Raghunathadasa Gosvami: Muktacarita

Input by ...



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Muktā-caritram

namaḥ śrī-gāndharvikā-giridharābhyām

kandarpa-koṭi-ramyāya sphurad-indīvara-tviṣe |
jagan-mohana-līlāya namo gopendra-sūnave ||

kraya-vikraya-khelābdau muktānāṃ majjitātmanoḥ |
mitho jayārthinor vande rādhā-mādhavayor yugam ||

nijām ujjvalitāṃ bhakti-sudhām arpayituṃ kṣitau |
uditaṃ taṃ śacī-garbha-vyomni pūrṇaṃ vidhuṃ bhaje ||

nāma-śreṣṭhaṃ manum api śacīputram atra svarūpaṃ
śrī-rūpaṃ tasyāgrajam uru-purīṃ māthurīṃ goṣṭhavāṭīm |
rādhā-kuṇḍaṃ girivaram aho rādhikā-mādhavāśāṃ
prāpto yasya prathita-kṛpayā śrī-guruṃ taṃ nato'smi ||

hari-caritāmṛta-laharīṃ vṛndā-vipināmbu-rāśimbhūtām |
rasavad vṛndāraka-gaṇa-paramānandāya santanumaḥ ||

ekadā kiñcin-mātra-śruta-pūrva-vṛttāntayā satyabhāmayā kṛṣṇaḥ sākūtaṃ pṛṣṭaḥ |


latās tā madhurāḥ kasmin jāyante dhanyanivṛti |
nātha mat-kaṅkaṇa-nyastaṃ yāsāṃ muktāphalaṃ phalam ||
[* This verse is quoted in UN 11.66 as an example of maugdhya. There the first line
reads:
kās tā latāḥ kva vā santi kena vā kila ropitāḥ]

tatas tad-vṛttānta-smaraṇāt kṛṣṇaḥ svāntar-glānir bahir vihasyāha |

gataḥ sa kālo yatrāsīt muktānāṃ janma valliṣu |
vartante sāmprataṃ tāsāṃ hetavaḥ śukti-sampuṭāḥ ||

tatas tad apūrvaṃ śrutvā sa-viśeṣa-śravaṇotkaṇṭhitayā tayā bāḍham āmreḍitaḥ
kṛṣṇaḥ punar āha | ekadā kārttike māsi gokule govardhana-girau
dīpa-mālikā-mahotsava āsīt | tatra sarvo jano vicitra-nepathya-sāmagrīṇāṃ
saṃskārāya sādhanāya ca paramāśakto babhūva | gopās tu svaṃ svaṃ bhūṣayanto'pi
viśeṣataḥ gavādi-paśūnāṃ prasādhanārtham udyuktā āsan | gopyaḥ kila
prasādhita-sadanā ātmanāṃ bhūṣaṇārthaṃ nānālaṅkāra-saṃskāra-sādhana-parā
babhūvuḥ | rādhā tu mālya-haraṇākhya-saras-tīropānta-mādhavī-catuḥ-śālikāyāṃ
sva-sakhī-samudayena paramottama-muktābhir vividha-bhūṣaṇāni racayitum
ārebhe |

mayā ca vicakṣaṇa iti yathārtha-nāma-kīra-kumāra-mukhatas tan niśamya
sa-kautukaṃ tatra gatvātipremāspadasya haṃsī-hariṇīti nāmno dhenu-yugalasya
bhūṣaṇautsukyena tāsāṃ sakāśe mauktikāni prārthitāni || tataḥ
suvividha-vaidagdhya-parimala-parilasita-sāmi-nimilita-vāma-nayana-nīlotpala-dal
āñcalena sāvahelanam iva manāg eva mām avalokya
muni-vrata-jatu-mudrita-hasita-hīrakānarghya-mahā-ratna-bahiḥ-prakāśaṃ
nirbharāveśa-viśeṣeṇa hārādi-gumphana-vilāsam eva vitanvatīs tāḥ prati sasmitam
idam aham ābhāṣitavān |
abhinava-yauvanā-mūlya-cintāmaṇi-labdhi-vivardhitottuṅga-garva-mahā-parvatā
vaguṇṭhita-karṇyaḥ! priya-vayasyasya mama prārthite kṣaṇam api karṇān
udghāṭayantu bhavatyaḥ |

tatas tāsām īṣat smitvānyonyam ālokayantīnāṃ madhye pragalbhā lalitā vihasya
saroṣam iva vyājahāra | aye nāgara! etāni bahu-mūlyāni mauktikāni
rāja-mahiṣī-yogyāni | tava mahiṣīnām evālaṅkriyāyai satyam abhirūpāṇi kathaṃ
na dāsyāmaḥ ?

tatas tad-vacaḥ śrutvā mayā kautukenāviṣṭena sāmnā punaḥ punar idam evoktam |
bhoḥ priya-bhūṣaṇāḥ! sarvāṇi yadi na deyāni tadā
mad-atyanta-priya-dhenu-yugala-śṛṅga-paryāptāny evāvaśyaṃ dīyantām |

tato lalitā sarvāsāṃ mauktikāni punaḥ punaś cālayantī bhūyaḥ prāha | he kṛṣṇa!
kiṃ kartavyam ? tava dhenu-yogyam ekam api nāsti |

tadāham uktavān | ayi parama-cature lalite! tiṣṭha tiṣṭha | ahaṃ kārpaṇya-bhāk
paścāt tvayā vaktuṃ na śakya ity upālabhya satvaram ambāṃ vrajeśvarīm āgatya
mātar dehi me mauktikāni | ahaṃ tu tāni kṛṣṭa-kedārikāyām eva vapsyāmīti
punaḥ punar avocam | tato mātrā vihasyoktaṃ | vatsa na mauktikāny uptāni
prarohanti |

tadā mayoktaṃ | mātar avaśyam eva dīyantāṃ dina-trayābhyantare prarūḍhāni
bhavaty eva sākṣāt kartavyānīty asman-nirbandha-parihārāsamarthayā tayā dattāni
bahūni mauktikāni | mayā gokula-jalāharaṇa-ghaṭṭa-samīpa-vartini
yamunopakaṇṭhe pauruṣa-trayam avagāḍhāṃ kedarikāṃ niṣpādya sahāsaṃ
paśyantīṣu kāsucid gopikāsu tany uptvā sā punar apūri | parito vṛtiś ca kāṣṭhair
niviḍā kṛtā |

tatas tāsāṃ mauktikaprārthanvacanāsvaranirāsārthaṃ kedārikāsekāya vayasadvārā
gavyeṣu prārthyamāneṣu solluṇṭhaṃ vihasya tāḥ procuḥ |
tanmauktikakedārikāseko'smākaṃ gavyena kathamucitaḥ | yatpriyagobhūṣaṇārthaṃ
kṛtamauktikakedārikāsekastāsāṃ gavāṃ dugdhenaiva kriyatām |
tatkedārikotpadyamāne phale nāsmābhirabhilāṣaḥ kartavyaḥ | iti śrutvā mayā
svagṛhāṇāṃ gavāṃ bahubhiḥ payobhireva tā darśayatā pratyahaṃ sekaḥ kriyate sma |

tataścaturthadivasa eva mauktikāni praūḍhāni | taddarśanenollasitena mayā
māturañcalaṃ gṛhītvānīya tadaṅkurā darśitāḥ | tān dṛṣṭvā tu mātā kimetaditi
manasi vicārayantī sandigdhā satī vrajaṃ jagāma | gopyas tu tacchrutvā hiṃsrā
latāḥ prarūḍhā iti parasparaṃ sahāsamūcire |

tato nātivilambena mūrvākāriṇyastā mauktikalatā vistāriṇyaḥ samālocya
samīpavartināṃ kadambānāmupariṣṭhāt krameṇāvarohitāḥ | tataḥ
katipayairdivasaistāḥ saurabhonmāditamadhuvrataiḥ kusumanicayairgopīnāṃ
camatkāramātanvānāḥ sakalaṃ gokulamevādhyavasāyan |

tato'ṣṭa-vidha-yonija-mauktikebhyo vilakṣaṇāṃ śriyaṃ dadhati muktāphalāni tāsu
jātāni tāni dṛṣṭvā vraja-vāsināṃ vismayo'tyarthaṃ jātaḥ | viśeṣataś ca gopīnām |
tataḥ praty aham eva tad-darśanena jāta-lobhās tāḥ mantrayāñcakrire | bhoḥ
sakhyaḥ bhadrena jñātam asmabhyaḥ kṛṣṇo mauktikāni sarvathaiva na dāsyatyeva |
bhavatu | tat-kṛta-mauktika-kṛṣi-prakriyāsmābhir na dṛṣṭāstīti na syāt |
tatrānadhyavasāyaṃ tyaktvā tad-dviguṇikāyāḥ kedārikāyayā ārambhaḥ kathaṃ na
kriyate ?

iti śrutvāticaturā lalitā prāha -- bhoḥ pavana-vyādhi-vyāpṛtā gopyaḥ!
govardhanoddharaṇādi-bhūmi-mauktikotpādanādikaṃ lokottaraṇām api duṣkaraṃ
karma | tena yad añjasā kriyate tat kila mahā-siddhato
labdha-siddhauṣadhi-mantrādi-prabhāvād eveti samasta-vraja-janair niścitam eva |
anyathāsmad-vrajendra-gṛhiṇī garbha-sarovarotpanna-sukomala-nīlotpalasya
jñāta-sva-gopa-jāti-kriyā-kalāpa-mātrasya gopālakasya tasya tat-tat-karaṇe katham
etāvatī śaktiḥ svataḥ sambhaved iti jānantyo'pi bhavatyaḥ
siddhauṣadhi-mantrādy-antareṇa yat-tat-karmaṇi pravartitum abhilaṣanti | tat khalu
pariṇatāvagādha-lajjā-parihāsa-sāgarāntaḥ-svapatanāyaiveti satyam avadhāryatām |

tatas tuṅgavidyā prāha -- asmābhir api
śrī-bhagavatī-pāda-padma-siddha-mantra-śiṣyā-nāndīmukhī-sakāśāt
siddha-mantram ekam ādāya kathaṃ na tathodyamaḥ kriyate ?

sarvāḥ -- bhadraṃ vadati tuṅgavidyeti nirṇīya tat-pārśvam upetya sa-vinayam
ātmābhilāṣaṃ nivedayāmāsuḥ |

tato nāndīmukhī svagatamāha -- aye nija-nayana-yugma-dṛṣṭi-sāphalyāya
cira-dinam asmad-vidhābhilaṣyamāṇa-kraya-vikraya-krīḍā-kutūhala-kalpataror
bāḍham akasmād asmād dṛśāṃ bhāgyātiśaya-vaśāt sākṣād bīja-rūpo'yam avasaraḥ
pratyāsanno babhūva | tad-vidagdhānāṃ śiromaṇīr apy etās tathā
yukti-sauṣṭhavātiśayena kṛtye'tra pravartayāmi | yathā sa tarus tvaritam eva
praūḍhaḥ phalavān bhaved iti manasi vicintya sāntarānandaṃ nāndī prāha -- bhoḥ
sakhyaḥ | satyaṃ mukundasya na mantra-kṛteyaṃ mṛdi mauktikā sṛṣṭiḥ |

sarvāḥ - tan nija-janena kāraṇa-śuktyādi-mātram antareṇa kathaṃ mṛttikāyām
asambhaveyaṃ tad-utpattiḥ pratīyate |

nāndī -- asyā bhuvaḥ svābhāvikedṛk-prabhāvād eva | yad vividha-ratna-jananīyaṃ
vraja-vana-bhūr iti śrī-bhagavatī-pāda-padmaiḥ punaḥ punar nivarṇyate | ṛtam apy
anubhūyante tathā | yataḥ
pravāla-nava-pallava-marakata-chada-vajra-mauktika-prakara-koraka-kamala-rāga
-nānā-phalādimanto hiraṇmaya-mahīruhāḥ sphuṭam atra jātā jāyamānāś ca
dṛśyante | ato'syām upta-muktāphalāni janiṣyante phaliṣyanti ceti kiṃ citram ? tad
bhavatībhir api surabhitara-navanītādi-seka-pūrvakam atiprayatnena tathā tat-kṛṣiḥ
kriyatāṃ yathā tato'py adhikatamāni paramottama-phalāni labhyante |

iti tad-vacana-mādhurīm āpīya sa-santoṣaṃ sa-ślāghaṃ pratyayantyaḥ sarvās tām
āliṅgya nijāṃ sthalīm āgatya spardhayā maj-jayāya samucita-vetanato
dviguṇa-triguṇa-gorasa-pradānena karma-kārānānāyya sthāne sthāne kedārikāḥ
kṛtvā peṭikāyām agrathitāni grathitāny aṅga-bhūṣaṇa-rūpāṇi ca yāvanti sthitāni
tāvanti yathā-yuktam alpāny eva saṃrakṣyāṅgataḥ samuttāritāni ca mauktikāni
niravaśeṣam uptvā pratyaham eva tri-sandhyaṃ go-dugdha-navanīta-suvāsita-ghṛtair
eva sekaṃ kartum ārabdhavatyaḥ |

tatastāsāṃ muktākṛṣikaraṇaśravaṇānmātsaryato lobhataśca candrāvalīprabhṛtayo'pi
sarvā vallabyastato'pyadhikakedārikāḥ sthāne sthāne kṛtvā
dehagehayorekamapyasaṃrakṣya samastamauktikānyuptavatyaḥ |

tataḥ katipayadināntare svasvakedārikāsu jātān hiṃsralatāṅkurān dṛṣṭvā
antargarbhitagarvābhirvallabhībhistābhiḥ sarvābhiśchalato matpriyavayasyāḥ
parihasyante sma |

ekasmin dine gorasānāmatīvavyayaṃ svasvagṛhasya ca nimauktikatāṃ vīkṣya gopāḥ
sasaṃrambhaṃ kāraṇaṃ papracchuḥ |

tacchrutvā vṛddhā ūcuḥ | bho āyuṣmantaḥ | nānuyogaviṣayo'yamābhirbālābhiḥ
kṛto mauktikakedārikānāṃ nimittaṃ bahulo vyayo'cirādeva bahutaralābho
bhaviṣyati | yatkṛṣṇakedārikāyāṃ rājadārāṇāmapi durlabhāni muktāphalāni kila
dṛṣṭāni santīti |

athaikadā viśākhayā svadekārikāsu tānaṅkurānnirīkṣya kāsāñcit karṇe
nibhṛtamidamuktam | bhoḥ sakhyaḥ | kṛṣṇakedārikāmadhye mayā yādṛśā aṅkurā
dṛṣṭā ete tu tādṛśā na dṛśyante | na jāne paścāt kiṃ bhavet |
kṛṣṇavayasyadṛṣṭinivāraṇārthaṃ chalataḥ suṣṭhu veṣṭyantām |

atha katipayadivasaistāsāṃ rādhādīnāmanyāsāṃ ca kedārikāsu kaṇṭakādicihnena
latābhirnijarūpe prakāśyamāne gopīkedārikāsu hiṃsrā latā jātā iti sakalagokula
eva khyātam |

etad ākarṇya vayasya-dvārā gāndharvā-goṣṭhyāṃ mayedaṃ sotprāsaṃ vijñāpitaṃ
śrutaṃ bhavatīnāṃ kedārikāsu bahūni muktā-phalāni jātāni santi | ahaṃ tāvat
snigdhas tat sa-vayasyāya mahyaṃ prathama-phalāni dīyantām |

tatas tābhir uktaṃ | yadi vayaṃ kṛṣim akariṣyāmas tadā sakala-goṣṭhaṃ
mauktikamayam abhaviṣyat | paśupālya-svadharmam apahāya sa iva kaḥ
kīlāsa-vṛttim [*NOTE: Karṣaka-vṛttiḥ pakṣe kārpaṇyam] āśrayet ||

tad ākarṇya mayā nikhila-vayasyāḥ savatsā gāvaḥ śakaṭa-vahā mahiṣyaḥ,
savarkarā ajā, vṛndāvana-vartinyaś ca mauktika-mayair mālādy-alaṅkārair
maṇḍitāḥ |

tataś ca gopyo lajjayā sva-bhūṣaṇa-vyatirekeṇa bahu-dhana-vināśena gopa-bhiyā ca
kim atra yuktam iti mantrayitum ārebhire | aye gṛhīta-kṛṣṇa-pakṣayā
dhūrta-nāndīmukhyā'bhadreṇa pratāritāḥ sma ity ābhāṣya sarps.aṃ tan-nikaṭam
āgatya tat-kathana-pūrvakaṃ bahuśas tābhir bhartsitā nāndīmukhī prāha | bhoḥ
tapobhyaḥ śape na mayā sarvathaiva pratāritāḥ stha, kintu yuṣmābhir eva tat sarvaṃ
vināśitam |

sarvāḥ | kapaṭini kathaṃ kāram |

nāndī | yato garvitābhir yuṣmābhir ḍhakkā-vādyavat kolāhala-prapañcena
savayasya-gaṇasya tasya śravaṇa-kuhare suṣṭhu-gocarīkṛtya kedārikāsu muktāḥ
sphuṭam uptāḥ tathā ko'py ekaḥ prahariko'pi tatra na rakṣitaḥ |

sarvāḥ -- etāvatā kiṃ na jātam ?

nāndī saroṣam | yaj jātaṃ tac caturaṃmanyābhiḥ śrūyatām | yuṣmān vijetum
abhīṣṭam iṣṭānna-pradānena suṣṭhu pralobhya dhūrta-guruṇā yuṣman-nāgareṇa
tena prerita-lolupa-bhaṇḍa-madhumaṅgalenāti-nirbaddhato vicitya kiñcij
jātāṅkurāḥ sarvā muktā niravaśeṣaṃ samādāya tatra tatra hiṃsrāvallī-kadambān
samāropya kayatyaḥ pṛthak svakṛta ekasmin kedāre pratnataḥ saṃropitāḥ |
tathānyāsāṃ tu tathaivānīya kālindī-gabhīra-nīrāntaḥ prakṣiptāḥ | iti mayā
sudṛḍhaṃ jñātam asti |

iti niśamya sarvā āhuḥ | ayi
kūṭatva-nāṭaka-naṭana-prakaṭanaika-kāryānindya-mahānandi | ayi
bhaṇḍa-madhumaṅgala-guruprāya-mahā-satīrthe | ayi
vrajaprathita-śaṭha-naṭa-sahita-nāṭya-yogye | tat-priyatame naṭi | ayi
kaliyuga-tapasvini | tiṣṭha tiṣṭheti sabhrūbhaṅgaṃ tām ākṣipya sva-geham āgatya
punaḥ punas tad eva vicārayantī tāsu rādhā bhoḥ sakhyaḥ nāndīmukhī vā
pratārayatu sa dhūrtas tathā vā karotu adhunā tad-vicāreṇa ko lābhaḥ | sāmpratam
anyad duḥkhaṃ na gaṇyate | gurvādito bhayam eva naḥ khedayati | tad vayaṃ tu
tebhyo mauktikeṣu darśiteṣv eva śithilī bhavet | tādṛśāni sarvathaivātra
sudurlabhāni kintu kṛṣṇād eva mūlyena yathā gṛhītāni syuḥ | tatropāyaś
cintyatām |

tataḥ sarvābhir vibhāvyoktam | candramukhī caturā bhavati | suvarṇāni gṛhītvā
gatvā samucita-mūlyena mauktikāny ānayatu |

tatas tayoktam | sampraty asmābhir upālabdhasya tasya samīpam aham ekākinī
gantum aśaktāsmi | kāñcanalatā mama saṅge samāgacchatu | iti sarvāsām
anumatyā bahu-suvarṇāni gṛhītvā mauktika-vāṭikā-samīpaṃ te ājagmatuḥ | tatra
tad-vāṭikādhikāriṇaṃ subalaṃ mayā saha niviṣṭam abrūtām | he subala śrutam
asmābhir bhavadbhir navya-muktāni vikrīyante | tad imāni śuddha-suvarṇāni
gṛhītvā samucita-mūlyena pravīṇa-pravīṇa-muktā-phalāni dīyantām |

tataḥ smitvā mayoktam | tadānīm anekadhā prārthyamānaṃ naikam api mauktikam
asmabhyaṃ dattam | asmat-kedārikā-sekārthaṃ dugdha-pārī ca bhavatībhir na
dattā | asmābhir varaṃ kālindī-madhye prakṣeptavyam | tathāpi bhavatīnāṃ
gṛha-sarvasvenāpi paṇīkṛtena nikhila-mauktika-vṛndādapakṛṣṭam ekam api
mauktikaṃ sarvathā na dātavyam |

tataḥ kāñcanalatayoktam | mauktika-nimittaṃ paty-ādibhyo yadi tāsāṃ bhīr na
bhavet tadāsya kadarthanoktim īdṛśīṃ kā nāma saheta | bhavatu kiṃ kartavyam |
haṭṭa-prasārita-bahuratnā madhurā tāvad dūre tad adya bhoḥ subala svayam eva
bhavatā madhyasthena bhūyatām | ānyatrika-mūlyād asmābhir viśeṣo'pi dātavyaḥ |

tataś ca viśeṣa-śabda-śravaṇān mayā vihasyoktam | bhavatu nāma
svabhāva-komalena mayā tu bhavatībhir iva kāṭhinyaṃ kartuṃ na śakyate | adattvā
vā anyat kiṃ kartavyam | kintu mauktikārdhinīnāṃ sarvāsāṃ
mauktika-mūlya-nirṇayaḥ kiṃ bhavatībhyām eva bhaviṣyati |

tābhyām uktam -- atha kim ?

mayoktam | kas tāvad viśeṣaḥ | tataś candramukhī kiñcid vihasya kāñcanalatām
ālokitavatī | kāñcanalatātha salajjaṃ subalaṃ prati vyājahāra | sakhe subala svayam
eva madhyasthena bhūtvā samādhāya samīcīna-yaśo-bhāras tāvad aṅgīkriyatāṃ
bhavatā |

subalenoktam | vayasya rahasyatayā bahu-mūlyatvaṃ kiyat kāñcanalatayā
prakaṭīkriyate | ātmano'bhīṣṭa-mūlyaṃ svayam eva sphuṭaṃ nigadya na kathaṃ
gṛhyate |

tato'ham abruvam | sakhe subala candramukhyā abhiprāyo jñātaḥ | muktāphalāni
grahītuṃ kāñcanalataiva vicāryānargha-mūlyatvena parikalpya rādhādibhiḥ prahitya
mama dattāstīti | kintu kāñcana-sañcayato'pi muktāphalānām adhikaṃ mūlyaṃ
jagati prasiddham | tasmād ekayaiva kāñcanalatayā katham etāsāṃ
mūlya-paryāptiḥ | yadi vā asyā bakṣasi svarṇa-sampūṭa-rūpa-phala-dvaye bahavaś
cintāmaṇayo'pi santīti candramukhī vakṣati tathāpi na | yato
vaikuṇṭhanātha-kaṇṭha-sthita-kaustubhato'pi mamaitad ekaṃ muktāphalaṃ
parama-parārdhyam |

tac chrutvā bhrū-bhaṅgena mām avalokayantī kāñcanalatā saroṣam āha -
nirbuddhike candramukhi! tadaiva mayoktaṃ tasya dhṛṣṭasya savidhe mayā na
gantavyam | tathāpi tvayāhyam āgraheṇānīya kadarthitāsmi | tvaṃ muktāphalāny
ādāya samāgaccha aham itaś calitāsmi |

candramukhī āha - kāñcanalate! satyaṃ kathayasi tat katham ekākinyā mayā
mūlya-nirṇayo bhavatu | kathaṃ vā nijane'tra sthātavyaṃ ekayoga-nirdiṣṭānāṃ saha
vā pravṛttiḥ saha vā nivṛttir iti mayāpi gantavyam | ity ubhe eva gamanodyate
dṛṣṭvā mayoktam - subala! tadaiva mayoktaṃ yad etābhyāṃ mūlya-nirṇayo na
bhaviṣyati |

tac chrutvā tayoḥ savidham āgatya subalenoktam - sakhi candramukhi! vayasyasya
mūlya-viṣaye mahān āgraho dṛśyate | tena priya-sakhī rādhā lalitādibhiḥ sahāgatya
samakṣam eva samucita-mūlyaṃ pradāya svepsita-muktāphalāni gṛhṇātu | tatra
mayā madhyasthena bhūtvā sācivyaṃ karaṇīyam |

iti niśamya candramukhī-kāñcanalate tāsāṃ savidhe gatvā sa-roṣam iva sarvaṃ
vṛttaṃ kathayāṃcakratuḥ |

tataś ca rādhā lalitādibhiḥ saha mauktika-bāṭī-prāntam āsādya
candramukhī-dvārā subalam ākārya tam āha - priya-vayasya subala | asmāsu
bhavato niraṅkuśaḥ snehaḥ | ataḥ svayam eva tathā vidhīyatāṃ yathāsmābhiḥ
samucita-mūlyena muktāphalāni labhyante |

tac chrutvā subalena mahyaṃ nivedya mad-vacanena mat-sannidhau tā lalitādayaḥ
samānītāḥ | rādhā tu mamātrāgamanaṃ tvayā
mad-upadrāvaka-sva-priya-vayasyāya sarvathā na prakāśanīyam iti subalam
ābhāṣya man-nikaṭa-stha-kadamba-kuñjāntar nikhila-vṛttāntaṃ niśamayantī
nigūḍham āsthitā |

tato mayā tāḥ sarvā nibhālya rādhā kathaṃ na dṛśyate ity ukte tuṅgavidyayoktam -
gokula-yuva-rāja! sā khalu sa-praṇayaṃ āryayā jaṭilayā kasyacid
gṛha-kārya-viśeṣasya kṛte rakṣitā gṛhe vidyate |

tatas tad-avasara eva praviṣṭena madhumaṅgalena
iṅgita-vijñāpita-rādhā-nigūḍha-man-nikaṭa-sthitim avadhārya kiñcid vihasya
mayoktam - tuṅgavidye! muktā-grahaṇecchā tasyā na vidyate iti dṛśyate |

tatas tayoktaṃ - nahi nahi | tan-muktā-mūlyam asmābhir eva dāsyate |

tadā mayoktaṃ - viśākhaiva rādhā, rādhaiva viśākhā | tatas tan-mūlyaṃ viśākhaiva
dāsyatīti jñāyate | bhavatu tatra samāgraho nāsti, kintu yā khalu svayam āgatya na
gṛhṇāti tasyāś catur-guṇaṃ mūlyaṃ gṛhyatām | mauktikāni ca sādhāraṇāny eva
dīyantām iti me sarveṣāṃ sakhīnāṃ sudṛḍho nirṇayaḥ |

tad anu subalaṃ prati mayoktaṃ - sakhe subala! avacita muktā-pūrṇa-sampuṭān
ānīya purataḥ prasārya vicitya sarva-kaniṣṭhāny eva mauktikāni pūrvakṛtaṃ
tat-kārpaṇyam apy avigaṇayya prathamaṃ tat-kṛte viśākhāyāṃ samarpya tat-sakāśāc
ca tan-mūlyaṃ gṛhyatām | yadi vā prastutaṃ dātuṃ na śaknoti tatas tad-abhinneyam |
tāvat puṣpa-pravāla-corikā gopa-kanyakā yatra rakṣyante tatraivārān
mādhavī-kuñja-kārāyāṃ saṃbadhya rakṣyatām |

tac chrutvā madhumaṅgalenoktaṃ - priya-vayasya | nirodhe'pi para-rāmābhiḥ
palāyana-vidyāḥ sphuṭam adhītāḥ santi |

tadā mayoktaṃ - vayasya! mayāpy etad jñāyata eva | kintu cintā nāsti | yadyapi
para-rāmā-sparśo lajjā-tyāgaś cāsmad-vidhānāṃ svapne'py atīvāyogyas tathāpi -

sva-kāryam uddharet prājñaḥ kurvann api vigarhitaḥ |

tathā,

āhāre vyavahāre ca lajjām api parityajet |

iti saṃhitā-vacana-balād aham eva prahariko bhavan sarvām eva rātriṃ jāgran
nirantaraṃ nivatsyāmi |

iti niśamya subalaḥ sa-smitam āha - puruṣottama! priya-sakhyā viśākhayā etāvati
mahā-saṅkaṭe kiyantaṃ kālaṃ sthātavyam ?

tato mayoktaṃ - yad artham iyaṃ rakṣyate sā yāvat niḥśeṣaṃ mūlya-dravyaṃ
prasthāpayati | kiṃ vā kiyad-dravyaṃ gṛhītvā svayam evāgatya dhruvam asyāḥ
snehād ittham atra sthitvā avaśiṣṭa-dravyānayanārtham enāṃ prasthāpayati | tāvad
anayā sthātavyam |

iti śrutvā madhumaṅgalaḥ prāha - sakhe! etad-goṣṭhīnām adhīśā sā sarvābhyo'pi
sarva-karmaṇi vicakṣaṇā viśeṣataḥ palāyane gavya-ghaṭṭyāṃ dānādiṣu sarvair
asmābhi punaḥ punaḥ prayakṣīkṛtāsti | tvaṃ tv aniśaam udghūrṇase tena me
mahatī cintā jñāyate |

tataḥ smitam apavāryāham avadaṃ - sakhe! alam anayā cintayā | tan-nikaṭe
mamodghūrṇā na janiṣyata eva | yadi vā jāyeta tarhi mad-uttamāṅgasya
tad-vāma-bhujā-mṛṇālīm upadhānīkṛtya
tad-uras-talpollasita-pīta-paṭṭāmbara-vara-vidhūpadhānopari
mad-vāma-kara-pallavam aruṇam abhinyasya tahtā
mauktika-paṇa-nimittaka-vāg-vilāsam ullāsayiṣyāmi | yathā sukhena jāgaryām eva
catvāro rajani-yāmā drutam eva viramanti | athavā
mad-uro-nāma-ghanāndhakāra-viṣama-kārāgārāntas tāṃ praviśya
tat-pārśva-yugalaṃ kaṭhora-bhuja-gārutmatārgalābhyāṃ dṛḍhaṃ saṃruddhya
sukhena nirātaṅkaḥ svapna-vilāsaṃ vitariṣyāmi |

iti śrutvā sarvāḥ smayamānā babhūvuḥ | rādhā tūdgrīvikayā māṃ viśākhāṃ
sarvāś ca sakhīr avalokayantī āha - candrāvalī-keli-kuraṅga! tiṣṭha tiṣṭheti
anuccair māṃ tarjayantī susmitāsīt | viśākhā tu kuṭila-dṛṣṭyā mām avalokayantī
āha - vraja-dhūrta-dhṛṣṭa! apehai apehīti vadantī sakhī-madhye līnā babhūva |

tataḥ sarvābhiḥ subalaṃ praty uktaṃ - subala! vidūṣakatāṃ tyaja | yadi bhavatāṃ
vikrayecchā vartate, tarhi muktāḥ pradarśya samucita-mūlyena pradīyantām | no
ced vayaṃ gṛhaṃ gacchāmaḥ | mathurāta eva mauktiāny ānayitavyāni |

iti niśamya subalena sampuṭānudghāṭya tābhyāṃ mauktikāni pradarśya māṃ praty
uktaṃ -- priya-vayasya! imāni mauktikāny amūlyāni ābhir gṛha-paty-ādikaṃ
samasta-godhanāni ca vikrīyāpi ekasyāpi mūlyaṃ dātum aśakyam | etāḥ khalu
bhavat-snigdhāḥ sarvān upekṣya tvāṃ jānanti | tasmād etat-pūrva-kṛta-kārpaṇyam
api vismṛtya māṃ ca tva-anugatam avekṣya yat-kiñcin-mūlyaṃ gṛhītvā vinā-mūlyena
dattavad āsām abhīpsita-mauktikāni dātum ājñā kriyatām |

tato'ham avocam - sakhe! nahi nahi | vayaṃ vāṇijya-vyavasāyinaḥ | bhavatu | kiṃ
kartavyaṃ | bhavad-vacanaṃ ca rakṣaṇīyam | tad yat kiñcid alpam eva mayā mṛgyate
tad dāpayitvaiva dīyantām | kiṃ ca utkocaṃ gṛhītvā bāraṃ bāraṃ mama
ghaṭṭī-dāna-dravyāṇi bhavatā vināśitāni sanītit mama kenāpi kathitam asti
tasmān mūlya-dravyaṃ samakṣam eva mayaivābhyo grahītavyam |

subalaḥ kiñcid vihasyāha - bhadraṃ vacaḥ | kiṃ ca etābhiḥ
svīya-svīyābhīpsita-mauktikāni vicitya pṛthak pṛthak kuṭī-kṛtāni dṛṣṭvā
bhavatāpi svābhīpsita-mūlyaṃ kathyatām |

tato'ham abruvam - bhadraṃ darśayantu sva-svābhīpsita-mauktikāni mūlyaṃ
kathyate mayā |
subalaḥ prāha - priya-vayasya! etāḥ vinayena yan nivedayanti tat kṛpayāvadhārya
bhavate yadi rocate tadā vidhīyatām |

tato'haṃ - subala | kathyatāṃ kiṃ nivedayanti yuktaṃ cet kartavyam |

subalaḥ prāha - evaṃ nivedayanti, madhu-purī tāvad dūre
samagra-mūlya-dravyāṇāṃ ca samācayanaṃ dina-dvaya-madhya eva sampadyate |
gurukulaṃ tu mauktikālaṅkārādy-adarśanāt kṣaṇe kṣaṇe khidyamānaṃ bāḍham
ākrośati | ato'tisnigdhān bhavad-vidhān avagatya lajjām api parihāya
nirjana-vanāntaram āgatānām asmākam ṛṇenaiva mauktikāni dāpayitvā drutam
eva vidāyaḥ kriyatām | mūlya-dravyāṇy asmābhir bhavatām
abhīpsita-vṛddhi-sahitāni dina-dvayābhyantare pariśodhya praheyāṇi yady asmāsu
bhavad-vayasyasya pratītir na jāyate tadā tvam evāsmākaṃ pratibhūr bhaveti |
tasmāt parama-pratīti-pātrābhyaḥ santata-satyavādinībhya etābhyaḥ pratītiṃ kṛtvā
datteṣu mauktikeṣu mūlya-dravyam abhīpsita-vṛddhiś cācirāl lapsyate | tathaitābhiḥ
saha niviḍa-sneho'pi vardhiṣyata eva |

tato'haṃ vihasya - subala! tvaṃ śuddha-buddho'si | āsāṃ vyavahṛtiḥ kiñcin mātrāpi
tvayā na jñāyate | kuṭi-nāṭī-nāī̀oikā-nartakya imā mauktikaṃ gṛhītvā
nija-nija-bhartṛ-mahā-durga-koṣṭheir veṣṭitān sva-sva-guru-kula-mahā-parvatān
praviśya dravyam adattvā yadi khelyantyas tiṣṭheyus tarhi tvayā kiṃ kartavyam |

subalaḥ prāha - sakhe! maivaṃ bravīḥ | etāḥ khalu naivaṃ kariṣyanti | yadi vā
kuryus tadojjvala-vanāntārjuna-kokilādibhiḥ saha tatra gatvā svayam ābhiḥ
svīkṛtam | svayaṃ grahāśleṣa-cumbana-svādhara-sudhā-pānādi-rūpa-mūlyam
etāsāṃ bhartṛṣu saṃśrāvya tat-prāpty-arthaṃ tebhyas tathā bhayaṃ
pradarśayiṣyāmi | yathā ta eva drutam amūs tvat-samīpaṃ prasthāpya tad
dāpayiṣyanti |

tan niśamya madhumaṅgalena sa-krodham uktaṃ - re subala! tvaṃ nāmnaiva subalaḥ
pumāṃś cāsi | vastutas tv abalākṛtir muhur dṛṣṭo'si | yataḥ sāmpratam apy āsām
abalānāṃ phutkāraṃ kṣudrād atikṣudratareṣu tad-bhartṛṣu kartuṃ yad icchasi |
tad-bhīru-svabhāvasya tavaitat samucitam eva | tasmāt tvam evātropaviśya mayaiva
vijayādidhāṭīṃ pragṛhya balād āsāṃ bhartṛ-sahita-go-mahiṣyādikaṃ veṣṭayitvā
samānīya ruddhvātra nadīśvara-pure rakṣiṣyate | tadā tā eva svayam āgatya
sva-sva-dravyaṃ sutarāṃ dattvā svaṃ svaṃ patiṃ godhanādikaṃ ca mocayiṣyanti |

tatas tac-chravaṇena janita-mahā-duḥkha-bhareṇaiva mayoktaṃ - prāṇa-sakha
madhumaṅgala! katham evaṃ tvayā mantryate ? vraja-vāsino bhilla-pulindādyā api
me priyebhyo'py adhika-priyāḥ | ete tu sa-gotrāḥ sahodarā mad-abhinnā eva |
tasmād etan-mantraṇam atīvānucitam | subala-bhāṣitam eva kiñcid bhāti | tathāpi
na priya-janaiḥ samam ādāna-pradāna-prayogeṇa rasa-rakṣā na jāyata eva | tathā
ca smṛtiḥ --

naivādānaṃ pradānaṃ hi mitraiḥ saha vitanyate |
kṛte prītyā bhavel lopaḥ kalahas tad-anantaram || iti |

tataḥ prastutam eva mūlyaṃ dattvā mauktikāni nayantu |

tac chrutvā sa-krodham iva subalaṃ nibhālya - aye! kauṭilya-pāraṅgata subala!
sarvair eva militvā viḍambayitum eva vayam atrānītā bhavatā | tad yūyaṃ
mauktika-vāṇijya-vyavasāyena rājyaṃ kuruta | vayaṃ calitāḥ sma ity uktvā
calantīnāṃ tāsāṃ savidham āsādya sauhārdam abhivyañjayan subalo lalitāṃ nīcaiḥ
prāha - sakhi lalite! ādāna-pradāna-vyavahārasya sneha-bhaṅga-kāritvāt kevalaĪa
tad-bhayenaiva priya-vayasyena mūlya-nirṇayaṃ prastuta-vitta-lābhaṃ ca vinā
sarvathaiva mauktikāni na deyānīit sarva-prakāreṇāvadhāritam | tasmāt samāgatya
prathamaṃ tāvan mūlyam eva nirṇīyatām | tad-dānopāyaḥ paścāc cintanīyaḥ ity
anunayena tāḥ parāvṛtya mat-samīpam ānīya māṃ praty uvāca - vayasya! narma
hitvā mūlyam eva tāvat kathyatām |tato'ham -- sakhe subala! prathamaṃ tāvat
kasya mauktikānāṃ mūlyaṃ kathanīyam ?

subalaḥ prāha - etāsāṃ madhye lalitaiva mukhyā tad etad gṛhīta-mauktika-mūlyaṃ
prathamaṃ nirucyatām |

tato'haṃ kiñcid vihasya - etad-vāhinīnāṃ pravīṇayā lalitayā samare pauruṣeṇa yadi
mādṛśaḥ puruṣa-siṃhaḥ sakṛd api kuṇṭhitāstrīkartuṃ śakyate | tadāsyāḥ samakṣaṃ
sarvathaivāstrī na bhaviṣyāmi | kiṃ vā santatam amuktāstrī bhūtvā etaṃ puaruṣam
evānukīrtayann imām evānucariṣyāmīti idam eva yat kiñcin mūlyaṃ dattvā
gṛhṇātu |

subalaḥ smitvāha - gokula-vīra! sudīpra-darpa-bharair
mahendra-garva-parvata-kharvanāya sapta-rātram atra
vāma-kara-kamala-kaniṣṭhāṅguli-varāṭaka-śikharopari bhramara iva
govardhana-girir yena vyadhāyi tenoccaṇḍena bhavatā samam abaleyaṃ
kaumalya-lalitā katham iva samitim ativistārayatu |

madhumaṅgalaḥ prāha - subala! taṃ kathaṃ pūrvam asya paugaṇḍa-kṛtaṃ darpam
atiślāghase ? yad adhunā tāruṇyāmṛta-sekena sa
darpaka-kalpa-taru-lakṣa-lakṣa-guṇaṃ pallavito'sti |

subalaḥ prāha - katham iti viditam ?

madhumaṅgalaḥ - yad anena pūrvārīṇāṃ sakalānāṃ pūrvaṃ yādṛśa-vaikalyaṃ
kāritam āsīt, sāmpratam etad durgamaṃ tad-dhṛdayaṅgamāna-tanu-parvatān
abhilīlayaiva kena ca nakharāstreṇaiva khaṇḍa-khaṇḍīkṛtya mahāmārādibhis
tato'py atulataravaikalyam āpāditam āste |

tato'haṃ vihasya - subala! satyam anyatra mayā tādṛśenaiva bhūyate | na tv etasyāḥ
purataḥ yasmāt tato'pi pravara-vigrahe vividha-vaicitrī-pravīṇayānayā bāraṃ bāraṃ
bhrū-dhanuṣ-ṭaṅkāreṇaiva huṅkāreṇa helayā stabdhīkṛto'smi | tat katham iyam
abalā bhavatu |

ity ākarṇanena smera-mukhīḥ sakhīr avalokya svānandottha-vikārān avagūhya
sakrodham iva lalitayoktaṃ - aye subala vidūṣaka! madhumaṅgala-sahacarasya
gokula-bhaṇḍasya bhaṇḍatā-devyā satyaṃ tvam apy āviṣṭo'si | yad asmān
etat-samakṣaṃ samānāyya viḍambana-samudre saṃpātayan kautukaṃ paśyann asaīti
nigadya kuṭila-dṛṣṭyā mām ākṣipantīm āgacchata bhoḥ saralāḥ! āgacchatety
uktvā sarvābhiḥ saha gacchantīṃ tad avasara eva tatrāgatā bhagavatyāḥ
paurṇamāsyā antevāsinī nāndīmukhī tad-gamana-vārtām akhilāṃ sarvābhyaḥ
samavadhārya vyājahāra - sakhi lalite! narma-śālino'sya śrī-vrajendra-nandanasya
parihāsa-vāṅ-mātreṇaiva sva-kāryam upekṣya katham apayānty asi ? kṣaṇaṃ mayā
saha nirvṛtya -

apamānaṃ puraskṛtya mānaṃ kṛtvā tu pṛṣṭhataḥ |
sva-kāryam uddharet prājñaḥ kārya-dhvaṃso hi mūrkhatā ||


ity ādi-nyāyena parihāsa-viḍambanāni soḍhvā sthairyam ālambya sva-kāryam
uddhara | kiṃ ca mayā śapathaṃ kṛtvā vyāhriyate | asya narmabhir eva lagnakair iva
mauktikāni dāpayitavyāni | anyathā bhavat-pūrva-kṛta-kārpaṇyam anusmarato'py
abhimāna-śālino'sya narma-prayogo na sambhavati | tad anyasyā mauktika-mūlyaṃ
śrutvā yat kṛte bhadraṃ syāt tad eva vyavahartavyam iti balād iva tāṃ haste gṛhītvā
sarvābhiḥ saha muktākuṭa-nikaṭam ānīya māṃ pratyuktavatī gokula-yuvarāja!
tatra-bhavatyā bhagavatyā śubhāśīḥ śata-pūrvakaṃ bhavantaṃ prati kiñcit
sandiṣṭam asti |

tato'haṃ -- nāndīmukhi! kuśalam āste tatra-bhavatī bhagavatī ? tat kathyatāṃ kim
ājñāpayati | tat-sandeśāmṛtenātmānam apyāyāmi |

nāndīmukhī -- imā vatsā rādhādayo vraja-kumārikā asmākam atīva
sneha-pātrāṇi āyuṣmati bhavaty api santataṃ paramānuraktāḥ | tad asmān vīkṣya
atyāgrahaṃ vimucya āsāṃ dātuṃ śakyamāna-mūlyam ādāya maāṣṭa-nidhi-pater
vrajendrasya kumāreṇa bhavatā etad abhīṣṭa-mauktikāni dattvā vayaṃ
santoṣaṇīyā iti bhagavatyāḥ sandeśam imam avakalayya narmāṇi parityajya
muktāphala-dānenaitāḥ santoṣya gṛhāya prasthāpayituṃ mahānubhāvāḥ
sarva-gokula-sukha-kāriṇo bhavanta eva pramāṇam |

tato'haṃ sa-ślāghaṃ - nāndīmukhi! pūrvaṃ subala-hastena tat-prahitājñā-kusumaṃ
śirasi nidhāya samagrame eva parityajya lalitā-mauktikānāṃ yaḥ kaścana
mūlyābhāso'nayā saha nirṇīto'sti tam asyā mukhato niśamya tato yat tvayā tyājyate
tad api mayā tyājyam |

ity ākarṇya sakampādharaṃ bhruvaṃ kuṭilayantīṃ lalitāṃ sarvāś ca smita-mukhīr
avalokayantī nāndīmukhī smita-pūrvakam evāha - vraja-yuva-rāja! sa imābhyaḥ
śruto'sti, kintu tādṛṅ narma parihāya amat-samakṣam anyāsāṃ sarvāsām eva
yathā-yuktaṃ mūlyaṃ kathyatām |

tato mayoktaṃ - nāndīmukhi! āsāṃ sarvato jyāyasī jyeṣṭhā tad asyā
mauktika-mūlyam anayā saha vicārya tvayaiva kathyatām |

nāndīmukhī - vitta-svāminaiva mūlyaṃ prathamaṃ kathanīyam | tat svayam eva
bhavatā tat kathyatām |

tato'haṃ - niśāpater mama hṛdayākāśa-vīthyām uditāyāṃ rādhāyām udayantyām
anurādhāyāṃ sva-maryādām unmucya tayor madhye rāgeṇodayantī jyeṣṭhā
man-mukha-candraṃ tābhyāṃ saha vā pṛthag vā manāg api sva-mukhena
pariṣvajatu iti |

tatas tan niśamya nikuñjāntaritāyāṃ rādhāyāṃ lalitā-viśākhā-jyeṣṭhāsu ca tisṛṣu
bhrū-bhaṅgena krodham abhinayantīṣu mayoktaṃ - nāndīmukhi!
sva-sva-mahā-lābha-karam api bhāṣitam avadhārya katham etāḥ krudhyanti ?

nāndīmukhī - sundara! gokula-śyāma-niśāpater anya-parigṛhītānāṃ satīnām
asmākam etat-para-puruṣasya satīnām asmākam etat para-puruṣasya
mukha-candra-cumbana-karaṇaṃ dūre tāvad āstāṃ sparśo'pi mahā-pāpāyaiveti
krudhyanti |

ityādi vinoda-līlām ākarṇya satyabhāmā kṛṣṇam āha - nātha! tārā-gaṇane
rādhāyā viśākheti-prasiddham api nāma hitvā sākūtam anurādheti nāma
prayuñjatas tan-narmālāpa-bhaṅgīṃ svasmin svasminn evāvadhārayantyos tayor
vidagdha-rādhā-viśākhayor nyāyya eva roṣaḥ | lalitā kathaṃ kupyati ?

kṛṣṇaḥ - priye! anurādheti lalitāyā evāpara-paryāyaḥ |

satyabhāmā - yādavendra! etad apūrva-līlā-kathā-śravaṇena mama manasi tṛptir
alaṃ vṛttir nāsti tat kathaya kathaya |

kṛṣṇaḥ - tato'haṃ smita-śavalita-campakalatā-vadana-candram ālokayaṃs tad
gṛhīta-muktā-kūṭaṃ hastena cālayann idam avadaṃ - nāndīmukhi! iyaṃ te
priya-sakhī campakalatā kasmād api siddhāt prāpta-siddhir iti mayā bahu-dinam
anumitam āste |

nāndīmukhī - katham anumitam ?

mayoktaṃ - yata iyaṃ campakavallī sthāvarā madhye bṛhat-phala-dvaya-bhārānatāpi
līlayā caṅkramīti | ato mudira-sundare mad-urasi campaka-mālā bhūtvā
sva-saurabha-bhareṇa māṃ vāsayatu | mayāpi sva-siddhi-balāt etad-ājñayaivāsyāḥ
kaṇṭhe sūkṣmatara-marakata-maṇi-mālayā vakṣojayor antare ca
mahendra-nīlamaṇi-nāyakena tvaritam eva bhavitavyam |

subalaḥ - priya-sakhe! caṅkramaṇādinā'syāḥ siddhiḥ sarvair anubhūyata eva | tava
tu kenāpi kadāpi kutrāpi sā naiva dṛṣṭāsti | tasmād duṣkare'smin karmaṇi
sahasaiva pravṛttena bhavatā aydi niṣpādayitum aśakyaṃ syāt tarhi vayam ābhir
upahasiṣyāmahe | ato vicāryaiva pravṛttena bhavitavyam |

tato'haṃ - subala! mama siddhiṃ paśyann api na paśyasi ? mayā kiṃ kartavyam ?

nāndīmukhī - madhurāṅga | kadā kutra kā siddhis tvayā niṣpāditāsti | sā
kathyatāṃ, sarve śuśrūṣavaḥ santi |

tato mayoktaṃ - deva-yātrāyām ambikā-vane śaraṇāgatatvena tāta-pādayoḥ patitaṃ
mahājagaraṃ pādāṅguṣṭha-sparśa-mātreṇaiva sarvālaṅkṛti-bhūṣito
vidyādhara-rājo mayā vyadhāyi | girīndra-rājo govardhanaś ca saptāham
eka-kareṇaiva chatrākam ivānāyāsenaivādhāri | kāliya-viṣa-jvālā-vimohitaḥ
subalādi-vayasya-gaṇaḥ sva-dṛṣṭi-mātreṇaiva sa-cetanaḥ sphuṭam akāri | bāraṃ
bāraṃ mahādāvānalo'py amṛtīkṛtya sukhenaiva sphuṭam apāyi | evam ādayo
bahavaḥ siddhi-prabhāvā gokule kena nānubhūtāḥ santi ? tad ativistareṇālam |
iti niśamya īṣat-smayamānā lalitā prāha - nāndīmukhi! eṣa te durlalito nāgaraḥ
sarvam etat satyaṃ kathayati | kintu sa kālo gataḥ | yatra brahmacarya-balena tat
sarvaṃ niṣpāditam āsīt | sāmprataṃ
nṛśaṃsa-kaṃsa-sevaka-govardhana-malla-gṛhiṇyāḥ padmā-śaivyā-prabhṛtīnāṃ ca
vrajāṅganānāṃ santata-sambhoga-vilāsena dūṣita-brahmacāritvād asyāntarhitāḥ
sarvās tāḥ siddhayaḥ |

tato'haṃ kiñcid vihasya - lalite! tejīyasāṃ na doṣāya vahneḥ sarva-bhujo yathā ity
asya padyasyārtham abuddhaiva tvyedam ucyate | tat-tad-arthaḥ śrūyatāṃ | yathā
sarva-bhakṣaṇenāpi vahnes tejo-glānir na bhavet | pratyuta tad-vṛddhir mahaty eva
bhavati | tathā bhavādṛśīnām uttama-varāṅganānām
avirata-madhura-rasopabhoga-mādhuryeṇa mamāpi siddhir nirantaram ujjvalā
bhavantī parama-vṛddhim evādhikatarām avāpa |

madhumaṅgalah -- lalite! satyaṃ bravīti priya-vayasyaḥ | siddhiś cen na vṛddhim
āyāti tarhi muktaḥ kathaṃ bhūmau prārohanti ? prārūḍhāś ca kathaṃ sarvataḥ
prasāriṇyā vallikā bhavantyaḥ pracurataraṃ phullanti phalanti ca ?

lalitā vihasya - ārya madhumaṅgala! tat kiṃ bhavat-priya-vayasyasya siddheḥ
prabhāvaḥ ?

madhumaṅgalaḥ - tat kasya ?

lalitā -- vṛndāvana-bhūmer eva |

rādhā svagataṃ - lalite! etat kāminī-saṅgasya cety ucyatām iti rādhayoktaṃ
viśākhāpy anubhāṣitavatī |

tato'haṃ - tat katham atraiva bhavatībhir upta-muktā hiṃsrā jātāḥ ?

lalitā - bho vidagdha-śiromaṇe! muktāḥ kiṃ hiṃsrā bhavanti ?

mayoktaṃ - tat kathaṃ muktā notpannāḥ ?

lalitā - bhūmi-viśeṣasya bījasya ca vaiguṇyāt |

rādhā svagataṃ - lalite! kṣetrasyāsya guṇād apy ucyatām ity etad viśākhāpy
uktavatī |

nāndīmukhī - lalite! satyam eva kathayati viśākhā |

lalitā - katham iva ?

nāndīmukhī - yasmāt sarvadā sarvāṅgīṇa-mukti-viṣa-vallari-mahoṣara-bhūmau
santata-paramānanda-kara-prema-bharojjvalita-bhakti-pīyūṣa-sura-valli-sarasatara
-mahā-kṣetre'smin vṛndāvane dhruvam āgantukā ye kecana jantavo bhaktā eva
bhavanti kathaṃ nu muktā bhavantu |

lalitā vihasya - viśākhe | sphuṭaṃ kāminī-saṅgasya iti bhavad-vāg-vilāso'pi
sa-sandarbho bhaviṣyati tad vivṛtya kathyatām |

viśākhā - ārūḍha-yogo'pi nipātyate'dhaḥ-saṅgena yogī kim utālpa-siddhir iti
nyāyenāsya kāye manasi gotre ca śyāmalatarasya sa-cchidra-vaṃśī-rasikasya
kṣaṇa-mātra-saṅgena muktā api bhūmau garbha-vāsena jananam āsādya
ca-cchidrībhūya saṃsāra-guṇa-baddhā babhūvuḥ |

tato'haṃ - viśākhe! nikhilam eva satyaṃ kathayasi |

subalaḥ - vayasya! katham iva |

tato mayoktaṃ - mama kāma-vilāsādhyāpakasya saundarya-vaidaghdyādi-guṇān
viśeṣeṇa nāradādi-mukhād ākarṇya daṇḍakāraṇya-vāsino jīvan-muktāḥ
kaṭhora-tapasyākulam ācarya gokula-vane'smin pravara-gopa-gṛheṣu janim
aṅgīkṛtya vraja-vilāsinyo bhūtvā susāra-vaidagdhyādi-guṇair āvṛtya etā iva
mad-urasi sraja iva vilasanti | tathaivāpare parama-muktā api mad-acintya-guṇair
ākṛṣṭā asmin vraja-vane nitya-siddha-sthāvara-jaṅgameṣu
paśu-pakṣi-bhūruhādayo bhūtvā mām ānandayantaḥ paramānandam āsvādayanto
nandayanti |

subalaḥ - vayasya! sādhu varṇitam |

lalitā kiñcid vihasya - mahā-siddhaś ced bhūmi-bheda-guṇaṃ vinā tava siddheḥ
prabhāvān muktā jāyante tarhi parama-siddho'pi bhavān
kiñcin-mātrādhika-dravya-lābhāya tad-vikraya-kṣudra-vṛttau kathaṃ pravṛtto'sti ?

tato'haṃ - mūrkhe lalitike! yauvana-dhana-garvitābhir bhavatībhir yathā
sva-dharmaṃ parityajya itas tataś cañcalyate tathā svadharma-pariniṣṭha-vaiśya
śiromaṇi-śrī-vraja-rājasya eka-putreṇa mayāpi svadharmaṃ parityajya kim
ucchṛṅkhalena bhavitavyam ? yataḥ kṛṣi-vāṇijya-go-rakṣā-kuśīdaṃ tūryam ucyate
iti vaiśyānām asmākaṃ catasro vṛttayo bhavanti | āsām eka-vṛttyācaraṇenaiva
sarva-siddher vṛddhis tac-catuṣṭayam ācarato mama punaḥ siddhiḥ
parama-kāṣṭhām ārūḍhaiva paraṃ virājate |

nāndīmukhī sa-smitaṃ - svadharma-niṣṭha-yuvarāja! bhavataḥ
kṛṣi-vāṇijya-gorakṣā-tisro vṛttayaḥ spaṣṭam anubhūyanta eva vṛddhi-jīvikā tu
kadāpi nāvakalitāsti |

tato'haṃ - nāndīmukhi! sāpy asmābhiḥ kriyamāṇāpi tvayā kiṃ na jñāyate ?
sāmpratam api muktātyantābhāva-saṅkṣobhinībhir etābhiḥ saha
saṃkāmita-svadharmaṃ muktāpāra-vyāpāra-vṛddhi-vṛttiṃ vidhātum ārabdhavān
asmi |
viśākhā kiñcid vihasya - subala! yatra yo rajyati, sa khalu vinindyam api tad eva
ślāghyatayotkīrtayati | atas tāvat suṣṭhu adharmasyāpi śobhanatvena varṇanam
asya tva-priya-sakhasya nāyogyam |

subalo vihasya - nāndīmukhi! na kevalam asau dhanasya vṛddhiṃ labhate, kintv
anyeṣāṃ padārthānām api kṣaṇe kṣaṇe vṛddhiṃ labhamāno'sti ||

nāndīmukhī -- kasya kasya ?

subalaḥ - prathamaṃ pratyaṅge manasija-koṭi-vijayi-nava-tāruṇyasya netrāñcale
cañcala-kamala-vinindi-ghūrṇanasya bhāṣite ca sudhā-sārojjvala-mādhurīṇām |

madhumaṅgalaḥ - subala! itara-padārthānāṃ vṛddhiṃ kiṃ tvayā vismṛtā ?

subalaḥ - smārya keṣām |

madhumaṅgalaḥ -
makara-kuṇḍala-maṇi-mañjīra-hāra-valaya-keyūra-maṇi-mudrikādibhiḥ
parama-saundarya-darpādika-madhura-keli-vilāsānām |

lalitā - ārya! anyataraika-vastunaḥ kathaṃ vṛddhiṃ saṅgopitavān asi |

nāndīmukhī - katarasya ?

lalitā - ballava-kula-sādhvīnām adharāmṛtocchiṣṭasya |

rādhā sa-smitaṃ - lalite! satyaṃ satyaṃ vapur ākhyāti bhojanam ity etat
praguṇatara-rasāyana-pānenaiva bāhu-yugale
suvṛttendra-nīlārgalā-darpa-dalana-valanasya, vakṣasi
mārakata-kavāṭāhaṅkāra-vidhvaṃsi-vistārasya, ūru-dvaye ca
marakata-kadalī-stambha-garva-sarvaṅkaṣa-suvṛttitāyāḥ, vadane ca
śārada-śaśadhara-parārdha-mādhurya-saṅkoca-kāri-nirbhara-suṣamāyāḥ,
caraṇayoḥ nava-rasāla-pallava-praśasti-vitrāsi-mādhuryasya, sarvāṅge
madhuratara-sanniveśa-kuśala-lajjā-kāri-subhaga-sauṣṭhavasya, vapuṣi ca
nava-nava-mudirendīvaraindranīla-prabhā-hāri-visāri-prakaṭojjvalatā-bharasya,
yenāsya sakalāntaram apy abhivyāpya vilasitam iti tan mṛduu-bhāṣitāmṛtaṃ
viśākhayāpi sa-smita-sphuṭa-sulapita-kusumena suvāsitaṃ vyadhāyi |

madhumaṅgalaḥ sa-parāmarśaṃ - vayasya! para-ramaṇī-madhurādhara-lolupaṃ
tvām etā dhūrtā miṣṭa-miṣṭa-vacana-mādhurī-bhareṇa parilobhayantyaḥ
pracuratara-vṛddhiṃ pratiśrāvya mauktikāny ādāya jaṭilādi-durgam āsthāya
mūlam api na dāsyanti | vṛddhi-vārtā tu dūre vartatām iti suṣṭhu vijñāyāhaṃ
mitreṇa hitam āśāṃsanīyam iti vijñāpayann asmi | agre tubhyaṃ yad rocate |

tato'haṃ daśanai rasanāṃ sandaśya - sakhe! imā gāndharvādayaḥ kulāṅganāḥ
prakāmādāna-pradāne mahā-śucayas tad ajānataiva tvayedam ucyate tac chrūyatāṃ
sāmpratam eva svādharāmṛtopaḍhaukanena mām atīva santoṣya gāndharvayā
mat-sakāśāt prātar gṛhīta-kamal-rāga-rekhikā-yugalena nija-vakṣoruhaṃ
paribhūṣya mad-urasi tad eva caturguṇīkṛtya sāyam eva vitīrṇam | lalitayā ca
paraśvaḥ sāyam amṛta-srāvi-cumbaka-ratnam ekam ādāya kali-krameṇa
tri-guṇī-kṛtya pariśodhitam | viśākhayāpi niśīthe paramāgraheṇa
man-madhurādharāmṛtam ādāya sva-sarva-bhūtaṃ tad eva prātar bahu-guṇīkṛtya
pradāya bāḍham āpyāyito'smi | campaka-latādayaś ca bāraṃ bāraṃ
sva-svābhīṣṭa-padārtham āgraheṇābhigṛhya kāścid dviguṇīkṛtya kāścit
triguṇīkṛtya pradāya mām atīva santoṣitavatyaḥ | kintu āsu jana-dvayī kevalaṃ
pradāne kiñcid anyādṛśa-vyavasāyā vartate |

nāndīmukhī - katarā sā ?

tato'haṃ - ekā raṅgaṇavallī mad-vakṣasi
nija-vakṣaḥ-sthit-nistala-madhura-phala-yugalasya trirāropaṇam urīkṛtya
mat-kara-mardana-phala-dvayaṃ gṛhītvā sakṛd eva tad-arpitaṃ avaiśiṣṭaṃ
dvir-arpaṇaṃ gati-kriyām ācarya nādyāpi karoti | kācid anyā raṅgaṇamālā-sahacarī
tulasī nāmnī dviguṇīkṛtya dātum uktvā mad-eka-parirambha-stavakaṃ samādāya
sāmpratam idānīṃ deyaṃ tadānīṃ deyam iti kālaṃ kṣapayantī mūlam api na
dadāti |

madhumaṅgalaḥ - ayi raṅgaṇavallī-tulasyau! yuvayoḥ sakāśād
albhyamānātma-divya-dravyo'pi priyaṃvado'smat-priya-vayasyaḥ sahaja-sāralyato
bhavad-vidhāsu priyam eva vakti | tathāpy etādṛśe'py asmin vañcana-cāturīm
ācarantībhyāṃ bhavatībhyāṃ kṛtaghnatvāt loka-dharmato bhayaṃ na kriyate |

tad ākarṇya cāru hasantī lalitā prāha - sakhyus tavārya madhumaṅgala! bhāṣitaṃ
tat pīyūṣataḥ priyataraṃ nahi kasya goṣṭhe pratyakṣaraṃ pratipadaṃ
tad-alīkatogra-śakrāśanasya nahi ced iha bhūri-gandhaḥ | tataḥ sahāsa-kolāhalaṃ
sādhu lalite! sādhu varṇitam iti sarvās tās tām āliṅgatavatyaḥ | rādhā ca tathaiva
manasā |

nāndīmukhī - mohana! katham apratītiḥ kriyate ? lalitā-prema-pātrīyaṃ
raṅgaṇa-mālikā, dvitīyā ca viśākhā-priya-śiṣyā tad etābhyām eva te prbodhya tad
avaśyaṃ dāpayiṣyate | yathā tābhyāṃ saha bhavataḥ śuddha-bhāvena punaḥ punar
eṣa vyavahāro nirvahati | yadi vā dāpayituṃ na śakyate tadā tad-avaśiṣṭa-dravyaṃ
tat-snehāt tābhyāṃ svayam eva dāpyate | ete api yadi te jhaṭiti dātuṃ nāṅgīkurutas
tarhi kenāpi bhavān anuyoktuṃ na śakyate | bhavatā tv
anaṅga-mañjarī-sahodarāgrataḥ kriyamāṇa eva phutkārārambhe tābhyām eva
sādhvasena svīkṛta-vṛddhi-sahitaṃ tad drutaṃ sutarāṃ vitariṣyate |
tataḥ sarvāsu nāndīmukhīṃ māṃ ca sa-bhrū-kuṭi-kauṭilyam īkṣamāṇāsu kiñcid
upasṛtya tuṅgavidyā sāntaḥ-smitam āha - bho bhoḥ sakhyaḥ! apūrvaikā vārtā
śrūyatām |

sarvāḥ - sakhi! kā sā ?

tuṅgavidyā - ekaḥ kānta-darpa-nāmācāryaḥ śruto'sti |

lalitā - paramparayā śruto'sti bhadreṇa na jñāyate |

tuṅgavidyā - tat-priya-śiṣyeṇa śyāmala-miśra-nāmnā tat-kṛta-sūtrāṇāṃ
sandhi-catuṣṭayākhyāta-kṛd-vṛttaya iti vyākhyātāś catasro vṛttayo yāḥ kṛtāḥ santi
tāḥ kiṃ bhavatībhir dṛṣṭa-caryo bhavanti ?

viśākhā -- viṣṇu viṣṇu tad-vṛtti-darśanaṃ tāvad-dūre'stu sa eva kadāpi na
karṇa-gocarīkṛto'sti |

lalitā sākūtaṃ - tuṅgavidye! kutrāsau tvayā paricitaḥ ?

tuṅgavidyā - sakhīsthalyā eka-mahā-padmāpsarasā tad-vṛtti-pāī̀ohārthaṃ taṃ
mṛgayituṃ sāya atrāgatam āsīt |

tato'haṃ - tuṅgavidye! etāvad-dūra-bhūmau kathaṃ tat-sañcāraḥ ?

tuṅgavidyā - nikāma-vanyāvṛddhi-sāmarthyena | ity ākarṇya sarvāḥ smitaṃ
kurvanti sma |

lalitā - tatas tataḥ |

tuṅgavidyā - śyāmala-miśrādvitīyenālīka-rāja-paṇḍitena prathamaṃ
narma-pañjikā̆ā̆aṃ kraya-vikraya-pañjikāṃ ca vidhāya sāmpratam alīka-pañjikā
tathādāna-pradāna-pañjikā ca prapañcitā anukrameṇa nāmnāntareṇa ca
prapañcitaitat-pañjikā-catuṣṭayaṃ bhavatībhiḥ śrutam astīti manye |

lalitā - atha kiṃ so'pi suṣṭhu anubhūyamāno'sti |

tuṅgavidyā - tebhyo'pi parama-samīcīna-tīvra-dhī-prāgalbhyena tat-satīrthena
kuhaka-bhaṭṭena tad-vrtti-catuṣṭayasya ṭīkā yugapat-kartum ārabdhāḥ santi |

campakalatā - tuṅgavidye! tvaṃ sarva-vidyā-viśāradāsi tad eṣāṃ catūrṇāṃ
śāstra-kāriṇāṃ nāma-dheya-niruktim avagantuṃ sarvās tvatto'bhilaṣanti |

viśākhā - ācārya-bhaṭṭayor arthaḥ spaṣṭa eva tan-miśra-paṇḍitayoḥ sa tāvan
nirucyatām |

tuṅgavidyā vihasya - doṣo'py asti guṇo'py asti tena miśrena miśreta iti miśraḥ |

nāndīmukhī - kataro vā doṣaḥ kataro vā gunaḥ ?

tuṅgavidyā - vaidagdhyāvaidagdhayor avicāreṇaiva yatra kutrāpi sarvatra pravṛttir
iti doṣaḥ | sāralyādhikyena uttamānuttamāvicāreṇaiva vaiṣamyaṃ vinā sarvatra
samatayā pravṛttir iti mahān guṇaḥ |

lalitā smitvā - tad asyaitan-miśratā padavī samucitaiva |

citrā - paṇḍito'pi nirucyatām |

tuṅgavidyā - sad-asad-vicārikā buddhiḥ paṇḍā | tayā yuktaḥ paṇḍitaḥ iti | ayaṃ tu
buddhi-gauraveṇa pūrva-parayoḥ para-vidhir balavān iti vicārya parā asad-vicārikā
yā sā paṇḍā tām evottaramtveāśritas tad-yuktatvāt paṇḍita iti |

citrā - sakhi tuṅgavidye! sandhyādi-catuṣṭayasyāpy arthaḥ prakāśya kathyatām |

tuṅgavidyā - citre! asmad-goṣṭhyāṃ tat-prapañcena lalitaiva dakṣā tat saiva
kathayatu |
lalitā - citre! etat-prasaṅga-leśo'pi mayā kadāpi na śruto'pi tad
etat-prakaraṇa-vyākhyātrī tuṅgavidyaiva tad-arthaṃ jānāti |

citrā - tuṅgavidye! mac-chirasā śāpitāsi tvayaiva vyākhyāyatām |

tato'tilajjayā svayam asaṃkathya rādhikātiprīti-pātrīṃ manāg apy anucyamānāṃ
tadīya-sukhada-savidhāṃ bhū-cāraṇa-varya-kiśorīṃ tuṅganarmākhya-vaihāsikīṃ
cakṣuḥ-kūṇanena sa-smitam ālokayantyāṃ tuṅgavidyāyāṃ, tuṅganarmā kiñcit
sannidhāya sa-smita-man-mukham avalokayantī nijagāda - citre! sa tāvad
artho'smābhir na jñāyate kintu tayāpsarasā punaḥ punar āgatya sa-vinayaṃ svayam
āgraha-bhareṇa suprasannīkṛtāt yathārtha-padavīka-miśra-varād adhītya
tad-vṛtti-catuṣṭaya-vyākhyānam asmat-sahita-tuṅgavidyāgrataḥ sāṅgaṃ yad akāri
tat samāsena mayā kathyamānaṃ śṛṇuta -

prathamaṃ śṛṇu dūtī-dvārā vā kṛtābhiyogena yūnor milanaṃ sandhiḥ | tasya vṛttir
vivaraṇa-matisārādir iti |

tataḥ kucālambha-pariṣvaṅga-cumbanādhara-pāna-rūpāṇāṃ śṛṅgāra-bhedānāṃ
catuṣṭayam eva catuṣṭayam | tasya tasya vṛttir nakha-kṣatādiḥ,
bāhu-bandha-bhṛṅgy-ādiḥ, gaṇḍa-sthale savilāsa-mukha-kamalāropaṇādiḥ,
savaidagdhya-daṃśādir iti |

tato'nyonya-narma-lapitam ākhyātam | tasya vṛttiḥ paraspara-jayākāṅkṣayā
nigūḍhārtha-prahelikādi-prayoga iti |

citrā sa-smitaṃ - tuṅganarman! aśruta-caraitad apūrvārtha-vyākhyānam
asmat-karṇa-gocarīkṛtaṃ, bhavatyā tat kṛd-vṛtter apy arthaḥ suṣṭhu nirucyatām |

tuṅganarmā -- ānandaṃ karotīti ānanda-kṛt sambhogaḥ | tasya vṛttiḥ
śītkāra-cakṣr nirmīlanādir iti | kiṃ ca kānta-darpācāryādy-avatāriṇā
kalāpa-priyeṇa siddha-kumāreṇānena tat-tad-vigrahāntareṇaiva yat
kalāpa-vyākaraṇam āvirbhāvitaṃ tatrātyantāpādeyatvena atiśaya-rahasyatvena ca
prakaṭam anigadya bhaṅgyā nāma-dheyāntareṇa ca yat kiñcit nigūhitaṃ tad
bhavad-vidha-rasika-snigdha-vidagdha-janair vidagdha-buddhi-sakhībhiḥ
samasadhika-vicāreṇa samanubhavanīyam iti |

campakalatā kiñcid vihasya - tuṅgavidye! etad-bhaṭṭa-pādānāṃ tvāv eva bhujau
tatrāpy atīva sukumārau tat katham ekadaiva ṭīkā-catuṣṭayaṃ lekhituṃ śaknotu |

tuṅgavidyā -- mugdhe! nijendra-jāla-balenāyaṃ bhuja-catuṣṭayam api
prāduṣkartuṃ śaknoti |

lalitā -- satyaṃ satyaṃ vāsantika-rāsollāsa-mahotsave
parama-rāsa-sthalī-nikaṭa-varti-praviṣṭaka-nāmāraṇya-khaṇḍāntar-nikuñjāntar
āle'pi para-rāmā-ratnam apahartuṃ nikhila-ballavī-vṛnda-vañcanāya ca
sva-paricyāyakādbhuta-nija-mādhurī-santatim avaguṇṭhya kuhaka-balād evānena
caturbhujatvam āviṣkṛtam āsīt |

viśākhā - lalite! satyam etat sarvam asyakuhaka-bala-vijṛmbhitam eva yat
priya-sakhyā saha gadya-padyair narmālāpa-goṣṭhyāṃ tāṃ jetuṃ
nija-kuhaka-pāṇḍityena samprati vṛddhi-vṛttim ācaratā pada-dvayasya vṛddhiḥ
kadācid yad anena kriyate tac cāsmābhir api dṛṣṭam asti |

sudevī - viśākhe! caturṇām eteṣāṃ śāstra-kāriṇāṃ prāyeṇaika eva vyavasāyaḥ
kathaṃ dṛśyate ?

nāndīmukhī - sudevi! etad vivaraṇam alpākṣareṇa tuṅganarmaṇā yad akāri tat kiṃ
tvayā nahi śrutam ?

sudevī - yāva-grāma-stha-priya-sakhyāṃ tadānīṃ datta-manaskayā mayā tat
samyaktayā nāvadhāritaṃ tat kṛpayā tvayaiva vistareṇa saṃkathya śrāvyatām |

nāndīmukhī - sudevi! śrūyatām | vastuta ete catvāraḥ kuhaka-bhaṭṭa-nāmā eka
eva kumāro bhavati | sa eva kṛtya-bheda-vinoda-sampādanāyātmanaḥ
prakṛṣṭatara-kuhaka-prabhāvāt prakaṭitenaikena vigraheṇaiva kānta-darpācārya
iti apareṇa śyāmala-miśra iti padavīm adhyārūḍho vartate | alīka-rāja-paṇḍitena
samaṃ tu sphuṭam asya pṛthag-vigrahatā nāsty eva kintv ayam eva sadā dharmī
kumāraḥ | sphuṭam atra vilāsa-viśeṣollāsa-karaṇāya kiñcit
prakāśa-bhedenālīka-rāja-paṇḍiteti nāmāntaram urarīkṛtya kāmam ātmīyānām
ātmanaś ca paramānanda-kallolam āsphālayan viharate |

tato'haṃ - haṃho! yac caturbhujatvādika-līlāyitam akhilam asmābhiḥ
siddhatā-prabhāvair evāvirbhāvyate | tan mūrkhābhir ābhir ugrābhiḥ
kuhaka-bhaṭṭābhir nija-nikṛṣṭa-kuhaka-prabhāvair eveti santatam udghuṣyate |

iti mad-vacaḥ samākarṇya sarvāḥ - anena siddha-gosvāminā sva-prabhāveṇa
nijālīkatāpi siddhī-sampādya sva-mukhenaiva paraṃ nirdhāritā vyadhāyīti sarvair
nirbharam ullāsyamāne hāsa-kutūhale |

ahaṃ svagataṃ - bho āścaryam āścaryam amūbhir vāvadūka-ballavībhir
vacana-prakāśa-paripāṭībhir bāḍham alīkataiva mayi siddhīkṛteti manasi vibhāvya
lajjayā mayā tad-anākarṇita-mudrayaiva tāḥ suṣṭhv avadhāryeva kiñcid vihasya
vyāhṛtaṃ - bho mugdhā yauvanāndhā vilāsinyaḥ! yady atra nahi vaḥ pratītis tarhi
sarveṣāṃ samakṣam eva sva-siddhiṃ darśayan prathamam asyāḥ kaṇṭhe vana-mālā
bhavāni iti vihasya campakalatām upasarpan - vayasya siddhasya tava
para-ramaṇī-sparśaḥ parama-nyāyya iti vihasya vadatā madhumaṅgalena
nivartito'ham avadaṃ - sakhe! siddhasya siddhayā saṃyogo mithaḥ
paramānanda-lābhāyaiva bhavati | uktaṃ ca śrī-nāradena - paramānanda-lābhāya
sva-yūthyām eva saṃśrayed iti |

iti niśamya hasantīṣu sarvāsu paramānanda-janita-kampādi-sāttvika-vikārān
bhaneevācchādayantī campakalatā prapalāyya kuñjāntarāle praviṣṭā rādhāṃ
pṛṣṭhe samāliṅgya nilīnāsīt |

tato'haṃ citrāṃ mauktikāni haste cālayann uktavān - citre! samakṣam āgatya
mauktika-mūlyaṃ śṛṇu śṛṅgāra-karma-vicakṣaṇāyās tava mūrti-mañjuṣikāyāṃ
tat-sādhanāni bahūni santīti tvat-prāṇa-preṣṭha-sakhyā kathitam asti | tair
vicitra-śṛṅgāreṇa mat-pratyaṅgāni tathā bhūṣaya yathāham api
tvad-vakṣaḥ-stha-kāñcana-ghaṭa-dvayam ardha-candra-patrāṅkurādibhiḥ
santoṣeṇālaṅkṛtya tām ānandayāmīti |

tac chravaṇataḥ sa-krodhaṃ citrā - aye aviratam
ativikaṭa-bhaṇḍatoccaṇḍa-caṇḍikāviṣṭa! aye trijagati
prasiddha-dhṛṣṭatodbhaṭa-bāṭikā-kuraṅga-kuṭumbinī-kula-naṭa! tva-yogyābhis
tat-tat-sādhana-karma-karmaṭhābhis tābhir eva sa-santoṣaṃ sucitritena bhavatā tā
eva suślāghaṃ suvareṇa santatam anukīrtyantāṃ itas tvaritam apasaratu svāmī |

ity ākarṇanena jāta-hāsāḥ sarvās tāṃ suṣṭhu tuṣṭuvuḥ |

tad anu nāndīmukhī - gokula-maṅgala!
sakala-gokula-jana-jīvātu-mukha-candra-prakāśaṃ bhavantaṃ akasmād vimanaskam
iva saṃvīkṣya bhavad-ekāyuṣām asmākaṃ hṛdayāni
marma-vraṇa-vedanā-vahni-jvālitānīva sphuṭanti santi | tatas tan-nidānam avaśyaṃ
kṛpayā prakāśyatām | yathā bhagavatī-dvārā tat-pratīkāraṃ jhaṭiti niṣpādya
śrīmantaṃ bhavantaṃ bāḍham ānandaivātmānaṃ sandhukṣayāma |

iti nāndīmukhī-vacanam ākarṇya savaiklavyam iva mayoktaṃ -- nāndīmukhi
śrūyatām |
adṛṣṭāśruta-cara-cāru-cāturya-niravadya-mahā-vaidagdhya-viovidha-sudurbodha
-narma-karma-svādhyāya-prathamācāryāyāḥ
samasta-kalyāṇa-guṇa-maṇi-mañjuṣāyāḥ
sva-parijana-gaṇa-jīvanī-bhūta-smita-nava-ghana-sāra-suvāsita-bhāṣita-pīyūṣāyāḥ
śacy-ādi-saubhāgyavatī-vṛnda-varṇyamān-saubhāgya-bharāyāḥ santatam
indirādi-gaurī-gaṇa-mṛgyamāṇa-saundarya-rasa-sphurita-nakhāñcala-pratīkāyāḥ
sura-nara-gaṇa-gandharva-vidyādhara-muni-vara-vandita-bhuvaneśvarī-śata-vand
yamāna-padāravindāyāḥ, samasta-vaikuṇṭhato'pi paramottama-parama-vyomato'pi
bṛṃhita-mahā-mahimottara-vṛndāṭavī-mahā-yoga-pīṭha-mahā-siṃhāsane
saṃbhṛta-mahāratnābhiṣekāyāḥ mahādevyāḥ
sudhā-sāgara-mathanotthita-rādhety-akṣara-yugala-ghanībhūta-tat-sārāṃśa-kalas
a-dvaya-vinirmita-rādheti-nāma-dheyād
apūrvāmṛta-sāra-vikāra-viśeṣeṇāpyāyita-śītkārita-caturdaśa-bhuvanāyāḥ,
santata-saurabhya-niravadhi-saundarya-nistula-kaumalya-nirbhara-varāruṇyādi-vin
irjita-raktotpala-kula-caraṇa-paricaraṇaika-jīvine sakala-varivasyā-viśāradāya
mahyaṃ svayam āhūyāsaṅkocatayā mat-kāmita-pratyaṅga-sevā yat tayā na dīyate |
atas tasya mayi madhurāṃ prītim anavadhārya tat-pūrṇāṃśāṃ yathārtha-nāmnīṃ
tuṅgavidyāṃ bhagavatī-mukhāt niśamya satvarābhīṣṭa-lābhāya enāṃ
gurutvenāsādyāsyāḥ sakāśāt mahādevī-mantra-rājaṃ didīkṣiṣur ahaṃ tvāṃ
bhagavaty-advitīyāṃ prapanno'smi |

nāndīmukhī vihasya | sulakṣaṇa prathamaṃ tāvat śāstra-nirṇīta-gurūpasattir
vidhīyatām |

mayoktam | bhadraṃ vacaḥ prathamaṃ guru-śiṣyayoḥ parīkṣaiva nyāyyā | tatas
tisras triyāmāḥ kutrāpi nirjana-kuñje kṣaṇe mahilāṃ kṣaṇe pumāṃsaṃ māṃ
sampādya sva-vidyāyāḥ prabhāvam asau darśayatu | tato viśrabhya
parama-sambhrameṇa mayāpy asyāś
caraṇa-yāvābharaṇa-śroṇi-mardana-vakṣoja-kaṇḍūyana-veṇī-bandhanādi-paricaryās
sarvāpekṣayā kriyamāṇāsu suprasanneyaṃ tvat-sevayā parama-prasannāsmīti
nirucya māṃ manobhavānanda-kara-nikuñja-maṇḍapa-vedikāṃ prāpayya bho
vicakṣaṇa mad-vakṣaḥ-sthala-kārttasvara-maṅgala-ghaṭa-yugalaṃ svakara-yugalena
spṛśan mṛgamada-kuṅkumādi-paṅka-lepa-pūrvakaṃ maṇi-puṣpa-mālābhir
veṣṭayety ādibhāṣitamantrair ghaṭaṃ sthāpayitvā,
sva-vakṣoja-mahā-prasāda0kuṅkumena mama lalāṭādiṣu tilakaṃ kṛtvā
mṛgamadena mad-vakṣasi mahā-devī-nāma-mudrām abhilikhya bāhu-dvayaṃ ca
tac-caraṇa-cihna-saubhāgya-mudrābhir aṅkīkṛtya sva-kaṇṭhād ekāvalī-mālām
uttārya mat-kaṇṭhe nidhāya mama vakṣaḥ-pārśvayoḥ sva-kucau aṃsa-dvaye
bāhulate mukhe ca svādharaṃ aparāṅgānyāgamānabhijñena mayā sphuṭam
ajñātāny api paramāgamācāryeyaṃ svayaṃ tad-arpaṇa-sthāne'rpayatu iti ṣaḍ-aṅgāni
vinyasya ṣaḍ-akṣara-mantra-rājasyāsya svayambhū-ṛṣi-gāyatrī chandaḥ
śrī-gāndharvā devatā sa-bindu-prathama-varṇo bījaṃ śaktir upāsyopāsakayor
mithaḥ-suyukta-rati-janana-pūrvakābhīṣṭa-kāma-siddhaye viniyoga ity ādi
pūrvāṅgaṃ yathā-vidhi sampādya,

atha svīya-saras-tīra-kuñja-raṅga-sthale mudā |
sabhyānālī-gaṇān bhaṅgyā dhinvantīṃ narma-nartanaiḥ ||
gaurīṃ raktāmbarāṃ ramyāṃ sunetrāṃ susmitānanām |
śyāmāṃ śyāmākhilābhīṣṭa-sādhikāṃ rādhikāṃ śraye ||

iti dhyānaṃ ca suciraṃ kārayitvā kṛpayā mahyaṃ kāmine kāma-bīja-puṭitaṃ
mantra-rājam upadiśya māṃ kṛtārthīkarotu |

tad anu --

mahā-bhāvojjvalac-cintā-ratnodbhāvita-vigrahām |
sakhī-praṇaya-sad-gandha-varodvartana-suprabhām ||1||
kāruṇyāmṛta-vīcibhis tāruṇyāmṛta-dhārayā |
lāvaṇyāmṛta-vanyābhiḥ snapitāṃ glaptendirām ||2||
hrī-paṭṭa-vastra-guptāṅgīṃ saundarya-ghusṛṇāñcitām |
śyāmalojjvala-kastūrī-vicitrita-kalevarām ||3||
kampāśru-pulaka-stambha-sveda-gadgada-raktatāḥ |
unmādo jāḍyam ity etai rathanir navabhir uttamaiḥ ||4||
k ptālaṅkṛti-saṃsliṣṭāṃ guṇālī-puṣpa-mālinīm |
dhīrādhīrātva-sad-vāsa-paṭa-vāsaiḥ pariṣkṛtām ||5||
pracchanna-māna-dhammillāṃ saubhāgya-tilakojjvalām |
kṛṣṇa-nāma-yaśaḥ-śrāva-vataṃsollāsi-karṇikām ||6||
rāga-tāmbūla-raktauṣṭhīṃ prema-kauṭilya-kajjalām |
narma-bhāṣita-nisyanda-smita-karpūra-vāsitām ||7||
saurabhāntaḥ-pure garva-paryaṅkopari līlayā |
niviṣṭāṃ prema-vaicittya-vicalat-taralāñcitām ||8||
praṇaya-krodha-sac-colī-bandh-guptī-kṛta-stanām |
sapatnī-vaktra-hṛc-choṣi-yaśaḥ-śrī-kacchapī-varām ||9||
madhyatātma-sakhī-skandha-līlānyasta-karāmbujām |
śyāmāṃ śyāma-smarāmoda-madhulī-pariveśikām ||10||
tvāṃ natvā yācate dhṛtvā tṛṇaṃ dantair ayaṃ janaḥ |
sva-dāsyāmṛta-sekena jīvayāmuṃ suduḥkhitam ||11||
na muñcec charaṇāyātam api duṣṭaṃ dayāmayaḥ |
ato gāndharvike hā hā muñcainaṃ naiva tādṛśam ||12||
premāmbhoja-marandākhyaṃ stavarājam imaṃ janaḥ |
śrī-rādhikā-kṛpā-hetuṃ paṭhaṃs tad-dāsyam āpnuyāt ||13||

imaṃ stava-rājam apy upadiśatu ||

tataḥ śrī-guror labdhābhīṣṭa-kāmo'smi iti sagadgadaṃ vadantaṃ sakampaṃ
tac-caraṇa-kamalayoḥ patitaṃ māṃ sānandaṃ samutthāpya samāliṅgya
svādharocchiṣṭa-pīyūṣa-prasādaṃ saṃbhojya ca sva-mukhodgīrṇa-tāmbūlaṃ
man-mukhe vitaratu | brahmacāriṇo mama tāmbūla-bhakṣaṇam anucitam iti cet
tarhi karpūra-vāsita-nija-mukha-vāsena man-mukha-śuddhiṃ vitanotu | tataḥ
kṛtārthena mayaitad-abhīpsitāni anyāny api bahūni ca muktāphalāni dakṣinātvena
samarpyamāṇāni kṛpayā svīkṛtya mām anugṛhṇātu ||

iti niśamya sarvāsu sa-smitaṃ tuṅgavidyā-mukham avalokayantīṣu tayāpy
ucchalitāntarānandam āvṛtya bhrū-bhaṅgena saroṣam iva mām īṣad avalokya
bhāṣitaṃ | nāndīmukhi tvaṃ siddhā tapasviny asi | tasmād etad-vidhinā tvam
evainaṃ dīkṣaya | tadāsya siddhāto mantra-grahaṇāt svābhīṣṭa-kāma-lābho jhaṭiti
sampatsyata iti vyāhṛtya sakrodhaṃ gṛhāya gacchantīṃ kareṇa gṛhītvā vyāghoṭya
viśākhā vihasya nāndīmukhīṃ prāha -- nāndīmukhi! asya samprati
prāpta-vyalīkasya dīkṣā-dāne mahān eva pratyavāyaḥ syād ity ācāryeyaṃ tvāṃ
prati krudhyati ||

nāndīmukhī -- mithyā-vādini viśākhe! sakala-sadharma-rājīva-bandhor
gokula-rājasya sat-tanaye katham alīka-parivādam āropayasi |

viśākhā -- tubhyaṃ śape satyam evaitad doṣam |

nāndīmukhī -- kas tāvad doṣaḥ ?

viśākhā -- ucchiṣṭa-bhojanam |

nāndīmukhī -- kasya ?

viśākhā -- dāsyāḥ |

nāndīmukhī vihasya -- kā tāvat sā dāsī ?

viśākhā -- śākhoṭa-vana-vāsinī kācin māyayā gopīva bhūtvā
kaṃsa-bhṛtya-govardhana-malla-gṛhiṇīm āsādya tām uvāca candrāvali! tvaṃ
bhuvaneśvaryāś caṇḍikāyāḥ priya-paricārikāsi | aham api tad-gaṇa-madhye
ekāsmi | tataḥ sneha-bhareṇa tva-sakhītvam icchāmi | tac chrutvā samīcīnam etad
ity āliṅgya sā candrāvalī yāṃ sakhyena parijagrāha saiva |

nāndīmukhī -- saiva kā ?

viśākhā -- apūrvā padmā sā sarvatra prasiddhā bhavatyāpi jñāyate |

nāndīmukhī -- kiṃ tad ucchiṣṭam ?

viśākhā -- tan mecakādhara-kupī-sthitaṃ parama-pāvanaṃ madhu ||

etan niśamya kiñcit smayamānāṃ rādhikām avalokayantas tat-sabhāsadaḥ sarve janā
jahasuḥ | tato nāndīmukhī -- viśākhe! kenāpy etad dṛṣṭam asti ?
viśākhā -- atha kim |

nāndīmukhī -- kena ?

viśākhā - vividha-giridhātu-paricchadān ānetuṃ priya-sakhyā gāndharvayā
preṣitābhyāṃ mallī-bhṛṅgībhyāṃ mānasa-gaṅgā-nikaṭoṣara-taṭe prakaṭam
evaitat parama-pāvanaṃ karma paraśva eva sākṣād avalokyāgatya sarvāsāṃ purato
vivicya kathitam |

nāndīmukhī sacintam iva -- sakala-gokula-jīvanībhūtasyāsya kathaṃ
tad-doṣa-dhvaṃso bhavati ?

viśākhā -- prāyaścittācaraṇenaiva |

nāndīmukhī -- tato bhagavatītas tad-doṣa-vihita-niṣkṛtiṃ sampādya puruṣottamam
enaṃ śuddhaṃ vidhāya dīkṣayantu bhavaytaḥ |

tac chrutvā campakalatā prāha -- mugdhe! ujjvala-maṇi-saṃhitāyām eva vivṛto'sti
tan-niṣkṛti-vidhir bhavatyāḥ prāyeṇa gocaro na bhavatīti tayaiva kathā-prasaṅge
kathitam asti ||

nāndīmukhī -- atra tat-saṃhitāṃ kas tāvaj jānāti ?

campakalatā -- priya-sakhī gāndharvaiva |

nāndīmukhī -- adhunā sā kilātra sabhā-madhye na vidyate | tat katham idaṃ
jhaṭiti nirvahatu ?

viśākhā -- tad-advitīyeyaṃ tato'dhīta-sandarbha-tat-saṃhitā-lalitā nirantaraṃ tad
abhyasyantī suṣṭhu taj jānantī tan nirūpayiṣyati |

nāndīmukhī sa-kāku -- sakhi lalite! vicārya yathocita-niṣkṛtir ādiśyatām |

lalitā kiñcid vihasya -- priya-sakhi! kṛta-vaylīko jano yadi sabhā-madhye svayam
āgatya niḥśeṣaṃ svayam aghaṃ niṣkāpaṭyena nivedyānutapati, tadaivāsya
prāyaścittaṃ kāryate iti purāna-kṛdbhiḥ nirṇitam asti | tathā hi --

saṃkathya svam aghaṃ goṣṭhyāṃ paścāt tapati yaḥ sphuṭam |
tasyaiva niṣkṛtiḥ sāṅgā munibhiḥ kāryate'khilā || iti |

ity ākarṇya nāndīmukhyāṃ man-mukhaṃ sākūtam ālokayantyāṃ mayi ca
subala-madhumaṅgalābhyāṃ saha lalitā-savidham āsādya kiñcid vivakṣamāṇe sati,
viśākhā prāha -- he dhīra! kāmāturāṇāṃ na ghṛṇā na lajjeti svabhāvataḥ kāminā
tvayā yat kṛtaṃ tat kṛtam eva | adhunā tv etat tasyāḥ puro vivicya tat sarvaṃ
kathaya |

tato'haṃ smitam apavārya sānutāpam iva -- lalite! caturthe'hani
vighaṭita-gavānveṣaṇe gaurī-tīrtham evāptasya mama gaurī-mandirān niḥsṛtya
kācid gaurī sahacarī carcikā haṭhena mad-urasi savya-kucenāhatya
mādhavī-catuḥśālikāntarālaṃ mām ānīya kampamānasya mama mukhe
tāmbūla-carvitaṃ pradāya yat kiñcit kṛtavatī tan-mohito'haṃ kim api nāvediṣam |
paraśvo'pi suvarṇa-sūtreṇa vividha-kusumair grathita-mālām ādāya
rādhā-kuṇḍa-taṭa-nikuñja-nāgarīṃ gāndharvām anusmarato mama
mālya-haraṇa-kuṇḍa-taṭa-nikaṭa-mandārodyāna-parisare sā carcikā punar apy
āvirbhūya balenaiva mama vāma-gaṇḍaṃ paricumbya mukhe svādhara-pīyūṣam
arpitavatī tad etad agha-yugala-nirāśāya
tan-mukha-kamalocchiṣṭa-madhu-pāna-rūpaṃ prāyaścittam ādiśatu bhavatī |

madhumaṅgalo vihasyāha -- vayasya! bhadrataram idaṃ niṣkṛtaṃ yat tad aghasyaiva
vṛddhiṃ vitanoti |

tato'ham -- dhiṅ mūrkha! kim api na jānāsi | viṣasya viṣamauṣadham iti | yathā --

vahni-santāpato naśyed vahni-santāpajo braṇaḥ | iti |

evaṃ --

darayet kaṇṭakaṃ viddhaṃ kaṇṭakenaiva paṇḍitaḥ |

ity ādivad ucchiṣṭa-bhojana-doṣam ucchiṣṭa-bhojanam eva darayati |

madhumaṅgalaḥ -- evaṃvidha-pāpa-vyādhi-cikitsāyāṃ tvam eva sad-vaidyo'si tat kiṃ
lalitām anuvartase ?

tato'ham -- sakhe |

jñāta-sāro'pi khalv ekaḥ sandigdhaḥ syāt sakarmaṇi |
iti cikitsakasyāpi cikitsānyaiḥ kriyata eva ||

iti niśamya lalitā smayamānā prāha -- he deva! devyā saha devasyaiva saṅgaḥ
sampatsyate tat katham asmākaṃ mānuṣīṇāṃ sā gocarībhavatu ?

tato mayoktaṃ -- lalite! sā kutrāpi mānuṣi bhavatīnām adūra eva virājamānā
vartate |

tataḥ sarvāsu sakautukaṃ sa-śaṅkaṃ karṇākarṇi keyam iti vicārayantīṣu rādhā
svagataṃ -- etasya dhūrtasya narma-nyāsa etad-goṣṭhyām eva bhaviṣyatīti lakṣyate |


viśākhā -- deva! kathyatām kutra sā yathaināṃ saṃstutya sabhā-madhye samānīya
bhavat-kāryam acirād asmābhir niṣpādyate ?

tato'haṃ -- viśākhe! bhavad-goṣṭhyām eva taḍid iva virājayantī sā | kiṃ
dīrgha-netrayāpi tvayā na dṛśyate ?

iti mad-gambhīrālāpam ākarṇya lalitāyām anyāsu sarvāsu ca ātmany ātmani tāṃ
narma-bhaṅgīm āśaṅkya parasparam ālokayantīṣu viśākhayoktaṃ -- lampaṭa! kiṃ
campakalatā ?

tato'haṃ -- na hi na hi |

viśākhā -- kiṃ jyeṣṭhā |

ahaṃ -- na hi na hi |

subalaḥ -- raṅgadevī-sudevyayor ekatarā bhaviṣyati |

ahaṃ -- anayor ekatarāpi na |

viśākhā -- āṃ niṣkṛti-kāriṇī lalitaiva bhaviṣyati |

tato'haṃ -- viśākhe! iyam api na |

viśākhā -- iyam api na eṣāpi na asāv api na | tat kiṃ ito'ntarhitā |

tato'haṃ -- dhūrte! tvam eva tāṃ jānāsi | smṛtvā paśya |

lalitā -- hā hā sakhi viśākhe! tāṃ prakāśya vikalasyāsya kārya-siddhiṃ drutam
āpādaya |

viśākhā smṛtim abhinīya -- lalite! yā mayā jñāyate sā devī-manuṣyayor ekatarāpi
na syāt |

nāndīmukhī -- goṣṭha-madhye devīṃ mānuṣīṃ vā vinā kā punar itarā ?

viśākhā -- sā khalu śaṅkhinī |

lalitā -- kā tāvat sā ?

viśākhā smitvāha -- sā durmukhī padmā yayāsya vyalīkaṃ kṛtam asti |

tuṅgavidyā -- sakhi viśākhe! sā śaṅkhinīti saṃkathya kathaṃ kaluṣam utpādayasi
? eṣā khalu bahutithaṃ kātyāyanī-devyā bahutara-sevā-prasādataḥ sākṣāt
kātyāyanī vṛtāsti |

tac chrutvā madhumaṅgalādiṣu hasatsu mayoktaṃ -- viśākhe! tal-lajjayā yadi tvam
anyataḥ kṣipasi tan mayaiva kathyate |

viśākhā -- kathaya kathaya |

tato mayoktaṃ -- sā carcikā-devī tvam eva |

tataḥ sā sarvāḥ smayamānā vilokya sakampādharam āha -- aye cañcala vañcaka!
gopa-niṣṭhūra!
kaṃsāsura-sevaka-duṣṭakāliṅga-malla-gṛhiṇī-hāridra-rāga-carcita-sarvāṅga!
vidagdhya-sat-khaṇḍa! cāturya-sac-candra-virahita!
tad-dhṛta-sneha-lubdha-tat-keli-koli-kānana-cara |
ayukta-padmā-śaṅkhinī-parivṛḍha |
avaidagdhya-raṅga0milita-pañcabāṇa-rasa-vyāpāri-mahādhūrta-vaṇig-vara! etad
dhārṣṭya-jambula-guḍa-haṭṭaṃ tatraiva śākhoṭa-vane gatvā prasāraya | ito drutam
apasara ||

iti śrutvā rādhā anuccaiḥ sa-ślāgham āha -- priya-sakhi viśākhe! vijayinī bhava
yan man-mānasa-gata-sambodhanoktyā māṃ sukhayanty asi ||

raṅgadevī -- sakhi viśākhe! tvaṃ kathaṃ kupasīty uktvā sakhi lalite! śākhoṭavanīṃ
mādhavī-catuḥśālikātvena mānasa-gaṅgā-taṭoṣara-pradeśaṃ
mālya-haraṇa-saras-tīra-mandārodyānatvena, padmā-śaṅkhinī-mukhocchiṣṭaṃ ca
priya-sakhī-viśākhādharāmṛtatvena nirūpya svamukhenaiva sānutāpaṃ sva-duritam
aśeṣam anena vidagdha-dhūrtena sva-kadarya-kārya-prakaṭana-janiṣyamāṇa-lajjayā
arthottha-vyaṅgenaiva tvayi niveditam | tad upadiśāsya prāyaścittam ||

iti śrutvā lalitā vihasya -- ārya madhumaṅgala! sakhe subala! sannidhāya śrūyatām
prāyaścittam ||

citrā -- sakhi lalite!

sampattau vidyamānāyāṃ prāyaścittaṃ caturguṇam |
tato'pi rāja-putrāṇāṃ niṣkṛtiḥ ṣaḍ-guṇā matā ||

iti smṛti-vākyaṃ smṛtvaiva prāyaścittam ādiśyatām ||

lalitā -- mugdhe! tato'pi rāja-putrāṇāṃ niṣkṛtiḥ syād dviṣaḍ-guṇā iti pāṭhaḥ
saṃhitā-saṃmato mayā jñāyate | ṣaḍguṇeti kathaṃ bhaṇyate ?

citrā -- etac-chāstra-vijñayā tvayā yaj jñāyate tad eva satyam |
kintugovardhanoddharaṇa-dāvāgni-vimocana-śaṅkhacūḍādi-mardanādibhiḥ
katidhānena yuvarājena vayaṃ na rakṣitāḥ sma ? tasmād
idānīntana-tat-kṛta-bahutara-vaiguṇyam avigaṇayya kṛpayā ṣaḍ-guṇenaiva
nirūpyatām ||

lalitā -- bhadraṃ tva-kathitam evedam anuṣṭhīyate | ādau pāpa-mocane snātvā
tathā mānasa-gaṅgāyāṃ tri-dināni snātaḥ sann eka-viṃśati-dināni
mallī-bhṛṅgādhara-pañcāmṛta-pānena prathamaṃ mukha-doṣam utsārayatu |
paścād dvi-ṣaḍ-guṇā niṣkṛtiḥ karaṇīyā ||

iti śravaṇena kapaṭa-kopa-vikaṭo madhumaṅgalaḥ prāha -- lalitike!
sad-dhamra-setu-vrajendrayor etan-mātra-putrasya
tathāsmad-vidha-vayasya-vargāṇāṃ sakala-gokula-vāsinām apy eka-jīvātor asya
ceṭikā-pulindī-juṣṭa-bhakṣaṇena jāti-dhvaṃsaḥ kartum ārabdho bhavatībhis tad
aham atidrutaṃ gatvā vṛttam etat sa-viśeṣam āśrāvya etat-pitarāv atrānīya etat
saṅkaṭād amuṃ mocayan sauhṛdaṃ vitanomi | iti nigadya phutkṛtya drutaṃ
gacchantaṃ madhumaṅgalaṃ subalaḥ kare gṛhītvā balād iva nivartayāmāsa |
lalitā -- anārya baṭo! asmat-priya-sakhī-praṇayi-sakhyor anayor māhātmya-vijñāne
tvam anabhijño'si | tad bhavan nāndīmukhī-mukhād etac chrūyatām ||

nāndīmukhī -- bhrātar madhumaṅgala!

govardhana-girau ramye rādhā-kuṇḍaṃ priyaṃ hareḥ |
yathā rādhā priyā viṣṇos tasyāḥ kuṇḍaṃ priyaṃ tathā ||

tathā --

vaikuṇṭhāj janito varā madhupurī tatrāpi rāsotsavāt
vṛndāraṇyam udāra-pāṇi-ramaṇāt tatrāpi govardhanaḥ |
rādhā-kuṇḍam ihāpi gokula-pateḥ premāmṛtāplavanāt
kuryād asya virājato giri-taṭe sevāṃ vivekī na kaḥ ||

ity ādy-anusāreṇa
śrī-bhagavatī-guru-śrī-devarṣi-prabhṛti-mahā-mahā-munīndra-gaṇair
varṇita-mahā-mahimnaḥ śrī-govardhanopari-virājamānasya rādhā-kuṇḍasya
dakṣiṇa-taṭe giri-darī-vāsinyāḥ pūrṇāḥ pulindya urugāyety ādi
śrī-śukadeva-varṇita-mahā-saubhāgya-bharayoḥ pulinda-rāja-sutayor anayor
adhara-galita-parama-pāvana-pañcāmṛtam etad-durita-nāśakaṃ kiṃ na syāt ? anyac
ca śrūyatām | vraja-navīna-yuva-dvandva-ratnaṃ prati viśākhādi-dvārā kvacit
svayaṃ vā lajjām abhinīya mṛdu
bhāṣita-vivicyamāna-narma-kalā-kalāpa-janita-paramānanda-viśeṣa-lābhāya tathā
svābhilaṣita-paricaraṇa-viśeṣa-lābhāya ca raṅgamālā-prabhṛtaya etāḥ
parama-praṇayi-sakhyo'pi paricārikā iva vyavaharanti ||

etad-avasaraa eva netra-kuṇanena goṣṭhī-madhyāt tulasīm āhūya
bandhurātibandhura-sugandhī-gandha-phalī-sadṛkṣa-dakṣiṇa-kara-kaniṣṭhāṅg
uli-śikharākṛṣṭa-sva-sīmanta-sindūra-rasa-prakaṭita-tat-saurabha-prasara-rūpa-s
urūpa-lipi-pracayenāti-suvāsitīkṛta-kanaka-ketakī-kusuma-dala-bhūta-varṇa-dūta
ekaḥ | śrī-gāndharvayā tat-kareṇa lalitādiṣu sañcāritaḥ | tatas taṃ lalitā śirasi
nidhāya sakhībhiḥ saha rahaḥ paripaṭhya nāndīmukhī-kare sa-smitam arpitavatī |

nāndīmukhī smitvānandam abhinīya vakṣasi nidhāya vācayati --

svasti
śrīnāndīmukhī-śrī-lalitā-śrī-viśākhā-prabhṛti-prāṇa-preṣṭha-sakhī-vargeṣu
pariṣvaṅga-parārdha-raṅga-pūrvikā kasyāścid vijñaptir iyam --

śrīdāma-subala-bhadrasenādi-pramukha-priya-vayasya-gaṇaiḥ saha
govardhana-parisare sambhṛta-gocāraṇa-paramāmodasya
vraja-rāja-nija-jīvita-parārdha-śatādhika-parama-priyatama-tanayasya
vrajendra-mahiṣī-sva-prāṇa-parārdha-paripakva-hiraṇmayeṣṭakāghaṭā-ghaṭita-
mahā-mandirāntarāla-vinirmita-prāṇa-parārdha-vividha-ratna-khacita-mahā-par
yaṅka-kṛṄpta-vātsalya-nānā-vidha-kusuma-suvāsita-sukumāra-sutūlikopari-sama
dhigata-śayana-keli-paramānandasya
mat-prāṇa-parārdhārbuda-parārdha-śata-nirmañchyamāna-vāma-caraṇa-kaniṣṭ
hāṅguli-nakhāñcala-pratīkasya
nava-mṛgamada-parimalita-navanīta-nīlotpala-dala-kula-racita-sundara-sukumāra
-vigrahasya dhīra-lalitasyāsya etāvat kaṭhora-prāyaścitta-śravaṇena mama hṛdayaṃ
navanītam iva vidravavad āste |

tataḥ --

kṛtānutāpa-lakṣāṇāṃ sukumāra-śarīriṇām |
snigdhānāṃ niṣkṛtiḥ samyak tantreṇaiva vidhīyate ||

ity ujjvala-saṃhitā-vacanam ananusmṛtyaiva lalitayā yat pañcāmṛta-pāna-rūpaṃ
prāyaścittaṃ kevala-mukha-śodhanāya ca tantreṇa vidhāyāsmin nirdoṣe vihite
mama mahaty eva nirvṛtir jāyate ity alam ativistareṇa ||

ihaiva prāṇa-pratima-praṇayi-sakhyau mallī-bhṛṅgyay prati
sa-praṇaya-pariṣvaṅga-sañcāraḥ kāryaś ca |

rāja-putro'yaṃ parama-pavitro mahā-vilāsī ca | tan nija-caraṇa-kmala-ghātena
kaṅkelli-latikāṃ puspitīkṛtya tan-makaranda-prasyanda-gaṇḍūṣaiś caturviṃśatyā
sva-mukhaṃ viśeṣeṇa prakṣālya smita-karpūra-vāsita-madhura-pañcāmṛtaṃ vidhāya
premṇā śanaiḥ śanais tathā pāyayitavyaṃ yathāsya sukumārasya duritaṃ drutam
apayāti parama-sukham api niṣpadyate iti ||

iti niśamya sāntarānandaṃ rādhā-nikuñjam avalokayati mayi smitvā lalitā prāha
-- yadyapi kṛtānutāpa-lakṣāṇām ity ādi sāmānya-vacanāntaraṃ

sampattau vidyamānāyāṃ prāyaścittaṃ caturguṇam |
tatrāpi rāja -putrāṇāṃ niṣkṛtiḥ syād dviṣaḍ-guṇā ||

iti viśeṣa-vacanena sāmānya-viśeṣayor viśeṣa-vidhir balavān iti nyāyenāsya
dviṣaḍ-guṇam eva prāyaścittaṃ yuktam eva pṛthak pṛthak nirūpitam asti tathāpy
ājñā gurūṇāṃ hy avicāraṇīyeti tad-ājñāṃ śirasi nidhāya tantreṇaiva kārayitavyam
iti ||

tataḥ śiṣye vidyā garīyasīti mayokte lalitā sākūtam āha -- nāndīmukhi!
saundarya-rasa-bhareṇāpyāyita-nikhila-gokula-jananayanāravindāṃ
para-rāsa-sthalī-vihāriṇīṃ parama-rasa-taraṅgiṇīṃ raṅgiṇi-sahacarīṃ hariṇīm etāṃ
parihāya bāḍham ayasa-vidagdha-kṛṣṇasāra-yuvā sakhī-sthaly-upaśalye
tad-vāstavya-śaivyā-sahacarī-mṛgatṛṣṇikāṃ muhur muhur dhāvati | tathā
gāndharvā-sarovara-nikuñjāṅgane saurabha-prasara-parivāsita-sakala-diśāṃ
campakalatā-sakhīṃ kāñcana-yūthikām apahāya govardhana-malla-gṛhakoṇa-sthāṃ
nirgandha-puṣpavatīṃ kuṣmāṇḍa-latāṃ tan nikaṭa-stha-nīrasoṣara-sthala-padmāṃ
ca ta-sahacarīṃ cañcalo'yam avidagdha-bhramaraḥ punaḥ punar uḍḍīyoḍḍiyānusarati
tad etad ālambanāvadagdhya-rūpa-vairūpyeṇa vṛndāvana-maheśvarī-sahacarī
madhurā ratir aprasannā satī etac chyāmala-rasaṃ na puṣṇāti | tasmāt tathainam
anabhijñaṃ yukta-mādhurībhiḥ prabodhaya | yathā tām avidagdhāṃ
rasa-gandha-śūnyāṃ sarvadaiva vihāyaināṃ vṛndāvana-mahā-devīṃ
sarvato-bhāvenānusarati | tarhi tat-priya-sakhī madhurā ratiḥ svayam eva
paramojjvalā bhavantī etad abhīṣṭa-kāmān sampādayiṣyaty eva |

ity akhila-vilāsa-rasa-mādhurīm āpīya satyabhāmā vyājahāra -- prāṇanātha! etad
apūrva-rasa-sāgare nimajjantyā mama manāg api tṛpteḥ paryāptir na vidyate |

kṛṣṇaḥ -- priye! etad gokula-vilāsānanda-niṣkuṭe viharamāṇasya mama tvat-praśna
eva mat-priya-vayasya-samaya-rāja-vasantollāsa iti tām āliliṅgati |

satyabhāmā sānandaṃ -- tatas tataḥ ?

kṛṣṇaḥ -- tataḥ subalaḥ sasmitam āha -- priyavayasya! priya-sakhīyam indulekhā
durdurūḍhāt sva-bhartur bhāsvarākhyād udvignā mām iṅgitena prerayati | tad
asyāḥ mauktik-mūlyaṃ nirṇīya tad dattvā jhaṭiti gṛha-kṛtyāya gantum
ājñāpyatām |

tato'haṃ -- sakhe satyaṃ satyaṃ mayy atīvānurakteyaṃ mām api tyaktuṃ na śaknoti |
tato'pi suṣṭhu bibhetīty aham api jānāmi | tad etan mauktika-mūlyaṃ śṛṇu --
yathārtha-nāmnīyaṃ mad-viraham asahamānā kāya-dvayaṃ kṛtvā
śyāmalatara-mad-vakṣo-nabhasi śāṇita-nakhāgreṇa racitām ekāṃ sva-mūrtiṃ
saṃrakṣatu | aham apy asahyaitad-virahas tāvad asyāḥ vakṣoja-parvatopari
sva-vidyā-balenārdha-candra-yugalībhavann udayaṃ karomi | tadaiṣā
labdha-mahā-ratnam iva sarvato māṃ celāñcalenāvṛṇotu | rahasi ca kṣaṇe kṣaṇe
sa-romāñcam avalokayantī paramānandam āsādayatu | athavā
mṛga-lāñchana-rahitāyā etasyā hṛn-madhye mañjula-kṛṣṇa-sāro'haṃ bhavāmīti |

tataḥ sakampādharaṃ kuṭilaṃ mām avalokayantīm indulekhām ālokya smayamānā
tuṅgavidyā prāha -- nāgara! raṅgadevīyaṃ yathārtha-nāmnī tad asyā
mauktika-paṇaḥ praṇiyatām |

tato'ham -- sakhi raṅgadevi! rāsa-madhye tava lāsya-vilāsollāsaḥ santatam
ālokito'sti | tad adhunā nikuñja-mandirāṅgane rahasi tad-viśeṣam anubhavitum
abhilaṣāmi | tad ehi sva-vakṣoja-kanaka-kumbhau mad-urasi tathā nartaya
yathāham ānanditaḥ
sakala-vallavī-samudaya-sarvasva-bhūta-mat-svādhara-pīyūṣa-mahā-prasāda-dānena
tvām ānandayāmīti ||

tac chrutvā apaihi bhaṇḍa-śekhara! apaihīty uktvā kuṭilaṃ mām avalokya
viśākhā-pṛṣṭhāntaritāyāṃ raṅgadevyāṃ sudevī sa-smitam āha -- rasika-śekhara!
ballavī-kula-bhukta-muka-sujuṣṭa-mahā-prasādāsvādaneneyaṃ tvaritam eva
siddhim āsādayantī sphuṭam asmān api siddhārthāḥ kṛtavaty eva |

subalaḥ -- vayasya! sudevī sva-mauktika-mūlyaṃ śrotu-kāmā
śrīmad-bhavan-mukham īkṣamāṇeyam utkaṇṭhate |

tato'ham -- sakhe subala! sudevīyam akṣa-keli-dakṣeti prasiddhā tac chapatham eva
dadad asmi kenāpi kasyāpi pakṣo na grāhyaḥ | āvām eva sva-buddhi-balena
kheliṣyāvaḥ | tatra yady aham anayā suṣṭhu jīyeyaṃ, tarhi vāmena vakṣojena
mad-vakṣṣasi mām āpīḍya mama sarvasva-bhūtam adharaṃ dviḥ pibatu | yadi vā
mayedaṃ jīyate, tadā sva-dakṣiṇa-kaṭhina-vakṣojaṃ mad-dakṣiṇa-kareṇa nikāmaṃ
pīḍayitvā dviḥ svādharāmṛtam āpāyayatv iti |

tataḥ sā bhrū-bhaṅgena mām avalokayantī sāsūyaṃ viśākhām āha -- ayi viśākhe!
sarva-kālam eva narma-svarṇa-vikrayy asau mahājanaḥ | sāmpratam eva
muktā-maṇi-vyāpāram ārabhya tato vṛddhim alabhamānaḥ punaḥ sva-vṛttim
evārabdhavān asti | tataḥ parārdha-dvi-guṇa-pañcabāṇa-lalitāṃ
kāñcana-mudrā-tatim itaḥ prakāma-mūlyena pragṛhya tayaiva muktāphalāny asmād
ānayantu bhavatyaḥ | mayā tu gṛhāya gamyate |

iti calitum udyatāñcale gṛhītvānaṅga-mañjaryā nivartitā sa-krodham iva sākūtaṃ
punar āha -- keli-lampaṭa! nikāmam akṣa-keli-nipuṇeyam anaṅga-mañjarī tvayā
saha dīvyantī te garva-parvataṃ kharvayiṣyati |

tatas tad-vacana-mādhuryam avadhārya mayoktaṃ -- asyās tv abalāyās tat-keliṣu kā
śaktiḥ ? kintumad-vakṣo-harid-grāva-haritālīya-rekhikāyā rādhikāyāḥ
prāṇa-sahodareyaṃ mayy atīva snihyati | mama ca mānasa-madhukaraḥ param
asyām anavaratam anuvrajyati | ataḥ samucita-paṇam antarāpi sutārāṇi suvṛttāni
bahūni mauktikāny apy asyai vitariṣyāmi | paraṃ ca nirjana-nikuñja-vedikāyāṃ
smara-puñjarākṣarāṇy asyāḥ pañcāśad aṅga-pratyaṅgeṣu sva-hastena vinyasya
svāṅgaṃ svāṅgenālinṅgya mantreṇaināṃ vyāpayya tathā siddha-mantram ekam
upadiśāmi yathā tad-grahaṇa-mātrād anaṅgaṃ sāṅgaṃ viracayya santuṣṭena tena
prasādīkṛta-sva-sarvasva-svarūpa-vilāsa-ratnāni mantra-gurau mayi dakṣiṇātvena
sa-vinayam upaḍhaukayati | tataḥ suprasannena mayā tādṛg-āśīḥ-śatam ādhāsyate
yena viṣama-śara-vilāsācāryeti padavīm āsādya dvi-guṇaṃ mām eva bhaktyā
paricarati |

iti mad-bhāṣita-kusuma-stavakaṃ śravaṇāvataṃsīkṛtya sakampādharaṃ mām īṣad
avalokayantī smita-subhaga-vadanābhir ābhiḥ snehenotphullatayā tad-agrajayā ca
sa-smitaṃ sa-snehaṃ ca nirīkṣyamāṇā tulasī-raṅgaṇamālikayor upapṛṣṭham
antarhitāsīt ||

satyabhāmā smitvā -- prāṇanātha! tatas tataḥ |

kṛṣṇaḥ -- tadānīm eva mallī-bhṛṅgībhyām ānīya dattaṃ lekha-dvayam | sarvābhiḥ
samam eva vācayitvā paramotphullā lalitā tayor ekaṃ lekhaṃ subala-haste
samarpitavatī |

tato'ham -- lalite! kasyāyaṃ lekhaḥ ?

lalitā smitvā -- lekha eva kathayiṣyati |

tataḥ subale lekham udghāṭya laghu laghu vācayati sati nāndīmukhī -- subala!
sphuṭam eva vācaya |

subalaḥ smitvā -- sakhe! apūrva-patrīyam avadhāryatām |

ahaṃ -- sakhe! vācaya mamāpi mahatī śuśrūṣā vartate |

subalaḥ -- svasti
samasta-saṃmukha-sarvopamā-yogya-bandha-prbandha-sad-guṇa-prkara-parivṛteṣu
śrī-subalābhidhāna-priya-narma-sakha-mahānubhāveṣu yāvaṭābhidha-grāmato
rādhāyāhḥ
praṇaya-bhara-pīyūṣa-paripūritākṣara-prakara-sumiṣṭa-piṣṭaka-pariveṣāṇa-hir
aṇmaya-bhājana-rūpŪ'yaṃ svastimukham --

bhavat-prāṇa-bandhu-pāda-padmānāṃ bhavādṛśāṃ ca maṅgala-kulam
anavarata-virājamānam api vraja-maṇḍale śaśvan nitarāṃ virājatām || kāṛyam idam
anyad api avadhehi priya-jana-sakāśāt kara-grahaṇam anucitam iti bahutaram api
kara-dravyam apahāyaiva etāvad-dinaṃ kim api noktam āsīt | samprati
mauktika-vyayena kṣubhyad-guru-jana-dīyamāna-mahānuyoga-nicayena kṣaṇam
api nirvṛti-lavam alabhamānayā yat kiñcin mayā vijñāpyamānam asti | tad-aguṇam
avigaṇayya mad-vṛndāvana-janapade yamunopakaṇṭha-kedārikāyāṃ
bhavat-prāṇa-bandhunā samprati kṣetrājīvatām āśrayatā kṛta-mauktika-kṛṣer
lalitayā saha lekha-pratilekham ācārya samucita-kara-dravym iha tvaritam eva
prahitya dīyatāṃ, yathā dravyeṇaiva mathurāto mauktikāny ānāyya gurubhyaḥ
pradāya kadana-sāgarād asmād uttarāmaḥ | athavā
bahu-mūlya-mauktikotpatti-bhūmeḥ karasyāpy atibāhulyād etad-dravya-pradāne
yadi bhavādṛśām aśaktiḥ syāt tarhi pañcabhir militvā samucita-mūlyaṃ nirṇīya
etad-dravya-parivartanena mauktikani lalitā-haste deyānīti kiṃ bahunā
paramābhijña-vareṣv iti |

etan niśamya paramānanda-pūrṇenāpi mayā sākūtam uktaṃ -- ayi malli! ayi
bhṛṅgi! bhavad-īśvarī sukhaṃ vartate ?

mallī-bhṛṅgau -- śrīman-nātha-caraṇa-śubhānudhyānena |

tatas tan-nikuñja-diśaṃ tiryag-avalokayann ahaṃ -- kutra vartate sā ?

te yāvaṭābhidha-grāme |
ahaṃ -- kiṃ kurvatī tiṣṭhati ?

te lalitā-devī-prabhṛtīnāṃ varma-diśam avalokayantī
vṛndāvana-rājya-sārvabhauma-kāmam utkaṇṭhiteva virājamānā vartate |

tato'haṃ -- sakhe subala! ,amue liṭiolayā lalitayaiva kasyacid dvārā lekhayitvā
lekho'yaṃ vitīrṇo'sti |

subalaḥ -- nahi nahi | rādhāyā eva sva-hasta-likhita-varṇānāṃ vinyāso'yam |

tato'ham -- sakhe! tat tāvad idaṃ darśayati tad-dhastād ākṛṣya lekham ālokya
sa-camatkāram ātmagataṃ -- aho akṣarāṇāṃ paṅkti-vistṛtir iyaṃ man-netrayoḥ
pīyūṣa-vartikeyva pratibhātīty ānanda-janita-pulakān vismaya-sañcāri-bhāvenaiva
kṛtān iti bhaṅgyā vikhyāpya prakāśaṃ vihasya āścaryam āścaryam
ākāśa-kusumam iva dhūrtābhir etābhiḥ kim apy anyad akasmād eva
samutthāpitam |

madhumaṅgalaḥ -- vayasya!
vikaṭa-kuṭināṭi-kapaṭa-nāṭikā-tāṇḍavodbhaṭa-naṭāCārya-mahā-naṭīm imāṃ
tad advitīyāṃ durlalitāṃ lalitāṃ vāg-vilāsābhāsa-mātreṇaiova parājity a avatiṣṭha
te dhriyate yāvad eko'pi ripus tāvat kutaḥ sukham ity ādi saṃsmṛtya sarvāsām
asmad-vṛndāvana-rājya-kāṅkṣiṇīnāṃ dhūrtānāṃ tatim imām ito vṛndāvanāt
jhaṭiti vidrāvaya | tato niṣkaṇṭaka-rājye madhurāṇi rasavanti phalāny upabhujya
sukhenaivāhaṃ nṛtyann iva vasāmi |

tato mayoktaṃ -- lalite! iyam asmad-vṛndāṭavī | bhavat-sakhyā rājyaṃ kuto jātam |

lalitā -- parama-kapaṭin! tad-rājya-mahābhiṣeka-mahotsavaṃ samakṣam ākalayyāpi
kim evaṃ gopāyasi ?

tato'ham -- lalite! samakṣa-darśanaṃ tāvad-dūre 'stu tac-chravaṇam api jātam astīti
nāhaṃ smarāmi ?

viśākhā --lalite! asya tāvad dūṣaṇaṃ nāsti |
ballava-sādhvī-śata-dharmollaṅghana-janita-tamaḥ-pracayenāntarhitam asty asya
cetas tat-saṃsargī ca tādṛśa iti etad-vayasyayor anayor api | tat katham ete smarantu
nāma ? tasmāt tat kathana-pīyūṣa-prasyandena karṇa-vivareṣu praveśiten bāḍham
amīṣāṃ cetāṃsi kāruṇyenāvirbhāvaya yathaiṣāṃ smṛtiḥ sampadyate |

tatas tadānīm evāgatāṃ sarvābhir evānanditāṃ vṛndām āliṅgya lalitā sa-smitam
āha -- vṛnde! bhadrāvasare tvaṃ prāptāsi | tat tvayaiva nirvarṇyatāṃ
mahotsava-raṅgaḥ |

vṛndā sa-vinayānandaṃ -- sakhi lalite! tvan-mukha-padmād
viniṣyandamāna-tan-mahotsava-rasa-makarandam aham apy āpātum āgatāsmi tat
tvayaiva pariveṣyatām |
lalitā sānandam -- bhadraṃ sarvair avadhāya śrūyatām | ṛtu-pativasanta-samaye
paurṇamāsyāṃ viśākhā-nakṣatre bhagavato hiraṇyagarbhasya gagana-vāṇyā
vṛndāvana-vāsino bhagavataḥ śrī-gopīśvarasya svapna-kṛta-nideśena ca
mānasa-suradhunī-kālindyādi-sarid-varobhiḥ
sāvitrī-saṃjñaikānaṃśā-prabhṛti-devībhiś ca samaṃ
muralī-mahatī-jharjharī-muraja-dundubhi-prabhṛti-vādya-śabda-kolāhalenākṛṣ
ṭeṣu kinnarī-gandharvī-kuleṣu sānandaṃ gāyatsu | apsaro-vidyādharī-vargeṣu
nṛtyatsu śacyādi-surāṅganā-nicayeṣu jaya-jaya-śabda-pūrvakaṃ
pārijātādi-kusuma-vṛṣṭiṃ kurvatsu viśākhādi-sahacarī-samudayeṣu
parimilita-paṭa-vāsa-surāga-bandhana-nava-ghanasāra-kṣoda-mañjula-mṛgamada
-sulalita-kuṅkuma-paṭīra-drava-vividha-surabhi-kusuma-kulāni
sulalita-gāna-puraḥsaram itas tato vikiratsu bhūsura-ramaṇī-vṛndeṣu
śubhāśīḥ-śatāni vitaratsu ca
sakhī-vṛnda-samarpyamāṇa-śobhana-kuṅkumāguru-karpūra-candana-vividha-su
rabhi-kusumādi-suvāsita-jala-paripūrita-kāñcanāṣṭottara-śata-ghaṭaiḥ
suvarṇa-vedikā-nihita-padmarāga-maṇi-pīṭhopari sanniviṣṭāṃ priya-sakhīṃ
gāndarvāṃ bhagavatī paurṇamāsī sānandam abhiṣicya
vividha-sulakṣaṇa-mahāratna-sañcayodaka-sahasra-dhārābhir
jaya-jaya-śabda-pūrvakaṃ ratnābhiṣekaṃ cakāra |

vṛndā sa-harṣam -- tatas tataḥ ?

lalitā tato mayaiva sucīna-vasanena śanaiḥ śanair aṅgāny āmṛjya surakta-dukūlaṃ
paridhāpya ketakī-kusuma-suvāsita-jalada-nīlottarīya-vasanenāvaguṇṭhya sukham
anyatara-kanaka-0pīṭhe niveśya
nānāvidha-kusuma-nava-guñjā-puñja-sumadhura-muktādi-maṇi-nikarai
nindita-śikhi-piñcha-kalāpa-kānti-sukeśa-pāśaṃ
sudīrgha-prāntocchalat-kusuma-gucchaṃ veṇītvenāvirbhāvya
sva-sva-sevā-karma-karmaṭha-parijana-gaṇa-dīyamāna-vividhālepa-bhūṣaṇa-mā
lyādibhir yathā-sthānaṃ yathā-śobhaṃ nikāmam alaṅkṛtety ardhokte
tat-smaraṇānanda-janita-kampa-pulaka-svara-bhaṅga-parimilita-divya-moham
āsādayantī sā lalitā viśākhayā sasambhramaṃ pṛṣṭhe samālambya karṇe rādhe
kṛṣṇa rādhe kṛṣṇeti kīrtanāmṛtena sandhukṣitā kṣaṇaṃ maunena dhairyam
ālambya punaḥ kathayitum ārebhe ||

tadānīm eva mūrcchitāṃ lalitām ālakṣya -- hā
mat-prāṇa-pradīpa-rājinīrājita-carite priya-sakhi lalite! hata-bhāgyāhaṃ tvayā
nirāśā kṛtāsmi | hā bhagavan! bhakta-vatsala! bhāskara-deva! rakṣa rakṣa | hā
santatam
āpulinda-sakala-gokula-janāvanārtha-kalita-nirvikalpa-mahā-saṅkalpa-gokula-sud
hānidhe jhaṭiti nija-sudhāmaya-karābhimarṣaṇena
mad-vidha-jīvita-kokila-kula-jīvātu-lalitā-nāmādbhuta-pīyūṣa-rasāla-vallīṃ
jīvitām ācārya kilaitat-paṇenaiva saṃkrīya dāsī krityatām iyaṃ tapasvinī rādhiketi
vilapya sāśru-dhāraṃ vegena tām āliṅgitum āgacchantī rādhikā
rasamaya-sāttvika-mahā-stambha-santati-sahacaryā suṣṭhu pariṣvajya rakṣitāsīt |

ity avakalanāt trāsena sāntaḥkampaṃ raṅgaṇavallī-tulasībhyāṃ tat-savidham
upalabdhaṃ tato raṅnaṇavallyā vāma-bhujayā tat-pṛṣṭham avaṣṭabhya
dakṣiṇa-kareṇa mṛdu mṛdu mṛjyamānā hā nātha rakṣa rakṣa iti sāśru-pravāhaṃ
sa-gadgada-bhāṣitena tulasyā tu nava-mṛdula-tamāla-pallava-kula-vyajanenātijavena
bījyamānā bāhyam upālabhya susthām iva lalitām ālokayantī sānandā babhūva |

lalitā -- huṃ ? tāṃ tadā
tadānandocchalita-sāttvika-bhāvālaṅkāra-bhūṣita-sabhya-gaṇaiḥ saha bhagavatī
vicitra-ratna-siṃhāsanopari samupaveśya
ekānaṃśā-sodara-kāmākhyā-śyāmala-devatā-hṛdyasthāsakād
āhṛta-datta-mṛgamadena vṛndāvana-rājya-mahā-rājñītvena
śaṅkha-ghaṇṭā-dundubhi-kolāhala-śabda-pūrvakaṃ jaya-jaya-śabdena tilakaṃ
cakāra |

tata etac-chravaṇena sarvāsām ānanda-hāsa-kolāhale jāte
tac-chravaṇānanda-samutthita-sāttvikādy-anubhāvān yatnenāvṛtya kiñcid vihasya
mayoktaṃ -- lalite! etat kathaṃ mayā na jñāyate etena kiṃ vo rājyam āyātam ?
pratyuta etad uṭṭaṅkanāt sva-mukhenaiva bhavatībhir yuṣmat-sahitam idaṃ rājyaṃ
mamaiveti nirṇītam |

nāndīmukhī -- katham iva ?

tato'ham -- yato vṛndāvana-purandarasya mamaiva rājñītvena mad-iṅgitenaiva
bhagavaty-abhiṣikteyam ||

viśākhā vihasya -- asaṅgata-bhāṣin! purandarasya mahiṣi devy eva bhavati | sā
khalu śacīti prasiddhā svarge vasati | iyaṃ tu mama sakhī bhūmi-vihāriṇī
subhagābhimanyor jāyā mānuṣī |

mayoktaṃ -- tarkācārya-śiromaṇiṃ-manye viśākhe! tvaṃ suṣṭhu jaḍāsi yad bāraṃ
bāram adhītam api pratyakṣa-khaṇḍaṃ tvayā vismṛtam eva |

viśākhā -- kiṃ tad vismṛtam ?

mayoktaṃ -- śrūyatām | yadi bhavat-sahacarī mat-preyasī na syāt tarhi
mad-vakṣaḥ-sthāsakāhṛta-mṛgamadena kathaṃ bhagavatī tāṃ tilakinīṃ cakāra ?
kathaṃ vā mat-kaṇṭha-mālā-hāra-vaijayantībhyāṃ tat-kaṇṭham alañcakāra ?

lalitā -- bhoḥ śaśa-śṛṅga-dhanurdharālīka-purandara!
pravara-subhaga-lekhāvali-kalita-padāravindāyāḥ
gandharva-vidyādhara-gaṇa-gīyamāna-mahā-vaibhavāyāḥ ātmabhuvāpi
saṃstūyamāna-caritāyāḥ vividha-kāma-sampatti-dāyinyāḥ
nandy-ādīśvara-gṛhiṇyāḥ kāmāripur-vāsinyāḥ vindhya-vāstavyaikānaṃśāgrajāyāḥ
kāmākhyā-nāma-śyāmala-devatāyāḥ mahāprasāda-mṛgamada-mālābhir eva sā
kila bhagavatyā vibhūṣitā | tava kas tatra sambandhaḥ ?

tuṅgavidyā -- sakhi lalite! sādhu sambodhitaṃ yad ayam alīka-purandara eva |

viśākhā -- katham iva ?

tuṅgavidyā -- śrūyatāṃ asmin māthura-pradeśe yācaka-dvija-kalāvadādibhir eva
pañcaviṃśati-kaparrdikā-mātra-labdhaye deva! mahārājety-alīka-sambodhanaiḥ
kṣudrataraika-grāmādhyakṣo'pi yathā praphullito bhavati tathaiva
śakrāśanāśana-durgata-bhaṇḍa-bhaṭṭādi-vargaiḥ
palaika-parimita-navanīta-mātram āptuṃ vṛndāvana-purandareti
kṛtāsambhavālīka-sambodhana-pūrvaka-stavābhāsenaiva nisargāgambhīra eṣa
kṛṣībalo bāḍham ātmanaḥ purnadaratā-mananena
nija-jālmato'marāvatī-purandaratvam eva prakaṭīcakāra |

tatas tuṅgavidyā narma-smitam apavārya -- bhoḥ
pāvana-sarovara-jambāla-jāta-jāmbunada-jāta-sutāra-muktāphalādi-vividha-ratn
a-vrāta-viracita-mahā-siṃhāsanopari suṣṭhu niviṣṭasya
saurabha-bharonmādīkṛtāruṇa-bhramara-kulocchalita-jhaṅkāra-rava-nikareṇānu
gamyamāna-nirmala-gagana-sumanaḥ-prapañcāvirbhāvita-vara-mukuṭa-bandhāti
bandhūrottamāṅgasya sānandaṃ śirasi subalena
dhṛta-pariṇata-kamaṭha-kaṭhora-pṛṣṭha-supakṣa-kṛta-prakaṭa-surabhi-sudh-ka
ṇābhivarṣi-pravarāṭapatrasya
masṛṇatarakaratalodbhuta-tanurūha-prakara-racita-cāmara-dvayenojjvala-caturābh
yām ubhaya-pārśvayor ānandenābhivījyamānasya,
atisupratiṣṭhita-bandhyā-garbha-jāta-mahā-mahā-sat-puruṣa-vargaiḥ
padma-gandhābhidhādivalīvardha-sañcayānāṃ sumadhura-payaḥ-pravāheṇa
vṛndāṭavī-mahendratve'bhiṣiktasya,
pariṇata-saśottuṅga-śṛṅga-vinirmita-mañjula-kārmukālaṅkṛta-vāma-kara-muṣṭ
ikasyāsya, tad avadhi yaśaḥ-pratāpa-prakāśa-laharī brahmāṇḍa-bhare yādṛśī
prasarantī vartate | tām anubhavantībhir bhavatībhir api sākṣān mahendratvaṃ yan
na manyate, tad bhavatīnām anayo'yaṃ mahān eveti mayi prabhāsate |

iti niśamya sa-smitaṃ nayana-kūṇanena sa-smita-lajjita-man-mukham ālokya
parasparaṃ cālokayantīṣu tāsu citrā vihasya - bhoḥ katham asau pariahasyate
bhavatībhyām ? satyam evāyaṃ devendraḥ |

tuṅgavidyā - citre! iti cet sa katham atrāgataḥ ?

citrā - śrūyatām | para-ramaṇīto'yam iti sarvataḥ samadhigamya krodhinyā devā
padāghātena nirbhartstas tāṃ parama-sukhada-tan-nija-bhavanaṃ ca nirvedataḥ
parityajya vanam idam āgatya parama-mañjula-navīna-gopatvam ivāsādya
puraścaraṇa-vidhānenaiva vṛndāvaneśvaryāḥ karṣako bhūtvā sukhena samayaṃ
gamayann asti | tad enaṃ hāsya-rasa-viṣayālambanam avidhāya
bāṭika-rūpa-prāghuṇe' smin sneha eva nikāmaṃ vidhīyatām |

tac chrutvā sarvāsu smera-mukhīṣu nāndīmukhī vihasya - sakhi citre! vraja eva
nitya-vihāriṇi vrajendra-nandane yat kiñcit tvayedaṃ vyāhṛtam | tasya
śabdārthottha-gūḍhābhiprāyeṇa bhavitavyam iti lakṣyate | tatas tasya
vivecana-pūrvaka-kathanenāsmān baḍham ānandaya |

tataḥ smitvā muni-vratam ālambitavatyāṃ citrāyāṃ vṛndā sānandam āha -
nāndīmukhi! asyāḥ parama-vidagdhāyā gūḍhābhiprāyaḥ sphuṭaṃ mayaiva
nirvarṇyamānaḥ suṣṭhu samākarṇyatām |

nāndīmukhīn - katham asya devendratvam ? tat prakaṭaya |

vṛndā - dīvyanti krīḍantīti devāḥ - vicitra-vividha-manohara-keli-vilāsa-śālinaḥ |
tathā dīvyanti viśeṣeṇa dyotante iti devāḥ |
paramojjvala-tejas-taraṅga-hṛdyādbhuta-saundaryāmṛta-pravāha-śālinas teṣāṃ
teṣām apīndro mahā-parivṛḍha iti devendras tebhyo'pi paramotkarṣeṇa suṣṭhu
virājamāna ity arthaḥ |

nāndīmukhī sa-smitaṃ - samīcīno'yam artho vivṛtaḥ kintu para-ramaṇī-rata ity
asya ko'rthaḥ ?

vṛndā - parā anyā tathā parā vipakṣā, tathā parā paramotkṛṣṭā, parā cāsau
ramaṇī ceti para-ramaṇī śrī-rādhikā tasyāṃ rataḥ paramāśaktas tām eva
paramānurāgeṇa ramayann ity arthaḥ |

campakalatā smitvā - vṛnde! devy api nirūpyatām |

vṛndā - nādevo devam arcayed iti caṇḍikā-paricaryāparatvāt asya devasya bhāryeti
vā | kiṃ vā amaṅgale maṅgala-śabdavad iyaṃ devī |

nāndīmukhī - seyaṃ kā ?

viśākhā - etādṛśī candāvaly eva bhaviṣyati |

vṛndā smitvā maunam ālambate | sarvāḥ smitaṃ kurvanti | nāndīmukhī
padāghāteneti dhārṣṭyātiśayena tasyā anuttamatā sphuṭaiva kintu
parama-sukhada-tan-nija-bhavanaṃ vā katarat ?

vṛndā - niviḍatva-puṣpavattva-bhṛṅga-guñjitvādi-rāhitvāt param asukhadam | kiṃ
vā parama-sukhaṃ dārayatīti parama-sukhadaṃ yat tasyā devyā nija-bhavanaṃ
sakhīsthalī-nikaṭa-vartinaṃ tad apahāya |

nāndīmukhī - aho! śabdānāṃ gūḍhārtha-vijñāyās tava vyākhyā-kauśalaṃ tad
asmādṛśībhir duravagāho navīna-gopatvādi-padānāṃ gūḍho'rthaḥ kṛpayā
prakāśyatām |
vṛndā -
veṇu-viṣāṇa-laguḍa-niryoga-pāśa-giri-dhātu-citra-nava-śikhaṇḍa-guñjāhārāraṇy
a-śṛṅgāra-dhāritvaṃ mañjula-navīna-gopatvaṃ tatrāpi navīna-śabdena tasya
prathamato nitya-nūtanatā ca dhvanitā | puraścaraṇa-saṃvidhāneneti puraḥ
saṃmukhe bhṛṅga-raṇita-kusuma-kalita-bakula-rāja-tale caraṇaṃ
proddāma-madonmatta-gajendravad-vividha-vilāsa-samullāsitam itas tato bhramaṇaṃ
tat-puraḥ-saraṃ yat saṃvidhānaṃ
līlā-kamala-cumbana-kaṅkelli-nava-pallavavad-aṃśena
nistula=nistala-dāḍimī-phala-kara-vinyāsa-kāñcan-yūthikā-samāliṅgana-pūrvaka
-smita-nava-karpūra-saṃmilita-cañcala-nayana-kamalāñcalāvalokana-paramonmād
aka-madhura-mādhvīka-pāyanam | tena
malli-bakula-campaka-mādhavī-kanaka-yūthikādi-kusuma-cayana-vilāsa-mādhur
ī-bharam anubhavantyāḥ śrī-vṛndāvana-rājadhānī-vilāsinyāḥ karṣaka ākarṣako
bhūtvā tena tām unmādya nija-nikaṭam ākṛṣyety arthaḥ |

sukhena ślāghya-madhura-madhura-rasāsvādana-janita-paramānanda-sandohena
samayaṃ sahaja-sarvadojjṛmbhamāṇa-vasanta-kālaṃ nirantaraṃ
nirupama-vilāsa-mādhurībhiḥ saubhāgya-lakṣmī-bharaṃ gamayan prāpayann asti
tayā sahānavaratam anirvacanīya-madhura-khelā-vilāsa-tat-paraḥ san sadā virājata
eveti |

tato'haṃ sāntar-ānandaṃ -viśākhā-ghātini vṛnde mama vṛndāvanodyāna-pālikāpi
tvaṃ katham etāsu militāsi ?

madhumaṅgalaḥ - priya-vayasya! iyam udyāna-pālī
sa-lavaṇa-takra-ślathita-bhakta-bhakṣaṇāya tad-udyāna-pālanaṃ parityajya
sāmpratam āsāṃ gṛha-pālī vṛttāsti | tat kathaṃ na bukkiṣyate ?

vṛndā - aye bhūsurābhāsa! kuṭabaṭo!
nija-sahacara-prathama-mudira-vacana-jaladhārā-varṣeṇa praphulla-varṣābhūs tvaṃ
santata-śravaṇa-kaṭu-śabdaṃ kurvan sarvān udvejayann asi |

mallī-bhṛṅgyau - devi lalite! svāminyā yad anya-patreṇa likhitam asti | tat kiṃ
vismṛtaṃ bhavatyā ?

lalitā - kiṃ tat smāryatām |

mallī-bhṛṅgyau - samucita-kara-dāne yaḥ kuyuktim uttolya virodham ācarati so'tra
baddhvā śīghraṃ praheya iti |

lalitā - āṃ | tat-kara-dāna-virodhī madhumaṅgala eva | tad enaṃ latā-pāśena
dṛḍhaṃ nibadhya komalāyāḥ priya-sakhyāḥ savidham ānītvaiva
jaṭilābhimanyu-pārśve yuvābhyām eva satvaraṃ samarpyatām | yathā sa
yāva-grāma-siṃho'bhimanyur eva tāḍana-pūrvakaṃ sva-karaṃ gṛhṇāti |

madhumaṅgalaḥ antaḥ-sa-bhayam iva - vayasya! kiñcin nigūḍhaṃ kāryaṃ mama gṛhe
vidyate | tat sampādyāgacchann asmi |

tato'haṃ - dhig brāhmaṇa! katham abalā-vāg-āḍambareṇa mad-agrato'pi bibheṣi ?

madhumaṅgalaḥ - mahāśūra! ghaṭṭī-pālasya tava govardhane dāna-vartanyāṃ
bahuśaḥ śauryaṃ anubhūtam asti | yat tasmin dine etābhir eva
vṛndāvana-kara-nimittaṃ gāndharvā-nideśena nijottarīya-paṭāñcalena baddhā
nīyamānam api māṃ vīkṣamāṇa eva vilakṣas tvam āsīḥ | aham eva
nija-bhūsuratvaṃ vivṛtya bhāgyena kathañcid urvārito'smi |

ity uktvā bhītim anukṛtya palāyantam iva taṃ kare gṛhītvā parāvartya mayoktaṃ -
lalite! tādṛśyāḥ komalābalāyā api katham ahaṃ karaṃ dāsyāmi ? pratyuta balāt
kāmam ādāsya eva |

iti niśamya netra-bhāgena mām īṣad avalokayantī rādhā susmitā āsīt |

nāndīmukhī - citre! bāṭikā-prāghuṇa ity asya kas tāvad abhiprāyaḥ ?

lalitā - nāndīmukhi! taj jānaty api kathaṃ pṛcchasi ? yat
sarva-kālīna-nija-vāsa-grāma-mahāvanam apahāya vatsara-ṣaṭ-saptaka-mātram
atrāgato'sti |

nāndīmukhī - priya-janma-bhūmes tyāgena kiṃ tāvat kāraṇam ?

rādhā auccaiḥ - tat-sthānasyāsvācchandyāt janatādhikyena tad-grāme nagara iva
jāte
abalā-vadha-bhāṇḍa-sphoṭana-nava-nīta-haraṇādi-vividha-visadṛśa-vyavasāyābh
yāsena janita-bahu-vidha-vikarmābhilāṣasyāsiddhatvāt nirjane'smin mahati ghane
vṛndāvane kulābalā-kulānāṃ geha-deha adhara-daśana-vasanāni
svācchandyenāpahartum adhika-lālasaiva |

ity evaṃ lalitayā sphuṭaṃ vyāhṛte sa-smitaṃ sākūtam āha - lalite! sāmpratam asya
tādṛśa-vyavasāyo na dṛśyate |

rādhā punar anuccaiḥ - satyam eva kathyate | yad ayaṃ samprati sva-dharma-tyāgena
visadṛśa-saṃskāreṇa ca janitānyādṛśa-buddhi-kṛta-cauryādi-duṣkṛtaṃ lalitācāryayā
pūrvam api vihita-niṣkṛtena nirvāsya, nirveda-kṛta-vivekena tāsām eva kṛṣi-vṛttam
eva nija-dharmam ācarya prakāmaṃ śasyāny utpādya tābhyaḥ pradāya tat svāṃśam
api svayam ādāya tāḥ svātmānam apy ānandayan mahāśucir iva virājate | ity eva
sphuṭaṃ viśākhāpi sa-smitaṃ bhāṣitavatī |

tatas tan niśamya sarveṣu hāsa-kolāhala-mahotsavam āviṣkurvatsu sa-kapaṭāsūyaṃ
mayoktam - sakhe subala! dhūrtābhir imābhir narma-bhaṅgī-miṣeṇa mama
vṛndāvana-rājyādhikāritaiva dūrīkriyamāṇāstīti samadhigataṃ bhavatā |
subalaḥ - na kevalam adhikāritaiva dūrīkṛtā kintu karṣako'pi kṛto'si |

vṛndā - subala! tvaṃ bahu-śruto vicakṣaṇas tathānayor api parama-snigdhaḥ | tat
kathaṃ nāndīmukhyā sahānayorḥ parama-snigdhayor api rājya-hetor
vivadamānayor ucita-nyāyāvalokanena virodhaṃ na davayasi ?

tato bhadraṃ bhadram iti mayā lalitayā cokte subalaḥ prāha - vayasya! prathamaṃ
tāvat katham āsām etad rājyaṃ tal lalitaiva kathayatu | paścād bhavān api kathaṃ
vā bhavad-rājyaṃ taj jñāpayatu |

tato'haṃ - subala! yāsāṃ vraja-deva-kanyānām ajñānenāpi saṅgam ācarya
jāta-vyalīko'haṃ prāyaścittena śuddho'bhavaṃ sa kathaṃ tābhiḥ samam api punar
vākovākaṃ vistarayāmi ?

vṛndā - mahāśuddha! bhavad-vāg-gandha-mātreṇāpi samudita-kaluṣa-sañcayā etā
api śrī-vṛndāvana-cakravartinyā nūnam aśeṣa-vidhinā
śyāmala-viṣama-śara-sarovara-mahā-tīrthe punaḥ punaḥ snapanena śuddīkṛtā eva
sva-nikaṭam āpitāḥ santi tac cīrṇa-niṣkṛtayor ubhayoḥ saṃvāde doṣo nāsti | tal
lalite! bhavaty eva kathayatu |

lalitā - prathamaṃ tāvad asmin vṛndāvana-rājye'syālīka-vādino dhūrtasyādhipatyaṃ
tāvad dūre'stu sambandha-leśo'pi nāsti |

nāndīmukhī - katham iva ?

lalitā - sva-paitṛka-rājye bṛhad-vana eva kula-kramāgata-santata-vāsitvāt |

nāndīmukhī - kim atra pramāṇam ?

lalitā - bhāgavatādi-purāṇa-vaktṛ-vyāsādi-munīndra-vacanāny eva |

subalaḥ - lalite! madhyasthena mayā yathārtham eva vaktavyam | tvan-mukham
ālokya mithyā vaktuṃ na śakyate | tad asya bṛhad-vana-rājyatvenaiva bhavatyā
vṛndāvana-rājyādhipatyaṃ kim āyāti ? kintu tatra cet mahā-pramāṇam asti, tad
vada |

lalitā - pratyakṣaṃ parokṣam api bahutara-purāṇa-vacana-kulam asti | tatrāpi
pratyakṣa-parokṣayoḥ pratyakṣam eva balīya ity anusāreṇa pratyakṣam eva
grāhyam |

nāndīmukhī - kiṃ tat pratyakṣaṃ pramāṇam ?

lalitā - mayā kiṃ tad vaktavyam ? yuṣmākam anubhūtam eva tat |

nāndīmukhī - na smaryate | tat prakāśaya |

lalitā - brahma-gṛhiṇī-sāvitrī-prabhṛti-devy-ādibhir
dundubhi-vāditrādi-kolāhala-pūrvakaṃ kṛto'tra mahā-siṃhāsane you ratnābhiṣekaḥ
sa ca trilokī-vāsiṣu kasya vā paramānanda-pradāyako na saṃvṛtto'sti |

tataḥ subalaḥ - lalite! etat tu tāvad anyathātvena nirūpya priya-vayasyo yuṣmān apy
ātmasāt kartuṃ virājamāno vartate |

lalitā - subala! etac ced bhavad-dvipada-gopa-priya-vayasyaḥ satyam eva vakti tarhi
vṛndāvana-rājye æbhiṣiktāyā mahā-siṃhāsana-sthāyā ity ādi tathaitasyāś
caraṇānujīvino mamety ādi vyāhṛtya svāmy asau sāmpratam api kathaṃ tac
caraṇa-paricaraṇa-mātraika-lābhāya tan-mantra-rājam ādātum
āgraheṇādhyavasyann astīty ādi sarvaṃ kiṃ bhavādṛgbhir vismṛtam ?

nāndīmukhī smitvā - lalite! asya vilāsino rāja-putrasya madana-modaka-bhojino
mahā-kāmukasya yat pralapitaṃ tat kim atra pramāṇaṃ syāt ? anyac ced gāḍhaṃ
pramāṇaṃ syād darśaya |

vṛndā - yad yat pramāṇam iyaṃ darśayati, tat tad evāsyonmādino rāja-putrasya
pakṣam āśritya yuvābhyāṃ khaṇḍyate | ato'nyat sarvatra prasiddham api pramāṇaṃ
lalitātikopena noṭṭaṅkayati |

nāndīmukhī - vṛnde! tat tvayaiva tāvat kathyatām |

vṛndā - premnā nijāsādhāraṇa-sārūpya-dāna-pūrvakam iyaṃ vṛndāṭavī
priya-sakhyā sva-priya-sakhītve nityaṃ nirūpitāstīti |

nāndīmukhī - kīdṛśaṃ svārūpyaṃ tat kathyatām |

vṛndā - śrūyatām -

tanor asyā jyotiḥ-parimala-carac-campaka-latā-
valī vidyud-vallī-jayi-kanaka-yūthī-tatir api |
svarūpaṃ sārūpyaṃ param agamayad vallava-pure
mukhasyāpi prodyad-ruciratara-rājīva-nivahaḥ ||1||

dṛśor īṣad ghūrṇan-nava-kuvalayānāṃ samudayas
tathā līlās tiryak-kamana-gamanonmatta-hariṇaḥ |
lasad-bimbī-vṛndaṃ vara-vikaca-bandhuka-nikaro'py
asausīdhu-syandi-sphuriad-adhara-yugmasya sukṛtī ||2||

bhujāyā vallaryaś calana-lalitāś cañcu-nicayāḥ
śukānāṃ nāsāyās tila-kusuma-sakhyā dyuti-bhṛtaḥ |
smitasya pronmīlat-kumuda-nikaro danta-surucer
alaṃ gandhair andhīkṛta-madhukarāḥ kunda-kalikāḥ ||3||

bhruvor bhaṅgī-bhrāmyad-bhramara-vara-paṅktiḥ parimitā
lalāṭasya sphūrjat-subhaga-baka-puṣpāti-suṣamā |
alaṃ veṇer udyan-mada-śikhi-śikhaṇḍāvalir asau
śruter muñjāyuktir madana-dhanuṣo jyā-dyuti-muṣaḥ ||4||
alaṃ bilvaṃ tālaṃ karakam udayac cāru-kucayoḥ
sphurad-vakṣaḥ-sthalyāḥ kanaka-kṛta-siṃhāsana-gaṇāḥ |
nitambasyaitasya sphurta-nava-ghaṇṭā-rava-bhṛtaḥ
sphuṭaṃ vaṃśa-dhvānāñcita-guru-giri-sphāra-vikaṭāḥ ||5||

varoru-dvandvasya smara-kali-samarthasya sarasa-
prabhārambhā-stambhāḥ sthala-kamala-saṅghāś caraṇayoḥ |
sadonmāda-prodyad-gaja-gamana-śikṣā-guru-gater
marālī-pālīnāṃ lalita-calitodyac-caturatā ||6||

alaṃ bhrājaj-jambū-phala-malaka-paṅkteḥ śata-mitaṃ
madhau mañju-dhvānāḥ pika-yuva-kṛtāś cāru-bhaṇiteḥ |
prasanna-śrī-vaktra-sphurita-nayana-prānta-naṭana-
kramasya smerodyat-sarasija-naṭat-khañjana-gaṇaḥ ||7||

sphurat-premṇā netrāñjana-galita-pānīya-vitater
yamī ceto-gañgā-jalam amala-cittasya satatam |
ghana-sveda-syandasya ca vividha-kāsāra-nivaho
mahārāgasyoccai ruci-rucira-guñjā-phala-kulam ||8||

sapatnī-nāsānāṃ satatam atitāpaṃ janayatāṃ
suhṛc-chreṇī-nāsā-pramadam anubelaṃ racayatām |
vapuḥ-saurabhyāṇāṃ parimilita-sarva-vraja-bhuvāṃ
nikāmaṃ kāśmīra-vraja-kamala-garbhā vara-rucaḥ ||9||

sumeroḥ kāntīnāṃ mada-damaka-dṛpyal-lava-kaṇa-
chaṭāyā vidyuc-chrī-racita-bhajanāyās tanu-rucaḥ |
sphurad-bhūmi-bhāgāḥ kanaka-nicitāḥ sadma-nivahā
guhāntaḥ-kuñjāntar-girikula-śilāś ca kvacid api ||10||

hradāḥ śrīman-nābhes tad-upari-lasal-loma-laharer
bhujaṅgālī-kālī bata vakaripor vepathū-bhṛtaḥ |
vadānyatvādīnāṃ surataru-gaṇānāṃ ratna-khacitāḥ
paraṃ romāñcānāṃ priyaka-guru-kiñjalka-nikaraḥ ||11||

pare ye muktāḥ syuḥ sthira-cara-padārthā vraja-bhuvaḥ
sadā stavyā bhavyais trijagati nikāmaṃ jana-kulaiḥ |
sad-aṅga-pratyaṅga-prakara-suṣamāyāḥ param umā-
rati-śrī-varṇyāyāḥ pariṣadi yathā yuktam api te ||12||

rameśa-svānandocchalita-parama-vyoma-purato'py
ajasraṃ visphūrjad-vipula-sukhadaika-druma-latā |
samasta-brahmāṇḍe śaśivad-udayat-prauḍha-yaśasas
tataḥ śrī-rādhāyāḥ prakaṭam aṭavīyaṃ priya-sakhī ||13||

tato'haṃ sāṭopam avadam -

vrajendra-svārājye vijayi-yuvarājatva-vidhinā
samāsiktaḥ sneha-stimitam atimitrādi-valitaḥ |
nijām etāṃ rakṣāmy aṭavim iha gocāra-miṣataḥ
kathaṃ svārūpyeṇaiva tu bhavatu vaḥ sāmpratam iyam ||14||

tac chrutvā vṛndā -

sakhitvaṃ yo yasya vrajati nija-sārūpyam athavā
na cet tasya syān no bhavati param anyasya hi tadā |
kathaṃ no gṛhṇāsi druta-gatir idaṃ hanta kathayan
svayaṃ gatvā lakṣmīṃ tad inasamarūpaṃ gaṇam api ||15||

tan niśamya sāṭṭa-hāsaṃ madhumaṅgalaḥ - bho asatya-vādini vṛnde!
kurcikā-lobhena nija-devītvam utsṛjya vandinī bhūtvā,
mithyā-stava-mātreṇaivāsmad-vṛndāṭavīṃ nija-sakhyāṃ sañcārayituṃ kathaṃ
śakṣyasi ?

nāndīmukhī - lalite! vijña-prācīna-munīśvara-vacanaṃ vinā ko'pi nirasto na
bhaviṣyati tasmāt purāṇa-vacanam eva darśaya |

lalitā - asya pakṣam āśritya tādṛgbhir evaṃ cet kathyate tadā tatra gatvā
bhagavatyāḥ sakāśād bahūni purāṇa-vacanāni śrūyantām |

subalaḥ - bhavatya eva paṭhantu |

lalitā - vallava-jātīnāṃ tatrāpi strīṇām asmākaṃ purāṇa-vacana-pāṭhe'dhikāra eva
nāsti |

subalaḥ - vṛndeyaṃ devī | tad iyam eva śrāvayatu |

vṛndā smṛtim abhinīya - atra subahūni vacanāni santi | tāni kati pāṭhyāni kintu
anyeṣu deśeṣu anyāḥ pṛthak pṛthag devīr adhikariṇīr uktvā rādhā vṛndāvane
vane iti sarvopamardakaṃ purāṇa-vacanaṃ bhagavatyāḥ sakāśāt kena vā na śrutam
asti |

tatas tāsāṃ jayābhimānena praphullatām ālokya madhumaṅgalaḥ sāṭopam āha -
nāndīmukhi! sarva-purāṇa-śirasi mahopaniṣadi gopāla-tāpanyāṃ vṛndāvanasya
kṛṣṇa-vanatvena prathita-khyātyā vṛndāvana-rāja-dhānī-purandaratvena
priya-vayasyaṃ brahma-bhavādayo'pi nirantaraṃ gāyantaḥ santīti ke vā na jānanti
? tataḥ śrutyā smṛtir bādhyate ity asmākam evedaṃ rājyaṃ susiddham | tat sakhe
subala! vidāvayām ūritaḥ para-rājya-kāṅkṣiṇīḥ |

tataḥ sakhe tvam eva me priyaṅkaraḥ priya-vayasya iti sānandaṃ madhumaṅgalam
āliṅgati mayi kiñcid vailakṣyam iva rādhādhiṣṭhita-nikuñjam ālokya
lalitādi-mukham ālokayantyāṃ nāndīmukhyāṃ rādhā smitvā anuccaiḥ - aho
kṛṣṇeti śabda-śravaṇa-mātrata evānena mahā-dūra-darśinā tad-artham
abuddhvaiva para-rājye'smin sva-tātam arpayatā kiṃśuka-kusuma-sādṛśyena
durvidha-bodhasya rolambasya śuka-tuṇḍa-pāna-smaraṇaṃ suṣṭhu samānītāḥ
smaḥ |

tatas tasminn eva varṇa-vinyāse solluṇṭhaṃ lalitayāpi prakāśite sati
kṛṣṇa-vana-śabdasyārthāntaraṃ nūnam eṣā ghaṭayiṣyatīti tad-abhiprāyaṃ manasi
manāk vicārayati mayi nāndīmukhī sacamatkāraṃ māṃ prāha - jayākāṅkṣin!
ekaṃ vijñāpayitum icchāmi yadi tubhyaṃ rocate |

tato'haṃ - kāmaṃ kathyatām |

nāndīmukhī - śyāma-vana-samāsam ācarya tvayā saha tat-samāsenaiva nyāyam
ācarya tvāṃ parājitya svarājyam ādātuṃ laliteyam abhilaṣati |

tato'haṃ - vividha-kusuma-candana-varṇikādibhiḥ śṛṅgāra-racanācāryeyam | tad eva
jānāti yad anayā tad-vana-puṣpair muhuḥ śṛṅgārito'smi | tad vyākaraṇasya keyam
?

vṛndā smitvā - vyākaraṇa-vijñaṃ-manya! tvatto'pi mat-priya-sakhī lalitā
tad-vyākaraṇasya prathitācāryā |
lalitā - pāmari vṛnde! apehi apehi |

vṛndā - tvat-pakṣam āśritya vivadamānāṃ māṃ kim ity ākṣipasi ?

lalitā - bhoḥ samāsācārya-śārdūla! kathaṃ svepsitāpara-samāsena vibhīṣikāṃ
pradarśya mat-priya-sakhyāḥ khelāspada-kṛṣṇa-vanam idam ādātuṃ
vṛthaivādhyavasyasi | yato'tra nityaṃ vaiśvānaravaj
jājjvalyamāna-bahuvrīhi-karmadhārayādy-avadhāraṇataḥ svayam eva dūrād
evāpasariṣyasi | [samāsābhijña kṛṣṇa-vana-śabdasya narma-cchalena
tat-puruṣa-samāsaṃ viracayya para-rājyaṃ grahītuṃ katham abhilaṣasi | yad atra
karmadhāraya-bahuvrīhi-samāsayor evāvakāśaḥ |]

tato mayoktaṃ - caturaṃmanye! prakaṭe'tra tat-puruṣa-samāse kathaṃ
karamadhārayādi-yojanā sambhavati | bhavatu bhavatu durjana iti nyāyena tad eva
tāvat kathaya śrotavyam |

rādhā anuccaiḥ - vanasyāsya ghanatā-prācaryeṇa kṛṣṇaṃ śyāmaṃ ca tad-vanaṃ ceti
karmadhārayaḥ sphuta eva |

ity evaṃ lalitayāpi sphuṭaṃ bhāṣite campakalatā sa-ślāgham āha - lalite! sādhu
sādhu satyaṃ satyaṃ yataḥ karmāṇi
ariṣṭa-keśyādi-vadha-kāliya-damana-govardhanoddharaṇa-nitya-rāsādi-līlā
dhārayati niṣpādayati prakāśayati vā ity asya vanasya karmadhārayatvaṃ sphuṭam
eva prasiddham |

punar lalitā rādhānucca-bhāṣitam evānuvadati - kṛṣṇāni kvacid kvacid atiśyāmāni
vanāni yatra tat kṛṣṇa-vanam iti vṛndāvanasya viśeṣaṇatvena bahuvrīhir api |

vṛndā -- satyaṃ satyaṃ kālindī-tīra-rāsa-sthalyām andhakāri-baṭa-vanaṃ, tathā
govardhanopaśalya-para-rāsa-sthalyām andhakāri-niviḍa-vanaṃ sarvānanda-karaṃ
suprasiddham eva |

indulekhā - lalite! satyaṃ satyaṃ bahavo brīhayo dhānyādi-śasyāni kiṃ vā
kedārikā-jātatvān muktā eva brīhayaḥ | bahavo brīhayo yasmin nityasya vanasya
bahuvrīhatvaṃ sphuṭam eva |

tataḥ sa-garva-garbhitaṃ hasantīṣu tāsu mayoktaṃ -
nānā-kuṭa-kalpanā-nagarī-cakravartini lalite! mukham atra tat-puruṣa-samāsaṃ
kalpita-karmadhāraya-bahuvrīhibhyāṃ kathaṃ davayituṃ śakyase |

lalitā - mahā-paṇḍita! tat-puruṣas tatpuruṣa iti bāraṃ bāraṃ jalpasi | tatpuruṣas
tāvad aneka-vidho bhavati | tatra katamo'yaṃ sa iti suṣṭhu nirṇīya kathyatām |

mayoktaṃ - jaḍa-buddhike! kṛṣṇasya vanaṃ kṛṣṇa-vanam iti ṣaṣṭhī-tatpuruṣas
trijagati suprasiddha eva |

rādhā - kṛṣṇasya vanam iti cet tarhi sakhīsthalī-baṭa-śreṇir eva puruṣa-śārdūlasya
tava vanam | yataḥ ṣaṣṭhī-tatpuruṣo'pi nityaṃ tatraiva vartate |

atra ṣaṣṭhī-samāsasya sambhāvanāpi na vidyate ity evaṃ vihasya lalitayāpy ukte
nāndīmukhī - lalite! eṣa te vāg-vinyāso garbhita-sandarbha iti lakṣyate tat
prakāśya kathyatām |

tato lalitā netrānta-nīlotpala-mālayā mām akurvatī smita-garbhitam āha -
nāndīmukhi! ṣaṣṭhī kācid ekā | tasyāḥ puruṣaḥ patir eva jano vā
ṣaṣṭhī-tatpuruṣaḥ |

viśākhā sa-smitaṃ - lalite! tat-puruṣo jñāta eva | sā tāvat kā ?

lalitā - candrāvalī |

viśākhā - candrāvalī kathaṃ ṣaṣṭhī ?

lalitā - devī-gaṇa-madhye prathamaḥ kaṃsa-gopo govardhana-mallo
mahā-bhairavaḥ | dvitīyā tan-mātā bhāruṇḍā caṇḍī, tṛtīyā candrāvalī-mātā
mahī-karālā carcikā | caturthī śaivyā kālī | pañcamī padmā śaṅkhinī prasiddhā |
ṣaṣṭhī sakhīsthalī-baṭa-vāsinī candrāvalī ṣaṣṭhī | yato baṭa-vana-vāsitvāt
tasyāḥ ṣaṣṭhītvaṃ yuktam eva |

tataḥ sarveṣāṃ hāsa-kolāhala-vṛtte ahaṃ svagataṃ - aho buddher variṣṭhatā
vraja-bālānāṃ, yad aham api vacanāṭopa-vilāsair nirvacanīkṛto'smi | prakāśaṃ
sa-nirvedam ivāhaṃ - nāndīmukhi! asmad-datta-bhoga-rāga-masṛṇa-vasanādibhiḥ
saṃvardhitābhir
asmad-datta-muktā-maṇi-pravāla-kamala-rāga-marakata-vajrādi-khacita-vividha-
bhūṣaṇa-bhūṣitābhiḥ sāmpratam
abhinava-yauvana-mahādhana-garveṇojjhita-guru-laghu-gaṇanotkarābhir
asmat-kṛṣaka-gujjara-gajjarībhir apy etābhir
helollāsita-cañcala-nayana-prānta-nartana-pūrvakaṃ
sāhaṅkṛti-vacanāḍambara-vinyāsa-bhareṇa samasta-vraja-sāmrājya-sārvabhaumasya
paramoddaṇḍa-kumāro'ham api niravadhi-viḍambyamāno'pi kevalaṃ
bhagavatī-caraṇa-parijana-mukhya-nāndīmukhī-mukham ālokya
tathaika-grāma-vāsenāpakīrti-bhayena ca etat-kṛtaṃ pratīpa-vyavasitam api
etāvantaṃ kālaṃ duḥkhadatvenāpi na gaṇitavān asmi |

sāmprataṃ mama doṣo na deyaḥ | adhunaiva nija-nija-vakṣasi
masṛṇa-mecaka-paṭa-pariveṣṭitam ativicitrita-kārtasvara-sampūṭa-yuga-puṭitam
aruṇa-dvitīyā-śaśadhara-mudrā-mudritaṃ sva-sva-parivṛḍher api kadāpy
anālokita-caraṃ durlabha-nava-tāruṇya-dhanaṃ mahā-tīvra-nakha-bhañais tathaiva
nirupama-daśana-cchada-padmarāga-mahā-ratnam api daśanoddhara-sāmantair api
luṇṭhayitvā etā vacana-dhana-daridrā vidadhāno'smi |

iti sāṭopaṃ sahasopasṛtya tāḥ sandidhīrṣau mayi
kuṭila-bhrū-nartana-valita-smita-śavalita-kaṭākṣeṇa mad-avalokana-pūrvakam itas
tato manāg apasarpantīṣu sarvāsu, sa-roṣam iva lalitā - aye śyāmala
rasa-pāna-nirata! apehi apehi | etāṃ te matta-tāra-bhaṭīṃ vrajeśvaryai varṇayituṃ
vayaṃ calitāḥ smaḥ |

satyabhāmā sa-camatkāraṃ hasantī - vinodin! ekaṃ praṣṭum icchāmi |

kṛṣṇaḥ - priye! vijñāpaya |

satyabhāmā - rādhā-svagata-lapitāvalir eva lalitādibhir api katham anvavādi ?

kṛṣṇaḥ - priye! rādhāyāḥ kāya-vyūha-rūpā eva lalitādayas tat kathaṃ
nādhigamiṣyanti ?

satyabhāmā - subhaga! rādhāyā narmottara-varṇa-vinyāsaḥ kathaṃ vā
bhavan-mānasa-sañcārī babhūva ?

madhumaṅgala sa-gadgadaṃ - priyasakhi satye!
parimala-mañjarī-mañjula-mṛgamadāv iva paraspara-saṃpṛktau
gāndharvā-giridhāriṇau tat kathaṃ na sañcaratv iti |

iti
tad-vacana-niśamana-madhura-payaḥ-pāna-parivardhita-gāndharvā-virahotkaṭa-
kaṭu-garalodbhaṭa-vikaṭa-jvālā-jāla-janitābhiḥ | punaḥ punaś
cālyamāna-hṛdaya-marma-nimagnārdha-bhagna-pratapta-lauha-tiryag-avaśalyojjṛ
mbhita-yātanā-bharato'pi mahā-tīvra-pīḍāvalībhir abhito'vanta-nirbhara-kātaro
yadā babhūva tadaiva tad-avadhānataḥ
sañcarad-apūrva-jāḍya-mohonmādādi-priya-sahacara-samudaya-sahita-sūddīptata
ma-stambha-kampādy-aṣṭa-sāttvika-priya-vayasyeṣu bāḍham ahaṃ pūrvakaṃ ahaṃ
pūrvaka-kṣelana-vidhinā narmocchalita-paraspara-vijayāya pragāḍha-prāgalbhyam
upalabhya yugapat tvaritam upary upari tam āliṅgituṃ sarvataḥ sarabhasam
ārabhamāneṣu - re re vidagdha-śiromaṇiṃ-manyāḥ! khelana-samayam uttamaṃ
labdhāḥ stha ity upālabhya śrīmat-premānirvacanīya-pariṇāma-viśeṣa-svarūpeṇa
niravadya-hṛdya-sauhṛdyācintya-mahima-mahauṣadha-rasāti-vaśīkṛta-sapriya-par
ijana-gaṇa-kṛṣṇaika-sarvasva-rūpeṇa
samastātarkya-mahā-mahā-prabhāva-bahuvidha-līlādi-śakty-apaṇa-cintā-ratnādi
-ratna-viñcholīka-maṅgalākareṇa
nirupama-vividha-vaidagdhya-cāturya-samayādi-vijñatva-sugandha-kusumotkarān
irbharārāmeṇa śrī-śrī-rasa-nāma-prāṇa-priyatama-narma-sakhena
sa-bhrū-bhaṅgaṃ nayana-ghūrṇana-līlayā vihita-pratiṣedhāt svayam api ca paścād
avadhāya | bho bhoḥ! anāyyam anāyyam iti rasajñāṃ daśanaiḥ saṃdaśya laghu laghu
sa-saṅkocaṃ sva-pṛṣṭena dūram apasaratsu teṣu - tato'sphuṭa-bahir-vikāra-nikaraḥ
sambhṛta-hṛt-kampātiśayaḥ sa śrī-śrīmān yādavendraḥ svagatam idaṃ vilalāpa -
hā mat-prāṇa-kapota-vāsa-baḍabhi-prema-sphuran-mādhurī-dhārāpāra-sarid-vare!
guṇa-kalā-narma-prahelīkhane! hā man-netra-cakora-poṣaka-vibdhu-jyotsnā-tate
rādhike! hā hā mad-duritena kena nidhivat prāptā karāt tvaṃ cyutā ?

tataḥ satyabhāmā - yādavendra! śrīman-mukhāravindād
gokula-vilāsa-mādhurī-makarandaṃ dhayantyā api mama pipāsā param ullālasīti |
tat-kṛpayā tad eva punaḥ pāyaya |

kṛṣṇaḥ - priye śrūyatām |

tato madhumaṅgalenoktaṃ - sakhi lalite! priya-sakhasyāham
alaṅghya-vākya-sacivo'smi | tad apūrvaṃ kam apy utkocaṃ mahyaṃ dehi | mayā
mauktika-mūlyena vaḥ sācivyaṃ vidhāsyate |

viśākhā - ārya! kim apy atra nāsti | sāyaṃ sa-krośanārthaṃ tubhyaṃ
varāṭikā-catuṣṭayam avaśyaṃ deyam | yadi pratītir na kriyate tvayā nāndīmukhī
pratibhūr gṛhyatām |

madhumaṅgalaḥ sa-krodhaṃ - avadya-bhāṣiṇi ābhīrike! tiṣṭha tiṣṭha | eṣo'haṃ
sadya eva tavaitat prāyaścittaṃ kārayann asi iti nigadya māṃ pratyuvāca -
priya-vayasya! bhavan-mṛdula-vacana-druta-ghṛta-dhārayā
saṃvardhita-garva-vaiśvānarābhir amūbhiḥ suṣṭhu bhavantam upālabhya mām api
baddhā netuṃ vyavasīyate |

tato'haṃ - sakhe! satyaṃ satyaṃ yathā vinā rājadhānī-jayena tad-deśāḥ suṣṭhu vaśā
na bhavanti | tathaitad yūtheśā parābhavam antareṇa tadīyāḥ katham amūr amūkā
na bhavantu | iti nigadya rādhā-sanāthaṃ kuñjaṃ paśyan sa-nirvedaṃ punar avadaṃ -
kiṃ kartavyaṃ sā kilaitad bhayenaiva mat-sānnidhyaṃ nāsāditavatī iti niśamya
drutam udgrīvikāvalokanāt saṅkucantī rādhā kuñja-madhye niviṣṭaḥ babhūva |

satyabhāmā - tatas tataḥ ?

kṛṣṇaḥ - tato'haṃ - nāndīmukhi! lalitādīnāṃ tāruṇya-dhanād api tasyās
tāruṇya-dhanaṃ pracurataram amūlyam apīti jñāyatām |

nāndīmukhī - katham iva ?

mayoktaṃ - yata āsāṃ tāvat sampūṭa-dvaya-parimitaṃ tat tasyās tu
mahā-mataṅgaja-kumbhato'pi nistalatvenonnatatvena pariṇāhena ca pravīṇatare
hṛn-madhyasthe gokula-prasiddha-taskara-bhītyeva mṛgamada-paṅkādi-lepena
varṇāntaram āpite hiraṇmaya-kumbha-yugale paripūrṇaṃ tat |

nāndīmukhī - mohana! atisuguptam etad dhanaṃ kadāpi bhavad-dṛṣṭa-caraṃ
vṛttam asti |

tato'haṃ sa-smitaṃ - nāndīmukhi! vidyuc-camatkṛtim iva sakṛd īkṣitam asti |

nāndīmukhī - kadā ?

mayoktaṃ - ekasminn avasare nija-sarovara-snānād uttīrya nija-madhurāṅgataś
cīnāṃśukena rahasi tayā niḥsāryamāṇe payasi sumanoharaṇāya daivāt
tatraivāgatena mayā manāg evāvalokitaṃ tat tataḥ sā sabhayam iva sahasaiva
śyāmala-śāṭikāñcalenāvṛtavatī | samprati mad-bhāgya-vaśād yadi kutrāpi
yauvana-dhana-garvitā sāsmad-rājyābhilāṣiṇī mac-cakṣuṣor aparokṣībhavet tadā
nakha-daśana-bhaṭa-sāmantān antareṇāpi chāyā-dvitīyena mayā
kara-kamala-yugenaiva tat-kumbha-dvayam āloḍya tāruṇya-dhanānya ātma-sātkṛtya
sādhvasa-labdha-kampa-pulakāyāṃ tasyāṃ yūtha-nāthāyāṃ nirvacanī-kṛtāyāṃ
tad-amātya-ghaṭeyaṃ mahā-vaikulyena sva-sva-tāruṇya-dhanaṃ gṛhītvā palāyitum
api suṣṭhu-sthānam api nāpsyati kiṃ vā tad-dhana-samarpaṇa-pūrvakaṃ
śuddha-bhāvena mām eva paricariṣyati | tad atikṣudrābhir ābhiḥ
sva-mahimonnāha-glāni-kāriṇā vākovākena kim ?

tataḥ kiñcit smitvā nāndīmukhīṃ prati rādhā anuccaiḥ prāha - ayi
capala-brahmacāriṇi! apehi apehi |

viśākhā - aho uḍḍīya calitum aśakyasya bimbīmātraika-bhojino bubhukṣitasya
lolubha-śukasya manasi durlabha-madhura-drākṣā-bhakṣaṇam etat |

madhumaṅgalaḥ - priya-vayasya! mad-abhīṣṭa-pāritoṣikaṃ dehi dhruvam
adhunaiva bhavad-rājyābhilāṣiṇīṃ rādhāṃ tāṃ bhavat-kara-gatāṃ vidhāsye |
tato'ham - sāyaṃ miṣṭānna-bhojanaṃ dāsye |

madhumaṅgalaḥ - māthura-rāja-pārśve phutkṛtya tad-aśvārūḍhānāṃ śatam ānīya
pṛṣṭha-deśe carma-rajjvā kaphoṇi-dvaya-bandha-pūrvakaṃ kaśābhis tat-patir
abhimanyus tathā tāḍayitavyaḥ yathā sa eva tām ānīya dadāti |

tataḥ sarve smayayanti sma |

lalitā - viśākhe! kam api mahābhāgam uddiśya yat kiñcin nivedayāmi tat śṛṇu |

viśākhā - kathyatām |

tataḥ kadamba-bhūruhāgram abhivīkṣya lalitā - bho vṛndāvana-cara-tapasvi-vara!
tvaṃ tāvat phalāhārī khyātas tat-sva-maryādhām ullaṅghya
bhavad-ayogya-parama-durlabha-sādhvī-hṛdayaṅgama-mahā-dhane lālasām
udvahan kathaṃ kaluṣito bhavann asi ?

viśākhā - lalite! bubhukṣito'yaṃ tapasvī phalam anālabhya etad ayogyam api kartuṃ
pravṛtto'sti | tad uttama-phalam asmai samuddiśyatām | tathāpi dharma-vṛddhir
bhaviṣyati |

lalitā smitam apavarya - viśākhe! kim asau mānasa-jāhnavīṃ na jānāti ?

viśākhā - sarvatra bhramaṇa-śīlo'yam atiprasiddhāṃ tāṃ kathaṃ na jñāsyati ?

lalitā - tad vāyavya-tīre sarvataś-calā kācid apūrva-padmā sphuṭam ekā vallarī
vartate | tasyā madhya-bhāge parama-manoharaṃ ahrasvaṃ tumbī-phala-dvandvaṃ
tathāgre ca akṣīṇam akaṭu-bimbīphala-yugalam asti | (199)

viśākhā - gosvāmin! tvaritam eva tatra gatvā
tva-yogya-tad-anuttama-phalopabhogena sādhvī-dhana-lobham apahāya sva-dharmaṃ
pālayatā bhavatā parama-sukhinā bhūyatām |

tataḥ sarvāsu hasantīṣu mayoktaṃ - lalite! tapasya-sāvayācita-vṛttiḥ kara-pātrī
bhakṣaṇe niṣiddhaṃ tumbīphalaṃ nopabhuṅkte | kintu atraiva
nirbhara-nija-pradyota-bhareṇa yā dṛśyamānāpi na dṛśyate | tasyāḥ kāñcanavallyāḥ
kroḍe madhura-rasa-maya-śrī-phala-dvandvaṃ yad vidyotate tat svayam eva
saivāgatya praṇaya-pūrvakaṃ madhura-vacanenainaṃ nimantryāsya karo yadi
pariveśayati, tadā tad-upabhogena sukhī bhavann asau tathāśiṣayati yathā
tat-phalonnatir mahatī syāt |

tatas tan niśamya rādhā anuccaiḥ - narma-lampaṭo'yaṃ dhūrtaḥ | śaṅke
vaidagdhyenātratyāṃ mad-avasthitim avadhārya mām eva kadarthayitum imāṃ
vacana-bhaṅgīṃ vitanoti | tad itaḥ kuñjāntaram āsādya sva-gopanam eva nūnam
ucitam |

iti manasi bhāvayantyāṃ tasyāṃ punar mayoktaṃ - priya-sakhi lalite! ayaṃ
vṛndāvana-cārī mahā-vinodī kṣuṇṇa-yūtheśāṃ tvāṃ paṭṭa-rājñīṃ vidhāya tvayā
sahaika-siṃhāsa upaviśya viśākhā-prabhṛti-vṛndāvana-carīṇāṃ lāsya-vilāsam
ālokayitym abhilaṣati tad ājñāpyatām etā nṛtyantu |

lalitā sa-krodhaṃ - nāndīmukhi! asman-muktā-kedārikā-kara-parivartanena kim
asya vidūṣakasya narma-dhanam eva dāpayituṃ vayam atra vyāghoṭyānītāḥ smaḥ
? tad etāṃ narmādi-gati-kriyām apahāya yathāsau subalena saha yathārthaṃ lekham
ācarya kedārikā-karaṃ dadāti tathā vidhāyāsmān drutaṃ gṛhāya prasthāpaya |

nāndīmukhī - bhavatīnāṃ kiyān karaḥ saṃmataḥ syāt tat tāvat kathaya |

lalitā - śyāmākādi-kṣetra-karato dhānyasyādhikaḥ karo lagati | tato'pi kārpāsasya |
tato'pi vāstu-bhūmeḥ pracurataraḥ | apūrvāmūlya-muktā-kedārasya tato'pi
parārdha-guṇaḥ | tad-alaukika-muktā-kedārikām imāṃ
dharma-śāstrokta-vṛndāvana-rājya-vihitālaukika-māna-daṇḍena parimāya lekhaṃ
vidhāya ca subala eva kathayatu |

nāndīmukhī - kiyat pramāṇaṃ sa khalu māna-daṇḍaḥ ?

lalitā - mayā kathyamānaḥ sa khalu kena pratīyatāṃ | tad etat kṣetra-pālikayā
sarva-śāstrābhijñayā vṛndayaiva sa nirūpayitavyaḥ |

nāndīmukhī - bhadraṃ vṛnde! madhyasthayā tvayaiva muktā-māna-daṇḍaḥ kṛtvā
dīyatām |

vṛndā devī -
vāstu-dhānyādi-kaṅkvādi-kārpāsa-mauktika-kṣamāḥ |
mīyante'ṅguṣṭham ārabhya kramād aṅguli-pañcakaiḥ || iti |
anyatra ca -
apūrva-muktā-kṣetrāṇām anarghya-karato budhaiḥ |
anāmikāṅguli-prāyo māna-daṇḍaḥ prakīrtitaḥ || iti |

nāndīmukhī - kṣura-pramātra-khānita-bhūmer
anāyāsenaivānargha-śasyotpādakatvāt kaniṣṭhaiva |

nāndīmukhī - lalite! yady api tad eva yuktaṃ bhavati tathāpi
vrajendra-kumāra-mukham ālokya bhagavatī-paricārikāṃ māṃ ca dṛṣṭvā
anāmikaiva sthāpyatām |

lalitā - vṛnde! tvaṃ tāval lekha-kriyāyāṃ māna-viṣaye ca nipuṇyāsi tat sarvābhiḥ
sambhūya gatvā nāndīmukhī-subala-saṃmati-pūrvakaṃ kedārikāṃ
parimīyāgamyatām |
nāndīmukhī - kṣuṇṇa-yūtheśvari! ekaṃ prārthayitum icchāmi |

lalitā - kāmaṃ kathyatāṃ yogyaṃ cet kartavyam |

nāndīmukhī - ayaṃ tāvat sva-deśaṃ vihāyātrāgato navīna-prāghunaḥ tatrāpi
vṛndāvana-rājñīm āśrito'sti ihāpi bahv-āyāsenojjaṭa-bhūmiṃ kṛṣṭvā vaḥ
prakāma-dhana-lābhaṃ vardhayann asti | tasmān māne kṛte bhavatīnāṃ
bhoga-rāgādi-vyayena bahu-hānyā punaḥ kṛṣi-karaṇo vimanaska iva bhaviṣyati |
kṛte'pi māne karaṃ dātum api na śakyate | ato māna-karaṇaṃ vihāya nija-bhāgam
ādāya tat-samucitāṃśam api pradāyāsya prakāmam utsāhaṃ vivardhayantu
bhavatyaḥ |

vṛndā - kīdṛśaṃ sa bhāgaḥ ?

nāndīmukhī - tvayā kiṃ na jñāyate ? yad asya paramojjvala-kṣetrasya samāna eva
dvayor bhāgaḥ | tathāyaṃ para-grāmād āgatya kṛṣi-vṛttiṃ kurvann āste |

raṅgaṇamālā anuccaiḥ - asau para-grāma-vāsī bhaumiko na syāt | sāmprataṃ
etasmin vane vāsam ācarya śrī-vṛndāvaneśākṛṣim ācarann asti | tad asya ṣaṣṭho
bhāga eva prāptavyo bhavati | kathaṃ samānaṃ labhatām ?

viśākhā - ayi mugdhe! bhāga-nirṇaya-cālanayā kim asmākaṃ yato māna-pūrvakaṃ
sarvadā kara-dānaṃ kartum eva mahā-rājñīnām ājñā-lekhaḥ samāgato'sti tat
katham asmābhiḥ svātantryeṇaivaṃ kartuṃ śakyate ?

tato lalitā-viśākhayor mukham avalokya sva-karṇāvataṃsaṃ nāndīmukhyai
netra-kūṇanena vṛndā darśitavatī | tato'lpaṃ smitvā nāndīmukhī kiñcid upasṛtya
vṛndayā saha utkoca-dāna-kathan-mudrābhinayena tayor īṣad iṅgitam
evādhigamya mad-antikam āgatya sānucca-bhāṣaṃ - mohana! vṛndāvana-rājñyāḥ
sarvādhyakṣa-sacive khalu lalitā-viśākhe | tad anayoḥ paramottamam utkocaṃ kam
api dehi | tadaiva tavābhimatam eva drutaṃ sampādayitavyam etābhyām |

tadāhaṃ sānandaṃ - sakhi nāndīmukhi! yathā anyā na jānanti tathā ime eva
nirjana-kuñje mat-samīpam ānīyetāṃ yathā etad abhīṣṭam utkocaṃ dattvā
prīṇayāmi |

nāndīmukhī - sundara! etāḥ khalv anayor abhinnā eva tad asaṅkocaṃ prakaṭam
atraiva dehi |

tato'haṃ - svābhimatārtha-lābhena vinā pūrvam eva kathaṃ dātavyam | yadi mayy
apratītiḥ syāt tarhi tvayy eva sthāpayāmi |

nāndīmukhī sa-śiraś-cālanaṃ - nahi nahi |

tato'haṃ - āṃ brahmacāriṇyās tu viṣaya-sparśe kālūṣyam iti cet tadā
mat-pratīti-pātryāṃ sādhvī-pravarāyāṃ raṅgaṇamālikāyām eva tad arpayāmi |

nāndīmukhī - rasika-śekhara! prathamaṃ tāvat śrāvaya kiṃ vā kiyad vā
dātavyam | tena tāvataiva vānayoḥ santoṣo bhaven na veti nirdhārayāmaḥ |

tadā mayoktaṃ - bhavatu | śrūyatām | vṛndāvana-rājasya mama vana-pālanam
apahāya dhana-lobhena mad-rājñīṃ rādhikām anusṛteyaṃ vṛndā | tat prathamam
utkoca-dānena kāyasthām enām ātmano vaśāṃ vidadhāmi |

nāndīmukhī - bhadram etat |

tato'haṃ - carama-śarvaryāṃ paramākalpa-kalpanācāryayā gāḍhānurāga-vihvalayā
gāndharvyā yena mad-vakṣo-gaganam ākalpitaṃ tenaiva
niravadyārdha-candra-padaka-rājena sva-hastenaināṃ bhūṣayāmi | tataḥ kaustubhād
apy adhika-dedīpyamānenātula-tat-sahodara-mac-cumbaka-maṇinā yad
gāndharvayā praguṇa-paraspara-praṇayoddhura-keli-kautukena bakula-rāja-tale
parivartitaṃ apūrva-rasa-samudra-saṃloḍanāt
samudbhūta-ghanībhūta-tat-sārāṃśa-rūpaṃ man-maṇito'py anarghyaṃ
sva-cumbaka-mahā-ratnaṃ tat-tad-advaita-dayitam api lalitāyai dāsyāmi |
yathāsphuṭam asau tena sva-karṇābhyarṇam alaṃkaromi |

tataḥ punaḥ punar viśākhā-vadanam īṣad avalokyāhaṃ sa-smitam avadam -
anukṣaṇa-paramānurāga-bhareṇa sva-karābhyāṃ suṣṭhu viracayya
sva-kuṇḍa-kuḍaṅgāṅgane etat priya-sakhī gāndharvā suvaidagdhyena yī̀aṃ
mahyam arpitavatī | tayaiva vicitrāṅka-mālayā mad-dhṛdayākāśa-viśākhāṃ
viśākhām apy alaṅkṛtya paritoṣayāmi |

tac chrutvā - alīka-rājendra! tiṣṭha tiṣṭheti vyāharantī rādhā manasaiva
līlā-kamalena tāṃ tāḍayati sma |

lalitā - padmādhara-rasāhiphenāśana-pramatta! apehi apehi!

viśākhā - ārya vidūṣaka-pravara madhumaṅgala! bhavad-vayasyaḥ kiṃ bhavato'pi
guruḥ kiṃ vā tasya bhavān gurur ity avagantuṃ sarvāḥ samabhilaṣanti |

lalitā - viśākhe! śrūyatām | kapaṭa-nāṭakasya yaḥ kusumaśara-nāmā naṭas tasya
suprasiddho yaḥ śuci-nāmā vidūṣakas tenāyaṃ dhūrtaḥ śiṣyatvena
kṛpayānugṛhīto'sti | madhumaṅgalas tu
bhinna-sampradāyi-bhojana-lampaṭa-nāmno vidūṣakācāryasya prathīyān śiṣyaḥ |

viśākhā - lalite! tad enaṃ brāhmaṇaṃ miṣṭānnaṃ bhojayitum icchāmi |

lalitā - viśākhe! asau karma-sūcakaḥ paramānucāno mahā-brāhmaṇaḥ | tat katham
asmākaṃ brāhmaṇetara-gopa-jātīnāṃ rāddham annam aśnātu |

viśākhā - paramottama-dvijābhyāṃ mallī-bhṛṅgābhyāṃ sva-hastenānnaṃ saṃskṛtya
paramādareṇa yathāsau bhojyate tathaiva sampādanīyam |

tatas tac chrutvā krodhena kampamāna iva madhumaṅgalaḥ prāha - aye
avadyavādini garvitābhīrike! etad
duḥśravaṇa-narmotkaṭa-kaṭu-lavaṇa-digdha-dagdhārdha-paryuṣita-vāg-godhūm
a-roṭikāḥ saṃbhojya mama madhura-karṇāv eva suṣṭhu kaṭūkṛtau, kiṃ punar
mukha-vivaram | tad vidūṣaka-gopa-vadhūnāṃ yuṣmākaṃ chāyā-nikaṭa-bhūmim
api kadāpi na spṛśāmi | kintu prātar evāsmaj-jāti-yājñika-vadhū-vargam
upasarpiṣyāmi | tatas tena paramādareṇa mac-caraṇa-kṣālana-pūrvakaṃ
kauśeya-dukūle paridhāpya
sakarpūra-vāsitopalāpānaka-madhura-paramānna-sasaindhavārdraka-limpāka-nā
nā-vidha-vyañjana-veṣṭita-saghṛta-sugandhi-śālyanna-phānita-śaṣkulī-kuṇḍalik
ā-laḍḍuka-ghanāvartita-dugdha-rasālā-saśarkara-baddha-dadhi-vividha-baṭakotta
ma-marīcādibhis tathāhaṃ bhojayiṣye | yathā vartmani succhāya-taru-mūleṣu
svapan sva-gṛham āgatya saṅgavāvadhi svapann eva tiṣṭhāmi |

tatas tac-chravaṇena hāsa-kolāhale vṛtte mayoktaṃ - nāndīmukhi! kṣudra-gāminair
eva sva-sva-grāma-sīmārthaṃ madhyastham ālambya nyāyaḥ kriyate | rājānas tu
rājyaṃ sva-dordaṇḍa-balenaiva labhante | tad etad-rājya-hetor nyāyena kim ? mayā
sahaitāḥ samaram ācarantu | tatra yasya jayo bhavet tasyaiva rājyaṃ sphuṭaṃ
setsyati |

ity uktvā tad-artham iva sāṭopaṃ kiñcid upasarpati mayi tāsu ca itas tataḥ
sa-bhaya-sahelanam apasarpantīṣu nāndīmukhī - vīra! sampraty asmat-samakṣam
etāsām ujjvala-kula-vilasita-ballava-vadhūnāṃ dharṣaṇam etad bhavataḥ param
asāmpratam eva |

ity avadhārayann ārād eva tiṣṭheti mām ābhāṣya lalitāṃ praty uvāca - lalite |
sāmpratam asya vana-vīrasya nirjana-vane'smin pragalbhatā-mahatī bhavatīnāṃ tu
śirīṣa-kusuma-mṛdulāni śarīrāṇi, tad deśa-kāla-balādikaṃ vīkṣya vivādaṃ tyaja |

tac chrutvā candramukhī - bho mugdhāḥ! nāndīmukhī satyaṃ kathayati | tac
chṛṇudhvam | vayam abalāḥ komalāṅgyaḥ | ayaṃ tu nirjana-vana-puruṣo'ticapalaḥ |
yasyā darśanād evāyaṃ sādhvasena vihvalo bhavati | sāpy asmac-cakravartinī
nāntika-vartinī | sudurmukhābhimanyu-prabhṛti-vāhinī-patayo'pi sampraty
etad-vṛttānabhijñā dūre vartante | tad-bhayānaka-deśe'sminn ātma-madhye dvandve
patite sarvataḥ sarve luṇṭāka-duṣṭa-gamakāḥ samutthāya samasta-mauktikāni
viluṇṭhya neṣyanti | tadāsmākam eva mahatī hānir bhaviṣyati | asya tu ṣaṣṭhāṃśa
eva tato'lpa-hāniḥ | tad yadi sarvābhyo rocate tarhi vayaṃ saumyā iva bhavatyaḥ
samprati rājya-vārtām apahāya samucitād apy adhika-mūlyena mauktikāny ādāya
asya cillātakasya sparśa-mātreṇaiva janiṣyamāṇa-duṣkīrti-bharād ātmānam api
saṃrakṣya sva-gṛham āsādayāmaḥ | paścād etad-vṛttānta-śravaṇād eva
vṛndāvana-mahārājñī tan-muktā-pradānena drutam eva guru-prabhṛtīn santoṣya
mahārāgeṇātivegena svayam atrāgatya dūrata eva kaṭakāṭopam avaṣṭabhya svayaṃ
samaram akurvāṇā cañcala-nayanāñcala-pravaṇayā
nīta-tīkṣṇādhāra-viṣama-śarāstra-saṃvardhita-bhrūkuṭi-dhanurdhara-sumukha-
kañja-bhīṣaṇābhimanyu-prabhṛti-vāhinī-pati-dvāraiva tathā vigraha-bhaṅgīm
āṭopayiṣyati | yathāyaṃ vana-madhya eva vīraṃmanyas tvaritam eva sādhvasena
kampamānaḥ san
bṛṃhita-hāheti-kamala-rāga-maṇi-prakara-khacita-cāru-cāṭu-cintā-rana-nikara-ra
cita-mañjula-mālāṃ nija-kaṇṭhād uttāryopaḍhaukitīkṛtya tac-caraṇa-parisaraṃ
śaraṇam upagacchann etat-samudita-gadgada-gadita-khara-dyuti-lavena
tat-kāla-druta-citta-navanītayā tayā kāruṇyena prasādī-kṛtenaiva
tad-yāvakāruṇa-maṇi-draveṇābhinava-śikhaṇḍāvataṃsaṃ śoṇam iva racayann
etad-rājyaṃ tad-utpanna-nikhila-mauktikādikam api samarpya svayam api tām
evānucariṣyati |

tac-chravaṇena sānandollāsa-sasmitaṃ rādhā-kuñjaṃ tiryag avalokayati mayi
nāndīmukhī smitvā - gokula-pravīra! tvad-anurūpa-viṣama-śara-samara-pravīṇayā
vṛndāvana-cakravartinyā samam eva bhavat-samara-paripāṭī paraṃ śobhate | etāḥ
punar atīva komalās tad-abhyarṇam antareṇa tvayā saha tādṛśa-vigraha-vilāsaṃ
katham ācarantu tad alīka-virodhaṃ parityajya sāmpratam anyāsām api mauktikam
amūlyaṃ nirṇīyatāṃ paścād bhagavaty eva rājya-nyāyaṃ vicārayiṣyati |

tatas tāsāṃ sākūta-vacanam avadhāryaiva garvita-gopyo jitā jitā iti vadan sva-mukhe
vāma-muṣṭiṃ bherīkṛtya vādayan madhumaṅgalaḥ sānandaṃ bhāṇḍavam ātanoti |

vṛndā - bho naṭa-pravara madhumaṅgala! asmac-cakravartinyām atrāyātāyām api
tad-āhlādanārtham ātma-priya-sakhasya hāheti-ḍhakkā-vādyena śikṣā-vaiśiṣṭyena
ṣaṭ-pado bhavan uḍḍīyoḍḍīya bhramarikām ādadānaḥ sphuṭam ito raṅgād asmād
adhikam uddaṇḍaḥ tāṇḍavayann anena dvipada-gopena sārdhaṃ sugahanaṃ
nandīśvara-goṣṭham āpsyasi | tadānīṃ tad-avalokanād vayam api
cakṣuḥ-sāphalyam utsphārayiṣyāmaḥ |

tato'haṃ vihasya - nāndīmukhi! seyaṃ candramukhī sāmañjasya-ratā lalitādivad
dvandva-pātinī na bhavati | ato vinā mūlyenāpy asyai santuṣṭena mayā mauktikāni
deyāni | kintv iyaṃ mantra-vidāṃ mūrdhanyā tataḥ śvaḥ paraśvo vā parama-śuciḥ
satī rahaḥ sthānam āgatya snānādinā parama-śucaye
kāntadarpābhidhācārya-nirukta-mantra-paṭalaṃ mahyam upadiśatu | yatheha
vṛndāvane gopenaiva mayā surādhikā-śrī-drutam eva labhyate |

tataś candramukhī kuṭilaṃ mām avalokayanty āha - aho mām api hitopadeśinīṃ
kṛtānabhijñas tvaṃ kadarthayitum udyato'si ? nāhaṃ tava mantrābhijñā
tan-mantra-caturā kāñcana-latair ācāryā kriyatāṃ bhavatā |

tato'haṃ - kāñcanalate! bhavad-vaidagdhyāvalokanena man-mano-bhramaras tvayi
prakāmam anurajyann atīvotkaṇṭhate tat-parama-sundaratārādhikā
bhavad-upakaṇṭha-vartinī mañjulataraikāvalir ekā sasmitam ālokayantīnām āsāṃ
samakṣam eva paramotkaṇṭhite mad-urasi sneha-bhareṇa svayam eva tvayā yady
adhīyate tarhi mūlyam antareṇāpi bhavad-abhīṣṭa-mauktikāny avaśyaṃ
vitariṣyāmi | api ca mat-pariṣvaṅga-lalita-ratna-hāra-trayeṇa
bhavat-kaṇṭha-madhya-nābhi-pradeśānalaṃ prasādhayiṣyāmīti tām anusarati mayi
sā māṃ tiryag-avalokayantī huṃ kurvatī kiñcic apasasāra | rādhā ca sasmitaṃ
kurvatī ātmani śaṅkām ādhāya sambhramam avāpa |

tato viśākhā tarjany-aṅguṣṭha-choṭikayā nāndīmukhīm abhimukhīkṛtya
netra-kūṇanena raṅgaṇamālikā-tulasike darśitavatī |

nāndīmukhī vihasya - mohana! ime rādhikā-priya-caraṇa-tat-pare tad-atīva-priye
raṅgaṇamālikā-tulasike tāṃ vinā-kṣaṇam api kutrāpy avasthātuṃ na śaknuvatas tad
anayor muktā-mūlyaṃ nirṇīya tūrṇam ete tad-antike prasthāpaya |

tato'haṃ sāntarānandaṃ vihasya - nāndīmukhi! tulasyā
adṛṣṭacara-cañcala-nayanāñcalāvaloka-lava-marikca-kṣoda-miśrita-susmita-nava-
ghanasāra-lava-parimilitāśruta-cara-nava-nava-bhāṣita-makaranda-pāyanena
vihvalīkṛtam iva māṃ sneha-vihvalā raṅgaṇamālikā mad-urasi
nija-kuca-kuṭmalābhyām avaṣṭabhya maj-jīvātu-rūpa-svādhara-pīyūṣa-pāyanena
drutaṃ sandhukṣayatv iti |

tataḥ sarvāsu hasantīṣv avanata-mukhyau te viśākhā-pṛṣṭha-lagne babhūvatuḥ |

nāndīmukhī - muktāphala-vāṇijya-vilāsin! yūtheśayor api rādhā-viśākhayor
mauktika-mūlya-nirṇaye yan mano na dhatse | tatra kiṃ kāraṇam ?

tato'haṃ - sā yūtheśā mat-savidham āgatya cet svayaṃ nirṇayati | tadaiva
nirṇayanīyam | tad-agocare kena nirṇīyatām ?

nāndīmukhī - vīra! mūlyaṃ tāvat prakāśaya | yathā tac-chravaṇena
tan-mūlya-dravyāṇāṃ samāhṛtis tayā kriyate |

mayoktaṃ - rādhā-viśākhayor advaitād dvayor api mad-atīva-priyayor yat kiñcin
mūlyaṃ kathyate tac chrūyatām |
mat-pṛṣṭha-mañjulatara-tamāla-saṃvalita-masṛṇatara-
dakṣiṇa-savya-bhujā-svarṇa-latayor gāndharvikā-viśākhayor
lalita-natāṃsa-nihita-vilāsollasita-parimilita-supracaṇḍa-dor-daṇḍa-yugalasya
surabhi-kusuma-kula-parivāsita-vana-vihāra-mādhurīm anusṛtasya parasparam
aviṣama-nirupama-prema-kalāpāvalokana-kautukena mama gaṇḍa-raṅga-sthale
tan-madhura-vadana-sudhākara-pravīṇa-naṭa-pravarau yugapat pṛthag vā mṛdu
mṛdu tāṇḍavaṃ samullāsayantau mad-ānanda-kandaṃ kandalayatām |

kiṃ ca, rādhā-kuṇḍa-taṭī-kuḍuṅga-bhavanāṅgane
bhramad-bhramara-jhaṅkṛti-parimilita-surabhi-kusuma-vṛnda-syandamāna-makar
anda-mañjula-bakula-talāmala-kanaka-vedikāyāṃ
mañjula-malli-kusuma-dala-kula-kalpita-praśasta-sukumāra-talpopari svarṇa-
yūthikā-kusuma-kṛta-candropadhāne vāma-kaphoṇim avaṣṭabhya
saṅkucita-jānu-dvayaṃ sukhopaviṣṭasya man-mano-madhupāśrayavāsantyā
viśākhayā svarṇa-sampuṭa-sthita-kuṅkuma-rasaṃ kiñcit ślatham ivālokayantyā
sva-sakhya-praṇaya-madhūnmādena nistala-nija-vakṣoja-yugalād
ākṛṣṭa-dara-kaṭhinībhūta-surabhi-kuṅkuma-paṅka-milanād īṣad ghanīkṛtya tena
mṛdu mṛdu rūṣite mama pulakita-vakṣasi mat-prāṇa-pañjara-śārikā rādhikā
kadācit svasya kadācit viśākhāyāḥ kuca-sampuṭa-vikṛṣṭa-nava-mṛgamada-draveṇa
saromāñcaṃ campaka-kalikāgreṇa vallari-makarāṅkura-patrāṇi
praguṇākalpa-kalpanayā kalpayantī
nirbhara-parasparāsamānordhva-sauhārda-saurabhya-bhareṇa
camatkṛti-valita-mad-deha-mano-vākyāni paraṃ parivāsayatv iti |

ato rādhā-viśākhe sa-snehaṃ yugapat supulaka-paraspara-cātu-rakṣika-vīkṣaṇena
lajjite babhūvatuḥ |

viśākhā - lalite! lampaṭatā-nāṭye tal-lampaṭa-naṭābhyām
asambhava-manoratha-nāma-nāṭakasya vidhīyamānābhinaya-vīkṣaṇāya
nirjana-vana-raṅge'smin yathārtha-nāmnī nāndīmukhīyaṃ
mauktika-pradāna-nimittaka-vitathā-vāk-prastutyāsmān sabhāsadaḥ kartuṃ
saṃrakṣya prakāreṇa viḍambayitum udyuktāsti | tad atra raṅge yasyā raṅgo vidyate
sā kila kulavatī sādhvī sphuṭam asya catuḥṣaṣṭhī-kalā-vidagdhasya naṭasya
lāsyam atropaviśya paśyantī bhadreṇa kula-dvayam utkīrtayatu ahaṃ tu gṛhaṃ
gacchāmi |

tato nāndīmukhī -sakhi viśākhe! asya narma-karmaṭha-śīlasya durlīlasya
vacana-vilāsa-mātreṇaiva kathaṃ nirvidya khidyase ? kṣaṇaṃ tiṣṭha | niḥsandeham
adhunaiva muktā dāpayiṣyanty asmi iti tām ābhāsya nivartya ca mat-savidham
āsādya māṃ prāha - durlīla gopa-yuvarāja! bhavad-visadṛśa-narmālāpa-śravaṇena
viśākhādayo mad-upari śaśvat khidyante | tat kṛpayā samprati
narma-karma-pañjikā-prapañcaṃ saṃrakṣya kraya-vikraya-pañjikām udghāṭya
draviṇādi-mūlyena muktāḥ pradāya dhruvam amūr
bhavat-snigdha-gāndharvā-camūs tvaritam anurañjaya |

tato'haṃ - nāndīmukhi! yadyapi rādhā mayi kāṭhinyam eva santatam ātanoti,
tathāpi sahaja-snigdhasya mama manas tu tan-nāma-mātra-śravaṇād eva nāṅgam
eva samastaṃ drutam anusandhatte tadānu tat-sahacarīṣu kāṭhinyena kim ? tato
dina-dvayābhyantare yāvan nirṇīta-mūlyam upasthāpayanti | tāvad eva
tat-suvarṇālaṅkāraṇādi-raupyādi-rasādi-priya-gavādikaṃ dhanaṃ mayi sthāpyatayā
mayi saṃrakṣya etad-anurūpa-kiyan-mauktikāni gṛhṇantu |

ity ābhāṣya punaḥ kṣaṇaṃ maunena vimṛśyāha - nāndīmukhi!
santata-dayita-gocāraṇa-līlayā vane vane bhramatā mayaitat sarvaṃ kutra
rakṣitavyam | pratīti-pātram api ko'pi na dṛśyate | rakṣite ca para-ramaṇī-dravye
lajjāpakīrtito mahad bhayaṃ labhyate | tat satyam ucyate prastuta-mūlyaṃ vinā etat
kim api na sampadyata eva |

nāndīmukhī - mohana! etad apūrva-mūlyaṃ kutrāpi na dṛṣṭaṃ na vā śrutam asti |

tato'haṃ - vidagdhe nāndīmukhi! īdṛśam etad bhūmi-jātāpūrva-mauktikaṃ tvayā
brahmāṇḍe kutrāpi dṛṣṭacaraṃ śrutacaraṃ vā asti ? tad-apūrva-padārthasya
mūlyam apy apūrvam | tatrāpi na vayaṃ muktā-vyāpāriṇaḥ kintu kevalaṃ
bhagavatī-pādānām ādeśena bhavad-āgraheṇa cātra pravartitāḥ smaḥ | tasmāc ced
icchā syāt tarhi mitho nirdhārita-mūlyaṃ prastutaṃ dattvā parama-caturā etā
mauktikāni gṛhṇantu | no ced gṛhaṃ gacchantu | paśya madhyāhna-prāyo divaso
jātas tad vayam api godhana-sambhālanāya govardhanaṃ gacchāmaḥ |

tato nāndīmukhī sanirvedam iva lalitāntikam upetya anuccaiḥ - sakhi lalite! sakhi
viśākhe! bhoḥ sarvāḥ priyasakhyaḥ!

tataḥ adbhuta-tapasvini! tiṣṭha tiṣṭha iti nāndīmukhīm ākṣipya māṃ prati lalitā
smitvā - dhīra-lalita yuvarāja!

tataḥ paramānanda-sandohena mayā vicitya vicitya paramottama-mauktika-saṅcayaiḥ
sva-hastena vicitra-śilpa-kalpanayā rādhāṅga-pratyaṅgābharaṇāni viracayya
suvarṇa-sampuṭe nidhāya tan-nāma-mudrayā cihnitīkṛtya
lalitā-viśākhādi-sakhī-maṇḍalīnāṃ ca bhūṣaṇāni tathaiva nirmāya pṛthak pṛthak
sampuṭe nyasya tat-tan-nāma-mudrayā cihnitīkṛtya tathaivāgrathitāny apy
uttama-mauktikāni bahūni ca nāndīmukhyā saha
madhumaṅgala-subala-tat-kālāgatojjvala-vasanta-kokilādi-hastena
rādhā-kuṇḍa-nikuñja-mandire prahitāni |

rādhayā smita-lalita-lalitā-viśākhādi-sakhībhiḥ samaṃ smita-śavalita-harṣeṇādāya
sādara-madhura-pracuratara-pakvānna-tāmbūla-vīṭikābhir madhumaṅgalaṃ
praṇaya-rūpa-gandha-candanair vara-tāmbūlaiś ca subalādikaṃ ca santoṣya
tad-dhastena
sva-hasta-sampādita-surabhi-sukumārāruṇa-kusuma-vicitrita-kāñcana-yūthikā-m
ālya-karpūra-vāsita-tāmbūlopaḍhaukanena nirbharam ānandito'haṃ
praṇayādhikyena tan-mālya-bhūṣitas tat-tāmbūlam upayuñjānaḥ sakhībhiḥ saha
gosambhālanāya govardhanam āgataḥ |

tataś ca svarṇa-sampuṭaṃ samudhghāṭya lalitā tad-alaṅkaraṇena sānandam
ānanditāṃ rādhāṃ prasādhayāmāsa |

tad anu lalitā-viśākhādayaḥ sakhyo'pi parasparaṃ tat-tat-sampuṭābharaṇenātmānaṃ
bhūṣayāmāsuḥ | tatas tāḥ sva-sva-gṛhe gatvā
tat-pracuratarādbhuta-mauktika-pradānena sva-sva-patiṃ sva-sva-gurūṃś ca paraṃ
santoṣya punar gāndharvā-saras-tīra-gāndharvā-sthānīm avāpya mitho
man-madhura-madhura-narma-vārtā-vinodena sukhaṃ vijahruḥ |

satyā - gokula-vilāsārāma-matta-kokila! tatas tataḥ ?

kṛṣṇaḥ - priye! śrutaṃ śrotavyam | tad alaṃ tad-ati-vārtayeti bruvann eva
tan-madhura-rahasya-keli-vṛttāntodghāṭana-vaikulyātiśayenādhairyaṃ -

mat-kaṇṭhasya suvarṇa-bandhura-maṇi-vrātollasan-mālikā
mac-chabda-grahayor alaṃ parilasat-svarṇāvataṃsa-dvayī |
mat-kāyasya sugandhi-kuṅkuma-lasac-carcā parā sā kadā
hāhā yāsyati dṛk-pathaṃ mama punaḥ puṇyair agaṇyair iha ||

iti kṣaṇaṃ maunam ālambya punaḥ sautsukyaṃ -

mad-vakṣaḥ-sthala-campakāvalir iyaṃ man-netra-padma-dvayī
saudhāsiktir iyaṃ mad-eka-vilasat-sarvāṅga-lakṣmīr iyam |
mat-prāṇoru-vihaṅga-vallarir iyaṃ mat-kāmita-śrīr iyaṃ
maj-jīvātur iyaṃ mayā punar aho hā hā kadā lapsyate ||

iti vilapan sāśru-dhāras tal-līlā-smaraṇa-vihvalaṃ bhūmau nipatya sa-śabdaṃ
rudantaṃ madhumaṅgalam āliṅgya tad anu - prāṇa-vallabhe! tvam eva jīvātu-rūpā
rādhāsīti sa-kampaṃ sa-gadgadaṃ lapan tāṃ satyāṃ pariṣvajya muhur muhur
dīrgham uṣṇaṃ ca uccair niśasann āsīt |

satyabhāmā ca - sambhrameṇa sāśru-romāñcā nija-śāṭikāñcalena taṃ vījayantī
tūṣṇīm āsīt |

ity akhila-vṛttāntaṃ paurṇamāsī-śiṣyā samañjasā-mukhād ākarṇya saromāñcaṃ
sakautukaṃ savyathaṃ lakṣmaṇā prāha - sakhi samañjase! tatas tataḥ ?

samañjasā -- tataḥ prathamam atisambhrameṇa kṣaṇaṃ tūṣṇīṃ sthitvā tad anu -
prāṇanātha! nikhila-vraja-janaika-jīvana! jaya jaya dhairyam avalambasva dhairyam
avalambasva | samāśvāsīhi samāśvāsīhīti vaiyagrya-viśaṅkaṭa-dhvaniṃ
bhāṣamāṇayā muhur muhur vijanena mṛdu mṛdu madhurāṅga-mārjanena
gokula-gamanārtha-prārthanādibhir eva nija-jīvita-nāthaṃ śanaiḥ śanaiḥ
sandhukṣitīkṛtya nijānanta-sukha-sudhā-sindhūn nijānanta-prāṇa-parasparām api
tṛṇavad dhruvam anapekṣya sadā
cikīrṣita-nija-paramābhīṣṭa-tat-sukhābhāsa-lava-leśayā
tac-caraṇa-paṅkajaika-gatyā satyayā tadānīm eva sakhī-dvārā
tatrānīta-śrīmad-uddhava-mantri-rāja-sannirūpite samāgāmini paraśvo'hani
madhura-dadhyannādi-bhojanānantaraṃ
guru-dina-sita-daśamī-dhaniṣṭhābha-śubha-yoga-sambhāvita-vividha-guṇābhirā
jitābhijin-nāma-san-muhūrta-vare sarvato nairvighnyena jhaṭiti
samasta-praśasta-śastotpādana-puraḥsara-gokula-pura-praveśa-sampādayitrīṃ
parama-maṅgala-kulojjvalita-yātrāṃ vidhāya savinaya-nirbandhena
pūjya-caraṇa-śrīmad-agraja-mahānubhāvaṃ gokula-gamanārtham atyutkaṇṭhitayam
api dvārakā-purābhibhāvanārtham abhisaṃrakṣya tatrabhavatī
śrī-bhagavatī-pāda-padmān puro nidhāya sārdham uddhava-rohiṇīśvarībhyāṃ
sakala-maṅgalāliṅgito madhumaṅgalālaṅkṛtaḥ śrī-śrīmad-vraja-nava-yuvarājas
tat-kṣaṇād eva drutam itaś calitvā śrīmatā nandīghoṣa-rathena
śrī-gokulopaśalyam āsādya
pramada-sambhṛta-cintābhilaṣita-nijābhilaṣita-nijābhīra-śṛṅgāra-nikareṇāti-bhr
ājamānaḥ san śrīmati nija-vraja-pure śubha-praveśam avaśyaṃ kariṣyatīti
sudṛḍhaṃ sarva-sammatyā nirṇītam astīti
tat-pariveśita-madhura-samācāra-sudhāsāram ānandāsāra-samplutā
śravaṇa-caṣakaiḥ samācamya
parama-saubhāgyavatī-śiromaṇi-mañjarī-satyabhāmāsamakakṣa-paṭṭa-mahiṣī
sakala-sallakṣaṇa-guṇa-lakṣojjvalita-lakṣmaṇā sautsukyaṃ sālalāpa -- sakhi
samañjase! etan-madhura-rasa-vārtāśravaṇād atīva utkaṇṭhitāhaṃ
śrī-yādavendreṇa sārdhaṃ goṣṭhendra-goṣṭham avāpya
rādhā-sakhya-puṣpa-saurabhyenātmānaṃ vāsayitum abhilaṣāmi |

samañjasā - sakhi tathaiva sarvathā bhavatu bhavatyā iti |

ādadānas tṛṇaṃ dantair idaṃ yāce punaḥ punaḥ |
śrīmad-rūpa-padāmbhoja-dhūliḥ syāṃ janma-janmani ||1||

yasyājñā-sudhayā prabodhita-dhiyā muktā-caritrair mayā
gucchaḥ puṣpa-bharair vyadhāyi ya iha śrī-rūpa-saṃśikṣayā |
jīvākhyasya mad-eka-jīvita-tanos tasyaiva dṛk-ṣaṭpadī
ghrāṇais taṃ paribhūṣitaṃ na tanutāṃ tat-keli-śīdhūtka-dhīḥ ||2||

muktā-caritra-puṣpaughair gucchaṃ gumphitam adbhutam |
vataṃsatu mat-snehāt śrīmad-rūpa-gaṇo rahaḥ ||3||

yasya saṅga-balato'dbhutā mayā
mauktikottama-kathā pracāritā |
tasya kṛṣṇa-kavi-bhūpater vraje
saṅgatir bhavatu me bhave bhave ||4||