Rūpagosvāmin: Ujjvalanīlamaṇi

Header

This file is an html transformation of sa_rUpagosvAmin-ujjvalanIlamaNi.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ujjvni_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Rupa Gosvamin: Ujjvalanilamani

Input by ...

[missing: 3.24, 25; 7. (entire chapter); 8.111-113, 115-121; 14.160]

Revisions:


Text

śrī-śrī-ujjvala-nīlamaṇiḥ

(1) nāyaka-bheda-prakaraṇam

nāmākṛṣṭa-rasajñaḥ śīlenoddīpayan sadānandam |
nija-rūpotsava-dāyī sanātanātmā prabhur jayati // RUnm_1.1 //

mukhya-raseṣu purā yaḥ saṃkṣepeṇodito rahasyatvāt |
pṛthag eva bhakti-rasa-rāṭ sa vistareṇocyate madhuraḥ // RUnm_1.2 //

vakṣyamāṇair vibhāvādyaiḥ svādyatāṃ madhurā ratiḥ |
nītā bhakti-rasaḥ prokto madhurākhyo manīṣibhiḥ // RUnm_1.3 //

tatra vibhāveṣv ālambanāḥ- asminn ālambanāḥ proktāḥ kṛṣṇas tasya ca vallabhāḥ // RUnm_1.4 //

pada-dyuti-vinirdhuta-smara-parārdha-rūpoddhatir
dṛg-añcala-kalānaṭīpaṭimabhir mano-mohinī |
sphuran-nava-ghanākṛtiḥ parama-divya-līlā-nidhiḥ
kriyāt tava jagat-trayī-yuvati-bhāgya-siddhir mudam // RUnm_1.5 //

ayaṃ suramyo madhuraḥ sarva-sal-lakṣaṇānvitaḥ |
valīyān nava-tāruṇyo vāvadūkaḥ priyaṃ-vadaḥ // RUnm_1.6 //

sudhīḥ sa-pratibho dhīro vidagdhaś caturaḥ sukhī |
kṛtajño dakṣiṇaḥ prema-vaśyo gambhīrāmbudhiḥ // RUnm_1.7 //

varīyān kīrtimān nārī-mohano nitya-nūtanaḥ |
atulya-keli-saundarya-preṣṭha-vaṃśī-svanāṅkitaḥ // RUnm_1.8 //

ity ādayo'sya śṛṅgāre guṇāḥ kṛṣṇasya kīrtitāḥ |
udāhṛtir amīṣāṃ tu pūrvam eva pradarśitā // RUnm_1.9 //

pūrvokta-dhīroddāttādi-catur-bhedasya tasya tu |
patiś copapatiś ceti prabhedāv iha viśrutau // RUnm_1.10 //

tatra patiḥ- uktaḥ patiḥ sa kanyāyā yaḥ pāṇigrāhako bhavet // RUnm_1.11 //

yathā-

rukmiṇaṃ yudhi vijitya rukmiṇīṃ
dvārakām upagamayya vikramī |
utsavocchalita-paura-maṇḍalaḥ
puṇḍarīka-nayanaḥ kare'grahīt // RUnm_1.12 //

yathā vā-

kalita-yugala-bhāvaḥ kvāpi vaidarbhya-putryā
makha-bhuvi kṛta-dīkṣo dakṣiṇārthān dadānaḥ |
viharati harir uccaiḥ satyayā dīyamānaḥ
kvacid alam alasāṅgaḥ puṇyake nāradāya // RUnm_1.13 //

yathā vā (BhP 10.22.44)-

kātyāyani mahā-māye
mahāyoginy adhīśvari |
nanda-gopa-sutaṃ devi
patiṃ me kuru te namaḥ // RUnm_1.14 //

iti saṅkalpam ācerur yā gokula-kumārikāḥ |
tāsv eva kiyatīnāṃ tu pati-bhāvo harāv abhūt // RUnm_1.15 //

mūla-mādhava-māhātmye śrūyate tata eva hi |
rukmiṇy-udvāhataḥ pūrvaṃ tāsāṃ pariṇayotsavaḥ // RUnm_1.16 //

athopapatiḥ-
rāgeṇollaṅghayan dharmaṃ parakīyā-balārthinā |
tadīya-prema-vasatir budhair upapatiḥ smṛtaḥ // RUnm_1.17 //

yathā padyāvalyām (205)-

saṃketīkṛta-kokilādi-ninadaṃ kaṃsa-dviṣaḥ kurvato
dvāronmocana-lola-śaṅkha-valaya-kvāṇaṃ muhuḥ śṛṇvataḥ |
keyaṃ keyam iti pragalbha-jaratī-vākyena dūnātmano
rādhā-prāṅgaṇa-koṇa-koli-viṭapi-kroḍe gatā śarvarī // RUnm_1.18 //

atraiva paramotkarṣaḥ śṛṅgārasya pratiṣṭhitaḥ // RUnm_1.19 //

tathā ca muniḥ-

bahu vāryate khalu yatra pracchanna-kāmukatvaṃ ca |
yā ca mitho durlabhatā sā manmathasya paramā ratiḥ // RUnm_1.20 //

laghutvam atra yat proktaṃ tat tu prākṛta-nāyake |
na kṛṣṇe rasa-niryāsa-svādārtham avatārini // RUnm_1.21 //

tathā ca prāñcaḥ-

śṛṅgāra-rasa-sarvasvaṃ śikhi-piccha-vibhūṣaṇam |
aṅgīkṛta-narākāram āśraye bhuvanāśrayam // RUnm_1.22 //

anukūla-dakṣiṇa-śaṭhā dhṛṣṭaś ceti dvayor athocyante |
pratyekaṃ catvāro bhedā yuktibhir amī vṛttyā // RUnm_1.23 //

śāṭhya-dhārṣṭye paraṃ nāṭya-prokte upapater ubhe |
kṛṣṇe tu sarvaṃ nāyuktaṃ tat-tad-bhāvasya sambhavāt // RUnm_1.24 //

tatrānukūlaḥ-
atiraktatayā nāryāṃ tyaktānya-lalanā-spṛhaḥ |
sītāyāṃ rāmavat so'yam anukūlaḥ prakīrtitaḥ // RUnm_1.25 //

rādhāyām eva kṛṣṇasya suprasiddhānukūlatā |
tad-āloke kadāpy asya nānyā-saṅgaḥ smṛtiṃ vrajet // RUnm_1.26 //

vaidagdhī-nikuramba-cumbita-dhiyaḥ saundarya-sārojjvalāḥ
kāminyaḥ kati nādya vallava-pater dīvyanti goṣṭhāntare |
rādhe puṇyavatī-śikhā-maṇir asi kṣāmodari tvāṃ vinā
preṅkhantī na parāsu yan madhuripor dṛṣṭātra dṛṣṭir mayā // RUnm_1.27 //

dhīrodāttānukūlo, yathā-

kuvalaya-dṛśaḥ saṅketa-sthā dṛg-añcala-kauśalair
manasija-kalā-nāṭī-prastāvanām abhitanvatām |
na kila ghaṭate rādhā-raṅga-prasaṅga-vidhāyitā
vrata-vilasite śaithilyasya cchaṭāpy agha-vidviṣaḥ // RUnm_1.28 //

dhīralalitānukūlo, yathā-

gahanād anurāgataḥ pitṛbhyām
apanīta-vyavahāra-kṛtya-bhāraḥ |
viharan saha rādhayā murārir
yamunā-kūla-vanāny alaṃcakāra // RUnm_1.29 //

dhīraśāntānukūlo. yathā-

bradhnopāsti-vidhau tava praṇayitāpūreṇa veśaṃ gate

kṣmā-devasya kathaṃ guṇo'py agharipau drāg adya saṃcakrame
buddhiḥ paśya viveka-kauśalavatī dṛṣṭiḥ kṣamodgāriṇī
vāg etasya mṛgākṣi rūḍha-vinayā mūrtiś ca dhīrojjvalā // RUnm_1.30 //

dhīroddhatānukūlo, yathā-

satyaṃ me parihṛtya tāvaka-sakhīṃ premāvadātaṃ mano
nānyasmin pramadājane kṣaṇam api svapne'pi saṅkalpate |
sāra-grāhiṇi gauri sad-guṇa-gurau mukta-vyalīkodyame
mudrāṃ kiṃ nu mayi vyanakṣi lalite gūḍhābhyasūyā-mayīm // RUnm_1.31 //

atha dakṣiṇaḥ-
yo gauravaṃ bhayaṃ prema dākṣiṇyaṃ pūrva-yoṣiti |
na muñcaty anya-citto'pi jñeyo'sau khalu dakṣinaḥ // RUnm_1.32 //

yathā-

tathyaṃ candrāvali kathayasi prekṣyate na vyalīkaṃ
svapne'pyasya tvayi madhubhidaḥ premaśuddhāntarasya |
śrutvā jalpaṃ piśunamanasāṃ tadviruddhaṃ sakhīnāṃ
yuktaḥ kartuṃ sakhi savinaye nātra viśrambhabhaṅgaḥ // RUnm_1.33 //

yad vā- nāyikāsv apy anekāsu tulyo dakṣiṇa ucyate // RUnm_1.34 //

yathā daśa-rūpake-

snātā tiṣṭhati kuntaleśvara-sutā vāro'ṅga-rāja-svasur
dyūte rātrir iyaṃ jitā kamalayā devī prasādyādya ca |
ity antaḥ-pura-sundarīḥ prati mayā vijñāya vijñāpite
devenāpratipatti-mūḍha-manasā dvitrāḥ sthitaṃ nāḍikāḥ // RUnm_1.35 //

yathā vā-

padmā dṛg-bhaṅgir alaṃ kalayati kamalā jṛmbhate sāṅga-bhaṅgaṃ
tārā dor-mūlam alpaṃ prathayati kurute karṇa-kaṇḍūṃ sukeśī |
śaivyā nīvyāṃ vidhatte karam iti yugapan mādhavaḥ preyasībhir
bhāvenāhūyamāno bahu-śikhara-manāḥ paśya kuṇṭho'yam āste // RUnm_1.36 //

śaṭhaḥ-
priyaṃ vyakti puro'nyatra vipriyaṃ kurute bhṛśam |
nigūḍham aparādhaṃ ca śaṭho'yaṃ kathito budhaiḥ // RUnm_1.37 //

yathā-

svapne vyalīkaṃ vanamālinoktaṃ
pālīty upākarṇya vivarṇa-vaktrā |
śyāmā viniḥśvasya madhu-triyāmāṃ
sahasra-yāmām iva sā vyanaiṣīt // RUnm_1.38 //

yathā vā-

talpitena tapanīya-kāntinā
kṛṣṇa kuñja-kuhare'dya vāsasā |
abhyadhyāyi tava nirvyalīkatā
muñca sāma-paṭalīpaṭiṣṭhatām // RUnm_1.39 //

atha dhṛṣṭaḥ-
abhivyaktānya-taruṇī-bhoga-lakṣmāpi nirbhayaḥ |
mithyā-vacana-dakṣaś ca dhṛṣṭo'yaṃ khalu kathyate // RUnm_1.40 //

yathā--

nakhāṅkā na śyāme ghana-ghusṛṇa-rekhā-tatir iyaṃ
na lākṣāntaḥ-krure paricinu girer gairikam idam |
dhiyaṃ dhatse citraṃ vata mṛga-made'py añjanatayā
taruṇyās te dṛṣṭiḥ kim iva viparīta-sthitir abhūt // RUnm_1.41 //

udāttādyaiś catur-bhedais tribhiḥ pūrṇatamādibhiḥ |
caturviṃśaty ātmā paty-ādi-yugmataḥ // RUnm_1.42 //

nāyakaḥ so'nukūlādyaiḥ syāt ṣan-navatidhoditaḥ |
nokto dhūrtādi-bhedas tu muneḥ sammaty-abhāvataḥ // RUnm_1.43 //

iti śrī-śrīmad-ujjvala-nīlamaṇau nāyaka-bheda-prakaraṇam |

||1||

(2)

atha nāyaka-sahāya-bheda-prakaraṇam

athaitasya sahāyāḥ syuḥ pañcadhā ceṭako viṭaḥ |
vidūṣakaḥ pīṭhamardaḥ priyanarmasakhastathā // RUnm_2.1 //

narmaprayoge naipuṇyaṃ sadā gāḍhānurāgitā |
deśakālajñatā dākṣyaṃ ruṣṭagopīprasādanam |
nigūḍhamantratetyādyāḥ sahāyānāṃ guṇāḥ smṛtāḥ // RUnm_2.2 //

sandhānacaturaśceṭo gūḍhakarmā pragalbhadhīḥ |
sa tu bhaṅgurabhṛṅgārādikaḥ prokto'tra gokule // RUnm_2.3 //

yathā-

na punaridamapūrvaṃ devi kutrāpi dṛṣṭaṃ
śaradi yadiyamārānmādhavī puṣpitābhūt |
iti kila vṛṣabhānorlambhitāsau kumārī
vrajanavayuvarāja vyājataḥ kuñjavīthim // RUnm_2.4 //

atha viṭaḥ-
veśopacārakuśalo dhūrto goṣṭhīviśāradaḥ |
kāmatantrakalāvedī viṭa ityabhidhīyate |
kaḍāro bhāratīvandhurityādirviṭa īritaḥ // RUnm_2.5 //

yathā-

vraje sāraṅgākṣīvitatibhiranullaṅghyavacanaḥ
sakhāhaṃ tadbandhoścaṭubhirabhiyāce muhuridam |
kalakrīḍadvaṃśīsthagitajagatīyauvatadhṛti-
stvayā yuktaḥ śyāme na khalu parihartuṃ sakhi hariḥ // RUnm_2.6 //

atha vidūṣakaḥ-
vasantādyabhidho lolo bhojane kalahapriyaḥ |
vikṛtāṅgavacoveṣairhāsyakarī vidūṣakaḥ |
vidagdhamādhave khyāto yathāsau madhumaṅgalaḥ // RUnm_2.7 //

yathā-

tuṣṭena smitapuṣpavṛṣṭiradhunā sadyastvayā mucyatām
ārūḍhaḥ kutukī vimānamatulaṃ māṃ gokulākhaṇḍalaḥ |
ithaṃ devi manorathena rabhasādabhyarthyamāno.apyasau
yatte mānini nādharaḥ prayatate tannādbhutaṃ rāgiṣu // RUnm_2.8 //

yathā vā-

mamopaharati svayaṃ bhavadabhīṣṭadevo nama-
nnavaṃ kamalamujjvalaṃ kamalabandhurutkaṇṭhayā |
mayā tu tadavajñayā bhuvi nirasyate ruṣyatā
na mānayasi madvacastadapi mānini tvaṃ kutaḥ // RUnm_2.9 //

atha pīṭhamardaḥ-
guṇairnāyakakalpo yaḥ premnā tatrānuvṛttimān |
pīṭhamardaḥ sa kathitaḥ śrīdāmā syādyathā hareḥ // RUnm_2.10 //

yathā-

kālindīpuline mukundacaritaṃ viśvasya vismāpanaṃ
draṣṭuṃ gacchati goṣṭhameva nikhilaṃ naikātra candrāvalī |
brūmastasya suhṛttamāḥ svayamamī pathyañca tathyañca te
mā govardhanamalla ghaṭṭaya mudhā govardhanoddhāriṇam // RUnm_2.11 //

yathā vā-

taveyaṃ śrīdāman bhaṇitir iha viśrambhayati māṃ
prasādo rudrāṇyāḥ kim iva capalāsu prasaratu |
vane yāntīṃ durgārcana-ghusṛṇa-mālyāṅkita-karāṃ
vadhūṃ dṛṣṭvā śaṅke prathayati kalaṅkaṃ khala-janaḥ // RUnm_2.12 //

atha priya-narma-sakhaḥ-
ātyantika-rahasya-jñaḥ sakhī-bhāva-samāśritaḥ |
sarvebhyaḥ praṇayibhyo'sau priya-narma-sakho varaḥ |
sa gokule tu subalas tathā syād arjunādayaḥ // RUnm_2.13 //

yathā-
pratyāvartayati prasādya lalanāṃ krīḍā-kali-prasthitāṃ
śayyāṃ kuñja-gṛhe karoty agha-bhidaḥ kandarpa-līlocitām ||

svinnaṃ bījayati priyā-hṛdi parisrastāṅgam uccair amuṃ kva śrīmān adhikāritāṃ na subalaḥ sevā-vidhau vindati // RUnm_2.14 //

yathā vā-

yābhiḥ sācidṛgañcalena caṭulaṃ kaṃsārirālihyate
dordvandvena kucopapīḍamurasi svairaṃ pariṣvajyate |
etasyādharasīdhuruddhuratayā sāmodamāsvādyate
kiṃ jānāsi sakhe vyadhāyi kataradgopībhirābhistapaḥ // RUnm_2.15 //

caturdhāḥ sakhāyo.atra ceṭaḥ kiṅkara īryate |
pīṭhamardasya vīrādāvapi sāhāyyakāritā // RUnm_2.16 //

haripriyāprakaraṇe vakṣyante yāstu dūtikāḥ |
atrāpi tā yathāyogyaṃ vijñeyā rasavedibhiḥ // RUnm_2.17 //

tatra svayaṃ, yathā-

sakhi mādhavadṛgdūtyāḥ
karmaṭhatā kārmaṇe vicitrāsti |
upadhāśuddhāpi yayā
ruddhā tvam citritevāsi // RUnm_2.18 //

vaṃśī yathā śrī-lalita-mādhave (1.24- gārgy-uktiḥ)-

hriyamavagṛhya gṛhebhyaḥ
karṣati rādhāṃ vanāya yā nipuṇā |
sā jayati nisṛṣṭārthā
varavaṃśajakākalī dūtī // RUnm_2.19 //

āptadūtī-
vīrāvṛndādirapyāptadūtī kṛṣṇasya kīrtitā |
vīrā pragalbhavacanā vṛndā cāṭūktipeśalā // RUnm_2.20 //

yathā-

vimukhī mā bhava garviṇi
madgiri giriṇā dhṛte na kṛtarakṣam |
mūḍhe samuḍhavayasaṃ
mādhavamādhāva rāgeṇa // RUnm_2.21 //

yathā vā-

vṛndā sundari vandanaṃ vidadhatī yat pṛcchati tvāmasau
cañcanmañjulakhañjarīṭanayane tatrottaraṃ vyañjaya |
keyaṃ bhrūbhujagī tavātiviṣamā baṃbhramyate yadbhiyā
klāntaḥ kāliyamardano.api kurute nādya praveśaṃ vraje // RUnm_2.22 //

asyāsādhāraṇā dūtyo vīvādyāḥ kathitā hareḥ |
liṅginyantāstu vakṣyante yāstāḥ sādhāraṇā dvayoḥ // RUnm_2.23 //

iti śrī-śrī-ujjvala-nīlamaṇau nāyaka-sahāya-bheda-prakaraṇam ||2||

(3)

atha śrī-hari-priyā-prakaraṇam

hareḥ sādhāraṇa-guṇair upetās tasya vallabhāḥ |
pṛthu-premṇāṃ sumādhurya-sampadāṃ cāgrimāśrayāḥ // RUnm_3.1 //

yathā-

praṇamāmi tāḥ parama-mādhurī-bhṛtaḥ
kṛta-puṇya-puñja-ramaṇī-śiromaṇīḥ |
upasanna-yauvana-guror adhīrtya yāḥ
smara-keli-kauśalam udāharan harau // RUnm_3.2 //

svakīyāḥ parakīyāś ca dvidhā tāḥ parikīrtitāḥ // RUnm_3.3 //

tatra svakīyāḥ-
kara-graha-vidhiṃ prāptāḥ patyur ādeśa-tat-parāḥ |
pātivratyād avicalāḥ svakīyāḥ kathitā iha // RUnm_3.4 //

yathā-

sunirmāṇe dharmādhvani pati-parābhiḥ paricite
mudā baddha-śraddhā giri ca guru-vargasya paritaḥ |
gṛhe yāḥ sevante priyam aparatantrāḥ pratidinaṃ
mahiṣyas tāḥ śaures tava mudam udagrāṃ vidadhatu // RUnm_3.5 //

yathā vā śrī-daśame (10.60.55)-

na tvādṛśīṃ praṇayinīṃ gṛhiṇīṃ gṛheṣu
paśyāmi mānini yayā sva-vivāha-kāle |
prāptān nṛpān na vigaṇayya raho-haro me
prasthāpito dvija upaśruta-sat-kathasya // RUnm_3.6 //

tās tu śrī-yadu-vīrasya sahasrāṇyasya ṣoḍaśa |
aṣṭottara-śatāgrāṇi dvāravatyāṃ suviśrutāḥ // RUnm_3.7 //

āsāṃ sakhyaś ca dāsyaś ca pratyekaṃ syuḥ sahasraśaḥ |
tulya-rūpa-guṇāḥ sakhyaḥ kiñcin nyūnās tu dāsikāḥ // RUnm_3.8 //

tatrāpi rukmiṇī satyā jāmbavaty arka-nandinī |
śaivyā bhadrā ca kauśalyā mādrīty aṣṭau gaṇāgrimāḥ // RUnm_3.9 //

tatrāpi rukmiṇī-satye varīyasyau prakīrtite |
aiśvaryād rukmiṇī tatra satyā saubhāgyato varā // RUnm_3.10 //

tathā hi hari-vaṃśe-
kuṭumbasyeśvarī yāsīd rukmiṇī bhīṣmakātmajā |
satyabhāmottamā strīṇāṃ saubhāgye cādhikābhavat // RUnm_3.11 //

pādme (6.88.28) ca kārttika-māhātmye tāṃ prati śrī-kṛṣṇa-vākyaṃ
na me tvattaḥ priyatamā kācid anyā nitambinī |
ṣoḍaśa-strī-sahasrāṇāṃ priye prāṇa-samā hy asi // RUnm_3.12 //

anayoḥ sakalotkṛṣṭāḥ sakhyo dāsyaś ca lakṣaśaḥ |
svīyā-jātīya-bhāvena nikhilā eva bhāvitāḥ // RUnm_3.13 //

yāś ca gokula-kanyāsu pati-bhāva-ratā harau |
tāsāṃ tad-vṛtti-niṣṭhitvān na svīyātvam asāmpratam // RUnm_3.14 //

yathā-

āryā ced ativatsalā mayi muhur goṣṭheśvarī kiṃ tataḥ
prāṇebhyaḥ praṇayāspadaṃ priya-sakhī-vṛndaṃ kim etena me |
vaikuṇṭhāṭavi-maṇḍalī-vijayī ced vṛndāvanaṃ tena kiṃ
dīvyaty atra na ced umā-vrata-phalaṃ piñcāvataṃsī patiḥ // RUnm_3.15 //

gādharva-rītyā svīkārāt svīyātvam iha vastutaḥ |
avyaktatvād vivāhasya suṣṭhu pracchanna-kāmatā // RUnm_3.16 //

atha parakīyā-
rāgeṇaivārpitātmāno loka-yugmānapekṣiṇā |
dharmeṇāsvīkṛtā yās tu parakīyā bhavanti tāḥ // RUnm_3.17 //

yathā--

rāgollāsa-vilaṅghitārya-padavī-viśrāntayo'py uddhura-
śraddhā-rajyad-arundhatī-mukha-satī-vṛndena vandyehitāḥ |
āraṇyā api mādhurī-parimala-vyākṣipta-lakṣmī-śriyas
tās trailokya-vilakṣaṇā dadatu vaḥ kṛṣṇasya sakhyaḥ sukham // RUnm_3.18 //

kanyakāś ca paroḍhāś ca parakīyā dvidhā matāḥ |
pracchanna-kāmatā hy atra gokuendrasya saukhyatā // RUnm_3.19 //

tathā hi rudraḥ (śṛṅgāra-tilake 2.30)-
vāmatā durlabhatvaṃ ca strīṇāṃ yā ca nivāraṇā |
tad eva pañca-bāṇasya manye paramam āyudham // RUnm_3.20 //

viṣṇu-gupta-saṃhitāyāṃ ca-
yatra niṣedha-viśeṣaḥ sudurlabhatvaṃ ca yan mṛgākṣīṇām |
tatraiva nāgarāṇāṃ nirbharam āsajjate hṛdayam // RUnm_3.21 //

āḥ kiṃvānyad yatas tasyām idam eva mahāmuniḥ |
jagau pāramahaṃsyāṃ ca saṃhitāyāṃ svayaṃ śukaḥ // RUnm_3.22 //

yathā śrī-daśame (10.33.19)-
kṛtvā tāvantam ātmānaṃ yāvatīr gopayoṣitaḥ |
reme sa bhagavāṃs tābhir ātmārāmo æpi līlayā // RUnm_3.23 //

tathā ca tatraiva (10.33.31, 36)-
naitat samācarej jātu manasāpi hy anīśvaraḥ |
vinaśyaty ācaran mauṭhyād yathārudro æbdhi-jaṃ viṣam // RUnm_3.26 //

anugrahāya bhaktānāṃ mānuṣaṃ deham āśritaḥ |
bhajate tādṛśīḥ krīḍā yāḥ śrutvā tat-paro bhavet // RUnm_3.27 //

śrī-mukhena tu māhātmyam āsāṃ prāha svayaṃ hariḥ // RUnm_3.28 //

yathā tatraiva (10.32.22)-

na pāraye æhaṃ niravadya-saṃyujāṃ
sva-sādhu-kṛtyaṃ vibudhāyuṣāpi vaḥ |
yām ābhajan durjara-geha-śṛṅkhalāḥ
saṃvṛścya tad vaḥ pratiyātu sādhunā // RUnm_3.29 //

uddhavo'pi jagau suṣṭhu sarva-bhāgavatottamaḥ // RUnm_3.30 //

yathā (BhP 10.47.61)-

āsām aho caraṇa-reṇu-juṣām ahaṃ syāṃ
vṛndāvane kim api gulma-latauṣadhīnām |
yā dustyajaṃ sva-janam ārya-pathaṃ ca hitvā
bhejur mukunda-padavīṃ śrutibhir vimṛgyām // RUnm_3.31 //

māyā-kalita-tādṛk-strī-śīlanenānasūyabhiḥ |
na jātu vraja-devīnāṃ patibhiḥ saha saṅgamaḥ // RUnm_3.32 //

tathā hi śrī-daśame (10.33.37)-
nāsūyan khalu kṛṣṇāya mohitās tasya māyayā |
manyamānāḥ svapārśvasthān svān svān dārān vrajaukasaḥ // RUnm_3.33 //

tatra kanyakāḥ-
anūḍhāḥ kanyakāḥ proktāḥ sa-lajjāḥ pitṛ-pālitāḥ |
sakhī-keliṣu visrabdhāḥ prāyo mugdhā-guṇānvitāḥ // RUnm_3.34 //

tatra durgā-vrata-parāḥ kanyā dhanyādayo matāḥ |
hariṇā pūritābhīṣṭās tena tās tasya vallabhāḥ // RUnm_3.35 //

yathā-

visrabdhā sakhi dhūli-keliṣu paṭā-saṃvīta-vakṣaḥ-sthalā
bālāsīti na vallavas tava pitā jāmātaraṃ mṛgyati |
tvaṃ tu bhrānta-vilocanās tam acirād ākarṇya vṛndāvane
kūjantīṃ śikhi-piccha-mauli-muralīṃ sotkampam āghūrṇasi // RUnm_3.36 //

atha paroḍhāḥ-
gopair vyūḍhā api hareḥ sadā sambhoga-lālasāḥ |
paroḍhā vallabhās tasya vraja-nāryo'prasūtikāḥ // RUnm_3.37 //

yathā padyāvalyām (312)-

kātyāyanī-kusuma-kāmanayā kim arthaṃ
kāntāra-kukṣi-kuharaṃ kutukād gatāsi |
paśya stana-stavakayos tava kaṇṭakāṅkaṃ
gopaḥ sukaṇṭhi bata paśyasi jāta-kopaḥ // RUnm_3.38 //

etāḥ sarvātiśāyinyaḥ śobhā-sādguṇya-vaibhavaiḥ |
ramādibhyo'py uru-prema-mādhurya-bhara-bhūṣitāḥ // RUnm_3.39 //

tathā śrī-daśame (10.47.60)-

nāyaṃ śriyo æṅga u nitānta-rateḥ prasādaḥ
svar-yoṣitāṃ nalina-gandha-rucāṃ kuto ænyāḥ |
rāsotsave æsya bhuja-daṇḍa-gṛhīta-kaṇṭha-
labdhāśiṣāṃ ya udagād vraja-vallabhīnām // RUnm_3.40 //

tās tridhā sādhana-parā devyo nitya-priyās tathā // RUnm_3.41 //

tatra sādhanaparāḥ- syur yauthikyas tv ayauthikya iti tatrādimā dvidhā // RUnm_3.42 //

tatra yauthikyaḥ-
yauthikyas tatra saṃbhūya gaṇaśaḥ sādhane ratāḥ |
dvividhās tās tu munayas tathopaniṣado matāḥ // RUnm_3.43 //

tatra munayaḥ-
gopālopāsakāḥ pūrvam aprāptābhīṣṭa-siddhayaḥ |
cirād udbuddha-ratayo rāma-saundarya-vīkṣayā // RUnm_3.44 //

munayas tan-nijābhīṣṭa-siddhi-sampādane ratāḥ |
labdha-bhāvā vraje gopyo jātāḥ pādma itīritam // RUnm_3.45 //

kathāpy anyā kila bṛhad-vāmane ceti viśrutiḥ |
siddhiṃ katicid evāsāṃ rāsārambhe prapedire |
iti kecit prabhāṣante prakaṭārthānusāriṇaḥ // RUnm_3.46 //

atha upaniṣadaḥ-
samantāt sūkṣma-darśinyo mahopaniṣado'khilāḥ |
gopīnāṃ vīkṣya saubhāgyam asamordhvaṃ suvismitāḥ // RUnm_3.47 //

tapāṃsi śraddhayā kṛtvā premāḍhyā jajñire vraje |
vallavya iti paurāṇī tathaupaniṣadī prathā // RUnm_3.48 //

atha ayauthikyaḥ-
tad-bhāva-baddha-rāgā ye janās te sādhane ratāḥ |
tad-yogyam anurāgaughaṃ prāpyotkaṇṭhānusārataḥ // RUnm_3.49 //

tā ekaśo'thavā dvi-trāḥ kāle kāle vraje'bhavan |
prācīnāś ca navāś ca syur ayauthikyas tato dvidhā // RUnm_3.50 //

nitya-priyābhiḥ sālokyaṃ prācīnāś ciram āgatāḥ |
vraje jātā navās tv etā martyāmartyādi-yonitaḥ // RUnm_3.51 //

atha devyaḥ-
deveṣv aṃśena jātasya kṛṣṇasya divi tuṣṭaye |
nitya-priyāṇām aṃśās tu yā yātā deva-yonayaḥ // RUnm_3.52 //

atra devāvataraṇe janitvā gopa-kanyakāḥ |
tā aṃśinīnām evāsāṃ priya-sakhyo'bhavan vraje // RUnm_3.53 //

atha nityapriyāḥ-
rādhā-candrāvalī-mukhyāḥ proktāḥ nitya-priyā vraje |
kṛṣṇavan nitya-saundarya-vaidagdhyādi-guṇāśrayāḥ // RUnm_3.54 //

tathā ca brahma-saṃhitāyāṃ (5.48)-

ānanda-cinmaya-rasa-pratibhāvitābhis
tābhir ya eva nija-rūpatayā kalābhiḥ |
goloka eva nivasaty akhilātma-bhūto
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi // RUnm_3.55 //

tatra śāstrasiddhāstu rādhā candrāvalī tathā |
viśākhā lalitā śyāmā padmā śaibyā ca bhadrikā |
tārā vicitrā gopālī dhaniṣṭhā pālikādayaḥ // RUnm_3.56 //

candrāvalyeva somābhā gāndharvā rādhikaiva sā |
anurādhā tu lalitā naitāstenoditāḥ pṛthak // RUnm_3.57 //

lokaprasiddhanāmnyastu khañjanākṣī manoramā |
maṅgalā vimalā līlā kṛṣṇā śārī viśāradā |
tārāvalī cakorākṣī śaṅkarī kuṅkumādayaḥ // RUnm_3.58 //

ityādīnāntu śataśo yūthāni vrajasubhruvām |
lakṣasaṅkhyāstu kathitā yūthe yūthe varāṅganāḥ // RUnm_3.59 //

sarvā yūthādhipā etā rādhādyāḥ kuṅkumāntimāḥ |
viśākhāṃ lalitāṃ padmāṃ śaibyāñca prohya kīrtitāḥ // RUnm_3.60 //

kintu saubhāgya-dhaureyā aṣṭau rādhādayo matāḥ |
yūthādhipātve æpy aucityaṃ dadhānā lalitādayaḥ |
sveṣṭa-rādhādi-bhāvasya lobhāt sakhya-ruciṃ dadhuḥ // RUnm_3.61 //

iti śrī-śrī-ujjvala-nīlamaṇau śrī-hari-priyā-prakaraṇam ||3||

(4) atha śrī-rādhā-prakaraṇam

tatrāpi sarvathā śreṣṭhe rādhā-candrāvalīty ubhe |
yūthayos tu yayoḥ santi koṭi-saṅkhyā mṛgīdṛśaḥ // RUnm_4.1 //

abhūd ākulito rāsaḥ pramadā-śata-koṭibhiḥ |
puline yāmune tasminn ity eṣāgamikī prathā // RUnm_4.2 //

tayor apy ubhayor madhye rādhikā sarvathādhikā |
mahā-bhāva-svarūpeyaṃ guṇair ativarīyasī // RUnm_4.3 //

gopālottara-tāpanyāṃ yad gāndharveti viśrutā |
rādhety ṛk-pariśiṣṭe ca mādhavena sahoditā |
atas tadīya-māhātmyaṃ pādme devarṣiṇoditam // RUnm_4.4 //

tathā hi-
yathā rādhā priyā viṣṇos tasyāḥ kuṇḍaṃ priyaṃ tathā |
sarva-gopīṣu saivaikā viṣṇor atyanta-vallabhā // RUnm_4.5 //

hlādinī yā mahā-śaktiḥ sarva-śakti-varīyasī |
tat-sāra-bhāva-rūpeyam iti tantre pratiṣṭhitā // RUnm_4.6 //

suṣṭhu-kānta-svarūpeyaṃ sarvadā vārṣabhānavī |
dhṛta-ṣoḍaśa-śṛṅgārā dvādaśābharaṇānvitā // RUnm_4.7 //

tatra suṣṭhu-kānta-svarūpā, yathā śrī-kṛṣṇa-vākyam---

kacās tava sukuñcitā mukham adhīra-dīrghekṣaṇaṃ
kaṭhora-kuca-bhāg-uraḥ kraśima-śāli madhya-sthalam |
nate śirasi dorlate karaja-ratna-ramyau karau
vidhūnayati rādhike tri-jagad eṣa rupotsavaḥ // RUnm_4.8 //

atha dhṛta-ṣoḍaśa-śṛṅgārā-

snātā nāsāgra-jāgran-maṇi-rasita-paṭā sūtriṇī baddha-veṇī
sottaṃsā carcitāṅgī kusumita-cikura sragviṇī padma-hastā |
tāmbūlāsyoru-bindu-stavakita-cibukā kajjalākṣī sucitrā
rādhālaktojjvalāṅghriḥ sphuriti tilakinī ṣoḍaśā-kalpinīyam // RUnm_4.9 //

atha dvādaśābharaṇāśritā-

divyaś cūḍā-maṇīndraḥ puraṭa-viracitāḥ kuṇḍala-dvandva-kāñci- niṣkāś cakrī-śalākā-yuga-valaya-ghaṭāḥ kaṇṭha-bhūṣormikāś ca | hārās tārānukāra bhuja-kaṭaka-tulākoṭayo ratna-k ptās tuṅgā pādāṅgurīya-cchavir iti ravibhir bhūṣaṇair bhāti rādhā // RUnm_4.10 //|

atha vṛndāvaneśvaryāḥ kīrtyante pravarā guṇāḥ |
madhureyaṃ nava-vayāś calāpāṅgojjvala-smitā // RUnm_4.11 //

cāru-saubhāgya-rekhāḍhyā gandhonmādita-mādhavā |
saṅgīta-prasarābhijñā ramya-vāṅ narma-paṇḍitā // RUnm_4.12 //

vinītā karuṇā-pūrṇā vidagdhā pāṭavānvitā |
lajjā-śīlā sumaryādā dhairya-gāmbhīrya-śālinī // RUnm_4.13 //

suvilāsā mahābhāva-paramotkarṣa-tarṣiṇī |
gokula-prema-vasatir jagac-chreṇī-lasad-yaśāḥ // RUnm_4.14 //

gurv-arpita-guru-snehā sakhī-praṇayitā-vaśā |
kṛṣṇa-priyāvalī-mukhyā santatāśrava-keśavā |
bahunā kiṃ guṇās tasyāḥ saṅkhyātītā harer iva // RUnm_4.15 //

ity aṅgokti-manaḥ-sthās te para-sambandha-gās tathā |
guṇā vṛndāvaneśvaryā iha proktāś caturvidhāḥ // RUnm_4.16 //

mādhuryaṃ cārutā navyaṃ vayaḥ kaiśora-madhyamam |
saubhāgya-rekhā pādādi-sthitāś candra-kalādayaḥ // RUnm_4.17 //

sādhumārgād acalanaṃ maryādety uditaṃ budhaiḥ |
lajjābhijātya-śīlādyair dhairyaṃ duḥkha-sahiṣṇutā // RUnm_4.18 //

vyaktatvāl lakṣitatvāc ca nānyeṣāṃ lakṣaṇaṃ kṛtam // RUnm_4.19 //

tatra madhurā, yathā vidagdha-mādhave (1.32)-

balād akṣṇor lakṣmīḥ kavalayati navyaṃ kuvalayaṃ
mukhollāsaḥ phullaṃ kamala-vanam ullaṅghayati ca |
daśāṃ kaṣṭām aṣṭā-padam api nayaty āṅgika-rucir
vicitraṃ rādhāyāḥ kim api kila rūpaṃ vilasati // RUnm_4.20 //

atha nava-vayāḥ-

śroṇiḥ syandanatāṃ kṛśodari kuca-dvandvaṃ kramāc cakratāṃ
bhrūś cāpa-śriyam īkṣaṇa-dvayam idaṃ yāty āśugatvaṃ tava |
saināpatyam ataḥ pradāya bhuvi te kāmaḥ paśūnāṃ patiṃ
dhunvan jitvara-māninaṃ tvayi nijaṃ sāmrājya-bhāraṃ nyadhāt // RUnm_4.21 //

atha capalāpāṅgī-

taḍid-aticalatāṃ te kiṃ dṛgantād apāṭhīd
vidhu-mukhi taḍito vā kiṃ tavāyaṃ dṛgantaḥ |
dhruvam iha gurutābhūt tvad-dṛg-antasya rādhe
varam atijavināṃ me yena jigye mano'pi // RUnm_4.22 //

atha ujjvala-smitā-

tava vadana-vidhau vidhauta-madhyāṃ
smita-sudhayādhara-lekhikām udīkṣya |
sakhi laghur aghabhic-cakora-varyaḥ
pramada-madoddhura-buddhir ujjihīte // RUnm_4.23 //

atha cāru-saubhāgya-rekhāḍhyā-

aghahara bhaja tuṣṭiṃ paśya yaccandralekhā-
valayakusumavallīkuṇḍalākārabhāgbhiḥ |
abhidadhati nilīnāmatra saubhāgyarekhā-
vitatibhiranuviddhāḥ suṣṭhu rādhāṃ padāṅkāḥ // RUnm_4.24 //

atha gandhonmādita-mādhavā-

vallī-maṇḍala-pallavālibhir itaḥ saṅgopanāyātmano
mā vṛndāvana-cakravartini kṛthā yatnaṃ mudhā mādhavi |
bhrāmyadbhiḥ sva-virodhibhiḥ parimalair unmādanaiḥ sūcitāṃ
kṛṣṇas tāṃ bhramādhipaḥ sakhi dhuvan dhūrto dhruvaṃ dhāsyati // RUnm_4.25 //

atha saṅgīta-prasarābhijñā-

kṛṣṇa-sāra-hara-pañcama-svare
muñca gīta-kutukāni rādhike |
prekṣate'tra hariṇānudhāvitāṃ
tvāṃ na yāvad atiroṣaṇaḥ patiḥ // RUnm_4.26 //

atha ramya-vāk-

suvadane vadane tava radhike
sphurati keyam ihākṣara-mādhurī |
vikalatāṃ labhate kila kokilaḥ
sakhi yayādya sudhāpi mudhārthatām // RUnm_4.27 //

atha narma-paṇḍitā-

vaṃśyās tvam upādhyāyaḥ
kim upādhyāyī tavātra vaṃśī vā |
kula-yuvati-dharma-haraṇād
asti yayor nāparaṃ karma // RUnm_4.28 //

yathā vā-

deva prasīda vṛṣa-vardhana puṇya-kīrte
sādhvī-gaṇa-stana-śivārcana-nitya-pūta |
nirmañchanaṃ tava bhaje ravi-pūjanāya
snātāsmi hanta mama na spṛśa na spṛśāṅgam // RUnm_4.29 //

atha vinītā-
api gokule prasiddhā bhrū-bhramibhiḥ parijanair niṣiddhāpi |
pīṭhaṃ mumoca rādhā bhadrikām api dūrataḥ prekṣya // RUnm_4.30 //

yathā vā, vidagdha-mādhave (5.15)-

bhūyo bhūyaḥ kali-vilasitaiḥ sāparādhāpi rādhā
ślāghyenāhaṃ yad agharipuṇā bāḍham aṅgīkṛtāsmi |
tatra kṣāmodari kim aparaṃ kāraṇaṃ vaḥ sakhīnāṃ
dattāmodāṃ praguṇa-karuṇā-mañjarīm antareṇa // RUnm_4.31 //

atha karuṇā-pūrṇā-

tārṇa-sūci-śikhayāpi tarṇakaṃ
viddha-vaktram avalokya sāsrayā |
lipyate kṣatam avāpta-bādhayā
kuṅkumena kṛpayāsya rādhayā // RUnm_4.32 //

atha vidagdhā-

ācāryā dhātu-citre pacana-viracanā-cāturī-cāru-cittā
vāg-yuddhe mugdhayantī gurum api ca girāṃ paṇḍitā mālya-gumphe |
pāṭhe śārī-śukānāṃ paṭur ajitam api dyūta-keliṣu jiṣṇur
vidyā-vidyoti-buddhiḥ sphurati rati-kalā-śālinī rādhikeyam // RUnm_4.33 //

atha pāṭavānvitā, yathā vidagdha-mādhave (3.3)-

chinnaḥ priyo maṇisaraḥ sakhi mauktikāni
vṛttāny ahaṃ vicinuyām iti kaitavena |
mugdhaṃ vivṛtya mayi hanta dṛganta-bhaṅgīṃ
rādhā guror api puraḥ praṇayād vyatānīt // RUnm_4.34 //

atha lajjā-śīlā-

vraja-narapati-sūnur dulrabhālokano'yaṃ
sphurati rahasi tāmyaty eṣa tarṣāj jano'pi |
virama janani lajje kiñcid udghāṭya vaktraṃ
nimiṣam iha manāg apy akṣi-koṇaṃ kṣipāmi // RUnm_4.35 //

atha sumaryādā-
prāṇān akṛtāhārā sakhi rādhā-cātakī varaṃ tyajati |
na tu kṛṣṇa-mudira-muktād amṛtād vṛttiṃ bhajed aparām // RUnm_4.36 //

yathā vā-
āhūyamānā vrajanāthayāsmi yukto'bhisāraḥ sakhi nādhunā me |
na tādṛśīnāṃ hi gurūttamānām ājñāsv avajñā valate śivāya // RUnm_4.37 //

yathā vā-

pūrṇāśīḥ pūrṇimāsāv anavahitatayā yā tvayāsyai vitīrṇā
vaṣṭi tvām eva tanvann akhila-madhurimotsekam asyāṃ mukundaḥ |
diṣṭyā parvodagāt te svayam abhisaraṇe cittam ādhatsva vatse
yuktyāpy uktā mayeti dyumaṇi-sakha-sutā prāhiṇod eva citrām // RUnm_4.38 //

atha dhairya-śālinī-

tīvras tarjati bhinna-dhīr gṛha-patiś chadma-jñayā padmayā
hāraṃ hārayati hari-praṇihitaṃ kīśena bhartuḥ svasā |
mallīṃ lumpati kṛṣṇa-kāmya-kusumāṃ śaivyā priyā varkarī
rādhā paśya tathāpy atīva sahanā tuṣṇīm asau tiṣṭhati // RUnm_4.39 //

atha gāmbhīrya-śālinī-

kalahāntaritāpade sthitiṃ
sakhi dhīrādya gatāpi rādhikā |
bahir udbhaṭa-māna-lakṣaṇā
sudurūhā lalitā dhiyāpy abhūt // RUnm_4.40 //

atha suvilāsā-

tiryak-kṣipta-calad-dṛgañcala-rucir lāsyollasad-bhrū-latā
kundābha-smita-candikojjvala-mukhī gaṇḍocchalat-kuṇḍalā |
kandarpāgama-siddha-mantra-gahanām ardhaṃ duhānā giraṃ
hāriṇy adya harer jahāra hṛdayaṃ rādhā vilāsormibhiḥ // RUnm_4.41 //

atha mahā-bhāva-paramotkarṣa-tarṣiṇī-

aśrūṇām ativṛṣṭibhir dviguṇayanty arkātmajā-nirjharaṃ
jyotsnī-syandi-vidhūpala-pratikṛti-cchāyaṃ vapur bibhratī |
kaṇṭhāntas truṭad-akṣarādya-pulakair labdhā kadambākṛtiṃ
rādhā veṇu-dhara pravāta-kadalī-tulyā kvacid vartate // RUnm_4.42 //

atha gokula-prema-vasatiḥ-

prema-santatibhir eva
vedhasā nu vṛṣabhānu-nandinī |
yādṛśāṃ padam itā manāṃsi naḥ
snehayaty akhila-goṣṭha-vāsinām // RUnm_4.43 //

atha jagac-chreṇī-lasad-yaśāḥ-

utphullaṃ kila kurvatī kuvalayaṃ devendra-patnī-śrutau
kundaṃ nikṣipatī viriñcī-gṛhiṇī-romauṣadhī-harṣiṇī |
karṇottaṃsa-sudhāṃśu-ratna-sakalaṃ vidrāvya bhadrāṅgi te
lakṣmīm apy adhunā cakāra cakitāṃ rādhe yaśaḥ-kaumudī // RUnm_4.44 //

atha gurv-arpita-guru-snehā-

na sutāsi kīrtidāyāḥ
kintu mamaiveti tathyam ākhyāmi |
prāṇimi vīkṣya mukhas te
kṛṣṇasyeveti kiṃ trapase // RUnm_4.45 //

atha sakhī-praṇayādhīnā-

upadiśa sakhi vṛnde vallavendrasya sūnuṃ
kim ayam iha sakhīnāṃ mām adhīnāṃ dunoti |
apasaratu saśaṅkaṃ mandirān māninīnāṃ
kalayati lalitāyāḥ kiṃ na śauṭīrya-dhāṭīm // RUnm_4.46 //

atha kṛṣṇa-priyāvalī-mukhyā, yathā lalita-mādhave (10.10)-

santu bhrāmyad-apāḍga-bhaṅgi-khuralī-khelābhuvaḥ subhruvaḥ
svasti syān madirekṣaṇe kṣaṇam api tvām antarā me kutaḥ |
tārāṇāṃ nikurumbakena vṛtayā śliṣṭe'pi somābhayā
nākāśe vṛṣabhānujāṃ śriyam ṛte niṣpadyate svaś-chaṭā // RUnm_4.47 //

atha santatāśrava-keśavā-

ṣaḍ-aṅghribhir arditān kusuma-sañcayān ācinod
akhaṇḍam api rādhike bahu-śikhaṇḍakaṃ tvad-girā |
amuñca nava-pallava-vrajam udañcad arkojjvalaṃ
karotu vaśago janaḥ kim ayam anyad-ājñāpaya // RUnm_4.48 //

yasyāḥ sarvottame yūthe sarva-sad-guṇa-maṇḍitāḥ |
samantān mādhavākarṣi-vibhramāḥ santi subhruvaḥ // RUnm_4.49 //

tās tu vṛndāvaneśvaryāḥ sakhyaḥ pañca-vidhā matāḥ |
sakhyaś ca nitya-sakhyaś ca prāṇa-sakhyaś ca kāścana |
priya-sakhyaś ca parama-preṣṭha-sakhyaś ca viśrutāḥ // RUnm_4.50 //

sakhyaḥ kusumikā-vindhyā-dhaniṣṭhādyāḥ prakīrtitāḥ |
nitya-sakhyaś ca kastūrī-maṇi-mañjarikādayaḥ // RUnm_4.51 //

prāṇa-sakhyaḥ śaśimukhī-vāsantī-lāsikādayaḥ |
gatā vṛndāvaneśvaryāḥ prāyeṇemāḥ svarūpatām // RUnm_4.52 //

priya-sakhyaḥ kuraṅgākṣī sumadhyā madanālasā |
kamalā mādhurī mañju-keśī kandarpa-sundarī |
mādhavī mālatī kāma-latā śaśikalādayaḥ // RUnm_4.53 //

parama-preṣṭha-sakhyas tu lalitā sa-viśākhikā |
sa-citrā campakalatā tuṅgavidyendulekhikā |
raṅgadevī sudevī cetyaṣṭau sarva-gaṇāgrimāḥ // RUnm_4.54 //

āsāṃ suṣṭhu dvayor eva premṇaḥ parama-kāṣṭhayā |
kvacij jātu kvacij jātu tad-ādhikyam ivekṣate // RUnm_4.55 //

iti śrī-śrī-ujjvala-nīlamaṇau śrī-rādhā-prakaraṇam ||4||

(5) atha nāyikā-bheda-prakaraṇam

yūthe'py avāntara-gaṇās teṣu ca kaścid gaṇas tri-caturābhiḥ |
iha pañca-ṣābhir anyaḥ saptāṣṭābhis tathety ādyāḥ // RUnm_5.1 //

nāsau nāṭye rase mukhye yat paroḍhā nigadyate |
tat tu syāt prākṛta-kṣudra-nāyikādy-anusārataḥ // RUnm_5.2 //

tathā coktam-

neṣṭā yad aṅgini rase kavibhir paroḍhā
tad gokulāmbujadṛśāṃ kulam antarena |
āśāṃsayā rasavidher avatāritānāṃ
kaṃsāriṇā rasikamaṇḍalaśekhareṇa // RUnm_5.3 //

vrajendra-nandanatvena suṣṭhu niṣṭhām upeyayuḥ |
yāsāṃ bhāvasya sā mudrā sad-bhaktair api durgamā // RUnm_5.4 //

yathā lalita-mādhave (6.14)-

gopīnāṃ paśupendra-nandana-juṣo bhāvasya kas tāṃ krtī
vijñātuṃ kṣamate durūha-padavī-sañcāriṇaḥ prakriyām |
āviṣkurvati vaiṣṇavīm api tanuṃ tasmin bhujair jiṣṇubhi*
ryāsāṃ hanta caturbhir adbhuta-ruciṃ rāgodayaḥ kuñcati // RUnm_5.5 //

bhujā-catuṣṭayaṃ kvāpi narmaṇā darśayann api |
vṛndāvaneśvarī-premṇā dvibhujaḥ kriyate hariḥ // RUnm_5.6 //

yathā-

rāsārambha-vidhau nilīya vasatā kuñje mṛgākṣī-gaṇair
dṛṣṭaṃ gopayituṃ svam uddhura-dhiyā yā suṣṭhu sandarśitā |
rādhāyāḥ praṇayasya hanta mahimā yasya śriyā rakṣituṃ
sā śakyā prabhaviṣṇunāpi hariṇā nāsīc catur-bāhutā // RUnm_5.7 //

api ca-
sāmānyāyā rasābhāsa-prasaṅgāt tādṛg apy asau |
bhāva-yogāt tu sairindhrī parakīyaiva sammatā // RUnm_5.8 //

yathā ca prāñcaḥ (śṛṅgāra-tilake 1.62,64)-

sāmānyā vanitā veśyā sā dravyaṃ param icchatā | guṇa-hīne ca na dveṣo nānurāgo guṇiny api | śṛṅgārābhāsa etāsu na śṛṅgāraḥ kadācana // RUnm_5.9 // iti |

svakīyāś ca paroḍhāś ca yā dvidhā parikīrtitāḥ |
mugdhā madhyā pragalbheti pratyekaṃ tās tridhā matāḥ // RUnm_5.10 //

bheda-trayam idaṃ kaiścit svīyāyā eva varṇitam |
tathāpi sat-kavi-granthe dṛṣṭatvāt tad-anādṛtam // RUnm_5.11 //

tathā prācīnaiś coktam-

udāhṛti-bhidāṃ kecit sarvāsām eva tanvate |
tās tu prāyeṇa dṛśyante sarvatra vyavahārataḥ // RUnm_5.12 //

iti |

tatra mugdhā-
mugdhā nava-vayaḥ-kāmā ratau vāmā sakhī-vaśā |
rati-ceṣṭāsu sa-vrīḍa-cāru-gūḍha-prayatna-bhāk // RUnm_5.13 //

kṛtāparādhe dayite bāṣpa-ruddhāvalokanā |
priyāpriyoktau cāśaktā māne ca vimukhī sadā // RUnm_5.14 //

tatra nava-vayāḥ-
viramati śaiśava-śiśire, praviśati yauvana-madhau viśākhāyāḥ |
dīvyati locana-kamalaṃ, vadana-sudhāṃśuś ca visphurati // RUnm_5.15 //

yathā vā-

bālya-dhvānta sakhe prayāhi tarasā rādhā-vapur dvīpata-
stāruṇya-dyumaṇer yad eṣa vijayārambhaḥ puro jṛmbhate |
kṛṣṇa-vyomni rucir darottaralatā tārā-dyutau kāpy uraḥ-
pūrvādrau suṣamonnatiḥ smita-kalā paśyādya vaktrāmbuje // RUnm_5.16 //

nava-kāmā, yathā-

bāle kaṃsa-bhidaḥ smarotsava-rase prastūyamāne chalāt
prauḍhābhīra-vadhūbhir ānata-mukhī tvaṃ karṇam adhyasyasi |
savyājaṃ vana-mālikā-viracane'py ullāsam ālambase
raṅgaḥ ko'yam avātarad vada sakhi svānte navīnas tava // RUnm_5.17 //

ratau vāmā, yathā-

nava-bālikāsmi kuru narma nedṛśaṃ
padavīṃ vimuñca śikhi-piñcha-śekhara |
viracanti paśya paṭavas taṭīm imā-
maravinda-bandhu-duhitur nata-bhruvaḥ // RUnm_5.18 //

yathā vā-

yamunā-puline vilokanān me
calitāṃ smera-sakhī-gṛhīta-hastām |
ayi muñca karaṃ mameti kañjad-
vacanāṃ khañjana-locanāṃ smarāmi // RUnm_5.19 //

sakhī-vaśā-

vraja-rāja-kumāra karkaśe
sukumārīṃ tvayi nārpayāmy amum |
kalabhendra-kare navodayāṃ
nalinīṃ kaḥ kurute janaḥ kṛtī // RUnm_5.20 //

yathā vā- na svīkṛtā sakhi mayā srag ihāsti kaundī kiṃ dīrgha-roṣa-vikaṭāṃ bhru-kuṭīṃ tanoṣi | kṣipteyam atra mama maṇḍana-peṭikāyāṃ ced vṛndayā caṭulayā kim ahaṃ kariṣye // RUnm_5.21|

savrīḍa-rata-prayatnā, yathā-

dvitrāṇy etya padāni kuñja-vasater dvāre vilāsonmukhī
sadyaḥ kampa-taraṅgad-aṅga-latikā tiryag-vivṛttā hriyā |
bhūyaḥ snigdha-sakhī-girāṃ parimalais talpāntam āseduṣī
svāntaṃ hanta jahāra hāri-hariṇī-netrā mama śyāmalā // RUnm_5.22 //

roṣa-kṛta-bāṣpa-maunā, yathā-

siddhāparādham api śuddha-manāḥ sakhī me
tvāṃ vakṣyate katham adakṣiṇam akṣameva |
nemāṃ viḍambaya kadamba-vanī-bhujaṅga
vaktraṃ pidhāya kurutām iyam aśru-mokṣam // RUnm_5.23 //

atha māne vimukhī- mṛdvī tathākṣamā ceti sā māne vimukhī dvidhā // RUnm_5.24 //

tatra mṛdvī, yathā rasa-sudhākāre (1.44)-

vyāvṛtti-kramaṇodyame'pi padayoḥ pratyudgatau vartanaṃ
bhrūbhedo'pi tad īkṣaṇa-vyasaninā vyasmāri me cakṣuṣā |
cāṭūktāni karoti dagdha-rasanā rukṣākṣre'py udyatā
sakhyaḥ kiṃ karavāṇi māna-samaye saṅghāta-bhedo mama // RUnm_5.25 //

akṣamā, yathā-

ābhīra-paṅkaja-dṛśāṃ bata sāhasikyaṃ
yā keśave kṣaṇam api praṇayanti mānam |
māneti varṇa-yugale'pi mama prayāte
karṇāṅganaṃ vahati vepathum antarātmā // RUnm_5.26 //

atha madhyā-
samāna-lajjā-madanā prodyat-tāruṇya-śālinī |
kiñcit-pragalbha-vacanā mohānta-surata-kṣamā |
madhyā syāt komalā kvāpi māne kutrāpi karkaśā // RUnm_5.27 //

tatra samāna-lajjā-madanā, yathā-

vikirati kila kṛṣṇe netra-padmaṃ satṛṣṇe
namayati mukham antaḥ-smeram āvṛtya rādhā |
nidadhati dṛśam asminn anyataḥ prekṣate'muṃ
tad api sarasijākṣī tasya modaṃ vyatānīt // RUnm_5.28 //

prodyat-tāruṇya-śālinī, yathā-

bhruvor vikṣepas te kavalayati mīna-dhvaja-dhanuḥ-
prabhārambhaṃ rambhā-śriyam upahasaty uru-yugalam |
kuca-dvandvaṃ dhatte ratha-caraṇa-yūnor vilasitaṃ
varorūṇāṃ rādhe taruṇimani cūrāmaṇir asi // RUnm_5.29 //

kiñcit-pragalbhoktiḥ, yathoddhava-sandeśe (54)-

mad-vaktrāmbhoruha-parimalonmatta-sevānubandhe
patyuḥ kṛṣṇa-bhramara kuruṣe kiṃtarām antarāyam |
tṛṣṇābhis tvam yadi kala-ruta-vyagra-cittas tadāgre
puṣpaiḥ pāṇḍu-cchavim aviralair yāhi puṃnāga-kuñjam // RUnm_5.30 //

mohānta-surata-kṣamā, yathā-

śrama-jala-niviḍāṃ nimīlitākṣīṃ
ślatha-cikurām anadhīna-bāhu-vallīm |
mudita-manasam asmṛtānya-bhāvāṃ
rati-śayane niśi gopikāṃ smarāmi // RUnm_5.31 //

māne komalā, yathā-

prāṇās tvam eva kim iva tvayi gopanīyaṃ
mānāya keśi-mathane sakhi nāsmi śaktā |
ehi prayāva ravijā-taṭa-niṣkuṭāya
kalyāṇi phulla-kusumāvacaya-cchalena // RUnm_5.32 //

māne karkaśā, yathā vidagdha-mādhave (5.30)-

mudhā mānonnāhād glapayasi kim aṅgāni kaṭhine
ruṣaṃ dhatse kiṃvā priya-parijanābhyarthana-vidhau |
prakāmaṃ te kuñjālaya-gṛha-patis tāmyati puraḥ
kṛpā-lakṣmīvantaṃ caṭulaya dṛgantaṃ kṣaṇam iha // RUnm_5.33 //

tridhāsau māna-vṛtteḥ syād dhīrādhīrobhayātmikā // RUnm_5.34 //

tatra dhīra-madhyā- dhīrā tu vakti vakroktyā sotprāsaṃ sāgasaṃ priyam // RUnm_5.35 //

yathā-

svāmin yuktam idaṃ tavāñjana-navālakta-dravaiḥ sarvataḥ
saṃkrāntair dhṛta-nīla-lohita-tanor yac candralekhā-dhṛtiḥ |
ekaṃ kintv avalocayāmy anucitaṃ haṃho paśūnāṃ pate
dehārdhe dayitāṃ vahan bahumatām atrāsi yan nāgataḥ // RUnm_5.36 //

atha adhīra-madhyā- adhīrā paruṣair vākyair nirasyed vallabhaṃ ruṣā // RUnm_5.37 //

yathā-

uttuṅga-stana-maṇḍalī-sahacaraḥ kaṇṭhe sphurann eṣa te
hāraḥ kaṃsaripo kṣapā-vilasitaṃ niḥsaṃśayaṃ śaṃsati |
dhūrtābhīra-vadhū-pratārita-mate mithyā-kathā-ghargharī-
jhaṅkāronmukhara prayāhi tarasā yuktātra nāvasthitiḥ // RUnm_5.38 //

atha dhīrādhīra-madhyā- dhīrādhīra tu vakroktyā sa-bāṣpaṃ vadati priyam // RUnm_5.39 //

yathā-

gopendranandana na rodaya yāhi yāhi
sā te vidhāsyati ruṣaṃ hṛdayādhidevī |
tvan-mauli-mālya-hṛta-yāvaka-paṅkam asyāḥ
pāda-dvayaṃ punar anena vibhūṣayādya // RUnm_5.40 //

yathā vā-

tām eva pratipadya kāma-varadāṃ sevasva devīṃ sadā
yasyāḥ prāpya mahā-prasādam adhunā dāmodarāmodase |
pādālaktacitaṃ śiras tava mukhaṃ tāmbūla-śeṣojjvalaṃ
kaṇṭhaś cāyam uroja-kuṭmala-suhṛn-nirmālya-mālyāṅkitaḥ // RUnm_5.41 //

sarva eva rasotkarṣo madhyāyām eva yujyate |
yad asyāṃ vartate vyaktā maugdhya-prāgalbhyayor yutiḥ // RUnm_5.42 //

atha pragalbhā-
pragalbhā pūrṇa-tāruṇyā madāndhoru-ratotsukā |
bhūri-bhāvodgamābhijñā rasenākrānta-vallabhā |
atiprauḍhokti-ceṣṭāsau māne cātyanta-karkaśā // RUnm_5.43 //

tatra pūrṇa-tāruṇyā, yathā-

muṣṇāti stana-yugmam abhram upateḥ kumbha-sthalī-vibhramaṃ
visphāraṃ ca nitamba-maṇḍalam idaṃ rodhaḥ-śriyaṃ luṇṭhati |
dvandvaṃ locanayoś ca lola-śapharī-visphūrjitaṃ spardhate
tāruṇyāmṛta-sampadā tvam adhikaṃ candrāvali kṣālitā // RUnm_5.44 //

atha madāndhā-

niṣkrānte rati-kuñjataḥ parijane śayyām avāpayya māṃ
svairaṃ gauri riraṃsayā mayi dṛśaṃ dīrghāṃ kṣipaty acyute |
sadyaḥ-prodyad-uru-pramoda-laharī-vismāritātma-sthiti-
rnāhaṃ tatra vidāmbabhūva kim abhūt kṛtyaṃ kilātaḥparam // RUnm_5.45 //

uru-ratotsukā, yathā-

udañcad-vaiyātyāṃ pṛthu-nakha-padākīrṇa-mithunāṃ
skhalad-barhākalpāṃ dalad-amala-guñjā-maṇisarām |
mamānaṅga-krīḍāṃ sakhi valaya-riktī-kṛta-karāṃ
manas tām evoccair maṇita-ramaṇīyāṃ mṛgayate // RUnm_5.46 //

bhūri-bhāvodgamābhijñā-

sāci-preṅkhad-apāṅga-śṛṅkhala-śikhā visphārita-bhrū-latā
sākūta-smita-kuḍmalāvṛta-mukhī protkṣipta-romāṅkurā |
kuñje guñja-dalau virājasi cirāt kūjad-vipañcī-svarā
baddhuṃ bandhura-gātri kṛṣṇa-hariṇaṃ śaṅke tvam ākāṅkṣasi // RUnm_5.47 //

rasākrānta-vallabhā, yathā-

avacinu kusumāni prekṣya cāruṇy araṇye
viracaya punar ebhir maṇḍanāny ujjvalāni |
madhumathana mad-aṅge kalpayākalpam etai-
ryuvatiṣu mama bhīmaṃ rautu saubhāgya-bherī // RUnm_5.48 //

atiprauḍhoktiḥ, yathā padyāvalyāṃ (280)-

kākuṃ karoṣi gṛha-koṇa-karīṣa-puñja-
gūḍhāṅga kiṃ nanu vṛthā kitava prayāhi |
kutrādya jīrṇa-taraṇi-bhramaṇātibhīta-
gopāṅganā-gaṇa-viḍambana-cāturī te // RUnm_5.49 //

atiprauḍha-ceṣṭā, yathā-

sakhyās tavānaṅga-raṇotsave'dhunā
nanarta muktā-latikā stanopari |
utplutya yasyāḥ sakhi nāyakaś calo
dhīraṃ muhur me prajahāra kaustubham // RUnm_5.50 //

māne'tyanta-karkaśā, yathā uddava-sandeśe (53)-

medinyāṃ te luṭhati dayitā mālatī mlāna-puṣpā
tiṣṭhan dvāre ramaṇi vimanāḥ khidyate padmanābhaḥ |
tvaṃ connidrā kṣapayasi niśām rodayantī vayasyā
māne kas te nava-madhurimā taṃ tu nālokayāmi // RUnm_5.51 //

māna-vṛtteḥ pragalbhāpi tridhā dhīrādi-bhedataḥ // RUnm_5.52 //

tatra dhīra-pragalbhā- udāste surate dhīrā sāvahitthā ca sādarā // RUnm_5.53 //

yathā-

devī nādya mayārciteti na hare tāmbūlam āsvāditaṃ
śilpaṃ te paricitya tapsyati gṛhīty aṅgī kṛtā na srajaḥ |
āhūtāsmi gṛhe vrajeśitur iti kṣipraṃ vrajantyā vaca-
stasyāśrāvi na bhadrayeti vinayair mānaḥ pramāṇīkṛtaḥ // RUnm_5.54 //

yathā vā-

kaṇṭhe nādya karomi durvrata-hatā ramyām imāṃ te srajaṃ
vaktuṃ suṣṭhu na hi kṣamāsmi kaṭhinair maunaṃ dvijair grāhitā |
kā tvāṃ projjhya calet khaleyam aciraṃ śvaśrūr na ced āhvaye-
ditthaṃ pālikayā harau vinayato manyur gabhīrīkṛtaḥ // RUnm_5.55 //

yathā vā-

kucālambhe pāṇir na hi mama bhavatyā vighaṭito
muhuś cumbārambhe mukham api na sācīkṛtam abhūt |
parīrambhe candrāvali na ca vapuḥ kuñcitam idaṃ
kva labdhā mānasya sthitir iyam anālokita-carī // RUnm_5.56 //

atha adhīra-pragalbhā- santarjya niṣṭhuraṃ roṣād adhīrā tāḍayet priyam // RUnm_5.57 //

yathā-

mugdhāḥ kaṃsaripo vayaṃ racayituṃ jānīmahe nocitaṃ
tāṃ nīti-krama-kovidāṃ priya-sakhīṃ vandemahi śyāmalām |
mallī-dāmabhir ucchalan-madhukaraiḥ saṃyamya kaṇṭhe yayā
sākṣepaṃ cakitekṣaṇas tvam asakṛt karṇotpalais tāḍyase // RUnm_5.58 //

atha dhīrādhīra-pragalbhā- dhīrādhīra-guṇopteā dhīrādhīreti kathyate // RUnm_5.59 //

yathā-

sphurati na mama jātu krodha-gandho'pi citte
vratam anu gahanābhūt kintu maune manīṣā |
aghahara laghu yāhi vyāja āstāṃ yad etāḥ
kusuma-rasanayā tvāṃ bandhum icchanti sakhyaḥ // RUnm_5.60 //

yathā vā-

kṛtāgasi harau puraḥ sphurati taṃ bhramad-bhrū-latā
titāḍayiṣur uddhurā śruti-taṭād vikṛṣyotpalam |
na tena tam atāḍayat kim api yāhi yāhīti sā
bruvaty ajani maṅgalā sakhi paraṃ parāñcan-mukhī // RUnm_5.61 //

kiśorikāṇām apy āsām ākṛteḥ prakṛter api |
prāgalbhyād iva kāsāṃcit pragalbhātvam udīryate // RUnm_5.62 //

madhyā tathā pragalbhā ca dvidhā sā paribhidyate |
jyeṣṭhā cāpi kaniṣṭhā ca nāyaka-praṇayaṃ prati // RUnm_5.63 //

yathā-

supte prekṣya pṛthak puraḥ priyatame tatrārpayan puṣpajaṃ
līlāyā nayanāñcale kila rajaś cakre prabodhodyamam |
kṛṣṇaḥ śītala-tāla-vṛnta-racanopāyena paśyāgrata-
stārāyāḥ praṇayād iva praṇayate nidrābhivṛddhi-kramam // RUnm_5.64 //

yathā vā-

dīvyantyau dayite samīkṣya rabhasād akṣais tryahātma-glahai-
rgaurīṃ ghūrṇitayopadiśya hitavad-dāya-prayogaṃ bhruvā |
tasyās tūrṇam upārjayann iva jayaṃ śikṣā-vaśenācyutaḥ
śyāmām eva cakāra dhūrta-nagarī-saṅketa-vij jitvarām // RUnm_5.65 //

kācit kāñcid apekṣya syāj jyeṣṭhety āpekṣikī bhidā |
ato bheda-dvayam idaṃ na kṛtaṃ gaṇanāntare // RUnm_5.66 //

kanyā mugdhaiva sā kintu svīyānyoḍhe ubhe budhaiḥ |
mugdhā-madhyādibhedena ṣaḍ-bhede parikīrtite // RUnm_5.67 //

madhyā-prauḍhe dviṣaḍ-bhede prokte dhīrādi-bhedataḥ |
kanyā svīyā paroḍheti mugdhā ca trividhā matā |
iti tāḥ kīrtitā pañcadaśa bhedā ihākhilāḥ // RUnm_5.68 //

athāvasthāṣṭakaṃ sarva-nāyikānāṃ nigadyate |
tatrābhisārikā vāsa-sajjā cotkaṇṭhitā tathā // RUnm_5.69 //

khaṇḍitā vipralabdhā ca kalahāntaritāpi ca |
proṣita-preyasī caiva tathā svādhīna-bhartṛkā // RUnm_5.70 //

tatra abhisārikā, yathā-
yābhisārayate kāntaṃ svayaṃ vābhisaraty api |
sā jyotsnī tāmasī yāna-yogya-veṣābhisārikā // RUnm_5.71 //

lajjayā svāṅga-līneva niḥśabdākhila-maṇḍanā |
kṛtāvaguṣṭhā snigdhaika-sakhī-yuktā priyaṃ vrajet // RUnm_5.72 //

tatra abhisārayitrī, yathā-

jānīte na harir yathā mama manaḥ-kandarpa-kaṇḍūm imāṃ
māṃ prītyābhisaraty ayaṃ sakhi yathā kṛtvā tvayi prārthanām |
cāturyaṃ tarasā prasāraya tathā sasneham āsādya taṃ
yāvat prāṇaharo na candrahatakaḥ prācī-mukhaṃ cumbati // RUnm_5.73 //

atha jyotsnyāṃ svayam abhisārikā, yathā-

indus tundila-maṇḍalaṃ praṇayate vṛndāvane candrikāṃ
sāndrāṃ sundari nandano vraja-pates tvad vīthim udvīkṣate |
tvaṃ candrāñcita-candanena khacitā kṣaumeṇa cālaṅkṛtā
kiṃ vartmany aravinda-cāru-caraṇa-dvandvaṃ na sandhitsasi // RUnm_5.74 //

tāmasyāṃ, yathā vidagdha-mādhave (4.22)-

timira-masibhiḥ saṃvītāṅgyaḥ kadamba-vanāntare
sakhi baka-ripuṃ puṇyātmānaḥ saranty abhisārikāḥ |
tava tu parito vidyud-varṇās tanu-dyuti-sūcayo
hari hari ghana-dhvāntānyetāḥ svavairiṇi bhindate // RUnm_5.75 //

atha vāsaka-sajjā-
svavāsaka-vaśāt kānte sameṣyati nijaṃ vapuḥ |
sajjī-karoti gehaṃ ca yā sā vāsaka-sajjikā // RUnm_5.76 //

ceṣṭā cāsyāḥ smara-krīḍā-saṅkalpo vartma-vīkṣaṇam |
sakhī-vinoda-vārttā ca muhur dūti-kṣaṇādayaḥ // RUnm_5.77 //

yathā-

rati-krīḍā-kuñjaṃ kusuma-śayanīyojjvala-ruciṃ
vapuḥ sālaṅkāraṃ nijam api vilokya smita-mukhī |
muhur dhyāyaṃ dhyāyaṃ kim api hariṇā saṅgama-vidhiṃ
samṛddhyantī rādhā madana-mada-mādyan matir abhūt // RUnm_5.78 //

atha utkaṇṭhitā-
anāgasi priyatame cirayaty utsukā tu yā |
virahotkaṇṭhitā bhāva-vedibhiḥ sā samīritā // RUnm_5.79 //

asyās tu ceṣṭā hṛt-tāpo vepathur hetu-tarkaṇam |
aratir vāṣpa-mokṣaṇ ca svāvasthā-kathanādayaḥ // RUnm_5.80 //

yathā-

sakhi kim abhavad baddho rādhā-kaṭākṣa-guṇair ayaṃ
samaram athavā kiṃ prārabdhaṃ surāribhir uddhuraiḥ |
ahaha bahulāṣṭamyāṃ prācī-mukhe'py udite vidhau
vidhu-mukhi! na yan māṃ sasmāra vrajeśvara-nandanaḥ // RUnm_5.81 //

vāsa-sajjā-daśāśeṣe mānasya viratāv api |
pāratantrye tathā yūnor utkaṇṭhā syād asaṅgamāt // RUnm_5.82 //

atha vipralabdhā-
kṛtvā saṅketam aprāpte daivāj jīvita-vallabhe |
vyathamānāntarā proktā vipralabdhā manīṣibhiḥ |
nirveda-cintā-khedāśru-mūrcchā-niḥśvasitādi-bhāk // RUnm_5.83 //

yathā-

vindati sma divam indur indirā-
nāyakena sakhi vañcitā vayam |
kurmahe kim iha śādhi sādaraṃ
drāg iti klamam agān mṛgekṣaṇā // RUnm_5.84 //

ullaṅghya samayaṃ yasyāḥ preyān anyopabhogavān |
bhoga-lakṣmāṅkitaḥ prātarāgacchet sā hi khaṇḍitā |
eṣā tu roṣa-niḥśvāsa-tūṣṇīṃ-bhāvādi-bhāg bhavet // RUnm_5.85 //

yathā-

yāvair dhūmalitaṃ śiro bhuja-taṭīṃ tāṭaṅka-mudrāṅkitāṃ
saṃkrānta-stana-kuṅkumojjvalam uro mālāṃ parimlāpitām |
ghūrṇā-kuḍmalite dṛśau vraja-pater dṛṣṭvā prage śyāmalā
citte rudra-guṇaṃ mukhe tu sumukhī bheje munīnāṃ vratam // RUnm_5.86 //

atha kalahāntaritā-
yā sakhīnāṃ puraḥ pāda-patitaṃ vallabhaṃ ruṣā |
nirasya paścāt tapati kalahāntaritā hi sā |
asyāḥ pralāpa-santāpa-glāni-niḥśvasitādayaḥ // RUnm_5.87 //

yathā-

srajaḥ kṣiptā dūre svayam upahṛtāḥ keśi-ripuṇā
priya-vācas tasya śruti-parisarānte'pi na kṛtāḥ |
namann eṣa kṣauṇī-viluṭhita-śikhaṃ praikṣi na mayā
manas tenedaṃ me sphuṭati puṭapākārpitam iva // RUnm_5.88 //

atha proṣita-bhartṛkā-
dūra-deśaṃ gate kānte bhavet proṣita-bhartṛkā |
priya-saṃkīrtanaṃ dainyam asyās tānava-jāgarau |
mālinyam anavasthānaṃ jāḍya-cintādayo matāḥ // RUnm_5.89 //

yathā-

vilāsī svacchandaṃ vasati mathurāyāṃ madhu-ripu-
rvasantaḥ santāpaṃ prathayati samantād anupadam |
durāśeyaṃ vairiṇy ahaha mad-abhīṣṭodyama-vidhau
vidhatte pratyūhaṃ kim iha bhavitā hanta śaraṇam // RUnm_5.90 //

atha svādhīna-bhartṛkā-
svāyattāsanna-dayitā bhavet svādhīna-bhartṛkā |
salilāraṇya-vikrīḍā-kusumāvacayādi-kṛt // RUnm_5.91 //

yathā-

mudā kurvan patrāṅkuram anupamaṃ pīna-kucayoḥ
śruti-dvandve gandhāhṛta-madhupam indīvara-yugmam |
sakhelaṃ dhammillopari ca kamalaṃ komalam asau
nirābādhāṃ rādhāṃ ramayati ciraṃ keśi-damanaḥ // RUnm_5.92 //

yathā vā, śrī-gīta-govinde (12.25)-

racaya kucayoś citraṃ patraṃ kuruṣva kapolayo-
rghaṭaya jaghane kāñcīṃ mugdha-srajā kavari-bharaṃ |
kalaya valaya-śreṇīṃ pāṇau pade maṇi-nūpurā-
viti nigaditaḥ prītaḥ pitāmbaro'pi tathākarot // RUnm_5.93 //

ced iyaṃ preyasā hātuṃ kṣaṇam apy atiduḥśakā |
parama-prema-vaśyatvān mādhavīti tadocyate // RUnm_5.94 //

hṛṣṭāḥ svādhīna-patikā-vāsasajjābhisārikāḥ |
maṇḍitāś ca parāḥ pañca khinnā maṇḍana-varjitāḥ |
vāma-gaṇḍāśrita-karāś cintā-santapta-mānasāḥ // RUnm_5.95 //

uttamā madhyamā cātra kaniṣṭhā ceti tās tridhā |
vrajendranandane prema-tāratamyena kīrtitāḥ // RUnm_5.96 //

bhāvaḥ syād uttamādīnāṃ yasyā yāvān priye harau |
tasyāpi tasyāṃ tāvān syād iti sarvatra yujyate // RUnm_5.97 //

tatra uttamā, yathā-

kartuṃ śarma kṣaṇikam api me sādhyam ujjhaty aśeṣaṃ
cittotsaṅge na bhajati mayā datta-khedāpy asūyām |
śrutvā cāntarvidalati mṛṣāpy ārti-vārtā-lavaṃ me
rādhā mūrdhany akhila-sudṛśāṃ rājate sad-guṇena // RUnm_5.98 //

madhyamā, yathā-

durmānam eva mananā bahu mānayantī
kiṃ jñāta-kṛṣṇa-hṛdayārtir api prayāsi |
raṅge taraṅgam akhilāṅgi varāṅganānāṃ
nāsau priye sakhi bhavaty anurāga-mudrā // RUnm_5.99 //

kaniṣṭhā, yathā-

danujabhid-abhisāra-prastutau vṛṣṭim ugrāṃ
jana-gamana-virāmād uccakaiḥ stauṣi tuṣṭā |
kathaya katham idānīṃ jṛmbhite megha-ḍimbhe
kutukini bata kuñje prasthitau mantharāsi // RUnm_5.100 //

pūrvaṃ yāḥ pañcadaśadhā proktās tāsāṃ śataṃ tathā |
viṃśatiś cābhir atra syād avasthābhiḥ kilāṣṭabhiḥ // RUnm_5.101 //

punaś ca tri-vidhair ebhiḥ prabhedair uttamādibhiḥ |
triśatī spaṣṭam uktātra ṣaṣṭyā yuktā manīṣibhiḥ // RUnm_5.102 //

kiṃ ca-
yathā syur nāyakāvasthā nikhilā eva mādhave |
tathaitā nāyikāvasthā rādhāyāṃ prāyaśo matāḥ // RUnm_5.103 //

iti śrī-śrī-ujjvala-nīlamaṇau nāyikā-bheda-prakaraṇam ||5||

(6) atha yūtheśvarī-bheda-prakaraṇam

etāsāṃ yūtha-mukhyānāṃ viśeṣo varṇito'py asau |
suhṛd-ādau vyavahṛti-vyaktaye varṇyate punaḥ // RUnm_6.1 //

saubhāygāder ihādhikyād adhikā sāmyataḥ samā |
laghutvāl laghur ity uktās tridhā gokula-subhruvaḥ // RUnm_6.2 //

pratyekaṃ prakharā madhyā mṛdvī ceti punas tridhā // RUnm_6.3 //

pragalbha-vākyā prakharā khyātā dulaṅghya-bhāṣitā |
tad-ūnatve bhaven mṛdvī madhyā tat-sāmyam āgatā // RUnm_6.4 //

tatra adhikā-trikam- ātyantikī tathaivāpekṣikī cety adhikā tridhā // RUnm_6.5 //

sarvathaivāsamordhā yā sā syād ātyantikādhikā |
sā rādhā sa tu madhyaiva yan nānyā sadṛśī vraje // RUnm_6.6 //

tatra ātyantādhikā- yathā-

tāvad bhadrā vadati caṭulaṃ phullatām eti pālī
śālīnatvaṃ tyajati vimalā śyāmalāhaṅkaroti |
svairaṃ candrāvalir api calaty unnamayyottamāṅgaṃ
yāvat karṇe na hi niviśate hanta rādheti mantraḥ // RUnm_6.7 //

atha āpekṣikādhikā-
madhye yūthādhināthānām apekṣyaikatamām iha |
yā syād anyatamā śreṣṭhā sā proktāpekṣikādhikā // RUnm_6.8 //

atha adhika-prakharā, yathā-

paśya kṣauṇī-dharād upaiti purataḥ kṛṣṇo bhujaṅgāgraṇī-
stūrṇaṃ bhīrubhir ālibhiḥ samam itas tvaṃ yāhi mantrojjhite |
ācāryāham aṭāmi bhogi-ramaṇī-vṛndasya vṛndāṭavīṃ
kiṃ naḥ kāmini kārmaṇena vaśatāṃ nītaḥ kariṣyaty asau // RUnm_6.9 //

atha adhika-madhyā-

ālībhir me tvam asi viditā pūrṇimāyā pradoṣe
roṣeṇāsau prathayasi kathaṃ pāṭavenāvahitthām |
dhṛtvā dhūrte saha-parijanāṃ mad-gṛhe tvāṃ nirundhyāṃ
vartma-prekṣī guṇayatu sa te jāgaraṃ kuñja-rājaḥ // RUnm_6.10 //

atha adhika-mṛdvī-

nyañcan-mūrdhā saha parijanair dūrato mā prayāsī-
rmām ālokya priya-sakhi yataḥ prema-pātrī mamāsi |
mālā maulau tava paricitā mat-kalā-kauśalāḍhyā
dyūte jitvā danuja-damanaṃ yā tvayā svīkṛtāsti // RUnm_6.11 //

atha samā-trikam- sāmyaṃ bhaved adhikayos tathā laghu-yugasya ca // RUnm_6.12 //

tatra sama-prakharā-

na bhavati tava pārśve cet sakhī kāpi mābhūt
parihara hṛdi kampaṃ kiṃ haris te vidhātā |
aham aticaturābhir veṣṭitālī-ghaṭābhiḥ
priya-sakhi puratas te dustarā bāhudāsmi // RUnm_6.13 //

atha sama-madhyā-

lole na spṛśa māṃ tavālika-taṭe dhātur yad ālakṣyate
tvaṃ spṛśyāsi kathaṃ bhujaṅga-ramaṇī dūrād atas tyajyase |
dhig vāmaṃ vadasi tvam eva kuhaka-preṣṭhāsi bhogāṅkite
yenādya cyutakañcukāḥ śuṣir ataḥsakhyo'pi sarpanti te // RUnm_6.14 //

atha sama-mṛdvī-

pratyākhyātu suhṛjjanaḥ katham ayaṃ tārābhidhatte giraṃ
prāṇās tvaṃ hi mamoccakair urasi śape dharmāya līlāvati |
kintu tām aham arthaye param idaṃ kalyāṇi taṃ vallabhaṃ
svīyaṃ śādhi yathā sa gauri sarale kuryāj jane na cchalam // RUnm_6.15 //

yathā vā-

prahitya kaṭhine nijaṃ parijanaṃ madāryā tvayā
nikāmam upajapyatāṃ kim u vibhīṣikāḍambaraiḥ |
vrajāmi ravijā-taṭe guru-girā mṛṣā-śaṅkini
pradoṣa-samaye samaṃ savayasā śivāṃ sevitum // RUnm_6.16 //

atha laghu-trikam- laghur āpekṣikī cātyantikī ceti dvidhoditā // RUnm_6.17 //

tatra āpekṣikī laghuḥ-
madhye yūthādhināthānām apekṣyaikatamām iha |
yā syād anyatamā nyūnā sā proktāpekṣikī laghuḥ // RUnm_6.18 //

tatra laghu-prakharā-

tvaṃ mithyā-guṇa-kīrtanena caṭule vṛndāṭavī-taskare
gāḍhaṃ devi nibadhya māṃ kim adhunā tuṣṭā taṭasthāyase |
hṛtvā dhairya-dhanāni hanta rabhasād ācchidya hrī-vaibhavaṃ
yenāyaṃ sakhi vañcito'pi bahudhā duḥkhī jano vañcyate // RUnm_6.19 //

atha laghu-madhyā-

goṣṭhādhīśa-sutasya sā nava-nava-preṣṭhasya yāvad-dṛśoḥ
panthānaṃ vṛṣabhānujā sakhi vaśīkārauṣdhijñā yayau |
tāvat tvayy api kūrkṣam asya balavad-dākṣiṇyam evekṣyate
kā candrāvali evi durbhagatayā dūnātmanāṃ naḥ kathā // RUnm_6.20 //

atha laghu-mṛdvī-

apasaraṇam ito naḥ sāmprataṃ syād
yad api hari-cakoraṃ citram ālaocayāmaḥ |
kalayata sahacaryaḥ paryaṭad-gaura-dīpti-
staṭa-bhuvi nava-śobhāṃ sauti candrāvalīyam // RUnm_6.21 //

atha ātyantikī laghuḥ-
anyā yato'sti na nyūnā sā syād ātyantikī laghuḥ |
traividhya-sambhave'py asyā mṛdutaivocitā bhavet // RUnm_6.22 //

yathā-

nija-nikhila-sakhīnām āgraheṇāgha-vairī
katham api sa mayādya vyaktam āmantrito'sti |
kṣaṇam uru-karuṇābhiḥ saṃvarītuṃ trapāṃ me
mad-udavasita-lakṣmīṃ goṣṭha-devyas tanudhvam // RUnm_6.23 //

na samā na laghuś cādyā bhaven naivādhikāntimā |
anyās tridhādhikāś ca syuḥ samāś ca laghavaś ca tāḥ // RUnm_6.24 //

vinātyantādhikāṃ tena sarvāsu laghutā bhavet |
sarvāsv adhikatā ca syād vinaivātyantikīṃ laghum // RUnm_6.25 //

ādyaikaivāntimā dvedhā madhyasthā navadhoditāḥ |
ity asau yūthanāthānāṃ bhidā dvādaśadhoditā // RUnm_6.26 //

iti śrī-śrī-ujjvala-nīlamaṇau yūtheśvarī-bheda-prakaraṇam ||6||

(8) atha sakhī-prakaraṇam

prema-līlā-vihārāṇāṃ samyag vistārikā sakhī |
viśrambha-ratna-peṭī ca tataḥ suṣthu vivicyate // RUnm_8.1 //

eka-yūthānuṣaktānāṃ sakhīnām eva madhyataḥ |
adhikāder bhidā jñeyā prakharādeś ca pūrvavat // RUnm_8.2 //

prema-saubhāgya-sādguṇyādy-ādhikyād adhikā sakhī |
samā tat-sāmyato jñeyā tal-laghutvāt tathā laghuḥ // RUnm_8.3 //

durlaṅghya-vākya-prakharā prakhyātā gauravocitā |
tad-ūnatve bhaven mṛdvī madhyā tat-sāmyam āgatā // RUnm_8.4 //

ātyantikādhikatvādi-bhedaḥ pūrvavad atra saḥ |
sva-yūthe yūtha-nāthaiva syād atrātyantikādhikā |
sā kvāpi prakharā yūthe kvāpi madhyā mṛduḥ kvacit // RUnm_8.5 //

tatra ātyantikādhikā-trikam-
tat trikaṃ sakalāpekṣyaṃ nātīvānyavaśaṃ tathā |
sva-yūthe tad-vyavahṛti-vyaktaye punar ucyate // RUnm_8.6 //

tatra ātyantikādhika-prakharā-

nīle nīla-nicolam arthaye maghe dehi srajaṃ dāmanīṃ
tvaṃ kālāguru-kardamaiḥ sakhi tanuṃ limpasva campe mama |
jānīhi bhramarākṣi kutra guravaḥ paśya pradoṣodgame
kuñjābhikramaṇāya māṃ tvarayate sphārāndhakārāvalī // RUnm_8.7 //

adhika-prakharāḥ śyāmā-maṅgalādyāḥ prakīrtitāḥ // RUnm_8.8 //

tatra ātyantikādhika-madhyā-

anaṅga-śara-jarjaraṃ sphuṭati cen mano vas tadā
mad-arthana-kadarthanaiḥ kṛtam itaḥ svayaṃ gacchata |
dṛśāṃ pathi bhavādṛśī-praṇayitānurūpaḥ sukhaṃ
yad atra rata-hiṇḍakaḥ sa kila pāti go-maṇḍalam // RUnm_8.9 //

bhavanty adhika-madhyās tu śrī-rādhā-pālikādayaḥ // RUnm_8.10 //

tatra ātyantikādhika-mṛdvī-

śṛṇu sakhi vacas tathyaṃ māna-grahe mama kā kṣatiḥ
sphurati muralī-nāde ko vā śramaḥ śravaṇāvṛtau |
atikaṭhinatā-durvādaṃ te niśamya mayā vraje
damayitum amuṃ kintu kṣipraṃ dṛg-ardham agha-dviṣi // RUnm_8.11 //

adhikā mṛdavaś candrāvalī-bhadrādayo matāḥ // RUnm_8.12 //

atha āpekṣikādhikā-trikam-
yauthikīṣu sakhīṣv eva yūtheśāto laghuṣv iha |
yādhikaikām apekṣānyā sā syād āpekṣikādhikā // RUnm_8.13 //

tatra adhika-prakharā-

sumadhye mā yāsīs tvam adhikam amībhir mṛdulatāṃ
madasyopādānaiḥ śaṭha-kula-guror jalpa-madhubhiḥ |
ayi krīḍā-lubdhe kim u nibhṛta-bhṛṅgendra-bhaṇite
kuḍuṅge rādhāyāḥ klamam api visasmāra bhavatī // RUnm_8.14 //

yathā vā-

mugdhe tūṣṇīṃ bhava śaṭha-kalā-maṇḍalākhaṇḍalena
tvaṃ mantreṇa sphuṭam iha vaśīkṛtya tenānuśiṣṭā |
kuñje govardhana-śikhariṇo jāgareṇādya rādhāṃ
dṛṣṭvāpy uccaiḥ sakhi yad asi me cāṭu-vāde pravṛttā // RUnm_8.15 //

lalitādyās tu gāndharvā-yūthe'tra prakharādhikāḥ // RUnm_8.16 //

atha adhika-madhyā-

dāmārpyatāṃ priya-sakhī-prahitāṃ tvayaiva
dāmodare kusumam atra mayāvaceyam |
nāhaṃ bhramāc caturike sakhi sūcanīyā
kṛṣṇaḥ kadarthayati mām adhikaṃ yad eṣaḥ // RUnm_8.17 //

yathā vā-

gīro gambhīrārthāḥ katham iva hitās te na śṛṇuyāṃ
nigūḍho māṃ kintu vyathayati murārer avinayaḥ |
mayollāsāt tasmai svayam upahṛtā hanta sakhi yā
kuraṅgākṣī-keśopari paricitā sā srag adhunā // RUnm_8.18 //

atra yūthe viśākhādyā bhavanty adhika-madhyamāḥ // RUnm_8.19 //

atha adhika-mṛdvī-

darāpi na dṛg-arpitā sakhi śikhaṇḍa-cūḍe mayā
prasīda bata mā kṛthā mayi vṛthā purobhāgitām |
naṭan-makara-kuṇḍalaṃ sapadi caṇḍi līlā-gatiṃ
tanoty ayam adūrataḥ kim iha saṃvidheyaṃ mayā // RUnm_8.20 //

adhikā mṛdavaś cātra citrā madhurikādayaḥ // RUnm_8.21 //

atha samā-trikam- gāḍha-viśrambha-nirbheda-prema-bandhaṃ samā-trikam // RUnm_8.22 //

tatra sama-prakharā-

praviśati harir eṣa prekṣya nau hṛṣṭa-cetāḥ
sakhi sapadi mudhā tvaṃ sambhramān mā prayāsīḥ |
pṛthu-bhuja-parighābhyāṃ skandhayor arpitābhyāṃ
taṭa-bhuvi sukham āvāṃ maṇḍite paryaṭāvaḥ // RUnm_8.23 //

atha sama-madhyā-

śyāme gauri hariḥ kva dīvyati sakhi kṣauṇībhṛtaḥ kandare
kiṃ pañcāsya-nakhāḥ sva-vikrama-madhur vakṣoja-kumbhe tava |
ākarṣaty abhitaḥ sa nāga-mathanas tvām eva kṛtvā ravaṃ
mithyālāsya-naṭi tvam eva ramase tasmin sukaṇṭhi-rave // RUnm_8.24 //

atha sama-mṛdvī-

prālambam indumukhi yādṛśam eva dattaṃ
kṛṣṇena tubhyam aparaṃ sakhi tādṛśaṃ me |
tvaṃ cen madīyam api ditsasi nādya mā dā
hāsyaṃ vimuñca calitā tava pārśvato'smi // RUnm_8.25 //

atha laghu-trikam- laghu-trikaṃ priya-sakhī-saukhyotkarṣārtha-ceṣṭitam // RUnm_8.26 //

yadapy anyonya-niṣṭhaṃ syāt sakhyaṃ tad api yujyate |
sadā sāhāyya-hetutvān mukhyaṃ tat tu laghu-trike // RUnm_8.27 //

laghur āpekṣikī cātyantikī ceti dvidheritā // RUnm_8.28 //

tatra āpekṣika-laghuḥ- āpekṣika-laghuś cātra kathitā lalitādikā // RUnm_8.29 //

tatra laghu-prakharā, yathā vidagdha-mādhave (5.32)-

dhārā bāṣpa-mayī na yāti viratiṃ lokasya nimitsataḥ
premāsminn iti nanda-nandana-rataṃ lobhonmanā mā kṛthāḥ |
itthaṃ bhūri nivāritāpi tarale mad-vāci sācīkṛta-
bhrū-dvandvā na hi gauravaṃ tvam akaroḥ kiṃ nādya rodiṣyasi // RUnm_8.30 //

sā laghu-prakharā dvedhā bhaved vāmātha dakṣiṇā // RUnm_8.31 //

tatra vāmā-
māna-grahe sadodyuktā tac chaithilye ca kopanā |
abhedyā nāyake prāyaḥ krūrā vāmeti kīrtyate // RUnm_8.32 //

tatra māna-grahe sadodyuktā, yathā padyāvalyāṃ (222)-

kañcana vañcana-cature
prapañcaya tvaṃ murāntake mānam |
bahu-vallabhe hi puruṣe
dākṣiṇyaṃ duḥkham udvahati // RUnm_8.33 //

māna-śaithilye kopanā, yathā-

sarabhasam abhivyaktiṃ yāte navāvinayotkare
caṭupaṭimabhir nītā mṛdvī prasādam agha-dviṣā |
asarala-sakhī-cillī-vyālī-paribhrama-kampitā
vimukhitamukhī bhūyo bhadrā haṭhād bhrukuṭiṃ dadhe // RUnm_8.34 //

nāyakābhedyā, yathoddhava-sandeśe (52)-

kāmaṃ dūre vasatu paṭimā cāṭu-vṛndas tatrāyaṃ
rājyaṃ svāmin viracaya mama prāṅgaṇaṃ mā prayāsīḥ |
hanta klāntā mama sahacarī rātrim ekākinī iyaṃ
nītā kuñje nikhila-paśupī-nāgarojjāgareṇa // RUnm_8.35 //

nāyake krūrā, yathā dāna-keli-kaumudyāṃ (57)-

amūr vraja-mṛgekṣaṇāś catur-aśīti-lakṣādhikāḥ
pratisvam iti kīrtitaṃ savayasā tavaivāmunā |
ihāpi bhuvi viśrutā priya-sakhī mahārghyety asau
kathaṃ tad api sāhasī śaṭha! jighṛkṣur enām asi // RUnm_8.36 //

yūthe ætra vāma-prakharā lalitādyāḥ prakīrtitāḥ // RUnm_8.37 //

atha dakṣiṇā-
asahā māna-nirbandhe nāyake yukta-vādinī |
sāmabhis tena bhedyā ca dakṣiṇā parikīrtitā // RUnm_8.38 //

tatra māna-nirbandhāsahā, yathā śrī-gīta-govinde (9.10)-

snigdhe yat paruṣāsi praṇamati stabdhāsi yad rāgiṇi
dveṣasthāsi yad unmukhe vimukhatāṃ yātāsi tasmin priye |
tad yuktaṃ viparīta-kāriṇi tava śrī-khaṇḍa-carcā viṣaṃ
śītāṃśus tapano himaṃ hutavahaḥ krīḍā-mudo yātanāḥ // RUnm_8.39 //

nāyake yukta-vādini, yathā padyāvalyām (297)-

adoṣād doṣād vā tyajati vipine tāṃ yadi bhavān
abhadraṃ bhadraṃ vā tribhuvana-pate tvāṃ vadatu kaḥ |
idaṃ tu krūraṃ me smarati hṛdayaṃ yat kila tayā
tvad-arthaṃ kāntāre kula-tilaka nātmāpi gaṇitaḥ // RUnm_8.40 //

nāyaka-bhedyā, yathā-

na vyarthāṃ kuruṣe mamaiva bhaṇitiṃ madhye sakhīnām iti
śrutvā khyātim asau kṛtī madhuripur māṃ bāḍham āśiśriye |
dṛṣṭvā mad-vadanaṃ prasīda rabhasād enaṃ puraḥ kātaraṃ
kalyāṇībhir alaṃ kṛśodari dṛśor bhaṅgībhir aṅgīkuru // RUnm_8.41 //

tuṅgavidyādikā cātra dakṣiṇa-prakharā bhavet // RUnm_8.42 //

atha laghu-madhyā-

tvayā racita-saṃkathāṃ pathi samīkṣya māṃ māninī
sakhī mama viṣaṇṇa-dhīḥ kṛta-kaṭākṣam ākṣepyati |
vrajādhipati-nandana tvam avadhehi mantraṃ bruve
vinātra lalitāśrayaṃ bhavad-upakramo'yaṃ vṛthā // RUnm_8.43 //

atha laghu-mṛdvī-

sakhi tava muhur mūrdhnā pāda-graho'pi mayā kṛta-
stad api ca harau jātāsi tvaṃ prasāda-parāṅ-mukhī |
bhavatu yamunā-tīre veṇor udañcati pañcame
vicalita-dhṛtis tvaṃ lolākṣī mayāpi hasiṣyase // RUnm_8.44 //

atha ātyantika-laghuḥ-
ātyantika-laghus tatra proktā kusumikādikā |
sarvathā mṛdur eveyaṃ yan nitānta-laghīyasī // RUnm_8.45 //

yathā-

vande sundari sandiśa priya-sakhīṃ mānaṃ vimuñcatv asau
sotkaṇṭhāpi manasvinīva vasati tvac-chaṅkayā veśmani |
dūre tvan-mukham īkṣate harir iyaṃ maunaṃ śukaḥ śikṣate
lāsyaṃ necchati candrakī savayasaḥ kvāsīmit na svaṃ viduḥ // RUnm_8.46 //

prakharādiṣv anyatamā yūtheśaikaiva kīrtitā |
madhyasthā navadhaivantyā samā laghur iti dvidhā // RUnm_8.47 //

ekaikasminn ato yūthe bhidā dvādaśadhā bhavet |
atha dūtyārtham etāsāṃ viśeṣaḥ punar ucyate // RUnm_8.48 //

dūtyam atra tu tad-dūrād yūnor yad abhisāram |
tatra tu prathamā nitya-nāyikāvātra kīrtitā // RUnm_8.49 //

syur nāyikāś ca sakhyaś ca tisro madhyasthitās tataḥ // RUnm_8.50 //

tatrādyā nāyikā-prāyā dvitīyā dvi-samā tataḥ |
tṛtīyā tu sakhī-prāyā nitya-sakhyeva pañcamī // RUnm_8.51 //

ādyāyāṃ nikhilāḥ sakhyo dūtya eva na nāyikāḥ |
pūrvoktā nāyikā eva pañcamyāṃ na tu dūtikāḥ // RUnm_8.52 //

tatra nitya-nāyikā-
yātra yūtheśvarī proktā sā bhaven nitya-nāyikā |
apekṣyatvād atīvāsyā mukhyaṃ dūtyaṃ na vidyate // RUnm_8.53 //

svayauthikya-sakhī-madhye yā yatrātīva rāgiṇī |
niyuktair asti tad dūtye suṣṭhu sā yūtha-mukhyayā |
tathāpi praṇayāṃ kvāpi kadācid gauṇam īkṣyate // RUnm_8.54 //

dūre gatāgatam ṛte yad dūtyaṃ gauṇam atra tat |
gauṇaṃ hareḥ samakṣaṃ ca parokṣaṃ ceti tad dvidhā // RUnm_8.55 //

tatra samakṣam- sāṅketikaṃ vācikaṃ ca samakṣaṃ dvividhaṃ matam // RUnm_8.56 //

tatra sāṅketikam- tatrādyaṃ syād dṛgantādyaiḥ kṛṣṇaṃ prerya sva-nihnutiḥ // RUnm_8.57 //

yathā-

priya-sakhi viditaṃ te karma yat prerayantī
tvam aghadamanam akṣṇā kṣiptram antarhitāsi |
ahaha na hi latāḥ syus tatra cet kaṇṭakinyo
mama gatir abhaviṣyat tat-karāt kā na vedmi // RUnm_8.58 //

--idam adhika-mṛdvī-dūtyam

atha vācikam- mithaḥ puro vā paścād vā vākyam ekatra vācikam // RUnm_8.59 //

tatra mithaḥ puraḥ kṛṣṇe vācikam-

mayāpalapanaṃ kiyat tvayi kariṣyate yā sakhī
mamāniśam upendra te kusuma-mañjarīr luñcati |
iyaṃ guṇavatī kare tava vidhṛtya dattādya sā
yathecchasi tathā kuru svayam ito gṛhaṃ gamyate // RUnm_8.60 //

--idam adhika-prakharā-dūtyam

kṛṣṇasya paścāt sakhyaṃ, yathā-

mat-kaṇṭhād iha mauktikāni vicinu tvaṃ vīrudārodhataḥ
srastāny eṣa kilāsti mālya-racanāvyāsakta-citto hariḥ |
diṣṭyā kṣemam upasthitaṃ sumukhi naḥ sānau yad asya cyuto
hastād veṇur iti prayāmi kapaṭān nihnotum enaṃ girau // RUnm_8.61 //

--idam adhika-madhyā-dūtyam

sakhyāḥ paścāt kṛṣṇe, yathā-

vicakilam avacetuṃ sā sakhī mad-vacobhiḥ
katham api taṭa-puṣpāraṇyam ekā gatāsti |
aghahara mama genād yāntam abhyarthaye tvāṃ
punar iyam atimugdhā na tvayā khedanīyā // RUnm_8.62 //

atha hareḥ parokṣam-
tata parokṣaṃ hareḥ sakhyāḥ sakhī-dvārā yad arpaṇam |
vyapadeśādinā vāpi tat-pārśve preṣaṇādikam // RUnm_8.63 //

tatra sakhī-dvārā, yathā-

ruddhāṃ viddhi guror girā śaśikalām ātma-dvitīyām ata-
stvām udyamya nayāmi śarmaṇi sadā jāgarti te rādhikā |
bhṛṅgāḥ subhru tad-aṅga-saurabha-bharair ākṛṣyamāṇāḥ kramāt
panthānaṃ prathayanti te kuru puraḥ kuñja-praveśe tvarām // RUnm_8.64 //

atha vyapadeśaḥ-
vyapadeśo harau lekhopāyanādy-arpaṇa-kriyā |
nija-prayojanāścarya-darśanādiś ca kīrtitaḥ // RUnm_8.65 //

tatra lekhya-vyapadeśena, yathā-

dūtī-paddhatim uddhate parihara tvaṃ sāci kiṃ prekṣase
vāmākṣi svayam āhṛtaṃ priya-sakhī-lekhaṃ puro vācaya |
śayyā puṣpamayī nikuñja-bhavane saurabhya-puñjāvṛtā
mṛdvī tvām iyam āhvayaty ali-ghaṭā kolāhala-vyājataḥ // RUnm_8.66 //

upāyana-vyapadeśena, yathā-

prasīda vasanāñcalaṃ mama vimuñca nirmañchanaṃ
vrajāmi nanu nirdaya sphurati paśya sandhyorjitā |
vidaty api tavonnataṃ guṇam upāharaṃ manda-dhīḥ
srajaṃ priya-sakhī-girā vrajapate na te dūṣaṇam // RUnm_8.67 //

nija-prayojana-vyapadeśena, yathā-

muktāvalī niśi mayā dayitā kadamba-
bāṭī-kuṭīra-kuhare sakhi vism.rtāsti |
tām āhareti v.r.sabhānujayā niyuktā
tāṃ projjhya kiṃ śaśikale g.rham āgatāsi // RUnm_8.68 //

āścarya-darśana-vyapadeśena, yathā-

sakhi vyālīṃ vaktre dyumaṇi-paṭalaṃ kaṇṭha-savidhe
dadhac-candrān mūrdhopari sakala-ratnāni vamati |
ali-śyāmo haṃsaḥ sphuṭam iti mad-uktāsi calitā
tad āścaryaṃ draṣṭuṃ kim iva kupitevātra milasi // RUnm_8.69 //

atha nāyikā-prāyātrikam-
āpekṣikādhikānāṃ yat tisṝṇāṃ laghuṣu sphuṭam |
kadācid eva dūtyaṃ tā nāyikā-prāyikās tataḥ // RUnm_8.70 //

tatra adhika-prakharā-dūtyam-

pāṇau me patitāsi śambhali cirād atyākulaṃ mā kṛthāḥ
kākuṃ te karavāṇi niṣkrayam ahaṃ śīrṇābhisāraiḥ sadā |
tvaṃ diṣṭyātra nikuñja-sīmani samānītā kim u stambhase
muktās tvat-kuca-kumbhagāḥ kṣapatu śyāmaḥ sa siṃhī-patiḥ // RUnm_8.71 //

tatra adhika-madhyā-dūtyam-

vyathayasi sadā māṃ vāg-bhaṅgyā śanair anuśiṣya yaṃ
chalayasi ca māṃ bhrū-nartakyā vinudya yam uddhate |
aham iha vaśīkṛtya svairī mayāpy upalambhita-
stvayi vitanutāṃ kṛṣṇaḥ padmī sa padmini vibhramam // RUnm_8.72 //

tatra adhika-mṛdvī-dūtyam-

anudinam abhisāraṃ kāritāsmi tvayāhaṃ
kusumita-ravi-kanyātīra-vanyā-kuṭīṣu |
sakṛd aham akṛtajñā tvāṃ puraḥ kuñja-madhye
yad iyam upanaye kā niṣkṛtis te tato'bhūt // RUnm_8.73 //

atha dvisamātrikam-
samānāṃ prakharā-madhyā-mṛdvīnāṃ tu parasparam |
dūtyaṃ ca nāyikātvaṃ ca samaṃ tā dvisamās tataḥ // RUnm_8.74 //

tatra sama-prakharā-dūtyam-

prāg ekāntaram eva niścitam abhūd anyonya-dūtyaṃ hi nau
vāras tatra tavāyam astu karavai dūtyaṃ tathāpy adya te |
bhrū-bhaṅgaṃ sakhi muñca maṇḍaya tanuṃ yad yācate mām asau
savyā te sphuratī dṛg adya mṛgaye goṣṭhāṅgane mādhavam // RUnm_8.75 //

atha sama-madhyā-dūtyam-

tvaṃ nyastāsi muradviṣaḥ śaśikale pāṇau mayā gamyate
dūtī hanta tavāham eva kamale kiṃ dhiṅ mṛṣā jalpasi |
ity anyonya-vikṣepaṇa-praṇayitā-mādhurya-mugdho hari-
rdorbhyāṃ te hṛdaye nidhāya yugapat paśyonmadaḥ khelati // RUnm_8.76 //

yathā vā-

kva mālatikayārpitā calasi mādhavi tvaṃ mama
kva mādhavikayārpitā tvam api yāsy alaṃ mālati |
asambhava-sahodgame rahasi kṛṣṇa-bhṛṅgo yuvā
yuvām iha dhayann ayaṃ vahatu kañcid ānandathum // RUnm_8.77 //

atīvābheda-madhuraṃ sauhṛdaṃ sama-madhyayoḥ |
viralaṃ śakyate jñātuṃ kintu prema-viśeṣibhiḥ // RUnm_8.78 //

atha sama-mṛdvī-dūtyam-

drutam anusaran mandārākṣīṃ mukunda nivartaya
vrajati nibhṛtaṃ yā kuñjāntaḥ-kuṭīm upanīya mām |
iti tava sakhī-vākyena tvām ahaṃ sukham āhvaye
sphurati hi muhur madhye tiṣṭhan vidhuḥ sama-tārayoḥ // RUnm_8.79 //

atha sakhī-prāyātrikam-
laghūnāṃ prakharā-madhyā-mṛdvīnāṃ prāyaśaḥ sadā |
dūtyaṃ bhavati tenemāḥ sakhī-prāyāḥ prakīrtitāḥ // RUnm_8.80 //

tatra laghu-prakharā-dūtyaṃ, yathā śrī-gīta-govinde (11.22)-

tvaṃ cittena ciraṃ vahann ayam atiśrānto bhṛśaṃ tāpitaḥ
kandarpeṇa ca pātum icchati sudhā-sambādha-bimbādharam |
asyāṅkaṃ tad alaṅkuru kṣaṇam iha bhrū-kṣepa-lakṣmī-lava-
krīte dāsa ivopasevita-padāmbhoje kutaḥ sambhramaḥ // RUnm_8.81 //

atha laghu-madhyā-dūtyam-

kim iti kuṭilita-bhrūś caṇḍi vṛttādya sadya-
stvam iha kusuma-hetoḥ sauhṛdād āhṛtāsi |
vraja-nara-pati-putraṃ santam antar nilīya
priya-sakhi taṭa-kuñje hanta jāne kathaṃ vā // RUnm_8.82 //

atha laghu-mṛdvī-dūtyam-

kuñja-geham avagāhya mādhavaṃ
suptam atra sicayena vījaya |
phullam indu-kiraṇaiḥ kumudvatī-
koraka-prakaram āharāmy aham // RUnm_8.83 //

āsāṃ madhye bhavet kācin nāyikātve darāgrahā |
tasminn anāgrahā kācit sakhya-saukhyābhilāṣiṇī // RUnm_8.84 //

tatra ādyā, yathā-

lekhām āhara nīpa-kuñja-kuharāt tvaṃ candrakāṇāṃ mayā
nyastānām iti mad-girā sarabhasaṃ smerā svayaṃ prasthitā |
tām unmucya mad-īritāṃ śaśikale kiṃ candralekhā-śataṃ
celenāvṛtam anyad eva dadhatī labdhāsi namrā gṛham // RUnm_8.85 //

dvitīyā, yathā-

māṃ puṣpāṇām avacayam iyād vṛndaśo mā prahaiṣī-
rvṛndāraṇye param iha bhavad-duḥkha-bhītyā prayāmi |
satyaṃ satyaṃ sumukhi sakhitā-saukhyatas te mama syā-
nna svādīyān agha-vijayinaḥ keli-śayyādhirohaḥ // RUnm_8.86 //

atha nitya-sakhī-
sakhyenaiva sadā prītā nāyikātvānapekṣiṇī |
bhaven nitya-sakhī sā tu dvidhaikātyantikī laghuḥ |
āpekṣika-laghūnāṃ ca madhye'nyā kācid īritā // RUnm_8.87 //

yathā-

rādhā-raṅga-lasat-tvad-ujjvala-kalā-sañcāraṇa-prakriyā
cāturyottaram eva sevanam ahaṃ govinda samprārthaye |
yenāśeṣa-vadhū-janodbhaṭa-mano-rājya-prapañcāvadhau
nautsukyaṃ bhavad-aṅga-saṅgama-rase'py ālambate man-manaḥ // RUnm_8.88 //

yathā vā-

tvayā yad upabhujyate murajid-aṅga-saṅge sukhaṃ
tad eva bahu jānatī svayam avāptitaḥ śuddha-dhīḥ |
mayā kṛta-vilobhanāpy adhika-cāturī-caryayā
kadāpi maṇi-mañjarī na kurute'bhisāra-spṛhām // RUnm_8.89 //

tatra tad-dūtyaṃ, yathā-

antaḥ praviśati sa sakhī
kupyati me kuñja-dehalī-līnā |
tadimāṃ bhaṅgurita-bhruva-
manunaya vṛndāṭavī-candra // RUnm_8.90 //

prākhyaryaṃ mārdavaṃ cāpi yadyapy āpekṣikaṃ bhavet |
tathāpi vistara-bhayāt tad viśeṣo'tra neritaḥ // RUnm_8.91 //

prākharyādi-svabhāvo'yaṃ yathāyatham udīritaḥ |
deśa-kālādi-vaiśiṣṭye syād asyāpi viparyayaḥ // RUnm_8.92 //

tatra prākharyasya viparyayo, yathā-

dhvāntair gāḍhatamāṃ tamīm agaṇayan vṛṣṭiṃ ca dhārā-mayīṃ
caṇḍaṃ cānila-maṇḍalaṃ sakhi hari-dvāraṃ tavāsau śritaḥ |
hā krodhaṃ visṛja prasīda tarasā kaṇṭhe gṛhāṇa priyaṃ
mūrdhnāyaṃ lalitābhidhas tava padaṃ natvā jano yācate // RUnm_8.93 //

mārdavasya viparyayo, yathā-

guṇa-stavana-kūṭataḥ kuṭila-dhīḥ sakhi tvām asau
kaṭākṣitavatī kathaṃ tad api nojjhasi praśrayam |
ruṣaṃ kuru karoṣi cen mṛdutarādya citrāpy asau
vidhāsyati tadaucitīṃ hima-ghaṭeva padmopari // RUnm_8.94 //

dūtyaṃ tu kurvatī sakhyāḥ sakhī rahasi saṅgatā |
kṛṣṇena prārthyamānāpi syāt kadāpi na sammatā // RUnm_8.95 //

yathā-

dūtyenādya suhṛj-janasya rahasi prāptāsmi te sannidhiṃ
kiṃ kandarpa-dhanur bhayaṅkaram amuṃ bhrū-guccham udyacchasi |
prāṇān arpayitāsmi samprati varaṃ vṛndāṭavīcandra te
na tv etām asamāpita-priya-sakhī-kṛtyānubandhāṃ tanum // RUnm_8.96 //

mithaḥ prema-gunotkīrtis tayor āsakti-kāritā |
abhisāro dvayor eva sakhyāḥ kṛṣṇe samarpaṇam // RUnm_8.97 //

narmāśvāsana-nepathyaṃ hṛdayodghāṭa-pāṭavam |
chidra-saṃvṛtir etasyāḥ paty-ādeḥ parivañcanā // RUnm_8.98 //

śikṣā saṅgamanaṃ kāle sevanaṃ vyajanādibhiḥ |
tayor dvayor upālambhaḥ sandeśa-preṣaṇaṃ tathā |
nāyikā-prāṇa-saṃrakṣā prayatnādyāḥ sakhī-kriyāḥ // RUnm_8.99 //

tatra kṛṣṇe sakhī-premotkīrtiḥ, yathā padyāvalyāṃ (189)-

murahara sāhasa-garimā
katham iva vācyaḥ kuraṅga-śāvākṣyāḥ |
khedārṇava-patitāpi
prema-madhurāṃ te na sā tyajati // RUnm_8.100 //

sakhyāṃ kṛṣṇa-premotkīrtiḥ, yathā tatraiva (191)-

kelikalāsu kuśalā nagare murārer
ābhīra-nīraja-dṛśaḥ kati vā na santi |
rādhe tvayā mahad akāri tapo yad eṣa
dāmodaras tvayi paraṃ paramānurāgaḥ // RUnm_8.101 //

tatra tasyā guṇotkīrtiḥ, yathā-

ninindi nijam indirā vapur avekṣya yasyāḥ śriyaṃ
vicārya guṇa-cāturīm acalajā ca lajjāṃ gatā |
aghārdana tvayā vinā jagati kvānurūpāsti te
paraṃ parama-durlabhā milatu kasya sā me sakhī // RUnm_8.102 //

tasyāṃ tasya guṇotkīrtiḥ, yathā lalita-mādhave (1.49)- mahendra-maṇi-maṇḍalī[#1]-mada-viḍambi-deha-dyutir

vrajendra-kula-candramāḥ[#2] sphurati ko æpi navyo yuvā
sakhi sthira-[#3]kulāṅganā-nikara-nīvi-bandhārgala-
cchidākaraṇa-kautukī jayati yasya vaṃśī-dhvaniḥ // RUnm_8.103 //

[#1: navāmbudhara-maṇḍalī-] [#2: -nandanaḥ] [#3: pati-vratā]

kṛṣṇe sakhyā āsakti-kāritā, yathā vidagdha-mādhave (2.10)-

sā saurabhormi-paridigdha-digantarāpi
bandhyaṃ januḥ sutanu gandha-phalī bibharti |
rādhe na bibhrama-bharaḥ kriyate yad-aṅke
kāmaṃ nipīta-madhunā madhusūdanena // RUnm_8.104 //

tasyāṃ tasyāsakti-kāritā, yathā-

yady etasyāṃ vara-parimalārabdha-viśvotsavāyāṃ
na tvaṃ kṛṣṇa-bhramara ramase rādhikām alpikāyām |
arthaḥ ko vā nava-taruṇimodbhāsinas te tataḥ syād
vṛndāṭavyām iha viharaṇa-prakriyā-cāturībhiḥ // RUnm_8.105 //

kṛṣṇasyābhisāraṇaṃ, yathā-

avaruddha-sudhāṃśu-vaibhavaṃ
vinudantaṃ sakhi sarvato-mukham |
iha kṛṣṇa-ghanaṃ pragṛhya taṃ
lalitā-prāvṛḍ iyaṃ samāgatā // RUnm_8.106 //

sakhyā abhisāraṇaṃ, yathā śrī-gīta-govinde (5.18)-

tvad-vāmyena samaṃ samagram adhunā tigmāṃśur astaṃ gato
govindasya manorathena ca samaṃ prāptaṃ tamaḥ sāndratām |
kokānāṃ karuṇa-svanena sadṛśī dīrgha-mad-abhyarthanā
tan mugdhe viphalaṃ vilambanam asau ramyo'bhisāra-kṣaṇaḥ // RUnm_8.107 //

kṛṣṇe sakhyāḥ samarpaṇaṃ, yathā-

tad-antaram upāsituṃ kamala-yonim ījur guṇā
yad aṅgam upasevituṃ taruṇimāpi cakre tapaḥ |
nava-praṇaya-mādhurī-pramada-medureyaṃ sakhī
mayādya bhavataḥ kare muraharopahārīkṛtā // RUnm_8.108 //

narma, yathā vidagdha-mādhave (1.33)-

dehaṃ te bhuvanāntarāla-virala-cchāyā-vilāsāspadaṃ
mā kautūhala-cañcalākṣi latikā-jāle praveśaṃ kṛthāḥ |
navyām añjana-puñja-mañjula-ruciḥ kuñjecarī devatā
kāntāṃ kāntibhir aṅkitām iha vane niḥśaṅkam ākarṣati // RUnm_8.109 //

āśvāsanaṃ, yathā-

mā gāḥ klamaṃ sakhi muhur vṛṣabhānu-putri
bhānuṃ pratīhi caramācala-caṅkramotkam |
ānandayan-nayanam uddhura-dhenu-dhūlī-
dhvāntaṃ vidhūya vidhur eṣa purojjihīte // RUnm_8.110 //

nepathyaṃ, yathā-

hṛdayodghāṭa-pāṭavaṃ, yathā-

yathā vā-

chidra-saṃvṛtir, yathā vidagdha-mādhave (6.1)-

mudā kṣiptaiḥ parvottarala-hṛdayābhir yuvatibhiḥ
payaḥ-pūyaiḥ pītīkṛtam atiharidrā-drava-mayaiḥ |
dukūlaṃ dor-mūlopari paridadhānāṃ priya-sakhīṃ
kathaṃ rādhām ārye kuṭilita-dṛgantaṃ kalayasi // RUnm_8.114 //

paty-ādeḥ parivañcanā, yathā-

śikṣā, yathā-

yathā vā-

atha kāle saṅgamanaṃ, yathā-

atha vyajanādinā sevā, yathā-

atha tayor dvayor upālambhaḥ | tatra harer upālambho, yathā-

sakhyā upālambho, yathā-

atha sandeśa-preṣaṇaṃ, yathā haṃsadūte (75)-

tvayā goṣṭhaṃ goṣṭhītilaka kila cedvismṛtamidaṃ
na tūrṇaṃ dhūmorṇāpatirapi vidhatte yadi kṛpām |
aharvṛndaṃ vṛndāvanakusumapālīparimalair
darālokaṃ śokāspadamiva kathaṃ neṣyati sakhī // RUnm_8.122 //

atha nāyikā-prāṇa-saṃrakṣā-prayatno, yathā-

tvām āyāntaṃ kathayasi mṛṣā kurvatī divyam ugraṃ
mūrcchārambhe tava maṇimayīṃ darśayaty āśu mūrtim |
vanye veṇau dhvanti marutā karṇa-rodhaṃ vidhatte
rakṣaty asyāḥ katham api tanuṃ mādhavī yādavendra // RUnm_8.123 //

iti sakhī-kriyā-prakaraṇam |

athāsām aparaḥ ko'pi viśeṣaḥ punar ucyate |
asamaṃ ca samaṃ ceti snehaṃ sakhyaṃ svapakṣagāḥ |
kṛṣṇe yūthādhipāyāṃ ca vahantyo dvividhā matāḥ // RUnm_8.124 //

atha asama-snehāḥ-
adhikaṃ priya-sakhyās tu harau tasyāṃ tatas tathā |
vahantyaḥ sneham asama-snehās tu dvividhā matāḥ // RUnm_8.125 //

tatra harau snehādhikāḥ-
ahaṃ harer iti svānte gūḍhānabhimatiṃ gatāḥ |
anyatra kvāpy anāsaktyā sveṣṭāṃ yūtheśvarīṃ śritāḥ // RUnm_8.126 //

manāg evādhikaṃ snehaṃ vahantyas tatra mādhave |
tad dūtyādi-ratāś cemā harau snehādhikā matāḥ // RUnm_8.127 //

yathā-

na me cetasy anyad-vacasi punar anyaṃ katham api
sthavīyān mānas te sakhi mayi sukhaṃ prathayati |
raves tāpeneva kṣaṇam udayatā yena janito
bakārer vaktrendu-cchavi-śavalimā māṃ glapayati // RUnm_8.128 //

yathā vā-

sura-kulam akhilaṃ praṇamya mūrdhnā
pravaram amuṃ varam arthaye varāṅgi |
muhur abhimata-sevayā yathāhaṃ
subala-sakhaṃ sukhayāmi rādhikāṃ ca // RUnm_8.129 //

yāḥ pūrvaṃ sakhya ity uktās tās tu snehādhikā harau // RUnm_8.130 //

atha priya-sakhyāṃ snehādhikāḥ-
tadīyatābhimāninyo yāḥ snehaṃ sarvadāśritāḥ |
sakhyām alpādhikaṃ kṛṣṇāt sakhī-snehādhikās tu tāḥ // RUnm_8.131 //

yathā-

viramatu tava vṛnde dūtya-cāturya-caryā
sahacari vinivṛtya brūhi goṣṭhendra-sūnum |
viṣama-viṣadhareyaṃ śarvarī prāvṛṣeṇyā
katham iha giri-kuñje bhīrur eṣā praheyā // RUnm_8.132 //

yathā vā-

vayam idam anubhūya śikṣayāma
kuru cature saha rādhayaiva sakhyam |
priya-sahacari yatra bāḍham anta-
rbhavati hari-praṇaya-pramoda-lakṣmīḥ // RUnm_8.133 //

yāḥ pūrvaṃ prāṇa-sakhyaś ca nitya-sakhyaś ca kīrtitāḥ |
sakhī-snehādhikā jñeyās tā evātra manīṣibhiḥ // RUnm_8.134 //

atha sama-snehāḥ-
kṛṣṇe sva-prya-sakhyāṃ ca vahantyaḥ kam api sphuṭam |
sneham anyūnatādhikyaṃ sama-snehās tu bhūriśaḥ // RUnm_8.135 //

yathā-

vinā kṛṣṇaṃ rādhā vyathayati samantān mama mano
vinā rādhāṃ kṛṣṇo æpy ahaha sakhi māṃ viklavayati |
janiḥ sā me mā bhūt kṣaṇam api na yatra kṣaṇaduhau
yugenākṣṇor lihyāṃ yugapad anayor vaktra-śaśinau // RUnm_8.136 //

tulya-pramāṇakaṃ prema vayantyo'pi dvayor imāḥ |
rādhāyā vayam ity uccair abhimānam upāśritāḥ |
parama-preṣṭha-sakhyaś ca priya-sakhyaś ca tā matāḥ // RUnm_8.137 //

iti śrī-śrī-ujjvala-nīlamaṇau sakhī-bheda-prakaraṇam ||8||

(9)

atha hari-vallabhā-prakaraṇam

āsāṃ caturvidho bhedaḥ sarvāsāṃ vraja-subhruvām |
syāt sva-pakṣaḥ suhṛt-pakṣas taṭasthaḥ pratipakṣakaḥ // RUnm_9.1 //

suhṛt-pakṣa-taṭasthau tu prāsaṅgikatyoditau |
dvau sva-pakṣa-vipakṣākhyau bhedāv eva rasa-pradau // RUnm_9.2 //

proktas tatra svapakṣasya viśeṣaḥ pūrvam eva hi |
suhṛt-pakṣādi-bhedānāṃ dig eva kila darśyate // RUnm_9.3 //

tatra suhṛt-pakṣaḥ- suhṛt-pakṣo bhaved iṣṭa-sādhako'niṣṭa-bādhakaḥ // RUnm_9.4 //

tatra iṣṭa-sādhakatvam, yathā-

adyākarṇaya mad-giraṃ parijanair ebhiḥ samaṃ śyāmale
rādhāyās tvayi sauhṛdaṃ sakhi jagac citteṣu citrīyate |
ullāsād bhavad ākhyayā yad aniśaṃ tasyāṅgarāgas tayā
sāndraś candraka-śekharasya samaye candrānvitaḥ preṣyate // RUnm_9.5 //

aniṣṭa-bādhakatvaṃ, yathā-

gīrbhir mūḍha-janasya khaṇḍitam atibhāṇḍīra-mūle mudhā
kiṃ gantāsmi tavodite balavatī śyāme pratītir mama |
nirvyājaṃ baṭa-rāja-rodhasi vadhū-veśa-kriyodbhāsinī
kaṃsāriḥ subalena goṣṭha-nagarī-vaihāsikaḥ krīḍati // RUnm_9.6 //

atha taṭasthaḥ- yo vipakṣa-suhṛt-pakṣaḥ sa taṭastha ihocyate // RUnm_9.7 //

yathā-

khedaṃ na vyasane tanoṣi vahase nollāsam asyāḥ śubhe
doṣāṇāṃ prakaṭīkṛtau na hi dhiyaṃ dhatse guṇānām api |
avyākṣipta-mano-gatiḥ suvadane dveṣeṇa rāgeṇa ca
tvaṃ śyāme muni-vṛttir atra satataṃ candrāvalau dṛśyase // RUnm_9.8 //

atha vipakṣaḥ- mitho-dveṣī vipakṣaḥ syād iṣṭahāniṣṭha-kārakaḥ // RUnm_9.9 //

tatra iṣṭahantṛtvaṃ, yathā-

rādhe tvat-padavī-niveśita-dṛśaṃ kuñje hariṃ jānatī
padmā tatra nināya hanta kuṭilā candrāvalīṃ chadmanā |
ity ākarṇya mukunda sā subalataḥ stabdhā tathādya sthitā
dṛṣṭvā nīla-paṭīṃ tanau jaṭilayā prātar yathā tarjitā // RUnm_9.10 //

atha aniṣṭha-kāritvaṃ, yathā-

kutaḥ padme putri kṣiti-dhara-taṭād amba jaṭile
vadhūr dṛṣṭvā kva nu ravi-niketasya purataḥ |
ciraṃ nāyāty eṣā katham iva niruddhātra hariṇā
tavādhvānaṃ paśyaty ahaha bhavatī dhāvatu ruṣā // RUnm_9.11 //

chadmerṣyā-cāpalāsūyā-matsarāmarṣa-garvitam |
vyaktiṃ yāty ukti-ceṣṭābhiḥ pratipakṣa-sakhīṣv idam // RUnm_9.12 //

tatra chadma, yathā-

śrutvā kīcakam adri-mūrdhni paśavaḥ śyāmaṃ ca dṛṣṭvāmbudaṃ
dhāvantv adhiyaḥ kathaṃ tvam api dhig dhīrādhikaṃ dhāvasi |
ity uccair anṛtottareṇa taralāṃ prayāyya padmām asau
prāptā paśya gṛhaṃ karoti lalitā rādhā-prayāṇe tvarām // RUnm_9.13 //

atha īrṣyā, yathā-

udghaṭayya kuṭilaṃ kaca-pakṣaṃ
devi darśayasi kiṃ vana-mālām |
nīla-yaṣṭivad amuṃ mad-alinde
lokayāli vana-mālinam eva // RUnm_9.14 //

yathā vā-

nirbandha-pravaṇena kaṃsa-ripuṇā prāg arpyamāṇo'pi yaḥ
prājyaṃ doṣam avekṣya nāyaka-maṇau na svīkṛto'bhūn mayā |
hāraḥ samprati so'yam eva viṣamo lubdhe kva labdhas tvayā
drāgiṣṭho'py uraga-kṣatāṅguli-nibho duṣṭaḥ sakhi tyajyatām // RUnm_9.15 //

atha cāpalam-

nātmānaṃ vyathaya vṛthā nikuñja-madhye
khadyoti dutim iha kurvatī sarāgam |
kṛṣṇābhre girivara-saṅgate'nurūpā
somābhā vilāsitum atra vidyud eva // RUnm_9.16 //

atha āsūyā-

yad bhāṇḍīre tava sahacarī tāṇḍavaṃ sā vyatānīt
padme śaivyā samajani na tat kasya vismāpanāya |
sā cet tanvī prakṛti-laḍahā śikṣitā cābhaviṣya-
nmanye sarvaṃ jagad api tataḥ prekṣayāmohayiṣyat // RUnm_9.17 //

atha matsaraḥ-

alaṃ cakre rādhā-hṛdayam uru-hāreṇa hariṇā
srajā dhūrteneyaṃ tava tu kavara-śrīr avarayā |
mano dvandvātītaṃ munivad avikalpaṃ ca dadhatī
tathāpi tvaṃ mugdhe na vipina-vinodād viramasi // RUnm_9.18 //

atha amarṣaḥ-

sphuṭadbhir iva korakair alaghubhiś ca guñjā-phalia-
rmayādya viracayya yan-muraharāya viśrāṇitam |
tvayātra pakhi rādhikāśravasi vīkṣya tat-kuṇḍalaṃ
manaḥ svam udaghāṭi yat tad atilāghavāyaiva naḥ // RUnm_9.19 //

atha garvitam-
ahaṅkāro'bhimānaś ca darpa uddhasitaṃ tathā |
mada auddhatyam ity eṣa garvaḥ ṣoḍhā nigadyate // RUnm_9.20 //

atra ahaṅkāraḥ- ahaṅkāraḥ parākṣepaḥ svapakṣa-guṇa-varṇanāt // RUnm_9.21 //

yathā-

ākāśe ruci-lavam indra-nīla-śobhe
somābhā janayati tāvad-asphuṭa-śrīḥ |
netrāṇāṃ timira-harā vareṇya-dīptiḥ
sā yāvan na hi vṛṣabhānujābhyudeti // RUnm_9.22 //

abhimānaḥ- abhimāno nija-premotkarṣākhyānaṃ tu bhaṅgitaḥ // RUnm_9.23 //

tatra kṛṣṇe svapakṣa-premākhyānaṃ, yathā-

tvaṃ dhīra-dhīḥ phaṇi-hrade hari-jhampa-gāthāṃ
niṣkampam eva yad iyaṃ gadituṃ pravṛttā |
tatrānuṣaṅgikatayāpy udite kadambe
vakṣaḥ pinaṣṭi rudatī taralā sakhī me // RUnm_9.24 //

svapakṣe kṛṣṇa-premākhyānaṃ, yathā-

dhanyāsi kṛṣṇa-kara-kalpita-patra-vallī
ramālikā viharase mada-mantharāṅgī |
hā vañcitāsmi kalite lalitā-mukhendau
jāḍyaṃ sa yāty akhila-śilpa-dhurandharo'pi // RUnm_9.25 //

darpaḥ- garvam ācakṣate darpaṃ vihārotkarṣa-sūcakam // RUnm_9.26 //

yathā-

vidmaḥ puṇyavatī-śikhāmaṇim iha tvām eva harmye yayā
nīyante śaradindu-dhāma-dhavalāḥ svāpotsavena kṣapāḥ |
ko'yaṃ naḥ phalati sma karma-viṭapī vṛndāṭavī-kandare
śyāmaḥ ko'pi karī karoti hṛdayonmādena nidrā-kṣayam // RUnm_9.27 //

uddhasitam- upahāso vipakṣasya sākṣād uddhasitaṃ bhavet // RUnm_9.28 //

yathā-

noccair niḥśvasihi prasīda parame muñca grahaṃ durlabhe
mlāniṃ te sakhi vīkṣya hanta kṛpayā mac-cittam uttāmyati |
baddhaḥ paśya vibhaṅgure'tra lalitā-vāg-vāgurāḍambare
jānīte na kila svam eva sarale śyāmaḥ kuraṅgī-patiḥ // RUnm_9.29 //

madaḥ- sevādy-utkarṣakṛd garvo mada ity abhidhīyate // RUnm_9.30 //

yathā-

jagati lalite dhanyā yūyaṃ sugandhibhir adbhutai-
raviraviratiṃ yābhiḥ puṣpair amībhir upāsyate |
bata vidhi-vaśāj jātaṃ vanya-sraji vyasanaṃ tathā
dalam api na naḥ kātyāyanyai yathā pariśiṣyate // RUnm_9.31 //

auddhatyam- spaṣṭaṃ svotkṛṣṭatākhyānam auddhatyam iti kīrtyate // RUnm_9.32 //

yathā-

kas tāvad vraja-maṇḍale sa valate gāndharvikā spardhatāṃ
sārdhaṃ hanta janena yena jagatī-jaṅghāla-kīrti-dhvajā |
kulyāyāḥ kṛpaṇāvalīṣu kṛpayā kāmaṃ dravac-cetaso
yasyāḥ preraṇayā kṣaṇaṃ bhavati vaḥ padme niṣevyo hariḥ // RUnm_9.33 //

kiṃ ca- śliṣṭoktiś ca kvacit tāsāṃ nindā-garbhopajāyate // RUnm_9.34 //

yathā-

govindāhita-maṇḍanā vidhuratāvāpti-prasaṅgojjhitā
dakṣānalpa-kalā vayo-ghana-ruciṃ tanvā muhus tanvatī |
sarvānuttama-sādhu-tāpada-kṛtir bhavye bhavatyāḥ sakhī
nāsau bhāgya-bharāt kadāpi viratiṃ prāpnoti saudāminī // RUnm_9.35 //

yathā vā- samasta-jana-locanotsava-vinoda-niṣpādinī vilakṣaṇa-gati-kriyā-vicalitāṅga-hāra-sthitiḥ | nirasya haritālajaṃ ruci-taraṅgam ātmorjitaiḥ sakhī naṭati te rasa-skhalitam atra khelāvatī // RUnm_9.36|

yās tu yūthābhināthāḥ syuḥ sākṣān nerṣyanti tāḥ sphuṭam |
vipakṣāya sva-gāmbhīrya-maryādādi-guṇodayāt // RUnm_9.37 //

yathā-

vipakṣa-ramaṇī-sakhīṃ piśunitorugarvacchaṭāṃ
vilokya kila maṅgalā virala-hāsa-phenojjvalam |
tatāna tam anākulaṃ vinaya-nirjharaṃ yena sā
nije tarasi majjitā sapadi lajjitā vivyathe // RUnm_9.38 //

vipakṣa-yūtha-nāthāyāḥ purataḥ prakaṭaṃ na hi |
jalpanti laghavaḥ serṣyaṃ prāyaśaḥ prakharā api // RUnm_9.39 //

yathā-

diṣṭyā dustarato mad-ukti-nigaḍān muktāsi mugdhe kṣaṇā-
dabhyarṇe vṛṣabhānujā vijayate yad bhānujāyās taṭe |
nātathyaṃ prathayāmi devy api girāṃ vāg-dyūta-kelīṣu me
nirdhūta-pratibhodgamā bhagavatī lajjārṇave majjati // RUnm_9.40 //

hari-priya-jane bhāvā dveṣādyā nocitā iti |
ye vyāharanti te jñeyā apūrva-rasikāḥ kṣitau // RUnm_9.41 //

yathā vā-
sammohanasya kandarpa-vṛndebhyo'py agha-vidviṣaḥ |
mūrto narma-priya-sakhaḥ śṛṅgāro vartate vraje // RUnm_9.42 //

kṣipen mitho vijātīya-bhāvayor eṣa pakṣayoḥ |
īrṣyādīn svaparivārān yoge sva-preṣṭha-tuṣṭaye |
ataeva hi viśleṣe snehas tāsāṃ prakāśate // RUnm_9.43 //

yathā lalita-mādhave (3.39)-

sāndraiḥ sundari vṛndaśo hari-pariṣvaṅgair idaṃ maṅgalaṃ
dṛṣṭaṃ te hata-rādhayāṅgam anayā diṣṭyādya candrāvali |
drāg enāṃ nihitena kaṇṭham abhitaḥ śīrṇena kaṃsa-dviṣaḥ
karṇottaṃsa-sugandhinā nija-bhuja-dvandvena sandhukṣaya // RUnm_9.44 //

yūtheśāyāḥ sva-pakṣādi-bheda-hetur athocyate |
bhāvasya sarvathaivātra sājātye syāt sapakṣatā // RUnm_9.45 //

manāg etasya vaijātye suhṛt-pakṣatvam īritam |
sājātyasya tathālpatve sati jñeyā taṭasthatā |
sarvathā khalu vaijātye niścitā pratipakṣatā // RUnm_9.46 //

mitho-bhāvasya vaijātye na bhāvo rocate mithaḥ |
arocakatayaivāyam akṣāntiṃ janayet parām // RUnm_9.47 //

yathā-

yā madhyastha-padena saṅkulatarā śuddhā prakṛtyā jaḍā
vaidagdhī-nalinī-nimīlana-paṭur doṣāntarollāsinī |
āśāyāḥ sphuraṇaṃ harer janayituṃ yuktātra candrāvalī
sāpi syād iti locayan sakhi janaḥ kaḥ soḍhum īṣṭe kṣitau // RUnm_9.48 //

ṣoḍaśyās tvam uḍor vimuñca sahasā nāmāpi vāmāśaye
tasyā durvinayair muner api manaḥ śāntātmanaḥ kupyati |
dhig goṣṭhendra-sute samasta-guṇināṃ maulau vrajābhyarcite
pādānte patite'pi naiva kurute bhrū-kṣepam apy atra yā // RUnm_9.49 //

yatra syān nija-bhāvasya prāyas tulya-pramāṇatā |
pakṣaḥ sa eva maitrāya vidveṣāya ca yujyate // RUnm_9.50 //

nāṃśo'py anyatra rādhāyāḥ premādi-guṇa-sampadām |
rasenaiva vipakṣādau mithaḥ sāmyam ivārpyate // RUnm_9.51 //

bhāvasyātyantikādhikye sājātyaṃ sarvathā dvayoḥ |
tathā tulya-pramāṇatvam evaṃ prāyaḥ sudurghaṭam // RUnm_9.52 //

syāc ced ghūṇākṣra-nyāyāt suhṛttaiveha sammatā |
rasa-svabhāvād atrāpi vaipakṣyam iti kecana // RUnm_9.53 //

iti śrī-śrī-ujjvala-nīlamaṇau hari-vallabhā -prakaraṇam ||9||

(10)

atha uddīpana-vibhāva-prakaraṇam

atha vibhāveṣūddīpanāḥ-
uddīpana-vibhāvā hares tadīya-priyāṇāṃ ca |
kathitā guṇa-nāma-carita-maṇḍana-sambandhinas taṭasthāś ca // RUnm_10.1 //

tatra guṇāḥ- guṇās tridhā mānasā syur vācikāḥ kāyikās tathā // RUnm_10.2 //

tatra mānasāḥ- guṇāḥ kṛtajñatā-kṣānti-karuṇādyās tu mānasāḥ // RUnm_10.3 //

yathā-

vaśam alpikayāpi sevayāmum
vihite'py āgasi duḥsahe smitāsyam |
para-duḥkha-lave'pi kātaraṃ me
harim udvīkṣya manas tanoti tṛṣṇām // RUnm_10.4 //

atha vācikāḥ- vācikās tu guṇāḥ proktāḥ karṇānandakatādayaḥ // RUnm_10.5 //

yathā-

karṇāpahāri-varṇām
aśruta-cara-mādhurībhir abhyastām |
āli rasālāṃ mādhava-
vācaṃ nācamya tṛpyāmi // RUnm_10.6 //

atha kāyikāḥ-
te vayo rūpa-lāvaṇye saundaryam abhirūpatā |
mādhuryaṃ mārdavādyāś ca kāyikāḥ kathitā guṇāḥ // RUnm_10.7 //

tatra vayaḥ-
vayaś caturvidhaṃ tv atra kathitaṃ madhure rase |
vayaḥ-sandhis tathā navyaṃ vyaktaṃ pūrṇam iti kramāt // RUnm_10.8 //

vayo-mukhā guṇāḥ pūrva-muktāḥ keśava-saṃśrayāḥ |
tena te'tra pravakṣyante prāyaśas tat-priyānugāḥ // RUnm_10.9 //

tatra vayaḥ-sandhiḥ- bālya-yauvanayoḥ sandhir vayaḥ-sandhir itīryate // RUnm_10.10 //

sa kṛṣṇasya, yathā-

yāntī śyāmalatāṃ vimucya kapiśa-cchāyāṃ smara-kṣmāpate-
radyājñālipi-varṇa-paṅkti-padavīm āpnoti romāvalī |
vāñchaty ucchalitaṃ manāg abhinavāṃ tāruṇya-nīra-cchaṭāṃ
labdhvā kiñcid adhīram akṣi-śaphara-dvandvaṃ ca kaṃsadviṣaḥ // RUnm_10.11 //

tan-mādhuryam-

daśārdha-śara-lubdhakaṃ calam avekṣya lakṣyecchayā
viśantam iha sāmprataṃ bhavad-rūpāṅga-śṛṅgopari |
sadāśru-nikarokṣitā vraja-mahendra vṛndāvane
kuraṅga-nayanāvalī dara-pariplavatvaṃ gatā // RUnm_10.12 //

tat-priyāṇāṃ, yathā-

vādyaṃ kiṅkiṇim āharaty upacayaṃ jñātvā nitambo guṇī
svasya dhvaṃsam avetya vaṣṭi balibhir yogaṃ hrasan-madhyamam |
vakṣaḥ sādhu-phala-dvayaṃ vicinute rājopahāra-kṣamaṃ
rādhāyās tanu-rājyam añcati nave kṣauṇī-patau yauvane // RUnm_10.13 //

tan-mādhuryam-

āśāste patituṃ kaṭākṣa-madhupo mandaṃ dṛg-indīvare
kiñcid vrīḍa-visāṅkuraṃ mṛgayate ceto-marālārbhakaḥ |
narmālāpa-madhu-cchaṭādya vadanāmbhoje tavodīyate
śaṅke sundari mādhavotsava-karīṃ kāñcid daśām añcasi // RUnm_10.14 //

atha navyam-
darodbhinna-stanaṃ kiñcic-calākṣaṃ manthara-smitam |
manāg abhisphurad-bhāvaṃ navyaṃ yauvanam ucyate // RUnm_10.15 //

yathā-

uraḥ stokocchūnaṃ vacanam udayad-vakrima-lavaṃ
davodghūrṇā dṛṣṭir jaghana-taṭam īṣad ghanataram |
manāg vyaktā romāvalir apacitaṃ kiñcid udaraṃ
hareḥ sevaucityaṃ tava suvadane vindati vayaḥ // RUnm_10.16 //

tan-mādhuryam-

vāraṃ vāraṃ vicarasi harer adya viśrāma-vedyā-
mudbhrāntāsi sphurati pavane tad vapur gandha-bhāji |
bāle netre vikirasi muhur naicikīnāṃ padavyāṃ
bhāvāgnis te sphuṭam iha mano-dhāmni dhūmāyito'sti // RUnm_10.17 //

atha vyaktam-
vakṣaḥ pravyakta-vakṣojaṃ madhyaṃ ca suvali-trayam |
ujjvalāni tathāṅgāni vyakte sphurati yauvane // RUnm_10.18 //

yathā-

rathāṅga-mithunaṃ navaṃ prakaṭayaty uroja-dyuti-
rvyanakti yugalaṃ dṛśoḥ śaphara-vṛttim indrāvali |
bibharti ca bali-trayaṃ tava taraṅga-bhaṅgodgamaṃ
tvam atra sarasīkṛtā taruṇima-śriyā rājasi // RUnm_10.19 //

tan-mādhuryam-

bhrājante varadanti-mauktika-gaṇā yasyollikhadbhir nakhaiḥ
kṣiptāḥ puṣkara-mālayāvṛta-rucaḥ kuñjeṣu kuñjeśv amī |
śauṭīryābdhir uroja-pañjara-taṭe saṃveśayantyā kathaṃ
sa śrīmān hariṇekṣaṇe harir abhūn netreṇa baddhas tvayā // RUnm_10.20 //

atha pūrṇam-
nitambo vipulo madhyaṃ kṛśam aṅgaṃ vara-dyuti |
pīnau kucāv uru-yugmaṃ rambhābhaṃ pūrṇa-yauvane // RUnm_10.21 //

yathā-

dṛśor dvandvaṃ vakrāṃ harati śapharollāsa-laharī-
makhaṇḍaṃ tuṇḍa-śrīr vidhu-madhurimāṇaṃ damayati |
kucau kumbha-bhrāntiṃ muhur avikalāṃ kandalayata-
stavāpūrvaṃ līlāvati vayasi pūrṇe vapur abhūt // RUnm_10.22 //

tan-mādhuryam-

na vitrastā kā te pratiyuvatir āsīn mukha-rucā
dadhāra staimityaṃ praṇaya-ghana-vṛṣṭyā tava na kā |
vraje śiṣyā kābhūn na hi tava kalāyām iti hare-
rnikuñja-svārāje tvam asi rasike paṭṭa-mahiṣī // RUnm_10.23 //

tāruṇyasya navatve'pi kāsāñcid vraja-subhruvām |
śobhā-pūrti-viśeṣeṇa pūrṇateva prakāśate // RUnm_10.24 //

atha rūpam-
aṅgāny abhūṣitāny eva kenacid bhūṣaṇādinā |
yena bhūṣitavad bhāti tad rūpam iti kathyate // RUnm_10.25 //

yathā dāna-keli-kaumudyāṃ (22)-

trapate vilokya padmā
lalite rādhāṃ vināpy alaṅkāraṃ |
tad alaṃ maṇimaya-maṇḍana-
maṇḍala-racanā-prayāsena // RUnm_10.26 //

yathā vā vidagdha-mādhave (7.48)-

nītaṃ te punar uktatāṃ bhramarakaiḥ kastūrikā-patrakaṃ
netrābhyāṃ viphalīkṛtaṃ kuvalaya-dvandvaṃ ca karṇāpitam |
hāraś ca smita-kānti-bhaṅgibhir alaṃ piṣṭānupeṣīkṛtaḥ
kiṃ rādhe tava maṇḍanena nitarām aṅgair asi dyotitā // RUnm_10.27 //

atha lāvaṇyam-
muktāphaleṣu chāyāyās taralatvam ivāntarā |
pratibhāti yad aṅgeṣu lāvaṇyaṃ tad ihocyate // RUnm_10.28 //

yathā-

jagad-amala-rucir vicitya rādhe
vyadhita vidhis tava nūnam aṅgakāni |
maṇimaya-mukuraṃ kuraṅga-netre
kiraṇa-gaṇena viḍambayanti yāni // RUnm_10.29 //

yathā vā-

śṛṇu sakhi tava karṇe varṇayāmy atra nīcai-
rviracaya mukha-candraṃ mā vṛthārād vivarṇam |
iyam urasi murārer asti nānyā mṛgākṣī
marakata-mukurābhe biimbitāsi tvam eva // RUnm_10.30 //

atha saundaryam-
aṅga-pratyāngakānāṃ yaḥ sanniveśo yathocitam |
susliṣṭa-sandhi-bandhaḥ syāt tat saundaryam itīryate // RUnm_10.31 //

yathā-

akhaṇḍendos tulyaṃ mukham uru-kuca-dyotitam uro
bhujau srastāv aṃse kara-parimitaṃ madhyam abhitaḥ |
parisphārā śroṇī krama-laghima-bhāg ūru-yugalaṃ
tavāpūrvaṃ rādhe kim api kamanīyaṃ vapur abhūt // RUnm_10.32 //

atha abhirūpatā-
yadātmīya-guṇotkarṣair vastv anyan nikaṭa-sthitam |
sārūpyaṃ nayati prājñair ābhirūpyaṃ tad ucyate // RUnm_10.33 //

yathā-

magnā śubhre daśana-kiraṇe sphāṭikīva sphurantī
lagnā śoṇe kara-sarasije padmāragīva gauri |
gaṇḍopānte kuvalaya-rucā vaindra-nīlīva jātā
sūte ratna-traya-dhiyam asau paśya kṛṣṇasya vaṃśī // RUnm_10.34 //

yathā vā--

vakṣoje tava campaka-cchavim avaṣṭambhoru-kumbhopame
rādhe kokanada-śriyaḥ karatale sindūrataḥ sundare |
drāg indindira-bandhureṣu cikureṣv indīvaraābhāṃ vahan
nakaḥ kairava-korako vitanute puṣpa-trayī-vibhramam // RUnm_10.35 //

atha mādhuryam- rūpaṃ kim apy anirvācyaṃ tanor mādhuryam ucyate // RUnm_10.36 //

yathā-

kim api hṛdayam abhra-śyāmalaṃ dhāma rundhe
dṛśam ahaha viluṇṭhaty āṅgikī kāpi mudrā |
caṭulayati kula-strī-dharma-caryāṃ bakāreḥ
sumukhi nava-vivartaḥ ko'py asau mādhurīṇām // RUnm_10.37 //

atha mardavam--
mārdavaṃ komalasyāpi saṃsparśāsahatocyate |
uttamaṃ madhyamaṃ proktaṃ kaniṣṭhaṃ ceti tat tridhā // RUnm_10.38 //

tatra uttamam-

abhinava-nava-mālikām ayaṃ sā
śayana-varaṃ niśi rādhikādhiśiśye |
na kusuma-paṭalaṃ darāpi jaglau
tad-anubhavāt tanur eva sa-vraṇāsīt // RUnm_10.39 //

madhyamaṃ, yathā-

citraṃ dhaniṣṭhe tanu-vāsaso'pi
cīnasya pīna-stani saṅgamena |
lipteva te lohita-candanena
mūrtir bindunā sakhi lohitāsīt // RUnm_10.40 //

kaniṣṭhaṃ, yathā rasa-sudhākare (1.186f)-

āmodam āmodanam ādadhānaṃ
nilīna-nīlālaka-cañcarīkam |
kṣaṇena padmā-mukha-padmam āsīt
tviṣā raveḥ komalayāpi tāmram // RUnm_10.41 //

atha nāma, yathā-

taṭa-bhuvi ravi-putryāḥ paśya gaurāṅgi raṅgī
sphurati sakhi kuraṅgī-maṇḍale kṛṣṇasāraḥ |
iti bhavad-abhidhānaṃ śṛṇvatī sā mad-uktau
sutanur atanu-ghūrṇā-pūra-pūrṇā babhūva // RUnm_10.42 //

atha caritam-
anubhāvāś ca līlā cety ucyate caritaṃ dvidhā |
agre'nubhāvā vaktavyā līleyaṃ kathyate'dhunā // RUnm_10.43 //

līlā syāc cāru-vikrīḍā tāṇḍavaṃ veṇu-vādanam |
godohaḥ parvatoddhāro gohūtir gamanādikā // RUnm_10.44 //

atha cāru-vikrīḍā- rāsa-kandūka-khelādyā cāru-krīḍātra kīrtitā // RUnm_10.45 //

tatra rāsaḥ-

taṃ vilāsavati rāsa-maṇḍale
puṇḍarīka-nayanaṃ surāṅganāḥ |
prekṣya sambhṛta-vihāra-vibhramaṃ
babhramur madana-sambhramormibhiḥ // RUnm_10.46 //

kandūka-krīḍā-

aruṇa-ruci-mudasya kṣepiṇīṃ kuñcitāgrāṃ
sarabhasam abhidhāvan vibhramad-dīrgha-veṇiḥ |
viracayati mukundaḥ kandukāndola-nṛtya-
dvipula-nayana-bhaṅgī-vibhramaḥ kautukaṃ naḥ // RUnm_10.47 //

tāṇḍavam-

pracala-pracalāka-kuṇḍalo'yaṃ
sva-suhṛn-maṇḍala-carcarī-parītaḥ |
harir adya naṭan pataṅga-putrī-
taṭa-raṅge mama raṅgam ātanoti // RUnm_10.48 //

veṇu-vādanaṃ, yathā lalita-mādhave (4.27)-

jaṅghādhas-taṭa-saṅgi-dakṣiṇa-padaṃ kiñcid vibhugna-trikam-
sāci-stambhita-kandharaṃ sakhi tiraḥ-sañcāri-netrāñcalam |
vaṃśīṃ kuṭmalite dadhānam adhare lolāṅgulī-saṅgatāṃ
riṅgad-bhrū-bhramaraṃ varāṅgi paramānandaṃ puraḥ svīkuru // RUnm_10.49 //

go-doho, yathā padyāvalyāṃ (262)-

aṅguṣṭhāgrima-yantritāṅgulir asau pādārtha-nīruddha-bhū-
rārdrīkṛtya payodharāñcalam alaṃ sadyaḥ payo-bindubhiḥ |
nyag-jānu-dvaya-madhya-yantrita-gahṭī-vaktrāntarāla-skhala-
ddhārādhvāna-manoharaṃ sakhi payo gāṃ dogdhi dāmodaraḥ // RUnm_10.50 //

parvatoddhāraḥ-

udyamya kandukita-manda-rasodarādriṃ
savyaṃ karaṃ kaṭim anu sthagayann asavyam |
smerānanaś cala-dṛg-añcala-cañcarīka-
ścittāmbujaṃ mama hariś caṭulīcakāra // RUnm_10.51 //

gohūtiḥ-

piśaṅgi maṇika-stani praṇata-śṛṅgi piṅgekṣaṇe
mṛdaṅga-mukhi dhūmale śabali haṃsi vaṃśī-priye |
iti sva-surabhī-kulaṃ muhur udīrṇa-hīhī-dhvani-
rvidūra-gatam āhvayan harati hanta cittaṃ hariḥ // RUnm_10.52 //

gamanam-

anupama-madamandāndoli-dor-argala-śrīḥ
sura-gaja-guru-garva-stambhi-gambhīra-keliḥ |
sahacari dara-cañcac-cāru-cūḍā-rucir māṃ
madayati gati-mudrā-mādhurī mādhavasya // RUnm_10.53 //

atha maṇḍanam- caturdhā maṇḍanaṃ vāso-bhūṣā-mālyānulepanaiḥ // RUnm_10.54 //

atha vastraṃ, yathā-

ambaraṃ racita-dhairya-saṃvaraṃ
ramyam ambara-maṇi-prabhojjvalam |
subhru kiṃ na hi kaṭīra-maṇḍale
puṇḍarīka-nayanasya paśyasi // RUnm_10.55 //

yathā vā-

amala-kamala-rāga-rāgam etat tava
jayati sphuṭam adbhutaṃ dukūlam |
mama hṛdi nija-rāgam atra rādhe
dadhad api yad dviguṇaṃ babhūva raktam // RUnm_10.56 //

bhūṣā, yathā-

praharatu hariṇā kadamba-puṣpaṃ
priya-sakhi śekharitaṃ yad aṅgajāstram |
bata katham amunāvataṃsito'sau
mama hṛdi bidhyati nīlakaṇṭha-pakṣaḥ // RUnm_10.57 //

yathā vā-

hāreṇa tāra-dyutinā kapolaḥ
preṅkholinā kuṇḍalayor yugena |
uttuṅga-bhāsā kanakāṅgadena
māṃ lāliteyaṃ lalitā dhinoti // RUnm_10.58 //

mālyānulepane, yathā rasa-sudhākare (1.86)-

āloklair anumīyate madhukaraiḥ keśeṣu mālya-grahaḥ
kāntiḥ kāpi kapolayoḥ prathayate tāmbūlam antargatam |
aṅgānām anubhūyate parimalair ālepana-prakriyā
veṣaḥ ko'pi vidagdha eṣa sudṛśaḥ sūte sukhaṃ cakṣuṣoḥ // RUnm_10.59 //

yathā vā-

anaṅga-rāgāya babhūva sadya-
stavāṅga-rāgo'pi kim aṅganāsu |
uddāma-bhāvāya tathā kim āsīd
dāmāpi dāmodara tāvakīnam // RUnm_10.60 //

atha sambandhinaḥ- lagnāḥ sannihitāś ceti dvidhā sambandhino matāḥ // RUnm_10.61 //

tatra lagnāḥ-
vaṃśī-śṛṅgī-ravau gītaṃ saurabhyaṃ bhūṣaṇa-kvaṇaḥ |
padāṅkādyā vipañcyādi-nikvāṇāḥ śilpa-kauśalam |
ity ādayo'tra kathitā lagnāḥ sambandhino budhaiḥ // RUnm_10.62 //

tatra vaṃśī-ravo, dānakeli-kaumudyāṃ (32)-

veṇor eṣa kala-svanas taru-latā-vyājṛmbhaṇe dohadaṃ
sandhyā-garja-bharaḥ pika-dvija-kuhu-svādhyāya-pārāyaṇe |
ābhīrendu-mukhī-smarānala-śikhotseke salīlānilo
rādhā-dhairya-dharādharendra-damane dambhohlir unmīlati // RUnm_10.63 //

yathā vā rasa-sudhākare (1.100) [padyāvalyāṃ (246)]-

mādhavo madhura-mādhavī-latā-
maṇḍape paṭu-raṭan-madhuvrate |
saṃjagau śravaṇa-cāru gopikā-
māna-mīna-vaḍiśena veṇunā // RUnm_10.64 //

kṛṣṇa-vaktrendu-niṣṭhyūtaṃ muralī-ninadāmṛtam |
uddīpanānāṃ sarveṣāṃ madhye pravaram īryate // RUnm_10.65 //

śṛṅgī-ravaḥ-

kaṃsārāteḥ pibatu muralī tasya sad-vaṃśa-janmā
sā vaktrenduṃ sphuṭam akuṭilā pañcamodgāra-gurvī |
āsvādyāmuṃ tvam api viṣamā bhaṅgurāṅgāra-kālī
tuṅgaṃ śṛṅgi dhvanasi yad idaṃ tat tu duḥkhākaroti // RUnm_10.66 //

atha gītam-

mānānalaṃ me śamayan samiddhaṃ
gānāmṛtaṃ varṣati kṛṣṇa-meghaḥ |
mā krudhya vātyāsi sakhi prasīda
dūre nayāmuṃ nija-vibhrameṇa // RUnm_10.67 //

saurabham-

milati parimalormiḥ kasya roma-śriyāsau
mama tanu-latikāyāṃ kurvatī kuḍmalāni |
sakhi viditam ihāgre mādhavaḥ prādurāsīd
bhuvi surabhitayā yaḥ khyātim aṅgīkaroti // RUnm_10.68 //

yathā vā-

madayati hṛdayaṃ kim apy akāṇḍe
mama yad idaṃ nava-saurabhaṃ varīyaḥ |
tad iha kusuma-saṃgrahāya rādhā
śikhari-taṭe śikhara-dvijā viveśa // RUnm_10.69 //

bhūṣaṇa-kvaṇaḥ-

kalahaṃsa-nādam iha haṃsa-gāminī
niśamayya haṃsa-duhitus taṭāntare |
tava nūpura-dhvani-dhiyā pariplavā
kalasīṃ na veda śirasaś cyutām api // RUnm_10.70 //

yathā vā lalita-mādhave (1.51)-

madhurima-laharībhiḥ stambhayaty ambare yā
smara-mada-sarasānāṃ sārasānāṃ rutāni |
iyam udayati rādhā-kiṅkinī-jhaṅkṛtir me
hṛdi pariṇamayantī vikriyāḍambarāṇi // RUnm_10.71 //

padāṅkādyāḥ, yathā dāna-keli-kaumudyāṃ (13)-

pada-tatibhir alaṃ kṛtojjvaleyaṃ
dhvaja-kuliśāṅkuśa-paṅkajāṅkitābhiḥ |
nakhara-luṭhita-kuṭmalāvanālī
kim api dhinoti dhunoti cāntaraṃ me // RUnm_10.72 //

vipañcī-nikvāṇo, yathā lalita-mādhave (1.36)-

smara-keli-nāṭya-nāndīṃ
śabda-brahma-śriyaṃ muhur duhatī |
vahati mudaṃ mama mahatī-
miha mahitā śyāmalā-mahatī // RUnm_10.73 //

śilpa-kauśalaṃ, yathā-

vara-kusuma-niveśa-prakriyā-sauṣṭhavena
prakaṭita-hari-śilpā paṭṭa-sūtrojjvala-śrīḥ |
hṛdi vinihita-kampā nirmimīte srag eṣā
niśita-śara-parīta-smāra-tuṇīr aśaṅkām // RUnm_10.74 //

atha sannihitāḥ-
nirmālyādyāḥ sannihitā barha-guñjādri-dhātavaḥ |
naicikīnāṃ samudayo laguḍī-veṇu-śṛṅgīkāḥ // RUnm_10.75 //

tat-preṣṭha-dṛṣṭir godhūlir vṛndāraṇyaṃ tad-āśritāḥ |
govardhano ravisutā tathā rāsa-sthalādayaḥ // RUnm_10.76 //

tatra nirmālyādyāḥ, yathā vidagdha-mādhavādau (2.42)-

aṅgottīrṇa-vilepanaṃ sakhi samākṛṣṭi-kriyāyāṃ maṇi-
rmantro hanta muhur vaśīkṛti-vidhau nāmāsya vaṃśī-pateḥ |
nirmālya-srag iyaṃ mahauṣadhir iha svāntasya sammohane
nāsāṃ kas tisṛṇāṃ gṛṇāti paramācintyāṃ prabhāvāvalīm // RUnm_10.77 //

yathā vā lalita-mādhave (6.26)-

dukūle'smin kārtasvara-mahasi vistārita-dṛśo
vapuḥ kiṃ te phullair vahati tulanāṃ nīpa-kusumaiḥ |
truṭantībhiḥ kiṃ vā sphaṭika-maṇi-mālābhir upamāṃ
labhante'mī kṣāmodari nayanayos toya-pṛṣatāḥ // RUnm_10.78 //

atha barha-guñje, yathā vidagdha-mādhave (2.16)-

agre vīkṣya śikhaṇḍa-khaṇḍam acirād utkampam ālambate
guñjānāṃ ca vilokanān muhur asau sāsraṃ parikrośati |
no jāne janayann apūrva-naṭana-krīḍā-camatkāritāṃ
bālāyāḥ kila citta-bhūmim aviśat ko æyaṃ navīna-grahaḥ // RUnm_10.79 //

adri-dhātur, yathā-

ābhīra-vṛndādhipa-nandanasya
kaevarālaṅkaraṇojjvala-śrīḥ |
kṣiptendra-gopāṃśur apāṃśulo'yaṃ
tanoti rāgaṃ mama dhātu-rāgaḥ // RUnm_10.80 //

naicikī-samudayo, yathā-

sandhyā-dyote vilasati gatāḥ prekṣya goṣṭha-prakoṣṭhe
hambārabhonmukharita-mukhī-naicikīs tvad-vihīnāḥ |
antaś-cintā-culukita-matir yādavendrādya mandā
kaṣṭaṃ candrāvalir iha kathaṃ prāṇa-bandhaṃ karotu // RUnm_10.81 //

laguḍī, yathā-

viṣṭabhya yāṃ bhuvi puraḥ śikharārpitena
vinyasta-cāru-cibukena kara-dvayena |
dīvyan harir giri-taṭe mudam ādadhān naḥ
sā hanta yasṭir adhunā hṛdayaṃ pinaṣṭi // RUnm_10.82 //

veṇur, yathā-

hṛdi nyastā vaṃśī tad-adhara-sudhā-bhāg iti mayā
durantaṃ viśleṣa-jvara-garalam asyāḥ śamayitum |
vitene sā tūrṇaṃ śata-guṇam idaṃ yādava-pate
virakto yatreśas tam iha na hi vā kaḥ praharati // RUnm_10.83 //

śṛṅgikā, yathā-
valitaṃ vilocanāgre, śavalaṃ dhūribhir idaṃ balāvaraja |
balavat kuvalaya-nayanās tava gavalaṃ kavalayaty adya // RUnm_10.84 //

tat-preṣṭha-dṛṣṭir, yathā-

sakhi mṛgamada-lekhayā viśākhā-
hṛdi makarīr api rādhikā likhantī |
subalam avakalayya ghūrṇitāgre
pulakavatī vana-mālinaṃ lilekha // RUnm_10.85 //

yathā vā lalita-mādhave (6.43)-

nikhila-suhṛdām arthārambhe vilambita-cetasā
masṛṇita-śikho yaḥ prāptodbhūd manāg iva mārdavam |
sa khalu lalitāsāndrasrehaprasaṅga-ghanībhavan
punar api balād indhe rādhā-viyoga-mayaḥ śikhī // RUnm_10.86 //

godhūlir, yathā uddhava-sandeśe (37)-

ā-pratyūṣād api sumanasāṃ vīcibhir grathyamānā
dhatte nāsau sakhi katham aho vaijayantī samāptim |
dhinvan gopī-nayana-śikhinaḥ vyoma-kakṣām jagāhe
so'yaṃ mugdhe niviḍa-dhavalo dhūli-cakrāmbuvāhaḥ // RUnm_10.87 //

vṛndāraṇyaṃ, yathā tatraiva (83)-

āśā-pāśaiḥ sakhi nava-navaiḥ kurvatī prāṇa-bandhaṃ
jātyā bhīruḥ kati punar ahaṃ vāsarāṇi kṣayiṣye |
ete vṛndāvana-viṭapinaḥ smārayantaḥ vilāsān
utphullās tān mama kila balān marma nirmūlayanti // RUnm_10.88 //

tad-āśritāḥ-
tad-āśrityāḥ khagā bhṛṅgā mṛgāḥ kuñjā latās tathā |
tulasī karṇikāraś ca kadambādyāś ca kīrtitāḥ // RUnm_10.89 //

tatra khagāḥ, yathā lalita-mādhave (10.16)-

kas tān paśyan bhavad-upahṛta-snigdha-piñchāvataṃsān
kaṃsārāte na khalu śikhinaḥ khidyate goṣṭhavāsī |
unmīlantaṃ nava-jaladharaṃ nīlam adyāpi matvā
ye tvām antar-mudita-matayas tanvate tāṇḍavāni // RUnm_10.90 //

bhṛṅgāḥ, yathā-

vṛndāvane śravasi ye ninadaṃ vipañcī-
niṣṭhyuta-pañcama-manoharam āharantaḥ |
te ṣaṭpadāḥ kuliśa-ghaṭṭana-ghoram etaṃ
daive virodhini bhavanti na ke vipakṣāḥ // RUnm_10.91 //

mṛgāḥ, yathā tatraiva-

hari hari bhavatībhiḥ svāntahārī hariṇyo
harir iha kim apāṅgātithya-saṅgī vyadhāyi |
yad anuraṇita-vaṃśī-kākalībhir mukhebhyaḥ
sukha-tṛṇa-kavalā vaḥ sāmilīḍhāḥ skhalanti // RUnm_10.92 //

kuñjāḥ, yathā uddhava-sandeśe (125)-

labdhāndolaḥ praṇaya-rabhasād eṣa tāmrauṣṭhi namraḥ
pramlāyantīṃ kim api bhavatīm yācate nanda-sūnuḥ |
premoddāma-pramada-padavī sākṣiṇī śaila-kakṣe
draṣṭavyā te katham api na sā mādhavī kuñja-vīthī // RUnm_10.93 //

latādir, yathā padyāvalyāṃ (295)-

tulasi vilasasi tvaṃ malli jātāsi phullā
sthala-kamalini bhṛṅge saṅgatāṅgī vibhāsi |
kathayata bata sakhyaḥ kṣipram asmāsu kasmin
vasati kapaṭa-kandaḥ kandare nanda-sūnuḥ // RUnm_10.94 //

karṇikāro, yathā lalita-mādhave (7.15)-

rāsāt tirohita-tanuḥ sakhi yasya puṣpaiś
cūḍāṃ cakāra cikure mama piñcha-cūḍaḥ |
kūle kalinda-duhitur dhṛta-kandalo'yaṃ
māṃ dandahīti sa muhur nava-karṇikāraḥ // RUnm_10.95 //

kadambo, yathā-

sakhi ropito dvipatraḥ
śatapatrākṣeṇa yo vraja-dvāri |
so'yaṃ kadamba-ḍimbhaḥ
phullo vallava-vadhūs tudati // RUnm_10.96 //

govardhano, yathā lalita-mādhave (3.42)-

govardhana tvam iha gokula-saṅgi-bhūmau
tuṅgaiḥ śirobhir abhipadya nabho vibhāsi |
tenāvalokya haritaḥ parito vadāśu
kutrādya vallava-maṇiḥ khalu khelatīti // RUnm_10.97 //

ravi-sutā, yathā padyāvalyām (368)-

mathurā-pathika murārer
upageyaṃ dvāri vallavī-vacanam |
punar api yamunā-salile
kāliya-garalānalo jvalati // RUnm_10.98 //

rāsa-sthalī, yathā-

goṣṭhād apy avalokya māna-śikharocchrāya-śriyā dūrataḥ
sadyaḥ khedini citta-catvara-taṭe vaṃśī-vaṭenārpitā |
kurvāṇā hṛta-vṛttim indriya-gaṇaṃ sā yādavendrāya te
kaṣṭaṃ rāsa-vihāra-bhur viharati prāṇaiḥ kuraṅgī-dṛśām // RUnm_10.99 //

atha taṭasthāḥ-
taṭasthāś candrikā-megha-vidyuto mādhavas tathā |
śarat-pūrṇa-sudhāṃśuś ca gandhavāha-khagādayaḥ // RUnm_10.100 //

tatra candrikā, yathā rasa-sudhākare (1.87)-

durāsade candrikayā sakhī-gaṇai-
rlatāli-kuñje lalitā nigūhitā |
cakora-cañcu-cyuta-kaumudī-kaṇaṃ
kuto'pi dṛṣṭvā bhajati sma mūrcchanām // RUnm_10.101 //

megho, yathā rasa-sudhākare (?)-

vāsaḥ pītaṃ kutukini kutaḥ kutra barhaṃ madāndhe
kaṃsārir vā kva nu sakhi mudhā sambhramān mā prayāhi |
paśyottuṅge kṣaṇa-ruci-ghaṭāliṅgitā śaila-śṛṅge
navyaḥ śakraṃ dadhad udayate kārmucaṃ vār-mug eṣaḥ // RUnm_10.102 //

vidyut, yathā rasa-sudhākare (1.98)-

varṣāsu tāsu kṣaṇa-ruk-prakāśā-
dgopāṅganā mādhavam āliliṅga |
vidyuc ca sā vīkṣya tad-aṅga-śobhāṃ
hrīṇeva tūrṇaṃ jaladaṃ jagāhe // RUnm_10.103 //

vasanto, yathā-

ṛtu-hatakaḥ sakhi bhuvane
kim avatatīrṣur babhūvādya |
mandādaram alivṛndaṃ
vṛndāvana-kunda-saṅgame yad abhūt // RUnm_10.104 //

śarat, yathā-

kalahaṃsojjvala-jalpā
prakaṭita-vṛndāvanoru-mādhuryā |
dhṛtim apahartuṃ sakhi me
dūtīva hareḥ śaran militā // RUnm_10.105 //

pūrṇa-sudhāṃśur, yathā-

rākā-sudhāṃśur abhavan na tamāṃsi hartuṃ
vṛndāṭavī-jaṭharagāny adhunāpi śaktaḥ |
rākā-sudhāṃśu-mukhi tāni tavonnatāni
hṛt-kandarāstara-carāṇi kathaṃ jahāra // RUnm_10.106 //

gandhavāho, yathā śrī-gīta-govinde (7.39)-

mano-bhavānandana-candanānila
prasīda re dakṣiṇa muñca vāmatām |
kṣaṇaṃ jagat-prāṇa nidāya mādhavaṃ
puro mama prāṇa-haro bhaviṣyasi // RUnm_10.107 //

khagāḥ, yathā-

mānena sārdhaṃ paśupāla-subhruvāṃ
marāla-mālā calitā ghanāgame |
kadamba-kuñje vijihīrṣayā samaṃ
samāgatā nāgari cātakāvalī // RUnm_10.108 //

ādi-śabdāt sakhī-sneha ātmany uddīpano varaḥ // RUnm_10.109 //

yathā-

harim avekṣya puro gurto bhiyā
muhur abhūn mukulan-nava-vibhramā |
lalitayā vivṛte nija-sauhṛde
cala-dṛg-añcalam ādhita rādhikā // RUnm_10.110 //

iti śrī-śrī-ujjvala-nīlamaṇau uddīpana-vibhāva-bheda-prakaraṇam ||10||

Chapter 11

atha anubhāva-prakaraṇam

anubhāvās tv alaṅkārās tathaivodbhāsvarābhidhāḥ |
vācikāś ceti vidvadbhis tridhāmī parikīrtitāḥ // RUnm_11.1 //

tatra alaṅkārāḥ-
yauvane sattvajās tāsām alaṅkārās tu viṃśatiḥ |
udayanty adbhutāḥ kānte sarvathābhiniveśataḥ // RUnm_11.2 //

bhāvo hāvaś ca helā ca proktās tatra trayo'ṅgajāḥ // RUnm_11.3 //

śobhā kāntiś ca dīptiś ca mādhuryaṃ ca pragalbhatā |
audāryaṃ dhairym ity ete saptaiva syur ayatnajāḥ // RUnm_11.4 //

līlā vilāso vicchittir vibhramaḥ kilakiñcitam |
moṭṭāyitaṃ kuṭṭamitaṃ bibboko lalitaṃ tathā |
vikṛtaṃ ceti vijñeyā daśa tāsāṃ svabhāvajāḥ // RUnm_11.5 //

tatra bhāvaḥ-
prādurbhāvaṃ vrajaty eva raty-ākhye bhāva ujjvale |
nirvikārātmake citte bhāvaḥ prathama-vikriyā // RUnm_11.6 //

tathā hy uktaṃ (rasa-sudhākare 1.192)-
cittasyāvikṛtiḥ sattvaṃ vikṛteḥ kāraṇe sati |
tatrādyā vikriyā bhāvo bījasyādi-vikāravat // RUnm_11.7 //

yathā-

pitur goṣṭhe sphīte kusumini purā khāṇḍava-vane
na te dṛṣṭvā saaṅkrandanam api manaḥ spandanam agāt |
puro vṛndāraṇye viharati mukunde sakhi mudā
kim āndolād akṣṇaḥ śruti-kumudam indīvaram abhūt // RUnm_11.8 //

atha hāvaḥ-
grīvārecaka-saṃyukto bhrū-netrādi-vikāśa-kṛt |
bhāvād īṣat-prakāśo yaḥ sa hāva iti kathyate // RUnm_11.9 //

yathā-

sāci-stambhita-kaṇṭhi kuḍmalavatīṃ netrālir abhyeti te
ghūrṇan karṇa-latāṃ manāg vikasitā bhrū-vallarī nṛtyati |
atra prādurabhūt taṭe sumanasām ullāsakas tvat-puro
gaurāṅgi prathamaṃ vana-priaya-bandhuḥ sphuṭaṃ mādhavaḥ // RUnm_11.10 //

atha helā- hāva eva bhaved dhelā vyakta-śṛṅgāra-sūcakaḥ // RUnm_11.11 //

yathā-

śrute veṇau vakṣaḥ sphurtia-kucam ādhmātam api te
tiro-vikṣiptākṣaṃ pulakita-kapolaṃ ca vadanam |
skhalat-kāñci svedārgalita-sicayaṃ cāpi jaghanaṃ
pramādaṃ mā kārṣīḥ sakhi carati savye gurujanaḥ // RUnm_11.12 //

atha ayatnajāḥ | tatra śobhā-- sā śobhā rūpa-bhogādyair yat syād aṅga-vibhūṣaṇam // RUnm_11.13 //

yathā-

dhṛtvā raktāṅguli-kiśalayair nīpa-śākhāṃ viśākhā
niṣkrāmantī vratati-bhavanāt prātar udghūrṇitākṣī |
veṇīm aṃsopari viluṭhatīm ardham uktāṃ vahantī
lagnā svānte mama na hi bahiḥ seyam adyāpy ayāsīt // RUnm_11.14 //

atha kāntiḥ-- śobhaiva kāntir ākhyātā manmathāpyāyanojjvalā // RUnm_11.15 //

yathā-

prakṛti-madhura-mūrtir bāḍham atrāpy udañca-
ttaruṇima-nava-lakṣmī-lekhayāliṅgitāṅgī |
vara-madana-vihārair adya tatrāpy udārā
madayati hṛdayaṃ me rundhatī rādhikeyam // RUnm_11.16 //

atha dīptiḥ--
kāntir eva vayo-bhoga-deśa-kāla-guṇādibhiḥ |
uddīpitātivistāraṃ prāptā ced dīptir ucyate // RUnm_11.17 //

yathā-

nimīlan-netra-śrīr acaṭula-paṭīrācala-maru-
nnipīta-svedāmbus truṭad-amala-hārojjvala-kucā |
nikuñje kṣiptāṅgī śaśi-kiraṇa-kirmīrita-taṭe
kiśorī sā tene hari-manasi rādhā manasijam // RUnm_11.18 //

atha mādhuryam-- mādhuryaṃ nāma ceṣṭānāṃ sarvāvasthāsu cārutā // RUnm_11.19 //

yathā-

asavyaṃ kaṃsārer bhuja-śirasi dhṛtvā pulakinaṃ
nija-śroṇyāṃ savyaṃ karam anṛju-viṣkambhita-padā |
dadhānā mūrdhānaṃ laghutara-tiraḥ-sraṃsinam iyaṃ
babhau rāsottīrṇā muhur alasa-mūrtiḥ śaśimukhī // RUnm_11.20 //

atha pragalbhatā-- niḥśaṅkatvaṃ prayogeṣu budhair uktā pragalbhatā // RUnm_11.21 //

yathā vidagdha-mādhave (7.40)-

prātikūlyam iva yad vivṛṇvatī
rādhikā rada-nakhārpaṇoddhūrā |
keli-karmaṇi gatā pravīṇatāṃ
tena tuṣṭim atulāṃ harir yayau // RUnm_11.22 //

atha audāryam- audāryaṃ vinayaṃ prāhuḥ sarvāvasthāgataṃ budhāḥ // RUnm_11.23 //

yathā vidagdha-mādhave (4.13) -

nyaviśata nayanānte kāpi sāralya-niṣṭhā
vacasi ca vinayena stotra-bhaṅgī nyavātsīt |
ajani ca mayi bhūyān sambhramas tena tasyā
vyavṛṇuta hṛdi manyuṃ suṣṭhu dākṣiṇyam eva // RUnm_11.24 //

yathā vā-

kṛtajño'pi premojjvala-matir api sphāra-vinayo'-
pyabhijñānāṃ cuḍāmaṇir api kṛpānīradhir api |
yad antaḥ-svaccho'pi smarati na harir gokulabhuvaṃ
mamaivedaṃ janmāntara-durita-dusṭa-druma-phalam // RUnm_11.25 //

atha dhairyam- sthirā cittonnatir yā tu tad dhairyam iti kīrtyate // RUnm_11.26 //

yathā lalita-mādhave (7.7)-

audāsīnya-dhurā-parīta-hṛdayaḥ kāṭhinyam ālambatāṃ
kāmaṃ śyāmala-sundaro mayi sakhi svairī sahasraṃ samāḥ |
kintu bhrānti-bharād api kṣaṇam idaṃ tatra priyebhyaḥ priye
ceto janmani janmani praṇayitād āsyaṃ na me hāsyati // RUnm_11.27 //

atha svabhāvajāḥ | tatra līlā-- priyānukaraṇaṃ līlā ramyair veśa-kriyādibhiḥ // RUnm_11.28 //

yathā viṣṇu-purāṇe (5.13.27)-
duṣṭa-kāliya tiṣṭhādya kṛṣṇo'ham iti cāparā |
bāhum āsphoṭya kṛṣṇasya līlā-sarvasvam ādade // RUnm_11.29 //

yathā vā chando-mañjaryām-

mṛgamada-kṛta-carcā pīta-kauṣeya-vāsā
rucira-śikhi-śikhaṇḍā baddha-dhammilla-pāśā |
anṛju-nihitam aṃse vaṃśam utkvāṇayantī
kṛta-madhuripu-veṣā mālinī pātu rādhā // RUnm_11.30 //

atha vilāsaḥ-
gati-sthānāsanādīnāṃ mukha-netrādi-karmaṇām |
tātkālikaṃ tu vaiśiṣṭyaṃ vilāsaḥ priya-saṅgajam // RUnm_11.31 //

yathā-

ruṇatsi purataḥ sphuraty aghahare kathaṃ nāsikā-
śikhagrathita-mauktikonnamanakaitvena smitam |
nirāsthad aciraṃ sudhā-kiraṇa-kaumudī-mādhurīṃ
manāg api tavodgatā madhura-danti danta-dyutiḥ // RUnm_11.32 //

yathā vā-

adhyāsīnam amuṃ kadamba-nikaṭe krīḍā-kuṭīra-sthalī-
mābhīrendra-kumāram atra rabhasād ālokayantyāḥ puraḥ |
digdhā dugdha-samudra-mugdha-laharī-lāvaṇya-nisyandibhiḥ
kālindī tava dṛk-taraṅgita-bharais tanvaṅgi gaṅgāyate // RUnm_11.33 //

atha vicchittiḥ- ākalpa-kalpanālpāpi vicchittiḥ kānti-poṣa-kṛt // RUnm_11.34 //

yathā-

mākanda-patreṇa mukunda-cetaḥ
pramodinī māruta-kampitena |
raktena karṇābharaṇīkṛtena
rādhā-mukhāmbhoruham ullalāsa // RUnm_11.35 //

yathā vā hari-vaṃśe-
ekenāmala-patreṇa kaṇṭha-sūtrāvalambinā |
rarāja barhi-patreṇa manda-māruta-kampinā // RUnm_11.36 //

sakhī-yatnād iva dhṛtir maṇḍanānāṃ priyāgasi |
serṣyāvajñā vara-strībhir vicchittir iti kecana // RUnm_11.37 //

yathā-

mudrāṃ gāḍhatarāṃ vidhāya nihite dūrīkuruṣvāṅgade
granthiṃ nyasya kaṭhoram arpita-matiḥ kaṇṭhān maṇiṃ bhraṃśaya |
mugdhe kṛṣṇa-bhujaṅga-dṛṣṭi-kalayā durvārayā dūṣite
ratnālaṅkaraṇe manāg api manas tṛṣṇāṃ na puṣṇāti me // RUnm_11.38 //

atha vibhramaḥ-
vallabha-prāpti-velāyāṃ madanāveśa-sambhramāt |
vibhramo hāra-mālyādi-bhūṣā-sthāna-viparyayaḥ // RUnm_11.39 //

yathā vidagdha-mādhave (4.21)-

dhammillopari nīla-ratna-racito hāras tvayāropito
vinyastaḥ kuca-kumbhayoḥ kurvalaya-śreṇī-kṛto garbhakaḥ |
aṅge carcitam añjanaṃ vinihitā kastūrikā netrayoḥ
kaṃsārer abhisāra-sambhrama-bharān manye jagad vismṛtam // RUnm_11.40 //

yathā vā, śrī-daśame (10.29.7)-
limpantyaḥ pramṛjantyo'nyā añjantyaḥ kāś ca locane |
vyatyasta-vastrābharaṇāḥ kāścit kṛṣṇāntikaṃ yayuḥ // RUnm_11.41 //

adhīnasyāpi sevāyāṃ kāntasyānabhinandanam |
vibhramo vāmatodrekāt syād ity ākhyāti kaścana // RUnm_11.42 //

yathā-

tvaṃ govinda mayāsi kiṃ nu kavarī-bandhārtham abhyarthitaḥ
kleśenālam abaddha eva cikura-stomo mudaṃ dogdhi me |
vaktrasyāpi na mājjanaṃ kuru ghanaṃ gharmāsu me rocate
naivottaṃsaya mālatīr mama śiraḥ khedaṃ bhareṇāpsyati // RUnm_11.43 //

atha kilakiñcitam-
garvābhilāṣa-rudita-smitāsūyā-bhaya-krudhām |
saṅkarī-karaṇaṃ harṣād ucyate kila-kiñcitam // RUnm_11.44 //

yathā-

mayā jātollāsaṃ priya-sahacarī locana-pathe
balān nyaste rādhā-kuca-mukulayoḥ pāṇi-kamale |
udañcad-bhrū-bhedaṃ sapulakam avaṣṭambhi valitaṃ
smrāmy antas tasyāḥ smita-rudita-kānta-dyuti mukham // RUnm_11.45 //

yathā vā dāna-keli-kaumudyāṃ (1)-

antaḥ-smeratayojjvalā jala-kaṇa-vyākīrṇa-pakṣmāṅkurā
kiñcit pāṭalitāñcalā rasikatotsiktā puraḥ kuñcatī |
ruddhāyāḥ pathi mādhavena madhura-vyābhugna-tārottarā
rādhāyāḥ kilakiñcita-stavakinī dṛṣṭiḥ śriyaṃ vaḥ kriyāt // RUnm_11.46 //

atha moṭṭāyitam-
kānta-smaraṇa-vārtādau hṛdi tad-bhāva-bhāvataḥ |
prākaṭyam abhilāṣasya moṭṭāyitam udīryate // RUnm_11.47 //

yathā-

na brūte klama-bījam ālibhir alaṃ pṛṣṭāpi pālī yadā
cāturyeṇa tad-agratas tava kathā tābhis tadā prastutā |
tāṃ pītāmbara jṛmbhamāṇa-vadanāmbhojā kṣaṇaṃ śṛṇvatī
bimboṣṭhī pulakari viḍambitavatī phullāṃ kadamba-śriyam // RUnm_11.48 //

atha kuṭṭamitam-
stanādharādi-grahaṇe hṛt-prītāv api sambhramāt |
bahiḥ krodho vyathitavat proktaṃ kuṭṭamitaṃ budhaiḥ // RUnm_11.49 //

yathā-

karauddhatyaṃ hanta sthagaya kavarī me vighaṭate
dukūlaṃ ca nyañcaty aghahara tavāstāṃ vihasitam |
kim ārabdhaḥ kartuṃ tam anavasare nirdaya madāt
patāmy eṣā pī̀ade vitara śayituṃ me kṣaṇam api // RUnm_11.50 //

yathā vā-

na bhrū-latāṃ kuṭilaya kṣipa naiva hastaṃ
vaktraṃ ca kaṇṭakita-gaṇḍam idaṃ na rundhi |
prīṇātu sundari tavādhara-bandhu-jīve
pītvā madhuni madhure madhusūdno'sau // RUnm_11.51 //

atha bibbokaḥ-- bibboko māna-garvābhyāṃ syād abhīṣṭe'py anādaraḥ // RUnm_11.52 //

tatra garveṇa, yathā-

priyokti-lakṣeṇa vipakṣa-sannidhau
svīkāritāṃ paśya śikhaṇḍa-maulinā |
śyāmātivāmā hṛdayaṅgamām api
srajaṃ darāghrāya nirāsa helayā // RUnm_11.53 //

yathā vā-

sphuraty agre tiṣṭhan sakhi tava mukha-ksipta-nayanaḥ
pratīkṣāṃ kṛtvāyaṃ bhavad-avasarasyāgha-damanaḥ |
dṛśoccair gāmbhīrya-grathita-guru-helā-gahanayā
hasantīva kṣīve tvam iha vanamālāṃ racayasi // RUnm_11.54 //

mānena, yathā-

hariṇā sakhi cāṭu-maṇḍalīṃ
kriyamāṇām avamanya manyutaḥ |
na vṛthādya suśikṣitām api
svayam adhyāpaya gauri śārikām // RUnm_11.55 //

atha lalitam-
vinyāsa-bhaṅgi-raṅgānāṃ bhrū-vilāsa-manoharāḥ |
sukumārā bhaved yatra lalitaṃ tad-udīritam // RUnm_11.56 //

yathā-

subhrū-bhaṅgam ananaṅga-bāṇa-jananīr ālokayantī latāḥ
sollāsaṃ pada-paṅkaje diśi diśi preṅkholayanty ujjvalā |
gandhākṛṣṭa-dhiyaḥ kareṇa mṛdunā vyādhunvatī ṣaṭ-padān
rādhā nandati kuñja-kandara-taṭe vṛndāvana-śrīr iva // RUnm_11.57 //

atha vikṛtam-
hrī-mānerṣyādibhir yatra nocyate sva-vivakṣitam |
vyajyate ceṣṭayaivedaṃ vikṛtaṃ tad vidur budhāḥ // RUnm_11.58 //

tatra hriyā, yathā-

niśamayya mukunda manmukhā-
dbhavad-abhyarthitam atra sundarī |
na girābhinanda kintu sā
pulakenaiva kapola-śobhinā // RUnm_11.59 //

yathā vā-

na para-puruse dṛṣṭi-ksepo varākṣi tavocita-
stvam asi kulajā sādhvī vaktraṃ prasīda vivartaya |
iti pathi mayā narmaṇy ukte harer nava-vīkṣaṇe
sadayam udayat-kārpaṇyaṃ mām avaikṣata rādhikā // RUnm_11.60 //

mānena, yathā-

mayāsaktavati prasādana-vidhau vismṛtya candra-grahaṃ
tad-vijñapti-samutsukāpi vijahau maunaṃ na sā māninī |
kintu śyāmala-ratna-sampuṭa-dalenāvṛtya kiñcin mukhaṃ
satyā smārayati sma vismṛtam asau mām auparāgīṃ śriyam // RUnm_11.61 //

īrsyayā, yathā-

vitara taskari me muralīṃ hṛtā-
miti mad-uddhara-jalpa-vivṛttayā |
bhrū-kuṭi-bhaṅguram arka-sutā-taṭe
sapadi rādhikayāham udīkṣitaḥ // RUnm_11.62 //

alaṅkārā nigaditā viṃśatir gātra-citta-jāḥ |
amī yathocitaṃ jñeyā mādhave'pi manīṣibhiḥ // RUnm_11.63 //

kaiścid anye'py alaṅkārāḥ proktā nātra mayoditāḥ |
muner asammatatvena kintu dvitayam ucyate |
maugdhyaṃ ca cakitaṃ ceti kiñcin mādhurya-poṣaṇāt // RUnm_11.64 //

tatra maugdhyam- jñātasyāpy ajñavat pṛcchā priyāgre maugdhyam īritam // RUnm_11.65 //

yathā muktā-carite-
kās tā latāḥ kva vā santi kena vā kila ropitāḥ |
nātha mat-kaṅkaṇa-nyastaṃ yāsāṃ muktāphalaṃ phalam // RUnm_11.66 //

cakitam- priyāgre cakitaṃ bhīter asthāne'pi bhayaṃ mahat // RUnm_11.67 //

yathā-

rakṣa rakṣa muhur eṣa bhīṣaṇo
dhāvati śravaṇa-campakaṃ mama |
ity udīrya madhupād viśaṅkitā
sasvaje hariṇa-locanā harim // RUnm_11.68 //

ity alaṅkāra-vivṛtiḥ

atha udbhāsvarāḥ

udbhāsante svadhānīti proktā udbhāsvarā budhaiḥ // RUnm_11.69 //

nīvy-uttarīya-dhammilla-sraṃsanaṃ gātra-moṭanam |
jṛmbhā ghrāṇasya phullatvaṃ niśvāsādyāś ca te matāḥ // RUnm_11.70 //

tatra nīvi-sraṃsanaṃ, yathā vidagdha-mādhave(7.41)--

nairañjanyam upeyatuḥ parigalan-modāśruṇī locane
svedoddhūta-vilepanaṃ kila kuca-dvandvaṃ jahau rāgitām |
yogautsukyam agād uraḥ sphurad iti prekṣyodayaṃ saṅgināṃ
rādhe nīvir iyaṃ tava ślatha-guṇā śaṅke mumukṣāṃ dadhe // RUnm_11.71 //

uttarīya-sraṃsanaṃ, yathā-

tava hṛdi mama rāgāt ko'pi rāgo gariṣṭhaḥ
sphurati tad apasṛtya vyaktam etaṃ karomi |
iti khalu hṛdayāt te rādhike rodhakāri
cyutam iva purato me mañju māñjiṣṭha-vāsaḥ // RUnm_11.72 //

dhammilla-sraṃsanaṃ, yathā-

sphurati mura-dviṣi purato
durātmanām api vimuktide gauri |
nādbhutam idaṃ yadīyuḥ
saṃyaminas te kacā muktim // RUnm_11.73 //

gātra-moṭanaṃ, yathā-

vrajāṅgane vallava-puṅgavasya
puraḥ kuraṅgī-nayanā salīlam |
apy aṅga-bhaṅgaṃ kila kurvatīya-
manaṅga-bhaṅgaṃ tarasā vyatānīt // RUnm_11.74 //

jṛmbhā, yathā-

puṣpair avetya viśikhair bhavatīm asādhyāṃ
sādhvīm adhītya madanaḥ kila jṛmbhaṇāstrām |
candrāvali prasabham eva vaśīcakāra
yad goṣṭha-sīmani muhuḥ sakhi jṛmbhase'dya // RUnm_11.75 //

ghrāṇa-phullatvaṃ, yathā-

racita-śikhara-śobhārambham ambhoruhākṣī
śvasita-pavana-dolāndolinā mauktikena |
puṭa-yugam atiphullaṃ bibhratī nāsikāyāṃ
mama manasi vilagnā darśanād eva rādhā // RUnm_11.76 //

yadyapy ete viśeṣāḥ syur moṭṭāyita-vilāsayoḥ |
śobhā-viśeṣa-poṣitvāt tathāpi pṛthag īritāḥ // RUnm_11.77 //

atha vācikāḥ-
ālāpaś ca vilāpaś ca saṃlāpaś ca pralāpakaḥ |
anulāpo'palāpaś ca sandeśaś cātideśakaḥ // RUnm_11.78 //

apadeśopadeśau ca nirdeśo vyapadeśakaḥ |
kīrtitā vacanārambhā dvādaśāmī manīṣibhiḥ // RUnm_11.79 //

tatra ālāpaḥ- cāṭu-priyoktir ālāpaḥ // RUnm_11.80 //

yathā śrī-daśame(10.29.40)-

kā stry aṅga te kala-padāyata-mūrcchitena
sammohitā æryapadavīṃ na calet trilokyām |
trailokya-saubhagam idaṃ ca nirīkṣya rūpaṃ
yad go-dvija-druma-mṛgān pulakāny abibhrat // RUnm_11.81 //

yathā vā vidagdha-mādhave (5.31)-
kaṭhorā bhava mṛdvī vā prāṇās tvam asi rādhike |
asti nānyā cakorasya candralekhāṃ vinā gatiḥ // RUnm_11.82 //

atha vilāpaḥ- vilāpo duḥkhajaṃ vacaḥ // RUnm_11.83 //

yathā śrī-daśame (10.47.47)-
paraṃ saukhyaṃ hi nairāśyaṃ svairiṇy apy āha piṅgalā |
taj jānatīnāṃ naḥ kṛṣṇe tathāpy āśā duratyayā // RUnm_11.84 //

saṃlāpaḥ |
ukti-pratyuktimad-vākyaṃ saṃlāpa iti kīrtyate // RUnm_11.85 //

yathā padyāvalyāṃ (269)--

uttiṣṭhārāt tarau me taruṇi mama taroḥ śaktir ārohaṇe kā
sākṣād ākhyāmi mugdhe taraṇim iha raver ākhyayā kā ratir me |
vārteyaṃ nau-prasaṅge katham api bhavitā nāvayoḥ saṅgamārthā
vārtāpīti smitāsyaṃ jita-girim ajitaṃ rādhayārādhayāmi // RUnm_11.86 //

pralāpaḥ |
vyarthālāpaḥ pralāpaḥ syāt // RUnm_11.87 //

yathā-

karoti nādaṃ muralī ralī ralī
vrajāṅganā-hṛn-mathanaṃ thanaṃ thanam |
tato vidūnā bhajate jate jate
hare bhavantaṃ lalitā litā litā // RUnm_11.88 //

anulāpaḥ- anulāpo muhur vacaḥ // RUnm_11.89 //

yathā-

kṛṣṇaḥ kṛṣṇo nahi nahi tāpiñcho'yaṃ
veṇur veṇur nahi nahi bhṛṅgodghoṣaḥ |
guñjā guñjā nahi nahi bandhūkālī
netre netre nahi nahi padma-dvandvam // RUnm_11.90 //

apalāpaḥ |
apalāpas tu pūrvoktasyānyathā yojanaṃ bhavet // RUnm_11.91 //

yathā-
phullojjvala-vana-mālaṃ kāmayate kā na mādhavaṃ pramadā |
haraye spṛhayasi rādhe nahi nahi vairiṇi vasantāya // RUnm_11.92 //

sandeśaḥ- sandeśas tu proṣitasya sva-vārtā-preṣaṇaṃ bhavet // RUnm_11.93 //

yathā-
vyāhara mathurānāthe mama sandeśa-prahelikāṃ pāntha |
vikalā kṛtā kuhūbhir labhate candrāvalī kva layam // RUnm_11.94 //

atideśaḥ- so'tideśas tad uktāni mad-uktānīti yad vacaḥ // RUnm_11.95 //

yathā-

vṛthā vṛthās tvaṃ vicikitsitāni
mā gokulādhīśvara-nandanātra |
gāndharvikāyā giram antarasthāṃ
vīṇeva gītiṃ lalitā vyanakti // RUnm_11.96 //

atha apadeśaḥ- anyārtha-kathanaṃ yat tu so'padeśa itīritaḥ // RUnm_11.97 //

yathā-

yat te vikṣatam ujjvalaṃ pṛthu-phala-dvandvaṃ navā dāḍimī
bhṛṅgeṇa vraṇitaṃ madhūni pibatā tāmraṃ ca puṣpa-dvayam |
ity ākarṇya sakhī-giraṃ guru-janāloke kila śyāmalā
cailena stanayor yugaṃ vyavadadhe danta-cchadau pāṇinā // RUnm_11.98 //

upadeśaḥ- yat tu śikṣārtha-vacanam upadeśaḥ sa ucyate // RUnm_11.99 //

yathā chando-mañjaryām-

mugdhe yauvana-lakṣmīr vidyud-vibhrama-lolā
trailokyādbhuta-rūpo govindo'tidurāpaḥ |
tad-vṛndāvana-kuñje guñjad-bhṛṅga-sanāthe
śrī-nāthena sametā svacchandaṃ kuru kelim // RUnm_11.100 //

nirdeśaḥ- nirdeśas tu bhavet so'yam aham ity ādi-bhāṣaṇam // RUnm_11.101 //

yathā-
seyaṃ me bhaginī rādhā laliteyaṃ ca me sakhī |
viśākheyam ahaṃ kṛṣṇa tisraḥ puṣpārtham āgatāḥ // RUnm_11.102 //

vyapadeśaḥ- vyājenātmābhilāṣoktir vyapadeśa itīryate // RUnm_11.103 //

yathā-
vilasan-navaka-stavakā kāmya-vane paśya mālatī milati |
katham iva cumbasi tumbīm athavā bhramaro'si kiṃ brūmaḥ // RUnm_11.104 //

anubhāvā bhavanty ete rase sarvatra vācikāḥ |
mādhuryādhikya-poṣitvād ihaiva parikīrtitāḥ // RUnm_11.105 //

iti śrī-śrī-ujjvala-nīlamaṇau anubhāva-prakaraṇam ||11||

(12)

atha sāttvika-prakaraṇam

tatra stambhaḥ, sa harṣād, yathā dāna-keli-kaumudyām (36)-

abhyukṣya niṣkaṃ patayālunā muhuḥ
svedena niṣkampatayā vyavasthitā |
pañcālikā kuñcita-locanā kathaṃ
pañcālikā-dharmam avāpa rādhikā // RUnm_12.1 //

bhayād, yathā-
ghana-stanita-cakreṇa cakiteyaṃ ghana-stanī |
babhūva harim āliṅgya niścalāṅgī vrajāṅganā // RUnm_12.2 //

-- digdho'yam | āścaryād, yathā-

tava madhurima-sampadaṃ vilakṣa
trijagad-alakṣya-tulāṃ mukunda rādhā |
kalaya hṛdi balavac-camatkriyāsau
samajani nirnimiṣā ca niścalā ca // RUnm_12.3 //

viṣādād, yathā-

vilambam ambhoruha-locanasya
vilokya sambhāvita-vipralambhā |
saṅketa-gehasya nitāntam aṅke
citrāyitā tatra babhūva citrā // RUnm_12.4 //

amarṣād, yathā-

mādhavasya parivartita-gotrāṃ
śyāmalā niśi giraṃ niśamayya |
deva-yoṣid iva nirnimiṣākṣī
chāyayā ca rahitā kṣaṇam ayāsīt // RUnm_12.5 //

atha svedaḥ, sa harṣād, yathā viṣṇu-purāṇe (5.13.55)-
gopī-kapola-saṃśleṣam abhipatya harer bhujau |
pulakodgama-śasyāya svedāmbu-ghanatāṃ gatau // RUnm_12.6 //

yathā vā-

dhruvam ujjvala-candra-kānta-yaṣṭyā
vidhinā mādhava nirmitāsti rādhā |
yad udañcati tāvakāsya-candre
dravatāṃ sveda-bhara-cchalād bibharti // RUnm_12.7 //

bhayād, yathā-

mā bhūr viśākhe taralā vidūrataḥ
patis tavāsau niviḍā latā-kuṭi |
mahā prayatnena kṛtāḥ kapolayoḥ
svedoda-bindur makarīr vilumpati // RUnm_12.8 //

krodhād, yathā-

khinnāpi gotra-skhalanena pālī
śālīna-bhāvaṃ chalato vyatānīt |
tathāpi tasyāḥ paṭam ārdrayantī
svedāmbu-vṛṣṭiḥ kurdham ācacakṣe // RUnm_12.9 //

atha romāñcaḥ | sa āścaryād, yathā-

cumbantam ālokya camuru-cakṣuṣāṃ
camūramūṣāṃ yugapan-madhura-dviṣam |
vyomāṅgane tatra surāṅganāvalī-
romāñcitā vistṛta-dṛṣṭir ābabhau // RUnm_12.10 //

harṣād, yathā śrī-daśame (10.32.8)-
taṃ kācin netrarandhreṇa hṛdikṛtya nimīlya ca |
pulakāṅgulyupaguhyās te yogīvānandasamplutā // RUnm_12.11 //

yathā vā śrī-rukmiṇī-svayaṃvare-

romāṇi sarvāṇy api bāla-bhāvāt
priya-śriyaṃ draṣṭum ivotsukāni |
tasyās tadā korakitāṅga-yaṣṭer
udgrīvikādānam ivāmbabhuvan // RUnm_12.12 //

bhayād, yathā-

parimala-caṭule dvirepha-vṛnde
mukham abhidhāvati kampitāṅga-yaṣṭiḥ |
vipula-pulaka-pālir adya pālī
harim adharīkṛta-hrī-dhūr āliliṅga // RUnm_12.13 //

atha svara-bhaṅgaḥ, sa viṣādād yathā śrī-gīta-govinde (6.10)-

vipula-pulaka-pāliḥ sphīta-sīt-kāram antar-
janita-jaḍimam-kāku-vyākulaṃ vyāharantī |
tava kitava vidhāyāmanda-kandarpa-cintāṃ
rasa-jala-nidhi-magnā dhyāna-lagnā mṛgakṣī // RUnm_12.14 //

vismayād, yathā-

guru-sambhrama-stimita-kaṇṭhayā mayā
kara-saṃjñayāpi bahudhāvabodhitā |
na punas tvam atra hari-veṇu-vādane
pulakān vilokitavatī latāsv api // RUnm_12.15 //

amarṣād, yathā-

preyasyaḥ paramādbhutāḥ kati na me dīvyanti goṣṭhāntare
tāsāṃ nojjvala-narma-bhaṅgibhir api prāpto'smi tuṣṭiṃ tathā |
dvitrair adya muhus taraṅgad-adhara-grastārdha-varṇair yathā
rādhāyāḥ sakhi roṣa-gadgada-padair ākṣepa-vāg-bindubhiḥ // RUnm_12.16 //

harṣād, yathā śrī-rukmiṇī-svayaṃvare-

paśyema taṃ bhūya iti bruvāṇāṃ
sakhīṃ vacobhiḥ kila sā tatarja |
na prīti-karṇe-japatāṃ gatāni
vidāmbabhūva smara-vaikṛtāni // RUnm_12.17 //

bhīter, yathā-

prathama-saṅgama-narmaṇi sādhvasa-
skhalitayāpi girā sakhi rādhikā |
nava-sudhā-hradinīṃ madirekṣaṇā
śruti-taṭe mama kāñcid avīvahat // RUnm_12.18 //

atha vepathuḥ, sa trāsena, yathā-

keśavo yuvati-veśa-bhāg ayaṃ
bāliśaḥ kila patis tavāgrataḥ |
rādhike tad api mūrtir adya te
kiṃ pravāta-kadalī-tulāṃ dadhe // RUnm_12.19 //

amarṣeṇa, yathā-

yadi kupitāsi na padme
kiṃ tunur utkampate prasabham |
vicalati kuto nivāte
dīpa-śikhā nirbhara-snigdhā // RUnm_12.20 //

harṣeṇa, yathā-

vallava-rāja-kumāre
milite purataḥ kim ātta-kampāsi |
tava peśalāsmi pārśve
laliteyaṃ pariharātaṅkam // RUnm_12.21 //

atha vaivarṇyam, tad-viṣādād, yathā-

madhurimabharair muktasyālaṃ kalaṅkita-kuṅkumair-
rdvirada-radana-śreṇīm ābhāṃ cirāya vitanvataḥ |
vidhur api tulām āptas tasyā mukhasya bakīripo
vada param ataḥ sāraṅgyākṣyāḥ kim asti viḍambanam // RUnm_12.22 //

roṣād, yathā-

vilasati kila vṛndāraṇya-līlā-vihāre
kathaya katham akāṇḍe tāmra-vaktrāsi vṛttā |
prasarad-udaya-rāga-grasta-pūrṇendu-bimbā
kim iva sakhi niśīthe śāradī jāyate dyauḥ // RUnm_12.23 //

bhīter, yathā-

krīḍantyās taṭa-bhuvi mādhavena sārdhaṃ
tatrārāt patim avalokya viklavāyāḥ |
rādhāyās tanum anu kālimā tathāsīt
teneyaṃ kim api yathā na paryacāyi // RUnm_12.24 //

atha aśru, tatra harṣād, yathā śrī-gīta-govinde (11.32)-

atikramyāpāṅgaṃ śravaṇa-patha-paryanta-gamana-
prayāsenevākṣṇos taralatara-tāraṃ gamitayoḥ |
idānīṃ rādhāyāḥ priyatama-samāloka-samaye
papāta svedāmbu-prasara iva harṣāśru-nikaraḥ // RUnm_12.25 //

phulla-gaṇḍaṃ saromāñcaṃ bāṣpam ānandajaṃ matam // RUnm_12.26 //

roṣād, yathā-

prātar muradviṣam uraḥ-sphurad-anya-nārī-
patrāṅkura-prakara-lakṣmaṇam īkṣamāṇā |
aprocya kiñcid api kuñcita-dṛṣṭir eṣā
roṣāśru-bindu-bharam indumukhī mumoca // RUnm_12.27 //

yathā vā bilvamaṅgale-

rādhe'parādhena vinaiva kasmād
asmāsu vācaḥ paruṣā ruṣā te |
aho kathaṃ te kucayoḥ prathante
hārānukārās taralāśru-dhārāḥ // RUnm_12.28 //

śiraḥ-kampi sa-niśvāsaṃ sphurad-oṣṭha-kapolakam |
kaṭākṣa-bhrū-kuṭī-vaktraṃ strīṇām īrṣyottha-rodanam // RUnm_12.29 //

viṣādād, yathā padyāvalyām (349)-

malinaṃ nayanāñjanāmbubhir
mukhacandraṃ karabhoru mā kuru |
karuṇāvaruṇālayo haris
tvayi bhūyaḥ karuṇāṃ vidhāsyati // RUnm_12.30 //

atha pralayaḥ, sa sukhena, yathā-

jaṅghe sthāvaratāṃ gate parihṛta-spandā dvayī netrayoḥ
kaṇṭha kuṇṭhitaa-nisvano vighaṭita-śvāsā ca nāsā-puṭī |
rādhāyāḥ parama-pramoda-sudhayā dhautaṃ puro mādhave
sākṣātkāram ite mano'pi munivan manye samādhiṃ dadhe // RUnm_12.31 //

duḥkhena, yathā lalita-mādhave (3.61)-

daṃśaḥ kaṃsa-nṛpasya vakṣasi ruṣā kṛṣṇorageṇārpyatāṃ
dūre goṣṭha-taḍāga-jīvanam ito yenāpajahre hariḥ |
hā dhik kaḥ śaraṇaṃ bhaven mṛdi luṭhad-gātrīyam antaḥ-klamād
ābhīrī-śapharī-tatiḥ śithilita-śvāsormir āmīlati // RUnm_12.32 //

atha eṣu dhūmāyitāḥ-

surāṅgane sakhi madhurāpur āṅgane
puraḥ purātana-puruṣasya vīkṣayā |
tavākṣiṇī jala-kaṇa-sākṣiṇī kutaḥ
kathaṃ punaḥ pulaki ca gaṇḍa-maṇḍalam // RUnm_12.33 //

jvalitāḥ-

sakhi stabdhībhāvaṃ bhajati nitarām uru-yugalaṃ
tanu-jālī harṣaṃ yugam api tavākṣṇoḥ sarasatām |
tad-unnītaṃ dhanye rahasi kara-paṅkeruha-talaṃ
prapannas te diṣṭyā nalina-mukhi nīlo nidhir abhūt // RUnm_12.34 //

atha dīptāḥ, yathā vidagdha-mādhave (1.36)-

kṣauṇiṃ paṅkilayanti paṅkaja-rucor akṣṇoḥ payo-bindavaḥ
śvāsās tāṇḍavayanti pāṇḍu-vadane dūrād urojāṃśukam |
mūrtiṃ danturayanti santatam amī romāñca-puñjāś ca te
manye mādhava-mādhurī-śravaṇayor abhyāsam abhyāyayau // RUnm_12.35 //

uddīptāḥ-

snātā netraja-nirjhareṇa dadhatī svedāmbu-muktāvaliṃ
romāñcotkara-kañcukena nicitā śrī-khaṇḍa-pāṇḍu-dyutiḥ |
khañjan-mañjula-bhāratī savayasā yuktā sphuratīty asau
sajjā te nava-saṅgamāya lalitā stambhāśritā vartate // RUnm_12.36 //

uddīptānāṃ bhidā eva sūddīptāḥ santi kutracit |
sāttvikāḥ paramotkarṣa-koṭim atraiva bibhrati // RUnm_12.37 //

yathā-

svedair darśia-durdinā vidadhatī bāṣpābubhir nistṛṣo
vatsīraṅga-ruhālibhir mukukinī-phullābhir āmūlataḥ |
śrutvā te muralīṃ tathābhavad iyaṃ rādhā yathārādhyate
mugdhair mādhava bhāratī-pratikṛtir bhrāntyādya vidyārthibhiḥ // RUnm_12.38 //

iti śrī-śrī-ujjvala-nīlamaṇau sāttvika-prakaraṇam ||12||

(13)

atha vyabhicāri-prakaraṇam

nirvedādyāstrayastriṃśad-bhāvā ye parikīrtitāḥ |
augryalasye vinā te'tra vijñeyā vyabhicāriṇaḥ // RUnm_13.1 //

sakhyādiṣu nija-premāpy atra sañcāritāṃ vrajet // RUnm_13.2 //

sākṣād-aṅgatyā neṣṭā kintv atra maraṇādayaḥ |
vardhyamānās tu yuktyāmī guṇatām upacinvate // RUnm_13.3 //

tatra nirvedaḥ, sa mahārtyā, yathā vidagdha-mādhave (2.41)-

yasyotsaṅga-sukhāśrayā śithilatā gurvī gurubhyas trapā
prāṇebhyo'pi suhṛttamāḥ sakhi tathā yūyaṃ parikleśitāḥ |
dharmaḥ so'pi mahān mayā na gaṇitaḥ sādhvībhir adhyāsito
dhig dhairyaṃ tad-upekṣitāpi yad ahaṃ jīvāmi pāpīyasī // RUnm_13.4 //

viprayogeṇa, yathā uddhava-sandeśe (81)-

na kṣodīyān api sakhi mama premagandho mukunde
krandantīṃ māṃ nijaśubhagatākhyāpanāya pratīhi |
khelatvamśīvalayinamanālokya taṃ vaktrabimbaṃ
dhvastālambā yadahamahaha prāṇakīṭam bibharmi // RUnm_13.5 //

īrsyayā, yathā-
nātmānam ākṣipa tvaṃ mlāyad-vadanā gabhīra-garimāṇam |
sakhi nāntaraṃ kṣitau kaś candrāvali-tārayor vetti // RUnm_13.6 //

atha viṣādaḥ | sa iṣṭānavāptito, yathā vidagdha-mādhave (2.56)-

pītaṃ navāg amṛtam adya harer aśaṅkaṃ
nyastaṃ mayādya vadane na dṛg-añcalaṃ ca |
ramye cirād avasare sakhi labdha-mātre
hā durvidhir virurudhe jaratī cchalena // RUnm_13.7 //

yathā va śrī-daśame (10.21.7)-

akṣaṇvatāṃ phalam idaṃ na paraṃ vidāmaḥ
sakhyaḥ paśūn anuviveśatayor vayasyaiḥ |
vaktraṃ vrajeśa-sutayor anuveṇu-juṣṭaṃ
yair vā nipītam anurakta-kaṭākṣa-mokṣam // RUnm_13.8 //

prārabdha-kāryāsiddher, yathā śrī-gīta-govinde (2.10)-

gaṇayati guṇa-grāmaṃ bhrāmaṃ bhrāmād api nehate
vahati ca paritoṣaṃ doṣaṃ vimuñcati dūrataḥ |
yuvatiṣu valat-tṛṣṇe kṛṣṇe viharati māṃ vinā
punar api mano vāmaṃ kāmaṃ karoti karomi kim // RUnm_13.9 //

vipattito, yathā lalita-mādhave (3.26)-

nipītā na svairaṃ śruti-puṭikayā narma-bhaṇitir
na dṛṣṭā niḥśaṅkaṃ sumukhi mukha-paṅkeruha-rucaḥ |
harer vakṣaḥ-pīṭhaṃ na kila ghanam āliṅgitam abhūd
iti dhyāyaṃ dhyāyaṃ sphuṭati luṭhad antar mama manaḥ // RUnm_13.10 //

aparādhād, yathā-

harer vacasi sūnṛte na nihitā śrutir vāmayā
tathā dṛg api nārpitā praṇati-bhāji tasmin puraḥ |
hitoktir api dhik-kṛtā priya-sakhī muhus tena me
jvalaty ahaha murmura-jvalana-jāla-ruddhaṃ manaḥ // RUnm_13.11 //

atha dainyam | tad duḥkhena, yathā bilvamaṅgale-

ayi murali mukunda-smera-vaktrāravinda-
śvasan-rasa-rasajñe tvāṃ namaskṛtya yāce |
madhuram adhara-bimbaṃ prāptavatyāṃ bhavatyāṃ
kathaya rahasi karṇe mad-daśāṃ nanda-sūnoḥ // RUnm_13.12 //

yathā vā, śrī-daśame (10.29.38)-

tan naḥ prasīda vṛjinārdana te æṅghrimūlaṃ
prāptā visṛjya vasatīs tvadupāsanāśāḥ |
tvat-sundara-smita-nirīkṣaṇa-tīvra-kāma-
taptātmanāṃ puruṣa-bhūṣaṇa dehi dāsyam // RUnm_13.13 //

trāsena, yathā-

api kara-dhutibhir mayāpanunno
mukhamayam añcati cañcalo dvirephaḥ |
aghadamana mayi prasīda vande
kuru karuṇām avarundhi duṣṭam enam // RUnm_13.14 //

aparādhena, yathā-

āli tathyam aparāddham eva te
duṣṭa-māna-phaṇi-daṣṭayā mayā |
piñcha-maulir adhunānumīyatāṃ
māmakīnam anavekṣya dūṣaṇam // RUnm_13.15 //

atha glāniḥ, sā śrameṇa, yathā-

vyātyukṣīm aghamathanena paṅkajākṣī
kurvāṇā kim api sakhīṣu sasmitāsu |
kṣāmāṅgī maṇi-valayaṃ skhalat karāntāt
kālindī-payasi rurodha nādya rādhā // RUnm_13.16 //

ādhinā, yathā haṃsadūte (95)-

pratīkārārambha-ślatha-matibhir udyat-pariṇater
vimuktāyā vyakta-smara-kadana-bhājaḥ parijanaiḥ |
amuñcantī saṅgaṃ kuvalaya-dṛśaḥ kevalam asau
balād adya prāṇān avati bhavāśā-sahacarī // RUnm_13.17 //

ratena, yathā śrī-gīta-govinde (12.12)-

mārāṅke rati-keli-saṅkula-raṇārambhe tayā sāhasa-
prāyaṃ kānta-jayāya kiṃcid upari prārambhi yat-sambhramāt |
niṣpandā jaghana-sthalī śithilitā dor-vallir utkampitaṃ
vakṣo mīlitam akṣi pauruṣa-rasaḥ strīṇāṃ kutaḥ sidhyati // RUnm_13.18 //

atha śramaḥ | so'dhvano, yathā padyāvalyāṃ (211)-

dvitraiḥ keli-saroruhaṃ tri-caturair dhammilla-mallī-srajaṃ
kaṇṭhān mauktika-mālikāṃ tad anu ca tyaktvā padaiḥ pañcamaiḥ |
kṛṣṇa-prema-vighūrṇitāntaratayā dūrābhisārāturā
tanvaṅgī nirupāyam adhvani paraṃ śreṇībharaṃ nindati // RUnm_13.19 //

nṛtyād, yathā-

śithila-gati-vilāsās tatra hallīśa-raṅge
hari-bhuja-parighāgra-nyasta-hastāravindāḥ |
śrama-lulita-lalāṭa-śliṣṭa-līlālakāntāḥ
pratipadam anavadyāḥ siṣvidur vedimadhyāḥ // RUnm_13.20 //

ratād, yathā-

ahaha bhujayor dvandvaṃ mandaṃ babhūva viśākhike
samajani ghana-svedaṃ cedaṃ yugaṃ tava gaṇḍayoḥ |
dhṛta-madhurima-sphūrti-mūrtis tathāpi varānane
pramada-sudhayākrāntaṃ svāntaṃ mama praṇayaty asau // RUnm_13.21 //

atha madaḥ | sa madhupānajo, yathā-

yā hriyā hari-puro mukha-mudrāṃ
bhaṅktu-madhya-vasasau na kadāpi |
sa papāṭha caṭulaṃ madhu pītvā
śārikeva paśupāla-kiśorī // RUnm_13.22 //

atha garvaḥ | sa saubhāgyena, yathā-

muñcan mitra-kadamba-saṅgam abhajann apy utsukāḥ preyasī-
reṣa dvāri haris tvad-ānana-taṭī-nyastekṣaṇas tiṣṭhati |
yūthibhir makarākṛti smita-mukhī tvaṃ kurvatī kuṇḍalaṃ
gaṇḍodyat-pulakā dṛśo'pi na kil kṣīve kṣipasy añcalam // RUnm_13.23 //

rūpeṇa, yathā-

candrāvalī-vadana-candra-marīci-puñjaṃ
kaḥ stotum apy atipaṭu kṣamate kṣamāyām |
yenādya piñcha-mukuṭo'pi niketa-vāṭī-
paryanta-kānana-kuṭira-caraḥ kṛto'yam // RUnm_13.24 //

yathā vā vidagdha-mādhave (7.27)-
sahacari vṛṣabhānujayā prādurbhāve varatviṣopagate |
candrāvalī-śatāny api bhavanti nirdhūta-kāntīni // RUnm_13.25 //

guṇena, yathā-

ramayantu tāvad amalai-
rdhvanibhir gopī-kapotikā kṛṣṇam |
iha lalitā-kala-kaṇṭhī
kalaṃ na yāvat prapañcayati // RUnm_13.26 //

sarvottamāśrayeṇa, yathā śrī-viṣṇu-purāṇe (5.30.51)
jānāmi te patiṃ śatruṃ jānāmi tradaśeśvaram |
pārijātaṃ tathāpy enaṃ mānuṣī hārayāmi te // RUnm_13.27 //

iṣṭa-lābhena, yathā-
namrā na bhavatu vaṃśī mukunda-vaktrendu-mādhurī-rasikā |
tvaṃ durlabha-tad-gandhā laguḍi vṛthā stabdhatāṃ vahasi // RUnm_13.28 //

yathā vā śrī-daśame (10.83.29)-

unnīya vaktram uru-kuntala-kuṇḍala-tviḍ-
gaṇḍa-sthalaṃ śiśira-hāsa-kaṭākṣa-mokṣaiḥ |
rājño nirīkṣya paritaḥ śanakair murārer
aṃse ænurakta-hṛdayā nidadhe sva-mālām // RUnm_13.29 //

atha śaṅkā, sā cauryeṇa, yathā-

harantī nidrāṇe madhubhidi karāt keli-muralīṃ
latotsaṅge līnā ghana-tamasi rādhā cakitadhīḥ |
niśi dhvānte śānte śarada-amala-candra-dyutim uṣā-
masau nirmātāraṃ sva-vadana-rucāṃ nindati vidhim // RUnm_13.30 //

aparādhād, yathā lalita-mādhave (2.4)-

uttāmyantī viramati tamastoma-sampat-prapañce
nyañcan-mūrdhā sarabhasam asau srasta-veṇīvṛtāṃsā |
manda-spandaṃ diśi diśi dṛśor dvandvam alpaṃ kṣipantī
kuñjād goṣṭhaṃ viśati cakitā vaktram āvṛtya pālī // RUnm_13.31 //

śaṅkā tu pravara-strīṇāṃ bhīrutvād bhaya-kṛd bhavet // RUnm_13.32 //

para-krauryād, yathā vidagdha-mādhave (5.23)-

vyaktiṃ gate mama rahasya-vinoda-vṛtte
ruṣṭo laghiṣṭha-hṛdayas tarasābhimanyuḥ |
rādhāṃ nirudhya sadane vinigūhante vā
hā hanta lambhayati vā yadu-rājadhānīm // RUnm_13.33 //

atha trāsaḥ, sa taḍitā, yathā-

sphūrjite nabhasi bhīrur udyatāṃ
vidyutāṃ dyutim avekṣya kampitā |
sā harer urasi cañcalekṣaṇā
cañcaleva jalade nyalīyata // RUnm_13.34 //

ghora-sattvena, yathā vidagdha-mādhave (5.44)-

karṇottaṃsita-rakta-paṅkaja-juṣo bhṛṅgīpater jhaṅkriyā
bhrāntenādya dṛgañcalena dadhatī bhṛṅgāvalī-vibhramam |
trāsāndolita-dor-latānta-vilasac-cūḍā-jhaṇat-kāriṇī
rādhe vyākulatāṃ gatāpi bhavati modaṃ mamādhyasyati // RUnm_13.35 //

ugra-nisvanena, yathā-

tvam asi mama sakheti kiṃvadantī
mudra cirād bhavatā vyadhāyi tathyā |
mad-urasi rasitair nirasyamānaṃ
yad udita-vepathur arpitādya rādhā // RUnm_13.36 //

atha āvegaḥ, sa priya-darśanajo, yathā lalita-mādhave (2.11)-

sahacari nirātaṅkaḥ ko'yaṃ yuvā mudira-dyutir
vraja-bhuvi kutaḥ prāpto mādyan-mataṅgaja-vibhramaḥ |
ahaha caṭulair utsarpadbhir dṛga-aṅcala-taskarair
mama dhṛtir-dhanaṃ cetaḥ-koṣād viluṇṭhayatīha yaḥ // RUnm_13.37 //

yathā vā tatraiva (6.40)-

upataru lalitāṃ tāṃ pratyabhikṣāya sadyaḥ
prakṛti-madhura-rūpāṃ vīkṣya rādhākṛtiṃ ca |
maṇim api paricinvan śaṅkha-cūḍāvataṃsaṃ
muhur aham udghūrṇaṃ bhūriṇā sambhrameṇa // RUnm_13.38 //

priya-śravaṇajo, yathā lalita-mādhave (1.25)-

dhanye kajjala-mukta-vāma-nayanā padme padoḍhāṅgadā
sāraṅgi dhvanad-eka-nūpura-dharā pāli skhalan-mekhalā |
gaṇḍodyat-tilakā lavaṅgi kamale netrārpitālaktakā
mādhāvottaralaṃ tvam atra muralī dūre kalaṃ kūjati // RUnm_13.39 //

apriya-darśanajo, yathā tatraiva (3.18)-

kṣaṇaṃ vikrośantī viluṭhati śatāṅgasya purataḥ
kṣaṇaṃ bāṣpa-grastāṃ kirati kila dṛṣṭiṃ hari-mukhe |
kṣaṇaṃ rāmasyāgre patati daśanottambhita-tṛṇā
na rādheyaṃ kaṃ vā kṣipati karuṇāmbhodhi-kuhare // RUnm_13.40 //

apriya-śravaṇajo, yathā-

vraja-narapater eṣa kṣattā karoti girā prage
nagara-gataye ghoraṃ ghoṣe ghanāṃ sakhi ghoṣaṇām |
śravaṇa-padavīm ārohantyā yayā kuliśograyā
racitam acirād ābhīrīṇāṃ kulaṃ muhur ākulam // RUnm_13.41 //

-evam anye'py ūhyāḥ |

atha unmādaḥ, sa prauḍhānandād, yathā-

prasīda madirākṣi māṃ sakhi milantam āliṅgituṃ
nirundhi mudira-dyutiṃ nava-yuvānam enaṃ puraḥ |
iti bhramarikām api priya-sakhī-bhramād yācate
samīkṣya harim unmada-pramada-viklavā vallavī // RUnm_13.42 //

virahād, yathā-

kvāpy āndolita-kuntalā viluṭhati kvāpy āṅgulī-bhaṅgata-
stvaṅgad-bhrūr-daśanair vidaśya daśanān kaṃsaṃ śapaty uddhūrā |
kutrāpy adya tamālam uttarala-dhīr ālokya dhāvaty alaṃ
rādhā tvad-viraha-jvareṇa pṛthunā dūnā yadūnāṃ pate // RUnm_13.43 //

atja apasmāraḥ, yathā-

aṅga-kṣepa-vidhāyibhir niviḍatottuṅga-pralāpair alaṃ
gāḍhodvartita-tāra-locana-puṭaiḥ phena-cchaṭodgāribhiḥ |
kṛṣṇa tvad-virahotthitair mama sakhīm antarvikārormibhi-
rgrastāṃ prekṣya vitarkayanti guravaḥ sampraty apasmāriṇīm // RUnm_13.44 //

atha vyādhiḥ, sa yathā rasa-sudhākare (2.52)-

śayyā puṣpa-mayī parāga-mayatām aṅgārpaṇād aśnute
tāmyanty antika-tāla-vṛnta-nalinī-patrāṇi gātroṣmaṇā |
nyastaṃ ca stana-maṇḍale malayajaṃ śīrṇāntaraṃ lakṣyate
kvāthād āśu bhavanti phenila-mukhā bhūṣā-mṛṇālāṅkurāḥ // RUnm_13.45 //

atha mohaḥ, sa harṣād, yathā vidagdha-mādhave (2.6)-

daronmīlan nīlotpala-dala-rucas tasya niviḍād
virūḍhānāṃ sadyaḥ kara-sarasija-sparśa-kutukāt |
vahantī kṣobhāṇāṃ nivaham iha nājñāsiṣam idaṃ
kva vāhaṃ kā vāhaṃ cakara kim ahaṃ vā sakhi tadā // RUnm_13.46 //

yathā va śrī-daśame (10.21.12)-

kṛṣṇaṃ nirīkṣya vanitotsava-rūpa-śīlaṃ
śrutvā ca tat-kvaṇita-veṇu-vicitra-gītam |
devyo vimāna-gatayaḥ smara-nunna-sārā
bhraśyat prasūna-kavarā mumuhur vinīvy // RUnm_13.47 //

viśleṣād, yathā uddhava-sandeśe (117)-

sā palyaṅke kiśalaya-dalaiḥ kalpite tatra suptā
guptā nīra-stavakita-tṛśāṃ cakravālaiḥ sakhīnām |
draṣṭavyā te kraśima-kalitākaṇṭhanālopa-kaṇṭha
spandenāntar-vapur anumita-prāṇa-saṅgā varāṅgī // RUnm_13.48 //

viṣādād, yathā śrī-daśame (10.35.16-17)-

nija-padābja-dalair dhvaja-vajra-
nīrajāṅkuśa-vicitra-lalāmaiḥ |
vraja-bhuvaḥ śamayan khura-todaṃ
varṣma-dhurya-gatir īḍita-veṇuḥ // RUnm_13.49 //

vrajati tena vayaṃ sa-vilāsa-
vīkṣaṇārpita-manobhava-vegāḥ |
kuja-gatiṃ gamitā na vidāmaḥ
kaśmalena kavaraṃ vasanaṃ vā // RUnm_13.50 //

atha mṛtiḥ- mṛter adhyavayāyo'tra varṇyaḥ sākṣād iyaṃ na hi // RUnm_13.51 //

yathā uddhava-sandeśe (69)-

yāvad-vyaktiṃ na kila bhajate gāndineyānubandhas
tāvan natvā sumukhi bhavatīṃ kiṃcid abhyarthayiṣye |
puṣpair yasyā muhur akaravaṃ karṇa-pūrān murāreḥ
seyaṃ phullā gṛha-parisare mālatī pālanīyā // RUnm_13.52 //

atha ālasyam- sākṣād aṅgaṃ na cālasyaṃ bhaṅgyā tena nibadhyate // RUnm_13.53 //

yathā-

niravadhi dadhi-pūrṇāṃ gargarīṃ loḍayitvā
sakhi kṛta-tanu-bhaṅgaṃ kurvatī bhūri jṛmbhām |
bhuvam anupatitā te patyur āste savitrī
viracaya tad-aśaṅkaṃ tvaṃ harer mūrdhni cūḍām // RUnm_13.54 //

atha jāḍyaṃ, tad-iṣṭa-śrutyā, yathā-

gopure ruvati kṛṣṇa-nūpure
niṣkramāya dhṛta-sambhramāpy asau |
kīliteva parimīlitekṣaṇā
sīdati sma sadane manoramā // RUnm_13.55 //

aniṣṭa-śrutyā, yathā lalita-mādhave (3.10)-

ālī-vyālīka-vacanena muhur vihanto
hantāravinda-vigalad-grathitārdha-mālyā |
hā hanta hanta kim api pratipanna-tandrā
candrāvalī kila daśāntaram āruroha // RUnm_13.56 //

iṣṭekṣaṇena, yathā vidagdha-mādhave (3.29)-

aho dhanyā gopyaḥ kalita-nava-narmoktibhir alaṃ
vilāsair āmodaṃ dadhati madhurair yā madhubhidaḥ |
dhig astu svaṃ bhāgyaṃ yad iha mama rādhā priya-sakhī
puras tasmin prāpte jaḍima-niviḍāṅgī viluṭhati // RUnm_13.57 //

aniṣṭekṣaṇena, yathā-

rādhā vanānte hariṇā vihāriṇī
prekṣyābhimanyuṃ stimitābharat tathā |
krudyāsya tūrṇaṃ bhajato'pi sannidhiṃ
yathā bhavānī-pratimābhramaṃ dadhe // RUnm_13.58 //

viraheṇa, yathā padyāvalyāṃ (187)

gṛhītaṃ tāmbūlaṃ parijana-vacobhir na sumukhī
smaraty antaḥśūnyā murahara gatāyām api niśi |
tatevāste hastaḥ kalita-phaṇi-vallī-kisalayas
tathavāsyaṃ tasyāḥ kramuka-phala-phālī-paricitam // RUnm_13.59 //

atha vrīḍā, sā navīna-saṅgamena, yathā-

vidhumukhi bhaja śayyāṃ vartase kiṃ natāsyā
muhur ayam anuvartī yācate tvāṃ prasīda |
iti caṭubhir analpaiḥ sā mayābhyarthyamānā
vyarucad iha nikuñja-śrīr iva dvāri rādhā // RUnm_13.60 //

akāryeṇa, yathā-

paṭuḥ kim api bhāgya-tattvam asi putri vittārjane
yad etam atulyaṃ balād apajahartha hāraṃ hareḥ |
gabhīram iti śṛṇvatī gurujanād upālambhanaṃ
maṇi-srag-avalokanān mukham avāñcayan mālatī // RUnm_13.61 //

stavena, yathā-

saṅkuca na tathya-vacasā
jaganti tava kīrti-kaumudī mārṣṭi |
urasi harer asi rādhe
yad akṣayā kauṅkumī-carcā // RUnm_13.62 //

avajñayā, yathā śrī-gīta-govinde (8.10)-

tavedaṃ paśyantyāḥ prasarad-anurāgaṃ bahir iva
priya-pādālakta-cchuritam aruṇa-dyoti hṛdayam |
mamādya prakhyāta-praṇaya-bhara-bhaṅgena kitava
tvad-ālokaḥ śokād api kim api lajjāṃ janayati // RUnm_13.63 //

atha avahitthā, sā jaihmyena, yathā śrī-jagannātha-vallabhe-

amuṣyāḥ pronmīlat-kamala-madhu-dhārā iva giro
nipīya kṣībatvaṃ gata iva calan-maulir adhikam |
udañcat-kāmo'pi sva-hṛdaya-kalā-gopana-paro
hariḥ svairaṃ svairaṃ smita-subhagam ūce katham ayam // RUnm_13.64 //

jaihmya-lajjābhyāṃ, yathā uddhava-sandeśe (52)-

mā bhūyastvaṃ vada ravisutātīradhūrtasya vārtāṃ
gantavyā me na khalu tarale dūti sīmāpi tasya |
vikhyātāham jagati kaṭhinā yat pidhatte madaṅgaṃ
romāñco.ayaṃ sapadi pavano haimanastatra hetuḥ // RUnm_13.65 //

hriyā, yathā vidagdha-mādhave (2.16)-

bhajantyāḥ sa-vrīḍaṃ katham api tadāḍambara-ghaṭām
apahnotuṃ yatnād api navama-dāmoda-madhurā |
adhīrā kālindī-pulina-kalabhendrasya vijayaṃ
sarojākṣyāḥ sākṣād vadati hṛdi kuñje tanuvanī // RUnm_13.66 //

dākṣiṇyena, yathā lalita-mādhave (7.38)-

uddhūtā smita-kaumudī na madhurā vaktrendu-bimbāt tayā
mṛdvīnāṃ na nirākṛtā nija-girāṃ mādhurya-lakṣmīr api |
koṣṇair adya durāvarair nija-mano-gūḍha-vyathā-śaṃsibhiḥ
śvāsair eva daroddhūta-stana-paṭais tasyā ruṣaḥ kīrtitāḥ // RUnm_13.67 //

hrī-bhayābhyāṃ, yathā-
hṛdaye tvadīya-rāgaṃ, mādhava dadhatī śamīva sā dahanam |
antarjvalitāpi bahiḥ, sarasā sphurati kṣamā-guṇataḥ // RUnm_13.68 //

bhayena, yathā-

candrāvalī mandira-maṇḍalāni
patuyḥ prastāc ciram ācarantī |
vaṃśī-ninādena virūḍa-kampā
nininda dhūrtā ghana-garjitāni // RUnm_13.69 //

gauravadākṣiṇyābhyāṃ, yathā-

svakara-grathitām avekṣya mālāṃ
viluṭhantīṃ pratipakṣa-keśa-pakṣe |
malināpy aghamardanādarormi-
sthagitā candramukhī babhūva tūṣṇīm // RUnm_13.70 //

atha smṛtiḥ | sā sadṛśekṣayā, yathā haṃsadūte (23)-

tamālasyālokād giri-parisare santi capalāḥ
pulindyo govinda-smaraṇa-rabhasottapta-vapuṣaḥ |
śanais tāsāṃ tāpaṃ kṣaṇam apanayan yāsyati bhavān
avaśyaṃ kālindī-salila-śiśiraiḥ pakṣa-pavanaiḥ // RUnm_13.71 //

dyūtābhyāsena, yathā-

te pīyūṣikirāṃ girāṃ parimalāḥ sā piñcha-cūḍojjvalā
tās tāpiñcha-manoharās tanurucas te kelayaḥ peśalāḥ |
tad-vaktraṃ śarad-indu-nindi nayane te puṇḍarīka-śriṇī
tasyeti kṣaṇam apy avismarad idaṃ ceto mamāghūrṇate // RUnm_13.72 //

atha vitarkaḥ, sa vimarśād yathā vidagdha-mādhave (6.29)-

vighūrṇantaḥ pauṣpaṃ na madhu lihate'mī madhulihaḥ
śuko'yaṃ nādatte kalita-jaḍimā dāḍima-phalam |
vivarṇā parṇāgraṃ carati hariṇīyaṃ na haritaṃ
pathānena svāmī tad-ibha-vara-gāmī dhruvam agāt // RUnm_13.73 //

saṃśayād, yathā lalita-mādhave (3.40)-

vidūre kaṃsārir mukuṭita-śikhaṇḍāvalir asau
pure gaurāṅgībhiḥ kalita-parirambho vilasati |
na kānto'yaṃ śaṅke surapatidhanur dhāma-madhuras
taḍil-lekhāhārī girim avalalambe jaladharaḥ // RUnm_13.74 //

yathā padyāvalyāṃ (238)-

āhāre viratiḥ samasta-viṣaya-grāme nivṛttiḥ parā
nāsāgre nayanaṃ yad etad aparaṃ yac caikatānaṃ manaḥ |
maunaṃ cedam idaṃ ca śūnyam akhilaṃ yad viśvam ābhāti te
tad brūyāḥ sakhi yoginī kim asi bhoḥ kiṃ viyoginy api // RUnm_13.75 //

yathā vā vidagdha-mādhave (3.4)-

akṣṇor dvandvaṃ prasarati darodghūrṇa-tāraṃ murāreḥ
śvāsāḥ k ptāṃ kila vicakilair mālikāṃ mlāpayanti |
keyaṃ dhanyā vasati ramaṇī gokule kṣipram etāṃ
nītas tīvrāmayam api yayā kām api dhyāna-niṣṭhām // RUnm_13.76 //

aniṣṭāptyā-

bālyasyocchiduratayā yathā yathāṅge
rādhāyā madhurima-kaumudī didīpe |
padmāyā mukha-kamalaṃ viśīrṇamantaḥ
santāmyad bhramaram idaṃ tathā tathāsīt // RUnm_13.77 //

yathā vā-
mā candrāvali malinā bhava rādhāyāḥ samīkṣya saubhāgyam |
jyotir-vido'pi vidyuḥ kṛṣṇe kila balavatī tārā // RUnm_13.78 //

atha matiḥ, yathā padyāvalyām (337)-

āśliṣya vā pāda-ratāṃ pinaṣṭu mām
adarśanān marma-hatāṃ karotu vā |
yathā tathā vā vidadhātu lampaṭo
mat-prāṇa-nāthas tu sa eva nāparaḥ // RUnm_13.79 //

yathā vā-

bhavāmbuja-bhavādayas tava padāmbujopāsanā-
muśanti sura-vanditāḥ kim uta manda-puṇyā nṛpāḥ |
atas tava jagatpate madhurimāmbudher mad-vidho
na dāsyam iha vaṣṭi kaḥ puruṣa-ratna kanyā-janaḥ // RUnm_13.80 //

atha dhṛtiḥ | sā duḥkhāhāvena, yathā śrī-daśame (10.32.13)-

tad-darśanāhlāda-vidhūta-hṛd-rujo
manorathāntaṃ śrutayo yathā yayuḥ |
svair uttarīyaiḥ kucakuṅkumāṅkitair
acīklpann āsanam ātmabandhave // RUnm_13.81 //

uttamāptyā, yathā-

navyā yauvana-mañjarī sthiratarā rūpaṃ ca vismāpanaṃ
sarvābhīra-mṛgī-dṛśām iha guṇa-śreṇī ca lokottarā |
svādhīna puruṣottamaś ca nitarāṃ tyaktānyakāntā-spṛho
rādhāyāḥ kim apekṣaṇīyam aparaṃ padme kṣitau vartate // RUnm_13.82 //

atha harṣaḥ | so'bhīṣṭekṣaṇena, yathā śrī-daśame (10.32.3)-

taṃ vilokyāgataṃ preṣṭhaṃ prīty-utphulla-dṛśo æbalāḥ |
uttasthur yug the kārikās of rasārṇava-sudhākara // RUnm_13.83 //

yathā vā lalita-mādhave (1.53)-

sa eṣa kim u gopikā-kumudinī-sudhā-dīdhitiḥ
sa eṣa kim u gokula-sphurita-yauvarājyotsavaḥ |
sa eṣa kim u man-manaḥ-pika-vinoda-puṣpākaraḥ
kṛśodari dṛśor dvaīm amṛta-vīcibhiḥ siñcati // RUnm_13.84 //

abhīṣṭa-lābhena, yathā tatraiva (8.11)-

āloke kamaleṣaṇasya sajalāsāre dṛśau na kṣame
nāśleṣe kila śaktibhāg atipṛthu-stambhā bhujā-vallarī |
vāṇī gadgada-kuṇṭhitottara-vidhau nālaṃ ciropasthite
vṛttiḥ kāpi babhūva saṅgamanaye vighnaḥ kuraṅgī-dṛśaḥ // RUnm_13.85 //

atha autsukyam | tad-iṣṭekṣā-spṛhayā, yathā haṃsadūte (36)-

asavyaṃ bibhrāṇā padam adhūta-lākṣā-rasam asau
prayātāhaṃ mugdhe virama mama veśaiḥ kim adhunā |
amandād āśaṅke sakhi pura-purandhri-kala-kalād
alindāgre vṛndāvana-kusuma-dhanvā vijayate // RUnm_13.86 //

iṣṭāpti-spṛhayā, yathā śrī-gīta-govinde (6.11)-

aṅgeṣv ābharaṇaṃ karoti bahuśaḥ patre'pi sañcāriṇī
prāptaṃ tvāṃ pariśaṅkate vitanute śayyāṃ ciraṃ dhyāyati |
ity ākalpa-vikalpa-talpa-racanā-saṅkalpa-līlā-śata-
vyāsaktāpi vinā tvayā vara-tanur naiṣā niśāṃ neṣyati // RUnm_13.87 //

atha augryam |
augryaṃ na sākṣād aṅgaṃ syāt tena vṛddhādiṣūcyate // RUnm_13.88 //

yathā vidagdha-mādhave (4.50)-

navīnāgre naptrī caṭula na hi dharmāt tava bhayaṃ
na me dṛṣṭir madhye-dinam api jaratyāḥ paṭur iyam |
alindāt tvaṃ nandātmaja na yadi re yāsi tarasā
tato'haṃ nirdoṣā pathi kiyati haṃho madhupurī // RUnm_13.89 //

atha amarṣaḥ | so'dhikṣepād, yathā śrī-daśame (10.60.44)-

tasyāḥ syur acyuta nṛpā bhavatopadiṣṭāḥ
strīṇāṃ gṛheṣu khara-go-śva-viḍāla-bhṛtyāḥ |
yat-karṇa-mūlam ari-karṣaṇa nopayāyād
yuṣmat-kathā mṛḍa-viriñca-sabhāsu gītā // RUnm_13.90 //

apamānād, yathā vidagdha-mādhave (4.39)-

bāle vallava-yauvata-stana-taṭī-dattārdha-netrāditaḥ
kāmaṃ śyāma-śilā-vilāsi-hṛdayāc cetaḥ parāvartaya |
vidmaḥ kiṃ na hi yad vikṛṣya kulajāḥ kelibhir eṣa striyo
dhūrtaḥ saṅkulayan kalaṅka-tatibhir niḥśaṅkam unmuñcati // RUnm_13.91 //

atha asūyā | sā saubhāgyena, yāthā śrī-daśame (10.30.32)-

imāny adhikamagnāni padāni vahato vadhūm |
gopyaḥ paśyata kṛṣṇasya bhārākrāntasya kāminaḥ // RUnm_13.92 //

yāthā vā tatraiva (10.21.9)-

gopyaḥ kim ācarad ayaṃ kuśalaṃ sma veṇur
dāmodarādhara-sudhām api gopikānām |
bhuṅkte svayaṃ yad avaśiṣṭa-rasaṃ hradinyo
hṛṣyat-tvaco æśru mumucus taravo yathāryāḥ // RUnm_13.93 //

yathā vā,
kṛṣṇādhara-madhu-mugdhe pibasi sadeti tvam unmadā mā bhūḥ |
muralī-bhukta-vimukte rajyati bhavatīva kā tatra // RUnm_13.94 //

guṇena, yathā-

tvatto'pi mugdhe madhuraṃ sakhī me
vanya-srajaḥ sraṣṭum asau pravīṇā |
nāsyāḥ karau siñcati ced udīrṇā
nirudhya dṛṣṭiṃ praṇayāśru-dhārā // RUnm_13.95 //

atha cāpalyam | tad rāgeṇa, yathā-

phullāsu gokula-taḍāga-bhavāsu keliṃ
niḥśaṅkam ācara ciraṃ vara-padminīṣu |
mṛdvīm alabdha-kusumāṃ nalinīṃ tvam enāṃ
mā kṛṣṇa-kuñjara kareṇa parispṛśādya // RUnm_13.96 //

yathā vā, śrī-gīta-govinde (1.49)

rāsollāsa-bhareṇa vibhrama-bhṛtām ābhīra-vāma-bhruvām
abhyarṇaṃ parirabhya nirbharam uraḥ premāndhayā rādhayā |
sādhu tvad-vadanaṃ sudhā-mayam iti vyāhṛtya gīta-stuti-
vyājād udbhaṭa-cumbitaḥ smṛta-manohāri hariḥ pātu vaḥ // RUnm_13.97 //

dveṣeṇa, yathā-

yātu vakṣasi harer guṇa-saṅga-
projjhitā layam iyaṃ vana-mālā |
yā kadāpy akhila-saukhya-padaṃ naḥ
kaṇṭham asya kuṭilā na jahāti // RUnm_13.98 //

atha nidrā | sā klamena, yathā-

śvāsa-spandana-bandhurodara-talaṃ puṣpāvalī-srastara-
nyañcan-mauktika-hāra-yaṣṭi kalayan nīvīṃ manāg ākulām |
klāntaḥ keli-bharād uroja-kalasīm ābhīra-vāma-bhruvaḥ
kalyāṇīm upadhāya sāndra-pulakām adrau nidadrau hariḥ // RUnm_13.99 //

yathā vā haṃsadūte (115)-

alinde kālindī-kamala-surabhau kuñja-vasater
vasantīṃ vāsantī nava-parimalodgāri-cikurām |
tvad-utsaṅge nidrā-sukha-mukulitākṣīṃ punar imāṃ
kadāhaṃ seviṣye kiśalaya-kalāpa-vyajaninī // RUnm_13.100 //

atha suptir, yathā-

puraḥ panthānaṃ me tyaja yad amunā yāmi yamunā-
miti vyākṣāṇā cucuka-vicarat-kaustubha-ruciḥ |
hareḥ savyaṃ rādhā bhujam upadadhaty ambuja-mukhī
darī-kroḍe klāntā niviḍam iha nidrā-bharam agāt // RUnm_13.101 //

yathā vā-

ābhīrendra-sutasya gaṇḍa-mukure svāpnībhir ullāsitaṃ
līlābhiḥ pulakaṃ vilokya cakitā niścinvatī jāgaram |
sā veṇor haraṇotsave dhṛta-navotkaṇṭhāpi talpāñcale
visrastaṃ karato'pi mādhyavasasau taṃ hartum eṇekṣaṇā // RUnm_13.102 //

prabodhaḥ, yathā-

nidrā-pramoda-haram apy uru-kaṇṭha-nādaṃ
kaṇṭhī-ravasya śitikaṇṭha-patatra-mauliḥ |
tuṣṭāva satvara-vibuddha-pariplavākṣa
rādhā-payodhara-girindra-nipīḍitāṅgam // RUnm_13.103 //

sakhyāṃ sva-sneho, yathā-

śaila-mūrdhni hariṇā viharantī
roma-kuḍmala-karmabita-mūrtiḥ |
rādhikā salalitaṃ lalitāyāḥ
paśya mārṣṭi lulitālakam āsyam // RUnm_13.104 //

atha utpattyādi-daśā-catuṣṭayam, tatra utpattir, yathā-

mṛdur iyam iti vādīr mā tvam asyā kuḍuṅge
śaśimukhi tava sakhyāḥ pauruṣaṃ dṛṣṭam asti |
iti bhavad-upakaṇṭhe mad-girā bhugna-dṛṣṭeḥ
sthapuṭita-vadanāyā rādhikāyāḥ smarāmi // RUnm_13.105 //

atrāsūyotpattiḥ |

atha sandhiḥ | tatra sarūpayor, yathā-

cirābhīṣṭe prekṣe danujadamane vidnati dṛśoḥ
padaṃ patyau cārdha-sphuṭa-vacasi rakta-tviṣi ruṣā |
iyaṃ nispandāṅgī nimiṣa-kalanonmukta-nayanā
babhūvāvaṣṭambha-pratikṛtir ivābmhoja-vadanā // RUnm_13.106 //

atreṣṭāniṣṭekṣaṇa-kṛtayor jāḍyayoḥ sandhiḥ |

atha bhinnayoḥ | tatra ekahetujayor, yathā lalita-mādhave (9.39)-

śikhari-bhara-vitarkataḥ prataptaṃ
samaham aharniśam īkṣayā priyasya |
hṛdayam iha samasta-vallavīnāṃ
yugapad apūrva-vidhaṃ dvidhā babhūva // RUnm_13.107 //

atra viṣāda-harṣayoḥ |

bhinna-hetujayor, yathā-

sthavayati nava-rāgaṃ mādhave rādhikāyāṃ
giram atha lalitāyāḥ sāvahelāṃ pratītya |
calatara-caraṇāgreṇālikhantī dharitrīṃ
vidhṛta-vadana-padmā tatra siṣveda padmā // RUnm_13.108 //

atra cintāmarṣayoḥ |

atha śāvalyam, yathā vidagdha-mādhave (5.7)-

dhanyās tā hariṇī-dṛśaḥ sa ramate yābhir navīno yuvā
svairaṃ cāpalam ākalayya laltā māṃ hanta nindiṣyati |
govindaṃ parirabdhum indu-vadanaṃ hā cittam utkaṇṭhate
dhig vāmaṃ vidhim astu yena garalaṃ mānābhidhaṃ nirmame // RUnm_13.109 //

atra cāpala-śaṅkautsukyāmarṣāṇāṃ śāvalyam |

atha śāntiḥ, yathā-

ālī-yukti-kuṭhārikā-paṭimābhir yo na prapede chidāṃ
dūtī-jalpita-nirjhareṇa ca ciraṃ yaḥ kvāpi noccālitaḥ |
vaṃś-nāda-marul-lavena kamalācetas taṭī-veṣṭano
mānākhyaḥ prabalonnatis tarur ayaṃ na kṣipram unmūlyate // RUnm_13.110 //

atrerṣyākhya-bhāvasya śāntiḥ |

iti śrī-śrī-ujjvala-nīlamaṇau vyabhicāri-prakaraṇam ||13||

(14)

Many of the kārikās in this chapter are lifted pretty much wholesale from Rasārṇava-sudhākara. I don't have the text with me, so I have not been able to give the references.

atha sthāyi-bhāva-prakaraṇam

sthāyi-bhāvo'tra śṛṅgāre kathyate madhurā ratiḥ // RUnm_14.1 //

sā, yathā govinda-vilāse-

kālāhi-vaktra-vilasad-rasanāgrajāgrad-
gopī-dṛg-añcala-camatkṛti-biddha-marmā |
śarmādiśatv aruṇa-ghūrṇita-locanāntaḥ-
sañcāra-cūrṇita-satī-hṛdayo mukundaḥ // RUnm_14.2 //

yathā vā dāna-keli-kaumudyām (30)-

govardhana-girim upetya kaṭākṣa-bāṇān
karṇa-sphuran-maṇizilopari saṅkṣuvānā |
kā bhrū-dhanur-dhuvana-sūcita-luñcaneyaṃ
vyagrīkaroty ahaha mām api sambhrameṇa // RUnm_14.3 //

abhiyogād viṣayataḥ sambandhād abhimānataḥ |
sā tadīya-viśeṣebhya upamātaḥ svabhāvataḥ |
ratir āvirbhaved eṣām uttamatvaṃ yathottaram // RUnm_14.4 //

tatra abhiyogaḥ- abhiyogo bhaved bhāva-vyaktiḥ svena pareṇa ca // RUnm_14.5 //

tatra svenābhiyogād, yathā-

mad-adhara-viluṭhad-vilocanāntaṃ
mṛdula-latā-nava-pallavaṃ daśantam |
sakhi harim avalokya bhānujāyā-
staṭa-vipine sphuṭad-antarāsmi jātā // RUnm_14.6 //

yathā vā-

kuvalaya-vipināny asau sṛjantī
diśi diśi locana-cāpalāc calākṣī |
harati taraṇijā-taṭe puraḥ kā
subala balān mama citta-cañcarīkam // RUnm_14.7 //

pareṇābhiyogād, yathā-

tvadīyam āpīya gatāvalambā
saṃvāda-mādhvīkam atīva sādhvī |
āghūrṇamānā vraja-rāja-sūno
nīvīṃ skhalantīṃ na vidāñcakāra // RUnm_14.8 //

atha viṣayāḥ- śabda-sparśādayaḥ pañca viṣayāḥ kila viśrutāḥ // RUnm_14.9 //

tatra śabdād, yathā vidagdha-mādhave (1.34)-

nādaḥ kadamba-viṭapāntarato visarpan
ko nāma karṇa-padavīm aviśan na jāne |
hā hā kulīna-gṛhiṇī-gaṇa-garhaṇīyāṃ
yenādya kām api daśāṃ sakhi lambhitāsi // RUnm_14.10 //

yathā vā, tatraiva (2.2)-

ekasya śrutam eva lumpati matiṃ kṛṣṇeti nāmākṣaraṃ
sāndronmāda-paramparām apanayaty anyasya vaṃśī-kalaḥ |
eṣa snigdha-ghana-dyutir manasi me lagnā sakṛd-vīkṣaṇāt
kaṣṭaṃ dhik puruṣa-traye ratir abhūn manye mṛtiḥ śreyasī // RUnm_14.11 //

sparśād, yathā-

vrajaṃ muṣṭi-grāhye tamasi nigiraty aṅgam iha me
sakhi sparśaṃ daivād yad-avadhi paraṃ kasyacid agāt |
gṛhītā jāgaryā tad-avadhi sadaivāṅgaja-gaṇaiḥ
sa-śaṅkair yā paśya kṣaṇam api na sādyānpy uparatā // RUnm_14.12 //

rūpād, yathā haṃsadūte (77)-

kṛtākṛṣṭi-krīḍaṃ kim api tava rūpaṃ mama sakhī
sakṛd dṛṣṭvā dūrād ahita-hita-bodhojjhita-matiḥ |
hatā seyaṃ premānalam anu viśantī sarabhasaṃ
pataṅgīvātmānaṃ murahara muhur dāhitavatī // RUnm_14.13 //

rasād, yathā-

pulakayati yad aṅgaṃ sevate gātra-bhaṅgaṃ
vahati hṛdi taraṅgaṃ sadya evādya mugdhā |
tad aghadamana-vaktrodgīrṇa-tāmbūlam alpaṃ
sphuṭam aviditam āsye nyastam asyās tvayāli // RUnm_14.14 //

gandhād, yathā-

vibhrājante kva sakhi sukhinaḥ śākhino mohanās te
yeṣāṃ puṣpair iyam anupamā vaijayantī kṛtāsti |
paśyākṛṣṭa-bhramara-paṭalā yāta-yāmāpi kāmaṃ
yā bhūyobhir mama parimalaiḥ stambhayaty adya cetaḥ // RUnm_14.15 //

lokottara-padārthānāṃ prabhāvaḥ ko'py anargalaḥ |
ratiṃ tad-viṣayaṃ cāsau bhāsayet tūrṇam ekadā // RUnm_14.16 //

atha sambandhaḥ- sambandhaḥ kula-rūpādi-sāmagrī-gauravaṃ bhavet // RUnm_14.17 //

tato yathā-

vīryaṃ kandukitādir-rūpam akhila-kṣmā-maṇḍalī-maṇḍanaṃ
janmābhīra-purandarasya bhavane pāre-parārdhaṃ guṇāḥ |
līlā kvāpi jagac-camatkṛti-karīty etasya lokottarā
vṛttir veṇu-dharasya durmukhi dhṛtiṃ kasyāḥ kṣaṇaṃ rakṣati // RUnm_14.18 //

atha abhimānaḥ-
santu ramyāṇi bhūrīṇi prārthyaṃ syād idam eva me |
iti yo nirṇayo dhīrair abhimānaḥ sa ucyate // RUnm_14.19 //

tato yathā-

sphurantu bahavaḥ kṣitau madhurimormi-dhaureyakā
vidagdha-maṇayo guṇāvali-patiṃ-varābhir vṛtāḥ |
na yasya śikhi-candraṃ śirasi naiva veṇur mukhe
na dhātu-vacanā tanau sakhi tṛṇāya manye na tam // RUnm_14.20 //

atha tadīya-viśeṣāḥ- tadīyānāṃ viśeṣāḥ syuḥ pada-goṣṭha-priyādayaḥ // RUnm_14.21 //

tatra padāni- padāny atra padāṅkāḥ syuḥ // RUnm_14.22 //

tato yathā-

sphurati sakhi rathāṅgāmbhoja-dambholi-bhājāṃ
taṭa-bhuvi viśadeyaṃ kasya paṅktiḥ padānām |
hṛdayam aghṛṇa-ghūrṇāghrātam udghāṭayantī
mama tanu-latikāyāṃ kuḍmalaṃ yā tanoti // RUnm_14.23 //

atha goṣṭham- goṣṭhaṃ vṛndāvanāśritam // RUnm_14.24 //

tato, yathā-

madayati hṛdayaṃ sakhi vrajo'yaṃ
madhurimabhiḥ kvacid apy adṛṣṭa-pūrvaiḥ |
iha viharati ko'pi nāgarendara-
stribhuvana-maṇḍala-mūrtir ity avehi // RUnm_14.25 //

atha priyajanaḥ- prauḍha-bhāvānubiddho yas tasya priya-jano'tra saḥ // RUnm_14.26 //

tato, yathā-

gurubhir niṣiddhā tām ahaṃ yāvad akṣṇoḥ
padam anayamanantaśreyasāṃ sadma rādhām |
tṛṣitam iva mano me prekṣate tanvi tāvad
diśi diśi viharantīṃ śyāmalāṃ śālabhañjīm // RUnm_14.27 //

atha upamā- yathā kathañcid apy asya sādṛśyam upamoditā // RUnm_14.28 //

tato, yathā-

navāmbudhara-mādhurī sphurati mūrtir urvī-tale
kṛśodari dṛśor iyāt pathi kim īdṛśo vā yuvā |
puraḥ sumukhi gopateḥ sadai sanniviṣṭasya me
pitur vitanute naṭo yam anukṛtya nṛtya-kramam // RUnm_14.29 //

yathā vā-

sphuraty eṣa preyān iva nava-ghanas tasya subhage
śikhaṇḍīnāṃ śreṇīṃ tulayati surendrāyudham idam |
asau vāso lakṣmīr iva viharate vidyud iti sā
niśamyodasrākṣī tvayi nihita-buddhir nivasati // RUnm_14.30 //

atha svabhāvaḥ-
bhair hetv-anapekṣī tu svabhāvo'rthaḥ prakīrtitaḥ |
nisargaś ca svarūpaṃ cety eṣo'pi bhavati dvidhā // RUnm_14.31 //

atra nisargaḥ-
nisargaḥ sudṛḍhābhyāsa-janyaḥ saṃskara ucyate |
tad-udbhodhasya hetuḥ syād guṇa-rūpa-śrutir manāk // RUnm_14.32 //

tato, yathā-

sa tarjatu batāgrajaṃ tyajatu māṃ suhṛn-maṇḍalaḥ
pitā kila vilajjatāṃ ghana-dṛg-ambur ambāstu me |
manaḥ sakhi samīhate śruta-guṇa-śriyaṃ sarvathā
tam eva yadu-puṅgavaṃ na tu kadāpi caidyaṃ nṛpam // RUnm_14.33 //

yathā vā-

asundaraḥ sundara-śekharo vā
guṇair vihīno guṇināṃ varo vā |
dveṣī mayi syāt karuṇāmbudhir vā
śyāmaḥ sa evādya gatir mamāyam // RUnm_14.34 //

atha svarūpam-
ajanyas tu svataḥsiddhaḥ svarūpaṃ bhāva iṣyate |
etat tu kṛṣṇa-lalanobhaya-niṣṭhatayā tridhā // RUnm_14.35 //

atha kṛṣṇa-niṣṭham- kṛṣṇa-niṣṭhaṃ svarūpaṃ syād adaityaiḥ sugamaṃ janaiḥ // RUnm_14.36 //

tato, yathā-

iyaṃ vyaktir gopī na bhavati puraḥ kintu kutukī
harir nārīveśo yad akhila-sura-strīr dhuvati naḥ |
jagan-netra-śreṇī-timira-haraṇāyāmbara-maṇiṃ
vinā kasyānyasya priyasakhi bhaved aupayikatā // RUnm_14.37 //

atha lalanā-niṣṭham-
svarūpaṃ lalanā-niṣṭhaṃ svayam udbuddhatāṃ vrajet |
adṛṣṭe'py aśrute'py uccaiḥ kṛṣṇe kuryād drutaṃ ratim // RUnm_14.38 //

tato, yathā-

jihīte yaḥ kakṣāṃ kvacid alam adṛṣṭāśruta-cara-
trilokyām astīti kṣaṇam api na sambhāvana-mayīm |
ghana-śyāmaṃ pītāmbaram ahaha saṅkalpayad amuṃ
janaṃ kañcid goṣṭhe sakhi mama vṛthā dīryati manaḥ // RUnm_14.39 //

atha ubhaya-niṣṭham- tat syād ubhaya-niṣṭhaṃ yat svarūpaṃ kṛṣṇa-subhruvoḥ // RUnm_14.40 //

tato, yathā lalita-mādhave (2.12)-

sahacari harir eṣa brahma-veśaṃ prapannaḥ
kim ayam itarathā me vidravaty antarātmā |
śaśadhara-maṇi-vedī sveda-dhārāṃ prasūte
na kila kumuda-bandhoḥ kaumudīm antareṇa // RUnm_14.41 //

proktā atrābhiyogādyā vilāsādhikya-hetave |
ratiḥ svabhāvajaiva syāt prāyo gokula-subhruvām // RUnm_14.42 //

sādhāraṇī nigaditā samañjasāsau samarthā ca |
kubjādiṣu mahiṣīṣu ca gokula-devīṣṇḍ ca kramataḥ // RUnm_14.43 //

maṇivac-cintāmaṇivat-kaustubha-maṇivat tridhābhimatā |
nātisulabheyam abhitaḥ sudurlabhā syād ananya-labhyā ca // RUnm_14.44 //

tatra sādhāraṇī-
nātisāndrā hareḥ prāyaḥ sākṣād darśana-sambhavā |
sambhogecchā-nidāneyaṃ ratiḥ sādhāraṇī matā // RUnm_14.45 //

yathā śrī-daśame (10.48.9)---
sahoṣyatām iha preṣṭha dināni katicin mayā |
ramasva notsahe tyaktuṃ saṅgaṃ te'mburuhekṣaṇa // RUnm_14.46 //

asāndratvād rater asyāḥ sambhogecchā vibhidyate |
etasyā hrāsato hrāsas tad-dhetutvād rater api // RUnm_14.47 //

atha samañjasā-
patnī-bhāvābhimānātmā guṇādi-śravaṇādijā |
kvacid bhedita-sambhoga-tṛṣṇā sāndrā samañjasā // RUnm_14.48 //

yathā tatraiva (10.52.38)-

kā tvā mukunda mahatī kula-śīla-rūpa-
vidyā-vayo-draviṇa-dhāmabhir ātma-tulyam |
dhīrā patiṃ kulavatī na vṛṇīta kanyā
kāle nṛ-siṃha nara-loka-mano-'bhirāmam // RUnm_14.49 //

samañjasātaḥ sambhoga-spṛhāyā bhinnatā yadā |
tadā tad-utthitair bhāvair vaśyatā duṣkarā hariḥ // RUnm_14.50 //

tathā hi tatraiva (10.61.4)-

smāyāvaloka-lava-darśita-bhāva-hāri-
bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥ |
patnyas tu ṣoḍaśa-sahasram anaṅga-bāṇair
yasyendriyaṃ vimathituṃ karaṇair na śekuḥ // RUnm_14.51 //

atha samarthā-
kaṃcid viśeṣam āyantyā sambhogecchā yayābhitaḥ |
ratyā tādātmyam āpannā sā samartheti bhaṇyate // RUnm_14.52 //

sva-svarūpāt tadīyād vā jātā yat-kiṃcid-anvayāt |
samarthā sarva-vismāri-gandhā sāndratamā matā // RUnm_14.53 //

prekṣyāśeṣe jagati madhurāṃ svāṃ vadhūṃ śaṅkayā te
tasyāḥ pārśve gurubhir abhitas tvat-prasaṅgo nyavāri |
śrutvā dūre tad api bhavataḥ sā tulā-koṭi-nādaṃ
hā kṛṣṇety aśruta-caram api vyāharanty unmadāsīt // RUnm_14.54 //

sarvādbhuta-vilāsormi-camatkāra-kara-śriyaḥ |
sambhogecchā-viśeṣo'syā rater jātu na bhidyate |
ity asyāṃ kṛṣṇa-saukhyārtham eva kevalam udyamaḥ // RUnm_14.55 //

pūrvasyāṃ sva-sukhāyāpi kadācit tatra sambhavet // RUnm_14.56 //

iyam eva ratiḥ prauḍhā mahābhāva-daśāṃ vrajet |
yā mṛgyā syād vimuktānāṃ bhaktānāṃ ca varīyasām // RUnm_14.57 //

yathā śrī-daśame (10.47.58)----

etāḥ paraṃ tanu-bhṛto bhuvi gopa-vadhvo
govinda eva nikhilātmani rūḍha-bhāvāḥ |
vāñchanti yad bhava-bhiyo munayo vayaṃ ca
kiṃ brahma-janmabhir ananta-kathārasasya // RUnm_14.58 //

syād dṛḍheyaṃ ratiḥ premā prodyan snehaḥ kramād ayam |
syān mānaḥ praṇayo rāgo'nurāgo bhāva ity api // RUnm_14.59 //

bījam ikṣuḥ sa ca rasaḥ sa guḍaḥ khaṇḍa eva saḥ |
sa śarkarā sitā sā ca sā yathā syāt sitopalā // RUnm_14.60 //

ataḥ prema-vilāsāḥ syur bhāvāḥ snehādayas tu ṣaṭ |
prāyo vyavahiryante'mī prema-śabdena sūribhiḥ // RUnm_14.61 //

yasyā yādṛśa-jātīyaḥ kṛṣṇe premābhyudañcati |
tasyāṃ tādṛśa-jātīyaḥ sa kṛṣṇasyāpy udīyate // RUnm_14.62 //

tatra premā-
sarvathā dhvaṃsa-rahitaṃ saty api dhvaṃsa-kāraṇe |
yad-bhāva-bandhanaṃ yūnoḥ sa premā parikīrtitaḥ // RUnm_14.63 //

yathā-

śape tubhyaṃ dharma-sthiti-manyu-sarantyā sakhi mayā
viśuddhām ugrābhir muhur api nirasto bhaṇitibhiḥ |
sa mugdhe śyāmātmā tyajati na hi me vartma bata māṃ
jagārāpad-ghorā viracayatu śāstiṃ gṛha-patiḥ // RUnm_14.64 //

yathā vā-

rādhāyāḥ sakhi sad-guṇair anudinaṃ rūpānurāgādibhiḥ
sāndrāṃ labdhavator api vyasanitāṃ vyākṣipta-kāntāntaraiḥ |
prāpa kvāpi parasparopari yayor na mlānatāṃ yas tayo-
staṃ candrāvali-candrakābharaṇayoḥ ko vetti bhāva-kramam // RUnm_14.65 //

sa tridhā kathyate prauḍha-madhya-manda-prabhedataḥ // RUnm_14.66 //

tatra prauḍhaḥ-
vilambādibhir ajñāta-citta-vṛttau priye jane |
itara-kleśa-kārī yaḥ sa premā prauḍha ucyate // RUnm_14.67 //

yathā-

gatvā brūhi nikuñja-sadmani sakhe khinnāṃ mama preyasīṃ
mā kālātyayam ākalayya kamale mayy apratītiṃ kṛthāḥ |
duṣṭaṃ dānavam atra gokula-śiraḥ-śūlaṃ cikitsann ahaṃ
drāg eṣa praṇayena pallava-mayīṃ labdho'smi śayyāṃ tava // RUnm_14.68 //

atha madhyaḥ- itarānubhavāpekṣāṃ sahate yaḥ sa madhyamaḥ // RUnm_14.69 //

yathā-

sarvārambha-manoharāṃ sapadi me candrāvalīṃ vindato
raṅgaḥ śārada-śarvarī-samucitaḥ paryāptim evāyayau |
tāṃ kandarpa-camū-camatkṛti-kara-krīḍormi-kirmīritāṃ
rādhāṃ hanta tathāpi cittam adhunā sākṣān mamāpekṣate // RUnm_14.70 //

atha mandaḥ-
sadā paricitatvādeḥ karoty atyantikāt tu yaḥ |
naivopekṣāṃ na cāpekṣāṃ sa premā manda ucyate // RUnm_14.71 //

yathā-
anumīya rūḍhamānām ānaya bhāmāṃ sakhīm aśoka-latām |
bhavati premavatīnāṃ manāg upekṣāpi doṣāya // RUnm_14.72 //

athavā- prauḍhaḥ premā sa yatra syād viśleṣasyāsahiṣṇutā // RUnm_14.73 //

yathā uddhava-sandeśe (50)-

nirmāya tvaṃ vitara phalakam hāri kaṃsārimūrtyā
vāraṃ vāraṃ diśasi yadi māṃ mānanirvāhanāya |
yat paśyantī bhavanakuhare ruddhakarṇāntarāhaṃ
sāhaṃkārā priyasakhi sukham yāpayiṣyāmi yāmam // RUnm_14.74 //

kṛcchrāt sahiṣṇutā yatra sa tu madhyama ucyate // RUnm_14.75 //

yathā--

avitatham asau kiṃ drāghīyān gamiṣyati vāsaraḥ
sumukhi sa niśārambhaḥ kiṃvā sameṣyati maṅgalaḥ |
smita-mukha-śaśī go-dhūlibhiḥ karambita-kuntalaḥ
kṣapayati dṛśām ārtiṃ yatra vrajeśvara-nandanaḥ // RUnm_14.76 //

sa mandaḥ kathito yatra bhavet kutrāpi vismṛtiḥ // RUnm_14.77 //

yathā-

pratipakṣa-janerṣyayā na me
smṛtir āsīd vana-mālya-gumphane |
sakhi kiṃ karavai gavāṃ puro
ghana-hambādhvanir eṣa jṛmbhate // RUnm_14.78 //

atha snehaḥ-
āruhya paramāṃ kāṣṭhāṃ premā cid-dīpa-dīpanaḥ |
hṛdayaṃ drāvayann eṣa sneha ity abhidhīyate |
atrodite bhavej jātu na tṛptir darśanādiṣu // RUnm_14.79 //

yathā krama-dīpikāyām (3.27)-

tad atimadhura-rūpa-kamra-śobhā-
mṛta-rasa-pāna-vidhāna-lālasābhyām |
praṇaya-salila-pūra-vāhinīnām
alasa-vilola-vilocanāmbujābhyām // RUnm_14.80 //

yathā vā-

jyotsnaśīdhuṃ harimukha-vidhor apy analpaṃ pibantau
nāntas tṛptiṃ tava katham api prāpnuto dṛk-cakorau |
āghūrṇantau mada-kalatayā suṣṭhu mugdhau yad etau
bhūyo bhūyas tam iha vamato bāṣpa-pūra-cchalena // RUnm_14.81 //

aṅga-saṅge viloke ca śravaṇādau ca sa kramāt |
kaniṣṭho madhyamaḥ śreṣṭhas trividho'yaṃ manodravaḥ // RUnm_14.82 //

tatra aṅga-saṅge, yathā-
asi ghana-rasa-rūpas tvaṃ pālī lāvaṇya-sāra-maya-mūrtiḥ |
mādhava bhavad-āśleṣe bhavitā nāsyāḥ kathaṃ dravatā // RUnm_14.83 //

viloke, yathā-

asyās tvad-vadane saroja-suhṛdi vyaktiṃ purastād gate
nāścaryaṃ dravatām avindata mano-haiyaṅgavīnaṃ yadi |
kintv āścaryam idaṃ mukunda milite śyāmā-mukhendau bhava-
ccetaś candra-maṇir dravan jalatayā bhūyo babhūvācalaḥ // RUnm_14.84 //

śravaṇe, yathā-

śruti-parisara-kakṣāṃ yāti nāmnas tavārdhe
muradamana dṛgambhodārayā dhauta-gātrī |
madana-mada-madhūlī-mugdha-medhā-samṛddhiḥ
skhalati kuvalayākṣī jṛmbhate stambhate ca // RUnm_14.85 //

ādi-śabdena smaraṇe, yathā-

kṛṣṇa-vartmani kṛtābhiniveśo
sāmprataḥ tvam asi kampita-gātrī |
sneha-pūra-paripāka-mayaṃ te
kiṃ bhaviṣyati mano na vilīnam // RUnm_14.86 //

sa ghṛtaṃ madhu cetyuktaṃ sneho dvedhā svarūpataḥ // RUnm_14.87 //

tatra ghṛta-snehaḥ- ātyantikādaramayaḥ sneho ghṛtam itīryate // RUnm_14.88 //

bhāvāntarānvitao gacchan svādodrekaṃ na tu svayam |
ghanībhaven nisargāti-śītalān mitha ādarāt |
gāḍhādaramayas tena snehaḥ syād ghṛtavad ghṛtam // RUnm_14.89 //

yathā-

abhutthāya vidūrato madhubhñdā yāśliṣyate sādaraṃ
yā snehena vaśīkaroti guruṇā pāvitrya-pūrṇena tam |
kṣipraṃ yāti sitopaleva vilayaṃ tat-keli-vṛṣṭyā ca yā
yuktā hanta kayopamātum api sā candrāvalī me sakhī // RUnm_14.90 //

yathā vā-

nijam agharipuṇāṃse nyastam ākṛṣya savyaṃ
bhujam iha nidadhānā dakṣam asrokṣitākṣī |
pada-yugam api baṅkaṃ śaṅkayā vikṣipantī
pratiyuvati-vayasyāṃ smerayāmāsa gaurī // RUnm_14.91 //

ādaro gauravotthaḥ syād ity anyonyāśrita-dvayam |
ratyādau sad api snehe suvyaktatvād ihocyate // RUnm_14.92 //

madīyatātiśaya-bhāk priye sneho bhaven madhu |
svayaṃ prakaṭa-mādhuryo nānā-rasa-samāhṛtiḥ // RUnm_14.93 //

mattatoṣma-dharaḥ sneho madhu-sāmyān madhūcyate // RUnm_14.94 //

yathā-

rādhā snehamayena hanta racitā mādhurya-sāreṇa sā
saudhīva pratimā ghanāpy uru-guṇair bhāvoṣmaṇā vidrutā |
yan-nāmany api dhāmani śravaṇayor yāti prasaṅgena me
sāndrānandamayī bhavaty anupamā sadyo jagad-vismṛti // RUnm_14.95 //

atha mānaḥ-
snehas tūtkṛṣṭatāvāptyā mādhuryaṃ mānayan navam |
yo dhārayaty adākṣiṇyaṃ sa māna iti kīrtyate // RUnm_14.96 //

yathā-

sravad-asra-bhare kṛte dṛśau me
tava godhūlibhir eva gopa-vīra |
adhunā vadanānilaiḥ kim ebhi-
rvirameti bhrūkuṭiṃ babhāra subhrūḥ // RUnm_14.97 //

udātto lalitaś ceti māno'yaṃ dvividho mataḥ // RUnm_14.98 //

tatra udāttaḥ-
udāttaḥ syād ghṛta-sneho dhārayan gahana-kramam |
dākṣiṇya-bhāga-dākṣiṇyaṃ vāmya-gandhaṃ ca kutracit // RUnm_14.99 //

tatra dākṣiṇyodātto, yathā-

rādheti skhilābhidhe mayi haṭhād biddhāntarāpy ārtibhir
mad-vailakṣya-śamāya sā dviguṇayanty āsyāravinde smitam |
jalpe ca mradimānubiddham adhikaṃ mādhuryam ātanvatī
citrāṇīva cakāra mat-priya-suhṛd-vṛnāni candrāvalī // RUnm_14.100 //

atha vāmya-gandhodātto, yathā śrī-viṣṇu-purāṇe (5.13.45)
kācid bhrū-bhaṅguraṃ kṛtvā lalāṭa-phalakaṃ harim |
vilokya netra-bhṛṅgābhyāṃ papau tan-mukha-paṅkajam // RUnm_14.101 //

yathā vā-

akṣa-saṃsadi jitāpi mṛgākṣī
mādhavena parirambha-paṇena |
bhugna-dṛṣṭir iha vipratipannāṃ
taṃ karaṇe rurudhe pariripsum // RUnm_14.102 //

atha lalitaḥ-
madhu-snehas tu kauṭilyaṃ svātantrya-hṛdayaṅgamam |
bibhran-narma-viśeṣaṃ ca lalito'yam udīryate // RUnm_14.103 //

tatra kauṭilya-lalito, yathā śrī-daśame (10.32.6)-
ekā bhrū-kuṭim ābaddhya prema-saṃrambha-vihvalā |
ghnatīvaikṣat sandaṣṭa-daśana-cchadā // RUnm_14.104 //

yathā vā-

adatta me vartmani manmathonmadā
svayaṃgrahāśleṣam asau sakhī tava |
ity uktavantaṃ kuṭilībhavan mukhī
kṛṣṇaṃ vataṃsena jaghāna maṅgalā // RUnm_14.105 //

yathā vā-

citraṃ cira-sparśa-sukhāya cucuke
kurvantam akṣipram iyaṃ calekṣaṇā |
svinnāṅgulīkaṃ pulakāñcita-śriyā
savyena cikṣepa kucena keśavam // RUnm_14.106 //

atha narma-lalito, yathā dāna-keli-kaumudyām (90)-

mithyā jalpatu te kathaṃ nu rasanā sādhvī-sahasrasya yā
bimboṣṭhāmṛta-sevanād agharipo puṇyā prayatnād abhūt |
kasmād eva balṃt-karotu ca karaḥ soḍhuṃ kṣamaḥ subhruvāṃ
raktaḥ suṣṭhu na nIvi-bandham api yaḥ kā vānya-bandhe kathā // RUnm_14.107 //

atha praṇayaḥ- māno dadhāno viśrambhaṃ praṇayaḥ procyate budhaiḥ // RUnm_14.108 //

yathā-

kucopānte spṛṣṭā mura-vijayinā tad-bhuja-śira-
stiro-nyasta-grīvā bhruvam anṛju-dṛṣṭir vibhujatī |
paṭenāsya mlānīkṛta-puraṭa-bhāsā pulakinī
pramodāsrair dhautaṃ nija-mukham iyaṃ mārṣṭi sumukhī // RUnm_14.109 //

svarūpaṃ praṇayasyāsya viśrambhaḥ kathito budhaiḥ |
viśrambho'pi dvidhā maitraṃ sakhyaṃ ceti nigadyate // RUnm_14.110 //

tatra maitraṃ- bhāvajñaiḥ procyate maitraṃ viśrambho vinayānvitaḥ // RUnm_14.111 //

yathā śrī-daśame (10.32.4)-
kācit karāmbujaṃ śaurer jagṛhe'ñjalināṃ mudā |
kācid dadhāra tad-bāhum aṃse candana-rūṣitam // RUnm_14.112 //

yathā vā-

na hi saṅkuca paṅkajekṣaṇaḥ
pādayos te nidadhātu nūpurau |
anayor dhvanibhir vilajjatāṃ
kalahaṃsīva vipakṣa-kāminī // RUnm_14.113 //

atha sakhyam- visrambhaṃ sādhvasonmuktaḥ sakhyaṃ sva-vaśatā-mayaḥ // RUnm_14.114 //

yathā-

sarabhasam adhikaṇṭham arpitābhyāṃ
danuja-ripor nija-bāhu-vallarībhyām |
niṭilam avanamayya tasya karṇe
sakhi kathitaṃ kim iva tvayā rahasyam // RUnm_14.115 //

yathā vā śrī-viṣṇu-purāṇe (5.30.34)-
yadi te tad-vacaḥ satyaṃ satyātyarthaṃ priyeti me |
mad-geha-niṣkuṭārthāya tadāyaṃ nīyatāṃ taruḥ // RUnm_14.116 //

yathā vā-

vinyasya vakṣoruha-koraka-dvayīṃ
vakṣaḥ-sthale kaṃsa-harasya hāriṇīm |
patrāṅkuraṃ kuṅkuma-bindu-nālike
likhaty asau candra-mukhī sakhī mama // RUnm_14.117 //

yathā vā śrī-daśame (10.30.38)-
tato gatvā vanoddeśe dṛptā keśavam abravīt |
na pāraye'haṃ calituṃ naya māṃ yatra te manaḥ // RUnm_14.118 //

janitvā praṇayaḥ snehāt kutracin mānatāṃ vrajet |
snehān mānaḥ kvacid bhūtvā praṇayatvam athāśnute // RUnm_14.119 //

kārya-kāraṇatānyon'nyam ataḥ praṇaya-mānayoḥ |
ity atra pṛthag evāsau viśrambhodāhṛtiḥ kṛtā // RUnm_14.120 //

udātta-lalitābhyāṃ tu maitrya-sakhye susaṅgate |
dve sumaitrya-susakhyākhye yathā-saṅkhyam udīrite // RUnm_14.121 //

tatra sumaitryam-

ālīpuraḥ kathayituṃ rajanī-rahasyaṃ
tatrodyate madhuripau mṛdulā bhramad-bhrūḥ |
utkṣipya tan mukha-puṭāvaraṇāya hastaṃ
nyañcan-mukhī samavariṣṭa punar varākṣī // RUnm_14.122 //

yathā vā-

kṣipte varṇaka-bhājane taraṇijā-pure parīhāsataḥ
kṛṣṇena bhruvam āracayya kuṭilām ālokayantī tiraḥ |
tārā vakṣasi citram ardha-likhitaṃ śrī-vatsa-vibhrājite
kāśmīreṇa ghana-śriyā nija-kucākṛṣṭena pūrṇaṃ vyadhāt // RUnm_14.123 //

atha susakhyam-

dyūte sakṛt pāna-vidhau paṇī-kṛte
jitvā dviroṣṭhaṃ pibati svam acyute |
babandha kaṇṭhe kuṭilī-kṛtekṣaṇā
taṃ vāmayā dorlatayāsya vallavī // RUnm_14.124 //

yathā vā-

āviṣkurvati visphuran navanakhollekhaṃ sva-vakṣas-taṭaṃ
kṛṣṇe pīta-dukūla-saṅkalanayā smitvā sakhīnāṃ puraḥ |
abhraśyāmam uro rurodha valita-bhrūr ānanaṃ dhunvatī
romāñcodgama-kañcukena kucayor dvandvena gāndharvikā // RUnm_14.125 //

atha rāgaḥ-
duḥkham apy adhikaṃ citte sukhatvenaiva rajyate |
yatas tu praṇayotkarṣāt sa rāga iti kīrtyate // RUnm_14.126 //

yathā-

tīvrārka-dyuti-dīpitair asilatādhārākarālāsribhi-
rmārtaṇḍopala-maṇḍalaiḥ sthapuṭite'py adres taṭe tasthuṣī |
paśyanti paśupendra-nandanam asāv indīvarair āstṛte
talpe nyasta-padāmbujeva muditā na spandate rādhikā // RUnm_14.127 //

yathā vā padyāvalyāṃ (179)-

tārābhisāraka caturtha-niśā-śaśāṅka
kāmāmbu-rāśi-parivardhana deva tubhyam |
argho namo bhavatu me saha tena yūnā
mithyāpavāda-vacasāpy abhimāna-siddhiḥ // RUnm_14.128 //

nīlimā raktimā ceti rāgo'yaṃ dvividho mataḥ // RUnm_14.129 //

tatra nīlimā- nīlī-śyāmābhavo rāgo nīlimā kathyate budhaiḥ // RUnm_14.130 //

tatra nīlī-rāgaḥ-
vyaya-sambhāvanā-hīno bahir nātiprakāśavān |
sva-lagna-bhāvāvaraṇo nīlī-rāgaḥ satāṃ mataḥ |
yathāvalokyate caiṣa candrāvali-mukundayoḥ // RUnm_14.131 //

yathā-

prasanna-viśadāśayā vividha-mudrayā nirmitaṃ
pratāraṇam api tvayā guṇatayā sadā gṛhṇatī |
tathā vyavajahāra sā vraja-kulendra candrāvalī
sakhībhir api tarkitā tvayi yathā taṭasthety asau // RUnm_14.132 //

atha śyāmā-rāgaḥ-
bhīrutauṣadhi-sekādir ādyāt kiñcit prakāśa-bhāk |
yaś cireṇaiva sādhyaḥ syāt sa śyāmā-rāga ucyate // RUnm_14.133 //

yathā-

purā kuñje mañjuny avatamasa-yukte'pi cakitā
murārer yā pārśve na taruṇi divāpy antaram agāt |
tamālaiḥ saivādya dviguṇita-tamisre'pi muditā
tamisrārdhe māniny ahaha bhavatī taṃ mṛgayate // RUnm_14.134 //

atha raktimā- rāgaḥ kusumbha-mañjiṣṭhā-sambhavo raktimā mataḥ // RUnm_14.135 //

tatra kusumbha-rāgaḥ-
kusumbha-rāgaḥ sa jñeyo yaś citte sajjati drutam |
anya-rāga-cchavi-vyañjī śobhate ca yathocitam // RUnm_14.136 //

yathā-

tvayy eva śravaṇāvadhi priya-sakhī yā kṛṣṇa-baddhāntarā
yā dṛṣṭe bhujage'pi tāvaka-bhujā-sāmyāt pramodonmadā |
prekṣya tvāṃ purato'dya kām api daśāṃ prātāsti seyaṃ tathā
na jñāyeta yathā kim eṣa balavān rāgo virāgo'thavā // RUnm_14.137 //

sadādhāra-viśeṣeṣu kausumbho'pi sthiro bhavet |
iti kṛṣṇa-praṇayiṣu mlānir asya na yujyate // RUnm_14.138 //

atha mañjiṣṭha-rāgaḥ-
ahāryo'nanya-sāpekṣo yaḥ kāntyā varddhate sadā |
bhaven māñjiṣṭha-rāgo'sau rādhā-mādhavayor yathā // RUnm_14.139 //

yathā-

dhatte drāg anupādhi janma vidhinā kenāpi nākampate
sūte'ty āhita-sañcayair api rasaṃ te cen mitho vartmane |
ṛddhiṃ sañcinute camatkṛti-karoddāma-pramodottarāṃ
rādhā-mādhavayor ayaṃ nirupamaḥ premānubandhotsavaḥ // RUnm_14.140 //

yathā vā vidagdha-mādhave (3.17)-

mayā te nirbandhān murajayini rāgaḥ parihṛtya
mayi snigdhe kintu prathaya paramāśīs tatim imām |
mukhāmododgāragrahilamatir adyaiva hi yataḥ
pradoṣārambhe syāṃ vimala-vana-mālā-madhu-karī // RUnm_14.141 //

pūrva-pūrvas tu yo bhāvaḥ somābhādau sa rājate |
tathā bhīṣma-sutādau ca śrī-harer mahiṣī-gaṇe // RUnm_14.142 //

ya uttarottaro dviyo rādhikādau sa dīvyati |
tathā śrī-satyabhāmāyāṃ lakṣmaṇāyām api kvacit // RUnm_14.143 //

itthaṃ bhedena bhāvānāṃ sarva-gokula-subhruvām |
ātma-pakṣa-vipakṣādi-bhedāḥ pūrvam udīritāḥ // RUnm_14.144 //

yā bhāvāntara-sambandhāj jāyante vividhā bhidāḥ |
aparā api bhāvānāṃ jñeyās tāḥ prajñayā budhaiḥ // RUnm_14.145 //

atha anurāgaḥ-
sadānubhūtam api yaḥ kuryān nava-navaṃ priyam |
rāgo bhavan nava-navaḥ so'nurāga itīryate // RUnm_14.146 //

yathā dāna-keli-kaumudyām (28)-

prapannaḥ panthānaṃ harir asakṛd asman-nayanayor
apūrvo'yaṃ pūrvaṃ kvacid api na dṛṣṭo madhurimā |
pratīke'py ekasya sphurati muhur aṅgasya sakhi yā
śriyas tasyāḥ pātuṃ lavam api samarthā na dṛg iyam // RUnm_14.147 //

yathā vā-

ko'yaṃ kṛṣṇa iti vyudasyati dhṛti yas tanvi karṇaṃ viśan
rāgāndhe kim idaṃ sadaiva bhavatī tasyorasi krīḍati |
hāsyaṃ mā kuru mohite tvam adhunā nyastāsya haste mayā
satyaṃ satyam asau dṛgaṅganam agād adyaivaa vidyun-nibhaḥ // RUnm_14.148 //

paraspara-vaśībhāvaḥ prema-vaicittyakaṃ tathā |
aprāṇiny api janmāptau lālasā-bhara unnataḥ |
vipralambhe'sya visphūrtir ity ādyāḥ syur iha kriyāḥ // RUnm_14.149 //

atra paraspara-vaśībhāvo, yathā-

samārambhaṃ pārasparika-vijayāya prathan nato-
rapūrvā keyaṃ vām aghadamana saṃrambha-laharī |
mano-hastī bandhas tava yad anayā rāga-nigaḍai-
stvaayāpy asyāḥ premotsava-nava-guṇaiś citta-hariṇaḥ // RUnm_14.150 //

prema-vaicittya-saṃjñas tu vipralambhaḥ sa kathyate // RUnm_14.151 //

aprāṇiny api janma-lālasā-bharo, yathā dāna-keli-kaumudyām (17)-

tapasyāmah kṣāmodari varayitum venuṣu janur
vareṇyam manyethāḥ sakhi tad akhilānāṃ sujanuṣām |
tapah-stomenoccair yad iyam urarñkṛtya muralī
murārāter bimbādhara-madhurimānam rasayati // RUnm_14.152 //

atha vipralambhe visphūrtir, yathā-

brūyās tvaṃ mathurādhvanīna mathurānāthaṃ tam ity uccakaiḥ
sandeśaṃ vraja-sundarī kam api te kācin mayā prāhiṇot |
tatra kṣmāpati-pattane yadi gataḥ svacchanda gacchādhunā
kiṃ kliṣṭām api visphuran diśi diśi kliśnāsi hā me sakhīm // RUnm_14.153 //

atha bhāvaḥ-
anurāgaḥ svasaṃvedya-daśāṃ prāpya prakāśitaḥ |
yāvad-āśraya-vṛttiś ced bhāva ity abhidhīyate // RUnm_14.154 //

yathā-

rādhāyā bhavataś ca citta-jatunī svedair vilāpya kramāt
yuñjann adri-nikuñja-kuñjara-pate nirdhūta-bheda-bhramam |
citrāya svayam anvarañjayad iha brahmāṇḍa-harmyodare
bhūyobhir nava-rāga-hiṅgula-bharaiḥ śṛṅgāra-kāruḥ kṛtī // RUnm_14.155 //

mukunda-mahiṣī-vṛndair apy asāv atidurlabhaḥ |
vraja-devy eka-saṃvedyo mahābhāvākhyayocyate // RUnm_14.156 //

varāmṛta-svarūpa-śrīḥ svaṃ svarūpaṃ mano nayet // RUnm_14.157 //

sa rūḍhaś cādhirūḍhaś cety ucyate dvividho budhaiḥ // RUnm_14.158 //

tatra rūḍhaḥ- uddīptā sāttvikā yatra sa rūḍha iti bhaṇyate // RUnm_14.159 //

nimeṣāsahatāsanna-janatā-hṛd-viloḍanam |
kalpa-kṣaṇatvaṃ khinnatvaṃ tat-saukhye'py ārti-śaṅkayā // RUnm_14.161 //

mohādy-abhāve'py ātmādi-sarva-vismaraṇaṃ sadā |
kṣaṇasya kalpaetyādyā yatra yoga-viyogayoḥ // RUnm_14.162 //

tatra nimeṣāsahatā, yathā śrī-daśame (10.82.38)-

gopyaś ca kṛṣṇam upalabhya cirād abhīṣṭaṃ
yat-prekṣaṇe dṛśiṣu pakṣma-kṛtaṃ śapanti |
dṛgbhir hṛdī-kṛtam alaṃ parirabhya sarvās
tad-bhāvam āpur api nitya-yujāṃ durāpam // RUnm_14.163 //

āsanna-janatā-hṛd-viloḍanaṃ, yathā-

sakhyaḥ prokṣya kurūn guru-kṣiti-bhṛtām āghūrṇayantī śiraḥ
svasthā viślathayanty aśeṣa-ramaṇīr āplāvya sarvaṃ janam |
gopīnām anurāga-sindhu-laharī satyāntaraṃ vikramai-
rākramya stimitāṃ vyadhād api parāṃ vaikuṇṭha-kaṇṭha-śriyam // RUnm_14.164 //

kalpa-kṣaṇatvam, yathā-

śaraj-jyotsnī rāse vidhir ajani-rūpāpi nimiṣā-
datikṣudrā tāsāṃ yad ajani na tad vismaya-padam |
sukhotsekārambhe nimiṣa-lava-kalpām iva daśāṃ
mahā-kalpākalpāpy ahaha labhate kāla-kalanā // RUnm_14.165 //

tat-saukhye'py ārti-śaṅkayā khinnatvam, yathā śrī-daśame (10.31.19)- yat te sujāta-caraṇāmbu-ruhaṃ staneṣu;

bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu
tenāṭavīm aṭasi tad vyathate na kiṃ svit;
kūrpādibhir bhramati dhīr bhavad-āyuṣāṃ naḥ // RUnm_14.166 //

mohādy-abhāve'pi sarva-vismaraṇaṃ, yathā ekādaśe (11.12.12)- tā nāvidan mayy anuṣaṅga-baddha-

dhiyaḥ svam ātmānam adas tathedam
yathā samādhau munayo'bdhi-toye
nadyaḥ praviṣṭā iva nāma-rūpe // RUnm_14.167 //

kṣaṇa-kalpatā, yathā tatraiva (11.12.11)-

tās tāḥ kṣapāḥ preṣṭha-tamena nītā
mayaiva vṛndāvana-gocareṇa |
kṣaṇārdha-vat tāḥ punar aṅga tāsāṃ
hīnā mayā kalpa-samā babhūvuḥ // RUnm_14.168 //

ādya-śabdād iha proktā kṛṣṇāvirbhāva-kāritā |
sambhoga-bhede vispaṣṭaṃ sā purastāt pravakṣyate // RUnm_14.169 //

atha adhirūḍhaḥ-
rūḍhoktebhyo'nubhāvebhyaḥ kām apy āptā viśiṣṭatām |
yatrānubhāvā dṛśyante so'dhirūḍho nigadyate // RUnm_14.170 //

yathā śiva-vākyam-

lokātīatam ajāṇḍa-koṭigam api traikālikaṃ yat sukhaṃ
duḥkhaṃ ceti pṛthag yadi sphuṭam ubhe te gacchataḥ kuṭatām |
naivābhāsa-tulāṃ śive tad api tat kuṭa-dvayaṃ rādhikā-
premodyat-sukha-duḥkha-sindhu-bhavayor vindeta bindvor api // RUnm_14.171 //

modano mādanaś cāsāv adhirūḍho dvidhocyate // RUnm_14.172 //

tatra modanaḥ- modanaḥ sa dvayor yatra sāttvikoddīpta-sauṣṭhavam // RUnm_14.173 //

yathā lalita-mādhave (8.9)-

ātanvan kala-kaṇṭha-nādam atulaṃ stambha-śriyojjṛmbhito
bhūyiṣṭhocchalad-aṅkuraḥ phalitavān svedāmbu-muktā-phalaiḥ |
udyad-bāṣpa-maranda-bhāga-vicalo'py utkampavān vibhramai
rādhā-mādhavayor virājati cirād ullāsa-kalpa-drumaḥ // RUnm_14.174 //

harer yatra sa-kāntasya vikṣobha-bhara-kāritā |
premoru-sampad-vikhyāta-kāntātiśayitādayaḥ // RUnm_14.175 //

rādhikā-yūtha evāsau modano na tu sarvataḥ |
yaḥ śrīmān hlādinī-śakteḥ suvilāsaḥ priyo varaḥ // RUnm_14.176 //

tatra sakāntasya hareḥ kṣobha-bhara-kāritā, yathā-

hanta stambha-karambitā bhuvi kuror bhadrā sarasvaty abhū-
dbāṣpaṃ bhāskarajā mumoca tarasā satyābhraman narmadā |
bheje bhīṣma-sutā ca varṇa-vikṛtiṃ gāmbhīrya-bhāg apy asau
kṛṣṇodanvati rādhikādbhuta-nadī-premormibhiḥ saṃvṛte // RUnm_14.177 //

premoru-sampadvatī-vṛndātiśayitvaṃ, yathā-

advaitād girijāṃ harārdha-vapuṣaṃ sakhyāt priyoraḥ-sthitāṃ
lakṣmīm acyuta-citta-bhṛṅga-nalinīṃ satyāṃ ca saubhāgyataḥ |
mādhuryān madhureśa-jīvita-sakhīṃ candrāvalīṃ ca kṣipan
paśyāruddha hariṃ prasārya laharīṃ rādhānurāgāmbudhiḥ // RUnm_14.178 //

modano'yaṃ praviśleṣa-daśāyāṃ mohano bhavet |
yasmin viraha-vaivaśyāt sūddīptā eva sāttvikāḥ // RUnm_14.179 //

yathā-

udyad-vepathu-vādyamāna-daśanā kaṇṭha-sthalāntar luṭha-
jjalpā gokula-maṇḍalaṃ vidadhatī bāṣpair nadī-mātṛkam |
rādhā kaṇṭakitena kaṇṭaki-phalaṃ gātreṇa dhik-kurvatī
citraṃ tad-ghana-rāga-rāśibhir api śvetī-kṛtā vartate // RUnm_14.180 //

atrānubhāvā govinda kāntā-śliṣṭe'pi mūrcchanā |
asahya-duḥkha-svīkārād api tat-sukha-kāmatā // RUnm_14.181 //

brahmāṇḍa-kṣobha-kāritvaṃ tiraścām api rodanam |
sva-bhūtair api tat-saṅga-tṛṣṇā mṛtyu-pratiśravāt |
divyonmādādayo'py anye vidvadbhir anukīrtitāḥ // RUnm_14.182 //

prāyo vṛndāvaneśvaryāṃ mohano'yam udañcati |
samyag-vilakṣaṇaṃ yasya kāryaṃ sañcāri-mohataḥ // RUnm_14.183 //

tatra kāntāśliṣṭe'pi harau mūrcchā-kāritvaṃ, yathā padyāvalyām (371)-

ratna-cchāyā-cchurita-jaladhau mandire dvārakāyā
rukmiṇyāpi prabala-pulakodbhedam āliṅgitasya |
viśvaṃ pāyān masṛṇa-yamunā-tīra-vānīra-kuñje
rādhā-kelī-parimala-bhara-dhyāna-mūrcchā murāreḥ // RUnm_14.184 //

asahya-duḥkha-svīkārāt tat-sukha-kāmatā-

syān naḥ saukhyaṃ yad api balavad goṣṭham āpte mukunde
yady alpāpi kṣatir udayate tasya māgāt kadāpi |
aprāpte'smin yad api nagarād ārtir ugrā bhaven naḥ
saukhyaṃ tasya sphurati hṛdi cet tatra vāsaṃ karotu // RUnm_14.185 //

brahmāṇḍa-kṣobha-kāritvaṃ, yathā-

nāraṃ cukrośa cakraṃ phaṇi-kulam abhavad vyākulaṃ svedam ūhe
vṛndaṃ vṛndārakāṇāṃ pracura-mudam amucann aśru vaikuṇṭha-bhājaḥ |
rādhāyāś citram īśa bhramati diśi diśi prema-niḥśvāsa-dhūme
pūrṇānande'py uṣitvā bahir idam abahiś cārtam āsīd ajāṇḍam // RUnm_14.186 //

yathā vā-

aurva-stomāt kaṭur api kathaṃ durbalenorasā me
tāpaḥ prauḍho hari-virahajaḥ sahyate tan na jāne |
niṣkrāntā ced bhavati hṛdayād yasya dhūma-cchaṭāpi
brahmāṇḍānāṃ sakhi kulam api jvālayā jājvalīti // RUnm_14.187 //

tiraścām api rodanam, yathā padyāvalyām (373)-

yāte dvāravatī-puraṃ muraripau tad-vastra-saṃvyānayā
kālindī-taṭa-kuñja-vañjula-latām ālāmbya sotkaṇṭhayā |
udgītaṃ guru-bāṣpa-gadgada-galat-tārasvaraṃ rādhayā
yenāntarjalacāribhir jalacarair apy utkam utkūjitam // RUnm_14.188 //

mṛtyu-svīkārāt svabhūtair api tat-saṅga-tṛṣṇā, yathā tatraiva (336)-

pañcatvaṃ tanur etu bhūta-nivahāu svāṃśe viśantu sphuṭaṃ
dhātāraṃ praṇipatya hanta śirasā tatrāpi yāce varam |
tad-vāpīṣu payas tadīya-mukure jyotis tadīyāṅgana-
vyomni vyoma tadīya-vartmani dharā tat-tāla-vṛnte'nilaḥ // RUnm_14.189 //

atha divyonmādaḥ-
etasya mohanākhyasya gatiṃ kāmapy upeyuṣaḥ |
bhramābhā kāpi vaicitrī divyonmāda itīryate // RUnm_14.190 //

udghūrṇā-citra-jalpādyās tad-bhedā bahavo matāḥ // RUnm_14.191 //

tatra udghūrṇā- syād vilakṣaṇam udghūrṇā nānā-vaivaśya-ceṣṭitam // RUnm_14.192 //

yathā-

śayyāṃ kuñja-gṛhe kvacid vitanute sā vāsa-sajjāyitā
nīlābhraṃ dhṛta-khaṇḍitā vyavahṛtiś caṇḍī kvacit tarjati |
āghūrṇatyabhisāra-sambhramavatī dhvānte kvacid dāruṇe
rādhā te virahodbhrama-pramathitā dhatte na kāṃ vā daśām // RUnm_14.193 //

mathurā-nagaraṃ kṛṣṇe labdhe lalita-mādhave |
udghūrṇeyaṃ tṛtīyāṅke rādhāyāḥ sphuṭam īritā // RUnm_14.194 //

atha citra-jalpaḥ-
preṣṭhasya suhṛdāloke gūḍha-roṣābhijṛmbhitaḥ |
bhūri-bhāva-mayo jalpo yas tīvrotkaṇṭhitāntimaḥ // RUnm_14.195 //

citra-jalpo daśāṅgo'yaṃ prajalpaḥ parijalpitam |
vijalpojjalpa-saṃjalpā avajalpo'bhijalpitam |
ājalpaḥ pratijalpaś ca sujalpaś ceti kīrtitāḥ // RUnm_14.196 //

eṣa bhramara-gītākhyo daśame prakaṭīkṛtaḥ // RUnm_14.197 //

asaṅkhya-bhāva-vaicitrī camatkṛti-sudustaraḥ |
api cec citrajalpo'yaṃ manāk tad api kathyate // RUnm_14.198 //

tatra prajalpaḥ-
asūyerṣyā-mada-yujā yo'vadhīraṇa-mudrayā |
priyasyākauśalodgāraḥ prajalpaḥ sa tu kīrtyate // RUnm_14.199 //

yathā (10.47.12)-

madhupa kitava-bandho mā spṛśāṅghriṃ sapatnyāḥ
kuca-vilulita-mālā-kuṅkuma-śmaśrubhir naḥ |
vahatu madhu-patis tan-māninīnāṃ prasādaṃ
yadu-sadasi viḍambyaṃ yasya dūtas tvam īdṛk // RUnm_14.200 //

atha parijalpitam-
prabhor nirdayatā-śāṭhya-cāpalādy-upapādanāt |
sva-vicakṣaṇatā-vyaktir bhaṅgyā syāt parijalpitam // RUnm_14.201 //

yathā (10.47.13)-

sakṛd adhara-sudhāṃ svāṃ mohinīṃ pāyayitvā
sumanasa iva sadyas tatyaje'smān bhavādṛk |
paricarati kathaṃ tat-pāda-padmaṃ nu padmā
hy api bata hṛta-cetā hy uttamaḥ-śloka-jalpaiḥ // RUnm_14.202 //

atha vijalpaḥ-
vyaktayāsūyayā gūḍha-māna-mudrāntarālayā |
aghadviṣi kaṭākṣoktir vijalpo viduṣāṃ mataḥ // RUnm_14.203 //

yathā (10.47.14)-

kim iha bahu ṣaḍaṅghre gāyasi tvaṃ yadūnām
adhipatim agṛhāṇām agrato naḥ purāṇam |
vijaya-sakha-sakhīnāṃ gīyatāṃ tat-prasaṅgaḥ
kṣapita-kuca-rujas te kalpayantīṣṭam iṣṭāḥ // RUnm_14.204 //

atha ujjalpaḥ-
hareḥ kuhakatākhyānaṃ garva-garbhitayerṣyayā |
sāsūyaś ca tad-ākṣepo dhīrair ujjalpa īryate // RUnm_14.205 //

yathā (10.47.15)-

divi bhuvi ca rasāyāṃ kāḥ striyas tad-durāpāḥ
kapaṭa-rucira-hāsa-bhrū-vijṛmbhasya yāḥ syuḥ |
caraṇa-raja upāste yasya bhūtir vayaṃ kā
api ca kṛpaṇa-pakṣe hy uttamaḥ-śloka-śabdaḥ // RUnm_14.206 //

atha saṃjalpaḥ-
solluṇṭhayā gahanayā kayāpy ākṣepa-mudrayā |
tasyākṛtajñatādy-uktiḥ saṃjalpaḥ kathito budhaiḥ // RUnm_14.207 //

yathā (10.47.16)-

visṛja śirasi pādaṃ vedmy ahaṃ cāṭu-kārair
anunaya-viduṣas te'bhyetya dautyair mukundāt |
sva-kṛta iha visṛṣṭāpatya-paty-anya-lokā
vyasṛjad akṛta-cetāḥ kiṃ nu sandheyam asmin // RUnm_14.208 //

atha avajalpaḥ-
harau kāṭhinya-kāmitva-dhaurtyād āsaktya-yogyatā |
yatra serṣyaṃ bhiyevoktā so'vajalpaḥ satāṃ mataḥ // RUnm_14.209 //

yathā (10.47.17)--

mṛgayur iva kapīndraṃ vivyadhe lubdha-dharmā
striyam akṛta virūpāṃ strī-jitaḥ kāma-yānām |
balim api balim attvāveṣṭayad dhvāṅkṣa-vad yas
tad alam asita-sakhyair dustyajas tat-kathārthaḥ // RUnm_14.210 //

atha abhijalpitam-
bhaṅgyā tyāgaucitī tasya khagānām api khedanāt |
yatra sānuśayaṃ proktā tad bhaved abhijalpitam // RUnm_14.211 //

yathā (10.47.18)--

yad-anucarita-līlā-karṇa-pīyūṣa-vipruṭ-
sakṛd-adana-vidhūta-dvandva-dharmā vinaṣṭāḥ |
sapadi gṛha-kuṭumbaṃ dīnam utsṛjya dīnā
bahava iha vihaṅgā bhikṣu-caryāṃ caranti // RUnm_14.212 //

atha ājalpaḥ-
jaihmyaṃ tasyārtidatvaṃ ca nirvedād yatra kīrtitam |
bhaṅyānya-sukhadatvaṃ ca sa ājalpa udīritaḥ // RUnm_14.213 //

yathā (10.47.19)-- vayam ṛtam iva jihma-vyāhṛtaṃ śraddadhānāḥ

kulika-rutam ivājñāḥ kṛṣṇa-vadhvo hariṇyaḥ
dadṛśur asakṛd etat tan-nakha-sparśa-tīvra-
smara-ruja upamantrin bhaṇyatām anya-vārtā // RUnm_14.214 //

atha pratijalpaḥ-
dustyaja-dvandva-bhāve'smin prāptir nārhety anuddhatam |
dūta-sammānanenoktaṃ yatra sa pratijalpakaḥ // RUnm_14.215 //

yathā (10.47.20)--

priya-sakha punar āgāḥ preyasā preṣitaḥ kiṃ
varaya kim anurundhe mānanīyo'si me'ṅga |
nayasi katham ihāsmān dustyaja-dvandva-pārśvaṃ
satatam urasi saumya śrīr vadhūḥ sākam āste // RUnm_14.216 //

atha sujalpaḥ-
yatrārjavāt sa-gāmbhīryaṃ sa-dainyaṃ saha-cāpalam |
sotkaṇṭhaṃ ca hariḥ pṛṣṭaḥ sa sujalpo nigadyate // RUnm_14.217 //

yathā (10.47.21)--

api bata madhu-puryām ārya-putro'dhunāste
smarati sa pitṛ-gehān saumya bandhūṃś ca gopān |
kvacid api sa kathāṃ naḥ kiṅkarīṇāṃ gṛṇīte
bhujam aguru-sugandhaṃ mūrdhny adhāsyat kadā nu // RUnm_14.218 //

atha mādanaḥ-
sarva-bhāvodgamollāsī mādano'yaṃ parāt paraḥ |
rājate hlādinī-sāro rādhāyām eva yaḥ sadā // RUnm_14.219 //

yathā- āsṛṣṭer akṣayiṣṇuṃ hṛdaya-vidhu-maṇi-drāvaṇaṃ vakrimāṇaṃ pūrṇatve'py udvahantaṃ nija-ruci-ghaṭayā sādhvasaṃ dhvaṃsayantam | tanvānaṃ śaṃ pradoṣe dhṛta-nava-navatā-sampadaṃ mādanatvā- dadvaitaṃ naumi rādhā-danuja-vijayinor adbhutaṃ bhāva-candram // RUnm_14.220 //

atrerṣyāyā ayogye'pi prabalerṣyā-vidhāyitā |
sadā-bhoge'pi tad-gandha-mātrādhāra-stavādayaḥ // RUnm_14.221 //

atha ayogye'pīrṣyā, yathā dāna-keli-kaumudyām (92)-

viśuddhābhiḥ sārdhaṃ vraja-hariṇa-netrābhir aniśaṃ
tvam addhā vidveṣaṃ kim iti vanamāle racayasi |
tṛṇīkurvaty asmān vapur agharipor āśikham idaṃ
pariṣvajyāpāda mahati hṛdaye yā viharasi // RUnm_14.222 //

sadā-bhoge'pi tad-gandha-mātrādhāra-stutir, yathā śrī-daśame (10.21.17)-

pūrṇāḥ pulindya urugāyapadābjarāga-
śrīkuṅkumena dayitāstanamaṇḍitena |
taddarśanasmararujas tṛṇarūṣitena
limpantya ānanakuceṣu juhus tadādhim // RUnm_14.223 //

yathā vā-

duṣkaraṃ katara-dāli mālatī
komaleyam akarot tapaḥ purā |
hanta goṣṭha-pati-nandanopamaṃ
yā tamālam amalopagūhate // RUnm_14.224 //

yoga eva bhaved eṣa vicitraḥ ko'pi mādanaḥ |
yad-vilāsā virājante nitya-līlāḥ sahasradhā // RUnm_14.225 //

mādanasya gatiḥ suṣṭhu madanasyeva durgamā |
na nirvaktuṃ bhavec chakyā tenāsau munināpy alam // RUnm_14.226 //

kiṃ ca-
rāgānurāgatām ādau snehaḥ prāpyaiva satvaram |
mānatvaṃ praṇayatvaṃ ca kvacit paścāt prapadyate // RUnm_14.227 //

ataevātra śāstreṣu śrūyate rādhikādiṣu |
pūrva-rāga-prasaṅge'pi prakaṭaṃ rāga-lakṣaṇam // RUnm_14.228 //

sphuranti vraja-devīṣu parā bhāva-bhidāś ca yāḥ |
tās tarkāygocaratyā na samyag iha varṇitāḥ // RUnm_14.229 //

sādhāraṇyāṃ ratāv eva dhūmāyitatayā matāḥ |
jvalitās tu rati-premṇor dīptāḥ snehādi-pañcasu |
rūḍhe bhāve tathoddīptāḥ sudīptā mohanādiṣu // RUnm_14.230 //

iyaṃ prāyikatā kintu śreṣṭha-madhyādi-bhārataḥ |
deśa-kāla-janādīnāṃ kvāpy eṣāṃ syād viparyayam // RUnm_14.231 //

ādyā premāntimāṃ tatrānurāgāntāṃ samañjasā |
ratir bhāvāntimāṃ sīmāṃ samarthaiva prapadyante // RUnm_14.232 //

ratir narma-vayasyānām anurāgāntimāṃ sthitim |
teṣv eva subalādīnāṃ bhāvāntām eva gacchati // RUnm_14.233 //

iti śrī-śrī-ujjvala-nīlamaṇau sthāyi-bhāva-prakaraṇam ||14||

(15) atha śṛṅgāra-bheda-prakaraṇam

sa vipralambhaḥ sambhoga iti dvedhojjvalo mataḥ // RUnm_15.1 //

tatra vipralambhaḥ-

yūnor ayuktayor bhāvo yuktayor vā tayor mithaḥ |
abhīṣṭāliṅganādīnām anavāptau prakṛṣyate |
sa vipralambho vijñeyaḥ sambhogonnati-kārakaḥ // RUnm_15.2 //

tathā coktam--
na vinā vipralambhena sambhogaḥ puṣṭim aśnute |
kāṣāyite hi vastrādau bhūyān evābhivardhate // RUnm_15.3 //

pūrva-rāgas tathā mānaḥ prema-vaicittyam ity api |
pravāsaś ceti kathito vipralambhaś catur-vidhaḥ // RUnm_15.4 //

tatra pūrva-rāgaḥ-

ratir yā saṅgamāt pūrvaṃ darśana-śravaṇādi-jā |
tayor unmīlati prājñaiḥ pūrva-rāgaḥ sa ucyate // RUnm_15.5 //

tatra darśanāt- sākṣāt kṛṣṇasya citre ca syāt svapnādau ca darśanam // RUnm_15.6 //

tatra sākṣāt, yathā padyāvalyām (159)-

indīvarodara-sahodara-medura-śrī-r
vāso dravat-kanaka-vṛnda-nibhaṃ dadhānaḥ |
āmukta-mauktika-manohara-hāra-vakṣāḥ
ko'yaṃ yuvā jagad-anaṅga-mayaṃ karoti // RUnm_15.7 //

citre, yathā vidagdha-mādhave (2.23)-

śiśiraya dṛśau dṛṣṭvā divyaṃ kiśoram itīkṣitaḥ
parijalpana-girāṃ viśrambhāt tvaṃ vilāsa-phalāṅkitaḥ |
śiva śiva kathaṃ jānīmas tvām avakra-dhiyo vayaṃ
niviḍa-baḍavā-vahni-jvālā-kalāpa-vikāsinam // RUnm_15.8 //

svapne, yathā-

svapne dṛṣṭvā sahacari sarit-kāsarī śyāma-nīrā
tīre tasyāḥ kvaṇita-madhupā mādhavaī-kuñja-śālā |
tasyāṃ kāntaṃ kapiśa-jaghano dhvānta-rāśiḥ śarīrī
citraṃ candrāvalim api sa māṃ pātum icchann arautsīt // RUnm_15.9 //

atha śravaṇam- vandi-dūtī-sakhī-vaktrād gītādeś ca śrutir bhavet // RUnm_15.10 //

tato vandi-vaktrāt, yathā-

paṭhati magadha-rāja-nirjayārthāṃ
sakhi virudāvalim atra vandivarye |
vada katham iva lakṣmaṇe tanute
pulaka-kulena vilakṣaṇā kilāsīt // RUnm_15.11 //

dūtī-vaktrāt, yathā-

āviṣkṛte tava mukunda mayā prasaṅge
tārāvalī pulakitāṅga-latā natākṣī |
śuśrūṣur apy alaghu-gadgada-ruddha-kaṇṭhī
praṣṭuṃ tavākṣamata sā na kathā-viśeṣam // RUnm_15.12 //

sakhī-vaktrāt, yathā-

yāvad unmada-cakora-locanā
man-mukhāt tava kathām upāśṛṇot |
tāvad añcati dinaṃ dinaṃ sakhī
kṛṣṇa śārad anadīrya tānavam // RUnm_15.13 //

gītāt, yathā-

nayane praṇayann udaśruṇī
mama sadyaḥ sadasi kṣitīśituḥ |
upavīṇayati pravīṇa-dhīḥ
kam udaśruḥ sakhi vaiṇiko muniḥ // RUnm_15.14 //

puroktā ye'bhiyogādyā hetavo rati-janmani |
atra te pūrva-rāge'pi jñeyā dhīrair yathocitam // RUnm_15.15 //

api mādhava-rāgasya prāthamye sambhavaty api |
ādau rāge mṛgākṣīṇāṃ prokte syāc cārutādhikā // RUnm_15.16 //

atra sañcāriṇo vyādhiḥ śaṅkāsūyā śramaḥ klamaḥ |
nirvedautsukya-dainyāni cintā-nidrā-prabodhanam // RUnm_15.17 //

viṣādo jaḍatonmado moha-mṛty-ādayaḥ smṛtāḥ |
prauḍhaḥ samañjasaḥ sādhāraṇaś ceti sa tu tridhā // RUnm_15.18 //

tatra prauḍhaḥ-
samarthaa-rati-rūpas tu prauḍha ity abhidhīyate |
lālasādir iha prauḍhe maraṇāntā daśā bhavet |
tat-tat-sañcāri-bhāvānām utkaṭatvād anekadhā // RUnm_15.19 //

tathāpi prāktanair asya daśāvasthā samāsataḥ |
proktās tad-anurodhena tāsāṃ lakṣaṇam ucyate // RUnm_15.20 //

lālasodvega-jāgaryās tānavaṃ jaḍimātra tu |
vaiyagryaṃ vyādhir unmādo moho mṛtyur daśā daśa // RUnm_15.21 //

prauḍhatvāt pūrva-rāgasya prauḍhāḥ sarvā daśā api // RUnm_15.22 //

tatra lālasaḥ-
abhīṣṭa-lipsayā gāḍha-gṛdhnutā lālaso mataḥ |
atrautsukyaṃ capalatā ghūrṇāśvāsādayas tathā // RUnm_15.23 //

yathā-

tvam avasitān niṣkrāmantī punaḥ praviśanty asau
jhaṭiti ghaṭikāmadhye vārāñchataṃ vraja-sīmani |
agaṇita-guru-trāsā śvāsān vimucya vimucya kiṃ
kṣipasi bahuśo nīpāraṇye kiśori dṛśor dvayam // RUnm_15.24 //

yathā vā vidagdha-mādhave (3.24)-

dūrād apy anuṣaṅgataḥ śrutim ite tvan-nāma-dheyākṣare
sonmādaṃ madirekṣaṇā viruvatī dhatte muhur vepathum |
āḥ kiṃ vā kathanīyam anyad-asite daivād varāmbhodhare
dṛṣṭe taṃ parirabdhum utsuka-matiḥ pakṣa-dvayīm icchati // RUnm_15.25 //

atha udvegaḥ-
udvego manasaḥ kampas tatra niḥśvāsa-cāpale |
stambhaś cintāśru-vaivarṇya-svedādaya udīritāḥ // RUnm_15.26 //

yathā vidagdha-mādhave (2.2)-

cintā-santatir adya kṛntati sakhi svāntasya kiṃ te dhṛtiṃ
kiṃvā siñcati tāmram ambaram ati-svedāmbhasāṃ ḍambaraḥ |
kampaś campaka-gauri lumpati vapuḥ-sthairyaṃ kathaṃ vā balāt
tathyaṃ brūhi na maṅgalā parijane saṅgopanāṅgīkṛtiḥ // RUnm_15.27 //

atha jāgaryā- nidrākṣayas tu jāgaryā stambha-śoṣa-gadādikṛt // RUnm_15.28 //

yathā-

śyāmaṃ kañcana kāñcanojjvala-paṭaṃ sandarśya nidrā kṣaṇaṃ
mām ājanma sakhī vimucya calitā ruṣṭeva nāvartate |
cintāṃ prohya sakhi prapañcaya matiṃ tasyās tvam āvartane
nānyaḥ svāpnika-taskaropaharaṇe śakto janas tāṃ vinā // RUnm_15.29 //

atha tānavam- tānavaṃ kṛśatā gātre daurbalya-bhramaṇādi-kṛt // RUnm_15.30 //

yathā-

cyute valaya-sañcaye prabala-riktatā-dūṣaṇa-
vyayāya nihitormikāvalir api skhalaty añjasā |
niśamya muralī-kalaṃ sakhi sakṛd viśākhe tanu-
stavāsita-caturdaśī-śaśikalā kṛśatvaṃ yayau // RUnm_15.31 //

kaiścit tu tānava-sthāne vilāpaḥ paripaṭhyate // RUnm_15.32 //

yathā-

atrāsīn navanīpa-bhūruha-taṭe kurvan vihāraṃ hari-
ścakre tāṇḍavam atra mitra-sahitaś caṇḍāṃśujā-rodhasi |
paśyantī latikāntare kṣaṇam ahaṃ vyagrā nilīya sthitaṃ
sakhyaḥ kiṃ kathayāmi dagdha-vidhinā kṣiptāsmi dāvopari // RUnm_15.33 //

atha jaḍimā-
iṣṭāniṣṭā-parijñānaṃ yatra praśneṣv anuttaram |
darśana-śravaṇābhāvo jaḍimā so'bhidhīyate |
atrākāṇḍe'pi huṅkāra-stambha-śvāsa-bhramādayaḥ // RUnm_15.34 //

yathā-

akāṇḍe huṅkāraṃ racayasi śṛṇoṣi priya-sakhī-
kulānāṃ nālāpaṃ dṛtir iva muhur niḥśvasiṣi ca |
tataḥ śaṅke paṅkeruha-mukhi yayau vaiṇava-kalā-
madhulī te pāli śruti-caṣakayoḥ prāghūṇikatām // RUnm_15.35 //

atha vaiyāgryam-
vaiyāgryaṃ bhāva-gāmbhīrya-vikṣobhāsahatocyate |
tatrāviveka-nirveda-khedāsūyādayo matāḥ // RUnm_15.36 //

yathā vidagdha-mādhave (2.17)-

pratyāhṛtya muniḥ kṣaṇaṃ viṣayato yasmin mano dhitsate
bālāsau viṣayeṣu dhitsati tataḥ pratyāharantī manaḥ |
yasya sphūrti-lavāya hanta hṛdaye yogī sumutkaṇṭhate
mugdheyaṃ kila tasya paśya hṛdayān niṣkrāntim ākāṅkṣati // RUnm_15.37 //

atha vyādhiḥ-
abhīṣṭālābhato vyādhiḥ pāṇḍimottāpa-lakṣaṇaḥ |
atra śīta-spṛhā-moha-niḥśvāsa-patanādayaḥ // RUnm_15.38 //

yathā-

dava-damanatayā niśamya bhadrā
madana-dava-jvalitā dadhe hṛdi tvām |
dviguṇita-davathu-vyathā-vidagdhā
murahara bhasmamayīva pāṇḍurāsīt // RUnm_15.39 //

atha unmādaḥ-
sarvāvasthāsu sarvatra tan-manaskatayā sadā |
atasmiṃs tu tad iti bhrāntir unmāda iti kīrtyate |
atreṣṭa-dveṣa-niḥśvāsa-nimeṣa-virahādayaḥ // RUnm_15.40 //

yathā vidagdha-mādhave (2.3)-

vitanvānas tanvā marakata-rucīnāṃ rucivatāṃ
paṭān niṣkrānto'bhūd dhṛta-śikhaṇḍo nava-yuvā |
bhruvaṃ tena kṣiptvā kim api hasatonmādita-mateḥ
śaśī vṛtto vahniḥ param ahaha vahnir mama śaśī // RUnm_15.41 //

atha mohaḥ- moho vicittatā prokto naiścalya-patanādi-kṛt // RUnm_15.42 //

yathā-

nāsāśvāsa-parāṅmukhī vighaṭite dṛṣṭī snuṣāyāḥ kathaṃ
hā dhik kṛṣṇa-tilān mamārpaya kare kuryām apāmārjanam |
ity ārohati karṇayoḥ parisaraṃ kṛṣṇeti karṇa-dvaye
kampenācyuta tatra sūtritavatī tvām eva hetuṃ sakhī // RUnm_15.43 //

atha mṛtyuḥ-
tais taiḥ kṛtaiḥ pratīkārair yadi na syāt samāgamaḥ |
kandarpa-bāṇa-kadanāt tatra syān maraṇodyamaḥ // RUnm_15.44 //

tatra svapriya-vastūnāṃ vayasyāsu samarpaṇam |
bhṛṅga-mandānila-jyotsnā-kadambānubhavādayaḥ // RUnm_15.45 //

yathā-

rādhā rodhasi ropitāṃ mukulinīm āliṅgya mal-līlatāṃ
hāraṃ hīramayaṃ samarpya lalitā-haste praśasta-śriyam |
mūrcchām āpnuvatī praviśya madhupair gītāṃ kadambāṭavīṃ
nāma vyāharatā hareḥ priya-sakhī-vṛndena sandhukṣitā // RUnm_15.46 //

yathā vā vidagdha-mādhave (2.47)-

akāruṇyaḥ kṛṣṇo yadi mayi tavāgaḥ katham idaṃ
mudhā mā rodīr me kuru param imām uttara-kṛtim |
tamālasya skandhe vinihita-bhuja-vallarir iyaṃ
yathā vṛndāraṇye ciram avicalā tiṣṭhati tanuḥ // RUnm_15.47 //

atha samañjasaḥ- bhavet samañjasa-rati-svarūpo'yaṃ samañjasaḥ // RUnm_15.48 //

atrābhilāṣa-cintā-smṛti-guṇa-saṅkīrtanodvegāḥ |
savilāpā unmāda-vyādhi-jaḍatā mṛtiś ca tāḥ kramaśaḥ // RUnm_15.49 //

tatra abhilāṣaḥ-
vyavasāyo'bhilāṣaḥ syāt priya-saṅgam alipsayā |
svamaṇḍanāntika-prāpti-rāga-prakaṭanādi-kṛt // RUnm_15.50 //

yathā-

yad iha sakhi subhadrā-sakhyam ākhyāya dhūrte
vrajasi pitur agārād devekī-mandirāya |
racayasi bata satye maṇḍane ca prayatnaṃ
sphuṭam ajani tad antar vastu gūḍhaṃ tavādya // RUnm_15.51 //

atha cintā-
abhīṣṭāvāpty-upāyānāṃ dhyānaṃ cintā prakīrtitā |
śayyā-vivṛtti-niḥśvāsa-nirlakṣa-prekṣaṇādi-kṛt // RUnm_15.52 //

yathā-

niḥśvāsas te kamala-vadane mlāpayatyoṣṭha-bimbaṃ
śayyāyāṃ ca kraśima-kalitā ceṣṭate deha-yaṣṭiḥ |
dvandvaṃ cākṣṇor vikirati ciraṃ rukmiṇi śyāma ambho
na śvo-bhāviny upayama-vidhau śobhate vikriyeyam // RUnm_15.53 //

atha smṛtiḥ-
anubhūta-priyādīnām arthānāṃ cintanaṃ smṛtiḥ |
atra kampāṅga-vaivaśya-bāṣpa-niḥśvasitādayaḥ // RUnm_15.54 //

yathā-

plutaṃ pureṇāpāṃ nayana-kamala-dvandvam abhito
dhṛtotkampaṃ sātrājiti kuca-rathāṅga-dvayam api |
ślathārambhaṃ caitad bhuja-visala-yugaṃ tat tava mana-
staḍāge'smin kṛṣṇa-dvirada-patir antar viharati // RUnm_15.55 //

atha guṇa-kīrtanam-
saundaryādi-guṇa-ślāghā guṇa-kīrtanam ucyate |
atra vepathu-romāñca-kaṇṭha-gadgadikādayaḥ // RUnm_15.56 //

yathā-

yāntyas tṛṣṇāpi yuvatayo yeṣu ghūrṇāṃ bhajante
yāny ācamya svayam api bhavān romaharṣaṃ prayāti |
gandhaṃ teṣāṃ tava madhupate rūpa-sampan-madhūnāṃ
dūre vindan mama na hi dhṛtiḥ citta-bhṛṅgas tanoti // RUnm_15.57 //

ṣaḍ-udvegādayaḥ pūrvaṃ prauḍhe tasminn udāhṛtāḥ |
sāmañjasyād rater atra kintu tāḥ syur yathocitam // RUnm_15.58 //

atha sādhāraṇaḥ-
sādhāraṇa-rati-prāyaḥ sādhāraṇa itīritaḥ |
atra proktā vilāpāntāḥ ṣaḍ-daśāntāś ca komalāḥ // RUnm_15.59 //

atha abhilāṣo, yathā prathama-skandhe (1.10.30)-

etāḥ paraṃ strītvam apāstapeśalaṃ
nirasta-śaucaṃ bata sādhu kurvate |
yāsāṃ gṛhāt puṣkara-locanaḥ patir
na jātv apaity āhṛtibhir hṛdi spṛśan // RUnm_15.60 //

cintādīnāṃ tathānyāsām ūhyā dhīrair udāhṛtiḥ // RUnm_15.61 //

pūrva-rāge prahīyeta kāma-lekha-srag-ādikam |
vayasyādi-kareṇātra kṛṣṇenāsya ca kāntayā // RUnm_15.62 //

tatra kāma-lekhaḥ-
sa lekhaḥ kāma-lekhaḥ syāt yaḥ sva-prema-prakāśakaḥ |
yuvatyā yūni yūnā ca yuvatyāṃ saṃprahīyate // RUnm_15.63 //

nirakṣaraḥ sākṣaraś ca kāma-lekho dvidhā bhavet // RUnm_15.64 //

tatra nirakṣaraḥ-
surakta-pallava-mayaś candrārdhādi-nakhāṅkabhāk |
varṇa-vinyāsa-rahito bhaved eṣa nirakṣaraḥ // RUnm_15.65 //

yathā-

kisalaya-śikhare viśākhikāyā
nakhara-śikhā-likhito'yam ardha-candraḥ |
dadhad iha madanārdha-candra-bhāvaṃ
hṛdi mama hanta kathaṃ haṭhād viveśa // RUnm_15.66 //

atha sākṣaram- gāthāmayī lipir yatra svahastāṅkaiṣa sākṣaraḥ // RUnm_15.67 //

yathā jagannātha-vallabhe-
suiraṃ vijjhasi hiaaṃ lambha-i maaṇo kkhu dujjasaḥ baliaṃ |
dīsasi saaladisāsuṃ dīsa-i maaṇo ṇa kuttābi // RUnm_15.68 //

(suciraṃ bidhyasi hṛdayaṃ labhate madanaḥ khalu duryaśo balīyaḥ |
dṛśyase sakala-diśāsu dṛśyate madano na kutrāpi //)

bandho'bja-tantunā rāgaḥ kiṃ vā kastūrikā-masī |
pṛthu-puṣpa-dalaṃ patraḥ mudrā-kṛt kuṅkumair iha // RUnm_15.69 //

atha mālyārpaṇam-

suśliṣṭāṃ nija-śilpa-kauśala-bhara-vyāhāriṇīm adbhutāṃ
goṣṭhādhīśvara-nandanaṃ srajam imāṃ tubhyaṃ sakhi prāhiṇot |
ity ākarṇya giraṃ saroruha-dṛśaḥ svedoda-bindūcchalā-
daṅgebhyaḥ kula-dharma-dhairyam abhitaḥ śaṅke bahir niryayau // RUnm_15.70 //

kecit tu-
nayana-prītiḥ prathamaṃ cintā-saṅgas tato'tha saṅkalpaḥ |
nidrā-cchedas tanutā viṣaya-nivṛttis trapānāpa |
unmādo mūrcchā mṛtir ity etāḥ smara-daśā daśaiva syuḥ // RUnm_15.71 //

ity ācakṣate |

evaṃ krameṇa vijñeyaḥ pūrva-rāgo harer api |
nidarśanāya tatraikam udāharaṇam ucyate // RUnm_15.72 //

yathā-

upāraṃsīd vaṃśī-kala-parimalollāsa-rabhasā-
dvisasmāra sphārāṃ vividha-kusumākalpa-racanām |
jahau kṛṣṇas tṛṣṇāṃ sahacara-camū-cāru-carite
sakhi tvad-bhrū-vyālī-culukita-calac-citta-pavanaḥ // RUnm_15.73 //

iti pūrva-rāgaḥ |

atha mānaḥ

dampatyor bhāva ekatra sator apy anuraktayoḥ |
svābhīṣṭāśleṣa-vīkṣādi-nirodhī māna ucyate // RUnm_15.74 //

sañcāriṇo'tra nirveda-śaṅkāmarṣāḥ sa-cāpalāḥ |
garvāsūyāvahitthāś ca glāniś cintādayo'py amī // RUnm_15.75 //

ahetor neti nety uker hetor yan māna ucyate |
asya praṇaya eva syān mānasya padam uttamam // RUnm_15.76 //

tatra sa-hetuḥ-
hetur īrṣyā-vipakṣāder vaiśiṣṭye preyasā kṛte |
bhāvaḥ praṇaya-mukhyo'yam īṛṣā-mānatvam ṛcchati // RUnm_15.77 //

tathā coktam (śṛṅgāra-tilaka 2.53)--
snehaṃ vinā bhayaṃ na syān nerṣyā ca praṇayaṃ vinā |
tasmān māna-prakāro'yaṃ dvayoḥ prema-prakāśakaḥ // RUnm_15.78 //

ataeva harivaṃśe (2.66.4, 2.65.50)-
ruṣitām iva tāṃ devīṃ snehāt saṅkalpayann iva |
bhīta-bhīto'tiśanakair viveśa yadu-nandanaḥ // RUnm_15.79 //

rūpa-yauvana-sampannā sva-saubhāgyena garvitā |
abhimānavatī devī śrutvaiverṣyā-vaśaṃ gatā // RUnm_15.80 //

iti |

tatrāpi ca susakhyādi hṛdi yasyā virājate |
tasyā vipakṣa-vaiśiṣṭye na syād eva sahiṣṇutā // RUnm_15.81 //

ataḥ satyāṃ vinānyāsāṃ susakhyāder abhāvataḥ |
śrute'pi pārijātasya dāne māno na cābhavat // RUnm_15.82 //

śrutaṃ cānumitaṃ dṛṣṭaṃ tad-vaiśiṣṭyaṃ tridhā matam // RUnm_15.83 //

atha śravaṇam- śravaṇaṃ tu priya-sakhī-śukādīnāṃ mukhād bhavet // RUnm_15.84 //

tatra sakhī-mukhāt, yathā-

śaśimukhi mṛṣā jalpaṃ śrutvā kaṭhora-sakhī-mukhāt
praṇayini harau mā viśrambhaṃ kṛthāḥ śithilaṃ vṛthā |
parihara manaḥ-klāntiṃ devi prasīda manorame
tava mukham anālocya preyān vane'dya viśīryati // RUnm_15.85 //

yathā vā-

ahaha gahanā keyaṃ vārtā śrutau patitādya me
viditam anṛtaṃ hāsyād brūṣe vimuñca kadarthanām |
sahacari kuto jīvaty asmin jane'pi janārdano
dyutaru kusumaṃ tasyai hā dhik kṛtī vitariṣyati // RUnm_15.86 //

śuka-mukhā, yathā-

āste kācid dayita-kalahā krūra-cetāḥ sakhī te
kīro vanyaḥ sphuṭam iha yayā śyāmale pāṭhito'sti |
atha vyarthe vihaga-lapite suṣṭhu viśrambhamāṇā
mānārambhe na kuru hṛdayaṃ kātaro'smi prasīda // RUnm_15.87 //

anumitiḥ- bhogāṅka-gotra-skhalana-svapnair anumitis tridhā // RUnm_15.88 //

atra bhogāṅkaḥ- bhogāṅko dṛśyate gātre vipakṣasya priyasya ca // RUnm_15.89 //

tatra vipakṣa-gātre bhogāṅka-darśanaṃ, yathā-

kālindī-taṭa-dhūrta cāṭubhir alaṃ nidrātu candrāvalī
khinnākṣī kṣaṇa-maṅganād apasara kruddhāsti vṛddhā gṛhe |
kiñcid bimbita-dhātu-patra-makarī-citreṇa tatrādhunā
sarvā te lalitā lalāṭa-phalakenodghāṭitā cāturī // RUnm_15.90 //

priya-gātre bhogāṅka-darśanaṃ, yathā vidagdha-mādhave (4.40)-

muktāntar-nimiṣaṃ madīya-padavīm udvīkṣamāṇasya
jāne keśara-reṇubhir nipatitaiḥ śoṇīkṛte locane |
śītaiḥ kānana-vāyubhir viracito bimbādhare ca vraṇaḥ
saṅkocaṃ tyaja deva daiva-hatayā na tvaṃ mayā dūṣyase // RUnm_15.91 //

tatra gotra-skhalanam-
vipakṣa-saṃjñayāhvānam īrṣyātiśaya-kāraṇam |
āsāṃ tu gotra-skhalanaṃ duḥkhadaṃ maraṇād api // RUnm_15.92 //

tena yathā bilvamaṅgale-

rādhā-mohana-mandirād upagataś candrāvalīm ūcivān
rādhe kṣemam iheti tasya vacanaṃ śrutvāha candrāvalī |
kaṃsa kṣemam aye vimugdha-hṛdaye kaṃsaḥ kva dṛṣṭas tvayā
rādhā kveti vilajjito nata-mukhaḥ smero hariḥ pātu vaḥ // RUnm_15.93 //

yathā vā-

ahaha vilasaty agre candrāvalī vimala-dyutiḥ
kitava kalitā tārā sātra tvayā kva nu ṣoḍaśī |
timira-malinākāra kṣipraṃ vrajāruṇa-maṇḍalā
mama sahacarī yāvan-manyu-dyutiṃ na vimuñcati // RUnm_15.94 //

atha svapnaḥ- harer vidūṣakasyāpi svapnaḥ svapnāyitaṃ mataḥ // RUnm_15.95 //

tatra hareḥ svapnāyitam, yathā-

śape tubhyaṃ rādhe tvam asi hṛdaye tvaṃ mama bahi-
stvam agre tvaṃ pṛṣṭhe tvam iha bhavane tvaṃ girivane |
iti svapne jalpaṃ niśi niśamayantī madhuripo-
rabhūt talpe candrāvalir atha parāvartita-mukhī // RUnm_15.96 //

vidūṣakasya, yathā-

avañci caṭupāṭavair aghabhidādya padmā-sakhī
tatas tvaraya rādhikāṃ kim iti mādhavi dhyāyasi |
niśamya madhumaṅgalād iti giraṃ puraḥ svapnajāṃ
vidūna-vadanā sakhi jvalati paśya candrāvalī // RUnm_15.97 //

atha darśanam, yathā-

mithyā mā vada kandare sama sakhīṃ hitvā tvam ekākinīṃ
niṣkrāntaḥ pṛthu-sambhrameṇa kim api prakhyāpayan kaitavam |
dūrāt kiñcid añcitena rasanāśabdena sātaṅkayā
niṣkramyātha tayā śaṭhendra puline dṛṣṭo'si rādhā-sakhaḥ // RUnm_15.98 //

yathā vā-

sahacari parigumphya prātar evārpitāsīd
braja-pati-suta-kaṇṭhe yā mayotkaṇṭhayādya |
api hṛdi lalitāyās tasthuṣī hanta hṛn me
dahati dahana-dīptiḥ paśya guñjāvalī sā // RUnm_15.99 //

atha nirhetuḥ-
akāraṇād dvayor eva kāraṇābhāsatas tathā |
prodyan praṇaya evāyaṃ vrajen nirhetu-mānatām // RUnm_15.100 //

ādyaṃ mānaṃ parīṇāmaṃ praṇayasya jagur budhāḥ |
dvitīyaṃ punar asyaiva vilāsa-bhara-vaibhavam |
budhaiḥ praṇayamānākhyaṃ eṣa eva prakīrtitaḥ // RUnm_15.101 //

tathā coktam (sarasvatī-kaṇṭhābharaṇe 5.48)-
aher iva gatiḥ premṇaḥ svabhāva-kuṭilā bhavet |
ato hetor ahetoś ca yūnor māna udañcati // RUnm_15.102 //

avahitthādayo hy atra vijñeyā vyabhicāriṇaḥ // RUnm_15.103 //

tatra kṛṣṇasya, yathā-

avyakta-smita-dṛṣṭim arpaya puraḥ svalpo'pi mantur na me
patyur vañcana-pāṭavād vrajapate jyotsnī-niśārdhaṃ yayau |
śubhrālaṅkṛtibhir drutaṃ pathi mayā dūraṃ tataḥ prasthite
sāndrā cāndram arundha bimbam acirād ākasmikī kālikā // RUnm_15.104 //

yathā vā-

puṣpebhyaḥ spṛhayā vilambitavatīm ālokya mām unmanāḥ
kaṃsāriḥ sakhi lambitānana-śaśī tūṣṇīṃ nikuñje sthitaḥ |
ātaṅkena mayā tad-aṅghri-nakhare kṣipte prasūnāñjalau
tasyālīka-ruṣā bhruvaṃ vibhujato'py āvirbabhūva smitam // RUnm_15.105 //

kṛṣṇa-priyāyāḥ, yathā uddhava-sandeśe (44)

tiṣṭhan goṣṭhāṅgaṇabhuvi muhurlocanāntaṃ vidhatte
jātotkaṇṭhastava sakhi Harirdehalīvedikāyām |
mithyāmānonnatikavalite kiṃ gavākṣārpitākṣī
svāntam hanta glapayasi bahiḥ prīṇaya prāṇanātham // RUnm_15.106 //

yathā vā-

aham iha vicinomi tvad-giraiva prasūnaṃ
kathaya katham akāṇḍe caṇḍi vācaṃ yamāsi |
viditam upadhinālaṃ rādhike śādhi kena
priya-sakhi kusumena śrotram uttaṃsayāmi // RUnm_15.107 //

dvayor eva yugapad, yathā-

kuñje tuṣṇīm asi nata-śirāḥ kiṃ cirāt tvaṃ murāre
kiṃ vā śyāme tvam api vimukhī mauna-mudrāṃ tanoṣi |
jñātaṃ jñātaṃ smita-vimuṣite kāpi vāmāsti yogyā
krīḍā-vāde balavati yayā na dvayor eva bhaṅgaḥ // RUnm_15.108 //

yathā vā-

kuñja-dvāri niviṣṭayos taraṇijā-tīre dvayor eva nau
tatrānyonyam apaśyatoḥ sakhi mudhā nirbandhataḥ klāntayoḥ |
haste drāg atha dāḍimī-phalam abhinyaste mayā nistalaṃ
rādhām udbhidura-smitāṃ parihasan phullāṅgam āliṅgiṣam // RUnm_15.109 //

nirhetukaḥ svayaṃ śāmyet svayaṃgrāha-smitāvidhiḥ // RUnm_15.110 //

yathā-

roṣas tavābhūd yadi rādhike'dhika-
stathāstu gaṇḍaḥ katham ucchvasity asau |
sva-narmaṇetthaṃ durapahnava-smitāṃ
priyām acumbat paśupendra-nandanaḥ // RUnm_15.111 //

hetur yas tu śamaṃ yathāyogyaṃ prakalpitaiḥ |
sāma-bheda-kriyā-dāna-naty-upekṣā-rasāntaraiḥ // RUnm_15.112 //

mānopaśamanasyāṅkā bāṣpa-mokṣa-smitādayaḥ // RUnm_15.113 //

tatra sāma- priya-vākyasya racanaṃ yat tu tat sāma gīyate // RUnm_15.114 //

yathā-

jātaṃ sundari tathaym eva pṛthunā rādhe'parādhena me
kintu svārasiko mamātra śaraṇaṃ snehas tvadīyo balī |
ity ākarṇya giraṃ harer natamukhī bāṣpāmbhasāṃ dhārayā
sānaṅgotsava-raṅga-maṅgala-ghaṭo pūrṇāvakārṣīt kucau // RUnm_15.115 //

atha bhedaḥ-
bhedo dvidhā svayaṃ bhaṅgyā sva-māhātmya-prakāśanam |
sakhyādibhir upālambha-prayogaś ceti kīrtyate // RUnm_15.116 //

tatra bhaṅgyā svamāhātmya-prakāśanaṃ, yathā vidagdha-mādhave (4.41)-

cañcan-mīna-vilocanāsi kamaṭhotakṛṣṭa-stanī saṅgatā
kroṅena sphuratā tavāyam adharaḥ prahlāda-saṃvardhanaḥ |
madhyo'sau bali-bandhano mukha-rucā rāmās tvayā nirjitā
labdhā śrī-ghanatādya mānini manasy aṅgīkṛtā kalkitā // RUnm_15.117 //

athavedaṃ priyoktitvāt sāmodāharaṇaṃ bhavet |
nāyakasya sva-vacasā bhaṅgyāyaṃ bheda īryate // RUnm_15.118 //

yathā-

rūkṣā yan mayi vartase tvam abhitaḥ snigdhe'pi te dūṣaṇaṃ
tatrāste na hi kintu tat kila mamānaucitya-jātaṃ phalam |
yena svastaruṇīr upekṣya caramām apy āśrayantīr daśāṃ
premārtaṃ vraja-yauvataṃ ca sumukhi tvaṃ kevalaṃ sevyase // RUnm_15.119 //

sakhyādibhir upālambha-prayogo, yathā-

kartuṃ sundari śaṅkhacūḍa-mathane nāsminn upekṣocitā
sarveṣām abhaya-pradāna-padavī-baddha-vrate preyasi |
ity ālībhir alakṣitaṃ murabhidā bhadrāvalī bheditā
nāsāgre vara-mauktika-śriyam adhād asrasya sā bindunā // RUnm_15.120 //

atha dānam- vyājena bhūṣaṇādīnāṃ pradānaṃ dānam ucyate // RUnm_15.121 //

yathā-

kāmo nāma suhṛn mamāsti bhavatīm ākarṇya mat-preyasīṃ
hāras tena tavārpito'yam urasi prāpnotu saṅgotsavam |
ity unnamya karaṃ muradviṣi vadaty udbhinna-sāndra-smitā
padmā māna-vinigrahāt praṇayinā tenodbhaṭaṃ cumbitā // RUnm_15.122 //

atha natiḥ- kevalaṃ dainyam ālambya pādapāto natir matā // RUnm_15.123 //

yathā-

kṣiti-luṭhita-śikhaṇḍāpīḍam ārān mukunde
racayati rati-kānta-stoma-kānte praṇāmam |
nayana-jaladharābhyāṃ kurvatī bāṣpa-vṛṣṭiṃ
varatanur iha māna-grīṣma-nāśaṃ śaśaṃsa // RUnm_15.124 //

atha upekṣā-
sāmādau tu parikṣīṇe syād upekṣāvadhīraṇam |
upekṣā kathyate kaiścit tūṣṇīmbhāvatayā sthitiḥ // RUnm_15.125 //

tad dvayaṃ, yathā-

sūnur vallabha eṣa vallavapates tatrāpi vīrāgraṇī-
statrāpi smara-maṇḍalī-vijayinā rūpeṇa vibhrājitaḥ |
sakhyaḥ samprati rūkṣatā pṛthur iyaṃ tenātra na śreyase
dūre paśyata yāti niṣṭhura-manāḥ kā yuktir atrocitā // RUnm_15.126 //

māne muhur nitibhir apy atidurnivāre
vācaṃyama-vratam ahaṃ tarasāgrahīṣam |
bāṣpaṃ tato vikiratī nijagāda padmā
pauṣpaṃ rajaḥ patitam atra dṛśor mameti // RUnm_15.127 //

athavā-
prasādana-vidhiṃ muktvā vākyair anyārtha-sūcakaiḥ |
prasādanaṃ mṛgākṣīṇām upekṣeti smṛtā budhaiḥ // RUnm_15.128 //

yathā-

dhammille nava-mālatī paricitā savye ca śabda-grahe
mallī sundari dakṣiṇe tu katarat puṣpaṃ tava bhrājate |
āghreyaṃ paricetum ity upahite vyājena nāsā-puṭe
gaṇḍodyat-pulakā vihasya hariṇā candrāvalī cumbitā // RUnm_15.129 //

atha rasāntaram-
ākasmika-bhayādīnāṃ prastutiḥ syād rasāntaram |
yādṛcchikaṃ buddhi-pūrvam iti dvedhā tad ucyate // RUnm_15.130 //

tatra yādṛcchikam- upasthitam akasmād yat tad yādṛcchikam ucyate // RUnm_15.131 //

yathā-

api gurubhir upāyair adya sāmādibhir yā
lavam api na mṛgākṣī māna-mudrām abhāṅkṣīt |
harim iha parirebhe sā svayaṃgrāham agre
nava-jaladhara-nādair bhīṣitā paśya bhadrā // RUnm_15.132 //

yathā vā-

upāyeṣu vyarthonnatiṣu bata sāmādiṣu sakhe
sakhīnāṃ cāturye gatavati ca sadyaḥ śithilatām |
viśākhāyāḥ kopa-jvara-haraṇa-mantra-pratinidhiṃ
sacītkāraṃ rūkṣa-svanitam akarod ukṣa-danujaḥ // RUnm_15.133 //

atha buddhi-pūrvam- buddhi-pūrvaṃ tu kāntena pratyutpanna-dhiyā kṛtam // RUnm_15.134 //

yathā-

pāṇau pañcamukhena duṣṭa-kṛmiṇā daṣṭo'smi roṣād iti
vyājāt kūṇita-locanaṃ vraja-patau vyābhujya vaktraṃ sthite |
sadyaḥ projjhita-roṣa-vṛttir asakṛt kiṃ vṛttam ity ākulā
jalpantī smita-bandhur āsyam amunā gāndharvikā cumbitā // RUnm_15.135 //

yathā vā- nyastaṃ dāma kṛtāgasādya hariṇā dṛṣṭvā puro rādhayā kṣiptenābhihataḥ sa tena kapaṭī duḥkhīva bhugnānanaḥ | mīlann eva niṣedivān bhuvi tataḥ sadyas tayā vyagrayā pāñibhyāṃ dhṛta-kandharaḥ sthita-mukho bimboṣṭham asyāḥ papau // RUnm_15.136 //

deśa-kāla-balenaiva muralī-śravaṇena ca |
vināpy upāyaṃ māno'sau līyate vraja-subhruvām // RUnm_15.137 //

tatra deśa-balena, yathā-

alaṅkīrṇaṃ candrāvalir ali-ghaṭā-jhaṅkṛti-bharaiḥ
puro vṛndāraṇyaṃ kim api kalayantī kusumitam |
hariṃ ca smerāsyaṃ priyaka-taru-mūle priyam itaḥ
skhalan-mānā sakhyām adiśata satṛṣṇaṃ dṛśam asau // RUnm_15.138 //

kāla-balena, yathā-

śaradi madhura-mūrtiḥ paśya kānti-cchaṭābhiḥ
snapayati ravikanyā-tīra-vanyāṃ sudhāṃśuḥ |
iti niśi niśamayya vyāhṛtiṃ dūtikāyāḥ
smita-rucibhir atānīt tatra rādhā prasādam // RUnm_15.139 //

muralī-śabdena, yathā-

yadi roṣaṃ na hi muñcasi
na muñca mama devi nātra nirbandhaḥ |
phutkṛti-vidhūta-mānaḥ
sa bhavatu vijayī harer veṇuḥ // RUnm_15.140 //

yathā vā-
mānasyopādhyāyi prasīda sakhi rundhi me śruti-dvandvam |
ayam uccāṭana-mantraṃ siddho veṇur vane paṭhati // RUnm_15.141 //

tāratamyaṃ tu mānasya hetoḥ syāt tāratamyataḥ |
syāl laghur madhyamaś cāsau mahiṣṭhaś cety atas tridhā // RUnm_15.142 //

susādhyaḥ syāl laghur māno yatna-sādhyasya madhyamaḥ |
duḥsādhyaḥ syād upāyena mahiṣṭhaḥ preyasāpy ayam // RUnm_15.143 //

kṛṣṇe roṣoktayas tāsāṃ vāmo durlīla-śekharaḥ |
kitavendro mahā-dhūrtaḥ kaṭhoro nirapatrapaḥ // RUnm_15.144 //

atidurlalito gopī-bhujaṅgo rata-hiṇḍakaḥ |
gopikā-dharma-vidhvaṃsī gopa-sādhvī-viḍambakaḥ // RUnm_15.145 //

kāmukeśas tamisraughaḥ śyāmātmāmbara-taskaraḥ |
govardhana-taṭāraṇya-bāṭa-pāṭac-carādayaḥ // RUnm_15.146 //

iti mānaḥ |

atha prema-vaicittyam-

priyasya sannikarṣe'pi premonmāda-bhramād bhavet |
yā viśleṣa-dhiyārtis tat prema-vaicittyam ucyate // RUnm_15.147 //

yathā-

ābhīrendra-sute sphuraty api puras tīvrānurāgotthayā
viśleṣa-jvara-sampadā vivaśa-dhīr atyantam udghūrṇitā |
kāntaṃ me sakhi darśayeti daśanair udgūrṇa-śasyāṅkurā
rādhā hanta tathā vyaceṣṭate yataḥ kṛṣṇo'py abhūd vismitaḥ // RUnm_15.148 //

yathā vā vidagdha-mādhave (5.46)-

samajani davād vitrastānāṃ kim ārta-ravo gavāṃ
mayi kim abhavad vaiguṇyaṃ vā niraṅkuśam īkṣitam |
vyaraci nibhṛtaṃ kiṃ vāhūtiḥ kayācid abhīṣṭayā
yad iha sahasā mām atyākṣīd vane vanajekṣaṇaḥ // RUnm_15.149 //

vilāsam anurāgas tu kutracit kam api vrajam |
pārśve santam api preṣṭhaṃ hāritaṃ kurute sphuṭam // RUnm_15.150 //

suṣṭhūdāharatā paṭṭa-mahiṣī-gīta-vibhramam |
spaṣṭaṃ muktā-phale caitad vopadevena varṇitam // RUnm_15.151 //

iti prema-vaicittyam

atha pravāsaḥ

pūrva-saṅgatayor yūnor bhaved deśāntarādibhiḥ |
vyavadhānaṃ tu yat prājñaiḥ sa pravāsa itīryate // RUnm_15.152 //

taj-janya-vipralambho'yaṃ pravāsatvena kathyate |
harṣa-garva-mada-vrīḍā varjayitvā samīritāḥ // RUnm_15.153 //

śṛṅgāra-yogyāḥ sarve'pi pravāse vyabhicāriṇaḥ |
sa dvidhā buddhi-pūrvaḥ syāt tathiavābuddhi-pūrvakaḥ // RUnm_15.154 //

atra buddhi-pūrvaḥ-
dūre kāryānurodhena gamaḥ syād buddhi-pūrvakaḥ |
kāryaṃ kṛṣṇasya kathitaṃ svabhakta-prīṇanādikam // RUnm_15.155 //

kiñcid dūre sudūre ca gamanād apy ayaṃ dvidhā // RUnm_15.156 //

tatra ādyaḥ-

dṛṣṭiṃ nidhāya surabhī-nikuramba-vīthyāṃ
kṛṣṇeti varṇa-yugalābhyasena rasajñām |
śuśrūṣaṇe murali-nisvanitasya karṇau
cittaṃ mukhe tava nayaty ahar adya rādhā // RUnm_15.157 //

atha dvitīyaḥ- bhāvī bhavaṃś ca bhūtaś ca tirvidhaḥ sa tu kīrtyate // RUnm_15.158 //

tatra bhāvī, yathā uddhava-sandeśe (67)-

eṣa kṣattā vrajanarapateḥ ājñayā gokule asmin
bāle prāto nagaragataye ghoṣaṇāmātanoti |
duṣṭam bhūyaḥ sphurati ca balādīkṣaṇaṃ dakṣiṇaṃ me
tena svāntaṃ sphuṭati caṭulam hanta bhāvyaṃ na jāne // RUnm_15.159 //

bhavan, yathā lalita-mādhave (3.7)-

bhānor bimbe tvaritam udaya-prasthataḥ prasthite'sau
yātrānandīṃ paṭhati muditaḥ syandane gāndineyaḥ |
tāvat tūrṇaṃ sphuṭa khura-puṭaiḥ kṣauṇi-pṛṣṭaṃ khananto
yāvan nāmī hṛdaya bhavato ghoṭakāḥ sphoṭakā syuḥ // RUnm_15.160 //

bhūto, yathā uddhava-sandeśe (85)-

kāmaṃ dūre sahacari varīvarti yat kaṃsavairī
na idam lokottaramapi vipaddurdinaṃ me dunoti |
āśākīlo hṛdi kila vṛtaḥ prāṇarodhī tu yo me
so'yaṃ pīḍāṃ niviḍavaḍavāvahnitīvrastanoti // RUnm_15.161 //

atra śrī-yadu-siṃhena preyasīhir amuṣya ca |
preṣaṇaṃ kriyate premṇā sandeśasya parasparam // RUnm_15.162 //

yathā uddhava-sandeśe (115)-

soḍhavyaṃ te kathamapi balāccakṣuṣī mudrayitvā
tīvrottāpam hatamanasijoddāmavikrāntacakram |
dvitraireva priyasakhi dinaiḥ sevyatāṃ devi śavye
yāsyāmi tvatpraṇayacaṭulabhrūyugāḍambarāṇām // RUnm_15.163 //

tathā padyāvalyām (376)-

kālindyāḥ pulinaṃ pradoṣa-maruto ramyāḥ śaśaṅkāṃśavaḥ
santāpaṃ na harantu nāma nitarāṃ kurvanti kasmāt punaḥ |
sandiṣṭaṃ vraja-yoṣitām iti hareḥ saṃśṛṇvato'ntaḥpure
niḥśvāsāḥ prasṛtā jayanti ramaṇī-saubhāgya-garva-cchidaḥ // RUnm_15.164 //

atha abuddhi-pūrvaḥ-
pāratntryodbhavo yas tu proktaḥ so'buddhi-pūrvakaḥ |
divyādivyādi-janitaṃ pāratantryam anekadhā // RUnm_15.165 //

yathā lalita-mādhave (2.27)-

ānītāsi mayā manoratha-śata-vyagreṇa nirbandhataḥ
pūrṇaṃ śārada-purṇimā-parimalair vṛndāṭavī-maṇḍalam |
sadyaḥ sundari śaṅkhacūḍa-kapaṭa-prāptodayenādhunā
daivenādya virodhinā katham itas tvaṃ hanta dūrīkṛtā // RUnm_15.166 //

cintātra jāgarodvegau tānavaṃ malināṅgatā |
pralāpo vyādhir unmādo moho mṛtyur daśā daśa // RUnm_15.167 //

tatra cintā, yathā haṃsadūte (2)-

yadā yāto gopīhṛdayamadano nandasadanān
mukundo gāndinyāstanayamanuvindan madhupurīm |
tadāmānkṣīccintāsariti ghanaghūrṇāparicayair
agādhāyāṃ bādhāmayapayasi rādhā virahiṇī // RUnm_15.168 //

atha jāgaraḥ, yathā padyāvalyāṃ (322)-
yāḥ paśyanti priyaṃ svapne dhanyāstāḥ sakhi yoṣitaḥ |
asmākaṃ tu gate kṛṣṇe gatā nidrāpi vairiṇī // RUnm_15.169 //

atha udvegaḥ, yathā haṃsadūte (104)-

mano me hā kaṣṭaṃ jvalati kimahaṃ hanta karavai
na pāraṃ nāvāraṃ kimapi kalayāmy asya jaladheḥ |
iyaṃ vande mūrdhnā sapadi tamupāyaṃ kathaya māṃ
parāmṛṣye yasmāddhṛtikaṇikayāpe kṣaṇikayā // RUnm_15.170 //

atha tānavaṃ, yathā-

udañcad-vaktrāmbhoruha-vikṛtir antaḥ-kaluṣitā
sadāhārābhāva-glapita-kuca-kokā yadupate |
viśuṣyantī rādhā tava viraha-tāpād anudinaṃ
nidāghe kulyeva kraśima-paripākaṃ prathayati // RUnm_15.171 //

atha malināṅgatā-

hima-visara-viśīrṇāmbhoja-tulyānana-śrīḥ
khara-marud-aparajyad-bandhu-jīvopamauṣṭhī |
aghahara śarad-arkottāpitendīvarākṣī
tava viraha-vipatti-mlāpitāsīd viśākhā // RUnm_15.172 //

atha pralāpaḥ, yathā lalita-mādhave (3.25)- kva nanda-kula-candramāḥ kva śikhi-candrakālaṅkṛtiḥ

kva mandra-muralī-ravaḥ kva nu surendra-nīla-dyutiḥ
kva rāsa-rasa-tāṇḍavī kva sakhi jīva-rakṣauṣadhir
nidhir mama suhṛttamaḥ kva bata hanta hā dhig-vidhim // RUnm_15.173 //

atha vyādhiḥ, yathā tatraiva (3.28) uttāpī puṭa-pākato æpi garala-grāmād api kṣobhaṇo

dambholer api duḥsahaḥ kaṭur alaṃ hṛn-magna-śūlyād api
tīvraḥ prauḍha-visūcikāni-cayato æpy uccair mamāyaṃ balī
marmāṇy adya bhinatti gokula-pater viśleṣa-janmā jvaraḥ // RUnm_15.174 //

atha unmādaḥ-

bhramati bhavana-garbhe nirnimittaṃ hasantī
prathayati tava vārtāṃ cetanācetaneṣu |
lutḥati ca bhuvi rādhā kampitāṅgī murāre
viṣama-viraha-khedodgāri-vibhrānta-cittā // RUnm_15.175 //

yathā vā-

adyākāṇḍikam aṭṭahāsa-paṭalaṃ nirmāti gharmāmbu-bhāk
cītkāraṃ kurute camatkṛti-parā sotkaṇṭham ākasmikam |
ākrandaṃ vitanoti gharghara-ghanodghoṣaṃ kilātarkitaṃ
rādhā mādhava-viprayoga-rabhasād anyeva tīvrād abhūt // RUnm_15.176 //

atha mohaḥ-

nirundhe dainyābdhiṃ harati guru-cintā paribhavaṃ
vilumpaty unmādaṃ sthagayati balād bāṣpa-laharīm |
idānīṃ kaṃsāre kuvalaya-dṛśaḥ kevalam idaṃ
vidhatte sācivyaṃ tava viraha-mūrcchā-sahacarī // RUnm_15.177 //

atha mṛtyuḥ, yathā haṃsadūte (96)-

aye rāsakrīḍārasika mama sakhyāṃ navanavā
purā baddhā yena praṇayalaharī hanta gahanā |
sa cen muktāpekṣastvamapi dhig imāṃ tulaśakalaṃ
yadetasyā nāsānihitamidamadyāpi calati // RUnm_15.178 //

pravāsa-vipralambhe'smin daśās tās tā harer api |
atropalakṣaṇāyaikam udāharaṇam īryate // RUnm_15.179 //

yathā-

krīḍā-ratna-gṛhe viḍambita-payaḥ-phenāvalī-mārdane
talpe necchati kalpa-śākhi-camarī-ramye'pi rājñāṃ sutāḥ |
kintu dvāravatī-patir vraja-giri-droṇī-vilāntaḥ-śilā-
paryaṅkopari rādhikā-rati-kalāṃ dhyāyan muhuḥ klāmyati // RUnm_15.180 //

proktānāṃ prema-bhedānāṃ vividhatvād daśā api |
vividhāḥ syur ihety etā bhūma-bhītyā na kīrtitāḥ // RUnm_15.181 //

etās tu prema-bhedānām anubhāvatayā daśāḥ |
sādhāraṇyaḥ samastānāṃ prāyaśaḥ sambhavanty api // RUnm_15.182 //

kintv atraivādhirūḍhasya mohanatvam apeyuṣaḥ |
asādhāraṇa-rūpās tu tat-prasaṅge puroditāḥ // RUnm_15.183 //

vipralambhaṃ paraṃ kecit karuṇābhidham ucire |
sa pravāsa-viśeṣatvān naivātra pṛthag īritaḥ // RUnm_15.184 //

iti vipralambha-bhedāḥ atha saṃyoga-viyoga-sthitiḥ

harer līlā-viśeṣasya prakaṭasyānusārataḥ |
varṇitā virahāvasthā goṣṭha-vāma-bhruvām asau // RUnm_15.185 //

vṛndāraṇye viharatā sadā rāsādi-vibhramaiḥ |
hariṇā vraja-devīnāṃ viraho'sti na karhicit // RUnm_15.186 //

tathā ca pādme pātāla-khaṇḍe mathurā-māhātmye- go-gopa-gopikā-saṅge yatra krīḍati kaṃsahā // RUnm_15.187 //

iti |

iti saṃyoga-viyoga-sthitiḥ

atha sambhogaḥ

darśanāliṅganādīnāṃ ānukūlyān niṣevayā |
yūnor ullāsam ārohan bhāvaḥ sambhoga ucyate // RUnm_15.188 //

manīṣibhir ayaṃ mukho gauṇaś ceti dvidhoditaḥ // RUnm_15.189 //

tatra mukhyaḥ- mukhyo jāgrad-avasthāyāṃ sambhogaḥ sa caturvidhaḥ // RUnm_15.190 //

tān pūrva-rāgato mānāt pravāsa-dvayataḥ kramāt |
jātān saṃkṣipta-saṅkīrṇa-sampanna-rddhimato viduḥ // RUnm_15.191 //

tatra saṅkṣiptaḥ-
yuvānau yatra saṃkṣiptān sādhvasa-vrīḍitādibhiḥ |
upacārān niṣevete sa saṃkṣipta itīritaḥ // RUnm_15.192 //

tatra nāyakena kṛtaḥ, yathā saptaśatyām-
līlāhituliaselo rakkha-u vo rāhiātthaṇapphaṃse |
hariṇo paḍhama-samāgama-sajjhasabebellio hattho // RUnm_15.193 //

(līlābhitulita-śailo rakṣatu vo rādhikā-stana-sparśe |
hareḥ prathama-samāgama-sādhvasa-vevellito hastaḥ ||)

nāyikāyāḥ, yathā-

cumbe paṭāvṛta-mukhī nava-saṅgame'bhū-
dāliṅgane kuṭilitāṅga-latā tadāsīt |
avyakta-vāg ajani keli-kathāsu rādhā
modaṃ tathāpi vidadhe madhusūdanasya // RUnm_15.194 //

atha saṅkīrṇaḥ-
yatra saṅkīryamāṇāḥ syur vyalīka-smaraṇādibhiḥ |
upacārāḥ sa saṅkīrṇaḥ kiñcit taptekṣu-peśalaḥ // RUnm_15.195 //

yathā-

sāsūya-jalpita-sudhāni samatsarāṇi
manoparāma-ramaṇīya-dṛg-iṅgitāni |
kaṃsa-dviṣaḥ sphurad-amanda-mukhāny anaṅga-
vikrīḍitāni saha rādhikayā jayanti // RUnm_15.196 //

yathā vā-

vaktraṃ kiñcid avāñcitaṃ vivṛṇute nātiprasādodayaṃ
dṛṣṭir bhugna-taṭā vyanakti śanakair īrṣyāvaśeṣa-cchaṭām |
rādhāyāḥ sakhi sūcayaty aviśadā vāg apy asūyākalāṃ
mānantaṃ bruvatī tathāpi madhurā kṛṣṇaṃ dhinoty ākṛtiḥ // RUnm_15.197 //

atha sampannaḥ-
pravāsāt saṅgate kānte bhogaḥ sampanna īritaḥ |
dvidhā syād āgatiḥ prādurbhāvaś ceti sa saṅgamaḥ // RUnm_15.198 //

tatra āgatiḥ- laukika-vyavahāreṇa syād āgamanam āgatiḥ // RUnm_15.199 //

yathā uddhava-sandeśe (40)-

mā mandākṣaṃ kuru gurujanāddehalīṃ gehamadhyā-
dehi klāntā divasamakhilam hanta viśleṣato'si |
eṣa smero milati mṛdule vallavīcittahārī
hārī guñjāvalibhiralibhirlīḍhagandho mukundaḥ // RUnm_15.200 //

atha prādurbhāvaḥ-
preṣṭhānāṃ prema-saṃrambha-vihvalānāṃ puro hariḥ |
āvirbhavaty akasmād yat prādurbhāvaḥ sa ucyate // RUnm_15.201 //

yathā śrī-daśame (10.32.2)-
tāsām āvirabhūc chauriḥ smayamānamukhāmbujaḥ |
pītāmbara-dharaḥ sragvī sākṣān manmatha-manmathaḥ // RUnm_15.202 //

yathā vā haṃsadūte (107)-

ayi svapno dūre viramatu samakṣaṃ śṛṇu haṭhā-
daviśvastā mā bhūriha sakhi manovibhramadhiyā |
vayasyaste govardhanavipinamāsādya kutukā-
dakāṇḍe yadbhūyaḥ smarakalahapāṇḍityamatanot // RUnm_15.203 //

rūḍhākhya-bhāva-jāto'yaṃ sambhogo vaipralambhikaḥ |
nirbharānanda-purāṇāṃ paramāvadhir iṣyate // RUnm_15.204 //

dviguṇā virahārtiḥ syāt sphuraṇe veṇu-rāgaje |
prādurbhāve bhavaty atra sarvābhīṣṭa-sukhotsavaḥ // RUnm_15.205 //

atha samṛddhimān-
durlabhālokayor yūnoḥ pāratantryād viyuktayoḥ |
upabhogātireko yaḥ kīrtyate sa samṛddhimān // RUnm_15.206 //

yathā lalita-mādhave (7.18)-

dagdhaṃ hanta dadhānayā vapur idaṃ yasyāvalokāśayā
soḍhā marma-vipāṭane paṭur iyaṃ pīḍātivṛṣṭir mayā |
kālindīya-taṭī-kuṭīra-kuhara-krīḍābhisāra-vratī
so'yaṃ jīvita-bandhur indu-vadane bhūyaḥ samāliṅgitaḥ // RUnm_15.207 //

yathā vā (8.10)-

tavātra parimṛgyatā kim api lakṣma sākṣād iyaṃ
mayā tvam upasāditā nikhila-loka-lakṣmīr asi |
yathā jagati cañcatā caṇaka-muṣṭi-sampattaye
janena patitā puraḥ kanaka-vṛṣṭir āsādyate // RUnm_15.208 //

iti madhura-rasa-paripāka-vivekaḥ |

atha gauṇa-sambhogaḥ

channa-prakāśa-bhedena kaiścid eṣāṃ dvirūpatā |
iṣṭāpy atra na hi proktā nātyullāsakarī yataḥ // RUnm_15.209 //

atha gauṇaḥ-
svapne prāpti-viśeṣo'sya harer gauṇa itīryate |
svapno dvidhātra sāmānya-viśeṣatvena kīrtitaḥ // RUnm_15.210 //

sāmānyaḥ sa tu yaḥ pūrvaṃ kathito vyabhicāriṣu |
viśeṣaḥ khalu jāgaryā nirviśeṣao mahādbhutaḥ // RUnm_15.211 //

bhāvautkaṇṭhye-mayo hy eṣa caturdhā pūrvavan mataḥ // RUnm_15.212 //

tatra svapne saṅkṣipto, yathā-

vihāraṃ kurvāṇas taraṇi-tanayā-tīra-vipine
navāmbhoda-śreṇī-madhurima-viḍambi-dyuti-bharaḥ |
vidagdhānāṃ cūḍāmaṇir anudinaṃ cumbati mukhaṃ
mama svapne ko'pi priya-sakhi balīyān nava-yuvā // RUnm_15.213 //

atha svapne saṅkīrṇo, yathā-

sakhi kruddhā mā bhūr laghur api na doṣaḥ sumukhi me
na mānāgni-jvālām aśamayam ahaṃ tām asamaye |
sa dhūrtas te svapne rasa-vṛṣṭiṃ mayi tathā
yato vistīrṇāpi svayam iyam ayāsīd upaśamam // RUnm_15.214 //

atha svapne sampannaḥ, yathā haṃsadūte (105)-

prayāto māṃ hitvā yadi kaṭhinacūḍāmaṇirasau
paryātu svacchandaṃ mama samayadharmaḥ kila gatiḥ |
idaṃ soḍhuṃ kā vā prabhavati yataḥ svapnakapaṭā-
dihāyāto vṛndāvanabhuvi kalān māṃ ramayati // RUnm_15.215 //

atha svāpna-samṛddhimān, yathā lalita-mādhave (7.11)-

cirād adya svapne mama vividha-yatnād upagate
prapede govindaḥ sakhi nayanayor akṣaṇabhuvam |
gṛhītvā hā hanta tvaritam atha tasminn api rathaṃ
kathaṃ pratyāsannaḥ sa khalu puruṣo rāja-puruṣaḥ // RUnm_15.216 //

tulya-svarūpa evāyaṃ prodyan yūnor dvayor api |
ūṣā-niruddhayor yadvat kvacit svapno'py abādhitaḥ // RUnm_15.217 //

ataeva hi siddhānāṃ svapne'pi paramādbhute |
prāptāni maṇḍanādīni dṛśyante jāgare'pi ca // RUnm_15.218 //

vyatītya turyām api saṃśritānāṃ
tāṃ pañcamīṃ prema-mayīm avasthām |
na sambhavaty eva hari-priyāṇāṃ
svapno rajo-vṛtti-vijṛmbhito yaḥ // RUnm_15.219 //

ity eṣa hari-bhāvasya vilāsaḥ ko'pi peśala |
citra-svapnam ivātanvan kṛṣṇaḥ saṅgamayaty alam // RUnm_15.220 //

athaiteṣu nirūpyante tad-viśeṣāḥ supeśalāḥ |
ye'nubhāva-daśām asyāḥ prāpnuvanti rateḥ sphuṭam // RUnm_15.221 //

te tu sandarśanaṃ jalpaḥ sparśanaṃ vartma-rodhanam |
rāsa-vṛndāvan-krīḍā-yamunādy-ambu-kelayaḥ // RUnm_15.222 //

nau-khelā līlayā cauryaṃ ghaṭṭaḥ kuñjādi-līnatā |
madhu-pānaṃ vadhū-veśa-dhṛtiḥ kapaṭa-suptatā // RUnm_15.223 //

dyūta-krīḍā paṭākṛṣṭiś cumbāśleṣau nakhārpaṇam |
bimbādhara-sudhā-pānaḥ samprayogādayo matāḥ // RUnm_15.224 //

tatra sandarśanaṃ, yathā lalita-mādhave (2.26)

calākṣi-guru-lokataḥ sphurati tāvad antarbhayaṃ
kula-sthitir alaṃ tu me manasi tāvad unmīlati |
calan-makara-kuṇḍala-sphurita-phulla-gaṇḍa-sthalaṃ
na yāvad aparokṣatām idam apaiti vaktrāmbujam // RUnm_15.225 //

atha jalpaḥ- jalpaḥ parasparaṃ goṣṭhī vitathoktiś ca kathyate // RUnm_15.226 //

atra parasparaḥ goṣṭhī, yathā dāna-keli-kaumudyām (42-43)
dharṣaṇe nakula-strīṇāṃ bhujaṅgeśaḥ kṣamaḥ katham |
yad etā daśanair eṣa daśan nāpnoti maṅgalam // RUnm_15.227 //

aprauḍha-dvija-rāja-rājad-alikā labdhā vibhūtiṃ rucāṃ
navyām ātmani kṛṣṇa-vartma-vilasad-dṛṣṭir viśākhāñcitā |
kandarpasya vidagdhatāṃ vidadhatI netrāñcalasya tviṣā
tvaṃ rādhe śiva-mūrtir ity urasi māṃ bhogīndram aṅgīkuru // RUnm_15.228 //

vitathoktiḥ, yathā tatraiva (44)-

asminn adrau kati na hi mayā hanta hārādi-vittaṃ
hāraṃ hāraṃ hariṇa-nayanā grāhitā jaina-dīkṣām |
yāḥ kākūkti-sthagita-vadanāḥ patra-dānena dīnās
tūrṇaṃ dūrād anujagṛhire prauḍha-vallī-sakhībhiḥ // RUnm_15.229 //

atha sparśanam, yathā-

na kuru śapatham asya sparśato dūṣitoccair
asi bhuja-bhujagena tvaṃ bhujaṅgādhipasya |
tanur anupama-kampā svedam abhyudgirantī
kapaṭini paritas te paśya romāñcitāsti // RUnm_15.230 //

atha vartma-rodhanaṃ, yathā vidagdha-mādhave (6.19)-

parītaṃ śṛṅgeṇa sphuṭatara-śilā-śyāmala-rucaṃ
valad-vetraṃ vaṃśa-vyatikara-lasan-mekhalam amum |
atikramyottuṅgaṃ dharaṇi-dharam agre katham itas
tvayā gantuṃ śakyā taraṇi-duhitus tīra-saraṇī // RUnm_15.231 //

atha rāso, yathā-

harir nava-ghanākṛtiḥ prati-vadhū-dvayaṃ madhyatas
tad-aṃsa-vilasad-bhujo bhramati citram eko'py asau |
vadhūś ca taḍid-ujjvalā prati-harid vayaṃ madhyataḥ
sakhī-dhṛta-karāmbujā naṭati paśya rāsotsave // RUnm_15.232 //

atha vṛndāvana-krīḍā-

sthala-kamala-malīnāṃ stauti gītaiḥ padaṃ te
rada-tati-mati-namrā vandate kunda-rājī |
adharam anubhajantī lambate bimba-mālā
vilasati tava vaśyā paśya vṛndāṭavīyam // RUnm_15.233 //

yamunā-jala-keliḥ, yathā-

vyātyukṣīyudhi rādhayā ghana-rasaiḥ paryukṣyamāṇasya te
mālyaṃ bhaṅgam avāpa vīra tilako yātaḥ kilādṛśyatām |
vaktrendau pratimā-cchalena śaraṇaṃ labdhaḥ sakhīṃ kaustubhas
tan mā bhūś cakito vimukta-cikuraṃ nārdaty asau tvad-vidham // RUnm_15.234 //

yathā vā, padyāvalyāṃ (301)-

jala-keli-tarala-karatala-
mukta-punaḥ-pihita-rādhikā-vadanaḥ |
jagad avatu koka-yūnor
vighaṭana-saṅghaṭana-kautukī kṛṣṇaḥ // RUnm_15.235 //

atha naukhelā, yathā padyāvalyāṃ (270)-

muktā taraṅga-nivahena pataṅga-putrī
navyā ca naur iti vacas tava tathyam eva |
śaṅkā-nidānam idam eva mamātimātraṃ
tvaṃ cañcalo yad iha mādhava nāviko'si // RUnm_15.236 //

atha līlā-cauryam- līlā-cauryaṃ bhaved vaṃśī-vastra-puṣpādi-hāritā // RUnm_15.237 //

atha vaṃśī-cauryam, yathā padyāvalyāṃ (253)-

nīcair nyāsād atha caraṇayor nūpura mūkayantī
dhṛtvā dhṛtvā kataka-valayāny utkṣipantī bhujānte |
mudrām akṣṇoś cakitaṃ śaśvad ālokayantī
smitvā smitvā harati muralīm aṅkato mādhavasya // RUnm_15.238 //

atha vastra-cauryaṃ, yathā-

chadāvali-vṛtaiva naḥ sapadi kācid ekā vrajaṃ
praviśya jaratīr ihānayatu ghora-karmoddhatāḥ |
ayaṃ guṇa-nidhis taror upari tābhir abhyarcyatām
umā-vrata-kumārikāpaṭala-cela-pāṭac-caraḥ // RUnm_15.239 //

atha puṣpa-cauryaṃ, yathā-

ayi jñātaṃ jñātaṃ harasi hariṇākṣi pratidinaṃ
tvam eva pracchannā mama sumanasāṃ mañjarim itaḥ |
cirād diṣṭyā cauri tvam iha vidhṛtādya svayam ato
guhākārām ārāt praviśa vasatiṃ prauḍhibhir alam // RUnm_15.240 //

atha ghaṭṭaḥ, yathā dāna-keli-kaumudyām (64)-

ghaṭṭādhirājam avamatya vivādam eva
yūyaṃ yad ācaratha śulkam adityamānāḥ |
manye vidhitsatha tad atra gires taṭeṣu
durgeṣu hanta viṣameṣu raṇābhiyogam // RUnm_15.241 //

atha kuñjādi-līnatā, yathā vidagdha-mādhave (6.25)-

śaṅke saṅkulitāntarādya niviḍa-krīḍānubandhecchayā
kuñje vañjula-śākhinaḥ śaśimukhī līnā varīvarti sā |
no ced eṣa tad-aṅghri-saṅgama-vinābhāvād akāle kathaṃ
puṣpāmoda-nimantritāli-paṭalī-stotrasya pātrībhavet // RUnm_15.242 //

atha madhu-pānaṃ, yathā-

mukha-vidhum uditaṃ madhu-dviṣo'sau
madhu-caṣake madhuraṃ samīkṣya mugdhā |
adiśata dṛśam eva tatra pātuṃ
na tu vadanaṃ muhur arthitāpi tena // RUnm_15.243 //

atha vadhū-veśa-dhṛtiḥ, yathā uddhava-sandeśe (64)-

keyaṃ śyāmā sphurati sarale gopakanyā kimarthaṃ
prāptā sakhyaṃ tava mṛgayate nirmitāsau vayasyā |
āliṅgāmūṃ muhuriti tathā kurvatī māṃ viditvā
nārīveśam hriyamupayayau māninī yatra rādhā // RUnm_15.244 //

kapaṭa-suptatā, yathā karṇāmṛte (21)-

stoka-stoka-nirudhyamāna-mṛdula-prasyandi-manda-smitaṃ
premodbheda-nirargala-prasṛmara-pravyakta-romodgamam |
śrotuṃ śrotra-manoharaṃ vraja-vadhū-līlā-mitho jalpitaṃ
mithyā-svāpam upāsmahe bhagavataḥ krīḍā-nimīlad-dṛśaḥ // RUnm_15.245 //

atha dyūta-krīḍā-

jitvā dyūta-paṇaṃ daśaty aghahare gaṇḍaṃ mudā dakṣiṇaṃ
sā vāmaṃ ca daśeti tatra rabhasād akṣaṃ kṣipanty abhyadhāt |
ājñāṃ sundari te yatheti hariṇā vāme ca daṣṭe tataḥ
saṃrambhād iva sā bhujā-latikayā kaṇṭhe babandha priyam // RUnm_15.246 //

atha paṭṭākṛṣṭiḥ, yathā lalita-mādhave (6.31)-

dhanyaḥ so'yaṃ maṇir avirala-dhvānta-puñje nikuñje
smitvā smitvā mayi kuca-paṭīṃ kṛṣṭavaty unmadena |
gāḍhaṃ gūḍhākṛtir api tayā man-mukhākuta-vedī
niṣṭhīvan yaḥ kiraṇa-laharīṃ hrepayāmāsa rādhām // RUnm_15.247 //

atha cumbo, yathā-

kapaṭa-caṭulita-bhruvaḥ samantā-
nmukha-śaśinaḥ rabhasād vidhūyamānam |
danuja-ripur acumbad ambujākṣyāḥ
kamalam ivānila-kampi cañcarīkaḥ // RUnm_15.248 //

atha āśleṣo, yathā-

nava-jāguḍa-varṇayopagūḍhaḥ
sphurad-abhra-dyutir etayonmadena |
harati sma harir hiraṇya-vallī-
parivītāṅga-tamāla-maṅgalāni // RUnm_15.249 //

atha nakha-kṣataṃ, yathā-

na kucāv imau gatijitā tayā hṛtaṃ
gajataḥ prasahya sakhi kumbhayor yugam |
kṣatam atra nāga-damano yad arpaya-
tparamaṅgajāṅkuśa-vareṇa tat-kṣaṇam // RUnm_15.250 //

atha bimbādhara-sudhā-pānaṃ, yathā-

na hi sudhākara-bimba-sudhākaraṃ
kuru mukhaṃ karabhoru karāvṛtam |
adhara-raṅgaṇam aṅga varāṅgane
pibatu nīpa-vanī-bhramaras tava // RUnm_15.251 //

atha samprayogo, yathā-

drāg-dor-maṇḍala-pīḍanoddhura-dhiyaḥ proddāma-vaijātyayā
nirbandhād adharāmṛtāni pibataḥ sītkāra-pūrṇāsyayā |
kandarpotsava-paṇḍitasya maṇiatir ākrānta-kuñjāntayā
sārdhaṃ rādhikayā harer nidhuvana-krīḍā-vidhir vardhate // RUnm_15.252 //

vidagdhānāṃ mitho līlā-vilāsena yathā sukham |
na tathā samprayogeṇa syād evaṃ rasikā viduḥ // RUnm_15.253 //

yathā-

balena parirambhaṇe nakha-śikhābhir ullekhanaṃ
haṭhād adhara-khaṇḍane bhuja-yugena bandha-kriyām |
dukūla-dalane hatiḥ kuvalayena kurvāṇayā
ratād api sukhaṃ harer adhikam ādadhe rādhayā // RUnm_15.254 //

yathā vā-

narmotseka-kalādṛgañcala-camatkārī bhruvor vibhramaḥ
saṃvyānasya vikarṣaṇ caṭulatāṃ karṇotpalenāhatiḥ |
krīḍeyaṃ vraja-nāgarī-rati-guror gāndharvikāyās tathā
bhūyiṣṭhaṃ suratotsavād api navāsvādaṃ vitene sukham // RUnm_15.255 //

ataeva śrī-gīta-govinde (12.10)-

pratyūha-pulakāṅkureṇa niviḍa-leśa-nimeṣeṇa ca
krīḍākūta-vilokite'dhara-sudhā-pāne kathā-kelibhiḥ |
ānandādhigamena manmatha-kalā-yuddhe'pi yasminn abhud
udbhūtaḥ sa tayor babhūva suratārambhaḥ priyambhāvukaḥ // RUnm_15.256 //

yathā-
gokulānanda govinda goṣṭhendra-kula-candramaḥ |
prāṇeśa sundarottaṃsa nāgarāṇāṃ śikhāmaṇeḥ // RUnm_15.257 //

vṛndāvana-vidho goṣṭha-yuva-rāja manohara |
ity ādyā vraja-devīnāṃ preyasī praṇayoktayaḥ // RUnm_15.258 //

atulatvād apāratvād āpto'sau durvigāhatām |
spṛṣṭaḥ paraṃ taṭasthena rasābdhir madhuro mayā ||o||

ayam ujjvala-nīlamaṇir gahana-mahā-ghoṣa-sāgara-prabhavaḥ |
bhajatu tava makara-kuṇḍala-parisara-sevaucitīṃ deva ||o||

iti sambhoga-bhedāḥ | iti śrī-śrī-ujjvala-nīlamaṇau śṛṅgāra-bheda-prakaraṇam |

sampūrṇo'yaṃ śrī-śrīla-rūpa-gosvāmi- prabhupāda-praṇīta-śrī-śrī-ujjvala-nīlamaṇir nāma granthaḥ |