Raghunāthadāsagosvāmin: Muktācarita

Header

This file is an html transformation of sa_raghunAthadAsagosvAmin-muktAcarita.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from muktacau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Raghunathadasa Gosvami: Muktacarita

Input by ...

Revisions:


Text

Muktā-caritram

namaḥ śrī-gāndharvikā-giridharābhyām

kandarpa-koṭi-ramyāya sphurad-indīvara-tviṣe |
jagan-mohana-līlāya namo gopendra-sūnave ||

kraya-vikraya-khelābdau muktānāṃ majjitātmanoḥ |
mitho jayārthinor vande rādhā-mādhavayor yugam ||

nijām ujjvalitāṃ bhakti-sudhām arpayituṃ kṣitau |
uditaṃ taṃ śacī-garbha-vyomni pūrṇaṃ vidhuṃ bhaje ||

nāma-śreṣṭhaṃ manum api śacīputram atra svarūpaṃ
śrī-rūpaṃ tasyāgrajam uru-purīṃ māthurīṃ goṣṭhavāṭīm |
rādhā-kuṇḍaṃ girivaram aho rādhikā-mādhavāśāṃ
prāpto yasya prathita-kṛpayā śrī-guruṃ taṃ nato'smi ||

hari-caritāmṛta-laharīṃ vṛndā-vipināmbu-rāśimbhūtām |
rasavad vṛndāraka-gaṇa-paramānandāya santanumaḥ ||

ekadā kiñcin-mātra-śruta-pūrva-vṛttāntayā satyabhāmayā kṛṣṇaḥ sākūtaṃ pṛṣṭaḥ |

latās tā madhurāḥ kasmin jāyante dhanyanivṛti |
nātha mat-kaṅkaṇa-nyastaṃ yāsāṃ muktāphalaṃ phalam ||

[* This verse is quoted in UN 11.66 as an example of maugdhya. There the first line reads: kās tā latāḥ kva vā santi kena vā kila ropitāḥ]

tatas tad-vṛttānta-smaraṇāt kṛṣṇaḥ svāntar-glānir bahir vihasyāha |

gataḥ sa kālo yatrāsīt muktānāṃ janma valliṣu |
vartante sāmprataṃ tāsāṃ hetavaḥ śukti-sampuṭāḥ ||

tatas tad apūrvaṃ śrutvā sa-viśeṣa-śravaṇotkaṇṭhitayā tayā bāḍham āmreḍitaḥ kṛṣṇaḥ punar āha | ekadā kārttike māsi gokule govardhana-girau dīpa-mālikā-mahotsava āsīt | tatra sarvo jano vicitra-nepathya-sāmagrīṇāṃ saṃskārāya sādhanāya ca paramāśakto babhūva | gopās tu svaṃ svaṃ bhūṣayanto'pi viśeṣataḥ gavādi-paśūnāṃ prasādhanārtham udyuktā āsan | gopyaḥ kila prasādhita-sadanā ātmanāṃ bhūṣaṇārthaṃ nānālaṅkāra-saṃskāra-sādhana-parā babhūvuḥ | rādhā tu mālya-haraṇākhya-saras-tīropānta-mādhavī-catuḥ-śālikāyāṃ sva-sakhī-samudayena paramottama-muktābhir vividha-bhūṣaṇāni racayitum ārebhe |

mayā ca vicakṣaṇa iti yathārtha-nāma-kīra-kumāra-mukhatas tan niśamya
sa-kautukaṃ tatra gatvātipremāspadasya haṃsī-hariṇīti nāmno dhenu-yugalasya
bhūṣaṇautsukyena tāsāṃ sakāśe mauktikāni prārthitāni || tataḥ

suvividha-vaidagdhya-parimala-parilasita-sāmi-nimilita-vāma-nayana-nīlotpala-dal āñcalena sāvahelanam iva manāg eva mām avalokya muni-vrata-jatu-mudrita-hasita-hīrakānarghya-mahā-ratna-bahiḥ-prakāśaṃ nirbharāveśa-viśeṣeṇa hārādi-gumphana-vilāsam eva vitanvatīs tāḥ prati sasmitam idam aham ābhāṣitavān | abhinava-yauvanā-mūlya-cintāmaṇi-labdhi-vivardhitottuṅga-garva-mahā-parvatā vaguṇṭhita-karṇyaḥ! priya-vayasyasya mama prārthite kṣaṇam api karṇān udghāṭayantu bhavatyaḥ |

tatas tāsām īṣat smitvānyonyam ālokayantīnāṃ madhye pragalbhā lalitā vihasya saroṣam iva vyājahāra | aye nāgara! etāni bahu-mūlyāni mauktikāni rāja-mahiṣī-yogyāni | tava mahiṣīnām evālaṅkriyāyai satyam abhirūpāṇi kathaṃ na dāsyāmaḥ ?

tatas tad-vacaḥ śrutvā mayā kautukenāviṣṭena sāmnā punaḥ punar idam evoktam | bhoḥ priya-bhūṣaṇāḥ! sarvāṇi yadi na deyāni tadā mad-atyanta-priya-dhenu-yugala-śṛṅga-paryāptāny evāvaśyaṃ dīyantām |

tato lalitā sarvāsāṃ mauktikāni punaḥ punaś cālayantī bhūyaḥ prāha | he kṛṣṇa! kiṃ kartavyam ? tava dhenu-yogyam ekam api nāsti |

tadāham uktavān | ayi parama-cature lalite! tiṣṭha tiṣṭha | ahaṃ kārpaṇya-bhāk paścāt tvayā vaktuṃ na śakya ity upālabhya satvaram ambāṃ vrajeśvarīm āgatya mātar dehi me mauktikāni | ahaṃ tu tāni kṛṣṭa-kedārikāyām eva vapsyāmīti punaḥ punar avocam | tato mātrā vihasyoktaṃ | vatsa na mauktikāny uptāni prarohanti |

tadā mayoktaṃ | mātar avaśyam eva dīyantāṃ dina-trayābhyantare prarūḍhāni bhavaty eva sākṣāt kartavyānīty asman-nirbandha-parihārāsamarthayā tayā dattāni bahūni mauktikāni | mayā gokula-jalāharaṇa-ghaṭṭa-samīpa-vartini yamunopakaṇṭhe pauruṣa-trayam avagāḍhāṃ kedarikāṃ niṣpādya sahāsaṃ paśyantīṣu kāsucid gopikāsu tany uptvā sā punar apūri | parito vṛtiś ca kāṣṭhair niviḍā kṛtā |

tatas tāsāṃ mauktikaprārthanvacanāsvaranirāsārthaṃ kedārikāsekāya vayasadvārā gavyeṣu prārthyamāneṣu solluṇṭhaṃ vihasya tāḥ procuḥ | tanmauktikakedārikāseko'smākaṃ gavyena kathamucitaḥ | yatpriyagobhūṣaṇārthaṃ kṛtamauktikakedārikāsekastāsāṃ gavāṃ dugdhenaiva kriyatām | tatkedārikotpadyamāne phale nāsmābhirabhilāṣaḥ kartavyaḥ | iti śrutvā mayā svagṛhāṇāṃ gavāṃ bahubhiḥ payobhireva tā darśayatā pratyahaṃ sekaḥ kriyate sma |

tataścaturthadivasa eva mauktikāni praūḍhāni | taddarśanenollasitena mayā māturañcalaṃ gṛhītvānīya tadaṅkurā darśitāḥ | tān dṛṣṭvā tu mātā kimetaditi manasi vicārayantī sandigdhā satī vrajaṃ jagāma | gopyas tu tacchrutvā hiṃsrā latāḥ prarūḍhā iti parasparaṃ sahāsamūcire |

tato nātivilambena mūrvākāriṇyastā mauktikalatā vistāriṇyaḥ samālocya samīpavartināṃ kadambānāmupariṣṭhāt krameṇāvarohitāḥ | tataḥ katipayairdivasaistāḥ saurabhonmāditamadhuvrataiḥ kusumanicayairgopīnāṃ camatkāramātanvānāḥ sakalaṃ gokulamevādhyavasāyan |

tato'ṣṭa-vidha-yonija-mauktikebhyo vilakṣaṇāṃ śriyaṃ dadhati muktāphalāni tāsu jātāni tāni dṛṣṭvā vraja-vāsināṃ vismayo'tyarthaṃ jātaḥ | viśeṣataś ca gopīnām | tataḥ praty aham eva tad-darśanena jāta-lobhās tāḥ mantrayāñcakrire | bhoḥ sakhyaḥ bhadrena jñātam asmabhyaḥ kṛṣṇo mauktikāni sarvathaiva na dāsyatyeva | bhavatu | tat-kṛta-mauktika-kṛṣi-prakriyāsmābhir na dṛṣṭāstīti na syāt | tatrānadhyavasāyaṃ tyaktvā tad-dviguṇikāyāḥ kedārikāyayā ārambhaḥ kathaṃ na kriyate ?

iti śrutvāticaturā lalitā prāha -- bhoḥ pavana-vyādhi-vyāpṛtā gopyaḥ! govardhanoddharaṇādi-bhūmi-mauktikotpādanādikaṃ lokottaraṇām api duṣkaraṃ karma | tena yad añjasā kriyate tat kila mahā-siddhato labdha-siddhauṣadhi-mantrādi-prabhāvād eveti samasta-vraja-janair niścitam eva | anyathāsmad-vrajendra-gṛhiṇī garbha-sarovarotpanna-sukomala-nīlotpalasya jñāta-sva-gopa-jāti-kriyā-kalāpa-mātrasya gopālakasya tasya tat-tat-karaṇe katham etāvatī śaktiḥ svataḥ sambhaved iti jānantyo'pi bhavatyaḥ siddhauṣadhi-mantrādy-antareṇa yat-tat-karmaṇi pravartitum abhilaṣanti | tat khalu pariṇatāvagādha-lajjā-parihāsa-sāgarāntaḥ-svapatanāyaiveti satyam avadhāryatām |

tatas tuṅgavidyā prāha -- asmābhir api śrī-bhagavatī-pāda-padma-siddha-mantra-śiṣyā-nāndīmukhī-sakāśāt siddha-mantram ekam ādāya kathaṃ na tathodyamaḥ kriyate ?

sarvāḥ -- bhadraṃ vadati tuṅgavidyeti nirṇīya tat-pārśvam upetya sa-vinayam ātmābhilāṣaṃ nivedayāmāsuḥ |

tato nāndīmukhī svagatamāha -- aye nija-nayana-yugma-dṛṣṭi-sāphalyāya cira-dinam asmad-vidhābhilaṣyamāṇa-kraya-vikraya-krīḍā-kutūhala-kalpataror bāḍham akasmād asmād dṛśāṃ bhāgyātiśaya-vaśāt sākṣād bīja-rūpo'yam avasaraḥ pratyāsanno babhūva | tad-vidagdhānāṃ śiromaṇīr apy etās tathā yukti-sauṣṭhavātiśayena kṛtye'tra pravartayāmi | yathā sa tarus tvaritam eva praūḍhaḥ phalavān bhaved iti manasi vicintya sāntarānandaṃ nāndī prāha -- bhoḥ sakhyaḥ | satyaṃ mukundasya na mantra-kṛteyaṃ mṛdi mauktikā sṛṣṭiḥ |

sarvāḥ - tan nija-janena kāraṇa-śuktyādi-mātram antareṇa kathaṃ mṛttikāyām asambhaveyaṃ tad-utpattiḥ pratīyate |

nāndī -- asyā bhuvaḥ svābhāvikedṛk-prabhāvād eva | yad vividha-ratna-jananīyaṃ vraja-vana-bhūr iti śrī-bhagavatī-pāda-padmaiḥ punaḥ punar nivarṇyate | ṛtam apy anubhūyante tathā | yataḥ pravāla-nava-pallava-marakata-chada-vajra-mauktika-prakara-koraka-kamala-rāga -nānā-phalādimanto hiraṇmaya-mahīruhāḥ sphuṭam atra jātā jāyamānāś ca dṛśyante | ato'syām upta-muktāphalāni janiṣyante phaliṣyanti ceti kiṃ citram ? tad bhavatībhir api surabhitara-navanītādi-seka-pūrvakam atiprayatnena tathā tat-kṛṣiḥ kriyatāṃ yathā tato'py adhikatamāni paramottama-phalāni labhyante |

iti tad-vacana-mādhurīm āpīya sa-santoṣaṃ sa-ślāghaṃ pratyayantyaḥ sarvās tām āliṅgya nijāṃ sthalīm āgatya spardhayā maj-jayāya samucita-vetanato dviguṇa-triguṇa-gorasa-pradānena karma-kārānānāyya sthāne sthāne kedārikāḥ kṛtvā peṭikāyām agrathitāni grathitāny aṅga-bhūṣaṇa-rūpāṇi ca yāvanti sthitāni tāvanti yathā-yuktam alpāny eva saṃrakṣyāṅgataḥ samuttāritāni ca mauktikāni niravaśeṣam uptvā pratyaham eva tri-sandhyaṃ go-dugdha-navanīta-suvāsita-ghṛtair eva sekaṃ kartum ārabdhavatyaḥ |

tatastāsāṃ muktākṛṣikaraṇaśravaṇānmātsaryato lobhataśca candrāvalīprabhṛtayo'pi sarvā vallabyastato'pyadhikakedārikāḥ sthāne sthāne kṛtvā dehagehayorekamapyasaṃrakṣya samastamauktikānyuptavatyaḥ |

tataḥ katipayadināntare svasvakedārikāsu jātān hiṃsralatāṅkurān dṛṣṭvā antargarbhitagarvābhirvallabhībhistābhiḥ sarvābhiśchalato matpriyavayasyāḥ parihasyante sma |

ekasmin dine gorasānāmatīvavyayaṃ svasvagṛhasya ca nimauktikatāṃ vīkṣya gopāḥ sasaṃrambhaṃ kāraṇaṃ papracchuḥ |

tacchrutvā vṛddhā ūcuḥ | bho āyuṣmantaḥ | nānuyogaviṣayo'yamābhirbālābhiḥ kṛto mauktikakedārikānāṃ nimittaṃ bahulo vyayo'cirādeva bahutaralābho bhaviṣyati | yatkṛṣṇakedārikāyāṃ rājadārāṇāmapi durlabhāni muktāphalāni kila dṛṣṭāni santīti |

athaikadā viśākhayā svadekārikāsu tānaṅkurānnirīkṣya kāsāñcit karṇe nibhṛtamidamuktam | bhoḥ sakhyaḥ | kṛṣṇakedārikāmadhye mayā yādṛśā aṅkurā dṛṣṭā ete tu tādṛśā na dṛśyante | na jāne paścāt kiṃ bhavet | kṛṣṇavayasyadṛṣṭinivāraṇārthaṃ chalataḥ suṣṭhu veṣṭyantām |

atha katipayadivasaistāsāṃ rādhādīnāmanyāsāṃ ca kedārikāsu kaṇṭakādicihnena latābhirnijarūpe prakāśyamāne gopīkedārikāsu hiṃsrā latā jātā iti sakalagokula eva khyātam |

etad ākarṇya vayasya-dvārā gāndharvā-goṣṭhyāṃ mayedaṃ sotprāsaṃ vijñāpitaṃ śrutaṃ bhavatīnāṃ kedārikāsu bahūni muktā-phalāni jātāni santi | ahaṃ tāvat snigdhas tat sa-vayasyāya mahyaṃ prathama-phalāni dīyantām |

tatas tābhir uktaṃ | yadi vayaṃ kṛṣim akariṣyāmas tadā sakala-goṣṭhaṃ mauktikamayam abhaviṣyat | paśupālya-svadharmam apahāya sa iva kaḥ kīlāsa-vṛttim [*NOTE: Karṣaka-vṛttiḥ pakṣe kārpaṇyam] āśrayet ||

tad ākarṇya mayā nikhila-vayasyāḥ savatsā gāvaḥ śakaṭa-vahā mahiṣyaḥ, savarkarā ajā, vṛndāvana-vartinyaś ca mauktika-mayair mālādy-alaṅkārair maṇḍitāḥ |

tataś ca gopyo lajjayā sva-bhūṣaṇa-vyatirekeṇa bahu-dhana-vināśena gopa-bhiyā ca kim atra yuktam iti mantrayitum ārebhire | aye gṛhīta-kṛṣṇa-pakṣayā dhūrta-nāndīmukhyā'bhadreṇa pratāritāḥ sma ity ābhāṣya sarps.aṃ tan-nikaṭam āgatya tat-kathana-pūrvakaṃ bahuśas tābhir bhartsitā nāndīmukhī prāha | bhoḥ tapobhyaḥ śape na mayā sarvathaiva pratāritāḥ stha, kintu yuṣmābhir eva tat sarvaṃ vināśitam |

sarvāḥ | kapaṭini kathaṃ kāram |

nāndī | yato garvitābhir yuṣmābhir ḍhakkā-vādyavat kolāhala-prapañcena savayasya-gaṇasya tasya śravaṇa-kuhare suṣṭhu-gocarīkṛtya kedārikāsu muktāḥ sphuṭam uptāḥ tathā ko'py ekaḥ prahariko'pi tatra na rakṣitaḥ |

sarvāḥ -- etāvatā kiṃ na jātam ?

nāndī saroṣam | yaj jātaṃ tac caturaṃmanyābhiḥ śrūyatām | yuṣmān vijetum abhīṣṭam iṣṭānna-pradānena suṣṭhu pralobhya dhūrta-guruṇā yuṣman-nāgareṇa tena prerita-lolupa-bhaṇḍa-madhumaṅgalenāti-nirbaddhato vicitya kiñcij jātāṅkurāḥ sarvā muktā niravaśeṣaṃ samādāya tatra tatra hiṃsrāvallī-kadambān samāropya kayatyaḥ pṛthak svakṛta ekasmin kedāre pratnataḥ saṃropitāḥ | tathānyāsāṃ tu tathaivānīya kālindī-gabhīra-nīrāntaḥ prakṣiptāḥ | iti mayā sudṛḍhaṃ jñātam asti |

iti niśamya sarvā āhuḥ | ayi kūṭatva-nāṭaka-naṭana-prakaṭanaika-kāryānindya-mahānandi | ayi bhaṇḍa-madhumaṅgala-guruprāya-mahā-satīrthe | ayi vrajaprathita-śaṭha-naṭa-sahita-nāṭya-yogye | tat-priyatame naṭi | ayi kaliyuga-tapasvini | tiṣṭha tiṣṭheti sabhrūbhaṅgaṃ tām ākṣipya sva-geham āgatya punaḥ punas tad eva vicārayantī tāsu rādhā bhoḥ sakhyaḥ nāndīmukhī vā pratārayatu sa dhūrtas tathā vā karotu adhunā tad-vicāreṇa ko lābhaḥ | sāmpratam anyad duḥkhaṃ na gaṇyate | gurvādito bhayam eva naḥ khedayati | tad vayaṃ tu tebhyo mauktikeṣu darśiteṣv eva śithilī bhavet | tādṛśāni sarvathaivātra sudurlabhāni kintu kṛṣṇād eva mūlyena yathā gṛhītāni syuḥ | tatropāyaś cintyatām |

tataḥ sarvābhir vibhāvyoktam | candramukhī caturā bhavati | suvarṇāni gṛhītvā gatvā samucita-mūlyena mauktikāny ānayatu |

tatas tayoktam | sampraty asmābhir upālabdhasya tasya samīpam aham ekākinī gantum aśaktāsmi | kāñcanalatā mama saṅge samāgacchatu | iti sarvāsām anumatyā bahu-suvarṇāni gṛhītvā mauktika-vāṭikā-samīpaṃ te ājagmatuḥ | tatra tad-vāṭikādhikāriṇaṃ subalaṃ mayā saha niviṣṭam abrūtām | he subala śrutam asmābhir bhavadbhir navya-muktāni vikrīyante | tad imāni śuddha-suvarṇāni gṛhītvā samucita-mūlyena pravīṇa-pravīṇa-muktā-phalāni dīyantām |

tataḥ smitvā mayoktam | tadānīm anekadhā prārthyamānaṃ naikam api mauktikam asmabhyaṃ dattam | asmat-kedārikā-sekārthaṃ dugdha-pārī ca bhavatībhir na dattā | asmābhir varaṃ kālindī-madhye prakṣeptavyam | tathāpi bhavatīnāṃ gṛha-sarvasvenāpi paṇīkṛtena nikhila-mauktika-vṛndādapakṛṣṭam ekam api mauktikaṃ sarvathā na dātavyam |

tataḥ kāñcanalatayoktam | mauktika-nimittaṃ paty-ādibhyo yadi tāsāṃ bhīr na bhavet tadāsya kadarthanoktim īdṛśīṃ kā nāma saheta | bhavatu kiṃ kartavyam | haṭṭa-prasārita-bahuratnā madhurā tāvad dūre tad adya bhoḥ subala svayam eva bhavatā madhyasthena bhūyatām | ānyatrika-mūlyād asmābhir viśeṣo'pi dātavyaḥ |

tataś ca viśeṣa-śabda-śravaṇān mayā vihasyoktam | bhavatu nāma svabhāva-komalena mayā tu bhavatībhir iva kāṭhinyaṃ kartuṃ na śakyate | adattvā vā anyat kiṃ kartavyam | kintu mauktikārdhinīnāṃ sarvāsāṃ mauktika-mūlya-nirṇayaḥ kiṃ bhavatībhyām eva bhaviṣyati |

tābhyām uktam -- atha kim ?

mayoktam | kas tāvad viśeṣaḥ | tataś candramukhī kiñcid vihasya kāñcanalatām ālokitavatī | kāñcanalatātha salajjaṃ subalaṃ prati vyājahāra | sakhe subala svayam eva madhyasthena bhūtvā samādhāya samīcīna-yaśo-bhāras tāvad aṅgīkriyatāṃ bhavatā |

subalenoktam | vayasya rahasyatayā bahu-mūlyatvaṃ kiyat kāñcanalatayā prakaṭīkriyate | ātmano'bhīṣṭa-mūlyaṃ svayam eva sphuṭaṃ nigadya na kathaṃ gṛhyate |

tato'ham abruvam | sakhe subala candramukhyā abhiprāyo jñātaḥ | muktāphalāni grahītuṃ kāñcanalataiva vicāryānargha-mūlyatvena parikalpya rādhādibhiḥ prahitya mama dattāstīti | kintu kāñcana-sañcayato'pi muktāphalānām adhikaṃ mūlyaṃ jagati prasiddham | tasmād ekayaiva kāñcanalatayā katham etāsāṃ mūlya-paryāptiḥ | yadi vā asyā bakṣasi svarṇa-sampūṭa-rūpa-phala-dvaye bahavaś cintāmaṇayo'pi santīti candramukhī vakṣati tathāpi na | yato vaikuṇṭhanātha-kaṇṭha-sthita-kaustubhato'pi mamaitad ekaṃ muktāphalaṃ parama-parārdhyam |

tac chrutvā bhrū-bhaṅgena mām avalokayantī kāñcanalatā saroṣam āha - nirbuddhike candramukhi! tadaiva mayoktaṃ tasya dhṛṣṭasya savidhe mayā na gantavyam | tathāpi tvayāhyam āgraheṇānīya kadarthitāsmi | tvaṃ muktāphalāny ādāya samāgaccha aham itaś calitāsmi |

candramukhī āha - kāñcanalate! satyaṃ kathayasi tat katham ekākinyā mayā mūlya-nirṇayo bhavatu | kathaṃ vā nijane'tra sthātavyaṃ ekayoga-nirdiṣṭānāṃ saha vā pravṛttiḥ saha vā nivṛttir iti mayāpi gantavyam | ity ubhe eva gamanodyate dṛṣṭvā mayoktam - subala! tadaiva mayoktaṃ yad etābhyāṃ mūlya-nirṇayo na bhaviṣyati |

tac chrutvā tayoḥ savidham āgatya subalenoktam - sakhi candramukhi! vayasyasya mūlya-viṣaye mahān āgraho dṛśyate | tena priya-sakhī rādhā lalitādibhiḥ sahāgatya samakṣam eva samucita-mūlyaṃ pradāya svepsita-muktāphalāni gṛhṇātu | tatra mayā madhyasthena bhūtvā sācivyaṃ karaṇīyam |

iti niśamya candramukhī-kāñcanalate tāsāṃ savidhe gatvā sa-roṣam iva sarvaṃ vṛttaṃ kathayāṃcakratuḥ |

tataś ca rādhā lalitādibhiḥ saha mauktika-bāṭī-prāntam āsādya candramukhī-dvārā subalam ākārya tam āha - priya-vayasya subala | asmāsu bhavato niraṅkuśaḥ snehaḥ | ataḥ svayam eva tathā vidhīyatāṃ yathāsmābhiḥ samucita-mūlyena muktāphalāni labhyante |

tac chrutvā subalena mahyaṃ nivedya mad-vacanena mat-sannidhau tā lalitādayaḥ samānītāḥ | rādhā tu mamātrāgamanaṃ tvayā mad-upadrāvaka-sva-priya-vayasyāya sarvathā na prakāśanīyam iti subalam ābhāṣya man-nikaṭa-stha-kadamba-kuñjāntar nikhila-vṛttāntaṃ niśamayantī nigūḍham āsthitā |

tato mayā tāḥ sarvā nibhālya rādhā kathaṃ na dṛśyate ity ukte tuṅgavidyayoktam - gokula-yuva-rāja! sā khalu sa-praṇayaṃ āryayā jaṭilayā kasyacid gṛha-kārya-viśeṣasya kṛte rakṣitā gṛhe vidyate |

tatas tad-avasara eva praviṣṭena madhumaṅgalena iṅgita-vijñāpita-rādhā-nigūḍha-man-nikaṭa-sthitim avadhārya kiñcid vihasya mayoktam - tuṅgavidye! muktā-grahaṇecchā tasyā na vidyate iti dṛśyate |

tatas tayoktaṃ - nahi nahi | tan-muktā-mūlyam asmābhir eva dāsyate |

tadā mayoktaṃ - viśākhaiva rādhā, rādhaiva viśākhā | tatas tan-mūlyaṃ viśākhaiva dāsyatīti jñāyate | bhavatu tatra samāgraho nāsti, kintu yā khalu svayam āgatya na gṛhṇāti tasyāś catur-guṇaṃ mūlyaṃ gṛhyatām | mauktikāni ca sādhāraṇāny eva dīyantām iti me sarveṣāṃ sakhīnāṃ sudṛḍho nirṇayaḥ |

tad anu subalaṃ prati mayoktaṃ - sakhe subala! avacita muktā-pūrṇa-sampuṭān ānīya purataḥ prasārya vicitya sarva-kaniṣṭhāny eva mauktikāni pūrvakṛtaṃ tat-kārpaṇyam apy avigaṇayya prathamaṃ tat-kṛte viśākhāyāṃ samarpya tat-sakāśāc ca tan-mūlyaṃ gṛhyatām | yadi vā prastutaṃ dātuṃ na śaknoti tatas tad-abhinneyam | tāvat puṣpa-pravāla-corikā gopa-kanyakā yatra rakṣyante tatraivārān mādhavī-kuñja-kārāyāṃ saṃbadhya rakṣyatām |

tac chrutvā madhumaṅgalenoktaṃ - priya-vayasya | nirodhe'pi para-rāmābhiḥ palāyana-vidyāḥ sphuṭam adhītāḥ santi |

tadā mayoktaṃ - vayasya! mayāpy etad jñāyata eva | kintu cintā nāsti | yadyapi para-rāmā-sparśo lajjā-tyāgaś cāsmad-vidhānāṃ svapne'py atīvāyogyas tathāpi -

sva-kāryam uddharet prājñaḥ kurvann api vigarhitaḥ |

tathā,

āhāre vyavahāre ca lajjām api parityajet |

iti saṃhitā-vacana-balād aham eva prahariko bhavan sarvām eva rātriṃ jāgran nirantaraṃ nivatsyāmi |

iti niśamya subalaḥ sa-smitam āha - puruṣottama! priya-sakhyā viśākhayā etāvati mahā-saṅkaṭe kiyantaṃ kālaṃ sthātavyam ?

tato mayoktaṃ - yad artham iyaṃ rakṣyate sā yāvat niḥśeṣaṃ mūlya-dravyaṃ prasthāpayati | kiṃ vā kiyad-dravyaṃ gṛhītvā svayam evāgatya dhruvam asyāḥ snehād ittham atra sthitvā avaśiṣṭa-dravyānayanārtham enāṃ prasthāpayati | tāvad anayā sthātavyam |

iti śrutvā madhumaṅgalaḥ prāha - sakhe! etad-goṣṭhīnām adhīśā sā sarvābhyo'pi sarva-karmaṇi vicakṣaṇā viśeṣataḥ palāyane gavya-ghaṭṭyāṃ dānādiṣu sarvair asmābhi punaḥ punaḥ prayakṣīkṛtāsti | tvaṃ tv aniśaam udghūrṇase tena me mahatī cintā jñāyate |

tataḥ smitam apavāryāham avadaṃ - sakhe! alam anayā cintayā | tan-nikaṭe mamodghūrṇā na janiṣyata eva | yadi vā jāyeta tarhi mad-uttamāṅgasya tad-vāma-bhujā-mṛṇālīm upadhānīkṛtya tad-uras-talpollasita-pīta-paṭṭāmbara-vara-vidhūpadhānopari mad-vāma-kara-pallavam aruṇam abhinyasya tahtā mauktika-paṇa-nimittaka-vāg-vilāsam ullāsayiṣyāmi | yathā sukhena jāgaryām eva catvāro rajani-yāmā drutam eva viramanti | athavā mad-uro-nāma-ghanāndhakāra-viṣama-kārāgārāntas tāṃ praviśya tat-pārśva-yugalaṃ kaṭhora-bhuja-gārutmatārgalābhyāṃ dṛḍhaṃ saṃruddhya sukhena nirātaṅkaḥ svapna-vilāsaṃ vitariṣyāmi |

iti śrutvā sarvāḥ smayamānā babhūvuḥ | rādhā tūdgrīvikayā māṃ viśākhāṃ sarvāś ca sakhīr avalokayantī āha - candrāvalī-keli-kuraṅga! tiṣṭha tiṣṭheti anuccair māṃ tarjayantī susmitāsīt | viśākhā tu kuṭila-dṛṣṭyā mām avalokayantī āha - vraja-dhūrta-dhṛṣṭa! apehai apehīti vadantī sakhī-madhye līnā babhūva |

tataḥ sarvābhiḥ subalaṃ praty uktaṃ - subala! vidūṣakatāṃ tyaja | yadi bhavatāṃ vikrayecchā vartate, tarhi muktāḥ pradarśya samucita-mūlyena pradīyantām | no ced vayaṃ gṛhaṃ gacchāmaḥ | mathurāta eva mauktiāny ānayitavyāni |

iti niśamya subalena sampuṭānudghāṭya tābhyāṃ mauktikāni pradarśya māṃ praty uktaṃ -- priya-vayasya! imāni mauktikāny amūlyāni ābhir gṛha-paty-ādikaṃ samasta-godhanāni ca vikrīyāpi ekasyāpi mūlyaṃ dātum aśakyam | etāḥ khalu bhavat-snigdhāḥ sarvān upekṣya tvāṃ jānanti | tasmād etat-pūrva-kṛta-kārpaṇyam api vismṛtya māṃ ca tva-anugatam avekṣya yat-kiñcin-mūlyaṃ gṛhītvā vinā-mūlyena dattavad āsām abhīpsita-mauktikāni dātum ājñā kriyatām |

tato'ham avocam - sakhe! nahi nahi | vayaṃ vāṇijya-vyavasāyinaḥ | bhavatu | kiṃ kartavyaṃ | bhavad-vacanaṃ ca rakṣaṇīyam | tad yat kiñcid alpam eva mayā mṛgyate tad dāpayitvaiva dīyantām | kiṃ ca utkocaṃ gṛhītvā bāraṃ bāraṃ mama ghaṭṭī-dāna-dravyāṇi bhavatā vināśitāni sanītit mama kenāpi kathitam asti tasmān mūlya-dravyaṃ samakṣam eva mayaivābhyo grahītavyam |

subalaḥ kiñcid vihasyāha - bhadraṃ vacaḥ | kiṃ ca etābhiḥ svīya-svīyābhīpsita-mauktikāni vicitya pṛthak pṛthak kuṭī-kṛtāni dṛṣṭvā bhavatāpi svābhīpsita-mūlyaṃ kathyatām |

tato'ham abruvam - bhadraṃ darśayantu sva-svābhīpsita-mauktikāni mūlyaṃ kathyate mayā | subalaḥ prāha - priya-vayasya! etāḥ vinayena yan nivedayanti tat kṛpayāvadhārya bhavate yadi rocate tadā vidhīyatām |

tato'haṃ - subala | kathyatāṃ kiṃ nivedayanti yuktaṃ cet kartavyam |

subalaḥ prāha - evaṃ nivedayanti, madhu-purī tāvad dūre samagra-mūlya-dravyāṇāṃ ca samācayanaṃ dina-dvaya-madhya eva sampadyate | gurukulaṃ tu mauktikālaṅkārādy-adarśanāt kṣaṇe kṣaṇe khidyamānaṃ bāḍham ākrośati | ato'tisnigdhān bhavad-vidhān avagatya lajjām api parihāya nirjana-vanāntaram āgatānām asmākam ṛṇenaiva mauktikāni dāpayitvā drutam eva vidāyaḥ kriyatām | mūlya-dravyāṇy asmābhir bhavatām abhīpsita-vṛddhi-sahitāni dina-dvayābhyantare pariśodhya praheyāṇi yady asmāsu bhavad-vayasyasya pratītir na jāyate tadā tvam evāsmākaṃ pratibhūr bhaveti | tasmāt parama-pratīti-pātrābhyaḥ santata-satyavādinībhya etābhyaḥ pratītiṃ kṛtvā datteṣu mauktikeṣu mūlya-dravyam abhīpsita-vṛddhiś cācirāl lapsyate | tathaitābhiḥ saha niviḍa-sneho'pi vardhiṣyata eva |

tato'haṃ vihasya - subala! tvaṃ śuddha-buddho'si | āsāṃ vyavahṛtiḥ kiñcin mātrāpi tvayā na jñāyate | kuṭi-nāṭī-nāī̀oikā-nartakya imā mauktikaṃ gṛhītvā nija-nija-bhartṛ-mahā-durga-koṣṭheir veṣṭitān sva-sva-guru-kula-mahā-parvatān praviśya dravyam adattvā yadi khelyantyas tiṣṭheyus tarhi tvayā kiṃ kartavyam |

subalaḥ prāha - sakhe! maivaṃ bravīḥ | etāḥ khalu naivaṃ kariṣyanti | yadi vā kuryus tadojjvala-vanāntārjuna-kokilādibhiḥ saha tatra gatvā svayam ābhiḥ svīkṛtam | svayaṃ grahāśleṣa-cumbana-svādhara-sudhā-pānādi-rūpa-mūlyam etāsāṃ bhartṛṣu saṃśrāvya tat-prāpty-arthaṃ tebhyas tathā bhayaṃ pradarśayiṣyāmi | yathā ta eva drutam amūs tvat-samīpaṃ prasthāpya tad dāpayiṣyanti |

tan niśamya madhumaṅgalena sa-krodham uktaṃ - re subala! tvaṃ nāmnaiva subalaḥ pumāṃś cāsi | vastutas tv abalākṛtir muhur dṛṣṭo'si | yataḥ sāmpratam apy āsām abalānāṃ phutkāraṃ kṣudrād atikṣudratareṣu tad-bhartṛṣu kartuṃ yad icchasi | tad-bhīru-svabhāvasya tavaitat samucitam eva | tasmāt tvam evātropaviśya mayaiva vijayādidhāṭīṃ pragṛhya balād āsāṃ bhartṛ-sahita-go-mahiṣyādikaṃ veṣṭayitvā samānīya ruddhvātra nadīśvara-pure rakṣiṣyate | tadā tā eva svayam āgatya sva-sva-dravyaṃ sutarāṃ dattvā svaṃ svaṃ patiṃ godhanādikaṃ ca mocayiṣyanti |

tatas tac-chravaṇena janita-mahā-duḥkha-bhareṇaiva mayoktaṃ - prāṇa-sakha madhumaṅgala! katham evaṃ tvayā mantryate ? vraja-vāsino bhilla-pulindādyā api me priyebhyo'py adhika-priyāḥ | ete tu sa-gotrāḥ sahodarā mad-abhinnā eva | tasmād etan-mantraṇam atīvānucitam | subala-bhāṣitam eva kiñcid bhāti | tathāpi na priya-janaiḥ samam ādāna-pradāna-prayogeṇa rasa-rakṣā na jāyata eva | tathā ca smṛtiḥ --

naivādānaṃ pradānaṃ hi mitraiḥ saha vitanyate | kṛte prītyā bhavel lopaḥ kalahas tad-anantaram || iti |

tataḥ prastutam eva mūlyaṃ dattvā mauktikāni nayantu |

tac chrutvā sa-krodham iva subalaṃ nibhālya - aye! kauṭilya-pāraṅgata subala! sarvair eva militvā viḍambayitum eva vayam atrānītā bhavatā | tad yūyaṃ mauktika-vāṇijya-vyavasāyena rājyaṃ kuruta | vayaṃ calitāḥ sma ity uktvā calantīnāṃ tāsāṃ savidham āsādya sauhārdam abhivyañjayan subalo lalitāṃ nīcaiḥ prāha - sakhi lalite! ādāna-pradāna-vyavahārasya sneha-bhaṅga-kāritvāt kevalaĪa tad-bhayenaiva priya-vayasyena mūlya-nirṇayaṃ prastuta-vitta-lābhaṃ ca vinā sarvathaiva mauktikāni na deyānīit sarva-prakāreṇāvadhāritam | tasmāt samāgatya prathamaṃ tāvan mūlyam eva nirṇīyatām | tad-dānopāyaḥ paścāc cintanīyaḥ ity anunayena tāḥ parāvṛtya mat-samīpam ānīya māṃ praty uvāca - vayasya! narma hitvā mūlyam eva tāvat kathyatām | tato'ham -- sakhe subala! prathamaṃ tāvat kasya mauktikānāṃ mūlyaṃ kathanīyam ?

subalaḥ prāha - etāsāṃ madhye lalitaiva mukhyā tad etad gṛhīta-mauktika-mūlyaṃ prathamaṃ nirucyatām |

tato'haṃ kiñcid vihasya - etad-vāhinīnāṃ pravīṇayā lalitayā samare pauruṣeṇa yadi mādṛśaḥ puruṣa-siṃhaḥ sakṛd api kuṇṭhitāstrīkartuṃ śakyate | tadāsyāḥ samakṣaṃ sarvathaivāstrī na bhaviṣyāmi | kiṃ vā santatam amuktāstrī bhūtvā etaṃ puaruṣam evānukīrtayann imām evānucariṣyāmīti idam eva yat kiñcin mūlyaṃ dattvā gṛhṇātu |

subalaḥ smitvāha - gokula-vīra! sudīpra-darpa-bharair mahendra-garva-parvata-kharvanāya sapta-rātram atra vāma-kara-kamala-kaniṣṭhāṅguli-varāṭaka-śikharopari bhramara iva govardhana-girir yena vyadhāyi tenoccaṇḍena bhavatā samam abaleyaṃ kaumalya-lalitā katham iva samitim ativistārayatu |

madhumaṅgalaḥ prāha - subala! taṃ kathaṃ pūrvam asya paugaṇḍa-kṛtaṃ darpam atiślāghase ? yad adhunā tāruṇyāmṛta-sekena sa darpaka-kalpa-taru-lakṣa-lakṣa-guṇaṃ pallavito'sti |

subalaḥ prāha - katham iti viditam ?

madhumaṅgalaḥ - yad anena pūrvārīṇāṃ sakalānāṃ pūrvaṃ yādṛśa-vaikalyaṃ kāritam āsīt, sāmpratam etad durgamaṃ tad-dhṛdayaṅgamāna-tanu-parvatān abhilīlayaiva kena ca nakharāstreṇaiva khaṇḍa-khaṇḍīkṛtya mahāmārādibhis tato'py atulataravaikalyam āpāditam āste |

tato'haṃ vihasya - subala! satyam anyatra mayā tādṛśenaiva bhūyate | na tv etasyāḥ purataḥ yasmāt tato'pi pravara-vigrahe vividha-vaicitrī-pravīṇayānayā bāraṃ bāraṃ bhrū-dhanuṣ-ṭaṅkāreṇaiva huṅkāreṇa helayā stabdhīkṛto'smi | tat katham iyam abalā bhavatu |

ity ākarṇanena smera-mukhīḥ sakhīr avalokya svānandottha-vikārān avagūhya sakrodham iva lalitayoktaṃ - aye subala vidūṣaka! madhumaṅgala-sahacarasya gokula-bhaṇḍasya bhaṇḍatā-devyā satyaṃ tvam apy āviṣṭo'si | yad asmān etat-samakṣaṃ samānāyya viḍambana-samudre saṃpātayan kautukaṃ paśyann asaīti nigadya kuṭila-dṛṣṭyā mām ākṣipantīm āgacchata bhoḥ saralāḥ! āgacchatety uktvā sarvābhiḥ saha gacchantīṃ tad avasara eva tatrāgatā bhagavatyāḥ paurṇamāsyā antevāsinī nāndīmukhī tad-gamana-vārtām akhilāṃ sarvābhyaḥ samavadhārya vyājahāra - sakhi lalite! narma-śālino'sya śrī-vrajendra-nandanasya parihāsa-vāṅ-mātreṇaiva sva-kāryam upekṣya katham apayānty asi ? kṣaṇaṃ mayā saha nirvṛtya -

apamānaṃ puraskṛtya mānaṃ kṛtvā tu pṛṣṭhataḥ |
sva-kāryam uddharet prājñaḥ kārya-dhvaṃso hi mūrkhatā ||

ity ādi-nyāyena parihāsa-viḍambanāni soḍhvā sthairyam ālambya sva-kāryam uddhara | kiṃ ca mayā śapathaṃ kṛtvā vyāhriyate | asya narmabhir eva lagnakair iva mauktikāni dāpayitavyāni | anyathā bhavat-pūrva-kṛta-kārpaṇyam anusmarato'py abhimāna-śālino'sya narma-prayogo na sambhavati | tad anyasyā mauktika-mūlyaṃ śrutvā yat kṛte bhadraṃ syāt tad eva vyavahartavyam iti balād iva tāṃ haste gṛhītvā sarvābhiḥ saha muktākuṭa-nikaṭam ānīya māṃ pratyuktavatī gokula-yuvarāja! tatra-bhavatyā bhagavatyā śubhāśīḥ śata-pūrvakaṃ bhavantaṃ prati kiñcit sandiṣṭam asti |

tato'haṃ -- nāndīmukhi! kuśalam āste tatra-bhavatī bhagavatī ? tat kathyatāṃ kim ājñāpayati | tat-sandeśāmṛtenātmānam apyāyāmi |

nāndīmukhī -- imā vatsā rādhādayo vraja-kumārikā asmākam atīva sneha-pātrāṇi āyuṣmati bhavaty api santataṃ paramānuraktāḥ | tad asmān vīkṣya atyāgrahaṃ vimucya āsāṃ dātuṃ śakyamāna-mūlyam ādāya maāṣṭa-nidhi-pater vrajendrasya kumāreṇa bhavatā etad abhīṣṭa-mauktikāni dattvā vayaṃ santoṣaṇīyā iti bhagavatyāḥ sandeśam imam avakalayya narmāṇi parityajya muktāphala-dānenaitāḥ santoṣya gṛhāya prasthāpayituṃ mahānubhāvāḥ sarva-gokula-sukha-kāriṇo bhavanta eva pramāṇam |

tato'haṃ sa-ślāghaṃ - nāndīmukhi! pūrvaṃ subala-hastena tat-prahitājñā-kusumaṃ śirasi nidhāya samagrame eva parityajya lalitā-mauktikānāṃ yaḥ kaścana mūlyābhāso'nayā saha nirṇīto'sti tam asyā mukhato niśamya tato yat tvayā tyājyate tad api mayā tyājyam |

ity ākarṇya sakampādharaṃ bhruvaṃ kuṭilayantīṃ lalitāṃ sarvāś ca smita-mukhīr avalokayantī nāndīmukhī smita-pūrvakam evāha - vraja-yuva-rāja! sa imābhyaḥ śruto'sti, kintu tādṛṅ narma parihāya amat-samakṣam anyāsāṃ sarvāsām eva yathā-yuktaṃ mūlyaṃ kathyatām |

tato mayoktaṃ - nāndīmukhi! āsāṃ sarvato jyāyasī jyeṣṭhā tad asyā mauktika-mūlyam anayā saha vicārya tvayaiva kathyatām |

nāndīmukhī - vitta-svāminaiva mūlyaṃ prathamaṃ kathanīyam | tat svayam eva bhavatā tat kathyatām |

tato'haṃ - niśāpater mama hṛdayākāśa-vīthyām uditāyāṃ rādhāyām udayantyām anurādhāyāṃ sva-maryādām unmucya tayor madhye rāgeṇodayantī jyeṣṭhā man-mukha-candraṃ tābhyāṃ saha vā pṛthag vā manāg api sva-mukhena pariṣvajatu iti |

tatas tan niśamya nikuñjāntaritāyāṃ rādhāyāṃ lalitā-viśākhā-jyeṣṭhāsu ca tisṛṣu bhrū-bhaṅgena krodham abhinayantīṣu mayoktaṃ - nāndīmukhi! sva-sva-mahā-lābha-karam api bhāṣitam avadhārya katham etāḥ krudhyanti ?

nāndīmukhī - sundara! gokula-śyāma-niśāpater anya-parigṛhītānāṃ satīnām asmākam etat-para-puruṣasya satīnām asmākam etat para-puruṣasya mukha-candra-cumbana-karaṇaṃ dūre tāvad āstāṃ sparśo'pi mahā-pāpāyaiveti krudhyanti |

ityādi vinoda-līlām ākarṇya satyabhāmā kṛṣṇam āha - nātha! tārā-gaṇane rādhāyā viśākheti-prasiddham api nāma hitvā sākūtam anurādheti nāma prayuñjatas tan-narmālāpa-bhaṅgīṃ svasmin svasminn evāvadhārayantyos tayor vidagdha-rādhā-viśākhayor nyāyya eva roṣaḥ | lalitā kathaṃ kupyati ?

kṛṣṇaḥ - priye! anurādheti lalitāyā evāpara-paryāyaḥ |

satyabhāmā - yādavendra! etad apūrva-līlā-kathā-śravaṇena mama manasi tṛptir alaṃ vṛttir nāsti tat kathaya kathaya |

kṛṣṇaḥ - tato'haṃ smita-śavalita-campakalatā-vadana-candram ālokayaṃs tad gṛhīta-muktā-kūṭaṃ hastena cālayann idam avadaṃ - nāndīmukhi! iyaṃ te priya-sakhī campakalatā kasmād api siddhāt prāpta-siddhir iti mayā bahu-dinam anumitam āste |

nāndīmukhī - katham anumitam ?

mayoktaṃ - yata iyaṃ campakavallī sthāvarā madhye bṛhat-phala-dvaya-bhārānatāpi līlayā caṅkramīti | ato mudira-sundare mad-urasi campaka-mālā bhūtvā sva-saurabha-bhareṇa māṃ vāsayatu | mayāpi sva-siddhi-balāt etad-ājñayaivāsyāḥ kaṇṭhe sūkṣmatara-marakata-maṇi-mālayā vakṣojayor antare ca mahendra-nīlamaṇi-nāyakena tvaritam eva bhavitavyam |

subalaḥ - priya-sakhe! caṅkramaṇādinā'syāḥ siddhiḥ sarvair anubhūyata eva | tava tu kenāpi kadāpi kutrāpi sā naiva dṛṣṭāsti | tasmād duṣkare'smin karmaṇi sahasaiva pravṛttena bhavatā aydi niṣpādayitum aśakyaṃ syāt tarhi vayam ābhir upahasiṣyāmahe | ato vicāryaiva pravṛttena bhavitavyam |

tato'haṃ - subala! mama siddhiṃ paśyann api na paśyasi ? mayā kiṃ kartavyam ?

nāndīmukhī - madhurāṅga | kadā kutra kā siddhis tvayā niṣpāditāsti | sā kathyatāṃ, sarve śuśrūṣavaḥ santi |

tato mayoktaṃ - deva-yātrāyām ambikā-vane śaraṇāgatatvena tāta-pādayoḥ patitaṃ mahājagaraṃ pādāṅguṣṭha-sparśa-mātreṇaiva sarvālaṅkṛti-bhūṣito vidyādhara-rājo mayā vyadhāyi | girīndra-rājo govardhanaś ca saptāham eka-kareṇaiva chatrākam ivānāyāsenaivādhāri | kāliya-viṣa-jvālā-vimohitaḥ subalādi-vayasya-gaṇaḥ sva-dṛṣṭi-mātreṇaiva sa-cetanaḥ sphuṭam akāri | bāraṃ bāraṃ mahādāvānalo'py amṛtīkṛtya sukhenaiva sphuṭam apāyi | evam ādayo bahavaḥ siddhi-prabhāvā gokule kena nānubhūtāḥ santi ? tad ativistareṇālam | iti niśamya īṣat-smayamānā lalitā prāha - nāndīmukhi! eṣa te durlalito nāgaraḥ sarvam etat satyaṃ kathayati | kintu sa kālo gataḥ | yatra brahmacarya-balena tat sarvaṃ niṣpāditam āsīt | sāmprataṃ nṛśaṃsa-kaṃsa-sevaka-govardhana-malla-gṛhiṇyāḥ padmā-śaivyā-prabhṛtīnāṃ ca vrajāṅganānāṃ santata-sambhoga-vilāsena dūṣita-brahmacāritvād asyāntarhitāḥ sarvās tāḥ siddhayaḥ |

tato'haṃ kiñcid vihasya - lalite! tejīyasāṃ na doṣāya vahneḥ sarva-bhujo yathā ity asya padyasyārtham abuddhaiva tvyedam ucyate | tat-tad-arthaḥ śrūyatāṃ | yathā sarva-bhakṣaṇenāpi vahnes tejo-glānir na bhavet | pratyuta tad-vṛddhir mahaty eva bhavati | tathā bhavādṛśīnām uttama-varāṅganānām avirata-madhura-rasopabhoga-mādhuryeṇa mamāpi siddhir nirantaram ujjvalā bhavantī parama-vṛddhim evādhikatarām avāpa |

madhumaṅgalah -- lalite! satyaṃ bravīti priya-vayasyaḥ | siddhiś cen na vṛddhim āyāti tarhi muktaḥ kathaṃ bhūmau prārohanti ? prārūḍhāś ca kathaṃ sarvataḥ prasāriṇyā vallikā bhavantyaḥ pracurataraṃ phullanti phalanti ca ?

lalitā vihasya - ārya madhumaṅgala! tat kiṃ bhavat-priya-vayasyasya siddheḥ prabhāvaḥ ?

madhumaṅgalaḥ - tat kasya ?

lalitā -- vṛndāvana-bhūmer eva |

rādhā svagataṃ - lalite! etat kāminī-saṅgasya cety ucyatām iti rādhayoktaṃ viśākhāpy anubhāṣitavatī |

tato'haṃ - tat katham atraiva bhavatībhir upta-muktā hiṃsrā jātāḥ ?

lalitā - bho vidagdha-śiromaṇe! muktāḥ kiṃ hiṃsrā bhavanti ?

mayoktaṃ - tat kathaṃ muktā notpannāḥ ?

lalitā - bhūmi-viśeṣasya bījasya ca vaiguṇyāt |

rādhā svagataṃ - lalite! kṣetrasyāsya guṇād apy ucyatām ity etad viśākhāpy uktavatī |

nāndīmukhī - lalite! satyam eva kathayati viśākhā |

lalitā - katham iva ?

nāndīmukhī - yasmāt sarvadā sarvāṅgīṇa-mukti-viṣa-vallari-mahoṣara-bhūmau santata-paramānanda-kara-prema-bharojjvalita-bhakti-pīyūṣa-sura-valli-sarasatara -mahā-kṣetre'smin vṛndāvane dhruvam āgantukā ye kecana jantavo bhaktā eva bhavanti kathaṃ nu muktā bhavantu |

lalitā vihasya - viśākhe | sphuṭaṃ kāminī-saṅgasya iti bhavad-vāg-vilāso'pi sa-sandarbho bhaviṣyati tad vivṛtya kathyatām |

viśākhā - ārūḍha-yogo'pi nipātyate'dhaḥ-saṅgena yogī kim utālpa-siddhir iti nyāyenāsya kāye manasi gotre ca śyāmalatarasya sa-cchidra-vaṃśī-rasikasya kṣaṇa-mātra-saṅgena muktā api bhūmau garbha-vāsena jananam āsādya ca-cchidrībhūya saṃsāra-guṇa-baddhā babhūvuḥ |

tato'haṃ - viśākhe! nikhilam eva satyaṃ kathayasi |

subalaḥ - vayasya! katham iva |

tato mayoktaṃ - mama kāma-vilāsādhyāpakasya saundarya-vaidaghdyādi-guṇān viśeṣeṇa nāradādi-mukhād ākarṇya daṇḍakāraṇya-vāsino jīvan-muktāḥ kaṭhora-tapasyākulam ācarya gokula-vane'smin pravara-gopa-gṛheṣu janim aṅgīkṛtya vraja-vilāsinyo bhūtvā susāra-vaidagdhyādi-guṇair āvṛtya etā iva mad-urasi sraja iva vilasanti | tathaivāpare parama-muktā api mad-acintya-guṇair ākṛṣṭā asmin vraja-vane nitya-siddha-sthāvara-jaṅgameṣu paśu-pakṣi-bhūruhādayo bhūtvā mām ānandayantaḥ paramānandam āsvādayanto nandayanti |

subalaḥ - vayasya! sādhu varṇitam |

lalitā kiñcid vihasya - mahā-siddhaś ced bhūmi-bheda-guṇaṃ vinā tava siddheḥ prabhāvān muktā jāyante tarhi parama-siddho'pi bhavān kiñcin-mātrādhika-dravya-lābhāya tad-vikraya-kṣudra-vṛttau kathaṃ pravṛtto'sti ?

tato'haṃ - mūrkhe lalitike! yauvana-dhana-garvitābhir bhavatībhir yathā sva-dharmaṃ parityajya itas tataś cañcalyate tathā svadharma-pariniṣṭha-vaiśya śiromaṇi-śrī-vraja-rājasya eka-putreṇa mayāpi svadharmaṃ parityajya kim ucchṛṅkhalena bhavitavyam ? yataḥ kṛṣi-vāṇijya-go-rakṣā-kuśīdaṃ tūryam ucyate iti vaiśyānām asmākaṃ catasro vṛttayo bhavanti | āsām eka-vṛttyācaraṇenaiva sarva-siddher vṛddhis tac-catuṣṭayam ācarato mama punaḥ siddhiḥ parama-kāṣṭhām ārūḍhaiva paraṃ virājate |

nāndīmukhī sa-smitaṃ - svadharma-niṣṭha-yuvarāja! bhavataḥ kṛṣi-vāṇijya-gorakṣā-tisro vṛttayaḥ spaṣṭam anubhūyanta eva vṛddhi-jīvikā tu kadāpi nāvakalitāsti |

tato'haṃ - nāndīmukhi! sāpy asmābhiḥ kriyamāṇāpi tvayā kiṃ na jñāyate ? sāmpratam api muktātyantābhāva-saṅkṣobhinībhir etābhiḥ saha saṃkāmita-svadharmaṃ muktāpāra-vyāpāra-vṛddhi-vṛttiṃ vidhātum ārabdhavān asmi | viśākhā kiñcid vihasya - subala! yatra yo rajyati, sa khalu vinindyam api tad eva ślāghyatayotkīrtayati | atas tāvat suṣṭhu adharmasyāpi śobhanatvena varṇanam asya tva-priya-sakhasya nāyogyam |

subalo vihasya - nāndīmukhi! na kevalam asau dhanasya vṛddhiṃ labhate, kintv anyeṣāṃ padārthānām api kṣaṇe kṣaṇe vṛddhiṃ labhamāno'sti ||

nāndīmukhī -- kasya kasya ?

subalaḥ - prathamaṃ pratyaṅge manasija-koṭi-vijayi-nava-tāruṇyasya netrāñcale cañcala-kamala-vinindi-ghūrṇanasya bhāṣite ca sudhā-sārojjvala-mādhurīṇām |

madhumaṅgalaḥ - subala! itara-padārthānāṃ vṛddhiṃ kiṃ tvayā vismṛtā ?

subalaḥ - smārya keṣām |

madhumaṅgalaḥ - makara-kuṇḍala-maṇi-mañjīra-hāra-valaya-keyūra-maṇi-mudrikādibhiḥ parama-saundarya-darpādika-madhura-keli-vilāsānām |

lalitā - ārya! anyataraika-vastunaḥ kathaṃ vṛddhiṃ saṅgopitavān asi |

nāndīmukhī - katarasya ?

lalitā - ballava-kula-sādhvīnām adharāmṛtocchiṣṭasya |

rādhā sa-smitaṃ - lalite! satyaṃ satyaṃ vapur ākhyāti bhojanam ity etat praguṇatara-rasāyana-pānenaiva bāhu-yugale suvṛttendra-nīlārgalā-darpa-dalana-valanasya, vakṣasi mārakata-kavāṭāhaṅkāra-vidhvaṃsi-vistārasya, ūru-dvaye ca marakata-kadalī-stambha-garva-sarvaṅkaṣa-suvṛttitāyāḥ, vadane ca śārada-śaśadhara-parārdha-mādhurya-saṅkoca-kāri-nirbhara-suṣamāyāḥ, caraṇayoḥ nava-rasāla-pallava-praśasti-vitrāsi-mādhuryasya, sarvāṅge madhuratara-sanniveśa-kuśala-lajjā-kāri-subhaga-sauṣṭhavasya, vapuṣi ca nava-nava-mudirendīvaraindranīla-prabhā-hāri-visāri-prakaṭojjvalatā-bharasya, yenāsya sakalāntaram apy abhivyāpya vilasitam iti tan mṛduu-bhāṣitāmṛtaṃ viśākhayāpi sa-smita-sphuṭa-sulapita-kusumena suvāsitaṃ vyadhāyi |

madhumaṅgalaḥ sa-parāmarśaṃ - vayasya! para-ramaṇī-madhurādhara-lolupaṃ tvām etā dhūrtā miṣṭa-miṣṭa-vacana-mādhurī-bhareṇa parilobhayantyaḥ pracuratara-vṛddhiṃ pratiśrāvya mauktikāny ādāya jaṭilādi-durgam āsthāya mūlam api na dāsyanti | vṛddhi-vārtā tu dūre vartatām iti suṣṭhu vijñāyāhaṃ mitreṇa hitam āśāṃsanīyam iti vijñāpayann asmi | agre tubhyaṃ yad rocate |

tato'haṃ daśanai rasanāṃ sandaśya - sakhe! imā gāndharvādayaḥ kulāṅganāḥ prakāmādāna-pradāne mahā-śucayas tad ajānataiva tvayedam ucyate tac chrūyatāṃ sāmpratam eva svādharāmṛtopaḍhaukanena mām atīva santoṣya gāndharvayā mat-sakāśāt prātar gṛhīta-kamal-rāga-rekhikā-yugalena nija-vakṣoruhaṃ paribhūṣya mad-urasi tad eva caturguṇīkṛtya sāyam eva vitīrṇam | lalitayā ca paraśvaḥ sāyam amṛta-srāvi-cumbaka-ratnam ekam ādāya kali-krameṇa tri-guṇī-kṛtya pariśodhitam | viśākhayāpi niśīthe paramāgraheṇa man-madhurādharāmṛtam ādāya sva-sarva-bhūtaṃ tad eva prātar bahu-guṇīkṛtya pradāya bāḍham āpyāyito'smi | campaka-latādayaś ca bāraṃ bāraṃ sva-svābhīṣṭa-padārtham āgraheṇābhigṛhya kāścid dviguṇīkṛtya kāścit triguṇīkṛtya pradāya mām atīva santoṣitavatyaḥ | kintu āsu jana-dvayī kevalaṃ pradāne kiñcid anyādṛśa-vyavasāyā vartate |

nāndīmukhī - katarā sā ?

tato'haṃ - ekā raṅgaṇavallī mad-vakṣasi nija-vakṣaḥ-sthit-nistala-madhura-phala-yugalasya trirāropaṇam urīkṛtya mat-kara-mardana-phala-dvayaṃ gṛhītvā sakṛd eva tad-arpitaṃ avaiśiṣṭaṃ dvir-arpaṇaṃ gati-kriyām ācarya nādyāpi karoti | kācid anyā raṅgaṇamālā-sahacarī tulasī nāmnī dviguṇīkṛtya dātum uktvā mad-eka-parirambha-stavakaṃ samādāya sāmpratam idānīṃ deyaṃ tadānīṃ deyam iti kālaṃ kṣapayantī mūlam api na dadāti |

madhumaṅgalaḥ - ayi raṅgaṇavallī-tulasyau! yuvayoḥ sakāśād albhyamānātma-divya-dravyo'pi priyaṃvado'smat-priya-vayasyaḥ sahaja-sāralyato bhavad-vidhāsu priyam eva vakti | tathāpy etādṛśe'py asmin vañcana-cāturīm ācarantībhyāṃ bhavatībhyāṃ kṛtaghnatvāt loka-dharmato bhayaṃ na kriyate |

tad ākarṇya cāru hasantī lalitā prāha - sakhyus tavārya madhumaṅgala! bhāṣitaṃ tat pīyūṣataḥ priyataraṃ nahi kasya goṣṭhe pratyakṣaraṃ pratipadaṃ tad-alīkatogra-śakrāśanasya nahi ced iha bhūri-gandhaḥ | tataḥ sahāsa-kolāhalaṃ sādhu lalite! sādhu varṇitam iti sarvās tās tām āliṅgatavatyaḥ | rādhā ca tathaiva manasā |

nāndīmukhī - mohana! katham apratītiḥ kriyate ? lalitā-prema-pātrīyaṃ raṅgaṇa-mālikā, dvitīyā ca viśākhā-priya-śiṣyā tad etābhyām eva te prbodhya tad avaśyaṃ dāpayiṣyate | yathā tābhyāṃ saha bhavataḥ śuddha-bhāvena punaḥ punar eṣa vyavahāro nirvahati | yadi vā dāpayituṃ na śakyate tadā tad-avaśiṣṭa-dravyaṃ tat-snehāt tābhyāṃ svayam eva dāpyate | ete api yadi te jhaṭiti dātuṃ nāṅgīkurutas tarhi kenāpi bhavān anuyoktuṃ na śakyate | bhavatā tv anaṅga-mañjarī-sahodarāgrataḥ kriyamāṇa eva phutkārārambhe tābhyām eva sādhvasena svīkṛta-vṛddhi-sahitaṃ tad drutaṃ sutarāṃ vitariṣyate | tataḥ sarvāsu nāndīmukhīṃ māṃ ca sa-bhrū-kuṭi-kauṭilyam īkṣamāṇāsu kiñcid upasṛtya tuṅgavidyā sāntaḥ-smitam āha - bho bhoḥ sakhyaḥ! apūrvaikā vārtā śrūyatām |

sarvāḥ - sakhi! kā sā ?

tuṅgavidyā - ekaḥ kānta-darpa-nāmācāryaḥ śruto'sti |

lalitā - paramparayā śruto'sti bhadreṇa na jñāyate |

tuṅgavidyā - tat-priya-śiṣyeṇa śyāmala-miśra-nāmnā tat-kṛta-sūtrāṇāṃ sandhi-catuṣṭayākhyāta-kṛd-vṛttaya iti vyākhyātāś catasro vṛttayo yāḥ kṛtāḥ santi tāḥ kiṃ bhavatībhir dṛṣṭa-caryo bhavanti ?

viśākhā -- viṣṇu viṣṇu tad-vṛtti-darśanaṃ tāvad-dūre'stu sa eva kadāpi na karṇa-gocarīkṛto'sti |

lalitā sākūtaṃ - tuṅgavidye! kutrāsau tvayā paricitaḥ ?

tuṅgavidyā - sakhīsthalyā eka-mahā-padmāpsarasā tad-vṛtti-pāī̀ohārthaṃ taṃ mṛgayituṃ sāya atrāgatam āsīt |

tato'haṃ - tuṅgavidye! etāvad-dūra-bhūmau kathaṃ tat-sañcāraḥ ?

tuṅgavidyā - nikāma-vanyāvṛddhi-sāmarthyena | ity ākarṇya sarvāḥ smitaṃ kurvanti sma |

lalitā - tatas tataḥ |

tuṅgavidyā - śyāmala-miśrādvitīyenālīka-rāja-paṇḍitena prathamaṃ narma-pañjikā̆ā̆aṃ kraya-vikraya-pañjikāṃ ca vidhāya sāmpratam alīka-pañjikā tathādāna-pradāna-pañjikā ca prapañcitā anukrameṇa nāmnāntareṇa ca prapañcitaitat-pañjikā-catuṣṭayaṃ bhavatībhiḥ śrutam astīti manye |

lalitā - atha kiṃ so'pi suṣṭhu anubhūyamāno'sti |

tuṅgavidyā - tebhyo'pi parama-samīcīna-tīvra-dhī-prāgalbhyena tat-satīrthena kuhaka-bhaṭṭena tad-vrtti-catuṣṭayasya ṭīkā yugapat-kartum ārabdhāḥ santi |

campakalatā - tuṅgavidye! tvaṃ sarva-vidyā-viśāradāsi tad eṣāṃ catūrṇāṃ śāstra-kāriṇāṃ nāma-dheya-niruktim avagantuṃ sarvās tvatto'bhilaṣanti |

viśākhā - ācārya-bhaṭṭayor arthaḥ spaṣṭa eva tan-miśra-paṇḍitayoḥ sa tāvan nirucyatām |

tuṅgavidyā vihasya - doṣo'py asti guṇo'py asti tena miśrena miśreta iti miśraḥ |

nāndīmukhī - kataro vā doṣaḥ kataro vā gunaḥ ?

tuṅgavidyā - vaidagdhyāvaidagdhayor avicāreṇaiva yatra kutrāpi sarvatra pravṛttir iti doṣaḥ | sāralyādhikyena uttamānuttamāvicāreṇaiva vaiṣamyaṃ vinā sarvatra samatayā pravṛttir iti mahān guṇaḥ |

lalitā smitvā - tad asyaitan-miśratā padavī samucitaiva |

citrā - paṇḍito'pi nirucyatām |

tuṅgavidyā - sad-asad-vicārikā buddhiḥ paṇḍā | tayā yuktaḥ paṇḍitaḥ iti | ayaṃ tu buddhi-gauraveṇa pūrva-parayoḥ para-vidhir balavān iti vicārya parā asad-vicārikā yā sā paṇḍā tām evottaramtveāśritas tad-yuktatvāt paṇḍita iti |

citrā - sakhi tuṅgavidye! sandhyādi-catuṣṭayasyāpy arthaḥ prakāśya kathyatām |

tuṅgavidyā - citre! asmad-goṣṭhyāṃ tat-prapañcena lalitaiva dakṣā tat saiva kathayatu | lalitā - citre! etat-prasaṅga-leśo'pi mayā kadāpi na śruto'pi tad etat-prakaraṇa-vyākhyātrī tuṅgavidyaiva tad-arthaṃ jānāti |

citrā - tuṅgavidye! mac-chirasā śāpitāsi tvayaiva vyākhyāyatām |

tato'tilajjayā svayam asaṃkathya rādhikātiprīti-pātrīṃ manāg apy anucyamānāṃ tadīya-sukhada-savidhāṃ bhū-cāraṇa-varya-kiśorīṃ tuṅganarmākhya-vaihāsikīṃ cakṣuḥ-kūṇanena sa-smitam ālokayantyāṃ tuṅgavidyāyāṃ, tuṅganarmā kiñcit sannidhāya sa-smita-man-mukham avalokayantī nijagāda - citre! sa tāvad artho'smābhir na jñāyate kintu tayāpsarasā punaḥ punar āgatya sa-vinayaṃ svayam āgraha-bhareṇa suprasannīkṛtāt yathārtha-padavīka-miśra-varād adhītya tad-vṛtti-catuṣṭaya-vyākhyānam asmat-sahita-tuṅgavidyāgrataḥ sāṅgaṃ yad akāri tat samāsena mayā kathyamānaṃ śṛṇuta -

prathamaṃ śṛṇu dūtī-dvārā vā kṛtābhiyogena yūnor milanaṃ sandhiḥ | tasya vṛttir vivaraṇa-matisārādir iti |

tataḥ kucālambha-pariṣvaṅga-cumbanādhara-pāna-rūpāṇāṃ śṛṅgāra-bhedānāṃ catuṣṭayam eva catuṣṭayam | tasya tasya vṛttir nakha-kṣatādiḥ, bāhu-bandha-bhṛṅgy-ādiḥ, gaṇḍa-sthale savilāsa-mukha-kamalāropaṇādiḥ, savaidagdhya-daṃśādir iti |

tato'nyonya-narma-lapitam ākhyātam | tasya vṛttiḥ paraspara-jayākāṅkṣayā nigūḍhārtha-prahelikādi-prayoga iti |

citrā sa-smitaṃ - tuṅganarman! aśruta-caraitad apūrvārtha-vyākhyānam asmat-karṇa-gocarīkṛtaṃ, bhavatyā tat kṛd-vṛtter apy arthaḥ suṣṭhu nirucyatām |

tuṅganarmā -- ānandaṃ karotīti ānanda-kṛt sambhogaḥ | tasya vṛttiḥ śītkāra-cakṣr nirmīlanādir iti | kiṃ ca kānta-darpācāryādy-avatāriṇā kalāpa-priyeṇa siddha-kumāreṇānena tat-tad-vigrahāntareṇaiva yat kalāpa-vyākaraṇam āvirbhāvitaṃ tatrātyantāpādeyatvena atiśaya-rahasyatvena ca prakaṭam anigadya bhaṅgyā nāma-dheyāntareṇa ca yat kiñcit nigūhitaṃ tad bhavad-vidha-rasika-snigdha-vidagdha-janair vidagdha-buddhi-sakhībhiḥ samasadhika-vicāreṇa samanubhavanīyam iti |

campakalatā kiñcid vihasya - tuṅgavidye! etad-bhaṭṭa-pādānāṃ tvāv eva bhujau tatrāpy atīva sukumārau tat katham ekadaiva ṭīkā-catuṣṭayaṃ lekhituṃ śaknotu |

tuṅgavidyā -- mugdhe! nijendra-jāla-balenāyaṃ bhuja-catuṣṭayam api prāduṣkartuṃ śaknoti |

lalitā -- satyaṃ satyaṃ vāsantika-rāsollāsa-mahotsave parama-rāsa-sthalī-nikaṭa-varti-praviṣṭaka-nāmāraṇya-khaṇḍāntar-nikuñjāntar āle'pi para-rāmā-ratnam apahartuṃ nikhila-ballavī-vṛnda-vañcanāya ca sva-paricyāyakādbhuta-nija-mādhurī-santatim avaguṇṭhya kuhaka-balād evānena caturbhujatvam āviṣkṛtam āsīt |

viśākhā - lalite! satyam etat sarvam asyakuhaka-bala-vijṛmbhitam eva yat priya-sakhyā saha gadya-padyair narmālāpa-goṣṭhyāṃ tāṃ jetuṃ nija-kuhaka-pāṇḍityena samprati vṛddhi-vṛttim ācaratā pada-dvayasya vṛddhiḥ kadācid yad anena kriyate tac cāsmābhir api dṛṣṭam asti |

sudevī - viśākhe! caturṇām eteṣāṃ śāstra-kāriṇāṃ prāyeṇaika eva vyavasāyaḥ kathaṃ dṛśyate ?

nāndīmukhī - sudevi! etad vivaraṇam alpākṣareṇa tuṅganarmaṇā yad akāri tat kiṃ tvayā nahi śrutam ?

sudevī - yāva-grāma-stha-priya-sakhyāṃ tadānīṃ datta-manaskayā mayā tat samyaktayā nāvadhāritaṃ tat kṛpayā tvayaiva vistareṇa saṃkathya śrāvyatām |

nāndīmukhī - sudevi! śrūyatām | vastuta ete catvāraḥ kuhaka-bhaṭṭa-nāmā eka eva kumāro bhavati | sa eva kṛtya-bheda-vinoda-sampādanāyātmanaḥ prakṛṣṭatara-kuhaka-prabhāvāt prakaṭitenaikena vigraheṇaiva kānta-darpācārya iti apareṇa śyāmala-miśra iti padavīm adhyārūḍho vartate | alīka-rāja-paṇḍitena samaṃ tu sphuṭam asya pṛthag-vigrahatā nāsty eva kintv ayam eva sadā dharmī kumāraḥ | sphuṭam atra vilāsa-viśeṣollāsa-karaṇāya kiñcit prakāśa-bhedenālīka-rāja-paṇḍiteti nāmāntaram urarīkṛtya kāmam ātmīyānām ātmanaś ca paramānanda-kallolam āsphālayan viharate |

tato'haṃ - haṃho! yac caturbhujatvādika-līlāyitam akhilam asmābhiḥ siddhatā-prabhāvair evāvirbhāvyate | tan mūrkhābhir ābhir ugrābhiḥ kuhaka-bhaṭṭābhir nija-nikṛṣṭa-kuhaka-prabhāvair eveti santatam udghuṣyate |

iti mad-vacaḥ samākarṇya sarvāḥ - anena siddha-gosvāminā sva-prabhāveṇa nijālīkatāpi siddhī-sampādya sva-mukhenaiva paraṃ nirdhāritā vyadhāyīti sarvair nirbharam ullāsyamāne hāsa-kutūhale |

ahaṃ svagataṃ - bho āścaryam āścaryam amūbhir vāvadūka-ballavībhir vacana-prakāśa-paripāṭībhir bāḍham alīkataiva mayi siddhīkṛteti manasi vibhāvya lajjayā mayā tad-anākarṇita-mudrayaiva tāḥ suṣṭhv avadhāryeva kiñcid vihasya vyāhṛtaṃ - bho mugdhā yauvanāndhā vilāsinyaḥ! yady atra nahi vaḥ pratītis tarhi sarveṣāṃ samakṣam eva sva-siddhiṃ darśayan prathamam asyāḥ kaṇṭhe vana-mālā bhavāni iti vihasya campakalatām upasarpan - vayasya siddhasya tava para-ramaṇī-sparśaḥ parama-nyāyya iti vihasya vadatā madhumaṅgalena nivartito'ham avadaṃ - sakhe! siddhasya siddhayā saṃyogo mithaḥ paramānanda-lābhāyaiva bhavati | uktaṃ ca śrī-nāradena - paramānanda-lābhāya sva-yūthyām eva saṃśrayed iti |

iti niśamya hasantīṣu sarvāsu paramānanda-janita-kampādi-sāttvika-vikārān bhaneevācchādayantī campakalatā prapalāyya kuñjāntarāle praviṣṭā rādhāṃ pṛṣṭhe samāliṅgya nilīnāsīt |

tato'haṃ citrāṃ mauktikāni haste cālayann uktavān - citre! samakṣam āgatya mauktika-mūlyaṃ śṛṇu śṛṅgāra-karma-vicakṣaṇāyās tava mūrti-mañjuṣikāyāṃ tat-sādhanāni bahūni santīti tvat-prāṇa-preṣṭha-sakhyā kathitam asti | tair vicitra-śṛṅgāreṇa mat-pratyaṅgāni tathā bhūṣaya yathāham api tvad-vakṣaḥ-stha-kāñcana-ghaṭa-dvayam ardha-candra-patrāṅkurādibhiḥ santoṣeṇālaṅkṛtya tām ānandayāmīti |

tac chravaṇataḥ sa-krodhaṃ citrā - aye aviratam ativikaṭa-bhaṇḍatoccaṇḍa-caṇḍikāviṣṭa! aye trijagati prasiddha-dhṛṣṭatodbhaṭa-bāṭikā-kuraṅga-kuṭumbinī-kula-naṭa! tva-yogyābhis tat-tat-sādhana-karma-karmaṭhābhis tābhir eva sa-santoṣaṃ sucitritena bhavatā tā eva suślāghaṃ suvareṇa santatam anukīrtyantāṃ itas tvaritam apasaratu svāmī |

ity ākarṇanena jāta-hāsāḥ sarvās tāṃ suṣṭhu tuṣṭuvuḥ |

tad anu nāndīmukhī - gokula-maṅgala! sakala-gokula-jana-jīvātu-mukha-candra-prakāśaṃ bhavantaṃ akasmād vimanaskam iva saṃvīkṣya bhavad-ekāyuṣām asmākaṃ hṛdayāni marma-vraṇa-vedanā-vahni-jvālitānīva sphuṭanti santi | tatas tan-nidānam avaśyaṃ kṛpayā prakāśyatām | yathā bhagavatī-dvārā tat-pratīkāraṃ jhaṭiti niṣpādya śrīmantaṃ bhavantaṃ bāḍham ānandaivātmānaṃ sandhukṣayāma |

iti nāndīmukhī-vacanam ākarṇya savaiklavyam iva mayoktaṃ -- nāndīmukhi śrūyatām | adṛṣṭāśruta-cara-cāru-cāturya-niravadya-mahā-vaidagdhya-viovidha-sudurbodha -narma-karma-svādhyāya-prathamācāryāyāḥ samasta-kalyāṇa-guṇa-maṇi-mañjuṣāyāḥ sva-parijana-gaṇa-jīvanī-bhūta-smita-nava-ghana-sāra-suvāsita-bhāṣita-pīyūṣāyāḥ śacy-ādi-saubhāgyavatī-vṛnda-varṇyamān-saubhāgya-bharāyāḥ santatam indirādi-gaurī-gaṇa-mṛgyamāṇa-saundarya-rasa-sphurita-nakhāñcala-pratīkāyāḥ sura-nara-gaṇa-gandharva-vidyādhara-muni-vara-vandita-bhuvaneśvarī-śata-vand yamāna-padāravindāyāḥ, samasta-vaikuṇṭhato'pi paramottama-parama-vyomato'pi bṛṃhita-mahā-mahimottara-vṛndāṭavī-mahā-yoga-pīṭha-mahā-siṃhāsane saṃbhṛta-mahāratnābhiṣekāyāḥ mahādevyāḥ sudhā-sāgara-mathanotthita-rādhety-akṣara-yugala-ghanībhūta-tat-sārāṃśa-kalas a-dvaya-vinirmita-rādheti-nāma-dheyād apūrvāmṛta-sāra-vikāra-viśeṣeṇāpyāyita-śītkārita-caturdaśa-bhuvanāyāḥ, santata-saurabhya-niravadhi-saundarya-nistula-kaumalya-nirbhara-varāruṇyādi-vin irjita-raktotpala-kula-caraṇa-paricaraṇaika-jīvine sakala-varivasyā-viśāradāya mahyaṃ svayam āhūyāsaṅkocatayā mat-kāmita-pratyaṅga-sevā yat tayā na dīyate | atas tasya mayi madhurāṃ prītim anavadhārya tat-pūrṇāṃśāṃ yathārtha-nāmnīṃ tuṅgavidyāṃ bhagavatī-mukhāt niśamya satvarābhīṣṭa-lābhāya enāṃ gurutvenāsādyāsyāḥ sakāśāt mahādevī-mantra-rājaṃ didīkṣiṣur ahaṃ tvāṃ bhagavaty-advitīyāṃ prapanno'smi |

nāndīmukhī vihasya | sulakṣaṇa prathamaṃ tāvat śāstra-nirṇīta-gurūpasattir vidhīyatām |

mayoktam | bhadraṃ vacaḥ prathamaṃ guru-śiṣyayoḥ parīkṣaiva nyāyyā | tatas tisras triyāmāḥ kutrāpi nirjana-kuñje kṣaṇe mahilāṃ kṣaṇe pumāṃsaṃ māṃ sampādya sva-vidyāyāḥ prabhāvam asau darśayatu | tato viśrabhya parama-sambhrameṇa mayāpy asyāś caraṇa-yāvābharaṇa-śroṇi-mardana-vakṣoja-kaṇḍūyana-veṇī-bandhanādi-paricaryās sarvāpekṣayā kriyamāṇāsu suprasanneyaṃ tvat-sevayā parama-prasannāsmīti nirucya māṃ manobhavānanda-kara-nikuñja-maṇḍapa-vedikāṃ prāpayya bho vicakṣaṇa mad-vakṣaḥ-sthala-kārttasvara-maṅgala-ghaṭa-yugalaṃ svakara-yugalena spṛśan mṛgamada-kuṅkumādi-paṅka-lepa-pūrvakaṃ maṇi-puṣpa-mālābhir veṣṭayety ādibhāṣitamantrair ghaṭaṃ sthāpayitvā, sva-vakṣoja-mahā-prasāda0kuṅkumena mama lalāṭādiṣu tilakaṃ kṛtvā mṛgamadena mad-vakṣasi mahā-devī-nāma-mudrām abhilikhya bāhu-dvayaṃ ca tac-caraṇa-cihna-saubhāgya-mudrābhir aṅkīkṛtya sva-kaṇṭhād ekāvalī-mālām uttārya mat-kaṇṭhe nidhāya mama vakṣaḥ-pārśvayoḥ sva-kucau aṃsa-dvaye bāhulate mukhe ca svādharaṃ aparāṅgānyāgamānabhijñena mayā sphuṭam ajñātāny api paramāgamācāryeyaṃ svayaṃ tad-arpaṇa-sthāne'rpayatu iti ṣaḍ-aṅgāni vinyasya ṣaḍ-akṣara-mantra-rājasyāsya svayambhū-ṛṣi-gāyatrī chandaḥ śrī-gāndharvā devatā sa-bindu-prathama-varṇo bījaṃ śaktir upāsyopāsakayor mithaḥ-suyukta-rati-janana-pūrvakābhīṣṭa-kāma-siddhaye viniyoga ity ādi pūrvāṅgaṃ yathā-vidhi sampādya,

atha svīya-saras-tīra-kuñja-raṅga-sthale mudā |
sabhyānālī-gaṇān bhaṅgyā dhinvantīṃ narma-nartanaiḥ ||

gaurīṃ raktāmbarāṃ ramyāṃ sunetrāṃ susmitānanām |
śyāmāṃ śyāmākhilābhīṣṭa-sādhikāṃ rādhikāṃ śraye ||

iti dhyānaṃ ca suciraṃ kārayitvā kṛpayā mahyaṃ kāmine kāma-bīja-puṭitaṃ mantra-rājam upadiśya māṃ kṛtārthīkarotu |

tad anu --

mahā-bhāvojjvalac-cintā-ratnodbhāvita-vigrahām |
sakhī-praṇaya-sad-gandha-varodvartana-suprabhām ||1||

kāruṇyāmṛta-vīcibhis tāruṇyāmṛta-dhārayā |
lāvaṇyāmṛta-vanyābhiḥ snapitāṃ glaptendirām ||2||

hrī-paṭṭa-vastra-guptāṅgīṃ saundarya-ghusṛṇāñcitām |
śyāmalojjvala-kastūrī-vicitrita-kalevarām ||3||

kampāśru-pulaka-stambha-sveda-gadgada-raktatāḥ |
unmādo jāḍyam ity etai rathanir navabhir uttamaiḥ ||4||

k ptālaṅkṛti-saṃsliṣṭāṃ guṇālī-puṣpa-mālinīm |
dhīrādhīrātva-sad-vāsa-paṭa-vāsaiḥ pariṣkṛtām ||5||

pracchanna-māna-dhammillāṃ saubhāgya-tilakojjvalām |
kṛṣṇa-nāma-yaśaḥ-śrāva-vataṃsollāsi-karṇikām ||6||

rāga-tāmbūla-raktauṣṭhīṃ prema-kauṭilya-kajjalām |
narma-bhāṣita-nisyanda-smita-karpūra-vāsitām ||7||

saurabhāntaḥ-pure garva-paryaṅkopari līlayā |
niviṣṭāṃ prema-vaicittya-vicalat-taralāñcitām ||8||

praṇaya-krodha-sac-colī-bandh-guptī-kṛta-stanām |
sapatnī-vaktra-hṛc-choṣi-yaśaḥ-śrī-kacchapī-varām ||9||

madhyatātma-sakhī-skandha-līlānyasta-karāmbujām |
śyāmāṃ śyāma-smarāmoda-madhulī-pariveśikām ||10||

tvāṃ natvā yācate dhṛtvā tṛṇaṃ dantair ayaṃ janaḥ |
sva-dāsyāmṛta-sekena jīvayāmuṃ suduḥkhitam ||11||

na muñcec charaṇāyātam api duṣṭaṃ dayāmayaḥ |
ato gāndharvike hā hā muñcainaṃ naiva tādṛśam ||12||

premāmbhoja-marandākhyaṃ stavarājam imaṃ janaḥ |
śrī-rādhikā-kṛpā-hetuṃ paṭhaṃs tad-dāsyam āpnuyāt ||13||

imaṃ stava-rājam apy upadiśatu ||

tataḥ śrī-guror labdhābhīṣṭa-kāmo'smi iti sagadgadaṃ vadantaṃ sakampaṃ tac-caraṇa-kamalayoḥ patitaṃ māṃ sānandaṃ samutthāpya samāliṅgya svādharocchiṣṭa-pīyūṣa-prasādaṃ saṃbhojya ca sva-mukhodgīrṇa-tāmbūlaṃ man-mukhe vitaratu | brahmacāriṇo mama tāmbūla-bhakṣaṇam anucitam iti cet tarhi karpūra-vāsita-nija-mukha-vāsena man-mukha-śuddhiṃ vitanotu | tataḥ kṛtārthena mayaitad-abhīpsitāni anyāny api bahūni ca muktāphalāni dakṣinātvena samarpyamāṇāni kṛpayā svīkṛtya mām anugṛhṇātu ||

iti niśamya sarvāsu sa-smitaṃ tuṅgavidyā-mukham avalokayantīṣu tayāpy ucchalitāntarānandam āvṛtya bhrū-bhaṅgena saroṣam iva mām īṣad avalokya bhāṣitaṃ | nāndīmukhi tvaṃ siddhā tapasviny asi | tasmād etad-vidhinā tvam evainaṃ dīkṣaya | tadāsya siddhāto mantra-grahaṇāt svābhīṣṭa-kāma-lābho jhaṭiti sampatsyata iti vyāhṛtya sakrodhaṃ gṛhāya gacchantīṃ kareṇa gṛhītvā vyāghoṭya

viśākhā vihasya nāndīmukhīṃ prāha -- nāndīmukhi! asya samprati
prāpta-vyalīkasya dīkṣā-dāne mahān eva pratyavāyaḥ syād ity ācāryeyaṃ tvāṃ
prati krudhyati ||

nāndīmukhī -- mithyā-vādini viśākhe! sakala-sadharma-rājīva-bandhor gokula-rājasya sat-tanaye katham alīka-parivādam āropayasi |

viśākhā -- tubhyaṃ śape satyam evaitad doṣam |

nāndīmukhī -- kas tāvad doṣaḥ ?

viśākhā -- ucchiṣṭa-bhojanam |

nāndīmukhī -- kasya ?

viśākhā -- dāsyāḥ |

nāndīmukhī vihasya -- kā tāvat sā dāsī ?

viśākhā -- śākhoṭa-vana-vāsinī kācin māyayā gopīva bhūtvā kaṃsa-bhṛtya-govardhana-malla-gṛhiṇīm āsādya tām uvāca candrāvali! tvaṃ bhuvaneśvaryāś caṇḍikāyāḥ priya-paricārikāsi | aham api tad-gaṇa-madhye ekāsmi | tataḥ sneha-bhareṇa tva-sakhītvam icchāmi | tac chrutvā samīcīnam etad ity āliṅgya sā candrāvalī yāṃ sakhyena parijagrāha saiva |

nāndīmukhī -- saiva kā ?

viśākhā -- apūrvā padmā sā sarvatra prasiddhā bhavatyāpi jñāyate |

nāndīmukhī -- kiṃ tad ucchiṣṭam ?

viśākhā -- tan mecakādhara-kupī-sthitaṃ parama-pāvanaṃ madhu ||

etan niśamya kiñcit smayamānāṃ rādhikām avalokayantas tat-sabhāsadaḥ sarve janā jahasuḥ | tato nāndīmukhī -- viśākhe! kenāpy etad dṛṣṭam asti ? viśākhā -- atha kim |

nāndīmukhī -- kena ?

viśākhā - vividha-giridhātu-paricchadān ānetuṃ priya-sakhyā gāndharvayā preṣitābhyāṃ mallī-bhṛṅgībhyāṃ mānasa-gaṅgā-nikaṭoṣara-taṭe prakaṭam evaitat parama-pāvanaṃ karma paraśva eva sākṣād avalokyāgatya sarvāsāṃ purato vivicya kathitam |

nāndīmukhī sacintam iva -- sakala-gokula-jīvanībhūtasyāsya kathaṃ tad-doṣa-dhvaṃso bhavati ?

viśākhā -- prāyaścittācaraṇenaiva |

nāndīmukhī -- tato bhagavatītas tad-doṣa-vihita-niṣkṛtiṃ sampādya puruṣottamam enaṃ śuddhaṃ vidhāya dīkṣayantu bhavaytaḥ |

tac chrutvā campakalatā prāha -- mugdhe! ujjvala-maṇi-saṃhitāyām eva vivṛto'sti
tan-niṣkṛti-vidhir bhavatyāḥ prāyeṇa gocaro na bhavatīti tayaiva kathā-prasaṅge
kathitam asti ||

nāndīmukhī -- atra tat-saṃhitāṃ kas tāvaj jānāti ?

campakalatā -- priya-sakhī gāndharvaiva |

nāndīmukhī -- adhunā sā kilātra sabhā-madhye na vidyate | tat katham idaṃ jhaṭiti nirvahatu ?

viśākhā -- tad-advitīyeyaṃ tato'dhīta-sandarbha-tat-saṃhitā-lalitā nirantaraṃ tad abhyasyantī suṣṭhu taj jānantī tan nirūpayiṣyati |

nāndīmukhī sa-kāku -- sakhi lalite! vicārya yathocita-niṣkṛtir ādiśyatām |

lalitā kiñcid vihasya -- priya-sakhi! kṛta-vaylīko jano yadi sabhā-madhye svayam āgatya niḥśeṣaṃ svayam aghaṃ niṣkāpaṭyena nivedyānutapati, tadaivāsya prāyaścittaṃ kāryate iti purāna-kṛdbhiḥ nirṇitam asti | tathā hi --

saṃkathya svam aghaṃ goṣṭhyāṃ paścāt tapati yaḥ sphuṭam | tasyaiva niṣkṛtiḥ sāṅgā munibhiḥ kāryate'khilā || iti |

ity ākarṇya nāndīmukhyāṃ man-mukhaṃ sākūtam ālokayantyāṃ mayi ca subala-madhumaṅgalābhyāṃ saha lalitā-savidham āsādya kiñcid vivakṣamāṇe sati, viśākhā prāha -- he dhīra! kāmāturāṇāṃ na ghṛṇā na lajjeti svabhāvataḥ kāminā tvayā yat kṛtaṃ tat kṛtam eva | adhunā tv etat tasyāḥ puro vivicya tat sarvaṃ kathaya |

tato'haṃ smitam apavārya sānutāpam iva -- lalite! caturthe'hani vighaṭita-gavānveṣaṇe gaurī-tīrtham evāptasya mama gaurī-mandirān niḥsṛtya kācid gaurī sahacarī carcikā haṭhena mad-urasi savya-kucenāhatya mādhavī-catuḥśālikāntarālaṃ mām ānīya kampamānasya mama mukhe tāmbūla-carvitaṃ pradāya yat kiñcit kṛtavatī tan-mohito'haṃ kim api nāvediṣam | paraśvo'pi suvarṇa-sūtreṇa vividha-kusumair grathita-mālām ādāya rādhā-kuṇḍa-taṭa-nikuñja-nāgarīṃ gāndharvām anusmarato mama mālya-haraṇa-kuṇḍa-taṭa-nikaṭa-mandārodyāna-parisare sā carcikā punar apy āvirbhūya balenaiva mama vāma-gaṇḍaṃ paricumbya mukhe svādhara-pīyūṣam arpitavatī tad etad agha-yugala-nirāśāya tan-mukha-kamalocchiṣṭa-madhu-pāna-rūpaṃ prāyaścittam ādiśatu bhavatī |

madhumaṅgalo vihasyāha -- vayasya! bhadrataram idaṃ niṣkṛtaṃ yat tad aghasyaiva vṛddhiṃ vitanoti |

tato'ham -- dhiṅ mūrkha! kim api na jānāsi | viṣasya viṣamauṣadham iti | yathā --

vahni-santāpato naśyed vahni-santāpajo braṇaḥ | iti |

evaṃ --

darayet kaṇṭakaṃ viddhaṃ kaṇṭakenaiva paṇḍitaḥ |

ity ādivad ucchiṣṭa-bhojana-doṣam ucchiṣṭa-bhojanam eva darayati |

madhumaṅgalaḥ -- evaṃvidha-pāpa-vyādhi-cikitsāyāṃ tvam eva sad-vaidyo'si tat kiṃ lalitām anuvartase ?

tato'ham -- sakhe |

jñāta-sāro'pi khalv ekaḥ sandigdhaḥ syāt sakarmaṇi |
iti cikitsakasyāpi cikitsānyaiḥ kriyata eva ||

iti niśamya lalitā smayamānā prāha -- he deva! devyā saha devasyaiva saṅgaḥ sampatsyate tat katham asmākaṃ mānuṣīṇāṃ sā gocarībhavatu ?

tato mayoktaṃ -- lalite! sā kutrāpi mānuṣi bhavatīnām adūra eva virājamānā vartate |

tataḥ sarvāsu sakautukaṃ sa-śaṅkaṃ karṇākarṇi keyam iti vicārayantīṣu rādhā svagataṃ -- etasya dhūrtasya narma-nyāsa etad-goṣṭhyām eva bhaviṣyatīti lakṣyate |

viśākhā -- deva! kathyatām kutra sā yathaināṃ saṃstutya sabhā-madhye samānīya bhavat-kāryam acirād asmābhir niṣpādyate ?

tato'haṃ -- viśākhe! bhavad-goṣṭhyām eva taḍid iva virājayantī sā | kiṃ dīrgha-netrayāpi tvayā na dṛśyate ?

iti mad-gambhīrālāpam ākarṇya lalitāyām anyāsu sarvāsu ca ātmany ātmani tāṃ narma-bhaṅgīm āśaṅkya parasparam ālokayantīṣu viśākhayoktaṃ -- lampaṭa! kiṃ campakalatā ?

tato'haṃ -- na hi na hi |

viśākhā -- kiṃ jyeṣṭhā |

ahaṃ -- na hi na hi |

subalaḥ -- raṅgadevī-sudevyayor ekatarā bhaviṣyati |

ahaṃ -- anayor ekatarāpi na |

viśākhā -- āṃ niṣkṛti-kāriṇī lalitaiva bhaviṣyati |

tato'haṃ -- viśākhe! iyam api na |

viśākhā -- iyam api na eṣāpi na asāv api na | tat kiṃ ito'ntarhitā |

tato'haṃ -- dhūrte! tvam eva tāṃ jānāsi | smṛtvā paśya |

lalitā -- hā hā sakhi viśākhe! tāṃ prakāśya vikalasyāsya kārya-siddhiṃ drutam āpādaya |

viśākhā smṛtim abhinīya -- lalite! yā mayā jñāyate sā devī-manuṣyayor ekatarāpi na syāt |

nāndīmukhī -- goṣṭha-madhye devīṃ mānuṣīṃ vā vinā kā punar itarā ?

viśākhā -- sā khalu śaṅkhinī |

lalitā -- kā tāvat sā ?

viśākhā smitvāha -- sā durmukhī padmā yayāsya vyalīkaṃ kṛtam asti |

tuṅgavidyā -- sakhi viśākhe! sā śaṅkhinīti saṃkathya kathaṃ kaluṣam utpādayasi ? eṣā khalu bahutithaṃ kātyāyanī-devyā bahutara-sevā-prasādataḥ sākṣāt kātyāyanī vṛtāsti |

tac chrutvā madhumaṅgalādiṣu hasatsu mayoktaṃ -- viśākhe! tal-lajjayā yadi tvam anyataḥ kṣipasi tan mayaiva kathyate |

viśākhā -- kathaya kathaya |

tato mayoktaṃ -- sā carcikā-devī tvam eva |

tataḥ sā sarvāḥ smayamānā vilokya sakampādharam āha -- aye cañcala vañcaka! gopa-niṣṭhūra! kaṃsāsura-sevaka-duṣṭakāliṅga-malla-gṛhiṇī-hāridra-rāga-carcita-sarvāṅga! vidagdhya-sat-khaṇḍa! cāturya-sac-candra-virahita! tad-dhṛta-sneha-lubdha-tat-keli-koli-kānana-cara | ayukta-padmā-śaṅkhinī-parivṛḍha | avaidagdhya-raṅga0milita-pañcabāṇa-rasa-vyāpāri-mahādhūrta-vaṇig-vara! etad dhārṣṭya-jambula-guḍa-haṭṭaṃ tatraiva śākhoṭa-vane gatvā prasāraya | ito drutam apasara ||

iti śrutvā rādhā anuccaiḥ sa-ślāgham āha -- priya-sakhi viśākhe! vijayinī bhava yan man-mānasa-gata-sambodhanoktyā māṃ sukhayanty asi ||

raṅgadevī -- sakhi viśākhe! tvaṃ kathaṃ kupasīty uktvā sakhi lalite! śākhoṭavanīṃ mādhavī-catuḥśālikātvena mānasa-gaṅgā-taṭoṣara-pradeśaṃ mālya-haraṇa-saras-tīra-mandārodyānatvena, padmā-śaṅkhinī-mukhocchiṣṭaṃ ca priya-sakhī-viśākhādharāmṛtatvena nirūpya svamukhenaiva sānutāpaṃ sva-duritam aśeṣam anena vidagdha-dhūrtena sva-kadarya-kārya-prakaṭana-janiṣyamāṇa-lajjayā arthottha-vyaṅgenaiva tvayi niveditam | tad upadiśāsya prāyaścittam ||

iti śrutvā lalitā vihasya -- ārya madhumaṅgala! sakhe subala! sannidhāya śrūyatām prāyaścittam ||

citrā -- sakhi lalite!

sampattau vidyamānāyāṃ prāyaścittaṃ caturguṇam |
tato'pi rāja-putrāṇāṃ niṣkṛtiḥ ṣaḍ-guṇā matā ||

iti smṛti-vākyaṃ smṛtvaiva prāyaścittam ādiśyatām ||

lalitā -- mugdhe! tato'pi rāja-putrāṇāṃ niṣkṛtiḥ syād dviṣaḍ-guṇā iti pāṭhaḥ saṃhitā-saṃmato mayā jñāyate | ṣaḍguṇeti kathaṃ bhaṇyate ?

citrā -- etac-chāstra-vijñayā tvayā yaj jñāyate tad eva satyam | kintugovardhanoddharaṇa-dāvāgni-vimocana-śaṅkhacūḍādi-mardanādibhiḥ

katidhānena yuvarājena vayaṃ na rakṣitāḥ sma ? tasmād
idānīntana-tat-kṛta-bahutara-vaiguṇyam avigaṇayya kṛpayā ṣaḍ-guṇenaiva
nirūpyatām ||

lalitā -- bhadraṃ tva-kathitam evedam anuṣṭhīyate | ādau pāpa-mocane snātvā

tathā mānasa-gaṅgāyāṃ tri-dināni snātaḥ sann eka-viṃśati-dināni
mallī-bhṛṅgādhara-pañcāmṛta-pānena prathamaṃ mukha-doṣam utsārayatu |
paścād dvi-ṣaḍ-guṇā niṣkṛtiḥ karaṇīyā ||

iti śravaṇena kapaṭa-kopa-vikaṭo madhumaṅgalaḥ prāha -- lalitike! sad-dhamra-setu-vrajendrayor etan-mātra-putrasya tathāsmad-vidha-vayasya-vargāṇāṃ sakala-gokula-vāsinām apy eka-jīvātor asya ceṭikā-pulindī-juṣṭa-bhakṣaṇena jāti-dhvaṃsaḥ kartum ārabdho bhavatībhis tad aham atidrutaṃ gatvā vṛttam etat sa-viśeṣam āśrāvya etat-pitarāv atrānīya etat saṅkaṭād amuṃ mocayan sauhṛdaṃ vitanomi | iti nigadya phutkṛtya drutaṃ gacchantaṃ madhumaṅgalaṃ subalaḥ kare gṛhītvā balād iva nivartayāmāsa | lalitā -- anārya baṭo! asmat-priya-sakhī-praṇayi-sakhyor anayor māhātmya-vijñāne tvam anabhijño'si | tad bhavan nāndīmukhī-mukhād etac chrūyatām ||

nāndīmukhī -- bhrātar madhumaṅgala!

govardhana-girau ramye rādhā-kuṇḍaṃ priyaṃ hareḥ |
yathā rādhā priyā viṣṇos tasyāḥ kuṇḍaṃ priyaṃ tathā ||

tathā --

vaikuṇṭhāj janito varā madhupurī tatrāpi rāsotsavāt
vṛndāraṇyam udāra-pāṇi-ramaṇāt tatrāpi govardhanaḥ |
rādhā-kuṇḍam ihāpi gokula-pateḥ premāmṛtāplavanāt
kuryād asya virājato giri-taṭe sevāṃ vivekī na kaḥ ||

ity ādy-anusāreṇa śrī-bhagavatī-guru-śrī-devarṣi-prabhṛti-mahā-mahā-munīndra-gaṇair varṇita-mahā-mahimnaḥ śrī-govardhanopari-virājamānasya rādhā-kuṇḍasya dakṣiṇa-taṭe giri-darī-vāsinyāḥ pūrṇāḥ pulindya urugāyety ādi śrī-śukadeva-varṇita-mahā-saubhāgya-bharayoḥ pulinda-rāja-sutayor anayor adhara-galita-parama-pāvana-pañcāmṛtam etad-durita-nāśakaṃ kiṃ na syāt ? anyac ca śrūyatām | vraja-navīna-yuva-dvandva-ratnaṃ prati viśākhādi-dvārā kvacit svayaṃ vā lajjām abhinīya mṛdu

bhāṣita-vivicyamāna-narma-kalā-kalāpa-janita-paramānanda-viśeṣa-lābhāya tathā
svābhilaṣita-paricaraṇa-viśeṣa-lābhāya ca raṅgamālā-prabhṛtaya etāḥ
parama-praṇayi-sakhyo'pi paricārikā iva vyavaharanti ||

etad-avasaraa eva netra-kuṇanena goṣṭhī-madhyāt tulasīm āhūya bandhurātibandhura-sugandhī-gandha-phalī-sadṛkṣa-dakṣiṇa-kara-kaniṣṭhāṅg uli-śikharākṛṣṭa-sva-sīmanta-sindūra-rasa-prakaṭita-tat-saurabha-prasara-rūpa-s urūpa-lipi-pracayenāti-suvāsitīkṛta-kanaka-ketakī-kusuma-dala-bhūta-varṇa-dūta ekaḥ | śrī-gāndharvayā tat-kareṇa lalitādiṣu sañcāritaḥ | tatas taṃ lalitā śirasi nidhāya sakhībhiḥ saha rahaḥ paripaṭhya nāndīmukhī-kare sa-smitam arpitavatī |

nāndīmukhī smitvānandam abhinīya vakṣasi nidhāya vācayati --

svasti śrīnāndīmukhī-śrī-lalitā-śrī-viśākhā-prabhṛti-prāṇa-preṣṭha-sakhī-vargeṣu pariṣvaṅga-parārdha-raṅga-pūrvikā kasyāścid vijñaptir iyam --

śrīdāma-subala-bhadrasenādi-pramukha-priya-vayasya-gaṇaiḥ saha govardhana-parisare sambhṛta-gocāraṇa-paramāmodasya vraja-rāja-nija-jīvita-parārdha-śatādhika-parama-priyatama-tanayasya vrajendra-mahiṣī-sva-prāṇa-parārdha-paripakva-hiraṇmayeṣṭakāghaṭā-ghaṭita- mahā-mandirāntarāla-vinirmita-prāṇa-parārdha-vividha-ratna-khacita-mahā-par yaṅka-kṛṄpta-vātsalya-nānā-vidha-kusuma-suvāsita-sukumāra-sutūlikopari-sama dhigata-śayana-keli-paramānandasya mat-prāṇa-parārdhārbuda-parārdha-śata-nirmañchyamāna-vāma-caraṇa-kaniṣṭ hāṅguli-nakhāñcala-pratīkasya nava-mṛgamada-parimalita-navanīta-nīlotpala-dala-kula-racita-sundara-sukumāra -vigrahasya dhīra-lalitasyāsya etāvat kaṭhora-prāyaścitta-śravaṇena mama hṛdayaṃ navanītam iva vidravavad āste |

tataḥ --

kṛtānutāpa-lakṣāṇāṃ sukumāra-śarīriṇām |
snigdhānāṃ niṣkṛtiḥ samyak tantreṇaiva vidhīyate ||

ity ujjvala-saṃhitā-vacanam ananusmṛtyaiva lalitayā yat pañcāmṛta-pāna-rūpaṃ
prāyaścittaṃ kevala-mukha-śodhanāya ca tantreṇa vidhāyāsmin nirdoṣe vihite
mama mahaty eva nirvṛtir jāyate ity alam ativistareṇa ||

ihaiva prāṇa-pratima-praṇayi-sakhyau mallī-bhṛṅgyay prati sa-praṇaya-pariṣvaṅga-sañcāraḥ kāryaś ca |

rāja-putro'yaṃ parama-pavitro mahā-vilāsī ca | tan nija-caraṇa-kmala-ghātena kaṅkelli-latikāṃ puspitīkṛtya tan-makaranda-prasyanda-gaṇḍūṣaiś caturviṃśatyā

sva-mukhaṃ viśeṣeṇa prakṣālya smita-karpūra-vāsita-madhura-pañcāmṛtaṃ vidhāya
premṇā śanaiḥ śanais tathā pāyayitavyaṃ yathāsya sukumārasya duritaṃ drutam
apayāti parama-sukham api niṣpadyate iti ||

iti niśamya sāntarānandaṃ rādhā-nikuñjam avalokayati mayi smitvā lalitā prāha -- yadyapi kṛtānutāpa-lakṣāṇām ity ādi sāmānya-vacanāntaraṃ

sampattau vidyamānāyāṃ prāyaścittaṃ caturguṇam |
tatrāpi rāja -putrāṇāṃ niṣkṛtiḥ syād dviṣaḍ-guṇā ||

iti viśeṣa-vacanena sāmānya-viśeṣayor viśeṣa-vidhir balavān iti nyāyenāsya

dviṣaḍ-guṇam eva prāyaścittaṃ yuktam eva pṛthak pṛthak nirūpitam asti tathāpy
ājñā gurūṇāṃ hy avicāraṇīyeti tad-ājñāṃ śirasi nidhāya tantreṇaiva kārayitavyam
iti ||

tataḥ śiṣye vidyā garīyasīti mayokte lalitā sākūtam āha -- nāndīmukhi! saundarya-rasa-bhareṇāpyāyita-nikhila-gokula-jananayanāravindāṃ para-rāsa-sthalī-vihāriṇīṃ parama-rasa-taraṅgiṇīṃ raṅgiṇi-sahacarīṃ hariṇīm etāṃ parihāya bāḍham ayasa-vidagdha-kṛṣṇasāra-yuvā sakhī-sthaly-upaśalye tad-vāstavya-śaivyā-sahacarī-mṛgatṛṣṇikāṃ muhur muhur dhāvati | tathā gāndharvā-sarovara-nikuñjāṅgane saurabha-prasara-parivāsita-sakala-diśāṃ campakalatā-sakhīṃ kāñcana-yūthikām apahāya govardhana-malla-gṛhakoṇa-sthāṃ nirgandha-puṣpavatīṃ kuṣmāṇḍa-latāṃ tan nikaṭa-stha-nīrasoṣara-sthala-padmāṃ ca ta-sahacarīṃ cañcalo'yam avidagdha-bhramaraḥ punaḥ punar uḍḍīyoḍḍiyānusarati tad etad ālambanāvadagdhya-rūpa-vairūpyeṇa vṛndāvana-maheśvarī-sahacarī madhurā ratir aprasannā satī etac chyāmala-rasaṃ na puṣṇāti | tasmāt tathainam anabhijñaṃ yukta-mādhurībhiḥ prabodhaya | yathā tām avidagdhāṃ rasa-gandha-śūnyāṃ sarvadaiva vihāyaināṃ vṛndāvana-mahā-devīṃ sarvato-bhāvenānusarati | tarhi tat-priya-sakhī madhurā ratiḥ svayam eva paramojjvalā bhavantī etad abhīṣṭa-kāmān sampādayiṣyaty eva |

ity akhila-vilāsa-rasa-mādhurīm āpīya satyabhāmā vyājahāra -- prāṇanātha! etad apūrva-rasa-sāgare nimajjantyā mama manāg api tṛpteḥ paryāptir na vidyate |

kṛṣṇaḥ -- priye! etad gokula-vilāsānanda-niṣkuṭe viharamāṇasya mama tvat-praśna eva mat-priya-vayasya-samaya-rāja-vasantollāsa iti tām āliliṅgati |

satyabhāmā sānandaṃ -- tatas tataḥ ?

kṛṣṇaḥ -- tataḥ subalaḥ sasmitam āha -- priyavayasya! priya-sakhīyam indulekhā durdurūḍhāt sva-bhartur bhāsvarākhyād udvignā mām iṅgitena prerayati | tad asyāḥ mauktik-mūlyaṃ nirṇīya tad dattvā jhaṭiti gṛha-kṛtyāya gantum ājñāpyatām |

tato'haṃ -- sakhe satyaṃ satyaṃ mayy atīvānurakteyaṃ mām api tyaktuṃ na śaknoti | tato'pi suṣṭhu bibhetīty aham api jānāmi | tad etan mauktika-mūlyaṃ śṛṇu -- yathārtha-nāmnīyaṃ mad-viraham asahamānā kāya-dvayaṃ kṛtvā śyāmalatara-mad-vakṣo-nabhasi śāṇita-nakhāgreṇa racitām ekāṃ sva-mūrtiṃ saṃrakṣatu | aham apy asahyaitad-virahas tāvad asyāḥ vakṣoja-parvatopari sva-vidyā-balenārdha-candra-yugalībhavann udayaṃ karomi | tadaiṣā labdha-mahā-ratnam iva sarvato māṃ celāñcalenāvṛṇotu | rahasi ca kṣaṇe kṣaṇe sa-romāñcam avalokayantī paramānandam āsādayatu | athavā mṛga-lāñchana-rahitāyā etasyā hṛn-madhye mañjula-kṛṣṇa-sāro'haṃ bhavāmīti |

tataḥ sakampādharaṃ kuṭilaṃ mām avalokayantīm indulekhām ālokya smayamānā tuṅgavidyā prāha -- nāgara! raṅgadevīyaṃ yathārtha-nāmnī tad asyā mauktika-paṇaḥ praṇiyatām |

tato'ham -- sakhi raṅgadevi! rāsa-madhye tava lāsya-vilāsollāsaḥ santatam ālokito'sti | tad adhunā nikuñja-mandirāṅgane rahasi tad-viśeṣam anubhavitum abhilaṣāmi | tad ehi sva-vakṣoja-kanaka-kumbhau mad-urasi tathā nartaya

yathāham ānanditaḥ
sakala-vallavī-samudaya-sarvasva-bhūta-mat-svādhara-pīyūṣa-mahā-prasāda-dānena
tvām ānandayāmīti ||

tac chrutvā apaihi bhaṇḍa-śekhara! apaihīty uktvā kuṭilaṃ mām avalokya viśākhā-pṛṣṭhāntaritāyāṃ raṅgadevyāṃ sudevī sa-smitam āha -- rasika-śekhara! ballavī-kula-bhukta-muka-sujuṣṭa-mahā-prasādāsvādaneneyaṃ tvaritam eva siddhim āsādayantī sphuṭam asmān api siddhārthāḥ kṛtavaty eva |

subalaḥ -- vayasya! sudevī sva-mauktika-mūlyaṃ śrotu-kāmā śrīmad-bhavan-mukham īkṣamāṇeyam utkaṇṭhate |

tato'ham -- sakhe subala! sudevīyam akṣa-keli-dakṣeti prasiddhā tac chapatham eva dadad asmi kenāpi kasyāpi pakṣo na grāhyaḥ | āvām eva sva-buddhi-balena kheliṣyāvaḥ | tatra yady aham anayā suṣṭhu jīyeyaṃ, tarhi vāmena vakṣojena mad-vakṣṣasi mām āpīḍya mama sarvasva-bhūtam adharaṃ dviḥ pibatu | yadi vā mayedaṃ jīyate, tadā sva-dakṣiṇa-kaṭhina-vakṣojaṃ mad-dakṣiṇa-kareṇa nikāmaṃ pīḍayitvā dviḥ svādharāmṛtam āpāyayatv iti |

tataḥ sā bhrū-bhaṅgena mām avalokayantī sāsūyaṃ viśākhām āha -- ayi viśākhe! sarva-kālam eva narma-svarṇa-vikrayy asau mahājanaḥ | sāmpratam eva muktā-maṇi-vyāpāram ārabhya tato vṛddhim alabhamānaḥ punaḥ sva-vṛttim evārabdhavān asti | tataḥ parārdha-dvi-guṇa-pañcabāṇa-lalitāṃ kāñcana-mudrā-tatim itaḥ prakāma-mūlyena pragṛhya tayaiva muktāphalāny asmād ānayantu bhavatyaḥ | mayā tu gṛhāya gamyate |

iti calitum udyatāñcale gṛhītvānaṅga-mañjaryā nivartitā sa-krodham iva sākūtaṃ punar āha -- keli-lampaṭa! nikāmam akṣa-keli-nipuṇeyam anaṅga-mañjarī tvayā saha dīvyantī te garva-parvataṃ kharvayiṣyati |

tatas tad-vacana-mādhuryam avadhārya mayoktaṃ -- asyās tv abalāyās tat-keliṣu kā śaktiḥ ? kintumad-vakṣo-harid-grāva-haritālīya-rekhikāyā rādhikāyāḥ prāṇa-sahodareyaṃ mayy atīva snihyati | mama ca mānasa-madhukaraḥ param asyām anavaratam anuvrajyati | ataḥ samucita-paṇam antarāpi sutārāṇi suvṛttāni bahūni mauktikāny apy asyai vitariṣyāmi | paraṃ ca nirjana-nikuñja-vedikāyāṃ smara-puñjarākṣarāṇy asyāḥ pañcāśad aṅga-pratyaṅgeṣu sva-hastena vinyasya svāṅgaṃ svāṅgenālinṅgya mantreṇaināṃ vyāpayya tathā siddha-mantram ekam upadiśāmi yathā tad-grahaṇa-mātrād anaṅgaṃ sāṅgaṃ viracayya santuṣṭena tena prasādīkṛta-sva-sarvasva-svarūpa-vilāsa-ratnāni mantra-gurau mayi dakṣiṇātvena sa-vinayam upaḍhaukayati | tataḥ suprasannena mayā tādṛg-āśīḥ-śatam ādhāsyate yena viṣama-śara-vilāsācāryeti padavīm āsādya dvi-guṇaṃ mām eva bhaktyā paricarati |

iti mad-bhāṣita-kusuma-stavakaṃ śravaṇāvataṃsīkṛtya sakampādharaṃ mām īṣad

avalokayantī smita-subhaga-vadanābhir ābhiḥ snehenotphullatayā tad-agrajayā ca
sa-smitaṃ sa-snehaṃ ca nirīkṣyamāṇā tulasī-raṅgaṇamālikayor upapṛṣṭham
antarhitāsīt ||

satyabhāmā smitvā -- prāṇanātha! tatas tataḥ |

kṛṣṇaḥ -- tadānīm eva mallī-bhṛṅgībhyām ānīya dattaṃ lekha-dvayam | sarvābhiḥ samam eva vācayitvā paramotphullā lalitā tayor ekaṃ lekhaṃ subala-haste samarpitavatī |

tato'ham -- lalite! kasyāyaṃ lekhaḥ ?

lalitā smitvā -- lekha eva kathayiṣyati |

tataḥ subale lekham udghāṭya laghu laghu vācayati sati nāndīmukhī -- subala! sphuṭam eva vācaya |

subalaḥ smitvā -- sakhe! apūrva-patrīyam avadhāryatām |

ahaṃ -- sakhe! vācaya mamāpi mahatī śuśrūṣā vartate |

subalaḥ -- svasti samasta-saṃmukha-sarvopamā-yogya-bandha-prbandha-sad-guṇa-prkara-parivṛteṣu śrī-subalābhidhāna-priya-narma-sakha-mahānubhāveṣu yāvaṭābhidha-grāmato rādhāyāhḥ praṇaya-bhara-pīyūṣa-paripūritākṣara-prakara-sumiṣṭa-piṣṭaka-pariveṣāṇa-hir aṇmaya-bhājana-rūpŪ'yaṃ svastimukham --

bhavat-prāṇa-bandhu-pāda-padmānāṃ bhavādṛśāṃ ca maṅgala-kulam anavarata-virājamānam api vraja-maṇḍale śaśvan nitarāṃ virājatām || kāṛyam idam anyad api avadhehi priya-jana-sakāśāt kara-grahaṇam anucitam iti bahutaram api kara-dravyam apahāyaiva etāvad-dinaṃ kim api noktam āsīt | samprati mauktika-vyayena kṣubhyad-guru-jana-dīyamāna-mahānuyoga-nicayena kṣaṇam api nirvṛti-lavam alabhamānayā yat kiñcin mayā vijñāpyamānam asti | tad-aguṇam avigaṇayya mad-vṛndāvana-janapade yamunopakaṇṭha-kedārikāyāṃ bhavat-prāṇa-bandhunā samprati kṣetrājīvatām āśrayatā kṛta-mauktika-kṛṣer lalitayā saha lekha-pratilekham ācārya samucita-kara-dravym iha tvaritam eva prahitya dīyatāṃ, yathā dravyeṇaiva mathurāto mauktikāny ānāyya gurubhyaḥ pradāya kadana-sāgarād asmād uttarāmaḥ | athavā bahu-mūlya-mauktikotpatti-bhūmeḥ karasyāpy atibāhulyād etad-dravya-pradāne yadi bhavādṛśām aśaktiḥ syāt tarhi pañcabhir militvā samucita-mūlyaṃ nirṇīya etad-dravya-parivartanena mauktikani lalitā-haste deyānīti kiṃ bahunā paramābhijña-vareṣv iti |

etan niśamya paramānanda-pūrṇenāpi mayā sākūtam uktaṃ -- ayi malli! ayi bhṛṅgi! bhavad-īśvarī sukhaṃ vartate ?

mallī-bhṛṅgau -- śrīman-nātha-caraṇa-śubhānudhyānena |

tatas tan-nikuñja-diśaṃ tiryag-avalokayann ahaṃ -- kutra vartate sā ?

te yāvaṭābhidha-grāme | ahaṃ -- kiṃ kurvatī tiṣṭhati ?

te lalitā-devī-prabhṛtīnāṃ varma-diśam avalokayantī vṛndāvana-rājya-sārvabhauma-kāmam utkaṇṭhiteva virājamānā vartate |

tato'haṃ -- sakhe subala! ,amue liṭiolayā lalitayaiva kasyacid dvārā lekhayitvā lekho'yaṃ vitīrṇo'sti |

subalaḥ -- nahi nahi | rādhāyā eva sva-hasta-likhita-varṇānāṃ vinyāso'yam |

tato'ham -- sakhe! tat tāvad idaṃ darśayati tad-dhastād ākṛṣya lekham ālokya sa-camatkāram ātmagataṃ -- aho akṣarāṇāṃ paṅkti-vistṛtir iyaṃ man-netrayoḥ pīyūṣa-vartikeyva pratibhātīty ānanda-janita-pulakān vismaya-sañcāri-bhāvenaiva kṛtān iti bhaṅgyā vikhyāpya prakāśaṃ vihasya āścaryam āścaryam ākāśa-kusumam iva dhūrtābhir etābhiḥ kim apy anyad akasmād eva samutthāpitam |

madhumaṅgalaḥ -- vayasya! vikaṭa-kuṭināṭi-kapaṭa-nāṭikā-tāṇḍavodbhaṭa-naṭāCārya-mahā-naṭīm imāṃ tad advitīyāṃ durlalitāṃ lalitāṃ vāg-vilāsābhāsa-mātreṇaiova parājity a avatiṣṭha te dhriyate yāvad eko'pi ripus tāvat kutaḥ sukham ity ādi saṃsmṛtya sarvāsām asmad-vṛndāvana-rājya-kāṅkṣiṇīnāṃ dhūrtānāṃ tatim imām ito vṛndāvanāt jhaṭiti vidrāvaya | tato niṣkaṇṭaka-rājye madhurāṇi rasavanti phalāny upabhujya sukhenaivāhaṃ nṛtyann iva vasāmi |

tato mayoktaṃ -- lalite! iyam asmad-vṛndāṭavī | bhavat-sakhyā rājyaṃ kuto jātam |

lalitā -- parama-kapaṭin! tad-rājya-mahābhiṣeka-mahotsavaṃ samakṣam ākalayyāpi kim evaṃ gopāyasi ?

tato'ham -- lalite! samakṣa-darśanaṃ tāvad-dūre 'stu tac-chravaṇam api jātam astīti nāhaṃ smarāmi ?

viśākhā --lalite! asya tāvad dūṣaṇaṃ nāsti | ballava-sādhvī-śata-dharmollaṅghana-janita-tamaḥ-pracayenāntarhitam asty asya cetas tat-saṃsargī ca tādṛśa iti etad-vayasyayor anayor api | tat katham ete smarantu nāma ? tasmāt tat kathana-pīyūṣa-prasyandena karṇa-vivareṣu praveśiten bāḍham amīṣāṃ cetāṃsi kāruṇyenāvirbhāvaya yathaiṣāṃ smṛtiḥ sampadyate |

tatas tadānīm evāgatāṃ sarvābhir evānanditāṃ vṛndām āliṅgya lalitā sa-smitam āha -- vṛnde! bhadrāvasare tvaṃ prāptāsi | tat tvayaiva nirvarṇyatāṃ mahotsava-raṅgaḥ |

vṛndā sa-vinayānandaṃ -- sakhi lalite! tvan-mukha-padmād viniṣyandamāna-tan-mahotsava-rasa-makarandam aham apy āpātum āgatāsmi tat tvayaiva pariveṣyatām | lalitā sānandam -- bhadraṃ sarvair avadhāya śrūyatām | ṛtu-pativasanta-samaye paurṇamāsyāṃ viśākhā-nakṣatre bhagavato hiraṇyagarbhasya gagana-vāṇyā vṛndāvana-vāsino bhagavataḥ śrī-gopīśvarasya svapna-kṛta-nideśena ca mānasa-suradhunī-kālindyādi-sarid-varobhiḥ sāvitrī-saṃjñaikānaṃśā-prabhṛti-devībhiś ca samaṃ muralī-mahatī-jharjharī-muraja-dundubhi-prabhṛti-vādya-śabda-kolāhalenākṛṣ ṭeṣu kinnarī-gandharvī-kuleṣu sānandaṃ gāyatsu | apsaro-vidyādharī-vargeṣu nṛtyatsu śacyādi-surāṅganā-nicayeṣu jaya-jaya-śabda-pūrvakaṃ pārijātādi-kusuma-vṛṣṭiṃ kurvatsu viśākhādi-sahacarī-samudayeṣu parimilita-paṭa-vāsa-surāga-bandhana-nava-ghanasāra-kṣoda-mañjula-mṛgamada -sulalita-kuṅkuma-paṭīra-drava-vividha-surabhi-kusuma-kulāni sulalita-gāna-puraḥsaram itas tato vikiratsu bhūsura-ramaṇī-vṛndeṣu śubhāśīḥ-śatāni vitaratsu ca sakhī-vṛnda-samarpyamāṇa-śobhana-kuṅkumāguru-karpūra-candana-vividha-su rabhi-kusumādi-suvāsita-jala-paripūrita-kāñcanāṣṭottara-śata-ghaṭaiḥ suvarṇa-vedikā-nihita-padmarāga-maṇi-pīṭhopari sanniviṣṭāṃ priya-sakhīṃ gāndarvāṃ bhagavatī paurṇamāsī sānandam abhiṣicya vividha-sulakṣaṇa-mahāratna-sañcayodaka-sahasra-dhārābhir jaya-jaya-śabda-pūrvakaṃ ratnābhiṣekaṃ cakāra |

vṛndā sa-harṣam -- tatas tataḥ ?

lalitā tato mayaiva sucīna-vasanena śanaiḥ śanair aṅgāny āmṛjya surakta-dukūlaṃ paridhāpya ketakī-kusuma-suvāsita-jalada-nīlottarīya-vasanenāvaguṇṭhya sukham anyatara-kanaka-0pīṭhe niveśya nānāvidha-kusuma-nava-guñjā-puñja-sumadhura-muktādi-maṇi-nikarai nindita-śikhi-piñcha-kalāpa-kānti-sukeśa-pāśaṃ sudīrgha-prāntocchalat-kusuma-gucchaṃ veṇītvenāvirbhāvya sva-sva-sevā-karma-karmaṭha-parijana-gaṇa-dīyamāna-vividhālepa-bhūṣaṇa-mā lyādibhir yathā-sthānaṃ yathā-śobhaṃ nikāmam alaṅkṛtety ardhokte tat-smaraṇānanda-janita-kampa-pulaka-svara-bhaṅga-parimilita-divya-moham

āsādayantī sā lalitā viśākhayā sasambhramaṃ pṛṣṭhe samālambya karṇe rādhe
kṛṣṇa rādhe kṛṣṇeti kīrtanāmṛtena sandhukṣitā kṣaṇaṃ maunena dhairyam
ālambya punaḥ kathayitum ārebhe ||

tadānīm eva mūrcchitāṃ lalitām ālakṣya -- hā mat-prāṇa-pradīpa-rājinīrājita-carite priya-sakhi lalite! hata-bhāgyāhaṃ tvayā nirāśā kṛtāsmi | hā bhagavan! bhakta-vatsala! bhāskara-deva! rakṣa rakṣa | hā santatam āpulinda-sakala-gokula-janāvanārtha-kalita-nirvikalpa-mahā-saṅkalpa-gokula-sud hānidhe jhaṭiti nija-sudhāmaya-karābhimarṣaṇena mad-vidha-jīvita-kokila-kula-jīvātu-lalitā-nāmādbhuta-pīyūṣa-rasāla-vallīṃ jīvitām ācārya kilaitat-paṇenaiva saṃkrīya dāsī krityatām iyaṃ tapasvinī rādhiketi vilapya sāśru-dhāraṃ vegena tām āliṅgitum āgacchantī rādhikā rasamaya-sāttvika-mahā-stambha-santati-sahacaryā suṣṭhu pariṣvajya rakṣitāsīt |

ity avakalanāt trāsena sāntaḥkampaṃ raṅgaṇavallī-tulasībhyāṃ tat-savidham upalabdhaṃ tato raṅnaṇavallyā vāma-bhujayā tat-pṛṣṭham avaṣṭabhya dakṣiṇa-kareṇa mṛdu mṛdu mṛjyamānā hā nātha rakṣa rakṣa iti sāśru-pravāhaṃ sa-gadgada-bhāṣitena tulasyā tu nava-mṛdula-tamāla-pallava-kula-vyajanenātijavena bījyamānā bāhyam upālabhya susthām iva lalitām ālokayantī sānandā babhūva |

lalitā -- huṃ ? tāṃ tadā tadānandocchalita-sāttvika-bhāvālaṅkāra-bhūṣita-sabhya-gaṇaiḥ saha bhagavatī vicitra-ratna-siṃhāsanopari samupaveśya ekānaṃśā-sodara-kāmākhyā-śyāmala-devatā-hṛdyasthāsakād āhṛta-datta-mṛgamadena vṛndāvana-rājya-mahā-rājñītvena śaṅkha-ghaṇṭā-dundubhi-kolāhala-śabda-pūrvakaṃ jaya-jaya-śabdena tilakaṃ cakāra |

tata etac-chravaṇena sarvāsām ānanda-hāsa-kolāhale jāte tac-chravaṇānanda-samutthita-sāttvikādy-anubhāvān yatnenāvṛtya kiñcid vihasya mayoktaṃ -- lalite! etat kathaṃ mayā na jñāyate etena kiṃ vo rājyam āyātam ? pratyuta etad uṭṭaṅkanāt sva-mukhenaiva bhavatībhir yuṣmat-sahitam idaṃ rājyaṃ mamaiveti nirṇītam |

nāndīmukhī -- katham iva ?

tato'ham -- yato vṛndāvana-purandarasya mamaiva rājñītvena mad-iṅgitenaiva bhagavaty-abhiṣikteyam ||

viśākhā vihasya -- asaṅgata-bhāṣin! purandarasya mahiṣi devy eva bhavati | sā khalu śacīti prasiddhā svarge vasati | iyaṃ tu mama sakhī bhūmi-vihāriṇī subhagābhimanyor jāyā mānuṣī |

mayoktaṃ -- tarkācārya-śiromaṇiṃ-manye viśākhe! tvaṃ suṣṭhu jaḍāsi yad bāraṃ bāram adhītam api pratyakṣa-khaṇḍaṃ tvayā vismṛtam eva |

viśākhā -- kiṃ tad vismṛtam ?

mayoktaṃ -- śrūyatām | yadi bhavat-sahacarī mat-preyasī na syāt tarhi mad-vakṣaḥ-sthāsakāhṛta-mṛgamadena kathaṃ bhagavatī tāṃ tilakinīṃ cakāra ? kathaṃ vā mat-kaṇṭha-mālā-hāra-vaijayantībhyāṃ tat-kaṇṭham alañcakāra ?

lalitā -- bhoḥ śaśa-śṛṅga-dhanurdharālīka-purandara! pravara-subhaga-lekhāvali-kalita-padāravindāyāḥ gandharva-vidyādhara-gaṇa-gīyamāna-mahā-vaibhavāyāḥ ātmabhuvāpi saṃstūyamāna-caritāyāḥ vividha-kāma-sampatti-dāyinyāḥ nandy-ādīśvara-gṛhiṇyāḥ kāmāripur-vāsinyāḥ vindhya-vāstavyaikānaṃśāgrajāyāḥ kāmākhyā-nāma-śyāmala-devatāyāḥ mahāprasāda-mṛgamada-mālābhir eva sā kila bhagavatyā vibhūṣitā | tava kas tatra sambandhaḥ ?

tuṅgavidyā -- sakhi lalite! sādhu sambodhitaṃ yad ayam alīka-purandara eva |

viśākhā -- katham iva ?

tuṅgavidyā -- śrūyatāṃ asmin māthura-pradeśe yācaka-dvija-kalāvadādibhir eva pañcaviṃśati-kaparrdikā-mātra-labdhaye deva! mahārājety-alīka-sambodhanaiḥ kṣudrataraika-grāmādhyakṣo'pi yathā praphullito bhavati tathaiva śakrāśanāśana-durgata-bhaṇḍa-bhaṭṭādi-vargaiḥ palaika-parimita-navanīta-mātram āptuṃ vṛndāvana-purandareti kṛtāsambhavālīka-sambodhana-pūrvaka-stavābhāsenaiva nisargāgambhīra eṣa kṛṣībalo bāḍham ātmanaḥ purnadaratā-mananena nija-jālmato'marāvatī-purandaratvam eva prakaṭīcakāra |

tatas tuṅgavidyā narma-smitam apavārya -- bhoḥ pāvana-sarovara-jambāla-jāta-jāmbunada-jāta-sutāra-muktāphalādi-vividha-ratn a-vrāta-viracita-mahā-siṃhāsanopari suṣṭhu niviṣṭasya saurabha-bharonmādīkṛtāruṇa-bhramara-kulocchalita-jhaṅkāra-rava-nikareṇānu gamyamāna-nirmala-gagana-sumanaḥ-prapañcāvirbhāvita-vara-mukuṭa-bandhāti bandhūrottamāṅgasya sānandaṃ śirasi subalena dhṛta-pariṇata-kamaṭha-kaṭhora-pṛṣṭha-supakṣa-kṛta-prakaṭa-surabhi-sudh-ka ṇābhivarṣi-pravarāṭapatrasya masṛṇatarakaratalodbhuta-tanurūha-prakara-racita-cāmara-dvayenojjvala-caturābh yām ubhaya-pārśvayor ānandenābhivījyamānasya, atisupratiṣṭhita-bandhyā-garbha-jāta-mahā-mahā-sat-puruṣa-vargaiḥ padma-gandhābhidhādivalīvardha-sañcayānāṃ sumadhura-payaḥ-pravāheṇa vṛndāṭavī-mahendratve'bhiṣiktasya, pariṇata-saśottuṅga-śṛṅga-vinirmita-mañjula-kārmukālaṅkṛta-vāma-kara-muṣṭ ikasyāsya, tad avadhi yaśaḥ-pratāpa-prakāśa-laharī brahmāṇḍa-bhare yādṛśī prasarantī vartate | tām anubhavantībhir bhavatībhir api sākṣān mahendratvaṃ yan na manyate, tad bhavatīnām anayo'yaṃ mahān eveti mayi prabhāsate |

iti niśamya sa-smitaṃ nayana-kūṇanena sa-smita-lajjita-man-mukham ālokya parasparaṃ cālokayantīṣu tāsu citrā vihasya - bhoḥ katham asau pariahasyate bhavatībhyām ? satyam evāyaṃ devendraḥ |

tuṅgavidyā - citre! iti cet sa katham atrāgataḥ ?

citrā - śrūyatām | para-ramaṇīto'yam iti sarvataḥ samadhigamya krodhinyā devā padāghātena nirbhartstas tāṃ parama-sukhada-tan-nija-bhavanaṃ ca nirvedataḥ parityajya vanam idam āgatya parama-mañjula-navīna-gopatvam ivāsādya puraścaraṇa-vidhānenaiva vṛndāvaneśvaryāḥ karṣako bhūtvā sukhena samayaṃ gamayann asti | tad enaṃ hāsya-rasa-viṣayālambanam avidhāya bāṭika-rūpa-prāghuṇe' smin sneha eva nikāmaṃ vidhīyatām |

tac chrutvā sarvāsu smera-mukhīṣu nāndīmukhī vihasya - sakhi citre! vraja eva nitya-vihāriṇi vrajendra-nandane yat kiñcit tvayedaṃ vyāhṛtam | tasya śabdārthottha-gūḍhābhiprāyeṇa bhavitavyam iti lakṣyate | tatas tasya vivecana-pūrvaka-kathanenāsmān baḍham ānandaya |

tataḥ smitvā muni-vratam ālambitavatyāṃ citrāyāṃ vṛndā sānandam āha - nāndīmukhi! asyāḥ parama-vidagdhāyā gūḍhābhiprāyaḥ sphuṭaṃ mayaiva nirvarṇyamānaḥ suṣṭhu samākarṇyatām |

nāndīmukhīn - katham asya devendratvam ? tat prakaṭaya |

vṛndā - dīvyanti krīḍantīti devāḥ - vicitra-vividha-manohara-keli-vilāsa-śālinaḥ | tathā dīvyanti viśeṣeṇa dyotante iti devāḥ | paramojjvala-tejas-taraṅga-hṛdyādbhuta-saundaryāmṛta-pravāha-śālinas teṣāṃ teṣām apīndro mahā-parivṛḍha iti devendras tebhyo'pi paramotkarṣeṇa suṣṭhu virājamāna ity arthaḥ |

nāndīmukhī sa-smitaṃ - samīcīno'yam artho vivṛtaḥ kintu para-ramaṇī-rata ity asya ko'rthaḥ ?

vṛndā - parā anyā tathā parā vipakṣā, tathā parā paramotkṛṣṭā, parā cāsau ramaṇī ceti para-ramaṇī śrī-rādhikā tasyāṃ rataḥ paramāśaktas tām eva paramānurāgeṇa ramayann ity arthaḥ |

campakalatā smitvā - vṛnde! devy api nirūpyatām |

vṛndā - nādevo devam arcayed iti caṇḍikā-paricaryāparatvāt asya devasya bhāryeti vā | kiṃ vā amaṅgale maṅgala-śabdavad iyaṃ devī |

nāndīmukhī - seyaṃ kā ?

viśākhā - etādṛśī candāvaly eva bhaviṣyati |

vṛndā smitvā maunam ālambate | sarvāḥ smitaṃ kurvanti | nāndīmukhī padāghāteneti dhārṣṭyātiśayena tasyā anuttamatā sphuṭaiva kintu parama-sukhada-tan-nija-bhavanaṃ vā katarat ?

vṛndā - niviḍatva-puṣpavattva-bhṛṅga-guñjitvādi-rāhitvāt param asukhadam | kiṃ vā parama-sukhaṃ dārayatīti parama-sukhadaṃ yat tasyā devyā nija-bhavanaṃ sakhīsthalī-nikaṭa-vartinaṃ tad apahāya |

nāndīmukhī - aho! śabdānāṃ gūḍhārtha-vijñāyās tava vyākhyā-kauśalaṃ tad asmādṛśībhir duravagāho navīna-gopatvādi-padānāṃ gūḍho'rthaḥ kṛpayā prakāśyatām | vṛndā - veṇu-viṣāṇa-laguḍa-niryoga-pāśa-giri-dhātu-citra-nava-śikhaṇḍa-guñjāhārāraṇy a-śṛṅgāra-dhāritvaṃ mañjula-navīna-gopatvaṃ tatrāpi navīna-śabdena tasya prathamato nitya-nūtanatā ca dhvanitā | puraścaraṇa-saṃvidhāneneti puraḥ saṃmukhe bhṛṅga-raṇita-kusuma-kalita-bakula-rāja-tale caraṇaṃ proddāma-madonmatta-gajendravad-vividha-vilāsa-samullāsitam itas tato bhramaṇaṃ tat-puraḥ-saraṃ yat saṃvidhānaṃ līlā-kamala-cumbana-kaṅkelli-nava-pallavavad-aṃśena nistula=nistala-dāḍimī-phala-kara-vinyāsa-kāñcan-yūthikā-samāliṅgana-pūrvaka -smita-nava-karpūra-saṃmilita-cañcala-nayana-kamalāñcalāvalokana-paramonmād aka-madhura-mādhvīka-pāyanam | tena malli-bakula-campaka-mādhavī-kanaka-yūthikādi-kusuma-cayana-vilāsa-mādhur ī-bharam anubhavantyāḥ śrī-vṛndāvana-rājadhānī-vilāsinyāḥ karṣaka ākarṣako bhūtvā tena tām unmādya nija-nikaṭam ākṛṣyety arthaḥ |

sukhena ślāghya-madhura-madhura-rasāsvādana-janita-paramānanda-sandohena samayaṃ sahaja-sarvadojjṛmbhamāṇa-vasanta-kālaṃ nirantaraṃ nirupama-vilāsa-mādhurībhiḥ saubhāgya-lakṣmī-bharaṃ gamayan prāpayann asti tayā sahānavaratam anirvacanīya-madhura-khelā-vilāsa-tat-paraḥ san sadā virājata eveti |

tato'haṃ sāntar-ānandaṃ -viśākhā-ghātini vṛnde mama vṛndāvanodyāna-pālikāpi tvaṃ katham etāsu militāsi ?

madhumaṅgalaḥ - priya-vayasya! iyam udyāna-pālī sa-lavaṇa-takra-ślathita-bhakta-bhakṣaṇāya tad-udyāna-pālanaṃ parityajya sāmpratam āsāṃ gṛha-pālī vṛttāsti | tat kathaṃ na bukkiṣyate ?

vṛndā - aye bhūsurābhāsa! kuṭabaṭo! nija-sahacara-prathama-mudira-vacana-jaladhārā-varṣeṇa praphulla-varṣābhūs tvaṃ santata-śravaṇa-kaṭu-śabdaṃ kurvan sarvān udvejayann asi |

mallī-bhṛṅgyau - devi lalite! svāminyā yad anya-patreṇa likhitam asti | tat kiṃ vismṛtaṃ bhavatyā ?

lalitā - kiṃ tat smāryatām |

mallī-bhṛṅgyau - samucita-kara-dāne yaḥ kuyuktim uttolya virodham ācarati so'tra baddhvā śīghraṃ praheya iti |

lalitā - āṃ | tat-kara-dāna-virodhī madhumaṅgala eva | tad enaṃ latā-pāśena dṛḍhaṃ nibadhya komalāyāḥ priya-sakhyāḥ savidham ānītvaiva jaṭilābhimanyu-pārśve yuvābhyām eva satvaraṃ samarpyatām | yathā sa yāva-grāma-siṃho'bhimanyur eva tāḍana-pūrvakaṃ sva-karaṃ gṛhṇāti |

madhumaṅgalaḥ antaḥ-sa-bhayam iva - vayasya! kiñcin nigūḍhaṃ kāryaṃ mama gṛhe vidyate | tat sampādyāgacchann asmi |

tato'haṃ - dhig brāhmaṇa! katham abalā-vāg-āḍambareṇa mad-agrato'pi bibheṣi ?

madhumaṅgalaḥ - mahāśūra! ghaṭṭī-pālasya tava govardhane dāna-vartanyāṃ bahuśaḥ śauryaṃ anubhūtam asti | yat tasmin dine etābhir eva vṛndāvana-kara-nimittaṃ gāndharvā-nideśena nijottarīya-paṭāñcalena baddhā nīyamānam api māṃ vīkṣamāṇa eva vilakṣas tvam āsīḥ | aham eva nija-bhūsuratvaṃ vivṛtya bhāgyena kathañcid urvārito'smi |

ity uktvā bhītim anukṛtya palāyantam iva taṃ kare gṛhītvā parāvartya mayoktaṃ - lalite! tādṛśyāḥ komalābalāyā api katham ahaṃ karaṃ dāsyāmi ? pratyuta balāt kāmam ādāsya eva |

iti niśamya netra-bhāgena mām īṣad avalokayantī rādhā susmitā āsīt |

nāndīmukhī - citre! bāṭikā-prāghuṇa ity asya kas tāvad abhiprāyaḥ ?

lalitā - nāndīmukhi! taj jānaty api kathaṃ pṛcchasi ? yat sarva-kālīna-nija-vāsa-grāma-mahāvanam apahāya vatsara-ṣaṭ-saptaka-mātram atrāgato'sti |

nāndīmukhī - priya-janma-bhūmes tyāgena kiṃ tāvat kāraṇam ?

rādhā auccaiḥ - tat-sthānasyāsvācchandyāt janatādhikyena tad-grāme nagara iva jāte abalā-vadha-bhāṇḍa-sphoṭana-nava-nīta-haraṇādi-vividha-visadṛśa-vyavasāyābh yāsena janita-bahu-vidha-vikarmābhilāṣasyāsiddhatvāt nirjane'smin mahati ghane vṛndāvane kulābalā-kulānāṃ geha-deha adhara-daśana-vasanāni svācchandyenāpahartum adhika-lālasaiva |

ity evaṃ lalitayā sphuṭaṃ vyāhṛte sa-smitaṃ sākūtam āha - lalite! sāmpratam asya tādṛśa-vyavasāyo na dṛśyate |

rādhā punar anuccaiḥ - satyam eva kathyate | yad ayaṃ samprati sva-dharma-tyāgena visadṛśa-saṃskāreṇa ca janitānyādṛśa-buddhi-kṛta-cauryādi-duṣkṛtaṃ lalitācāryayā pūrvam api vihita-niṣkṛtena nirvāsya, nirveda-kṛta-vivekena tāsām eva kṛṣi-vṛttam eva nija-dharmam ācarya prakāmaṃ śasyāny utpādya tābhyaḥ pradāya tat svāṃśam api svayam ādāya tāḥ svātmānam apy ānandayan mahāśucir iva virājate | ity eva sphuṭaṃ viśākhāpi sa-smitaṃ bhāṣitavatī |

tatas tan niśamya sarveṣu hāsa-kolāhala-mahotsavam āviṣkurvatsu sa-kapaṭāsūyaṃ mayoktam - sakhe subala! dhūrtābhir imābhir narma-bhaṅgī-miṣeṇa mama vṛndāvana-rājyādhikāritaiva dūrīkriyamāṇāstīti samadhigataṃ bhavatā | subalaḥ - na kevalam adhikāritaiva dūrīkṛtā kintu karṣako'pi kṛto'si |

vṛndā - subala! tvaṃ bahu-śruto vicakṣaṇas tathānayor api parama-snigdhaḥ | tat kathaṃ nāndīmukhyā sahānayorḥ parama-snigdhayor api rājya-hetor vivadamānayor ucita-nyāyāvalokanena virodhaṃ na davayasi ?

tato bhadraṃ bhadram iti mayā lalitayā cokte subalaḥ prāha - vayasya! prathamaṃ tāvat katham āsām etad rājyaṃ tal lalitaiva kathayatu | paścād bhavān api kathaṃ vā bhavad-rājyaṃ taj jñāpayatu |

tato'haṃ - subala! yāsāṃ vraja-deva-kanyānām ajñānenāpi saṅgam ācarya jāta-vyalīko'haṃ prāyaścittena śuddho'bhavaṃ sa kathaṃ tābhiḥ samam api punar vākovākaṃ vistarayāmi ?

vṛndā - mahāśuddha! bhavad-vāg-gandha-mātreṇāpi samudita-kaluṣa-sañcayā etā api śrī-vṛndāvana-cakravartinyā nūnam aśeṣa-vidhinā śyāmala-viṣama-śara-sarovara-mahā-tīrthe punaḥ punaḥ snapanena śuddīkṛtā eva sva-nikaṭam āpitāḥ santi tac cīrṇa-niṣkṛtayor ubhayoḥ saṃvāde doṣo nāsti | tal lalite! bhavaty eva kathayatu |

lalitā - prathamaṃ tāvad asmin vṛndāvana-rājye'syālīka-vādino dhūrtasyādhipatyaṃ tāvad dūre'stu sambandha-leśo'pi nāsti |

nāndīmukhī - katham iva ?

lalitā - sva-paitṛka-rājye bṛhad-vana eva kula-kramāgata-santata-vāsitvāt |

nāndīmukhī - kim atra pramāṇam ?

lalitā - bhāgavatādi-purāṇa-vaktṛ-vyāsādi-munīndra-vacanāny eva |

subalaḥ - lalite! madhyasthena mayā yathārtham eva vaktavyam | tvan-mukham ālokya mithyā vaktuṃ na śakyate | tad asya bṛhad-vana-rājyatvenaiva bhavatyā vṛndāvana-rājyādhipatyaṃ kim āyāti ? kintu tatra cet mahā-pramāṇam asti, tad vada |

lalitā - pratyakṣaṃ parokṣam api bahutara-purāṇa-vacana-kulam asti | tatrāpi pratyakṣa-parokṣayoḥ pratyakṣam eva balīya ity anusāreṇa pratyakṣam eva grāhyam |

nāndīmukhī - kiṃ tat pratyakṣaṃ pramāṇam ?

lalitā - mayā kiṃ tad vaktavyam ? yuṣmākam anubhūtam eva tat |

nāndīmukhī - na smaryate | tat prakāśaya |

lalitā - brahma-gṛhiṇī-sāvitrī-prabhṛti-devy-ādibhir dundubhi-vāditrādi-kolāhala-pūrvakaṃ kṛto'tra mahā-siṃhāsane you ratnābhiṣekaḥ sa ca trilokī-vāsiṣu kasya vā paramānanda-pradāyako na saṃvṛtto'sti |

tataḥ subalaḥ - lalite! etat tu tāvad anyathātvena nirūpya priya-vayasyo yuṣmān apy ātmasāt kartuṃ virājamāno vartate |

lalitā - subala! etac ced bhavad-dvipada-gopa-priya-vayasyaḥ satyam eva vakti tarhi vṛndāvana-rājye æbhiṣiktāyā mahā-siṃhāsana-sthāyā ity ādi tathaitasyāś caraṇānujīvino mamety ādi vyāhṛtya svāmy asau sāmpratam api kathaṃ tac caraṇa-paricaraṇa-mātraika-lābhāya tan-mantra-rājam ādātum āgraheṇādhyavasyann astīty ādi sarvaṃ kiṃ bhavādṛgbhir vismṛtam ?

nāndīmukhī smitvā - lalite! asya vilāsino rāja-putrasya madana-modaka-bhojino mahā-kāmukasya yat pralapitaṃ tat kim atra pramāṇaṃ syāt ? anyac ced gāḍhaṃ pramāṇaṃ syād darśaya |

vṛndā - yad yat pramāṇam iyaṃ darśayati, tat tad evāsyonmādino rāja-putrasya pakṣam āśritya yuvābhyāṃ khaṇḍyate | ato'nyat sarvatra prasiddham api pramāṇaṃ lalitātikopena noṭṭaṅkayati |

nāndīmukhī - vṛnde! tat tvayaiva tāvat kathyatām |

vṛndā - premnā nijāsādhāraṇa-sārūpya-dāna-pūrvakam iyaṃ vṛndāṭavī priya-sakhyā sva-priya-sakhītve nityaṃ nirūpitāstīti |

nāndīmukhī - kīdṛśaṃ svārūpyaṃ tat kathyatām |

vṛndā - śrūyatām -

tanor asyā jyotiḥ-parimala-carac-campaka-latā-
valī vidyud-vallī-jayi-kanaka-yūthī-tatir api |
svarūpaṃ sārūpyaṃ param agamayad vallava-pure
mukhasyāpi prodyad-ruciratara-rājīva-nivahaḥ ||1||

dṛśor īṣad ghūrṇan-nava-kuvalayānāṃ samudayas
tathā līlās tiryak-kamana-gamanonmatta-hariṇaḥ |
lasad-bimbī-vṛndaṃ vara-vikaca-bandhuka-nikaro'py
asausīdhu-syandi-sphuriad-adhara-yugmasya sukṛtī ||2||

bhujāyā vallaryaś calana-lalitāś cañcu-nicayāḥ
śukānāṃ nāsāyās tila-kusuma-sakhyā dyuti-bhṛtaḥ |
smitasya pronmīlat-kumuda-nikaro danta-surucer
alaṃ gandhair andhīkṛta-madhukarāḥ kunda-kalikāḥ ||3||

bhruvor bhaṅgī-bhrāmyad-bhramara-vara-paṅktiḥ parimitā
lalāṭasya sphūrjat-subhaga-baka-puṣpāti-suṣamā |
alaṃ veṇer udyan-mada-śikhi-śikhaṇḍāvalir asau
śruter muñjāyuktir madana-dhanuṣo jyā-dyuti-muṣaḥ ||4||

alaṃ bilvaṃ tālaṃ karakam udayac cāru-kucayoḥ
sphurad-vakṣaḥ-sthalyāḥ kanaka-kṛta-siṃhāsana-gaṇāḥ |
nitambasyaitasya sphurta-nava-ghaṇṭā-rava-bhṛtaḥ
sphuṭaṃ vaṃśa-dhvānāñcita-guru-giri-sphāra-vikaṭāḥ ||5||

varoru-dvandvasya smara-kali-samarthasya sarasa-
prabhārambhā-stambhāḥ sthala-kamala-saṅghāś caraṇayoḥ |
sadonmāda-prodyad-gaja-gamana-śikṣā-guru-gater
marālī-pālīnāṃ lalita-calitodyac-caturatā ||6||

alaṃ bhrājaj-jambū-phala-malaka-paṅkteḥ śata-mitaṃ
madhau mañju-dhvānāḥ pika-yuva-kṛtāś cāru-bhaṇiteḥ |
prasanna-śrī-vaktra-sphurita-nayana-prānta-naṭana-
kramasya smerodyat-sarasija-naṭat-khañjana-gaṇaḥ ||7||

sphurat-premṇā netrāñjana-galita-pānīya-vitater
yamī ceto-gañgā-jalam amala-cittasya satatam |
ghana-sveda-syandasya ca vividha-kāsāra-nivaho
mahārāgasyoccai ruci-rucira-guñjā-phala-kulam ||8||

sapatnī-nāsānāṃ satatam atitāpaṃ janayatāṃ
suhṛc-chreṇī-nāsā-pramadam anubelaṃ racayatām |
vapuḥ-saurabhyāṇāṃ parimilita-sarva-vraja-bhuvāṃ
nikāmaṃ kāśmīra-vraja-kamala-garbhā vara-rucaḥ ||9||

sumeroḥ kāntīnāṃ mada-damaka-dṛpyal-lava-kaṇa-
chaṭāyā vidyuc-chrī-racita-bhajanāyās tanu-rucaḥ |
sphurad-bhūmi-bhāgāḥ kanaka-nicitāḥ sadma-nivahā
guhāntaḥ-kuñjāntar-girikula-śilāś ca kvacid api ||10||

hradāḥ śrīman-nābhes tad-upari-lasal-loma-laharer
bhujaṅgālī-kālī bata vakaripor vepathū-bhṛtaḥ |
vadānyatvādīnāṃ surataru-gaṇānāṃ ratna-khacitāḥ
paraṃ romāñcānāṃ priyaka-guru-kiñjalka-nikaraḥ ||11||

pare ye muktāḥ syuḥ sthira-cara-padārthā vraja-bhuvaḥ
sadā stavyā bhavyais trijagati nikāmaṃ jana-kulaiḥ |
sad-aṅga-pratyaṅga-prakara-suṣamāyāḥ param umā-
rati-śrī-varṇyāyāḥ pariṣadi yathā yuktam api te ||12||

rameśa-svānandocchalita-parama-vyoma-purato'py
ajasraṃ visphūrjad-vipula-sukhadaika-druma-latā |
samasta-brahmāṇḍe śaśivad-udayat-prauḍha-yaśasas
tataḥ śrī-rādhāyāḥ prakaṭam aṭavīyaṃ priya-sakhī ||13||

tato'haṃ sāṭopam avadam -

vrajendra-svārājye vijayi-yuvarājatva-vidhinā
samāsiktaḥ sneha-stimitam atimitrādi-valitaḥ |
nijām etāṃ rakṣāmy aṭavim iha gocāra-miṣataḥ
kathaṃ svārūpyeṇaiva tu bhavatu vaḥ sāmpratam iyam ||14||

tac chrutvā vṛndā -

sakhitvaṃ yo yasya vrajati nija-sārūpyam athavā
na cet tasya syān no bhavati param anyasya hi tadā |
kathaṃ no gṛhṇāsi druta-gatir idaṃ hanta kathayan
svayaṃ gatvā lakṣmīṃ tad inasamarūpaṃ gaṇam api ||15||

tan niśamya sāṭṭa-hāsaṃ madhumaṅgalaḥ - bho asatya-vādini vṛnde! kurcikā-lobhena nija-devītvam utsṛjya vandinī bhūtvā, mithyā-stava-mātreṇaivāsmad-vṛndāṭavīṃ nija-sakhyāṃ sañcārayituṃ kathaṃ śakṣyasi ?

nāndīmukhī - lalite! vijña-prācīna-munīśvara-vacanaṃ vinā ko'pi nirasto na bhaviṣyati tasmāt purāṇa-vacanam eva darśaya |

lalitā - asya pakṣam āśritya tādṛgbhir evaṃ cet kathyate tadā tatra gatvā bhagavatyāḥ sakāśād bahūni purāṇa-vacanāni śrūyantām |

subalaḥ - bhavatya eva paṭhantu |

lalitā - vallava-jātīnāṃ tatrāpi strīṇām asmākaṃ purāṇa-vacana-pāṭhe'dhikāra eva nāsti |

subalaḥ - vṛndeyaṃ devī | tad iyam eva śrāvayatu |

vṛndā smṛtim abhinīya - atra subahūni vacanāni santi | tāni kati pāṭhyāni kintu anyeṣu deśeṣu anyāḥ pṛthak pṛthag devīr adhikariṇīr uktvā rādhā vṛndāvane vane iti sarvopamardakaṃ purāṇa-vacanaṃ bhagavatyāḥ sakāśāt kena vā na śrutam asti |

tatas tāsāṃ jayābhimānena praphullatām ālokya madhumaṅgalaḥ sāṭopam āha - nāndīmukhi! sarva-purāṇa-śirasi mahopaniṣadi gopāla-tāpanyāṃ vṛndāvanasya kṛṣṇa-vanatvena prathita-khyātyā vṛndāvana-rāja-dhānī-purandaratvena priya-vayasyaṃ brahma-bhavādayo'pi nirantaraṃ gāyantaḥ santīti ke vā na jānanti ? tataḥ śrutyā smṛtir bādhyate ity asmākam evedaṃ rājyaṃ susiddham | tat sakhe subala! vidāvayām ūritaḥ para-rājya-kāṅkṣiṇīḥ |

tataḥ sakhe tvam eva me priyaṅkaraḥ priya-vayasya iti sānandaṃ madhumaṅgalam āliṅgati mayi kiñcid vailakṣyam iva rādhādhiṣṭhita-nikuñjam ālokya lalitādi-mukham ālokayantyāṃ nāndīmukhyāṃ rādhā smitvā anuccaiḥ - aho kṛṣṇeti śabda-śravaṇa-mātrata evānena mahā-dūra-darśinā tad-artham abuddhvaiva para-rājye'smin sva-tātam arpayatā kiṃśuka-kusuma-sādṛśyena durvidha-bodhasya rolambasya śuka-tuṇḍa-pāna-smaraṇaṃ suṣṭhu samānītāḥ smaḥ |

tatas tasminn eva varṇa-vinyāse solluṇṭhaṃ lalitayāpi prakāśite sati kṛṣṇa-vana-śabdasyārthāntaraṃ nūnam eṣā ghaṭayiṣyatīti tad-abhiprāyaṃ manasi manāk vicārayati mayi nāndīmukhī sacamatkāraṃ māṃ prāha - jayākāṅkṣin! ekaṃ vijñāpayitum icchāmi yadi tubhyaṃ rocate |

tato'haṃ - kāmaṃ kathyatām |

nāndīmukhī - śyāma-vana-samāsam ācarya tvayā saha tat-samāsenaiva nyāyam ācarya tvāṃ parājitya svarājyam ādātuṃ laliteyam abhilaṣati |

tato'haṃ - vividha-kusuma-candana-varṇikādibhiḥ śṛṅgāra-racanācāryeyam | tad eva jānāti yad anayā tad-vana-puṣpair muhuḥ śṛṅgārito'smi | tad vyākaraṇasya keyam ?

vṛndā smitvā - vyākaraṇa-vijñaṃ-manya! tvatto'pi mat-priya-sakhī lalitā tad-vyākaraṇasya prathitācāryā | lalitā - pāmari vṛnde! apehi apehi |

vṛndā - tvat-pakṣam āśritya vivadamānāṃ māṃ kim ity ākṣipasi ?

lalitā - bhoḥ samāsācārya-śārdūla! kathaṃ svepsitāpara-samāsena vibhīṣikāṃ pradarśya mat-priya-sakhyāḥ khelāspada-kṛṣṇa-vanam idam ādātuṃ vṛthaivādhyavasyasi | yato'tra nityaṃ vaiśvānaravaj jājjvalyamāna-bahuvrīhi-karmadhārayādy-avadhāraṇataḥ svayam eva dūrād evāpasariṣyasi | [samāsābhijña kṛṣṇa-vana-śabdasya narma-cchalena tat-puruṣa-samāsaṃ viracayya para-rājyaṃ grahītuṃ katham abhilaṣasi | yad atra karmadhāraya-bahuvrīhi-samāsayor evāvakāśaḥ |]

tato mayoktaṃ - caturaṃmanye! prakaṭe'tra tat-puruṣa-samāse kathaṃ karamadhārayādi-yojanā sambhavati | bhavatu bhavatu durjana iti nyāyena tad eva tāvat kathaya śrotavyam |

rādhā anuccaiḥ - vanasyāsya ghanatā-prācaryeṇa kṛṣṇaṃ śyāmaṃ ca tad-vanaṃ ceti karmadhārayaḥ sphuta eva |

ity evaṃ lalitayāpi sphuṭaṃ bhāṣite campakalatā sa-ślāgham āha - lalite! sādhu sādhu satyaṃ satyaṃ yataḥ karmāṇi ariṣṭa-keśyādi-vadha-kāliya-damana-govardhanoddharaṇa-nitya-rāsādi-līlā dhārayati niṣpādayati prakāśayati vā ity asya vanasya karmadhārayatvaṃ sphuṭam eva prasiddham |

punar lalitā rādhānucca-bhāṣitam evānuvadati - kṛṣṇāni kvacid kvacid atiśyāmāni vanāni yatra tat kṛṣṇa-vanam iti vṛndāvanasya viśeṣaṇatvena bahuvrīhir api |

vṛndā -- satyaṃ satyaṃ kālindī-tīra-rāsa-sthalyām andhakāri-baṭa-vanaṃ, tathā govardhanopaśalya-para-rāsa-sthalyām andhakāri-niviḍa-vanaṃ sarvānanda-karaṃ suprasiddham eva |

indulekhā - lalite! satyaṃ satyaṃ bahavo brīhayo dhānyādi-śasyāni kiṃ vā kedārikā-jātatvān muktā eva brīhayaḥ | bahavo brīhayo yasmin nityasya vanasya bahuvrīhatvaṃ sphuṭam eva |

tataḥ sa-garva-garbhitaṃ hasantīṣu tāsu mayoktaṃ - nānā-kuṭa-kalpanā-nagarī-cakravartini lalite! mukham atra tat-puruṣa-samāsaṃ kalpita-karmadhāraya-bahuvrīhibhyāṃ kathaṃ davayituṃ śakyase |

lalitā - mahā-paṇḍita! tat-puruṣas tatpuruṣa iti bāraṃ bāraṃ jalpasi | tatpuruṣas tāvad aneka-vidho bhavati | tatra katamo'yaṃ sa iti suṣṭhu nirṇīya kathyatām |

mayoktaṃ - jaḍa-buddhike! kṛṣṇasya vanaṃ kṛṣṇa-vanam iti ṣaṣṭhī-tatpuruṣas trijagati suprasiddha eva |

rādhā - kṛṣṇasya vanam iti cet tarhi sakhīsthalī-baṭa-śreṇir eva puruṣa-śārdūlasya tava vanam | yataḥ ṣaṣṭhī-tatpuruṣo'pi nityaṃ tatraiva vartate |

atra ṣaṣṭhī-samāsasya sambhāvanāpi na vidyate ity evaṃ vihasya lalitayāpy ukte nāndīmukhī - lalite! eṣa te vāg-vinyāso garbhita-sandarbha iti lakṣyate tat prakāśya kathyatām |

tato lalitā netrānta-nīlotpala-mālayā mām akurvatī smita-garbhitam āha - nāndīmukhi! ṣaṣṭhī kācid ekā | tasyāḥ puruṣaḥ patir eva jano vā ṣaṣṭhī-tatpuruṣaḥ |

viśākhā sa-smitaṃ - lalite! tat-puruṣo jñāta eva | sā tāvat kā ?

lalitā - candrāvalī |

viśākhā - candrāvalī kathaṃ ṣaṣṭhī ?

lalitā - devī-gaṇa-madhye prathamaḥ kaṃsa-gopo govardhana-mallo mahā-bhairavaḥ | dvitīyā tan-mātā bhāruṇḍā caṇḍī, tṛtīyā candrāvalī-mātā mahī-karālā carcikā | caturthī śaivyā kālī | pañcamī padmā śaṅkhinī prasiddhā | ṣaṣṭhī sakhīsthalī-baṭa-vāsinī candrāvalī ṣaṣṭhī | yato baṭa-vana-vāsitvāt tasyāḥ ṣaṣṭhītvaṃ yuktam eva |

tataḥ sarveṣāṃ hāsa-kolāhala-vṛtte ahaṃ svagataṃ - aho buddher variṣṭhatā vraja-bālānāṃ, yad aham api vacanāṭopa-vilāsair nirvacanīkṛto'smi | prakāśaṃ sa-nirvedam ivāhaṃ - nāndīmukhi! asmad-datta-bhoga-rāga-masṛṇa-vasanādibhiḥ saṃvardhitābhir asmad-datta-muktā-maṇi-pravāla-kamala-rāga-marakata-vajrādi-khacita-vividha- bhūṣaṇa-bhūṣitābhiḥ sāmpratam abhinava-yauvana-mahādhana-garveṇojjhita-guru-laghu-gaṇanotkarābhir asmat-kṛṣaka-gujjara-gajjarībhir apy etābhir helollāsita-cañcala-nayana-prānta-nartana-pūrvakaṃ sāhaṅkṛti-vacanāḍambara-vinyāsa-bhareṇa samasta-vraja-sāmrājya-sārvabhaumasya paramoddaṇḍa-kumāro'ham api niravadhi-viḍambyamāno'pi kevalaṃ bhagavatī-caraṇa-parijana-mukhya-nāndīmukhī-mukham ālokya tathaika-grāma-vāsenāpakīrti-bhayena ca etat-kṛtaṃ pratīpa-vyavasitam api etāvantaṃ kālaṃ duḥkhadatvenāpi na gaṇitavān asmi |

sāmprataṃ mama doṣo na deyaḥ | adhunaiva nija-nija-vakṣasi masṛṇa-mecaka-paṭa-pariveṣṭitam ativicitrita-kārtasvara-sampūṭa-yuga-puṭitam aruṇa-dvitīyā-śaśadhara-mudrā-mudritaṃ sva-sva-parivṛḍher api kadāpy anālokita-caraṃ durlabha-nava-tāruṇya-dhanaṃ mahā-tīvra-nakha-bhañais tathaiva nirupama-daśana-cchada-padmarāga-mahā-ratnam api daśanoddhara-sāmantair api luṇṭhayitvā etā vacana-dhana-daridrā vidadhāno'smi |

iti sāṭopaṃ sahasopasṛtya tāḥ sandidhīrṣau mayi kuṭila-bhrū-nartana-valita-smita-śavalita-kaṭākṣeṇa mad-avalokana-pūrvakam itas tato manāg apasarpantīṣu sarvāsu, sa-roṣam iva lalitā - aye śyāmala rasa-pāna-nirata! apehi apehi | etāṃ te matta-tāra-bhaṭīṃ vrajeśvaryai varṇayituṃ vayaṃ calitāḥ smaḥ |

satyabhāmā sa-camatkāraṃ hasantī - vinodin! ekaṃ praṣṭum icchāmi |

kṛṣṇaḥ - priye! vijñāpaya |

satyabhāmā - rādhā-svagata-lapitāvalir eva lalitādibhir api katham anvavādi ?

kṛṣṇaḥ - priye! rādhāyāḥ kāya-vyūha-rūpā eva lalitādayas tat kathaṃ nādhigamiṣyanti ?

satyabhāmā - subhaga! rādhāyā narmottara-varṇa-vinyāsaḥ kathaṃ vā bhavan-mānasa-sañcārī babhūva ?

madhumaṅgala sa-gadgadaṃ - priyasakhi satye! parimala-mañjarī-mañjula-mṛgamadāv iva paraspara-saṃpṛktau gāndharvā-giridhāriṇau tat kathaṃ na sañcaratv iti |

iti tad-vacana-niśamana-madhura-payaḥ-pāna-parivardhita-gāndharvā-virahotkaṭa- kaṭu-garalodbhaṭa-vikaṭa-jvālā-jāla-janitābhiḥ | punaḥ punaś cālyamāna-hṛdaya-marma-nimagnārdha-bhagna-pratapta-lauha-tiryag-avaśalyojjṛ mbhita-yātanā-bharato'pi mahā-tīvra-pīḍāvalībhir abhito'vanta-nirbhara-kātaro yadā babhūva tadaiva tad-avadhānataḥ sañcarad-apūrva-jāḍya-mohonmādādi-priya-sahacara-samudaya-sahita-sūddīptata ma-stambha-kampādy-aṣṭa-sāttvika-priya-vayasyeṣu bāḍham ahaṃ pūrvakaṃ ahaṃ pūrvaka-kṣelana-vidhinā narmocchalita-paraspara-vijayāya pragāḍha-prāgalbhyam upalabhya yugapat tvaritam upary upari tam āliṅgituṃ sarvataḥ sarabhasam ārabhamāneṣu - re re vidagdha-śiromaṇiṃ-manyāḥ! khelana-samayam uttamaṃ labdhāḥ stha ity upālabhya śrīmat-premānirvacanīya-pariṇāma-viśeṣa-svarūpeṇa niravadya-hṛdya-sauhṛdyācintya-mahima-mahauṣadha-rasāti-vaśīkṛta-sapriya-par ijana-gaṇa-kṛṣṇaika-sarvasva-rūpeṇa samastātarkya-mahā-mahā-prabhāva-bahuvidha-līlādi-śakty-apaṇa-cintā-ratnādi -ratna-viñcholīka-maṅgalākareṇa nirupama-vividha-vaidagdhya-cāturya-samayādi-vijñatva-sugandha-kusumotkarān irbharārāmeṇa śrī-śrī-rasa-nāma-prāṇa-priyatama-narma-sakhena sa-bhrū-bhaṅgaṃ nayana-ghūrṇana-līlayā vihita-pratiṣedhāt svayam api ca paścād avadhāya | bho bhoḥ! anāyyam anāyyam iti rasajñāṃ daśanaiḥ saṃdaśya laghu laghu sa-saṅkocaṃ sva-pṛṣṭena dūram apasaratsu teṣu - tato'sphuṭa-bahir-vikāra-nikaraḥ sambhṛta-hṛt-kampātiśayaḥ sa śrī-śrīmān yādavendraḥ svagatam idaṃ vilalāpa - hā mat-prāṇa-kapota-vāsa-baḍabhi-prema-sphuran-mādhurī-dhārāpāra-sarid-vare! guṇa-kalā-narma-prahelīkhane! hā man-netra-cakora-poṣaka-vibdhu-jyotsnā-tate rādhike! hā hā mad-duritena kena nidhivat prāptā karāt tvaṃ cyutā ?

tataḥ satyabhāmā - yādavendra! śrīman-mukhāravindād gokula-vilāsa-mādhurī-makarandaṃ dhayantyā api mama pipāsā param ullālasīti | tat-kṛpayā tad eva punaḥ pāyaya |

kṛṣṇaḥ - priye śrūyatām |

tato madhumaṅgalenoktaṃ - sakhi lalite! priya-sakhasyāham alaṅghya-vākya-sacivo'smi | tad apūrvaṃ kam apy utkocaṃ mahyaṃ dehi | mayā mauktika-mūlyena vaḥ sācivyaṃ vidhāsyate |

viśākhā - ārya! kim apy atra nāsti | sāyaṃ sa-krośanārthaṃ tubhyaṃ varāṭikā-catuṣṭayam avaśyaṃ deyam | yadi pratītir na kriyate tvayā nāndīmukhī pratibhūr gṛhyatām |

madhumaṅgalaḥ sa-krodhaṃ - avadya-bhāṣiṇi ābhīrike! tiṣṭha tiṣṭha | eṣo'haṃ sadya eva tavaitat prāyaścittaṃ kārayann asi iti nigadya māṃ pratyuvāca - priya-vayasya! bhavan-mṛdula-vacana-druta-ghṛta-dhārayā saṃvardhita-garva-vaiśvānarābhir amūbhiḥ suṣṭhu bhavantam upālabhya mām api baddhā netuṃ vyavasīyate |

tato'haṃ - sakhe! satyaṃ satyaṃ yathā vinā rājadhānī-jayena tad-deśāḥ suṣṭhu vaśā na bhavanti | tathaitad yūtheśā parābhavam antareṇa tadīyāḥ katham amūr amūkā na bhavantu | iti nigadya rādhā-sanāthaṃ kuñjaṃ paśyan sa-nirvedaṃ punar avadaṃ - kiṃ kartavyaṃ sā kilaitad bhayenaiva mat-sānnidhyaṃ nāsāditavatī iti niśamya drutam udgrīvikāvalokanāt saṅkucantī rādhā kuñja-madhye niviṣṭaḥ babhūva |

satyabhāmā - tatas tataḥ ?

kṛṣṇaḥ - tato'haṃ - nāndīmukhi! lalitādīnāṃ tāruṇya-dhanād api tasyās tāruṇya-dhanaṃ pracurataram amūlyam apīti jñāyatām |

nāndīmukhī - katham iva ?

mayoktaṃ - yata āsāṃ tāvat sampūṭa-dvaya-parimitaṃ tat tasyās tu mahā-mataṅgaja-kumbhato'pi nistalatvenonnatatvena pariṇāhena ca pravīṇatare hṛn-madhyasthe gokula-prasiddha-taskara-bhītyeva mṛgamada-paṅkādi-lepena varṇāntaram āpite hiraṇmaya-kumbha-yugale paripūrṇaṃ tat |

nāndīmukhī - mohana! atisuguptam etad dhanaṃ kadāpi bhavad-dṛṣṭa-caraṃ vṛttam asti |

tato'haṃ sa-smitaṃ - nāndīmukhi! vidyuc-camatkṛtim iva sakṛd īkṣitam asti |

nāndīmukhī - kadā ?

mayoktaṃ - ekasminn avasare nija-sarovara-snānād uttīrya nija-madhurāṅgataś cīnāṃśukena rahasi tayā niḥsāryamāṇe payasi sumanoharaṇāya daivāt tatraivāgatena mayā manāg evāvalokitaṃ tat tataḥ sā sabhayam iva sahasaiva śyāmala-śāṭikāñcalenāvṛtavatī | samprati mad-bhāgya-vaśād yadi kutrāpi yauvana-dhana-garvitā sāsmad-rājyābhilāṣiṇī mac-cakṣuṣor aparokṣībhavet tadā nakha-daśana-bhaṭa-sāmantān antareṇāpi chāyā-dvitīyena mayā kara-kamala-yugenaiva tat-kumbha-dvayam āloḍya tāruṇya-dhanānya ātma-sātkṛtya sādhvasa-labdha-kampa-pulakāyāṃ tasyāṃ yūtha-nāthāyāṃ nirvacanī-kṛtāyāṃ tad-amātya-ghaṭeyaṃ mahā-vaikulyena sva-sva-tāruṇya-dhanaṃ gṛhītvā palāyitum api suṣṭhu-sthānam api nāpsyati kiṃ vā tad-dhana-samarpaṇa-pūrvakaṃ śuddha-bhāvena mām eva paricariṣyati | tad atikṣudrābhir ābhiḥ sva-mahimonnāha-glāni-kāriṇā vākovākena kim ?

tataḥ kiñcit smitvā nāndīmukhīṃ prati rādhā anuccaiḥ prāha - ayi capala-brahmacāriṇi! apehi apehi |

viśākhā - aho uḍḍīya calitum aśakyasya bimbīmātraika-bhojino bubhukṣitasya lolubha-śukasya manasi durlabha-madhura-drākṣā-bhakṣaṇam etat |

madhumaṅgalaḥ - priya-vayasya! mad-abhīṣṭa-pāritoṣikaṃ dehi dhruvam adhunaiva bhavad-rājyābhilāṣiṇīṃ rādhāṃ tāṃ bhavat-kara-gatāṃ vidhāsye | tato'ham - sāyaṃ miṣṭānna-bhojanaṃ dāsye |

madhumaṅgalaḥ - māthura-rāja-pārśve phutkṛtya tad-aśvārūḍhānāṃ śatam ānīya pṛṣṭha-deśe carma-rajjvā kaphoṇi-dvaya-bandha-pūrvakaṃ kaśābhis tat-patir abhimanyus tathā tāḍayitavyaḥ yathā sa eva tām ānīya dadāti |

tataḥ sarve smayayanti sma |

lalitā - viśākhe! kam api mahābhāgam uddiśya yat kiñcin nivedayāmi tat śṛṇu |

viśākhā - kathyatām |

tataḥ kadamba-bhūruhāgram abhivīkṣya lalitā - bho vṛndāvana-cara-tapasvi-vara! tvaṃ tāvat phalāhārī khyātas tat-sva-maryādhām ullaṅghya bhavad-ayogya-parama-durlabha-sādhvī-hṛdayaṅgama-mahā-dhane lālasām udvahan kathaṃ kaluṣito bhavann asi ?

viśākhā - lalite! bubhukṣito'yaṃ tapasvī phalam anālabhya etad ayogyam api kartuṃ pravṛtto'sti | tad uttama-phalam asmai samuddiśyatām | tathāpi dharma-vṛddhir bhaviṣyati |

lalitā smitam apavarya - viśākhe! kim asau mānasa-jāhnavīṃ na jānāti ?

viśākhā - sarvatra bhramaṇa-śīlo'yam atiprasiddhāṃ tāṃ kathaṃ na jñāsyati ?

lalitā - tad vāyavya-tīre sarvataś-calā kācid apūrva-padmā sphuṭam ekā vallarī vartate | tasyā madhya-bhāge parama-manoharaṃ ahrasvaṃ tumbī-phala-dvandvaṃ tathāgre ca akṣīṇam akaṭu-bimbīphala-yugalam asti | (199)

viśākhā - gosvāmin! tvaritam eva tatra gatvā tva-yogya-tad-anuttama-phalopabhogena sādhvī-dhana-lobham apahāya sva-dharmaṃ pālayatā bhavatā parama-sukhinā bhūyatām |

tataḥ sarvāsu hasantīṣu mayoktaṃ - lalite! tapasya-sāvayācita-vṛttiḥ kara-pātrī bhakṣaṇe niṣiddhaṃ tumbīphalaṃ nopabhuṅkte | kintu atraiva nirbhara-nija-pradyota-bhareṇa yā dṛśyamānāpi na dṛśyate | tasyāḥ kāñcanavallyāḥ kroḍe madhura-rasa-maya-śrī-phala-dvandvaṃ yad vidyotate tat svayam eva saivāgatya praṇaya-pūrvakaṃ madhura-vacanenainaṃ nimantryāsya karo yadi pariveśayati, tadā tad-upabhogena sukhī bhavann asau tathāśiṣayati yathā tat-phalonnatir mahatī syāt |

tatas tan niśamya rādhā anuccaiḥ - narma-lampaṭo'yaṃ dhūrtaḥ | śaṅke vaidagdhyenātratyāṃ mad-avasthitim avadhārya mām eva kadarthayitum imāṃ vacana-bhaṅgīṃ vitanoti | tad itaḥ kuñjāntaram āsādya sva-gopanam eva nūnam ucitam |

iti manasi bhāvayantyāṃ tasyāṃ punar mayoktaṃ - priya-sakhi lalite! ayaṃ vṛndāvana-cārī mahā-vinodī kṣuṇṇa-yūtheśāṃ tvāṃ paṭṭa-rājñīṃ vidhāya tvayā sahaika-siṃhāsa upaviśya viśākhā-prabhṛti-vṛndāvana-carīṇāṃ lāsya-vilāsam ālokayitym abhilaṣati tad ājñāpyatām etā nṛtyantu |

lalitā sa-krodhaṃ - nāndīmukhi! asman-muktā-kedārikā-kara-parivartanena kim asya vidūṣakasya narma-dhanam eva dāpayituṃ vayam atra vyāghoṭyānītāḥ smaḥ ? tad etāṃ narmādi-gati-kriyām apahāya yathāsau subalena saha yathārthaṃ lekham ācarya kedārikā-karaṃ dadāti tathā vidhāyāsmān drutaṃ gṛhāya prasthāpaya |

nāndīmukhī - bhavatīnāṃ kiyān karaḥ saṃmataḥ syāt tat tāvat kathaya |

lalitā - śyāmākādi-kṣetra-karato dhānyasyādhikaḥ karo lagati | tato'pi kārpāsasya | tato'pi vāstu-bhūmeḥ pracurataraḥ | apūrvāmūlya-muktā-kedārasya tato'pi parārdha-guṇaḥ | tad-alaukika-muktā-kedārikām imāṃ dharma-śāstrokta-vṛndāvana-rājya-vihitālaukika-māna-daṇḍena parimāya lekhaṃ vidhāya ca subala eva kathayatu |

nāndīmukhī - kiyat pramāṇaṃ sa khalu māna-daṇḍaḥ ?

lalitā - mayā kathyamānaḥ sa khalu kena pratīyatāṃ | tad etat kṣetra-pālikayā sarva-śāstrābhijñayā vṛndayaiva sa nirūpayitavyaḥ |

nāndīmukhī - bhadraṃ vṛnde! madhyasthayā tvayaiva muktā-māna-daṇḍaḥ kṛtvā dīyatām |

vṛndā devī - vāstu-dhānyādi-kaṅkvādi-kārpāsa-mauktika-kṣamāḥ | mīyante'ṅguṣṭham ārabhya kramād aṅguli-pañcakaiḥ || iti | anyatra ca - apūrva-muktā-kṣetrāṇām anarghya-karato budhaiḥ | anāmikāṅguli-prāyo māna-daṇḍaḥ prakīrtitaḥ || iti |

nāndīmukhī - kṣura-pramātra-khānita-bhūmer anāyāsenaivānargha-śasyotpādakatvāt kaniṣṭhaiva |

nāndīmukhī - lalite! yady api tad eva yuktaṃ bhavati tathāpi vrajendra-kumāra-mukham ālokya bhagavatī-paricārikāṃ māṃ ca dṛṣṭvā anāmikaiva sthāpyatām |

lalitā - vṛnde! tvaṃ tāval lekha-kriyāyāṃ māna-viṣaye ca nipuṇyāsi tat sarvābhiḥ sambhūya gatvā nāndīmukhī-subala-saṃmati-pūrvakaṃ kedārikāṃ parimīyāgamyatām | nāndīmukhī - kṣuṇṇa-yūtheśvari! ekaṃ prārthayitum icchāmi |

lalitā - kāmaṃ kathyatāṃ yogyaṃ cet kartavyam |

nāndīmukhī - ayaṃ tāvat sva-deśaṃ vihāyātrāgato navīna-prāghunaḥ tatrāpi vṛndāvana-rājñīm āśrito'sti ihāpi bahv-āyāsenojjaṭa-bhūmiṃ kṛṣṭvā vaḥ prakāma-dhana-lābhaṃ vardhayann asti | tasmān māne kṛte bhavatīnāṃ bhoga-rāgādi-vyayena bahu-hānyā punaḥ kṛṣi-karaṇo vimanaska iva bhaviṣyati | kṛte'pi māne karaṃ dātum api na śakyate | ato māna-karaṇaṃ vihāya nija-bhāgam ādāya tat-samucitāṃśam api pradāyāsya prakāmam utsāhaṃ vivardhayantu bhavatyaḥ |

vṛndā - kīdṛśaṃ sa bhāgaḥ ?

nāndīmukhī - tvayā kiṃ na jñāyate ? yad asya paramojjvala-kṣetrasya samāna eva dvayor bhāgaḥ | tathāyaṃ para-grāmād āgatya kṛṣi-vṛttiṃ kurvann āste |

raṅgaṇamālā anuccaiḥ - asau para-grāma-vāsī bhaumiko na syāt | sāmprataṃ etasmin vane vāsam ācarya śrī-vṛndāvaneśākṛṣim ācarann asti | tad asya ṣaṣṭho bhāga eva prāptavyo bhavati | kathaṃ samānaṃ labhatām ?

viśākhā - ayi mugdhe! bhāga-nirṇaya-cālanayā kim asmākaṃ yato māna-pūrvakaṃ sarvadā kara-dānaṃ kartum eva mahā-rājñīnām ājñā-lekhaḥ samāgato'sti tat katham asmābhiḥ svātantryeṇaivaṃ kartuṃ śakyate ?

tato lalitā-viśākhayor mukham avalokya sva-karṇāvataṃsaṃ nāndīmukhyai netra-kūṇanena vṛndā darśitavatī | tato'lpaṃ smitvā nāndīmukhī kiñcid upasṛtya vṛndayā saha utkoca-dāna-kathan-mudrābhinayena tayor īṣad iṅgitam evādhigamya mad-antikam āgatya sānucca-bhāṣaṃ - mohana! vṛndāvana-rājñyāḥ sarvādhyakṣa-sacive khalu lalitā-viśākhe | tad anayoḥ paramottamam utkocaṃ kam api dehi | tadaiva tavābhimatam eva drutaṃ sampādayitavyam etābhyām |

tadāhaṃ sānandaṃ - sakhi nāndīmukhi! yathā anyā na jānanti tathā ime eva nirjana-kuñje mat-samīpam ānīyetāṃ yathā etad abhīṣṭam utkocaṃ dattvā prīṇayāmi |

nāndīmukhī - sundara! etāḥ khalv anayor abhinnā eva tad asaṅkocaṃ prakaṭam atraiva dehi |

tato'haṃ - svābhimatārtha-lābhena vinā pūrvam eva kathaṃ dātavyam | yadi mayy apratītiḥ syāt tarhi tvayy eva sthāpayāmi |

nāndīmukhī sa-śiraś-cālanaṃ - nahi nahi |

tato'haṃ - āṃ brahmacāriṇyās tu viṣaya-sparśe kālūṣyam iti cet tadā mat-pratīti-pātryāṃ sādhvī-pravarāyāṃ raṅgaṇamālikāyām eva tad arpayāmi |

nāndīmukhī - rasika-śekhara! prathamaṃ tāvat śrāvaya kiṃ vā kiyad vā dātavyam | tena tāvataiva vānayoḥ santoṣo bhaven na veti nirdhārayāmaḥ |

tadā mayoktaṃ - bhavatu | śrūyatām | vṛndāvana-rājasya mama vana-pālanam apahāya dhana-lobhena mad-rājñīṃ rādhikām anusṛteyaṃ vṛndā | tat prathamam utkoca-dānena kāyasthām enām ātmano vaśāṃ vidadhāmi |

nāndīmukhī - bhadram etat |

tato'haṃ - carama-śarvaryāṃ paramākalpa-kalpanācāryayā gāḍhānurāga-vihvalayā gāndharvyā yena mad-vakṣo-gaganam ākalpitaṃ tenaiva niravadyārdha-candra-padaka-rājena sva-hastenaināṃ bhūṣayāmi | tataḥ kaustubhād apy adhika-dedīpyamānenātula-tat-sahodara-mac-cumbaka-maṇinā yad gāndharvayā praguṇa-paraspara-praṇayoddhura-keli-kautukena bakula-rāja-tale parivartitaṃ apūrva-rasa-samudra-saṃloḍanāt samudbhūta-ghanībhūta-tat-sārāṃśa-rūpaṃ man-maṇito'py anarghyaṃ sva-cumbaka-mahā-ratnaṃ tat-tad-advaita-dayitam api lalitāyai dāsyāmi | yathāsphuṭam asau tena sva-karṇābhyarṇam alaṃkaromi |

tataḥ punaḥ punar viśākhā-vadanam īṣad avalokyāhaṃ sa-smitam avadam - anukṣaṇa-paramānurāga-bhareṇa sva-karābhyāṃ suṣṭhu viracayya sva-kuṇḍa-kuḍaṅgāṅgane etat priya-sakhī gāndharvā suvaidagdhyena yī̀aṃ mahyam arpitavatī | tayaiva vicitrāṅka-mālayā mad-dhṛdayākāśa-viśākhāṃ viśākhām apy alaṅkṛtya paritoṣayāmi |

tac chrutvā - alīka-rājendra! tiṣṭha tiṣṭheti vyāharantī rādhā manasaiva līlā-kamalena tāṃ tāḍayati sma |

lalitā - padmādhara-rasāhiphenāśana-pramatta! apehi apehi!

viśākhā - ārya vidūṣaka-pravara madhumaṅgala! bhavad-vayasyaḥ kiṃ bhavato'pi guruḥ kiṃ vā tasya bhavān gurur ity avagantuṃ sarvāḥ samabhilaṣanti |

lalitā - viśākhe! śrūyatām | kapaṭa-nāṭakasya yaḥ kusumaśara-nāmā naṭas tasya suprasiddho yaḥ śuci-nāmā vidūṣakas tenāyaṃ dhūrtaḥ śiṣyatvena kṛpayānugṛhīto'sti | madhumaṅgalas tu bhinna-sampradāyi-bhojana-lampaṭa-nāmno vidūṣakācāryasya prathīyān śiṣyaḥ |

viśākhā - lalite! tad enaṃ brāhmaṇaṃ miṣṭānnaṃ bhojayitum icchāmi |

lalitā - viśākhe! asau karma-sūcakaḥ paramānucāno mahā-brāhmaṇaḥ | tat katham asmākaṃ brāhmaṇetara-gopa-jātīnāṃ rāddham annam aśnātu |

viśākhā - paramottama-dvijābhyāṃ mallī-bhṛṅgābhyāṃ sva-hastenānnaṃ saṃskṛtya paramādareṇa yathāsau bhojyate tathaiva sampādanīyam |

tatas tac chrutvā krodhena kampamāna iva madhumaṅgalaḥ prāha - aye avadyavādini garvitābhīrike! etad duḥśravaṇa-narmotkaṭa-kaṭu-lavaṇa-digdha-dagdhārdha-paryuṣita-vāg-godhūm a-roṭikāḥ saṃbhojya mama madhura-karṇāv eva suṣṭhu kaṭūkṛtau, kiṃ punar mukha-vivaram | tad vidūṣaka-gopa-vadhūnāṃ yuṣmākaṃ chāyā-nikaṭa-bhūmim api kadāpi na spṛśāmi | kintu prātar evāsmaj-jāti-yājñika-vadhū-vargam upasarpiṣyāmi | tatas tena paramādareṇa mac-caraṇa-kṣālana-pūrvakaṃ kauśeya-dukūle paridhāpya sakarpūra-vāsitopalāpānaka-madhura-paramānna-sasaindhavārdraka-limpāka-nā nā-vidha-vyañjana-veṣṭita-saghṛta-sugandhi-śālyanna-phānita-śaṣkulī-kuṇḍalik ā-laḍḍuka-ghanāvartita-dugdha-rasālā-saśarkara-baddha-dadhi-vividha-baṭakotta ma-marīcādibhis tathāhaṃ bhojayiṣye | yathā vartmani succhāya-taru-mūleṣu svapan sva-gṛham āgatya saṅgavāvadhi svapann eva tiṣṭhāmi |

tatas tac-chravaṇena hāsa-kolāhale vṛtte mayoktaṃ - nāndīmukhi! kṣudra-gāminair eva sva-sva-grāma-sīmārthaṃ madhyastham ālambya nyāyaḥ kriyate | rājānas tu rājyaṃ sva-dordaṇḍa-balenaiva labhante | tad etad-rājya-hetor nyāyena kim ? mayā sahaitāḥ samaram ācarantu | tatra yasya jayo bhavet tasyaiva rājyaṃ sphuṭaṃ setsyati |

ity uktvā tad-artham iva sāṭopaṃ kiñcid upasarpati mayi tāsu ca itas tataḥ sa-bhaya-sahelanam apasarpantīṣu nāndīmukhī - vīra! sampraty asmat-samakṣam etāsām ujjvala-kula-vilasita-ballava-vadhūnāṃ dharṣaṇam etad bhavataḥ param asāmpratam eva |

ity avadhārayann ārād eva tiṣṭheti mām ābhāṣya lalitāṃ praty uvāca - lalite | sāmpratam asya vana-vīrasya nirjana-vane'smin pragalbhatā-mahatī bhavatīnāṃ tu śirīṣa-kusuma-mṛdulāni śarīrāṇi, tad deśa-kāla-balādikaṃ vīkṣya vivādaṃ tyaja |

tac chrutvā candramukhī - bho mugdhāḥ! nāndīmukhī satyaṃ kathayati | tac chṛṇudhvam | vayam abalāḥ komalāṅgyaḥ | ayaṃ tu nirjana-vana-puruṣo'ticapalaḥ | yasyā darśanād evāyaṃ sādhvasena vihvalo bhavati | sāpy asmac-cakravartinī nāntika-vartinī | sudurmukhābhimanyu-prabhṛti-vāhinī-patayo'pi sampraty etad-vṛttānabhijñā dūre vartante | tad-bhayānaka-deśe'sminn ātma-madhye dvandve patite sarvataḥ sarve luṇṭāka-duṣṭa-gamakāḥ samutthāya samasta-mauktikāni viluṇṭhya neṣyanti | tadāsmākam eva mahatī hānir bhaviṣyati | asya tu ṣaṣṭhāṃśa eva tato'lpa-hāniḥ | tad yadi sarvābhyo rocate tarhi vayaṃ saumyā iva bhavatyaḥ samprati rājya-vārtām apahāya samucitād apy adhika-mūlyena mauktikāny ādāya asya cillātakasya sparśa-mātreṇaiva janiṣyamāṇa-duṣkīrti-bharād ātmānam api saṃrakṣya sva-gṛham āsādayāmaḥ | paścād etad-vṛttānta-śravaṇād eva vṛndāvana-mahārājñī tan-muktā-pradānena drutam eva guru-prabhṛtīn santoṣya mahārāgeṇātivegena svayam atrāgatya dūrata eva kaṭakāṭopam avaṣṭabhya svayaṃ samaram akurvāṇā cañcala-nayanāñcala-pravaṇayā nīta-tīkṣṇādhāra-viṣama-śarāstra-saṃvardhita-bhrūkuṭi-dhanurdhara-sumukha- kañja-bhīṣaṇābhimanyu-prabhṛti-vāhinī-pati-dvāraiva tathā vigraha-bhaṅgīm āṭopayiṣyati | yathāyaṃ vana-madhya eva vīraṃmanyas tvaritam eva sādhvasena kampamānaḥ san bṛṃhita-hāheti-kamala-rāga-maṇi-prakara-khacita-cāru-cāṭu-cintā-rana-nikara-ra cita-mañjula-mālāṃ nija-kaṇṭhād uttāryopaḍhaukitīkṛtya tac-caraṇa-parisaraṃ śaraṇam upagacchann etat-samudita-gadgada-gadita-khara-dyuti-lavena tat-kāla-druta-citta-navanītayā tayā kāruṇyena prasādī-kṛtenaiva tad-yāvakāruṇa-maṇi-draveṇābhinava-śikhaṇḍāvataṃsaṃ śoṇam iva racayann etad-rājyaṃ tad-utpanna-nikhila-mauktikādikam api samarpya svayam api tām evānucariṣyati |

tac-chravaṇena sānandollāsa-sasmitaṃ rādhā-kuñjaṃ tiryag avalokayati mayi nāndīmukhī smitvā - gokula-pravīra! tvad-anurūpa-viṣama-śara-samara-pravīṇayā vṛndāvana-cakravartinyā samam eva bhavat-samara-paripāṭī paraṃ śobhate | etāḥ punar atīva komalās tad-abhyarṇam antareṇa tvayā saha tādṛśa-vigraha-vilāsaṃ katham ācarantu tad alīka-virodhaṃ parityajya sāmpratam anyāsām api mauktikam amūlyaṃ nirṇīyatāṃ paścād bhagavaty eva rājya-nyāyaṃ vicārayiṣyati |

tatas tāsāṃ sākūta-vacanam avadhāryaiva garvita-gopyo jitā jitā iti vadan sva-mukhe vāma-muṣṭiṃ bherīkṛtya vādayan madhumaṅgalaḥ sānandaṃ bhāṇḍavam ātanoti |

vṛndā - bho naṭa-pravara madhumaṅgala! asmac-cakravartinyām atrāyātāyām api tad-āhlādanārtham ātma-priya-sakhasya hāheti-ḍhakkā-vādyena śikṣā-vaiśiṣṭyena ṣaṭ-pado bhavan uḍḍīyoḍḍīya bhramarikām ādadānaḥ sphuṭam ito raṅgād asmād adhikam uddaṇḍaḥ tāṇḍavayann anena dvipada-gopena sārdhaṃ sugahanaṃ nandīśvara-goṣṭham āpsyasi | tadānīṃ tad-avalokanād vayam api cakṣuḥ-sāphalyam utsphārayiṣyāmaḥ |

tato'haṃ vihasya - nāndīmukhi! seyaṃ candramukhī sāmañjasya-ratā lalitādivad dvandva-pātinī na bhavati | ato vinā mūlyenāpy asyai santuṣṭena mayā mauktikāni deyāni | kintv iyaṃ mantra-vidāṃ mūrdhanyā tataḥ śvaḥ paraśvo vā parama-śuciḥ satī rahaḥ sthānam āgatya snānādinā parama-śucaye kāntadarpābhidhācārya-nirukta-mantra-paṭalaṃ mahyam upadiśatu | yatheha vṛndāvane gopenaiva mayā surādhikā-śrī-drutam eva labhyate |

tataś candramukhī kuṭilaṃ mām avalokayanty āha - aho mām api hitopadeśinīṃ kṛtānabhijñas tvaṃ kadarthayitum udyato'si ? nāhaṃ tava mantrābhijñā tan-mantra-caturā kāñcana-latair ācāryā kriyatāṃ bhavatā |

tato'haṃ - kāñcanalate! bhavad-vaidagdhyāvalokanena man-mano-bhramaras tvayi prakāmam anurajyann atīvotkaṇṭhate tat-parama-sundaratārādhikā bhavad-upakaṇṭha-vartinī mañjulataraikāvalir ekā sasmitam ālokayantīnām āsāṃ samakṣam eva paramotkaṇṭhite mad-urasi sneha-bhareṇa svayam eva tvayā yady adhīyate tarhi mūlyam antareṇāpi bhavad-abhīṣṭa-mauktikāny avaśyaṃ vitariṣyāmi | api ca mat-pariṣvaṅga-lalita-ratna-hāra-trayeṇa bhavat-kaṇṭha-madhya-nābhi-pradeśānalaṃ prasādhayiṣyāmīti tām anusarati mayi sā māṃ tiryag-avalokayantī huṃ kurvatī kiñcic apasasāra | rādhā ca sasmitaṃ kurvatī ātmani śaṅkām ādhāya sambhramam avāpa |

tato viśākhā tarjany-aṅguṣṭha-choṭikayā nāndīmukhīm abhimukhīkṛtya netra-kūṇanena raṅgaṇamālikā-tulasike darśitavatī |

nāndīmukhī vihasya - mohana! ime rādhikā-priya-caraṇa-tat-pare tad-atīva-priye raṅgaṇamālikā-tulasike tāṃ vinā-kṣaṇam api kutrāpy avasthātuṃ na śaknuvatas tad anayor muktā-mūlyaṃ nirṇīya tūrṇam ete tad-antike prasthāpaya |

tato'haṃ sāntarānandaṃ vihasya - nāndīmukhi! tulasyā adṛṣṭacara-cañcala-nayanāñcalāvaloka-lava-marikca-kṣoda-miśrita-susmita-nava- ghanasāra-lava-parimilitāśruta-cara-nava-nava-bhāṣita-makaranda-pāyanena vihvalīkṛtam iva māṃ sneha-vihvalā raṅgaṇamālikā mad-urasi nija-kuca-kuṭmalābhyām avaṣṭabhya maj-jīvātu-rūpa-svādhara-pīyūṣa-pāyanena drutaṃ sandhukṣayatv iti |

tataḥ sarvāsu hasantīṣv avanata-mukhyau te viśākhā-pṛṣṭha-lagne babhūvatuḥ |

nāndīmukhī - muktāphala-vāṇijya-vilāsin! yūtheśayor api rādhā-viśākhayor mauktika-mūlya-nirṇaye yan mano na dhatse | tatra kiṃ kāraṇam ?

tato'haṃ - sā yūtheśā mat-savidham āgatya cet svayaṃ nirṇayati | tadaiva nirṇayanīyam | tad-agocare kena nirṇīyatām ?

nāndīmukhī - vīra! mūlyaṃ tāvat prakāśaya | yathā tac-chravaṇena tan-mūlya-dravyāṇāṃ samāhṛtis tayā kriyate |

mayoktaṃ - rādhā-viśākhayor advaitād dvayor api mad-atīva-priyayor yat kiñcin mūlyaṃ kathyate tac chrūyatām | mat-pṛṣṭha-mañjulatara-tamāla-saṃvalita-masṛṇatara- dakṣiṇa-savya-bhujā-svarṇa-latayor gāndharvikā-viśākhayor lalita-natāṃsa-nihita-vilāsollasita-parimilita-supracaṇḍa-dor-daṇḍa-yugalasya surabhi-kusuma-kula-parivāsita-vana-vihāra-mādhurīm anusṛtasya parasparam aviṣama-nirupama-prema-kalāpāvalokana-kautukena mama gaṇḍa-raṅga-sthale tan-madhura-vadana-sudhākara-pravīṇa-naṭa-pravarau yugapat pṛthag vā mṛdu mṛdu tāṇḍavaṃ samullāsayantau mad-ānanda-kandaṃ kandalayatām |

kiṃ ca, rādhā-kuṇḍa-taṭī-kuḍuṅga-bhavanāṅgane bhramad-bhramara-jhaṅkṛti-parimilita-surabhi-kusuma-vṛnda-syandamāna-makar anda-mañjula-bakula-talāmala-kanaka-vedikāyāṃ mañjula-malli-kusuma-dala-kula-kalpita-praśasta-sukumāra-talpopari svarṇa- yūthikā-kusuma-kṛta-candropadhāne vāma-kaphoṇim avaṣṭabhya saṅkucita-jānu-dvayaṃ sukhopaviṣṭasya man-mano-madhupāśrayavāsantyā viśākhayā svarṇa-sampuṭa-sthita-kuṅkuma-rasaṃ kiñcit ślatham ivālokayantyā sva-sakhya-praṇaya-madhūnmādena nistala-nija-vakṣoja-yugalād ākṛṣṭa-dara-kaṭhinībhūta-surabhi-kuṅkuma-paṅka-milanād īṣad ghanīkṛtya tena mṛdu mṛdu rūṣite mama pulakita-vakṣasi mat-prāṇa-pañjara-śārikā rādhikā kadācit svasya kadācit viśākhāyāḥ kuca-sampuṭa-vikṛṣṭa-nava-mṛgamada-draveṇa saromāñcaṃ campaka-kalikāgreṇa vallari-makarāṅkura-patrāṇi praguṇākalpa-kalpanayā kalpayantī nirbhara-parasparāsamānordhva-sauhārda-saurabhya-bhareṇa camatkṛti-valita-mad-deha-mano-vākyāni paraṃ parivāsayatv iti |

ato rādhā-viśākhe sa-snehaṃ yugapat supulaka-paraspara-cātu-rakṣika-vīkṣaṇena lajjite babhūvatuḥ |

viśākhā - lalite! lampaṭatā-nāṭye tal-lampaṭa-naṭābhyām asambhava-manoratha-nāma-nāṭakasya vidhīyamānābhinaya-vīkṣaṇāya nirjana-vana-raṅge'smin yathārtha-nāmnī nāndīmukhīyaṃ mauktika-pradāna-nimittaka-vitathā-vāk-prastutyāsmān sabhāsadaḥ kartuṃ saṃrakṣya prakāreṇa viḍambayitum udyuktāsti | tad atra raṅge yasyā raṅgo vidyate sā kila kulavatī sādhvī sphuṭam asya catuḥṣaṣṭhī-kalā-vidagdhasya naṭasya lāsyam atropaviśya paśyantī bhadreṇa kula-dvayam utkīrtayatu ahaṃ tu gṛhaṃ gacchāmi |

tato nāndīmukhī -sakhi viśākhe! asya narma-karmaṭha-śīlasya durlīlasya vacana-vilāsa-mātreṇaiva kathaṃ nirvidya khidyase ? kṣaṇaṃ tiṣṭha | niḥsandeham adhunaiva muktā dāpayiṣyanty asmi iti tām ābhāsya nivartya ca mat-savidham āsādya māṃ prāha - durlīla gopa-yuvarāja! bhavad-visadṛśa-narmālāpa-śravaṇena viśākhādayo mad-upari śaśvat khidyante | tat kṛpayā samprati narma-karma-pañjikā-prapañcaṃ saṃrakṣya kraya-vikraya-pañjikām udghāṭya draviṇādi-mūlyena muktāḥ pradāya dhruvam amūr bhavat-snigdha-gāndharvā-camūs tvaritam anurañjaya |

tato'haṃ - nāndīmukhi! yadyapi rādhā mayi kāṭhinyam eva santatam ātanoti, tathāpi sahaja-snigdhasya mama manas tu tan-nāma-mātra-śravaṇād eva nāṅgam eva samastaṃ drutam anusandhatte tadānu tat-sahacarīṣu kāṭhinyena kim ? tato dina-dvayābhyantare yāvan nirṇīta-mūlyam upasthāpayanti | tāvad eva tat-suvarṇālaṅkāraṇādi-raupyādi-rasādi-priya-gavādikaṃ dhanaṃ mayi sthāpyatayā mayi saṃrakṣya etad-anurūpa-kiyan-mauktikāni gṛhṇantu |

ity ābhāṣya punaḥ kṣaṇaṃ maunena vimṛśyāha - nāndīmukhi! santata-dayita-gocāraṇa-līlayā vane vane bhramatā mayaitat sarvaṃ kutra rakṣitavyam | pratīti-pātram api ko'pi na dṛśyate | rakṣite ca para-ramaṇī-dravye lajjāpakīrtito mahad bhayaṃ labhyate | tat satyam ucyate prastuta-mūlyaṃ vinā etat kim api na sampadyata eva |

nāndīmukhī - mohana! etad apūrva-mūlyaṃ kutrāpi na dṛṣṭaṃ na vā śrutam asti |

tato'haṃ - vidagdhe nāndīmukhi! īdṛśam etad bhūmi-jātāpūrva-mauktikaṃ tvayā brahmāṇḍe kutrāpi dṛṣṭacaraṃ śrutacaraṃ vā asti ? tad-apūrva-padārthasya mūlyam apy apūrvam | tatrāpi na vayaṃ muktā-vyāpāriṇaḥ kintu kevalaṃ bhagavatī-pādānām ādeśena bhavad-āgraheṇa cātra pravartitāḥ smaḥ | tasmāc ced icchā syāt tarhi mitho nirdhārita-mūlyaṃ prastutaṃ dattvā parama-caturā etā mauktikāni gṛhṇantu | no ced gṛhaṃ gacchantu | paśya madhyāhna-prāyo divaso jātas tad vayam api godhana-sambhālanāya govardhanaṃ gacchāmaḥ |

tato nāndīmukhī sanirvedam iva lalitāntikam upetya anuccaiḥ - sakhi lalite! sakhi viśākhe! bhoḥ sarvāḥ priyasakhyaḥ!

tataḥ adbhuta-tapasvini! tiṣṭha tiṣṭha iti nāndīmukhīm ākṣipya māṃ prati lalitā smitvā - dhīra-lalita yuvarāja!

tataḥ paramānanda-sandohena mayā vicitya vicitya paramottama-mauktika-saṅcayaiḥ sva-hastena vicitra-śilpa-kalpanayā rādhāṅga-pratyaṅgābharaṇāni viracayya suvarṇa-sampuṭe nidhāya tan-nāma-mudrayā cihnitīkṛtya lalitā-viśākhādi-sakhī-maṇḍalīnāṃ ca bhūṣaṇāni tathaiva nirmāya pṛthak pṛthak sampuṭe nyasya tat-tan-nāma-mudrayā cihnitīkṛtya tathaivāgrathitāny apy uttama-mauktikāni bahūni ca nāndīmukhyā saha madhumaṅgala-subala-tat-kālāgatojjvala-vasanta-kokilādi-hastena rādhā-kuṇḍa-nikuñja-mandire prahitāni |

rādhayā smita-lalita-lalitā-viśākhādi-sakhībhiḥ samaṃ smita-śavalita-harṣeṇādāya sādara-madhura-pracuratara-pakvānna-tāmbūla-vīṭikābhir madhumaṅgalaṃ praṇaya-rūpa-gandha-candanair vara-tāmbūlaiś ca subalādikaṃ ca santoṣya tad-dhastena sva-hasta-sampādita-surabhi-sukumārāruṇa-kusuma-vicitrita-kāñcana-yūthikā-m ālya-karpūra-vāsita-tāmbūlopaḍhaukanena nirbharam ānandito'haṃ praṇayādhikyena tan-mālya-bhūṣitas tat-tāmbūlam upayuñjānaḥ sakhībhiḥ saha gosambhālanāya govardhanam āgataḥ |

tataś ca svarṇa-sampuṭaṃ samudhghāṭya lalitā tad-alaṅkaraṇena sānandam ānanditāṃ rādhāṃ prasādhayāmāsa |

tad anu lalitā-viśākhādayaḥ sakhyo'pi parasparaṃ tat-tat-sampuṭābharaṇenātmānaṃ bhūṣayāmāsuḥ | tatas tāḥ sva-sva-gṛhe gatvā tat-pracuratarādbhuta-mauktika-pradānena sva-sva-patiṃ sva-sva-gurūṃś ca paraṃ santoṣya punar gāndharvā-saras-tīra-gāndharvā-sthānīm avāpya mitho man-madhura-madhura-narma-vārtā-vinodena sukhaṃ vijahruḥ |

satyā - gokula-vilāsārāma-matta-kokila! tatas tataḥ ?

kṛṣṇaḥ - priye! śrutaṃ śrotavyam | tad alaṃ tad-ati-vārtayeti bruvann eva tan-madhura-rahasya-keli-vṛttāntodghāṭana-vaikulyātiśayenādhairyaṃ -

mat-kaṇṭhasya suvarṇa-bandhura-maṇi-vrātollasan-mālikā
mac-chabda-grahayor alaṃ parilasat-svarṇāvataṃsa-dvayī |
mat-kāyasya sugandhi-kuṅkuma-lasac-carcā parā sā kadā
hāhā yāsyati dṛk-pathaṃ mama punaḥ puṇyair agaṇyair iha ||

iti kṣaṇaṃ maunam ālambya punaḥ sautsukyaṃ -

mad-vakṣaḥ-sthala-campakāvalir iyaṃ man-netra-padma-dvayī
saudhāsiktir iyaṃ mad-eka-vilasat-sarvāṅga-lakṣmīr iyam |
mat-prāṇoru-vihaṅga-vallarir iyaṃ mat-kāmita-śrīr iyaṃ
maj-jīvātur iyaṃ mayā punar aho hā hā kadā lapsyate ||

iti vilapan sāśru-dhāras tal-līlā-smaraṇa-vihvalaṃ bhūmau nipatya sa-śabdaṃ rudantaṃ madhumaṅgalam āliṅgya tad anu - prāṇa-vallabhe! tvam eva jīvātu-rūpā rādhāsīti sa-kampaṃ sa-gadgadaṃ lapan tāṃ satyāṃ pariṣvajya muhur muhur dīrgham uṣṇaṃ ca uccair niśasann āsīt |

satyabhāmā ca - sambhrameṇa sāśru-romāñcā nija-śāṭikāñcalena taṃ vījayantī tūṣṇīm āsīt |

ity akhila-vṛttāntaṃ paurṇamāsī-śiṣyā samañjasā-mukhād ākarṇya saromāñcaṃ sakautukaṃ savyathaṃ lakṣmaṇā prāha - sakhi samañjase! tatas tataḥ ?

samañjasā -- tataḥ prathamam atisambhrameṇa kṣaṇaṃ tūṣṇīṃ sthitvā tad anu - prāṇanātha! nikhila-vraja-janaika-jīvana! jaya jaya dhairyam avalambasva dhairyam avalambasva | samāśvāsīhi samāśvāsīhīti vaiyagrya-viśaṅkaṭa-dhvaniṃ bhāṣamāṇayā muhur muhur vijanena mṛdu mṛdu madhurāṅga-mārjanena gokula-gamanārtha-prārthanādibhir eva nija-jīvita-nāthaṃ śanaiḥ śanaiḥ sandhukṣitīkṛtya nijānanta-sukha-sudhā-sindhūn nijānanta-prāṇa-parasparām api tṛṇavad dhruvam anapekṣya sadā cikīrṣita-nija-paramābhīṣṭa-tat-sukhābhāsa-lava-leśayā tac-caraṇa-paṅkajaika-gatyā satyayā tadānīm eva sakhī-dvārā tatrānīta-śrīmad-uddhava-mantri-rāja-sannirūpite samāgāmini paraśvo'hani madhura-dadhyannādi-bhojanānantaraṃ guru-dina-sita-daśamī-dhaniṣṭhābha-śubha-yoga-sambhāvita-vividha-guṇābhirā jitābhijin-nāma-san-muhūrta-vare sarvato nairvighnyena jhaṭiti samasta-praśasta-śastotpādana-puraḥsara-gokula-pura-praveśa-sampādayitrīṃ parama-maṅgala-kulojjvalita-yātrāṃ vidhāya savinaya-nirbandhena pūjya-caraṇa-śrīmad-agraja-mahānubhāvaṃ gokula-gamanārtham atyutkaṇṭhitayam api dvārakā-purābhibhāvanārtham abhisaṃrakṣya tatrabhavatī śrī-bhagavatī-pāda-padmān puro nidhāya sārdham uddhava-rohiṇīśvarībhyāṃ sakala-maṅgalāliṅgito madhumaṅgalālaṅkṛtaḥ śrī-śrīmad-vraja-nava-yuvarājas tat-kṣaṇād eva drutam itaś calitvā śrīmatā nandīghoṣa-rathena śrī-gokulopaśalyam āsādya pramada-sambhṛta-cintābhilaṣita-nijābhilaṣita-nijābhīra-śṛṅgāra-nikareṇāti-bhr ājamānaḥ san śrīmati nija-vraja-pure śubha-praveśam avaśyaṃ kariṣyatīti sudṛḍhaṃ sarva-sammatyā nirṇītam astīti tat-pariveśita-madhura-samācāra-sudhāsāram ānandāsāra-samplutā śravaṇa-caṣakaiḥ samācamya parama-saubhāgyavatī-śiromaṇi-mañjarī-satyabhāmāsamakakṣa-paṭṭa-mahiṣī sakala-sallakṣaṇa-guṇa-lakṣojjvalita-lakṣmaṇā sautsukyaṃ sālalāpa -- sakhi samañjase! etan-madhura-rasa-vārtāśravaṇād atīva utkaṇṭhitāhaṃ śrī-yādavendreṇa sārdhaṃ goṣṭhendra-goṣṭham avāpya rādhā-sakhya-puṣpa-saurabhyenātmānaṃ vāsayitum abhilaṣāmi |

samañjasā - sakhi tathaiva sarvathā bhavatu bhavatyā iti |

ādadānas tṛṇaṃ dantair idaṃ yāce punaḥ punaḥ |
śrīmad-rūpa-padāmbhoja-dhūliḥ syāṃ janma-janmani ||1||

yasyājñā-sudhayā prabodhita-dhiyā muktā-caritrair mayā
gucchaḥ puṣpa-bharair vyadhāyi ya iha śrī-rūpa-saṃśikṣayā |
jīvākhyasya mad-eka-jīvita-tanos tasyaiva dṛk-ṣaṭpadī
ghrāṇais taṃ paribhūṣitaṃ na tanutāṃ tat-keli-śīdhūtka-dhīḥ ||2||

muktā-caritra-puṣpaughair gucchaṃ gumphitam adbhutam |
vataṃsatu mat-snehāt śrīmad-rūpa-gaṇo rahaḥ ||3||

yasya saṅga-balato'dbhutā mayā
mauktikottama-kathā pracāritā |
tasya kṛṣṇa-kavi-bhūpater vraje
saṅgatir bhavatu me bhave bhave ||4||