoṣaya // Rm_24.115{15} //

iti putroditaṃ śrutvā mātā sā atikuṃcikā /
lubdhā matsarākrāṃtahṛdayaivam abhāṣata // Rm_24.116{16} //

putra pitrā prayatnena saṃpadas te samarjitāḥ /
tvam etāḥ saṃpadaḥ sarvā datvārthibhyo vyayiṣyasi // Rm_24.117{17} //

yāvat pitrārjitaṃ dravyaṃ tāvan mayā na dāsyate /
tāvat mātraṃ tavādhīnaṃ yāvat tvayā samarjitaṃ // Rm_24.118{18} //

yāvaj jivāmy ahaṃ tāta na te dāsyāmi kiṃ cana /
mṛtāyāṃ mayi tat sarvaṃ tavādhīnaṃ bhavet tadā // Rm_24.119{19} //

ity uktvā sā prasūs tasya mātsaryyakaluṣāśayā /
sarvadravyaṃ prayatnena guptīkṛtyātyarakṣata // Rm_24.120{20} //

kiṃ cid arthibhyo sā kudhī dadau /
guptīkṛtya prayatnena tad dravyaṃ samagopayat // Rm_24.121{21} //

dṛṣṭvā ca sārthinaḥ sarvān svagṛhaṃ samupāgatān /
sahasā samupāśritya paribhāṣyābhyanindayat // Rm_24.122{22} //

Rm 287

are māyā na gehe 'smiṃ yūyaṃ pretā ivāgatāḥ /
nityaṃ paragṛhe piṃḍaṃ bhoktuṃ bhramatha bhūtavat // Rm_24.123{23} //

evaṃ tān arthinaḥ sarvān sā nārī duritāśayā /
naikadhā vipralāpena paribhāṣyābhyaniṃdayat // Rm_24.124{24} //

evaṃ mātrā pratikruṣya vipralāpābhiniṃditān /
śrutvā sa uttaraḥ putro mātaraṃ tām abhāṣata // Rm_24.125{25} //

are māta kim eva tvam arthinaḥ paribhāṣase /
dhik tvāṃ dharmaparibhraṣṭāṃ kathaṃ na narake pateḥ // Rm_24.126{26} //

yadi tvaṃ vāṃchase saukhyam ihāmutrāpi sarvadā /
kṛpaṇān arthinaḥ sarvān saṃpradānaiḥ pramodaya // Rm_24.127{27} //

yady evaṃ kriyate mātaḥ saṃgatiḥ sarvadāvayoḥ /
anyathā cet tato nau syād vibhinnabhojanāśrayaḥ // Rm_24.128{28} //

yady asti te mayā sārddhaṃ sarvadā bhojane ratiḥ /
yathepsitaṃ sadārthibhyo datvā cara śubhe vṛṣe // Rm_24.129{29} //

iti tenātmajenāpi pratyākhyataṃ niśamya sā /
mātā lajjāvibhinnāsyā tam ātmajam abhāṣata // Rm_24.130{30} //

yady evaṃ nandanārthibhyaḥ sarvasvam api ditsasi /
tat svadravyāṇi sarvāṇi dāsyāmi tad yathepsitaṃ // Rm_24.131{31} //

ity uktvā sā prasū nārī tam ātmajaṃ mṛṣāgirā /
bodhayitvā gṛhe tāni dravyāṇi samagopayet // Rm_24.132{32} //

tataḥ sā pramadā duṣṭā mithyāvācā tam ātmajaṃ /
adya yato 'rthino bhikṣūns toṣayāmīty abodhayat // Rm_24.133{33} //

evaṃ mithyayā vācā bodhayantī tam ātmajaṃ /
svayam eva prabhuktvā ca tad dravyaṃ sarvaṃ gopayat // Rm_24.134{34} //

kasmai cid arthine kiṃ cid api sā na dadau kudhīḥ /
sā kebhyo 'pi valiṃ dātuṃ naivotsehe kadā cana // Rm_24.135{35} //

evaṃ sā durmatir lubdhā matsarākrāntacetasā /
paribhāṣyārthinaḥ sarvān niṃdayanty aśubhe 'carat // Rm_24.136{36} //

evaṃ kevalapāpāni prācitvā sā durāśayā /
kāle nirāśayā duḥkhārttā mṛtā pretālaye yayau // Rm_24.137{37} //

tatra pretagatiprāptā pretībhūtā durākṛtiḥ /
svakeśapratichannāṃgā śūcīmukhā kṛśāṃgikā // Rm_24.138{38} //

asthiyaṃtravad ucchrāyā parvatasaṃnibhodarā /
kṣutpipāsāgnisaṃtaptā dagdhasthūṇāsamāṃgikā // Rm_24.139{39} //

ārttasvarā virāvantī kraṃdantī sā samaṃtataḥ /
annapāna hi mārgantī paryabhramad itas tataḥ // Rm_24.140{40} //

tataḥ sa uttaro mātuḥ kṛtvāgnisaṃskṛtiṃ tadā /
snānaśaucādi karmāṃ kurvañ chokaṃ vyanodayat // Rm_24.141{41} //

tataḥ sa uttaro vijo mātṛśokaṃ vyanodayat /
arthibhyo vāṃchitaṃ datvā bahupuṇyāṇy upārjayat // Rm_24.142{42} //

tataḥ kāmaviraktaḥ sa saṃsārabhoganispṛhaḥ / Rm 288 nirvṛtipadasaṃprātyai pravrajituṃ samaichata // Rm_24.143{43} //

tataḥ sa mudito gatvā veṇuvane jināśrame /
dṛṣṭvā taṃ śrīghanaṃ natvā sāṃjaliḥ samupācarat // Rm_24.144{44} //

tatra pradakṣiṇīkṛtvā sasaṃghaṃ taṃ munīśvaraṃ /
praṇatvā purataḥ sthitvā sāṃjalir evam abravīt // Rm_24.145{45} //

bhagavan nātha sarvajña vijānīyād bhavān api /
yan me sā jananī vighnā sāṃprataṃ pralayaṃ gatā // Rm_24.146{46} //

tad atra bhagavac chāstar bhavatāṃ śaraṇaṃ vraje /
tan me 'nugraham ādhāya pravrajyāṃ dātum arhati // Rm_24.147{47} //

iti saṃprarthite tena bhagavān sa munīśvaraḥ /
savyakareṇa tanmūrddhni saṃspṛśyaivaṃ samādiśat // Rm_24.148{48} //

ehi cara kumārātra brahmacaryaṃ samāhitaḥ /
ity uktvā bhagavāṃ chāstā sāṃghike taṃ samagrahīt // Rm_24.149{49} //

ehīty ukte munīndreṇa muṃḍito 'bhūt sa uttaraḥ /
khikkhirīpātrabhṛc chuddhakāṣāyacīvarāvṛtaḥ // Rm_24.150{50} //

tataḥ śāstuḥ prasādāt sa pariśuddhas trimaṃḍalaḥ /
niḥkleśayaviśuddhātmā saṃsāraviratotsavaḥ // Rm_24.151{51} //

samādhidhāraṇīvidyāghaṭamāno vicakṣaṇaḥ /
hitvāvidyāgaṇaṃ sarvavidyāguṇāntam āptavān // Rm_24.152{52} //

viditvā sarvasaṃsāragatiṃ vidyutkṣaṇasthitiṃ /
matvā ca sarvasaṃskāragatir 'nekavighātiniṃ // Rm_24.153{53} //

sarvakleśagaṇāṃ jitvā sarvān māragaṇān api /
sākṣād arhatvam āsādya śrāvakabodhim āptavān // Rm_24.154{54} //

tataḥ sa suviśuddhātmā vītarāgo jiteṃdriyaḥ /
ākāśanirmalasvāntaḥ sarvaloṣṭakakāṃcanaḥ // Rm_24.155{55} //

vāsīcaṃdanakalpāṃśo nirvikalpo niraṃjanaḥ /
sarvasatvahitādhānaḥ saṃbuddhaguṇasādhakaḥ // Rm_24.156{56} //

sadevāsuralokānāṃ sarveṣāṃ prāṇinām api /
vaṃdyaḥ pūjyo 'bhimānyaś ca brahmacārī babhūva saḥ // Rm_24.157{57} //

tataḥ so 'rhan mahābhijño gaṃgātire śubhasthale /
parṇakuṭyāṃ samāśritya tasthau dhyānasamāhitaḥ // Rm_24.158{58} //

tatraikasmin dine tasya mātā sā pretikā satī /
nagna svaromasaṃchannā daghasthūṇāvivarṇitā // Rm_24.159{59} //

sūcīmukhāsthiyaṃtreva parvatasannibhodarā /
kṣutpipāsāgnidagdhāṃgā pānāhāragaveṣinī // Rm_24.160{60} //

ārtasvaraṃ virāvantī kraṃdantī samupāgatā /
āyuṣmantaṃ tam arhantaṃ paśyantī samupāśrayat // Rm_24.161{61} //

evaṃ tāṃ samupāsīnāṃ dṛṣṭvā sa uttaro yatiḥ /
kā tvam evaṃvidhāyātā vadasvety anvapṛchata // Rm_24.162{62} //

iti tenoditaṃ śrutvā sā pretī purataḥ sthitā /
uttaraṃ taṃ yatiṃ putraṃ samālokyaivam abravīt // Rm_24.163{63} //

ahaṃ te jananī snigdhā yayāsi janitaḥ sutaḥ /
annapānaviviktāsmi pretībhūtā 'dhunā care // Rm_24.164{64} //

paṃcaviṃśati varsāṇi yāṃti kālagatā hy ahaṃ / Rm 289 nābhijānāmi pāṇīyaṃ kuto bhaktasya darśanaṃ // Rm_24.165{65} //

saphalāṃ puṣpitāṃ vṛkṣaṃ dṛṣṭvā gachāmi dūrataḥ /
sarve 'pi niṣphalā śuṣkā vipuṣpāś ca bhavanti te // Rm_24.166{66} //

sarāṃsi cāmbupūrṇāṇi dṛṣṭvā gachāmi dūrataḥ /
tāni sarvāṇi śuṣkāni bhavanti tat kṣaṇād api // Rm_24.167{67} //

bhedaṃ tasya mahāsaukhyaṃ vṛkṣamūlaśritasya te /
vidyate sarvadāpy atra kiṃ tvayā prakṛtaṃ śubhaṃ // Rm_24.168{68} //

tad atra kṛpayā paśyan kāruṇyaṃ janayan suta /
mātre tṛṣārditāyai me śītāmbu dātum arhasi // Rm_24.169{69} //

iti tayārthitam śrutvā sa uttaraḥ savismayaḥ /
tāṃ pretīṃ suciraṃ dṛṣṭvā śaṃkitaś caivam abravīt // Rm_24.170{70} //

mātas tarhi kṣaṇaṃ prāpte tvayā pāruṣyabhūtayā /
dānāni na kṛtāny eva puṇyāni vā citāni na // Rm_24.171{71} //

anyakṛtāni dānāni puṇyāni bhāṣitāni ca /
dṛṣṭvā śrutvāpi te citte krodhāgnir jvalitas tadā // Rm_24.172{72} //

kiṃ cin nāpi śubhaṃ karma kṛtvāpuṇyaṃ tvayārjitaṃ /
pareṇāpi kṛtaṃ dṛṣṭvā śrutvāpi nānumoditaṃ // Rm_24.173{73} //

etatkarmavipākena jananī tvaṃ mṛtādhunā /
pretībhūtānnapānena viyuktā bhramase bhave // Rm_24.174{74} //

idāniṃ kiṃ kariṣyāmi tvaṃ cātra kiṃ kariṣyasi /
tadā sarvāhitaṃ proktaṃ tvayā tatra śrutaṃ na tat // Rm_24.175{75} //

iti tenātmajenoktaṃ śrutvā sā pratibodhitā /
vigaladaśrurukṣākṣā taṃ putram evam abravīt // Rm_24.176{76} //

na mayā hi kṛtaṃ dānaṃ puṇyaṃ na cābhisādhitaṃ /
dṛṣṭvānumoditaṃ nāpi mātsaryaparibhūtayā // Rm_24.177{77} //

yad yad dravyaṃ tvayā putra mama haste samarpitaṃ /
tat tat sarvaṃ mayā vaṃdhikhadāyāṃ parigopitaṃ // Rm_24.178{78} //

tad idāniṃ samuddhṛtya jñātihaste samarpaya /
tena taṃ sugataṃ buddhaṃ sasaṃghaṃ bhojayātmaja // Rm_24.179{79} //

dakṣiṇādeśanāṃ cāpi mama nāmnābhikāraya /
tadā pretagater muktā yāyām ahaṃ surālayaṃ // Rm_24.180{80} //

iti tayoditaṃ śrutvā sa uttaro 'nubodhitaḥ /
evam astv iti saṃśrutya punas tām evam abravīt // Rm_24.181{81} //

sasaṃghaṃ sugataṃ tena bhojayiṣyāmi sāṃprataṃ /
kiṃ tu tvayāmva tatrāpi sthātavyaṃ sugatāṃtike // Rm_24.182{82} //

iti tenoditaṃ śrutvā sā pretī lajjayānvitā /
tam arhantaṃ samālokya pura evam abhāṣata // Rm_24.183{83} //

yad ahaṃ putra nagnāsmi pretī vibhransitākṛtī /
tat kathaṃ samupāśritya sthāsyāmi śrīghanāṃtike // Rm_24.184{84} //

iti tayoditaṃ śrutvā sa uttaro mahāmatiḥ /
tāṃ pretīṃ samupālokya punar evam abhāṣata // Rm_24.185{85} //

kriyamāne yadā pāpe lajjā nāsti tadā tava /
phalabhojanakāle 'tra kim evaṃ lajjase 'dhunā // Rm_24.186{86} //

iti tad vacanaṃ śrutvā sā pretī pratibodhitā / Rm 290 tathā gamiṣyāmīti proktva tvaritaṃ vijñālayaṃ yayau // Rm_24.187{87} //

tataḥ sa uttaro gatvā jñātīn āhūya tad vṛtiṃ /
yathāmātroditaṃ khyāya sarvam eva nyavedayat // Rm_24.188{88} //

tac chrutvā jñātivargās te sarva 'tivismayānvitāḥ /
tathā tad dravyam ādāya sarvaṃ tasyān upāharan // Rm_24.189{89} //

tad dravyaṃ sarvam ālokya sa uttaraḥ pramoditaḥ /
sarveṣām api gotrāṇāṃ punar evaṃ samabravīt // Rm_24.190{90} //

bhavanto jñātayaḥ sarve dravyenaitena sāṃprataṃ /
sasāṃghikaṃ munīndraṃ taṃ bhojayiṣyāmi pūjayan // Rm_24.191{91} //

tad etat sarvam ādāya yadā prakaṃpitāśayāḥ /
saṃghabhojyārhasāmagrīṃ sādhayitvā pradatta me // Rm_24.192{92} //

iti saṃprārthitaṃ śrutvā sarve te jñātayas tathā /
saṃghabhojyārhasāmagrīṃ sarvadravyair asādhayat // Rm_24.193{93} //

tad dṛṣṭvā muditaḥ so 'rhan uttaraḥ saṃprasannadhīḥ /
śāstur nimaṃtraṇaṃ kartuṃ vihāre samupācarat // Rm_24.194{94} //

tatra sa samupāśritya taṃ munīndraṃ sasāṃghikaiḥ /
praṇatvā sāñjalis tatra puraḥ sthitvā nyamaṃtrayat // Rm_24.195{95} //

bhagavan nātha sarvajña bhagavaṃtaṃ sasāṃghikaṃ /
pūjayituṃ samichāmi śvo 'nugṛhītum arhati // Rm_24.196{96} //

iti saṃprārthite tena bhagavān sa munīśvaraḥ /
tam uttaraṃ samālokya tūṣṇībhūtvādhyuvāsa tat // Rm_24.197{97} //

tataḥ sa uttaro matvā bhagavatādhivāsitaṃ /
taṃ munīndraṃ punar natvā jñātīnāṃ purato yayau // Rm_24.198{98} //

tatra sa uttaras teṣāṃ ca nimaṃtraṇaṃ /
kṛtvā tatra punas teṣāṃ pura evam abhāṣata // Rm_24.199{99} //

saṃghabhojye pravṛtte 'tra yūyaṃ sarve samāgatāḥ /
pretībhūtāṃ mamāmbāṃ tām avalokitum arhatha // Rm_24.200{100} //

ity uktvā svāśramaṃ gatvā sa uttaraḥ prasāditaḥ /
dhyānāgārasamāsīnas tasthau dhyānasamāhitaḥ // Rm_24.201{1} //

tataḥ prātaḥ samutthāya jñātīnāṃ purato gataḥ /
pūjopacārasāmagrīṃ sahasā samasādhayat // Rm_24.202{2} //

tataḥ sa uttaraḥ prāhne vihāre samupāsaran /
bhagavaṃtaṃ munīndraṃ taṃ praṇatvaivam abhāṣata // Rm_24.203{3} //

bhagavan sarvavic chāstaḥ samayo varttate 'dhunā /
tat sasaṃgho bhavān atra vijayituṃ samarhati // Rm_24.204{4} //

iti saṃprārthite tena gaṃḍīm ākoṭayan muniḥ /
tac chabdacoditās tatra sa ca saṃghā upāsaran // Rm_24.205{5} //

tatra te jñātayaḥ sarve lokā anye 'pi harṣitāḥ /
tatra pretāṃ samāyātāṃ tāṃ draṣṭuṃ samupāgatāḥ // Rm_24.206{6} //

tadā sa bhagavāṃs tatra sasāṃghikaḥ samāgatāḥ /
tad dattaṃ pādyam ādāya śuddhāsane samāśrayat // Rm_24.207{7} //

Rm 291

tāṃ dṛṣṭvā jñātayaḥ sarve lokā anye 'pi kheṭitāḥ /
hā pāpam iti bhāṣante tasthuḥ saddharmavāṃchayā // Rm_24.208{8} //

tadā te jñātayaḥ sarve bhagavaṃtaṃ sasāṃghikaṃ /
yathākramaṃ samabhyarcya bhojanaiḥ samatoṣayat // Rm_24.209{9} //

tatas te sāṃghikāḥ sarve saṃbuddhapramukhā api /
tat praṇītarasaṃ bhojyaṃ bhuktvā tṛptiṃ samāyayuḥ // Rm_24.210{10} //

tato 'panīya pātrāṇi śodhayitvā bhujādikaṃ /
teṣāṃ pūgādi tāmbūlagaṇaṃ te pradadur mudā // Rm_24.211{11} //

tatra sa uttaro bhikṣur jñātibhis tai sahānvitaḥ /
bhagavaṃtaṃ sasaṃghaṃ taṃ praṇatvā samupāśrayat // Rm_24.212{12} //

tatra sa bhagavān dṛṣṭvā tam uttaram upāśritaṃ /
dākṣiṇādeśanāṃ tasyāḥ pretyā nāmnā samādiśat // Rm_24.213{13} //

ito dānād dhi yat puṇyaṃ tat pretīm upagachatu /
uttiṣṭhatām iyaṃ pretī pretalokāt tato drutaṃ // Rm_24.214{14} //

iti śubhāśiṣaṃ datvā bhagavān sa munīśvaraḥ /
āryyasatyaṃ samārabhya saddharmaṃ ca samādiśat // Rm_24.215{15} //

tad āryyadharmam ākarṇya sarve lokāḥ prabodhitāḥ /
dharmaviśeṣam ājñāya babhūvuḥ satyadarśinaḥ // Rm_24.216{16} //

sāpi pretī samānīya tat saddharmāmṛtaṃ mudā /
suprasannāśayā smṛtvā triratnaṃ śaraṇaṃ yayau // Rm_24.217{17} //

tataḥ sā bhūtaloke 'bhūj jātā bhūtamaharddhikā /
tatrāpi sābhavad duṣṭā mātsaryyarukṣitāśayā // Rm_24.218{18} //

tataḥ sa bhagavāṃs tasmāt sasāṃghikaḥ prabhāsayan /
gatvā svāśramam āśritya tasthau dharmam upādiśan // Rm_24.219{19} //

tataḥ sa buddhimān vijña āyuṣmān yatir uttaraḥ /
kutrāsau jāyate mātādhuneti samapaśyata // Rm_24.220{20} //

evaṃ sa uttaro vijñaḥ samabhīkṣya samaṃtataḥ /
dadarśa tāṃ saṃprajātāṃ bhūtamaharddhikālaye // Rm_24.221{21} //

dṛṣṭvā sa uttaraḥ putro mātaraṃ tāṃ ca bhautikāṃ /
sahasā samupāśritya samāmaṃtryaivam abravīt // Rm_24.222{22} //

kim ambāsti tvayā śaktir api dāneṣu sāṃprataṃ /
yadīchasi sadā bhadraṃ kuru dānam ihādhunā // Rm_24.223{23} //

iti tenoditaṃ śrutvā sā ca bhūtamaharddhikā /
uttaraṃ taṃ sutaṃ dṛṣṭvā punar evam abhāṣata // Rm_24.224{24} //

nādyāpi vidyate dāne 'bhilāṣaṃ mama naṃdana /
tat kiṃ cid api vā dravyaṃ pradātuṃ nāham utsahe // Rm_24.225{25} //

iti tenoditaṃ śrutvāyuṣmān sa uttaro yatiḥ /
dṛṣṭvā tāṃ mātaraṃ bhūtamaharddhikām abhāṣata // Rm_24.226{26} //

adyāpi te tiṣṭhati tac charīraṃ vivṛddhanirmānsatvagasthicarmā lobhāṃdhakārāvṛtalocanāyā nivartitaṃ yat tava pretaloke / dhik tvāṃ praduṣṭām iha kiṃ vadeyam adyāpi yat tvaṃ duritāśayāsi / Rm 292 kenātra te pāpanimagnacittaṃ saṃśodhitaṃ puṇyakaroddhṛtaṃ syāt // Rm_24.227{27} //

sadāpi caivaṃ narake nivāsā bhavet kadā tvaṃ parimokṣyase 'taḥ /
aho hi durbuddhidurāśayānāṃ mano na kenāpi viśuddhyate vai // Rm_24.228{28} //

evaṃ bahuprakāreṇa paribhāṣyottaraḥ sa tāṃ /
tadaṅgāt yamalīm ekām ākṛṣyāpaharad valāt // Rm_24.229{29} //

tatas tāṃ yamalīṃ so 'rhaṃ saṃghāya samakalpayat /
tatra mūlyena tāṃ krītvā bhikṣumānavake nyaset // Rm_24.230{30} //

tatrāpi niśi sā gatvā yamalīṃ tām upāharat /
tathāpahṛtāṃ bhikṣur uttarāya nyavedayat // Rm_24.231{31} //

tac chrutvā cottaro gatvā paribhāṣya valena tāṃ /
apahṛtya punas tasmai bhikṣave samakalpayat // Rm_24.232{32} //

bhūyo 'pi niśi sā gatvā yamalīṃ tām upāharat /
tathā sa uttaraś cāpi tasyāś ca tām apāharat // Rm_24.233{33} //

evaṃ tridhā niśāyāṃ sā tatra gatvāharac ca tāṃ /
uttaraś cāpahṛtyaiva tāṃ tasmai bhikṣave dadau // Rm_24.234{34} //

tenāpi bhikṣuṇādāya catudiksāṃghikāya sā /
pādyalepānikāyāṃ saṃsīvitvā pratipāditā // Rm_24.235{35} //

tatra tāṃ sīvitāṃ dṛṣṭvā sā ca bhūtamaharddhitā /
apahṛtavibhagnāśā rudantī svālayaṃ yayau // Rm_24.236{36} //

taccittāgniprataptā sā smṛtvā taṃ sutam uttaraṃ /
kālaṃ gatā tato 'nyatra yakṣaloke 'labhaj januḥ // Rm_24.237{37} //

evaṃ matvā mahatpāpamūlaṃ mātsaryyam eva hi /
tat mātsaryaṃ parityajya karttavyaṃ dānam ādarāt // Rm_24.238{38} //

dānena śuddhyate cittaḥ śuddhacittaḥ sudhīkṛtiḥ /
kramād bodhicariṃ dhṛtvā saṃbuddhapadam āpnuyāt // Rm_24.239{39} //

evaṃ vijñāya sarvatra yadīchanti sadā śubhaṃ /
mātsaryaṃ viṣavat tyaktvā caritavyaṃ sadā śubhe // Rm_24.240{40} //

iti me guruṇākhyātaṃ śrutaṃ tathā mayocyate /
tvaṃ cāpy evaṃ parijñāya caritavyam śubhe sadā // Rm_24.241{41} //

prajāś cāpi mahārāja bodhayitvā prayatnataḥ /
bodhimārge pratiṣṭhāpya pālayituṃ sadārhasi // Rm_24.242{42} //

tathā te maṃgalaṃ nityaṃ sarvatrāpi bhaved dhruvaṃ /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_24.243{43} //

iti tenārhatākhyātaṃ śrutvāśokaḥ sa bhūpatiḥ /
tatheti pratibhāṣitvā prābhyanaṃdat sapārṣadaḥ // Rm_24.244{44} //

idaṃ narā ye muditāś ca bhūtamaharddhikāyānuvadānam atra /
mudā niśamya pratimodayante prayāṃti te śrīghanasaṃnivāse // Rm_24.245{45} //

++ iti ratnāvadānatve pretībhūtamaharddhikāvadānaṃ samāptam ++

Rm 293

XXV Dūtāvadāna
athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā /
upaguptaṃ guruṃ natvā punar evam avocat // Rm_25.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tadyathā guruṇākhyātaṃ tathādeṣṭuṃ ca me 'rhati // Rm_25.2{2} //

iti saṃprārthitaṃ rājñā śrutvā so 'rhan mahāmatiḥ /
upagupto nareṃdraṃ taṃ samāmaṃtryaivam ādiśat // Rm_25.3{3} //

śṛṇu rājan mahābhāga yathā me gurubhāṣitaṃ /
tathāhaṃ te pravakṣyāmi śrutvā cātrānumodaya // Rm_25.4{4} //

tadyathā bhagavān buddhaḥ śrīghanaḥ sa munīśvaraḥ /
sarvajñaḥ sugataḥ śāstā dharmarājo vināyakaḥ // Rm_25.5{5} //

bhikṣubhiḥ śrāvakaiḥ sārddhaṃ bhikṣuṇībhiś ca celakaiḥ /
upāsakagaṇaiś cāpi tathā copāsikāgaṇaiḥ // Rm_25.6{6} //

rājagṛhapuropānte gṛddhakūṭe nagottame /
veṇuvane mahodyāne karaṃdakanivāpake // Rm_25.7{7} //

sarvasatvahitārthena bodhicaryāṃ prakāśayan /
saddharmaṃ samupādiśya vijahāra prabhāsayan // Rm_25.8{8} //

tat saddharmāmṛtaṃ pātuṃ sarve lokā upāgatāḥ /
devā daityāś ca nāgāś ca yakṣagaṃdharvakinnarāḥ // Rm_25.9{9} //

grahā vidyādharāḥ siddhā rākṣasā garuḍā api /
lokapālagaṇāś cāpi tīrthikāś ca maharṣayaḥ // Rm_25.10{10} //

brāhmaṇāḥ kṣatriyā bhūpā vaiśyāś ca māṃtriṇo 'pi ca /
amātyāḥ śreṣṭhinaś cāpi gṛhasthāś ca mahājanāḥ // Rm_25.11{11} //

vaṇijaḥ sārthavāhāś ca śilpinaḥ paurikās tathā /
grāmyā jānapadāś cāpi tathā kārpaṭikā api // Rm_25.12{12} //

tathānye 'pi janāś caivaṃ sarve tatra samāgatāḥ /
dṛṣṭvā taṃ śrīghanaṃ natvā samabhyarcya yathākramaṃ // Rm_25.13{13} //

kṛtāṃjalipuṭāḥ sarve parivṛtyopatasthire /
tataḥ sa bhagavāṃ dṛṣṭvā sarvāṃs tāṃ samupasthitān /
ādimadhyāṃtakalyāṇaṃ saddharmaṃ samupādiśat // Rm_25.14{14} //

tat saddharmāmṛtaṃ pītvā sarve lokāḥ prabodhitāḥ /
dharmavaiśeṣam ājñāya babhūvur bodhisādhinaḥ // Rm_25.15{15} //

evaṃ sa bhagavāṃs tatra nityaṃ saddharmam ādiśan /
varṣāsu vyaharal lokahitaṃ kṛtvā sasāṃghikaḥ // Rm_25.16{16} //

tasmiṃs tu samaye tatra śrāvastyāṃ puri sattamaḥ /
anāthapiṃḍadaḥ śreṣṭhī gṛhapatir mahājanaḥ // Rm_25.17{17} //

triratnabhaktimān dātā saṃbuddhadarśanotsukaḥ /
prasenajin mahīpālaṃ praṇatvā prārthayat tathā // Rm_25.18{18} //

jaya deva mahāraja jānīyāt tad bhavān api / Rm 294 yad asmābhi munīndro 'sau suciraṃ nābhidṛśyate // Rm_25.19{19} //

tat tasmātra munīndrasya darśane tṛṣitā vayaṃ /
bhagavaṃtaṃ munīndraṃ taṃ draṣṭum ichāmahe 'dhunā // Rm_25.20{20} //

tad bhavān samupāmaṃtrya bhagavaṃtaṃ jagadguruṃ /
atra lokahitārthāya vijayituṃ samarhati // Rm_25.21{21} //

iti saṃprārthitaṃ tena gṛhādhipatinā sadā /
śrutvā sa bhūpatī rājā taṃ gṛhapatim abravīt // Rm_25.22{22} //

kiṃ tvayā śrūyate sādho bhagavān sa munīśvaraḥ /
etarhi tiṣṭhate kutra varṣāsu saha sāṃghikaiḥ // Rm_25.23{22!} //

iti rājñoditaṃ śrutvā so 'nāthapiṇḍado gṛhī /
taṃ nareṃdraṃ samālokya punar evam abhāṣata // Rm_25.24{23} //

śrutaṃ mayā mahārāja bhagavān sa sasāṃghikaṃ /
rājagṛhe 'dhunā prāvṛtsamaye 'py avatiṣṭhate // Rm_25.25{24} //

iti tena samākhyātaṃ śrutvā sa nṛpatis tataḥ /
dūtam ekaṃ samāhūya pura evam upālapat // Rm_25.26{25} //

ehi tvaṃ bho mahāsādho śrutvā me vacanaṃ drutaṃ /
tatra rājagṛhe gatvā bhagavata upācara // Rm_25.27{26} //

asmākaṃ vacanais tasya śāstuḥ pādāmbuje namaḥ /
natvā dehādi sarvatra kauśalyaṃ paripṛcha ca // Rm_25.28{27} //

evaṃ cāpi munes tasya puro vijñāpayādarāt /
kauśalye nṛpatī rājā bhagavaṃtaṃ draṣṭum ichati // Rm_25.29{28} //

tathā sarve 'pi lokāś ca śrāvastyāyāś ca paurikāḥ /
triratnadarśanaṃ kartum abhivāṃchanti sāṃprataṃ // Rm_25.30{29} //

bhavaddharmāmṛtaṃ cāpi pātum ichaṃti sarvavit /
tat sasaṃgho bhavāṃs tatra kṛpayāgaṃtum arhati // Rm_25.31{30} //

iti rajñoditaṃ śrutvā tatheti pratimoditaḥ /
taṃ nṛpaṃ sāṃjalir natvā drutaṃ rājagṛhaṃ yayau // Rm_25.32{31} //

tatra rājagṛhe gatvā sa dūtaḥ pratinaṃditaḥ /
vilokya suprasannātmā gṛdhrakūṭe upācarat // Rm_25.33{32} //

tatra sa dūrato dṛṣṭvā bhagavaṃtaṃ pramoditaḥ /
upetya sāṃjalir natvā prārthayad evam ādarāt // Rm_25.34{33} //

bhagavan nātha sarvajña vaṃde te caraṇāmbuje /
yadarthe 'ham ihāyāmi taj jānīyād bhavāṃ jinaḥ // Rm_25.35{34} //

tathāpy ahaṃ jagacchāstuḥ puro vijñāpayāmi tat /
bhagava sarvavid rājā prasenajit sukauśalaḥ // Rm_25.36{35} //

bhavatāṃ vaṃdate pādau kuśalaṃ cāpi pṛchate /
tathā ca bhagavan sarve śrāvastyeyāś ca paurikāḥ // Rm_25.37{36} //

vaṃdaṃte bhavatāṃ pādau pṛchaṃte cāpi kauśalaṃ /
nṛpādi sarvalokāś ca bhavatāṃ darśanotsukāḥ // Rm_25.38{37} //

triratnaṃ draṣṭum ichāma ity evaṃ pravadanti te /
bhavaddharmāmṛtaṃ cāpi pātum ichaṃti te 'dhunā // Rm_25.39{38} //

nṛpatipramukhāḥ sarve tṛṣṇārditā ivāmṛtaṃ / tat sādhu bhagavāṃs tatra śrāvastyāṃ puri sāṃprataṃ / Rm 295 anukampām upādāya vijayatāṃ sasāṃghikaḥ // Rm_25.40{39} //

ity ukte tena dūtena bhagavān sa munīśvaraḥ /
taṃ dūtaṃ puruṣaṃ dṛṣṭvā samāmaṃtryevam ādiśat // Rm_25.41{40} //

bho puruṣa mahārājo bimbisāro nṛpādhipaḥ /
yady anujñāṃ dadāty atra tadā yāsyāmy ahaṃ dhruvaṃ // Rm_25.42{41} //

tat sādhu nṛpates tasya bimbisārasya bhūbhṛtaḥ /
anujñāprārthanāṃ kṛtvā gachāyāsyāmy ahaṃ tadā // Rm_25.43{42} //

ity ādiṣṭaṃ munīndreṇa śrutvā sa dūta ādarāt /
tatheti taṃ muniṃ natvā rājño 'ntikam upācarat // Rm_25.44{43} //

tatra sa samupāśritya bimbisāraṃ narādhipaṃ /
sāṃjaliḥ purato gatvā praṇatvaivaṃ nyavedayat // Rm_25.45{44} //

jaya deva mahārāja prasīdānugrahaṃ kuru /
prasenajinmahībhartur dūto 'haṃ samupāgataḥ // Rm_25.46{45} //

mahārāja mahīpāla prasenajit sa kauśalaḥ /
bhagavato munīndrasya darśanam abhivāṃchati // Rm_25.47{46} //

tathā sarve 'pi lokāś ca śrāvastryeyāḥ sapaurikāḥ /
triratnasya jagadbhartuḥ praṣṭum ichanti sāṃprataṃ // Rm_25.48{47} //

tad asya trijagacchāstur bhagavato bhavān prabho /
tatrānugamane 'nujñāṃ kṛpayā dātum arhati // Rm_25.49{48} //

iti tenārthitaṃ śrutvā bimbisāraḥ sa bhūpatiḥ /
taṃ dūtaṃ samupālokya cireṇaivam abhāṣata // Rm_25.50{49} //

sadho sa bhagavāns tatra yadi gaṃtuṃ samichati /
tad atra kiṃ vadiṣyāmi yatrechet tatra gachatu // Rm_25.51{50} //

iti rājñā samādiṣṭaṃ śrutvā dūtaḥ sa moditaḥ /
bimbisāraṃ nareṃdraṃ taṃ natvā yayau jināntike // Rm_25.52{51} //

tatra sa sahasā gatvā śrīghanaṃ taṃ munīśvaraṃ /
kṛtāṃjalipuṭo natvā prārthayad evam ādarāt // Rm_25.53{52} //

bhagavaṃs tena bhūpena hy anujñāto 'si sāṃprataṃ /
tat sasaṃgho bhagavāṃs tatra vijayituṃ samarhati // Rm_25.54{53} //

iti tenoditaṃ śrutvā bhagavān sa munīśvaraḥ /
enaṃ dūtaṃ samālokya tūṣṇībhūtvādhyuvāsa tat // Rm_25.55{54} //

tataḥ sa bhagavān varṣātrimāsānta sasāṃghikaḥ /
sarvatra maṃgalaṃ kṛtvā pratasthe saṃprabhāsayan // Rm_25.56{55} //

tadā sa puruṣo dūtas tadvihārād vinirgataḥ /
sahasā ratham āruhya saṃpratasthe puraḥ pathi // Rm_25.57{56} //

tatra sa bhagavaṃtaṃ padbhyāṃ saṃprasthitaṃ pathi /
dṛṣṭvaiva sahasā tasmād rathāt svayam avātarat // Rm_25.58{57} //

tatra sa sahasopetya bhagavantaṃ munīśvaraṃ /
sāṃjaliḥ purato gatvā praṇatvaivam avocata // Rm_25.59{58} //

prasīdatu jagannātha mamānukampayā bhavān /
idaṃ rathaṃ samāruhya vijayatāṃ sasāṃghikaḥ // Rm_25.60{59} //

iti tenoditaṃ śrutvā bhagavān sa jagadguruḥ /
taṃ dūtaṃ puruṣaṃ dṛṣṭvā tatraivaṃ samupādiśat // Rm_25.61{60} //

ṛddhipādarathenāhaṃ samyagvyāyāmavarttinā / Rm 296 pracarāmi mahīṃ kṛtsnām akṣataḥ kleśakaṣṭakaiḥ // Rm_25.62{61} //

ity ādiṣṭaṃ munīndreṇa sa dūtaḥ pratibodhitaḥ /
bhūyo 'pi sāṃjalir natvā prārthayat taṃ munīśvaraṃ // Rm_25.63{62} //

yady api bhagavān ṛddhiyānayāyī tathāpi tu /
mamānugraham ādhātuṃ gṛhyatām anukampayā // Rm_25.64{63} //

iti tenārthitaṃ śrutvā bhagavān sasāṃghikaḥ /
ṛddhyā rathopari sthitvā saṃpratasthe prabhāsayan // Rm_25.65{64} //

tatra mārgeṣu sarvatra bhagavān sasāṃghikaḥ /
bhāsayan maṃgalaṃ kṛtvā śrāvastīpuram āyayau // Rm_25.66{65} //

tatra sa puruṣo dūtaḥ sahasā pracaran puraḥ /
prasenajinnarendrasya gatvaivaṃ saṃnyavedayat // Rm_25.67{66} //

jaya deva mahārāja diṣṭyā varddhasva sāṃprataṃ /
yad asau bhagavāṃc chāstā sasaṃgho 'tra samāgataḥ // Rm_25.68{67} //

iti tenoditaṃ śrutvā prasenajit sa bhūpatiḥ /
tatra sarvatra mārgeṣu śodhayitvābhyaśodhayat // Rm_25.69{68} //

chatradhvajavitānaiś ca samaṃtato 'bhyamaṃḍayat /
tataḥ sa nṛpati rājā tūryasaṃgītivādanaiḥ /
sajano bhagavantaṃ taṃ pratyudyayau mahotsavaiḥ // Rm_25.70{69} //

tatra samudito rājā samaṃtrijanapaurikaḥ /
dūrāt taṃ śrīghanaṃ dṛṣṭvā padbhyāṃ carann upācarat // Rm_25.71{70} //

tatropetya sa bhūpālaḥ sasaṃghan taṃ munīśvaraṃ /
praṇatvā sāṃjaliḥ sthitvā puro dṛṣṭvaivam abravīt // Rm_25.72{71} //

bhagavan nātha sārvajña kaccic ca kuśalaṃ tanau /
bhavatāṃ viṣaye hy atra viharasva sasāṃghikaḥ // Rm_25.73{72} //

tathā sarve 'pi lokāś ca samaṃtrijanapaurikāḥ /
sāṃjalayaḥ praṇatvaivaṃ prārthayaṃs taṃ munīśvaraṃ // Rm_25.74{73} //

svāgataṃ bhagavaṃc chāsta vijayasva kṛpānidhe /
sadātra svāśrame sthitvā viharasvānukampayā // Rm_25.75{74} //

ity uktvā sarvalokās te nṛpatipramukhā mudā /
pūjādi maṃgalotsāhaiḥ prāveśayaṃs tataḥ pure // Rm_25.76{75} //

tataḥ sa bhagavān dṛṣṭvā sarvāṃs tān saṃpramoditān /
nṛpatipramukhān datvā bhadrāśiṣaṃ samācarat // Rm_25.77{76} //

tatra sa bhagavāṃs tasyāḥ śrāvastyā gopurāntike /
avatīrya yathā padbhyāṃ pracakrāma sasāṃghikaḥ // Rm_25.78{77} //

tatra sa śrīghano nāthaḥ prabhāsayan samaṃtataḥ /
sarveṣāṃ bhadratāṃ kurvan praviveśa sasāṃghikaḥ // Rm_25.79{78} //

praviṣṭe nagare tatra saṃbuddhe sugate jine /
tatpuṇyasuprabhāvyāpte sarvatrāpy abhavac chubhaṃ // Rm_25.80{79} //

aṃdhā rūpāṇi prādrākṣur vadhirāḥ śuśruvu ravaṃ /
ye ca hīneṃdriyās te 'pi sarve pūrṇendriyā vabhuḥ // Rm_25.81{80} //

kṣudhāgniparitaptāṃgās te 'bhavan paritṛptitāḥ /
pipāsāparidagdhāṃgās te 'py āsan saṃpratarpitāḥ // Rm_25.82{81} //

kucelā durbhagāṃśā ye śuddhāṃśukāḥ śubhāṃśikāḥ / Rm 297 cirarogāturā yena nīrogā valino 'bhavan // Rm_25.83{82} //

unmattāḥ smṛtimaṃtaś ca daridrā dhanino 'bhavan /
ciravairānuvaddhā ye te 'py āsan maitrabhāvinaḥ // Rm_25.84{83} //

caṃḍālāś ca dayāvantaḥ krodhinaḥ kṣāntibhāvinaḥ /
labdhāś ca niḥspṛhā āsan īrṣyālavaś ca sādhavaḥ // Rm_25.85{84} //

matsariṇaś ca dātāraḥ kṛpaṇāḥ saṃtoṣitāśayāḥ /
adharmakāmasaṃraktās te dharmakāmasādhinaḥ // Rm_25.86{85} //

mṛṣāvādaratā ye ca te 'py āsan satyabhāṣiṇaḥ /
paiśunyābhiratā ye ca te 'pi viśrambhabhojanāḥ // Rm_25.87{86} //

saṃbhinnalāpino duṣṭās te 'pi saṃtaḥ samārjavāḥ /
pāruṣyaṃvādinaḥ krūrās te āsan priyavādinaḥ // Rm_25.88{87} //

ye 'bhidhyālavas te 'pi sajjanā kīrtimāninaḥ /
vyāpādaniratā ye ca te 'pi satvahitārthinaḥ // Rm_25.89{88} //

mithyādṛṣṭicarā ye ca te dharmasatyadṛṣṭayaḥ /
bodhicaryāsamutsāhāḥ sarve puṇyārthino 'bhavan // Rm_25.90{89} //

evam anye 'pi ye satvā duḥkhinaḥ pāpasaṃratāḥ /
sarve te sukhinaḥ saṃtaḥ saddharmavāṃchino 'bhavan // Rm_25.91{90} //

sugaṃdhinaḥ sukhasparśāḥ śītalā vāyavo vavuḥ /
prasedire diśaḥ sarvāḥ puṣpāṇi vavṛṣur ghanāḥ // Rm_25.92{91} //

suraduṃdubhayo neduḥ prasasāra mahodadhiḥ /
pracacāra mahī ṣaḍdhā prajujvaluḥ śubhāgnayaḥ // Rm_25.93{92} //

babhūvuḥ pādapāḥ sarve phalapuṣpābharānattāḥ /
aṣṭāṃgaguṇayuktāmbuparipūrṇajalāśrayāḥ // Rm_25.94{93} //

anekadhāturatnādi nidhayaḥ pracakāsire /
nispannaśasyasaṃpannā bahhūva vasudhā tadā // Rm_25.95{94} //

bahukṣīrapradā gāva auṣadhayo guṇānvitāḥ /
rasāś ca suguṇā āsan phalāni surasāni ca // Rm_25.96{95} //

evaṃ tatra subhadrāṇi sarvatrāpy abhavaṃs tadā /
upadravāś ca sarve 'pi sarvatra vilayaṃ gatāḥ // Rm_25.97{96} //

sarve vighnagaṇā duṣṭā te 'py atra vilayaṃ yayuḥ /
sarve satvāḥ sukhāḍhyāś ca pracerire praharṣitāḥ // Rm_25.98{97} //

evaṃ tadā munīndrasya prabhāvena samaṃtataḥ /
saddharmamaṃgalotsāhaṃ babhūva nirupadravaṃ // Rm_25.99{98} //

evaṃ sa bhagavāṃs tatra kṛtvā bhadraṃ prabhāsayan /
pradakṣiṇakrameṇaivaṃ pracakrāma nṛpālaye // Rm_25.100{99} //

tatra śodhāntare ramye prāsāde pariśodhite /
chatradhvajavitānaiś ca maṇḍite visṛtāsane // Rm_25.101{100} //

praviśya pādyam ādāya nṛpadattaṃ sasāṃghikaḥ /
bhagavān bhāsayaṃs tatra śuddhāsane samāśrayan // Rm_25.102{1} //

tathā te sāṃghikāś cāpi sarve dattaṃ mahībhujā /
svayaṃ samādāya svasvāsane samāśrayat // Rm_25.103{2} //

evaṃ tatra samāsīnaṃ śrīghanaṃ taṃ sasāṃghikaṃ /
nṛpatipramukhāḥ sarve lokā dṛṣṭvā pramoditāḥ // Rm_25.104{3} //

Rm 298

sarvapūjopahārāṃgaiḥ samabhyarcya yathāvidhiḥ /
yathārhabhojanaiś cāpi praṇītaiḥ samatoṣayan // Rm_25.105{4} //

tatas taṃ sugataṃ tṛptaṃ sasamahaṃ sa narādhipaḥ /
dṛṣṭvāpanīya pātrāṇi tad dhastādīn aśodhayat // Rm_25.106{5} //

tataḥ kramukatāmbūlamahauṣaddhirasāyanaṃ /
datvā kṣamārthanāṃ kṛtvā nanāma taṃ sasāṃghikaṃ // Rm_25.107{6} //

tatra samudito rājā tasya śāstur jagadguroḥ /
puro nīcāsanāsīno tasthau śrotuṃ vṛṣaṃ mudā // Rm_25.108{7} //

tathā maṃtrijanādyāś ca sarve lokāḥ pramoditāḥ /
natvā taṃ śrīghanaṃ tatra dharmam śrotum upāśrayan // Rm_25.109{8} //

tataḥ sa bhagavāṃ dṛṣṭvā sarvāṃs tān samupāśritān /
nṛpatiṃ taṃ samāmaṃtrya saddharmaṃ samupādiśat // Rm_25.110{9} //

śṛṇu rājan mahābhāga sarvadārogyam astu vaḥ /
sarve satvāś ca saddharmaniratā santu sarvadā // Rm_25.111{10} //

evaṃ tvaṃ bho mahārāja sādhayitvā prayatnataḥ /
sarvāṃ satvāṃ śubhe dharme yojayitvābhipālaya // Rm_25.112{11} //

evaṃ loke śubhaṃ kṛtvā bodhicaryāṃ samāhitaḥ /
triratnabhajanaṃ kṛtvā cinu dharmaṃ samādarāt // Rm_25.113{12} //

anityaṃ khalu saṃsāraṃ kṣaṇadhvaṃsi śarīrakaṃ /
jīvitaṃ ca kṣaṇasthāyi dharma eva sahānugaḥ // Rm_25.114{13} //

iti matvā mahārāja kleśān durjayān valaiḥ /
jitvā satvāṃc chubhe sthāpya pālaya sadvṛṣaṃ cinuḥ // Rm_25.115{14} //

dharmeṇa sadgatiṃ yāyāḥ sadgatau sarvadā sukhaṃ /
bhuktvā bodhicariṃ dhṛtvā caraṃ bodhim avāpnuyāḥ // Rm_25.116{15} //

evaṃ vijñāya rājeṃdra svayaṃ dharme samāhitaḥ /
sarvasatvahitaṃ kṛtvā cara nityaṃ samāhitaḥ // Rm_25.117{16} //

ity ādiśya nareṃdrāya salokāya śubhāśiṣaṃ /
sasaṃgho bhagavān buddhaḥ svāśrame gaṃtum utthitaḥ // Rm_25.118{17} //

bhāsayaṃ sakalāṃl lokāṃ bhadraṃ kṛtvā samaṃtataḥ /
svāśramābhimukhas tasmāt pratasthe kramataḥ purāt // Rm_25.119{18} //

tatra sarve 'pi lokā nṛpatipramukhā api /
śāstus tasya sasaṃghasya prānuyayuḥ sahotsavaiḥ // Rm_25.120{19} //

tathā sa bhagavān gatvā sasāṃghiko nṛpādibhiḥ /
lokaiḥ saha mahotsāhaiḥ svāśramaṃ samupāyayau // Rm_25.121{20} //

tatra jetavanodyāne vihāre samupāśritaḥ /
sasāṃghikaḥ sabhāsīnaḥ sa śāstā dharmam ādiśat // Rm_25.122{21} //

tad dharmadeśanāṃ śrutvā tatraiva te nṛpādayaḥ /
sarve lokāḥ pramodanto rātrau nyūṣuḥ sahotsavaiḥ // Rm_25.123{22} //

tasyām eva niśāyāṃ sa dūto 'lpāyūr jvarānvitaḥ /
triratnasmaraṇaṃ kurvan dehaṃ tyaktvā divaṃ yayau // Rm_25.124{23} //

Rm 299

tatra svarge samutpannaḥ sa dūto vismayānvitaḥ /
kutaś cyutaḥ kuhotpannaḥ katham iti vyaciṃtayat // Rm_25.125{24} //

tadā sa manasādrākṣīn manuṣyebhyaś cyutāsmy ahaṃ /
iha svarge samutpannaḥ saṃbuddhabhajanād iti // Rm_25.126{25} //

atha sa dūtapūrvī sa devaputraḥ prasāditaḥ /
saṃbuddhasya guṇān smṛtvā punar evaṃ vyaciṃtayat // Rm_25.127{26} //

aho hy ahaṃ munīndrasya prasādād divi sāṃprataṃ /
jāto 'smi tan munīndrasya kuryāṃ saṃdarśanaṃ punaḥ // Rm_25.128{27} //

iti hi dūtapurvī sa devaputro viciṃtayan /
snātvā sugaṃdhiliptāṃgaṃ śuddhāmvarāvṛtaḥ sudhīḥ // Rm_25.129{28} //

maulikuṇḍalamālādi divyālaṃkārabhūṣitaḥ /
divyapūjopacārāṃ dhṛtvā devaṃ sahācarat // Rm_25.130{29} //

tasyām eva niśāyāṃ sa devaputraḥ suraiḥ saha /
avabhāsya prabhās tasmij jetāraṇye upācarat // Rm_25.131{30} //

tatrodyāne vihāre taṃ bhagavaṃtaṃ munīśvaraṃ /
ālokya sāṃjalir natvā purataḥ samupācarat // Rm_25.132{31} //

tatas taṃ śrīghanaṃ nāthaṃ samabhyarcya yathāvidhiḥ /
natvā pradakṣiṇīkṛtya sāṃjaliḥ samupāśrayat // Rm_25.133{32} //

atha sa bhagavāṃs tasya dṛṣṭvā cittaṃ viśodhitaṃ /
āryyasatyaṃ samārabhya saddharmaṃ samupādiśat // Rm_25.134{33} //

tad āryyadharmam ākarṇya devaputraḥ sa bodhitaḥ /
dharmaviśeṣam ājñāya dṛṣṭasatyo 'bhavaṃs tataḥ // Rm_25.135{34} //

satkāyadṛṣṭibhūmīndhraṃ viṃśatiśikharodgataṃ /
prabhitvā jñānavajreṇa saddharmaṃ sādhanotsukaḥ // Rm_25.136{35} //

pariśuddhāśayaḥ śrotaāpattiphalam āptavān /
śāstus tasya padau natvā sāṃjalir evam abravīt // Rm_25.137{36} //

bhagavann idam asmākaṃ gurubhir na kṛtaṃ khalu /
na mātrā nāpi pitrā vā na jñātimitravāṃdhavaiḥ // Rm_25.138{37} //

na ceṣṭair brāhmaṇair vāpi na cāpi pūrvapretakaiḥ /
na rājñā śramaṇaiś cānyair devair api kṛtaṃ khalu // Rm_25.139{38} //

yad asmākaṃ kṛtaṃ bhadraṃ bhavatāsthiśiroccayāḥ /
laṃghitā rudhirā cābdhir uchoṣitāś ca sāṃprataṃ // Rm_25.140{39} //

pihito pāpamārgaś ca svargamārgaś ca vaivṛtaḥ /
darśito mokṣamārgo 'pi tīrṇo duḥkhārṇavāpi ca // Rm_25.141{40} //

prasādād bhavatām adya prāptaṃ śuddheṃdriyaṃ mayā /
śāntam āryapadaṃ kāṃtaṃ saṃbodhiguṇasādhanaṃ // Rm_25.142{41} //

adya me saphalaṃ janma bhavatāṃ darśanād iha /
saddharmaśravaṇād adya buddhaputro 'smi sāṃprataṃ // Rm_25.143{42} //

ity uktvā dūtapurvī sa devaputraḥ pramoditaḥ /
tasya śāstur jagadvaṃdhoḥ pādau natvā kṛtāṃjaliḥ // Rm_25.144{43} //

tridhā pradakṣiṇīkṛtya samabhinaṃditāśayaḥ /
tato 'nujñāṃ samāsādya suraiḥ saha divaṃ yayau // Rm_25.145{44} //

Rm 300

tatra svarge sa samyātaḥ suramye svālaye sthitaḥ /
triratnabhajanaṃ kṛtvāramaṃ devaiḥ sahāvasat // Rm_25.146{45} //

tatra dṛṣṭvāvabhāsaṃ taṃ prasenajit sa kauśalaḥ /
vismitaḥ prātar utthāya vihāre samupācarat // Rm_25.147{56!} //

tatra taṃ śrīghanaṃ dṛṣṭvā nṛpatiḥ sa pramoditaḥ /
natvā pradakṣiṇīkṛtya sāṃjaliḥ samupāśritaḥ // Rm_25.148{57} //

tataḥ sa nṛpa utthāya sūttarāsaṅgam udvahan /
jānubhyāṃ bhuvi saṃsthitvā prārthayat taṃ munīśvaraṃ // Rm_25.149{58} //

bhagavann atra niśāyāṃ ko bhavatāṃ samupāgataḥ /
tad bhavatāṃ samupādiśyā māṃ bodhayitum arhati // Rm_25.150{59} //

iti saṃprārthite rājñā bhagavān sa munīśvaraḥ /
nṛpatiṃ taṃ mahīpālaṃ samālokyaivam ādiśat // Rm_25.151{60} //

anyo na hi sa rājeṃdra yo 'dya rātrāv ihāgātaḥ /
api tu tāvako dūto devabhūtaḥ sa āgataḥ // Rm_25.152{61} //

ity ādiṣṭe munīndreṇa nṛpatiḥ sa savismayaḥ /
bhagavaṃtaṃ punar natvā tat karma paryapṛchataḥ // Rm_25.153{62} //

bhavan kiṃ kadā tena dūtena sukṛtaṃ kṛtaṃ /
yenāsau divi saṃjāto dṛṣṭasatyo bhavaty api // Rm_25.154{63} //

tad bhavān bhagavaṃc chāsta yat tena sukṛtaṃ kṛtaṃ /
tat sarvaṃ samupākhyāya bodhayitum anāśayaṃ // Rm_25.155{64} //

iti saṃprārthite rājñā bhagavān sa jagadguruḥ /
kauśalaṃ taṃ mahārājaṃ samālokyaivam ādiśat // Rm_25.156{65} //

śṛṇu rājan mahābhāga tena devena yat kṛtaṃ /
tad atra saṃpravakṣyāmi tava cittaprabodhane // Rm_25.157{66} //

yat tvayā preṣito dūto mayi rājagṛhe sthite /
yena saṃprārthitaṃ śrutvā tathā hy ahaṃ samāgataḥ // Rm_25.158{67} //

sa sādhus tāvako dūto mayā sārddham ihāgataḥ /
saddharmadeśanāṃ śrutvā śraddhābhaktisamanvitaḥ // Rm_25.159{68} //

triratnabhajanaṃ kṛtvā prācarac chāsane mama /
ālpāyuṣko hy asau bhadrī vihāre 'tra nivāsitaḥ // Rm_25.160{69} //

kāladharmābhisaṃyukte tyaktvā dehaṃ divaṃ yayau // Rm_25.161{70} //

sa hy asau tāvako dūto rātrāv adyeha bhāsayan /
mama saṃdarśanaṃ kartuṃ devalokaiḥ sahāgataḥ // Rm_25.162{71} //

mama pūjāṃ vidhāyāsau kṛtvā cāpi pradakṣiṇāṃ /
natvā sādaram āśritya saddharmaṃ śraddhayāśṛṇot // Rm_25.163{72} //

matsaddharmāmṛtaṃ pītvā dṛṣṭasatyaḥ pramoditaḥ /
natvā māṃ sa punaḥ svarge devalokaiḥ sahācarat // Rm_25.164{73} //

tatra sa svālaye ramye sthitvā devaiḥ sahāraman /
triratnabhajanaṃ kurvan prācaraṃ vasate sukhaṃ // Rm_25.165{74} //

etatpuṇyavipākena dūtaḥ sa tāvakaḥ kṛtī /
svarge saukhyaṃ ciraṃ bhuktvā kramād bodhim avāpsyati // Rm_25.166{75} //

Rm 301

evaṃ vijñāya rājeṃdra saṃsāre 'tra mahatsukhaṃ /
yadīchasi sadā bhadre caritavyaṃ tvayādarāt // Rm_25.167{76} //

bhadraṃ tu jāyate śīghraṃ triratnabhajanodyamāt /
tat triratnam upāśritya bhaja nityaṃ samāhitaḥ // Rm_25.168{77} //

triratne yat kṛtaṃ karmaṃ tan naiva kṣiṇuyā kvacit /
yāvad bodhipadaṃ dadyā evaṃ mahattaraṃ vṛṣaṃ // Rm_25.169{78} //

ye triratnaṃ bhajanty atra na te gachanti durgatiṃ /
sadaiva sadgatiṃ yānti bodhiṃ ca samavāpnuyuḥ // Rm_25.170{79} //

tisro hīmāḥ samākhyātā agrāḥ prajñaptayo nṛpa /
yatra kiṃ cit kṛtaṃ karma tadvipāko mahān smṛtāḥ // Rm_25.171{80} //

tadyathā katamās tisro agrāḥ prajñaptayaḥ smṛtāḥ /
triratne prakṛtā yās tā agrāḥ prajñaptayaḥ smṛtāḥ // Rm_25.172{81} //

tadyathā sarvasatvānāṃ traidhātukanivāsināṃ /
buddha eva mahān agro jyeṣṭhaḥ śreṣṭho varottamaḥ // Rm_25.173{82} //

ye buddhaśraddhayā bhaktyā prabhajaṃti prasāditāḥ /
sarve 'tyagraprasannās te jyeṣṭhāḥ śreṣṭhā varottamāḥ // Rm_25.174{83} //

tadagrābhiprasannānāṃ vipāko 'py agra uttamaḥ /
tathā dharmāś ca ye sarve saṃskṛtā vāpy asaṃkṛtāḥ // Rm_25.175{84} //

teṣām api ca sarveṣāṃ buddhadharmāgra ucyate /
tatra dharme prasannā ye te 'gre hi saṃprasannitāḥ /
tad agrābhiprasannānāṃ vipāko 'py agra ucyate // Rm_25.176{85} //

ye ca saṃghā gaṇās teṣāṃ buddhasaṃgho 'gra ucyate /
tatra saṃghe prasannā ye te 'gre 'bhisaṃprasādinaḥ // Rm_25.177{86} //

teṣām agraprasannānāṃ vipāko 'py agra ucyate /
etāḥ prajñaptayas tisro hy agrāḥ khyāto munīśvaraiḥ // Rm_25.178{87} //

tad atra śraddhayā rāja triratne saṃprasannadhīḥ /
satkāraiḥ samupāśritya bhaja nityaṃ samādarāt // Rm_25.179{88} //

etatpuṇyam asaṃkhyeyam aprameyaṃ mahattaraṃ /
sarvasatvamahāsaukhyaguṇasaṃpattidāyakaṃ // Rm_25.180{89} //

evaṃ matvā mahatpuṇyaṃ sarvān satvān prabodhayat /
triratnabhajanotsāhaiś cārayasva śubhe nṛpa // Rm_25.181{90} //

evaṃ te sarvadā bhadraṃ sarvatrāpi bhaved dhruvaṃ /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_25.182{91} //

ity ādiṣṭaṃ munīndreṇa śrutvā sa nṛpatir mudā /
tatheti hi pratijñāya prābhyanaṃdat prasāditaḥ // Rm_25.183{92} //

tataḥ sa nṛpa utthāya natvā taṃ jagadīśvaraṃ /
mahānaṃdamahotsāhaiḥ svapuraṃ sajano yayau // Rm_25.184{93} //

tatra sa nṛpatī rājā prāsādatalam āśritaḥ /
sa maṃtripaurikān sarvān samāmaṃtryaivam ādiśat // Rm_25.185{94} //

maṃtriṇaḥ paurikāḥ sarve śṛṇudhvaṃ vacanaṃ mama / Rm 302 yadi vāṃchāsti vo bhadre triratnaṃ bhajatādarat // Rm_25.186{95} //

yavad ayaṃ jagacchāstā viharaty atra sāṃghikaḥ /
tāvad asya munīndrasya bhajata sarvadotsavaiḥ // Rm_25.187{96} //

vihāre sarvadā gatvā śraddhayā samupāśritāḥ /
tat saddharmāmṛtaṃ pītvā mudā carata sadvṛtau // Rm_25.188{97} //

sarvāṃś ca saugatān bhikṣūn sarvopakaraṇair api /
satkṛtya śraddhayāmaṃtrya mānayadhvaṃ sadādarāt // Rm_25.189{98} //

etan me vacanaṃ śrutvā triratnaśaraṇaṃ gatāḥ /
saṃbodhipraṇidhānena carata bodhicārikāṃ // Rm_25.190{99} //

tathā te maṃgalaṃ nityaṃ sarvatrāpi bhaved dhruvaṃ /
kramād bodhiṃ samāsādya labhata saugatiṃ gatiṃ // Rm_25.191{100} //

ity ādiṣṭaṃ munīndreṇa śrutvā te maṃtriṇo janāḥ /
sarve vīrādayo lokās tatheti pratiśuśruvuḥ // Rm_25.192{1} //

tadā sarve 'pi te lokāḥ saddharmasādhanodyatāḥ /
triratnabhajanaṃ kṛtvā pracerire samoditāḥ // Rm_25.193{2} //

tadārabhya sadā tatra maṃgalaṃ nirupadravaṃ /
sarvatra sarvadāpy āsīt triratnasyānubhāvataḥ // Rm_25.194{3} //

iti me guruṇādiṣṭaṃ tathā te kathyate mayā /
tvam apy evaṃ sadā rājan triratnaṃ śaraṇaṃ gataḥ // Rm_25.195{4} //

saddharmaṃ samupāśritya cara nityaṃ sadā śubhe /
lokāś cāpi mahārāja bodhayitvā prayatnataḥ /
triratnaśaraṇe sthāpya pālanīyāḥ sadā tvayā // Rm_25.196{5} //

evaṃ te maṃgalaṃ nityaṃ sarvatrāpi bhaved dhruvaṃ /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_25.197{6} //

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūmipaḥ /
tathety abhyanumoditvā prābhyanaṃdat sapārṣadaḥ // Rm_25.198{7} //

dūtāvadānaṃ yad idaṃ mudā ye śṛṇvaṃti ye cāpi niśāmayanti /
te sarva evaṃ tridive vrajanti saṃbuddhaloke 'pi saranti cānte // Rm_25.199{8} //

++ iti śriratnāvadānatatve dūtāvadānaṃ samāptam ++

Rm 303

XXVI Tairthikāvadāna
athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā /
upaguptaṃ tam arhantaṃ praṇatvaivam abravīt // Rm_26.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tadyathā guruṇādiṣṭaṃ tathādeṣṭuṃ ca me 'rhati // Rm_26.2{2} //

iti saṃprārthitaṃ rājñā śrutvā sa sugatātmajaḥ /
upagupto nareṃdraṃ taṃ samāmaṃtryaivam ādiśat // Rm_26.3{3} //

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ /
tathātrāhaṃ pravakṣyāmi śrutvānumodanāṃ kuru // Rm_26.4{4} //

tadyathā bhagavāṃc chāstā śrīghano 'rhan munīśvaraḥ /
sarvajñaḥ sugato nātho dharmarājo vināyakaḥ // Rm_26.5{5} //

bhikṣubhiḥ śrāvakaiḥ sārddhaṃ tathā sarvaiś ca sāṃghikaiḥ /
tatraiva jetakodyāne vihāre vyaharat purā // Rm_26.6{6} //

tad dharmadeśanāṃ śrotuṃ sarve lokaiḥ samāgataiḥ /
devadānavagaṃdharvair yakṣakinnararākṣasaiḥ // Rm_26.7{7} //

siddhair vidyādharaiś cāpi nāgendrair garuḍair api /
lokapālaiḥ sasainyaiś ca brāhmaṇaiś ca maharṣibhiḥ // Rm_26.8{8} //

yogibhir yatibhiś cāpi nirgranthibhiś ca tāpasaiḥ /
rājabhiḥ kṣatriyaiś cāpi tathā rājakumārakaiḥ // Rm_26.9{9} //

vaiśyaiś ca maṃtribhiḥ śreṣṭhair gṛhasthaiś ca mahājanaiḥ /
vaṇigbhiḥ sārthavāhaiś ca śilpibhiḥ paurikair api // Rm_26.10{10} //

grāmyair jānapadaiś cāpi kārpaṭikais tathāparaiḥ /
triratnadarśanotsāhaiḥ saddharmaguṇavāṃchibhiḥ // Rm_26.11{11} //

satkṛto mānito nityaṃ pūjyamāno 'bhivaṃditaḥ /
sarvasatvahitārthena varṣaṃ dharmāmṛtaṃ sadā // Rm_26.12{12} //

tadā tatra pure rājā prasenajin nṛpādhipaḥ /
saṃbuddhaśāsanaṃ dhṛtvā triratnam abhajan mudā // Rm_26.13{13} //

tad dṛṣṭvā tīrthikāḥ sarve īrṣyāroṣāhatāśayāḥ /
saṃmīlya saugataṃ dharmaṃ pratikṣipyaivam abruvan // Rm_26.14{14} //

bhavanto yad ayaṃ buddhaḥ sarvajña ṛddhimān kṛtī /
tatsarvān imāṃ lokān svaṃ dharme saṃniyojayet // Rm_26.15{15} //

tadāsmadvacanaṃ śrotum apīchen nātra kaścana /
sarve naḥ śrāvakāś cāpi bhajeyuḥ sugataṃ jinaṃ // Rm_26.16{16} //

tadā sarve vayaṃ lokai niṃdyamānaḥ samaṃtataḥ /
katham atra cariṣyāmas tad anyatra caremahi // Rm_26.17{17} //

iti sarvair api prokte tīrthikopāsako dvijaḥ /
sarvāns tāns tīrthikaṃ dṛṣṭvā punar evam abhāṣata // Rm_26.18{18} //

Rm 304

bhavaṃto ma viṣīdatvaṃ kartuṃ arhati sarvathā /
tad upāyaṃ kariṣyāmi yenānyatra carej jinaḥ // Rm_26.19{19} //

iti tāns tīrthikān sarvān bodhayitvā sa durmatiḥ /
nṛpater antike gatvā sādaram evam abravīt // Rm_26.20{20} //

śṛṇu rājan mahābhāga yad dhitaṃ te tad ucyate /
tathā tvayā samādhāya caritavyaṃ sadādarāt // Rm_26.21{21} //

yad ayaṃ muṇḍito bhikṣuḥ kuladharmavināśakṛt /
jātidharmaparibhraṣṭaḥ saṃsāravṛttiniṃdakaḥ // Rm_26.22{22} //

māyāvī kutsitācāro duḥśīlo lokavaṃcakaḥ /
svayaṃ naṣṭaḥ parāṃś cāpi nāśayitum ihāgataḥ // Rm_26.23{23} //

tad asya darśanaṃ rājaṃ karttavyaṃ na kadā cana /
grahītavyaṃ na nāmāpi śrotavyaṃ nāpi tad vacaḥ // Rm_26.24{24} //

satkāraṃ na ca karttavyaṃ dātavyaṃ nāpi kiṃ cana /
āśrame 'pi na gantavyaṃ sthātavyaṃ na tadantike // Rm_26.25{25} //

darśanaṃ ye prakurvanti tasya bhikṣor durātmanaḥ /
te sarve narake yāyuḥ sadgatiṃ na kadā cana // Rm_26.26{26} //

ye ca śṛṇvanti tad vākyaṃ sarve te nilayaṃ gatāḥ /
tīvraduḥkhābhisaṃtaptā vaseyur anutāpitāḥ // Rm_26.27{27} //

satkāraṃ ye ca kurvaṃti sarve te vilayaṃ gatāḥ /
daridrā durgatiṃ gatvā bhrameyur nihatāśayāḥ // Rm_26.28{28} //

ye ca dānaṃ prakurvanti tatrāśirluhitāśayāḥ /
te 'pi ca narake yātā duḥkhāny evam avāpnuyuḥ // Rm_26.29{29} //

tadāśrame ca gachaṃti sarve te duritāṅkitāḥ /
kuṣṭhādi rogasaṃtaptā yāyuś ca niraye 'cirāt // Rm_26.30{30} //

ye ca taiḥ saha tiṣṭhanti te sarve pāpasaṃgitāḥ /
tīvraduḥkhāgnisaṃdagdhā careyu niraye sadā // Rm_26.31{31} //

gṛhnanti ye ca mannāma teṣāṃ geheṣu sarvadā /
lakṣmīr maiva śrayet tatra nairṛtir eva saṃśrayet // Rm_26.32{32} //

ye buddhaṃ bhajanty atra te te sarve 'py adharmiṇaḥ /
kadāpi sadgatiṃ naiva yāṃti dūragatim eva hi // Rm_26.33{33} //

iti matvā mahārāja sadā bhadraṃ yadīchasi /
satkāraṃ darśanaṃ tasya karttavyaṃ naiva ke cana // Rm_26.34{34} //

kiṃ dharmaṃ saugataṃ dharmaṃ yan mithyā parikalpitaṃ /
tat tasya duryater dharmaṃ śrotavyaṃ naiva kena cit // Rm_26.35{35} //

yasya dharmo hi sarvatra vedaśāstre na gaṇyate /
sa kiṃ dharmātmako buddhas tat tatra maṃgalaṃ na hi // Rm_26.36{36} //

iti tenoditaṃ śrutvā sa paribodhitaḥ /
triratnabhajanotsāhaśaithilyakṣubhito 'bhavat // Rm_26.37{37} //

tatas tasya vacaḥ śrutvā tīrthikopāsakasya saḥ /
nṛpatis tairthike dharme 'bhilalāṣa prasāditaḥ // Rm_26.38{38} //

Rm 305

tatraiko gṛhabhṛc chreṣṭhī saṃbuddhopāsakaḥ sudhīḥ /
taṃ tīrthyopāsakaṃ dṛṣṭvā bodhayitum abhāṣata // Rm_26.39{39} //

kim evaṃ durmate buddho dharmarājo 'pi niṃdyate /
mā maivaṃ vadatām atra tvam eva narakaṃ vrajeḥ // Rm_26.40{40} //

yo loke samutpannaḥ sarvakleśān vinirjayan /
jitvā māragaṇān sarvān saṃbodhijñānam āptavān // Rm_26.41{41} //

sarvai brahmādibhir lokaiḥ saṃstuto vaṃdito 'rcitaḥ /
mānitaḥ satkṛto buddhas tvayaiva niṃdyate kathaṃ // Rm_26.42{42} //

yenaiva trijagallokāṃ putravat pratipālitaṃ /
pūjanīyaḥ kathaṃ nāthaṃ dharmarājo munīśvaraḥ // Rm_26.43{43} //

buddha eva jagannātho dayāluḥ sadguṇākaraḥ /
sarvasatvahitādhāno 'dvayavādī vināyakaḥ // Rm_26.44{44} //

sarvajñaḥ sugato bhadrarūpaḥ sarvahitārthabhṛt /
sarvavidyādhipaḥ śāstā saṃbodhimārgadeśakaḥ // Rm_26.45{45} //

nirjitakleśa ātmajñaḥ ṣaḍabhijño jagadguruḥ /
saṃbuddho 'rhañ jinas trāyī dharmarājo munīśvaraḥ // Rm_26.46{46} //

tataḥ sa bhagavānn eva sarvatraidhātukeṣv api /
agraḥ śreṣṭho mahāñ jeṣṭho nānyaḥ kaścid ato 'dhikaḥ // Rm_26.47{47} //

tasmād asya munīndrasya satkāraṃ śraddhayā sadā /
śaraṇagamanaṃ kṛtvā śrotavyaṃ dharmam ādarāt // Rm_26.48{48} //

ye buddhe śaraṇaṃ yānti na te gachaṃti durgatiṃ /
sarvadā sadgatau saukhyaṃ bhuktvā yānti jinālaye // Rm_26.49{49} //

śṛṇvanti ye ca tad dharmaṃ te 'pi no yānti durgatiṃ /
sadā svarge sukhaṃ bhuktvā yāyuś cānte sunirvṛtiṃ // Rm_26.50{50} //

bhajanti ye ca saṃgheṣu te 'pi na yānti durgatiṃ /
sadā dharmaratāḥ saukhyaṃ bhuktvā yānti sukhāvatiṃ // Rm_26.51{51} //

evaṃ ye ye triratnānāṃ sarvadā śaraṇaṃ gatāḥ /
satkṛtya śraddhayā nityaṃ bhajanti bodhimānasāḥ // Rm_26.52{52} //

sarve te sadguṇādhārāḥ sarvasatvahitārthinaḥ /
kramād bodhicarīḥ pūrya saṃbuddhapadam āpnuyuḥ // Rm_26.53{53} //

tenāyaṃ bhagavānn eva jagannātho jagadguruḥ /
dharmarājo jagadbharttā jagattrāyī vināyakaḥ // Rm_26.54{54} //

tenāsya sadguroḥ śāstuḥ śraddhayā śaraṇaṃ gatāḥ /
saddharmaṃ sarvadā śrutvā kartum arhati satkṛtiṃ // Rm_26.55{55} //

ye cāpy asya munīndrasya pratikṣipanti śāsanaṃ /
sadgatiṃ naiva te yānti durgatim eva sarvadā // Rm_26.56{56} //

iti matvā na karttavyā buddhe niṃdā kathaṃ cana /
triratnabhajanāny eva karttavyāni śubhārthibhiḥ // Rm_26.57{57} //

ye triratnaṃ bhajanty atra sarve te bodhibhāginaḥ /
bodhisatvā mahāsatvā bhaveyuḥ sugatātmajāḥ // Rm_26.58{58} //

tena te 'pi mahāsatvās triratnopāsakā api /
śraddhayā praṇatiṃ tesāṃ karttum arhanti sarvadā // Rm_26.59{59} //

iti tenoditaṃ śrutvā tīrthikopāsakaś ca saḥ / Rm 306 taṃ buddhopāsakaṃ dṛṣṭvā punar evam abhāṣata // Rm_26.60{60} //

ā kim evaṃ tvayā proktaṃ kiṃ buddho 'tāpasā 'yatiḥ /
pūraṇo brahmavijñas tapasvī saṃyamī sudhīḥ // Rm_26.61{61} //

tat tasya pūraṇasyāgre buddhaḥ kiṃ vaktum utsahet /
bālakān eva vañcitvā hy asaddharmme yunakti saḥ // Rm_26.62{62} //

pūraṇa eva sarveṣāṃ yatīnāṃ brahmacāriṇāṃ /
ṛddhimatāṃ mahān agro mātraikaś cit tato 'dhikaḥ // Rm_26.63{63} //

iti tenoditaṃ śrutvā sa buddhopāsakas tataḥ /
tīrthikopāsikaṃ dṛṣṭvā punar eva tam abravīt // Rm_26.64{64} //

are kiṃ jñāyate tasya saṃbuddhasya guṇas tvayā /
yenaiva kṛpayā dṛṣṭvā pālitaṃ putravaj jagat // Rm_26.65{65} //

yasya loke dayā nāsti tena kiṃ pālyate jagat /
kevalalobhasatkāraṃ hetunādombhiko hi saḥ // Rm_26.66{66} //

tapasvī yogavit prājña ṛddhimān siddhimān api /
yasya nāsti dayā satve sa kim śāstā jagadguruḥ // Rm_26.67{67} //

yo dṛṣṭvā sakalān satvān kṛpayā saṃprabodhayan /
saddharme yojayaty atra sa eva jagatāṃ guruḥ // Rm_26.68{68} //

tasmād atra jagacchāstā sarvasatvahitārthabhṛt /
buddha eva jagannātho jagattrāyī jagadguruḥ // Rm_26.69{69} //

nāsti buddhasamaḥ kaś cit sarvasatvahitaṃkaraḥ /
tena brahmādidevaiḥ sa vaṃdanīyo munīśvaraḥ // Rm_26.70{70} //

yato 'yaṃ śrīghanaḥ trāyī ṣaḍabhijño vināyakaḥ /
munīndro 'rhaṃ subhadrāṃśas tena tasyādhiko hi kaḥ // Rm_26.71{71} //

tenāyaṃ sugato buddho dharmarājas tathāgataḥ /
satkṛtya śraddhayā sarve bhajanīyaḥ śubhechubhiḥ // Rm_26.72{72} //

iti tenoditaṃ śrutvā tīrthikopāsako 'tha saḥ /
roṣāgniparidagdhāsyas taṃ bauddham evam abravīt // Rm_26.73{73} //

ā evam ucyate ko 'tra pūraṇāt para uttamaḥ /
yatīr vijño mahābhijñaḥ sa eva trijagadguruḥ // Rm_26.74{74} //

iti tenoditaṃ śrutvā saṃbuddhopāsako 'pi saḥ /
sāṃjaliḥ praṇatiṃ kṛtvā bhūmāv evaṃ tam abravīt // Rm_26.75{75} //

buddhād anyo viśiṣṭaḥ kas traidhātubhuvaneṣv api /
bahudhā kiṃ pravādena buddha eva jagatprabhuḥ // Rm_26.76{76} //

tenety ukte sa ruṣṭātmā tīrthikopāsakas tadā /
kopāgniparidagdhāṃgas taṃ buddham evam abravīt // Rm_26.77{77} //

yadi buddho viśiṣṭaḥ syāt pūraṇād arhato yateḥ /
sarvasvaṃ me tavādhīnaṃ dāsaś cāpi bhavāmy ahaṃ // Rm_26.78{78} //

yadi buddhād viśiṣṭo hi pūraṇo 'rhaṃ mahāmatiḥ /
sarvasvaṃ te mamādhīnaṃ dāsaś cāpi bhaveḥ khalu // Rm_26.79{79} //

iti tenodite tatra saṃbuddhopāsako 'pi saḥ /
tatheti vaṃdhanikṣepaṃ kṛtvā svīkaraṇaṃ vyadhāt // Rm_26.80{80} //

tayor etat pravādatvaṃ prasenajin narādhipaḥ / Rm 307 matvāmātyān samāhūya purar evam abhāṣata // Rm_26.81{81} //

gachadhvaṃ maṃtriṇaḥ sarve buddhatairthikayor api /
nirṇayitvā vivādatve mimāṃsā kriyatām iha // Rm_26.82{82} //

iti rājñā samādiṣṭaṃ śrutvā te maṃtriṇo janāḥ /
sahasā taj janān sarvān samāhūyaivam ādiśat // Rm_26.83{83} //

bhavanto nṛpater evam ājñāṃ śrutvā samāhitāḥ /
sarvatra vijite ghaṇṭānādaiś codaya tad drutaṃ // Rm_26.84{84} //

iti tair maṃtribhiḥ proktaiḥ śrutvā te sajanās tathā /
ghaṇṭāvaghoṣanaṃ kṛtvā sarvatraivaṃ ghoṣayan // Rm_26.85{85} //

śṛṇvantu paurikāḥ sarve ito 'hni saptame 'hani /
bauddhatairthikasaṃvāde mimāṃsātra bhaviṣyati // Rm_26.86{86} //

ye ye 'tra draṣṭum ichanti sarve te samupāgatāḥ /
buddhasya tīrthikasyāpi prabhāvaṃ draṣṭum arhata // Rm_26.87{87} //

evaṃ te vijite tatra sarvatra viṣayeṣv api /
ghaṇṭāvaghoṣaṇaṃ kṛtvā maṃtriṇāṃ pura āyayuḥ // Rm_26.88{88} //

tatas te sajanāḥ sarve rājño 'ntikam upāgatāḥ /
praṇatvaitat pravṛttāṃtaṃ purataḥ saṃnyavedayan // Rm_26.89{89} //

tato 'hni saptame prāpte sarve lokāḥ samāgatāḥ /
vistīrṇe bhūtale ramye tad draṣṭum upatasthire // Rm_26.90{90} //

tathā devā aneke ca taddarśanakutūhalāḥ /
antarīkṣe samāśritya saṃtasthuḥ pratimoditāḥ // Rm_26.91{91} //

evaṃ sarveṣu lokeṣu nṛpamaṃtrijanādiṣu /
naikaśatasahasreṣu sannipāteṣu sarvataḥ // Rm_26.92{92} //

tīrthikopāsakas tatra sa gomaye praleṣite /
maṃḍale gaṃdhapuṣpādipūjāṃgaiḥ samapūjayat // Rm_26.93{93} //

tataḥ sa sāṃjalir natvā jānubhyāṃ bhuvi saṃsthitaḥ /
udvahann uttarāsaṃgaṃ prārthayad evam ādarāt // Rm_26.94{94} //

yena satyena ṣaḍvijñāḥ śāstāraḥ pūraṇādayaḥ /
bhagavaṃto mahābhijñā arhanto brahmacāriṇaḥ // Rm_26.95{95} //

anena satyabhāvena sarvān etān yatīśvarān /
etatpūjopahārāṇi prānugaṃchaṃtu saṃmukhaṃ // Rm_26.96{96} //

evaṃ saṃprārthanāṃ kṛtvā tīrthikopāsako mudā /
tāni paṃcopahārāṇi prādāya gagaṇe 'kṣipat // Rm_26.97{97} //

tena kṣiprakṣiptamātrāṇi tāni sarvāṇi bhūtale /
patitāny astaṃgatāny eva sahasādarśane yayuḥ // Rm_26.98{98} //

tad dṛṣṭvā sasurā lokāḥ sarve te bhūmipādayaḥ /
uccair nādair hasantas taṃ tairthikam eva menire // Rm_26.99{99} //

tad dṛṣṭvā dhikpravādaṃ ca śrutvā sa tairthiko 'patat /
tataś cirāt samutthāya lajjābhinnamukhāśayaḥ // Rm_26.100{100} //

trasito 'dhomukhodraṣṭo niṣprabhaḥ parikaṃpitaḥ /
bhrastaskaṃdhaḥ kare kaṇḍaṃ sthāpya tasthau vimurchitaḥ // Rm_26.101{1} //

tad dṛṣṭvā sa prasannātmā buddhopāsako mudā /
prakṛtvā maṇḍalaṃ tatra gomayapratilepite // Rm_26.102{2} //

Rm 308

paṃcopahārapūjaṃgaiḥ samabhyarcya yathāvidhiḥ /
udvahann uttarāsaṅgaṃ jānubhyāṃ bhuvi saṃsthitaḥ // Rm_26.103{3} //

sāṃjaliḥ purataḥ sthitvā saṃbuddhaṃ taṃ munīśvaraṃ /
smṛtvā natvā tathā satyaṃ prārthayad evam ādarāt // Rm_26.104{4} //

yato 'yaṃ bhagavān buddhaḥ sarvalokavināyakaḥ /
tena satyena sarvāṇi puṣpāṇīmāni sūdakaṃ // Rm_26.105{5} //

idaṃ saurabhyadhūpaṃ ca bhagavantaṃ munīśvaraṃ /
saṃbuddhaṃ śrīghanaṃ nāthaṃ prābhiyāntu vihāyasā // Rm_26.106{6} //

iti saṃprārthanāṃ kṛtvā sa buddhopāsako mudā /
tāni sarvopahārāṇi prādāya gagaṇe 'kṣipat // Rm_26.107{7} //

tāni tena prakṣiptāni sarvāṇi gagaṇe 'saran /
tāni sarvāṇi puṣpāṇi chatrībhūtvācaran kramāt // Rm_26.108{8} //

dhūpo meghavad ambho 'pi vaiḍūryyavat tadācarat /
tad dṛṣṭvā janatā sarvā mahāścaryyaṃ pralehire // Rm_26.109{9} //

krameṇa tāni sarvāṇi pracaranti vihāyasā /
jhaṭiti jetakāraṇye vihāre saṃmukhaṃ yayuḥ // Rm_26.110{10} //

dṛṣṭvā sajanakāyo 'pi pratihāryaṃ tad adbhutaṃ /
jayaśabdaṃ prakurvantaḥ paśyanto 'nuyayur mudā // Rm_26.111{11} //

tatra sarvāṇi puṣpāṇi chatrībhūtvā jagadguroḥ /
saṃbuddhasya jagacchāstur upari samupāśrayan // Rm_26.112{12} //

tad dhūpam agratas tasya tasthau kṛtvā pradakṣiṇāṃ /
padāmbujaṃ tad ambho 'pi papāta viyataḥ sarat // Rm_26.113{13} //

tat samālokya sarve te dvijādi paurikā janāḥ /
prasāditā munīndrasya sabhāyāṃ samupācaran // Rm_26.114{14} //

sarve pradakṣiṇīkṛtya kṛtāṃjalipuṭā mudā /
bhagāvantaṃ muniṃ natvā sarve te samupāśrayan // Rm_26.115{15} //

sa buddhopāsakaś cāpi natvā taṃ śrīghanaṃ mudā /
tat saddharmāmṛtaṃ pātum upatasthau kṛtāṃjaliḥ // Rm_26.116{16} //

tīrthikopāsakaḥ so 'pi tad dṛṣṭvā vismayānvitāḥ /
mahad buddhānubhāvatvaṃ matvā draṣṭum upāśrayat // Rm_26.117{17} //

tataḥ sa bhagavān dṛṣṭvā sarvāns tān samupasthitān /
āryasatyam upādiśya punar evam upādiśat // Rm_26.118{18} //

śṛṇudhvaṃ sādhavaḥ sarve āryadharmaṃ samucyate /
yat triratnaṃ samākhyātaṃ tat trilokye mahattaraṃ // Rm_26.119{19} //

tadyathā sarvalokānāṃ traidhātukanivāsināṃ /
sarveṣām api bhadrārthaṃ saddharmaṃ saṃprakāśaye // Rm_26.120{20} //

sa saṃbuddho jagacchāstā sarvasatvahitaṃkaraḥ /
jagannātho jagattrātā buddharatnam idaṃ varaṃ // Rm_26.121{21} //

atra yaiḥ śraddhayā karmaṃ dānādi sukṛtaṃ kṛtaṃ /
teṣām agraprasannānāṃ vipākaiḥ phalam uttamaṃ // Rm_26.122{22} //

aprameyam asaṃkhyeyaṃ saṃbodhipadadāyakaṃ / Rm 309 evaṃ matvātra saṃbuddhaṃ bhajata sarvadā mudā // Rm_26.123{23} //

yāvataś cātra saṃsāre saṃskṛtā vāpy asaṃskṛtāḥ /
dharmās teṣāṃ mahān agro virāgo dharmaṃ uttamaḥ // Rm_26.124{24} //

dharmaratnam idaṃ ye 'tra prabhajanti prasāditāḥ /
teṣām agraprasannānāṃ vipāke phalam uttamaṃ // Rm_26.125{12} //

aprameyam asaṃkhyeyaṃ saṃbodhijñānadāyakaṃ /
tad etat saugataṃ dharmaṃ śrutvā bhajaṃti saṃvaraṃ // Rm_26.126{13} //

yāvantaś cātra trailokye saṃghāḥ pūgā gaṇāḥ smṛtāḥ /
teṣām agro mahān khyāto buddhasaṃgho jagadvaraḥ // Rm_26.127{14} //

saṃgharatnam idaṃ ye 'tra bhajanti śraddhayā mudā /
teṣām agraprasannānāṃ vipāke phalam uttamaṃ // Rm_26.128{15} //

aprameyam asaṃkhyeyaṃ saṃbodhimārgacālakaṃ /
tad atra saugate saṃghe bhajata śraddhayādarāt // Rm_26.129{16} //

idaṃ ratnatrayaṃ khyātaṃ sarvasatvaśubhaṃkaraṃ /
vāñchitārthapradaṃ siddhaṃ saṃbodhijñānadāyakaṃ // Rm_26.130{17} //

tad etat tritayaṃ ratnaṃ saṃbodhipadavāṃchibhiḥ /
satkṛtya śraddhayā nityaṃ pūjanīyaṃ samādarāt // Rm_26.131{18} //

ye triratnaṃ sadā nityaṃ pūjayanti prasāditāḥ /
na te māravaśaṃ yātā bhavaṃti bodhilābhinaḥ // Rm_26.132{19} //

iti matvā triratnaṃ tad dṛṣṭvā kṛtvānumodanāṃ /
sāñjalipraṇatiṃ kṛtvā dūrād vanditum arhatha // Rm_26.133{20} //

ity ādiṣṭaṃ munīndreṇa śrutvā te brāhmaṇādayaḥ /
sarve lokāḥ prasīdantas triratnaśaraṇaṃ yayuḥ // Rm_26.134{21} //

tatra ke cij janā bhadrāḥ saṃbuddhaśaraṇaṃ gatāḥ /
śikṣāpadaṃ samādāya prācarat saugataṃ vrataṃ // Rm_26.135{22} //

ke cid bhadrāśayā vijñā saṃbuddhaśaraṇaṃ gatāḥ /
pravrajyāvratam ādāya prācarad brahmacārikāṃ // Rm_26.136{23} //

tataḥ kleśān vinirjitya saṃsārabhogyanispṛhāḥ /
sākṣād arhatpadaṃ prāpya babhūva brahmacāriṇaḥ // Rm_26.137{24} //

etat sarvaṃ samālokya tīrthikopāsako 'pi saḥ /
vismitaḥ suprasannātmā triratnaṃ śaraṇaṃ yayau // Rm_26.138{25} //

tataḥ sa tairthikas tasya munīndrasya padāmbuje /
sāñjalipraṇataś caivaṃ praṇidhānaṃ vyadhān mudā // Rm_26.139{26} //

adyārabhya sadāpy asya munīndrasya jagadguroḥ /
saddharmaṃ samupāśritya triratnopāsako bhave // Rm_26.140{27} //

etatpuṇyavipākena loke 'ndhe 'parināyake /
saṃbodhijñānam āsādya bhaveyaṃ sugato jinaḥ // Rm_26.141{28} //

atīrṇāṃ tārayiṣyāmi mocayiṣyāmy amocitān /
sarvān āśvāsayiṣyāmi hy anāśvastān suduḥkhinaḥ // Rm_26.142{29} //

satvān nirvāpayiṣyāmi bhavālayād anirvṛtān /
kariṣyāmi sadā bhadraṃ traidhātubhuvaneṣv api // Rm_26.143{30} //

Rm 310

iti tena kṛtaṃ bodhipraṇidhānaṃ svacetasā /
matvā sa bhagavān smitaṃ visasarja saraśmikaṃ // Rm_26.144{31} //

tadā tā raśmayaḥ paṃcavarṇāḥ sarvāḥ samaṃtataḥ /
lokeṣu prasṛtā bhadraṃ saukhyaṃ kṛtvā praserire // Rm_26.145{32} //

yā adhastād gatābhāso sarvatra narakeṣu tāḥ /
prasṛtā avabhāsyaivaṃ bhadrasaukhyaṃ pracakrire // Rm_26.146{33} //

tatprabhābhiḥ parispṛṣṭā sarve te narakāśritāḥ /
nirduḥkhā saukhyam āsādya vismayaṃ samupāyayuḥ // Rm_26.147{34} //

tatas te nārakāḥ satvāḥ sarve te narake sthitāḥ /
ekaikanarakeṣv evaṃ saṃmīlya saṃvabhāṣire // Rm_26.148{35} //

aho citraṃ kim adyaivaṃ mahat saukhyaṃ prajāyate /
itaś cyutāḥ kim anyatra samutpannā vayaṃ khalu // Rm_26.149{36} //

iti saṃvādināṃ tesāṃ sarveṣāṃ saṃprabodhane /
bhagavān nirmitaṃ buddhaṃ prerayan narake prati // Rm_26.150{37} //

taṃ dṛṣṭvā nārakāḥ sarve vismitāḥ saṃprasāditāḥ /
bhūya ekatra saṃmīlya mitha evaṃ vabhāṣire // Rm_26.151{38} //

aho vayam itaś cyutvā naivānyatra gatāḥ khalu /
kiṃ tv asyāpūrvarūpasya prabhāvān naḥ śubhāyate // Rm_26.152{39} //

nūnam ayaṃ jagannātho buddho 'smān duḥkhapīḍitān /
samīkṣya kṛpayā dṛṣṭyā samuddharttum ihāgataḥ // Rm_26.153{40} //

tad asyātra vayaṃ sarve satkṛtya śraddhayādarāt /
sarvadā śaraṇaṃ gatvā bhaktum arhāmahe 'dhunā // Rm_26.154{41} //

iti saṃbhāṣaṇāṃ kṛtvā sarve te saṃprasāditāḥ /
asyaiva śaraṇaṃ gatvā praṇatvā saṃprabhejire // Rm_26.155{41!} //

tatas te nārakāḥ sarve tatpāpaparimocitāḥ /
pariśuddhāḥ śubhātmānaḥ sadgatiṃ sahasā yayuḥ // Rm_26.156{42} //

evaṃ tān nārakān sarvāḥ samuddhṛtya prabhāś ca tāḥ /
sarvāḥ pratyāgatās tatra saṃbuddhasya puro 'saran // Rm_26.157{43} //

evam ūrddhaṃ gatāyāś ca raśmayas tāḥ samaṃtataḥ /
sarvān devālayāṃ lokān avabhāsya praserire // Rm_26.158{44} //

yāvad bhavāgraparyantam avabhāsya samaṃtataḥ /
prasāritāḥ tato gāthā nisṛtāḥ samacodayan // Rm_26.159{45} //

anityaṃ khalu saṃsāraṃ duḥkhaṃ śūnyam anātmakaṃ /
puṇyam eva jagatsāraṃ tat puṇyaṃ cinutādarāt // Rm_26.160{46} //

niṣkrāmatārabhadhvaṃ tad yujyadhvaṃ buddhaśāsane /
dhunīta mṛtyusainyāni carata saugataṃ vrataṃ // Rm_26.161{47} //

yo hy asmin saugate dharme cariṣyati samāhitaḥ /
sa hitvā janma saṃsāre duḥkhasyāntaṃ kariṣyati // Rm_26.162{48} //

tat triratnaṃ sadā yūyaṃ saṃsmṛtvā śaraṇaṃ gatāḥ /
satkṛtya śraddhayā nityaṃ bhajata bodhiprāptaye // Rm_26.163{49} //

evaṃ tad ghoṣam ākarṇya sarvadevāḥ prabodhitāḥ /
triratnaṃ śaraṇaṃ kṛtvā prabhejire sadādarāt // Rm_26.164{50} //

Rm 311

evaṃ tā raśmayo devāñ codayitvā samaṃtataḥ /
punaḥ pratyāgatās tatra buddhāntikam upāyayuḥ // Rm_26.165{51} //

tatra tā raśmayaḥ sarvā ekībhūtvābhipiṇḍitāḥ /
tridhā pradakṣiṇīkṛtya sūṣṇīṣe 'ntardadhur muneḥ // Rm_26.166{52} //

taddṛṣṭvā sasabhālokāḥ sarve te vismayānvitāḥ /
śāstā kim ādiśed dharmam iti dhyātvā niṣedire // Rm_26.167{53} //

athāyuṣmān mahānando matvā tal lokaciṃtitaṃ /
utthāya sāṃjālir natvā papracha taṃ munīśvaraṃ // Rm_26.168{54} //

vigatoddhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
nākāraṇe śaṃkhamṛṇālagauraṃ smitam upadeśayanti jinā jitārayaḥ // Rm_26.169{55} //

tat kālaṃ svayam evam adhigamya dhīra buddhyā śrotṝṇāṃ śramaṇa jineṃdra kāṅkṣitānāṃ dhīrabhir /
munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // Rm_26.170{56} //

nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
yasyārthe smitam upadarśayaṃti dhīrās taṃ śrotuṃ samabhilaṣanti janoghāḥ // Rm_26.171{57} //

tad bhavān sarvasatvānāṃ cittābhiparibodhane /
yad abhilaṣitaṃ kāryaṃ tad upadeṣṭum arhati // Rm_26.172{58} //

iti saṃprārthite tena bhagavān sa munīśvaraḥ /
āyuṣmantaṃ tam ānaṃdaṃ samālokyaivam ādiśat // Rm_26.173{59} //

evam etan mahānaṃda nāhetupratyayaṃ jināḥ /
saṃbuddhāḥ sugatāḥ sarve darśayanti smitaṃ kvacit // Rm_26.174{60} //

śṛṇv ānaṃda yadarthe 'haṃ smitaṃ muñcāmi sāṃprataṃ /
tadarthaṃ saṃpravakṣyāmi sarvasatvaprabodhane // Rm_26.175{61} //

paśyasi yad ayaṃ śreṣṭhī tīrthikopāsako mudā /
mamātra śaraṇaṃ gatvā praṇidhānaṃ karoti hi // Rm_26.176{62} //

etatpuṇyavipākena trikalpāntam anātmavit /
kramād bodhicārīḥ sarvāḥ paripūrya bhavet sudhīḥ // Rm_26.177{63} //

tataḥ kleśagaṇāñ jitvā sarvān māragaṇān api /
bodhiṃ prāpyācalo nāma tathāgato bhaviṣyati // Rm_26.178{64} //

ity ādiṣṭaṃ munīndreṇa śrutvānaṃdādi bhikṣavaḥ /
sarve te suprasannāsyāḥ prābhyanandan savismayāḥ // Rm_26.179{65} //

tathā tena munīndreṇa vyākhyātaṃ sa tairthikaḥ /
śrutvānumodanāṃ kṛtvā prābhyanandan savismayaḥ // Rm_26.180{66} //

tataḥ sa sarvadā nityaṃ satkṛtya śraddhayā mudā /
triratnabhajānaṃ kṛtvā prācarat saugataṃ vrataṃ // Rm_26.181{67} //

iti me guruṇākhyātaṃ śrutaṃ mayā tathocyate /
tvam apy evaṃ mahārāja triratnasevako bhava // Rm_26.182{68} //

prajāś cāpi tathā rājaṃ bodhayitvā prayatnataḥ /
triratnabhajanotsāhe saṃcārayitum arhasi // Rm_26.183{69} //

tathā te sarvadā nityaṃ sarvatrāpi śubhaṃ bhavet / Rm 312 kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāt // Rm_26.184{70} //

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ /
satyam iti pratijñāya prābhyanāndat sa pārthikaḥ // Rm_26.185{71} //

śṛṇvantīdaṃ narā ye munivarakathitaṃ tairthikasyāvadānaṃ ye cāpi śrāvayanti pramuditamānasaḥ śraddhayā bhaktiyuktāḥ /
te sarve bodhisatvāḥ sakalaguṇabharā bhadracaryā caranto bhuktvā satsaukhyabhadraṃ jinavaranilaye saṃprayānti pramodāḥ // Rm_26.186{72} //

++ iti śrīratnāvadānatatve tairthikāvadānaṃ samāptam ++

Rm 313

XXVII Mālikāvadāna
athāśoko mahīnāthaḥ kṛtāṃjalipuṭo mudā /
upaguptaṃ tam arhantaṃ praṇatvā prārthayat punaḥ // Rm_27.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tadyathā guruṇādiṣṭaṃ tathādeṣṭuṃ tvaṃ arhati // Rm_27.2{2} //

iti tena narendreṇa prārthitaṃ sa yatīśvaraḥ /
upagupto narendran taṃ samālokyaivaṃ ādiśat // Rm_27.3{3} //

śṛṇu sādhu mahārāja yathā me guruṇoditaṃ /
tathāhaṃ tat pravakṣyāmi tava puṇyavivṛddhaye // Rm_27.4{4} //

tadyathā bhagavān buddhaḥ śākyasiṃho jagadguruḥ /
sarvajñaḥ sugataḥ śāstā dharmarājo munīśvaraḥ // Rm_27.5{5} //

ekasmin samaye tatra śrāvastyā upakaṇṭhike /
jetāraṇye mahodyāne vihāre śrāvakaiḥ saha // Rm_27.6{6} //

bhikṣubhiś cailakaiś cāpi bhikṣuṇībhir upāsakaiḥ /
upāsikābhir anyaiś ca bodhisatvagaṇair api // Rm_27.7{7} //

sarvasatvahitārthena bodhicaryaṃ prakāśayan /
saddharmaṃ samupādiśya vijahāra prabhāsayan // Rm_27.8{8} //

tat saddharmāmṛtaṃ pātuṃ sarve lokāḥ samāgatāḥ /
śakrādayo 'pi devendrā brahmādilokapālakāḥ // Rm_27.9{9} //

daityeṃdrā garuḍā nāgā yakṣagaṃdharvakiṃnarāḥ /
siddhā vidyādharāś cāpi rākṣasāś ca maharddhikāḥ // Rm_27.10{10} //

ṛṣayo brāhmaṇā cāpi kṣatriyāś ca narādhipāḥ /
vaiśyā rājakumārāś ca maṃtriṇo 'mātyakā janāḥ // Rm_27.11{11} //

gṛhasthāḥ sārthavāhāś ca vaṇijaḥ śilpino 'pi ca /
paurā jānapadā grāmyā anye kārpaṭikā api // Rm_27.12{12} //

sarve te samupāgatya tatra taṃ śrīghanaṃ muniṃ /
dṛṣṭvā pradakṣiṇīkṛtya praṇatvā samupācaran // Rm_27.13{13} //

yathākramaṃ samabhyarcya natvā sāṃjalayo mudā /
parivṛtya puraskṛtya sarve te samupāśrayan // Rm_27.14{14} //

tān sarvān samupāsīnāṃ dṛṣṭvā sa bhagavān muniḥ /
āryasatyaṃ samārabhya dideśa dharmam uttamaṃ // Rm_27.15{15} //

tad dharmaṃ samupākarṇya sarve te saṃprabodhitāḥ /
dharmavaiśeṣam ājñāya babhuvur bodhivāṃchitāḥ // Rm_27.16{16} //

tadā tatra pure rājā prasenajit kauśalaḥ /
yadā na sugatas tatra tadā tīrthikabhāg abhūt // Rm_27.17{17} //

yadā tu sugatas tatra sasāṃghikaḥ samāgataḥ /
tadā sa nṛpatir nityaṃ śrīghanaṃ taṃ sadābhajat // Rm_27.18{18} //

tasmiṃś ca samaye tatra kaścid ārāmiko vanāt / Rm 314 navaṃ padmaiḥ samādāya rājñe dātuṃ pure 'viśat // Rm_27.19{19} //

tatraikapathi taṃ dṛṣṭvā tīrthikopāsiko mudā /
sahasā tasya puro gatvā prārthayat taṃ saroruhaṃ // Rm_27.20{20} //

bho mālinn idaṃ padmaṃ yadi vikretum ichasi /
ucitaṃ mūlyam ādāya mahyaṃ dātuṃ tvam arhasi // Rm_27.21{21} //

iti tenārthitaṃ śrutvā mālikaḥ lubhitāśayaḥ /
yadīchati bhavān dadyām iti taṃ dātum aichata // Rm_27.22{22} //

tasminn eva kṣaṇe tatra gṛhastho 'nāthapiṇḍadaḥ /
puṣpārthī samupāyāto mālikaṃ tam apṛchata // Rm_27.23{22} //

bho mālinn idaṃ padmaṃ yadi vikretum ichati /
dviguṇaṃ mūlyam ādāya bhavān me dātum arhati // Rm_27.24{23} //

iti tenoditaṃ śrutvā tīrthikopāsako 'pi saḥ /
taddviguṇena mūlyena tad padmaṃ samayācata // Rm_27.25{24} //

iti tenārthitaṃ śrutvā sa cāpy anāthapiṇḍadaḥ /
taddvaiguṇyena mūlyena kamalaṃ tam ayācata // Rm_27.26{25} //

tac chrutvā tairthikaḥ so 'pi madadarpābhimāninaḥ /
tattriguṇamūlyena gṛhītuṃ taṃ samaichata // Rm_27.27{26} //

tad dṛṣṭvā sa gṛhastheṇānāthapiṇḍadotsahī /
caturguṇena mūlyena padmaṃ tam abhyayācata // Rm_27.28{27} //

evaṃ tau gṛhapatī so tha yāvac chatasaharsrakaiḥ /
mūlya taṃ padmam ādāya mālinaṃ taṃ yayācatuḥ // Rm_27.29{28} //

tad dṛṣṭvārāmikaḥ sa 'pi pravarddhayan parasparaṃ /
tayor dvayor adatvaiva manasaivaṃ vyaciṃtayat // Rm_27.30{29} //

ayaṃ gṛhapatiḥ śreṣṭho hy anāthapiṇḍadaḥ sudhīḥ /
acapalo mahādhīraḥ sthirasatvo vicakṣaṇaḥ // Rm_27.31{30} //

kasyārthe nv idaṃ padmam iyan mūlyena yācate /
nūnam atra mahaddhetur bhaviṣyati na saṃśayaḥ // Rm_27.32{31} //

tad etat paripṛchāva dāsyāmi sadguṇārthine // Rm_27.33{32} //

iti dhyātvā svacittena sa ārāmika utsukaḥ /
tairthikaṃ taṃ samālokya paprachaivaṃ samādarāt // Rm_27.34{33} //

bho puruṣa bhavān kasya kāryasyārthe idaṃ kajaṃ /
iyanmūlyena vikretum ichati tad vadasva me // Rm_27.35{34} //

iti tenoditaṃ śrutvā sa tairthikaḥ pramoditaḥ /
ārāmikaṃ tam ālokya prabodhayitum abravīt // Rm_27.36{35} //

yaḥ śrīpatir jagadbharttā nārāyano janārdanaḥ /
tasya pūjāṃ kariṣyāmi tad idaṃ dehi me 'mbujaṃ // Rm_27.37{36} //

iti tenoditaṃ śrutvārāmiko sānubodhitaḥ /
anāthapiṇḍadaṃ taṃ ca dṛṣṭvā kāryam apṛchata // Rm_27.38{37} //

bho sādho bhavaṃś cāpi kim artham idam ambujaṃ /
bahumūlyaiva samāharttum ichati tad vadasva me // Rm_27.39{38} //

iti tad vacanaṃ śrutvā so 'nāthapiṇḍadaḥ sudhīḥ /
ārāmikaṃ tam ālokya prabodhayitum abravīt // Rm_27.40{39} //

sādhu sādhu mahābhāga yad idaṃ te saroruhaṃ /
bahumūlyena vāṃchāmi tad arthaṃ kathyate śṛṇu // Rm_27.41{40} //

Rm 315

yo 'tra śauddhodanī rājā cakravarttī nṛpādhipaḥ /
sarvasatvahitārthena saṃbodhisādhanodyataḥ // Rm_27.42{41} //

sarvatra bhuvane loke kleśākulāsamāhite /
bodhicaryāvihīne 'tra mlechadharmapravarttate // Rm_27.43{42} //

bodhicaryāṃ svayaṃ dhṛtvā prakāśayitum udyataḥ /
sarvarājyaṃ parityajya sarvāṃś cāpi parigrahān // Rm_27.44{43} //

vairāgyadharmam āśritya saṃsārabhoganispṛhaḥ /
gayāśīrṣe nage gatvā kṛtvā tapaḥ suduṣkaraṃ // Rm_27.45{44} //

tato loke hitaṃ kartuṃ samutthāya samāhitaḥ /
bodhivṛkṣatalāsīnas tasthau dhyānasamāhitaḥ // Rm_27.46{45} //

tatra māragaṇān sarvāñ jitvā kleśagaṇān api /
saṃbodhijñānaṃ āsādya buddho bhavati sāṃprataṃ // Rm_27.47{46} //

so 'yaṃ buddho jagacchāstā jagannātho jagadguruḥ /
jagadbharttā jagattrāyī dharmarājā munīśvaraḥ // Rm_27.48{47} //

sarvajñaḥ sugataḥ śrimān ṣaḍabhijño vināyakaḥ /
satyavādī mahādhīraḥ satyadharmaśubhārthabhṛt // Rm_27.49{48} //

samantabhadrarūpāṃśaḥ saumyarūpo jiteṃdriyaḥ /
dvātriṃśallakṣaṇāśītivyaṃjanapratimaṃḍitaḥ // Rm_27.50{49} //

bhagavāñ chrīghano brahmavihāriko guṇākaraḥ /
sarvatraidhātukādhīśaḥsarvaduṣṭapraśāntakṛt // Rm_27.51{50} //

sarvamāravijetārhaṃ saṃbodhimārgadeśakaḥ /
vāñchitārthapradātāraś ciṃtāmaṇiguṇādhikaḥ // Rm_27.52{51} //

śuddhaśīlaḥ śubhācāraḥ kṣāntivratadharaḥ sudhīḥ /
sarvasatvahitodyogī niḥkleśaḥ sarvajit kṛtī // Rm_27.53{52} //

samādhidhyānasaṃraktaḥ saṃbodhidharmabhāskaraḥ /
prajñānidhir mahāvijñaḥ sarvavidyāviśāradaḥ // Rm_27.54{53} //

sarvopāyavidhānajñaḥ praṇidhipāratārakaḥ /
trailokavijayī vīraḥ saṃbodhikāryapūrakaḥ // Rm_27.55{54} //

vijñānormisamādhisthaḥ saṃbodhijñānaratnabhṛt /
sarvasatvaśubhaṃkārī sarvākārasvarūpikaḥ // Rm_27.56{55} //

śākyamunir mahābuddho jineśvaras tathāgataḥ /
sarvasatvahitārthena sarvatra samupācaran // Rm_27.57{56} //

bhāsayan sakalān lokān bhadraṃ kṛtvā samaṃtataḥ /
ihāpi sarvasatvānāṃ bhadraṃ kartuṃ samāgataḥ // Rm_27.58{57} //

sāṃprataṃ jetakārāme vihāre saha sāṃghikaiḥ /
saddharmam ādiśan nityaṃ viharati prabhāsayan // Rm_27.59{58} //

tasya pūjām ahaṃ kartum ichāmi sāṃprataṃ khalu /
tadarthe bahumūlyena yācāmīdaṃ saroruhaṃ // Rm_27.60{59} //

tad bhavān mūlyam ādāya dehi me idam ambujaṃ /
yathābhilaṣitaṃ dravyaṃ dāsyāmi te prasāṇayan // Rm_27.61{60} //

śraddhayedaṃ pradattaṃ cet tvayāhaṃ saṃpramoditaḥ /
etatpuṇyavipākena bodhicittam avāpsyasi // Rm_27.62{61} //

sarvadā sadgatiṃ yāyād durgatiṃ na kadā cana /
kramād bodhicarīḥ pūrya saṃbodhim api prāpnuyāḥ // Rm_27.63{62} //

Rm 316

evaṃ matvā bhavān sādho yadi saṃbodhim ichati /
yathābhilaṣitaṃ dravyam ādāyedaṃ pradehi me // Rm_27.64{63} //

iti tenārthitaṃ śrutvā sa mālikaḥ pramoditaḥ /
taṃ gṛhastham anāthānāṃ bharttāram evam abravīt // Rm_27.65{64} //

aho buddho mahābhijño dṛśyate na kadā cana /
īdṛg mahad guṇaṃ cāpi śruyate na kvacin mayā // Rm_27.66{65} //

tad ahaṃ taṃ jagannāthaṃ draṣṭum ichāmi sāṃprataṃ /
tat saddharmāmṛtaṃ pātuṃ vāṃchā me jāyate khalu // Rm_27.67{66} //

tasmāt tatra svayaṃ gatvā saṃbuddhaṃ taṃ munīśvaraṃ /
anena puṇḍarīkena pūjayiṣye 'ham ādarāt // Rm_27.68{67} //

tad bhavān kṛpayā sādho saṃbuddhasya jagadguroḥ /
nītvā mām āśrame tatra saddharme yoktum arhati // Rm_27.69{68} //

iti tenārthitaṃ śrutvā so 'nāthapiṇḍado mudā /
mālikaṃ taṃ samālokya punar evam abhāṣata // Rm_27.70{67} //

sādhu sādhu mahābhāga kuruṣvevaṃ yadīchasi /
prāgacha tvaṃ mayā sārddhaṃ pūjaye taṃ munīśvaraṃ // Rm_27.71{68} //

ity uktvā mālikaṃ taṃ sa gṛhapatiḥ prasādayan /
ādāya jetakārāme vihāre samudācarat // Rm_27.72{69} //

tatra tena sahāyebhya so 'nāthapiṇḍado gṛhī /
sāṃjalis taṃ jagannāthaṃ natvaikānte samāśrayat // Rm_27.73{70} //

tataḥ sa māliko drākṣīc chrīghanaṃ taṃ munīśvaraiḥ /
sabhāmadhyāsanāsīnaṃ bhikṣusaṃghapuraskṛtaṃ // Rm_27.74{71} //

dvātriṃśallakṣaṇāśītivyāṃjanapratimaṇḍitaṃ /
ratnarāśim ivojvālaṃ vyomaprabhābhyalaṃkṛtaṃ // Rm_27.75{72} //

samaṃtabhadrarūpāṃśaṃ saumyarūpaṃ śubhendriyaṃ /
dṛṣṭvā sa mudito natvā kṛtvā tridhā pradakṣiṇaṃ // Rm_27.76{73} //

tat padmaṃ purataḥ kṣiptvā kṛtāṃjaliḥ puro mudā /
natvā pādau munes tasya tatraikānte samāśrayat // Rm_27.77{74} //

kṣiptamātraṃ ca tatpadmaṃ sahasākāśaṃ saṃsaran /
chatrībhūtvā mune mūrddhnar uparisthaṃ vyarājata // Rm_27.78{75} //

tad dṛṣṭvā te sabhālokaḥ sarve te vismayānvitāḥ /
aho buddhasya māhātmyam iti proktvā prasedire // Rm_27.79{76} //

tad dṛṣṭvā mālikaḥ sa 'tivismayānaṃditāśayaḥ /
utthāya sahasā śastuḥ pādayo nyapatan nataḥ // Rm_27.80{77} //

tataḥ sa sāṃjalir natvā pādābjavor jagadguroḥ /
saṃbuddhapadalābhāya praṇidhānaṃ vyadhād dhṛdo // Rm_27.81{78} //

etatpuṇyavipākena loke 'ndhe 'parināyake /
kleśākule vinaṣṭe 'haṃ bhūyāsaṃ sugato jinaḥ // Rm_27.82{79} //

svayaṃ tarttum aśaktānaṃ tārayitā bhavodadhiṃ /
tathā kleśābdhimagnānāṃ samuddharttā vimocākāḥ // Rm_27.83{80} //

dharme 'nāśvasitānaṃ ca sādāśvāsayitāpi vai /
adṛṣṭabodhimārgānāṃ darśayitā bhaveya hi // Rm_27.84{81} //

Rm 317

iti tena kṛtaṃ matvā praṇidhānam sa sarvavit /
bhagavān muditaḥ prāvirakārṣīt sa smitaṃ tadā // Rm_27.85{82} //

tatra smite munīndrasya mukhapadmād vinirgatāḥ /
suraśmayaḥ paṃcavarṇāḥ prasesrus trijagatsv api // Rm_27.86{83} //

yā adhastād gatābhāsas tā sarvanarakeṣv api /
avabhāsya śubhaṃ kṛtvā pracakru duḥkhanāśaṇaṃ // Rm_27.87{84} //

tatprabhābhiḥ parispṛṣṭvā sarve te narakāśritāḥ /
duḥkhamuktā sukhaspṛṣṭā vismitā evam abruvan // Rm_27.88{85} //

aho kiṃ nu mahāsaukhyam asmākaṃ jāyate 'dhunā /
itaś cyutāḥ kuhānyatra samutpannā vayaṃ nu kiṃ // Rm_27.89{86} //

iti cintāparitānāṃ teṣāṃ cittaprabodhane /
bhagavān nirmitaṃ buddhaṃ preṣayat prati nairayaṃ // Rm_27.90{87} //

tad dṛṣṭvā narakasthās te sarve 'tivismayānvitāḥ /
parasparaṃ samālokya punar evaṃ vabhāṣire // Rm_27.91{88} //

bhavanto no itaś cyutvā nānyatra saṃgatā vayaṃ /
ihaiva narake sthāḥ sma kutrāpi calitā na hi // Rm_27.92{89} //

kiṃ tv ayaṃ samupāyātā hy apūrvadarśanaḥ pumān /
nūnam asyānubhāvena jāyate śubhatā 'dhunā // Rm_27.93{90} //

nūnam ayaṃ mahāsatvo dṛṣṭvāsmān duḥkhapīḍitān /
kṛpayā sarvathoddharttuṃ narake 'tra samāgataḥ // Rm_27.94{91} //

tad asya samupāśritya prakṛtvā śaraṇaṃ sadā /
praṇatvā śraddhayā nityaṃ bhajemahi samādarāt // Rm_27.95{92} //

iti saṃbhāṣya te sarve nārakīyāḥ prabodhitāḥ /
taṃ buddhaṃ śaraṇaṃ gatvā praṇatvā prābhajan mudā // Rm_27.96{93} //

tadbhajanodbhavaiḥ puṇyaiḥ sarve te narakotthitāḥ /
sahasā sadgatiṃ yātā babhūvur dharmabhājanāḥ // Rm_27.97{94} //

evaṃ tā raśmayaḥ sarvāḥ sarvāṃs tān narakāśritān /
samuddhṛtya punas tatra jagacchāstur upāyayuḥ // Rm_27.98{95} //

yā cāpy ūrddhvaṃ gatābhāsas tāvabhāsya diśo 'ṣṭa ca /
yāvad bhavāgraparyantam avabhāsyābhiprāsaran // Rm_27.99{96} //

gāthābhiś ca surān sarvān divyakāyasukhāratān /
samantato mahacchabdaṃ ruccair evam acodayan // Rm_27.100{97} //

anityaṃ sarvasaṃsāraṃ duḥkhaṃ śūnyam anātmakaṃ /
iti matvā śubhe dharmaṃ sarvadā caratādarāt // Rm_27.101{98} //

niṣkrāmatārabhadhvaṃ tad yujyadhvaṃ buddhaśāsane /
triratnaśaraṇaṃ kṛtvā bhajadhvaṃ sarvadādarāt // Rm_27.102{99} //

yo hy asmiṃ saugate dharme cariṣyati samāhitaḥ /
sa hitvā janma saṃsāre duḥkhasyāntaṃ kariṣyati // Rm_27.103{100} //

etac chabdaṃ samākarṇya sarve devāḥ prabodhitāḥ /
triratnaśaraṇaṃ kṛtvā prabhejire samāhitāḥ // Rm_27.104{1} //

evaṃ tāḥ raśmayaḥ paṃcaḥ sarvāṃl lokān surān api /
triratnaśaraṇe sthāpya punar muner upāyayuḥ // Rm_27.105{2} //

tatra tā raśmayaḥ sarvā ekībhūtā ca piṇḍitāḥ / Rm 318 jinaṃ pradakṣiṇīkṛtya tad uṣṇīṣe viśet punaḥ // Rm_27.106{3} //

tad dṛṣṭvā te sabhālokāḥ sarve te vismayānvitāḥ /
kim ādeśen munīndro 'yam iti dhyātvā niṣedire // Rm_27.107{2} //

athā yuṣmān sa ānando matvā teṣāṃ vitarkitaṃ /
utthāya sāṃjalir natvā bhagavantaṃ tam abravīt // Rm_27.108{5} //

bhagavan bhavatā kena hetunā sṛjyate smitaṃ /
nāhetu sugatāḥ sarve vihasanti kadā cana // Rm_27.109{6} //

yadarthe hetunā smitaṃ bhavān muṃcati sāṃprataṃ /
tadarthaṃ śrotum ichanti sarve lokā ime khalu // Rm_27.110{7} //

yadarthena bhavān smitaṃ prakaroti jagadguro /
tadarthaṃ samupādiśya sarvān lokān prabodhaya // Rm_27.111{8} //

ity ānandoditaṃ śrutvā bhagavān sa munīśvaraḥ /
sarvān lokān samālokya tam ānaṃdaṃ cābravīt // Rm_27.112{9} //

evam etan mahānaṃda nāhetupratyayaṃ kvacit /
sarvabuddhāḥ pramuṃcanti smitaṃ kiṃcit kadā cana // Rm_27.113{10} //

paśya tvaṃ yad ayaṃ sādhu ārāmikaḥ prasāditaḥ /
mamaivaṃ śraddhayā pūjāṃ karoti śraddhayā mudā // Rm_27.114{11} //

etatpuṇyavipākena māliko 'yaṃ subuddhimān /
bodhicittaṃ samāsādya bodhicaryāṃ caran kramāt // Rm_27.115{12} //

sarvāḥ pāramitāḥ pūryya sarvān māragaṇān vinijayan /
samyakṣaṃbodhim āsādya niḥkleśo 'rhan munīśvaraḥ // Rm_27.116{13} //

daśabalo jagannāthaḥ sarvasatvahitārthabhṛt /
padmottamo 'bhidho buddhas tathāgato bhaviṣyati // Rm_27.117{14} //

yad ayaṃ mama saddharmasādhane 'bhiprasāditaḥ /
saṃbodhipraṇidhiṃ dhṛtvā karoti śraddhayārcanāṃ // Rm_27.118{15} //

evaṃ ye śraddhayā nityaṃ triratnaṃ śaraṇaṃ gatāḥ /
bhajanti te janāḥ sarve bhaveyuḥ sugatātmajāḥ // Rm_27.119{16} //

tatas te sarvasatvānāṃ hitārtheṣu samudyatāḥ /
bodhisatvā mahāsatvā bhaviṣyaṃti guṇākarāḥ // Rm_27.120{17} //

tataḥ pāramitāḥ sarvāḥ paripūrya yathākramaṃ /
tataḥ saṃbodhim āsādya bhaveyuḥ sugatā api // Rm_27.121{18} //

evaṃ matvātra saṃsāre saṃbodhijñānavāṃchibhiḥ /
triratnabhajanaṃ kṛtvā caritavyaṃ sadā śubhe // Rm_27.122{19} //

ity ādiṣṭaṃ munīndreṇa śrutvānaṃdādayo 'pi te /
bhikṣavaḥ sāṃghikāḥ sarve prābhyanandan prabodhitāḥ // Rm_27.123{20} //

sarve lokāś ca te sarve śrutvaivaṃ śrīghanoditaṃ /
triratnaśaraṇaṃ kṛtvā prabhejire 'numoditāḥ // Rm_27.124{21} //

evaṃ śāstrā munīndreṇa vyākṛtaṃ svayam ātmanaḥ /
śrutvā sabhāntikaś cāpi prābhyanandat pramoditaḥ // Rm_27.125{22} //

tadārabhya sadā nityaṃ mālikaḥ so 'numoditaḥ /
triratnabhajanaṃ kṛtvā prācarad bodhicārikāṃ // Rm_27.126{23} //

tataḥ sānāthapiṇḍo 'pi tena saha pramoditaḥ /
sāṃjalis taṃ jagannāthaṃ natvā sve nilaye yayau // Rm_27.127{24} //

Rm 319

tatra sa māliko gehe bhāryayā saha moditaḥ /
triratnaśaraṇaṃ kṛtvā prācarat sarvadā śubhaṃ // Rm_27.128{25} //

tatas taṃ saugate dharme 'nucarantaṃ niśamya saḥ /
tīrthikopāsiko ruṣṭo upetya paryabhāṣata // Rm_27.129{26} //

are re durmate pāpin kim evaṃ carase 'śubhe /
sarvathā tvaṃ paribhraṣṭo narake duḥkham āpsyasi // Rm_27.130{27} //

yad apātre durācāre mithyādharmābhibhāṣinī /
upetya bhajanaṃ kṛtvā vinoṣi kilviṣaṃ mahat // Rm_27.131{28} //

bhajante ye narā buddhaṃ na te gachanti sadgatiṃ /
durgatim eva te yātāś caranty aśubhe sadā // Rm_27.132{29} //

kadā cid api tad gehe bhadraṃ na jāyate kvacit /
lakṣmīś cāpi vasen naiva yato dharmo vinaśyate // Rm_27.133{30} //

kiṃ cin nāsti śubhācāraṃ tasya bhikṣāśino 'yateḥ /
kim evaṃ śraddhayā nityaṃ bhajase sadguror iva // Rm_27.134{31} //

kṛpaṇo yaḥ svayaṃ bhraṣṭaḥ parāṃś ca bhraṃśayed iha /
adharme ye 'pi saddharmam ity ākhyāyābhivaṃcate // Rm_27.135{32} //

sa kiṃ śāstā sudhīr vijño dharmarājo munīśvaraḥ /
sadbhir na pūjanīyo 'sau niṃdanīyo hi durgatiḥ // Rm_27.136{33} //

iti satyaṃ mayākhyātaṃ hitārthaṃ te śubhārthinaḥ /
yadi dharme 'sti te vāṃchā śrutvāsmadvacanaṃ cara // Rm_27.137{34} //

tad buddhasaṃgatiṃ tyaktvā tīrthe snātvā samāhitaḥ /
brahmaṇaṃ viṣṇum īśānaṃ bhaja nityaṃ yathāvidhiṃ // Rm_27.138{35} //

brāhmaṇaṃ ye bhajaṃty atra sarve te brahmacāriṇaḥ /
pariśuddhāśayā bhadrā saṃprayānti surālayaṃ // Rm_27.139{31} //

ye bhajanti sadā viṣṇuṃ na te gachaṃti durgatiṃ /
sadgatiṃ sarvadā yātā bhavanti manujādhipāḥ // Rm_27.140{32} //

ye bhajanti mahārudraṃ na te gachanti nārake /
sarvasaukhyāni saṃbhuktvā yānti cānte śivālayaṃ // Rm_27.141{33} //

evaṃ matvātra saṃsāre yadi saukhyaṃ sadechasi /
tad etāṇ trijagannāthān bhaja nityaṃ prapūjayan // Rm_27.142{34} //

etan me vacanaiḥ śrutvā bhaja tān sadgurūn yatīn /
teṣāṃ saddharmam ākarṇya cara nityaṃ śubhe vrate // Rm_27.143{35} //

tathā te maṃgalaṃ nityaṃ sarvadātra bhaved dhruvaṃ /
ante pāpavinirmuktāḥ prayānti tridaśālayaṃ // Rm_27.144{36} //

iti tenoditaṃ śrutvā mālikaḥ sa viroṣitaḥ /
tairthikaṃ taṃ samārabhya paribhāṣyaivam abravīt // Rm_27.145{37} //

ā kim evaṃ vadasy atra mā maivaṃ vadathāḥ punaḥ /
tvam eva narakaṃ yāyā nindase yan munīśvaraṃ // Rm_27.146{38} //

śṛṇv atrāhaṃ pravakṣyāmi saṃbuddhe guṇam alpakaṃ /
vistareṇa kathaṃ vaktuṃ śakyate 'lpaśiyā mayā // Rm_27.147{39} //

tathāpi kathyate 'lpatvāt tavābhibodhane mayā / Rm 320 śrutvā tvayā vicāryaiva sad asac ca parīkṣyatāṃ // Rm_27.148{40} //

saṃbuddha eva bhagavān suguṇī na viṣṇuḥ saṃśasyate na hiraṇyagarbhaḥ /
teṣāṃ subhadracaritātiśayaprabhāvāñ chrutvā vicārayata ko guṇavān na veti // Rm_27.149{41} //

viṣṇuḥ samudyatataho vighṛṇaiḥ pramāyī
rudro vibhūtyajakayoladharaḥ pramattaḥ /
ekāntaśāntacaritāśayas tu buddhaḥ
kaṃ pūjayemahi suśāntam aśāntarūpaṃ // Rm_27.150{36!} //

duryodhanādi nṛpanāśakaraḥ sa cakrī haras tripūranāśakaḥ pinākī /
krauṃcaṃ guho 'pi dṛḍhaśakti hate cakāra buddhastokavalamayas tu jagatāṃ hiteṣī // Rm_27.151{67} //

pīḍyāmamāyamayam eva tu rakṣaṇīyo vadhyo yam ity api surottamanītir eṣā /
niḥśreyasātyudayasaukhyahitaikabuddhir buddhasya naivaridavonahivaṃ // Rm_27.152{68} //

rāgādi doṣajanitāni vacānsi viṣṇor unmattaceṣṭitakarāṇi ca yāni śambhoḥ /
niḥśeṣadoṣaśamakāritatathāgatasya vaṃdyatvam arhati ca ko 'tra vicārayadhvaṃ // Rm_27.153{69} //

yaś codyataḥ parivadhāya ghṛṇāṃ vihāya trāṇāya yaś ca jagataḥ kṛpayā pravṛttaḥ /
rāgī ca yo bhavati yaś ca vimuktarāgaḥ pūjyaṃs tayoḥ ka iha taṃ vadatānucintya // Rm_27.154{70} //

śakraṃ vajradharaṃ balaṃ haladharaṃ kṛṣṇaṃ ca cakrāyudhaṃ skaṃdaṃ śaktidharaṃ śmaśānavilayaṃ rudraṃ triśūlāyudhaṃ /
etān duḥkhabhayāṅkitān gataghṛṇān bālān vicitrāyudhān nityaṃ prāṇivadhodyute praharaṇān kas tān namasyed budhaḥ // Rm_27.155{71} //

na yaḥ śūlaṃ dhatte na ca suratim aṅke suvadanāṃ na cakraṃ śaktiṃ vā na ca kuliśam ugraṃ rava halaṃ vinirmuktaṃ kleśaiḥ parahitavidhānādyatadhiyaṃ /
śaraṇyaṃ lokānaṃ tam ṛṣim upayātāsmi śaraṇaṃ // Rm_27.156{72} //

rudro rāgavaśāt striyaṃ vahati yo hiṃsyā hriyā varjitā viṣṇuḥ krūrataraḥ kṛtaghnacaritaḥ skaṃdhaḥ svayaṃjñāti ha /
krūrāsyā mahiṣāntakṛn naravaśā mānsāśinī pārvatī pānepsī ca vināyako daśabalo srasto hy adoṣaḥ suhṛt // Rm_27.157{73} //

vaṃdhur nabhe sa bhagavān na ripur na cānyaḥ śāstā trilokagurur ekatamo 'pi dhīraḥ śrutvā vacaḥsucaritātiśayaprabhāvaṃ buddhaṃ guṇātiśayalobhatayāśritāḥ smaḥ // Rm_27.158{74} //

nāsmākaṃ sugataḥ pitā na ripavas tīrthyāṃdhanaṃ naiva te /
dattaṃ tena tathāgatena ca hṛtaṃ kiṃcit kaṇādādibhiḥ /
kiṃ tv ekāṃtajagaddhitaḥ sa bhagavān buddho yataś cāmalaṃ vākyaṃ sarvamalāpahārica yatas tad bhiktavaṃto vayaṃ // Rm_27.159{75} //

hiteṣī yo nityaṃ satatam upakārīva jagataḥ kṛtaṃ yena svāsthyaṃ bahuvidharujārttasya jagataḥ / Rm 321 gūḍhaṃ yaś ca jñe bhayaṃ karatalam ivāvaiti sakalaṃ prapadyadhvaṃ santas temṛṣivaradaraṃ bhaktimanasaḥ // Rm_27.160{76} //

asarvabhāvena yadṛcchayā vā parānuvṛtya vicikitsayā vā /
ye taṃ namasyanti munīndracaṃdraṃ te 'py āmarīsaṃpadam āpnuvaṃti // Rm_27.161{77} //

paurāṇīśrutineṣa lokamahito buddhaḥ kilāyaṃ harir dṛṣṭvā janmajarāvipattivaśagaṃ lokaṃ kṛpābhyudyataḥ /
jātaḥ śākyakulenduracyutamatis trātā nṛṇāṃ gautamaḥ śāstāraṃ hitam eva kas tam adhunā nāvaiti mūḍho janaḥ // Rm_27.162{78} //

yadā rāgadveṣād asurasuradārāpaharaṇaṃ kṛtaṃ māyādvitvaṃ dharaṇiharaṇāśaktamatinā /
tadā pūjyo vandyo harir aparimukto 'budhatayā vinirmuktaṃ buddhaṃ na namati jano māhavahulaḥ // Rm_27.163{79} //

caturjaladhimekhalākuratambabhārālasāṃ mahīṃ mahatīṃ visṛjya harayevāpakaṣṭāṃ valiḥ /
pradāya munaye tu pāṃśulavam apy aśoko nṛpaḥ kṣitiṃ sakalacaṃdramaṇḍalatarāñ ca saṃprāptavān // Rm_27.164{80} //

yakṣapāto na me buddhena dveṣaṭakapilādiṣu /
muktimac ca vaco yasya kāryas tasya parigrahaḥ // Rm_27.165{81} //

avaśyam eṣāṃ katamo 'pi sarvavit jagarddhitaikāntaviśālasāraḥ /
sa eva mṛgyo hy atisūkṣmacetasā janena śeṣaiḥ kim anarthapaṇḍitaiḥ // Rm_27.166{82} //

yasyāpi kiñcin na hi doṣaleśaṃ śaradguṇāḥ santi jagaddhitārthe /
brahmāpi viṣṇutiriṇo harir vā samehi śāstā śubhakārimitraṃ // Rm_27.167{83} //

yasya na vidyate doṣo vidyante sakalā guṇāḥ /
sarvajñaḥ sa jagacchāstā tam ahaṃ śaraṇaṃ vraje // Rm_27.168{84} //

yo 'smin sudṛṣṭyāt saṃrakṣyati jagacchubhe /
tasyāhaṃ śaraṇaṃ gatvā bhajāmi satataṃ mudā // Rm_27.169{85} //

yaṃ dṛṣṭvā suprasannās te bhavanti nirmalāśayāḥ /
tam eva sugataṃ nāthaṃ bhajāmi śaraṇaṃ gataḥ // Rm_27.170{86} //

yenaiva trijagallokaṃ putravat pratipālitaṃ /
tam eva trijagannāthaṃ bhajāmi śaraṇaṃ tataḥ // Rm_27.171{87} //

yasmai suśraddhayā dattaṃ tat phalaṃ bodhisādhanaṃ /
tam eva śrīghanaṃ bhaktyā bhajāmi śaraṇaṃ gataḥ // Rm_27.172{88} //

yasmād dharmāmṛtaṃ pītvā sarve satvāḥ pramodinaḥ /
tam eva saṃti sarve 'pi duḥkhachedanasadguṇāḥ /
tam eva śrīpradātāraṃ bhajāmi śraddhayādarāt // Rm_27.173{89} //

buddha eva jagacchāstā buddha eva jagadguruḥ /
buddha eva jagannātho buddha eva munīśvaraḥ // Rm_27.174{90} //

tad ahaṃ sarvabhāvena buddhasya śaraṇaṃ gataḥ /
śraddhayā dharmam āsādya bhajāmi bodhiprāptaye // Rm_27.175{91} //

ye buddhaṃ śaraṇaṃ yānti na te gachanti durgatiṃ /
nirmuktapāpakāḥ saukhyaṃ bhuktvā yāṃti jinālayaṃ // Rm_27.176{92} //

Rm 322

śṛṇvanti saugataṃ vākyaṃ ye te na yānti durgatiṃ /
samantabhadrasaukhyāni bhuktvā yāṃti sukhāvatiṃ // Rm_27.177{93} //

bhajanti lokanāthaṃ ye te 'pi na yānti durgatiṃ /
pāpamuktāḥ sukhāny eva bhuktvā yāṃti surālayaṃ // Rm_27.178{94} //

etad ratnatrayaṃ loke utpannaṃ sadguṇākaraṃ /
tad ahaṃ śaraṇaṃ gatvā bhajāmi samupāsikaḥ // Rm_27.179{95} //

etatpuṇyavipākena sarvasatvahitārthakaḥ /
kramād bodhicarāḥ pūrya saṃbuddhapadam āpnuyāt // Rm_27.180{96} //

tadāhaṃ sugato bhūtvā sarvasatvaśubhārthabhṛt /
satvān bodhau pratiṣṭhāpya nirvṛtiṃ samavāpnuyāt // Rm_27.181{97} //

evaṃ vijñāya saddharmaṃ yadīchati bhavān api /
triratnaśaraṇaṃ gatvā bhaja nityaṃ samādarāt // Rm_27.182{98} //

etatpuṇyavipākena sadā tvaṃ sadgatiṃ tataḥ /
bodhiṃ cāpi samāsādya saṃbuddhapadam āpnuyāḥ // Rm_27.183{99} //

iti tena samākhyātaṃ śrutvā sa paribodhitaḥ /
tairthyadharmaṃ pratikṣipya saṃbuddhaśrāvako 'bhavat // Rm_27.184{100} //

tadārabhya sadā nityaṃ saddharmaśravaṇotsukaḥ /
vihāre samupāśritya prābhajat taṃ munīśvaraṃ // Rm_27.185{1} //

iti me guruṇādiṣṭaṃ śrutaṃ mayā tathocyate /
tvaṃ cāpy evaṃ mahārāja triratnaṃ sarvadā bhaja // Rm_27.186{2} //

prajāś cāpi mahārāja bodhayitvā prayatnataḥ /
bodhimārge pratiṣṭhāpya pālayasva samāhitaḥ // Rm_27.187{3} //

etatpuṇyavipākena sadā te maṃgalaṃ bhavet /
kramād bodhicarīḥ pūrya saṃbuddhapadam āpnuyāḥ // Rm_27.188{4} //

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūmipaḥ /
tatheti prativijñapya prābhyanandat sapārṣadaḥ // Rm_27.189{5} //

śṛṇvantīdaṃ mudā ye jinavarakathitaṃ mālikasyāvadānaṃ ye cāpi śrāvayanti pramuditamanasaḥ śraddhayā bhadrakāmāḥ / te sarve lokanāthās trimalakalijitā bodhisatvā maheśā bhuktvā saukhyaṃ sadānte jinavaranilaye saṃprayānti prasannāḥ /

++ iti ratnāvadānatatve mālikāvadānaṃ samāptam ++

Rm 323

XXVIII Pāñcālarājāvadāna
athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā /
upaguptaṃ guruṃ bhikṣuṃ natvaivaṃ punar abravīt // Rm_28.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tadyathā guruṇākhyātaṃ tathādeṣṭuṃ ca me 'rhati // Rm_28.2{2} //

iti saṃprārthite rājñā sa upagupta ātmavit /
tam aśokaṃ mahīpālaṃ samāmaṃtryaivam abravīt // Rm_28.3{3} //

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ /
tathāhaṃ te pravakṣyāmi śrutvānumodanāṃ kuru // Rm_28.4{4} //

tadyathāsau jagacchāstā śākyasiṃhas tathāgataḥ /
sarvajñaḥ sugato nātho dharmarājā munīśvaraḥ // Rm_28.5{5} //

ekasmin samaye tatra śrāvastyā bahir āśrame /
vihāre jetakodyāne vijahāra sasāṃghikaḥ // Rm_28.6{6} //

tadā sa bhagavāṃs tatra bhikṣusaṃghaiḥ puraskṛtaḥ /
sabhāmadhyāsanāsīno dharmam ādeṣṭum ārabhat // Rm_28.7{7} //

tad dharmadeśanāṃ śrotuṃ sarve lokāḥ samāgatāḥ /
devā daityāś ca nāgāś ca yakṣagaṃdharvakinnarāḥ // Rm_28.8{8} //

siddhā vidyādharāś cāpi garuḍā rākṣasā api /
ṛṣayo brāhmaṇā vijñā rājānaḥ kṣatriyā api // Rm_28.9{9} //

vaiśyā rājakumārāś ca maṃtriṇaś ca mahājanāḥ /
vaṇijaḥ sārthavāhāś ca gṛhasthāḥ śilpino 'pi ca // Rm_28.10{10} //

grāmyā jānapadāś cāpi kārpaṭikādayo 'pi ca /
tīrthikā api te sarve jetārāme upāgatāḥ // Rm_28.11{11} //

vihāre taṃ jagannāthaṃ dṛṣṭvā sāṃjalayo mudā /
natvā pradakṣiṇīkṛtya samabhyarcya yathākramaṃ // Rm_28.12{12} //

tatas te muditāḥ sarve parivṛtya samaṃtataḥ /
tat saddharmāmṛtaṃ patum upatasthuḥ samāhitāḥ // Rm_28.13{13} //

tadā sa bhagavān dṛṣṭvā sarvāns tān samupasthitān /
ādimadhyāntakalyāṇaṃ dideśa dharmam uttamaṃ // Rm_28.14{14} //

tat saddharmāmṛtaṃ pītvā sarve lokāḥ prabodhitāḥ /
saṃbuddhaṃ śaraṇaṃ kṛtvā pracerur bodhisaṃvaraṃ // Rm_28.15{15} //

tasminn avasare tatra paṃcāla uttarādhipaḥ /
dakṣiṇādhipapaṃcālaṃ parājetum upākramat // Rm_28.16{16} //

tayoḥ paṃcālayo rājño viruddhāsy abhimāninoḥ /
mahāyuddham abhūn nityaṃ parasparavighātanaṃ // Rm_28.17{17} //

pravarttite sadā yuddhe tayo rājño hi māninoḥ /
durbhikṣam api tatrābhūd bahulokavighātanaṃ // Rm_28.18{18} //

Rm 324

tadā tau kṣatriyau krūrau parasparavighātinau /
viruddhamānasau vīrau vairaśāmyaṃ na jagmataḥ // Rm_28.19{19} //

tad dṛṣṭvā nṛpatī rājā prasenajin sa kauśalaḥ /
tad vairaśamanopāyaṃ ciraṃ dhyātvā vyaciṃtayat // Rm_28.20{20} //

yad etau nṛpatī vīrau nityaṃ yuddhābhikāṃkṣiṇau /
saṃbodhisādhanaṃ dharmaṃ śrotuṃ naivābhivāṃchata // Rm_28.21{21} //

sarve 'pi maṃtriṇo 'mātyāḥ sarve lokāś ca yodhinaḥ /
saṃbuddhadarśane cāpi nātrāgachanti ke cana // Rm_28.22{22} //

evaṃ teṣāṃ sadā nityaṃ hiṃsākarmābhirāgiṇāṃ /
saddharme śravaṇe vāpi gocaraṃ naiva vidyate // Rm_28.23{23} //

dharmaṃ vinātra saṃsāre kiṃ sāraṃ janma mānuṣe /
parasparaṃ nihatyaiva yāsyaṃti narake dhruvaṃ // Rm_28.24{24} //

dhig janma mānuṣe teṣāṃ kevalaṃ pāpasādhanaṃ /
ye kleśamānadarpyāndhā na paśyaṃti munīśvaraṃ // Rm_28.25{25} //

ye cātra saugataṃ dharmaṃ na śṛṇvanti kadā cana /
kathaṃ te bhadracaryāyāṃ gocaraṃ samavāpnuyuḥ // Rm_28.26{26} //

sadā te māracaryāyāṃ sthitvā kleśābhimāninaḥ /
bodhicaryāṃ pratikṣipya careyuḥ kāmacāriṇaḥ // Rm_28.27{27} //

tataḥ svayaṃ paribhraṣṭā bhraṃśayantaḥ parān api /
yathechayā carantas te cinuyur bahupātakaṃ // Rm_28.28{28} //

tatas te kleśasaṃtaptāḥ svaparārthābhighātinaḥ /
tīvraduḥkhāgnisaṃtaptāḥ pateyur narake dhruvaṃ // Rm_28.29{29} //

narakeṣu bhramantas te sadā duḥkhābhibhojinaḥ /
paścāttāpāgnisaṃtaptāś careyur ābhavaṃ tathā // Rm_28.30{30} //

tad eṣāṃ sarvalokānāṃ bhadrārthaṃ hitakāraṇaṃ /
sarvathopāyam ādhātum arhāmi sāṃprataṃ drutaṃ // Rm_28.31{31} //

yāvad etau nṛpau vīrau viruddhau nopaśāmyataḥ /
tāvad atra bhuvi kvāpi maṃgalaṃ na bhavet sadā // Rm_28.32{32} //

tad etau nṛpatī tāvad bodhayitvā prayatnataḥ /
maitrasnehasaṃbaddhau kuryāṃ nirvairabhāvinau // Rm_28.33{33} //

etau hi kṣatriyau vīrau pāṃcālau mānagarvitau /
anayor mitravaṃdhaṃ ko bodhayitvā kariṣyati // Rm_28.34{34} //

buddha eva jagacchāstā dharmarājaḥ prabodhayan /
anayoś ciravairyāgniṃ śamayituṃ praśaknuyāt // Rm_28.35{35} //

tad atra sahasā gatvā prārthayeyaṃ munīśvaraṃ /
nūnaṃ buddhānubhāvāt tau nṛpau mitratvam āpsyataḥ // Rm_28.36{36} //

iti niścitya rājā sa prasenajit samutthitaḥ /
vihāre sahasā gatvā nanāma taṃ munīśvaraṃ // Rm_28.37{37} //

tatra sa purato gatvā sāṃjaliḥ samupāśrayan /
etat sarvapravṛttāṃtaṃ nivedyaivam abhāṣata // Rm_28.38{38} //

bhagavan nātha sarvajña vijānīyād bhavān api /
yat tau pāṃcālabhūpālau viruddhau bhavato 'dhunā // Rm_28.39{39} //

yad etayor viruddhe ta sarve lokā virodhitāḥ /
tad atra sarvadā yuddhaṃ pravarttate divāniśaṃ // Rm_28.40{40} //

Rm 325

tat tesāṃ sarvalokānāṃ saddharme gocaraṃ kadā /
sadā yuddhābhisaktās te sādhayeyuḥ śubhaṃ kathaṃ // Rm_28.41{41} //

tad atra bhagavāñc chāstā bodhayaṃs tau narādhipau /
saṃbodhimārgam ādiśya śubhe cārayitum arhati // Rm_28.42{42} //

iti saṃprārthite tena rājñā sa bhagavān muniḥ /
tasya rājñe nareṃdrasya tūṣṇībhūtvādhyuvāsa tat // Rm_28.43{43} //

tataḥ sa nṛpatī rājā matvā śāstrādhivāsitaṃ /
sāṃjalis taṃ muniṃ natvā muditaḥ svālayaṃ yayau // Rm_28.44{44} //

tataḥ sa bhagavān pātram ādāya cīvarāvṛtaḥ /
bhāsayan bhadratāṃ kurvan pratasthe saha sāṃghikaiḥ // Rm_28.45{45} //

evaṃ sarvatra mārgeṣu bhāsayaṃ sa munīśvaraḥ /
kṛtvā bhadraṃ krameṇaivaṃ vārāṇasīm upācarat // Rm_28.46{46} //

tatra sa bhagavāṃ prāpto bhābhiḥ saṃbhāsayan kramāt /
caraṃ kṛtvā subhadratvaṃ mṛgadāve upācarat // Rm_28.47{47} //

tatra sa bhagavān prātaḥ sasaṃghaḥ saugatāśrame /
sabhāmadhyāsanāsīnaḥ saddharmaṃ samupādiśat // Rm_28.48{48} //

tat saddharmāmṛtaṃ pītvā sarve lokāḥ pramoditāḥ /
triratnaṃ śaraṇaṃ kṛtvā prabhejire samādarāt // Rm_28.49{49} //

tadā dakṣiṇapāṃcālanṛpatiḥ sa pramoditaḥ /
saṃbuddhadarśanaṃ kartuṃ mṛgadāve upācarat // Rm_28.50{50} //

tatra taṃ śrīghanaṃ dṛṣṭvā nṛpatiḥ sa pramoditaḥ /
sāṃjaliḥ purato gatvā natvaikānte upāśrayat // Rm_28.51{51} //

tasminn avasare tatra mṛgadāve samāśritaḥ /
bhagavānn iti śuśrāva pāṃcālauttarādhipaḥ // Rm_28.52{52} //

sa uttarapāṃcālo nṛpatiḥ pratiroṣitaḥ /
taṃ nṛpaṃ yāmyapāṃcālaṃ parājetum upācarat // Rm_28.53{53} //

tatra sa nṛpatir vīraś caturaṃgavalaiḥ saha /
jayavādyamahotsāhaiḥ sahasā samupācarat // Rm_28.54{54} //

tatra sa yāmyapāṃcālarājā taṃ ripum āgataṃ /
niśamya sahasotthāya natvā ha taṃ munīśvaraṃ // Rm_28.55{55} //

bhagavan nātha sarvajña sa me vairā ihāgataḥ /
tad atra kiṃ kariṣyāmi tad anujñāṃ dadātu me // Rm_28.56{56} //

iti tena narendreṇa prārthite sa jineśvaraḥ /
dṛṣṭvā taṃ yāmyapāṃcālaṃ samāśvāsyaivam ādiśat // Rm_28.57{57} //

nṛpate mā vibheṣī tvaṃ dhairyyam ālambya tiṣṭhata /
tad upāyaṃ kariṣyāmi yenāsau te vaśe caret // Rm_28.58{58} //

ity ādiśya sa sarvajñaś caturaṅgabalānvitaṃ /
mahatsainyādhipaṃ vīraṃ nirmāya 'preṣayat tataḥ // Rm_28.59{59} //

sa sainyādhipatir vīraś caturaṅgabalaiḥ saha /
carann uttarapāṃcālam abhiyoddhum upācarat // Rm_28.60{60} //

tan mahatsainyaṃ āyātaṃ samālokyābhyupadrutaṃ /
sarva uttarapāṃcālasainyā bhītāḥ parāyayuḥ // Rm_28.61{61} //

tad dṛṣṭvottarapāṃcālanṛpatiś cāpi kheṭitaḥ /
ekākī ratham āruhya bhagavatsaṃmukhe 'carat // Rm_28.62{62} //

Rm 326

tatra sa dūrato dṛṣṭvā śrīghanaṃ taṃ sabhāśritaṃ /
avatīrya rathāt tatra mṛgadāve upācarat // Rm_28.63{63} //

tatra sa nṛpati rājā samupetya kṛtāṃjaliḥ /
tridhā pradakṣiṇīkṛtya nanāma śaraṇaṃ gataḥ // Rm_28.64{64} //

tataś cirāt samutthāpya sa pāṃcalo narādhipaḥ /
tat saddharmāmṛtaṃ pātuṃ tatraikānte samāśrayat // Rm_28.65{65} //

tadā sa bhagavān dṛṣṭvā nṛpatiṃ taṃ samāśritaṃ /
āryyasatyaṃ samārabhya dideśa dharmam uttamaṃ // Rm_28.66{66} //

tad āryasatyam ākarṇya nṛpatiḥ so 'bhibodhitaḥ /
saṃsārasādhanaṃ dharmaṃ punaḥ śrotuṃ samaichata // Rm_28.67{67} //

tataḥ sa nṛpatī rājā samutthāya kṛtāṃjaliḥ /
praṇatvā bhagavaṃtaṃ taṃ prārthayad evam ādarāt // Rm_28.68{68} //

bhagavan nātha sarvajña bhavatāṃ śaraṇaṃ vraje /
tan me 'trānugrahaṃ kṛtvā samyag ādeṣṭum arhati // Rm_28.69{69} //

yad atra bhagavan satvāḥ pravarttanto bhavodadhau /
sukhaduḥkhābhibhuṃjāno bhramaṃte ṣaḍgatau kathaṃ // Rm_28.70{70} //

karmaṇā kena devāḥ syur mānuṣāḥ kena karmaṇā /
daityāś ca karmaṇā kena tat samyak samupādiśa // Rm_28.71{71} //

tiryañcaḥ karmaṇā kena pretāś ca kena karmaṇā /
nārakāḥ karmaṇā kena tat sarvaṃ samupādiśa // Rm_28.72{72} //

tatrāpy anekarūpāś ca sarve bhinnāśayā api /
nihīnamadhyamotkṛṣṭāḥ sukhaduḥkhānvitā api // Rm_28.73{73} //

etat sarvaṃ samākhyāya bhavāñ chāstā jagad guruḥ /
saṃsāragatisaṃcāraṃ prabodhayitum arhati // Rm_28.74{74} //

iti saṃprārthite tena rājñā sa bhagavān sudhīḥ /
taṃ viśuddhāśayaṃ bhūpaṃ dṛṣṭvaivaṃ samupādiśat // Rm_28.75{75} //

sādhu śṛṇu mahārāja saṃsāragaticāraṇaṃ /
samyag dharmaṃ pravakṣyāmi yuṣmākaṃ paribodhane // Rm_28.76{76} //

kāyavāgmānasaṃ karmakṛtaṃ yac ca śubhāśubhaṃ /
lokas tasya phalaṃ bhukte karttā nānyo 'sti kasya cit // Rm_28.77{77} //

iti sarve kṛpāviṣṭās trailokye guravo jināḥ /
uktavantas tathā tad dhi karmaṇo yasya yat phalaṃ // Rm_28.78{78} //

karmaṃ kartuṃ vihātuṃ ca sadasadgatihetukaṃ /
lobhamohabhayakrodhā ye narā naraghātinaḥ // Rm_28.79{79} //

saṃvaddhyānyāñ ca hi santi saṃjīvaṃ yānti te dhruvaṃ /
saṃvatsarasahasrāṇi bahūny api hatāhatāḥ // Rm_28.80{80} //

saṃjīvanti yatas tatra tena saṃjīva ucyate // Rm_28.81{81!} //

mātāpitṛsuhṛdvaṃdhumitradrohakarāś ca ye /
paiśunyānṛtavattāraḥ kālasūtrābhigāminaḥ // Rm_28.82{82} //

kālasūtreṇa saṃsūḍya pāṭyante dāruvad yataḥ /
jvaladbhiḥ krakacais tatra kālasūtras tataḥ smṛtaḥ // Rm_28.83{83} //

dāvādau dahanair dāhaṃ dehināṃ vidadhāti ye /
sa tīvrajvalanair jantus tapyate tapane raṭan // Rm_28.84{84} //

Rm 327

tīvraṃ tapanasaṃtāpaṃ tanoty eva niraṃtaraṃ /
yat tato 'nvartham āloke khyātas tapanasaṃjñayā // Rm_28.85{85} //

dharmādharmaviparyāsaṃ nāstiko yaḥ prakāśayan /
saṃtāpayati cānyāṃś ca tapyate sa pratāpane // Rm_28.86{86} //

pratāpayati tatrasthān satvāns tīvreṇa vahninā /
tapanātiśayano 'sau proktas tasmāt pratāpanaḥ // Rm_28.87{87} //

ajaiḍakaśṛgālāṃś ca śaśākhumṛgāsukarān /
anyāṃś ca prāṇino ghnaṃti saṃghātaṃ yānti te narāḥ // Rm_28.88{88} //

saṃhatās tatra ghātyaṃte samyagvāhaiva vaṃyayaḥ /
tasmāt saṃghāta ity evaṃ vikhyāto 'nvarthasaṃjñayā // Rm_28.89{89} //

kāyavāgmānasaṃ tāpaṃ ye kurvantīha dehināṃ /
kaṭukyapaṭikā ye ca rauravaṃ yānti te nārāḥ // Rm_28.90{90} //

tīvreṇa vahninā tatra dahyamānā niraṃtaraṃ /
raudraṃ ravaṃ vimuṃcanti yatas tasmāt sa rauravaṃ // Rm_28.91{91} //

devadvijaguror dravyaṃ hṛtaṃ yair duḥkhinām iha /
te mahārauravaṃ yānti ye cānyasvāpahāriṇaḥ // Rm_28.92{92} //

raudratvād vahnidāhasya ravasya ca mahattayā /
rauravo hi mahāṃs tasya mantva rauravād api // Rm_28.93{93} //

kṛtvā guṇādhike tīvram apakāraṃ nihatya ca /
mātāpitṛgurun kalpam avīcau pacyate dhruvaṃ // Rm_28.94{94} //

asthīny api viśīryyante raudrāgnau tatra dehināṃ /
yato na vīciḥ saukhyasya nāvīcir udāhṛtaḥ // Rm_28.95{95} //

mithodroharatā ye traṇe ghnantīva dehinaḥ /
pāpād asinakhās te tu jāyante duḥkhabhāginaḥ // Rm_28.96{96} //

nakhā evāsayas teṣām āyasā jvalitāḥ kharāḥ /
tair anyonyaṃ nikṛntanti yat tenāsinakhāḥ smṛtāḥ // Rm_28.97{97} //

lohajvalitatīkṣṇāgrāḥ ṣoḍaśāṅgulakaṇṭakāḥ /
balād ārohyata hraṃdan śālmalīḥ pāladārikaḥ // Rm_28.98{98} //

lohadamṣṭrā mahākāyā jvalitās tīvrabhairavāḥ /
aśliṣya bhakṣayanty enaṃ paradāropahāriṇaṃ // Rm_28.99{99} //

āraṭanto 'pi khādyante śvagṛdhrolūkavāyasaiḥ /
aśivaṃ kurvate chinnā viśvāsaghāṭino narāḥ // Rm_28.100{100} //

ayoguḍāni bhujyante prataptāni punaḥ punaḥ /
yāpyante kvathitaṃ tāmraṃ ye parasvāpahāriṇaḥ // Rm_28.101{1} //

krūraiḥ śvabhir ayodraṃṣṭraiḥ kṛtyante vivaśā bhṛśaṃ /
varṣakoṭi raṭanto 'pi ye narāḥ kheṭake ratāḥ // Rm_28.102{2} //

matsyādīñ jalajān hatvā jvalanty amradravodakāṃ /
yāti vaitaraṇīṃ śaśvad vahninā dahyate naraḥ // Rm_28.103{3} //

ye svārthalavasaṃmūḍho vyavahāram adhārmikaṃ /
karoti narake kradan sa cakreṇābhipīḍyate // Rm_28.104{4} //

pīḍā vahubhir ākāraiḥ kṛtā yair duḥkhinām iha /
pīḍyante te ciraṃ taptair yatra mudgaraparvataiḥ // Rm_28.105{5} //

bhedakā dharmasetūnāṃ ye cāsan mārgavāhinaḥ / Rm 328 kṣuradhārācitaṃ mārgaṃ gatvā krāmanti te narāḥ // Rm_28.106{6} //

nakhaiḥ saṃcūrṇya yūkādīñ cūrṇyante meṣaparvatai /
bhūyo bhūyo mahākāyāḥ krandantas te śaracchataṃ // Rm_28.107{7} //

vrataṃ yas tu samāśritya saṃpanno parirakṣati /
śīryamānamānsāsthiḥ kukuṃle pacyate dhruvaṃ // Rm_28.108{8} //

aṇunāpi hi yaḥ kaścin mithyājīvena jīvati /
bhakṣyate krimibhiś caṇḍaiḥ saṃmagno gūthamṛttike // Rm_28.109{9} //

dṛṣṭvāpi vrīhimadhyasthān prāṇinaś cūrṇayanti ye /
āyasai mukhalais taptaiḥ kṣobhyante te punaḥ punaḥ // Rm_28.110{10} //

atyantakrodhanāḥ krūrāḥ śaṭhāḥ pāpābhikāṃkṣiṇaḥ /
paravyasanakṛṣṭvā ca jāyante yamarākṣasāḥ // Rm_28.111{11} //

sarveṣām eva duḥkhānāṃ vījaṃ mṛd vābhibhedataḥ / kāyavāgmānasaṃ karma pāpaṃ yat tad aṇv api varttayet /

++ narakakāṇḍaṃ samāptam ++

haṃsapārāvatādīnaṃ kharāṇām api rāgiṇāṃ /
yena rāgeṇa jāyante mūḍhāḥ kīṭādiyoniṣu // Rm_28.112{1} //

sarppāḥ krodhopanāhābhyāṃ mārastabdhā mṛgādhipāḥ /
abhimānena jāyante gadāmāśvādiyoniṣu // Rm_28.113{2} //

mātsaryerṣyādi doṣeṇa vānarāḥ pretadehinaḥ /
jāyante mukharā dhṛṣṭāś capalātmānaś ca vāyasāḥ // Rm_28.114{3} //

vadhavaṃdhanamātsaryair gavāśvādiṣu dehinaḥ /
jāyante krūrakarmāṇo lūtāḥ kharjjūravṛścikaḥ // Rm_28.115{4} //

vyāghramārjāragomāyuṛkṣagṛdhravṛgādāyaḥ /
jāyante pretamansādoḥ krodhanā matsarā narāḥ // Rm_28.116{5} //

dātāraḥ krodhanāḥ krūrā narā nāgamaharddhikāḥ /
bhavāntatyāgino darppāt krodhāc ca garuḍeśvarāḥ // Rm_28.117{6} //

kṛtaṃ yat pāpakaṃ karma svayaṃ vākkāyamānasaṃ /
tiryañcas tena jāyante tan manogatim ākṛthāḥ // Rm_28.118{7} //

++ iti tiryakkāṇḍaṃ samāptam ++

bhakṣyabhojyāpahartāro ye kṣudrā dānavarji /
bhavanti kuṇapāhārāḥ pretās te kaṭapūtanāḥ // Rm_28.119{1} //

viheṭhayanti ye bālā vaṃcayanty api tṛṣṇayā /
te 'pi garbhamalāhārā jāyante kaṭapūtanāḥ // Rm_28.120{2} //

hīnācārātidīnāś ca matsarā nityakāṃkṣiṇaḥ /
jāyaṃte ye narāḥ pretā 'ṣṭās te galagaṇḍakāḥ // Rm_28.121{3} //

dānaṃ nivārayaty eva na hi kiṃ tid dadāti yaḥ /
kṣutkṣāmāsau mahākukṣiḥ pretaḥ śūcimukho bhavet // Rm_28.122{4} //

dhanaṃ rakṣati vaṃśārthe na bhuṃkte na dadāti yaḥ /
dattādāyī tataḥ pretaḥ śrāddhabhoktā sa jāyate // Rm_28.123{5} //

yaḥ parasvāpahārepsur datvā caivānutapyate /
bhoktā viṭśleṣmavāntānāṃ pretya pretaḥ sa jāyate // Rm_28.124{6} //

apriyaṃ vakti yaḥ krodhād vākyaṃ marmavibhedataṃ /
bbavanty ulkāmukhaḥ pretaḥ suciraṃ tena karmaṇā // Rm_28.125{7} //

Rm 329

kurute kalahaṃ yas tu niṣkṛpaḥ krūramānasaḥ /
krimikīṭapataṅgādeḥ prete 'sau jyotiko bhavet // Rm_28.126{8} //

grāmakūṭau dadāty eva yo janaṃ pīḍayanty api /
kumbhāṇḍo vikṛtākāraḥ pūyāhāraś ca jāyate // Rm_28.127{9} //

nirdayāḥ prāṇino ghnanti bhakṣyārthaṃ ye dadanty api /
māṃsāhārāś ca te 'vaśyaṃ bhavanti pretarākṣasāḥ // Rm_28.128{10} //

gaṃdhamālāratā nityaṃ maṃdakrodhāḥ pradāyakāḥ /
gaṃdharvāḥ pretya jāyante devānāṃ ratihetavaḥ // Rm_28.129{11} //

krodhanāḥ piśunaḥ kiñcidarthārthaṃ yaḥ prayachati /
sa piśācaṃ praduṣṭātmā jāyate vikṛtānanaḥ // Rm_28.130{12} //

nityapraduṣṭāś capalāḥ parapīḍākarā narāḥ /
saṃpradānaratā nityaṃ bhūtāḥ pretya bhavanti te // Rm_28.131{13} //

krūrāḥ krūddhāḥ pradātāraḥ priyā sarvasurā ca ye /
jāyante pretya yakṣās tu krūrātmānaḥ surāpriyāḥ // Rm_28.132{14} //

mātāpitṛgurūn yānair ye nayanti yathepsitaṃ /
vimānacāriṇo yakṣā jāyaṃte susukhānvitāḥ // Rm_28.133{15} //

tṛṣṇāmātsaryadoṣeṇa pretā bhavanty amī sadā /
yakṣādayaḥ śubhaiḥ kliṣṭair atas tān parivarjayet // Rm_28.134{16} //

++ iti pretakāṇḍaṃ samāptam ++

devāsuramanuṣyeṣu dīrgham āyur ahiṃsayā /
jāyate hinsayā svalpām ato hiṃsāṃ vivarjayet // Rm_28.135{1} //

kuṣṭharogajvaronmādā ye cānye vyādhayo nṛṇāṃ /
bhavanti bhūtaprayuktes te vadhavaṃdhanatāḍanaiḥ // Rm_28.136{2} //

yo na harttā parasvānāṃ na vañcavit prayachati /
mahatāpi prayatnena sa dravyaṃ nādhigachati // Rm_28.137{3} //

adattaṃ vittam ādāya dānāni ca dadāti yaḥ /
sa pretya dravyavān bhūtvā bhūyo bhavati nirdhanaḥ // Rm_28.138{4} //

yo na harttā na dātā ca na cātikṛpaṇo naraḥ /
kṛtsnena mahatā dravyaṃ sthiraṃ sa labhate dhruvaṃ // Rm_28.139{5} //

na harttā yaḥ parasvānāṃ tyāgavān vītamatsaraḥ /
ahāryaṃ vipulaṃ vittam iṣṭam ca labhate naraḥ // Rm_28.140{6} //

āyurvarṇavalopetaḥ śrīmān rogavivarjitaḥ /
sukhī ca sa labhen nityaṃ yo dadātīha bhojanaṃ // Rm_28.141{7} //

salajjo rūpavān bhogī suchāyaḥ prāṇināṃ priyaḥ /
sa bhaved vastralābhī ca yo vāsānsi prayachati // Rm_28.142{8} //

āvāsaṃ yo dadātīha suprasannena cetasā /
prāsādāḥ sarvakāmāś ca jāyante tasya dehinaḥ // Rm_28.143{9} //

upānatsaṃkramādīni ye prayachanti mānavāḥ /
bhavanti sukhino nityaṃ yānāni ca labhanti te // Rm_28.144{10} //

vāpīkūpataḍāgādīn kārayitvā jalāśrayān /
sukhinas tyaktasaṃtāpā niḥpipāsā bhavanti te // Rm_28.145{11} //

puṣpair abhyarcitaḥ śrīmān śaraṇyaḥ sarvadehināṃ /
samṛddhitaḥ sa syād ārāmaṃ yaḥ prayachati // Rm_28.146{12} //

vidyādānena paṇḍityaṃ prajñābhyāsena cāpyate /
bhaiṣajyābhayadānena rogamuktas tu jāyate // Rm_28.147{13} //

Rm 330

dīpadānena cakṣuṣmān vādyadānena susvaraḥ /
śayanāsanadānena sukhī bhavati mānavaḥ // Rm_28.148{14} //

gavādīnn yo dadātīha bhojyaṃ rasasamanvitaṃ /
balavān varṇavān bhogī dīrghāyuḥ sa bhaven naraḥ // Rm_28.149{15} //

kanyādānena samānyāṃ lābhī syāt parivāravān /
dhanadhānyasamṛddhas tu bhūmidānena jāyate // Rm_28.150{16} //

patraṃ puṣpaṃ phalaṃ toyam abhayaṃ vacanaṃ priyaṃ /
yad yad evepsitaṃ śaktyā dātavyaṃ tat tad arthinaḥ // Rm_28.151{17} //

kleśayitvā dadātīha svakārthaṃ vā ha yena vā /
yaśaḥsaukhyābhilākhād vā sa kliṣṭaṃ labhate phalaṃ // Rm_28.152{18} //

svakāryaṃ nirapekṣeṇa kṛpāviṣṭena cetasā /
parārthaṃ yo dadātīha so 'kliṣṭaṃ phalam aśnute // Rm_28.153{19} //

yat kiñcid dīyate 'nyasmai yathākālaṃ yathāvidhiṃ /
tena tena prakāreṇa tat sarvam upatiṣṭhate // Rm_28.154{20} //

parān anvapahaty evaṃ sarvakālaṃ yathepsitaṃ /
akleśayitvā dātavyaṃ hitaṃ dharmāvirodhiyat // Rm_28.155{21} //

evaṃ hi dīyamānasya dānasyaiva phalādayaḥ /
dānaṃ hi sarvasaukhyānām ananyat kāraṇaṃ mataṃ // Rm_28.156{22} //

virajaḥ paradārebhyo dārān iṣṭān avāpnuyāt /
svebhyo 'py adeśakālau ca varjayet puṃstvam archati // Rm_28.157{23} //

paradāreṣu saṃsaktaṃ cittaṃ yo na niyachati /
anaṃgeṣu cakṣyeta sa pumāṃ strītvam archati // Rm_28.158{24} //

strītvaṃ jugupsate yā tu suśīlamandarāgiṇī /
puṃstvam ākāṃkṣate nityaṃ sā nārī naratāṃ vrajet // Rm_28.159{25} //

yas tu samyagnirātaṅkaṃ brahmacaryaṃ niṣevate /
tejasvī sadguṇaḥ śrīmān devair api sa lakṣyate // Rm_28.160{26} //

dṛḍhasmṛtir asaṃmūḍho maghavāno niṣevanāt /
jāyate satyavādī ca yaśaḥsaukhyānvitaḥ pumān // Rm_28.161{27} //

bhinnānām api satvānāṃ bhedaṃ naiva karoti yaḥ /
abhedyaparivāro 'sau jāyate sthiramānasaḥ // Rm_28.162{28} //

yas tv ājñāṃ kurute nityaṃ gurūṇāṃ hṛṣṭamānasaḥ /
hitāhitābhidhāyī ca sa syād ādeyavākkṛtī // Rm_28.163{29} //

nīcāparāyamānena viparyāsena codgataḥ /
bhavanti sukhinaḥ saukhyaṃ duḥkhaṃ datvā ca duḥkhinaḥ // Rm_28.164{30} //

paraprapañcābhiratāḥ śaṭhāś cānṛtavādinaḥ /
kubjavāmanatāṃ yānti ye ca rūpābhimāninaḥ // Rm_28.165{31} //

jaḍo vijñānamātsaryād bhaven mūkaḥ priyāpriyaḥ /
vādhiryaṃ yāti mūḍhātmā hitavākyābhigūḍhakaḥ // Rm_28.166{32} //

duḥkham pāpasya puṇyasya sukhaṃ miśrasya miśritaṃ /
sarvaṃ sādṛśyaniḥsyandam abhyuhyaṃ karmaṇaḥ phalaṃ // Rm_28.167{33} //

++iti manuṣya kāṃdaṃ samāptam ++

śaṭhyena māyayā nityaṃ caraty akṛtakilbiṣaḥ /
kalipriyaḥ pradātā ca sa bhaved asureśvaraḥ // Rm_28.168{1} //

Rm 331

++ ity asurakāṇḍam ++

nātmanā yaḥ sukhākāṃkṣī na ca kṛvyeta parigrahaṃ /
grahāṇām agraṇī cāsau mahārājikatāṃ vrajet // Rm_28.169{1} //

mātāpitṛkulajyeṣṭhapūjakasyāgavān kṛtī /
hṛṣyame yo na kalahais tridaśeṣu sa jāyate // Rm_28.170{2} //

na vigrahe ratā naiva kalahe hṛṣṭamānasāḥ /
ekāntakuśalodyuktā ye ca moyāpagās tu te // Rm_28.171{3} //

bahuśrutā dharmadharāḥ suprajñā mokṣakāṃkṣiṇaḥ guṇair /
ye parihṛṣṇāś ca narās te tuṣitopagāḥ // Rm_28.172{4} //

śīlapradānavinaye pravṛttā ye svayaṃ narāḥ /
mahotsāhāś ca te 'vaśyaṃ nirmāṇaratigāminaḥ // Rm_28.173{5} //

adīnasatvā me śreṣṭhāḥ pradāne damasaṃyamaiḥ /
guṇādhikāś ca ye yānti paranirmitatāṃ dhruvaṃ // Rm_28.174{6} //

śīlena svargam āpnoti dhyānena ca viśeṣataḥ /
yathābhūtaparijñānāt paryante vo punarbhavaḥ // Rm_28.175{7} //

śubhāśubhaphalaṃ karma yad etat kathitaṃ sphuṭaṃ /
śubhena labhyate saukhyaṃ duḥkhaṃ tv aśubhasaṃbhavaṃ // Rm_28.176{8} //

mṛtyur vyādhir jarā caiva cintanīyam idaṃ trayaṃ /
viprayogā priyaiḥ sārddhaṃ karmaṇāṃ ca svakaṃ phalaṃ // Rm_28.177{9} //

evaṃ virāgam āpnoti viviktaḥ puṇyam archati /
pāpaṃ ca nārjayed evaṃ tac ca saṃkṣepataḥ śṛṇu // Rm_28.178{10} //

samyakparārthakaraṇaṃ parānarthavivarjanaṃ /
puṇyaṃ viparyayāt pāpabhuktam eva munīśvaraiḥ // Rm_28.179{11} //

++ iti devakāṇḍaṃ samāptam ++

evaṃ matvā mahārāja ṣaḍgatikārikāṃ bhave /
saṃbodhidharmam ādhāya caritavyaṃ sadā śubhe // Rm_28.180{1} //

ye saṃbodhivrataṃ dhṛtvā pracaranti samāhitāḥ /
sarvasatvahitārthena bodhisatvā bhavanti te // Rm_28.181{2} //

evaṃ vijñāya rājendra sadā bhadraṃ yadīchasi /
triratnaṃ śaraṇaṃ kṛtvā bhaja nityaṃ samādarāt // Rm_28.182{3} //

etatpuṇyavipākena sarvakleśan vinirjayan /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_28.183{4} //

iti tena munīndreṇa samākhyātaṃ niśamya saḥ /
rājāpy uttarapāṃcālaḥ pravrajituṃ samaichata // Rm_28.184{5} //

tataḥ sa nṛpatī rājā samutthāya kṛtāṃjaliḥ /
bhagavantam ānatvā prārthayad evam ādarāt // Rm_28.185{6} //

bhagavan nātha sarvajña bhavatāṃ śaraṇaṃ gataḥ /
saṃbodhivratam ādhāya prechāmi carituṃ sadā // Rm_28.186{7} //

yad bhavāñ jagatāṃ śāstā saṃbodhidharmadeśikaḥ /
tan me 'nugrahatāṃ kṛtvā pravrajyāṃ dātum arhati // Rm_28.187{8} //

iti saṃprārthite tena rājñā sa bhagavān sudhīḥ /
tasya rājño manaḥśuddhaṃ vijñāyaivam upādiśat // Rm_28.188{9} //

sādhu rājan mahābhāga yadīchasi śubhāṃ gatiṃ /
ehi cara samādhāya cara me śāsane vrataṃ // Rm_28.189{10} //

ity ādiśya munīndro 'sau pāṇinā tac chiraḥ spṛśan / Rm 332 saṃbuddhe śāsane dharme taṃ nareṃdraṃ samagrahīt // Rm_28.190{11} //

ehīti tena śāstrokte nṛpatiḥ sa prabodhitaḥ /
khikkhirīpātradharo bhikṣu 'bhūc cīvarāvṛtaḥ // Rm_28.191{12} //

tataḥ sa bhūpatiś cāpi virakto bhogyanispṛhaḥ /
niḥkleśaḥ pariśuddhātmā babhūva vijiteṃdriyaḥ // Rm_28.192{13} //

sākṣād arhatvam āsādya brahmacārī niraṃjanaḥ /
saṃbodhipadam āsādya saṃbuddhaḥ śrāvako 'bhavat // Rm_28.193{14} //

tataḥ sa brahmavid yogī traidhātuvāsinām api /
sadevāsuralokānāṃ vandyo mānyo 'bhavad guruḥ // Rm_28.194{15} //

tato dakṣiṇapāṃcālarājā sa pratimoditaḥ /
utthāya sāṃjalir natvā prārthyat taṃ munīśvaraṃ // Rm_28.195{16} //

bhagavan nātha sarvajña kṛpayā me prasīdatu /
traimāsyaṃ bhaktum ichāmi tat kurutām anugrahaṃ // Rm_28.196{17} //

iti saṃprārthite rājñā bhagavān sa munīśvaraḥ /
nṛpatiṃ taṃ samālokya tūṣṇībhūtvādhyuvāsa tat // Rm_28.197{18} //

tataḥ sa nṛpatī rājā bhagavatādhyuvāsitaṃ /
viditvā sarvasāmagrīṃ sahasā samasādhayat // Rm_28.198{19} //

tataḥ sa rājā bhagavaṃtaṃ sasāṃghikaṃ /
yathārhabhojanair nityaṃ samabhyarcya 'bhyatoṣayat // Rm_28.199{20} //

vicitracīvaraiś cāpi śrīghanaṃ taṃ sasāṃghikaṃ /
āchādya sāṃjalir natvā praṇidhānaṃ mudā vyadhāt // Rm_28.200{21} //

etatpuṇyavipākena loke 'ṃdhe 'parināyake /
saddharmabhāskaraḥ śāstā saṃbuddho 'rhaṃ bhaveya hi // Rm_28.201{22} //

evaṃ tena narendreṇa praṇidhānaṃ kṛtaṃ mudā /
matvā sa bhagavān smitaṃ prāmuñcac chubharociṣaṃ // Rm_28.202{23} //

tat smitasamutpannāḥ paṃcavarṇāḥ suraśmayaḥ /
prasāritās trilokeṣu bhāsayantyaḥ pracerire // Rm_28.203{24} //

tadrasmisaṃparispṛṣṭāḥ sarve 'pi nārakāśritāḥ /
nirmuktavedanākhedā mahatsaukhyaṃ pralebhire // Rm_28.204{25} //

tadā te vismitāḥ sarve nārakīyāḥ pramoditāḥ /
kim evaṃ jāyate saukhyam iti dhyātvā niṣedire // Rm_28.205{26} //

tataḥ sa bhagavāṃs teṣāṃ vismayākrāṃtacetasāṃ /
manāṃsi paribodhārthaṃ praiṣayat tatra nairmitaṃ // Rm_28.206{27} //

tadā te nārakāḥ sarve dṛṣṭvā taṃ sugataṃ mudā /
upetya praṇatiṃ kṛtvā prābhajañ charaṇaṃ gatāḥ // Rm_28.207{28} //

tatas tat puṇyaliptās te sarve vimuktapāpakāḥ /
pariśuddhāḥ śubhātmānaḥ sadgatiṃ samupāyayuḥ // Rm_28.208{29} //

tatas tā raśmayaḥ sarvā avabhāsya samaṃtataḥ /
akaniṣṭhālayaṃ yāvat prasṛtāḥ samabhāsayan // Rm_28.209{30} //

gāthāghoṣaiś ca sarvatra sarvān devān pramodinaḥ /
bodhayitvā śubhe dharme pratiṣṭhāpya pacerire // Rm_28.210{31} //

tatas tā raśmayaḥ sarvā piṇḍībhūtā muneḥ puraḥ /
tridhā pradakṣiṇīkṛtvā mahoṣṇīṣe samāviśat // Rm_28.211{32} //

tad dṛṣṭvā te sabhālokāḥ sarve 'tivismayoddhatāḥ / Rm 333 śāstā kim ādiśed dharmam iti dhyātvā niṣedire // Rm_28.212{33} //

iti teṣāṃ manastarkaṃ matvānaṃdaḥ samutthitaḥ /
upetya sāṃjalir natvā prārthayet taṃ munīśvaraṃ // Rm_28.213{34} //

bhagavan hetunā kena smitaṃ muṃcati sāṃprataṃ /
nāhetvapratyayaṃ smitaṃ na muṃcaṃti munīśvarāḥ // Rm_28.214{35} //

tad yadarthe bhavān smitaṃ muṃcatīme sabhājanāḥ /
śrotum ichaṃti sarve tad artham ādeṣṭum arhati // Rm_28.215{36} //

ity ānaṃdoditaṃ śrutvā bhagavān sa jagadguruḥ /
sarvāṃl lokān samālokya tam ānaṃdaṃ samabravīt // Rm_28.216{37} //

evam eva sadānaṃda sarve buddhā munīśvarāḥ /
nāhetupratyayaṃ smitaṃ vimuṃcanti kadā cana // Rm_28.217{38} //

paśyatām ayam ānaṃda rājātisaṃprasāditaḥ /
satkṛtya śraddhayāsmākaṃ traimāsyaṃ bhajate mudā // Rm_28.218{39} //

etatpuṇyavipākena rājāyaṃ sadguṇākaraḥ /
kramāt pāramitāḥ sarvāḥ paripūrya balānvitaḥ // Rm_28.219{40} //

sarvakleśagaṇāñ jitvā mārāñ cāpi vinirjayan /
bodhim āsādya sarvajñas tathāgato munīśvaraḥ // Rm_28.220{41} //

sarvavidyādhipaḥ śāstā dharmarājo vināyakaḥ /
vijayo nāma saṃbuddho bhaviṣyati bhavāntare // Rm_28.221{42} //

evam ānaṃda vijñāya buddhakṣetraśubhaṃkṛtaṃ /
tadvipāke mahatsaukhyaṃ bhadraṃ saṃbodhisādhanaṃ // Rm_28.222{43} //

triratnaśaraṇaṃ kṛtvā satkāraiḥ śraddhayā sadā /
saṃbodhivāñchibhir lokaiś caritavyaṃ śubhe mudā // Rm_28.223{44} //

ity ādiṣṭaṃ munīndreṇa śrutvānaṃdādayo 'pi te /
sarve lokās tathety uktvā prābhyanandan prasāditāḥ // Rm_28.224{45} //

so 'pi dakṣiṇapāṃcālo rājā śrutvā pramoditaḥ /
triratnabhajanaṃ kṛtvā pracacāra śubhe sadā // Rm_28.225{46} //

tadārabhya sadā tatra maṃgalaṃ nirupadravaṃ /
samaṃtato mahotsāhaṃ kṛtayuga ivābhavat // Rm_28.226{47} //

iti me guruṇākhyātaṃ śrutaṃ mayā tathā 'dhunā /
kathyate 'tra tvayāpy evaṃ caritavyaṃ śubhe sadā // Rm_28.227{48} //

prajāś cāpi mahārāja bodhayitvā prayatnataḥ /
bodhimārge pratiṣṭhāpya pālanīyāḥ sadā tvayā // Rm_28.228{49} //

tathā te sarvadā bhadraṃ sarvatrāpi bhaved dhruvaṃ /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_28.229{50} //

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūmipaḥ /
tathety abhyanumoditvā prābhyanandat sapārṣadaḥ // Rm_28.230{51} //

rājño pāñcālayor yan munikathitam idaṃ tat prasiddhāvadānaṃ /
śṛṇvanti śrāvayanti pramuditamanasaḥ śraddhayā ye prasannāḥ /
sarve te bodhisatvāḥ sakalaguṇadharāḥ sarvasaṃpatsukhāḍhyāḥ /
kṛtvā lokeṣu bhaddraṃ munivaranilaye saṃprayānti pramodāḥ // Rm_28.231{52} //

Rm 334

++ iti ratnāvadānatatve pāṃcālarājāvadanaṃ samāptam ++

Rm 335

XXIX Upapādukāvadāna
athāśoko mahīpālaḥ samupetya kṛtāṃjaliḥ /
upaguptaṃ yatiṃ natvā prārthayad evam ādarāt // Rm_29.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tadyathā guruṇādiṣṭaṃ tathākhyātuṃ ca me 'rhati // Rm_29.2{2} //

iti saṃprarthitaṃ rājñā śrutvā so 'rhan mahāmatiḥ /
upagupto nareṃdraṃ taṃ samālokyaivam ādiśat // Rm_29.3{3} //

sādhu śṛṇu maharāja yathā me guruṇoditaṃ /
tathāhaṃ te pravakṣyāmi śrutvā cāpy anumodaya // Rm_29.4{4} //

tadyathā bhagavān buddhā śākyasiṃho munīśvaraḥ /
sarvajñaḥ sugataḥ śāstā dharmarājo vināyakaḥ // Rm_29.5{5} //

ekasmin samaye mātur māyādevyā hitechayā /
saddharmaṃ samupādeṣṭuṃ prācarat tridaśālaye // Rm_29.6{6} //

tatra sa bhagavān gatvā suramye naṃdane vane /
pārijātatale pāṇḍusacchilāyām upāśrayat // Rm_29.7{7} //

tatra śakrādayo devāḥ sarve taṃ sadguṇākaraṃ /
śākyamuniṃ samālokya muditāḥ samupācaran // Rm_29.8{8} //

tatra taṃ śrīghanaṃ dṛṣṭvā sarve devāḥ pramoditāḥ /
tridhā pradakṣiṇīkṛtya sāñjalayaḥ praṇemire // Rm_29.9{9} //

tato devādhipaḥ śakro divyaratnamayāsanaṃ /
saṃbuddhasya jagacchāstuḥ prājñāpayac chubhojjvalaṃ // Rm_29.10{10} //

tatra sa bhagavān dṛṣṭvā divyaratnamahojvale /
āruhya samupāśritya samātasthau prabhāsayan // Rm_29.11{11} //

tadā sā jananī mātā māyādevī samāgatā /
tam ātmajaṃ jagannāthaṃ saṃdṛṣṭvā samupācarat // Rm_29.12{12} //

tatra sa bhagavān dṛṣṭvā mātaraṃ tāṃ samāgatāṃ /
utthāya samupāsṛtya praṇatvaivam abhāṣata // Rm_29.13{13} //

svāgataṃ kuśalaṃ mātar ārogyam astu te sadā /
tvatmukhaṃ draṣṭum āyāmi tat prasāditum arhasi // Rm_29.14{14} //

atrāsane samāśritya niṣīdaikāgramānasā /
upadikṣyāmi saddharmaṃ tac chṛṇuṣva samāhitā // Rm_29.15{15} //

ity ādiṣṭaṃ munīndreṇa śrutvā sā jananī satī /
māyādevī samālokya tam ātmajaṃ samavrāvīt // Rm_29.16{16} //

prāyāmi te mukhaṃ draṣṭuṃ kuśalaṃ te sadātmaja /
tan mamānugrahārthena dharmam ādeṣṭum arhasi // Rm_29.17{17} //

ity uktvā sā satī māyādevī mātā jagadguroḥ /
upāsanaṃ samāśritya nisasāda samāhitā // Rm_29.18{18} //

tataḥ śakrādayo devāḥ sarve te saṃpraharṣitāḥ / Rm 336 pūjāṃgais taṃ jagannāthaṃ māyādevīṃ ca prārcayan // Rm_29.19{19} //

tataḥ pādāns tayor natvā kṛtvā ca tripradakṣiṇaṃ /
parivṛtya puraskṛtvā dharmaṃ śrotum upāśrayan // Rm_29.20{20} //

tatas ta bhagavān dṛṣṭvā tān devān samupasthitān /
āryasatyaṃ samārabhya saddharmaṃ samupādiśat // Rm_29.21{21} //

tataś ca bhagavāṃs teṣāṃ devānāṃ sukhamāninaṃ /
saṃbodhisādhanaṃ punar evam upādiśat // Rm_29.22{22} //

anityaṃ khalu saṃsāre duḥkhaṃ śūnyaṃ hy anātmakaṃ /
kāme kiṃcit sukhaṃ nātra kleśasaṃghe samākule // Rm_29.23{23} //

iti matvātra saṃsāre sadā saukhyaṃ yadīchatha /
bodhicaryāvrataṃ dhṛtvā saṃcaradhvaṃ sadā śubhaṃ // Rm_29.24{24} //

niṣkrāmatārabhadhvaṃ ca yujyadhvaṃ buddhaśāsane /
māracaryyāṃ parityajya caradhvaṃ bodhicārikāṃ // Rm_29.25{25} //

yaḥ satvahitārthena bodhicaryāṃ cariṣyati /
sa samyag bodhim āsādya saṃbuddhapadam āpsyati // Rm_29.26{25} //

evaṃ matvātra saṃsāre sarve yūyaṃ samāhitāḥ /
triratnabhajanaṃ kṛtvā caradhvaṃ bodhisaṃvaraṃ // Rm_29.27{26} //

ye triratnaṃ bhajanty atra na te gachaṃti durgatiṃ /
sadā sadgatisaṃyātāḥ kramād bodhim avāpnuyuḥ // Rm_29.28{27} //

ity ādiṣṭaṃ munīndreṇa śrutvā sarve 'pi te 'marāḥ /
satyam eva parijñāya prābhyanandan prabodhitāḥ // Rm_29.29{28} //

tataḥ śakraḥ samutthāya kṛtāṃjaliḥ /
bhagavaṃtaṃ tam ānamya prārthayad evam ādarāt // Rm_29.30{29} //

bhagavan nātha sarvajña sarvadeha surālaye /
saddharmaṃ naḥ samādiśya bhavan vihartum arhati // Rm_29.31{30} //

vayaṃ sarve surā nityaṃ bhavatāṃ śaraṇaṃ gatāḥ /
saddharmaṃ sarvadākarṇya cariṣyāmaḥ śubhāṃ cariṃ // Rm_29.32{31} //

tataḥ sāpi mahāmāyādevi mātā samutthitā /
upetya sāṃjalir natvā bhagavantaṃ tam abravīt // Rm_29.33{32} //

dhanyo 'si yat tvayā putra pratijñātaṃ yathāpurā /
tathā tvaṃ pūryate sarvaṃ sarvārthasiddhir astu te // Rm_29.34{33} //

sadātra devalokānāṃ hitārthe ca prabodhayan /
saddharmaṃ samupādiśya vihara saṃprabhāsayan // Rm_29.35{34} //

iti mātrārthitaṃ śrutvā bhagavān sa jagadguruḥ /
jananīṃ tāṃ sabhāṃ cāpi samālokyaivam ādiśat // Rm_29.36{35} //

mātar naikahitārthenabodhicaryāṃ dadhāmi hi /
sarveṣām api satvānāṃ hitārthe 'haṃ jino bhave // Rm_29.37{36} //

tad atra sarvadā naivaṃ tiṣṭheyaṃ tridaśaiḥ saha /
varṣā māsatrayaṃ sthātum ichāmi dharmam ādiśan // Rm_29.38{37} //

ity ādiṣṭaṃ munīndreṇa śrutvā sā jananī mudā /
tathāstv iti prabhāṣitvā prābhyanaṃdat prabodhitā // Rm_29.39{38} //

tathā sa bhagavāns tatra bodhicaryāṃ prakāśayan /
saddharmaṃ samupādiśya tasthau māsatrayaṃ divi // Rm_29.40{39} //

Rm 337

sarvaśakrādayo devās triratnaśaraṇaṃ gatāḥ /
satkṛtya śraddhayā nityaṃ dharmaṃ śrutvā prabhejire // Rm_29.41{40} //

tadā tatra sadā svarge maṃgalaṃ nirupadravaṃ /
saddharmasādhanotsāhaṃ prāvarttate samaṃtataḥ // Rm_29.42{41} //

tasmiṃś cā samaye tatra srāvastyā vahir āśrame /
jetodyāne vihāre sa maudgalyāyana āśrayat // Rm_29.43{42} //

tadā te sāṃghikāḥ sarve taṃ maudgalyāyanaṃ yatiṃ /
vihāre saṃsthitaṃ dṛṣṭvā dharmaṃ śrotuṃ samīchire // Rm_29.44{43} //

tatas te sāṃghikāḥ sarve lokāś cānye 'pi sajjanāḥ /
tat saddharmadeśanāṃ śrotuṃ muditāḥ samupācaran // Rm_29.45{44} //

tatra sarve 'pi te lokās taṃ maudgalyāyanaṃ guruṃ /
samabhyarcya samānamya dharmaṃ śrotu]m upāśrayan // Rm_29.46{45} //

tān dṛṣṭvā samupāsīnān sa maudgalyo jinātmajaḥ /
ādimadhyāṃtakalyāṇaṃ dideśa dharmam uttamaṃ // Rm_29.47{46} //

tat saddharmāmṛtaṃ pītvā sarve lokāś ca sāṃghikāḥ /
saddharmmasādhanodyuktā vabhūvuḥ paribodhitāḥ // Rm_29.48{47} //

atha te bhikṣavaḥ sarve kṛtāṃjaliḥ puṭo mudā /
taṃ maudgalyāyanaṃ natvā paprachur evam ādarāt // Rm_29.49{48} //

bhadanta bhagavaṃ chāstā kutredānīṃ samāśritaḥ /
saddharmaṃ samupādiśya viharati na manyate // Rm_29.50{49} //

tad asmākaṃ manānsy atra bhagavāñ chāstā yataḥ sthitaḥ /
tat satyaṃ samupādiśya prabodhayitum arhati // Rm_29.51{50} //

iti taiḥ prārthitaṃ śrutvā sa maudgalyāyanaḥ sudhīḥ /
sarvāns tān saṃghikān bhikṣūn samālokyaivam abravīt // Rm_29.52{51} //

śrutaṃ mayā bhavanto 'sau bhagavāñ chāstā 'dhunā divi /
tato mātuḥ surāṇāṃ cā tiṣṭhate dharmam ādiśat // Rm_29.53{52} //

tato varṣātrimāsānte bhagavān sa jagadguruḥ /
atra lokahitaṃ kartum avataret svayaṃ khalu // Rm_29.54{53} //

iti tenārhatākhyātaṃ śrutvā te sāṃghikā janāḥ /
sarve 'py 'bhyanumodantaḥ svasvālayaṃ samācaran // Rm_29.55{54} //

sadā te sāṃghikās tasya maudgalyasya mahāmateḥ /
saddharmaṃ sarvadākarṇya bhajantaḥ samupāśrayan // Rm_29.56{55} //

tato varṣātrimāsānte sarve te sāṃghikā janāḥ /
api taṃ maudgalyam ānatvā prārthayad evam ādarāt // Rm_29.57{56} //

bhavantātra bhavāñ chāstā vijānīyāj jagadguroḥ /
draṣṭum ichāmahe śāstuḥ saddharmaṃ tṛṣitā vayaṃ // Rm_29.58{57} //

ciradṛṣṭo yad asmābhir bhagavāṃ sa munīśvaraḥ /
tad asyāgramunīndrasya darśanaṃ dātum arhati // Rm_29.59{58} //

tad asmadanukampārthaṃ bhavan ṛddhiprabhāvataḥ /
gatvā svarge munīndrasya sahasā samupakramet // Rm_29.60{59} //

tatra gatvā bhavāc chāstur munīndrasya jagadguroḥ /
asmākaṃ vacanaiś cāpi vaṃdatāṃ caraṇāmbujau // Rm_29.61{60} //

Rm 338

dehe ca kauśalaṃ saukhyaṃ pṛchatāṃ vacanaiś ca naḥ /
evaṃ cāpi puraḥ śāstur nivedituṃ samarhati // Rm_29.62{61} //

bhagavaṃ nātha sarvajña te jāmbūdvīpikā narāḥ /
bhavantaṃ draṣṭum ichanti saddharmāmṛtalālasāḥ // Rm_29.63{62} //

yad bhavān sarvasatvānāṃ hitaṃ kartuṃ samudyataḥ /
tad bhagavān manuṣyāṇāṃ dharmam ādeṣṭum arhati // Rm_29.64{63} //

narāḥ svarge samāgaṃtuṃ śaknuvanti na ke cana /
devās tu sarvalokeṣu pracaranti yathechayā // Rm_29.65{64} //

tad bhagavān manuṣyāṇāṃ hitārthāyānukampayā /
saddharmaṃ samupādeṣṭuṃ jambudvīpam avātaret // Rm_29.66{65} //

vayaṃ sarve sadā nityaṃ bhavatāṃ śaraṇaṃ gatāḥ /
satkṛtya śraddhayā dharmmaṃ śrutvā saṃprabhajemahi // Rm_29.67{66} //

evaṃ śāstar mahāvijña gatvā tatra surālaye /
bhagavaṃtaṃ jagannāthaṃ saṃprārthyeha samānaya // Rm_29.68{67} //

iti taiḥ prārthitaiḥ śrutvā sa maudgalyo mahārddhimān /
evam iti pratijñāya tūṣṇībhūtvādhyuvāsa tat // Rm_29.69{68} //

atha te sāṃghikāḥ sarve lokāś cāpi mahātmanā /
tenādhivāsitaṃ matvā muditāḥ svasvālayaṃ yayuḥ // Rm_29.70{69} //

atha so 'rhaṃ mahābhijño maudgalyana ātmavit /
svarge gaṃtuṃ samādhāya samādhiṃ vidadhe kṣaṇaṃ // Rm_29.71{70} //

tataḥ sa ṛddhivīryeṇa suparṇa iva khe 'gamat /
bhāsayan sahasā gatvā divi śāstur upācarat // Rm_29.72{71} //

tatra taṃ samupāyātaṃ dṛṣṭvā sa bhagavān mudā /
svāgataṃ prehi maudgalya niṣīdeti samabravīt // Rm_29.73{72} //

ity ādiṣṭe munīndreṇa sa maudgalyaḥ pramoditaḥ /
sāñjaliḥ pādayoḥ śāstuḥ praṇatvaivaṃ samabravīt // Rm_29.74{73} //

bhagavan nātha sarvajña prāgato 'haṃ mudā divi /
bhavatāṃ darśanaṃ kartuṃ tat prasīda dayānidhe // Rm_29.75{74} //

kaccit te kuśalaṃ śāstaḥ kiñcid vādhāpi naiva hi /
yātrā sukhaṃ valaṃ vīryaṃ kaccit kāye na cānyathā // Rm_29.76{75} //

bhavān api vijānīyād yadarthe 'ham ihāgataḥ /
tathāpi bhagavann atra vijñāpayeya sarvathā // Rm_29.77{76} //

bhavatāṃ sāṃghikaiḥ sarvair lokaiś cāpi mahājanaiḥ /
bhavantaṃ draṣṭum ichadbhiḥ preṣito 'ham ihāgataḥ // Rm_29.78{77} //

te sarve sāṃghikā lokā bhavatāṃ caraṇāmbuje /
vandanti kauśalaṃ kāye paripṛchanti cādarāt // Rm_29.79{78} //

evaṃ cāpi vadante te sarve lokāś ca sāṃghikāḥ /
saddharmaśravaṇotsāharahitā vikalāśayāḥ // Rm_29.80{79} //

bhagavān sarvasatvānāṃ hitārthe bodhim āptavān /
tat tathātra manuṣyāṇāṃ dharmam ādeṣṭum arhati // Rm_29.81{80} //

tataḥ svarge samāgaṃtuṃ śaknuvanti na ke cana /
devās tu sarvalokeṣu pracaranti yathechayā // Rm_29.82{81} //

tad bhagavān manuṣyānāṃ hitārthāyānukampayā / Rm 339 saddharmaṃ samupādeṣṭuṃ jambūdvīpam avātaret // Rm_29.83{82} //

vayaṃ sarve sadā nityaṃ bhavatāṃ śaraṇaṃ gatāḥ /
satkṛtya śraddhayā dharmaṃ śrutvā saṃprabhajemahi // Rm_29.84{83} //

evam asmadvacobhis tvaṃ gatvā tatra surālaye /
bhagavaṃtaṃ jagannāthaṃ saṃprārthyeha samānaya // Rm_29.85{84} //

iti taiḥ prārthyamāne 'haṃ tatheti pratibodhitaḥ /
bhavatāṃ vijñāpanāṃ kartuṃ sahasā samupācare // Rm_29.86{85} //

tad bhagavan manuṣyāṇāṃ hitānukampayādhunā /
saddharmaṃ samupādeṣṭuṃ bhuvy eva tarttum arhati // Rm_29.87{86} //

iti tenārthitaṃ śrutvā bhagavān sa munīśvaraḥ /
taṃ maudgalyāyanaṃ dṛṣṭvā tūṣṇībhūtvādhyuvāsa tat // Rm_29.88{87} //

tasmiṃś ca samaye tatra sarve śakrādayo 'marāḥ /
saddharmam śravaṇotsāhāḥ samāgātāḥ samaṃtataḥ // Rm_29.89{88} //

kṛtvā pūjāṃ munīndrasya praṇatvā caraṇāmbuje /
parivṛtya puraskṛtya dharmaṃ śrotum upāśrayan // Rm_29.90{89} //

tadā sa bhagavān dṛṣṭvā tān sarvan samupāśritān /
āryasatyaṃ samārabhya saddharmaṃ samupādiśat // Rm_29.91{90} //

tat saddharmāmṛtaṃ pītvā sarve śakrādayo 'pi te /
devāḥ saṃharṣitā bodhicaryābhivāñchito 'bhavan // Rm_29.92{91} //

tat samīkṣya sa maudgalyaḥ kiñcid vihasito mudā /
bhagavaṃtaṃ munīndraṃ taṃ dṛṣṭvaivaṃ samaciṃtayat // Rm_29.93{92} //

ihāpi bhagavānn evaṃ samākīrṇasabhāśritaḥ /
saddharmaṃ samupādiśya viharati yathābhuvi // Rm_29.94{93} //

atha sa bhagavāṃs tasya maudgalyasya mahāmateḥ /
manaścintitam ājñāya taṃ maudgalyaṃ samabravīt // Rm_29.95{94} //

na me maudgalya satkāravaṃdhitaṃ bhavate manaḥ /
api tv ahaṃ yathechāmi tathā sarvaṃ samṛddhyati // Rm_29.96{95} //

āyāntv ihāmarāḥ sarve iti mayā yadecchyate /
tadā sarva ime devā āgachaṃti samaṃtataḥ // Rm_29.97{96} //

gachantu ca surāḥ sarve iti mayā yadehyate /
tadā sarva ime devā gachaṃti ca svam ālayaṃ // Rm_29.98{97} //

evaṃ me sarvakāryeṣu mano 'bhilaṣitaṃ yathā /
tathātra sarvakāryāṇi siddhyaṃte hi sadā tadā // Rm_29.99{98} //

ity ādiṣṭaṃ munīndreṇa śrutvā maudgalya ātmavit /
śāstuḥ pādāmbujau natvā sāṃjaliḥ samupāśrayat // Rm_29.100{99} //

tataḥ sabhāṃ surāṃ kīrṇāṃ sa maudgalyāyano yatiḥ /
tāra sarvāṃ saṃnirīkṣyaivaṃ bhagavantam abhāṣata // Rm_29.101{100} //

vicitrā bhagavan devāparṣad iyaṃ virājate /
nūnam ime surāḥ sarve saṃbuddhapadalābhinaḥ // Rm_29.102{1} //

santi hy asyāṃ sabhāyāṃ ye saṃbuddhe saṃprasāditāḥ /
kāyabhedād ihotpannās te saṃbodhilābhinaḥ // Rm_29.103{2} //

santi dharme prasannā ye āryaśīlaiḥ samanvitāḥ /
kāyabhedād ihotpannās te 'pi saṃbodhilābhinaḥ // Rm_29.104{3} //

Rm 340

santi saṃghe prasannā ye āryadharmānucāriṇaḥ /
kāyabhedād ihotpannās te 'pi saṃbodhilābhinaḥ // Rm_29.105{4} //

iti maudgalyasaṃproktaṃ śrutvā sa bhagavāṃs tathā /
taṃ maudgalyāyanaṃ dṛṣṭvānuvarṇayan sāmādiśat // Rm_29.106{5} //

evam etad dhi maudgalya vicitreyaṃ mahāsabhā /
surendrapramukhā devā yatra santi pramoditāḥ // Rm_29.107{6} //

santi buddhe prasannā ye saṃbodhisādhanotsahāḥ /
kāyabhedād ihotpannās te saṃbodhipadonmukhāḥ // Rm_29.108{7} //

santi dharme prasannā ye āryaśīlasamācarāḥ /
kāyabhedād ihotpannās te 'pi saṃbodhigāminaḥ // Rm_29.109{8} //

saṃti saṃghe prasannā ye āryasatyasamanvitāḥ /
kāyabhedād ihotpannās te 'pi saṃbodhilābhinaḥ // Rm_29.110{9} //

evaṃ śāstrā samākhyātaṃ śrutvā devādhipo 'pi saḥ /
bhagavaṃtaṃ samālokya maudgalyaṃ ca tathābravīt // Rm_29.111{10} //

vicitrā bhagavan devaparṣad iyaṃ virājate /
yatra santi mahāsatvāḥ saṃbodhisādhanodyatāḥ // Rm_29.112{11} //

santi buddhe prasannā ye śraddhayā śaraṇaṃ gatāḥ /
kāyabhedād ihotpannās te saṃbuddhapadalābhinaḥ // Rm_29.113{12} //

saṃti dharme prasannā ye śraddhayā śaraṇaṃ gatāḥ /
kāyabhedād ihotpannās te saṃbuddhapadalābhinaḥ // Rm_29.114{13} //

santi dharme prasannā ye śraddhayā śaraṇaṃ gatāḥ /
kāyabhedād ihotpannās te 'pi saṃbodhilābhinaḥ // Rm_29.115{14} //

saṃti saṃghe prasannā ye śraddhayā śaraṇaṃ gatāḥ /
kāyabhedād ihotpannās te 'pi saṃbodhilābhinaḥ // Rm_29.116{15} //

iti devādhipākhyātaṃ śrutvānyāpi surātmajaḥ /
maudgalyaṃ śrīghanaṃ cāpi śakraṃ caikṣyaivam abravīt // Rm_29.117{16} //

vicitreyaṃ mahāsatva devasabhā virājate /
santi yatra mahātmānaḥ saṃbodhisādhodyatāḥ // Rm_29.118{17} //

santi saṃghe prasannā ye satkṛtya prabhajanti te /
dehabhedād ihotpannā bhavaṃti bodhilābhinaḥ // Rm_29.119{18} //

santi dharme prasannā ye bhajanti śraddhayā mudā /
dehabhedād ihotpannās te 'pi saṃbodhilābhinaḥ // Rm_29.120{19} //

santi buddhe prasannā ye bhajaṃti śaraṇaṃ gatāḥ /
dehabhedād ihotpannās te 'pi saṃbodhilābhinaḥ // Rm_29.121{20} //

evam etat samākhyātaṃ maudgalyena mahātmanā /
munīndraśakradevaiś ca śrutvā sarve surā mudā // Rm_29.122{21} //

prabodhitāḥ parijñāya saṃbuddhaśaraṇaṃ yayuḥ /
tatra sarve 'pi te devās triratnabhajanodyatāḥ // Rm_29.123{22} //

tatpuṇyaiḥ śrotaāpattiphalaṃ sākṣāt samāyayuḥ // Rm_29.124{23!} //

tatas tāṃ śrīghanaṃ nātvā maudgalyaṃ ca prasāditāḥ /
te śakrādayo devāḥ sarve svasvālayāṃ yayuḥ // Rm_29.125{24} //

atha so 'rhan mahābhijño maudgalyāyana ātmavit /
bhagavantaṃ tam ānamya sāṃjalir evam abravīt // Rm_29.126{25} //

bhagavan nātha sarvajña bhavatkāryyaṃ prasiddhyati / Rm 341 atra sarve surā bhadraiś caranti bodhimānasāḥ // Rm_29.127{26} //

tat tatrāpi manuṣyāṇāṃ hitāya bhagavān api /
jambudvīpe 'dhunā śāstaḥ samavatarttum arhati // Rm_29.128{27} //

iti saṃprārthite tena maudgalyena mahātmanā /
bhagavāṃs taṃ mahāsatvaṃ maudgalyam evam ādiśat // Rm_29.129{28} //

sādhu gachādhunā tatra jambudvīpe nijāśrame /
gatvā lokasabhāmadhye sthitvaivaṃ saṃprabodhaya // Rm_29.130{29} //

avatarej jagadvandhur ito 'hni saptame divaḥ /
sāṃkāśe nagare hy āpajjure vana udumvare // Rm_29.131{30} //

ity ādiṣṭaṃ munīndreṇa śrutvā maudgalya ātmavit /
tatheti prativijñapya tathā kartuṃ samaichata // Rm_29.132{31} //

atha sa ṛddhimān yogī maudgalyāyana ātmavit /
sāṃjalis taṃ muniṃ natvā samādhiṃ vidadhe tadā // Rm_29.133{32} //

tataḥ so 'rhaṃ mahābhijño maudgalyo 'ntarhito divi /
kṣaṇāt pakṣī yathākāśāj jambudvīpam avātarat // Rm_29.134{33} //

tatra jetāśrame so 'rhann avatārya nijāśrame /
śubhāsanasamāsīnaḥ prabhāsayan nyaṣīdata // Rm_29.135{34} //

taṃ dṛṣṭvāsana āsīnaṃ maudgalyaṃ samupāgataṃ /
matvā te sāṃghikāḥ sarve muditāḥ samupācaran // Rm_29.136{35} //

tac chrutvā muditāḥ sarve lokāś cāpi nṛpādayaḥ /
vihāre jetakārāme sahasā samupācaran // Rm_29.137{36} //

tatrāsanasamāsīnaṃ maudgalyaṃ taṃ maharddhikaṃ /
dṛṣṭvā sarve 'pi te natvā parivṛtyopatasthire // Rm_29.138{37} //

tatas te bhikṣavaḥ sarve maudgalyaṃ taṃ maharddhikaṃ /
kṛtāṃjalipuṭā natvā paprachur evam ādarāt // Rm_29.139{38} //

bhadanta kuśalaṃ kaccid bhavato 'pi jagadguroḥ /
kutra sa bhagavān dharmam ādiśaṃs tiṣṭhate divi // Rm_29.140{39} //

kadā sa bhagavāṃc chāstā svargād iha samācaret /
kathaṃ cāpi samākhyāti tat sarvaṃ samupādiśa // Rm_29.141{40} //

iti taiḥ prārthitaṃ śrutvā sa maudgalyāyano yatiḥ /
tāṃ sarvān saṃghikāl lokāṃś cāpi dṛṣṭvaivam abravīt // Rm_29.142{41} //

bhavantaḥ kuśalaṃ śāstu munīndrasya mamāpi ca /
yuṣmākam api nāmno 'ham avandaṃ taṃ munīśvaraṃ // Rm_29.143{42} //

parijātam upāśritya sendradevaiḥ samarcitaḥ /
mātuḥ sa bhagavān dharmam ādiśaṃs tiṣṭhate divi // Rm_29.144{43} //

yathā yuṣmābhir ākhyātaṃ tathā niveditaṃ mayā /
śrutvā sa bhagavāṃc chāstā mamaivaṃ samupādiśat // Rm_29.145{44} //

ito 'hni saptame svargād avatareya bhūtale /
sāṃkāśanagaropāpajjure vane udumvare // Rm_29.146{45} //

ity ādiśya munīndreṇa preṣito 'ham ihācare /
etad yūyaṃ parijñāya prābhyanandata sāṃprataṃ // Rm_29.147{46} //

iti tenārhatākhyātaṃ śrutvā te saṃghikā mudā /
sevaṃ nṛpādi lokāś ca prābhyanandan pramoditāḥ // Rm_29.148{47} //

Rm 342

tatas te sāṃghikāḥ sarve lokā bhūpādayo 'pi ca /
sāṃkāśanagaropāpajjure vane upācaran // Rm_29.149{48} //

tadā sa bhagavāṃs tatra svarge sendrān surān api /
mātaraṃ samupāmaṃtrya pura evam upādiśat // Rm_29.150{49} //

mātaḥ sendrādi devāś ca yūyaṃ sarve samādarāt /
triratnabhajanaṃ kṛtvā pracaradhvaṃ sadā śubhe // Rm_29.151{50} //

gacheyaṃ sāṃprataṃ dharmam upadeṣṭuṃ mahītale /
nṛṇām api hitārthena gantum ichāmi nānyathā // Rm_29.152{51} //

ity ādiṣṭaṃ munīndreṇa sarve sendrāḥ surā api /
mātāpi sāṃjalir natvā prārthayat taṃ munīśvaraṃ // Rm_29.153{52} //

bhagavan nātha sarvajña ko 'smākaṃ dharmam ādiśet /
tad atra kṛpayā dharmam ādeṣṭuṃ sthātum arhati // Rm_29.154{53} //

iti taiḥ prārthite bhūyo bhagavān sa munīśvaraḥ /
mātaraṃ tān surān sarvān dṛṣṭvaivaṃ ca samādiśat // Rm_29.155{54} //

mātar nāhaṃ sadaikatra tiṣṭheyaṃ dharmam ādiśan /
sarvasatvahitārthena saṃbuddho 'smi jagadguruḥ // Rm_29.156{55} //

tan mātar aham ālokya martyānāṃ hitakāmpayā /
saddharmāmṛtasaṃdānaṃ dātuṃ gachāmi sāṃprataṃ // Rm_29.157{56} //

ity ādiṣṭaṃ munīndreṇa śrutvā mātā surā api /
sendrāḥ sarve 'pi te śāstuḥ pādāmbuje praṇemire // Rm_29.158{57} //

tatas te tridaśāḥ sarve mātāpi tasya tāyinaḥ /
tridhā pradakṣiṇīkṛtya natvā svasvālayaṃ yayuḥ // Rm_29.159{58} //

tataḥ sa bhagavāṃs tatra devālaye samāhitaḥ /
tat samādhiṃ samādhāya kṣaṇād antarhito 'carat // Rm_29.160{59} //

tataḥ sa bhagavāṃs tatra jambudvīpe prabhāsayan /
sāṃkāśanagaropāpajjure dāve udumvare // Rm_29.161{60} //

avatīrya kṣaṇāt tatra śuddhāsane surāstṛte /
samādhāya samāsīnas tasthau dhyānasamāhitaḥ // Rm_29.162{61} //

taṃ dṛṣṭvā svāsanāsīnaṃ śrīghanaṃ samupāgataṃ /
sarve te sāṃghikā lokā bhūpādayo 'py upācaran // Rm_29.163{62} //

tatra taṃ śrīghanaṃ natvā sarve te saṃpramoditāḥ /
tridhā pradakṣiṇīkṛtya samabhyarcyopatasthire // Rm_29.164{63} //

brahmaśakrādi devāś ca yakṣagaṃdharvakinnarāḥ /
daityā vidyādharā nāgā garuḍāḥ siddhādayo 'pi ca // Rm_29.165{64} //

śrīghanaṃ samāyātaṃ draṣṭuṃ sarve samāgatāḥ /
natvā pradakṣiṇīkṛtya samabhyarcyopatasthire // Rm_29.166{65} //

tatropapāduko bhikṣur bhagavantaṃ sasāṃghikaṃ /
devādi sarvalokāṃś ca bhojayituṃ nyamaṃtrayat // Rm_29.167{66} //

bhagavān api devādi lokāḥ sarve prasāditāḥ /
tasyānugraham ādhātuṃ tatheti pratyamodayan // Rm_29.168{67} //

atha sa bhagavāṃs tatra bhojanasamayāgate /
saṃghamelāpane gaṇḍīm ākoṭayan pranādinīṃ // Rm_29.169{68} //

tadgaṇḍīdeśanākāle tasya bhikṣor yathehitaṃ /
tathāsanāṃ vastrāṇi divyāni rucirāni ca // Rm_29.170{69} //

Rm 343

pūjāṅgāny api divyāni bhojyapānāmṛtāny api /
sarvāṇy upacāravastūni punaḥ prādurbabhūvire // Rm_29.171{70} //

tadā sa bhikṣur ālokya sarvasāmagrasaṃyutaṃ /
bhagavaṃtaṃ sasaṃghaṃ taṃ natvaivaṃ prārthayan mudā // Rm_29.172{71} //

bhagavan bhojanasyātra samayo varttate 'dhunā /
tat sasaṃgho bhavān atra svasvāsane niṣīdatu // Rm_29.173{72} //

tataḥ sa bhagavāṃs tatra pādyaṃ gṛhya sasāṃghikaḥ /
svasvāsane samāruhya samāśrayad yathākramaṃ // Rm_29.174{73} //

tathā devādi lokāś ca sarvasvasvāsaneṣu tat /
yathākramaṃ samāśritya saṃniṣeduḥ prasāditāḥ // Rm_29.175{74} //

tān buddhapramukhān sarvān svasvāsanasamāśritān /
dṛṣṭvā sa mudito bhikṣur yathāvidhiṃ samarcayat // Rm_29.176{75} //

tato divyopacārais tair bhojyapānāmṛtādibhiḥ /
tān buddhapramukhān sarvan yathechaiḥ samatoṣayat // Rm_29.177{76} //

saṃbuddhapramukhāḥ sarve saṃghā lokāḥ surādayaḥ /
tad divyabhojanaṃ bhuktvā vismitās tṛptim āyayuḥ // Rm_29.178{77} //

tataḥ sa bhikṣur ālokya sarvāns tān saṃpratoṣitān /
tatpātrāṇy apanītvā taddhastādīn samaśodhayat // Rm_29.179{78} //

tataḥ sa bhikṣur oṣadhyatāmbūlādi rasāyanaiḥ /
tān buddhapramukhān sarvān saṃmoditān akārayat // Rm_29.180{79} //

tatropapāduko bhikṣuḥ sāṃjaliḥ saṃpramoditaḥ /
sasāṃghikaṃ munīndraṃ taṃ natvā tatpura āśrayat // Rm_29.181{80} //

tataḥ sa bhagavāṃs tasya bhikṣor matvā śubhāśayaṃ /
āryasatyaṃ samārabhya dideśa dharmam uttamaṃ // Rm_29.182{81} //

taddharmadeśanāṃ śrutvā sa upapāduko yatiḥ /
bhitvā 'vidyāgaṇaṃ prāptavidyābhijñāpado bhavan // Rm_29.183{82} //

paṃcagaṇḍamayaṃ dehaṃ saṃsāram aticañcalaṃ /
viditvā sarvasaṃskāragatīś cāpi vighātinīḥ // Rm_29.184{83} //

kleśān māragaṇāñ cāpi jitvārhatvam avāptavān /
tataḥ so 'rhaṃ mahābhijñaḥ pariśuddhatrimaṃḍalaḥ // Rm_29.185{84} //

jiteṃdriyo viśuddhātmā nirvikalpo niraṃjanaḥ /
saṃsāralābhasatkāranispṛhas trijagatsv api // Rm_29.186{85} //

vaṃdyaḥ pūjyo 'bhimānyo 'bhūd brahmacārī jinātmajaḥ // Rm_29.187{86} //

tad dṛṣṭvā bhikṣavaḥ sarve vismayākulitāśayaḥ /
bhagavaṃtaṃ tam ānamya paprachus tat purākṛtaṃ // Rm_29.188{87} //

bhagavan kiṃ purānena bhikṣuṇā sukṛtaṃ kṛtaṃ /
yenopapāduko 'rhaṃ ca bhavaty ayaṃ mahāsudhīḥ // Rm_29.189{88} //

yac cāpy asya yater bhikṣoḥ prārthitaṃ tat samṛdhyati /
etat sarvaṃ samākhyāya sarvān asmān prabodhaya // Rm_29.190{89} //

evaṃ tair bhikṣubhiḥ prārthite sa munīśvaraḥ /
tān sarvān sāṃghikāl lokān samālokyaivam ādiśat // Rm_29.191{90} //

śṛṇudhvaṃ bhikṣavānena bhikṣuṇā yat purākṛtaṃ /
tat sarvaṃ saṃpravakṣyāmi yuṣmaccittaprabodhane // Rm_29.192{91} //

Rm 344

purāsīn bhagavān buddho vipaścī nāma sarvavit /
dharmarājo jagacchāstā tathāgato munīśvaraḥ // Rm_29.193{92} //

sa saṃbuddho jagannātho vandhumato mahīpateḥ /
vandhumatyā mahāpūryyā rājadhānyā upāśraye // Rm_29.194{93} //

jināśrame mahodyāne sarvasatvahitechayā /
saddharmaṃ samupādiśya vijahāra sasāṃghikaḥ // Rm_29.195{94} //

tasya vipaścinaḥ śāstuḥ sāṃghikāḥ paṃcabhikṣavaḥ /
anyasmin mahodyāne varṣāsu vyaharans tadā // Rm_29.196{95} //

tatraikabhikṣuṇā teṣāṃ caturṇāṃ brahmacāriṇāṃ /
vaiyāvṛtyakṛtaṃ karma suprasannānucāriṇā // Rm_29.197{96} //

tatas te bhikṣavas sarve catvāras tatprasādhanāt /
sarvavidyāsamudyuktāḥ samādhisādhanodyatāḥ // Rm_29.198{97} //

klesān māragaṇāñ jitvā pariśuddhatrimaṇḍalāḥ /
sākṣād arhattvasaṃprāptā babhūvu brahmavittamāḥ // Rm_29.199{98} //

tān arhato mahābhijñān dṛṣṭvā sa paṃcamo yatiḥ /
muditas taccaraṇān natvā praṇidhānaṃ tathā vyadhāt // Rm_29.200{99} //

yad etebhir mamāgamya sākṣād arhattvam āgataṃ /
etaddharmavipākena pravrajyārhattvam āpnuyāṃ // Rm_29.201{100} //

sarvopakaraṇair dravyair avaikalyaṃ yathehitaṃ /
tat tathā sarvam apy eva sarvatrāpi samṛddhyatu // Rm_29.202{1} //

etatpuṇyavipākena sa bhikṣuḥ paṃcamaḥ sudhīḥ /
ayam eva mahābhijño bhavati hīti manyatāṃ // Rm_29.203{2} //

punar api bhavaty atra yenāyam upapādukaḥ /
tat karmaṃ pravakṣyāmi śṛṇuta yūyam ādarāt // Rm_29.204{3} //

purāsīd bhagavān buddhaḥ kāśyapo nāma sarvavit /
arhan nātho jagacchāstā dharmarājas tathāgataḥ // Rm_29.205{4} //

sa saṃbuddho mahāpūryā vārāṇasyā upāśrame /
mṛgadāve 'diśad dharmaṃ vijahāra sasāṃghikaḥ // Rm_29.206{5} //

tasmiṃś ca samaye tatra vārāṇasyaṃ gṛhādhipaḥ /
āsīt tasya priyā bhāryyā garbhiṇī garbhapīḍitā // Rm_29.207{6} //

prasūtisamaye 'krandad ārttasvarā vilāpitā /
tasyā ārttaravaṃ śrutvā sa bharttā karuṇārditaḥ /
śokālaye samudvignaḥ niśrityaivaṃ vyaciṃtayat // Rm_29.208{7} //

hā duḥkhaṃ garbbhapīḍāsyā jāyate kiṃ kariṣyate /
evaṃ duḥkhaṃ hi saṃsāre rogiṇāṃ bhavacāriṇāṃ // Rm_29.209{8} //

mātur evaṃ mahad duḥkhaṃ garbbhasthasya śiśor na kiṃ /
etad duḥkham ahaṃ soḍhuṃ na śaknuyāṃ kathaṃ cana // Rm_29.210{9} //

tad atra kāśyapasyāhaṃ śāsane śaraṇaṃ gataḥ /
pravrajya saṃvaraṃ dhṛtvā careyaṃ saṃvṛtiṃ sadā // Rm_29.211{10} //

iti niścitya sa śreṣṭhī gatvā kāśyapaśāsane /
pravrajya saṃvaraṃ dhṛtvā cacāra saṃvṛtiṃ sadā // Rm_29.212{11} //

tataḥ kāle samāghrāte śreṣṭhī sa parikheditaḥ /
triratnasmaraṇaṃ kṛtvā praṇidhānaṃ vyadhāt tadā // Rm_29.213{12} //

etatpuṇyavipākena sarvadātra punarbhave / Rm 345 mātur garbhe hy ajāyeyaṃ bhaveyam upapādukaḥ // Rm_29.214{13} //

etena praṇidhānena kāśyapaśaraṇaṃ gataḥ /
triratnabhajanaiḥ kṛtvā pracacāra samāhitaḥ // Rm_29.215{14} //

etatpuṇyavipākena sārthavāhaḥ sa sanmatiḥ /
bhavaty ayaṃ mahābhijñaḥ sāṃpratam upapādukaḥ // Rm_29.216{15} //

yathānena tadā tatra praṇidhānaṃ kṛtaṃ mudā /
tathātra śāsane bauddhe pravrajyārhattvam āpyate // Rm_29.217{16} //

evaṃ hi manyatāṃ sarve saṃsāre karma yat kṛtaṃ /
tat phalaṃ bhujyate nūnaṃ yathehitaṃ tathā dhruvaṃ // Rm_29.218{17} //

yenaiva yat kṛtaṃ karmaṃ tenaiva bhujyate phalaṃ /
abhuktaṃ kṣīyate naiva kṛtakarmaphalaṃ kvacit // Rm_29.219{18} //

nāgnibhir dahyate karmaṃ kriyate nāpi codakaiḥ /
vāyubhiḥ śuṣyate nāpi kṣīyate naiva bhūmiṣu // Rm_29.220{19} //

anyāthāpi bhaven naiva yat kṛtaṃ tat phalaṃ khalu /
sarvatra bhujyate sarvair jantubhir bhavacāribhiḥ // Rm_29.221{20} //

kṛṣṇasya karmaṇaḥ pāke duḥkhataiva sadā bhave /
śubhasya sukhatā nityaṃ miśritasyāpi miśritaṃ // Rm_29.222{21} //

evaṃ matvātra saṃsāre sarvadā sukhavāṃchibhiḥ /
triratnabhajanaṃ kṛtvā caritavyaṃ śubhe sadā // Rm_29.223{22} //

ity ādiṣṭaṃ munīndreṇa śrutvā te bhikṣavas tathā /
satyam iti parijñāya prābhyanandan prabodhitāḥ // Rm_29.224{23} //

so 'pi bhikṣuḥ parijñāya śrutvaivaṃ sugatoditaṃ /
prabodhitaḥ prasannātmā prācaran sarvadā śubhe // Rm_29.225{24} //

iti me guruṇādiṣṭaṃ śrutaṃ mayā tathocyate /
śrutvā rājans tvayāpy evaṃ caritavyaṃ śubhe sadā // Rm_29.226{25} //

prajāś cāpi mahārāja bodhayitvā prayatnataḥ /
prerayitvā śubhe dharme pālanīyās tvayādarāt // Rm_29.227{26} //

evaṃ te sarvadā rājan sarvatrāpi śubhaṃ bhavet /
krameṇa bodhim āsadya saṃbuddhapadam āpnuyāḥ // Rm_29.228{27} //

iti tenārhatākhyātaṃ śrutvāśokaḥ sa bhūpatiḥ /
tatheti prativijñapya prābhyanaṃdat sapārṣadaḥ // Rm_29.229{28} //

yadāvadānaṃ hy upapādukasya śṛṇvaṃti ye cāpi niśāmayaṃti /
sarve 'pi te kleśavimuktadehā bhuktvā sukhaṃ yānti jinālayaṃ te // Rm_29.230{29} //

++ iti śrīratnāvadānatatve upapādukāvadānaṃ samāptam ++

Rm 346

XXX Anityatāsūtra
athāśoko mahīpālaḥ kṛtāṃjaliḥ purogataḥ /
upaguptaṃ yatiṃ natvā punar evam abhāṣata // Rm_30.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tadyathā guruṇādiṣṭaṃ tathādeṣṭuṃ ca me 'rhati // Rm_30.2{2} //

iti saṃprārthitaṃ rājñā śrutvā so 'rhaṃ sudhīr yatiḥ /
upagupto nareṃdraṃ taṃ samāmaṃtryaivam abravīt // Rm_30.3{3} //

sādhu śṛṇu mahārāja tava puṇyapravṛddhaye /
yāthā me guruṇākhyātaṃ tathā mayā pravakṣyate // Rm_30.4{4} //

tadyathā bhagavān buddhaḥ śākyasiṃho mahāmuniḥ /
ekasmin samaye tatra śrāvastyā bahir āśrame // Rm_30.5{5} //

jetodyāne manoramye vihāre maṇimaṇḍite /
sarvalokahitārthena vijahāra sasāṃghikaḥ // Rm_30.6{6} //

tatra sa bhagavāṃc chāstā sabhāsthitaḥ prabhāsayan /
tāṃ sarvān sāṃghikān dṛṣṭvā samāmaṃtryaivam ādiśat // Rm_30.7{7} //

anityā bhikṣavaḥ sarve saṃskārā adhruvāḥ kṣaṇāḥ /
vipariṇāmadharmāṇo 'sthirā nāsvāsikā api // Rm_30.8{8} //

yāvanto bhikṣavaḥ satvāś caturyonisamudbhavāḥ /
bhautikāḥ prāṇinaḥ sarve jaṃgamā acalā api // Rm_30.9{9} //

ete 'pi prāṇinaḥ sarve saṃskārabhavacāriṇaḥ /
svakṛtakarmabhuṃjāno bhramanti ṣaḍgatiṣv api // Rm_30.10{10} //

yāvantaḥ prāṇinaḥ satvāḥ sarveṣu narakeṣv api /
svakṛtakarmabhuṃjāno bhramaṃti duḥkhapīḍitāḥ // Rm_30.11{11} //

te sarve 'pi svadaivāṃtte kāle mṛtyuṃ vrajanty api /
kṛtakarmānusāreṇa punarbhave bhramaṃti te // Rm_30.12{12} //

kasya na janma mṛtyuś ca maraṇāṃtaṃ hi jīvitaṃ /
yāvaṃtaḥ pretikāḥ satvāḥ sarve pretālayeṣv api // Rm_30.13{13} //

svakṛtakarmabhuṃjāno bhramaṃti duḥkhapīḍitāḥ /
te ca sarve 'pi karmāṃte kāle mṛtyuṃ prayāṃty api // Rm_30.14{14} //

kṛtakarmānusāreṇa punarjanma labhaṃti te /
sarveṣām api jantūnāṃ saṃskāragaticāriṇāṃ // Rm_30.15{14!} //

kasya na janma mṛtyuś ca maraṇāṃtaṃ hi jīvitaṃ /
tiryaggatiṣu yāvaṃtas tiryañcuḥ prāṇinaś ca te // Rm_30.16{15} //

sarve 'pi karmabhuṃjāno bhramaṃti svakṛtānugāḥ /
te ca sarve 'pi karmānte kāle mṛtyuṃ vrajaṃty api // Rm_30.17{16} //

te ca karmānusāreṇa punarjanma labhanty api / Rm 347 sarveṣām api jaṃtūnāṃ saṃskāragaticāriṇāṃ // Rm_30.18{17} //

kasya na janma mṛtyuś ca maranāṃtaṃ hi jīvitaṃ /
yāvanto manujāḥ satvā martyalokeṣu bhūmiṣu /
svakṛtakarmabhuṃjānā bhramaṃti sukhaduḥkhitāḥ // Rm_30.19{18} //

te ca sarve 'pi karmānte kāle mṛtyuṃ prayāṃty api /
te ca karmānusāreṇa punarjanma labhaṃty api // Rm_30.20{19} //

ye cāpi brāhmaṇā dhīrāḥ sarve śāstravicakṣaṇāḥ /
ṣaṭkarmaniratā vijñāś caturbrahmavihāriṇaḥ // Rm_30.21{20} //

te 'pi sarve svakarmānubhuṃjāno bhavacāriṇaḥ /
prayāṃti samaye mṛtyuṃ kasya mṛtyur bhave na hi // Rm_30.22{21} //

yāvanto ṛṣayo dhīrāḥ paṃcābhijñāguṇābdhayaḥ /
te sarve samaye mṛtyuṃ prayāṃti bhavacāriṇaḥ // Rm_30.23{22} //

ye cāpi tīrthikā dhīrā mahatkaṣṭatapodharāḥ /
te 'pi ca samaye mṛtyuṃ gachaṃti bhavagāminaḥ // Rm_30.24{23} //

ye dhīrā yoginaś cāpi yogadhyānasamāhitāḥ /
te 'pi sarve prayāṃty eva samaye maraṇaṃ dhruvaṃ // Rm_30.25{24} //

ye cāpy upāsakā dhīrāḥ śuddhaśīlā vrataṃdharāḥ /
te cāpi samaye sarve prayāṃti maraṇaṃ dhruvaṃ // Rm_30.26{25} //

ye cāpi kṣatriyā vīrā rājāno lokapālakāḥ /
te 'pi sarve prayāṃty eva samaye maraṇaṃ dhruvaṃ // Rm_30.27{26} //

ye cāpi maṃtriṇo vijñā hitārthaṃ maṃtradeśakāḥ /
te 'pi sarve prayāṃty eva samaye maraṇaṃ dhruvaṃ // Rm_30.28{27} //

ye cāpy evaṃ mahāmātyā rājyapālanatatparāḥ /
te sarve prayānty eva samaye maraṇaṃ dhruvaṃ // Rm_30.29{28} //

ye ca bhaṭṭā mahāvīrā duṣṭamardanatatparāḥ /
te 'pi sarve prayānty eva samaye maraṇaṃ dhruvaṃ // Rm_30.30{29} //

ye cāpi dhaninaḥ śreṣṭhāḥ sādhavo bhadrakārakāḥ /
te 'pi sarve prayānty eva samaye maraṇaṃ dhruvaṃ // Rm_30.31{30} //

ye cāpi vaṇijo dhīrāḥ sārthavāhā dhanādhipāḥ /
te 'pi sarve prayānty eva samaye maraṇaṃ dhruvaṃ // Rm_30.32{31} //

ye cāpi śilpino vijñā hitārthaṃ guṇasādhakāḥ /
te 'pi sarve pragachaṃti samaye maraṇaṃ dhruvaṃ // Rm_30.33{32} //

ye cāpi kṛṣikarttāraḥ prāṇahitārthasādhakāḥ /
te 'pi sarve vrajanty eva maraṇaṃ samaye dhruvaṃ // Rm_30.34{33} //

ye ca vaiśyāḥ prajānāthāḥ sarvadravyahitaṃkarāḥ /
te 'pi sarve vrajanty eva samaye maraṇaṃ dhruvaṃ // Rm_30.35{34} //

ye cāpi sadguṇādhānā daivajñā vidhivittamāḥ /
te cāpi samaye sarve prayāṃti maraṇaṃ dhruvaṃ // Rm_30.36{35} //

ye ca vaidyā mahāvijñāḥ sarvarogaśamaṃkarāḥ /
te 'pi sarve vrajanty eva maraṇaṃ samaye dhruvaṃ // Rm_30.37{36} //

ye capi bhautikā vijñāḥ sarvabhūtapraśāṃtakāḥ / Rm 348 te 'pi sarve visaṃyogād vrajaṃti maraṇaṃ dhruvaṃ // Rm_30.38{37} //

ye cāpi maṃtriṇo vīrāḥ sarve karmārthasādhakāḥ /
te 'pi sarve visaṃyogāt prayāṃti maraṇaṃ dhruvaṃ // Rm_30.39{38} //

evam anye 'pi lokāś ca nihīnamadhyamottamāḥ /
sarve mṛtyuṃ prayānty eva kasya mṛtyur vaśe khalu // Rm_30.40{39} //

gaṃdharvāś ca mahāvīrā devādhikā maharddhikāḥ /
te 'pi sarve vrajanty eva nissārā maraṇaṃ dhruvaṃ // Rm_30.41{40} //

kumbhāṇḍāś ca mahāvīrā mahābhīmā mahāvalāḥ /
te 'pi kāle prayānty eva sarvatra maraṇaṃ dhruvaṃ // Rm_30.42{41} //

nāgāś cāpi mahābhimā garuḍāś cā maharddhikāḥ /
te 'pi sarve prayānty eva kāle mṛtyuṃ bhaved dhruvaṃ // Rm_30.43{42} //

yakṣāś cāpi mahāvīrā devāsuramaharddhikāḥ /
te 'pi sarve prayānty eva kāle mṛtyuṃ nirudyamāḥ // Rm_30.44{43} //

kinnarāś ca mahāvīrāḥ khagāmino maharddhikāḥ /
te 'pi sarve nirutsāhāḥ kāle yānti yamālayaṃ // Rm_30.45{44} //

siddhāś cāpi mahāvīrāḥ sarvakāryārthasādhakāḥ /
te 'pi sarve vrajanty eva kāle mṛtyuṃ nirudyamāḥ // Rm_30.46{45} //

sādhyāś cāpi mahādhīraḥ sarvahitārthasādhakāḥ /
te 'pi sarve prayānty eva maraṇaṃ sarvadā dhruvaṃ // Rm_30.47{46} //

rākṣasāś ca mahābhīmā mahāvīryaparākramāḥ /
te 'pi sarve prayānty eva nivīryā maraṇaṃ dhruvaṃ // Rm_30.48{47} //

evam anye 'pi satvāś ca siṃhavyāghrādi jaṃtavaḥ /
paśavaḥ pakṣiṇaś cāpi krimikīṭādayo 'pi ca // Rm_30.49{48} //

aṇḍajāḥ svedajāś caiva sarve 'pi prāṇino 'pi te /
kāle daivānubhoktāro vrajanti maraṇaṃ dhruvaṃ // Rm_30.50{49} //

daityāś cāpi mahāvīrā māhāvīryā maharddhikāḥ /
te 'pi sarve prayāṃty evaṃ samaye maraṇaṃ dhruvaṃ // Rm_30.51{50} //

śakrādayo 'pi devendrāḥ sārve devāḥ sudhāṃśinaḥ /
te 'pi kāle divaś cyutvā bhramaṃti ṣaḍgatiṣv api // Rm_30.52{51} //

apsaraso 'pi divyāṃgā yathākāma sukhaṃcarāḥ /
tāś cāpi samaye sarvāś cyutvā yāṃti yamālayaṃ // Rm_30.53{52} //

vidyādharā mahābhijñā yathechā sukhacāriṇaḥ /
te 'pi sarve nirutsāhāḥ kāle yāṃti yamāntike // Rm_30.54{53} //

evam anye 'pi lokāś ca janmino bhavacāriṇaḥ /
sarve 'pi karmabhuṃjānaḥ kāle mṛtyuṃ vrajanty api // Rm_30.55{54} //

rasātalacarā ye svakṛtakarmabhojinaḥ /
teṣāṃ api ca sarveṣāṃ maranāṃtaṃ hi jīvitaṃ // Rm_30.56{55} //

kāmadhātucarā ye ca svakṛte karmacāriṇaḥ /
teṣām api ca sarveṣāṃ maraṇāṃtaṃ hi jīvitaṃ // Rm_30.57{56} //

rūpadhātugatā ye cā dhyānabhogasamāhitāḥ /
teṣām api ca sarveṣāṃ maraṇāṃtaṃ hi jīvitaṃ // Rm_30.58{57} //

ye cāpy ārūpiṇo devā nirālokyā niraṃjanāḥ /
teṣām api ca sarveṣāṃ maranāṃtaṃ hi jīvitaṃ // Rm_30.59{58} //

ye cāpi bhikṣavo 'rhanto vītakleśā jiteṃdriyāḥ / Rm 349 māracaryāvinirmuktā nirvikalpā niraṃjanāḥ // Rm_30.60{59} //

teṣām api ca sarveṣāṃ maraṇāṃtaṃ hi jīvitaṃ /
kasya mṛtyur bhave nāsti janmino maraṇaṃ dhruvaṃ // Rm_30.61{60} //

pratyekasugatā ye ca niḥkleśā vijiteṃdriyāḥ /
nirvikalpā nirāsaṃgā ekāṃtadhyānacāriṇaḥ // Rm_30.62{61} //

teṣām api ca sarveṣāṃ maraṇāṃtaṃ hi jīvitaṃ /
kasya nāsti bhave mṛtyur jātasya maraṇaṃ dhruvaṃ // Rm_30.63{62} //

bodhisatvā mahāsatvāḥ sarvasatvahitaṃkarāḥ /
mahābhijñā mahādhīrāś caturbrahmavihāriṇaḥ // Rm_30.64{63} //

daśabhūmīśvarā nāthā daśapāramitāratāḥ /
satvārthavaśitāprāptā dhāraṇībalasaṃyutāḥ // Rm_30.65{67} //

teṣām api ca sarveṣāṃ maranāṃtaṃ hi jīvitaṃ /
kasya nāsti bhave mṛtyur janmino maraṇaṃ dhruvaṃ // Rm_30.66{68} //

tathāgatāś ca saṃbuddhāḥ sarvajñāḥ sugatā jināḥ /
mārajito jagannāthāḥ ṣaḍabhijñā munīśvarāḥ // Rm_30.67{69} //

dharmarājāḥ suśāstāro daśavalā vināyakāḥ /
samaṃtabhadrakarttāraś caturbrahmavihāriṇaḥ // Rm_30.68{70} //

te sarve bhagavanto 'pi traidhātubhuvaneṣv api /
bodhicaryāṃ kṛtvā samādiśya saddharmaṃ ca samaṃtataḥ // Rm_30.69{71} //

sarvatra maṃgalaṃ kṛtvā kṛtvā dharmamayaṃ jagat /
bodhimārge pratiṣṭhāpya sarvasatvāñ chubhānvitān // Rm_30.70{72} //

sarvasaṃbuddhakāryāṇi samāpya parinivṛtāḥ /
supariśuddhanirvāṇaṃ samaye saṃvrajanty api // Rm_30.71{73} //

evaṃ matvātra saṃsāre sarveṣāṃ maraṇaṃ dhruvaṃ /
sarvān saṃskārajān duḥkhāns tyaktuṃ prārabhatodyamaṃ // Rm_30.72{74} //

anityā vata saṃskārā avidyākalpanodbhavāḥ /
kleśāśrayā mahāduḥkhamūlā vidhvaṃsino 'śubhāḥ // Rm_30.73{75} //

tasmāt saṃsāraduḥkhāni tyaktum ichaṃti ye narāḥ /
te māyāsaṃratiṃ tyaktvā caraṃtu buddhaśāsane // Rm_30.74{76} //

ye buddhaśāsane bhaktyā triratnaṃ śaraṇaṃ gatāḥ /
saṃbodhisaṃvaraṃ dhṛtvā saṃcaraṃte samāhitāḥ // Rm_30.75{77} //

te sarve śubhātmāno niḥkleśā vimalāśayāḥ /
bodhicaryāṃ samāsādya kuryus satvahitaṃ sadā // Rm_30.76{78} //

tataḥ pāramitāḥ sarvāḥ paripūrya yathākramaṃ /
samyakṣaṃbodhim āsādya bhaveyuḥ sugatā jināḥ // Rm_30.77{79} //

tataḥ sarvatra lokeṣu kṛtvā loke subhadratāṃ /
bodhimārge jagallokaṃ pratiṣṭhāpya prayatnataḥ // Rm_30.78{80} //

tato nirvāṇam āsādya nirviśeraṃ jinālaye /
tadā te vimalātmāno nilīnāḥ syu nijālaye // Rm_30.79{81} //

evaṃ matvā nijānaṃdaṃ prāptuṃ saṃbodhisādhane /
trikāye vīryam utthāpya carantu buddhaśāsane // Rm_30.80{82} //

Rm 350

kiṃ kāyena vinā dharmaṃ vācāpi kiṃ vinā guṇaṃ /
manaso kiṃ vinā vīryyaṃ kiṃ vīryaṃ saṃvaraṃ vinā // Rm_30.81{83} //

yathā puṣpaṃ tathā dehaṃ yathā pakvaphalaṃ tanuḥ /
kṣaṇāc cyutvāyate bhumau tathā kiṃ śobhate tanuḥ // Rm_30.82{84} //

kumbhakārakṛtaṃ yadvan mṛnmayaṃ māmabhājanaṃ /
tadvad dehaṃ kṣaṇadhvaṃsi matvā carantu saṃvaraṃ // Rm_30.83{85} //

kadalīstambhasaṃkāśaṃ nissāraṃ bhedano sahaṃ /
matvā dehaṃ samutthāya carantu saugataṃ vṛsaṃ // Rm_30.84{86} //

phenapiṇḍopamaṃ kāyaṃ nirguṇaṃ kṣaṇabhaṃguraṃ /
matvā vīryamahotsāhaṃ dhṛtvā caraṃtu saṃvaraṃ // Rm_30.85{87} //

āyurdehe sthiraṃ naiva tṛṇaṃ patragatāmbuvat /
matvā saṃbodhisaṃprāptyai carantu saugataṃ vrataṃ // Rm_30.86{88} //

ye saugatavrataṃ dhṛtvā caraṃti bodhilabdhaye /
durgatiṃ na gachaṃti gachaṃti sadgatiṃ sadā // Rm_30.87{89} //

tasmād ichaṃti ye bhadraṃ saṃsāre bodhisādhanaṃ /
te triratnaṃ sadā bhaktyā bhajaṃtu śaraṇaṃ gatāḥ // Rm_30.88{90} //

triratnabhajanotpannaṃ puṇyaṃ na kṣiṇute kvacit /
etatpuṇyabalenaiva jīyate sarvapātakaṃ // Rm_30.89{91} //

puṇyam eva jaganmitraṃ pāpa eva jagadripuḥ /
tat puṇyamitram ārādhya jayaṃtu pāpakaṃ ripuṃ // Rm_30.90{92} //

puṇyavān puruṣaḥ śreṣṭhaḥ sarvatra jagate sadā /
yathābhilaṣitaṃ saukhyaṃ bhuktvā yāṃti sukhāvatiṃ // Rm_30.91{93} //

ity evaṃ bhagavān āha śrutvā te sarvasāṃghikāḥ /
satyam iti paribuddhvā praceruḥ saugataṃ vrataṃ // Rm_30.92{94} //

etan me guruṇākhyātaṃ tathā tatra mayocyate /
tvayāpy evaṃ mahārāja caritavyaṃ śubhe vṛṣe // Rm_30.93{95} //

prajāś cāpi mahārāja bodhayitvā prayatnataḥ /
śubhe dharme pratiṣṭhāpya pālanīyāḥ sadādarāt // Rm_30.94{96} //

tathā te maṃgalaṃ nityaṃ sarvatrāpi bhavet sadā /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_30.95{97} //

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūmipaḥ /
tathety uktvā praṇatvā ca prābhyanadat sapārṣadaḥ // Rm_30.96{98} //

anityatāsūtram idaṃ subhāṣyaṃ śṛṇvanti ye cāpi narāḥ prasannāḥ /
sukhāni bhuktvā śubhadharmaraktāḥ samyāṃti cānte sugatālaye te // Rm_30.97{99} //

++ iti śrīratnāvadānatatve 'nityatāsūtraṃ parisamāptam ++

Rm 351

XXXI Pretībhūtāvadāna
athāśoko mahīpālaḥ kṛtāṃjaliḥ puraḥsthitaḥ /
upaguptaṃ tam ānamya mudaivaṃ punar abravīt // Rm_31.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tadyathā guruṇākhyātaṃ tathādeṣṭuṃ ca me 'rhati // Rm_31.2{2} //

iti saṃprārthite rājñā sa yatīśaḥ prasannadhīḥ /
tam aśokaṃ mahārājaṃ samālokyaivam ādiśat // Rm_31.3{3} //

śṛṇu sādhu mahārāja yathā me guruṇoditaṃ /
tathāhaṃ te pravakṣyāmi śrutvānumodanāṃ kuru // Rm_31.4{4} //

tadyathā bhagavān buddhaḥ śākyasiṃho munīśvaraḥ /
sarvajño 'rhañ jagacchāstā dharmarājas tathāgataḥ // Rm_31.5{5} //

puraikasamaye tatra śrāvastyā bahir āśrame /
jetavane mahodyāne vihāre maṇimaṃḍite // Rm_31.6{6} //

sarvasatvahitārthena bodhicaryāṃ prakāśayan /
saddharmaṃ samupādiśya vijahāra sasāṃghikaḥ // Rm_31.7{7} //

tatra te bhikṣavo 'rhantaḥ sāṃghikāś cailakā api /
bodhisatvā mahāsatvāḥ sarvasatvahitārthinaḥ // Rm_31.8{8} //

bhikṣuṇyaḥ śuddhaśīlāś ca vratinaś ca śubhāśayāḥ /
triratnasevakāḥ śrāddhā upāsakā upāsikāḥ // Rm_31.9{9} //

sarve 'pi sāṃghikās tatra saddharmaṃ śrotum āgatāḥ /
kramāt taṃ śrīghanaṃ natvā kṛtvā tridhā pradakṣiṇāṃ // Rm_31.10{10} //

tat sabhāyāṃ krameṇaiva puraskṛtya samaṃtataḥ /
kṛtāṃjalipuṭo dṛṣṭvā samupatasthur ādarāt // Rm_31.11{11} //

tadā tatra sureṃdrāś ca saśakrojamaheśvaraḥ /
sarve 'pi lokapālāś ca sasainyabalavāhanaḥ // Rm_31.12{12} //

asurendrāḥ sasainyāś ca yakṣagaṃdharvakiṃnarāḥ /
rākṣasā garuḍā nāgāḥ siddhā vidyādharādayaḥ // Rm_31.13{13} //

evam anye 'pi lokāś ca brāhmaṇāś ca maharṣayaḥ /
yatayo yoginaś cāpi tīrthikāś ca tapaśvinaḥ // Rm_31.14{14} //

rājānaḥ kṣatriyāś cāpi nṛpo rājakumārakāḥ /
vaiśyāś ca maṃtriṇaḥ śreṣṭhā amātyāś ca mahājanāḥ // Rm_31.15{15} //

senānyaḥ sabalāś cāpi gṛhasthāḥ paurikā janāḥ /
vaṇijaḥ sārthavāhāś ca dhaninaḥ śilpino 'pi ca // Rm_31.16{16} //

anye jānapadāś cāpi grāmyāḥ kārpaṭikā api /
evam anye 'pi lokāś ca saddharmaguṇavāṃchinaḥ // Rm_31.17{17} //

sarve tatra samāyātā dṛṣṭvā taṃ śrīghanaṃ muniṃ /
natvā pradakṣiṇīkṛtya samabhyarcya kramān mudā // Rm_31.18{18} //

tataḥ sarve 'pi te natvā puraskṛtya samaṃtataḥ /
tat saddharmāmṛtaṃ pātum upatasthuḥ samāhitāḥ // Rm_31.19{19} //

tadā sa bhagavān dṛṣṭvā tān sarvān samupasthitān / Rm 352 bodhicaryāṃ samārabhya dideśa dharmam uttamaṃ // Rm_31.20{20} //

tat saddharmāmṛtaṃ pītvā sarve lokāḥ prabodhitāḥ /
saṃbodhisādhanotsāhaṃ labdhvā saṃmumudur bhṛśaṃ // Rm_31.21{21} //

tasmiṃś ca samaye tatra śrāvastye yo gṛhādhipaḥ /
āḍhyo mahādhanaḥ śrāddhaḥ śrīmāñc chrīdopamaḥ kṛtī // Rm_31.22{22} //

sa tadā tatra saṃbuddhaṃ śrīghanaṃ taṃ munīśvaraṃ /
draṣṭuṃ jetāśrame ramye vihāre samupācarat // Rm_31.23{23} //

tatra sabhāsamāsīnaṃ śrīghanaṃ taṃ munīśvaraṃ /
dṛṣṭvā sa muditaḥ śreṣṭhī praṇatvā samupācarat // Rm_31.24{24} //

tatra pradakṣiṇīkṛtvā praṇatvā sāṃjalir mudā /
tat saddharmāmṛtaṃ pātuṃ purataḥ samupāśrayat // Rm_31.25{25} //

taṃ dṛṣṭvā samupāsīnaṃ bhagavān sa munīśvaraḥ /
matvā tasyāśayaṃ śuddham āryasatyam upādiśat // Rm_31.26{26} //

tadāryasatyam ākarṇya sa śreṣṭhī pratibodhitaḥ /
saṃsāraviratas tatra pravrajituṃ samaichata // Rm_31.27{27} //

tatra sa suprasannātmā śreṣṭhī mudā samutthitaḥ /
sāṃjalis taṃ muniṃ natvā pravrajyāṃ samayācata // Rm_31.28{28} //

bhagavan nātha sarvajña bhavatāṃ śaraṇaṃ vraje /
tat pravrajyāṃ vrataṃ mahyaṃ kṛpayā dātum arhati // Rm_31.29{29} //

iti saṃprārthite tena dṛṣṭvā sa bhagavān muniḥ /
tasyāśayaṃ viśuddhatvaṃ samālokyaivam ādiśat // Rm_31.30{30} //

yadi śrāddhāsti te vatsa saugataśāsane vrate /
ehi cara samādhāya brahmacaryaṃ vratottamaṃ // Rm_31.31{31} //

ity uktvā sa jagacchāstā savyahastena tac chiraḥ /
saṃspṛṣṭvā śāsane bauddhe śreṣṭhinaṃ taṃ samagrahīt // Rm_31.32{32} //

tatra pravrajitas tena munīndreṇa sa muṇḍitaḥ /
khikkhirīpātradhṛg bhikṣu rarāja cīvarāvṛtaḥ // Rm_31.33{33} //

tataḥ sa bhikṣur ātmajño lābhī lokābhipūjitaḥ /
āgṛhītapariṣkārā labdhadravyaṃ samācinot // Rm_31.34{34} //

tallabdhaṃ saṃcitaṃ dravyaṃ sa saha brahmacāribhiḥ /
saṃvibhāgaṃ guroḥ kiṃcid apy akarot kadā cana // Rm_31.35{35} //

tathā sa matsarākrāntahṛdayo duritāśayaḥ /
svayam eva prabhuṃjānaḥ kiṃcin naiva dadau kvacit // Rm_31.36{36} //

tataḥ sa samaye kāladharmayukto rujāturaḥ /
tad dravyasaṃcayaṃ smṛtvā nitaḥ pretālayaṃ yayau // Rm_31.37{37} //

pretībhūto 'pi sa smṛtvā tad dravyasaṃcayaṃ punaḥ /
svakoṣṭhālaya āgatya tasthau svāsana āśrayan // Rm_31.38{38} //

tatas te bhikṣavaḥ sarve tatkoṣṭhe taṃ mṛtakaṃ yatiṃ /
dṛṣṭvā gaṇḍīṃ parāhatya saṃskārtuṃ vidhi cārcayan // Rm_31.39{39} //

tato nītvā bahirdeśe saṃskṛtya vahnināpitaṃ /
tataḥ pratyāgatāḥ sarve tat koṣṭhadvāram āyayuḥ // Rm_31.40{40} //

tatas tal layanadvāraṃ vimucya pātracīvaraṃ /
pratyaveksitum ālabdhās taṃ pretaṃ samapaśyata // Rm_31.41{41} //

Rm 353

taṃ pretaṃ vikṛtaṃ pātraṃ dhṛtaṃ cīvaraprāvṛtaṃ /
dṛṣṭvā te bhikṣavaḥ sarve samudvignā vicerire // Rm_31.42{42} //

tatas te bhikṣavaḥ sarve bhagavataḥ purogatāḥ /
etat sarvapravṛttāṃtaṃ praṇatvā saṃnyavedayat // Rm_31.43{43} //

tac chrutvā bhagavāṃs tasya pretasyānugrahārthataḥ /
sa lokodvejanārthaṃ ca tad deśaṃ samupācarat // Rm_31.44{44} //

tatrāsau preta ārāt taṃ bhagavaṃtam upāgataṃ /
dvātriṃsallakṣaṇāśītivyaṃjanapratimaṇḍitaṃ // Rm_31.45{45} //

śatasūryyādhikodbhāsaṃ vyāmābhāsam alaṃkṛtaṃ /
ratnāṃgam iva bhadrāṃśaṃ dadarśa śrīghanaṃ muniṃ // Rm_31.46{46} //

tatra sa preta ālokya lajjāvibheditāśayaḥ /
prarudan sāṃjalir natvā tasthau prasāditāśayaḥ // Rm_31.47{47} //

tataḥ sa bhagavān dṛṣṭvā taṃ pretaṃ saṃprasāditaṃ /
brahmagambhīranirghoṣavacasā paryabhāṣata // Rm_31.48{48} //

bhadramukha tvayaivaitad ātmavadhāya durdhiyā /
pātracīvaram ādhāya caritaṃ saṃvaraṃ vṛthā // Rm_31.49{49} //

yenāpāyasamutpannaḥ pretībhūto durākṛtiḥ /
kim idānīṃ ruditvātra svakṛtaṃ paribhuktavān // Rm_31.50{50} //

sādhv atra sāṃprataṃ cittaṃ prasādaya mamāntike /
asmāc cāpi pariṣkāradravyāc cittaṃ virāgaya // Rm_31.51{51} //

mā haivetaḥ punaḥ kālaṃ kṛtvā yāsyasi nairaye /
tat saṃghe śaraṇaṃ gaccha tena tvaṃ sadgatiṃ vraje // Rm_31.52{52} //

ity ādiṣṭaṃ munīndreṇa śrutvā sa preta utthitaḥ /
sa pātracīvaraṃ dravyaṃ saṃghebhyo nirayātayat // Rm_31.53{53} //

tataḥ saṃghān praṇatvaiva bhagavatpādayo pure /
nipatya svakṛtaṃ pāpaṃ dideśa sāṃjalir mudā // Rm_31.54{54} //

bhagavan nātha sarvajña yat pāpaṃ prakṛtaṃ mayā /
mātsaryākrāntacittena mahāmūḍhena durdhiyā // Rm_31.55{55} //

tat sarvaṃ sāṃprataṃ śāstar darśayāmi bhavatpuraḥ /
tat kṣamasvāparādhaṃ me prasīdatu bhavān guruḥ // Rm_31.56{56} //

iti saṃprārthite tena bhagavān sa kṛpānvitaḥ /
tat pretaṃ sudṛśālokya samapaśyac ciraṃ mudā // Rm_31.57{57} //

tataś ca bhagavāṃs tasya tadupāyavimuktaye /
sadgatipreraṇārthena dakṣiṇām evam ādiśat // Rm_31.58{58} //

etaddānād dhi yat puṇyaṃ tat puṇyaṃ tvam avāpnuyāḥ /
uttiṣṭha kṣipram etasmāt pretalokāt sudāruṇāt // Rm_31.59{59} //

ity ādiṣṭaṃ munīndreṇa śrutvā pretaḥ sa moditaḥ /
tatheti pratinaṃditvā natvānumodito 'bhavat // Rm_31.60{60} //

tataḥ sa bhagavāṃs tasya pretasya śubhasādhanaṃ /
saddharmaṃ samupādiśya sasaṃghaḥ svāśraye yathā // Rm_31.61{61} //

tathā sa preta ākarṇya saddharmaṃ taj jinoditaṃ /
triratnaśaraṇaṃ kṛtvā bheje nityaṃ prabodhitaḥ // Rm_31.62{62} //

tataḥ kāle samāghrātaḥ ca preto jvaradāhitaḥ / Rm 354 triratnasmaraṇaṃ kṛtvā mṛto yayau yamālayaṃ // Rm_31.63{63} //

tataḥ pretaḥ sa satpuṇyais triratnasmaraṇodbhavaṃ /
yamena preritas tasmāt pretamaharddhike yāyau // Rm_31.64{64} //

tatrāpi sa samutpanne vismitas taṃ munīśvaraṃ /
smṛtvā nityaṃ sadā bheje śraddhayā śaraṇaṃ gataḥ // Rm_31.65{65} //

tataḥ so cintayed evaṃ kutaḥ kutrāham āgataḥ /
kena puṇyānubhāvena mahatsaukhyaṃ labhe nv iti // Rm_31.66{66} //

iti ciṃtāhate tasya cittapuṇyānubhāvataḥ /
triratnasmaraṇāt puṇyād iti mene sa puṇyabhāk // Rm_31.67{67} //

tataś cāsau parijñāya triratnabhajanotsukaḥ /
saṃbuddhadarśanaṃ karttuṃ manasaivaṃ vyaciṃtayat // Rm_31.68{68} //

aho mayā sukhaṃ labdhaṃ tat saṃbuddhaprasādataḥ /
tad idāniṃ munīṃdraṃ taṃ draṣṭum arhāmi sarvathā // Rm_31.69{69} //

ity evaṃ manasā dhyātvā so 'pi pretamaharddhikaḥ /
snātva śuddhāmvaro divyaratnālaṃkārabhūṣitaḥ // Rm_31.70{70} //

paṃcagaṃdhaviliptāṃgaṃ pariśuddhāśayaḥ śuciḥ /
pūjāpaṃcopahārāṇi dhṛtvā jetāśrame 'sarat // Rm_31.71{71} //

tatra jetāśrame bhābhir avabhāsya samaṃtataḥ /
vihāre śrīghanaṃ draṣṭuṃ muditaḥ samudācarat // Rm_31.72{72} //

tatra taṃ śrīghanaṃ dṛṣṭvānaṃditaḥ sa kṛtāṃjaliḥ /
natvā pradakṣiṇīkṛtya purataḥ samupācarat // Rm_31.73{73} //

tatas taṃ sugataṃ nāthaṃ samabhyarcya pramoditaḥ /
natvā sa sāṃjalir dharmaṃ śrotum ekāṃta āśrayat // Rm_31.74{74} //

tataḥ sa bhagavāṃs tasya dṛṣṭvā cittaṃ viśodhitaṃ /
bodhicaryāṃ samārabhya saddharmam evam ādiśat // Rm_31.75{75} //

śṛṇu sādho 'tra saṃsāre sukhaduḥkhārthakāraṇaṃ /
vakṣyāmy etat parijñāya samādhāya śubhe cara // Rm_31.76{76} //

yaḥ pumān atra saṃsāre satsaukhyaṃ sarvadechati /
sa ādau śraddhayā bhaktyā triratnaśaraṇaṃ gataḥ // Rm_31.77{77} //

sarvasatvahitārthena dānaṃ dadyād yathepsitaṃ /
etatpuṇyavipākaṃ saṃbodhau me pariṇāmayet // Rm_31.78{78} //

itthaṃ kṛtaṃ pradānaṃ yat tad vipāke mahat phalaṃ /
kramād vṛddhitaraṃ yāyān na kṣiṇuyāt kadā cana // Rm_31.79{79} //

etat puṇyaparītātmā cakravarttī narādhipaḥ /
śāstā dharmādhipo rājā bodhisatvaḥ sudhīr bhavet // Rm_31.80{80} //

tadāpi sa mahādātā sarvasatvahitechayā /
triratnabhajaṇaṃ kṛtvā dadyād dānaṃ yathepsitaṃ // Rm_31.81{81} //

etatpuṇyavipākena sa viśuddhāśayaḥ sudhīḥ /
suśīlasaṃvaraṃ dhṛtvā triratnaṃ sarvadā bhajan // Rm_31.82{82} //

etatpuṇyavipākena sa bhavet tridaśādhipaḥ /
tatrāpi śraddhayā nityaṃ triratnaṃ sarvadā bhajan // Rm_31.83{83} //

sarvasatvahitārthena śīlapāramitā caran /
tatpuṇyaṃ bodhisaṃprāptyai manasā pariṇāmayet // Rm_31.84{84} //

etatpuṇyavipākena sa suyāmādhipo bhavet / Rm 355 tatrāpi śraddhayā nityaṃ triratnabhajanodyataḥ // Rm_31.85{85} //

sarvasatvahitārthena kṣāṃtipāramitā caran /
saṃbodhipadalābhāya tatpuṇyaṃ pariṇāmayet // Rm_31.86{86} //

etatpuṇyavipākena sa bhavet tuṣitādhipaḥ /
tatrāpi śraddhayā nityaṃ triratnaśaraṇaṃ gataḥ // Rm_31.87{87} //

sarvasatvahitārthena vīryyapāramitodyataḥ /
saṃbodhipadasaṃprāptyai tatpuṇyaṃ pariṇāmayet // Rm_31.88{81!} //

etatpuṇyavipākaiḥ sa nirmāṇaratiyo bhavet /
tatrāpi śraddhayā nityaṃ triratnabhajanodyatat // Rm_31.89{82} //

sarvasatvahitārthena dhyānapāramitārataḥ /
saṃbodhijñānasaṃprāptyai tatpuṇyaṃ pariṇāmayet // Rm_31.90{83} //

etatpuṇyavipākaiḥ sa vaśavartīśvaro bhavet /
tatrāpi śraddhayā nityaṃ triratnabhajano rataḥ // Rm_31.91{84} //

sarvasatvahitārthena prajñāpāramitārataḥ /
tatpuṇyaṃ bodhisaṃprāptyai manasā pariṇāmayet // Rm_31.92{85} //

etatpuṇyavipākena sa brahmādhipatir bhavet /
tatrāpi śraddhayā nityaṃ triratnārāgaṇodyataḥ // Rm_31.93{86} //

sarvasatvahitārthāya samupāyavidhānadhṛk /
tatpuṇyaṃ bodhisaṃprāptyai cetasā pariṇāmayet // Rm_31.94{87} //

etatpuṇyavipākena mahābrahmādhipo bhavet /
tatrāpi śraddhayā nityaṃ triratnārādhanodyataḥ // Rm_31.95{88} //

sarvasatvahitārthāya praṇidhānasamāhitaḥ /
tatpuṇyaṃ bodhisaṃprāptyai sarvathā pariṇāmayet // Rm_31.96{89} //

etatpuṇyavipākena sa maheśādhipo bhavet /
tatrāpi śraddhayā nityaṃ triratnabhajanodyataḥ // Rm_31.97{90} //

sarvasatvahitārthena balapāramitodyataḥ /
tatpuṇyaṃ bodhisaṃprāptyai pradhyānaṃ pariṇāmayet // Rm_31.98{91} //

etatpuṇyavipākena bodhisatvādhipo bhavet /
tatrāpi śraddhayā nityaṃ triratnasaṃprasāditaḥ // Rm_31.99{92} //

sarvasatvahitārthasya jñānapāramitārataḥ /
tatpuṇyair bodhisaṃprāpto dharmarājo jino bhavet // Rm_31.100{93} //

tataḥ sa sugataḥ śāstā jagannātho vināyakaḥ /
sarvajño 'rhan mahābhijñas tathāgato munīśvaraḥ // Rm_31.101{94} //

tato māragaṇāñ jitvā bodhicaryāṃ prakāśayan /
sarvasatvāñ chubhe sthāpya nirvṛtaḥ saugatiṃ vrajet // Rm_31.102{95} //

evaṃ matvātra saṃsāre ya ichati śivāṃ gatiṃ /
sa evaṃ śraddhayā nityaṃ triratnabhajanodyataḥ // Rm_31.103{96} //

sarvasatvahitārthena karotu dānam ādarāt /
tataḥ kramāt sa tatpuṇyaiḥ sarvāḥ pāramitā api // Rm_31.104{97} //

paripūrya mahābhijñā prāpto bodhim avāpnuyāt /
iti matvā śubhe nityaṃ caritavyaṃ śubhārthibhiḥ // Rm_31.105{98} //

śubhena sadgatiṃ yāyā pāpena durgatīṃ vrajet /
pāpas tu jāyate lobhāt mātsaryamalināśrayāt // Rm_31.106{99} //

vopakārāṃ sukhecho 'pi na kiṃ cit sukham āpnuyāt /
sarvadā durmatir duṣṭo durgatinirayāśrayaḥ // Rm_31.107{100} //

Rm 356

saddharmmanindako mūḍho pāpakarmarato bhavet /
tasmāt mātsaryyam utsṛjya sarvasatvahitārthabhṛt /
saṃbodhipraṇidhiṃ kṛtvā caren nityaṃ susaṃvare // Rm_31.108{1} //

etatpuṇyavipākena saṃsārasukhabhāk sadā /
triratnabhajanotsāhī bodhicaryārato bhavet // Rm_31.109{2} //

tataḥ pāramitāḥ sarvāḥ paripūrya yathākramaṃ /
śivāṃ bodhiṃ samāsādya saṃbuddhapadam āpnuyāt // Rm_31.110{3} //

evaṃ tvaṃ vā parijñāya triratnaśaraṇaṃ gataḥ /
bodhicittaṃ samādhāya cara nityaṃ susaṃvare // Rm_31.111{4} //

tathā te sarvadā bhadraṃ bhaven nityaṃ samantataḥ /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_31.112{5} //

ity ādiṣṭaṃ munīndreṇa śrutvā sa paribodhitaḥ /
tatheti hi pratiśrutvā prābhyanaṃdat prasāditaḥ // Rm_31.113{6} //

tataḥ sa taṃ jagannāthaṃ praṇatvā sāṃjalir mudā /
tridhā pradakṣiṇīkṛtvā praṇatvā svālaye 'carat // Rm_31.114{7} //

tatra prāptaḥ prasannātmā so 'pi pretamaharddhikaḥ /
triratnaṃ śaraṇaṃ kṛtvā pracaran sarvadā mudā // Rm_31.115{8} //

tad rātrau tatprabhāṃ dṛṣṭvā bhikṣavo vismayānvitāḥ /
sarve te prātar utthāya natvāpṛchan munīśvaraṃ // Rm_31.116{9} //

bhagavan nātha sarvajña ko 'dya rātrāv ihāgataḥ /
etad vṛttaṃ samākhyāya sarvān naḥ paribodhaya // Rm_31.117{10} //

iti tair bhikṣubhiḥ pṛṣṭe bhagavān sa munīśvaraḥ /
tān sarvān sāṃghikān dṛṣṭvā bodhayitum upādiśat // Rm_31.118{11} //

śṛṇuta bhikṣavaḥ sarve yo 'dya rātrāv ihāgataḥ /
etat sarvaṃ pravṛttāṃtaṃ pravakṣyāmi suvistaraṃ // Rm_31.119{12} //

yo 'sau śreṣṭhī mahāśrāddhaḥ saugate śāsane mudā /
śraddhayā pravrajitvātra brahmacaryaṃ mudā caran // Rm_31.120{13} //

pravrajitaḥ sa mātsaryaparibhūto durāśayaḥ /
labdhadravyaṃ na kasmai cid dadau kiñcit kadā cana // Rm_31.121{14} //

kevalaṃ saṃcayaṃ kṛtvā koṣṭhāgāre nidhāya tat /
guptīkṛtvā prayatnena vyabhajan naiva kiṃ cana // Rm_31.122{15} //

tataḥ kāle samāghrāte dhyātvā tad dravyasaṃcayaṃ /
mṛtaḥ pretālayotpannaḥ pretodbhavad bhayānakaḥ // Rm_31.123{16} //

tad dravyasaṃcayaṃ smṛtvā mātsaryākulitāśayaḥ /
punaḥ pratyāgatas tatra svālaye saṃnyaṣīdata // Rm_31.124{17} //

tatra taṃ saṃsthitaṃ pretaṃ dṛṣṭvāhaṃ samupācaran /
āryadharmam upādiśya prābodhayaṃ prasādayan // Rm_31.125{18} //

tataḥ sa suprasannātmā sasaṃghasya mamāṃtike /
sa pātracīvaraṃ sarvaṃ taddravyaṃ nirayātayat // Rm_31.126{19} //

etatpuṇyānubhāvena triratnaśaraṇaṃ gataḥ /
kāle tataḥ paricyutvā pretamaharddhiko 'bhavat // Rm_31.127{20} //

tatra sa suprasannātmā smṛtvā ratnatrayaṃ mudā /
matsaddharmāmṛtaṃ pātum iha rātrau samāgataḥ // Rm_31.128{21} //

Rm 357

sa saddharmāmṛtaṃ pītvā mamāntike prasāditaḥ /
saṃbodhisādhanotsāhī muditaḥ svālaye 'carat // Rm_31.129{22} //

yo 'yaṃ śreṣṭhī na cānyo hi rātrāv iha samāgataḥ /
yat sa mṛto 'bhavat pretas mātsaryaduritāśrayāt // Rm_31.130{23} //

tasmāt mātsaryam uddhṛtya tyajantu śubhavāṃchinaḥ /
mātsaryaṃ hi trilokeṣu pāpamūlaṃ nigadyate // Rm_31.131{24} //

evaṃ matvātra saṃsāre duḥkhākaraṃ sukhāṃtakaṃ /
mātsaryaṃ sumaduṣṭaṃ ripuṃ jayata sarvathā // Rm_31.132{25} //

mātsaryaṃ jīyate yair hi samuddhṛtya svamānasāt /
te eva mānino vīrāḥ śūrāḥ prājñā vicakṣaṇāḥ // Rm_31.133{26} //

ye ca jetuṃ na mātsaryaṃ śaknuvaṃti kathaṃ cana /
kiṃ te śūrā vijetāro virā na kleśabhojinaḥ // Rm_31.134{27} //

yeṣāṃ na jāyate citte mātsaryan duḥkṛtākaraṃ /
te eva sukhino virā jayinaḥ kleśaghātakāḥ // Rm_31.135{28} //

yāvan na jīyate citte mātsaryaṃ duritāśayaṃ /
tāvat kiṃ te suvīrā vā kṣaṇāt kleśānucāriṇaḥ // Rm_31.136{29} //

ye ca kleśavaśā vīrā na te dhīrā vicakṣaṇāḥ /
kṣaṇāt kiṃ cin nimitteti careyur vikṛtāśayāḥ // Rm_31.137{30} //

tatas te kleśasaṃtaptā mūḍhā rāgāgnidāhitāḥ /
duṣṭāḥ krodhāgnisaṃdagdhāḥ saṃpaśyeyur na kiṃ cana // Rm_31.138{31} //

tatas te 'ndhā ivāloke careyur na ca satpathe /
kumārga eva saṃraktāḥ pracareyuḥ pramāditāḥ // Rm_31.139{32} //

tato durjanasaṃraktā māracaryānucāriṇaḥ /
asanmitropadeśena pracareyur mṛṣādṛśaḥ // Rm_31.140{33} //

tataḥ saddharmanindāṃ kṛtvā dānādi saṃcare /
vighnaṃ kartuṃ samudyogaṃ kuryur nityaṃ samāhitāḥ // Rm_31.141{34} //

tatas te pāpino duṣṭā unmattā iva tāyinaḥ /
svayaṃ naṣṭāḥ parāṃś cāpi nāśayeyuḥ pravaṃcakāḥ // Rm_31.142{35} //

tatas te kleśasaṃtaptā mahopāyānurāgiṇaḥ /
sughorāṇi pāpāni kuryāttiḥ śaṃkitāśayāḥ // Rm_31.143{36} //

tato bhakṣam apīchaṃtaṃ bhuktvāgamye 'pi saṃratāḥ /
viparītasamācārāḥ pracāreyur virodhitāḥ // Rm_31.144{37} //

tatas te pātakālīḍhā mahāduḥkhābhighātitāḥ /
tīvrātivedanāghrātā mṛtā yāyur yamālayaṃ // Rm_31.145{38} //

tatra yamo mahārājā dṛṣṭvā taṃ duritāśayaṃ /
sahasā karmaśāsibhyaḥ samarpya saṃpracodayan // Rm_31.146{39} //

tatra tair yamadūtās tāṃ gṛhītvā sahasā balāt /
yathā karmānusāreṇa śāsayeyur yathāvidhiṃ // Rm_31.147{40} //

tatra te daivabhogyāṃ bhuktvā bhoktuṃ samaṃtataḥ /
coditā yamadūtaiś ca bhrameyur narakeṣv api // Rm_31.148{41} //

tatra te daivabhogyāni bhuktvātitīvraduḥkhitāḥ /
asahyavedanākrāṃtā niṣīdeyuḥ prakheṭitāḥ // Rm_31.149{42} //

evaṃ te daivabhogyāṃ bhuktvā tathā ciraṃ sadā / Rm 358 narakān narake gatvā duḥkhāny evāśnuyu vabha // Rm_31.150{43} //

yadā te daivayogānte tīvrātivedanāhatāḥ /
triratnasaṃsmṛtiṃ kṛtvā praṇameyuḥ samānatāḥ // Rm_31.151{44} //

tadā tān sugatān dṛṣṭvā kṛpayā saṃpracoditāḥ /
dṛkprabhābhiḥ samuddhṛtya preṣayeyuḥ surālaye // Rm_31.152{45} //

tatra te sukhasaṃpannāḥ smṛtvā ratnatrayaṃ mudā /
sarvadā śaraṇaṃ kṛtvā pracareyuḥ samāhitāḥ // Rm_31.153{46} //

tathaitatpuṇyapākena saṃbuddhaśāsane gatāḥ /
śraddhayā satkṛtiṃ kṛtvā śṛṇuyur dharmam ādarāt // Rm_31.154{47} //

tat saddharmāmṛtāsvādaṃ labdhvā te parimoditāḥ /
bodhicittaṃ samāsādya prakuryu dānam ādarāt // Rm_31.155{48} //

tatas tatpuṇyapākena suśīlāḥ saṃvarodyatāḥ /
sarvasatvahitaṃ kṛtvā sādhayeyuḥ śubhāṃ cariṃ // Rm_31.156{49} //

tato vīryabalenaiva jitvā kleśagaṇān ripūn /
tatas te vimalātmāno dhyātvā yogasamāhitāḥ // Rm_31.157{50} //

prajñābdhipāram āsādya jñānaratnam avāpnuyuḥ /
tato māragaṇāṃ jitvā pariśuddhās trimaṇḍalāḥ // Rm_31.158{51} //

samyakṣaṃbodhim āsādya saṃbuddhapadam āpnuyuḥ // Rm_31.159{52} //

evaṃ matvātra saṃsāre mātsaryaṃ mūlam enasāṃ /
bodhicittāsinochitvā caritavyaṃ śubhe sadā // Rm_31.160{53} //

tato vo maṃgalaṃ nityaṃ bhaved bhave samaṃtataḥ /
kramād bodhiṃ samāsādya saṃbuddhapadam āpsyatha // Rm_31.161{54} //

ity ādiṣṭaṃ munīndreṇa śrutvā te sāṃghikā mudā /
sarve 'pi pratibuddhitvā prābhyanaṃdan prasāditāḥ // Rm_31.162{55} //

iti me guruṇādiṣṭaṃ śrutaṃ mayā tathocyate /
evaṃ tvaṃ nṛpa mātsaryyaṃ tyaktvā cara śubhe sadā // Rm_31.163{56} //

prajāś cāpi tvayā rājan bodhayitvā prayatnataḥ /
bodhicaryāśayāḥ kṛtvā pratiṣṭhāpyāḥ śubhe sadā // Rm_31.164{57} //

evaṃ te sarvadā bhadraṃ bhaved bhave samaṃtataḥ /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_31.165{58} //

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ /
tatheti prativijñapya prābhyanandat sapārṣadaḥ // Rm_31.166{89!} //

pretībhūtāvadānaṃ duritahṛtamataiḥ śreṣṭhino lobhino ye śṛṇvaṃti śravayaṃti pramuditamanasaḥ śraddhayedaṃ manuṣyāḥ /
mātsaryaṃ te vihāya trimaṇiśaraṇagāḥ sarvasatvānurāgā dānaṃ datvā prasannāḥ satataśubhacarā yānti buddhālayaṃ te // Rm_31.167{60} //

++ iti śrīratnāvadānatatve pretībhūtāvadānaṃ samāptam ++

Rm 359

XXXII Virūpāvadāna
athāśoko maharājaḥ kṛtāṃjalipuṭo mudā /
upaguptaṃ yatiṃ natvā prārthayec caivam ādarāt // Rm_32.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tad yathā guruṇādiṣṭaṃ tathādeṣṭuṃ ca me 'rhati // Rm_32.2{2} //

iti saṃprārthite rājñā śrutvā so 'rhan sudhīr yatiḥ /
tam aśokaṃ mahārājaṃ samālokyaivam ādiśat // Rm_32.3{3} //

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ /
tathāhaṃ te pravakṣyāmi tava dharmapravṛddhaye // Rm_32.4{4} //

tad yathaivaṃ puraikasmin samaye sa munīśvaraḥ /
bhagavāṃ trijagacchāstā dharmarājas tathāgataḥ // Rm_32.5{5} //

sarvajñaḥ sākyasiṃho 'rhaṃ chrāvstyā bahir āśrame /
jetodyāne vihāre 'smin vijahāra sasāṃghikaḥ // Rm_32.6{6} //

tadā tatra sabhāmadhye siṃhāsane sumaṃḍite /
sarvasatvahitārthena dharmam ādeṣṭum āśrayat // Rm_32.7{7} //

tatra te bhikṣavaḥ sarve bhikṣuṇyo 'pi samāgatāḥ /
yatinaś cailakāś caivam upāsakā upāsikāḥ // Rm_32.8{8} //

vratino bodhisatvāś ca saṃbodhiguṇalālasāḥ /
nirgranthās tīrthikāś cāpi tāpasāś ca maharṣayaḥ // Rm_32.9{9} //

brahmaśakrādayo devā lokapālā maharddhikāḥ /
daityā yakṣāś ca gaṃdharvāḥ kinnarāś cāpi rākṣasāḥ // Rm_32.10{10} //

siddhā vidyādharāś cāpi nāgāś ca garuḍā api /
sādhyā grahāḥ satārāś ca vasavaś cāpsarogaṇāḥ // Rm_32.11{11} //

brāhmaṇāḥ kṣatriyāś cāpi nṛpā rājakumārakāḥ /
vaiśyāś ca maṃtriṇo 'mātyāḥ śreṣṭhinaś ca mahājanāḥ // Rm_32.12{12} //

gṛhasthā vaṇijaḥ sārthavāhāś ca dhanino 'pi ca /
śilpinaḥ paurikāś cāpi jānapadāś ca nairgamāḥ // Rm_32.13{13} //

grāmyāḥ kārpaṭikāś cāpi saddharmaśravaṇārthinaḥ /
sarve te samupāgatya vihāre samupāviśan // Rm_32.14{14} //

tatra taṃ śrīghanaṃ dṛṣṭvā sarve te saṃprasāditāḥ /
natvā pradakṣiṇīkṛtya purataḥ samupācaran // Rm_32.15{15} //

tatra sarve 'pi te lokāḥ samabhyarcya yathākramaṃ /
taṃ munīndraṃ praṇatvaiva dharmaṃ śrotum upāśrayan // Rm_32.16{16} //

tataḥ sa bhagavān dṛṣṭvā tān sarvān samupāśritān /
bodhicaryāṃ samārabhya saddharmaṃ samupādiśat // Rm_32.17{17} //

tat saddharmāmṛtaṃ pītvā sarve te tridaśādayaḥ /
lokāḥ satyam iti jñātvā prābhyanandan prabodhitāḥ // Rm_32.18{18} //

Rm 360

tasminn avasare tatra śrāvastyāḥ pauriko gṛhī /
āsīn mahādhanaḥ śrīmāñ chṛdopamo mahājanaḥ // Rm_32.19{19} //

sa svakulasamārāmāṃ svakuladharmacāriṇīṃ /
kāṃtāṃ bhāryyāṃ samānīya samyakvyūhe yathāvidhiḥ // Rm_32.20{20} //

tataḥ sa kāmasaṃraktaḥ sukāminyā tayā saha /
yathechayā sukhaṃ bhuktvā reme nityaṃ pracoditaḥ // Rm_32.21{21} //

tatas tasya gṛhasthasya yathākāmaṃ prabhuṃjataḥ /
samaye sā satī bhārya garbhitābhūt kṛśāṃgikā // Rm_32.22{22} //

tataḥ sā samaye 'sūta dārakaṃ durbhagākṛtiṃ /
durvarṇaṃ duritākāraṃ virūpaṃ vikṛtāśrayaṃ // Rm_32.23{23} //

dṛṣṭvā taṃ dārakaṃ mātā bhinnāśayā viṣeditāḥ /
kiṃ īdṛg ātmajenāpi dhig mām iti vyaciṃtayat // Rm_32.24{24} //

tataḥ sa janakaḥ śrutvā taṃ jātaṃ vikṛtāśrayaṃ /
virūpaṃ durbhagākāram ity evaṃ samaciṃtayat // Rm_32.25{25} //

aho kiṃ prakṛtaṃ pāpaṃ janmāṃtare purā mayā /
yenāyaṃ durbhagākāro virūpo jāyate sutaḥ // Rm_32.26{26} //

tad atra kiṃ mayopāyaṃ karttavyaṃ nāpi manyate /
dhig māṃ yena sute jāte lajjayā me sukhaṃ hṛtaṃ // Rm_32.27{27} //

tathāpi kiṃ kariṣyāmi daivāt me jāyate hy ayaṃ /
tad virūpo 'pi putro 'yaṃ pālanīyo mayātmajaḥ // Rm_32.28{28} //

iti bhartroditaṃ śrutvā sā bhāryyāpy evam abravīt /
yad ābhyāṃ prakṛtaṃ pāpaṃ tatphalaṃ bhujyate khalu // Rm_32.29{29} //

yad abhāvi na tad bhogyaṃ bhāvi cen na tad anyathā /
sarvatra bhāvino bhogyaṃ bhuṃjate sarvajaṃtavaḥ // Rm_32.30{30} //

tad atrāham imaṃ bālaṃ pālayeyaṃ prayatnataḥ /
ity uktvā sā vibhinnāsyā nārī tasthau pralajjitā // Rm_32.31{31} //

taṃ virūpaṃ sutaṃ jātaṃ vīkṣya sa janako 'pi ca /
lajjāvidīrṇacitto 'bhūn nirutsāhaviṣāditaḥ // Rm_32.32{32} //

hā mayā kiṃ kṛtaṃ pāpaṃ manyate na bhavāṃtare /
yato 'yaṃ dārako jāto virūpo durbhagākṛtiḥ // Rm_32.33{33} //

tathāpi kiṃ kariṣyāmi daivān no jāyate hy ayaṃ /
daivabhogyaṃ prabhoktavyaṃ sarvair api hi jaṃtubhiḥ // Rm_32.34{34} //

avaśyaṃ bhāvino bhavanti sarvadehināṃ /
tad ayaṃ svātmajo bālaḥ pālanīyotmayā mayā // Rm_32.35{35} //

iti dhyātvā pitā so 'thadṛṣṭvā tasya śiśor mukhaṃ /
lajjayā pratibhinnāsyas tasthau daivānucintayan // Rm_32.36{36} //

tato jñātīn samāhūya kṛtvā jātimahaṃ sa ca /
pitāsya nāma vikhyāte kuruteti samabravīt // Rm_32.37{37} //

tatas te jñātayaḥ sarve saṃkṛtvā samataṃ tathā /
tad gṛhasthaṃ samāmaṃtrya pura evam upādiśan // Rm_32.38{38} //

gṛhapate virūpo 'yaṃ putro yat tava jāyate /
tasmād bhavatun āmnāyaṃ prasiddho bālako bhuvi // Rm_32.39{39} //

Rm 361

tataḥ snehād virūpo 'sau mātrā yatnena pālitaḥ /
krāmāt puṣṭo vivṛddhābhūd hradastham iva paṃkajaṃ // Rm_32.40{40} //

tadā yadā kumāratvaṃ prāptaḥ sa vikṛtāśrayaṃ /
svarūpaṃ darppaṇe dṛṣṭvā virūpo lajjito 'bhavat // Rm_32.41{41} //

tato jehrīyamāno 'sau virūpaḥ parimohitaḥ /
pāpaciṃtāparitātmā manasaivaṃ vyaciṃtayat // Rm_32.42{42} //

hā mayā kiṃ kṛtaṃ pāpaṃ yenāhaṃ duritākṛtiḥ /
kiṃ mamānena kāyena mṛtyuṃ me 'tra varaṃ dhruvaṃ // Rm_32.43{43} //

kiṃ kariṣye virūpo 'haṃ kva yāsyāmi durākṛtiḥ /
kiṃ mamānena jīvena kevalaṃ duḥkhabhoginā // Rm_32.44{44} //

tad atrāhaṃ gṛhaṃ tyaktvā vanodyāne samāśrayan /
saṃbuddhaṃ sugataṃ dhyātvā mṛtyuṃ gaccheya muktaye // Rm_32.45{45} //

avaśyam eva sarveṣāṃ jaṃtūnaṃ maraṇaṃ bhave /
tan mamedṛg virūpo 'smin śarīre jīvite spṛhā // Rm_32.46{46} //

yady atrāhaṃ ciraṃ jīvī nindito duḥkham āpnuyāṃ /
tad buddhaṃ sugataṃ dhyātvā tiṣṭheyaṃ prāṇamuktaye // Rm_32.47{47} //

tat saṃbuddhaṃ jinaṃ dhyātvā mṛto 'haṃ yadi sāṃprataṃ /
tat puṇyaḥ paritātmā sugatiṃ gacheya sarvathā // Rm_32.48{48} //

ye buddhaṃ sugataṃ smṛtvā gachanti mṛtyum ātmanā /
durgatiṃ te na gachanti samyānty eva sukhāvatīṃ // Rm_32.49{49} //

tasmāt te sudhiyaḥ santaḥ tyaktvā yāyāt kulaṃ gṛhaṃ /
saṃbuddhasmaraṇaṃ dhyātvā tiṣṭhanti nirjane vane // Rm_32.50{50} //

tathāhaṃ tat samālokya saṃbuddhaṃ śaraṇaṃ gataḥ /
samādhāya sadā smṛtvā vaseyaṃ vijane vane // Rm_32.51{51} //

ity evaṃ manasā dhyātvā virūpaḥ sa prasannadhīḥ /
sa saṃpadaṃ gṛhaṃ tyaktvā jīrṇodyānaṃ samāśrayat // Rm_32.52{52} //

tatrodyāne vivikte sa parṇakuṭṭiṃ samāśrayan /
bhagavantam anusmṛtvā tasthau dhyānasamāhitaḥ // Rm_32.53{53} //

tadā sa bhagavāñ chāstā taṃ tathā sthitaṃ /
viśuddhāśayam ālokya samuddhartuṃ samudyataḥ // Rm_32.54{54} //

tataḥ sa bhagavān nātho bhikṣusaṃghasamanvitaḥ /
tatrodyāne virūpaṃ taṃ paśyan bhāsvān upācarat // Rm_32.55{55} //

tatprabhāparispṛṣṭo 'sau virūpaḥ satsukhānvitaḥ /
vismitas taṃ samāyātaṃ sasāṃghikam apaśyata // Rm_32.56{56} //

taṃ munīṃdraṃ samālokya virūpaḥ sa vimohitaḥ /
jehrīyamāna utthāya parāyituṃ tato 'carat // Rm_32.57{57} //

tatra sa bhagavān dṛṣṭvā virūpaṃ taṃ parāyitaṃ /
sahasarddhyā diśo mārge nirudhyābhyatiṣṭhata // Rm_32.58{58} //

tathā nirudhyamānaḥ sa virūpas tena śāsinā /
parāyituṃ prayatnena na śaśāka kathaṃ cana // Rm_32.59{59} //

sa parikhinnātmā virūpo lajjitāśayaḥ /
parṇakuṭṭisamāsīnaṃs tasthau bhīto divāndhavat // Rm_32.60{60} //

tatra sa bhagavān dṛṣṭvā nilīnaṃ lajjayāsane / Rm 362 saṃnirodhasamāpattiṃ samādhiṃ vidadhe tadā // Rm_32.61{61} //

tataḥ sa bhagavañ chāstā tat samādheḥ samutthitaḥ /
svayaṃ virūpam ātmānaṃ nirmāya vikṛtāśrayaṃ // Rm_32.62{62} //

bhojanapūrṇam ādāya śarāvaṃ mṛnmayaṃ tataḥ /
śanais tasya virūpasya parṇakuṭṭyantike 'carat // Rm_32.63{63} //

tatra taṃ samupāyātaṃ virūpaṃ vikṛtāśrayaṃ /
sa virūpaḥ samālokya harṣita evam abravīt // Rm_32.64{64} //

svāgataṃ bho sahāye hi kutra gantum ihāgataḥ /
tiṣṭhātrāvāṃ sadāvāse vatsyāvahe sukhānvitā // Rm_32.65{65} //

iti tenoditaṃ śrutvā bhagavān sa virūpadhṛk /
tvāṃ draṣṭum ihāyāmi proktveti samupāśrayet // Rm_32.66{66} //

tatra sthitaḥ kathāṃ kṛtvā bhagavān sa virūpadhṛk /
dadau tasmai virūpāya surasāmṛtabhojanaṃ // Rm_32.67{67} //

tat pradattaṃ prabhuktvānnaṃ sa virūpaḥ sa moditaḥ /
tatkṣaṇāt paripuṣṭāṅgo babhūva prīṇitendriyaḥ // Rm_32.68{68} //

tataḥ sa bhagavāñ chāstā dṛṣṭvā taṃ saṃpramoditaṃ /
svarūpeṇa sthitas tatra vyarājat saṃprabhāsayan // Rm_32.69{69} //

taṃ saumyabhadrarūpāṅgaṃ śrīghanaṃ śubhiteṃdriyaṃ /
sa virūpaḥ samālokya vismitaś caivam abravīt // Rm_32.70{70} //

aho kathaṃ bhavaty evam abhirūpataro bhavān /
kasya puṇyavipākān tad vaktum arhati me puraḥ // Rm_32.71{71} //

iti saṃprārthite tena bhagavān sa munīśvaraḥ /
bodhayituṃ virūpaṃ taṃ samālokyaivam ādiśat // Rm_32.72{72} //

mahāvidyāsti me sādho saṃbodhisādhanottamā /
cittaprasādasaṃjātajananyākhyā mahebalaḥ // Rm_32.73{73} //

tasyā eva prabhāvena bhavāmy ahaṃ śubheṃdriyaḥ /
samaṃtabhadrarūpāṅgaḥ sarvasatvamanoharaḥ // Rm_32.74{74} //

ity ādiśya munīndraḥ sa bhagavāṃs tatra śubhāsane /
saddharmaṃ samupādestuṃ samāśrayat prabhāsayan // Rm_32.75{75} //

tatas te sāṃghikāḥ sarve saumyarūpāḥ śubheṃdriyāḥ /
parivṛtya munīndraṃ taṃ puraskṛtyopatasthire // Rm_32.76{76} //

tān sarvān samupāsīnān saumyarūpāñ chubhendriyān /
dṛṣṭvā taṃ sugataṃ matvā babhūva vismayānvitaḥ // Rm_32.77{77} //

aho bhāgya mayā labdhaṃ mahatpuṇyam ihādhunā /
yan mamārthe munīndro 'yaṃ sasāṃghika upāgataḥ // Rm_32.78{78} //

nūnam atra munīndro 'yaṃ matkarmaparicoditaḥ /
saddharmaṃ samupādeṣṭuṃ sasaṃghaḥ kṛpayāgataḥ // Rm_32.79{79} //

tad aham asya munīndrasya śraddhayā śaraṇaṃ gataḥ /
satkṛtya saugataṃ dharmaṃ śrotum arhe samāhitaḥ // Rm_32.80{80} //

ity evaṃ manasā dhyātvā virūpaḥ sa pramoditaḥ /
upetya sāṃjalir natvā taṃ munīndram upāśrayat // Rm_32.81{81} //

tadā tasya virūpasya buddhapuṇyānubhāvataḥ /
lakṣmī prādurabhūt tatra divyabhogapradāyinī // Rm_32.82{82} //

Rm 363

tadā so 'bhūd virūpo 'pi divyābhirūpasundaraḥ /
pariśuddhatrikāyo 'pi sadguṇārtho śubhāṃśikaḥ // Rm_32.83{83} //

tataḥ so 'tiprasannātmā dṛṣṭvaitat mahad adbhutaṃ /
mudā tasya muneḥ pādau vavande sa kṛtāṃjaliḥ // Rm_32.84{84} //

tataḥ utthāya taṃ nāthaṃ bhagavaṃtaṃ sasāṃghikaṃ /
samālokya prasannātmā prārthayat sa samādarāt // Rm_32.85{85} //

bhagavan bhavatā śāstaḥ kṛpādṛṣṭiprasādataḥ /
prādurbhūtātra me lakṣmī bhavāmi yātisuṃdaraḥ // Rm_32.86{86} //

tad etan mahad āścaryaṃ dṛṣṭvā me rocate manaḥ /
bhavatāṃ śaraṇe sthitvā carituṃ saṃvaraṃ sadā // Rm_32.87{87} //

tad atra bhagavan nātha kṛpayā buddhaśāsane /
anvāhṛtya śubhe dharme niyoktuṃ māṃ samarhati // Rm_32.88{88} //

śraddhayāhaṃ jagannātha bhavatāṃ śaraṇaṃ gataḥ /
pravrajya saṃvaraṃ dhṛtvā cariṣye 'tra samāhitaḥ // Rm_32.89{89} //

iti tat saṃprārthitaṃ śrutvā bhagavān sa munīśvaraḥ /
tasya śuddhāśayam ālokya samāmaṃtryaivam ādiśat // Rm_32.90{90} //

yadi vāṃchāsti te vatsa carituṃ saugataṃ vrataṃ /
pitur ājñāṃ samāsādya prāgacha dāsyate tadā // Rm_32.91{91} //

ity ādiṣṭaṃ munīndreṇa śrutvā sa pratiharṣitaḥ /
mudā tasya muneḥ pādau praṇatvaiva tato 'carat // Rm_32.92{92} //

tatra sa svagṛhe gatvā pādau pituḥ kṛtāṃjaliḥ /
praṇatvā purataḥ sthitvā prāvadad evam ādarāt // Rm_32.93{93} //

tatodyāne virūpo 'ham iti lajjāviṣāditaḥ /
parṇakuṭyāṃ samāsīno dhyatvā vasāmi yogavit // Rm_32.94{94} //

tatra sa bhagavān buddhaḥ sasaṃghaḥ svayam āgataḥ /
bodhayitvāmṛtaṃ bhogyaṃ dadāti samupāyavit // Rm_32.95{95} //

tad dattam amṛtaṃ bhuktvā bhavāmi suṃdarākṛtiḥ /
lakṣmīś cāpi samudbhūtā mamaivaṃ jāyate śubhaṃ // Rm_32.96{96} //

etat sarvaṃ munīndrasya kṛpādṛṣṭiprasādataḥ /
nānyathā hīti vijñāya prasīda sugate sadā // Rm_32.97{97} //

evam etat mahaccitraṃ dṛṣṭvā me saṃprasāditaṃ /
mano 'dya śāsane bauddhe carituṃ rocate vrataṃ // Rm_32.98{98} //

etatsaṃprārthanāṃ kartum ihāhaṃ prāgato mudā /
tad atra kṛpayā tāta tad anujñāṃ pradehi me // Rm_32.99{99} //

etatpuṇyavibhāgena tvaṃ cāpi sugatīṃ vrajeḥ /
tatra ca sarvadā saukhyaṃ bhuktvā yāyāj jinālayaṃ // Rm_32.100{100} //

iti matvā prasīdātra mā kuruṣva mano 'nyathā /
śraddhayānugrahaṃ kṛtvā tad anujñāṃ pradehi me // Rm_32.101{1} //

iti saṃprārthitaṃ śrutvā sa gṛhasthaḥ savismayaḥ /
pitā taṃ svātmajaṃ dṛṣṭvā sucirād evam abravīt // Rm_32.102{2} //

aho hi bhāgyavān putra puṇyavāñchābhi sāṃprataṃ /
yato 'sau kṛpayopetya buddhat tvām abhirakṣati // Rm_32.103{3} //

tat te 'sti yadi vāñchati carituṃ saugataṃ vrataṃ /
taṃ buddhaśaraṇaṃ gatvā vrataṃ cara samāhitaḥ // Rm_32.104{4} //

Rm 364

iti pitroditaṃ śrutvā sa virūpaḥ prasāditaḥ /
pādau pitroḥ praṇatvaiva sahasā prācarad gṛhāt // Rm_32.105{5} //

tato jetāśrame gatvā sa virūpaḥ pramoditaḥ /
pādau tasya muner natvā prārthayed evam ādarāt // Rm_32.106{6} //

bhagavan nātha sarvajña labdhānujñaḥ sāmāgatāḥ /
tad bhavān kṛpayā mahyaṃ saṃvaraṃ dātum arhati // Rm_32.107{7} //

iti saṃprārthite tena bhagavāṃs tasya mastake /
savyahastena saṃspṛṣṭvā śāsane taṃ samagrahīt // Rm_32.108{8} //

tatra sa vrājitaḥ sāstrā virūpo muṇḍito 'pi saḥ /
khikkhiripātrabhṛc cīvaraprāvṛto vabhau // Rm_32.109{9} //

tataḥ sa bhikṣur ātmajñaḥ saṃyamī vijiteṃdriyaḥ /
matvā saṃsārasaṃskāragatīḥ kṣaṇavighātinīḥ // Rm_32.110{10!} //

bhitvāvidyāgaṇān bodhipakṣe dharmeṣu prodyataḥ // Rm_32.111{10!} //

tataḥ sa dhāraṇīvidyāsamādhinirato yatiḥ /
sarvakleśagaṇāñ jitvā sākṣād arhatvam āptavān // Rm_32.112{11} //

saṃsāralābhasatkāraniḥspṛho nirmalāśayaḥ /
pariśuddhatrikāyaś ca nirvikalpo niraṃjanaḥ // Rm_32.113{12} //

sa devāsuralokānām api traidhātucāriṇāṃ /
mānyaḥ pūjyo 'bhivandyo 'bhūd brahmacarī sa yogavit // Rm_32.114{13} //

tadā te bhikṣavaḥ sarve dṛṣṭvā taṃ yatim uttamaṃ /
vismitās taṃ muniṃ natvā paprachus tat purākṛtaṃ // Rm_32.115{14} //

bhagavann arhatānena kiṃ karma prakṛtaṃ purā /
yenāyaṃ duritākāro virūpo jāyate 'dhunā // Rm_32.116{15} //

yac cāyaṃ bhagavāc chāsta bhavatā saṃprasāditaḥ /
lakṣmīvān abhirūpaś ca bhavati sadguṇārataḥ // Rm_32.117{16} //

yac cāyaṃ śāsane bauddhe śraddhayā śaraṇaṃ gataḥ /
sahasā kleśasaṃghārīñ jitvārhattvaṃ samāptavān // Rm_32.118{17} //

tad asya sarvavṛttāṃtaṃ yad anena purākṛtaṃ /
suvistaraṃ samākhyāya sarvān naḥ paribodhaya // Rm_32.119{18} //

iti tair bhikṣubhiḥ sarvaiḥ prārthite sa munīśvaraḥ /
sarvāṃs tān sāṃghikān bhikṣūn samālokyaivam ādiśat // Rm_32.120{19} //

śṛṇuta bhikṣavaḥ sarve yad anena purākṛtaṃ /
tat sarvaiḥ karma vakṣyāmi sarvalokaprabodhane // Rm_32.121{20} //

yathābhūt purā buddhaḥ puṣyābhidhas tathāgataḥ /
sarvajño 'rhañ jagacchāstā dharmarājo munīśvaraḥ // Rm_32.122{21} //

sa bhagavāñ jagannāthaḥ kṛtvā bhadraṃ samaṃtataḥ /
sarvatra saugataṃ dharmam upadeṣṭum upācarat // Rm_32.123{22} //

evaṃ sarvatra lokeṣu sasāṃghikaḥ sa mārajit /
pūrvottaradiśo bhāge rājadhānīm upāśrayat // Rm_32.124{23} //

tatra sa bhagavāñ chāstā sarvasatvahitārthabhṛt /
ādimadhyāntakalyāṇam āryadharmam upādiśat // Rm_32.125{24} //

tat saddharmāmṛtaṃ pītvā sarve lokaḥ prabodhitaḥ /
triratnabhajanaṃ kṛtvā pracerire śubhe sadā // Rm_32.126{25} //

Rm 365

tatra sa bhagavān puṣyo buddhadṛṣṭya samaṃtataḥ /
loke paśyan hitaṃ kartuṃ dadarśa dvau jinātmajau // Rm_32.127{26} //

ekaḥ śākyamunir nāma maitreyaś cāparaḥ sudhīḥ /
tasmin kāle ubhav etau bodhisatvau jinātmajau // Rm_32.128{27} //

maitreyasya subuddheḥ svasaṃtatiḥ paripākitā /
tasya śāstuś ca vaineyāḥ satvā na paripācitāḥ // Rm_32.129{28} //

śākyamunes tu vaineyāḥ paripakvā na saṃtatiḥ /
evaṃ sa sugataḥ puṣyo dṛṣṭvaivaṃ samaciṃtayat // Rm_32.130{29} //

aho śākyamuner na svasantatiḥ paripācitā /
tatsvasantatipākārthaṃ careyāhaṃ tadantike // Rm_32.131{30} //

iti vicintya puṣyaḥ sa tathāgataḥ sasāṃghikaḥ /
himavaṃtaṃ giriṃ gatvā pracakrāma prabhāsayan // Rm_32.132{31} //

tatra ratnaguhāyāṃ sa praviśya sa munīśvaraḥ /
tejodhātusamāpanno dhyātvā tasthau śubhāsane // Rm_32.133{32} //

tasmiṃś ca samaye tatra śākyamuniḥ sa sanmatiḥ /
phalamūlasamāhartuṃ tadantikam upācarat // Rm_32.134{33} //

tatra ratnaguhāyāṃ taṃ puṣyaṃ tathāgataṃ muniṃ /
suparyaṅkasamāsīnaṃ dhyānalīnaṃ prabhāsitaṃ // Rm_32.135{34} //

dvātriṃśallakṣaṇāśītivyaṃjanaiḥ paribhūṣitaṃ /
ratnāvalim ivojvālaṃ śatasūryyādhikaprabhaṃ // Rm_32.136{35} //

saumyaṃ divyātiriktābhaṃ samaṃtabhadrarūpiṇaṃ /
suprasannamukhāmbhojaṃ dharmarājaṃ samaikṣata // Rm_32.137{36} //

tatra taṃ sugataṃ dṛṣṭvā śākyamuniḥ sa moditaḥ /
sahasā sāṃjalir natvā pūjāṃgainārcayan mudā // Rm_32.138{37} //

tataḥ sa ekapādena sthitvā saptaniśāṃ mudā /
sāṃjaliḥ praṇatiṃ kṛtvā tuṣṭāva gāthayānayā // Rm_32.139{38} //

na divi bhuvi vā nāsmil loke na vaiśravaṇālaye /
na marubhavane divye sthāne na dikṣu vidikṣu vā // Rm_32.140{39} //

caratu vasudhāṃ sphītāṃ kṛtsnāṃ saparvatakānanāṃ /
puruṣavṛṣabhasya tulyānyo mahāśramaṇaḥ kutaḥ // Rm_32.141{40} //

etayo gāthayā stutvā taṃ puṣyaṃ sugataṃ muniṃ /
sa śākyamunir utsāhāt saptarātriṃ mudā bhajan // Rm_32.142{41} //

tataḥ saptadinānte sa puṣyathāgato mudā /
paristutas tam ālokya śākyamunim abhāṣata // Rm_32.143{42} //

sādhu sādhu mahāsatva tvam evaṃ yat samudyataḥ /
anena balavīryeṇa saṃpannena dvijottama // Rm_32.144{43} //

navakalpāḥ parāvṛttāḥ saṃstutyādya tathāgataṃ /
kramāt pāramitāḥ pūrya saṃbodhiṃ samavāpnuyāḥ // Rm_32.145{44} //

ity ādiśya munīndro 'sau puṣyo dharmādhipo jinaḥ /
parivṛtto maheśākhyais tatra dhyānārato 'bhasat // Rm_32.146{45} //

so 'pi śākyamunir bodhisatvo dvijottamaḥ sudhīḥ /
tasya puṣyasya sadbhaktya śaraṇasthaḥ sadābhajat // Rm_32.147{46} //

tatra tasmin sthite buddhe devī guhānivāsinī / Rm 366 tadguhāyāṃ praveṣṭum 'sau na śaśāka kathaṃ cana // Rm_32.148{47} //

tataḥ sātivirūpākṣā vikṛtāṃśā durākṛtiḥ /
bhūtvā taṃ sugataṃ puṣyaṃ dhyānālīnam abhīṣapat // Rm_32.149{48} //

tathā sā sucireṇāpi bhīṣapītvāpi durmatiḥ /
kiñcit tasya muneś cittaṃ cārayituṃ śaśāka na // Rm_32.150{49} //

tadā sā śaṃkitākhinnā vismayāhatamānasā /
svarūpeṇaiva taṃ draṣṭuṃ praṇatā samupācarat // Rm_32.151{50} //

tatra taṃ sugataṃ puṣyaṃ tathāgatam munīśvaraṃ /
dvātriṃśallakṣaṇāśītivyaṃjanaiḥ parimaṇḍitaṃ // Rm_32.152{51} //

sarvātikrāṃtasaumyābhaṃ śatasūryādhikaprabhaṃ /
śāntarūpaṃ subhadrāṃgaṃ dhyānālīnam apaśyata // Rm_32.153{52} //

dṛṣṭvaiva sā prasādantī puṇyātmāyaṃ susiddhimān /
iti dhyātvā surūpeṇa tadantikam upācarat // Rm_32.154{53} //

tatra sā sāṃjalir natvā pādau tasya muneḥ puraḥ /
sthitvā kṣamārthanāṃ karttuṃ prārthayad evam ānatā // Rm_32.155{54} //

bhagavan nātha sarvajña yan mayā prakṛtaṃ tvayi /
tat kṣamasva jagannātha kṣāntidharmādhipo 'si hi // Rm_32.156{55} //

tad atrāhaṃ jagacchāstar bhavatāṃ śaraṇaṃ gatā /
sarvadā samupāśritya bhajeyaṃ śraddhayā mudā // Rm_32.157{56} //

yad atra te sasaṃghasya yathāvidhi samarcituṃ /
ichāmy ahaṃ jagannātha tad adhyuṣitum arhati // Rm_32.158{57} //

iti tenārthite puṣyo bhagavān sa munīśvaraḥ /
tāṃ viśuddhāśayāṃ dṛṣṭvā tūṣṇībhūtvādhyuvāsa tat // Rm_32.159{58} //

tathādhivāsitaṃ śāstrā matvā sābhyanumoditā /
āśu tadbhojyasāmagrīṃ sahasā samasādhayat // Rm_32.160{59} //

tataḥ sā muditopetya pūjāṃgais taṃ munīśvaraṃ /
abhyarcya bhojanair divyaiḥ sasaṃghaṃ samatoṣayat // Rm_32.161{60} //

tataḥ sā bhojanānte 'pi praṇatvā sāñjalir mudā /
bhūtvā kṣamāpayitvā ca prārthayad evam ānatā // Rm_32.162{61} //

bhagavan nātha sarvajña bhavatāṃ śaraṇe sthitā /
sadopasthānam ādhāya bhajiṣyāmi samāhitā // Rm_32.163{62} //

tat kṣamasva jagannātha yan mayāpakṛtaṃ vṛthā /
prasīdatu bhavāñ chāstā saṃbuddho hi kṣamākaraḥ // Rm_32.164{63} //

iti tayārthitaṃ śrutvā puṣyaḥ sa bhagavān muniḥ /
devatāṃ tāṃ samālokya saddharmaṃ samupādiśat // Rm_32.165{64} //

śṛṇuṣva devate dharmam ihāmutra śubhāptaye /
dharmeṇa rakṣitā loke sarvatrāpi sukhī bhavet // Rm_32.166{65} //

tad ādau śraddhayā dharmaṃ śrotavyaṃ saugataṃ varaṃ /
tatas triratnam abhyarcya dātavyaṃ dānam arthine // Rm_32.167{66} //

tataḥ śuddhatrikāyaḥ syāc chuddhaśīlaḥ śubhāśayaḥ /
tataḥ satyasamādhānaḥ sarvasatvakṣamākaraḥ // Rm_32.168{67} //

saṃbodhisādhanodyogāt sarvakleśān vinirjayet /
tato dhyānasamādhisthaḥ prajñāratnam avāpnuyāt // Rm_32.169{68} //

Rm 367

tat suratnānubhāvena sarvamārān vinirjayan /
sarvasatvahitārthena saṃbuddhapadam āpnuyāt // Rm_32.170{69} //

evaṃ matvātra saṃsāre sarvadā śubhavāñchibhiḥ /
dharmaṃ śrutvā sadā dānaṃ prakarttavyaṃ yathepsitaṃ // Rm_32.171{70} //

tvaṃ cāpy evaṃ sadā saukhyaṃ yadīchasi śubhānvitaṃ /
triratnaṃ bhajanaṃ kṛtvā kuru dānaṃ yathepsitaṃ // Rm_32.172{71} //

etat puṇyaṃ tu saṃbodhiprāptaye pariṇāmaya /
etatpuṇyavipākena nūnaṃ bodhiṃ samāpnuyāḥ // Rm_32.173{72} //

ity ādiṣṭaṃ munīndreṇa śrutvā sā devatā mudā /
tathā hītipratijñāya prābhyanandat prabodhitā // Rm_32.174{73} //

tataḥ sa sugataḥ puṣyas tathāgataḥ sasāṃghikaḥ /
prabhāsayan samutthāya svāśrame samupāśrayat // Rm_32.175{74} //

eṣa hy ayaṃ virūpo 'sau devatā yā guhāśritā /
yuṣmābhiḥ satyam eveti manyatāṃ nānyathā khalu // Rm_32.176{75} //

evaṃ matvātra saṃsāre sarvadā sukhavāñchibhiḥ /
triratnabhajanaṃ kṛtvā caritavyaṃ śubhe sadā // Rm_32.177{76} //

śubhasya karmaṇaḥ pāke śubhataivaṃ sadā bhave /
kṛṣṇasya duḥkhataivaṃ hi miśritasyāpi miśritaṃ // Rm_32.178{77} //

abhuktaṃ kṣīyate naiva karma kvāpi kadā cana /
yenaiva yat kṛtaṃ karma tenaiva bhujyate phalaṃ // Rm_32.179{78} //

nāgnibhir dahyate karma klidyate nāpi codakaiḥ /
śuṣyate vāyubhir naiva kṣīyate ca na bhūmiṣu // Rm_32.180{79} //

nānyathāpi bhave naiva karma kvāpi kathaṃ cana /
yad yathā prakṛtaṃ karmaṃ tat tathaiva kuled dhruvaṃ // Rm_32.181{80} //

yad asau devatā tatra guhāśritā durāśayā /
vikṛtāṅgā virūpākṣā bhūtvā puṣyaṃ vyabhīṣapat // Rm_32.182{81} //

etatpāpavipākena paṃcajanmaśatāny api /
vikṛtāṅgo virūpākṣo babhūvāyaṃ bhave sadā // Rm_32.183{82} //

etatpāpāvimukto 'yaṃ virūpo vikṛtākṛtiḥ /
vibhransyo durbhagākāro bhavaty atrāpi sāṃprataṃ // Rm_32.184{83} //

yac cāsau devatā paścāttāpasaṃtapitāśayā /
tasya puṣyasya buddhasya prasannā śaraṇaṃ gatā // Rm_32.185{84} //

śraddhayā bhojanair divyaiḥ satkṛtya prābhajan mudā /
etatpuṇyavipākena lebhe 'nantaṃ sukhaṃ bhave // Rm_32.186{85} //

atrāpi śāsane bauddhe śraddhayā samupāgataḥ /
pravrajyāsaṃvaraprāptaḥ sākṣād arhatvam āptavān // Rm_32.187{86} //

iti yūyaṃ parijñāya caradhvaṃ sarvadā śubhe /
tato bodhiṃ samāsādya saṃbuddhapadam āpnuyuḥ // Rm_32.188{87} //

ity ādiṣṭaṃ munīndreṇa sarve te sāṃghikā api /
śrutvānumoditāḥ satyam ity uktvā parimenire // Rm_32.189{88} //

iti me guruṇādiṣṭaṃ mayātra kathyate /
tvayāpy evaṃ mahārāja caritavyaṃ śubhe sadā // Rm_32.190{89} //

prajāś cāpi tathā rājan bodhayitvā prayatnataḥ /
bodhimārge pratiṣṭhāpya pālanīyaḥ sadādarāt // Rm_32.191{90} //

tena te sarvadā nityaṃ sarvatrāpi śubhaṃ bhavet / Rm 368 kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_32.192{91} //

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ /
tathā hīti pratijñāya prābhyanandat prabodhitaḥ // Rm_32.193{92} //

śāstrādiṣṭaṃ prasannā idam api manuja ye virūpāvadānaṃ śṛṇvanti śrāvayanti pramuditamanaso ye ca puṇyābhirāgāḥ /
sarve te śrīsametāḥ sakalaguṇadharāḥ satsukhāni prabhuktvā saṃbuddhabhaktiraktāḥ sugatavaragṛhe saṃprayānti pramodaṃ // Rm_32.194{93} //

++ iti ratnāvadānatatve virūpāvadānaṃ samāptam ++

Rm 369

XXXIṃ Kṣemāvadāna
athāśoko mahārājaḥ kṛtāṃjaliḥ puraḥ sthitaḥ /
upaguptaṃ yatiṃ natvā punar evam abhāṣata // Rm_33.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tadyathā guruṇākhyātaṃ tathādeṣṭuṃ samarhasi // Rm_33.2{2} //

iti saṃprārthite rājñā śrutvā so 'rhan sudhīr yatiḥ /
aśokaṃ taṃ mahīpālaṃ samālokyaivam abravīt // Rm_33.3{3} //

śṛṇu rājan mahābhāga yathā me guruṇoditaṃ /
tathāhaṃ tat pravakṣyāmi tava dharmavivṛddhaye // Rm_33.4{4} //

tadyathābhūt purā pūryyāṃ śrāvastyāṃ kauśalādhipaḥ /
prasenajid iti khyāto mahārājā mahīpatiḥ // Rm_33.5{5} //

vārāṇasyāṃ tadācāro brahmadattābhidho nṛpaḥ /
mahārājo mahīpālanṛpādhipas tadābhavat // Rm_33.6{6} //

tadā tayor mahībhoktroḥ parasparaviruddhayoḥ /
mahāhavasamāraṃbhād babhūva kṣubhitāśayaṃ // Rm_33.7{7} //

tatra sa kṣatriyo rājā prasenajin narādhipaḥ /
svastyayanavidhiṃ kṛtvā sarvāntaḥpurikānvitaḥ // Rm_33.8{8} //

caturaṃgavalaiḥ sārddhaṃ mahotsāhaṃ praṇādayan /
vaijayantīṃ samucchrāya kośalāviṣayāntataḥ // Rm_33.9{9} //

paryante sahasā gatvā vīryotsāhasamanvitaḥ /
vadhvā kāṣṭapaṭaṃ tatra prāvatasthe pure yathā // Rm_33.10{10} //

tac chrutvā brahmadatto 'pi kṣatriyo bhūpatir nṛpaḥ /
svastyayanavidhiṃ dhṛtvā svāntaḥpurasamanvitaḥ // Rm_33.11{11} //

caturaṃgavalaiḥ sārddhaṃ jayotsāhaṃ ninādayan /
vaijayantīṃ samucchrāya nadyā tīram upācarat // Rm_33.12{12} //

tatraiva samupāśritya vīryotsāhasamanvitaḥ /
vadhvā kāṣṭapaṭaṃ tatra saṃtasthe nagare yathā // Rm_33.13{13} //

tatra sa bhūpatī rājā brahmadatto narādhipaḥ /
agrarājñyā sahāraktaḥ saṃreme paricārayan // Rm_33.14{14} //

tadā sa mahiṣī rājñā saha krīḍāratā satī /
svalpāhāraratā gaurā dohadalakṣaṇaṃ dadhau // Rm_33.15{15} //

tathā tasmin kṣaṇe so 'pi prasenajin narādhipaḥ /
mahiṣyā saha saṃraktaḥ prareme paricārayan // Rm_33.16{16} //

tadā sāpi mahārājñī svāmikrīḍānucāriṇī /
svalpāhārotsahā gaurā dadhau dohadalakṣaṇaṃ // Rm_33.17{17} //

kramāt to 'pi mahārājñyāṃ pravṛddhagarbhahārite /
pīnastane haridrābhavarṇe 'bhūtāṃ kṛśāṅgike // Rm_33.18{18} //

Rm 370

tato 'gramahiṣī rājño brahmadattasya bhūpateḥ /
sā sūta samaye putraṃ divyāṃśam atisuṃdaraṃ // Rm_33.19{19} //

tac chrutvā sa bhūpālo brahmadattaḥ pramoditaḥ /
sahasopetya taṃ putraṃ dṛṣṭvā na tṛptim āyayau // Rm_33.20{20} //

tasminn eva dine tasya prasenajin mahīpateḥ /
bhāryāpi samaye sūta sutāṃ divyātisuṃdarīṃ // Rm_33.21{21} //

strīratnalakṣaṇopetaṃ subhadrāṃgīmanoharāṃ /
ramopamaṃ śubhākārāṃ manāpāṃ ratisaṃnibhāṃ // Rm_33.22{22} //

tac chrutvā sa mahīpālaḥ prasenajit prasāditaḥ /
sahasopetya tāṃ putrīṃ dadarsātipramoditaḥ // Rm_33.23{23} //

tāṃ dṛṣṭvā sa nareṃdro 'pi me vabhūva samāgataḥ /
tām eva suciraṃ paśyann avatasthe suniścalaḥ // Rm_33.24{24} //

tayor apy ubhayo rājñoḥ skaṃdhācārāḥ pravarttitāḥ /
ye nityaṃ tatpravṛttāṃtaṃ svaprabhor upahārakāḥ // Rm_33.25{25} //

ye prasenajitaś cārā brahmadattasya bhūpateḥ /
putro jāta iti śrutvā parijñāya prasedire // Rm_33.26{26} //

te prasenajito rājñaḥ sahasā samupāgatāḥ /
kṛtāṃjalipuṭo natvā pura evaṃ nyavedayan // Rm_33.27{27} //

jaya deva mahārāja śṛṇu tatra pravarttitaṃ /
brahmadattasya bhūpasya putro jāto 'dhunā khalu // Rm_33.28{28} //

sāṃprataṃ tatra rājendraśubhotsāhaṃ pravarttate /
tat tvayā saha saṃvaṃdhaṃ kṛtvā sa svapuraṃ vrajet // Rm_33.29{29} //

tat prasīda mahārāja mā vibhaiṣīḥ śubhaṃ bhavet /
tena saṃdhiṃ bhavān kṛtvā viharatāṃ yathāsukhaṃ // Rm_33.30{30} //

iti taiḥ kathitaṃ śrutvā sa prasenajin narādhipaḥ /
satyam etad iti jñātvā prasasāda 'viśaṃkitaḥ // Rm_33.31{31} //

tathā ye brahmadattasya gūḍhacārāḥ pravarttitāḥ /
te prasenajitaḥ putrī jāteti śuśruvus tadā // Rm_33.32{31} //

tatas te sahasā tatra brahmadattasya bhūpateḥ /
purataḥ samupāśritya praṇatvaivaṃ nyavedayan // Rm_33.33{33} //

jaya deva mahārāja śṛṇu tatra pravarttitaṃ /
prasenajinmahīpasya putrī jātā 'dhunā khalu // Rm_33.34{34} //

dārikā sā subhadrāṃgī divyakāmā ramopamā /
sarvalakṣaṇasaṃpannā suṃdarī ratisaṃnibhā // Rm_33.35{35} //

tena tatra śubhotsāhaṃ pravarttate 'dhunā prabho /
tena sahātra saṃvaṃdhaṃ karttum arhati sarvathā // Rm_33.36{36} //

iti taiḥ kathitaṃ śrutvā brahmadatto narādhipaḥ /
bhadram iti parijñāya tatraivaṃ samaciṃtayat // Rm_33.37{37} //

aho citra mahotsāho bhadram ekasmin divase yataḥ /
jāto me 'tra suto bhadras tasyāpi jāyate sutā // Rm_33.38{38} //

tat tāṃ bhadrāṃ ramākārāṃ taṃ prasenajitam ādarat /
prārthayitvātra putrāya sandhiṃ kṛtvā carevahi // Rm_33.39{39} //

iti niścitya sa brahmadatto rājā prasāditaḥ / Rm 371 sujanaṃ dūtam āmaṃtrya pura evaṃ samabravīt // Rm_33.40{40} //

gacha dūta mahīpālaṃ taṃ prasenajitam ādarāt /
mamaivaṃ vacasopetya prārthayasva prabodhayan // Rm_33.41{41} //

brahmadatto mahīpālo vadaty evaṃ samādarāt /
bhavatā saha saṃvaṃdhaṃ karttum ichāmi sāṃprataṃ // Rm_33.42{42} //

yad ekasmin dine jātau dārakāv āvayor api /
sutā te bhadrikā khyātā mama putro 'pi bhadrikaḥ // Rm_33.43{43} //

tad etayor hi saṃvaṃdhaṃ karttum arhāvahe dhruvaṃ /
tad bhavān mama putrāya svātmajāṃ dātum arhati // Rm_33.44{44} //

evaṃ kṛte 'pi saṃvaṃdhe yāvajjīvaṃ sadāvayoḥ /
vairotsargo bhaven nūnaṃ prītisaṃdhir na bhetsyati // Rm_33.45{45} //

tadāvayoḥ sadā bhadraṃ viṣayeṣu samaṃtataḥ /
nirītikaṃ śubhotsāhaṃ bhaviṣyati na saṃśayaḥ // Rm_33.46{46} //

iti me vacasā rājā prasenajit sa kauśalaḥ /
prārthanīyas tvayā sādho gachāstu te sumaṃgalaṃ // Rm_33.47{47} //

ity ādiṣṭaṃ narendreṇa śrutvā dūtaḥ sa bodhitaḥ /
tathety uktvā nṛpaṃ natvā samutthāya tato 'carat // Rm_33.48{48} //

tatra sa sahasā gatvā taṃ prasenajitaṃ nṛpaṃ /
upetya sāṃjalir natvā purastha evam abravīt // Rm_33.49{49} //

jaya deva mahārāja yadarthe 'ham ihāgataḥ /
tadarthaṃ saṃpravakṣyāmi bhavāṃ śrotuṃ samarhati // Rm_33.50{50} //

brahmadatto mahārājo bhavatāṃ kuśalaṃ mudā /
pṛchati sarvadā nityaṃ sarvatra viṣayeṣv api // Rm_33.51{51} //

punar evaṃ sa bhūpālo brahmadatto bravīty api /
bhavatā saha saṃvaṃdhaṃ kartum ichāmi sāṃprataṃ // Rm_33.52{52} //

yad ekasmin dine jātau dārakāv āvayor iha /
sutā te bhadrikā khyāto mama putro 'pi bhadrikaḥ // Rm_33.53{53} //

tad etayor hi saṃvaṃdhaṃ kartum arhāmahe dhruvaṃ /
tad bhavān mama putrāya svātmajāṃ dātum arhati // Rm_33.54{54} //

evaṃ kṛte 'pi saṃvaṃdhe yāvajjīvaṃ sadāvayoḥ /
vairotsargo bhaven nūnaṃ prītisaṃdhir na bhetsyate // Rm_33.55{55} //

tadāvayoḥ sadā bhadraṃ viṣayeṣu samaṃtataḥ /
nirītikaṃ śubhotsāhaṃ bhaved eva na saṃśayaḥ // Rm_33.56{56} //

iti me vacasā rājā prasenajit sa kauśalaḥ /
prārthanīyas tvayā sādho gachāstu tvaṃ samāhitaḥ // Rm_33.57{57} //

ity ādiśya narendreṇa brahmadattena bhūrbhujā /
preṣito 'haṃ mahārāja bhavatām aṃtike khalu // Rm_33.58{58} //

tat tena bhūpatīśena yathādiṣṭaṃ narādhipa /
bhavān api tathā kartum arhaty edan na nānyathā // Rm_33.59{59} //

evaṃ hi bhavatāṃ bhadraṃ yāvājjīvaṃ sukhaiḥ sadā /
sarvatra maṅgalotsāhaṃ bhaven nūnaṃ na saṃśayaḥ // Rm_33.60{60} //

tad bhavān api rājendra brahmadattasya bhūpateḥ /
putrāya svātmajāṃ bhadrāṃ saṃpradātum ihārhati // Rm_33.61{61} //

Rm 372

iti tena samākhyātaṃ śrutvā sa kośalādhipaḥ /
tuṣṇībhūtvā kṣaṇaṃ tatra manasaivaṃ vyaciṃtayet // Rm_33.62{62} //

aho me jāyate kṣemaṃ yad asau kṣatriyādhipaḥ /
vairaṃ vihāya saṃvandhaṃ karttum ichati sāṃprataṃ // Rm_33.63{63} //

tad ahaṃ tena bhūpena yathādiṣṭaṃ tathā 'dhunā /
datvaināṃ svātmajāṃ bhadrāṃ saṃdhiṃ kuryāṃ śubhāptaye // Rm_33.64{64} //

evaṃ kṛte sadā kṣemaṃ sarvatra viṣayeṣv api /
mama tasyāpi bhūpasya bhaven nūnaṃ na cānyathā // Rm_33.65{65} //

iti dhyātvā viniścitya prasenajit sa kauśalaḥ /
taṃ dūtaṃ samupāmaṃtrya samālokyaivam abravīt // Rm_33.66{66} //

sādho tena narendreṇa yathādiṣṭaṃ tathādarāt /
ājñāṃ śirasā dhṛtivā kariṣyāmi sadāpy ahaṃ // Rm_33.67{67} //

evaṃ me vacasā sādho sarvam etat suvistaraṃ /
samākhyāya narendraṃ taṃ prasādayitum arhasi // Rm_33.68{68} //

iti tena narendreṇa samākhyātaṃ niśamya saḥ /
dūtas tatheti vijñapya prābhyanandat prasāditaḥ // Rm_33.69{69} //

tataḥ sa dūtas taṃ bhūpaṃ kośalādhipatiṃ mudā /
natvā dṛṣṭvā samāmaṃtrya tato 'carat pramoditaḥ // Rm_33.70{70} //

tataḥ sa sahasā gatvā brahmadattasya bhūpateḥ /
upetya sāṃjaliḥ pādau praṇatvevam abhāṣata // Rm_33.71{71} //

jaya deva mahārāja diṣṭyā varddhasva sāṃprataṃ /
yathābhilaṣitaṃ sarvaṃ tat siddham iti manyatāṃ // Rm_33.72{72} //

tad yathā bhavatādiṣṭaṃ tathā vijñāpitaṃ mayā /
tac chrutvānena bhūpena pramoditvādhyuvāsitaṃ // Rm_33.73{73} //

iti satyaṃ samādhāya pālayasva yathoditaṃ /
sarvadā te bhaved bhadraṃ sarvatra viṣayeṣv api // Rm_33.74{74} //

iti tenoditaṃ śrutvā brahmadattaḥ sa bhūpatiḥ /
prabodhito 'numoditvā prābhyanaṃdat prasāditaḥ // Rm_33.75{75} //

tataḥ sa bhūpatī rājā brahmadatto mahotsavaiḥ /
caturaṃgavalaiḥ sārddhaṃ jayavādyaṃ pravādayan // Rm_33.76{76} //

tataḥ saṃprasthito lokaiḥ stūyamānaḥ surair api /
pracaran sahasā tatra svapuraṃ samupāyayau // Rm_33.77{77} //

tataḥ so 'pi mahīpālaḥ prasenajit pramoditaḥ /
caturaṃgavalaiḥ sārddhaṃ jayotsāhaṃ praṇādayan // Rm_33.78{78} //

tataḥ pratyāgato lokai stūyamāno 'marair api /
pracaran sa nṛpo tatra śrāvastyāṃ samupācarat // Rm_33.79{79} //

tatra svanagare prāptaḥ prasenajit sa kauśalaḥ /
svaprāsādatalāsīnaḥ sarvāntapurikānvitaḥ // Rm_33.80{80} //

tāṃ bhadarikāṃ sutāṃ dṛṣṭvā suprasannāśayo mudā /
aho kṣemaṃ prajātaṃ me ity evaṃ muhur abravīt // Rm_33.81{81} //

tatas tasyāḥ sutāyāḥ sa kṛtvā jātimahaṃ mudā /
sarvañ jñātīn samāhūya pura evam upādiśat // Rm_33.82{82} //

Rm 373

bhadantaḥ śrūyatām asyā bhadrāyā duhitur mama /
yathāyuktaṃ nāmadheyaṃ sthāpayata prasiddhitaṃ // Rm_33.83{83} //

iti tena narendreṇa samādiṣṭaṃ niśamyate /
saṃpaśyañ jñātayas tatra saṃmīlyaivaṃ samabruvan // Rm_33.84{84} //

yasmin dine prajāteyaṃ tasminn eva dine yataḥ /
kṣemaṃ no jāyate tasmāt kṣemābhidhā bhavantv iyaṃ // Rm_33.85{85} //

iti te jñātayaḥ sarve kṛtvaivaṃ saṃmataṃ tataḥ /
kauśalendraṃ tam āmaṃtrya praṇatvaivaṃ samabruvan // Rm_33.86{86} //

śṛṇu rājan yad asmākam abhiprāyaṃ pracakṣyate /
tad asyā nāmadheyaṃ karotu bhuvi viśrutaṃ // Rm_33.87{87} //

yasmin dine prajāteyaṃ kṣemaṃ bhavati sarvataḥ /
tenāsyā kriyatāṃ nāma kṣemeti viśrutaṃ bhuvi // Rm_33.88{88} //

tathā tair gaditaṃ śrutvā rājā sa janako mudā /
tasyāḥ putryās tathā nāma kṣemeti prārthitaṃ vyadhāt // Rm_33.89{89} //

tataḥ sā dārikāṣṭābhir dhātribhiḥ pratipālitā /
paripuṣṭā pravṛddhābhūd dhradastham iva paṃkajaṃ // Rm_33.90{90} //

tathā sa brahmadatto 'pi rājā svāntargṛhe gataḥ /
taṃ putrāṃ muhur ālokya prābhyanaṃdat pramoditaḥ // Rm_33.91{91} //

tatra tasya śiśo rājā kṛtvā jātimahaṃ pitā /
sarvāñ jñātīn samāhūya pura evam abhāṣata // Rm_33.92{92} //

bhavaṃto dārakasyāsya putrasya me śubhākṛteḥ /
kriyatāṃ nāmadheyan sanmaṃgalākṣarasaṃyutaṃ // Rm_33.93{93} //

ity ādiṣṭaṃ narendreṇa śrutvā te jñātayo mudā /
sarve 'py ekatra saṃgamya mithar evaṃ samabruvan // Rm_33.94{94} //

yad ayaṃ jātamātro 'pi kṣemaṃ karoti sarvataḥ /
tathāsya bhavatu kṣemaṃkara ity āhvayaṃ dhruvaṃ // Rm_33.95{95} //

iti te jñātayaḥ sarve brahmadattasya bhūpateḥ /
purataḥ samupāsṛtya praṇatvaivaṃ nyavedayan // Rm_33.96{96} //

śṛṇu rājan yad asmābhir nāmāsya kriyate śiśoḥ /
tan nāma kṣemasaṃpannaṃ prathayatu bhāvān bhuvi // Rm_33.97{97} //

yad ayaṃ jātamātro 'pi kṣemaṃ karoti sarvataḥ /
tena kṣemaṃkarākhyo 'yaṃ bhavaṃtu lokanaṃdanaḥ // Rm_33.98{98} //

etat taiḥ kathitam śrutvā brahmadattaḥ sa bhūpatiḥ /
tad eva nāme putrasya tasyākarot pravisṛtaṃ // Rm_33.99{99} //

tataḥ sa dārako 'ṣṭābhi dhātribhiḥ pratipālitaḥ /
paripuṣṭaḥ pravṛddho 'bhūd dhradasthaṃ kamalaṃ yathā // Rm_33.100{100} //

tataḥ kramāt kumāratvam āptavān sa nṛpātmajaḥ /
gurūṇāṃ samupāśritya lipī kramād aśikṣat // Rm_33.101{1} //

yathākramam adhītyevaṃ kṣemaṃkaraḥ sa buddhimān /
sarvaśāstrakalāsv ādi vidyāparaṃ yayau laghu // Rm_33.102{2} //

tataḥ sa daharaḥ kāntaḥ kumāro ratilālitaḥ / Rm 374 savayeḥsacivaiḥ sārddhaṃ reme pure paribhraman // Rm_33.103{3} //

tadā sa dārikā kṣemā prasenajitsutāpi ca /
kramād abhūt kumārītvaprāptā kāntābhisuṃdarī // Rm_33.104{4} //

tataḥ sā bhadrikā kanyā sumatir guṇalālasāḥ /
gurūṇāṃ samupāśritya kramāl lipir aśikṣata // Rm_33.105{5} //

yathākramam adhītyaivaṃ sā subuddhimatī satī /
sarvaśāstrakalāvidyāpāraṃ yayau vicakṣaṇā // Rm_33.106{6} //

tadā sā bhāvinī kṣemā svasakhībhiḥ samanvitā /
saṃbuddhabhāṣitaṃ dharmam anuśrutvā mudānamat // Rm_33.107{7} //

tadā sa brahmadattasya kumāro 'tivicakṣaṇaḥ /
tāṃ kṣemāṃ suṃdarīṃ draṣṭuṃ samaichad ratilālasaḥ // Rm_33.108{8} //

tataḥ sa dūtam āhūya bodhayitvā prasādayan /
datvā suratnamālāṃ taṃ kṣemāyāḥ preṣayet svayaṃ // Rm_33.109{9} //

tataḥ sa dūta ādāya tāṃ mālāṃ sahasā caran /
śrāvastyāḥ puri saṃprāptaḥ kṣemāyāḥ sadane 'carat // Rm_33.110{10} //

tatra sa dūta ālokya sakhīm ekām upāgatāṃ /
tām upetya samāmaṃtrya suguptam evam abravīt // Rm_33.111{11} //

kṣemaṃkarakumāreṇa kṣemāye prahitām imāṃ /
ratnamālāṃ tvam ādāya bhadre tasyai samarpaya // Rm_33.112{12} //

ity uktvā ratnamālāṃ tāṃ kṣemāsakhīkare rahaḥ /
datvā sa dūta āmaṃtrya sahasā svapuraṃ yayau // Rm_33.113{13} //

tatra sāpi sakhī tasyāḥ kṣemāyāḥ purato gatā /
prābhṛtaṃ tam upasthāpya rahasy evaṃ nyavedayat // Rm_33.114{14} //

ayi bhadram imaṃ paśya prahitaṃ svāminā tava /
tad idaṃ tvaṃ samāśliṣya patim iva vibhāvaya // Rm_33.115{15} //

iti tayoditaṃ śrutvā sā kṣemā lajjitāśayā /
kāmaviṣāgnisaṃtrastā tasthau dinam adhomukhā // Rm_33.116{16} //

tataḥ sā kanyakā kṣemā tāṃ sakhīṃ purataḥ sthitāṃ /
sucirāt samupārabhya hartsayanty evam abravīt // Rm_33.117{17} //

are re kiṃ vadasy evaṃ svāmī me kātra vidyate /
nilajje vada tat kena prahitaṃ prābhṛtaṃ tava // Rm_33.118{18} //

ity uktaṃ sā sakhī śrutvā kṣemāyā durituḥ prabhoḥ /
ājanme sarvavṛttāṃtaṃ vistareṇa nyavedayat // Rm_33.119{19} //

evaṃ sakhyā samākhyātaṃ śrutvā sā nṛpanaṃdinī /
kṣemā saṃsārasaṃcārasamudvignāśayābhavat // Rm_33.120{20} //

tata utthāya sā kṣemā kanyāpi sahasā pituḥ /
upetya caraṇau natvā sāṃjalir evam abravīt // Rm_33.121{21} //

tāta kāmārthinī nāham api tu sadguṇārthinī /
sadguṇāṃ sādhayiṣyāmi tad anujñāṃ dadātu me // Rm_33.122{22} //

yad ahaṃ śāsane bauddhe pravrajitvā samāhita /
brahmacaryaṃ samādhāya prechāmi carituṃ prabho // Rm_33.123{23} //

tad bhavāṃ kṛpayā tāta saṃbodhivratasādhane /
anujñāṃ saṃpradatv me sarvathānugrahaṃ kuru // Rm_33.124{24} //

Rm 375

ity arthitaṃ tayā putryā śrutvā sa kośalādhipaḥ /
tāṃ kumārīṃ samālokya tasthau saṃdigdhamānasaḥ // Rm_33.125{25} //

tataḥ sa janako rājā tāṃ kṣemāṃ svātmajāṃ priyāṃ /
bodhayituṃ samāmaṃtrya samālokyaivam abravīt // Rm_33.126{26} //

naivaṃ putri mayā kartuṃ śakyate tat kṣamasva me /
yat te janmani me rāṣṭre kṣemam evaṃ prajāyate // Rm_33.127{27} //

tadāpi tvaṃ pratijñaya brahmadattasya bhūpateḥ /
kṣemaṃkarāya putrāya saṃkalpitā mayātmaje // Rm_33.128{28} //

tad yathā me pratijñātaṃ vacanaṃ pūrayātmaje /
mā kṛthāḥ sarvathā kṣeme pravrajyāsādhane mama // Rm_33.129{29} //

yathā mayā pratijñātaṃ kariṣye na tad anyathā /
matveti me vacaḥ śrutvā kuladharme carātmaje // Rm_33.130{30} //

evaṃ pitroditaṃ śrutvā sā kṣemā prahatāśayā /
utthāya svālaye gatvā tūṣṇībhūtā nyaṣīdata // Rm_33.131{31} //

tadā sa janako rājā dūtam āhūya sādaraṃ /
sarvam etat pravṛttāṃtaṃ samākhyāyaivam abravīt // Rm_33.132{32} //

gacha sādho narendrasya brahmadattasya bhūpateḥ /
pura etat pravṛttāṃtaṃ nivedyaivaṃ prabodhaya // Rm_33.133{33} //

yad iyaṃ me sutā kṣemā pravrajituṃ samichati /
tad imāṃ sahasāgatvā bhavān ādātum arhati // Rm_33.134{34} //

iti rājñā samādiṣṭaṃ śrutvā puraḥ sa sādaraṃ /
tatheti saṃpratijñāya praṇatvā taṃ tato 'carat // Rm_33.135{35} //

tatra sa sahasā gatvā brahmadattasya bhūpateḥ /
upetya sāṃjalir natvā pura evaṃ nyavedayat // Rm_33.136{36} //

jaya eva yadarthe 'haṃ preṣito 'tra mahībhṛtā /
kośalendreṇa tad bhavāṃ śṛṇotv evaṃ bravīti saḥ // Rm_33.137{37} //

yad iyaṃ me sutā kṣemā pravrajituṃ samichati /
tad imāṃ sahasāgatvā bhavān āhartum arhati // Rm_33.138{38} //

yathā mayā pratijñātaṃ karttuṃ na śakyate 'nyathā /
tad ahaṃ te kumārāya dāsyāmi svātmajām imāṃ // Rm_33.139{39} //

evaṃ tena nareṃdreṇa samākhyāya bhavatpuraḥ /
preṣito 'ham iti jñātvā tat tatrāgaṃtum arhati // Rm_33.140{40} //

iti tenoditaṃ śrutvā brahmadattaḥ sa bhūpatiḥ /
taṃ dūtaṃ sahasāmaṃtrya pura evam abhāṣata // Rm_33.141{41} //

evaṃ ced āgamiṣyāmi saputraḥ saptame 'haṃ /
yat tat kṛtyaṃ hi tat sarvaṃ karttavyam iti kathyatāṃ // Rm_33.142{42} //

ity ādiṣṭaṃ nareṃdreṇa brahmadattena sāṃjaliḥ /
natvā tatheti vijñapya samutthāya tato 'carat // Rm_33.143{43} //

tatra sa sahasā gatvā svapuraṃ samupācaran /
nṛpatiṃ sāṃjalir natvā pura evaṃ nyavedayat // Rm_33.144{44} //

jaya deva yathādiṣṭaṃ brahmadattasya bhūpateḥ /
tathā vijñāpitaṃ sarvaṃ tad uktaṃ yācyate śṛṇu // Rm_33.145{45} //

Rm 376

evaṃ ced āgamiṣyāmi saputraḥ saptame 'hani /
tad yat kṛtyaṃ hi tat sarvaṃ sādhayituṃ tvam arhasi // Rm_33.146{46} //

iti tena narendreṇa pratijñāya nideśitaṃ /
iti satyaṃ parijñāya sarvaṃ kṛtyaṃ prakāraya // Rm_33.147{47} //

iti tenoditaṃ śrutvā prasenajit sa bhūpatiḥ /
tadarhasarvasāmagrīṃ sahasā samasādhayat // Rm_33.148{48} //

tadaitat sarvavṛttāṃtaṃ śrutvā cā dārikā sudhīḥ /
udvignamānasā kṣemā manasaivaṃ vyaciṃtayat // Rm_33.149{49} //

hā kiṃ mayātra karttavyaṃ vivāhāṃ me bhave yataḥ /
kāmabhogaṃ parityajya vāṃchāmi saugatavrataṃ // Rm_33.150{50} //

kāmā hi garhyate sadbhi varṇyate saugataṃ vrataṃ /
tad atra kiṃ kariṣyāmi yan me na gocaraṃ vrate // Rm_33.151{51} //

dhig janma tasya saṃsāre yasya na gocaraṃ vrate /
vrataṃ vinātra kiṃ sāraṃ kāmabhogyai guṇair api // Rm_33.152{52} //

tad atra kva gamiṣyāmi nimagnā kāmapaṃkile /
ko me trātā bhaved atra saṃbuddhād aparaḥ kṛtī // Rm_33.153{53} //

tad atra taṃ jagannāthaṃ sarvajñaṃ sarvatāyinaṃ /
saṃsmṛtvā śaraṇaṃ gatvā prārthaye sādhunādarāt // Rm_33.154{54} //

nūnaṃ buddho jagannātho jagacchāstā munīśvaraḥ /
kṛpayā māṃ samālokya buddhavrate niyojayet // Rm_33.155{55} //

yadi me daivayogena vrataṃ naiva labheya hi /
saṃbuddhaśaraṇodbhūtaṃ puṇyaṃ tu labhyate dhruvaṃ // Rm_33.156{56} //

saṃbuddhasmṛtijaṃ puṇyaṃ na kṣiṇoti kadā cana /
saṃbuddhasaṃvaraṃ dadyād iti prajñair nigadyate // Rm_33.157{57} //

tad ahaṃ taṃ jagannāthaṃ smṛtvātra maraṇaṃ varaṃ /
na tu kāmaviṣaṃ bhokṣye bhojye puṇyāmṛtaṃ dhruvaṃ // Rm_33.158{58} //

iti niścitya sā kṣemā snātvā śuddhāmvarāvṛtā /
śaraṇapṛṣṭham āruhya abhavad dinmukhā sthitā // Rm_33.159{59} //

jānubhyāṃ bhuvi saṃsthitā kṛtāṃjalipuṭā mudā /
bhagavantam anusmṛtvā natvaivaṃ prārthayat tridhā // Rm_33.160{60} //

bhagavan nātha sarvajña sarvasatvānukaṃpaka /
brahmacārin mahābhijña maharṣe duritāntakaḥ // Rm_33.161{61} //

praśamopāyavid vijña śānta citta mahāmune /
tvam eva hi jagannātha tat te 'haṃ śaraṇaṃ vraje // Rm_33.162{62} //

tan māṃ bhavodadhau magnāṃ kṛpayoddhartum arhati /
iti saṃprārthite satyo kanyayā kṣemayā tayā /
bhagavān kṛpayā dṛṣṭyā dadarśa tāṃ śubhāśayāṃ // Rm_33.163{63} //

tataḥ sa bhagavān dṛṣṭvā tāṃ kṣemāṃ bodhibhāvinīṃ /
ṛddhyākaśāt samāgatya tatra kṣemāntike yayau // Rm_33.164{64} //

tatra taṃ śrīghanaṃ dṛṣṭvā sā kṣemā sahasotthitā /
prajñapya svāsanaṃ natvā sāṃjalir evam abravīt // Rm_33.165{65} //

bhagavan nātha saṃbuddha praviśātrāsane śubhe /
prasīda kṛpayapāyān māṃ samuddhartuṃ arhasi // Rm_33.166{66} //

Rm 377

iti tasyārthitaṃ śrutvā bhagavān sa munīśvaraḥ /
tāṃ kṣemāṃ bhadrikāṃ kanyāṃ samālokyaivam ādiśat // Rm_33.167{67} //

mā bhaiṣi bhadrike kanye tvadīhitaṃ samṛdhyati /
tathā me śaraṇaṃ gatvā cara śubhe samāhitā // Rm_33.168{68} //

ity ādiśya punas tasyāḥ saṃbodhipadasādhanaṃ /
āryyasatyaṃ samārabhya saddharmaṃ samupādiśat // Rm_33.169{69} //

tad āryyadharmam ākarṇya kṣemā paribodhitā /
anāgāmiphalaṃ prāptā labdhābhijñābhavat tadā // Rm_33.170{70} //

tataḥ sā muditā kanyā dṛṣṭasatyā prasāditā /
sāṃjalis taṃ muniṃ natvā prārthayac caivam ādarāt // Rm_33.171{71} //

bhagavan sarvavin nātha sadaivaṃ kṛpayā bhavān /
dṛṣṭvā māṃ saugate dharme niyojya trātum arhati // Rm_33.172{72} //

ity arthitaṃ tayā śrutvā bhagavān sa munīśvaraḥ /
tathā hīti pratijñāya tathārddhyā cāśrame yayau // Rm_33.173{73} //

tadā sā kanyakā kṣemā saṃbuddhaśaraṇaṃ gatā /
saṃsmṛtya śraddhayā nityaṃ prācaran muditā śubhe // Rm_33.174{74} //

tadā sa brahmadatto 'pi putrapurohitādibhiḥ /
svajanaiḥ sahasotsāhaiḥ śrāvastyāṃ samupācarat // Rm_33.175{75} //

tadāgatam samākarṇya prasenajit sa bhūpatiḥ /
sahasā maṃgalotsāhaiḥ pratyudyayau tam ādarāt // Rm_33.176{76} //

tatra sa kośaleśas taṃ brahmadattaṃ narādhipaṃ /
upetya kuśalaṃ dṛṣṭvā svapure saṃnyaveśayat // Rm_33.177{77} //

tatrānekāḥ samāyātā lokāḥ sarve pramoditāḥ /
tadvivāhamahotsāhaṃ draṣṭuṃ samupatasthire // Rm_33.178{78} //

tataḥ sa kauśalo rājā tadvivāhadine śubhe /
sādhitasarvasāmagrīṃ hotuḥ samatyaḍhaukayat // Rm_33.179{79} //

tadā kṣemā kumārī sā sarvālaṃkārabhūṣitā /
mātrā saha samāgatya tatrāsane samāśrayat // Rm_33.180{80} //

kṣemaṃkarakumāro 'pi sarvālaṃkārabhūṣitaḥ /
pitrā saha samāgatya tatrāsane upāviśat // Rm_33.181{81} //

tataḥ sa vidhivid dhotā śuddhāsane samāśrayan /
vidhināgniṃ samāvāhya sa havyaiḥ samatarpayat // Rm_33.182{82} //

tataḥ purohito vipras tadvelā samupāgate /
kṣemaṃkarāya tāṃ kṣemāṃ saṃkalpayitum ārabhat // Rm_33.183{83} //

yathāvidhi samārabhya brāhmaṇaḥ sa purohitaḥ /
kṣemāyā hastam ādāya kumārasyāsya prāgrahīt // Rm_33.184{84} //

tasminn eva kṣaṇe tatra sā kṣemā sahasodgatā /
pakṣivat khaṃ samāśritya tasthau dhyātvā munīśvaraṃ // Rm_33.185{85} //

tātra sā bhāsayanty eva sthitā ciraṃ samāhitā /
prātihāryāṇi citrāṇi vividhāny abhyadarśayat // Rm_33.186{86} //

tad dṛṣṭvā kauśalo rājā prasenajit pitāpi saḥ /
brahmadatto narendro 'pi purohito dvijo 'pi saḥ // Rm_33.187{87} //

kṣemaṃkaraḥ kumāro 'pi sarve 'pi brāhmaṇāś ca te /
amātyā maṃtriṇaś cāpi sarve sainyagaṇā api // Rm_33.188{88} //

Rm 378

paurāś cāpi striyo 'nye 'pi dārakā dārikā api /
sarve 'tivismayākrāṃtahṛdayā avatasthire // Rm_33.189{89} //

tatra kṣemaṃkaro rājakumāro brāhmaṇaiḥ saha /
tāṃ kṣemāṃ sāṃjalir natvā prārthayad evam ādarāt // Rm_33.190{90} //

namas te bhagini kṣeme yat te 'haṃ kāmalālasāḥ /
pāṇiṃ grahītum ichāmi tat kṣamasva dayānidhe // Rm_33.191{91} //

yad evaṃ tvaṃ mahābhijñāpadaprāptā maharddhikā /
yat kāmān paribhuṃjīthā ity asthānam eva hi // Rm_33.192{92} //

tat kṣamasva tvam ākāśād avatīrya mahītale /
sarvalokābhibodhārthaṃ saddharmaṃ samupādiśa // Rm_33.193{93} //

iti saṃprārthitaṃ tena kumāreṇa niśamya sā /
kṣemā prasannāsyā tatrākāśād avātarat // Rm_33.194{94} //

tatra sā samupāgatya janakāye sabhāsane /
sthitvāryasatyam ārabhya saddharmaṃ samupādiśat // Rm_33.195{95} //

tat saddharmāmṛtaṃ pītvā sarve lokāḥ prabodhitāḥ /
satyam iti parijñāya prābhyanandan prasāditāḥ // Rm_33.196{96} //

tataḥ kṣemaṃkaraḥ pitrā saha taṃ kośalādhipaṃ /
āmaṃtrya tadguṇāhṛṣṭamanāḥ svaṃ nagaraṃ yayau // Rm_33.197{97} //

tataḥ sā kanyakā kṣemā sāñjaliḥ purato gatā /
pituḥ pādāmbuje natvā prārthayed evam ādarāt // Rm_33.198{93} //

nāhaṃ kāmārthinī tāta saṃbuddhaśaraṇārthinī /
tad itaḥ śāsane bauddhe gantum ichāmi sāṃprataṃ // Rm_33.199{99} //

tad yadi te mayi prītir asti dhārme 'pi vā ruciḥ /
tad atra kṛpayānujñāṃ dātum arhati me pita // Rm_33.200{100} //

iti saṃprārthitaṃ putryā śrutvā sa kauśalādhipaḥ /
tāṃ kṣemāṃ svātmajāṃ kanyāṃ ciraṃ dṛṣṭvaivam abravīt // Rm_33.201{1} //

kimetra vakṣyate putri yat tvaṃ saddharmavāṃchinī /
kiṃ cāpy asi mahābhijñāvatī prajñāvatī sudhīḥ // Rm_33.202{1} //

kiṃ tu tvaṃ dārikā kanyā śītavātātapāhatā /
tat pravrajyāvrataṃ vālye carituṃ śaknuyāḥ kathaṃ // Rm_33.203{3} //

saddharma yadi te vāṃchā gṛhe sthitvā samāhitā /
triratnabhajanaṃ kṛtvā saddharmaṃ sādhayātmaje // Rm_33.204{4} //

triratnabhajanodbhūtaṃ puṇyaṃ saddharmasādhanaṃ /
tena saṃbodhim āsādya saṃbuddhapadam āpnuyāḥ // Rm_33.205{5} //

evaṃ matvā svagehe tvaṃ śuddhaśīlavratāvṛtā /
triratnabhajanaṃ kṛtvā cara nityaṃ śubhe sadā // Rm_33.206{6} //

iti pitroditaṃ śrutvā śā kṣemā kāmaniḥspṛhā /
pitaraṃ taṃ samālokya punar evam abhāṣata // Rm_33.207{7} //

na me tāta gṛhāvāse kleśamāragaṇākule /
kṣaṇaṃ sthātuṃ manas tena vāṃchati saugataṃ vrataṃ // Rm_33.208{8} //

sarve 'pi saugataḥ santo vihāre sugatāśrame /
sadā dharmāmṛtaṃ bhuktvā vasanti sadguṇodyatāḥ // Rm_33.209{9} //

Rm 379

ta eva sadguṇādhārā bodhisatvāḥ sukhānvitāḥ /
yāvajjīvaṃ vrataṃ dhṛtvā yānti cānte jinālayaṃ // Rm_33.210{10} //

iti dṛṣṭvāham ichāmi pravrajituṃ jināśrame /
tad bhavān kṛpayānujñāṃ dātum arhati me prabho // Rm_33.211{11} //

iti saṃprārthitaṃ putryā śrutvā sa bodhitaḥ pitā /
tathānumodanāṃ kṛtvā tāṃ kṣemām evam abravīt // Rm_33.212{12} //

kiṃ mayā vakṣyate vatse tvam evaṃ satsubhārthinī /
tad vraja śāsane bauddhe vrataṃ cara samāhitā // Rm_33.213{13} //

iti pitrābhyanujñātaṃ śrutvā sā muditāśayā /
kṣemā tasya pituḥ pādau natvaiva niryayau tataḥ // Rm_33.214{14} //

tataḥ sā muditā kṣemā sahasā tatra jināśrame /
gatā taṃ śrīghanaṃ dṛṣṭvā muditā samupācarat // Rm_33.215{15} //

tatra sā sāñjalir natvā sāstāraṃ taṃ munīśvaraṃ /
purataḥ samupāsīnā prārthayad evam ādarāt // Rm_33.216{16} //

bhagavan nātha sarvajña bhavatāṃ śaraṇaṃ vraje /
tat pravrajyāvrataṃ datvā sadā me 'nugrahaṃ kuru // Rm_33.217{17} //

ity arthitaṃ tayā śrutvā bhagavān sa munīśvaraḥ /
tac chiro dakṣahastena pṛṣṭvā tām evam abravīt // Rm_33.218{18} //

ehi vatse pragacha tvaṃ gautamyāḥ śaraṇaṃ vraja /
sā mātā bhikṣuṇīśāstā pravrajyāṃ te pradāsyati // Rm_33.219{19} //

ity ādiṣṭaṃ munīndreṇa śrutvā sā muditāśayā /
kṣemā tasyā jaganmātur gautamyāḥ samupācarat // Rm_33.220{20} //

tatra sā samupāsṛtya dṛṣṭvā tāṃ gautamīṃ mudā /
kṛtāñjalipuṭo natvā prārthayad evam ādarāt // Rm_33.221{21} //

jaganmātar ahaṃ kṣemā bhavatyāḥ śaraṇaṃ vraje /
tan pravrajyāvrataṃ mahyaṃ bhavantī dātum arhati // Rm_33.222{22} //

ity arthitaṃ tayā śrutvā gautāmī sā prasāditā /
tac chiro dakṣahastena pṛṣṭvaivaṃ tām abhāṣata // Rm_33.223{23} //

ehi bhikṣuṇi vatse śāsane saugate śubhe /
pravrajyāsaṃvaraṃ dhṛtvā brahmacaryaṃ samācara // Rm_33.224{24} //

ehīti samādiṣṭe gautamyāsya śubhāśayā /
kṣemābhūn muṇḍitā pātradharā sucīvarāvṛtā // Rm_33.225{25} //

tataḥ sā bhikṣuṇī kṣemā saumyarūpā jitendriyā /
bhitvā 'vidyāgaṇān duṣṭān prāptavidyāgaṇāñ chubhān // Rm_33.226{26} //

samādhidhāraṇīvidyā ghaṭamānā samudyatā /
mahābhijñāpadaprāptā saṃbodhipadasādhinī // Rm_33.227{27} //

tataḥ sā sumatīr matvā bhavacakraṃ calācalaṃ /
matvā ca sarvasaṃskāragatiś cāpi vighātinīḥ // Rm_33.228{28} //

sarvakleśagaṇān hitvā jitvā māragaṇān api /
sākṣād arhatpadaṃ prāpya babhūva brahmacāriṇī // Rm_33.229{29} //

tataḥ sākāśasādṛśyā nirvikalpā niraṃjanā /
vāsicaṃdanakalpāṃśā pariśuddhatrimaṃḍalā // Rm_33.230{30} //

saṃsāralābhasatkāraniḥspṛhā sarvadehināṃ / Rm 380 sa devāsuralokānāṃ vaṃdyā pūjyābhavat satī // Rm_33.231{31} //

tataḥ sa bhagavāñ chāstā sarvajño 'rhan munīśvaraḥ /
sarvāns tāṃ śrāvakāṃ bhikṣūn samāmaṃtryaivam ādiśat // Rm_33.232{32} //

eṣāgrā bhikṣavaḥ sarvabhikṣūṇīnāṃ mamāśrame /
abhijñāpratibhāṇasatprajñānāṃ yad iyaṃ sudhīḥ // Rm_33.233{33} //

kṣemākhyā bhikṣuṇī satyavādinī brahmacāriṇī /
saty advayaparijñātā saṃbodhipadagāminī // Rm_33.234{34} //

ity ādiṣṭe munīndreṇa sarve te sāṃghikā api /
vismitās taṃ muniṃ natvā paprachus tat purākṛtaṃ // Rm_33.235{35} //

bhagavann anayā karma kiṃ purā sukṛtaṃ kṛtaṃ /
yeneyaṃ bhadrikā kṣemā prajñāvatī maharddhikā // Rm_33.236{36} //

mahāprajñāvatīnāṃ ca sarvāsām api saddhiyāṃ /
maharddhipratibhāṇānām agrā nirdiśyate tvayā // Rm_33.237{37} //

tad ime sāṃghikāḥ sarve śrotum ichaṃti sāṃprataṃ /
tat sarvaṃ samupādiśya sarvāl lokān prabodhaya // Rm_33.238{38} //

iti taiḥ prārthitaṃ śrutvā bhagavān sa munīśvaraḥ /
sarvāns tān sāṃghikān bhikṣūn samālokyaivam ādiśat // Rm_33.239{39} //

śṛṇuta bhikṣavaḥ sarve purā yad anayā kṛtaṃ /
tad ahaṃ saṃpravakṣyāmi sarvalokābhibodhane // Rm_33.240{40} //

purābhūt kāśyapo nāma tathāgato munīśvaraḥ /
sarvajño 'rhañ jagacchāstā sugato dharmādhipo jinaḥ // Rm_33.241{41} //

vārāṇasyām upāraṇye mṛgadāve jināśrame /
saddharmaṃ samupādiśya vijahāra sasāṃghikaḥ // Rm_33.242{42} //

tac chāsane tadā śreṣṭhiduhitā śaraṇaṃ gatā /
pravrajyāvratam ādāya pracacāra samāhitā // Rm_33.243{43} //

sā tatra śāsane bauddhe dadau dānaṃ samādarāt /
dvādaśābda sahasrāṇi brahmacaryaṃ cacāra ca // Rm_33.244{44} //

na kesmiṃ viguṇe 'bhyāsaṃ cakāra sā nirudyamā /
kevalaṃ saṃvaraṃ dhṛtvā triratnaṃ sarvadābhajat // Rm_33.245{45} //

tasyāyābhūd upādhyāyā bhikṣuṇī brahmacāriṇī /
sā kāśyapena nirdiṣṭā prajñāvatīgaṇāgragā // Rm_33.246{46} //

tat samākarṇya sā sādhvī bhikṣuṇī cānumoditā /
manasaivaṃ samādhāya praṇidhānaṃ vyadhān mudā // Rm_33.247{47} //

yathāyam uttaro vipro vyākṛtas tena tāyinā /
kalau śākyamunir nāma tathāgato bhaved iṭi // Rm_33.248{48} //

tadā tasya munīndrasya śāsane śaraṇaṃ gatā /
pravrajyāsaṃvaraṃ dhṛtvā careyaṃ brahmacārikāṃ // Rm_33.249{49} //

aham api tayā tatra prajñāvatīgaṇādhipā /
bhaveya hi yathāpīyam upādhyāyā mamādhunā // Rm_33.250{50} //

sadaitatpraṇidhānena caraṃti sā śubhāśayā /
triratnasmaraṇaṃ kṛtvā samaye maraṇaṃ yayau // Rm_33.251{51} //

yāsau śreṣṭhisutā hy eṣā kṣemā rājasutādhunā /
yānmeti bhikṣavo yūyaṃ manyadhvaṃ vratam eva hi // Rm_33.252{52} //

Rm 381

yat tadā prakṛtaṃ dānaṃ kāśyapaśāsane 'nayā /
etaddharmavipākena bhavatīyaṃ nṛpātmajā // Rm_33.253{53} //

yac cāpi hy anayā tatra brahmacaryaṃ supālitaṃ /
etatpuṇyair ihārhantī bhavatīyaṃ kilā 'dhunā // Rm_33.254{54} //

yadyāpi hy anayā tatra praṇidhānaṃ kṛtaṃ yathā /
tatheyaṃ bhavati hy atra prajñāvatīgaṇādhipā // Rm_33.255{55} //

evaṃ hi yat kṛtaṃ yena tenaiva bhujyate phalaṃ /
abhuktaṃ kṣīyate naiva karma kvāpi kadā cana // Rm_33.256{56} //

nāgnibhir dahyate karma klidyate nodakair api /
vāyubhiḥ śuṣyate naiva kṣīyate nāpi bhūmiṣu // Rm_33.257{57} //

na praṇaśyaṃti karmāṇi janmakalpaśatair api /
sāmāgrīṃ prāpya kāle hi phalanti prāṇināṃ khalu // Rm_33.258{58} //

anyathāpi bhaven naiva kṛtakarmaphalaṃ kvacit /
kṛṣṇakarmavipāke hi duḥkhataiva sadā bhave // Rm_33.259{59} //

śubhakarmavipāke tu sukhataiva sadā bhavet /
miśritakarmapākena miśritatā sadaiva hi // Rm_33.260{60} //

yathaiva yat kṛtaṃ karma tathaiva tat phalaṃ dhruvaṃ /
evaṃ matvātra saṃsāre sarvadā śubhavāṃchibhiḥ // Rm_33.261{61} //

triratnabhajanaṃ kṛtvā caritavyaṃ sadā śubhe // Rm_33.262{62} //

ity ādiṣṭaṃ munīndreṇa śrutvā te sarvasāṃghikāḥ /
tatheti prativijñapya prābhyanandan prabodhitāḥ // Rm_33.263{63} //

etan me guruṇādiṣṭaṃ śrutaṃ mayā tathocyate /
tvaṃ cāpy evaṃ mahārāja cara nityaṃ śubhe sadā // Rm_33.264{64} //

prajāś cāpi tathā rājan bodhayitvā prayatnataḥ /
bodhimārge pratiṣṭhāpya pālayasva samāhitaḥ // Rm_33.265{65} //

tena te sarvadā nityaṃ sarvatrāpi śubhaṃ bhavet /
kramād bodhiṃ ca saṃprāpya saṃbuddhapadam āpnuyāḥ // Rm_33.266{66} //

iti tenārhatādiṣṭaṃ śrutvā 'śokaḥ sa bhūpatiḥ /
tatheti prativijñapya prābhyanandat sapārṣadaḥ // Rm_33.267{67} //

kṣemāvadānaṃ manujā idaṃ ye śṛṇvaṃti cāpi niśāmayanti /
te sarva evaṃ satataṃ sukhāni bhuktvā prayānty eva jinālayan te // Rm_33.268{68} //

++ iti ratnāvadānatatve kṣemāvadānaṃ samāptam ++

Rm 382

XXXIV Ārāmikāvadāna
athāśoko mahīpālaḥ kṛtāñjaliḥ pramoditaḥ /
upaguptaṃ yatiṃ natvā punar evam abhāṣata // Rm_34.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tadyathā guruṇādiṣṭaṃ tathādeṣṭuñ ca me 'rhati // Rm_34.2{2} //

iti saṃprārthitaṃ rājñā śrutvā so 'rhan mahāmatiḥ /
tam aśokaṃ mahārājaṃ samālokyaivam ādiśat // Rm_34.3{3} //

śṛṇu sādhu mahārāja yathā me guruṇoditaṃ /
tathātrāhaṃ pravakṣyāmi tava dharmapravṛddhaye // Rm_34.4{4} //

tadyathā bhagavān buddhaḥ śākyasiṃho munīśvaraḥ /
sarvajñaḥ sugato śāstā dharmarājas tathāgataḥ // Rm_34.5{5} //

śrāvakair bhikṣubhiḥ sārddhaṃ bhikṣuṇībhir upāsakaiḥ /
upāsikāgaṇaiś cāpi cailakaiś cāpi tīrthikaṃ // Rm_34.6{6} //

bodhisatvair mahāsatvaiḥ sarvasatvahitaṃkaraṃ /
ṛṣibhir yogibhiś cāpi yatibhir brahmacāribhiḥ // Rm_34.7{7} //

śrāvastyā bahir udyāne jetāraṇye jināśrame /
vihāre vyaharal lokahitārthaṃ dharmam ādiśan // Rm_34.8{8} //

tat saddharmāmṛtaṃ pātuṃ sarve satvāḥ pramoditāḥ /
śakrabrahmādayo devāḥ sarvalokādhipā api // Rm_34.9{9} //

nagendrā asurendrāś ca yakṣagaṃdharvakinnarāḥ /
siddhā vidyādharāḥ sādhyā garuḍā rākṣasā api // Rm_34.10{10} //

brāhmaṇāḥ kṣatriyā bhūpā rājaputrāś ca maṃtriṇaḥ /
amātyāḥ śreṣṭhinaḥ paura gṛhādhipā mahājanāḥ // Rm_34.11{11} //

vaṇijaḥ sārthavāhāś ca śilpino 'pi śubhārthinaḥ /
grāmyā jānapadāś cānyalokāḥ kārpaṭikādayaḥ // Rm_34.12{12} //

sarve te samupāśritya vihāre taṃ munīśvaraṃ /
dṛṣṭvā sāñjalayo natvā muditāḥ samunpāviśan // Rm_34.13{13} //

tatra sarve 'pi te nāthaṃ tam abhyarcya yathākramaṃ /
tridhā pradakṣiṇīkṛtya praṇatvā samupāśrayan // Rm_34.14{14} //

tadā tān samupāsīnāṃ dṛṣṭvā sa bhagavāñ jinaḥ /
āryasatyaṃ samārabhya saddharmaṃ samupādiśat // Rm_34.15{15} //

tat saddharmāmṛtaṃ pītva sarve brahmādayo 'pi te /
lokāḥ satyam iti matvā prābhyanandan prabodhitāḥ // Rm_34.16{16} //

tasminn avasare kaścit'sau 'tha āramikaḥ sudhīḥ /
dantakāṣṭhaṃ samādāya śrāvastyāṃ samupāviśat // Rm_34.17{17} //

tatra naimittiko dvāre 'vasthitas tam āgataṃ /
dṛṣṭvā tad dantakāṣṭhaṃ ca samālokyaivam upāgamat // Rm_34.18{18} //

Rm 383

vataitad dantakāṣṭhaṃ yo bhakṣayiṣyati mānavaḥ /
nūnam ṇataraṇaṃ bhogyaṃ prabhokṣyati sa bhāgyavān // Rm_34.19{19} //

etat tenoditaṃ śrutvā sa āramika unmukhaḥ /
tatraiva kṣaṇam āśritya manasaivaṃ vyacintayat // Rm_34.20{20} //

kasmāy etad ahaṃ dadyāṃ saṃmāno yena me bhavet /
evaṃ dhyātvā punas tatra manasaivaṃ vyacintayat // Rm_34.21{21} //

yad ayaṃ bhagavān buddhaḥ sarvatraidhātukādhipaḥ /
jagacchāstā jagannātho dharmarājo munīśvaraḥ // Rm_34.22{22} //

yad asmai dīyate kiñcid api tat phalam uttamaṃ /
aprameyam asaṃkhyeyaṃ mahatkhyātaṃ śrutaṃ mayā // Rm_34.23{23} //

tad asmai dharmarājāya buddhāya sarvatāyine /
jagacchāstre munīndrāya dadyāṃ kāṣṭham idaṃ nv ahaṃ // Rm_34.24{24} //

iti dhyātvā viniścitya sa āramika ādarāt /
dantakāṣṭhaṃ tad ādāya jetodyāne upācarat // Rm_34.25{25} //

tatra taṃ śrīghanaṃ dṛṣṭvā bhikṣusaṃghapuraskṛtaṃ /
vihāre sa prasannāsyāḥ praviṣṭaḥ samupācarat // Rm_34.26{26} //

tatra tasya munīndrasya dantakāṣṭhaṃ tad ādarāt /
upasthāpya praṇatvā sa sāṃjalir evam abravīt // Rm_34.27{27} //

bhagavan nātha sarvajña mamānugrahakāraṇāt /
dantakāṣṭham imaṃ śāstā bhavān ādātum arhati // Rm_34.28{28} //

evaṃ saṃprārthite tena bhagavān sa munīśvaraḥ /
dṛṣṭvā tat kāṣṭham ādāya tasyāgrato vyasṛjata // Rm_34.29{29} //

tadā tat kāṣṭham ādāya sa udyānapālako mudā /
tatraiva saugatārāme nikhanya nidadhe bhuvi // Rm_34.30{30} //

tatra nihitamātraṃ tat kāṣṭhaṃ mūlapratiṣṭhitaṃ /
mahacchākhāharitpatrapuṣpaphalasamṛddhitaḥ // Rm_34.31{31} //

tatkṣaṇena mahān vṛkṣo nyagrodhaḥ parimaṇḍalaḥ /
sarvasatvamanohārī mahāmegha ivābhavat // Rm_34.32{32} //

tatra sa bhagavān gatvā tacchāyāṃ samupāśrayan /
sabhāmadhyāsanāsīnaḥ saddhārmaṃ samupādiśat // Rm_34.33{33} //

etad adbhutam ālokya sarve lokāḥ savismayāḥ /
tat saddharmāmṛtaṃ pītvā prābhyanandan pramoditāḥ // Rm_34.34{34} //

tadā tatra mahātmā sa gṛhīśo 'nāthapiṇḍadaḥ /
samāgatya munīndraṃ taṃ natvaivaṃ prārthayan mudā // Rm_34.35{35} //

bhagavann aham adyeha bhagavantaṃ sasāṃghikaṃ /
pūjayituṃ samichāmi tan mamānugrahaṃ kuru // Rm_34.36{36} //

iti tat prārthitaṃ śrutvā bhagavān sa munīśvaraḥ /
tatheti taṃ samālokya tūṣṇīṃ bhūtvādhyuvāsa tat // Rm_34.37{37} //

tad adhivāsitaṃ śāstra matvā so 'nāthapiṇḍadaḥ /
tatrāsanāni prajñapya tat sāmagrīṃ samānayat // Rm_34.38{38} //

tadā sa bhagavāns tatra sasāṃghikaḥ samutthitaḥ /
tad dattaṃ pādyam ādāya svasvāsane samāśrayat // Rm_34.39{39} //

tatrāsanasamāsīnaṃ taṃ munīndraṃ sasāṃghikaṃ / Rm 384 dṛṣṭvā sa muditaḥ śreṣṭhī yathākramaṃ samarcayet // Rm_34.40{40} //

tataḥ śatarasai bhojyaiḥ supraṇītaiḥ sa dīnabhṛt /
saṃbuddhapramukhaṃ sarvasaṃghaṃ taṃ samatarpayat // Rm_34.41{41} //

tataḥ sa śrīghanaṃ sarvasaṃghaṃ ca parituṣṭitaṃ /
matvā panīyapātrāṇi tad dhastādīṃ vyaśodhayat // Rm_34.42{42} //

tataḥ kramukatāmbūlagaṇauṣadhīrasāyanaṃ /
datvā sa sāṃjalir natvā sasaṃghaṃ tam upāśrayat // Rm_34.43{43} //

tataḥ sa bhagavān dṛṣṭvā taṃ gṛhastham upasthitaṃ /
ādimadhyāmṭakalyāṇaṃ sāśiṣaṃ dharmam ādiśat // Rm_34.44{44} //

tad dṛṣṭva samahotsāham āramikaḥ sa mohitaḥ /
naimittikasamākhyātaṃ satyaṃ matvābhyanaṃdata // Rm_34.45{45} //

tataḥ sa suprasannātmā ārāmikaḥ pramoditaḥ /
samutthāya munīndrasya purataḥ samupācarat // Rm_34.46{46} //

tatra tasya munīndrasya pādayoḥ sa kṛtāñjaliḥ /
praṇatvā manasā bodhipraṇidhānaṃ vyadhān mudā // Rm_34.47{47} //

yad asmai dharmarājāya jagacchāstrai jagadbhute /
mayātra śraddhayā dattakāṣṭhamātraṃ samarppitaṃ // Rm_34.48{48} //

etatpuṇyavipākena caritvāhaṃ śubhe sadā /
pratyekāṃ bodhim āsādya nirvṛtipadam āpnuyāṃ // Rm_34.49{49} //

iti tena sucittena praṇidhānam kṛtaṃ sadā /
matvā sa bhagavān smitaṃ visasarja saraśmikaṃ // Rm_34.50{50} //

tatas te raśmayaḥ sarvā munimukhābjaniḥsṛtāḥ /
nānā varṇāḥ samanteṣu bhuvaneṣu sa bhāsayan // Rm_34.51{51} //

ye cādho bhuvane yātāḥ sarvatra narakeṣu te /
avabhāsya sukhīkṛtya nārakīyān pracerire // Rm_34.52{52} //

tadraśmisaṃparispṛṣṭāḥ sarve te narakasthitāḥ /
nirduḥkhāḥ sukhasaṃpannā vismitā evam ūcire // Rm_34.53{53} //

aho citraṃ kathaṃ duḥkhaṃ prasrabdhaṃ jāyate sukhaṃ /
itaś cyutāḥ kuhānyatra saṃprāptāḥ sāṃprataṃ vayaṃ // Rm_34.54{54} //

iti saṃdigdhacittānāṃ teṣāṃ narakavāsināṃ /
bodhārthaṃ nirmitaṃ buddhaṃ bhagavān vyasṛjat tadā // Rm_34.55{55} //

tan nirmitaṃ muniṃ dṛṣṭvā sarve te narakasthititāḥ /
mahaccitrasamākrāntahṛdayāś caivam ūśire // Rm_34.56{56} //

naivānyatra gatā sarve ihaiva saṃsthitā vayaṃ /
kintv ayaṃ puruṣo 'pūrvadarśanaḥ samupāgataḥ // Rm_34.57{57} //

nūnam ayaṃ mahāsattvaḥ samīkṣyāsmān suduḥkhinaḥ /
kṛpayā coditaḥ sarvān samuddharttum ihāgataḥ // Rm_34.58{58} //

tad asya puruṣasyātra sarvair asmābhir ādarāt /
śraddhayā śaraṇaṃ gatvā karttavyaṃ bhajanaṃ mudā // Rm_34.59{59} //

iti saṃbhāṣya te sarve nārakīyā prasāditāḥ /
tasya nirmitabuddhasya prābhajañ charaṇaṃ gatāḥ // Rm_34.60{60} //

Rm 385

tadaitadbhajanotpannaiḥ puṇyais te narakotthitāḥ /
nirmuktapātakāḥ sarve śuddhakāyā divaṃ yayuḥ // Rm_34.61{61} //

evaṃ te raśmayaḥ sarve sarvāns tān nirayāśṛtān /
avabhāsya samuddhṛtya pratyāyayur muneḥ puraḥ // Rm_34.62{62} //

evam urddhagatā ye ca raśmayas te prasāritāḥ /
avabhāsya diśaḥ sarvāḥ saṃprasusruḥ surālayān // Rm_34.63{63} //

sarvān devālayāṃś caivam avabhāsya samantataḥ /
gatvākaniṣṭhaparyantaṃ sarvān devān acodayan // Rm_34.64{64} //

anityaṃ khalu saṃsāraṃ duḥkhaśūnyam anātmakaṃ /
puṇyam eva jagatsāraṃ matvā tac cinutādarāt // Rm_34.65{65} //

niṣkrāmatārabhadhvaṃ tad yujyadhvaṃ buddhaśāsane /
mārasainyān vinirjitya caradhvaṃ saṃvare sadā // Rm_34.66{66} //

yo 'pramatto munīndrasya śāsane saṃcariṣyate /
sa hitvā janma saṃsāre duḥkhasyāntaṃ kariṣyati // Rm_34.67{67} //

ity udghoṣaiḥ surān sarvāñ codayitvā samantataḥ /
sarve te raśmayas tatra puraḥ pratyāyayur muneḥ // Rm_34.68{68} //

tatra te raśmayaḥ sarve 'py ekībhūtāś ca piṇḍitāḥ /
muniṃ pradakṣiṇīkṛtya tad ūrṇāyāṃ samāviśan // Rm_34.69{69} //

tad dṛṣṭvā sabhāsīnāḥ sarve lokāḥ savismayāḥ /
kiṃ śāstehādiśed dharmam ity evaṃ samacintayat // Rm_34.70{70} //

athānaṃdaḥ samutthāya kṛtāṃjaliḥ savismayaḥ /
bhagavantaṃ tam ānamya prārthayad evam ādarāt // Rm_34.71{71} //

nāhetupratyayaṃ śāstar hasanti sugatāḥ kvacit /
tat kim arthañ jagannātha bhavān hasati sāṃprataṃ // Rm_34.72{72} //

yad bhavataḥ smitaṃ dṛṣṭvā sarve ime sabhājanāḥ /
vismayasamupākrāntacittās tiṣṭhanti sarvavit // Rm_34.73{73} //

tad yad arthe bhavān smitaṃ muṃcati taj jagadguro /
samupādiśya sarveṣāṃ saṃśayaṃ chetum arhati // Rm_34.74{74} //

ity ānandoditaṃ śrutvā bhagavān munīśvaraḥ /
tam ānandaṃ sabhāṃ cāpi samālokyaivam ādiśat // Rm_34.75{75} //

evam etat tathānaṃda yathākhyātaṃ tvayā kila /
nāhetupratyayaṃ buddhā muñcaṃti hi smitaṃ kva cit // Rm_34.76{76} //

yadarthe 'ham ihānanda smitaṃ muñcāmi sāṃprataṃ /
tat satyaṃ saṃpravakṣyāmi śṛṇuta yūyam ādarāt // Rm_34.77{77} //

yad ayaṃ śraddhayānanda sudhīr udyānapālakaḥ /
dantakāṣṭham upasthāpya satkāraṃ kurute mama // Rm_34.78{78} //

etatpuṇyavipākena kalpāny api trayodaśa /
vinipātam ayaṃ kvāpi gamiṣyati kadā cana // Rm_34.79{79} //

sarvadāyaṃ mahāsatvaḥ saddharmasādhanodyataḥ /
sadguṇī sukhasaṃbhoktā bodhisatvo bhaviṣyati // Rm_34.80{80} //

tato 'nte 'yaṃ mahābhijñaḥ pariśuddhatrimaṇḍalaḥ /
pratyekaṃ bodhim āsādya pratyekasugato jinaḥ // Rm_34.81{81} //

vimalo nāma satvānāṃ hitakarī śubhaṃkaraḥ / Rm 386 brahmacārī viśuddhātmā lokanātho bhaviṣyati // Rm_34.82{82} //

evam ānaṃda vijñāya saṃbuddhaśāsane kvacit /
kiñcid vāpi pradātavyaṃ tat phalaṃ syān mahattaraṃ // Rm_34.83{83} //

ity ādiṣṭaṃ munīndreṇa śrutvā te sāṃghikādayaḥ /
sarve lokāḥ sabhāsīnāḥ prābhyanandan prabodhitāḥ // Rm_34.84{84} //

so 'pi cārāmikaḥ śrutvā vyākṛtaṃ sugatena tat /
triratnabhajanaṃ kartuṃ samaichan muditaḥ sadā // Rm_34.85{85} //

tac chrutvā sa mahādātā gṛhastho 'nāthapiṇḍadaḥ /
sāñjalis taṃ jinaṃ natvā muditaḥ svagṛhaṃ yayau // Rm_34.86{86} //

tataḥ sa bhagavāṃc chāstā samutthāya sasāṃghikaḥ /
svāsanasamupāsīnas tasthau dhyānasamāhitaḥ // Rm_34.87{87} //

tataḥ āramikaḥ so 'pi sarvādā saṃpramoditaḥ /
triratnabhajanaṃ kurvan prācarat samupasthitaḥ // Rm_34.88{88} //

iti me guruṇādiṣṭaṃ śrutaṃ mayā tathocyate /
tvayāpy evaṃ mahārāja bhaja ratnatrayaṃ sadā // Rm_34.89{89} //

lokāś cāpi tathā rājaṃ bodhayitvā prayatnataḥ /
triratnabhajanotsāhe yojanīyās tvayā sadā // Rm_34.90{90} //

tena te maṅgalaṃ nityaṃ sarvatrāpi bhavet sadā /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_34.91{91} //

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ /
tatheti prativijñapya prābhyanandat sapārṣadaḥ // Rm_34.92{92} //

āramikasyedam ihāvadānaṃ śṛṇvanti ye ye ca niśāmayanti /
te sarvam evaṃ śubhasatsukhāni bhuktvā prayaāsyanti jinālayan te // Rm_34.93{93} //

++ iti ratnāvadānatatve āramikāvadānaṃ samāptam ++

Rm 387

XXXV śobhitāvadāna
athāśoko mahārājaḥ kṛtāṃjalipuṭo mudā /
upaguptaṃ yatiṃ natvā prārthayec caivam ādarāt // Rm_35.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tadyathā guruṇādiṣṭaṃ tathākhyātuṃ ca me 'rhati // Rm_35.2{2} //

iti saṃprārthitaṃ tena śrutvā so 'rhaṃ sudhīr yatiḥ /
upagupto nareṃdraṃ taṃ samālokyaivam abravīt // Rm_35.3{3} //

śṛṇu rājan mahābhāga yathā me gurubhāṣitaṃ /
tathātra hi pravakṣyāmi tava cittābhibodhane // Rm_35.4{4} //

tadyathā bhagavāc chāstā śākyasiṃho munīśvaraḥ /
sarvajño 'rhañ jagannātho dharmarājas tathāgataḥ // Rm_35.5{5} //

saṃbuddhaḥ sa tathā tatra pure kapilavastuni /
nyagrodharucirārāme vijahāra sasāṃghikaḥ // Rm_35.6{6} //

tasmiṃś ca samaye tatra pure kapilavastuni /
śākya āsīn mahāsādhuḥ śrīmān yakṣādhipopamaḥ // Rm_35.7{7} //

sarvalokapradhānākhyaḥ sarvadravyasamṛddhimān /
tasya bhāryā surūpākhyā suṃdarī ratisaṃnibhā // Rm_35.8{8} //

subhāvinī ramā kāntā svakuladharmacāriṇī /
tayā saha samāraktaḥ sa śrīmān paricārayan // Rm_35.9{9} //

yathākāmaṃ sukhaṃ bhuktvā rarāma saṃpramoditaḥ /
tataḥ svāpannasatvābhūt sā surūpā pragarbhitā /
kramād vṛddhodarā pāṇḍuvarṇā svalpāśinī kṛśā // Rm_35.10{10} //

tataḥ sā samaye sūta dārakaṃ divyasuṃdaraṃ /
darśanīyaṃ subhadrāṅgaṃ prāsādikaṃ manoharaṃ // Rm_35.11{11} //

tasya janmany anekāni mahāścaryakarāṇy api /
prādurbhūtāni taiḥ sarvaṃ nagaraṃ pariśobhitaṃ // Rm_35.12{12} //

tam abhiśobhitaṃ jātam śrutvā sa janako mudā /
sahasopetya saṃpaśyans tasthau citrānvitāśayaḥ // Rm_35.13{13} //

tataḥ sa mudito jñātīn āhūya saha vāṃdhavaiḥ /
kṛtva jātimahaṃ tasya nāmā hi khyātum abravīt // Rm_35.14{14} //

bhavanto jñātayaḥ sarve dṛṣṭvāsya lakṣaṇaṃ yathā /
tathā nāmaprasiddhena vyavasthāpitum arhatha // Rm_35.15{15} //

iti tenoditaiḥ śrutvā sarve te jñātayas tathā /
tasya nimittam ālokya taṃ śākyam evam abruvan // Rm_35.16{16} //

sādho yaj jāyate ātmābhaiḥ śobhayati puraṃ tataḥ /
śobhita iti nāmāsya bhavatu prathitaṃ bhuvi // Rm_35.17{17} //

iti tai jñātibhiḥ sarve samākhyātaṃ niśamya saḥ /
tathā tenābhidhānena prākhyāpayat tam ātmajaṃ // Rm_35.18{18} //

Rm 388

tataḥ śobhito 'ṣṭābhir dhātrībhiḥ prātipālitaḥ /
paripuṣṭo 'bhivṛddho 'bhū hradāruhāmbujaṃ yathā // Rm_35.19{19} //

yadā so dārakaḥ prauḍhaḥ kumāratvam avāptavān /
tadā pitrā sa vidyārthī guruhaste samarppitaḥ // Rm_35.20{20} //

tataḥ sa guruṇā śāstrā kramāl lipir aśiṣyate /
tathābhiśiṣyamāṇaḥ sa sarvavidyāntam āyayau // Rm_35.21{21} //

tataḥ sa śobhito dhīmān sarvavidyāṃ vicaksaṇaḥ /
tīrthikavādasaṃrakto virakto 'bhūd gṛhāśrame // Rm_35.22{22} //

sadā sa tīrthikārāme gatvā sa tīrthikaiḥ saha /
śāstrasaṃcodanotsāhai reme jayan pravādinaḥ // Rm_35.23{23} //

tasmiṃś ca samaye tatra nyagrodharucirāśramaṃ /
sa bhagavān sabhāsīno dharmam ādeṣṭum ārabhat // Rm_35.24{24} //

tadā te bhikṣavaḥ sarve bhikṣuṇyo 'pi samāgatāḥ /
vratinaś cailakāś cānye upāsakā upāsikāḥ // Rm_35.25{25} //

bodhisatvā mahāsatvās tathānye śrāvakā api /
tat saddharmāmṛtaṃ pātuṃ sarve te samupācaran // Rm_35.26{26} //

tatra taṃ śrīghanaṃ natvā parivṛtya samaṃtataḥ /
puraskṛtya samālokya sarve te upatasthire // Rm_35.27{27} //

tadānye 'pi samāyātā brahmaśakrādayaḥ surāḥ /
catvāro lokapālāś ca sarve lokādhipā api // Rm_35.28{28} //

siddhā vidyādharāś cāpi yakṣagaṃdharvakinnarāḥ /
rakṣasā garuḍā nāgās tathānye 'pi maharddhikāḥ // Rm_35.29{29} //

yatayo yoginaś cāpi nirgranthās tīrthikā api /
ṛṣayo brāhmaṇāś cāpi tāpasā brahmacāriṇaḥ // Rm_35.30{30} //

rājānaḥ kṣatriyā vaiśyā amātyā maṃtriṇo janāḥ /
śreṣṭhino dhaninaḥ paurāḥ sārthavāhā mahājanāḥ // Rm_35.31{31} //

vaṇijaḥ śilpinaś cāpi tathānyadeśavāśinaḥ /
grāmyā jānapadāś cāpi tathā kārpaṭikā api // Rm_35.32{32} //

sarve te samupāgatya dṛṣṭvā taṃ śrīghanaṃ mudā /
yathākramaṃ samabhyarcya natvā kṛtvā pradakṣiṇāṃ // Rm_35.33{33} //

sāṃjalayaḥ punar natvā parivṛtyā samaṃtataḥ /
tat saddharmāmṛtaṃ pātum upatasthuḥ samāhitāḥ // Rm_35.34{34} //

tataḥ sa śobhitaś cāpi tac chrutvā kauṭukānvitaḥ /
tatra tāṃ parṣadaṃ draṣṭuṃ sahasā samupācarat // Rm_35.35{35} //

tatra sa sahasopetya prādrakṣīt taṃ munīśvaraṃ /
sarvalokasabhāmadhyasamāsīnaṃ prabhāsvaraṃ // Rm_35.36{36} //

dvātriṃśallakṣaṇāśītivyaṃjanaparibhūṣitaṃ /
vyāmaprabhāsamudbhāsaṃ śatasūryādhikaprabhaṃ /
saumyaṃ śāntendriyaṃ kāntaṃ samaṃtabhadrarūpikaṃ /
dṛṣṭvā sa suprasannātmā natvā kṛtvā pradakṣiṇāṃ // Rm_35.37{37} //

taddharmadeśanāṃ śrotuṃ tatraikānte upāśrayat /
tadā sa bhagavān dṛṣṭvā tāṃ sarvāṃ samupasthitān // Rm_35.38{38} //

āryasatyaṃ samārabhya saddharmaṃ samupādiśat /
tadāryadharmam ākarṇya sarve te sa surādayaḥ // Rm_35.39{39} //

Rm 389

lokā dharmaviśeṣatvam ājñāya pratibodhitāḥ /
bodhicittaṃ samādhāya triratnabhajanodyatāḥ // Rm_35.40{40} //

sarvasatvahitārthena babhūvur bodhicāriṇaḥ /
tadā sa śobhitaś cāpi śrutvāryasatyam uttamaṃ // Rm_35.41{41} //

prabodhitaḥ prasannātmā saṃsāravirato bhavān /
satkāyadṛṣṭibhūmīndhraṃ viṃsatiśikharodgamaṃ // Rm_35.42{42} //

hitvā jñānāsinā śrotaāpattiphalam āptavān // Rm_35.43{43} //

dṛṣṭasatyo viśuddhātmā saddharmaguṇalālasaḥ /
saṃbuddhapadasaṃprāptyai pravrajituṃ samaichata // Rm_35.44{44} //

tataḥ sa samupāśritya kṛtāṃjalipurogataḥ /
taṃ munīndraṃ jagannāthaṃ svaivaṃ prārthayan mudā // Rm_35.45{45} //

bhagavan nātha sarvajña bhavatāṃ śaraṇaṃ gataḥ /
pravrajituṃ samichāmi tatkṛpayā prasīdatu // Rm_35.46{46} //

iti tenārthitaṃ śrutvā bhagavān sa munīśvaraḥ /
śobhitaṃ taṃ samālokya samāmaṃtryaivam ādiśat // Rm_35.47{47} //

yadi tvaṃ śāsane bauddhe pravrajituṃ samichasi /
pitur ājñāṃ samāsādya prehi dāsyāmi te vrataṃ // Rm_35.48{48} //

ity ādiṣṭaṃ munīndreṇa śrutvā sa śobhito mudā /
pādau tasya muner natvā sahasā niryayau tataḥ // Rm_35.49{49} //

tatra sa svagṛhe gatvā pādau natvā puraḥ sthitaḥ /
pitror etat samākhyāya prārthayad evam ādarāt // Rm_35.50{50} //

tātāham adya gachāmi nyagrodharucire vane /
tatra taṃ śrīghanaṃ buddhaṃ paśyāmi parṣadāśritaṃ // Rm_35.51{51} //

dhanyās te śrāvakāḥ sarve bhikṣavo bhadrikāśikāḥ /
śāṃteṃdriyāḥ samācārā arhanto brahmacāriṇaḥ // Rm_35.52{52} //

teṣām eva hi saṃsāre sāphalyaṃ janma mānuṣe /
ye bhajanti munīndrasya śāsane śaraṇaṃ gatāḥ // Rm_35.53{53} //

teṣāṃ caivaṃ susāraṃ syān saṃsāre bhavacāraṇe /
ye saddharmaṃ munīndrasya śrutvā caraṃti saṃvaraṃ // Rm_35.54{54} //

teṣāṃ cāpi bhave sāraṃ janmadravyaguṇārjanaṃ /
satkāraiḥ sāṃghike sevāṃ kṛtvā caranti ye vrataṃ // Rm_35.55{55} //

kiṃ teṣāṃ mānuṣe janma nisphalaṃ sarvasādhanaṃ /
ye dhyātvāpi jinaṃ smṛtvā bhajaṃti na kadā cana // Rm_35.56{56} //

teṣāṃ ca kiṃ bhave janma kevalaṃ pāpasādhanaṃ /
ye na śṛṇvaṃti saddharmaṃ saṃbuddhabhāṣitaṃ kva cit // Rm_35.57{57} //

teṣāṃ ca nisphalaṃ janma mānuṣye duḥkhasādhanaṃ /
ye na kurvanti satkāraṃ sāṃghikeṣu kadā cana // Rm_35.58{58} //

evaṃ ye paśuvad gehe bhogyaṃ bhuktvā vasaṃti vai /
teṣāṃ kiṃ janma saṃsāre pāpaduḥkhārtham eva hi // Rm_35.59{59} //

evaṃ te prāṇinaḥ sarve bhramaṃti bhavasāgare /
yato yair dṛśyate kvāpi triratnaṃ na kadā cana // Rm_35.60{60} //

tathāsmākam api cātra saṃsāre janma nisphalaṃ /
saṃpado 'pi nirarthā hi triratnabhajanaṃ vinā // Rm_35.61{61} //

Rm 390

dharmārthajanmasaṃsāre yadi dharmo na labhyate /
kim evaṃ jīvitenāpi kevalāśubhasādhinā // Rm_35.62{62} //

tad varaṃ mṛtyur adyevaṃ vinā dhārmārthasādhanaṃ /
kiṃ tena jīvitenāpi yan mithyāduḥkhasādhanaṃ // Rm_35.63{63} //

na prāptaṃ bhagavatpūjā mahotsāhaṃ kadāpi yaiḥ /
dharmo 'pi na śrutaḥ kaścin na kārāḥ sāṃghike kṛtāḥ // Rm_35.64{64} //

bhītebhyo nābhayaṃ dattaṃ daridrāśā na pūritā /
duḥkhāya kevalaṃ mātur gatās te garbhaśalyatāṃ // Rm_35.65{65} //

dhanyās te sukhino loke subhadrāḥ śubhabhāvinaḥ /
satpuruṣā mahātmānaḥ śrīmaṃtaḥ sadguṇāśrayāḥ // Rm_35.66{66} //

ye buddhe śaraṇaṃ gatvā dhyātvā smṛtvā samāhitāḥ /
saddharmāmṛtam āpīya carantaḥ saugataṃ vrataṃ // Rm_35.67{67} //

sarve satvahitārthaṃ ca dānaṃ datvā yathepsitaṃ /
dayālavaḥ susaumyāṃśāḥ sarvasatvahitāśayāḥ // Rm_35.68{68} //

saṃbodhisādhanotsāhasarvasatvahitodyatāḥ /
niḥkleśā vimalātmānaḥ samādhiniścalāśayāḥ // Rm_35.69{69} //

prajñāvaṃto mahādhīrāḥ saṃbodhiratnalābhinaḥ /
pravrajyāvratinārhanto nirvikalpā niraṃjanāḥ // Rm_35.70{70} //

bhikṣāhārā nirātaṃkā niḥśaṃkā damiteṃdriyāḥ /
niḥśeṣanirjitāvidyāḥ prāptavidyā viśāradāḥ // Rm_35.71{71} //

svachaṃdacāriṇaḥ santaḥ sarvasatvātmabhāvinaḥ /
niḥspṛhā viratotsāhā nirdainyaḥ kṣubhitāśayāḥ // Rm_35.72{72} //

nirmadā nirahaṃkārā āryā nirabhimāninaḥ /
nirmāyā nirmamākhaḍgā niḥsaṃgā niḥparigrahāḥ // Rm_35.73{73} //

muṇḍitā khikkhirīpātradadhānāś cīvarāvṛtāḥ /
yatinaḥ sugatākārās triyānamokṣadeśakāḥ // Rm_35.74{74} //

svaparātmahitārthena saṃbodhimārgadeśakāḥ /
vaṃdyāḥ pūjyāḥ pramānyāś ca caturbrahmavihāriṇaḥ // Rm_35.75{75} //

te eva sugatiṃ yāṃti yāṃti cānte jinālaye /
saṃbodhiṃ ca samāsādya bhaveyuḥ sugatā api // Rm_35.76{76} //

iti satyaṃ munīndreṇa samādiṣṭaṃ niśamya me /
mano 'tra bhavasaṃcāre carituṃ nābhivāṃchati // Rm_35.77{77} //

triratnaśaraṇaṃ kṛtvā saṃbuddhaśāsane śubhe /
pravrajyāsaṃvaraṃ dhṛtvā caritum ichati sāṃprataṃ // Rm_35.78{78} //

kiṃ ca me janmakāle yad idaṃ yuḥ śobhitāruṣā /
saṃpado 'pi pravarddhante divyābhisuṃdarāsmi ca // Rm_35.79{79} //

tat sarvaṃ me purā bhadrakarmadharmavipākataḥ /
saṃpadyate 'dhunā nūnaṃ viddhi mā tv anyathā pita // Rm_35.80{80} //

etan nūnam iti matvā bhūyo 'pi me manas tathā /
saddharmasādhanaṃ kartum ichati saugataṃ vrataṃ // Rm_35.81{81} //

etad dhetor ahaṃ tāta prārthayāmy evam ādarāt /
tad anujñāṃ pradattaṃ me yadi vāṃchāsti vā śubhe // Rm_35.82{82} //

etatpuṇyavibhāgena yūyam api surālayaṃ /
gatvā divyasukhāny eva bhuktvā ciraṃ nivatsyatha // Rm_35.83{83} //

Rm 391

tataḥ kāle divaś cyutvā martyaloka ihāgatāḥ /
triratnabhajanaṃ kṛtvā cariṣyatha śubhe sadā // Rm_35.84{84} //

tac chubhapuṇyapākena śuddhāśayāḥ śubhāvinaḥ /
saṃbuddhaśāsane gatvā saddharmaṃ śroṣyathādarāt // Rm_35.85{85} //

tatas tat puṇyapākena saṃghānāṃ śaraṇaṃ gatāḥ /
satkāraiḥ samupasthitvā bhajiṣyatha samādarāt // Rm_35.86{86} //

tatas tat puṇyapākena bodhicittam avāpsyatha /
tato lokahitārtheṣu bodhicaryāṃ cariṣyatha // Rm_35.87{87} //

tataḥ pāramitāḥ sarvāḥ pūrayitvā yathākramaṃ /
tato bodhiṃ samāsādya saṃbuddhapadam āpsyatha // Rm_35.88{88} //

evaṃ vijñāya saṃbuddhapadasaṃpratipattaye /
tad anujñāṃ pradattaṃ me saṃbuddhapadavāṃchire // Rm_35.89{89} //

anityaṃ khalu samṣāraṃ jīvitaṃ kṣaṇabhaṃguraṃ /
kṣaṇabhaṃgiśarīraṃ ca sarveṣāṃ bhavacāriṇāṃ // Rm_35.90{90} //

saṃpado 'pi sthirā naiva satkṣaṇaṃ ca sudurlabhaṃ /
mānuṣye sarvadā janma labhyate na sudurllabhaṃ // Rm_35.91{91} //

tatrāpi durlabhā dharme matir jātāpi na sthirāḥ /
dharmaṃ tu saugataiḥ śreṣṭhaṃ yat saṃbodhipadasādhanaṃ // Rm_35.92{92} //

tat saṃbodhipadaprāptyai dharmaṃ ichāmi saugataṃ /
tad anujñāṃ pradatvā me mano harṣayata drutaṃ // Rm_35.93{93} //

dharmaṃ vinātra kiṃ sāraṃ bhogyair arthair guṇair api /
kiṃ kāmasukhaṃ bhuktvā sthitvā ca paśuvad gṛhe // Rm_35.94{94} //

tad anujñāṃ na datyaśyen sthāsyāmi na gṛhe 'py ahaṃ /
sarvān parigrahāns tyaktvā gamiṣyāmi tapovanaṃ // Rm_35.95{95} //

tatra ko nirjane sthitvā caritvā duṣkaraṃ tapaḥ /
anāhāro mariṣye 'haṃ sarvatra maraṇaṃ dhruvaṃ // Rm_35.96{96} //

kasya mṛtyu bhave nāsti kutra mṛtyor bhayaṃ na hi /
sarvalokān grasen mṛtyur eko 'pi sa mahāvaliḥ // Rm_35.97{97} //

tad atra kiṃ viṣādena yad damopāyam atra na /
avaśyaṃ bhāvino bhāvā bhavanti mahatām api // Rm_35.98{98} //

mṛtyukāle sahāyo 'pi ko 'pi nāsti sahānugaḥ /
dharma eva tadaiko hi sahāyaḥ syāt sahānugaḥ // Rm_35.99{99} //

evaṃ matvātra saṃsāre sthātuṃ nechanti sajjanāḥ /
sarvān parigrahāns tyaktvā pravrajanti śubhārthinaḥ // Rm_35.100{100} //

tathāham api tan mṛtyubhayaṃ dṛṣṭvābhiśaṃkitaḥ /
saṃbuddhaśaraṇaṃ gatvā carituṃ vratam utsahe // Rm_35.101{1} //

iti dharme nidheddhaṃ mā kiṃ cid vā vaktum arhatha /
suprasannādhiyānujñāṃ pradātum eva me 'rhati // Rm_35.102{2} //

iti tenātmajenaivaṃ saṃprārthitaṃ niśamya tau /
pitarau vismayākrāṃtacittau taṣṭhatur mūrchitau // Rm_35.103{3} //

tatas tau dhairyam ālambya tam eva svātmajaṃ cirāt /
dṛṣṭvā viyogaduḥkhārttau taṣṭhatur likhitāv iva // Rm_35.104{4} //

Rm 392

tataḥ sa janakaḥ śākyas taduktaparibodhitaḥ /
galadaśrumukho dṛṣṭvā taṃ putram evam abravīt // Rm_35.105{5} //

hā putra kiṃ atrāhaṃ vadeya sāṃprataṃ khalu /
yat tvam eva sudhīr vijñaḥ paṇḍito 'si vicakṣaṇaḥ // Rm_35.106{6} //

yat tvaṃ śāsane bauddhe pravrajituṃ samichasi /
tac chāstuḥ śaraṇaṃ kṛtvā vrataṃ cara samāhitaḥ // Rm_35.107{7} //

iti pitroditaṃ śrutvā sa sobhitaḥ pramoditaḥ /
pitroḥ pādān praṇatvaiva sahasā niryayau gṛhāt // Rm_35.108{8} //

tataḥ sa sahasā gatvā nyagrodhatarumaṇḍite /
vihāre sugatārame praviśya samupācarat // Rm_35.109{9} //

yatra sa purato gatvā kṛtāṃjalipuṭo mudā /
praṇatvā taṃ jagannāthaṃ prārthayad evam ādarāt // Rm_35.110{10} //

bhagavan nātha sarvajña prāpyānujñāṃ samāvraje /
tad bhavān sāṃprataṃ mahyaṃ pravrajyāṃ dātum arhati // Rm_35.111{11} //

bhavatāṃ śaraṇe sthitvā pravrajya saugataṃvrataṃ /
dhṛtvā sadā samādāya cariṣye bodhicārikāṃ // Rm_35.112{12} //

iti saṃprārthitaṃ tena bhagavān sa munīśvaraḥ /
savyena pāṇinā tasya śiraḥ spṛṣṭvaivam ādiśat // Rm_35.113{13} //

ehi ca vatsa samādhāya vrataṃ carasva saugataṃ /
ity uktvā sa munīndraḥ svasāṃghike taṃ samagrahīt // Rm_35.114{14} //

ehīty ukte munīṃdreṇa śobhito 'bhūt sa muṇḍitaḥ /
khikkhirīpātravibhrāṇaḥ kākhāyacīvarī yatiḥ // Rm_35.115{15} //

tataḥ sa sumatir bhikṣuḥ saṃsāragatinispṛhaḥ /
bhitvāvidyāgaṇān sarvān prāptavidyā viśāradaḥ // Rm_35.116{16} //

sarvakleśagaṇāṃ jitvā sākṣād arhatvam āptavān // Rm_35.117{17!} //

tataḥ so 'rhan mahābhijñaḥ pariśuddhatrimaṇḍalaḥ /
nikleśaḥ suviśuddhātmā śuddhendriyo jināṃśabhṛt // Rm_35.118{18} //

nirvikalpaḥ samākāro brahmacārī niraṃjanaḥ /
saṃsāralābhasatkāraniḥspṛhaḥ khasamāśayaḥ // Rm_35.119{19} //

sa devāsuralokānāṃ sarveṣāṃ bhavacāriṇāṃ /
mānyaḥ pūjyo 'bhivaṃdyaś ca babhūva sa jinātmajaḥ // Rm_35.120{20} //

tad dṛṣṭvā bhikṣavaḥ sarve vismayoddhatamānasāḥ /
bhavantaṃ praṇatvaivaṃ paprachus tat purākṛtaṃ // Rm_35.121{21} //

bhagavan kiṃ purānena sukṛtaṃ prakṛtaṃ kuha /
yenāyaṃ sukule jāto divyakalpātisuṃdaraḥ // Rm_35.122{22} //

janmani vāsya jātāni mahādbhutakarāṇy api /
yair etan nagaraṃ sarvaṃ caṃdrābhair iva śobhitaṃ // Rm_35.123{23} //

bhavatāṃ śāsane cāpi triratnaśaraṇaṃ gataḥ /
pravrajyāsaṃvaraṃ dhṛtvā yatir arhan bhavaty api // Rm_35.124{24} //

etat sarvaṃ samākhyāya bhavāṃc chāstā jagadguruḥ /
sarvān asmān sabhāṃś cāpi prabodhayitum arhati // Rm_35.125{25} //

iti tair bhikṣubhiḥ sarvaiḥ prārthite sa munīśvaraḥ /
sarvān yatīn sabhāṃ cāpi samālokyaivam ādiśat // Rm_35.126{26} //

Rm 393

śṛṇuta bhikṣavaḥ sarve yad anena purākṛtaṃ /
tat sarvaṃ samāśakhye yuṣmākaṃ paribodhane // Rm_35.127{27} //

tadyathābhūt purā śāstā krakuchandas tathāgataḥ /
sarvajño 'rhaṃ jagannātho dharmarājo munīśvaraḥ // Rm_35.128{28} //

tadā sa bhagavān loke bodhicaryāṃ prakāśayan /
saddharmaṃ samupādiśya pracacāra samaṃtataḥ // Rm_35.129{29} //

evaṃ sa bhagavāṃ chāstā kṛtvā sarvatra maṃgalaṃ /
śobhāvatyā mahāpūryyā rājadhānyā upāśrame // Rm_35.130{30} //

vihāre saugatāvāse samāśritya prabhāsayan /
saddharmaṃ samupādeṣṭuṃ vijahāra sasāṃghikaḥ // Rm_35.131{31} //

tatrāgatya samānīnaṃ taṃ munīndraṃ sasāṃghikaṃ /
śrutvā śobho mahārājo draṣṭuṃ sa samupācarat // Rm_35.132{32} //

tatra sa nṛpatiḥ śobho dṛṣṭvā taṃ sugataṃ muniṃ /
krakuchaṃdaṃ samāsīnaṃ bhikṣusaṃghapuraskṛtaṃ // Rm_35.133{33} //

muditaḥ samupāsṛtya kṛtāṃjaliḥ purogataḥ /
praṇatvā suprasannāsyaḥ prārthayam evam ādarāt // Rm_35.134{34} //

bhagavan nātha sarvajña bhavāñ chāstā jagadguruḥ /
tad asmākaṃ hitārthena dharmam ādeṣṭum arhati // Rm_35.135{35} //

iti saṃprārthite tena rājñā sa bhagavān api /
taṃ śobhaṃ kṣitipāleṃdraṃ samālokyaivam ādiśat // Rm_35.136{36} //

śṛṇu rājan samādhāya satvānāṃ hitakāraṇaṃ /
saṃbodhisādhanaṃ dharmaṃ vakṣyāmi te śubhārthataḥ // Rm_35.137{37} //

anityaṃ khalu saṃsāre sarvaṃ śūnyam anātmakaṃ /
māyākleśasamudbhūtaṃ jagallokam aśāśvataṃ // Rm_35.138{38} //

tad atra kiṃ bhave sāraṃ nirarthaṃ duḥkhasādhanaṃ /
iti vijñāya rājendra kleśāñ jitvā śubhe cara // Rm_35.139{39} //

śubhena sadgatiṃ yāyā sadgatau sarvadā sukhaṃ /
sukhena sarvadā bhadre caritavyaṃ tathā bhavaṃ // Rm_35.140{40} //

śubhaṃ saṃjāyate puṇyāt sarvatrāpi sadā dhruvaṃ /
puṇyaṃ saṃjāyate hy ādau saṃbuddhadarśanād api // Rm_35.141{41} //

etatpuṇyānubhāvena saddharmaśravaṇaṃ labhet /
tat saddharmarasāsvādasaṃsaktaś ca samutsahet // Rm_35.142{42} //

tadutsāhāt punaḥ śrotum abhilāṣaḥ samudbhavet /
samudbhūtābhilāṣaś ca satkṛtya mānayen mudā // Rm_35.143{43} //

sadguruṃ samupāsṛtya saddharmaṃ śṛṇuyāt sadā /
tat saddharmāmṛtasvādaguṇalabdhaḥ pramoditaḥ // Rm_35.144{44} //

saddharmacāraṇo bhikṣūn satkṛtya mānayen mudā /
tatas tad dharmam ākarṇya saṃbodhidharmavāṃchitaḥ /
triratnabhajanaṃ kṛtvā svaparārthahite caret // Rm_35.145{45} //

etatpuṇyavipākena sa kule śrīsamālaye /
jāto lokahitārthena dānaṃ dadyād yathepsitaṃ // Rm_35.146{46} //

tad dānapuṇyapākena sa dātā sadgatiṃ vrajet /
sadgatisthaḥ sukhenaivaṃ suśīlaḥ saṃvaraṃ caret // Rm_35.147{47} //

Rm 394

tat suśīlavratotpannaiḥ puṇyaiḥ sa pariśuddhadhīḥ /
sarvasatvahitārtheṣu dayālu maitravac caret // Rm_35.148{48} //

tatas tat puṇyapākena sa sudhīro vicakṣaṇaḥ /
svaparātmahitārthena sarvakāryāṇi sādhayet // Rm_35.149{49} //

etat puṇyaviśuddhātmā niḥkleśo vimalāśayaḥ /
samādhidharaṇīvidyāsamādhānaḥ sudhīr bhavet // Rm_35.150{50} //

tatas tat puṇyasaṃbhārasaṃbodhiguṇasārthabhṛt /
prajñābdhipāram āsādya bodhicittamaṇiṃ labhet // Rm_35.151{51} //

tan maner anubhāvena sarvopāyavidhānavit /
sarvasatvahito dhānaṃ bodhicaryāvrataṃ caret // Rm_35.152{52} //

tatpuṇyaiḥ sa mahāsatvaḥ sarvasatvaśubhaṃkaraḥ /
saṃbodhipraṇidhānena saddharmābhirato bhavet // Rm_35.153{53} //

tatas tad dharmapūtātmā duṣṭakleśān vinirjayan /
sarvahitārthasaṃbhartā mahābhijñā valī bhave // Rm_35.154{54} //

tato māragaṇāñ jitvā pariśuddhatrimaṇḍalaḥ /
so 'rhan saṃbodhisaṃprāptaḥ saṃbuddhapadam āpnuyāt // Rm_35.155{55} //

tataḥ sa sugataḥ śāstā kṛtvā dharmamayaṃ jagat /
bodhimārge pratiṣṭhāpya nirvṛtaḥ svālayaṃ vrajet // Rm_35.156{56} //

tataḥ sa svālaye līno dharmadhātvīśvaro jinaḥ /
viśvarūpā viśuddhābhajyotirūpo niraṃjanaḥ // Rm_35.157{57} //

evaṃ vijñāya rājendra saṃbuddhapadavāṃchibhiḥ /
triratnabhajanaṃ kṛtvā caritavyaṃ śubhe sadā // Rm_35.158{58} //

tathā taṃ sarvadā bhadraṃ sarvatrāpi bhaved dhruvaṃ /
kramāt saṃbodhim āsādya saṃbuddhapadam āpsyatha // Rm_35.159{59} //

iti śāstrā samādiṣṭaṃ śrutvā śobhaḥ sa bhūpatiḥ /
tathā hīti pravijñapya prābhyanandat prabodhitaḥ // Rm_35.160{60} //

tadārabhya sa bhūmīndras triratnaśaraṇaṃ gataḥ /
sarvasatvahitaṃ kṛtvā prācarat sarvadā śubhe // Rm_35.161{61} //

tadā tadviṣaye tatra sarvadābhūc chubhotsavaṃ /
sarva lokāś ca saddharmāratotsāhāḥ pracerire // Rm_35.162{62} //

evaṃ sa nṛpatiḥ śobhas taṃ munīndraṃ sasāṃghikaṃ /
yathārhabhojanaiś cāpi trimāsyaṃ samasevita // Rm_35.163{63} //

tataḥ sa bhūmīrājo trimāsānte sasāṃghikaṃ /
krakuchaṃdaṃ munīndraṃ taṃ natvaivaṃ prārthayan mudā // Rm_35.164{64} //

bhagavan nātha sarvajña sarvadātra sasāṃghikaḥ /
saddharmaṃ kṛpayāsmadbhyam ādeṣṭum sthātum arhati // Rm_35.165{65} //

iti saṃprārthite rājñā bhagavān sa jagadguruḥ /
tada śobhaṃ jagatīpālaṃ samālokyaivam ādiśat // Rm_35.166{66} //

nāhaṃ rājaṃs tavaikasya hitārthe sugato bhave /
api tu sarvasatvānāṃ śubhahetau bhave jinaḥ // Rm_35.167{67} //

tad evaṃ sarvalokeṣu bodhicaryāṃ prakāśayan /
saddharmaṃ samupākhyātuṃ careyaṃ saha sāṃghikaiḥ // Rm_35.168{68} //

Rm 395

yady asti te sadā rājaṃ bhaktiśraddhāmatir mayi /
mannāmābhisamuddiśya stūpaṃ kṛtvā sadā bhaja // Rm_35.169{69} //

etasmiṃ yat kṛtaṃ karma tan mayi kṛtam eva hi /
tiṣṭhato nirvṛtasyāpi tulyaṃ bhaktimatāṃ phalaṃ // Rm_35.170{70} //

tadyathā mayi rājendra śraddhayā śaraṇaṃ gataḥ /
triratnabhajanaṃ kṛtvā carasvaivaṃ śubhe mudā // Rm_35.171{71} //

tathāsmin sarvadā stūpe śraddhayā śaraṇaṃ gataḥ /
triratnabhajanaṃ kṛtvā śubhe cara samāhitaḥ // Rm_35.172{72} //

tathā te sarvadā kṣemaṃ sarvatrāpi bhaved dhruvaṃ /
kramāt saṃbodhim āsādya saṃbuddhapadam āpnuyāt // Rm_35.173{73} //

ity ādiśya sa saṃbuddhas tasmai śobhāya bhūrbhuje /
svanakhakeśam utkṛtya dadau stūpārtham ādarāt // Rm_35.174{74} //

taṃ munīndrapradattaṃ sa bhūpatiḥ saṃpramoditaḥ /
praṇatvā samupāgṛhya sānaṃdaḥ svālayaṃ yayau // Rm_35.175{75} //

tatra sa nṛpatī rājā tan nakhakeśam ādarāt /
garbhe nidhāya sadratnair mahastūpam akārayat // Rm_35.176{76} //

tatas taṃ sa nṛpo rājā pratiṣṭhāpya yathāvidhiḥ /
mahotsavaiḥ sadā nityaṃ samabhyarcya bhajan mudā // Rm_35.177{77} //

tatraikasmin dine bhadre parvaṇi pratyupasthite /
sametya goṣṭhikāḥ sarve taṃ stūpaṃ draṣṭum āgatāḥ // Rm_35.178{78} //

dṛṣṭvā te goṣṭhikāḥ sarve suprasannābhimoditāḥ /
nānāpuṣpais tam abhyarcya mahotsavaiḥ sahābhajat // Rm_35.179{79} //

tatraiko goṣṭhiko dṛṣṭvā daridro 'ham iti bruvan /
tatpūjāmahotsāhe lajjayā svagṛhaṃ yayau // Rm_35.180{80} //

tatas tair goṣṭhikaiḥ sarvair dṛṣṭvā sa svagṛhe tataḥ /
bahuśaḥ paribhāṣitvā goṣṭhimadhyād bahiṣkṛtaḥ // Rm_35.181{81} //

tataḥ sa lajjayākhinnaḥ paścāttāpāgnitāpitaḥ /
hā maṃdaḥ katham eko 'haṃ tiṣṭheyam ity aciṃtayat // Rm_35.182{82} //

tataḥ sa sugataṃ smṛtvā daridro 'pi samaṃtataḥ /
sarvapuṣpāṇi saṃgṛhya tais taṃ stūpaṃ samarcayat // Rm_35.183{83} //

tataḥ pradakṣiṇīkṛtya sāṃjaliḥ sa pramoditaḥ /
tat pādayoḥ praṇatvaivaṃ praṇidhānaṃ mudākarot // Rm_35.184{84} //

yan mayātra munīndrasya stūpaḥ puṣpaiḥ samarcitaḥ /
etatpuṇyavipākena bhaveyaṃ śrīsamṛddhimān // Rm_35.185{85} //

ity evaṃ praṇidhiṃ kṛtvā tat stūpaṃ śaraṇaṃ gataḥ /
sa daridraḥ samabhyarcya prābhajan saṃpramoditaḥ // Rm_35.186{86} //

manyatāṃ bhikṣavo yo 'sau daridro 'yaṃ hi śobhitaḥ /
yat stūpo 'rcitaḥ puṣpais tenāyaṃ śrīsamṛddhimān // Rm_35.187{87} //

anyad api yathānena sukṛtaṃ prakṛtaṃ purā /
tat sarvaṃ saṃpravakṣyāmi śṛṇudhvan yūyam ādarāt // Rm_35.188{88} //

tathāthābhūt purā pūryyāṃ vārāṇasyāṃ gṛhādhipaḥ /
śreṣṭhī mahājanaḥ sādhur vyavahāravicakṣaṇaḥ // Rm_35.189{89} //

tadaikasmin dine tasya gṛhāntike śanaiś caran / Rm 396 pratyekasugato glāno bhikṣārthaṃ samupācaran // Rm_35.190{90} //

taṃ gṛhāntikam āyātaṃ dṛṣṭvā sa karuṇāhataḥ /
sahasopetya natvainam āmaṃtrya svagṛhe nayet // Rm_35.191{91} //

tatra śreṣṭhī sa taṃ glānaṃ pratyekabuddham āsane /
upasthāpya samabhyarcya paṭenāchādayan mudā // Rm_35.192{92} //

tasmai kṣīrodanaiḥ pūrṇaṃ pātraṃ paṃcāmṛtaiḥ saha /
pradatvā sāṃjalir natvā manasaivaṃ vyaciṃtayat // Rm_35.193{93} //

yad ayaṃ sugato glāno 'bhyarcito mayādarāt /
etatpuṇyavipākena bhaveyaṃ kṣemavān sudhīḥ // Rm_35.194{94} //

ity evaṃ praṇidhānena sa śreṣṭhī pratimoditaḥ /
satkṛtya sādaraṃ tatra svāśrame samacārayat // Rm_35.195{95} //

manyatāṃ bhikṣavo yo 'sau śreṣṭhī śrīmān mahājanaḥ /
ayam eva mahābhijñaḥ śobhito 'rhan mahāmatiḥ // Rm_35.196{96} //

yad anena tadā glānapratyekabuddha ādarāt /
paṭenāchādya piṃḍena pratipādya samarcitaḥ // Rm_35.197{97} //

etatpuṇyavipākena śobhito 'yaṃ samṛddhimān /
paṃcajanmaśatāny evaṃ babhūva sadguṇākaraḥ // Rm_35.198{98} //

bhūyo 'pi yat purānena sukṛtaṃ sādhitaṃ yathā /
tat sarvaṃ saṃpravakṣyāmi śṛṇudhvaṃ yūyam ādarāt // Rm_35.199{99} //

tadyathābhūt purā śāstā kāśyapo 'rhans tathāgataḥ /
sarvajñaḥ sugato nātho dharmarājo munīśvaraḥ // Rm_35.200{100} //

vārāṇasyāṃ sa saṃbuddho mṛgadāve sasāṃghikaḥ /
sarvasatvahitārthena vyaharad dharmam ādiśat // Rm_35.201{11} //

tasmiṃś ca samaye tatra vārāṇasyām abhūd gṛhī /
saṃbuddhabhaktimān sādhur daridraḥ kāṣṭhahārikaḥ // Rm_35.202{2} //

sa ekasmin dine kāṣṭham āhartu parvaṭe vrajan /
tatraikatra mahat stūpaṃ dadarśāchāditaṃ tṛṇaiḥ // Rm_35.203{3} //

dṛṣṭvā sa samupāśritya tat tṛṇāni samaṃtataḥ /
sarvāṇy api samutpāṭya saṃmṛjya samaśodhayat // Rm_35.204{4} //

tatas taṃ śobhitaṃ dṛṣṭvā sa śreṣṭhī saṃpramoditaḥ /
natvā pradakṣiṇīkṛtya manasaivaṃ vyaciṃtayat // Rm_35.205{5} //

yad ayaṃ saugatastūpo mayā saṃmṛjya śodhitaḥ /
etatpuṇyavipākena bhaveyaṃ divyasuṃdaraḥ // Rm_35.206{6} //

divyātiriktābhaiḥ śobhitaḥ syān samṛddhimān /
anāgatāṃś ca saṃbuddhān ārāgayeyam ādarāt // Rm_35.207{7} //

tadā tacchāsane gatvā triratnaśaraṇaṃ gataḥ /
pravrajyārhatpadaṃ prāpya vrajeyāhaṃ sunirvṛtiṃ // Rm_35.208{8} //

ity evaṃ praṇidhiṃ kṛtvā praṇatvā taṃ jinālayaṃ /
satataḥ kāṣṭham ādāya svagṛhaṃ samudācarat // Rm_35.209{9} //

tataḥ sa sumatiḥ śrīmān abhūt tatpuṇyavān kṛtiḥ /
sukhāni suciraṃ bhuktvā kāle mṛto divaṃ yayau // Rm_35.210{10} //

svarge sa divyabhogyāni bhuktvā reme suraiḥ saha /
paṃcajanmaśatāny evaṃ sukhaṃ bhuktvā bhramed bhave // Rm_35.211{11} //

Rm 397

atrāpi yadeyaṃ śrīmāñ chāsane me samāgataḥ /
pravrajyāsaṃvaraṃ dhṛtvā carann arhan bhavaty api // Rm_35.212{12} //

tat sarvaṃ hi vijānīta tatstūpasaṃmṛṣṭapuṇyataḥ /
yathā ca ciṃtitaṃ tatra tathāsya siddhyate 'dhunā // Rm_35.213{13} //

daridrakāṣṭhahāro yo bhavet so 'yaṃ hi śobhitaḥ /
anya iti na manyantavyaṃ yuṣmābhir nātra saṃśayaḥ // Rm_35.214{14} //

evaṃ sarvatra saṃsāre sarveṣām api prāṇināṃ /
yathaiva yat kṛtaṃ karma tathaiva tat phalaṃ dhruvaṃ // Rm_35.215{15} //

abhuktaṃ kṣīyate naiva karma kvāpi kadā cana /
anyathāpi bhaven naiva karmaphalaṃ kathaṃ cana // Rm_35.216{16} //

evaṃ matvātra saṃsāre sarvadā sukhavāṃchibhiḥ /
triratnabhajanaṃ kṛtvā caritavyaṃ śubhe sadā // Rm_35.217{17} //

ity ādiṣṭaṃ munīndreṇa śrutvā te sarvasāṃghikāḥ /
sarve lokāś ca saṃbodhiprāptuṃ dharmārthino 'bhavan // Rm_35.218{18} //

iti me guruṇākhyātaṃ śrutaṃ mayā tathocyate /
tvam apy evaṃ mahārāja saddharmanirato bhava // Rm_35.219{19} //

prajāś cāpi mahāraja bodhayitvā prayatnataḥ /
bodhimārge 'bhisaṃsthāpya pātum arhati sarvadā // Rm_35.220{20} //

evaṃ kṛte mahārāja sarvatra vaḥ śubhaṃ bhavet /
kramāt saṃbodhim āsādya saṃbuddhapadam āpnuyāḥ // Rm_35.221{21} //

iti tenārhatākhyātaṃ śrutvāśokaḥ sa bhūmipaḥ /
tathā hīti pratijñapya prābhyanandat sa pārṣadaḥ // Rm_35.222{22} //

ye śraddhāḥ suprasannā idam api manujāḥ śobhitasyāvadānaṃ /
śṛṇvanti śrāvayaṃti pramuditamanasā ye ca saṃbodhikāmāḥ /
te sarve bodhisatvāḥ sakalaguṇabhṛto bodhicaryāṃ caranto /
bhuktvā saukhyaṃ prakāmaṃ daśabalanilaye saṃprayānti pramuktvā // Rm_35.223{23} //

++ iti ratnāvadānatatve śobhitāvadānaṃ samāptam ++

Rm 398

XXXVI Muktāvadāna
athāśoko mahīpālaḥ sāṃjaliḥ samupāśritaḥ /
upaguptaṃ yatiṃ natvā punar evam abhāṣata // Rm_36.1{1} //

bhadanta śrotum ichāmi punar anyat subhāṣitaṃ /
tadyathā guruṇākhyātaṃ tathādeṣṭuṃ ca me 'rhati // Rm_36.2{2} //

iti saṃprārthitaṃ rājñā śrutvā so 'rhan sudhīr yatiḥ /
tam aśokaṃ mahārājaṃ samālokyaivam abravīt // Rm_36.3{3} //

śṛṇu sādhu mahārāja yathā me gurubhāṣitaṃ /
tathātrāhaṃ pravakṣyāmi tava cittaviśuddhaye // Rm_36.4{4} //

tadyathābhūn mahāpūryyāṃ śrāvastyāṃ śrīdasaṃnibhaḥ /
śreṣṭhī mahādhanaḥ sādhuḥ puṣyābhidho mahājanaḥ // Rm_36.5{5} //

tasya bhāryā subhadrāṃgī rāmākhyā śrīsamānikā /
kuladharmasamācarā svāmicaryānucāriṇī // Rm_36.6{6} //

yayā patnyā subhāvinyā sārddhaṃ puṣyaḥ sa sanmatiḥ /
yathākāmaḥ sukhaṃ bhuktvā reme samupacārayan // Rm_36.7{7} //

tataḥ sā samaye kāṃtā garbhiṇī varddhitodarā /
svalpāhāraratā pāṇḍuvarṇā kṛśābhavat kramāt // Rm_36.8{8} //

tataḥ sā samaye 'sūta dārikāṃ divyasuṃdarīṃ /
śironivaddhamuktā srakkohitām abhirocinīṃ // Rm_36.9{9} //

tāṃ saṃjātāṃ śirovaddhamuktāmālāṃ praśobhitāṃ /
dārikāṃ sā prasū dṛṣṭvā sacitrānaṃdito 'bhavat // Rm_36.10{10} //

tac chrutvā sa pitā puṣyo vismayoddhatamānasaḥ /
upetya tāṃ sutāṃ dṛṣṭvā tasthau paśyan savismayaḥ // Rm_36.11{11} //

tatas te jñātayaḥ sarve vaṃdhumitrasuhṛjjanāḥ /
tāṃ saṃjātāṃ niśamyāśu draṣṭum ājagmur ādarāt // Rm_36.12{12} //

tatra tāṃ dārikāṃ kāṃtāṃ śiromuktāsraganvitāṃ /
darśanīyāṃ subhadrāṃgīṃ prādrākṣus te ciraṃ mudā // Rm_36.13{13} //

ahosvid devakanyeyaṃ nūnaṃ mānyā na mānavī /
yad iyaṃ jātamātrāpi bhābhiḥ śobhate puraṃ // Rm_36.14{14} //

iti saṃbhāṣya te sarve jñātivaṃdhū suhṛjjanāḥ /
suciraṃ tāṃ samālokya vismitā niryayus tataḥ // Rm_36.15{15} //

tataḥ sa janakas tasyāḥ kṛtvā jatimahaṃ mudā /
sarvāñ jñātīn samāmaṃtrya pura evam abhāṣata // Rm_36.16{16} //

bhavanto 'syāḥ sutāyā me dṛṣṭvā saṃpannimittamāṃ /
yathā loke prasiddhaṃ syāt tathā nāmābhidhīyatāṃ // Rm_36.17{17} //

iti tenoditaṃ śrutvā sarve te jñātivāṃdhavāḥ /
tan nimittaṃ samālokya taṃ puṣyam evam abruvan // Rm_36.18{18} //

Rm 399

sādho yat saṃprajāteyaṃ muktāmālāśiroruhā /
tad asyā nāma mukteti prasiddhaṃ bhavatu dhruvaṃ // Rm_36.19{19} //

evaṃ taiḥ jñātibhiḥ sarvaiḥ samākhyātaṃ niśamya saḥ /
puṣyas tasyāḥ sutāyās tan nāmaprasiddham acārayat // Rm_36.20{20} //

tataḥ sā dārikā muktā dhātrībhiḥ pratipālitā /
aṣṭābhir abhipuṣyāṃgā pravṛddhābhūd hradābjavat // Rm_36.21{21} //

tataḥ sā dārikā kāntā pravṛddhābhūt kumārikā /
guruṇāṃ samupāśritya kramād vidyā aśikṣate // Rm_36.22{21*} //

tatra sā sumatīr muktā lipipāraṃ gatā kramāt /
sarvaśāstrakalāvidyāpāraṃ yayau vicakṣaṇā // Rm_36.23{22} //

tataḥ sā dānasaṃraktā sarvārthibhyo yathepsitaṃ /
saddharmapraṇidhānena dadau nityaṃ prasāditā // Rm_36.24{23} //

sarve 'pi yācakās tasyā gṛhaṃ dṛṣṭvā samāgatāḥ /
tad dattaṃ dravyam ādāya prayayuḥ saṃpramoditāḥ // Rm_36.25{24} //

tadaiko brāhmaṇas tasyā muktāmālāṃ śiroruhāṃ /
dṛṣṭvā lobhākulātmā sa gṛhaṃ gatvā samāśrayat // Rm_36.26{25} //

tatra sa brāhmaṇo dṛṣṭvā tāṃ kanyāṃ saṃpradāyanīṃ /
upetyāśīrvacoddatvā prārthayad evam ādarāt // Rm_36.27{26} //

jayo 'stu te sadā bhadre ciraṃ jivyāḥ sukhānvitā /
yathā te vāṃchate cittaṃ tathā sarvaṃ prasiddhyatu // Rm_36.28{27} //

bhadre 'haṃ te guṇāc chrutvā dūrato yad ihāvraje /
tad arthaṃ śṛṇu te vakṣye tac chrutvā me prasīdatu // Rm_36.29{28} //

yad iyaṃ te śirobaddhā muktāmālā praśobhitā /
tad imāṃ me pradatvātra mano mama vinodaya // Rm_36.30{29} //

iti saṃprārthite tena sā muktā saṃpradānikā /
tāṃ pradātuṃ samichantī taṃ vipram evam abravīt // Rm_36.31{30} //

sādhu vipra kṣaṇaṃ tiṣṭha mā vrajasvānyataḥ kvacit /
pitror ājñāṃ samāyācya dāsyāmi te imām api // Rm_36.32{31} //

ity uktvā sa samāśvāsya brāhmaṇaṃ taṃ pralobhitaṃ /
sahasā purato gatvā pitror evam abhāṣata // Rm_36.33{32} //

pitar amba gṛhe 'smākaṃ brāhmaṇo 'rthī samāgataḥ /
sa mamemāṃ śirorūḍhāṃ muktāmālāṃ prayācate // Rm_36.34{33} //

tad imāṃ dātum ichāmi tasmai viprāya sādhave /
tad anujñāṃ pradattaṃ me yady asti vāṃ dayām api // Rm_36.35{34} //

iti putryoditaṃ śrutvā sa pitā vismayāhataḥ /
tāṃ putrīṃ suciraṃ dṛṣṭvā paribhāṣyaivam abravīt // Rm_36.36{35} //

bho vatsa kiṃ samīkṣyaivaṃ svamastaka samudbhavāṃ /
netravat katham utkṛtya pradadyād arthine sute // Rm_36.37{36} //

yadi dātuṃ samichā te brāhmaṇāyārthine sute /
tad anyatprārthitaṃ dravyaṃ pradadasva yathepsitaṃ // Rm_36.38{37} //

iti pitroditaṃ śrutvā sā muktā duhitā sudhīḥ /
janakaṃ taṃ samālokya praṇatvā caivam abravīt // Rm_36.39{38} //

Rm 400

śṛṇu tāta yad arthe 'haṃ svaśiraḥsaṃbhavām api /
muktāmālaṃ samuddhṛtya ditsāmi tat pravakṣyate // Rm_36.40{39} //

anityaṃ khalu saṃsāre mānuṣye janma durlabhaṃ /
kṣaṇadhvaṃsi śarīraṃ ca jīvitaṃ ca tṛṇāmbuvat // Rm_36.41{40} //

tatrāpi bahavo rogāḥ saṃpado 'py aticaṃcalaḥ /
durlabhā kṣaṇasaṃpac ca dharmamatiś ca durlabhā // Rm_36.42{41} //

kiṃ nityam atra saṃsāre ko hi nityasthito bhave /
ity anityām imāṃ muktāmālāṃ ditsāmy ahaṃ pita // Rm_36.43{42} //

ko 'nyatra mānuṣā dehād dānaṃ kartuṃ praśaknuyāt /
ity āpy ahaṃ samīkṣyātra dātum iche kajām api // Rm_36.44{43} //

kasyātra vigrahe mṛtyor viśvāsaṃ vidyate khalu /
iti matvāpi tātemāṃ ditsāmi muktakāsrajaṃ // Rm_36.45{44} //

kasyātra jīvitaṃ kāye svechayā samavasthitaṃ /
evaṃ vijñāya tātemaṃ mālāṃ ditsāmi puṣpavat // Rm_36.46{45} //

ko nātra pīḍyate rogaiḥ sakleśair devasaṃbhavaiḥ /
ity evaṃ samīkṣyaimāṃ dātum ichāmi muktikāṃ // Rm_36.47{46} //

kasya saṃpat sthirā gehe astāś capi sthitir na hi /
evaṃ vijñāya tatemaṃ ditsāmi kusumākṛtiṃ // Rm_36.48{47} //

kasya cātra śubhe dṛṣṭir jāyāt tiṣṭhec ca sarvadā /
evaṃ vāpi parijñāya ditsāmīmāṃ kajām api // Rm_36.49{48} //

sadā na jāyate naivaṃ dharme matiḥ kathaṃ cana /
iti dṛṣṭvāpi me cittam imāṃ ditsati puṣpavat // Rm_36.50{49} //

imāṃ me daivasaṃjātāṃ śiraḥsthāṃ keśasādṛśīṃ /
dātum ichāmy ahaṃ tāta saddharmaratnalabdhaye // Rm_36.51{50} //

kiyat kālaṃ ca jīveyaṃ sarveṣāṃ maraṇaṃ dhruvaṃ /
yāvad jīvitamuktāyām iyaṃ muktāpi nakṣyati // Rm_36.52{51} //

yad iyaṃ me śirojāpi prāṇena saha nakṣyati /
tad dattā vāpy adattāpi sarvathāpi vinakṣyati // Rm_36.53{52} //

etad devaṃ samīkṣye māṃ muktāṃ puṣpasrajaṃ yathā /
kajām api samuddhṛtya dātum ichāmy ahaṃ pita // Rm_36.54{53} //

tad atra mā kṛthā vighnaṃ mama saddharmasādhane /
tad anujñāṃ pradatvā me prārthitaṃ saphalaṃ kuru // Rm_36.55{54} //

yadi na dīyate 'nujñāṃ dānavighnaphalaṃ lābheḥ /
tato te duṣkṛtir jāyāt tato hi durgatiṃ vrajeḥ // Rm_36.56{55} //

yady anujñāṃ pradānena satyaṃ pūrayase mama /
tatas te sukṛtir jāyāt tena yāyād dhi sadgatiṃ // Rm_36.57{56} //

sadgatau sarvadā saukhyaṃ bhuktvā careḥ śubheṣv api /
tataḥ krameṇa saṃbodhiṃ prāpya buddhatvam āpnuyāḥ // Rm_36.58{57} //

evaṃ vījñāya tātātra vārayituṃ na me 'rhati /
tad anujñapya me satyaṃ saṃpūrayitum arhati // Rm_36.59{58} //

iti putryā tayākhyātaṃ śrutvā pitā sa bodhitaḥ /
tāṃ muktāṃ sumātiḥ putrīṃ samālokyaivam abravīt // Rm_36.60{59} //

yat tvayaivaṃ samākhyātaṃ tat sarvaṃ satyam eva hi / Rm 401 yadi śraddhāsti te dātuṃ pradehi kiṃ nivāraye // Rm_36.61{60} //

iti pitrābhyanujñāte sā muktā parimoditā /
tāṃ śiraḥsadbhavāṃ muktāṃ mālām utkartum aichata // Rm_36.62{61} //

tadā sā jananī dṛṣṭvā tāṃ muktāṃ svātmajāṃ priyāṃ /
śirojām api tāṃ muktāṃ mālām utkartu vāṃchinīṃ // Rm_36.63{62} //

sahasā gāḍham āliṃgya vārayituṃ samudyatā /
galadaśruviliptākṣā vilapaṃtyaivam abravīt // Rm_36.64{63} //

hā priye svātmaje putrī katham ajñāsi sāṃprataṃ /
indriyavat tanūdbhūtām api dātuṃ yadīchasi // Rm_36.65{64} //

yac chirojāṃ samutkṛtya muktāmālāṃ svadaivajāṃ /
kim anyad iha paśyanti viprāya dātum ichasi // Rm_36.66{65} //

yadi dāne 'tivāṃchā te pradehi tad yad ipsitaṃ /
imām eva śirojatāṃ mā dāḥ kasmai cid arthine // Rm_36.67{66} //

dam iyaṃ svatanūdbhūtā sahajā jīvitendraiḥ /
tad iyaṃ katham utkṛtya dātavyeti vicāraya // Rm_36.68{67} //

yadīmaṃ svaśirorūḍhāṃ balenotkṛtya dāsyasi /
tadeyaṃ nakṣyate nūnaṃ jīvitena saha dhruvaṃ // Rm_36.69{68} //

vinaṣṭe jīvite kāye ko dharmaṃ sādhayet punaḥ /
dharmaṃ vinātra saṃsāre nirarthaṃ sarvasādhanaṃ // Rm_36.70{69} //

dharmamūlaṃ hi saṃsāre satkāyajīvitaṃ kila /
taj jīvitāśrayaḥ kāyo rakṣitavyaḥ prayatnataḥ // Rm_36.71{70} //

yat kāyaprāṇarakṣārthaṃ saṃsāre dharmasādhanaṃ /
kāyaprāṇaṃ vinā ko 'rthaḥ saṃsāre dharmasādhane // Rm_36.72{71} //

dharmārthakāmamokṣādi sādhanaṃ sukhakāraṇaṃ /
abhāve jīvite kāye kasyārthe sukhasādhanaṃ // Rm_36.73{72} //

yat svajīve na pakṣyaivaṃ kim arthe dātum ichasi /
svakāyajīvarakṣārthaṃ dānādi puṇyasādhanaṃ // Rm_36.74{73} //

svakāyajīvitaṃ tyaktvā kim arthe puṇyasādhanaṃ /
svakāyajīva bhadrārthe guṇadravyavṛṣārjanaṃ // Rm_36.75{74} //

iti satyaṃ mayākhyātaṃ hitārthaṃ te priyātmaje /
śrutvemaṃ netravad rakṣyā mā dāḥ kasmai cid arthine // Rm_36.76{75} //

yadi te 'sti vṛṣe vāṃchā datveto 'nyad yathepsitaṃ /
gṛhe vrataṃ caraty evaṃ sukhena puṇyam arjaya // Rm_36.77{76} //

etatpuṇyavipākena sarvatra te śubhaṃ bhavet /
sarvadā durgatiṃ naiva yāyāt sadā tu sadgatiṃ // Rm_36.78{77} //

evaṃ matvātmaje śrutvā saddharmaṃ saugatoditaṃ /
triratnabhajanaṃ kṛtvā gṛhe vrataṃ sukhaṃ cara // Rm_36.79{78} //

etatpuṇyaviśuddhā tvaṃ sarvadā śubhabhāvinī /
kramāt saṃbodhim āsādya saṃbuddhapadam āpnuyāḥ // Rm_36.80{79} //

iti mātrā samākhyātaṃ śrutvā muktātmajāpi sā /
utthāyāśruvirukṣā yayau śokālaye śanaiḥ // Rm_36.81{80} //

tatra śayyātalāsīnā muktādānacintayā /
saṃbuddhasmaraṇaṃ kṛtvā tasthau dhyānasamāhitā // Rm_36.82{81} //

Rm 402

tatra taddhyānasaṃmūḍhā nidrāsuptendriyāpi sā /
tam eva śrīghanaṃ smṛtvā tasthau niścaritāśayāḥ // Rm_36.83{82} //

tām evāṃ saṃsthitāṃ dṛṣṭvā bhagavān sa munīśvaraḥ /
svapna iva samābhāṣya muktām evaṃ vyabodhayat // Rm_36.84{83} //

vatse mātra viṣīda tvaṃ pradeyeyaṃ kajāpi te /
pradīyatāṃ samuddhṛtya punaḥ prādurbhaviṣyati // Rm_36.85{84} //

iti saṃbhāṣitaṃ śrutvā svapne iva samutthitā /
sā muktā vismayākrāntacittā tasthau suniśalā // Rm_36.86{85} //

tataḥ sā taṃ jagannāthaṃ smṛtvā taccintayākulā /
kim etat satyam evaṃ syād iti jñātuṃ samaichata // Rm_36.87{86} //

tataḥ sā svayam uddhṛtya svaśiraḥsthāṃ svapāṇinā /
muktāmālāṃ mudālokya tāṃ śāstre samakalpayat // Rm_36.88{87} //

tato 'naṃtaram evaṃ sā muktāmālābhiśobhitā /
tasyāḥ śirasamubhūtā rarāja tatsamānikā // Rm_36.89{88} //

tāṃ samālokya sā muktā kanyātivismayānvitā /
sahasā purato gatvā mātur evaṃ nyavedayat // Rm_36.90{89} //

mātar adya munīndrasya kṛpādṛṣṭiprasādataḥ /
yathā mayā pratijñātaṃ pūryyeta me tathā dhruvaṃ // Rm_36.91{90} //

ity uktvā sā mudā muktā samuddhṛtāṃ śiroruhāṃ /
ye ubhe darśayitvāgre mātur evam abhāṣata // Rm_36.92{91} //

mātar ahaṃ vipannāśā śayyā talasamāśritā /
saṃbuddhaṃ manasā dhyātvā tiṣṭhāmi dānaciṃtayā // Rm_36.93{92} //

yadā me dhyānasuptāyā hṛdi nidropasarpate /
tadaivaṃ sarvanāthena samādiṣṭaṃ śrutaṃ mayā // Rm_36.94{93} //

pradeyeyaṃ śirojātā muktāmālā tvayā mudā /
punaḥ prādurbhaved bhūyo 'py etatsamānikā dhruvaṃ // Rm_36.95{94} //

iti śrutvā prabuddhāhaṃ kim etat sūnṛtaṃ bhavet /
iti kṛtvā samuddhṛtya paśyāmīmāṃ pramoditā // Rm_36.96{95} //

tato 'naṃtaram evaṃ me śirasyaitatsamānikā /
muktāmālā samudbhūtā dṛśyatām iyam ambike // Rm_36.97{96} //

ity uktvā sā sutā muktā tasyā mātuḥ puro mudā /
muktāṃ mālāṃ upasthāpya darśayanty evam āha ca // Rm_36.98{97} //

imāṃ mātur jagacchāstre mudā saṃkalpayāmy ahaṃ /
tad enāṃ trijagacchāstre saṃpradātuṃ vrajeya hi // Rm_36.99{98} //

iti putryā samākhyātaṃ śrutvā sā jananī mudā /
tāṃ muktāsrajam ālokya tac chirojāṃ ca harṣitā // Rm_36.100{99} //

muhur muhuḥ samīkṣantī tāṃ sutām evam abravīt /
dhanyāsi bhadrikā putri tvayā yathā samīhitaṃ // Rm_36.101{100} //

tathā te siddhyate nūnaṃ saṃbuddhasyānubhāvātaḥ /
tad imāṃ tvaṃ samādāyā yathā saṃkalpitaṃ tvayā // Rm_36.102{1} //

tathā tasmai munīndrāya prābhyarcya dātum arhasi /
tathā te 'ṅgīkṛtaṃ putri tat satyaṃ setsyate dhruvaṃ // Rm_36.103{2} //

Rm 403

etatpuṇyānubhāvaiś ca sarvadā sadgatiṃ vrajeḥ /
iti matvā jagacchāstur upahṛtya bhajādarāt // Rm_36.104{3} //

tathā cāsmai dvijāyaivam ādāya dātum arhati /
tathā te 'ṅgī kṛte siddhe sarvatra maṃgalaṃ bhavet // Rm_36.105{4} //

saphalaṃ mānuṣe janma sadā ca sadgatau sthitiḥ // Rm_36.106{5} //

iti mātroditaṃ śrutvā pratisaṃmoditāśayā /
sā tatheti pratiśrutya tathā kartuṃ samaichata // Rm_36.107{6} //

tathā saitatpravṛttāṃtaṃ bharttur agre nyavedayat /
śrutvā bharttāpi puṣyaḥ samuditābhyanvamodata // Rm_36.108{7} //

tasminn avasare tatra śrāvastyāṃ jetakāśrame /
vihāre bhagavān so 'rhan vijahāra sasāṃghikaḥ // Rm_36.109{8} //

tatra sa trijagacchāstā bodhicaryāṃ prakāśayan /
sarvasatvasahitārthena dharmam ādeṣṭum ārabhat // Rm_36.110{9} //

tadā te bhikṣavaḥ sarve śrāvakāś cailakādayaḥ /
bhikṣuṇyo vratinaś cāpi bodhisatvagaṇā api // Rm_36.111{10} //

upāsakagaṇāś cāpi tathā copāsikā api /
sarve te samupāśritya samātasthuḥ samāhitāḥ // Rm_36.112{11} //

tathā śakrādayo devā brahmādyā brahmacāriṇaḥ /
dānavā lokapālāś ca yakṣagaṃdharvakinnarāḥ // Rm_36.113{11!} //

rākṣasā garuḍā nāgāḥ siddhavidyādharādayaḥ /
yatayo yoginaś cāpi nirgranthās tīrthikā api // Rm_36.114{12} //

ṛṣayo brāhmaṇāś cāpi tapaśvino maharddhikāḥ /
rājānaḥ kṣatriyāś cāpi vaiśyā rājakumārakāḥ // Rm_36.115{} //

śreṣṭhino maṃtriṇo 'mātyā gṛhasthāś ca mahājanāḥ /
vaṇijaḥ sārthavāhāś ca paurikāḥ śilpino 'pi ca // Rm_36.116{24} //

grāmyā jānapadāś cāpi tathānyaddeśavāsinaḥ /
sarve te samupāgatya dṛṣṭvā taṃ śrīghanaṃ mudā // Rm_36.117{15} //

natvā pradakṣiṇīkṛtya samabhyarcya yathākramaṃ /
kṛtāñjalipuṭā natvā parivṛtya samaṃtataḥ // Rm_36.118{16} //

tat saddharmāmṛtaṃ pātum upatasthuḥ samāhitāḥ /
tadā sa bhagavān dṛṣṭvā tān sarvān samupasthitān /
ādimadhyāṃtakalyāṇaṃ saddharmaṃ samupādiśat // Rm_36.119{17} //

tat saddharmaṃ samākarṇya sarve lokāḥ [prabodhikāh] prabodhitāḥ /
sarvasatvahitārtheṣu babhūvuḥ bodhicāriṇaḥ // Rm_36.120{18} //

tadā sā kanyakā muktā sakhībhiḥ saha moditā[ḥ] /
muktāmālāṃ samādāya dharmaṃ śrotum upācarat // Rm_36.121{19} //

tatra taṃ śrīghanaṃ dṛṣṭvā natvā sā sāṃjalir mudā /
tridhā pradakṣiṇīkṛtya tasya śāstuḥ purogatā // Rm_36.122{20} //

tatrāgre tām upasthapya muktāmālāṃ kṛtāṃjaliḥ /
pādau natvā prasannāsyā dharmaṃ śrotum upāśrayat // Rm_36.123{21} //

tataḥ sa bhagavāṃs tasyā dṛṣṭvāśayaṃ viśuddhitaṃ /
āryasatyaṃ samārabhya saddharmaṃ samupādiśat // Rm_36.124{22} //

tat saddharmaṃ samākarṇya sā muktā paribodhitā /
dharmaviśeṣam ājñāya babhūva bodhivāñchinī // Rm_36.125{23} //

Rm 404

tatra sā kanyakā muktā satkāyadṛṣṭiparvataṃ /
hitvā jñānāsinā śrotaāpattiphalam āyayau // Rm_36.126{24} //

tataḥ sā bhadrikā muktā dṛṣṭasatyā pramoditā /
sāṃjaliś caraṇau śāstur natvā svagṛham āyayau // Rm_36.127{25} //

tataḥ sā ca samādāya muktāmālaṃ svamūrddhajaṃ /
suprasannāśayā tasmai dvijāya pradadau mudā // Rm_36.128{26} //

tāṃ muktāsrajam ādāya brāhmaṇaḥ saṃpramoditaḥ /
tasyai bhadrāśiṣaṃ datvā sahasā svagṛhe 'vrajat // Rm_36.129{27} //

tathā sā muditā gatvā sarvārthibhyo yathepsitaṃ /
triratnabhajanaṃ kṛtvā śubhadharme samācarat // Rm_36.130{28} //

tadā tasyā guṇāñ chrutvā bahavaḥ kāmarāgiṇaḥ /
saratnaprābhṛtaṃ datvā tāṃ prārthayitum īchire // Rm_36.131{29} //

kumārā bhurbhujā tasyāḥ pitaraṃ puṣyam ādarāt /
svasvadūtaiḥ saratnāni datvā saṃprārthayan mudā // Rm_36.132{30} //

tathā dvijakumārāś ca maṃtriputrāś ca kāminaḥ /
vaiśyaputrās tathānye na dhanino vaṇigātmajāḥ // Rm_36.133{31} //

sārthavāhasutāś cāpi tathā śilpisutā api /
mahājanasutāś caivam anye 'pi kāmamohitāḥ // Rm_36.134{32} //

sarve te tāṃ subhadrāṃgīṃ muktāṃ muktābhyalaṃkṛtāṃ /
dṛṣṭvā rāgāgnisaṃtaptās tanmukhāmṛtavāṃchinaḥ // Rm_36.135{33} //

savastrālaṃkāraratnāni datva dūtaiḥ pṛthak pṛthak /
tasyās taṃ janakaṃ puṣyaṃ prārthayann evam ādarāt // Rm_36.136{34} //

tathā taiḥ prārthyamāno 'sau puṣyo dūtaiḥ pṛthak pṛthak /
tad dattaṃ prābhṛtaṃ dṛṣṭvā tasthau taṃ kṣubhitāśayaḥ // Rm_36.137{35} //

tata utthāya puṣyaḥ sa śokāgāre viṣaṇṇadhīḥ /
gatvā śayyātalāsīno manasaivaṃ vyaciṃtayat // Rm_36.138{36} //

hāre duḥkhaṃ prajātaṃ me kiṃ kariṣyāmi sāṃprataṃ /
ekaiva duhitā me 'sti yācakā bahavo 'pi me // Rm_36.139{37} //

yady ekasmai pradāsyāmi sarve 'nye syur mama dviṣaḥ /
atrāhaṃ kiṃ kariṣyāmi yad upāyaṃ na manyate // Rm_36.140{38} //

iti cintāviṣaṇṇāsyas tasthau mohaviṣārditaḥ // Rm_36.141{39!} //

tatraivaṃ saṃsthitaṃ dṛṣṭvā janakaṃ taṃ samohitaṃ /
sametya sātmajā muktā natvaivaṃ paryapṛchata // Rm_36.142{40} //

tāta kiṃ te mano duḥkhaṃ yad evaṃ tiṣṭhase 'dhumā /
tat satyaṃ samupākhyā prabodhayātmajām imāṃ // Rm_36.143{41} //

iti saṃprārthite putryā tayā sa janakaḥ sudhīḥ /
taṃ muktāṃ svātmajaṃ dṛṣṭvā sucirād evam abravīt // Rm_36.144{42} //

ayi putri subhadrāṃgī kim atrāhaṃ vadeya hi /
yat tvam ekā sutā me 'sti yācakā bahavās tava // Rm_36.145{43} //

yady ekasmai pradāsyāmi tvām ekaṃ divyasuṃdarīṃ /
te sarve 'nye bhaveyur me śatravo hy apakāriṇaḥ // Rm_36.146{44} //

iti cintāvidagdhātmā tiṣṭhāmy evaṃ hi nānyathā /
tad upāyaṃ na paśyāmi yato me jāyate bhayaṃ // Rm_36.147{45} //

Rm 405

iti pitroditaṃ śrutvā sā muktā duhitā punaḥ /
janakaṃ taṃ samālokya bodhayanty evam abravīt // Rm_36.148{46} //

nāhaṃ kāmārthinī tāta saṃbuddhaśāsane gatā /
pravrajya saṃvaraṃ dhṛtvā cariṣyāmi śubhāṃ cariṃ // Rm_36.149{47} //

iti me niścitaṃ cittam anyathā na karomi hi /
tad atra mā viṣīda tvaṃ tad anujñāṃ pradehi me // Rm_36.150{48} //

iti putryā tathākhyātaṃ sa puṣyo janakaḥ sudhīḥ /
svātmajāṃ tāṃ samālokya punar evam abhāṣata // Rm_36.151{49} //

ayi putri kathaṃ tāvat pravrajyāṃ carituṃ saheḥ /
tvaṃ hi bālā subhadrāṅgī kumārī sukhamedhinī // Rm_36.152{50} //

tasmād yāvat kumārī tvaṃ tāvad gehe samāśritā /
triratnabhajanaṃ kṛtvā caropāsakasaṃvaraṃ // Rm_36.153{51} //

iti pitryoditaṃ śrutvā sā muktā duhitā sudhīḥ /
tathā hīti pratiśrutya prabodhitānvamoditaḥ // Rm_36.154{52} //

tathā sā bhadrikā muktā śuddhaśīlā subhāvinī /
triratnabhajanaṃ kṛtvā cere upāsikāvrataṃ // Rm_36.155{53} //

yadā sā yauvanī kāṃtā muktā muktātiśobhitā /
tadā kaniṣṭhaputreṇa dṛṣṭānāthānnasaṃstṛtaḥ // Rm_36.156{54} //

tataḥ so 'nāthabhṛtputraḥ supriyākhyo 'bhimoditaḥ /
kāmarāgāgnisaṃtapto rogī vābhūd viṣaṇṇadhīḥ // Rm_36.157{55} //

taṃ putraṃ kāmarāgārttaṃ dṛṣṭvā so 'nāthapiṇḍadaḥ /
tan nimittaṃ samālokya samāśvāsyaivam abravīt // Rm_36.158{56} //

bho putraivaṃ kim arthe tvaṃ rogīva tiṣṭhase 'dhunā /
tad vadasva mamāgre 'pi yad ichati manas tava // Rm_36.159{57} //

iti pitroditam śrutvā supriyaḥ sa viniḥśvasan /
pitaraṃ taṃ samālokya śanair evam abhāṣata // Rm_36.160{58} //

tāta yo 'sau subhadrāṅgī muktā muktātiśobhitā /
dṛṣṭvā mayānurūpeti mano me harate 'pi sā // Rm_36.161{59} //

tadabhilāṣarāgāgnidāhasaṃtoṣitaṃ manaḥ /
tad rāgāgniśamopāyaṃ kartum arhati me 'dhunā // Rm_36.162{60} //

iti putroditaṃ śrutvā so 'nāthapiṇḍadaḥ pitā /
putrasya prāṇarakṣārthaṃ yācituṃ tāṃ samaihata // Rm_36.163{61} //

tataḥ sa dūtam āhūya pura evam abhāṣata /
sādho gacha gṛhasthasya puṣyasyaiva paro vada // Rm_36.164{62} //

sādho tad duhitā bhadrā tad dīyatāṃ sutāya me /
evaṃ kṛte 'pi saṃbaṃdhaṃ yāvajjīvaṃ sukhāya nau // Rm_36.165{63} //

ity uktvā tasya puṣyasya tāṃ muktākhyāṃ subhāvinīṃ /
prārthayitvā sutāyāsmai dātuṃ me 'rhati sarvathā // Rm_36.166{64} //

iti tenoditaṃ śrutvā tatheti pratibhāṣya saḥ /
dūtaḥ prābhṛtam ādāya puṣyasya samupācarat // Rm_36.167{65} //

tatra tasya puraḥ sthāpya prābhṛtaṃ saṃvinodayan /
yathānāthabhṛtādiṣṭaṃ tathā sarvaṃ nyavedayat // Rm_36.168{66} //

tad uktaṃ sarvam ākarṇya sa puṣyaḥ paribodhitaḥ /
muktāṃ tāṃ svātmajāṃ putrīṃ samāmaṃtryaivam abravīt // Rm_36.169{67} //

Rm 406

ayi priyātmaje putri tvam anāthabhṛtā satā /
supriyāya svaputrāya prārthitā tvaṃ prasīda tat // Rm_36.170{68} //

iti pitroditaṃ śrutvā muktā sā duhitā satī /
pitaraṃ taṃ samālokya praṇatvaivam abhāṣata // Rm_36.171{69} //

nāhaṃ kāmārthinī tāta saṃbuddhaśaraṇaṃ gatā /
pravrajyāsaṃvaraṃ dhṛtvā cariṣyāmi śubhāṃ carīṃ // Rm_36.172{70} //

iti putryoditaṃ śrutvā sa puṣyo 'bhihatāśayaḥ /
duhitāṃ tāṃ ciraṃ dṛṣṭvā punar evam abhāṣata // Rm_36.173{71} //

he sute katham eva tvaṃ vadethāḥ kiṃ na manyase /
yad asau gṛhabhṛn nāthas tad vacaḥ śrūyate na kaiḥ // Rm_36.174{72} //

tad yāvad yauvanī bhūtā tāvad bharttā sahānugāḥ /
triratnabhajanaṃ kṛtvā cara vrataṃ gṛhe sukhaṃ // Rm_36.175{73} //

yadā vṛddhā vyavasthāsyai tadā tvaṃ saugatāśrame /
pravrajyāsaṃvaraṃ dhṛtvā pracarasva śubhāṃ carīṃ // Rm_36.176{74} //

iti pitrā samādiṣṭaṃ śrutvā sā duhitā sudhīḥ /
pitro vākyaṃ kathaṃ laṃghyam iti matvaivam abravīt // Rm_36.177{75} //

nāhaṃ kāmarthinī tāta saddharmasādhanārthinī /
tathāpi tvadvaco 'laṃghyam iti śroṣyāmi te vacaḥ // Rm_36.178{76} //

yadi me samayaṃ dhṛtvā satyavākyaṃ dadāti me /
vṛṇuyāṃ taṃ patiṃ nanum iti me vacanaṃ dhruvaṃ // Rm_36.179{77} //

iti putryoditaṃ śrutva sa puṣyaḥ paribodhitaḥ /
etat sarvaṃ pravṛttāṃtaṃ dūtasyāgre nyavedayat // Rm_36.180{78} //

dūtāpi tat pravṛttāṃtaṃ śrutvā tatheti satvarāḥ /
anāthapiṇḍadasyāgre vistareṇa nyavedayat // Rm_36.181{79} //

so 'nāthapiṇḍadaś cāpi śrutvā sa pratimoditaḥ /
sarvam etat pravṛttāṃtaṃ putrasyāgre nyavedayat // Rm_36.182{80} //

etat pitrā samākhyātaṃ śrutvā sa supriyaḥ sudhīḥ /
tathā hīti pratijñāya dūtasyāgre nyavedayat // Rm_36.183{81} //

dūtaś ca tadvacaḥ śrutvā puṣyasya purato gataḥ /
sarvam etat pravṛttāṃtaṃ vistareṇa nyavedayat // Rm_36.184{82} //

puṣyo 'pi tat samākhyātaṃ śrutvā patnyāḥ puro 'vadat /
sāpi taj jananī śrutvā putryā agre nyavedayat // Rm_36.185{83} //

tan mātrā samupādiṣṭaṃ śrutvā sā duhitā satī /
tathā hīti pratiśrutya tūṣṇībhūtvādhyuvāsa tat // Rm_36.186{84} //

tataḥ sa janakaḥ puṣyo matvā putryādhivāsitaṃ /
tasyā vivāhasāmagrīṃ sahasā samasādhayat // Rm_36.187{85} //

tataḥ sa janakaḥ puṣyo 'py anāthapiṇḍadātmajaṃ /
supriyaṃ taṃ samānīya satkṛtya samamānayat // Rm_36.188{86} //

tatas tām ātmajāṃ muktāṃ supriyāya subhāvine /
saṃkalpya pradadau puṣyo janakaḥ sa yathāvidhiḥ // Rm_36.189{87} //

tataḥ sa supriyo bharttā tāṃmuktāṃ ramaṇīṃ priyāṃ /
bhāryāṃ svagṛhe ānīya reme bhuktvā yathāsukhaṃ // Rm_36.190{88} //

evaṃ sā bhāvinī muktā kāñcit kālaṃ gṛhe mudā / Rm 407 bharttrā saha yathākāmaṃ bhuktvā reme pramoditā // Rm_36.191{89} //

tatas tau daṃpatī dehe vṛddhatva samupākrame /
pitroḥ pādān praṇatvaivaṃ prārthayataṃ samādarāt // Rm_36.192{90} //

pitarau yat kṛtaṃ satyam āvābhyāṃ tat susiddhaye /
pūrayituṃ samichāvas tad ājñāṃ dātum arhatha // Rm_36.193{91} //

iti saṃprārthitaṃ tābhyāṃ śrutvā pitā sa sā prasūḥ /
dṛṣṭvā tau daṃpatī śrāddhāyuktāv evaṃ samūcatuḥ // Rm_36.194{92} //

yadi vāṃ vidyate vāṃchā carituṃ saugataṃ vrataṃ /
tat satyapūraye tasmāt pracarata samāhitau // Rm_36.195{93} //

iti tābhyām anujñāte daṃpatī tau pramoditau /
pitroḥ pādān praṇatvaiva pratasthuḥ sahasā gṛhāt // Rm_36.196{94} //

tatas tau jetakodyāne vihāre samupāgatau /
bhagavantaṃ tam ānamya pravrajyāṃ samayācatāṃ // Rm_36.197{95} //

bhagavan nātha sarvajña vijānāti yad āvayoḥ /
satyaṃ tat pūrayiṣyāvas tat pravrajyāṃ dadātu vāṃ // Rm_36.198{96} //

iti saṃprārthite tābhyaṃ bhagavāṃ dakṣapāṇinā /
spṛṣṭvā tac chirasor dṛṣṭvā samāmaṃtryaivam ādiśat // Rm_36.199{97} //

evaṃ caratam ādāya pravrajyāvratam uttamaṃ /
svaparātmahitārtheṣu brahmacaryaṃ samāhitau // Rm_36.200{98} //

ity ādiṣṭe munīndreṇa tāv ubhāv api muṃḍitau /
khikkhirīpātravibhrāṇau ca bhartuś cīvarāvṛtau // Rm_36.201{99} //

tato 'vidyāgaṇaṃ bhitvā prāptavidyāviśāradau /
sarvakleśagaṇāñ jitvā sākṣād arhatvam āvatuḥ // Rm_36.202{100} //

tatas tau vimalātmānau priśuddhatrimaṇḍalau /
jitendriyāū samācārau nirvikalpau niraṃjanau // Rm_36.203{1} //

sarveṣām api lokānāṃ traidhātukanivāsināṃ /
pūjyau mānyau ca vaṃdyau tāv abhūtaṃ brahmacāriṇau // Rm_36.204{2} //

tad dṛṣṭvā te bhikṣavaḥ sarve vismayoddhatamānasā /
bhagavaṃtaṃ tam ānamya paprachus tat purākṛtaṃ // Rm_36.205{3} //

bhagavan kiṃ kṛtaṃ karma purābhyāṃ sukṛtaṃ kuha /
tat sarvaṃ samupādiśya sarvān naḥ paribodhaya // Rm_36.206{4} //

iti saṃprārthite sarvair bhikṣubhiḥ sa munīśvaraḥ /
sarvāṃs tāṃ śrāvakān bhikṣūn samālokyaivam ādiśat // Rm_36.207{5} //

śṛṇuta bhikṣavaḥ karma yad ābhyāṃ prakṛtaṃ purā /
tat sarvaṃ vaḥ pravakṣyāmi śrutvā cābhyanumodata // Rm_36.208{6} //

tad yathābhūt purā śāstā kāśyapākhyamunīśvaraḥ /
sarvajño 'rhaṃ jagannātho dharmarājas tathāgataḥ // Rm_36.209{7} //

bhagavān sa mṛgāraṇye vārāṇasyāṃ jinārame /
sarvasatvahitārthena vijahāra sasāṃghikaḥ // Rm_36.210{8} //

tadā tatra mahān sādhuḥ śrīmāñ chrīdopamaḥ sudhīḥ /
sadā tasya munīndrasya saddharmaśrāvako 'bhajat // Rm_36.211{9} //

tataḥ sa buddhimān dātā sarvalokahitārthataḥ /
chandakabhikṣaṇaṃ tatra yācitvā paṃcavārṣikaṃ // Rm_36.212{10} //

Rm 408

kāśyapasya munīndrasya sasaṃghaya niraṃtaraṃ /
sapūjābhojanair nityam upasthātuṃ samaichata // Rm_36.213{11} //

tataḥ sa nṛpater ājñāṃ samāsādya pramoditaḥ /
hastiskandhe samāruhya ghaṇṭāvādyaṃ pravādayan // Rm_36.214{12} //

sarvatra viṣaye tatra vārāṇasyāḥ samaṃtataḥ /
chaṃdakabhikṣaṇaṃ sārddhaṃ yācituṃ prācaraj janaiḥ // Rm_36.215{13} //

taṃ dṛṣṭvā sārthavāhasya bhāryā bhadrā subhāvinī /
sā tasyai śiraso mucya muktāhāraṃ dadau mudā // Rm_36.216{14} //

tatas tasyāḥ śiraskaṃ tanmuktāhāravyapohitaṃ /
dṣṭvā sa vismito hāryyaṃ tām eva paryapṛchata // Rm_36.217{15} //

kvāsau bhadre śirasthas te muktāhāro na vidyate /
kasyai dattas tvayā kena hṛto vā tad vadasva me // Rm_36.218{16} //

iti bhartrābhipṛṣṭe sā muditā racitāṃjaliḥ /
bharttāraṃ taṃ praṇatvaivaṃ vinodayitum abravīt // Rm_36.219{17} //

āryaputra prasīdātra mā kṛthā roṣatām iha /
yan mayā śraddhayā dattaś chaṃdakabhikṣaṇe 'py asau // Rm_36.220{18} //

iti bhāryoditaṃ śrutvā sārthavāhas tataś caran /
niṣkrīya bahumūlyena tasyai patnyai dadau punaḥ // Rm_36.221{19} //

taṃ muktāhāram ālokya sārthabhṛtaḥ priyāpi sā /
saṃpradattaṃ mayā śāstu iti taṃ nāgrahīd api // Rm_36.222{20} //

tataḥ sa sārthabhṛt svāmī tāṃ bhāryāṃ ramaṇīṃ priyāṃ /
snehārdacakṣuṣā dṛṣṭvā punar evam abhāṣata // Rm_36.223{21} //

bahumūlyena bhadre yaṃ mayā krītas tu dīyate /
tat kasmān nechasīdaṃ mad grahītuṃ katham eva hi // Rm_36.224{22} //

iti bhartroditam śrutvā sā dattaṃ svāminā punaḥ /
taṃ muktāhāram ādāya bharttuś cittaṃ vyanodayat // Rm_36.225{23} //

tataḥ sā viṣayāraktā saddharmaguṇavāṃchinī /
taṃ saṃpūjāṃgam ādāya yayau śāstur mudāśrame // Rm_36.226{24} //

tatraitad gandhakuṭyāṃ sā kṛtvā sugaṃdhilepanaṃ /
supuṣpaiś ca samākīryya natvā kṛtvā pradakṣiṇāṃ // Rm_36.227{25} //

tataḥ sā muditā tasya kāśyapasya jagadguroḥ /
muktāhāraṃ puraḥ kṣiptvā praṇanāma kṛtāṃjaliḥ // Rm_36.228{26} //

tato buddhānubhavena muktāhāraḥ sa tat kṣaṇaṃ /
tasya śāstuḥ śiraḥ saṃstho rarāja saṃprabhāsayan // Rm_36.229{27} //

tad dṛṣṭvā sā suprasannāsyāḥ saṃbodhiguṇalālasāḥ /
śāstuḥ pādau praṇatvaivaṃ praṇidhānaṃ vyadhān mudā // Rm_36.230{28} //

etatpuṇyavipākena śāstāram īdṛśaṃ jinaṃ /
ārāgyedṛgguṇānāṃ ca lābhī syāṃ sarvathā bhave // Rm_36.231{29} //

evaṃ sā bhāvinī kāṃtā tasya śāstu jagadguroḥ /
praṇidhānaṃ sadā kṛtvā prabheje saṃprasāditā // Rm_36.232{30} //

yo 'sau sārthapater bhāryā mukteyaṃ sā subhāvinī /
manyatām iti yuṣmābhir nānyathā tu hi bhikṣavaḥ // Rm_36.233{31} //

yad anayā tadā tasya kāśyapasya jagadguroḥ / Rm 409 pūjāṅgaiḥ śraddhayābhyarcya muktāhāraḥ praḍhokitaḥ // Rm_36.234{32} //

etatpuṇyavipākena jāteyaṃ sukule 'dhunā /
śirasy asyāś ca saṃrūḍho muktāmālā sahodbhavā // Rm_36.235{33} //

yathānayā kṛtaṃ tatra praṇidhānaṃ tathā 'dhunā /
māṃ śāstāram āgamya sākṣād arhatvam āpyate // Rm_36.236{34} //

evaṃ hi yat kṛtaṃ yena tenaiva bhujyate phalaṃ /
abhuktaṃ kṣīyate naiva karma na cānyathā kvacit // Rm_36.237{35} //

evaṃ matvātra saṃsāre sarvadā śubhavāṃchibhiḥ /
saddharmaṃ samupāśritya caritavyaṃ śubhe sadā // Rm_36.238{36} //

śubhe caranti ye nityaṃ na te gachaṃti durgatīṃ /
sadgatim eva saṃyānti bodhiṃ ca samavāpnuyuḥ // Rm_36.239{37} //

ity ādiṣṭaṃ munīndreṇa śrutvā te sāṃghikā api /
sarve tatheti vijñapya prābhyanaṃdan prabodhitāḥ // Rm_36.240{38} //

ity ādiṣṭaṃ hi me śāstrā śrutaṃ mayā tathocyate /
śrutvāpy evaṃ tathā rājaṃ caritavyaṃ śubhe sadā // Rm_36.241{39} //

prajāś cāpi mahārāja bodhayitvā prayatnataḥ /
bodhimārge pratisthāpya pālayasva samāhitaḥ // Rm_36.242{40} //

tathā hi te sadā bhadraṃ sarvatrāpi bhaved dhruvaṃ /
kramād bodhiṃ ca saṃprāpya saṃbuddhapadam āpnuyāḥ // Rm_36.243{41} //

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ /
tathā hīti pratijñapya prābhyanaṃdat sapārṣadaḥ // Rm_36.244{42} //

muktāvadānaṃ manujā idaṃ ye śṛṇvaṃti ye cāpi niśāmayanti /
te sarva evaṃ sukhitā śubhāni kṛtvā prayānti sugatālayan te // Rm_36.245{43} //

++ iti ratnāvadānatatve muktāvadānaṃ samāptam ++

Rm 410

XXXVII Dhīmatyāvadāna
athāśoko mahīndro 'sau kṛtāṃjaliḥ pramoditaḥ /
upaguptaṃ tam arhantaṃ natvaivaṃ punar abravīt // Rm_37.1{1} //

bhadanta ye mahāsatvā bodhisatvā yathepsitaṃ /
sarvārthibhyaḥ pradatvaivaṃ dānaṃ kurvanti sarvadā // Rm_37.2{2} //

teṣām evaṃ pradatte 'pi tad dravyaṃ kṣīyate na hi /
punarvṛddhitamaṃ yāti tat kathaṃ me samādiśa // Rm_37.3{3} //

katamadvratapuṇyasya prabhāvāc chrīḥ pravarddhate /
tad vrataṃ me bhavāñ chāstā samyag ādeṣṭum arhati // Rm_37.4{4} //

iti saṃprārthite rājñā śrutvā so 'rhan yatiḥ sudhīḥ /
upagupto narendraṃ taṃ samālokyaivam ādiśat // Rm_37.5{5} //

śṛṇu rājan mahābhāga yathā me guruṇoditaṃ /
tathāhaṃ te pravakṣyāmi loke dharmābhivṛddhaye // Rm_37.6{6} //

ye satyasamādhānāḥ śuddhaśīlāḥ śubhārthinaḥ /
vasudhārāmahādevyāś caranti vratam uttamaṃ // Rm_37.7{7} //

teṣāṃ na kṣīyate dravyaṃ pradatte 'pi sadā gṛhe /
pravṛddhitaram eva syād vasudhārānubhāvataḥ // Rm_37.8{8} //

tadyathāsīt purā buddhaḥ śākyasiṃho munīśvaraḥ /
sarvajño 'rhañ jagacchāstā dharmarājas tathāgataḥ // Rm_37.9{9} //

bhagavānn ekadā tatra vārāṇasyāḥ purāntike /
mṛgadave jināvāse vijahāra sasāṃghikaḥ // Rm_37.10{10} //

tadā tad dharmapīyūṣaṃ pātuṃ śakrādayo 'marāḥ /
brahmādi brāhmaṇāś cāpi sarve lokādhipā api // Rm_37.11{11} //

siddhā vidyādharā daityā yakṣagaṃdharvakinnarāḥ /
rākṣasā garuḍā nāgās tathānye 'pi samāgatāḥ // Rm_37.12{12} //

yatayo yoginaś cāpi tīrthikāś ca tapaśvinaḥ /
nirgranthā vītarāgāś ca munayo brahmacāriṇaḥ // Rm_37.13{13} //

evam anye 'pi lokāḥ saṃbuddhadharmavāṃchinaḥ /
tat saddharmāmṛtaṃ pātuṃ mudā tatra samāgatāḥ // Rm_37.14{14} //

tatpurādhipatī rājā viśvabhadrābhidho mahān /
tasya bhāryā priyādevī ratnamālābhidhā satī // Rm_37.15{15} //

tadātmajakumārāṃśaḥ sūryaprabhābhidhaḥ kṛtī /
tadātmajā ramākārā kumārī vimalābhidhā // Rm_37.16{16} //

anye 'py antarjanāś cāpi sa jñātimitravāṃdhavāḥ /
purohitādayaś cāpi vedavijñā dvijātayaḥ // Rm_37.17{17} //

vaiśyāś ca maṃtriṇo 'mātyā gṛhasthāś ca mahājanāḥ /
vaṇijaḥ sārthavāhāś ca śilpinaś cāpi paurikāḥ // Rm_37.18{18} //

grāmyā jānapadāś cāpi tathā kārpaṭikā api / Rm 411 evam anye 'pi lokāś ca sarve te samupāgatāḥ // Rm_37.19{19} //

tatretya taṃ sabhāsīnaṃ sarvasaṃghapuraskṛtaṃ /
saṃbuddhaṃ śrīghanaṃ dṛṣṭvā muditāḥ samupācaran // Rm_37.20{20} //

tatra sarve 'pi te lokāḥ samabhyarcya yathākramaṃ /
tridhā pradakṣiṇīkṛtvā praṇatvā taṃ munīśvaraṃ // Rm_37.21{21} //

tat saddharmāmṛtaṃ pātuṃ parivṛtya samaṃtataḥ /
puraskṛtya samādhāya samupatasthur ādritā // Rm_37.22{22} //

atha sa bhagavān dṛṣṭvā tān sarvān samupasthitān /
bodhicaryāṃ samārabhya dideśa dharmam uttamaṃ // Rm_37.23{23} //

tat saddharmaṃ samākarṇya sarvalokāḥ prabodhitāḥ /
bodhicittaṃ samāsādya bhavaṃti bodhicāriṇaḥ // Rm_37.24{24} //

āsīt tat samaye tatra vārāṇasyāṃ gṛhādhipaḥ /
dharmadhvajābhidhaḥ śreṣṭhī dātā sādhur mahājanaḥ // Rm_37.25{25} //

tasya bhāryā priyā kāntā śāntamatīti viśrutā /
putrāś ca bahavas tasya sutāś cāpy abhavaṃs tathā // Rm_37.26{26} //

pautrāḥ karmakarāḥ preśyā dāsī dāsajanā api /
aneke parivārāś ca vaṃdhumitrasuhṛjjanāḥ // Rm_37.27{27} //

sarve te poṣitās tena saṃbhṛtya paripālitāḥ /
poṣaṇīyā gṛhasthasya sarve hi samupāśritāḥ // Rm_37.28{28} //

arthino 'pi sadā tasya gṛhe 'nekasamāgatā /
śubhāśīrvacanair nityaṃ mahotsāhaṃ pracakrire // Rm_37.29{29} //

so 'pi dharmadhvajo dātā tān sarvān arthino janān /
yathābhilaṣitair dravyais toṣayitvābhyamodayat // Rm_37.30{30} //

evaṃ pradadatas tasya kramāt saṃpat kṣayaṃ gatā /
tad dṛṣṭvā sa gṛhī dānavighnaśaṃkārdito 'bhavat // Rm_37.31{31} //

tataḥ śokālaye sthitvā tat saṃpatkṣīyaciṃtayā /
viniśvasan viṣaṇṇātmā tasthau bhogyanirutsahaḥ // Rm_37.32{32} //

tatas tasya priyā bhāryā śāntamatī vicakṣaṇā /
bharttāraṃ taṃ viṣaṇṇāsyaṃ dṛṣṭvaivaṃ paryapṛchata // Rm_37.33{33} //

svāminn evaṃ kim ālokya tiṣṭhase duḥkhaciṃtayā /
yat te 'tra jāyate duḥkhaṃ tad vadasva manogataṃ // Rm_37.34{34} //

iṭi bhāryoditaṃ śrutvā sa bharttābhiviniśvasan /
tāṃ bhāryāṃ supriyāṃ kāṃtāṃ samālokyaivam abravīt // Rm_37.35{35} //

ayi priye mahad duḥkhaṃ hṛdi me jāyate 'dhunā /
yat saṃpadaḥ parikṣīṇā āyā me 'tra na vidyate // Rm_37.36{36} //

putrapautrādayo 'neke bahayo me kuṭumbinaḥ /
karmakarādayo bhṛtyā dāsīdāsādayo janāḥ // Rm_37.37{37} //

anye 'pi bahavaḥ preṣyāḥ pālanīyā divāniśaṃ /
arthino yācakāś ca bahavo nityam āgatāḥ /
kathaṃ tāns toṣayiṣyāmi kramāt kṣīṇā hi saṃpadaḥ // Rm_37.38{38} //

nūnaṃ me yācakāḥ sarve śūnyahastā gṛhād ataḥ /
parikhinnavibhinnāsyā vrajiṣyanti nirāśayāḥ // Rm_37.39{39} //

Rm 412

iti cintāviṣaṇṇe me hṛdi duḥkhaṃ prajāyate /
tad duḥkhānalasaṃtaptas tiṣṭhāmy evaṃ vimohitaḥ // Rm_37.40{40} //

kiṃ hi dānamahotsāhaṃ vinā gehe sukhaṃ bhavet /
paśuvat kevalaṃ bhuktvā kiṃ sāraṃ satsukhaṃ vinā // Rm_37.41{41} //

iti bhartroditaṃ śrutvā sātha śāntamatī satī /
bharttāraṃ taṃ samāśvāsya bodhayanty evam abravīt // Rm_37.42{42} //

āryaputra kim atrāpi jātā te hṛdi duḥkhatā /
kiṃ viṣādenā siddhyeta kevalaṃ dahyate manaḥ // Rm_37.43{43} //

avaśyaṃ bhāvino bhāvā bhavanti mahatām api /
tad viṣādaṃ parityajya cara śubhe samāhitaḥ // Rm_37.44{44} //

iti bhāryoditaṃ śrutvā sa bharttābhiviniḥśvasan /
tāṃ bhāryāṃ supriyāṃ kāṃtāṃ samālokyaivam abravīt // Rm_37.45{45} //

ayi priye śubhaṃ kāryyaṃ nābhijānāmi sanmate /
tad upāyaṃ samākhyāya māṃ bodhayitum arhati // Rm_37.46{46} //

iti bharttroditam śrutvā sā ca śāṃtamatī satī /
bharttāraṃ taṃ samāśvāsya prabodhayitum abravīt // Rm_37.47{47} //

āryaputra mahāsādho tad upāyaṃ prakathyate /
kauśāṃvyāṃ ghoṣirārāme śākyasiṃho munīśvaraḥ // Rm_37.48{48} //

sarvajñaḥ sugato buddho hīnadīnānukaṃpakaḥ /
sarvavidyākalābhijñaḥ ṣaḍabhijño vicakṣaṇaḥ // Rm_37.49{49} //

mārajil lokavin nātho vināyakas tathāgataḥ /
dvātriṃśallakṣaṇāśītivyaṃjanapratimaṇḍitaḥ // Rm_37.50{50} //

vyāma prabhābhibhāsvaṃtaṃ śatasūryādhikaprabhaṃ /
jaṃgamam iva ratnābhaṃ saumyaṃ samaṃtabhadrakaṃ // Rm_37.51{51} //

sarvasatvahitārthena vijahāra sasāṃghikaḥ /
tatra gatvā praṇatvā tat taṃ buddhaṃ śṛṇutādarāt // Rm_37.52{52} //

tadā sa bhagavān buddhas tad upāyaṃ samādiśet // Rm_37.53{53!} //

iti bhāryāsamādiṣṭaṃ śrutvā dharmadhvajo 'pi saḥ /
tatheti paribhāṣitvā sa bharttā saṃpramoditaḥ // Rm_37.54{54} //

tadā sa dharmadhvajo bhāryaṃ velām ādāya prācarat /
tato vihāre gatvā sa bhagavaṃtaṃ sasāṃghikaṃ /
dūrataḥ praṇatiṃ kṛtvā ekasthāne samāśrayat // Rm_37.55{55} //

tadā sa bhagavān dṛṣṭvā taṃ dharmadhvajaduḥkhitaṃ /
jānann apy āgataṃ kāmaṃ dharmadhvaje samabravīt // Rm_37.56{56} //

sādho kasmād ihāgatya tiṣṭhase tat samādiśa /
iti śāstrā samādiṣṭaṃ śrutvā dharmadhvajo 'pi saḥ // Rm_37.57{57} //

kṛtāṃjalipuṭo natvā bhagavaṃtam evam abravīt /
bhagavan yad vijānīyā nānya gacchāmi me vibho /
tvayi mama kāryyam eka pṛchāmīti vyacintayat // Rm_37.58{58} //

tadyathā me mahāsaṃpat kṣīṇaṃ yāti daridratāṃ /
punar vṛddhigataṃ dravyaṃ tat kathaṃ me samādiśa // Rm_37.59{59} //

katamad vratapuṇyasya prabhāvāc chrī pravarddhate /
tad vrataṃ me bhavāñ chāstā samyag ādeṣṭum arhati // Rm_37.60{60} //

Rm 413

iti saṃprārthitaṃ tena śrutvā sa bhagavān mudā /
dharmadhvajaṃ tam āmaṃtrya saṃpaśyann evam abravīt // Rm_37.61{61} //

sādhu śṛṇu samādhāya tad vidhiṃ saṃpravakṣyate /
tac chrutvā te prabodhitvā samācara vidhānataḥ // Rm_37.62{62} //

vasudhārāvrataṃ samyak yathā śrutaṃ mayā purā /
vajradharābdhigaṃbhīranirghoṣeṇopadeśitaṃ // Rm_37.63{63} //

tathāthā prathamaṃ tāvac chuddhabhūmau parigrahaṃ /
kṛtvā mṛdgomayāmbhobhiḥ saṃlipya paryaśobhayet // Rm_37.64{64} //

tataḥ sadgurum ārādhya natvā kṛtāṃjalir mudā /
satkṛtya prārthayed evaṃ vasudhārāvrataṃ varaṃ // Rm_37.65{65} //

tataḥ sa guruṇā sārddhaṃ snātvā tīrthe viśuddhadhīḥ /
śuddhavastrāvṛtāḥ śuddhacitto brahmavihārikaḥ // Rm_37.66{66} //

māse bhādrapade kṛṣṇapakṣe māghe 'pi vā punaḥ /
tṛtīyāyāṃ tithau devīṃ samāvāhya vrataṃ caret // Rm_37.67{67} //

pūrvasmin divase vighnān kīlayet sarvadiksthitān /
tatra subhūtale sūtraṃ pātayitvā yathāvidhi // Rm_37.68{68} //

varttayen maṃḍalaṃ devyāḥ sagaṇapratimaṇḍitaṃ // Rm_37.69{69!} //

evaṃ tan maṃḍalaṃ kṛtvā saptavrīhisuveṣṭitaṃ /
tato 'ṣṭayakṣaṇīcihnaṃ śobhitaiḥ kalaśair vṛtaṃ // Rm_37.70{70} //

sapatākadhvajachatravitānaiḥ parimaṇḍitaṃ /
kṛtvā tan maṇḍalaṃ vajrī pratiṣṭhāpya yathāvidhi // Rm_37.71{71} //

vicitrapuṣpamālābhiḥ pradīpaiḥ saṃprabhojvalaiḥ /
saurabhyadhūpanaiś cāpi samabhyarcyābhiśobhayet // Rm_37.72{72} //

tatas tan maṇḍale devī sagaṇāṃ parisaṃsmaran /
dhyātvā jāgaraṇaṃ kṛtvā tad rātrīṃ vyatilaṃghayet // Rm_37.73{73} //

tataḥ prātaḥ samutthāya tīrthe snātvā suśuddhadhīḥ /
śucivastrāvṛte paṃcagavyaiḥ svāṃgaṃ vyaśodhayet // Rm_37.74{74} //

tataḥ sa sadguruṃ natvā tadājñāṃ śirasāvahan /
uttarābhimukhaḥ śuddha āsane samupāśrayet // Rm_37.75{75} //

tatas tāvad guruṃ natvā triratnaśaraṇaṃ gataḥ /
maṃḍale sagaṇāṃ devīṃ dhyātvāvāhya samarcayet // Rm_37.76{76} //

tato 'rahaṃ saṃpradatvāgre praṇatvā sāṃjalir mudā /
japastotrādikaṃ kṛtvā kuryāc ca pāpadeśanāṃ // Rm_37.77{77} //

puṇyānumodanāṃ kṛtvā prārthayed bodhisaṃvaraṃ // Rm_37.78{78!} //

tataḥ pradakṣiṇāṃ kṛtvā natvāstāṃgaiś ca sāṃjaliḥ /
tataḥ pītamayaṃ sūtram ṣoḍaśabhedavarttitaṃ /
śuddhaṃ gurur maṃtreṇa śodhayet // Rm_37.79{79} //

tatas tad vratasūtraṃ sa sagurur dhāraṇīṃ pathan /
tasmai śiṣyāya rakṣyārthaṃ datvābhiṣekam arppayet // Rm_37.80{80} //

tad vrataṃ sūtram ādāya vaṃdhitvā svakare vratī /
yāvad vratasamāptaṃ na tāvat tat sūtram ādharet // Rm_37.81{81} //

tataḥ vratī yathāśakti gurave dānadakṣiṇaṃ / Rm 414 datvāṣṭāṅgapraṇāmeṇa natvā samabhitoṣayet // Rm_37.82{82} //

tataḥ paṃcāmṛtair yuktaṃ baliṃ kṣīrodanābharaṃ /
sa yakṣayakṣaṇīlokapālebhyaḥ saṃpradāpayet // Rm_37.83{83} //

tataḥ kṣamārthanaṃ kṛtvā guruṇā saha pālanaṃ /
tṛtīyapraharāgre 'hneḥ kuryāt sa yavapūrakaiḥ // Rm_37.84{84} //

pālanāṃte punaḥ snātvā tāṃ devīṃ sagaṇāṃ smaran /
paṭhañ chrīdhāraṇīm rātrī pūjayec ca yathāvidhi // Rm_37.85{85} //

evaṃ nityaṃ catuḥsaṃdhyaṃ pūjayec chrīvasuṃdharāṃ /
yāvajjīvaṃ yathāsaktau varṣaikaṃ vā tathā caret // Rm_37.86{86} //

ṣaṇmāsaṃ māsam ekaṃ ca yathāśakti vrataṃ caret /
navasaptadināny evaṃ paṃcatrīṇi dināny api // Rm_37.87{87} //

aho rātraṃ tathaikaṃ vā vāram ekaṃ vrataṃ caret /
tatpare dyur dine prātaḥ snātvā śuddhāśayo vratī /
tathā tāṃ sagaṇāṃ devīṃ samarcayed yathāvidhi // Rm_37.88{88} //

tataś ca guruve 'bhyarcya vastrālaṃkārabhūgṛhaṃ /
sadakṣiṇāṃ pradatvaivaṃ svātmānaṃ ca samarppayet // Rm_37.89{89} //

tataḥ sa gurur ādāya tasmai śiṣyāya sāśiṣaṃ /
datvā kṣamārthanāṃ kṛtvā tan maṇḍalaṃ visarjayet // Rm_37.90{90} //

tatas tad raja ādāya bhaṇḍāgāre 'bhigopitaṃ /
saṃnidhāya sadā nityam abhyarcya sādaraṃ bhajet // Rm_37.91{91} //

tad rajaḥśeṣanirmālyaṃ nadyāṃ nāgān yathāvidhi /
samabhyarcya samarppitvā sarvaṃ jale pravāhayet // Rm_37.92{92} //

tatas taj jalam ādāya gṛhe gatvā mahotsavaiḥ /
taj jalair maṇḍalāgārakoṣṭhe sarvatra siṃcayet // Rm_37.93{93} //

tatas tad vratapūrṇārthaṃ rātrau devīṃ kumārikāṃ /
yathāvidhi samāvāhya samabhyarcyābhyatoṣayet // Rm_37.94{94} //

satgurupramukhān sarvān yogino yoginīr api /
samabhyarcya yathākāmaṃ bhojanaiḥ saṃpratoṣayet // Rm_37.95{95} //

tatas taṃ sagaṇaṃ cakraṃ natvā vratī sa sāṃjaliḥ /
kṣamāpya vinayaṃ kṛtvā prārthayec chrīsamṛddhitāṃ // Rm_37.96{96} //

tatas tat sagaṇaṃ cakraṃ tadbhaktyā saṃpratoṣitaṃ /
tasmai vratine dadyāt susaṃpattisubhāṣitaṃ // Rm_37.97{97} //

tatas tasya gṛhe devī vasudhārā samāśritā /
sarvadravyābhisaṃpūrṇaṃ kṛtvā tiṣṭhet sadā sthirā // Rm_37.98{98} //

tatas tad dravyam ādāya sarvārthibhyo yathepsitaṃ /
saṃpradatvā yathākāmaṃ bhuktvā bhavaṃ sukhaṃ caret // Rm_37.99{99} //

evaṃ gṛhapate matvā vasudhārāvrataṃ mahat /
yathāvidhi samādāya gṛhe cara samādarāt // Rm_37.100{100} //

tatas te sarvadā gehe maṃgalaṃ nirupadravaṃ /
bhavet sāpi mahādevī sagaṇā nivaset sthirā // Rm_37.101{1} //

tatas te sarvasaṃpattiḥ pravarddhitā śubhānvitā /
bhavane saṃbhavanty eva na kadācit kṣayaṃ vrajet // Rm_37.102{2} //

tatas tvaṃ sarvadā saukhyaṃ bhuktvā datvā yathepsitaṃ / Rm 415 triratnabhajanaṃ kṛtvā śubhe cara samāhitaḥ // Rm_37.103{3} //

etatpuṇyavipākena sadā tvaṃ sadgatiṃ tataḥ /
bodhicaryāṃ caran bodhiṃ prāpya buddhapadaṃ labheḥ // Rm_37.104{4} //

ity ādiṣṭaṃ munīndreṇa śrutvā dharmadhvajo gṛhī /
sa mudā suprasannātmā vrataṃ caritum aichata // Rm_37.105{5} //

tataḥ sa mudito natvā sāṃjalis taṃ jagadguruṃ /
bhagavantaṃ jagannāthaṃ prārthayad evam ādarāt // Rm_37.106{6} //

bhagavan sarvavic chāstar bhavatāṃ śaraṇaṃ gataḥ /
bhavadājñāṃ śiro dhṛtvā cariṣye 'ham idaṃ vrataṃ // Rm_37.107{7} //

tad bhavāṃ kṛpayā śāstas tad anujñāṃ dadātu me /
bhavatātra yathādiṣṭaṃ cariṣye tat tathā khalu // Rm_37.108{8} //

iti saṃprārthite tena bhagavān sa jagadguruḥ /
tasmai devyā mahāvidyāṃ dhāraṇīṃ saṃpaṭhan dadau // Rm_37.109{10} //

so 'pi dharmadhvajo natvā sāñjalis taṃ munīśvaraṃ /
dhāraṇīṃ tāṃ samādāya saṃpapāṭha pramoditaḥ // Rm_37.110{10} //

tataḥ sa suprasannātmā dharmadhvajaḥ kṛtāṃjaliḥ /
taṃ munīndraṃ jagannāthaṃ praṇatvā svagṛhaṃ yayau // Rm_37.111{11} //

tataḥ sa svagṛhaprāptaḥ suprasannamukhāmbujaḥ /
tāṃ śāṃtamatāṃ bhāryāṃ samāmaṃtryaivam abravīt // Rm_37.112{12} //

priye dhanyāsi kalyāṇī yat tvayāhaṃ prabodhitaḥ /
saṃbuddhaśāsanaṃ ratnam āptavān aham āgataḥ // Rm_37.113{13} //

tadyathā samupādiṣṭaṃ munīndreṇānuśāsinā /
tathāvāṃ tad vrataṃ devyāś carevahi samādarāt // Rm_37.114{14} //

iti bhartrā samuddiṣṭe sāpi śāntamatī mudā /
bharttāraṃ taṃ samālokya sudṛṣṭyaivam abhāṣata // Rm_37.115{15} //

ayi svāmin kathaṃ śāstra samādiṣṭaṃ vadasva me /
yathādiṣṭaṃ munīndreṇa tatha carevahi dhruvaṃ // Rm_37.116{16} //

iti bhāryoditaṃ śrutvā bharttā dharmadhvajo 'tha saḥ /
mudā śāṃtamatīṃ bhāryāṃ tāṃ samīkṣyaivam abravīt // Rm_37.117{17} //

śṛṇu bhadre yathādiṣṭaṃ munīndreṇa tathā khalu /
yad vrataṃ vasudhārāyās tad vidhiṃ te pravakṣyate // Rm_37.118{18} //

ity ukte svāminā tena sā ca śāntamatī priyā /
bharttāraṃ taṃ samālokya muditaivam abhāṣata // Rm_37.119{19} //

svāmins tena munīndreṇa yathādiṣṭaṃ tathā bhavān /
suvistaraṃ samākhyāya mano me saṃvinodata // Rm_37.120{20} //

ity ukte bhāryayā sātha dharmadhvajaḥ suvistaraṃ /
yathādiṣṭaṃ munīndreṇa tathā sarvaṃ nyavedayat // Rm_37.121{21} //

tac chrutvā sā prabodhantī śāṃtamaty anumoditā /
tathā tasyā mahādevyā vrataṃ caritum aichata // Rm_37.122{22} //

tatas taṃ svāminaṃ natvā sā ca śāntamatī satī /
tadvratārambhasāmagrīṃ sādhitum evam abravīt // Rm_37.123{23} //

svāmin vrataṃ cariṣyāvo vasulakṣmyā yathāvidhi /
sāmagrīṃ sādhayeyāsya tad anujñāṃ pradehi me // Rm_37.124{24} //

iti bhāryoditaṃ śrutvā dharmadhvajaḥ sa moditaḥ /
sādhyatāṃ sarvasāmāgrīm iti tāṃ sāṃvyanodayat // Rm_37.125{25} //

Rm 416

tataḥ sā muditāḥ sarve sāmagrīṃ sādhayanty api /
bharttāraṃ tam upāmaṃtrya darśayanty evam abravīt // Rm_37.126{26} //

sarvaṃ me sādhitaṃ siddhaṃ svāminn atra prasīdatu /
tat sadguruṃ samāmaṃtrya vratam ālabdhum arhati // Rm_37.127{27} //

iti bhāryoditaṃ śrutvā sa dharmadhvaja ādarāt /
sadguruṃ samupārādhya natvevaṃ prārthayan mudā // Rm_37.128{28} //

bhadanta śrīvasudhārādevyā vrataṃ carevahi /
tasmāt devīṃ samārādhya vratopadeśam ādiśa // Rm_37.129{29} //

iti saṃprārthite tena tatheti hi sa sadguruḥ /
pratiśrutya yathādiṣṭaṃ munīndreṇa tathācarat // Rm_37.130{30} //

tathā bhādrapade māse kṛṣṇapakṣe sa sadguruḥ /
dvitīyāyaṃ tithau tīrthe snātvā suvāsasā sudhīḥ // Rm_37.131{31} //

yathāvidhiṃ samārabhya maṃḍalaṃ samavarttayat /
tatra tāṃ sagaṇāṃ devīṃ pratiṣṭhāpya samarcayat // Rm_37.132{32} //

tat paredyus tritīyāyāṃ susnātaṃ śubhāmbaraṃ /
dharmadhvajaṃ sadāraṃ taṃ paṃcagavyair vyaśodhayat // Rm_37.133{33} //

tatas tau daṃpatī śāstrā yathādiṣṭaṃ samāhitau /
śrutvā tathā samādhāya pracaratu vrataṃ mudā // Rm_37.134{34} //

yathā śāstrā samādiṣṭaṃ tathā kṛtvā vrataṃ mudā /
gaṇacakrādikaṃ sarvaṃ samāpya tau nanandatuḥ // Rm_37.135{35} //

tatas tasya gṛhe devīṃ vasudhārā samāśritā /
sarvadravyaṃ samāpūryya tasthau sadā prasāditā // Rm_37.136{36} //

tatas tasya gṛhe saṃpad dine pravarddhitā /
saratnadhātusadvastraśasyādi dravyajātayaḥ // Rm_37.137{37} //

tā evaṃ varddhitā dṛṣṭvā sadāraḥ sa gṛhādhipaḥ /
sa vismayo muditotphullavaktrāmbujo 'bhyanaṃdata // Rm_37.138{38} //

tataḥ sa sarvadārthibhyo datvā dānaṃ yathepsitaṃ /
triratnabhajanaṃ kṛtvā sukhaṃ bhuktvā śubhe 'carat // Rm_37.139{39} //

tad dṛṣṭvā tasya gehasya samīpastho dvijottamaḥ /
viṣṇudāsābhidho vijño vismayoddhatamānasaḥ // Rm_37.140{40} //

dhīmatīṃ ramaṇīṃ bhāryāṃ suviśuddhāśayāṃ satīṃ /
niḥśvasans tāṃ samāmaṃtrya punar evam abhāṣata // Rm_37.141{41} //

paśya bhadrasya mitrasya gṛhe saṃpat samṛddhitā /
kim anena kṛtaṃ dharmaṃ yenaivaṃ śrīḥ pravarddhitā // Rm_37.142{42} //

kim āvābhyāṃ kṛtaṃ pāpaṃ yenaivaṃ no vipat sadā /
kim atrāvāṃ kariṣyāvo yena saṃpat pravarddhitā // Rm_37.143{43} //

tad upāyaṃ na jānāmi ko me upadiśed dhitaṃ /
dhanyās te dhanavaṃtā ye yathākāma sukhāśinaḥ // Rm_37.144{44} //

kiṃ te sadguṇavaṃto 'pi kṛpaṇā ye daridritā /
varaṃ prāṇaparityāgaṃ na tv evaṃ jīvitaṃ bhave // Rm_37.145{45} //

kiṃ teṣāṃ sadguṇaiś cāpi yeṣāṃ saṃpad gṛhe na hi / dhanavān puruṣo dhīraḥ kulīno nirguṇo 'pi ca / Rm 417 sarve hi dhanināṃ vaśyā paṃḍitāḥ suguṇā api // Rm_37.146{46} //

dhanavān nirguṇaś cāpi mānyate guruvaj janaiḥ /
dhanahīnā na pūjyaṃte paṃḍitā brahmaṇā api // Rm_37.147{47} //

dhig me jīvitam evaṃ hi brāhmaṇasyāpi duḥkhinaḥ /
varam evādyetan mṛtyur na tv eva cirajīvituṃ // Rm_37.148{48} //

kim anenāpi jīvena kevaladuḥkhabhoginā /
tad atra marttum ichāmi naiva jīveya duḥkhabhāk // Rm_37.149{49} //

sarveṣām api jaṃtūnām avaśyaṃ maraṇaṃ bhave /
tad atra vidyamāno 'haṃ kathaṃ loke careya hi // Rm_37.150{50} //

ity evaṃ vilapaṃ vipro viṣṇudāsaḥ sa mohitaḥ /
galadaśruvirukṣākṣas tasthau muhur viniḥśvasan // Rm_37.151{51} //

ity evaṃ vilapantan taṃ dṛṣṭvā sā dhīmatī priyā /
bodhayituṃ samāśvāsya bharttāram evam abravīt // Rm_37.152{52} //

mā viṣādaṃ kṛthāḥ svāmin dhairyyam ālambya tiṣṭhatu /
kiṃ kariṣyāvahe hy atra daivāt saṃpan na tau gṛhe // Rm_37.153{53} //

tathāpi dhairyyam ālambya yatnaṃ kuru samāhitaḥ /
yatnena siddhyate sarvaṃ guṇadravyādi sādhanaṃ // Rm_37.154{54} //

tad atrāhaṃ vadiṣyāmi hitārthaṃ te śṛṇu prabho /
bhāryā hi svāmino bharttur hitārtham 'bhyanudeśinī // Rm_37.155{55} //

yad ayaṃ gṛhabhṛd bharttā dharmadhvajas tava priyaḥ /
suhṛn mitraṃ mahāsādhus tad ādarāt sa pṛchyatāṃ // Rm_37.156{56} //

yathā tena samādiṣṭaṃ tathaiva krīyatāṃ prabho /
tatas tasya yathā saṃpat tathāsmākaṃ bhaved api // Rm_37.157{57} //

iti bhāryoditaṃ śrutvā viṣṇudāsaḥ sa tairthikaḥ /
bauddhavākye viruddhatvād anichann evam abravīt // Rm_37.158{58} //

vayaṃ hi brāhmaṇā bhadre buddhadevī vasuṃdharā /
tad vidhiṃ vedaśāstreṣu kathitaṃ na kvacid api // Rm_37.159{59} //

tat kathaṃ svakulācāraṃ tyaktvānyacharaṇaṃ gatāḥ /
bauddhopadeśam āsādya lakṣmyā vrataṃ caremahi // Rm_37.160{60} //

ye tyaktvā svakulācāram anyatra śaraṇaṃ gatāḥ /
vrataṃ caraṃti saṃpattilābhilābhākulāśayāḥ // Rm_37.161{61} //

te svadharmaparibhraṣṭā ihāpi kliṣṭabhoginaḥ /
rogiṇo duhitātmāno mṛtā yāsyaṃti durgatīṃ // Rm_37.162{62} //

iti bhadre na me vāṃchā bauddhadevyā vrate 'śubhe /
varaṃ prāṇaparityāgaṃ nānyadvrataṃ caremahi // Rm_37.163{63} //

asmākam api yā devī mahālakṣmī kuleśvarī /
tasyā vrataṃ samādhāya caremahi sadādarāt // Rm_37.164{64} //

tataḥ sā śrīmahādevī gṛhe 'śmākaṃ samāśritā /
yathābhivāṃchitaṃ dravyaṃ sarvaṃ dadyāt prasāditā // Rm_37.165{65} //

iti tasyā mahālakṣmyā vrataṃ carāvahe vayaṃ /
tat tad vratasya sāmagrīṃ sādhaya sarvam ādarāt // Rm_37.166{66} //

iti bhartroditaṃ śrutvā dhīmatī sā pramoditā / Rm 418 tathety abhyanumodantī tat sāmagrīm asādhayat // Rm_37.167{67} //

tatra sā dhīmatī tasyāḥ śāṃtamatyāḥ puro gatā /
tad vṛttāntaṃ sāmākhyāya sāmagrīṃ samayācata // Rm_37.168{68} //

sāpi śāṃtamatī tasyai dhīmatyai saṃpramoditā /
yad yat saṃprārthitaṃ dravyaṃ tat tat sarvaṃ dadau mudā // Rm_37.169{67} //

tad dravyaṃ sā samādāya bharttur agre samāgatā /
tat sarvaṃ samupasthāpya vinodyaivam abhāṣata // Rm_37.170{70} //

svāmin tvayā yathādiṣṭaṃ tat sarvaṃ sādhitaṃ mayā /
tathā tasyā mahālakṣmyā vratam ārabha sāṃprataṃ // Rm_37.171{71} //

iti bhāryoditaṃ śrutvā viṣṇudāsaḥ sa moditaḥ /
yathāvidhi mahālakṣmīvrataṃ caritum ārabhat // Rm_37.172{72} //

māse bhādrapade kṛṣṇapakṣe 'ṣṭamyāṃ yathāvidhi /
maṇḍalādīn pratisthāpya śuddhaśīlaḥ samāhitaḥ // Rm_37.173{73} //

sadāras tāṃ mahālakṣmīṃ samāvāhya samarcayan /
vidhinā tad vrataṃ kṛtvā saṃpattiṃ prārthayan mudā // Rm_37.174{74} //

tataḥ sa brāhmaṇaḥ kṛtvā tad vrataṃ susamāptitaṃ /
sabhāryaḥ suprasannātmā prācarat tāṃ śriyaṃ smaran // Rm_37.175{75} //

tathā tasya gṛhe saṃpat samudbhūtābhyajāyata /
dṛṣṭvā tau daṃpatī tatra mahānaṃdam avāpatuḥ // Rm_37.176{76} //

tataḥ sa brāhmaṇo lubdho dṛṣṭvā tān saṃpadaṃ mudā /
sarvān gupte nidhāyaiva na kiṃ cit tad vyayaṃ vyadhāt // Rm_37.177{77} //

bhūyas tṛṣṇābhisaṃtapto mātsaryābhihatāśayaḥ /
kasmai cid api tad dravyaṃ kiṃ cid dānaṃ dadau kvacit // Rm_37.178{78} //

tathā saṃrakṣya tad dravyaṃ nidhāya tu viyatnataḥ /
gopayitvā svayaṃ bhoktum api naivābhyavāṃchata // Rm_37.179{79} //

tathāpi sa pralubdhātmā nityaṃ kṛpaṇo 'rthivat /
dhanināṃ samupāśritya yācitvā dhanam ārjayat // Rm_37.180{80} //

tathārjanaḥ kṛtas tasya gṛhe dravyaṃ na varddhitaṃ /
dine dine nihīnatvaṃ gatvā kṣayaṃ kramād yayau // Rm_37.181{81} //

tataḥ sa brāhmaṇo lubdho dhaninām arthino gṛhe /
dṛṣṭvātiruṣitaḥ sarvān paribhāṣyābhyaniṃdayat // Rm_37.182{82} //

tatpāpatāvipākena gṛhe yad gopitaṃ dhanaṃ /
tat sarvaṃ nihṛtaṃ caurair nidagdhaṃ cāpi vahninā // Rm_37.183{83} //

tataḥ sa brāhmaṇas tīvrakleśāgniparitāpitaḥ /
daridritāvibhagnāśaḥ sabhāryo nyavasad gṛhe // Rm_37.184{34!} //

tasminn avasare tasyā dhīmatyāḥ sa pitā dvijaḥ /
hariśarmābhidho gehe yajñaṃ karttuṃ sadārabhat // Rm_37.185{35} //

tadā sa vāṃdhavān sārvāñ jñātīn mitrasuhṛjjanān /
bhaginībhāgineyāṃś ca jāmātrīṃś tatsutān api // Rm_37.186{36} //

duhitṝr api sarvāś ca nyamaṃtrayat samādarāt // Rm_37.187{37} //

Rm 419

tatra te vāṃdhavā sarve jñātimitrasuhṛjjanāḥ /
bhaginyā bhāgineyāś ca jāmātaro 'pi tatsutāḥ // Rm_37.188{38} //

duhitaras tathā pautrāḥ pautryādayo 'pi cāpare /
sarve te samupāgatya samupatasthur ādritāḥ // Rm_37.189{39} //

tatra sā kṛpaṇībhūtā durbhageti pitāpi saḥ /
tatra yajñamahotsāhe tām ekāṃ na nyamaṃtrayat // Rm_37.190{40} //

tadā sā dhīmatī śrutvā pitur yajñamahotsavaṃ /
kathaṃ me vismṛtaṃ pitrā mātrāpi vāṃdhavair api // Rm_37.191{41} //

iti ciṃtāviṣāghrātahṛdayā parimūrchitā /
bhojane 'pi nirutsāhā tasthau lajjānvitā gṛhe // Rm_37.192{42} //

tathā sa viṣṇudāso 'pi sasurasya gṛhe tadā /
śrutvā yajñamahotsāhaṃ tāṃ bhāryām evam abravīt // Rm_37.193{43} //

kathaṃ te janakenāvāṃ vismṛtau kena hetunā /
naiva nimaṃtritau bhadre yathā sarve nimaṃtritā // Rm_37.194{44} //

iti bhartroditaṃ śrutvā dhīmatī sātilajjitā /
bharttāraṃ viṣṇudāsaṃ taṃ bodhayanty evam abravīt // Rm_37.195{45} //

kim atrāhaṃ vadiṣyāmi yan nau saṃpad gṛhe 'sti na /
tena nau lajjayāmbāpi nimaṃtrituṃ na vāṃchate // Rm_37.196{46} //

iti sā dhīmatī lajjāsaṃkuṃcitāśayānanā /
bhartrā saha vilapyaiva tasthau gṛhe nirāśitā // Rm_37.197{47} //

tadā tajjanaṃ smṛtvā dhīmatīṃ tām anāgatāṃ /
kāñ cit paṭhigatāṃ ceṭīṃ samāhūyaivam abravīt // Rm_37.198{48} //

ayi sakhi sutā me sā dhīmatā yadi dṛśyate /
madvācasā sametyāsau vaktavyaivaṃ laghu tvayā // Rm_37.199{49} //

pitus te mandire yajñamahotsāhaṃ pravarttate /
tat kathaṃ na samāyāsi sabharttāgantum arhasi // Rm_37.200{50} //

iti saṃdiśya te mātrā preṣitāhaṃ tvadantike /
tan mātur vacanaṃ śrutvāgacheti tat puro vada // Rm_37.201{51} //

tat saṃdiṣṭaṃ tayā śrutvā tatheti pratibhāṣya sā /
ceṭī tato 'bhigachantī dhīmatyā bhavane yayau // Rm_37.202{52} //

tatra tāṃ dhīmatīṃ dṛṣṭvā sā ceṭī samupasthitā /
yathā mātrā samādiṣṭaṃ tathā sarvaṃ nyavedayat // Rm_37.203{53} //

tat tayā kathitaṃ śrutvā dhīmatī sāśrumocinī /
viniḥśvasya prasūṃ smṛtvā vilapantyaivam abravīt // Rm_37.204{54} //

hā mātaḥ katham adyāhaṃ saṃsmṛtā sāṃprataṃ tvayā /
kim āgacheya te putrī pāpinī duḥkhabhāginī // Rm_37.205{55} //

tasminn eva kṣaṇe bharttā viṣṇudāsa upācarat /
tāṃ ceṭīṃ samupālokya kim artham ity apṛchata // Rm_37.206{56} //

iti tenābhisaṃpṛṣṭe sā ceṭī racitāṃjaliḥ /
brāhmaṇaṃ taṃ praṇamyaitat sarvaṃ vṛtāṃtam abravīt // Rm_37.207{57} //

tathā tat kathitaṃ śrutvā viṣṇudāso 'pi sa dvijaḥ /
galadaśruvirukṣākṣas tāṃ bhāryām evam abravīt // Rm_37.208{58} //

kiṃ vadiṣyāvahe bhārye daivān nau jāyate vipat / Rm 420 tathāpi dhairyyam ālamvya gacha draṣṭuṃ pitur manaḥ // Rm_37.209{59} //

iti bhartroditaṃ śrutvā dhīmatī sā kuvāsinī /
nirmaṇḍanāt sutān putrīḥ samādāya śanair yayau // Rm_37.210{60} //

tato mātur gṛhe prāptā dṛṣṭvā tau pitarau puraḥ /
gatvā sā dhīmatī natvā tasthau lajjāhatāśayā // Rm_37.211{61} //

pitarau tāṃ sutāṃ dṛṣṭvā vichandāṃ lajjitāśayaṃ /
kiṃ cid dṛṣṭvāgatāsīti kathitvaiva niṣedatuḥ // Rm_37.212{62} //

tataḥ sā dhīmatī sarvāñ jñātīn bhrātrīṃś ca vāṃdhavān /
bhaginīḥ suhṛdo jeṣṭhān praṇanāma yathākramaṃ // Rm_37.213{63} //

tāṃ dṛṣṭvā jñātayaḥ sarve bhrātaro vāṃdhavā api /
bhaginyāpi suhṛdaś cāpi dṛṣṭvopahasya jalpire // Rm_37.214{64} //

tathā prahasitaṃ sarve sā dṛṣṭvātitrapānvitā /
svadaivasmṛtim ādhāya niḥśvasyaikānta āśrayat // Rm_37.215{65} //

tataḥ sa hariśarmā sa purohito yathāvidhi /
yajñakarmasamārabhya yathākāmaṃ samāpayat // Rm_37.216{66} //

tatas tān vāṃdhavāñ jñātīn suhṛnmitrajanān api /
satkṛtyātyabhisaṃtuṣṭān sādareṇa vyasarjayat // Rm_37.217{67} //

tatas te jñātayaḥ sarve vaṃdhumitrasuhṛjjanāḥ /
naṃditās taṃ praśaṃsitvā svasvālayaṃ mudā yayuḥ // Rm_37.218{68} //

tatas te susthitāḥ sarve jñātivaṃdhusuhṛjjanāḥ /
nānākathābhisaṃlāpaṃ kurvantaḥ saṃniṣedire // Rm_37.219{69} //

tataḥ sā dhīmatī paścād bhuktvaikānte nirādritā /
putraputrī samādāya śivasya bhavane 'carat // Rm_37.220{70} //

tatra sā stṛṇam āstīrya putraputrīsamanvitā /
dāridryaduḥkhacintānuniḥśvasantī nyaṣīdata // Rm_37.221{71} //

tatra sa viṣṇudāso 'pi paścād bhuktvā nirādritaḥ /
śivālaye sthitāṃ śrutvā saha sthātum upācarat // Rm_37.222{72} //

bharttāraṃ tam upāyātaṃ dṛṣṭvā sā dhīmatī tadā /
galadaśruvirukṣākṣā vilapanty evam abravīt // Rm_37.223{73} //

dhig me jīvaṃ daridrāyāḥ kim evaṃ jīvitena hi /
pitror api dayāsnehadṛṣṭir na vidyate mayi // Rm_37.224{74} //

yat pitroḥ samāḥ sarvā bhaginyaḥ svātmajā api /
tathāhaṃ mānitā naiva mānitās tā yathādarāt // Rm_37.225{75} //

dhig jīvitaṃ daridrāyā janmāpi dhik ca mānuṣe /
kiṃ rūpaiḥ suguṇaiḥ vāpi vidyābhiḥ kiṃ dhanaṃ vinā // Rm_37.226{76} //

hā daiva kiṃ mayā pāpaṃ dāruṇaṃ prakṛtaṃ purā /
yan me na vidyate saṃpat pitro dadhāpi dayā mayi // Rm_37.227{77} //

tad atra kiṃ kariṣyāmi yāsyāmi śaraṇaṃ kuha /
kā māṃ rakṣet svadaivotthadaridryaduḥkhatāpinīṃ // Rm_37.228{78} //

kim evaṃ jīvitenāpi varaṃ mṛtyur hi sāṃpratāṃ /
avaśyam eva marttavyaṃ sarveṣām api janmināṃ // Rm_37.229{79} //

evaṃ nānāpralāpena vilapantī sutam sutāṃ / Rm 421 bharttāraṃ ca muhur dṛṣṭvā kāruṇyārttā ruroda sā // Rm_37.230{80} //

evaṃ vilāpaṃ kurvantīṃ rudantīṃ tāṃ vilokya saḥ /
viṣṇudāso viniḥśvasya samāśvāsyaivam abravīt // Rm_37.231{81} //

priye 'tra mā rudihi tvaṃ kiṃ kariṣyāvahe 'dhunā /
yad āvābhyāṃ kṛtaṃ pāpaṃ bhoktavyam eva tat phalaṃ // Rm_37.232{82} //

tad atra dhairyyam ālamvya tiṣṭha kiṃ vakṣyate bahu /
avaśyaṃ bhāvino bhāvā bhavaṃti mahatām api // Rm_37.233{83} //

śivo 'pi sa virūpākṣo nīlakaṇṭho digaṃvaraḥ /
unmatto bhasmaliptāṃgaḥ kapālayo 'pi rasthidhṛk // Rm_37.234{84} //

viṣṇur vīro 'pi saṃsāre bhramitaḥ sa janārdanaḥ /
so 'pi dāso validvāsthaś cauro vyādheṣuṇāhataḥ // Rm_37.235{85} //

brahmā lokādhipaḥ so 'pi kāmārtto 'gamyakarmakṛt /
niyujyo nighnito vairisevakaś chinnamastaka // Rm_37.236{86} //

cicheda brahmaṇaḥ pūrvaṃ rudraḥ krodhātta paṃcamaṃ /
tac chiro dustyajaṃ gṛhṇan brahmāṇḍaṃ parivabhrame // Rm_37.237{87} //

śaṃkhatīrthe gato rudras tac chiraḥ parimuktavān /
kapālamocanas tīrtho dvitīyāvarttasaṃsthitaḥ // Rm_37.238{88} //

iti utkalakhaṇḍakṣetramāhātmye uktam āste /
evam anye 'pi lokāś ca munayas tāpasā api // Rm_37.239{89} //

kopāgnidahitātmāno vrajanti narakeṣv api /
evaṃ sarve 'pi lokāś ca svasvadaivānubhāvinaḥ // Rm_37.240{90} //

sukhino duḥkhino bhūtā bhramaṃti bhavasāgare /
kṣaṇāl labhanti saṃpattiṃ bhavanti ca daridritāḥ // Rm_37.241{91} //

sarve devādayo lokāḥ svakṛtakarmabhoginaḥ /
evaṃ matvātra saṃsāre sukhaṃ duḥkhaṃ svadaivajaṃ // Rm_37.242{92} //

mā kṛthās tad viṣāda tvaṃ dhairyaṃ dhṛtvā samācara /
svakuleśam anusmṛtvā samabhyarcya yathāvidhiḥ /
śraddhayā śaraṇaṃ kṛtvā bhaja nityaṃ samāhitā // Rm_37.243{93} //

tatas tatpuṇyapākena pāpaṃ no vilayaṃ vrajet /
tataḥ saṃpat samṛddhiḥ syāt tadā lapsyāvahe sukhaṃ // Rm_37.244{94} //

iti me vacanaṃ śrutvā dhairyyam ālamvya sāṃprataṃ /
putraputrīṃ samādāya praihi gṛhe vrajāmahe // Rm_37.245{95} //

iti bhartroditaṃ śrutvā dhīmatī sābhibodhitā /
putraṃ putrīṃ purodhāya śanair bhartrā sahācarat // Rm_37.246{96} //

tatra sā svagṛhe gatvā kṣaṇaṃ sthitvā nirutsahā /
tataḥ śāntamatīṃ draṣṭuṃ samutthāya śanair yayau // Rm_37.247{97} //

tatra sā dhīmatī tasyāḥ śāṃtamatyāḥ purogatā /
galadaśruviliptāsyā niḥśvasaṃty evam abravīt // Rm_37.248{98} //

śāṃtamate pitur yajñamahotsāhapravarttitaṃ /
tat saṃdraṣṭu gatā tatra mahālajjānvitā caraṃ // Rm_37.249{99} //

yan māṃ dṛṣṭvā bhaginyo 'pi jñātivaṃdhusuhṛjjanāḥ /
api sarve mitho dṛṣṭvā prajalpitābhyupāhasan // Rm_37.250{100} //

Rm 422

bhāgineyāś ca sarve 'pi māṃ dṛṣṭvā ruṣitāśayāḥ /
putraputrīṃ ca me dṛṣṭvā phutkṛtya pratyātāḍayan // Rm_37.251{1} //

pitṛbhyāṃ mānitāḥ sarvāḥ bhaginyas tā yathādarāt /
tathāhaṃ mānitā naiva draṣṭum api na caiṣyate // Rm_37.252{2} //

rātrāv api gṛhe vāsaṃ na me dattaṃ nirādarāt /
śivālaye niṣaṇṇā tan niśāṃ kṛcchrād vyalaṃghayaṃ // Rm_37.253{3} //

evam ahaṃ mahallajjāduḥkhāgnipatitāpitā /
marttum api tad icchāmi kim evaṃ jīvitenapi // Rm_37.254{4} //

yadi te 'sti kṛpā bhadre duḥkhinyāṃ mayi vidyate /
tad dravyopārjanopāyaṃ samupadeṣṭum arhati // Rm_37.255{5} //

iti tayoditaṃ śrutvā śāntamatīr dayārditaḥ /
dhīmatīṃ tāṃ samālokya samāśvāsyaivam abravīt // Rm_37.256{6} //

dhīmatī śrīmahāsaṃpatsādhanopāyam asti me /
yady atrāpy asti te vāṃchā pravakṣyāmi śṛṇuṣva tat // Rm_37.257{7} //

yadi śraddhāsti te devyā vasulakṣmyā vrataṃ cara /
tatas te śrīvasundhārā mahādevī vased gṛhe // Rm_37.258{8} //

tatas tasyā mahādevyāḥ kṛpādṛṣṭiprasādataḥ /
saṃpattis te samudbhūtā pravarddhitā bhaved gṛhe // Rm_37.259{9} //

tadā tvaṃ śraddhayārthibhyo dānaṃ datvā yathepsitaṃ /
triratnabhajanaṃ kṛtvā śubhe cara sukhāśinī // Rm_37.260{10} //

etatpuṇyavipākena sarvadā sadgatiṃ gatā /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_37.261{11} //

evaṃ matvāsti te vāṃchā saṃbuddhapada sādhane /
śrīdevyāḥ śaraṇaṃ gatvā samādhāya vrataṃ cara // Rm_37.262{12} //

iti tayā samādiṣṭaṃ śrutva sā dhīmatī mudā /
tāṃ śāṃtamatīm ānamya sāṃjalīr evam abravīt // Rm_37.263{13} //

sādhu bhadre vrataṃ dhṛtvā śrīdevyāḥ śaraṇaṃ gatā /
triratnabhajanam kṛtvā cariṣyāmi śubhe sadā // Rm_37.264{14} //

tad bhavaṃtī kṛpādṛṣṭyā tad upadeśam ādiśa /
yāvajjīvaṃ cariṣyāmi śrīdevyā vratam ādarāt // Rm_37.265{15} //

iti tayoditaṃ śrutvā śāntamatiḥ samādarāt /
dhīmatīṃ tāṃ samālokya punar evam abhāṣata // Rm_37.266{16} //

yadi bhadre 'sti te satyaṃ snātvā śuddhāmvarāvṛtā /
prehi taṃ śrīghanaṃ nāthaṃ saṃsmṛtvā prārthayāvahe // Rm_37.267{17} //

tayeti samupādiṣṭaṃ śrutvā sā dhīmatī mudā /
sahasā svagṛhe gatvā snātvā śuddhāmvarāvṛtā // Rm_37.268{18} //

sa lājākṣatapuṣpāṇi gṛhitvā sahasā mudā /
tasyāḥ śāṃtamater agre prayātevam abhāṣata // Rm_37.269{19} //

bhadre tvayā yathādiṣṭaṃ tathāhaṃ samupāgatā /
taṃ munīndram anusmṛtvā prārthayeha samāgamaṃ // Rm_37.270{20} //

iti tayoditaṃ śrutvā sā śāntamatir ādarāt /
tāṃ dhīmatīṃ samāmaṃtrya prāsādāntaṃ yayau mudā // Rm_37.271{21} //

tatra śāntamatiḥ sāṭṭe dhīmatyā saha saṃsthitā / Rm 423 jānubhyāṃ bhuvi saṃsthitvā bhagavatsthitadigmukhā // Rm_37.272{22} //

saṃbhavanty uttarāsaṅgaṃ saha lājākṣatādibhiḥ /
sāmbupuṣpāñjaliṃ dhṛtvā natvaivaṃ prārthayan muniṃ // Rm_37.273{23} //

bhagavan nātha sarvajña vijānīte bhavān api /
yad iyaṃ dhīmatī sādhvī bhagavaccharaṇam āgatā // Rm_37.274{24} //

yad iyaṃ sāṃprataṃ śāstur upadeśād yathāvidhi /
śrīvasudhāmahādevyā vrataṃ caritum ichati // Rm_37.275{25} //

tad atra samupāgatya kṛpayāsmai dayānidhe /
śrīsādhanaṃ vrataṃ śreṣṭhaṃ samupadeṣṭum arhati // Rm_37.276{26} //

iti saṃprārthya sā śāntamatis taṃ trijagadguruṃ /
anusmṛtvā tridhā nātvā prākṣipat tajjalādikaṃ // Rm_37.277{27} //

prakṣiptāni tayā tāni sāmbulājākṣatāṇy api /
sadūrvākuṇḍapuṣpāṇi sarvāṇi gagaṇe śaran // Rm_37.278{28} //

tatas tāni pragacchanti vihāyasā vihaṅgavat /
kośāmvyāṃ ghoṣirārāme vihāre samupāyayuḥ // Rm_37.279{29} //

tatrasthasya munīndrasya murddhā pari vihāyasi /
saṃsthitāni prabhāsanti virejus tāni chatravat // Rm_37.280{30} //

tad dṛṣṭvā bhikṣavaḥ sarve sāṃghikās te savismayāḥ /
kuto nimaṃtraṇam āyātam iti dhyātvābhitasthire // Rm_37.281{31} //

tatrānandaḥ samutthāya sāṃjaliḥ purato gataḥ /
taṃ munīndraṃ praṇatvaivaṃ papracha vismayānvitaḥ // Rm_37.282{32} //

bhagavan kuta etāni sāmbulājākṣatāny api /
puṣpāṇi samupāyānti tat samādeṣṭum arhati // Rm_37.283{33} //

iti tenoditaṃ śrutvā bhagavāṃ sa munīśvaraḥ /
tam ānaṃdaṃ samāmaṃtrya samālokyaivam abravīt // Rm_37.284{34} //

yaḥ kāśīpure vipro viṣṇudāso daridritaḥ /
dharmadhvajo dhanī śrīmān gṛhastho dhanadopamaḥ // Rm_37.285{35} //

tayor bhārya ubhe sādhvau śāntamatī ramopamā /
dhīmatī brāhmaṇī bhadrā daridritā suduḥkhinī // Rm_37.286{36} //

tābhyāṃ śrīvasudhārāyā vrataṃ caritum ichyate /
tad idaṃ nimaṃtraṇārthaṃ me upahāraṃ samāgataṃ // Rm_37.287{37} //

tasmāc chrīvasudhārāyā vratavidhiṃ tvam ātmanā /
upadeṣṭuṃ tayor gehe kāśyāṃ gaṃtuṃ samarhasi // Rm_37.288{38} //

ity ādiṣṭaṃ munīndreṇa śrutvānaṃdas tatheti saḥ /
śāstur ājñāṃ śirodhṛtvā kāśyāṃ vihāyasā yayau // Rm_37.289{39} //

tatrākāśān sa ānaṃdaḥ śāṃtamater gṛhe puraḥ /
avatīrya sudhāraśmir iva tasthau prabhāsayan // Rm_37.290{40} //

tatrasthaṃ taṃ samālokya śāntamatiḥ sa dhīmatī /
muditā sahasā tasya praṇaṃtuṃ samupācarat // Rm_37.291{41} //

tatra sā samupāsṛtya śāṃtamatiḥ sadhīmatī/ tam ānaṃdaṃ samālokya natvaivaṃ prārthayan mudā // Rm_37.292{42} //

bhadanta caraṇau vaṃde bhavatāṃ śaraṇaṃ gatā /
tad atra kṛpayāsmākam anugṛhya prasīdatu // Rm_37.293{43} //

yad asmākaṃ bhavāñ chāstā tad gṛhe samupāśrayan / Rm 424 vasudhārāmahādevyā vratavidhiṃ samādiśa // Rm_37.294{44} //

yad iyaṃ dhīmatī bhadrā bhavatām upadeśataḥ /
vasulakṣmyā mahādevyā vrataṃ caritum ichati // Rm_37.295{45} //

tad asyai śrīmahādevyā vratavidhiṃ yathākramaṃ /
vistaraṃ samupādeṣṭum arhati kṛpayā bhavān // Rm_37.296{46} //

iti saṃprārthitaṃ śāntamatyā tayā niśamya saḥ /
ānaṃdas te ubhe dṛṣṭvā tatheti pratyabhāṣata // Rm_37.297{47} //

tataḥ sā dhīmatī natvā sāṃjalis taṃ jinātmajaṃ /
ānaṃdaṃ suprasannāsyā dṛṣṭvaivaṃ prārthayan mudā // Rm_37.298{48} //

bhadaṃto 'haṃ svadaivena pāpinī duḥkhabhāginī /
tad bhavaccharaṇaṃ gatvā samiche vasudhāvrataṃ // Rm_37.299{49} //

tad bhavān kṛpayā śāstar gṛhe me samupāgataḥ /
yathāvidhi samādiśya vrataṃ me dātum arhati // Rm_37.300{50} //

tayaivaṃ prārthitaṃ śrutvā sa ānaṃdo jinātmajaḥ /
tatra utthāya dhīmatyās tasyā gṛhe upācarat // Rm_37.301{51} //

tatra sā dhīmatī sādhvī śāntamatyā samanvitā /
sahasā svagṛhe gatvā prastārayat tadāsanaṃ // Rm_37.302{52} //

tataḥ sā dhīmatī tasya śāstuḥ śuddhāmbunā mudā /
pādaprakṣālanaṃ kṛtvā praṇatvaiva ca prārthayat // Rm_37.303{53} //

bhadaṃtārhan mahābhijña mamānugrahakāraṇaṃ /
atrāsane samāśritya dharmam ādeṣṭum arhati // Rm_37.304{54} //

tayeti prārthitaṃ śrutvā sa ānaṃdaḥ prasannadhīḥ /
tad dattāsana āśritya tasthau dhyātvā prabhāsayan // Rm_37.305{55} //

taṃ dṛṣṭvā brāhmaṇaḥ so 'pi viṣṇudāsaḥ prasāditaḥ /
sahasā sāṃjalir natvā tatraikāṃta upāśrayan // Rm_37.306{56} //

tataḥ sā dhīmatī sādhvī sāṃtamatīsamanvitā /
tam ānaṃdaṃ samabhyarcya bhojanenābhyatoṣayat // Rm_37.307{57} //

tataḥ sā praṇatiṃ kṛtvā nīcāsanasamāśritā /
tam ānaṃdaṃ mahābhijñaṃ sāṃjalir evam abravīt // Rm_37.308{58} //

bhadanta bhavatām ājñāṃ dhṛtvāhaṃ śirasā mudā /
śrīdevyā vasudhārāyāś cariṣyāmi vrataṃ dhruvaṃ // Rm_37.309{59} //

tad bhadanta bhavāñ chāstā tad vidhiṃ me yathākramaṃ /
kṛpānugraham ādhāya samupādeṣṭum arhati // Rm_37.310{60} //

iti saṃprārthite tena viṣṇudāsena saddhiyā /
śrutvānaṃdaḥ sa saṃpaśyans taṃ dvijam evam abravīt // Rm_37.311{61} //

śṛṇu vipra munīndreṇa yāthādiṣṭaṃ mayā śrutaṃ /
tathāhaṃ te pravakṣyāmi śrīvratasya vidhiṃ kramāt // Rm_37.312{62} //

bhādrapade 'śite pakṣe tṛtīyāyāṃ tithau tathā /
māghe vāpi śite pakṣe śuklapakṣe 'pi vā sadā // Rm_37.313{63} //

tīrthe devālaye śuddhabhūpradeśe gṛheṣu vā /
samyag bhūśodhanaṃ kuryād gomayena mṛdāmbunā // Rm_37.314{64} //

prātar utthāya tīrtheṣu snātvā śucisamācaraḥ /
tridhācamyāmṛtaṃ kāyaṃ paṃcagavyena śodhayet // Rm_37.315{65} //

śuddhaśīlasamādhānaḥ pariśuddhāmvarāvṛtaḥ / Rm 425 saṃbodhicittam ādhāya sadguror upadeśa dhṛk // Rm_37.316{66} //

subhūmau maṇḍalaṃ samyag varttayitvā yathāvidhi /
dhvajachatrapatākābhi vitānaiś cābhimaṃḍayet // Rm_37.317{67} //

maṃḍalasya vahis tasya jvālāvalyā vahiḥ punaḥ /
paṃcavalyāvalībhiś ca sa lājākṣatasaṃyutaiḥ // Rm_37.318{68} //

veṣṭayitvā tato vāhye kramān saṃsthāpayed ghaṭān /
tīrthāmbupūritān pītavastrāvṛtān saciṃhnitān // Rm_37.319{69} //

tātra śrīvasudhāṃ devīṃ sagaṇāṃ vidhinā kramāt /
samāvāhya samabhyarcya pratiṣṭhāpyādhivāsayet // Rm_37.320{70} //

tṛtīyāyāṃ tathā prātaḥ snātvā śuddhāmvarāvṛtaḥ /
madhyāhne svāsanāsīna uttarādigmukhasthitaḥ // Rm_37.321{71} //

ādau guruṃ samabhyarcya ratnatrayaṃ samarcayet /
tato dhyātvā mahādevīṃ vasudhārāṃ śubhakarīṃ // Rm_37.322{72} //

sagaṇāṃ tāṃ samāvāhya datvā pādārgham ādarāt /
pītamayopahāreṇa samabhyarcya yathāvidhi // Rm_37.323{73} //

sarvopakaraṇāny agre nivesya samaḍhokayat /
tatas taddhāraṇīṃ samyak paṭhen maṃtrāṇi ca kramāt // Rm_37.324{74} //

tataḥ kṛtāṃjaliḥ stutvā kuryāś ca pāpadeśanāṃ /
puṇyānumodanāṃ cāpi kuryāc ca praṇatiṃ smaran // Rm_37.325{75} //

kuryāt pradakṣiṇāny evam aṣṭāṅgaiḥ praṇamet punaḥ /
bodhicittaṃ samādhāya saṃprārthayed abhīpsitaṃ // Rm_37.326{76} //

tato valiṃ pradatvā ca sa bhūtān paritoṣayet /
tataḥ kṣamārthanāṃ kṛtvā vratasūtraṃ ca prārthayet // Rm_37.327{77} //

ṣoḍaśabheditaṃ sūtram ṣoḍaśagraṃthisaṃyutaṃ /
vratasūtraṃ samādāya rakṣārthaṃ vaṃdhayet kare // Rm_37.328{78} //

tato guruṃ samārādhya deyād dānaṃ samichitaṃ /
sadakṣiṇaṃ susatkāraiḥ satkṛtya samatoṣayet // Rm_37.329{79} //

tatas tṛtīyā yāme 'hneḥ prāśnuyād yavapūrakān /
paṃcāmṛtaphalaskaṃdamūlapatrādikān api // Rm_37.330{80} //

pālanānte punaḥ snātvā tāṃ śrīdevīm anusmaran /
taddhāraṇīṃ paṭhan rātrau pūjayec ca samāhitaḥ // Rm_37.331{81} //

evaṃ nityaṃ catuḥ saṃdhyaṃ pūjayec chrīvasuṃdharāṃ /
tat paredyus tathābhyarcya tan maṃḍalaṃ visarjayet // Rm_37.332{82} //

tad rajāṃsi samādāya saṃnidhāya śubhe ghaṭe /
bhaṃḍāgāre pratisthāpya sadārān bhajen namet // Rm_37.333{83} //

śeṣarajaḥ sa nirmālyaṃ nadyāṃ nāgān yathāvidhi /
samabhyarcya samarppitvā sarvaṃ jale pravāhayet // Rm_37.334{84} //

tatas taj jalam ādāya gṛhe gatvā samantataḥ /
prokṣya tan maṃḍalasthāne kumārīṃ vidhinārcayet // Rm_37.335{85} //

tatas tan sagaṇaṃ cakraṃ samabhyarcya yathāvidhi /
bhojanaiḥ saṃparitoṣya prārthayed yat samīchitaṃ // Rm_37.336{86} //

Rm 426

tathā tat sagaṇaṃ cakraṃ kṛtvā kṣamārthanāṃ tataḥ /
sāṃjaliś ca kramān natvā visarjayet prasādayan // Rm_37.337{87} //

tadā śrīvasudhā devī svayam āgatya tadgṛhe /
samāśritya sadā sarvadravyaiḥ saṃpūrayed dhruvaṃ // Rm_37.338{88} //

tatas tatra gṛhe nityaṃ maṃgalaṃ nirupadravaṃ /
dānapuṇyamahotsāhapravarttitaṃ bhavet sadā // Rm_37.339{89} //

evaṃ tasyā mahādevyā vasulakṣmyā vratodbhavaṃ /
puṇyaṃ mahad asaṃkhyeyam aprameyaṃ vidur jināḥ // Rm_37.340{90} //

evaṃ mahattaraṃ puṇyaṃ vijñāya dvija tat tathā /
śraddhaye tadvrataṃ kuryā yadi saṃpattim ichasi // Rm_37.341{91} //

yaś ca tāṃ śrīmahādevīṃ vasudhārām anusmaran /
yat kāryyam ārabhet tasya tat sarvaṃ hi samṛddhyati // Rm_37.342{92} //

ratnārthī labhate ratnaṃ dhanārthī labhate dhanaṃ /
bhogyārthī labhate bhogyaṃ yaso 'rthī labhate yaśaḥ // Rm_37.343{93} //

dravyārthī labhate dravyān guṇārthī labhate guṇān /
vidyārthī labhate vidyāṃ śubhārthī labhate śubhaṃ // Rm_37.344{94} //

mānyārthī labhate mānyaṃ jayārthī labhate jayaṃ /
dharmārthī labhate dharmān sukhārthī labhate sukhaṃ // Rm_37.345{95} //

rājyārthī labhate rājyaṃ gṛhārthī labhate gṛhaṃ /
kṣetrārthī labhate kṣetrān rasārthī labhate rasān // Rm_37.346{96} //

bhāryārthī labhate bhāryāṃ sutārthī labhate sutāṃ /
putrārthī labhate putrān pautrārthī pautram āpnuyāt // Rm_37.347{97} //

jñānārthī labhate jñānaṃ mokṣārthī mokṣam āpnuyāt /
evam anyāni vastūni sarvopakaraṇāny api // Rm_37.348{98} //

sarvāṇi dravyajātāni vastrādi bhūṣaṇāny api /
samāpnuyāt samṛddhāni vasulakṣmyāḥ prasādataḥ // Rm_37.349{99} //

tato dānāni dadyāt sa śuddhaśīlaḥ samācaret /
kṣāntiṃ ca bhāvayen nityaṃ dharmavīryyaṃ samārabhet // Rm_37.350{100} //

tathā dhyānaṃ samādhāya prajñābdhiṃ saṃtared drutaṃ /
sarvopāyavidhānajño bodhipraṇidhimānasaḥ // Rm_37.351{1} //

sadbuddhibalavān dhīraḥ sa bodhijñānam āpnuyāt /
sarvamāragaṇāñ jitvā niḥkleśo 'rhañ jitendriyaḥ /
saṃbuddhapadam āsādya nirvṛtapadam āpnuyāt // Rm_37.352{2} //

evaṃ brāhmaṇa vijñāya saddharmmaṃ yadi vāṃchasi /
tāṃ śrīdevīṃ mahālakṣmīṃ vasudhārāṃ sadā bhaja // Rm_37.353{3} //

tathā te sarvadā gehe maṃgalaṃ nirupadravaṃ /
sarvatreha paratrāpi bhaven nūnaṃ na saṃśayaḥ // Rm_37.354{4} //

tathā dānāni datvā tvaṃ svayaṃ tadvrataṃ saṃcaran /
sarvasatvahitaṃ kṛtvā yāvajjīvaṃ sukhaṃ cara // Rm_37.355{5} //

tataḥ kleśavimuktātmā saṃbodhipraṇidhānadhṛk /
bodhicaryāvratāraktā bodhisatvo bhaved dhruvaṃ // Rm_37.356{6} //

sarve 'pi sugatā bodhisatvāś cāpi jinātmajāḥ / Rm 427 vasudhārāvrataṃ dhṛtvā saṃvibhrati jagattrayaṃ // Rm_37.357{7} //

iti tenārhatādiṣṭaṃ śrutvā sa brāhmaṇo mudā /
tathā śrīvasudhārāyā vrataṃ caritum aichata // Rm_37.358{8} //

tataḥ sa viṣṇudāso 'pi bhāryāṃ tāṃ dhīmatīṃ mudā /
suprasannamukhāmbhojaḥ samālokyaivam abravīt // Rm_37.359{9} //

priye dhanyāsi kalyāṇī yad ahaṃ tvatprayatnataḥ /
śrīdevyā vrataṃ ratnaṃ prāpnomi sāṃprataṃ khalu // Rm_37.360{10} //

tad yathānena śāstrātra samādiṣṭaṃ tathā khalu /
śrīdevyāḥ śaraṇaṃ gatvā vāṃchāmi carituṃ vrataṃ // Rm_37.361{11} //

tat tvam api samādhāya mayā sārddhaṃ tathādarāt /
śrīdevyāḥ śaraṇaṃ kṛtvā vrataṃ caritum arhati // Rm_37.362{12} //

iti bhartroditaṃ śrutvā dhīmatī sānumoditā /
bharttāraṃ taṃ samālokya punar evam abhāṣata // Rm_37.363{13} //

tathā satyaṃ samādhāya śraddhayā śaraṇaṃ gatau /
śrīdevyā vratam atrāvāṃ samādarāc carāvahe // Rm_37.364{14} //

ity uktvā sā satī bhadrā dhīmatī sahasādarāt /
vratopacārasāmagrīṃ muditā samasādhayat // Rm_37.365{15} //

tatas taṃ gurum ānaṃdaṃ natvā sā sāṃjalir mudā /
tad vratārambham ādhātuṃ prārthayed evam ādarāt // Rm_37.366{16} //

bhadanta śrīmahādevyā vratadina upāsthitaḥ /
tad yathāvidhim ādiśya saṃcārayatāṃ vrataṃ // Rm_37.367{17} //

tayeti prārthitaṃ śrutvā sa ānaṃdo jinātmajaḥ /
sarvavidhiṃ samādiśya vratāraṃbhaṃ samākramat // Rm_37.368{18} //

tatra bhūśodhanaṃ kṛtvā sa ānaṃdo yathāvidhi /
maṃḍalaṃ varttayitvā tat pratisthāpyādhyavāsayat // Rm_37.369{19} //

tathā tau daṃpatī tīrthe snātvā śuddhāmvarāvṛtau /
yathā śāstrā samādiṣṭaṃ sarvaṃ kṛtvopatasthatuḥ // Rm_37.370{20} //

tatas tau daṃpatī tasya śāstur ādeśataḥ kramāt /
śuddhāsanasamāsīnāv uttarābhimukhasthitau // Rm_37.371{21} //

gavyaiḥ kāmādi vastūni sarvāṇi śuddhitāny api /
kṛtvā śāstrā yathādiṣṭaṃ tathāraṃbhaṃ pracakratuḥ // Rm_37.372{22} //

ādau guruṃ samabhyarcya tato ratnatrayaṃ mudā /
abhyarcya śaraṇaṃ kṛtvā praṇatvā vidhinādarāt // Rm_37.373{23} //

tatas tanmaṇḍale devīṃ sagaṇāṃ śrīvasuṃdharāṃ /
dhyātvā tathā samāvāhya datvā pādārgham ādarāt // Rm_37.374{24} //

tatas tāṃ sagaṇāṃ devīṃ samabhyarcya yathākramaṃ /
sarvapūjopacāraiś ca paṭhitvā dhāraṇīṃ tataḥ // Rm_37.375{25} //

sahṛdvījādimaṃtrāṇi yathākramaṃ jajalpatuḥ /
tato 'ṣṭāṅgapraṇāmaiś ca natvā kṛtvā pradakṣiṇāṃ // Rm_37.376{26} //

guṇābhivādanai stotrai stutvā natau vavaṃdatuḥ // Rm_37.377{27!} //

tatas tau sāṃjalī sthitvā prakṣitvā pāpadeśanāṃ / Rm 428 puṇyānumodanāṃ cāpi saṃprārthya śrīsamṛddhyatāṃ // Rm_37.378{28} //

salokapālabhūtebhyo baliṃ paṃcāmṛtānvitaṃ /
yathāvidhi praḍhaukitvā prārthayatāṃ susaṃpadaṃ // Rm_37.379{29} //

tato dānaṃ pradatvaivaṃ gurave 'pi sudakṣiṇāṃ /
tataḥ kṣamārthanāṃ kṛtvā samāptaṃ cakratur vrataṃ // Rm_37.380{30} //

tato gurus tayoḥ śāstā vratasūtraṃ samarppayat /
saṃpattisasamṛddhāśīrvādaṃ dadau prasāditaḥ // Rm_37.381{31} //

tato guruṃ puraskṛtya yathoktaṃ vratapālanaṃ /
kṛtvā tataḥ punaḥ snātvā devīṃ dhyātvā niṣedituḥ // Rm_37.382{32} //

tato rātrau samādhāya sagaṇāṃ vasuṃdharāṃ /
devīṃ dhyātvā samabhyarcya dharmmaṃ śrutvā niṣedatuḥ // Rm_37.383{33} //

tataḥ prātaḥ samutthāya snātvā śuddhāmvarāvṛtau /
tathā tāṃ sagaṇāṃ devīm āvāhyānarcatuḥ kramāt // Rm_37.384{34} //

tatas tad vratasaṃpūrṇaṃ kṛtvā dānaṃ sadakṣiṇaṃ /
pradatvā gurave natvā tan maṇḍalaṃ vyasarjatāṃ // Rm_37.385{35} //

tatas tad rajam ādāya bhaṃḍāgāre yathoditaṃ /
nidhāya tat sa nirmālyaṃ śeṣaṃ nadyāṃ yathāvidhiṃ // Rm_37.386{36} //

gurur nāgān samabhyarcya samarpya prākṣipaj jale /
tatas taj jalam ādāya mahotsāhair gṛhaṃ yayau // Rm_37.387{37} //

tata gṛhe tad ambhobhir abhiṣiṃcya samantataḥ /
kumārīṃ vidhinārādhya gaṇacakraṃ samarcayat // Rm_37.388{38} //

tatas tau daṃpatī natvā sāṃjali sādaraṃ mudā /
saṃpattiprārthanāṃ kṛtvā kṣamāpya tad vyasarjatāṃ // Rm_37.389{39} //

tatas tasyā gṛhe devī vasundhārā svayaṃ sthitā /
sarvadravyasamāpūrṇaṃ kṛtvā tasthau prasāditā // Rm_37.390{40} //

sarvadravyābhisaṃpūrṇaṃ dṛṣṭvā tau daṃpatī gṛhaṃ /
vismayānaṃdasaṃpannau mitha evaṃ samūcatuḥ // Rm_37.391{41} //

aho satyaṃ jagacchāstur yathādiṣṭaṃ tathā khalu /
tathāvāṃ śaraṇaṃ gatvā devyā vrataṃ carevahi // Rm_37.392{42} //

ity uktvā tau prasīdaṃtau śaraṇaṃ gatvā samāhitau /
tasyāḥ śrīmahādevyāḥ sadā vrataṃ praceratuḥ // Rm_37.393{43} //

tadārabhyaḥ sadārthibhyo datvā dānaṃ yathārthitaṃ /
triratnabhajanaṃ kṛtvā praceratuḥ śubhe sadā // Rm_37.394{44} //

tato 'sau yatir ānaṃdas tau samāmaṃtrya daṃpatī /
pakṣivat sahasākāśāt kauśāṃvyāṃ samupācarat // Rm_37.395{45} //

tatra sa taṃ jagannāthaṃ praṇatvā sāṃjaliḥ punaḥ /
etat sarvaṃ pravṛttāṃtaṃ nivedyaikāntam āśrayat // Rm_37.396{46} //

tataḥ sa bhagavān dṛṣṭvā tam ānaṃdaṃ sabhāṃ ca tāṃ /
dhīmatyāḥ śāṃtamatyāś ca prasāditvaivam ādiśat // Rm_37.397{47} //

dhanyā sā dhīmatī śāntamatī cāpi subhāvinī /
yat te śrīvasudhārāyā bhavetāṃ vratadhāriṇī // Rm_37.398{48} //

tan me ubhe mahatpuṇyalābhinyau śrīsamanvite / Rm 429 sarvasatvahitādhānabodhicaryāsamudyate // Rm_37.399{49} //

kramād bodhiṃ samāsādya buddhapadam avāpsyata // Rm_37.400{50!} //

ity ādiṣṭaṃ munīndreṇa śrutvā te sarvasāṃghikāḥ /
tāṃ śrīvasuṃdharāṃ devīṃ smṛtvā nityaṃ prabhejire // Rm_37.401{51} //

tadā tasyāḥ pitā viprā dhīmatyā duhitur gṛhe /
samudbhūtā mahāsaṃpad ity aśroṣīj janoditaṃ // Rm_37.402{52} //

tataḥ sa brāhmaṇo bhāryāṃ dhīmatyā mātaraṃ mudā /
sahasā samupāmaṃtrya pura evam abhāṣata // Rm_37.403{53} //

kiṃ tvayānuśrutaṃ bhārye dhīmatyā yad gṛhe 'dhunā /
mahāsaṃpat samudbhūtā mayeti śrūyate khalu // Rm_37.404{54} //

iti bhartrā samākhyātaṃ śrutvā sā vismayānvitā /
katham etad bhavet satyam iti taṃ patim abravīt // Rm_37.405{55} //

iti bhāryoditaṃ śrutvā hariśarmāpi sa dvijaḥ /
savismayenākhyātaṃ śrutvā caivam abhāṣata // Rm_37.406{56} //

priye śrutaṃ mayā satyaṃ dhīmatyā yad gṛhe 'dhunā /
mahāsaṃpatsamudbhūtā vasundhārāprasādataḥ // Rm_37.407{57} //

yadi naitat pratīto 'pi janaiḥ sā dhīmatī sutā /
svagṛhe 'tra samāhūya tvam evaṃ paripṛchyatāṃ // Rm_37.408{58} //

kathaṃ saṃjāyate saṃpan mahatī te gṛhe 'dhunā /
etat satyaṃ tvayā putrī puro me kathyatām iti // Rm_37.409{59} //

evaṃ bhartrā samākhyātaṃ śrutva sā dhīmatīprasūḥ /
tatheti prativijñāya svasakhīm evam abravīt // Rm_37.410{60} //

śṛṇu sakhi sutāyā me dhīmatyā yad gṛhe 'dhunā /
saṃbhūtā mahatī saṃpad vasuṃdhārā prasādataḥ // Rm_37.411{61} //

iti śrutaṃ mayā satyaṃ draṣṭum ichāmi tat khalu /
tat tāṃ sutāṃ samāhūya samādarād ihānaya // Rm_37.412{62} //

iti tayā samākhyātaṃ śrutvā sā supriyā sakhī /
tatheti prativijñapya dhīmatyā bhavane yayau // Rm_37.413{63} //

tatra sā samupāsṛtya dhīmatīṃ tāṃ subhadrikāṃ /
dṛṣṭvā savismayānaṃdayuktā natvaivam abravīt // Rm_37.414{64} //

bhadre 'haṃ preṣitā mātrā tvadāhvānaṃ pratīha tat /
sahasā tvaṃ samāgaṃtum arhasi svātmajānvitā // Rm_37.415{65} //

iti tayā samākhyātaṃ śrutvā sā dhīmatī mudā /
hasantī tāṃ sakhīṃ mātuḥ samālokyaivam abravīt // Rm_37.416{66} //

ayi māṃ smarate mātā kim arthaṃ sāṃprataṃ kathaṃ /
tadāhaṃ na smṛtā mātrā dāridriyaduḥkhinī yadā // Rm_37.417{67} //

tathāpy ahaṃ mukhaṃ mātur draṣṭum ichāmi sāṃprataṃ /
tathāham āgamiṣyāmi yathā mātuḥ samīhitaṃ // Rm_37.418{68} //

ity uktvā dhīmatī sātha putraṃ ca bhūṣaṇaṃ /
bhūṣayitvā suvastraiś ca prāvārya samamaṇḍayat // Rm_37.419{69} //

svayaṃ ca sā prasādhitvā duṣyapaṭṭāmvarāvṛtā /
śrīmad ratnāmvalaṃkārair maṇḍitāṃgābhiśobhitā // Rm_37.420{70} //

Rm 430

tataḥ sakhyā tayā sārddhaṃ putraputrīsamanvitā /
saṃprasthitā janaiś cāpi saha mātur gṛhe yayau // Rm_37.421{71} //

tatra sā jananī dṛṣṭvā dhīmatīṃ tāṃ samāgatāṃ /
taṃ suputraṃ suputrīṃ ca paśyantī samupācaran // Rm_37.422{72} //

tatra tāṃ jananīṃ dṛṣṭvā dhīmatī sātmajānvitā /
sahasā samupāgatya natvāpṛchat sukauśalaṃ // Rm_37.423{73} //

jananī sāpi tāṃ putrīṃ putraputrīsamanvitāṃ /
dhīmatīṃ sahasāliṃgya papracha kauśalaṃ mudā // Rm_37.424{74} //

tataḥ sā dhīmatī putrī putraputrīsamanvitā /
mātrā sahābhigachaṃtī pitur geham upāsarat // Rm_37.425{75} //

tatra sādhīmatīṃ putrīṃ putraputrīsahāgatāṃ /
dṛṣṭvā sa janako 'py evaṃ paśyan pratyudyayau mudā // Rm_37.426{76} //

janakaṃ taṃ samālokya dhīmatī sātmajānvitā /
saṃsmitā samupāsṛtya natvāpṛchat sukauśalaṃ // Rm_37.427{77} //

pitāpi sa samālokya dhīmatīṃ tāṃ śubhāṃśikāṃ /
putraputryau ca saṃbhāṣya papracha kauśalaṃ mudā // Rm_37.428{78} //

pitā sa jananī sāpi dhīmatīṃ tāṃ subhāvinīṃ /
pautraṃ pautrīṃ ca saṃdhṛtvā svagṛhe jagmatur mudā // Rm_37.429{79} //

tatra sā jananī tasyāḥ pautryāḥ pautrasya cādarāt /
pādān prakṣālayitvāśu svakam ānayat // Rm_37.430{80} //

tad āsanaṃ samāstīrya tāṃ putrīṃ svayam ādarāt /
pautraṃ pautrīṃ ca tān sarvān saṃdhṛtvā saṃnyaveśayat // Rm_37.431{81} //

tatrāsane samāśritya pārśvayor vāmadakṣayoḥ /
putrīṃ putram upasthāpya tasthau sā dhīmatī smitā // Rm_37.432{82} //

tām āgatāṃ samākarṇya sarve 'pi jātayo mudā /
sahasā draṣṭum āgatya sā daraṃ samupāyayuḥ // Rm_37.433{83} //

tathā te vāṃdhavāḥ sarve suhṛtminrajanā api /
tāṃ tathā svagṛhāyātāṃ kuśalaṃ praṣṭum āyayuḥ // Rm_37.434{84} //

tathā tāś ca bhaginyo 'pi tāsāṃ sarve 'pi cātmajāḥ /
tāṃ dhīmatīṃ tathāyātāṃ śrutvā draṣṭu samā yayuḥ // Rm_37.435{85} //

evam anye 'pi lokāś ca dhīmatīṃ tāṃ subhūṣaṇāṃ /
svamātur gṛhamāyātāṃ śrutvā draṣṭum upāyayuḥ // Rm_37.436{86} //

tatretaṃ dhīmatīṃ kāṃtāṃ suvastrabhūṣaṇāvṛtāṃ /
te sajñātyādayaḥ sarve dṛṣṭvā vismayam āyayuḥ // Rm_37.437{87} //

tato 'nujā bhaginyādi jñātivaṃdhusuhṛjjanāḥ /
sarve tāṃ sādaraṃ natvā paprachuḥ kuśalaṃ mudā // Rm_37.438{88} //

tathā sā dhīmatī cāpi jñātivaṃdhusuhṛjjanān /
vandanīyāns tān natvāpṛchat sukauśalaṃ // Rm_37.439{89} //

tataḥ sā jananī tasyai dhīmatyai sādarān mudā /
varṇagaṃdharasopetaṃ bhojanaṃ samupāharat // Rm_37.440{90} //

tathā sautāya sautāyai bhojanaṃ surasānvitaṃ /
sādaram upaḍhokitvā pura evam abhāṣata // Rm_37.441{91} //

Rm 431

gṛhṇāṇa surasaṃ bhogyaṃ bhukṣva hṛd dhīmati priye /
yo sauta saute ca saudārdda procyutaṃ yadabhīpsitaṃ // Rm_37.442{92} //

janako vitathya sarvo bhaginyo bhrātaro 'pi ca /
bhātṛjāyāṃ sukhāś cāpi tasyāś cakruḥ samādaraṃ // Rm_37.443{93} //

tathādarāṃ kṛtaṃ sarve śrutvā sā dhīmatī tadā /
pūrvavṛttim anusmṛtvā manasaivaṃ vyaciṃtayat // Rm_37.444{94} //

naivāhaṃ mānitā hy ebhir nāyaṃ putro 'pi mānitaḥ /
na ca yaṃ mānitā putri dhanam evātra manyate // Rm_37.445{95} //

yadā na me gṛhe saṃpad daridro 'haṃ ca duḥkhinī /
tademe sarva ete 'pi nāpi 'paśyan mukhaṃ mama // Rm_37.446{96} //

idānīṃ me gṛhe saṃpaj jātā tat sukhānvitāṃ /
evaṃ mate 'pi sarve māṃ mānayaṃti samādarāt // Rm_37.447{97} //

yad ahaṃ mānitā naiva dhanam evābhimānyate /
tad yasya taiḥ kriyate mānyaṃ sa bhuṃjyād idam ādaraṃ // Rm_37.448{98} //

iti sā manasā dhyātvā sarvāṇi bhūṣaṇāny api /
svāni putrasya putryāś ca saṃnirīkṣya samādade // Rm_37.449{99} //

tataḥ sā dhīmatī kāṃśasthālyāṃ sarvāṇi tāny api /
bhūṣaṇāni prasāryaivaṃ sādaraṃ pratyabhāṣata // Rm_37.450{100} //

bho bho bhavanti sarvāṇi bhūṣaṇāni priyāṇi me /
idaṃ saurasikaṃ bhojyaṃ prāśnuta svechayā sukhaṃ // Rm_37.451{1} //

saṃsāre mānanīyaṃ hi dhanam eva sadādarāt /
dhanānurūpeṇa yal loke mānyate niṃdyate naraḥ // Rm_37.452{2} //

dhanavān puruṣo loke nīco 'pi mānyate 'guṇaḥ /
nirdhanā guṇavāṃś cāpi sujāto 'pi na mānyate // Rm_37.453{3} //

dhanānurūpeṇa sarvatra vicāramānyabhojanaṃ /
dhanaprasaṃgato mūrkho nīco 'pi dhanyato bhavet // Rm_37.454{4} //

yāvat saṃpad gṛhe tāval loke samādrito naraḥ /
yadā saṃpad vihīne tu tadā sa bhūtavac caret // Rm_37.455{5} //

iti sābhilapanty eva sarvāṇi bhūṣaṇāny api /
tāni punaḥ samādāya yathā sthānaṃ nyayojayat // Rm_37.456{6} //

tatas tadbhojanaṃ kiṃcid bhaktvā sā svātmajānvitā /
natvaiva pitarau bharttur gṛhe yayau prasāditā // Rm_37.457{7} //

tatra sā dhīmatī bharttur viṣṇudāsasya pādayoḥ /
natvā sarvapravṛttāṃtaṃ nyavedayat puraḥ sthitā // Rm_37.458{8} //

etad bhāryāsamākhyātaṃ śrutvā sa brāhmaṇaḥ patiḥ /
muditas tāṃ sukalyāṇīṃ bhāryaṃ dṛṣṭvaivam abravīt // Rm_37.459{9} //

dhanyo 'si tvaṃ sukalyāṇī yat te samupādeśataḥ /
śrīdevīvratam ādhāya samāpnomi susaṃpadaṃ // Rm_37.460{10} //

Rm 432

priye tvām atra tadratnasaṃbhavakulasaṃbhavāṃ /
śrīvasudhāmahādevīsamāṃ manye 'ham ātmanā // Rm_37.461{11} //

ity uktvā brāhmaṇo bharttā viṣṇudāsaḥ kṛtāṃjaliḥ /
dhīmatīṃ taṃ sukalyāṇīṃ natvaivaṃ punar abravīt // Rm_37.462{12} //

priye tava prasādena sāphalyaṃ janma me 'dhunā /
yac chrīvasuṃdharādevyā upāsako vratī bhave // Rm_37.463{13} //

tan mayā prakṛtaṃ pāpaṃ tat sarvaṃ kṣīyate 'dhunā /
saṃpattiḥ saṃprajātā ca naiva kṣīṇā bhave dhi naḥ // Rm_37.464{14} //

tathā vayaṃ sadāpy asyāḥ śrīdevyāḥ śaraṇaṃ gatāḥ /
yathāvidhi vrataṃ dhṛtvā caremahi śubhe 'dhunā // Rm_37.465{15} //

triratnabhajanaṃ kṛtvā datvārthibhyo yathepsitaṃ /
yāvajjīvaṃ śubhaṃ kṛtvā bhuktvā saukhyaṃ caremahi // Rm_37.466{16} //

etatpuṇyavipākena sarvadā sadgatīṃ gatāḥ /
kramāt saṃbodhim āsādya buddhapadaṃ labhemahi // Rm_37.467{17} //

iti bhartroditaṃ śrutvā dhīmatī sānumoditā /
tathā sadā vasuṃdhārāvrataṃ dhṛtvā śubhe 'carat // Rm_37.468{18} //

tataḥ sā dhīmatī tasyāḥ śāṃtamateḥ purogatā /
sarvam etat pravṛttāṃtaṃ nivedyaivam abhāṣata // Rm_37.469{19} //

priye sakhi mahābhāge bhavatkṛpāprasādataḥ /
pāpaṃ me kṣīyate sarvaṃ taj janma saphalaṃ bhave // Rm_37.470{20} //

saṃpattiḥ saṃprajātā me naiva kṣīṇā bhaved api /
tad yāvajjīvitaṃ devyāḥ śaraṇastho bhajāni hi // Rm_37.471{21} //

tvam eva śāstā na cānyā hi saddharmopadeśinī /
tan me puṇyānubhāvena saṃbuddhapadam āpnuhi // Rm_37.472{22} //

ity udite tam āśrutvā śāṃtamatiś ca sā mudā /
dhīmatīṃ tāṃ samālokya punar evam abhāṣāta // Rm_37.473{23} //

bhadre dhīmati saṃbuddhaśaraṇasthā sadādarāt /
śrīdevyāvratam ādhāya śubhe cara samāhitā // Rm_37.474{24} //

etatpuṇyavipākena sarvadā sadgatīṃ gatā /
kramāt saṃbodhim āsādya saṃbuddhapadam āpnuyāḥ // Rm_37.475{25} //

iti matvātra saṃsāre śubhaṃ dharmārthasādhanaṃ /
dharmo lokahitārthāya tal lokārthe dharmam ācareḥ // Rm_37.476{26} //

iti tayoditaṃ śrutvā dhīmatī sā prabodhitā /
tatheti pratinaṃditvā muditā svagṛhe yayau // Rm_37.477{27} //

tataḥ prabhṛti sā sādhvī dhīmatī sarvadā gṛhe /
śrīdevyā bhajanaṃ kṛtvā datvā dānaṃ śubhe 'carat // Rm_37.478{28} //

tathā tasyā gṛhe saṃpad dine dine pravarddhitā /
sarvasatvopabhogyārthaṃ babhūva dharmasādhinī // Rm_37.479{29} //

tathā sā dhīmatī dṛṣṭvā sarvasaṃpatpravarddhitāṃ /
mudā lokahitaṃ kṛtvā pracacāra śubhe sadā // Rm_37.480{30} //

iti me guruṇādiṣṭaṃ śrutaṃ mayā tathocyate /
tathā tvam api rājendra vasudhārāvrataṃ cara // Rm_37.481{31} //

prajāś cāpi mahārāja bodhayitvā prayatnataḥ / Rm 433 śrīdevyāḥ śaraṇe sthāpya vrataṃ cāraya sarvadā // Rm_37.482{32} //

tathā te sarvadā kṣemaṃ sarvatrāpi bhaved dhruvaṃ /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_37.483{33} //

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ /
tathety abhyanumoditvā prābhyanandat sapārṣadaḥ // Rm_37.484{34} //

dhīmatyā ye 'vadānaṃ śubhaphaladam idaṃ suprasannāḥ śṛṇvanti /
śrāvayanti pramuditamanasā bodhicaryānurāgāḥ /
sarve te bodhisatvāḥ sakalaguṇadharāḥ sarvasaṃpatsamṛddhāḥ /
śrīmanto lokaśreṣṭhā jinanilayagatāḥ saṃvasaṃti sukhāḍhyāḥ // Rm_37.485{35} //

++ iti śrīratnāvadānatatve dhīmatyāvadānaṃ samāptam ++

Rm 434

XXXVIII Vasundharāvadāna
athāśoko maharājaḥ kṛtāñjalipuṭo mudā /
upaguptaṃ yatiṃ natvā punar evam abhāṣata // Rm_38.1{1} //

bhadanta śrotum ichāmi vasudhārāvrataṃ kadā /
kena kuha kathaṃ martyaloke pracāritaṃ purā // Rm_38.2{2} //

tad atra no bhavāñ cchāstar yathā pravarttitaṃ purā /
tathā sarvaṃ samākhyātuṃ vistareṇa samarhati // Rm_38.3{3} //

iti saṃprārthitaṃ rājñā śrutvā so 'rhan mahāmatiḥ /
aśokaṃ taṃ mahīpālaṃ samālokyaivam abravīt // Rm_38.4{4} //

śṛṇu rājan yathākhyātaṃ guruṇā me srutaṃ mayā /
tathāhaṃ te pravakṣyāmi vasudhārāvratodbhavaṃ // Rm_38.5{5} //

tadyathā bhagavān buddhaḥ śākyamunis tathāgataḥ /
sarvajño 'rhaṃ jagacchāstā dharmarājo vināyakaḥ // Rm_38.6{6} //

sa ekasamaye tatra kauśānvyā upakaṇṭhike /Ms: ekaḥ samaye vihāre ghoṣirārāme vijahāra sasāṃghikaḥ // Rm_38.7{7} //

tadā śakrādayo devā brahmādi brāhmaṇā api /
daityendrā lokapālāś ca saddharmaśravaṇotsukāḥ // Rm_38.8{8} //

rākṣasā garuḍā nāgā yakṣagaṃdharvakinnarāḥ /
siddhā vidyādharāś cāpi tathā cāpy apsarogaṇāḥ // Rm_38.9{9} //

yogino yatayas tīrthā ṛṣayo brahmacāriṇaḥ /
rājāno rājaputrāś ca vaiśyāś ca maṃtriṇo janāḥ // Rm_38.10{10} //

amātyāḥ sainikāś cāpi gṛhasthāś ca mahājanāḥ /
vaṇijaḥ sārthavāhāś ca śilpinaḥ paurikā api // Rm_38.11{11} //

grāmyā jānapadāś cāpi tathānyadeśavāsinaḥ /
evam anye 'pi lokāś ca saddharmāmṛtavāṃchinaḥ // Rm_38.12{12} //

sarve te tatra kauśāṃvyā ghoṣilārāma āgatāḥ /
sabhāsanasamāsīnaṃ prādrākṣus taṃ munīśvaraṃ // Rm_38.13{13} //

dṛṣṭvā te muditāḥ sarve praṇatvā samupāsṛtāḥ /
yathākramaṃ samabhyarcya kṛtvā tritvaḥ pradakṣiṇaṃ // Rm_38.14{14} //

tat saddharmāmṛtaṃ pātum upatasthuḥ samāhitāḥ // Rm_38.15{15} //

tatra te tatsabhāsīnā bhikṣavaḥ śrāvakā api /
bhikṣuṇyaś cailakāś caivam upāsakā upāsikāḥ // Rm_38.16{16} //

bodhisatvā mahāsatvāḥ saṃbodhivratacāriṇaḥ /
vasuṃdharāvratotpattiṃ śrotuṃ sarve samīchire // Rm_38.17{17} //

tatrānaṃdaḥ parijñāya teṣāṃ manaḥsamīhitaṃ /
sāṃjaliḥ purataḥ sthitvā natvaivaṃ prārthayan muniṃ // Rm_38.18{18} //

bhagavan sarvavic chāstān ime sarve sabhājanāḥ /
vasulakṣmīvratotpattiṃ śrotum ichanti āsṛtāḥ // Rm_38.19{19} //

Rm 435

tad bhavāṃs trijagacchāstā sarvasatvābhibodhane /
vasulakṣmīvratotpattiṃ samupādeṣṭum arhati // Rm_38.20{20} //

ity ānaṃdena bhadreṇa prārthite sa munīśvaraḥ /
tān sabhāsaṃsthitān sarvān samālokyaivam ādiśat // Rm_38.21{21} //

śṛṇv ānanda pravakṣyāmi munīndreṇa yathoditaṃ /
vajradharābdhigambhīranirghoṣeṇa śrutaṃ mayā // Rm_38.22{22} //

tadyathābhūt purā rājā sūryodayābhidho nṛpaḥ /
śrīpure nagare ramye cakravarttī nṛpādhipaḥ // Rm_38.23{23} //

daśākuśalasaṃraktaḥ pramadājanavaśyagaḥ /
tadā tatra narāḥ sarve 'py asanmitropadeśataḥ /
daśākusalamūleṣu karmasu saṃpracerire // Rm_38.24{24} //

tadā tatpāpadoṣeṇa mahetayaḥ pravarttitāḥ /
tad ītisamupākrāntā saṃkṣobhitābhavan mahī // Rm_38.25{25} //

tataḥ sarvatra deśeṣu durbhikṣam abhavad bhuvi /
tadā te manujāḥ sarve daridrā abhavan kramāt // Rm_38.26{26} //

tatas te nirdhanāḥ sarve kṣutpipāsāhatāturāḥ /
lobhitā nirdayāḥ krūrāḥ praduṣṭā duritāratāḥ /
svakuladharmamaryādaṃ vilaṃghyāpy aśubhe 'caran // Rm_38.27{27} //

tataḥ sarve 'pi te lokā andhā iva kumārgagāḥ /
asatsaṃgānusaṃraktāḥ pracerur narakāmukhāḥ // Rm_38.28{28} //

tadā tatpāpasaṃghṛṣṭaduḥkhāgniparitāpitā /
śoṣitevābhavad bhūmī nirguṇā nīrasā kharā // Rm_38.29{29} //

tadā sarve 'pi satvāś ca kṣuttṛṣṇāgnyahidāhitāḥ /
nirāśā mṛtyum ichanto niṣeduḥ parimohitāḥ // Rm_38.30{30} //

tadaikasmin dine tatra tuṣitabhuvane sthitāḥ /
śrīdevīpramukhā devyo vasundharyyāḥ sahāyikāḥ // Rm_38.31{31} //

sarvās tā militā martyaloke gaṃtuṃ samipsavaḥ /
kim idānīṃ manuṣyāṇām avastheti samīkṣire // Rm_38.32{32} //

tatas tān manujān sarvān daridrān pāpacāriṇaḥ /
dṛṣṭvā tāḥ sakalā devyā dayārttā evam abruvan // Rm_38.33{33} //

aho duḥkhaṃ manuṣyāṇāṃ yat pāpe niratā narāḥ /
daridrā nirdayāḥ krūrā bhavanti narakāmukhāḥ // Rm_38.34{34} //

tat tatra martyaloke 'pi daridryaduḥkhaśāntaye /
yatnāc chrīvasudhārāyā vrataṃ cārayemahi // Rm_38.35{35} //

tatas te manujāḥ sarve śrutvā dṛṣṭvānumoditāḥ /
śrīdevyāḥ śaraṇaṃ gatvā careyur vratam ādarāt // Rm_38.36{36} //

tadā tatpuṇyasaṃpūtāḥ sarve te mānavā api /
śrīmantaḥ sukhino bhadre careyuḥ sarvadādarāt // Rm_38.37{37} //

tatas te manujāḥ sarve daśakuśalasaṃratāḥ /
parasparahitaṃ kṛtvā careyur bodhisaṃvaraṃ // Rm_38.38{38} //

tatas te bhadritātmānaḥ sarvasatvahitodyatāḥ /
bodhisatvā mahāsatvā bhaveyur bodhicāriṇaḥ // Rm_38.39{39} //

tatas te sadguṇādhānās triratnabhajanāratāḥ /
kramāt saṃbodhim āsādya saṃbuddhapadam āpnuyuḥ // Rm_38.40{40} //

Rm 436

iti hetor vayaṃ sarvāḥ śrīdevyāḥ purato gatāḥ /
etat sarvapravṛttāṃtaṃ vijñāpayema sāṃprataṃ // Rm_38.41{41} //

ity evaṃ saṃmataṃ kṛtvā sarvā devvyo 'pi tās tataḥ /
śrīvasudhāmahādevyā ālaye samupācaran // Rm_38.42{42} //

tatra tāḥ sakalā devyaḥ sāṃjalaya upāsṛtāḥ /
tāṃ śrīvasuṃdharāṃ devīṃ praṇatvaivaṃ nyavedayan // Rm_38.43{43} //

bhagavati mahādevi vijānīyād bhavaṃty api /
yan manuṣyā daridrās te bhavanti pāpacāriṇaḥ // Rm_38.44{44} //

tad bhavatī prayatnena manujāns tān suduḥkhitān /
kṛpayā sahasālokya sarvānn uddharttum arhati // Rm_38.45{45} //

iti saṃprārthite tābhir devībhiḥ sā vasundharā /
tā devī sakalā dṛṣṭvā prasannāsyaivam abravīt // Rm_38.46{46} //

aho duḥkhaṃ manuṣyāṇāṃ yatra śāstā na sadguruḥ /
tena te 'kuśalācārāḥ sarve narā daridratāḥ // Rm_38.47{47} //

pāpābhis saṃratā duṣṭā kṣuttṛṣṇāgnyabhidāhitāḥ /
durbhagā nirdayāḥ krūrāḥ pateyur narake dhruvaṃ // Rm_38.48{48} //

iti hetor ahaṃ tesāṃ martyānāṃ duḥkhaśāṃtaye /
saṃvare tānn upasthāpya bodhau niyojayemahi // Rm_38.49{49} //

iti niścitya sā devī vasulakṣmī kṛpārditā /
tatra samādhim ādhāya trimurttiṃ sā samādadhau // Rm_38.50{50} //

tadyathaikā vasuṃdharyyā mahālakṣmī dvitīyakā /
tṛtīyikā kumāryyāś ca trimūrttir iti sā dadhe // Rm_38.51{51} //

tataḥ sā śrīmahādevī gaṃtuṃ martyālaye svayaṃ /
naṃdīmukhāśvaghoṣau dvau samāmaṃtryaivam ādiśat // Rm_38.52{52} //

naṃdīmukhāśvaghoṣau yan mayā saṃprārthitaṃ yathā /
tathā tan me mahatkāryaṃ harttum arhatha sarvathā // Rm_38.53{53} //

ity ādiṣṭaṃ tayā devyā niśamya tau kṛtāṃjaliḥ /
nandimukhāśvaghoṣau tāṃ devīṃ natvaivam ūcatuḥ // Rm_38.54{54} //

devi kiṃ te mahat kāryaṃ tadā jñāpayatu dhruvaṃ /
yathādiṣṭaṃ bhavaty āśu kariṣyāvas tathā khalu // Rm_38.55{55} //

iti tābhyāṃ samākhyātaṃ śrutvā sā śrīvasuṃdharā /
mahādevī prasannāsyā tau dṛṣṭvaivam abhāṣata // Rm_38.56{56} //

śṛṇuta bhadramukhau yan me kāryaṃ vāṃ tan mayocyate /
tathā yuvāṃ samādhāya karttum arhatha sāṃprataṃ // Rm_38.57{57} //

yan narā bhūtale sarve daridrā atiduḥkhitā /
pāpābhiniratā duṣṭā bhavanti narakāmukhāḥ // Rm_38.58{58} //

tat tān sarvān samuddharttum ichāmi sarvathā 'dhunā /
tridhā mūrttim ahaṃ dhṛtvā gacheyaṃ tan mahītale // Rm_38.59{59} //

tayo rājā mahīpālaḥ sarvalokādhipaḥ prabhuḥ /
taṃ evaṃ prathamaṃ dharme vinīya yojayemahi // Rm_38.60{60} //

yatra rājā svayaṃ dharme sthitvā caret samāhitaḥ /
tatra sarve 'nugā rājño dharme careyur ādarāt // Rm_38.61{61} //

yatrābhinirato rājā carate 'py aśubhe śubhe / Rm 437 tatra sarve 'pi lokās te pracareyur hi sādaraṃ // Rm_38.62{62} //

ity ādau nṛpati dharme yojanīyaḥ prayatnataḥ /
tataḥ sa nṛpatiḥ sārvāl lokān dharme niyojayet // Rm_38.63{63} //

tataḥ sarve 'pi lokās te daśākuśalavaimukhāḥ /
saddharme hi ratā bhadre pracareyuḥ samāhitāḥ // Rm_38.64{64} //

tataḥ sarve 'pi te lokāḥ parasparahitonmukhāḥ /
triratnabhajanaṃ kṛtvā careyuḥ saṃvare sadā // Rm_38.65{65} //

tatas te sarvadā śreyaḥ kṛtvā yāyuḥ sukhāvatīṃ /
tatrāpi saṃvaraṃ dhṛtvā pracareyuḥ sukhānvitāḥ // Rm_38.66{66} //

tataḥ kramāt samādhāya sarvapāramitāsv api /
carantaḥ sarvasatvānāṃ hitaṃ kuryuḥ sadādarāt // Rm_38.67{67} //

tatas te bodhisatvāḥ syuḥ saddharmaguṇaratninaḥ /
śuddhātmāno mahāsatvā bhaviṣyanti jinātmajāḥ // Rm_38.68{68} //

tataḥ sarve 'pi te dhīrāḥ pariśuddha trimaṇḍalāḥ /
triyānabodhim āsādya saṃbuddhapadam āpnuyuḥ // Rm_38.69{69} //

iti hetor ahaṃ teṣāṃ satvānāṃ vinayārthataḥ /
trimūrttirūpam ādhāya gachāmi bhūtale 'dhunā // Rm_38.70{70} //

tad yuvāṃ me vaco dhṛtvā gantum arhatha bhūtale /
tatra gatvā prayatnena sarvathāhara taṃ nṛpaṃ // Rm_38.71{71} //

tato 'haṃ taṃ vaśīkṛtya bodhayitvā prayatnataḥ /
saddharmacāriṇaṃ kṛtvā cārayiṣyāmi me vrataṃ // Rm_38.72{72} //

iti tayā mahādevyā samādiṣṭaṃ niśamya tau /
nandimukhāśvaghoṣau tāṃ devīṃ natvaivam ūcatuḥ // Rm_38.73{73} //

bhadre devi tavādeśaṃ dhṛtvāvāṃ śirasā tathā /
gatvā nṛpaṃ samāhṛtya prāṇayiṣyāvahe puraḥ // Rm_38.74{74} //

ity uktvā tau prasannāsyau kṛtāṃjalipuṭo mudā /
pādau devyāḥ praṇatvaivaṃ prajagmatus tato bhuvi // Rm_38.75{75} //

trimūrttirūpam ādhāya vasulakṣmīr api svayaṃ /
śrīdevyādisakhīyuktā gaṃgātīram upāgatāḥ // Rm_38.76{76} //

tatra tau bhūtale gatvā prāpaśyataṃ samaṃtataḥ /
ramaṇīyaṃ mahodyāne puṣkariṇīpraśobhitaṃ // Rm_38.77{77} //

dṛṣṭvā tāv ubhau tatra kṣaṇaṃ viśramya saṃsthitau /
tato mithasamāsīnau dṛṣṭvaivaṃ samabhāṣatāṃ // Rm_38.78{78} //

aho ramyaṃ mahīlokaṃ taḍāgodyānamaṇḍitaṃ /
tat katham iha rājānam apaharttuṃ carevahi // Rm_38.79{79} //

tatra nandīmukhaḥ prāha divyastrīsuṃdaraṃ vapuḥ /
dhṛtvāvāṃ surasaṃgītaṃ gāyantau prācarevahi // Rm_38.80{80} //

nūnaṃ sa nṛpatī rājā dṛṣṭvā nau divyasuṃdaraṃ /
vapuḥ kāmāgnisaṃtaptaḥ samāharttum upācaret // Rm_38.81{81} //

tadāvāṃ sahasāhṛtya nṛpatiṃ taṃ prayatnataḥ /
mohayitvā vaśīkṛtya devyā upānayevahi // Rm_38.82{82} //

iti saṃbhāṣaṇaṃ kṛtvā vidhāya ca susaṃmataṃ /
nandimukhāśvaghoṣau tau strīrūpaṃ dadhatus tathā // Rm_38.83{83} //

tatas te divyarāmāṃśe manābhirāmaniḥsvanaiḥ / Rm 438 gāyaṃtyau surasaṃgītaṃ durgāsthane niṣedatuḥ // Rm_38.84{84} //

tayos tat surasaṃgītaṃ śrutvā tatpuravāsinaḥ /
janāḥ kautūhalākrāntacittā draṣṭum upāsaran // Rm_38.85{85} //

dṛṣṭvā te divyarūpāṃśe sarve te vismayānvitāḥ /
devakanye ime nūnam iti proktvā samīkṣire // Rm_38.86{86} //

divyāṃśe te samālokya sarve te vismayoddhatāḥ /
aho citram iti proktvā pratyāyayuś cirāt puraṃ // Rm_38.87{87} //

tatra te surakanyāṃśe naikasthāne niṣedatuḥ /
pratidinaṃ caturddikṣu pragāyaṃtyau praceratuḥ // Rm_38.88{88} //

tathā te caritaṃ dṛṣṭvā sarve te paurikā api /
atyadbhutasamākrāṃtacittā ceruḥ praśaṃkitāḥ // Rm_38.89{89} //

tatas te paurikā lokāḥ sādbhutaśaṃkitāśayāḥ /
nṛpateḥ purato gatvā praṇatvaivaṃ nyavedayet // Rm_38.90{90} //

jaya deva mahārāja vijānīyā bhavānn api /
tathāpy atra mahac citraṃ vijñaptuṃ vayam āgatāḥ // Rm_38.91{91} //

tad atra surarāmāṃśe ubhe striyau sulakṣaṇau /
gāyantyau surasaṃgītaṃ durgāsthāne samāśrite // Rm_38.92{92} //

pratidinaṃ caturdikṣu tathā te devakanyake /
gāyaṃtyo surasaṃgītaṃ bhramitvā carato mudā // Rm_38.93{93} //

tan nimittaṃ kathaṃ rājaṃ cchubhaṃ vā syād athāśubhaṃ /
iti praṣṭuṃ samāyāmo vayaṃ sarve 'pi nānyathā // Rm_38.94{94} //

iti taiḥ paurikaiḥ sarvair niveditaṃ niśamya saḥ /
mahīpatiḥ kṣaṇaṃ dhyātvā tato dṛṣṭvaivam abravīt // Rm_38.95{95} //

strībhir ālāpitaṃ gītaṃ śubhāya na bhavet kvacit /
ity uktvā sa viṣaṇṇātmā manasaivaṃ vyacintayat // Rm_38.96{96} //

kṣemaṃ neme bhaven nūnaṃ yat te striyau na mānave /
strīrūpā vahinirmāya preṣite kena māyayā // Rm_38.97{97} //

tad atra kiṃ bhaven nūnaṃ tan nimittaṃ śubhaṃ na hi /
kim upāyaṃ kariṣyāmi na manye ko hitaṃ diśet // Rm_38.98{98} //

iti ciṃttā viṣaṇṇātmā nṛpatiḥ sa viniśvasan /
śokālaye samāsīno vahi naivācaret kvacit // Rm_38.99{99} //

tathā sthitaṃ narendraṃ taṃ matvā vahir anirgataṃ /
nandīmukho 'svaghoṣaṃ taṃ samālokyaivam abravīt // Rm_38.100{100} //

aśvaghoṣa narendro 'sau tathāpi na vahiś caret /
tad atra kiṃ kariṣyāvo yan nṛpo na vahiś caret // Rm_38.101{1} //

iti tenoditaṃ śrutva so 'śvaghoṣo vicintayan /
taṃ nandimukham ālokya bodhayann evam abravīt // Rm_38.102{2} //

śṛṇu naṃdimukhopāyaṃ yena nṛpaḥ sa nicaret /
tad ahaṃ saṃpravakṣyāmi tan nṛpāharaṇaṃ prati // Rm_38.103{3} //

yat tatra nṛpater gehe māyāgninābhidhakṣyate /
tadā sa nṛpatis trastaḥ kopito niḥsared vahi // Rm_38.104{4} //

tadā taṃ nṛpatiṃ dūrāt samāhṛtya prayatnataḥ /
sahasā purato devyā upaneṣyāvahe drutaṃ // Rm_38.105{5} //

Rm 439

iti tenoditaṃ śrutvā nandīmukhaḥ sa bodhitaḥ /
tathā hīti pratiśrutya tathā kartuṃ samaichata // Rm_38.106{6} //

tatas tau saṃmataṃ kṛtvā tato 'py antarhitau drutaṃ /
gatvā māyāgninā tābhyāṃ pradāhitaṃ nṛpālayaṃ // Rm_38.107{7} //

tad dṛṣṭvā nṛpatis trastaḥ sahasā niścarans tataḥ /
upāyais taj jvaladvahniṃ śamayām āsa satvaraṃ // Rm_38.108{8} //

tataḥ sa bhūpatī rājā taccintāparikheṭitaḥ /
śokāgare viṣaṇṇātmā sthitaś caiva vyacintayat // Rm_38.109{9} //

aho sadyaphalaṃ hy etad yat strīgītanimittajaṃ /
tad atra kiṃ kariṣyāmi yenaitac chāmyate 'śubhaṃ // Rm_38.110{10} //

bhūyo 'py atra bhaved anyan mahotpātam amaṃgalaṃ /
katham atra pratīkāraṃ kariṣyāmi na manyate // Rm_38.111{11} //

iti ciṃtāviṣaṇṇātmā nṛpatiḥ sa vimohitaḥ /
śokāgāre samāsīno naiva vahir viniryayau // Rm_38.112{12} //

tathāpi svālayāsīnaṃ dṛṣṭvā vahir ayāyinaṃ /
nandīmukhāśvaghoṣau tau punar evaṃ samūcatuḥ // Rm_38.113{13} //

tathāpi sa nṛpo rājā naiva vahir viniḥsaret /
tad atra kiṃ kariṣyāvo yenāśu niścaren nṛpaḥ // Rm_38.114{14} //

tataś cāpi samālokya so 'śvaghoṣo vicintayan /
naṃdīmukhaṃ sahāyaṃ taṃ samāmaṃtryaivam abravīt // Rm_38.115{15} //

bho sakhe sa mahārājas tathāpi nātra niścaret /
tad atra kiṃ vilambena yatnena taṃ harevahi // Rm_38.116{16} //

varāharūpam ādhāya tasyodyāne manorame /
sarvatrotpātanaṃ kastuṃ pracārevo 'dhunā drutaṃ // Rm_38.117{17} //

iti tenoditaṃ śrutvā naṃdīmukhas tatheti sā /
pratiśrutya sakhāyaṃ taṃ samālokyaivam abravīt // Rm_38.118{18} //

evam api kariṣyāvo devīkāryābhisiddhaye /
iti tau saṃmataṃ kṛtvā tatrodyāne prajagmatuḥ // Rm_38.119{19} //

tatra tau samupālokya puṣkariṇīṃ manoramāṃ /
nānāpuṣpasamākīrṇāṃ paśyaṃtau tasthatuś ciraṃ // Rm_38.120{20} //

tato nandīmukho dṛṣṭvā tam udyānaṃ manoramaṃ /
puskariṇīṃ ca prāmodya gaṃdhāḍhyām evam abravīt // Rm_38.121{21} //

ahodyānaṃ manoramyaṃ suramyaṃ ca saro varaṃ /
nedaṃ vidhvaṃsanīyaṃ hi kathaṃ vidhvaṃsayevahi // Rm_38.122{21!} //

iti tenoditaṃ śrutvā so 'śvaghoṣo viciṃtayan /
udyānaṃ tat saro dṛṣṭvācirād evam abhāṣata // Rm_38.123{22} //

yathābhilaṣitaṃ devyāḥ sādhayeva tathā drutaṃ /
tan nṛpatim apāharttuṃ tad idaṃ dhvaṃsayāvahe // Rm_38.124{23} //

ity uktvā saumataṃ kṛtvā tāv ubhau mahadāśrayaṃ /
varāharūpam āsthāya prajagmatus sarastaṭe // Rm_38.125{24} //

raktākṣau hṛṣṭaromāṇau nādāpuritadiṅmukhau /
siṃhaśārdūlasadṛśau damṣṭravibhīṣaṇānanau // Rm_38.126{25} //

tatra tau prasarantau tad udyānaṃ tat saro 'pi ca /
vindhvaṃsitum upākramya praceratuḥ samaṃtataḥ // Rm_38.127{26} //

Rm 440

tau varāhau samālokya traste udyānapālakaḥ /
sahasā sa vinirgatya tato rājakule yayau // Rm_38.128{27} //

tatra sa samupāsṛtya rājñaḥ pādau kṛtāṃjaliḥ /
natvā trāsavibhinnāsyaḥ pura evaṃ nyavedayat // Rm_38.129{28} //

jaya deva vijānīyā yad udyāne sarovaraṃ /
dvau varāhāv upākramya dhvaṃsituṃ caratā 'dhunā // Rm_38.130{29} //

tad atra sahasā deva sarvasainyajanānn api /
samupāhūya tau haṃtuṃ preṣayasva drutaṃ vane // Rm_38.131{30} //

iti tenoditaṃ śrutvā sa rājā parikopitaḥ /
sahasā sainyam āhūya svayaṃ tau hantum udyayau // Rm_38.132{31} //

tataḥ sa nṛpatī rājā samaṃtrīsainyapaurikāḥ /
sahasā nādayan vādyāns tatrodyāne upācarat // Rm_38.133{32} //

tatra sa nṛpatir dṛṣṭvā samaṃtrisainyapaurikān /
tān sarvān samupāmaṃtrya punar evam upādiśat // Rm_38.134{33} //

bho bhavanto janāḥ sarve sajjīkṛtya samāhitāḥ /
atra dṛṣṭvopatiṣṭhantu parivṛtya samaṃtataḥ // Rm_38.135{34} //

ahaṃ prāgdiśi tiṣṭhāmi yāmye 'mātyāḥ samaṃtriṇaḥ /
paścimādiśi sainānyaḥ paurās tiṣṭhantu cottare // Rm_38.136{35} //

evaṃ sarve 'py amātyādyāḥ sarvadikṣu samāhitāḥ /
sajjīkṛtyābhitiṣṭhantu parivṛtya samaṃtataḥ // Rm_38.137{36} //

yatra sthāne varāhau tau boddhuṃ naivābhiśaknutha /
yataś cāsau parāyetāṃ taddiksthān daṇḍayeya hi // Rm_38.138{37} //

iti me vacanaṃ śrutvā sarve yūyaṃ samāhitāḥ /
sajjīkṛtya samālokya parivṛtyānutiṣṭhata // Rm_38.139{38} //

iti rājñā samādiṣṭaṃ śrutvā sarve 'pi te janāḥ /
tatheti prativijñapya tathā sthātuṃ pracerire // Rm_38.140{39} //

tathā rājā sthitaḥ prācyāṃ yāmye 'mātyagaṇās tathā /
senānyo paścimāyāṃ ca paurās tasthus tathottare // Rm_38.141{40} //

evaṃ te sanṛpā lokāḥ sāmātyasainyapaurikāḥ /
sajjīkṛtya samālokya sarve tasthuḥ samāhitāḥ // Rm_38.142{41} //

evaṃ te sarvato dikṣu nirudhya samavasthitāḥ /
sarvavādyābhinirghoṣaṃ mahārāvair akheṭayan // Rm_38.143{42} //

tat savādyamahārāvaṃ śrutvā tau tān upasthitān /
samaṃtataḥ samālokya mahāśabdaṃ vyamuṃcatāṃ // Rm_38.144{43} //

tatas tau sahasotpātamahāvāte pravarttataiḥ /
kṛtvāndhakāraṇair lokya rājānam adhyadhāvatāṃ // Rm_38.145{44} //

tatra sa nṛpatis tābhyāṃ spṛśyamāno vimūrchitaḥ /
saṃtrāsaparibhūyātmā kaṃpito nyapatad bhuvi // Rm_38.146{45} //

tataś cirāt samutthāya kutremāv iti lokya saḥ /
sahasāśvaṃ samāruhya tad anuprāsaran yayau // Rm_38.147{46} //

tathā te maṃtriṇo 'mātyāḥ sainyalokāś ca paurikāḥ /
sarve te 'py anudhāvantaḥ pradudruvur nṛpānugāḥ // Rm_38.148{47} //

sa nṛpāśvasamārūḍhas tadvarāhānugaḥ śaraṃ /
maurvīyuktaiḥ samādhāya vegād vanam upāviśat // Rm_38.149{48} //

Rm 441

tatra tau māyikau tyaktvā vārāhadeham āśu tau /
niviśyāśvaṃ samāhṛtya prerayatāṃ vanāṃtare // Rm_38.150{49} //

tatra so 'śvo mahāvegād vāyunā riva mahājavi /
vilaṃghya nimnagāṃ chailāṃ pradudrāva mahāvane // Rm_38.151{50} //

tatas te maṃtriṇo 'mātyāḥ sainānyaḥ sainikāḥ prajāḥ /
nṛpaṃ dūravanāviṣṭaṃ dṛṣṭvā pratyāyayuḥ śramāt // Rm_38.152{51} //

sena eko mahāvīraḥ svāmyamārgānusaṃcaran /
asakteḥ asahas tūrṇaṃ kamaṇḍalukaras tadā // Rm_38.153{52} //

chāyeva sahago vegād vanāṃtare tathānvagāt // Rm_38.154{53} //

tatrātivegato rājā vāyuhato samāhitaḥ /
aśvavṛkṣatale so 'śvād dhāvatā nyapatad bhuvi // Rm_38.155{54} //

tatra sa mūrchito rājā kṣaṇaṃ tasthāv acetanaḥ /
tataḥ senaḥ prayatnena niḥśvasanrudatiṣṭhata // Rm_38.156{55} //

tataḥ sena samāśvāsya dhṛtvā taṃ nṛpam ātmanā /
saha tatrāsane sthāpya vyaśrāmayec chramānvitaṃ // Rm_38.157{56} //

tataḥ sa nṛpa ālokya tam aśvaṃ samupasthitaṃ /
tṛṣārtto niḥśvasan senaṃ muhur dṛṣṭvaivam abravīt // Rm_38.158{57} //

aho sena mahat kaṣṭaṃ jāyate nāv ihā 'dhunā /
yat sudūre mahāraṇye majjāvahe sudustare // Rm_38.159{58} //

tad atra kiṃ kariṣyāvo yat sarve nirvṛto janāḥ /
sudūre nirjane 'raṇye ko 'tra mārgaṃ hi nirdiśet // Rm_38.160{59} //

yad atrātitṛṣārtto 'haṃ tāpavātāhatāturaḥ /
śramakleśāgnisaṃdagdho dhairyeṇāpi vimocitaḥ // Rm_38.161{60} //

tad atra sahasā sena mama jīvitarakṣaṇaṃ /
yatas tato 'pi vānviṣya śītalāmṛtam ānaya // Rm_38.162{61} //

iti rājñoditaṃ śrutvā sa seneḥ sahasotthitaḥ /
svāminaṃ taṃ samāśvāsya paśyann evam abhāṣata // Rm_38.163{62} //

mā viṣīdāta rājendra yat kṣatriyo 'si dhīravān /
tad bhavān dhairyam ālambya muhurttaṃ sthātum arhati // Rm_38.164{63} //

yatas tato 'pi vānviṣya pāṇīyam amṛtopamaṃ /
sahasā samupānīya dāsyāmi te narādhipa // Rm_38.165{64} //

tad yāvannātra pāṇīyaṃ dhṛtvāgachāmi sarvathā /
tāvad dhairyaṃ samālambya tiṣṭhāśvena saha prabho // Rm_38.166{65} //

iti vijñapya seno 'sau svāminaṃ taṃ narādhipaṃ /
samāśvāsya supāṇīyam anveṣituṃ drutaṃ yayau // Rm_38.167{66} //

tatra sa samupālokya sarvatrāpy abhilokayan /
supāṇīyam anasādya paśyan dūratare yayān // Rm_38.168{67} //

tatra suranadīśabdaṃ śrutvā senaḥ sa satvaraḥ /
tac chabdaṃ samanuśrutvā tatrābhyanusaran yayau // Rm_38.169{68} //

tatra tīraṃ samāsādya suranadyāḥ samāditaḥ /
sahasā samupāśritya pānīyaṃ surasaṃ papau // Rm_38.170{69} //

tatra sa parituṣṭātmā samaṃtato vilokayan /
tatpāre śuddhite dvīpe prādrākṣīd apsarogaṇān // Rm_38.171{70} //

Rm 442

tān apsarogaṇān dṛṣṭvā sa seno vismayānvitaḥ /
mudā vilokayann eva tasthau citrārppitā yathā // Rm_38.172{71} //

tatrasthaṃtaṃ samālokya sarvā apsaraso 'pi tāḥ /
katham atrāgataḥ kas tvaṃ prehīti samakandayan // Rm_38.173{72} //

iti tābhiḥ samāhūtaṃ śrutvā sa sena ātmanā /
suranadīṃ vilaṃghyāśu tatprabhāvād upāsarat // Rm_38.174{73} //

tatra sa samupāśritya sarvāns tān apsarogaṇān /
sāṃjaliḥ suprasannāsyaḥ praṇatvaivaṃ nyavedayat // Rm_38.175{74} //

mahādevyā vijānīdhvaṃ yat trailokyeṣu viśrutaḥ /
sūryodayo mahārājas tasyāhaṃ sevako 'nugaḥ // Rm_38.176{75} //

yan nṛpasya varāhābhyāṃ udyānaṃ dhvaṃsitaṃ tataḥ /
tau varāhau nihaṃtuṃ sa nṛpo 'nudhāvati drutaṃ // Rm_38.177{76} //

aśvenāpahṛto rājā sa mayaikena naujjhitaḥ /
atyabhidhāvato 'raṇye patito 'śvād ihā 'dhunā // Rm_38.178{77} //

aśokavṛkṣa āśritya gharmavātā hato 'turaḥ /
śramatṛsārditas tatra sthito 'mbu pātum ichati // Rm_38.179{78} //

tad ambu sarvato 'nviṣya kutrāpi labhyate na hi /
nadīśabdam ihākarṇya sahasāham upāsare // Rm_38.180{79} //

atra me bhāgyayogena preṣito 'ham ihāgataḥ /
labhāmi darśanaṃ devyo bhavāṃtīnam aho 'dhunā // Rm_38.181{80} //

ity uktvā sena ālokya sāṃjaliḥ purato gataḥ /
tāḥ sarvā apsarā devīnatvaitaṃ samapṛchata // Rm_38.182{81} //

bho devyo bhavantyo 'pi kim artham iha tiṣṭhatha /
vaktavyaṃ cet tad arthaṃ me samupādeṣṭum arhatha // Rm_38.183{82} //

iti saṃprārthitaṃ tena niśamyāyāpsaro 'dhipāḥ /
sā taṃ senaṃ samāmaṃtrya purar evam upādiśat // Rm_38.184{83} //

mānava tvaṃ na jānāsi yad idaṃ vratam uttamaṃ /
śrīvasudhāmahādevyā vayaṃ sarvāś carāmahe // Rm_38.185{84} //

iti devyā tayākhyātaṃ śrutvā senaḥ sa moditaḥ /
tad vrataṃ dharttum ichaṃs tāṃ devīṃ natvaivam abravīt // Rm_38.186{85} //

prasīda me mahādevi yac chrīdevyā idaṃ vrataṃ /
aham api samichāmi dhartuṃ tan me upādiśa // Rm_38.187{86} //

iti tenārthitaṃ śrutvā sā devī paritoṣitā /
taṃ senaṃ sudhiyaṃ dhīraṃ matvaivam abravīt punaḥ // Rm_38.188{87} //

mānava vadi te vāṃchāpy asti śrīvasudhāvrate /
tat tāvad iha saṃpaśya samāpyetā 'dhunā vrataṃ // Rm_38.189{88} //

paścāt te 'haṃ samākhyāya śrīdevyā vratasādhanaṃ /
vidhiṃ samupadekṣyāmi saṃbuddhena yathoditaṃ // Rm_38.190{89} //

ity uktvā sāpsaro devī sarvās tā apsarogaṇāḥ /
prāhūya tan nadītīre vratārambhaṃ tathākarot // Rm_38.191{90} //

tatra tāḥ samupāśritya sarvā devyā yathākramaṃ /
yathāvidhi samārabhya vrataṃ pūrṇaṃ pracakrire // Rm_38.192{91} //

Rm 443

tad vrataṃ samupālokya sa seno 'bhyanumoditaḥ /
aṣṭāṃgapraṇatiṃ kṛtvā sāṃjalir evam abravīt // Rm_38.193{92} //

aho bhāgyena saṃprāptaṃ śridevīvratadarśanaṃ /
tan metiḥ kṣīyate pāpam ātmāri śuddhyate 'dhunā // Rm_38.194{93} //

prasīdata mahādevyaḥ sarvā me kṛpayā dṛśā /
paśyantyo 'nugrahaṃ kṛtvā vrate pradātum arhataṃ // Rm_38.195{94} //

sarvadāhaṃ cariṣyāmi śrīdevyāḥ śaraṇaṃ gatāḥ /
tad vratavidhi saṃpūrṇaṃ samupādeṣṭum arhatha // Rm_38.196{95} //

iti saṃprārthitaṃ tena śrutvā devī pradhānikā /
sā taṃ senaṃ viśuddhāṃśaṃ dṛṣṭvaivaṃ samupādiśat // Rm_38.197{96} //

śṛṇu sādho samādhāya vratavidhiṃ samucyate /
vajradharābdhigaṃbhīranirghoṣeṇa yathoditaṃ // Rm_38.198{97} //

bhādrapade 'site pakṣe śuklapakṣe 'pi vā tathā /
māghe māse ca tadvac ca sarveṣv api ca māsu vā // Rm_38.199{98} //

dvitīyāyām upātīrthe snātvā śuddhāmvarāvṛtaḥ /
śuddhabhūmī pradeśeṣu saṃśodhayet samaṃtataḥ // Rm_38.200{99} //

mṛdgomayaśubhāmbhobhiḥ pralipya pariśodhayan /
tatra ratnamayaraṅgai dhātucūrṇaiś ca paṃcabhiḥ // Rm_38.201{100} //

pauṣpikair vrīhicūrṇair vā tathā pāṣāṇacūrṇakaiḥ /
yathāvidhi samārabhya sūtrayitvā yathākramaṃ // Rm_38.202{1} //

guruḥ śiṣyaiḥ sahālakṣya varttayen maṇḍalaṃ kramāt /
tatra devyādi cihnāni likhed yathāvidhi kramāt // Rm_38.203{2} //

saptavrīhyāvalībhiś ca saṃveṣṭayet samaṃtataḥ /
tatas tīrthāmbusaṃpūrṇān pītavastrāvṛtān ghaṭān /
ṣoḍaśadevatācihna lakṣitān pariśuddhitān // Rm_38.204{3} //

paṃcaratnāmṛtauṣadhyapallavapratisaṃyutān /
suvarṇatilakachatradhvajapatākikānvitān // Rm_38.205{4} //

bahiḥ pītāmbujāvalyāṃ saṃsthāpya veṣṭayet kramāt /
dhvajacāmarasaṃyuktavitānaiḥ parimaṃḍayet // Rm_38.206{5} //

vicitrapuṣpamālābhiḥ sugaṃdhibhiḥ samaṃtataḥ /
saurabhyadhūpanai dīpai paṃktibhiś cābhiśobhayet // Rm_38.207{6} //

tatas tanmaṇḍale devīṃ sagaṇāṃ śrīvasuṃdharāṃ /
dhyātvāvāhya samabhyarcya pratiṣṭhāpyādhivāsayet // Rm_38.208{7} //

tato rātrau trisaṃdhyaṃ ca samabhyarcya yathāvidhiḥ /
baliṃ paṃcāmṛtair yuktaṃ datvā devīṃ smaraṃś caret // Rm_38.209{8} //

tataḥ prātas tṛtīyāyāṃ tīrthe dravyaiḥ sugaṃdhibhiḥ /
saha śuddhāmbubhiḥ snātvā śuddhapītāmvarāvṛtaḥ // Rm_38.210{9} //

paṃcagavyaiḥ svam ātmānaṃ pariṣiṃcya viśodhayet /
maṇḍale sagaṇāṃ devīṃ dhyātvāvāhya samarcayet // Rm_38.211{10} //

vratīnāpi tathā snātvā śuddhapītāmvarāvṛtāḥ /
paṃcagavyais tathā sarvār abhisiṃcya viśodhayet // Rm_38.212{11} //

tatas te vratinaḥ sarve ācāryyapramukhāḥ kramāt /
madhyāhne yakṣarājasya digmukhāḥ svāsanāḥ śritāḥ // Rm_38.213{12} //

Rm 444

yathācāryasamādiṣṭaṃ tathādhārya samāhitāḥ /
ādau vajradharaṃ natvā triratnaṃ śaraṇaṃ gatāḥ // Rm_38.214{13} //

maṃtrale sagaṇāṃ devīṃ dhyātvārcaye yathākramaṃ // Rm_38.215{14!} //

tadyathā gurur ācāryaḥ śūnye drīkārasaṃbhavaṃ /
pītavarṇaṃ mahāpad maṃ tatrasthaṃ candramaṇḍalaṃ /
tadutthaṃ śrībhavaṃ ratnaparvataṃ tasya copari /
tvaṃja bhadraghaṭāsīnāṃ bhāvayec chrīvasuṃdharāṃ // Rm_38.216{15} //

pītām ekamukhāṃ kāṃtām ṣaḍbhujāṃ lalitāsanāṃ /
savye varadasaṃbuddhaṃ praṇāmaratnamaṃjalīṃ // Rm_38.217{16} //

vāme bhadraghaṭaprajñā pustakadhānyamaṃjaliṃ /
dadhānaṃ ratnasaṃbuddhamakuṭinīṃ susuṃdarīṃ // Rm_38.218{17} //

pītapaṭṭāvṛtāṃ divyaratnālaṃkārabhūṣitaṃ /
tad dvitīyapuṭe pṛṣṭhe pīto vajrāsano jināḥ // Rm_38.219{18} //

vajradharābdhinirghoṣo varābhayapradānabhṛt // Rm_38.220{19} //

dakṣiṇe dvibhujārakto varadavajrahastakaḥ /
lokeśvaro rājallīlāvajraparyaṃkasaṃsthitaḥ // Rm_38.221{20} //

vajrapāṇis tathā vāme varadavajrabhṛtkaraḥ /
haritā rājasaṃlīlā vajraparyaṃkasaṃsthitaḥ // Rm_38.222{21} //

līlā devī puraḥ pītā satvaparyaṃkasaṃsthitā /
bhujadvayena sarvopakaraṇādhikṛtiṃ tadā // Rm_38.223{22} //

tad vāme varuṇaḥ śvetaḥ satvaparyaṃkasaṃsthitaḥ /
vījapūrakam utsaṅgasthitiṃ karadvayena bhṛt // Rm_38.224{23} //

nīlobhe dakṣiṇe bhadraḥ satvaparyaṃkasaṃsthitaḥ /
bījapūrakam ekena vibhrat kroḍaṃ tathāparaṃ // Rm_38.225{24} //

civikuṇḍalir āgneye iṣadraktas tathāsthitaḥ /
bījapūrakam utsaṅge sthitiṃ dorbhyāṃ samā tathā // Rm_38.226{25} //

nairṛtye kelimālī ca śyāmavarṇas tathā sthitaḥ /
bījapūrakam utsaṃgasthitaṃ dadhat karadvayaḥ // Rm_38.227{26} //

vāyavye ca mukhendrākhyaḥ pītavarṇas tathā sthitaḥ /
bījapūrakam utsaṃgasthitiṃ dadhat karadvayaṃ // Rm_38.228{27} //

carendro gaurar iśāne satvaparyaṃkasaṃsthitaḥ /
bījapūrakam utsaṃgasthitiṃ dadhad bhujadvayaḥ // Rm_38.229{28} //

tat tṛtīyapuṭe pūrve guptā devī tathā sthitā /
haridvarṇā bhujābhyāṃ sa cāmaraṃ vibhratī dharā // Rm_38.230{29} //

nairṛte vasuguptākhyā devī raktās tathā sthitā /
bhujābhyāṃ vibhratī chatraṃ sarvaratnasamujvalaṃ // Rm_38.231{30} //

sarasvatī ca vāyavye devī pītā tathā sthitā /
dhvajahastā subhadrāṃgī sarvavidyārthadāyinī // Rm_38.232{31} //

iśāne caṃdrakāṃtākhyā devī śvetā tathā sthitā /
patākā vibhratī sarvaratnālaṃkārabhūṣitā // Rm_38.233{32} //

pūrvadvāre mahāyakṣo māṇibhadras tathā sthitaḥ /
kuṃkumābhā dadhad dorbhyāṃ nakulībījapūrakau // Rm_38.234{33} //

dakṣiṇe pūrṇabhadrākhyo nīlavarṇas tathāsthitaḥ /
karābhyāṃ vidadhad ratnastavakaṃ bījapūrakaṃ // Rm_38.235{34} //

Rm 445

paścime dhanado raktaḥ satvaparyaṃkasaṃsthitaḥ /
bhujadvayena vibhrāṇaḥ sughaṭabījapūrakau // Rm_38.236{35} //

uttare pītavarṇaś ca vaiśravaṇas tathā sthitaḥ /
bhujābhyāṃ saṃdadhad ratnaprasavabījapūrakauḥ // Rm_38.237{36} //

ity etā devatā sarvāḥ śrīdevīpramukhān kramāt /
dhyātvāvāhya tato datvā pādyācamanaprokṣaṇaṃ // Rm_38.238{37} //

tatas tā maṇḍale sarvāḥ pratiṣṭhāpya yathā kramaṃ /
ṣoḍaśavidhipūjāṃgaiḥ samarcayed yathā vidhi // Rm_38.239{38} //

gaṃdhaṃ puṣpaṃ tathā dhūpaṃ dīpaṃ naivedyam eva ca /
ete paṃcopacārās tu kaivalyaphaladāyinaḥ // Rm_38.240{39} //

iti paṃcopacārāḥ

pādyam arghyaṃ tathā snānaṃ madhuparkācanaṃ tathā /
gaṃdhaṃ puṣpaṃ ca dhūpaṃ ca dīpaṃ naivedyam eva ca /
pūtanācamanīyaṃ ca daśaitān saṃpracakṣyate // Rm_38.241{40} //

iti daśopacārā

āsanaṃ svāgataṃ pādyam arghyam ācamanīyakaṃ /
madhuparkācamanasnānaṃ vasanābharaṇāni ca // Rm_38.242{41} //

sugaṃdhasumano dhūpadīpanaivedyacaṃdanaṃ /
prayojayed arcanāyām upacārās tu ṣoḍaśaḥ // Rm_38.243{42} //

tato devyāḥ svahṛtmaṃtraṃ tathā upahṛdayaṃ japet /
sarvāsām api maṃtrāṇi yāvac chatasahasradhā // Rm_38.244{43} //

tataḥ stotrādibhi stutvā kṛtāṃjalipuṭo mudā /
kṛtvā pradakṣiṇāny evaṃ aṣṭāṃgaiḥ praṇayet punaḥ // Rm_38.245{44} //

tataś ca sāṃjaliḥ sthitvā prakuryāt pāpadeśanāṃ /
puṇyānumodanāṃ capi saṃsthitiyācanām api // Rm_38.246{45} //

tataḥ kṣīrodanaiḥ śuddharasaiḥ paṃcāmṛtair yutaṃ /
baliṃ gāthāḥ paṭhan dadyāt sarvabhūtā hi tuṣṭaye // Rm_38.247{46} //

tathā te vratinaḥ sarve sarvaṃ dhṛtvā samāhitāḥ /
yathā śāstrā samādiṣṭam anukuryu vrataṃ kramāt // Rm_38.248{47} //

tatas te vratinaḥ sarve dānaṃ dadyuḥ sa dakṣiṇaṃ /
gurave devatābhyo 'pi praṇameyuś ca sādaraṃ // Rm_38.249{48} //

tataḥ kṣamārthanaṃ kṛtvā sūtraṃ ṣoḍaśabheditaṃ /
ṣoḍaśagraṃthitaṃ pītaṃ vratibhyo gurur arpayet // Rm_38.250{49} //

tat sūtraṃ te samādāya sarve 'pi vratino mudā /
rakṣārthaṃ svakare vadhvā dadhyur vratasamāptitaḥ // Rm_38.251{50} //

tatas te vratinaḥ sarve dhṛtvā saṃpattiprārthanāṃ /
natvā kṣamārthanāṃ cāpi kṛtvā careyur utthitāḥ // Rm_38.252{51} //

tato dinatriyāmāgre yavagodhūmapiṣṭakaṃ /
saha paṃcāmṛtaiḥ sarvaiḥ kuryus tadvratapālanāṃ // Rm_38.253{52} //

tatas tevratinaḥ sarve snātvā cāpi samāhitāḥ /
dīpamālāḥ samujvālya tiṣṭheyu niśi jāgritāḥ // Rm_38.254{53} //

tāṃ devīṃ sagaṇāṃ smṛtvā paṭhanto dhāraṇīm api /
japastotrādikaṃ kṛtvā toṣayeyur upasthitāḥ // Rm_38.255{54} //

evaṃ te tan niśāṃ sarve vyatilaṃghya punas tathā / Rm 446 prātaḥ sugaṃdhibhis tīrthe snātva śuddhāmvarāvṛtāḥ // Rm_38.256{55} //

tāṃ devīṃ sagaṇāṃ dhyātvā samāvāhya yathākramaṃ /
sarvapūjopahāraiś ca prārcayeyus tathādarāt // Rm_38.257{56} //

japastotrādikaṃ kṛtvā ratvā sāṃjalayo mudā /
kṛtvā pradakṣiṇāṃ cāpi kuryur aṣṭāṅgaprāṇatiṃ // Rm_38.258{57} //

tataś ca purataḥ sthitvā prakuryuḥ pāpadeśanāṃ /
puṇyānumodanāṃ cāpi prārthayeyuḥ susaṃsthitiṃ // Rm_38.259{58} //

tataḥ saṃbodhicaryārthaṃ sarvasatvahitārthataḥ /
sarvadravyasusaṃpattiḥ prārthayeyur yathechayā // Rm_38.260{59} //

tato guruṃ samabhyarcya datvā dānaṃ sadakṣiṇaṃ /
śraddhayā praṇatiṃ kṛtvā toṣayeyuḥ samādarāt // Rm_38.261{60} //

tato bhūtavaliṃ datvā prārthayitvā yathepsitaṃ /
kṛtvā kṣamārthanāṃ cāpi visarjayed yathāvidhi // Rm_38.262{61} //

tataḥ śāstā sa ācāryaḥ kṛtvā cāpi kṣamārthanāṃ /
saṃpūrṇaṃ tad vrataṃ kṛtvā vratasūtraṃ samāharet // Rm_38.263{62} //

tato 'bhiṣekam ādāya vratināpy abhiṣiṃcayet /
śubhāśiṣaṃ pradatvā ca tan maṇḍalaṃ visarjayet // Rm_38.264{63} //

tatas tad rajam ādāya koṣṭhāgāre suguptite /
nikṣipya pratisaṃsthāpya nityaṃ namet sadādarāt // Rm_38.265{64} //

aparaṃ puṣpādikaṃ sarvaṃ nirmālyaṃ savid ambhasi /
nāgān abhyarcya tat sarvaṃ samarppitvā pravāhayet // Rm_38.266{65} //

tan nadījalam ādāya gṛhe tataḥ samācaret /
tatra sarvatra geheṣu tajjalair abhiṣiṃcayet // Rm_38.267{66} //

tatas tan maṇḍale sthāne samāvāhya yathāvidhi /
śrīkumārīṃ mahādevīṃ samabhyarcya hi toṣayet // Rm_38.268{67} //

tatprasādaṃ samādāya gaṇacakraṃ yathāvidhi /
samabhyarcya yathārheṇa bhojanenapi toṣayet // Rm_38.269{68} //

evaṃ tad vratasaṃpūrṇaṃ kṛtvā sarve pramoditāḥ /
śrivasudhāṃ mahādevīṃ smṛtvā careyur ābhavaṃ // Rm_38.270{69} //

evam etad vidhānena śrīdevyāḥ śaraṇaṃ gataḥ /
yathāvidhi samādhāya vrataṃ caret samādarāt // Rm_38.271{70} //

tasya gṛhe tad ārabhya śrīdevī śrīvasundharā /
svayam āgatya sarvatra kṣemaṃ kṛtvā vaset sadā // Rm_38.272{71} //

tad ārābhya sadā tasya gṛhe sarvatra maṃgalaṃ /
nirupadravam ānaṃdaṃ sarvadāpi bhaved dhruvaṃ // Rm_38.273{72} //

tatas tasya gṛhe saṃpad dine dine pravarddhitā /
sarvadravyābhisaṃpūrṇā śrīdasyeva samudbhavet // Rm_38.274{73} //

atha cāpi tathā śaktau yaḥ śrāddhaḥ puruṣaḥ sudhīḥ /
snātvā śuddhāmvaro gehe śodhayitvā samaṃtataḥ // Rm_38.275{74} //

śrīdevyāḥ pratimāyaivaṃ paṭaṃ vāpi prasārya ca /
yathāśakti samabhyarcya dhāraṇīṃ sarvadā paṭhet // Rm_38.276{75} //

tasyāpi ca gṛhe tiṣṭhec chrīdevī sagaṇānvitā /
tathā tatra bhaved evaṃ maṃgalaṃ nirupadravaṃ // Rm_38.277{76} //

Rm 447

tadā tasya gṛhe saṃpad dine dine hi varddhate /
sarvadravyābhisaṃpūrṇā bhaven na kṣiṇuyāt kvacit // Rm_38.278{77} //

atha vā prāktane pītarajasā maṃḍalaṃ tathā /
varttayitvātra tad rātrīṃ niyamenātināmayet // Rm_38.279{78} //

prātaḥ snātvā sugaṃdhena śuddhapītāmvarāvṛtaḥ /
brahmacārī viśuddhātmā triratnaśaraṇaṃ gataḥ // Rm_38.280{79} //

tāṃ śrīvasuṃdharāṃ devīṃ dhyātvāhya samāhitaḥ /
yathāśakti samabhyarcya dhāraṇīṃ śraddhayā paṭhet // Rm_38.281{80} //

tasyāpi ca gṛhe bhadraṃ kṛtvā devī vaset sadā /
tatas tathā kramāt saṃpat parivṛddhā bhaved dhruvaṃ // Rm_38.282{81} //

atha prātas tathā snātvā śuddhavastrāvṛtaḥ sudhīḥ /
brahmacārī samādhāya triratnaśaraṇaṃ gataḥ // Rm_38.283{82} //

śubhe sthāne paṭaṃ cāpi devyā mūrttiṃ prasārya ca /
yāthāśakti samabhyarcya trivārān dhāraṇīṃ paṭhet // Rm_38.284{83} //

tasyāpi ca gṛhe bhadraṃ kṛtvā devī sadā vaset /
tathā tatra mahāsaṃpad abhivṛddhā bhaved dhruvaṃ // Rm_38.285{84} //

atha vā ca tathā snātvā śuddhavastrāvṛtaḥ sudhīḥ /
brahmacārī viśuddhātmā triratnaśaraṇaṃ gataḥ // Rm_38.286{85} //

śubhe sthāne gṛhe devyāś candanenāpi maṃḍalaṃ /
varttayitvā tathā devīṃ dhyatvāvāhya samarcayet // Rm_38.287{86} //

saṃpaṭhed dhāraṇīṃ caivaṃ kuryāj japastavādikaṃ /
kṛtvā pradakṣiṇāny evaṃ natvā saṃprārthayen nidhiṃ // Rm_38.288{87} //

tasyāpi ca gṛhe devī maṃgalaṃ nirupadravaṃ /
kṛtvā svayaṃ samāśritya nivaset sarvadā dhruvaṃ // Rm_38.289{88} //

tatas tatra gṛhe saṃpatsarvadravyasamanvitā /
abhivṛddhya bhaven nūnaṃ nidhiś cāpi samudbhavet // Rm_38.290{89} //

atha vā svagṛhe śuddhe kośakoṣṭhālaye 'pi ca /
tathā paragṛhe vāpi manoramye 'bhiśodhite // Rm_38.291{90} //

atha tathāgatasyāpi lokeśasyāpi cāgrataḥ /
tathānyabodhisatvānāṃ devatānāṃ tathāgrataḥ // Rm_38.292{91} //

candanenāpi kṛtvaivaṃ śrīdevyā maṇḍalaṃ tathā /
vidhivan manasā dhyātvā samāvāhya samarcayet // Rm_38.293{92} //

tathā tathāgatānaṃ ca trailokādhipater api /
tathānyabodhisatvānāṃ yathāśakti samarcayet // Rm_38.294{93} //

tatas tāṃ sagaṇāṃ devīṃ dhyātvā japet samāhitaḥ /
saṃpaṭhed dhāraṇīṃ cāpi śraddhayā bhaktimānasaḥ // Rm_38.295{94} //

tatha caikam ahorātram avichinnaṃ paṃthen mudā /
yāvat tripaṃcasaptāhorātrāṇi ca paṭhet tathā // Rm_38.296{95} //

ācāryaś ca tathā rātrau striḥ kṛtvā divasasya ca /
sa lokapālabhūtebhyo baliṃ dadyād yathāvidhi // Rm_38.297{96} //

tato dānapatiḥ śāstre sarvopakaraṇādikaṃ /
dāne sadakṣiṇaṃ dadyād anyebhyo 'pi tathādarāt // Rm_38.298{97} //

Rm 448

tataś ca sāṃjalir natvā prārthayitvā kṣamām api /
saṃbodhisādhanīṃ dravyasaṃpattiṃ prārthayen mudā // Rm_38.299{98} //

tataḥ sarvaṃ samāpyaivaiḥ kṛtvāpi tad visarjanaṃ /
yathārhabhojanaiḥ sarvāñ chāstrādīn samatoṣayet // Rm_38.300{99} //

tan maṇḍale rajaḥ sarvaṃ samādāya sapuṣpakaṃ /
koṣṭhakoṣṭhālayāgāre nikṣipya sthāpayet sadā // Rm_38.301{100} //

tad rajo yatra nikṣiptaṃ tatra saṃpat pravarddhitaḥ /
sarvadravyābhisaṃpūrṇā bhaven na kṣiṇuyāt kvacit // Rm_38.302{1} //

nirmālyam aparaṃ sarvaṃ sanaivedyadhvajādikaṃ /
nadyāṃ nāgān samabhyarya saṃprakṣipya pravāhayet // Rm_38.303{2} //

tatas tad dhāraṇīvidyā bhavet paṭhitasiddhitā /
yatrāpi paṭhyate tatra saṃpat pravarddhitā bhavet // Rm_38.304{3} //

evaṃ satyaṃ samākhyātaṃ sarvair api munīśvaraṃ /
śrīdevyāḥ sādhanaṃ kalyaṃ matvaivaṃ cara tad vrataṃ // Rm_38.305{4} //

ya evaṃ śrīmahādevyāḥ śraddhayā śaraṇaṃ gataḥ /
yathāvidhi samādhāya carate vratam ādarāt // Rm_38.306{5} //

tasya māragaṇāḥ sarve satvopadravakārakāḥ /
viheṭhanāṃ sadā kvāpi karttu maivābhiśaknuyuḥ // Rm_38.307{6} //

sarvaśakrādayo devāḥ sarvadaityādhipā api /
grahās tārāś ca siddhāś ca sādhyā vidyādharā api // Rm_38.308{7} //

lokapālāś ca sarve 'pi gaṃdharvāḥ kiṃnarā api /
yakṣāś ca rākṣasāḥ sarve nāgāś ca garuḍā api // Rm_38.309{8} //

mātṛkā bhairavāḥ sarve sakumāravināyakāḥ /
mahākālāś ca ḍākinyaḥ śākinyo 'pi tathāparāḥ // Rm_38.310{9} //

yoginyo 'pi tathā sarve vīrā yamāntakādayaḥ /
rakṣanti sarvadā nityaṃ śrīdevyāḥ śaraṇāśritaṃ // Rm_38.311{10} //

dhāraṇīpāṭhakaṃ yo 'pi sādhakaṃ vratacāriṇaṃ /
tathā bhūtagaṇāḥ sarve piśācāś ca durāśayāḥ // Rm_38.312{11} //

sarve jvarādayo rogā apasmārādayo 'pi ca // Rm_38.313{12} //

unmādā piṭakāś cāpi sarve kuṣṭhāś ca kachavaḥ /
śrīdevīvratino dehe na spṛśaṃti kadācana // Rm_38.314{13} //

ītayaś ca tathā sarvā mahopadravakārakāḥ /
tasya deśe gṛhe dehe na viśanti kadā cana // Rm_38.315{14} //

vasuṃdharyā vrate yatra dhāraṇī ca pravarttate /
tatra māragaṇā duṣṭā upasargā viśanti na // Rm_38.316{15} //

nṛpāgnyudakā caurādi duṣṭāḥ śaṭhāś ca vaṃcakāḥ /
śrīdevīvratinaḥ kiṃcid apakartuṃ na śaknuyuḥ // Rm_38.317{16} //

yaś ca śrīvasudhārāyā bhaktimāñ charaṇaṃ gataḥ /
sarvadā smaraṇaṃ kṛtvā bhajate saṃcarad vrataṃ // Rm_38.318{17} //

yaś ca tasyā mahādevyā dhāraṇīṃ muditaḥ smaran /
paṭhate sarvadāpy evaṃ parebhyo 'pi samādiśet // Rm_38.319{18} //

yaś caitad dhāraṇīṃ samyag 'likhel likhāyayed api /
likhitāṃ samādāya saṃsthāpya bhajate gṛhe // Rm_38.320{19} //

yaś cāpi hṛdayaṃ devyā likhitvā bhūrjapatrake / Rm 449 mūrddhni kaṇṭhe bhuje vāhau dadhāti nityam ādarāt // Rm_38.321{20} //

teṣām api ca sarveṣāṃ māravighnopasargikāḥ /
sarve 'pi sarvadā kvāpi hy apakarttuṃ na śaknuyuḥ // Rm_38.322{21} //

sarve 'pi bodhisatvās te traidhātukanivāsinaḥ /
etadvidyānubhāvena dānapāramitāśritāḥ // Rm_38.323{22} //

sarvopakaraṇaiḥ sarvān satvān saṃtarppayanty api /
tathā dānaṃ sadā kṛtvā bodhimārge caranti ye // Rm_38.324{23} //

te sarve krameṇaivaṃ pūrya pāramitā daśaḥ /
sarvān māragāṇāṃ jitvā prāpnuyu bodhisaṃpadaṃ // Rm_38.325{24} //

sarvabhūpāś ca rājānaś cakravarttyādayo nṛpāḥ /
pālayanti prajā lokān dharmair lakṣmīvratodbhavaiḥ // Rm_38.326{25} //

evam anye 'pi lokāś ca ye ye saṃpatsamṛddhitāḥ /
mahādhanā mahābhogāḥ sarvadravyasamanvitāḥ // Rm_38.327{26} //

datvā dānaṃ sukhaṃ bhuktvā yāvajjīvaṃ śubhe sadā /
pracaranty api sarve te jñeyā lakṣmīprasādataḥ // Rm_38.328{27} //

ye śrīdevyā vrataṃ dhṛtvā sarvārthibhyo yathepsitaṃ /
dadāti te mahāsatvāḥ śrīmantaḥ sadguṇānvitāḥ // Rm_38.329{28} //

yaśaḥsaṃpatsamāpannāḥ sarvavidyākalāspadāḥ /
dharmātmāno maheśākhyaḥ sudhiyaḥ satyavādinaḥ // Rm_38.330{29} //

suśīlāḥ subhagā bhadrāḥ kṣāntisaurabhyavāsinaḥ /
saumyendriyā viśuddhāṃgāḥ karuṇārdraśubhāśayāḥ // Rm_38.331{30} //

balavīryamahotsāhā niḥkleśāḥ susamāhitāḥ /
jitendriyā mahādhīrāḥ prajñāvanto vicakṣaṇāḥ // Rm_38.332{31} //

upāyavidhivijñāś ca sarvasatvahitārthinaḥ /
supraṇidhisamādhānā balino brahmacāriṇaḥ // Rm_38.333{32} //

jñānavijñānavidvānsaḥ sarvasatvaśubhaṃkarāḥ /
bodhisatvā jagannāthā buddhātmajā bhavaṃty api // Rm_38.334{33} //

yatibhir nā atītās te varttamānā anāgatāḥ /
te 'pi sarve mahādevyā vratapuṇyānubhāvataḥ // Rm_38.335{34} //

kramāt pāramitāḥ sarvāḥ paripūrya samāhitāḥ /
bodhilabdhā bhavaṃty evaṃ lapsyaṃti nānyathā khalu // Rm_38.336{35} //

evaṃ matvā mahāvidyaṃ śrīdevīṃ dhāraṇīṃ parāṃ /
samādhāya paṭhan nityaṃ vrataṃ cara samādarāt // Rm_38.337{36} //

eṣā mahaiśvarī devī bodhilakṣmīr jineśvaśrī /
jananī sarvabuddhānāṃ dhātrī mātānupālinī // Rm_38.338{37} //

adhṛṣyā sarvaduṣṭānāṃ sarvavighnavināśinī /
mahāvidyeśvarī bhadrā sarvāriṣṭhanisūdanī // Rm_38.339{38} //

yasyāḥ śaraṇamātreṇa vrataṃ caraṃti mānavāḥ /
dāridryaduḥkhaśokāgnau na pataṃti kadāpi te // Rm_38.340{39} //

acintitāni ratnādi dhanadravyaguṇāni ca /
yaśodharmārthakāmādi sukhāni samavāpnuyuḥ // Rm_38.341{40} //

etatpuṇyam asaṃkhyeyam aprameyaṃ mahattaraṃ /
sarvair api munīndrair hi saṃkhyātuṃ nāpi śakyate // Rm_38.342{41} //

sarve vratajapuṇyānāni saṃkhyātum abhiśakyate /
tad etadvratapuṇyānāṃ saṃkhyātuṃ kena śakyate // Rm_38.343{42} //

Rm 450

yad etadvratasādṛśyaṃ kutrāpi no hi vidyate /
tad adhikaṃ kuto loke sarvatrāpi na dṛśyate // Rm_38.344{43} //

īdṛk puṇyamahāratnaṃ trailokyeṣv api durllabhaṃ /
triratnabhajanād eva labhyate bhuvi mānavaṃ // Rm_38.345{44} //

tad evaṃ tvaṃ parijñāya triratnaśaraṇaṃ gataḥ /
śrīdevīṃ vidhināvāhya vrataṃ cara samāhitaḥ // Rm_38.346{45} //

etatpuṇyānubhāvena sarvadā sadgatīṃ gataḥ /
śrīsaṃpattisamāpannaḥ pradātā sukhabhṛd bhavet // Rm_38.347{46} //

trividhāṃ bodhim āsādya saṃbuddhapadam āpnuyuḥ // Rm_38.348{47!} //

iti hetor mahādevyāḥ svayaṃ tvaṃ śaraṇaṃ gataḥ /
vrataṃ caraṃs tathā loke pracāraya samaṃtataḥ // Rm_38.349{48} //

iti tayā mahādevyāḥ samādiṣṭaṃ niśamya saḥ /
senaḥ kṛtāṃjalir natvā tāṃ devīm evam abravīt // Rm_38.350{49} //

evaṃ devi kariṣyāmi bhavatyājñāṃ śiro vahan /
tat prasīda mahādevyā dhāraṇīṃ saṃpradehi me // Rm_38.351{50} //

iti saṃprārthitaṃ tena śrutvā sā saṃprasāditā /
devī taṃ senam ālokya samāmaṃtryaivam ādiśat // Rm_38.352{51} //

sādhu sena gṛhāṇa tvaṃ devyāyā dhāraṇīṃ varāṃ /
svayaṃ paṭhaṃ parebhyo 'pi deśayasva yathāvidhi // Rm_38.353{52} //

ity ādiśyāpsarorūpā sā śrīdevī vasuṃdharā /
tasmai senāsu tāṃ devyā dhāraṇīṃ saṃpaṭhan dadau // Rm_38.354{53} //

sa senas tāṃ mahādevīṃ praṇatvā sāṃjalir mudā /
śrīdevyā dhāraṇīṃ vidyāṃ praṇatvā śraddhayādade // Rm_38.355{54} //

tataḥ sā cāpsaro devī tasmai senāya sādaraṃ /
sa paṃcāmṛtagodhūmai piṣṭakaṃ pālane dadau // Rm_38.356{55} //

tad dattaṃ piṣṭataṃ taṃ sa seno dṛṣṭvā pramoditaḥ /
praṇatvādāya taṃ bhūpaṃ smṛtvā na bubhuje svayaṃ // Rm_38.357{56} //

tadā divyapsarorūpaṃ tyaktvā sākṣāt trimūrttidhṛk /
caṃdramaṇḍalamadhyasthabhadraghaṭoparisthitā // Rm_38.358{57} //

darśayām āsa rūpaṃ svaṃ prabhāmaṇḍalavarttitaṃ /
anyā devyo 'pi rūpaṃ svaṃ dhṛtvā devīṃ vasuṃdharāṃ // Rm_38.359{58} //

parivṛtya puro dhāya patākādhvajacāmaraiḥ /
vījayaṃtyaḥ sarvadikṣu tasthu saṃproktarūpavat // Rm_38.360{59} //

tataḥ sa sena utthāya tāṃ devīṃ sagaṇāṃ mudā /
muhurmuhur vaddhagala aṣṭāṅgaiḥ praṇatiṃ vyadhāt // Rm_38.361{60} //

tataḥ sa sena ādhāya sapaṃcāmṛtapiṣṭakaṃ /
taṃ jalaṃ ca samādhāya sahasā nṛpāṃtike yayau // Rm_38.362{61} //

tatra sa sena ālokya nṛpaṃ durād upāgataṃ /
tad amṛtādikaṃ sarvam upasthāpyāpy adhaukayat // Rm_38.363{62} //

tataḥ sa sena ālokya taṃ nṛpaṃ sāṃjalir mudā /
praṇatvā suprasannāsyaḥ purataḥ samupāśrayat // Rm_38.364{63} //

tam amṛtādikaṃ sarvaṃ dṛṣṭvā sa vismito nṛpaḥ /
kiṃ vilaṃvaṃ kṛtaś caitad ity evaṃ tam apṛchata // Rm_38.365{67!} //

Rm 451

iti pṛṣṭe narendreṇa sa senaḥ samupāśritaḥ /
taṃ narendraṃ samālokya vinayann evam abravīt // Rm_38.366{68} //

kṣamasva bho mahārāja yad arthe me vilaṃvitaṃ /
tat sarvaṃ samupākhyāya bhavantaṃ bodhayāny api // Rm_38.367{69} //

idaṃ tāvan mahārāja suranadyamṛtaṃ pivā /
idaṃ paṃcāmṛtaṃ cāpi bhukṣvedaṃ ca supiṣṭakaṃ // Rm_38.368{70} //

ity uktvā sa samādāya kamaṇḍaluṃ samarppayat /
bhogyaṃ paṃcāmṛtaṃ cāpi piṣṭakaṃ cāgrataḥ prabhoḥ // Rm_38.369{71} //

tad amṛtādikaṃ sarvaṃ dṛṣṭvā sa mudito nṛpaḥ /
kamaṇḍaluṃ samādāya papau tat surasāmṛtaṃ // Rm_38.370{72} //

tataḥ sa nṛpatis tuṣṭo nistṛṣṇāhlāditāśayaḥ /
taṃ ca paṃcāmṛtaṃ bhogyaṃ bubhuje piṣṭakāny api // Rm_38.371{73} //

tataḥ sa nṛpatis tuṣṭo mahānaṃdapramoditaḥ /
taṃ senaṃ sumatiṃ dhīraṃ samālokyaivam abravīt // Rm_38.372{73!} //

tvam apīdaṃ sudhākalpam amṛtaṃ piva sanmate /
bhukṣva pacāmṛtaṃ bhogyaṃ piṣṭakaṃ cedam uttamaṃ // Rm_38.373{74} //

iti rājñā samādiṣṭe sa senaḥ pratimaṃḍitaḥ /
tad amṛtādikaṃ sarvam ādāya bubhuje svayaṃ // Rm_38.374{75} //

tatas tac cheṣam ādāya sa senaḥ paritoṣitaḥ /
aśvāya samupasthāpya sarvaṃ dadau vinodayan // Rm_38.375{76} //

so 'pi cāśvaḥ samālokya tat sarvam amṛtādikaṃ /
āśvādya paribhuṃjāno mahānaṃdaṃ samāyayau // Rm_38.376{77} //

tataḥ sa nṛpati rājā pariśuddhāśayo mudā /
taṃ senaṃ tam upāmaṃtrya punar evam apṛchata // Rm_38.377{78} //

aho sena tvam ānītaṃ yad etad amṛtādikaṃ /
kutaḥ kathaṃ samāsādya tat satyaṃ vaktum arhasi // Rm_38.378{79} //

ity evaṃ prārthite rājñā sa senaḥ sāṃjalir mudā /
svāminaṃ taṃ nṛpaṃ natvā samālokyaivam abravīt // Rm_38.379{80} //

śṛṇu rājan samādhāya yad etad amṛtādikaṃ /
mayāsādya samānītaṃ tat saṃnivedayāni te // Rm_38.380{81} //

yad atra tvaṃ tṛṣārtto 'si tadarthe 'haṃ sasaṃbhramaḥ /
jalam anveṣituṃ tatra vane paśyan bhramāmy ahaṃ // Rm_38.381{82} //

kutrāpi dṛśyate nātra pānīyaṃ nirjane vane /
tato dūrataraṃ gatvā jalam anveṣituṃ bhrame // Rm_38.382{83} //

tatrāpi dṛśyate naiva jalaṃ kvāpi samaṃtataḥ /
tato 'tidūrato nadyāḥ śabdaṃ śṛṇvann anuvraje // Rm_38.383{84} //

tacchabdānusaran gatvā paśyāmi suranimnagāṃ /
tatra devīgaṇāś cāpi paśyāmi vratacārikāḥ // Rm_38.384{85} //

tatra tāsāṃ samālokya samākraṃdaṃti sādaraṃ /
tato 'haṃ tatprabhāvena tāṃ nadīṃ laṃghayan vraje // Rm_38.385{86} //

tatra māṃ samupāhūya sarvā tā apsarogaṇāḥ /
kutaḥ katham ihāyāsi tvaṃ vadeti babhāṣire // Rm_38.386{87} //

tato 'haṃ samupāsṛtya tāḥ sarvā apsarogaṇāḥ /
sāṃjaliḥ sādaraṃ natvā pura evaṃ nivedaya // Rm_38.387{88} //

Rm 452

sūryodayo mahārājo mahīpālo narādhipaḥ /
tasyodyāne varāhau dvau prakurvāta upadravaṃ // Rm_38.388{89} //

tan niśamya sa bhūpālaḥ samaṃtrisainyapaurikaḥ /
saha bhogyaṃ samāruhya varāhau haṃtuṃ udyayau // Rm_38.389{90} //

tatrodyāne caturdikṣu parivṛtya samaṃtataḥ /
hāhākāraṃ prakurvantas tiṣṭhanti te nṛpādayaḥ // Rm_38.390{91} //

tatas tau dvau mahāghorau varāhau saha sāgataḥ /
udyānān nirgatau vegān nṛpāntikāt parāgatau // Rm_38.391{92} //

tatra sa nṛpatiḥ kopāt tau varāhāv anudrutaḥ /
aśvam āruhya vegena praviṣṭo bhramate vane // Rm_38.392{93} //

tatra sa nṛpatir aśvād vegāt pradhāvato 'patat /
śramatāpapipāsārtto tarutale niṣīdati // Rm_38.393{94} //

tasya rājñas tṛṣārttasya jalam anveṣituṃ bhraman /
kutrāpi nirjane 'raṇye jalaṃ paśyāmy ahaṃ na hi // Rm_38.394{95} //

tato dūrataraṃ gatvā jalam anviṣya sarvataḥ /
bhraman dūrān nadīśabdaṃ śrutvāhaṃ samupāsare // Rm_38.395{96} //

etad artham ahaṃ devyo dūrataḥ sahasāgataḥ /
tad bhavantyaḥ prasīdaṃtu dṛśyaṃte bhāgyato mayā // Rm_38.396{97} //

bhavantyo 'pi kim arthe 'tra viharanti samāśritāḥ /
iti pṛṣṭe mayā tāś ca devyaḥ sarvāḥ prasāditāḥ // Rm_38.397{93} //

ādarān māṃ samāmaṃtrya pura evaṃ babhāṣire /
mānava tvaṃ na jānīṣe yad iheva mamāśritā /
tad arthaṃ samupākhyāyas tat saṃśṛṇu samāhitaḥ // Rm_38.398{99} //

yā śrībhagavatī devī māheśvarī vasuṃdharā /
tasyā vrataṃ vayaṃ sarvā caritum iha saṃsthitāḥ // Rm_38.399{100} //

tad atra no vrataṃ paśyaṃ kṣaṇaṃ tiṣṭha samāhitaḥ /
etaddṛṣṭe 'pi te puṇyaṃ saṃprajāyen mahattaraṃ // Rm_38.400{1} //

iti tābhiḥ samādiṣṭaṃ śrutvāhaṃ saṃpramoditaḥ /
tatheti prativijñapya tad vrataṃ draṣṭum āśrame // Rm_38.401{2} //

tatas tā apsarodevyaḥ sarvās tatra yathākramaṃ /
svasvāsane samāśritya prārabhanti yathākramāt // Rm_38.402{3} //

tatra tā maṃḍale devīṃ sagaṇāṃ śrīvasuṃdharāṇ /
yathāvidhiṃ samāvāhya pūjayaṃti samādarāt // Rm_38.403{4} //

japastotrādikaṃ kṛtvā sarvāḥ sāṃjalayaś ca tāḥ /
natvā pradakṣiṇīkṛtya prārthayaṃti susaṃpadaṃ // Rm_38.404{5} //

tatas tā apsarodevyaḥ sarvāḥ samāptite vrate /
sa paṃcāmṛtaiḥ pūpaiḥ kurvaṃti vratapālanāṃ // Rm_38.405{6} //

mahyam api tathā dattaṃ tābhiḥ sarvābhir ādarāt /
idaṃ paṃcāṃṛtaṃ bhojyaṃ godhūmapiṣṭakaṃ varaṃ // Rm_38.406{7} //

smṛtvā bhavaṃtam ādāya tābhir dattaṃ samādarāt /
tathā pātre pratiṣṭhāpya gopayāmi tavārthataḥ // Rm_38.407{8} //

tato 'haṃ sāṃjalir natvā tā devīḥ sakalā api /
tathā caritum ālocya prārthayāmi vidhiṃ vrate // Rm_38.408{9} //

mayā saṃprārthitaṃ śrutvā yā tad devī gaṇādhipā / Rm 453 sā tad vratavidhiṃ samyak samādiśati me kramāt // Rm_38.409{10} //

tat sarvaṃ samupādiṣṭaṃ śrutvāhaṃ saṃpramoditaḥ /
tathā tad vratam ārādhya prechāmi carituṃ sadā // Rm_38.410{11} //

pratyakṣadarśanaṃ labdhvā aṣṭāṃgaiḥ praṇato 'smy ahaṃ // Rm_38.411{12} //

tatas tāḥ sakalā devīḥ prārthayitvā samādārāt /
idaṃ divyāmṛtaṃ bhojyaṃ prādāya sahasā care // Rm_38.412{13} //

iti heto mahārāja vilamvo jāyate tathā /
tat kṣamasva prabho mātra raukṣyaṃ kṛthāḥ prasīda me // Rm_38.413{14} //

iti tenoditaṃ śrutvā sa rājā vismayānvitaḥ /
tad darśanotsuko dṛṣṭvā taṃ senam etad abravīt // Rm_38.414{15} //

aho āścaryyam atra yad vasudhārā vrataṃ śrutaṃ /
pratyakṣadarśanam api labdhaṃ seneha nirjane // Rm_38.415{16} //

mayā na śrūyate kvāpi dṛśyate na kadā cana /
tad draṣṭuṃ sena me cittaṃ samabhilaṣati dhruvaṃ // Rm_38.416{17} //

tasmāt tvaṃ tatra māṃ nītvā tā devī darśaya drutaṃ /
iti rājñoditaṃ śrutvā sa senaḥ sacivaḥ sudhīḥ /
tatheti prativijñapya tatra rājñā saha caran // Rm_38.417{18} //

sahasā tau pragachaṃtau taddevīdarśanotsukau /
daivayogāt kṣaṇāt prāptau tatra sthāne samaikṣatāṃ // Rm_38.418{19} //

tadā tatra na tā devyaḥ sthitāḥ sarvā divaṃ gatāḥ /
vratanirmālyapuṣpādi tatrādrāṣṭāṃ na tāḥ kvacit // Rm_38.419{20} //

tatra sa nṛpatis tāsāṃ devīnāṃ darśanaṃ kvacit /
alabhyamāne udvignaparikhinnāśayo 'bhavat // Rm_38.420{21} //

tatra sa nṛpatir natvā vratasthāne kṛtāṃjaliḥ /
sarvatrāpi samālokya khaṃ paśyann evam abravīt // Rm_38.421{22} //

hā mayā labhyate nātra devīnāṃ darśanaṃ kvacit /
kiṃ mayā prakṛtaṃ pāpaṃ maṃdabhāgyo 'smy ahaṃ yataḥ // Rm_38.422{23} //

vrataṃ caritum ichāmi tat kathaṃ jñāsyate vidhiṃ /
aho me daivayogena śrutam eva na darśanaṃ // Rm_38.423{24} //

tad atra kiṃ kariṣyāmi ko 'tra me vidhim ādiśet /
yadichāmi na tat siddhaṃ vṛthaivetye pariśramaṃ // Rm_38.424{25} //

iti proktvā viṣaṇṇātmā nṛpatiḥ sa vimohitaḥ /
nirāśayā vibhinnāsyo nirjale mīnajātivat // Rm_38.425{26} //

hā heti ninditātmānaṃ hā me bhāgyam apīha dhik // Rm_38.426{27!} //

ity evaṃ vilapann aśrupūrṇāsyo gadgadaḥ svaraḥ /
hṛdi lalāṭe vāhubhyāṃ tāḍayan mūrchito muhuḥ // Rm_38.427{28} //

smṛtimāṃś ca svayam api tasthau tatra viniḥsvasan // Rm_38.428{28!} //

ity evaṃ taṃ sthitaṃ dṛṣṭvā sā śrīdevī vasuṃdharā /
ākāśān mahadāghoṣaṃ tatraivaṃ niracārayat // Rm_38.429{29} //

rājan mātra viṣīda tvaṃ setsyate te 'bhilāṣitaṃ /
sarvaṃ seno vijānāti tat senaṃ pṛcha tad vidhiṃ // Rm_38.430{30} //

ity ākāśāt samuccāraṃ ghoṣaṃ śrutvā sa bhūpatiḥ /
sāṃjaliḥ praṇato 'ṣṭauṣīd ūrddhvāsyaḥ śrīvasuṃdharāṃ // Rm_38.431{31} //

Rm 454

yā susmṛtā suruciraṃ suṣṭhutaraṃ pravṛddhaṃ dāridryaduḥkhaduritaṃ śamate narāṇāṃ /
tāṃ kalpavṛkṣasadṛśīṃ vasudhārasaṃjñāṃ bhaktyā namāmi śirasā jagato hitāya // Rm_38.432{31!} //

praṇamāmi sadā vasudhāṃ jananīṃ karuṇārdrahṛdaṃ parivīkṣya janaṃ /
bahudheti bhayānvitaduḥkhataraṃ praṇamāmi sadā vasudhāṃ jananīṃ // Rm_38.433{2!} //

pāpācārasya durbuddher durbhagasya sadā mama /
kṣaṃtavyo bhūyaśaś cāgaḥ śrīvasudhe namo 'stu te // Rm_38.434{3!} //

namas te bho mahādevi prasīda me kṛpāṃ kuru /
bhavaṃty atra yathādiṣṭaṃ kariṣyāmi tathā khalu // Rm_38.435{32} //

ity uktvā sa nṛpo bhūyas tatra natvā kṛtāṃjaliḥ /
taṃ senaṃ purataḥ kṛtvā tato 'carat pramoditaḥ // Rm_38.436{33} //

tataḥ sa nṛpatir gachan sahasā muditāśayaḥ /
tatrāśokatalāsīnam aśvaṃ paśyann upācaran // Rm_38.437{34} //

tatra prātaḥ sa bhūyas tam aśvaṃ dṛṣṭvā pramoditaḥ /
rājā taṃ senam ānatvā dṛṣṭvā evam abhāṣata // Rm_38.438{35} //

sena tam aśvam āruhya gacha tvaṃ puram āśrame /
mama tavānugachāmi sahasā gachatu dhruvaṃ // Rm_38.439{36} //

iti rājñoditaṃ śrutvā sa senaḥ sāṃjalir naman /
nṛpatiṃ taṃ mahīpālaṃ samālokyaivam abravīt // Rm_38.440{37} //

naivam atra mahārāja yan me svāmi bhavān prabhuḥ /
tad bhavadvāhanaṃ hīnaṃ katham ārohayeya vai // Rm_38.441{38} //

iti tenoditaṃ śrutvā sūryodaya ātmavit /
rājā taṃ senam ānatvā punar evam abhāṣata // Rm_38.442{39} //

mā tvayaivaṃ pravaktavyaṃ yad adyārabhya bhavān guruḥ /
yathākāśasamādiṣṭaṃ tat tathā karttum arhasi // Rm_38.443{40} //

iti me vacanaṃ śrutvā mamānukaṃpayā 'dhunā /
śāstar agre 'śvam āruhya pravrajatāmayānvitaḥ // Rm_38.444{41} //

iti rājñoditaṃ śrutvā tatheti sa prabodhitaḥ /
svayam agre 'śvam āruhya pṛṣṭhe prārohayen nṛpaṃ // Rm_38.445{42} //

tataḥ sa 'śvas tadārūḍho vāyur iva samuccaran /
mahāvegāt puropāṃtaṃ tatkṣaṇāt samupāyayau // Rm_38.446{43} //

tatra taṃ nṛpam āyātaṃ samaṃtrijanapaurikāḥ /
sarve te samupālokya pratyujjagmuḥ pramoditāḥ // Rm_38.447{44} //

tatrāśvapṛṣṭham ārūḍhaṃ nṛpaṃ senaṃ puraḥ sthitaṃ /
dṛṣṭvā te maṃtriṇaḥ sarve paurāś ca vismayaṃ yayuḥ // Rm_38.448{45} //

tatas te maṃtriṇo 'mātyā paurāḥ sarve pramoditāḥ /
praṇatvā taṃ nṛpaṃ rājakule 'nayan mahotsavaṃ // Rm_38.449{46} //

tatrāśvapṛṣṭhato rājā so 'varuhya svayaṃ tataḥ /
senaṃ puraḥ sthitaṃ paścād avārohayad ādarāt // Rm_38.450{47} //

tato rājakule gatvā nṛpaḥ pṛṣṭhataś caran /
pādaprakṣālanasthāne taṃ senam evam abravīt // Rm_38.451{48} //

he sene sumater atra pādaprakṣālayāgrataḥ / Rm 455 tvattaḥ paścād ahaṃ pādau prakṣālayāmi sāṃprataṃ // Rm_38.452{49} //

iti rājñoditaṃ śrutvā sa senaḥ sāṃjalir naman /
nṛpatiṃ taṃ mahīpālaṃ samālokyaivam abravīt // Rm_38.453{50} //

vibhramo 'si kathaṃ rājan bhavān svāmi narādhipaḥ /
tat prathamaṃ tvam evātra pādau prakṣālaya prabho // Rm_38.454{51} //

iti tenoditaṃ śrutvā nṛpatiḥ sa kṛtāṃjaliḥ /
namaṃs taṃ senam ālokya tatraivaṃ saṃnyavedayat // Rm_38.455{52} //

bho sena yad bhavāṃ chāstā mama sanmārgadeśakaḥ /
tad atra prathamaṃ pādau prakṣālayitum arhati // Rm_38.456{53} //

iti saṃprārthite rājñā sa senaḥ paribodhitaḥ /
rājña ājñā hy alaṃghyeti pādau prakṣālayet puraḥ // Rm_38.457{54} //

tataḥ sa nṛpatiḥ pādau prakṣālyānusaran mudā /
taṃ senaṃ purataḥ kṛtvā prāsāde samupācarat // Rm_38.458{55} //

tatrāsane purodhāya taṃ senaṃ gurum ādarāt /
nṛpatiḥ sa sabhāmadhye tasthau lokān vilokayan // Rm_38.459{56} //

tataḥ sa nṛpatir dṛṣṭvā sarvāl lokān sabhāśritān /
sarvavṛttāntam ākhyāya vyanodayad vratotsave // Rm_38.460{57} //

tan nṛpādeśitaṃ śrutvā sarve lokāḥ pramoditāḥ /
śrīdevyās tad vrataṃ dharttuṃ samaichanta dhanārthinaḥ // Rm_38.461{58} //

tatas sarve 'pi te lokā natvā taṃ senam ādarāt /
nṛpatiṃ ca samālokya svasvālayaṃ yayur mudā // Rm_38.462{59} //

tataḥ sa nṛpatis tena senena guruṇā saha /
sānaṃdaṃ prerayām āsa dināni katicin mudā // Rm_38.463{60} //

tataḥ sa bhūpatī rājā tadvratasamayāgate /
sāmātyān maṃtriṇān sarvān samāmaṃtryaivam ādiśat // Rm_38.464{16} //

bho maṃtriṇo janāḥ sarve vratasamayam āgataṃ /
tasmāt sarve mayā sārddhaṃ vrataṃ caritum arhatha // Rm_38.465{62} //

tad enaṃ senam evātra pravrajyāsadguruṃ kuru /
iti maṃtribhir ākhyātaṃ śrutvā nṛpas tatheti saḥ /
taṃ senaṃ śāsane bauddhe prāvrājayad yathāvidhi // Rm_38.466{63} //

sātha pravrajito nāmnā śrīsenagupta ity abhūt /
khikkhirīpātrabhṛn muṇḍaḥ kāṣāyacīvarāvṛtaḥ // Rm_38.467{64} //

tatas tad vratam utsṛjya vajradharapadāptaye /
vajrābhiṣekam āsādya vajrācāryo 'bhavat sa ca // Rm_38.468{65} //

tataḥ sa nṛpatī rājā tad vrataṃ karttum ādarāt /
śāstāraṃ taṃ samārādhya saṃprārthayed yathāvidhiṃ // Rm_38.469{66} //

tataḥ śrīsenaguptaḥ sa vajrācāryo yathāvidhiḥ /
śrīdevīṃ tāṃ samārādhya pūrvasevāṃ samādadhat // Rm_38.470{67} //

tato bhādrapade māse dvitīyāyāṃ site tare /
prātas tīrthe śubhe snātvā śuddhavastrāvṛtaḥ sudhīḥ // Rm_38.471{68} //

Rm 456

prāsādopari mṛdgavyaparilipte subhūtale /
vidhivan maṃḍalaṃ kṛtvā pratiṣṭhāpyādhivāsayet // Rm_38.472{69} //

tad rātrau ca samārādhya śrīdevīṃ vidhinārcayet /
dīpadhūpādibhiś cāpi baliṃ datvābhyatoṣayat // Rm_38.473{70} //

tataḥ prātaḥ sa ācāryyas tīrthe snātvā suvastrabhṛt /
madhyāhne svāsanāsīna uttarādiṅmukhasthitaḥ // Rm_38.474{71} //

tataḥ ca gurur ācāryas trisamādhisamāhitaḥ /
śrīdevīṃ sagaṇāṃ samyag āvāhya vidhinārcayet // Rm_38.475{72} //

tataḥ snānaviśuddhāṅgān pariśuddhāmvarāvṛtān /
vratinaḥ sanṛpān sarvān paṃcagavyair vyaśodhayat // Rm_38.476{73} //

tatas te vratinaḥ sarve guruṃ natvā yathākramaṃ /
nṛpatipramukhā evaṃ vrataṃ caritum āśrayat // Rm_38.477{74} //

tatas te vratinaḥ sarve śridevīsaṃmukhasthitāḥ /
yathācārya samādiṣṭaṃ tathācaran vrataṃ mudā // Rm_38.478{75} //

tatra tāṃ śrīmahādevīṃ sagaṇāṃ vidhinā kramāt /
samāvāhya samabhyarcya pūjāṅgaiḥ samatoṣayan // Rm_38.479{76} //

japastotrādikaṃ kṛtvā kṛtvā ca pāpadeśanāṃ /
puṇyānumodanāṃ cāpi kṛtvā ca sthitiyācanāṃ // Rm_38.480{77} //

kṛtāṃjalipuṭāḥ sarve te ca kṛtvā pradakṣiṇāṃ /
aṣṭāṅgaiḥ praṇatiṃ kṛtvā saṃprārthayan susaṃpadaṃ // Rm_38.481{78} //

piṣṭakaṃ pāyasaṃ cāpi paṃcāmṛta samanvitaṃ /
phalamūlādikaṃ cāpi samupāḍhokayan mudā // Rm_38.482{79} //

tato lokādhipebhyo 'pi sa bhūtebhyo mahāvaliṃ /
yathāvidhi pradatvā saṃprārthayac chrī samṛddhitāṃ // Rm_38.483{80} //

tataḥ śāstā sa ācāryaḥ prārthayitvā kṣamāṃ mudā /
sarvebhyo vratilokebhyaḥ pratyekaṃ sūtram ārppayet // Rm_38.484{81} //

tat sūtraṃ vratinaḥ sarve ādāya guruṇārppitaṃ /
svasvahaste 'bhivaṃdhitvā rakṣārtham ādarād dadhuḥ // Rm_38.485{82} //

yā rājño mahiṣī bhāryā cūḍadevīti viśrutā /
saikā tat sūtram ādāya ca vandhan evam ādarāt // Rm_38.486{83} //

tato vratasamāpte sā svālayaṃ samupāśritā /
tad vratasūtram ālokya karavaddhaṃ vyaciṃtayat // Rm_38.487{84} //

kiṃ mamānena sūtreṇa sarvaratnādibhūṣaṇaiḥ /
maṇḍitā yā kare vaddham iti tyaktuṃ samaihata // Rm_38.488{85} //

tataḥ sā durmatī rājñī rakṣāsūtram api svayaṃ /
karavaddham api chitvā gavākṣāt sahasākṣipat // Rm_38.489{86} //

tasminn avasare tatra nimvadevyāḥ sakhī vanāt /
svāminyai bhojanaṃ rājñai yācituṃ samupācarat // Rm_38.490{87} //

tatra sā tad vratotsāhaśabdaṃ śrutvā sa kautukā /
tac chabdanihitasvāntā tasthāv ekānta āśritā // Rm_38.491{88} //

cūḍadevyā yad utkṣiptaṃ sūtraṃ vātāyanād bahiḥ /
niścaran mūrddhani tasyāḥ sakhāḥ saṃnyapatad drutaṃ // Rm_38.492{89} //

sā tat sūtraṃ samādāya paśyantī kim idaṃ nv iti /
vratasūtram iti jñātvā praṇatvā muditāgrahīt // Rm_38.493{90} //

Rm 457

tataḥ sa preṣikā devyā bhogyam aprārthayaṃty api /
tat sūtram eva dhṛtvāśu nimvavanaṃ mudācaran // Rm_38.494{91} //

tatra sā sahasā gatvā bhartṛkāyāḥ purogatāḥ /
tat sūtraṃ samupasthāpya praṇatvaivaṃ nyavedayat // Rm_38.495{92} //

jayo 'stu te mahādevi yad ahaṃ rājamaṃdire /
tataḥ śrīvasudhārāyā vrataṃ śṛṇomi cāritaṃ // Rm_38.496{93} //

cūḍadevyā svayaṃ chitvā vratasūtram idaṃ bahiḥ /
kṣiptaṃ gavākṣaraṃdhrān me mūrddhni sajati niścarat // Rm_38.497{94} //

dṛṣṭvā tad aham ādāya vratasūtram idaṃ khalu /
iti matvātra te bhogyam ayācitvā vraje drutaṃ // Rm_38.498{95} //

tathāvām api he devi dhṛtvedaṃ vratasūtrakaṃ /
śrīvasudhāṃ mahādevīṃ smṛtvā vrataṃ carāvahe // Rm_38.499{96} //

sā śrīdevī vasuṃdhārā dṛṣṭvā nau bhaktisādhanaṃ /
svayam atra samāśritya saṃdadyād api saṃpadaṃ // Rm_38.500{97} //

yadi nau daivayogena saṃpattir nātra vidyate /
puṇyaṃ tu khalu vidyeta tataḥ syāj janma sāphalaṃ // Rm_38.501{98} //

iti matvātra bho devi snātvā śuddhāmvarāvṛtau /
śrīdevīṃ manasā dhyātvā smṛtvā vrataṃ carāvahe // Rm_38.502{99} //

iti sakhyā samākhyātaṃ nimvadevī niśamya sā /
tathety abhyanumoditvā tathā caritum aichata // Rm_38.503{100} //

tatas tatheha evaṃ te snātvā śuddhāmvarāvṛte /
sanmṛdgomaya saṃlipte svagṛhe samupāśrite // Rm_38.504{1} //

manasā śrīmahādevīṃ vasundharāṃ samādarāt /
dhyātvā smṛtvā samādhāya saṃcarate vrataṃ mudā // Rm_38.505{2} //

tasminn avasare tatra sā śrīdevī vasuṃdharā /
vṛddhīrūpadharā rājakuladvāram upācarat // Rm_38.506{3} //

tatra sā jyāyasī vṛddhā prakīrṇaśuklamūrddhajā /
upasṛtya sakhīm ekāṃ samāmaṃtryaivam abravīt // Rm_38.507{4} //

bhadrike tvam ihāgacha cūḍadevyāḥ puro gatā /
tava mātāmahī dvare tiṣṭhatīti nivedaya // Rm_38.508{5} //

iti tayā samādiṣṭaṃ śrutvā ceṭī tatheti sā /
cūḍadevyāḥ purogatvā samāmaṃtryaivam abravīt // Rm_38.509{6} //

devī mātāmahī vṛddhā jyāyasī te ihāgatā /
bhavaṃtyo darśanaṃ kartum ichantī dvāri tiṣṭhati // Rm_38.510{7} //

tad bhavaṃtī samāgacha tasyā darśanam ādarāt /
datvā saṃbhāṣaṇaṃ kṛtvā vinodayitum arhati // Rm_38.511{8} //

iti tayā samākhyātaṃ cūḍadevī niśamya sā /
na me mātāmahī kā sā dhyātvety evaṃ ca prāvadat // Rm_38.512{9} //

mama mātāmahī nāsti kāsāv iha samāgatā /
iti proktvā tvayā dvārāt sahasā preṣyatāṃ balāt // Rm_38.513{10} //

iti devyoditaṃ śrutvā tatheti sā sakhī gatā /
vṛddhāṃtikam upāśritya dṛṣṭvā tām evam abravīt // Rm_38.514{11} //

mātāmahī na me kā cid iti devī vadaty api /
ataḥ sā te mukhaṃ draṣṭuṃ naiveha samupāvrajet // Rm_38.515{12} //

Rm 458

atas tvam iha mā tiṣṭha gachātaḥ sahasā vahiḥ /
na vrajer yadi sā devī praiṣayet tvāṃ balād api // Rm_38.516{13} //

iti tayoditaṃ śrutvā sā vṛddhā tata utthitā /
na tiṣṭheyam iti proktvā tataḥ śanair yayau vahiḥ // Rm_38.517{14} //

tataḥ sā śrīmahādevī vṛddhī rūpadharā tathā /
nimvavane sthitāṃ rājñīṃ samuddharttum upācarat // Rm_38.518{15} //

tatra sā jyāyasī vṛddhā śanair dvāram upāśritā /
dṛṣṭvā ceṭīṃ samāhūya mṛdugiraivam abravīt // Rm_38.519{16} //

dārike tvam ihāgacha kiṃ cin me vacanaṃ śṛṇu /
rājñā vicāraṇārthe 'haṃ śanair iha samāvraje // Rm_38.520{17} //

etan me vacanam śrutvā nimvadevyā purogatā /
vṛddhekā te mukhaṃ draṣṭum āgateti nivedaya // Rm_38.521{18} //

iti tayoditaṃ śrutvā sā ceṭī sādaraṃ mudā /
paśyaṃti sāṃjalir natvā tāṃ vṛddhām evam abravīt // Rm_38.522{19} //

mātāmahi samāgacha bhavaṃtyā gaditaṃ yathā /
tathā devyā niveditvā sahasātrāvrajāmy ahaṃ // Rm_38.523{20} //

ity uktvā sā sakhī tasyā nimvadevyāḥ puro gatā /
muditā suprasannāsyā samālokyaivam abravīt // Rm_38.524{21} //

devi tava vicārārthe vṛddhaikeha samāgatā /
tad bhavaṃtī samāmaṃtrya saṃmānayitum arhati // Rm_38.525{22} //

iti sakhyoditaṃ śrutvā nimvadevī samutthitā /
sahasā samupāgatya tāṃ vṛddhām evam abravīt // Rm_38.526{23} //

svāgataṃ bhadrike jeṣṭhe mātāmahi samāvraja /
śanai dhairyaṃ samālamvya samādhāya samāsara // Rm_38.527{24} //

ity uktvā sā subhadrāṃśā nimvadevī samādarāt /
tāṃ vṛddhāṃ samupāmaṃtrya svāsane samupāśrayat // Rm_38.528{25} //

tatra sā jyāyasī vṛddhā svāsane samupāśṛtā /
tāṃ rājñīṃ sudṛśālokya suprasannaivam abravīt // Rm_38.529{26} //

kiṃ ve 'tra carase vatse tan me vaktuṃ tvam arhasi /
kasminn arthe 'bhilāṣaṃ te tavāpi me puro vada // Rm_38.530{27} //

iti tayā samākhyātaṃ nimvadevī niśamya sā /
tāṃ vṛddhāṃ suprasannāsyā samālokyaivam abravīt // Rm_38.531{28} //

kim atrāhaṃ vadiṣyāmi mandabhāgyāsmi duḥkhitā /
daridritā na me saṃpad vidyate 'tra gṛhe kvacit // Rm_38.532{29} //

vratopahārasāmagrim api kiṃ cin na vidyate /
tad idaṃ kadarīpatrakṛtam arghādi bhājanaṃ // Rm_38.533{30} //

tan mayā śraddhayā bhaktimātreṇa śrīvasuṃdharāṃ /
dhyātvā smṛtvā samārādhya saṃcaritam idaṃ vrataṃ // Rm_38.534{31} //

vratasādhanasāmagrīsaṃpūrṇaṃ vidyate na me /
tad vidhinā vrataiḥ karttuṃ śakyate na mayā tathā // Rm_38.535{32} //

tan manobhāvanāmātrapūjāṅgaiḥ śrivasuṃdharāṃ /
mahādevīṃ samārādhya vratam evaṃ carāvahe // Rm_38.536{33} //

etat tayā samākhyātaṃ śrutvā sā jyāyasī mudā /
taṃ rājñīṃ sasakhīṃ bhadrāṃ samālokyaivam adiśat // Rm_38.537{34} //

Rm 459

siddhyatu te vrataṃ pūrṇaṃ carasvevaṃ samāhitā /
śraddhayā bhaktibhāvena smṛtvā devīṃ sadā bhaja // Rm_38.538{35} //

tathā sā śrīmahādevī vasulakṣmīḥ prasāditā /
parituṣṭā gṛhe te 'tra sadāpi sagaṇāśnayet // Rm_38.539{36} //

tatas tasyā mahādevyāḥ prabhāvena sadā tava /
sarvatrāpi bhaven nūnaṃ maṃgalaṃ nirupadravaṃ // Rm_38.540{37} //

tatas te sarvasaṃpattiparipūrṇaṃ bhaved gṛhe /
tatas tvaṃ svechayā dānaṃ datvārthibhyaḥ śubhe cara // Rm_38.541{38} //

etatpuṇyaparītā tvaṃ sarvadā sadgatīṃ gatāḥ /
pariśuddhāśayā dhīrā suśīlā śubhabhāvinī // Rm_38.542{39} //

sākṣād arhatpadaṃ prāptā saṃbuddhālayam āpnuyāḥ /
evaṃ vijñāya bho vatse saṃbuddhapadalabdhaye /
triratnaśaraṇaṃ kṛtvā śrīdevīṃ bhaja sarvadā // Rm_38.543{40} //

ity uktvā sā mahādevī tyaktvā vṛddhākṛtiṃ tathā /
dhṛtvā rūpaṃ vasuṃdharyyā tasthau sarvagaṇair vṛtā // Rm_38.544{41} //

tāṃ devīṃ śrīprabhāsvaṃtīṃ sagaṇān samavasthitān /
ālokya nimvadevī sā tasthau kṣaṇaṃ suvismitā // Rm_38.545{42} //

tataḥ svapnavibuddheva sākṣāt tāṃ śrīvasuṃ dharāṃ /
dṛṣṭvā sā sahasotthāya sāṃjali nyapatat puraḥ // Rm_38.546{43} //

tataḥ sā śrīmahādevī tāṃ rajñīṃ purato natāṃ /
dhṛtvā hastena he vatsa uttiṣṭhety evam abravīt // Rm_38.547{44} //

vatse dāridryaduḥkhaṃ te naśyate sāṃprataṃ khalu /
sarvadātra gṛhe saṃpat parivṛddhā bhaved api // Rm_38.548{45} //

ity ādiṣṭaṃ tayā devyā nimvadevī niśamya sā /
utthāya sāṃjali devīṃ prādrākṣīt tāṃ vasuṃdharāṃ // Rm_38.549{46} //

gṛhe cāpi mahāsaṃpat paripūrṇaṃ samaṃtataḥ /
paśyantī kim idaṃ svapnam ity uktvā samalokayat // Rm_38.550{47} //

tataḥ sā śrivasuṃdhārā mahādevī gaṇaiḥ saha /
bhadre 'nubhūyatāṃ saukhyam ity uktvānudadhau tataḥ // Rm_38.551{48} //

tatra sā nimvadevī tāṃ śrīdevīṃ sagaṇāṃ tathā /
aṃtardhānagatāṃ dṛṣṭvā kṣaṇaṃ tasthau vimūrchitā // Rm_38.552{49} //

tataś caitanyam āṣādya sā rājñī paribodhitā /
tāṃ devīṃ sagaṇāṃ dhātvā smṛtvā tasthau samāhitaṃ // Rm_38.553{50} //

tatas tasyā nimvadevyā udyāneṣu samaṃtataḥ /
sarvapuṣpadrumā jātās tathā sarvaphaladrumāḥ // Rm_38.554{51} //

aṣṭāṅgaguṇasaṃpanna jalapūrṇā manoramāḥ /
padmotpalādi puṣpāḍhyāḥ puṣkariṇyaḥ samudbhavāḥ // Rm_38.555{52} //

gṛhaṃ cāpi manoramyaṃ prāspādaṃ divyasaṃnibhaṃ /
sarvasaṃpatti saṃpūrṇaṃ śrīdapuram ivābhavat // Rm_38.556{53} //

tad īdṛg bhavanaṃ dṛṣṭvā tathodyānaṃ manoramaṃ /
naṃditā nimvadevī sā tasthau divyasukhānvitā // Rm_38.557{54} //

tadā sa nṛpatiś cūḍadevyā vrataṃ na dhāritaṃ /
vratasūtraṃ visṛṣṭaṃ ca śrutvātiruṣitābhavat // Rm_38.558{55} //

Rm 460

tataḥ so nṛpatī rājā maṃtribhiḥ paribodhitaḥ /
mahiṣīṃ tāṃ priyāṃ bhāryāṃ sametyevam abhāṣata // Rm_38.559{56} //

are re hetunā kena tvayā na dhāritaṃ vrataṃ /
vratasūtraṃ kathaṃ chitvā visṛṣṭaṃ tad vadasva me // Rm_38.560{57} //

iti rājñoditaṃ śrutvā cūḍadevī pragarvitā /
svāminaṃs api taṃ bhūpam anādṛtyyaivam abravīt // Rm_38.561{58} //

mamaitac chrīsamṛddhāsti gṛhe ratnādi saṃyutā /
kiṃ tena vratasūtreṇa vratenāpi prayojanaṃ // Rm_38.562{59} //

iti tayoditaṃ śrutvā nṛpatiḥ sa prakopitaḥ /
prayatnād api tāṃ bhāryāṃ bodhayituṃ śaśāka na // Rm_38.563{60} //

tataḥ sa nṛpati rājā tadvratadhāraṇotsukaḥ /
sakhīm ekāṃ samāhūya pura evam abhāṣata // Rm_38.564{61} //

sakhī tvaṃ me vacaḥ śrutvā gacha nimvavane 'dhunā /
nimvadevyāḥ puro gatvā vadasvaivaṃ samādarāt // Rm_38.565{62} //

svāmī sa nṛpatī rājā vrataṃ caritum ichati /
vasulakṣmyās tvayā sārddhaṃ tad āśu gamyatām iti // Rm_38.566{63} //

sā tatheti pratiśrutya drutaṃ nimvavane gatā /
dṛṣṭvodyānaṃ manoramyaṃ kṣaṇaṃ tasthau savismayā // Rm_38.567{64} //

tataḥ sā kautukākrāṃtahṛdayā samupāviśat /
tatra tad bhavanaṃ ramyaṃ dṛṣṭvā tasthau sakautukā // Rm_38.568{65} //

tataḥ sā suciraṃ dṛṣṭvā muditā vismayānvitā /
nimvadevyāḥ puro gatvā pādau natvaivam abravīt // Rm_38.569{66} //

devi tvadantike rājñā preṣitāhaṃ samāgatā /
tad bhavaṃtī prabhor ājñāṃ śrotum arhati sāṃprataṃ // Rm_38.570{67} //

sa svāmī śrīvasuṃdharyyā vrataṃ carati sapriyaḥ /
cūḍadevyā vrataṃ samyakparitaṃ na pramādataḥ // Rm_38.571{68} //

tattvayā saha sa svāmī vrataṃ caritum ichati /
tat tvadāhūtaye rājñā preṣitāhaṃ tathātra hi // Rm_38.572{69} //

tad bhavaṃtī prabhor ājñāṃ śiro dhṛtvā samādarāt /
tad vrataṃ carituṃ bharttrā sahāśv āgaṃtum arhati // Rm_38.573{70} //

iti tayā samākhyātaṃ nimvadevī niśamya sā /
tāṃ ceṭīṃ svāmino dūtīṃ samālokyaivam abravīt // Rm_38.574{71} //

sakhy atra śrīvasuṃdhārāvrataṃ mayā vidhāryate /
paśya me saṃpado jātāḥ śrīdevīsaṃprasādataḥ // Rm_38.575{72} //

tad ahaṃ sāṃprataṃ tatra nechāmi carituṃ vrataṃ /
tadarthāgamanenāpi prayojanaṃ na me 'dhunā // Rm_38.576{73} //

tad ahaṃ nāgamiṣyāmi tacchaitat kathitaṃ mayā /
nṛpateḥ purato gatvā vaktavyaṃ nānyathā tvayā // Rm_38.577{74} //

iti tayā samākhyātaṃ śrutvā ceṭī tatheti sā /
tāṃ rājñīṃ sāṃjalī natvā pratyāyayau nṛpālayaṃ // Rm_38.578{75} //

tatra sā nṛpateḥ pādau praṇamya sāṃjaliḥ puraḥ /
uvācaitat pravṛttāṃtaṃ nimvadevyā yathoditaṃ // Rm_38.579{76} //

tat tayā kathitaṃ śrutvā sa rājā vismayāhataḥ / Rm 461 bhūyas tāṃ ceṭikāṃ dūtīṃ samāmaṃtryaivam ādiśat // Rm_38.580{77} //

bhūyo 'pi tatra gacha tvaṃ bodhayitvā prayatnataḥ /
nimvadevīṃ samāhūya sahasānetum arhati // Rm_38.581{78} //

ity ādiṣṭaṃ narendreṇa śrutvā sā ceṭikāpi ca /
nṛpatiṃ taṃ mahārājaṃ praṇatvaivaṃ nyavedayat // Rm_38.582{79} //

kiṃ tatrāhaṃ gamisyāmi nimvadevīha māvrajet /
yat sā tatra mahāsaukhyaṃ bhuktvā tiṣṭhati sāṃprataṃ // Rm_38.583{80} //

yat tasyā bhavanaṃ ramyaṃ prāsādaṃ bhavate 'dhunā /
sarvasaṃpattisaṃpūrṇaṃ śrīdasyeva kim ucyate // Rm_38.584{81} //

udyāne 'pi manoramyāḥ puṣkariṇyaḥ samudbhavāḥ /
nānāvṛkṣāś ca saṃjātāḥ phalapuṣpasamanvitāḥ // Rm_38.585{82} //

kim atra vahimoktena divyaśrī saṃpadānvitaṃ /
yadi tad ichasi draṣṭuṃ tatra gatvābhilokaya // Rm_38.586{83} //

evaṃ tayoditaṃ śrutvā sa rājā tṛṣitānvitaḥ /
tathā tad bhavanaṃ draṣṭuṃ sahasā gaṃtum aichata // Rm_38.587{84} //

tataḥ sa nṛpatī rājā sakhimaṃtrijanaiḥ saha /
yānārūḍho vrajans tatra nimvavane upāsarat // Rm_38.588{85} //

tatrodyānaṃ manoramyaṃ sarvavṛkṣāḥ samanvitaṃ /
puṣkariṇīś ca dūrāt sa rājādrākṣīn manoharāḥ // Rm_38.589{86} //

bhavanaṃ ca manoramyaṃ prāsādaṃ divyakalpitaṃ /
dṛṣṭvā sa mudito rājā sa śīghraṃ dvārāntike yayau // Rm_38.590{87} //

tan nṛpaṃ samupāyātaṃ dṛṣṭvā devyāḥ sakhī drutaṃ /
purataḥ sahasopetya samāmaṃtryaivam abravīt // Rm_38.591{88} //

devī prasīda yad bharttā svāmīha svayam āgataḥ /
tad bhavaṃtī prasannāsyā darśanaṃ dātum arhati // Rm_38.592{89} //

iti sakhyoditam śrutvā nimvadevī praharṣitā /
sahasotthāya paryaṅkaṃ prājñapayat sukomalaṃ // Rm_38.593{90} //

tatra sa bhūpatī rājā praviśya maṃdire caran /
tāṃ devīṃ samupāmaṃtrya prayayau sahite janaiḥ // Rm_38.594{91} //

tatra taṃ prabhum āyātaṃ nimvadevī samīkṣya sā /
sahasotthāya paśyaṃtī nanāma caraṇe prabhoḥ // Rm_38.595{92} //

tatra sa prabhur ālokya tāṃ bhāryāṃ śrīsamāṃśikāṃ /
sarvatra kuśalaṃ praśnaṃ kṛtvāsane samāśrayat // Rm_38.596{93} //

tatra tāṃ śrīsamākāraṃ nimvadevīṃ nirīkṣya saḥ /
rājā prabhuḥ svayaṃ dhṛtvā sahāsane nyaveśayat // Rm_38.597{94} //

tatas tau daṃpatī tatra sahāsane samāśritau /
parasparaṃ samāśritya niṣedatuḥ pramoditau // Rm_38.598{95} //

tataḥ sa nṛpatī svāmī sakautukapramoditaḥ /
tāṃ bhāryāṃ śrīsamānāṃśaṃ dṛṣṭvaivaṃ paryapṛchata // Rm_38.599{96} //

kathaṃ te bhavanaṃ ramyaṃ prāsādaṃ bhavane 'dhunā /
udyānaṃ ca manoramyaṃ jāyate tad vadasva me // Rm_38.600{97} //

iti pṛṣṭe nareṃdreṇa nimvadevī vinoditā /
taṃ prabhuṃ sāṃjalir natvā samālokyaivam abravīt // Rm_38.601{98} //

Rm 462

śṛṇu svāmin mahārāja yadi śrotuṃ tvam ichasi /
tathāhaṃ kathayiṣyāmi yan me saṃpat prajāyate // Rm_38.602{99} //

pratyahaṃ yat tvayā dattaṃ tad bhogyaṃ yācituṃ sakhī /
amuṣmin divase tatra mayeyaṃ preṣitācarat // Rm_38.603{100} //

tatreyaṃ sahasā gatvā prāsādaikāṃtam āśritā /
tadā vātāyanāt kṣiptaṃ vratasūtram adho 'patat // Rm_38.604{1} //

tad dṛṣṭvaivaṃ sakhī gṛhya kim idam iti vīkṣya sā /
vismitā sahasāgatvā mamāgre samadarśayat // Rm_38.605{2} //

tad dṛṣṭvāyaṃ mayā pṛṣṭā tyaktvāhāram idaṃ kutaḥ /
sūtram ādāya praiṣi tvaṃ tat katham ucyatām iti // Rm_38.606{3} //

tatheyaṃ paripṛṣṭā me vistareṇaivam abravīt /
svāmini yadi te śrotuṃ vāṃchāsti śrūyatām iti // Rm_38.607{4} //

pratyahaṃ svāmināhāraṃ dattaṃ tad yācituṃ tadā /
tatra rājakule devyā vratotsāhaṃ śṛṇomy ahaṃ // Rm_38.608{5} //

tad vrataśabdam ākarṇya tatraikāṃte samāśritā /
tadā vātāyanāt kṣiptaṃ sūtraṃ patati me mama // Rm_38.609{6} //

tad idaṃ sūtram ālokyamiti vismayānvitā /ālokya kim iti? tyaktvāhāram idaṃ sūtram ādāya sahasā vraje // Rm_38.610{7} //

ity uktveyaṃ sakhī me 'gre upasthāyāpy adarśayat /
vratasūtraṃ tad ālokya natvāgṛhnān mudādarāt // Rm_38.611{8} //

tataś ceyaṃ sakhi dṛṣṭvā premnā hitārthavāṃchinī /
mātevānunayaṃ kṛtvā mamāgre evam abravīt // Rm_38.612{9} //

bhavaṃty api tathā śraddhābhaktimātreṇa sarvadā /
śrīdevīṃ manasā dhyātvā smṛtvārādhya vrataṃ cara // Rm_38.613{10} //

ity asyā vacanaṃ śrutvā tathāhaṃ bhaktimātrataḥ /
śrīdevīṃ manasā dhyātvā smṛtvārādhyācaraṃ vrataṃ // Rm_38.614{11} //

tadaikā jyāyasī vṛddhā mātāmahī tavāgatā /
ity ākhyāya śanair atra mamāgre samupāgatā // Rm_38.615{12} //

mayāpi sādareṇātra natvāsane niveśitā /
tataś ca māṃ samālokya kuśalaṃ samapṛchata // Rm_38.616{13} //

tataś cāsau parijñāya mayātra vratasādhanaṃ /
kiṃ vrataṃ sadhyate vatsa iti māṃ paryapṛchata // Rm_38.617{14} //

tatas tāṃ sāṃjalir natvā nyavedayan samādarāt /
mātāmahi nu me kiṃ cid api dravyaṃ na vidyate // Rm_38.618{15} //

tad ahaṃ śraddhayā bhaktibhāvamātreṇa sādaraṃ /
śrīdevīṃ manasā dhyātvā smṛtvārādhya vrataṃ care // Rm_38.619{16} //

iti mayoditaṃ śrutvā sā vṛddhā parimoditā /
tadvratavidhipuṇyāni yathā kramam upādiśat // Rm_38.620{17} //

tad upādiṣṭam ākarṇya muditā saṃpramoditā /
sāṃjalis tanpadābje 'haṃ natvā tiṣṭham adhomukhaḥ // Rm_38.621{18} //

tadā sā tajjyāyasī rūpaṃ tyaktvātra ca kṣaṇād api /
śrīdevīmūrttim ādhāya sagaṇāṃ samadarśayat // Rm_38.622{19} //

Rm 463

ato 'haṃ sahasotthāya dṛṣṭvā tāṃ śrīvasuṃdharāṃ /
gaṇavṛtāṃ samālokya yathāśakti samarcyaṃ // Rm_38.623{20} //

tataḥ sā śrīmahadevī madbhaktiparitoṣitā /
sagaṇā me varaṃ datvā vyavadhānam ito 'vrajat // Rm_38.624{21} //

tatas tasyā mahālakṣmyā kṛpādṛṣṭiprasādataḥ /
idaṃ me bhavanaṃ ramyaṃ prāsādaṃ bhavate kṣaṇāt // Rm_38.625{22} //

udyānaṃ ca manoramyaṃ nānāpuṣpaphaladrumaiḥ /
padmotpalādi puṣpāḍhyāḥ puṣkariṇyo codbhavāḥ // Rm_38.626{23} //

sadhāturatnajātādi sarvadravyābhipūritaṃ /
koṣṭhāgāraṃ samudbhūtaṃ savastrālaṃkārapūritaṃ // Rm_38.627{24} //

sarvavrīhisamāpūrṇam ṣaḍraradravyapūritaṃ /
ghṛtadadhimadhukṣīramodakādiprapūritaṃ // Rm_38.628{25} //

vividhapānabhojyāni paṭṭapuṣpāsanāni ca /
phalapuṣpādi bhogyāni saṃjāyaṃte kṣaṇād iha // Rm_38.629{26} //

īdṛśī mahatī saṃpat samudbhūtā mama kṣaṇāt /
tat sarvaṃ śrīmahādevyāḥ prasādād api nānyathā // Rm_38.630{27} //

iti vijñāya rājendra tasyā devyāḥ sadā mudā /
śraddhayā śaraṇaṃ gatvā vrataṃ caritum arhati // Rm_38.631{28} //

etatpuṇyānubhāvena sarvadā sadgatīṃ vrajeḥ /
yāvadbhavaṃ vrajer naiva durgatīṃ ca kadā cana // Rm_38.632{29} //

sadgatau satsukhāny eva labdho sadā śubhe caran /
triratnabhajanaṃ kṛtvā bodhicaryāṃ caret kramāt // Rm_38.633{30} //

tataḥ pāramitāḥ sarvāḥ pūrayitvā yathākramāt /
svayaṃ caraṃ parāṃ cāpi bodhimārge niyojayet // Rm_38.634{31} //

tato māragaṇān sarvāṃ jitvā śuddhatrimaṃḍalaḥ /
arhan saṃbodhim āsādya saṃbuddhapadam āpnuyāt // Rm_38.635{32} //

iti tayā mahādevyāḥ samupādiṣṭam atra me /
tac chrutvā sarvadā svāmi mano 'tirocate vrataṃ // Rm_38.636{33} //

tad ahaṃ sarvadā tasyāḥ śrīdevyāḥ śaraṇaṃ gatā /
śraddhayā bhaktibhāvena cariṣyāmi vrataṃ prabho // Rm_38.637{34} //

tathā bhavān api svamiñ chrīdevyāḥ śaraṇaṃ gataḥ /
śraddhābhaktiprasannātmā vrataṃ caritum arhati // Rm_38.638{35} //

iti bhāryoditaṃ śrutvā sa rājābhyanumoditaḥ /
tathā sadā mahādevyā vrataṃ caritum aichata // Rm_38.639{36} //

tatraivaṃ sa mahīpālo nimvadevyā tayā saha /
yathākāmaṃ sukhaṃ bhuktvā tasthau krīḍan yathechayā // Rm_38.640{37} //

evaṃ krīḍan sa rājendro nimvadevyā sahārataḥ /
tatrānaṃdasukhotsāhair nyuvāsa rājyanispṛtaḥ // Rm_38.641{38} //

tatraivaṃ taṃ mahīpālaṃ nimvadevyā saha sthitaṃ /
cūḍadevī samākarṇya cukopātipraroṣitā // Rm_38.642{39} //

tataḥ sā cūḍadevī taṃ svāminaṃ tatra saṃsthitaṃ /
svayaṃ gatvā samākramya saṃmānayitum aichata // Rm_38.643{40} //

tataḥ sā krodhitā caṇḍī cūḍadevī pradhāvitā /
vrajaṃtī sahasā tatra nimvavana upāsarat // Rm_38.644{41} //

Rm 464

tatra tadvratanirmālyaprakṣiptaḥ puṣpasaṃkulaṃ /
sthānaṃ sātiprakopāṃdhā laṃghitvā sahasācarat // Rm_38.645{42} //

tallaṃghitātipāpena sā devī tatkṣaṇād api /
kolamukhī mahāghorarūpāvichaṃditā bhavat // Rm_38.646{43} //

tatra tāṃ sahasāyātāṃ lokān dṛṣṭvā bhayotthitāḥ /
kolamukhī praviṣṭeti śabdaṃ kṛtvā vicerire // Rm_38.647{44} //

tad virāvaṃ janāḥ sarve śrutvā tatra samutthitāḥ /
kolāhalamahāśabdaṃ prakurvanta upādruvan // Rm_38.648{45} //

tat kolāhalaṃ śabdaṃ śrutvā saṃtrasitāśayā /
parāyitvā tato 'nyatra pradudrāva vanāṃtare // Rm_38.649{46} //

tatraikā vibhramaṃtī sā daivasaṃpreritā vane /
nirjane durgame 'raṇye parikhinnāpy adhāvata // Rm_38.650{47} //

tathā sā dūrato gatvā prādrākṣīt sarasī dvayaṃ /
dṛṣṭvā sā tatra tṛṣṇārttā jalaṃ pātum upācarat // Rm_38.651{48} //

tadā te sarasī yuddhaṃ parasparaṃ pracakratuḥ /
dṛṣṭvā sā vismitā 'pītvā jalaṃ tasthau savismayā // Rm_38.652{49} //

tatra te sarasī dṛṣṭvā tāṃ kolavadanāṃ striyaṃ /
kutra gaṃtum ihaiṣi tvam ity evaṃ paryapṛchatāṃ // Rm_38.653{50} //

tat pṛṣṭaṃ sā samākarṇya sā śaṃkavismayāhatā /
kim etad iti saṃciṃtya kṣaṇaṃ tasthau vimohitā // Rm_38.654{51} //

tatra sā daivayogena pratilabhya sucetanāṃ /
kiṃ mayātrāpi vaktavyam iti dhyātvā vyaciṃtayat // Rm_38.655{52} //

hā katham iha prāptāhaṃ bhramāmi nirjane vane /
kiṃ mayā prakṛtaṃ pāpaṃ yena bhraṣṭā carāmy ahaṃ // Rm_38.656{53} //

hā kiṃ kuryāṃ kva gacheyaṃ sahāyaikāpi me 'sti na /
sarvathātra vinaṣṭāsmi ko māṃ rakṣed ihā 'dhunā // Rm_38.657{54} //

iti ciṃtāviṣaṇṇā sā tasthau tatra nirāśitā /
tataḥ sā daivayogena sasmāra śrīvasuṃdharāṃ // Rm_38.658{55} //

tad devīsmṛtipuṇyena sā karmabhāvinī sudhīḥ /
yat svayaṃ prakṛtaṃ karma tat sarvaṃ paryyabudhyatāṃ // Rm_38.659{56} //

hā mayā durdhiyā tatra samyan na dhāritaṃ vrataṃ /
etatpāpena nūnaṃ me jāte 'yam īdṛśī vipat // Rm_38.660{57} //

tad atra kiṃ kariṣyāmi kolamukhī yato 'smy ahaṃ /
tat tatra kathaṃ evaṃ hi pratiyāyaṃ nṛpālayaṃ // Rm_38.661{58} //

yac cāhaṃ durmatir duṣṭā svakṛtapāpabhāginī /
tad daivapreṣitā hy atra bhramāmi nirjane vane // Rm_38.662{59} //

tad atra kiṃ careyāhaṃ jīvite 'pi na me ruciḥ /
sarveṣām api jaṃtūnāṃ sarvatra maraṇaṃ dhruvaṃ // Rm_38.663{60} //

iti matvāham atrāpi nirapekṣaḥ svajīvite /
śrīdevyā darśanaṃ karttuṃ smṛtvā gacheya sāṃprataṃ // Rm_38.664{61} //

iti niścitya sā rājñī cūḍadevī samudyatā /
śrīdevyā darśanaṃ kartuṃ smṛtvā caritum aichata // Rm_38.665{62} //

tataḥ sā cūḍadevī te sarasī dve samīkṣya ca / Rm 465 upetya taj jalaṃ pītvā tīre sthitvaivam abravīt // Rm_38.666{63} //

sarasī yad ahaṃ mūḍhā durmatī maṃdabhāginī /
tac chrīvasuṃdharāṃ devīṃ draṣṭum ihāvrajāmi hi // Rm_38.667{64} //

iti tayoditaṃ śrutvā puṣkariṇyāv ubhe 'pi te /
tāṃ rājñīṃ samupāmaṃtrya nṛgiraivam abhāṣatāṃ // Rm_38.668{65} //

sādhu sādhu mahābhāge vrajāstu maṃgalaṃ tava /
puna nau vacasā devīm evaṃ pṛcha tvam ādarāt // Rm_38.669{7} //

kenāvāṃ hetunā yuddhaṃ kṛtvā tiṣṭhāvahe sadā // Rm_38.670{8} //

ity etat kathitaṃ tābhyāṃ śrutvā rājñī tatheti sā /
pratijñāya tatrānyatra svadaivapreṣitācarat // Rm_38.671{9} //

tatrāraṇye bhramaṃtī sā kiṃ cid dūraṃ gatā tataḥ /
mahāṃtaṃ śūkaraṃ ghoraṃ dadarśa bhīṣaṇākṛtiṃ // Rm_38.672{10} //

tatra sā dūrataḥ sthitvā paśyaṃs taṃ bhīmaśūkaraṃ /
mātrā tiṣṭha vrajānyatra sahaseti tam abravīt // Rm_38.673{11} //

iti tenoditaṃ śrutvā sa śūkaraḥ samutthitaḥ /
sahasopetya tāṃ rājñīṃ samālokyaivam abravīt // Rm_38.674{12} //

kā tvaṃ kuta ihāyāsi kutra gaṃtuṃ pradhāvasi /
ekākinī kathaṃ bhrāṃto vana etad vadasva me // Rm_38.675{13} //

iti tenoditaṃ śrutvā sā devī praticitritā /
śanair upetya taṃ pretaṃ saṃpaśyann evam abravīt // Rm_38.676{14} //

sūryodayanarendrasya bhāryāhaṃ mahiṣī priyā /
śrīdevyā darśanaṃ kartuṃ vāṃchaṃtīha samāvraje // Rm_38.677{15} //

iti tad gaditaṃ śrutvā śūkaraḥ so 'tivismitaḥ /
tāṃ devīṃ samupāśritya paśyann evam abhāṣata // Rm_38.678{16} //

sādhu sādhvi mahābhāge vrajāstu te sumaṃgalaṃ /
tāṃ śrībhagavatīdevīṃ mannāmnā praṇamādarāt // Rm_38.679{17} //

bhūyo me vacasā sādhvī tāṃ devīṃ paripṛchatāṃ /
kenāhaṃ śūkarībhūtas tiṣṭhāmīti bhavaṃty api // Rm_38.680{18} //

etat tat kathitaṃ śrutvā cūḍadevī tatheti sā /
pratijñāya tato 'nyatra vrajaṃtī sahasācarat // Rm_38.681{19} //

tatra sūcīmukhapretam asthikāyaṃ mahodaraṃ /
svakeśaromasaṃchannam apaśyad dūrato vane // Rm_38.682{20} //

tatra sa preta ālokya tāṃ devīṃ samupāgatāṃ /
sahasopetya saṃpaśyan purastha evam abravīt // Rm_38.683{21} //

ko tvaṃ kuta ihāyāsi kutra gaṃtum ihāgatā /
niḥsahāyā kathaṃ bhrāṃtā carate tad vadasva me // Rm_38.684{22} //

iti tat kathitaṃ śrutvā sā devī vismayānvitā /
śanair upetya taṃ pretaṃ paśyaṃty evam avocata // Rm_38.685{23} //

sūryodayamahībharttu bhāryāhaṃ mahiṣī satī /
śrīdevyā darśane gaṃtuṃ pathānenāvrajāmi hi // Rm_38.686{24} //

iti tad uditaṃ śrutvā sa preto 'tivicitritaḥ /
tāṃ devīṃ sāṃjalir natvā pura evam avocata // Rm_38.687{25} //

sādhu sādhvi mahābhāge carāstu te subhadrakaṃ /
tāṃ śrībhagavatīlakṣmīṃ mannāmnā praṇamādarāt // Rm_38.688{26} //

bhūyo 'pi vacasā me tāṃ śrīdevīṃ paripṛchatu / Rm 466 kenāhaṃ pāpakenaivaṃ tiṣṭhāmi duḥkhabhāginī // Rm_38.689{27} //

etat tat kathitaṃ śrutvā cūḍadevī tatheti sā /
pratiśrutya gatānyatra prādrākṣīd daśapāpinaḥ // Rm_38.690{28} //

te 'pi tāṃ samupāyātāṃ dṛṣṭvopetyevam abruvan /
kā tvaṃ kuta ihāyāsi kutra gaṃtuṃ ca tad vada // Rm_38.691{29} //

iti tair gaditaṃ śrutvā sā devī samupāsthitā /
tān sarvān pāpino dṛṣṭvā pura evam abhāṣata // Rm_38.692{30} //

sūryodayanarendrasya bhāryāhaṃ mahiṣī priyā /
śrīdevyā darśane gaṃtuṃ pathānenāvrajāmy ahaṃ // Rm_38.693{31} //

iti tad gaditaṃ śrutvā sarve te daśapāpinaḥ /
kṛtāṃjalipuṭā natvā tāṃ devīm evam abruvan // Rm_38.694{32} //

sādhu devī mahābhāge pravrajāstu jayaṃ tava /
asmākaṃ prakṛtaṃ pāpaṃ tāṃ devīṃ paripṛchatu // Rm_38.695{33} //

iti tad deśitaṃ śrutvā cūḍadevī tatheti sā /
tato 'nyatra vrajaṃty evaṃ dadarśa kṛṣṇapaṃnagaṃ // Rm_38.696{34} //

tatra sa kṛṣṇasarpas tām ālokya samupāgatāṃ /
sahasā samupākramya viṣāgninātyatāpayat // Rm_38.697{35} //

tataḥ sā mūrchitā devī cirāt svayaṃ samutthitā /
tāṃ śrīvasuṃdharāṃ smṛtvā tatra tasthau kṣaṇaṃ tathā // Rm_38.698{36} //

tataḥ sā suṃdarīrūpā tyaktakolamukhābhavat /
kālasarpaḥ sa tām āha kā tvaṃ kutaḥ samāgatā // Rm_38.699{37} //

cūḍadevī tataḥ prāha sūryodayapriyāsmy ahaṃ /
śrīdevīdarśanārthaṃ tu āgatā mānyatha phaṇi // Rm_38.700{38} //

tataḥ pātakamuktā sā pracaraṃtī bubhukṣitā /
bījapūrakam ālokya tad ādātum upācarat // Rm_38.701{39} //

tatra tat phalam ālokya hastābhyāṃ sahasāgrahīt /
tasya hi daivayogena tatphalaṃ na vyamuṃcyata // Rm_38.702{40} //

tatra sā tatphale lagnahastā tasthau tathā kṣaṇaṃ /
tataḥ sā trasitā dṛṣṭvā na gṛhnāmīti cāvadat // Rm_38.703{41} //

etad ukte bhujau tasyās tat phalaṃ sahasātyajat /
tataḥ sā vismitānyra bhramaṃtī dūrato 'vrajat // Rm_38.704{42} //

tataḥ sā dūrato nadyāḥ śabdaṃ śrutvā pradhāvitā /
svadaivapreṣitā tatra tīram avāpatat kṣaṇāt // Rm_38.705{43} //

tatra sā taj jalaṃ pātuṃ sahasā samupācarat /
tatra sā taj jalaṃ pītvā snātvā caiva samāśrayat // Rm_38.706{44} //

tatra sā dūrataḥ pūrṇahemaghaṭaśirovahāḥ /
surāṃgaṇāḥ subhadrāṃgā dadarśa samupāgatāḥ // Rm_38.707{45} //

tatra sā tāḥ samālokya sahasopetya sāṃjaliḥ /
praṇatvā samupāsīnā samīkṣyaivam apṛchata // Rm_38.708{46} //

aho bhāgyaṃ mayā labdhaṃ yad bhavatyātra darśitā /
tad dṛṣṭvā kṛpayā sarvā snātum arhanti sarvathā // Rm_38.709{47} //

bhavaṃtyo 'mṛtasaṃpūrṇahaimaghaṭaśirovahāḥ /
kutra gaṃtuṃ caraṃty atra satyam etad vadaṃtu me // Rm_38.710{48} //

iti tayoditaṃ śrutvā tāsām ekā pradhānikā /
sālokya cūḍadevīṃ tāṃ samāmaṃtryaivam abravīt // Rm_38.711{49} //

Rm 467

bhadre tvaṃ na jānāsi yā śrīdevī vasuṃdharāḥ /
tasyā ime 'mṛtā pūrṇā nīyaṃte snapane ghaṭāḥ // Rm_38.712{50} //

devīsnānodakaiḥ sarvair eṣā nadī vahaty api /
etan nadyamṛtenātra netre prakṣālya dṛśyatāṃ // Rm_38.713{51} //

evaṃ devyā tayādiṣṭaṃ cūḍadevī niśamya sā /
tathety abhyanumodaṃtī tathā kartuṃ samaichata // Rm_38.714{52} //

tataḥ sā tan nadītīre sthitvāmṛtena cakṣuṣī /
saṃprakṣālya tataḥ sasne papau tad amṛtaṃ mudā // Rm_38.715{53} //

tato nirmuktapāpā sā cūḍadevī pavitritā /
sudṛṣṭir abhavat tatra samaṃtāpratihatekṣaṇaḥ // Rm_38.716{54} //

tatrasthā cūḍadevī sā prādrākṣīt tat kṣaṇād api /
śrīvasudhāṃ mahādevīṃ sagaṇāṃ maṇḍalāsthitāṃ // Rm_38.717{55} //

tatra tāṃ śrīmahādevīṃ dṛṣṭvā sā pratimaṃḍitā /
sahasā sāṃjalir natvā paśyaṃtī samupācarat // Rm_38.718{56} //

tatra sā samupetyāśu kṛtvā pradakṣiṇāṃ mudā /
sagaṇāṃ sa mahādevīṃ praṇanāma kṛtāṃjaliḥ // Rm_38.719{57} //

tataḥ sā śrīmahādevī cūḍadevīṃ samīksya tāṃ /
svāgatāsi samehi tvam ity evaṃ samabhāṣata // Rm_38.720{58} //

evaṃ devyā tayādiṣṭaṃ cūḍadevī niśamya sā /
sāṃjalir aśru mocaṃtī devyāḥ pādāmbuje 'patat // Rm_38.721{59} //

tataḥ sā śrīvasuṃdhārā mahādevī vilokya tāṃ /
pādābje patitāṃ dhṛtvā samāśvāsyaivam ādiśat // Rm_38.722{60} //

bhāgini bhadra uttiṣṭha dhairyam ālaṃvya paśyatāṃ /
mā viṣīda prasīdātra pūrayāmi tavaihitaṃ // Rm_38.723{61} //

etat tayā mahādevyā samādiṣṭaṃ niśamya sā /
cūḍadevī prasannāsyā praṇatvaivaṃ nyavedayat // Rm_38.724{62} //

bhagavati jagadbhartti vasudhāre maheśvari /
bhavatyāḥ śaraṇaṃ yāmi kṣamasva me 'parādhatāṃ // Rm_38.725{63} //

prasīda me mahādevi kṛpānugrahatāṃ kuru /
yan mayā prakṛtaṃ pāpaṃ tat sarvaṃ kṣaṃtum arhati // Rm_38.726{64} //

yad etad dūrato cāhaṃ samāyātāsmy avighnataḥ /
tad bhavatyāḥ prasādena nānyatheti hi manyate // Rm_38.727{65} //

tad iha te mahādevyā śraddhayā śaraṇāsthitā /
vrataṃ caritum ichāmi tat prasīda kṛpānidhe // Rm_38.728{66} //

iti tayārthitaṃ śrutvā sā śrīdevī vasuṃdharā /
tāṃ śraddhābhisaṃśuddhāṃ samālokyaivam ādiśat // Rm_38.729{67} //

sādhu vatse punar gatvā svapure svāminā saha /
ācāryeṇa yathādiṣṭaṃ vrataṃ kuru samāhita // Rm_38.730{68} //

tadā tatra gṛhe te 'haṃ svayam āgatya saṃsthitā /
kariṣyāmi sadā bhadraṃ sarvatra nirupadravaṃ // Rm_38.731{69} //

tadā te sarvadā gehe dehe ca maṃgalaṃ bhavet /
tataḥ sarvārthasaṃpattiḥ parivṛddhāḥ susaṃsthitā // Rm_38.732{70} //

tatas tad artham ādāya dehe 'rthibhyo yathepsitaṃ /
triratnabhajanaṃ kṛtvā carasva sarvadā śubhe // Rm_38.733{71} //

Rm 468

tathā saṃpārapūrya tvaṃ sarvāḥ pāramitāḥ kramāt /
trividhāṃ bodhim āsādya saṃbuddhapadam āpsyasi // Rm_38.734{72} //

etad devyā samādiṣṭaṃ cūḍadevī niśamya sā /
tathety abhyanumodaṃtī pratyaśroṣīt praṇāmitā // Rm_38.735{73} //

tataḥ sā cūḍadevī ca tāṃ śrīdevīṃ vasuṃdharāṃ /
suprasannā samānamya samīkṣyaivaṃ nyavedayat // Rm_38.736{74} //

yan mārgasthitair lokaiḥ saṃdarśitaṃ vaco 'sti me /
dadehaṃ praṣṭum ichāmi bhagavati samādiśa // Rm_38.737{75} //

mārge 'haṃ sarasī dṛṣṭvā jalaṃ pātum upācaraṃ /
tadā te sarasī yuddhaṃ prākurvatāṃ parasparaṃ // Rm_38.738{76} //

tatas te vigrahāṃte māṃ dṛṣṭvaivaṃ paryapṛchatāṃ /
kutra gaṃtum ihāyāsi tat satyaṃ kathyatām iti // Rm_38.739{77} //

tac chrutvā vismayākrāṃtahṛdayāhaṃ vilokya te /
śrīdevīdarśanaṃ gaṃtum ihaimīty avadam api // Rm_38.740{78} //

evaṃ mayoditaṃ śrutvā sarasī ta ubhe 'pi ca /
māṃ sa kṛtāṃjalir natvā samīkṣyaivam abhāṣatāṃ // Rm_38.741{79} //

yad āvāṃ vigrahaṃ nityaṃ kṛtvā tiṣṭhāvahe mithaḥ /
tan no pāpena keneti śrīdevīṃ paripṛchatu // Rm_38.742{80} //

kiṃ tābhyāṃ prakṛtaṃ pāpaṃ yad evaṃ vigrahaṃ mithaḥ /
kṛtvā te tiṣṭhato devi tat samādeṣṭum arhati // Rm_38.743{81} //

iti tayoditaṃ śrutvā sā śrīdevī vasuṃdharā /
samīkṣya cūḍadevīṃ tāṃ samāmaṃtryaivam ādiśat // Rm_38.744{82} //

bhaginyau tau purābhūtaṃ bhojane samaye sadā /
ākruṣya vigrahaṃ kṛtvā pratikṣepaṃ pracakratuḥ // Rm_38.745{83} //

tena pāpena tau dve 'pi sarasī bhūtvā parasparaṃ /
sarvadā vigrahaṃ kṛtvā tiṣṭhataḥ sāṃprataṃ tathā // Rm_38.746{84} //

evaṃ tayoḥ puraḥ proktvā citte tvaṃ paribodhaya /
etac chrutvaiva te vākyaṃ pāpān muktvai cyato divaṃ // Rm_38.747{85} //

tato 'sau cūḍadevī ca natvā tāṃ śrīvasuṃdharāṃ /
sāṃjaliḥ suprasannātmā samīkṣyevaṃ nyavedayat // Rm_38.748{86} //

bhūyo 'pi śrīmahādevi śūkaro dṛśyate pathi /
so 'pi māṃ samupāyātaṃ dṛṣṭvaivaṃ paryapṛchata // Rm_38.749{87} //

kutra gaṃtum ihāyāsi vadasveti niśamya tat /
śrīdevīdarśane gaṃtum ihaimīty avadam ahaṃ // Rm_38.750{88} //

tataḥ sa śūkaraś cāhaṃ prarudat purāto mama /
kiṃ mayā prakṛtaṃ pāpam iti devy abhipṛchyatāṃ // Rm_38.751{89} //

kiṃ tena prakṛtaṃ pāpaṃ purā kutra kadā kathaṃ /
tat sarvaṃ samupādiśya prabodhayatu me manaḥ // Rm_38.752{90} //

iti tat pṛchitaṃ śrutvā sā śrīdevī vasuṃdharā /
samīkṣya cūḍadevīṃ tāṃ samāmaṃtryaivam abravīt // Rm_38.753{91} //

bhaṇḍāgārī purābhūt sa viśvāsaghātakaḥ kudhīḥ /
janebhyo bhojanaṃ kiṃ cid datvā sarvaṃ gṛhe 'nayat // Rm_38.754{92} //

Rm 469

etatpāpavipākena bhavati śūkaro 'dhunā /
etat mayā yathākhyātaṃ tathā tasya puro vada // Rm_38.755{93} //

sa tvatkathitam ākarṇya pāpamukto divaṃ vrajet // Rm_38.756{94} //

iti devyā samādiṣṭaṃ cūḍadevī niśamya sā /
tatheti prativijñapya punar evaṃ nyavedayat // Rm_38.757{95} //

punar mārge mayā dṛṣṭaḥ pretaḥ sūcīmukho mahān /
kiṃ tena prakṛtaṃ pāpaṃ tava devi samādiśa // Rm_38.758{96} //

iti tat kathitaṃ śrutvā sā śrīdevī maheśvarī /
samīkṣya cūḍadevīṃ tāṃ samāmaṃtryaivam abravīt // Rm_38.759{97} //

purā sa brāhmaṇo vidvān vedavid vādasaṃrataḥ /
siddhāṃtavādino bauddhān pratikṣipyābhiniṃdayan // Rm_38.760{98} //

lobherṣyāmadamātsaryaparītātmā hi mānikaḥ /
āgṛhītapariṣkāraḥ svārthātilālasaḥ kudhīḥ // Rm_38.761{99} //

parebhyo dattam ālokya lobhātikaluṣāśayaḥ /
sa chidravacasākruṣya bauddhe dānaṃ nyavārayat // Rm_38.762{100} //

saddharmaśrāvakān sarvān dṛṣṭvā sa duritāśayaḥ /
praduṣṭavacasākṣipya niṃdayan pratyavārayat // Rm_38.763{1} //

kiṃ tena na kṛtaṃ pāpaṃ saddharmavighnakāriṇā /
triratnabhajanotsāhavighātābhyanurāginā // Rm_38.764{2} //

etatpāpavipākena brāhmaṇaḥ sa durāśayaḥ /
sūcīmukho mahākāyaḥ preto bhavati sāṃprataṃ // Rm_38.765{3} //

etan mayā yathākhyātaṃ tathā tasya puro vada /
etat te kathitaṃ śrutvā smṛtimān sa sudhīr bhavet // Rm_38.766{4} //

tataḥ sa svakṛtaṃ pāpaṃ sarvaṃ smṛtvādiśan svayaṃ /
triratnasmaraṇaṃ kṛtvā samichec carituṃ śubhe // Rm_38.767{5} //

tato vimuktapāpaḥ sa pariśuddhāśayaḥ sudhīḥ /
namo buddhāya dharmāya saṃghāyeti vadan bhajet // Rm_38.768{6} //

tatas tat pretalokāt sa samutthāya vikalpakaḥ /
pretāśayaṃ parityajya tato 'pi hi divaṃ vrajet // Rm_38.769{7} //

iti tasyā mahādevyā samādiṣṭaṃ niśamya sā /
cūḍadevī prasannāsyā punar evaṃ nyavedayat // Rm_38.770{8} //

bhūyo 'pi pathi bho devi dṛśyate duḥkhitā mayā /
kiṃ kiṃ taiḥ prakṛtaṃ pāpaṃ tat sarvaṃ samupādiśa // Rm_38.771{9} //

iti saṃprārthite rājñyā sā śrīdevī vasuṃdharā /
niśamya cūḍadevīṃ tāṃ samīkṣyaivam upādiśat // Rm_38.772{10} //

te sarve pāpino duṣṭā daśākuśalacāriṇaḥ /
adyāpi duḥkhasaṃtaptā bhramaṃti bhavasāgare // Rm_38.773{11} //

yo hatvā prāṇino bhuṃkta so 'lpāyuṣko bhave bhraman /
adyāpi tadvipākena tiṣṭhaty evaṃ suduḥkhitaḥ // Rm_38.774{12} //

yo 'dattaṃ dravyam ādāya prābhuṃkta mithyayāharan /
sa daridro mahāduṣṭo bhavaty adyāpi duḥkhabhāk // Rm_38.775{13} //

Rm 470

yo mithyākāmarāgāṃdho 'gamyā api prabhuktavān /
sa sveṣṭasujanais tyakto bhavaty arivaśe sthitaḥ // Rm_38.776{14} //

mṛṣāvādena yo lokañ jayann abhyavaṃcayat /
sa kuṣṭharogavān pūtigaṃdhavaho bhavaty api // Rm_38.777{15} //

piśunavacanai yo sanmitrabhedaṃ bhave 'karot /
so puṇyakalahonmādī sarvaśatrur bhavaty api // Rm_38.778{16} //

yo 'sau vibhratsito lokair durākṛtir durāśayaḥ /
sa pāruṣyavacasā lokāt purākruyyaty abhaṃdayat // Rm_38.779{17} //

sarvabhinneva vā yo 'sau nighnito nādritaḥ kudhīḥ /
sa purā bhinnavādena lokaṃ bhinnāśayaṃ vyadhāt // Rm_38.780{18} //

yo 'sau vimohito mūrkhā vipannabuddhir unmanāḥ /
sābhidhyāyatasā loke saṃpattīś chadmanāhatat // Rm_38.781{19} //

vidveṣī durmatā mohī yo 'sau sajjanagarhitaḥ /
sa vyāpādakhilacittena satvāpakāra udyataḥ // Rm_38.782{20} //

yo 'sau nīcā viṣaṇṇātmā hīneṃdriyo durāśayaḥ /
mithyādṛṣṭi sa saddharmam adhikṣiptvābhyaniṃdayat // Rm_38.783{21} //

iti ye daśā pāpāni prakurvanto caren mudā /
sarve te pāpino duṣṭā bhavaṃti duḥkhino 'dhunā // Rm_38.784{22} //

evaṃ mayā yathākhyātaṃ tathā teṣāṃ puro vada /
etat tvaduktam ākarṇya smareyus te purākṛtaṃ // Rm_38.785{23} //

tatas te durgate bhītāḥ sadgatītamanotsukāḥ /
saddharmasādhanaṃ karttuṃ samicheyuḥ samādarāt // Rm_38.786{24} //

tadā tāṃ pura āmaṃtrya sarvān evaṃ vadādarāt /
yadi cāsti śubhe vāṃchā triratnaṃ sevyatām iti // Rm_38.787{25} //

tataḥ sarve ime yūyaṃ nirmuktapātakā dhruvaṃ /
sahasā sadgatau saukhyaṃ labhedhvam iti cābruhi // Rm_38.788{26} //

tatas te te vacaḥ śrutvā sarve satsaukhya ālasāḥ /
triratnaśaraṇaṃ kṛtvā saṃprayāyuḥ surālayaṃ // Rm_38.789{27} //

ye buddhe śaraṇaṃ yāṃti na te gaṃchaṃti durgatīṃ /
kramāt pāramitāḥ pūrya saṃbuddhapadam āpnuyuḥ // Rm_38.790{28} //

śṛṇvaṃti ye ca saddharmaṃ na te gachaṃti durgatīṃ /
sarvadā sadgatiṃ yātāḥ pracareyuḥ śubhe mudā // Rm_38.791{29} //

ye bhajaṃti mudā saṃghe te 'pi na yāṃti durgatīṃ /
sadā lokaśubhaṃ kṛtvā saṃprayāyuḥ sukhāvatīṃ // Rm_38.792{30} //

kālasarppo mayā dṛṣṭo bhūyo mārge maheśvari /
kiṃ tena prakṛtaṃ pāpaṃ tad vadasva vasuṃdhare // Rm_38.793{31} //

devy uvāca
purā āḍhyo gṛhastho 'bhūd vistīrṇaparivārakaḥ /
saṃpadām udayair nityaṃ dānadasyeva saṃyutaḥ // Rm_38.794{32} //

tena kākavaliṃ dātuṃ na prasehe kadā cana /
dvijān vinīpakān dṛṣṭvā cittaiḥ prāduṣāyet sadā // Rm_38.795{32*} //

kasmai cid api kiṃcid vā hy adatvā bubhuje svayaṃ /
sarvadhanasvakodyāne sthāpayām āsa durmatiḥ // Rm_38.796{33} //

Rm 471

pātakenā 'dhunā tena kṛṣṇasarppo bhavaty asau /
tasyāpi purataḥ sarvaṃ madādiṣṭaṃ tathā vada // Rm_38.797{34} //

so 'pi nirmuktapāpaś ca mṛtaḥ svargaṃ vrajed dhruvaṃ // Rm_38.798{35} //

yenaiva yat kṛtaṃ karma tenaiva paribhujyate /
abhuktaṃ kṣīyate naiva karma kvāpi kadā cana // Rm_38.799{36} //

ity etad evam ākhyataṃ śrutvā tvaṃ ca samādarāt /
triratnabhajanaṃ kṛtvā cara me vratam uttamaṃ // Rm_38.800{37} //

tathā lokeṣu sarvatra pracāraya mama vrataṃ /
etatpuṇyavipākena sarvadā te bhavec chubhaṃ // Rm_38.801{38} //

tato bodhimatiṃ prāptaḥ purāyitvā yathākramaṃ /
sarvāḥ pāramitā hodhiṃ prāpya buddhapadaṃ vrajeḥ // Rm_38.802{39} //

iti vijñāya kalyāṇi gatvā taṃ svapure punaḥ /
śraddhayā svāminā sārddhaṃ vrataṃ cara samādarāt // Rm_38.803{40} //

ity uktvā sā mahādevī sagaṇā śrīvasuṃdharā /
tataś cāṃtarhitā svarge svālayam āgamad drutaṃ // Rm_38.804{41} //

tatra sā cūḍadevī tāṃ sagaṇāṃ śrīvasuṃdharāṃ /
aṃtardhānagatāṃ dṛṣṭvā kṣaṇaṃ tasthau savismayā // Rm_38.805{42} //

tataḥ sā cūḍadevī tām sagaṇāṃ śrīvasuṃdharāṃ /
smṛtvā kṛtāṃjalir natvā tataḥ pratyāyayau mudā // Rm_38.806{43} //

tataḥ sā cūḍadevī tāṃ sagaṇāṃ śrīvasuṃdharāṃ /
manasānusmaranty eva pracaraṃti nyavarttataḥ // Rm_38.807{44} //

taṃ kṛṣṇasarpam ālokya cūḍadevī bravīti sā /
devyā yathā copadiṣṭaṃ tathā tena purākṛtaṃ // Rm_38.808{45} //

tannāmasmaraṇāt so hityaktvā dehaṃ divaṃ yayau /
tatra mārge sametyāsau cūḍadevī yathākramaṃ /
tāṃ daśapāpinaḥ sarvān samīkṣya samupācarat // Rm_38.809{46} //

tatra sā cūḍadevī tān daśākuśalacāriṇaḥ /
pṛṣṭvā devyā yathādiṣṭaṃ tathā sarvam upādiśat // Rm_38.810{47} //

tac chrutvānusmṛtiṃ prāptāḥ sarve te vismayānvitāḥ /
satyam iti prabhāṣaṃtaḥ śrīdevīśaraṇaṃ yayuḥ // Rm_38.811{48} //

tatas te pāpinaḥ sarve śrīdevīdṛkprabhānvitāḥ /
trimaṇḍalaviśuddhāś ca śubhe caritum īchire // Rm_38.812{49} //

tatas te śraddhayā nityaṃ triratnaśaraṇaṃ gatāḥ /
tāṃ śrīvasuṃdharāṃ devīṃ dhyātva vrataṃ samācaran // Rm_38.813{50} //

tatas te śuddhitātmānaḥ sarve 'pi nirmalāśayāḥ /
tatraivaṃ tāṃ mahādevīṃ dhyātvā mṛtā divaṃ yayuḥ // Rm_38.814{51} //

tataś ca cūḍadevī sā pracaraṃtī samāgatā /
sūcīmukhaṃ tam ālokya dūrataḥ samupācarat // Rm_38.815{52} //

tatra sā sahasā tasya pretasya purato gatā /
śrīdevyāḥ samupādiṣṭaṃ tathā sarvam abhāṣata // Rm_38.816{53} //

tac chrutvā sa purāvṛttam anusmṛtvā niciṃtayat /
paścāttāpāgnisaṃtaptaḥ kṣaṇaṃ tasthau viniḥśvasan // Rm_38.817{54} //

tataḥ sa manasā dhyātvā tāṃ śrīdevīṃ vasuṃdharāṃ / Rm 472 smarantī sāṃjalir natvā dideśa sarvapātakaṃ // Rm_38.818{55} //

tataḥ sa pariśuddhātmā nimuktapātakaḥ sudhīḥ /
śrīdevīśaraṇaṃ gatvā dehaṃ tyaktvā divaṃ yayau // Rm_38.819{56} //

tataś ca cūḍadevī sā pracaramṭī samāgatā /
śūkaraṃ taṃ samālokya dūrataḥ samupācarat // Rm_38.820{57} //

tataḥ sopasthitā tasya śūkarasya purākṛtaṃ /
yathādiṣṭaṃ mahādivyā tathā sarvam upādiśat // Rm_38.821{58} //

tac chrutvā śūkaraḥ so 'pi samanusmṛtim āptavān /
tatrānutāpasaṃtaptaḥ kṣaṇaṃ tasthau viciṃtayan // Rm_38.822{59} //

tataḥ sa manasā dhyātvā tāṃ śrīdevīṃ vasuṃdharāṃ /
saṃsmṛtvā sāṃjalir natvā dideśa sarvapātakaṃ // Rm_38.823{60} //

tato nirmuktapāpo 'sau pariśuddhāśayaḥ sudhīḥ /
śrīdevīśaraṇaṃ gatvā dehaṃ tyaktvā divaṃ yayau // Rm_38.824{61} //

tataś ca cūḍadevī sā pracaraṃtī samāgatā /
durāt te sarasī dṛṣṭvā sahasā samupāsarat // Rm_38.825{62} //

tatra sā samupāsṛtya puṣkariṇyos tayoḥ puraḥ /
mahādevyā yathādiṣṭaṃ tathā sarvam upādiśat // Rm_38.826{63} //

tac chrutvā puṣkariṇyau tau samanusmṛtim āptuḥ /
tatrānutāpataptā tau nidhāya taṣṭhatuḥ kṣaṇaṃ // Rm_38.827{64} //

tatas te manasā dhyātvā taṃ śrīdevīvasuṃdharāṃ /
saṃsmṛtvā sāṃjalir natvā dideśatuḥ svapāpakaṃ // Rm_38.828{65} //

tato vimuktapāpau tau pariśuddhāśayo drutaṃ /
puṣkariṇyāśrayaṃ tyaktvā prayayatuḥ surālayaṃ // Rm_38.829{66} //

tatra sarve 'pi te svarge gatās tat smṛtibhāvinaḥ /
dhyātvā tāṃ śrīmahādevīṃ smṛtvā nityaṃ prabhejire // Rm_38.830{67} //

tatra teṣāṃ mahādevyāḥ prasādāc chrī pravarddhitāḥ /
tac chrīsaṃpanmahatsaukhyaṃ bhuktvā sarve te 'raman // Rm_38.831{68} //

tataḥ sā cūḍadevī tān sarvān kṛtvā vimuktitān /
svadeśyābhimukhāyātā sva purāṃtikam āyayau // Rm_38.832{69} //

tatra tāṃ samupāyātāṃ dṛṣṭvā lokāḥ pramoditāḥ /
sahasā nṛpater agre gatvaivaṃ saṃnyavedayat // Rm_38.833{70} //

jaya deva mahārāja cūḍadevī nivarttitā /
tad bhavān sahasopetya tāṃ samānetum arhati // Rm_38.834{71} //

iti niveditaṃ taiḥ sa rājā śrutvā pramoditaḥ /
sahasā maṃtriṇo 'mātyān samāmaṃtryaivam ādiśat // Rm_38.835{72} //

cūḍadevī samāyātā tad yūyaṃ sahasādarāt /
pratyudgamya mahotsāhair ihānayata tāṃ priyāṃ // Rm_38.836{73} //

iti rājñā samādiṣṭaṃ śrutvā te maṃtriṇo janāḥ /
amātyāḥ sahasā sarve tathety uktvā mudācaran // Rm_38.837{74} //

tatas te maṃtriṇo 'mātyāḥ sajanāḥ paurikā api /
sarve pratyudgatā tatra cūḍadevī samāyayuḥ // Rm_38.838{75} //

tatra sarve 'pi te lokā dṛṣṭvā tāṃ sahasādarāt /
praṇatvā yāta āropya mahotsāhaiḥ pure 'nayat // Rm_38.839{76} //

tatra sā mahiṣī devī mahotsāhapramoditā / Rm 473 praviśya maṃdire rājñaḥ svāminaḥ samupācarat // Rm_38.840{77} //

tatra sā svāminaṃ dṛṣṭvā sahasopetya sāṃjaliḥ /
praṇatvā svāminā tena sahāsane samāśrayat // Rm_38.841{78} //

tatra sa nṛpatiḥ svāmi tāṃ devīṃ supriyāṃ mudā /
saṃpaśyan kauśalaṃ pṛṣṭvā puna evam apṛchata // Rm_38.842{79} //

kena tvaṃ hetunā kutra gatā kuto 'dhunāgatā /
etat sarvaṃ samākhyāya mano me paribodhaya // Rm_38.843{80} //

ity etat svāminā tenādiṣṭaṃ cūḍadevī niśamya sā /
svapravṛttāṃtam ākhyāya mārgavṛttiṃ nyavedayat // Rm_38.844{81} //

tato 'haṃ sahasā yātā draṣṭuṃ devīṃ vasuṃdharāṃ /
tatra dūrān nadīśabdaṃ śrutvāhaṃ samupācaraṃ // Rm_38.845{82} //

tatra tīre mayā dṛṣṭā devyā jalaghaṭāvahāḥ /
bhavaṃtyaḥ kuta āyātā iti pṛṣṭe 'vadaṃ ca tāḥ // Rm_38.846{83} //

vasudhārāmahādevyāḥ snānārtham ime ghaṭāḥ /
nīyaṃte 'mṛtasaṃpūrṇā asmābhir iti manyatāṃ // Rm_38.847{84} //

eṣā nadī mahādevīsnānāmṛtapravāhitā /
tad etad amṛte nātra mukhaṃ prakṣālya dṛśyatāṃ // Rm_38.848{85} //

iti tābhiḥ samādiṣṭaṃ śrutvā tatheti bodhitā /
tan nadyā amṛtenāsyaṃ prakṣālya kṣam ahaṃ tathā // Rm_38.849{86} //

tadā tatra sabhāsīnāṃ sagaṇāṃ śrivasuṃdharāṃ /
apaśyaṃ tāṃ nadīm āśu laṃghitvā samupācaraṃ // Rm_38.850{87} //

tatrāhaṃ samupāśritya tān devīṃ śrīvasuṃdharāṃ /
sagaṇāṃ sāṃjalir natvā tatraikāṃte upāśrayaṃ // Rm_38.851{88} //

tadā sā śrīmahādevī māṃ dṛṣṭvaivam apṛchata /
kutaḥ kim artham āyāsi tad iha kathyatām iti // Rm_38.852{89} //

tac chrutvā sāṃjalir natvā kṛtvā cāpi pradakṣiṇāṃ /
sagaṇāṃ tāṃ mahādevīm upāśrityaivam abruvaṃ // Rm_38.853{90} //

sūryodayanarendrasya bhāryāhaṃ mahiṣī priyā /
bhavatyā darśanaṃ karttuṃ mudātra samupācare // Rm_38.854{91} //

yan mayā maṃdabhāvinyā vrataṃ samyag na dhāritaṃ /
tan mahad aparādhaṃ me bhavatā kṣaṃtum arhati // Rm_38.855{92} //

sarvadāhaṃ mahādevī bhavatyāḥ śaraṇe sthitā /
samyag vrataṃ punar dharttum ichāmi sāṃprataṃ khalu // Rm_38.856{93} //

tad bhavaṃtī mahādevī kṛtvā me 'nugrahaṃ punaḥ /
kṛpayā tadvratālaṃbhaṃ kārayituṃ samarhati // Rm_38.857{94} //

iti mayārthitaṃ śrutvā sā śrīdevī vasuṃdharā /
kṛpādṛṣṭyā samālokya mām evaṃ samupādiśat // Rm_38.858{95} //

sādhu vatse 'sti te vāṃcā yadi me vratadhāraṇe /
gatvā tvaṃ svagṛhe bhartrā saha vrataṃ carādarāt // Rm_38.859{96} //

tadāhaṃ svayam āgatya drakṣyāmi maṃdiraṃ tava /
tatrāhaṃ samupāśritya dāsyāmi prārthitaṃ varaṃ // Rm_38.860{97} //

ity ādiṣṭaṃ mahādevyā śrutvāhaṃ paribodhitā /
tāṃ śrīvasuṃdharāṃ devīm apṛchaṃ punar ādarāt // Rm_38.861{98} //

Rm 474

devi mārgasthitair lokaiḥ saṃdarśitaṃ mayocyate /
tad bhavaṃtī samākhyāya māṃ bodhayitum arhati // Rm_38.862{99} //

tac chrutvā sā mahādevī taiḥ sarvaiḥ prakṛtaṃ yathā /
tat tat sarvaṃ tathā teṣāṃ karma me samupādiśat // Rm_38.863{100} //

tato 'haṃ śraddhayā bhaktimātreṇa taṃ vasuṃdharāṃ /
śrīdevīṃ sagaṇāṃ cāpi samārcayaṃ samādarāt // Rm_38.864{1} //

tataḥ pradakṣiṇāṃ kṛtvā kṛtāṃjalipuṭo mudā /
aṣṭāṃgaiḥ śrīmahādevyāḥ pādābje praṇatāpataṃ // Rm_38.865{2} //

tataḥ sā sagaṇā devī kṣaṇād aṃtarhitābhavat /
tata utthāya tāṃ devīṃ naivāpaśyat kuhāpi ca // Rm_38.866{3} //

tato 'haṃ vismayākrāṃtahṛdayā tatra kṛtāṃjaliḥ /
smṛtvā sagaṇāṃ devīṃ natvā śanais tato 'caraṃ // Rm_38.867{4} //

tatra mārge samāsādya sarvāns tān pāpinaḥ kramāt /
mahādevyā yad ādiṣṭaṃ tathākhyāya vyanodayaṃ // Rm_38.868{5} //

tatas te pāpinaḥ sarve vacasā me 'nutāpitāḥ /
śrīdevīśaraṇaṃ kṛtvā dehaṃ tyaktvācaran divaṃ // Rm_38.869{6} //

etān satvān samuddhṛtya śrīdevyāḥ saṃprasādataḥ /
kṣemeṇeha samāyātā bhavatāṃ darśanaṃ labhe // Rm_38.870{7} //

ity evaṃ sarvavṛttāṃtaṃ cūḍādevyā niveditaṃ /
śrutvā sa nṛpatiḥ svāmī vismitaś caivam abravīt // Rm_38.871{8} //

aho bhāgyena saṃprāptā śrīdevyā saṃprasādataḥ /
bhāryā tvaṃ mahiṣī cāpi vrataṃ śrīsaṃpado 'pi me // Rm_38.872{9} //

tathā bhūyo 'py ahaṃ devyā yathādiṣṭaṃ samādarāt /
saha tvayā mahiṣyātra carāṇi sarvadā vrataṃ // Rm_38.873{10} //

kim etad rājyabhogyena vinā tvāṃ mahiṣīṃ mama /
etad eva hi saṃsāraṃ yat sabhāryā vrataṃ caret // Rm_38.874{11} //

tad āvāṃ sarvadāpīha śrīdevyāḥ śaraṇaṃ gatau /
śraddhayā vratam ārādhya prabhajeva samādarāt // Rm_38.875{12} //

ity evaṃ samupādiśya nṛpatiḥ saṃpramoditaḥ /
tābhyāṃ yuto mahotsāhaiḥ śrīnagaraṃ samāyayau // Rm_38.876{13} //

tayā devyā subhāvinyā sahābhyānaṃdito 'ramat /
dinaikasmiṃś cūḍadevī tato garbhan dadhau kramāt // Rm_38.877{14} //

prāsūta saptame māsi rājalakṣaṇamaṃḍitaṃ /
prāsādikaṃ supīnāṃgaṃ putraṃ brāhme muhurttake // Rm_38.878{15} //

tataḥ pitā samāhūya sarvān amātyamaṃtriṇaḥ /
śrīsenaguptam ācāryaṃ papracha janmakāraṇaṃ // Rm_38.879{16} //

senagupto vicāryaivaṃ bodhayan nṛpam abravīt // Rm_38.880{17} //

mā viṣīdātra rājendra yuto yad rājalakṣaṇaiḥ /
yogo 'yaṃ sārvabhaumaḥ syāt saptamāsaphalaṃ śṛṇu // Rm_38.881{18} //

prathame kalalaṃ vidyād dvitīye ghanam eva ca /
tṛtīyamāsyaṃ krūraṃ ca caturthe 'sthisamuccayaḥ // Rm_38.882{19} //

paṃcame carmasaṃchannaḥ ṣaṣṭhe 'ṃgajasamudbhavaḥ /
saptame cetanāvāptir iti garbhasthalakṣaṇaṃ // Rm_38.883{20} //

Rm 475

yo bālaḥ saptame māsi jāyate sa tu bhāgyabhāk /
sārvabhauma nṛpo bhūtvā mahīṃ śāsti sunītitaḥ // Rm_38.884{21} //

tasmān nṛpeṃdra taṃ bālaṃ rakṣaṇīyaḥ prayatnataḥ /
ity ācāryavacaḥ śrutvā sa rājā parimoditaḥ /
jātakarmādikaṃ karma mahotsavair akārayat // Rm_38.885{22} //

tadācāryaḥ senagupto vratamaṃgalakārakaṃ /
iti matvā nāma cakre maṃgalodaya ity api // Rm_38.886{23} //

tato bālaḥ śuklapakṣe caṃdra iva dine dine /
pupoṣa vṛddhiṃ sahasā tejobalasamanvitaḥ // Rm_38.887{24} //

tato rājakule rājā bhāryāputrasamanvitaḥ /
vasuṃdharāvratotsāhī muditaḥ samupasthitaḥ // Rm_38.888{25} //

tato vratadinaprāpte bhāryayā saha saṃmataṃ /
kṛtvā sa bhūpatī rājā vrataṃ caritum aichata // Rm_38.889{26} //

tatas tad vratasāmagrīṃ sādhayitvā yathāvidhi /
ācāryeṇa yathādiṣṭaṃ tathā sarvaṃ samācarat // Rm_38.890{27} //

śrīdevyā vratam ārādhya samahiṣī sa bhūpatiḥ /
yathāvidhi susaṃpūrṇa pracacāra samādarāt // Rm_38.891{28} //

tasminn avasare tatra sā śrīdevī vasuṃdharā /
sagaṇā svayam āgatya bhāsayaṃtī samāśrayat // Rm_38.892{29} //

tāṃ śrīvasuṃdharāṃ devīṃ sagaṇāṃ samupāśritāṃ /
sākṣād ālokya rājā sa sabhāryaḥ samupasthitaḥ // Rm_38.893{30} //

pādārghaṃ sahasā datvā pūjāṃgaiś ca samarcayat /
kṛtvā pradakṣiṇāṃ natvā sāṃjalir nyapatat puraḥ // Rm_38.894{31} //

tataḥ sā śrīmahādevī vasulakṣmī vilokya taṃ /
sabhāryaṃ nṛpam utthāya samālokyaivam ādiśat // Rm_38.895{32} //

śṛṇu rājan mahābhāga yathā te yat samīpsitaṃ /
sarvaṃ te 'haṃ pravakṣyāmi satyam etad vaco mama // Rm_38.896{33} //

ity ādiṣṭe mahālakṣmyā sabhāryaḥ sa nṛpo mudā /
tāṃ devīṃ sāṃjalir natvā prārthayad evam ādarāt // Rm_38.897{34} //

namas te śrīmahādevī prasīda parameśvaśrī /
yathā te īhitaṃ kāryaṃ tad eva dehi me varaṃ // Rm_38.898{35} //

etat saṃprārthitaṃ rājñā śrutvā sā śrīmaheśvarī /
sabhāryaṃ taṃ mahīpālaṃ samālokyaivam ādiśat // Rm_38.899{36} //

sādhu rājan svayaṃ dhṛtvā vrataṃ sarvatra cāraya /
kṛtvaitan me mahatkāryaṃ tataḥ praihi mamālayaṃ // Rm_38.900{37} //

ity ādiśya tataḥ sā śrīmahādevī vasuṃdharā /
sagaṇā tat kṣaṇād aṃtarhitā svaṃ bhuvanaṃ yayau // Rm_38.901{38} //

tataḥ sa sapriyo rājā tāṃ devīṃ sagaṇām api /
sarvām antarhitāṃ dṛṣṭvā kṣaṇaṃ tasthau savismayaḥ // Rm_38.902{39} //

tatas tathā sa bhūmīndro bhāryayā saha sarvadā /
śrīdevyāḥ śaraṇaṃ gatvā vrataṃ dhṛtvā samācarat // Rm_38.903{40} //

tathā sarvatra lokeṣu śrīdevyā vratam ādiśat /
bodhayitvā prayatnena prācārayat samaṃtataḥ // Rm_38.904{41} //

tathā sa nṛpatir devyā vrataṃ sarvatra cārayan / Rm 476 sarveṣām api satvānāṃ maṃgalaṃ sarvadākarot // Rm_38.905{42} //

etatpuṇyavipākena sa rājā śrīsamanvitaḥ /
divyātiriktasaukhyāni labdhvā sadā śubhe 'carat // Rm_38.906{43} //

tataḥ sa nṛpatī rājā sarvārthibhyo yathepsitaṃ /
saṃbodhipraṇidhānena datvā vrataṃ sadācarat // Rm_38.907{44} //

tathā sa bhūpatī rājā bhāryayā saha moditaḥ /
śrīdevyāḥ pradadhe bhaktyā vrataṃ sāṣṭottaraṃ śataṃ // Rm_38.908{45} //

tataḥ sa bhāryayā sārddham abhiṣiṃcyātmajaṃ sutaṃ /
svapade lokadharmārthaṃ kṛtvānte tuṣite yayau // Rm_38.909{46} //

tataḥ sa sapriyas tatra śrīdevyāḥ samupasthitaḥ /
sarvadā bhajanaṃ kṛtvā śrīmāns tasthau śubhe caran // Rm_38.910{47} //

tatra sa sarvadā satvahitaṃ kṛtvā sukhānvitaḥ /
sarvāḥ pāramitāḥ pūrya saṃbuddhapadam āpsyati // Rm_38.911{48} //

tadārabhya sadā sarvalokeṣu satataṃ śubhaṃ /
triratnabhajanotsāhaṃ pravarttate kṛtāv iva // Rm_38.912{49} //

tadā bhuvi tathā devyā svayaṃ vrataṃ pracāritaṃ /
ity etan munibhiḥ sarvaiḥ khyātam iti śrutaṃ mayā // Rm_38.913{50} //

etan me guruṇākhyātaṃ śrutaṃ maya tathocyate /
tvaṃ cāpy evaṃ mahārāja śrīdevyāś cara tad vrataṃ // Rm_38.914{51} //

tathā te sarvadā kṣemaṃ sarvatrāpi bhaved dhruvaṃ /
śrīdasyeva mahāsaṃpad akṣīṇā saṃbhavet khalu // Rm_38.915{52} //

tatas tvaṃ śrīsamādhārā datvārthibhyo yathepsitaṃ /
triratnabhajanaṃ kṛtvā saṃbuddhapadam āpnuyāḥ // Rm_38.916{53} //

evaṃ matvā mahārāja prajāś cāpi prabodhayan /
śrīdevyāḥ śaraṇe sthāpya sadā vrataṃ pracāraya // Rm_38.917{54} //

tathā satvahitaṃ kartuṃ saṃbodhiratnalabdhaye /
śrīdevyā dhāraṇīvidyā pradhātavyā sadādarāt // Rm_38.918{55} //

etatpuṇyānubhāvena sarvatra sarvadā bhave /
bhavetaṃ maṃgalotsāhaṃ satataṃ nirupadravaṃ // Rm_38.919{56} //

atītair api saṃbuddhaiḥ sarvair api munīśvaraṃ /
śrīdevyā dhāraṇīvidyāratnair lokahitaṃ kṛtaṃ // Rm_38.920{57} //

tathādhunāpi sarvaiś ca varttamānair munīśvaraṃ /
tridevyā dhāraṇīvidyāratnaiḥ satvaśubhaṃ kṛtaṃ // Rm_38.921{58} //

tathā cānāgataiḥ sarvai munīndrair api sarvataḥ /
śrīdevyā dhāraṇīvidyāratnaiḥ kariṣyate śivaṃ // Rm_38.922{59} //

sarve 'pi sugatā nāthā bodhisatvāḥ kṛpālavaḥ /
śrīdevīsaṃprasādena caranto bhadracārikāṃ // Rm_38.923{60} //

āryyasaddharmam ādiśya prakurvate jagaddhitaṃ /
evaṃ jagaddhitaṃ karttuṃ saṃbodhiratnam īpsubhiḥ /
śrīdevyā dhāraṇīṃ dhṛtvā caritavyaṃ jagaddhite // Rm_38.924{61} //

ye cāpi śrīmahādevyā dhāraṇīṃ śraddhayādarāt /
bhaktyā paṭhaṃti śṛṇvaṃti pāṭhayanty api sarvadā // Rm_38.925{62} //

likhitvā pustake vāpi gṛhe sthāpya sadādarāt / Rm 477 satkṛtya śraddhayābhyarcya dhṛtvāṃjaliṃ namaṃti ye // Rm_38.926{63} //

tathā bhurje likhitvā ca vāhau kaṇṭhe ca mastake /
śrīdevyā dhāraṇīvidyāratnaṃ dadhati ye sadā // Rm_38.927{64} //

eteṣām api sarveṣāṃ gṛheṣu viṣayeṣv api /
sarvatra maṃgalaṃ nityaṃ nirvighnaṃ sarvadā bhavet // Rm_38.928{65} //

ītaya upasargāś ca mahotpātā upadravāḥ /
na teṣāṃ viṣaye kvāpi pracareyuḥ kadā cana // Rm_38.929{66} //

jvarāś ca vividhā rogāḥ sarvasaṃhārakārakāḥ /
tesāṃ kāyeṣu sarvatra na spṛśeyuḥ kadā cana // Rm_38.930{67} //

apathyam api pathyaṃ syād viṣo 'pi cāmṛtaṃ bhavet /
teṣāṃ deheṣu sarvatra hitāyate 'hito 'pi ca // Rm_38.931{68} //

brahmaśakrādayo devā ye duṣṭā vahnayo 'pi ca /
yamasya kiṃkarāś cāpi rākṣasā garuḍā api // Rm_38.932{69} //

nāgāś ca vāyavaś cāpi yakṣagaṃdharvakiṃnarāḥ /
bhūtapretapiśācāś ca kumbhāṇḍāḥ kaṭapūtanāḥ // Rm_38.933{70} //

evam anye 'pi ye duṣṭāḥ sarvasatvabhayaṃkarāḥ /
sarve te viṣaye teṣāṃ vighnaṃ karttuṃ na śaknuyuḥ // Rm_38.934{71} //

sarve devādayo 'py ete tridhātubhuvanasthitāḥ /
teṣāṃ devīprabhāvena rakṣeyuś ca prasāditāḥ // Rm_38.935{72} //

teṣāṃ kāryāṇi sarvāṇi saṃsiddhyeyur avighnataḥ /
teṣāṃ sarvatra kāyeṣu kiṃcid vighnaṃ bhaven na hi // Rm_38.936{73} //

sarvatra gachatāṃ teṣāṃ salābhasiddhimaṃgalaṃ /
bhaved eva sadā naiva vighnatā syāt kadā cana // Rm_38.937{74} //

śrīdevīkṛpādṛṣṭiprabhāvena samaṃtataḥ /
sarvārthasādhane siddhir bhaven na tu vighātatā // Rm_38.938{75} //

sarve 'pi lokapālāś ca devādayo maharddhikāḥ /
yatayo yoginaḥ siddhā ṛṣayo brahmacāriṇaḥ // Rm_38.939{76} //

grahās tārāgaṇāḥ sarvā yoginyo bhairavā api /
ḍākinyo mātṛkāṣṭāś ca mahākālagaṇā api // Rm_38.940{77} //

evam anye 'pi vīreśāḥ sarvaduṣṭapramardakāḥ /
sṛṣṭisaṃsthitisaṃhārakārakā bhīmarūpiṇaḥ // Rm_38.941{78} //

te 'pi sarve samālokya śrīdevīsevakān mudā /
kṛpārddāḥ samupāśritya rakṣeyuḥ sarvadānugāḥ // Rm_38.942{79} //

sarve 'pi bhikṣavo buddhā arhanto brahmacāriṇaḥ /
śrīdevī bhāvino dṛṣṭvā saṃrakṣeyuḥ prasāditāḥ // Rm_38.943{80} //

sarve pratyekabuddhāś ca tāñ chrīdevyā upāśrikān /
dūrataḥ sudṛśālokya saṃrakṣeyuḥ prasāditāḥ // Rm_38.944{81} //

bodhisatvāś ca sarve 'pi tāṃc chrīdevyā upāsakān /
yathepsitaṃ varaṃ datvā pālayeyuḥ kṛpānvitāḥ // Rm_38.945{82} //

sarve 'pi sugatā buddhāḥ śrīdevyāḥ śaraṇe sthitān /
sudṛśā sarvadālokya sa bhaveyur dayānvitāḥ // Rm_38.946{83} //

evaṃ sarve 'pi lokeśā brahmā viṣṇuśivādayaḥ /
śrīdevīdhāraṇīvidyādharāṃ rakṣeyur ādarāt // Rm_38.947{84} //

evaṃ sarvair mahābhijñair munīndrair gaditaṃ khalu / Rm 478 iti me guruṇādiṣṭaṃ śrutaṃ mayā tathocyate // Rm_38.948{85} //

śrutvā rājaṃs tvam apy evaṃ tac chrīdevīvrataṃ cara /
tatas te śrīmahādevīvratapuṇyānubhāvataḥ // Rm_38.949{86} //

mahāsaṃpat pravṛddhā syād akṣīṇā sarvadā sthirā // Rm_38.950{87} //

tatas tvaṃ tad dravyam ādāya sarvārthibhyo yathepsitaṃ /
datvā carac chubhe saukhyaṃ bhuṃkṣva saṃpālayan prajāḥ // Rm_38.951{88} //

etatpuṇyavipākena durgatīṃ na vrajeḥ kvacit /
sarvadā sadgatīṃ yātā dharme caran sukhaṃ vaseḥ // Rm_38.952{89} //

iti matvā mahārāja śrīdevyāḥ śaraṇaṃ gataḥ /
saddharmaṃ svayam ākarṇya lokāś ca śrāvaya prabho // Rm_38.953{90} //

sarveṣām api saṃsāre dharma eva suhṛt sakhā /
tasmād atra prayatnena dharma eva samarjyāṃ /
dharmaṃ tu sarvadharmāṇāṃ praśreṣṭhaṃ saugataṃ varaṃ // Rm_38.954{91} //

yataḥ sarvatra lokeṣu saṃsāre bhadratā sadā /
tasmāt sarvatra saṃsāre sadā bhadraṃ samīpsubhiḥ /
satkṛtya saugataṃ dharmaṃ śrotavyaṃ śraddhayādarāt // Rm_38.955{92} //

ye 'py atra saugataṃ dharmaṃ śṛṇvaṃti śraddhayādarāt /
durgatīṃ te na gachaṃti saṃyāṃti sadgatīṃ sadā // Rm_38.956{93} //

ye cāpi saugataṃ dharmaṃ śrāvayaṃti parān api /
te 'pi na durgatīṃ yāṃti yāṃti sadgatim eva hi // Rm_38.957{94} //

yaś cāpi saugataṃ dharmaṃ prabhāṣati prabedhayan /
so 'pi na durgatiṃ yāti saṃprayāyāt sukhāvatīṃ // Rm_38.958{95} //

yasyāpi syāt kalau paṃcakaṣāyakleśasaṃkule /
durlabhaṃ saugataṃ dharmaṃ vaktā śrotā ca durlabhaḥ // Rm_38.959{96} //

tadā tān kleśitāl lokān dṛṣṭvā ghṛṇādayāhataḥ /
svakāyajīvitasnehaṃ tyaktvā yo dharmam ādiśet // Rm_38.960{97} //

sa eva hi mahābhijño dhīraḥ sudhīr vicakṣaṇaḥ /
sarvakleśavijetā ca mārajit syāj jinātmajaḥ // Rm_38.961{98} //

yaś cāpi ca tadā kleśasaṃghasamākule tathā /
tyaktaḥ svaprāṇakāyo yaḥ saddharmaṃ śṛṇuyān mudā // Rm_38.962{99} //

sāpi dhīro mahāvīraḥ sarvakleśābhimardakaḥ /
saṃbodhimārgasaṃprāpto jñātavyo hi jinapriyaḥ // Rm_38.963{100} //

yaś cāpy eva kalau kāle saddharmāntarhite tathā /
nisnehasvāsukāyo yaḥ saddharmaṃ śrāvayet parān // Rm_38.964{1} //

sa 'pi syāt sugataputro mahādhīro viśāradaḥ /
sarvasarvahitākāṃkṣī bodhisatvaḥ sudhīḥ kṛtī // Rm_38.965{2} //

yaś cāpi parataḥ śrutvā saddharmaṃ saugatoditaṃ /
anumodet prasannātmā so 'pi syāt sugatātmajaḥ // Rm_38.966{3} //

sarvatīrthābhiṣeke yat puṇyaṃ tat sarvam āpnuyuḥ /
sarvatra sajjanā nūnaṃ karttavyaṃ nātra saṃśayaṃ // Rm_38.967{4} //

yāvaṃtaḥ prāṇinaḥ satvās tān sarvān yo hi pālayet /
tasya yāvan mahatpuṇyaṃ tat sarvaṃ te samāpnuyuḥ // Rm_38.968{5} //

Rm 479

yāvaṃto bhikṣavo 'rhantas tān sarvān yaḥ samarcayet /
tasya puṇyaphalaṃ yāvat tat sarvaṃ te hy avāpuyuḥ // Rm_38.969{6} //

yāvat pratyekabuddhāś ca tān sarvān yo bhajen mudā /
yāvat puṇyaphalaṃ tasya labheyus te tato 'rthikaṃ // Rm_38.970{7} //

yāvaṃtaḥ sugatāś cāpi tān sarvān yaḥ sadā bhajet /
yāvat puṇyaṃ mahat tasya labheyus te tato 'dhikaṃ // Rm_38.971{8} //

yāvaṃto bhūtale gavas tān sarvāñ chraddhayā dadet /
tasya yāvan mahatpuṇyaṃ prāpnuyus te tato 'dhikaṃ // Rm_38.972{9} //

merupramāṇasauvarṇaratnarāśiṃ ca yo dadet /
tasya puṇyam asaṃkhyeyaṃ prayāyus te tato 'dhikaṃ // Rm_38.973{10} //

sābdhiśailaṃ mahīṃ sarvāṃ śraddhayā yaḥ samarppayet /
tasya bahutaraṃ puṇyaṃ samyāyus te tato 'dhikaṃ // Rm_38.974{11} //

sauṣadhīdravyabhogyādīn pradadyāc chraddhayāpi ca /
tasya puṇyam asaṃkhyeyaṃ labheyus te tato 'dhikaṃ // Rm_38.975{12} //

yasya kalpasahasrāṇi tṛṇāmbuprāśanastayet /
yāvaṃtasya mahatpuṇyaṃ labheyus te tato 'dhikaṃ // Rm_38.976{13} //

yajñakoṭisahasrāṇi kuryād yaḥ śraddhayā mudā /
tāvat tasya mahatpuṇyaṃ prāpnuyus te tato 'dhikaṃ // Rm_38.977{14} //

evaṃ yāvaṃti puṇyāni dānavratodbhavāny api /
saṃti tato 'dhikaṃ puṇyaṃ te sarve samavāpnuyuḥ // Rm_38.978{15} //

iti satyaṃ samākhyātaṃ sarvair api munīśvaraiḥ /
etan me guruṇādiṣṭaṃ śrutaṃ mayā ca vakṣyate // Rm_38.979{16} //

etat satyaṃ parijñāya yadi saṃbodhim ichasi /
sadā saddharmam ākarṇya triratnabhajanaṃ kuru // Rm_38.980{17} //

prajāś cāpi mahārāja bodhayitvā prayatnataḥ /
bodhimārge pratiṣṭhāpya pālayasva samāhitaḥ // Rm_38.981{18} //

tatas te maṃgalaṃ nityaṃ sarvatrāpi bhaved dhruvaṃ /
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ // Rm_38.982{19} //

etat tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ /
tathety abhyanumoditvā prābhyanaṃdat sapārṣadaḥ // Rm_38.983{20} //

tataḥ sa upagupto 'rhan vihāre samupāśrayet /
so 'śoko 'pi mahārājas tathā dharmaṃ sadācarat // Rm_38.984{21} //

etad evaṃ samākhyāya jayaśrī sa jinātmajaḥ /
sarvāsāṃ śiṣyasaṃghāṃś ca samāmaṃtryaivam ādiśat // Rm_38.985{22} //

subhāṣitamahāratnamālām imāṃ prabhāṣati /
yo yatra meva śṛṇvaṃti śrāvayaṃty api ye mudā // Rm_38.986{23} //

śrutvānumodaṃti ye ca dṛṣṭvā namaṃti ye mudā /
satkṛtya śraddhayā nityaṃ samabhyarcya bhajaṃti ye // Rm_38.987{24} //

eteṣāṃ tatra sarveṣāṃ bhavaṃtu maṃgalaṃ sadā /
jayaśrī parivṛddhāstu sarvatra sarvadāpi ca // Rm_38.988{25} //

ītaya upasargāś ca sarve vighnagaṇā api /
duṣṭā māragaṇāṃś cāpi vilayaṃ yāṃtu sarvadā // Rm_38.989{26} //

gṛheṣu sarvadā teṣaṃ lakṣmīs tiṣṭhatu susthirāḥ / Rm 480 dharmārthakāmabhogyāś ca saṃsiddhyaṃtu sa medhitāḥ // Rm_38.990{27} //

nīrogā sucirāyuṣkā bhavaṃtu te sukhānvitāḥ /
viratapāpakarmāṇaḥ pracaraṃtu śubhe sadā /
triratnabhajanaṃ kṛtvā bhavaṃtu brahmacāriṇaḥ // Rm_38.991{28} //

sarvasatvahitaiḥ kṛtvā bhuktvā bhadrasukhaṃ sadā /
kramāt pāramitāḥ pūrya vrajaṃtu saugataṃ padaṃ // Rm_38.992{29} //

etatpuṇyānubhāvena tatra sarvatra sarvadā /
bhavaṃtu maṃgalaṃ nityaṃ subhikṣaṃ nirupadravaṃ // Rm_38.993{30} //

sarve satvāś ca saddharmaṃ sādhayaṃtu samudyatāḥ /
triratnabhajanotsāhaiḥ sarve vrajaṃtu saugatiṃ // Rm_38.994{31} //

kāle varṣaṃtu meghāś ca bhūyāc chasyavatī mahī /
bahukṣīrapradā gāvo bhavaṃtu vatsalānvitāḥ // Rm_38.995{32} //

sarvadā suphalaiḥ puṣpaṃ vṛkṣāḥ saṃtu samanvitāḥ /
rājā bhavaṃtu dhārmiṣṭho nayasthāḥ saṃtu maṃtriṇaḥ // Rm_38.996{33} //

sarve sainyāś ca yodhāro jayaṃtu dūrjanān narīn /
sarvetayaḥ praśāmyaṃtu saṃtu saukhyānvitāḥ prajāḥ // Rm_38.997{34} //

nīrujāḥ sukhasaṃpannāḥ śrīsaṃpattisamanvitāḥ /
brahmādi lokapālāś ca daśadikpā maharddhikāḥ /
vighnāñ jitvā śubhaṃ kṛtvā pālayaṃtu prajāḥ sadā // Rm_38.998{35} //

sarve traidhātulokāś ca kṛtvā maitrīṃ parasparaṃ /
triratnabhajanaṃ kṛtvā caraṃtu bodhicārikāṃ // Rm_38.999{36} //

sarve bhadrāṇi paśyaṃtu mā kaścit pāpam ācarat /
sarvatra śāsanaṃ bauddhaṃ dhṛtvā yāṃtu jinālayaṃ // Rm_38.1000{37} //

evaṃ jayaśrīr munirājakalpaḥ saṃbodhicaryāpravikāśahetoḥ /
sarvān svaśiṣyān paribodhayan saḥ samādideśa śryavadānamālāṃ /
śrutvāpi te sarva udāracittāḥ śrutvā salokā abhinaṃdyamānāḥ /
saddharmam āśritya sadā triratnaṃ bhaktyā bhajaṃta vyaharan pramādā // Rm_38.1001{38} //

yatredaṃ sūtrarājeṃdraṃ prāvarttayet kalāv api bhāṣed yaḥ śṛṇuyād yaś ca śrāvayed yaś ca cārayet /

eteṣāṃ tatra sarveṣāṃ saṃbuddhāḥ sakalā sadā kṛpādṛṣṭyā samālokya kurvaṃtu bhadram ābhavaṃ sarvāḥ pāramitā devyas tesāṃ tatra sadā śivaṃ /
kurvantyo bodhisaṃbhāraṃ pūrayaṃtu jagaddhite /
anena saddharmarasāmṛtena sarvajñabhāsvadvadanodbhavena /
kleśānalaprahvarir āturāsu prajāsu duḥkhaṃ praśamo 'stu nityaṃ // Rm_38.1002{39} //

++ iti subhāṣitaratnāvadānatatve vasudhārā vratakathā samāptā ++

śreyo 'stu samvat 1028 māghamāse kṛṣṇapakṣe dvitīyāyāṃ tithau pūrvaphālguṇīnakṣatre suddhayoge budhavāsare kuṃbharāśigate savitari siṃharāśigate caṃdramasi etaddine saṃpūrṇam idaiḥ pustakaṃ (Rm 481) mānadevasaṃskāritacakramahāvihāre nivāsitaḥ vajrācāryyaśrīdharmmarājena likhitam idaṃ pustakam etatpuṇyena dharmmārthakāmamokṣān prāptim astu śvapustakasunānaṃ lobhayāyamadu ||