Rupa Gosvamin: Ujjvalanilamani

Input by ...



[missing: 3.24, 25; 7. (entire chapter); 8.111-113, 115-121; 14.160]



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







śrī-śrī-ujjvala-nīlamaṇiḥ

(1)
nāyaka-bheda-prakaraṇam

nāmākṛṣṭa-rasajñaḥ śīlenoddīpayan sadānandam |
nija-rūpotsava-dāyī sanātanātmā prabhur jayati // RUnm_1.1 //

mukhya-raseṣu purā yaḥ saṃkṣepeṇodito rahasyatvāt |
pṛthag eva bhakti-rasa-rāṭ sa vistareṇocyate madhuraḥ // RUnm_1.2 //
vakṣyamāṇair vibhāvādyaiḥ svādyatāṃ madhurā ratiḥ |
nītā bhakti-rasaḥ prokto madhurākhyo manīṣibhiḥ // RUnm_1.3 //

tatra vibhāveṣv ālambanāḥ-
asminn ālambanāḥ proktāḥ kṛṣṇas tasya ca vallabhāḥ // RUnm_1.4 //

pada-dyuti-vinirdhuta-smara-parārdha-rūpoddhatir
dṛg-añcala-kalānaṭīpaṭimabhir mano-mohinī |
sphuran-nava-ghanākṛtiḥ parama-divya-līlā-nidhiḥ
kriyāt tava jagat-trayī-yuvati-bhāgya-siddhir mudam // RUnm_1.5 //

ayaṃ suramyo madhuraḥ sarva-sal-lakṣaṇānvitaḥ |
valīyān nava-tāruṇyo vāvadūkaḥ priyaṃ-vadaḥ // RUnm_1.6 //
sudhīḥ sa-pratibho dhīro vidagdhaś caturaḥ sukhī |
kṛtajño dakṣiṇaḥ prema-vaśyo gambhīrāmbudhiḥ // RUnm_1.7 //
varīyān kīrtimān nārī-mohano nitya-nūtanaḥ |
atulya-keli-saundarya-preṣṭha-vaṃśī-svanāṅkitaḥ // RUnm_1.8 //
ity ādayo'sya śṛṅgāre guṇāḥ kṛṣṇasya kīrtitāḥ |
udāhṛtir amīṣāṃ tu pūrvam eva pradarśitā // RUnm_1.9 //
pūrvokta-dhīroddāttādi-catur-bhedasya tasya tu |
patiś copapatiś ceti prabhedāv iha viśrutau // RUnm_1.10 //

tatra patiḥ-
uktaḥ patiḥ sa kanyāyā yaḥ pāṇigrāhako bhavet // RUnm_1.11 //

yathā-
rukmiṇaṃ yudhi vijitya rukmiṇīṃ
dvārakām upagamayya vikramī |
utsavocchalita-paura-maṇḍalaḥ
puṇḍarīka-nayanaḥ kare'grahīt // RUnm_1.12 //

yathā vā-
kalita-yugala-bhāvaḥ kvāpi vaidarbhya-putryā
makha-bhuvi kṛta-dīkṣo dakṣiṇārthān dadānaḥ |
viharati harir uccaiḥ satyayā dīyamānaḥ
kvacid alam alasāṅgaḥ puṇyake nāradāya // RUnm_1.13 //

yathā vā (BhP 10.22.44)-

kātyāyani mahā-māye
mahāyoginy adhīśvari |
nanda-gopa-sutaṃ devi
patiṃ me kuru te namaḥ // RUnm_1.14 //

iti saṅkalpam ācerur yā gokula-kumārikāḥ |
tāsv eva kiyatīnāṃ tu pati-bhāvo harāv abhūt // RUnm_1.15 //
mūla-mādhava-māhātmye śrūyate tata eva hi |
rukmiṇy-udvāhataḥ pūrvaṃ tāsāṃ pariṇayotsavaḥ // RUnm_1.16 //

athopapatiḥ-
rāgeṇollaṅghayan dharmaṃ parakīyā-balārthinā |
tadīya-prema-vasatir budhair upapatiḥ smṛtaḥ // RUnm_1.17 //

yathā padyāvalyām (205)-

saṃketīkṛta-kokilādi-ninadaṃ kaṃsa-dviṣaḥ kurvato
dvāronmocana-lola-śaṅkha-valaya-kvāṇaṃ muhuḥ śṛṇvataḥ |
keyaṃ keyam iti pragalbha-jaratī-vākyena dūnātmano
rādhā-prāṅgaṇa-koṇa-koli-viṭapi-kroḍe gatā śarvarī // RUnm_1.18 //

atraiva paramotkarṣaḥ śṛṅgārasya pratiṣṭhitaḥ // RUnm_1.19 //

tathā ca muniḥ-

bahu vāryate khalu yatra pracchanna-kāmukatvaṃ ca |
yā ca mitho durlabhatā sā manmathasya paramā ratiḥ // RUnm_1.20 //

laghutvam atra yat proktaṃ tat tu prākṛta-nāyake |
na kṛṣṇe rasa-niryāsa-svādārtham avatārini // RUnm_1.21 //

tathā ca prāñcaḥ-

śṛṅgāra-rasa-sarvasvaṃ śikhi-piccha-vibhūṣaṇam |
aṅgīkṛta-narākāram āśraye bhuvanāśrayam // RUnm_1.22 //

anukūla-dakṣiṇa-śaṭhā dhṛṣṭaś ceti dvayor athocyante |
pratyekaṃ catvāro bhedā yuktibhir amī vṛttyā // RUnm_1.23 //
śāṭhya-dhārṣṭye paraṃ nāṭya-prokte upapater ubhe |
kṛṣṇe tu sarvaṃ nāyuktaṃ tat-tad-bhāvasya sambhavāt // RUnm_1.24 //

tatrānukūlaḥ-
atiraktatayā nāryāṃ tyaktānya-lalanā-spṛhaḥ |
sītāyāṃ rāmavat so'yam anukūlaḥ prakīrtitaḥ // RUnm_1.25 //
rādhāyām eva kṛṣṇasya suprasiddhānukūlatā |
tad-āloke kadāpy asya nānyā-saṅgaḥ smṛtiṃ vrajet // RUnm_1.26 //

vaidagdhī-nikuramba-cumbita-dhiyaḥ saundarya-sārojjvalāḥ
kāminyaḥ kati nādya vallava-pater dīvyanti goṣṭhāntare |
rādhe puṇyavatī-śikhā-maṇir asi kṣāmodari tvāṃ vinā
preṅkhantī na parāsu yan madhuripor dṛṣṭātra dṛṣṭir mayā // RUnm_1.27 //

dhīrodāttānukūlo, yathā-

kuvalaya-dṛśaḥ saṅketa-sthā dṛg-añcala-kauśalair
manasija-kalā-nāṭī-prastāvanām abhitanvatām |
na kila ghaṭate rādhā-raṅga-prasaṅga-vidhāyitā
vrata-vilasite śaithilyasya cchaṭāpy agha-vidviṣaḥ // RUnm_1.28 //

dhīralalitānukūlo, yathā-

gahanād anurāgataḥ pitṛbhyām
apanīta-vyavahāra-kṛtya-bhāraḥ |
viharan saha rādhayā murārir
yamunā-kūla-vanāny alaṃcakāra // RUnm_1.29 //

dhīraśāntānukūlo. yathā-

bradhnopāsti-vidhau tava praṇayitāpūreṇa veśaṃ gate
kṣmā-devasya kathaṃ guṇo'py agharipau drāg adya saṃcakrame
buddhiḥ paśya viveka-kauśalavatī dṛṣṭiḥ kṣamodgāriṇī
vāg etasya mṛgākṣi rūḍha-vinayā mūrtiś ca dhīrojjvalā // RUnm_1.30 //

dhīroddhatānukūlo, yathā-

satyaṃ me parihṛtya tāvaka-sakhīṃ premāvadātaṃ mano
nānyasmin pramadājane kṣaṇam api svapne'pi saṅkalpate |
sāra-grāhiṇi gauri sad-guṇa-gurau mukta-vyalīkodyame
mudrāṃ kiṃ nu mayi vyanakṣi lalite gūḍhābhyasūyā-mayīm // RUnm_1.31 //

atha dakṣiṇaḥ-
yo gauravaṃ bhayaṃ prema dākṣiṇyaṃ pūrva-yoṣiti |
na muñcaty anya-citto'pi jñeyo'sau khalu dakṣinaḥ // RUnm_1.32 //

yathā-
tathyaṃ candrāvali kathayasi prekṣyate na vyalīkaṃ
svapne'pyasya tvayi madhubhidaḥ premaśuddhāntarasya |
śrutvā jalpaṃ piśunamanasāṃ tadviruddhaṃ sakhīnāṃ
yuktaḥ kartuṃ sakhi savinaye nātra viśrambhabhaṅgaḥ // RUnm_1.33 //

yad vā-
nāyikāsv apy anekāsu tulyo dakṣiṇa ucyate // RUnm_1.34 //

yathā daśa-rūpake-
snātā tiṣṭhati kuntaleśvara-sutā vāro'ṅga-rāja-svasur
dyūte rātrir iyaṃ jitā kamalayā devī prasādyādya ca |
ity antaḥ-pura-sundarīḥ prati mayā vijñāya vijñāpite
devenāpratipatti-mūḍha-manasā dvitrāḥ sthitaṃ nāḍikāḥ // RUnm_1.35 //

yathā vā-
padmā dṛg-bhaṅgir alaṃ kalayati kamalā jṛmbhate sāṅga-bhaṅgaṃ
tārā dor-mūlam alpaṃ prathayati kurute karṇa-kaṇḍūṃ sukeśī |
śaivyā nīvyāṃ vidhatte karam iti yugapan mādhavaḥ preyasībhir
bhāvenāhūyamāno bahu-śikhara-manāḥ paśya kuṇṭho'yam āste // RUnm_1.36 //

śaṭhaḥ-
priyaṃ vyakti puro'nyatra vipriyaṃ kurute bhṛśam |
nigūḍham aparādhaṃ ca śaṭho'yaṃ kathito budhaiḥ // RUnm_1.37 //

yathā-
svapne vyalīkaṃ vanamālinoktaṃ
pālīty upākarṇya vivarṇa-vaktrā |
śyāmā viniḥśvasya madhu-triyāmāṃ
sahasra-yāmām iva sā vyanaiṣīt // RUnm_1.38 //

yathā vā-
talpitena tapanīya-kāntinā
kṛṣṇa kuñja-kuhare'dya vāsasā |
abhyadhyāyi tava nirvyalīkatā
muñca sāma-paṭalīpaṭiṣṭhatām // RUnm_1.39 //

atha dhṛṣṭaḥ-
abhivyaktānya-taruṇī-bhoga-lakṣmāpi nirbhayaḥ |
mithyā-vacana-dakṣaś ca dhṛṣṭo'yaṃ khalu kathyate // RUnm_1.40 //

yathā--
nakhāṅkā na śyāme ghana-ghusṛṇa-rekhā-tatir iyaṃ
na lākṣāntaḥ-krure paricinu girer gairikam idam |
dhiyaṃ dhatse citraṃ vata mṛga-made'py añjanatayā
taruṇyās te dṛṣṭiḥ kim iva viparīta-sthitir abhūt // RUnm_1.41 //

udāttādyaiś catur-bhedais tribhiḥ pūrṇatamādibhiḥ |
caturviṃśaty ātmā paty-ādi-yugmataḥ // RUnm_1.42 //
nāyakaḥ so'nukūlādyaiḥ syāt ṣan-navatidhoditaḥ |
nokto dhūrtādi-bhedas tu muneḥ sammaty-abhāvataḥ // RUnm_1.43 //

iti śrī-śrīmad-ujjvala-nīlamaṇau nāyaka-bheda-prakaraṇam |

||1||

(2)

atha nāyaka-sahāya-bheda-prakaraṇam

athaitasya sahāyāḥ syuḥ pañcadhā ceṭako viṭaḥ |
vidūṣakaḥ pīṭhamardaḥ priyanarmasakhastathā // RUnm_2.1 //
narmaprayoge naipuṇyaṃ sadā gāḍhānurāgitā |
deśakālajñatā dākṣyaṃ ruṣṭagopīprasādanam |
nigūḍhamantratetyādyāḥ sahāyānāṃ guṇāḥ smṛtāḥ // RUnm_2.2 //
sandhānacaturaśceṭo gūḍhakarmā pragalbhadhīḥ |
sa tu bhaṅgurabhṛṅgārādikaḥ prokto'tra gokule // RUnm_2.3 //

yathā-
na punaridamapūrvaṃ devi kutrāpi dṛṣṭaṃ
śaradi yadiyamārānmādhavī puṣpitābhūt |
iti kila vṛṣabhānorlambhitāsau kumārī
vrajanavayuvarāja vyājataḥ kuñjavīthim // RUnm_2.4 //

atha viṭaḥ-
veśopacārakuśalo dhūrto goṣṭhīviśāradaḥ |
kāmatantrakalāvedī viṭa ityabhidhīyate |
kaḍāro bhāratīvandhurityādirviṭa īritaḥ // RUnm_2.5 //

yathā-
vraje sāraṅgākṣīvitatibhiranullaṅghyavacanaḥ
sakhāhaṃ tadbandhoścaṭubhirabhiyāce muhuridam |
kalakrīḍadvaṃśīsthagitajagatīyauvatadhṛti-
stvayā yuktaḥ śyāme na khalu parihartuṃ sakhi hariḥ // RUnm_2.6 //

atha vidūṣakaḥ-
vasantādyabhidho lolo bhojane kalahapriyaḥ |
vikṛtāṅgavacoveṣairhāsyakarī vidūṣakaḥ |
vidagdhamādhave khyāto yathāsau madhumaṅgalaḥ // RUnm_2.7 //
yathā-
tuṣṭena smitapuṣpavṛṣṭiradhunā sadyastvayā mucyatām
ārūḍhaḥ kutukī vimānamatulaṃ māṃ gokulākhaṇḍalaḥ |
ithaṃ devi manorathena rabhasādabhyarthyamāno.apyasau
yatte mānini nādharaḥ prayatate tannādbhutaṃ rāgiṣu // RUnm_2.8 //

yathā vā-
mamopaharati svayaṃ bhavadabhīṣṭadevo nama-
nnavaṃ kamalamujjvalaṃ kamalabandhurutkaṇṭhayā |
mayā tu tadavajñayā bhuvi nirasyate ruṣyatā
na mānayasi madvacastadapi mānini tvaṃ kutaḥ // RUnm_2.9 //

atha pīṭhamardaḥ-
guṇairnāyakakalpo yaḥ premnā tatrānuvṛttimān |
pīṭhamardaḥ sa kathitaḥ śrīdāmā syādyathā hareḥ // RUnm_2.10 //

yathā-
kālindīpuline mukundacaritaṃ viśvasya vismāpanaṃ
draṣṭuṃ gacchati goṣṭhameva nikhilaṃ naikātra candrāvalī |
brūmastasya suhṛttamāḥ svayamamī pathyañca tathyañca te
mā govardhanamalla ghaṭṭaya mudhā govardhanoddhāriṇam // RUnm_2.11 //

yathā vā-
taveyaṃ śrīdāman bhaṇitir iha viśrambhayati māṃ
prasādo rudrāṇyāḥ kim iva capalāsu prasaratu |
vane yāntīṃ durgārcana-ghusṛṇa-mālyāṅkita-karāṃ
vadhūṃ dṛṣṭvā śaṅke prathayati kalaṅkaṃ khala-janaḥ // RUnm_2.12 //

atha priya-narma-sakhaḥ-
ātyantika-rahasya-jñaḥ sakhī-bhāva-samāśritaḥ |
sarvebhyaḥ praṇayibhyo'sau priya-narma-sakho varaḥ |
sa gokule tu subalas tathā syād arjunādayaḥ // RUnm_2.13 //

yathā-
pratyāvartayati prasādya lalanāṃ krīḍā-kali-prasthitāṃ
śayyāṃ kuñja-gṛhe karoty agha-bhidaḥ kandarpa-līlocitām ||
svinnaṃ bījayati priyā-hṛdi parisrastāṅgam uccair amuṃ
kva śrīmān adhikāritāṃ na subalaḥ sevā-vidhau vindati // RUnm_2.14 //

yathā vā-
yābhiḥ sācidṛgañcalena caṭulaṃ kaṃsārirālihyate
dordvandvena kucopapīḍamurasi svairaṃ pariṣvajyate |
etasyādharasīdhuruddhuratayā sāmodamāsvādyate
kiṃ jānāsi sakhe vyadhāyi kataradgopībhirābhistapaḥ // RUnm_2.15 //

caturdhāḥ sakhāyo.atra ceṭaḥ kiṅkara īryate |
pīṭhamardasya vīrādāvapi sāhāyyakāritā // RUnm_2.16 //
haripriyāprakaraṇe vakṣyante yāstu dūtikāḥ |
atrāpi tā yathāyogyaṃ vijñeyā rasavedibhiḥ // RUnm_2.17 //

tatra svayaṃ, yathā-
sakhi mādhavadṛgdūtyāḥ
karmaṭhatā kārmaṇe vicitrāsti |
upadhāśuddhāpi yayā
ruddhā tvam citritevāsi // RUnm_2.18 //

vaṃśī yathā śrī-lalita-mādhave (1.24- gārgy-uktiḥ)-
hriyamavagṛhya gṛhebhyaḥ
karṣati rādhāṃ vanāya yā nipuṇā |
sā jayati nisṛṣṭārthā
varavaṃśajakākalī dūtī // RUnm_2.19 //

āptadūtī-
vīrāvṛndādirapyāptadūtī kṛṣṇasya kīrtitā |
vīrā pragalbhavacanā vṛndā cāṭūktipeśalā // RUnm_2.20 //

yathā-
vimukhī mā bhava garviṇi
madgiri giriṇā dhṛte na kṛtarakṣam |
mūḍhe samuḍhavayasaṃ
mādhavamādhāva rāgeṇa // RUnm_2.21 //

yathā vā-
vṛndā sundari vandanaṃ vidadhatī yat pṛcchati tvāmasau
cañcanmañjulakhañjarīṭanayane tatrottaraṃ vyañjaya |
keyaṃ bhrūbhujagī tavātiviṣamā baṃbhramyate yadbhiyā
klāntaḥ kāliyamardano.api kurute nādya praveśaṃ vraje // RUnm_2.22 //

asyāsādhāraṇā dūtyo vīvādyāḥ kathitā hareḥ |
liṅginyantāstu vakṣyante yāstāḥ sādhāraṇā dvayoḥ // RUnm_2.23 //

iti śrī-śrī-ujjvala-nīlamaṇau nāyaka-sahāya-bheda-prakaraṇam ||2||

(3)

atha śrī-hari-priyā-prakaraṇam


hareḥ sādhāraṇa-guṇair upetās tasya vallabhāḥ |
pṛthu-premṇāṃ sumādhurya-sampadāṃ cāgrimāśrayāḥ // RUnm_3.1 //

yathā-
praṇamāmi tāḥ parama-mādhurī-bhṛtaḥ
kṛta-puṇya-puñja-ramaṇī-śiromaṇīḥ |
upasanna-yauvana-guror adhīrtya yāḥ
smara-keli-kauśalam udāharan harau // RUnm_3.2 //

svakīyāḥ parakīyāś ca dvidhā tāḥ parikīrtitāḥ // RUnm_3.3 //

tatra svakīyāḥ-
kara-graha-vidhiṃ prāptāḥ patyur ādeśa-tat-parāḥ |
pātivratyād avicalāḥ svakīyāḥ kathitā iha // RUnm_3.4 //

yathā-
sunirmāṇe dharmādhvani pati-parābhiḥ paricite
mudā baddha-śraddhā giri ca guru-vargasya paritaḥ |
gṛhe yāḥ sevante priyam aparatantrāḥ pratidinaṃ
mahiṣyas tāḥ śaures tava mudam udagrāṃ vidadhatu // RUnm_3.5 //
yathā vā śrī-daśame (10.60.55)-

na tvādṛśīṃ praṇayinīṃ gṛhiṇīṃ gṛheṣu
paśyāmi mānini yayā sva-vivāha-kāle |
prāptān nṛpān na vigaṇayya raho-haro me
prasthāpito dvija upaśruta-sat-kathasya // RUnm_3.6 //

tās tu śrī-yadu-vīrasya sahasrāṇyasya ṣoḍaśa |
aṣṭottara-śatāgrāṇi dvāravatyāṃ suviśrutāḥ // RUnm_3.7 //
āsāṃ sakhyaś ca dāsyaś ca pratyekaṃ syuḥ sahasraśaḥ |
tulya-rūpa-guṇāḥ sakhyaḥ kiñcin nyūnās tu dāsikāḥ // RUnm_3.8 //
tatrāpi rukmiṇī satyā jāmbavaty arka-nandinī |
śaivyā bhadrā ca kauśalyā mādrīty aṣṭau gaṇāgrimāḥ // RUnm_3.9 //
tatrāpi rukmiṇī-satye varīyasyau prakīrtite |
aiśvaryād rukmiṇī tatra satyā saubhāgyato varā // RUnm_3.10 //

tathā hi hari-vaṃśe-
kuṭumbasyeśvarī yāsīd rukmiṇī bhīṣmakātmajā |
satyabhāmottamā strīṇāṃ saubhāgye cādhikābhavat // RUnm_3.11 //

pādme (6.88.28) ca kārttika-māhātmye tāṃ prati śrī-kṛṣṇa-vākyaṃ
na me tvattaḥ priyatamā kācid anyā nitambinī |
ṣoḍaśa-strī-sahasrāṇāṃ priye prāṇa-samā hy asi // RUnm_3.12 //

anayoḥ sakalotkṛṣṭāḥ sakhyo dāsyaś ca lakṣaśaḥ |
svīyā-jātīya-bhāvena nikhilā eva bhāvitāḥ // RUnm_3.13 //
yāś ca gokula-kanyāsu pati-bhāva-ratā harau |
tāsāṃ tad-vṛtti-niṣṭhitvān na svīyātvam asāmpratam // RUnm_3.14 //

yathā-
āryā ced ativatsalā mayi muhur goṣṭheśvarī kiṃ tataḥ
prāṇebhyaḥ praṇayāspadaṃ priya-sakhī-vṛndaṃ kim etena me |
vaikuṇṭhāṭavi-maṇḍalī-vijayī ced vṛndāvanaṃ tena kiṃ
dīvyaty atra na ced umā-vrata-phalaṃ piñcāvataṃsī patiḥ // RUnm_3.15 //

gādharva-rītyā svīkārāt svīyātvam iha vastutaḥ |
avyaktatvād vivāhasya suṣṭhu pracchanna-kāmatā // RUnm_3.16 //

atha parakīyā-
rāgeṇaivārpitātmāno loka-yugmānapekṣiṇā |
dharmeṇāsvīkṛtā yās tu parakīyā bhavanti tāḥ // RUnm_3.17 //

yathā--
rāgollāsa-vilaṅghitārya-padavī-viśrāntayo'py uddhura-
śraddhā-rajyad-arundhatī-mukha-satī-vṛndena vandyehitāḥ |
āraṇyā api mādhurī-parimala-vyākṣipta-lakṣmī-śriyas
tās trailokya-vilakṣaṇā dadatu vaḥ kṛṣṇasya sakhyaḥ sukham // RUnm_3.18 //

kanyakāś ca paroḍhāś ca parakīyā dvidhā matāḥ |
pracchanna-kāmatā hy atra gokuendrasya saukhyatā // RUnm_3.19 //

tathā hi rudraḥ (śṛṅgāra-tilake 2.30)-
vāmatā durlabhatvaṃ ca strīṇāṃ yā ca nivāraṇā |
tad eva pañca-bāṇasya manye paramam āyudham // RUnm_3.20 //

viṣṇu-gupta-saṃhitāyāṃ ca-
yatra niṣedha-viśeṣaḥ sudurlabhatvaṃ ca yan mṛgākṣīṇām |
tatraiva nāgarāṇāṃ nirbharam āsajjate hṛdayam // RUnm_3.21 //

āḥ kiṃvānyad yatas tasyām idam eva mahāmuniḥ |
jagau pāramahaṃsyāṃ ca saṃhitāyāṃ svayaṃ śukaḥ // RUnm_3.22 //

yathā śrī-daśame (10.33.19)-
kṛtvā tāvantam ātmānaṃ yāvatīr gopayoṣitaḥ |
reme sa bhagavāṃs tābhir ātmārāmo æpi līlayā // RUnm_3.23 //

tathā ca tatraiva (10.33.31, 36)-
naitat samācarej jātu manasāpi hy anīśvaraḥ |
vinaśyaty ācaran mauṭhyād yathārudro æbdhi-jaṃ viṣam // RUnm_3.26 //
anugrahāya bhaktānāṃ mānuṣaṃ deham āśritaḥ |
bhajate tādṛśīḥ krīḍā yāḥ śrutvā tat-paro bhavet // RUnm_3.27 //

śrī-mukhena tu māhātmyam āsāṃ prāha svayaṃ hariḥ // RUnm_3.28 //

yathā tatraiva (10.32.22)-
na pāraye æhaṃ niravadya-saṃyujāṃ
sva-sādhu-kṛtyaṃ vibudhāyuṣāpi vaḥ |
yām ābhajan durjara-geha-śṛṅkhalāḥ
saṃvṛścya tad vaḥ pratiyātu sādhunā // RUnm_3.29 //

uddhavo'pi jagau suṣṭhu sarva-bhāgavatottamaḥ // RUnm_3.30 //

yathā (BhP 10.47.61)-
āsām aho caraṇa-reṇu-juṣām ahaṃ syāṃ
vṛndāvane kim api gulma-latauṣadhīnām |
yā dustyajaṃ sva-janam ārya-pathaṃ ca hitvā
bhejur mukunda-padavīṃ śrutibhir vimṛgyām // RUnm_3.31 //

māyā-kalita-tādṛk-strī-śīlanenānasūyabhiḥ |
na jātu vraja-devīnāṃ patibhiḥ saha saṅgamaḥ // RUnm_3.32 //

tathā hi śrī-daśame (10.33.37)-
nāsūyan khalu kṛṣṇāya mohitās tasya māyayā |
manyamānāḥ svapārśvasthān svān svān dārān vrajaukasaḥ // RUnm_3.33 //

tatra kanyakāḥ-
anūḍhāḥ kanyakāḥ proktāḥ sa-lajjāḥ pitṛ-pālitāḥ |
sakhī-keliṣu visrabdhāḥ prāyo mugdhā-guṇānvitāḥ // RUnm_3.34 //
tatra durgā-vrata-parāḥ kanyā dhanyādayo matāḥ |
hariṇā pūritābhīṣṭās tena tās tasya vallabhāḥ // RUnm_3.35 //

yathā-
visrabdhā sakhi dhūli-keliṣu paṭā-saṃvīta-vakṣaḥ-sthalā
bālāsīti na vallavas tava pitā jāmātaraṃ mṛgyati |
tvaṃ tu bhrānta-vilocanās tam acirād ākarṇya vṛndāvane
kūjantīṃ śikhi-piccha-mauli-muralīṃ sotkampam āghūrṇasi // RUnm_3.36 //

atha paroḍhāḥ-
gopair vyūḍhā api hareḥ sadā sambhoga-lālasāḥ |
paroḍhā vallabhās tasya vraja-nāryo'prasūtikāḥ // RUnm_3.37 //

yathā padyāvalyām (312)-
kātyāyanī-kusuma-kāmanayā kim arthaṃ
kāntāra-kukṣi-kuharaṃ kutukād gatāsi |
paśya stana-stavakayos tava kaṇṭakāṅkaṃ
gopaḥ sukaṇṭhi bata paśyasi jāta-kopaḥ // RUnm_3.38 //

etāḥ sarvātiśāyinyaḥ śobhā-sādguṇya-vaibhavaiḥ |
ramādibhyo'py uru-prema-mādhurya-bhara-bhūṣitāḥ // RUnm_3.39 //

tathā śrī-daśame (10.47.60)-

nāyaṃ śriyo æṅga u nitānta-rateḥ prasādaḥ
svar-yoṣitāṃ nalina-gandha-rucāṃ kuto ænyāḥ |
rāsotsave æsya bhuja-daṇḍa-gṛhīta-kaṇṭha-
labdhāśiṣāṃ ya udagād vraja-vallabhīnām // RUnm_3.40 //

tās tridhā sādhana-parā devyo nitya-priyās tathā // RUnm_3.41 //

tatra sādhanaparāḥ-
syur yauthikyas tv ayauthikya iti tatrādimā dvidhā // RUnm_3.42 //

tatra yauthikyaḥ-
yauthikyas tatra saṃbhūya gaṇaśaḥ sādhane ratāḥ |
dvividhās tās tu munayas tathopaniṣado matāḥ // RUnm_3.43 //

tatra munayaḥ-
gopālopāsakāḥ pūrvam aprāptābhīṣṭa-siddhayaḥ |
cirād udbuddha-ratayo rāma-saundarya-vīkṣayā // RUnm_3.44 //
munayas tan-nijābhīṣṭa-siddhi-sampādane ratāḥ |
labdha-bhāvā vraje gopyo jātāḥ pādma itīritam // RUnm_3.45 //
kathāpy anyā kila bṛhad-vāmane ceti viśrutiḥ |
siddhiṃ katicid evāsāṃ rāsārambhe prapedire |
iti kecit prabhāṣante prakaṭārthānusāriṇaḥ // RUnm_3.46 //
atha upaniṣadaḥ-
samantāt sūkṣma-darśinyo mahopaniṣado'khilāḥ |
gopīnāṃ vīkṣya saubhāgyam asamordhvaṃ suvismitāḥ // RUnm_3.47 //
tapāṃsi śraddhayā kṛtvā premāḍhyā jajñire vraje |
vallavya iti paurāṇī tathaupaniṣadī prathā // RUnm_3.48 //

atha ayauthikyaḥ-
tad-bhāva-baddha-rāgā ye janās te sādhane ratāḥ |
tad-yogyam anurāgaughaṃ prāpyotkaṇṭhānusārataḥ // RUnm_3.49 //
tā ekaśo'thavā dvi-trāḥ kāle kāle vraje'bhavan |
prācīnāś ca navāś ca syur ayauthikyas tato dvidhā // RUnm_3.50 //
nitya-priyābhiḥ sālokyaṃ prācīnāś ciram āgatāḥ |
vraje jātā navās tv etā martyāmartyādi-yonitaḥ // RUnm_3.51 //

atha devyaḥ-
deveṣv aṃśena jātasya kṛṣṇasya divi tuṣṭaye |
nitya-priyāṇām aṃśās tu yā yātā deva-yonayaḥ // RUnm_3.52 //
atra devāvataraṇe janitvā gopa-kanyakāḥ |
tā aṃśinīnām evāsāṃ priya-sakhyo'bhavan vraje // RUnm_3.53 //

atha nityapriyāḥ-
rādhā-candrāvalī-mukhyāḥ proktāḥ nitya-priyā vraje |
kṛṣṇavan nitya-saundarya-vaidagdhyādi-guṇāśrayāḥ // RUnm_3.54 //

tathā ca brahma-saṃhitāyāṃ (5.48)-

ānanda-cinmaya-rasa-pratibhāvitābhis
tābhir ya eva nija-rūpatayā kalābhiḥ |
goloka eva nivasaty akhilātma-bhūto
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi // RUnm_3.55 //

tatra śāstrasiddhāstu rādhā candrāvalī tathā |
viśākhā lalitā śyāmā padmā śaibyā ca bhadrikā |
tārā vicitrā gopālī dhaniṣṭhā pālikādayaḥ // RUnm_3.56 //
candrāvalyeva somābhā gāndharvā rādhikaiva sā |
anurādhā tu lalitā naitāstenoditāḥ pṛthak // RUnm_3.57 //
lokaprasiddhanāmnyastu khañjanākṣī manoramā |
maṅgalā vimalā līlā kṛṣṇā śārī viśāradā |
tārāvalī cakorākṣī śaṅkarī kuṅkumādayaḥ // RUnm_3.58 //
ityādīnāntu śataśo yūthāni vrajasubhruvām |
lakṣasaṅkhyāstu kathitā yūthe yūthe varāṅganāḥ // RUnm_3.59 //
sarvā yūthādhipā etā rādhādyāḥ kuṅkumāntimāḥ |
viśākhāṃ lalitāṃ padmāṃ śaibyāñca prohya kīrtitāḥ // RUnm_3.60 //
kintu saubhāgya-dhaureyā aṣṭau rādhādayo matāḥ |
yūthādhipātve æpy aucityaṃ dadhānā lalitādayaḥ |
sveṣṭa-rādhādi-bhāvasya lobhāt sakhya-ruciṃ dadhuḥ // RUnm_3.61 //

iti śrī-śrī-ujjvala-nīlamaṇau śrī-hari-priyā-prakaraṇam ||3||

(4)
atha śrī-rādhā-prakaraṇam

tatrāpi sarvathā śreṣṭhe rādhā-candrāvalīty ubhe |
yūthayos tu yayoḥ santi koṭi-saṅkhyā mṛgīdṛśaḥ // RUnm_4.1 //
abhūd ākulito rāsaḥ pramadā-śata-koṭibhiḥ |
puline yāmune tasminn ity eṣāgamikī prathā // RUnm_4.2 //
tayor apy ubhayor madhye rādhikā sarvathādhikā |
mahā-bhāva-svarūpeyaṃ guṇair ativarīyasī // RUnm_4.3 //
gopālottara-tāpanyāṃ yad gāndharveti viśrutā |
rādhety ṛk-pariśiṣṭe ca mādhavena sahoditā |
atas tadīya-māhātmyaṃ pādme devarṣiṇoditam // RUnm_4.4 //

tathā hi-
yathā rādhā priyā viṣṇos tasyāḥ kuṇḍaṃ priyaṃ tathā |
sarva-gopīṣu saivaikā viṣṇor atyanta-vallabhā // RUnm_4.5 //

hlādinī yā mahā-śaktiḥ sarva-śakti-varīyasī |
tat-sāra-bhāva-rūpeyam iti tantre pratiṣṭhitā // RUnm_4.6 //
suṣṭhu-kānta-svarūpeyaṃ sarvadā vārṣabhānavī |
dhṛta-ṣoḍaśa-śṛṅgārā dvādaśābharaṇānvitā // RUnm_4.7 //

tatra suṣṭhu-kānta-svarūpā, yathā śrī-kṛṣṇa-vākyam---

kacās tava sukuñcitā mukham adhīra-dīrghekṣaṇaṃ
kaṭhora-kuca-bhāg-uraḥ kraśima-śāli madhya-sthalam |
nate śirasi dorlate karaja-ratna-ramyau karau
vidhūnayati rādhike tri-jagad eṣa rupotsavaḥ // RUnm_4.8 //

atha dhṛta-ṣoḍaśa-śṛṅgārā-

snātā nāsāgra-jāgran-maṇi-rasita-paṭā sūtriṇī baddha-veṇī
sottaṃsā carcitāṅgī kusumita-cikura sragviṇī padma-hastā |
tāmbūlāsyoru-bindu-stavakita-cibukā kajjalākṣī sucitrā
rādhālaktojjvalāṅghriḥ sphuriti tilakinī ṣoḍaśā-kalpinīyam // RUnm_4.9 //

atha dvādaśābharaṇāśritā-

divyaś cūḍā-maṇīndraḥ puraṭa-viracitāḥ kuṇḍala-dvandva-kāñci-
niṣkāś cakrī-śalākā-yuga-valaya-ghaṭāḥ kaṇṭha-bhūṣormikāś ca |
hārās tārānukāra bhuja-kaṭaka-tulākoṭayo ratna-k ptās
tuṅgā pādāṅgurīya-cchavir iti ravibhir bhūṣaṇair bhāti rādhā // RUnm_4.10 //|

atha vṛndāvaneśvaryāḥ kīrtyante pravarā guṇāḥ |
madhureyaṃ nava-vayāś calāpāṅgojjvala-smitā // RUnm_4.11 //
cāru-saubhāgya-rekhāḍhyā gandhonmādita-mādhavā |
saṅgīta-prasarābhijñā ramya-vāṅ narma-paṇḍitā // RUnm_4.12 //
vinītā karuṇā-pūrṇā vidagdhā pāṭavānvitā |
lajjā-śīlā sumaryādā dhairya-gāmbhīrya-śālinī // RUnm_4.13 //
suvilāsā mahābhāva-paramotkarṣa-tarṣiṇī |
gokula-prema-vasatir jagac-chreṇī-lasad-yaśāḥ // RUnm_4.14 //
gurv-arpita-guru-snehā sakhī-praṇayitā-vaśā |
kṛṣṇa-priyāvalī-mukhyā santatāśrava-keśavā |
bahunā kiṃ guṇās tasyāḥ saṅkhyātītā harer iva // RUnm_4.15 //
ity aṅgokti-manaḥ-sthās te para-sambandha-gās tathā |
guṇā vṛndāvaneśvaryā iha proktāś caturvidhāḥ // RUnm_4.16 //
mādhuryaṃ cārutā navyaṃ vayaḥ kaiśora-madhyamam |
saubhāgya-rekhā pādādi-sthitāś candra-kalādayaḥ // RUnm_4.17 //
sādhumārgād acalanaṃ maryādety uditaṃ budhaiḥ |
lajjābhijātya-śīlādyair dhairyaṃ duḥkha-sahiṣṇutā // RUnm_4.18 //
vyaktatvāl lakṣitatvāc ca nānyeṣāṃ lakṣaṇaṃ kṛtam // RUnm_4.19 //

tatra madhurā, yathā vidagdha-mādhave (1.32)-

balād akṣṇor lakṣmīḥ kavalayati navyaṃ kuvalayaṃ
mukhollāsaḥ phullaṃ kamala-vanam ullaṅghayati ca |
daśāṃ kaṣṭām aṣṭā-padam api nayaty āṅgika-rucir
vicitraṃ rādhāyāḥ kim api kila rūpaṃ vilasati // RUnm_4.20 //

atha nava-vayāḥ-
śroṇiḥ syandanatāṃ kṛśodari kuca-dvandvaṃ kramāc cakratāṃ
bhrūś cāpa-śriyam īkṣaṇa-dvayam idaṃ yāty āśugatvaṃ tava |
saināpatyam ataḥ pradāya bhuvi te kāmaḥ paśūnāṃ patiṃ
dhunvan jitvara-māninaṃ tvayi nijaṃ sāmrājya-bhāraṃ nyadhāt // RUnm_4.21 //

atha capalāpāṅgī-
taḍid-aticalatāṃ te kiṃ dṛgantād apāṭhīd
vidhu-mukhi taḍito vā kiṃ tavāyaṃ dṛgantaḥ |
dhruvam iha gurutābhūt tvad-dṛg-antasya rādhe
varam atijavināṃ me yena jigye mano'pi // RUnm_4.22 //

atha ujjvala-smitā-
tava vadana-vidhau vidhauta-madhyāṃ
smita-sudhayādhara-lekhikām udīkṣya |
sakhi laghur aghabhic-cakora-varyaḥ
pramada-madoddhura-buddhir ujjihīte // RUnm_4.23 //

atha cāru-saubhāgya-rekhāḍhyā-
aghahara bhaja tuṣṭiṃ paśya yaccandralekhā-
valayakusumavallīkuṇḍalākārabhāgbhiḥ |
abhidadhati nilīnāmatra saubhāgyarekhā-
vitatibhiranuviddhāḥ suṣṭhu rādhāṃ padāṅkāḥ // RUnm_4.24 //

atha gandhonmādita-mādhavā-

vallī-maṇḍala-pallavālibhir itaḥ saṅgopanāyātmano
mā vṛndāvana-cakravartini kṛthā yatnaṃ mudhā mādhavi |
bhrāmyadbhiḥ sva-virodhibhiḥ parimalair unmādanaiḥ sūcitāṃ
kṛṣṇas tāṃ bhramādhipaḥ sakhi dhuvan dhūrto dhruvaṃ dhāsyati // RUnm_4.25 //

atha saṅgīta-prasarābhijñā-

kṛṣṇa-sāra-hara-pañcama-svare
muñca gīta-kutukāni rādhike |
prekṣate'tra hariṇānudhāvitāṃ
tvāṃ na yāvad atiroṣaṇaḥ patiḥ // RUnm_4.26 //

atha ramya-vāk-
suvadane vadane tava radhike
sphurati keyam ihākṣara-mādhurī |
vikalatāṃ labhate kila kokilaḥ
sakhi yayādya sudhāpi mudhārthatām // RUnm_4.27 //

atha narma-paṇḍitā-
vaṃśyās tvam upādhyāyaḥ
kim upādhyāyī tavātra vaṃśī vā |
kula-yuvati-dharma-haraṇād
asti yayor nāparaṃ karma // RUnm_4.28 //

yathā vā-
deva prasīda vṛṣa-vardhana puṇya-kīrte
sādhvī-gaṇa-stana-śivārcana-nitya-pūta |
nirmañchanaṃ tava bhaje ravi-pūjanāya
snātāsmi hanta mama na spṛśa na spṛśāṅgam // RUnm_4.29 //

atha vinītā-
api gokule prasiddhā bhrū-bhramibhiḥ parijanair niṣiddhāpi |
pīṭhaṃ mumoca rādhā bhadrikām api dūrataḥ prekṣya // RUnm_4.30 //

yathā vā, vidagdha-mādhave (5.15)-
bhūyo bhūyaḥ kali-vilasitaiḥ sāparādhāpi rādhā
ślāghyenāhaṃ yad agharipuṇā bāḍham aṅgīkṛtāsmi |
tatra kṣāmodari kim aparaṃ kāraṇaṃ vaḥ sakhīnāṃ
dattāmodāṃ praguṇa-karuṇā-mañjarīm antareṇa // RUnm_4.31 //

atha karuṇā-pūrṇā-
tārṇa-sūci-śikhayāpi tarṇakaṃ
viddha-vaktram avalokya sāsrayā |
lipyate kṣatam avāpta-bādhayā
kuṅkumena kṛpayāsya rādhayā // RUnm_4.32 //

atha vidagdhā-
ācāryā dhātu-citre pacana-viracanā-cāturī-cāru-cittā
vāg-yuddhe mugdhayantī gurum api ca girāṃ paṇḍitā mālya-gumphe |
pāṭhe śārī-śukānāṃ paṭur ajitam api dyūta-keliṣu jiṣṇur
vidyā-vidyoti-buddhiḥ sphurati rati-kalā-śālinī rādhikeyam // RUnm_4.33 //

atha pāṭavānvitā, yathā vidagdha-mādhave (3.3)-

chinnaḥ priyo maṇisaraḥ sakhi mauktikāni
vṛttāny ahaṃ vicinuyām iti kaitavena |
mugdhaṃ vivṛtya mayi hanta dṛganta-bhaṅgīṃ
rādhā guror api puraḥ praṇayād vyatānīt // RUnm_4.34 //

atha lajjā-śīlā-

vraja-narapati-sūnur dulrabhālokano'yaṃ
sphurati rahasi tāmyaty eṣa tarṣāj jano'pi |
virama janani lajje kiñcid udghāṭya vaktraṃ
nimiṣam iha manāg apy akṣi-koṇaṃ kṣipāmi // RUnm_4.35 //

atha sumaryādā-
prāṇān akṛtāhārā sakhi rādhā-cātakī varaṃ tyajati |
na tu kṛṣṇa-mudira-muktād amṛtād vṛttiṃ bhajed aparām // RUnm_4.36 //

yathā vā-
āhūyamānā vrajanāthayāsmi yukto'bhisāraḥ sakhi nādhunā me |
na tādṛśīnāṃ hi gurūttamānām ājñāsv avajñā valate śivāya // RUnm_4.37 //

yathā vā-
pūrṇāśīḥ pūrṇimāsāv anavahitatayā yā tvayāsyai vitīrṇā
vaṣṭi tvām eva tanvann akhila-madhurimotsekam asyāṃ mukundaḥ |
diṣṭyā parvodagāt te svayam abhisaraṇe cittam ādhatsva vatse
yuktyāpy uktā mayeti dyumaṇi-sakha-sutā prāhiṇod eva citrām // RUnm_4.38 //

atha dhairya-śālinī-
tīvras tarjati bhinna-dhīr gṛha-patiś chadma-jñayā padmayā
hāraṃ hārayati hari-praṇihitaṃ kīśena bhartuḥ svasā |
mallīṃ lumpati kṛṣṇa-kāmya-kusumāṃ śaivyā priyā varkarī
rādhā paśya tathāpy atīva sahanā tuṣṇīm asau tiṣṭhati // RUnm_4.39 //

atha gāmbhīrya-śālinī-
kalahāntaritāpade sthitiṃ
sakhi dhīrādya gatāpi rādhikā |
bahir udbhaṭa-māna-lakṣaṇā
sudurūhā lalitā dhiyāpy abhūt // RUnm_4.40 //

atha suvilāsā-
tiryak-kṣipta-calad-dṛgañcala-rucir lāsyollasad-bhrū-latā
kundābha-smita-candikojjvala-mukhī gaṇḍocchalat-kuṇḍalā |
kandarpāgama-siddha-mantra-gahanām ardhaṃ duhānā giraṃ
hāriṇy adya harer jahāra hṛdayaṃ rādhā vilāsormibhiḥ // RUnm_4.41 //

atha mahā-bhāva-paramotkarṣa-tarṣiṇī-

aśrūṇām ativṛṣṭibhir dviguṇayanty arkātmajā-nirjharaṃ
jyotsnī-syandi-vidhūpala-pratikṛti-cchāyaṃ vapur bibhratī |
kaṇṭhāntas truṭad-akṣarādya-pulakair labdhā kadambākṛtiṃ
rādhā veṇu-dhara pravāta-kadalī-tulyā kvacid vartate // RUnm_4.42 //

atha gokula-prema-vasatiḥ-

prema-santatibhir eva
vedhasā nu vṛṣabhānu-nandinī |
yādṛśāṃ padam itā manāṃsi naḥ
snehayaty akhila-goṣṭha-vāsinām // RUnm_4.43 //

atha jagac-chreṇī-lasad-yaśāḥ-

utphullaṃ kila kurvatī kuvalayaṃ devendra-patnī-śrutau
kundaṃ nikṣipatī viriñcī-gṛhiṇī-romauṣadhī-harṣiṇī |
karṇottaṃsa-sudhāṃśu-ratna-sakalaṃ vidrāvya bhadrāṅgi te
lakṣmīm apy adhunā cakāra cakitāṃ rādhe yaśaḥ-kaumudī // RUnm_4.44 //

atha gurv-arpita-guru-snehā-

na sutāsi kīrtidāyāḥ
kintu mamaiveti tathyam ākhyāmi |
prāṇimi vīkṣya mukhas te
kṛṣṇasyeveti kiṃ trapase // RUnm_4.45 //

atha sakhī-praṇayādhīnā-

upadiśa sakhi vṛnde vallavendrasya sūnuṃ
kim ayam iha sakhīnāṃ mām adhīnāṃ dunoti |
apasaratu saśaṅkaṃ mandirān māninīnāṃ
kalayati lalitāyāḥ kiṃ na śauṭīrya-dhāṭīm // RUnm_4.46 //

atha kṛṣṇa-priyāvalī-mukhyā, yathā lalita-mādhave (10.10)-

santu bhrāmyad-apāḍga-bhaṅgi-khuralī-khelābhuvaḥ subhruvaḥ
svasti syān madirekṣaṇe kṣaṇam api tvām antarā me kutaḥ |
tārāṇāṃ nikurumbakena vṛtayā śliṣṭe'pi somābhayā
nākāśe vṛṣabhānujāṃ śriyam ṛte niṣpadyate svaś-chaṭā // RUnm_4.47 //

atha santatāśrava-keśavā-

ṣaḍ-aṅghribhir arditān kusuma-sañcayān ācinod
akhaṇḍam api rādhike bahu-śikhaṇḍakaṃ tvad-girā |
amuñca nava-pallava-vrajam udañcad arkojjvalaṃ
karotu vaśago janaḥ kim ayam anyad-ājñāpaya // RUnm_4.48 //

yasyāḥ sarvottame yūthe sarva-sad-guṇa-maṇḍitāḥ |
samantān mādhavākarṣi-vibhramāḥ santi subhruvaḥ // RUnm_4.49 //
tās tu vṛndāvaneśvaryāḥ sakhyaḥ pañca-vidhā matāḥ |
sakhyaś ca nitya-sakhyaś ca prāṇa-sakhyaś ca kāścana |
priya-sakhyaś ca parama-preṣṭha-sakhyaś ca viśrutāḥ // RUnm_4.50 //
sakhyaḥ kusumikā-vindhyā-dhaniṣṭhādyāḥ prakīrtitāḥ |
nitya-sakhyaś ca kastūrī-maṇi-mañjarikādayaḥ // RUnm_4.51 //
prāṇa-sakhyaḥ śaśimukhī-vāsantī-lāsikādayaḥ |
gatā vṛndāvaneśvaryāḥ prāyeṇemāḥ svarūpatām // RUnm_4.52 //
priya-sakhyaḥ kuraṅgākṣī sumadhyā madanālasā |
kamalā mādhurī mañju-keśī kandarpa-sundarī |
mādhavī mālatī kāma-latā śaśikalādayaḥ // RUnm_4.53 //
parama-preṣṭha-sakhyas tu lalitā sa-viśākhikā |
sa-citrā campakalatā tuṅgavidyendulekhikā |
raṅgadevī sudevī cetyaṣṭau sarva-gaṇāgrimāḥ // RUnm_4.54 //
āsāṃ suṣṭhu dvayor eva premṇaḥ parama-kāṣṭhayā |
kvacij jātu kvacij jātu tad-ādhikyam ivekṣate // RUnm_4.55 //

iti śrī-śrī-ujjvala-nīlamaṇau
śrī-rādhā-prakaraṇam
||4||

(5)
atha nāyikā-bheda-prakaraṇam

yūthe'py avāntara-gaṇās teṣu ca kaścid gaṇas tri-caturābhiḥ |
iha pañca-ṣābhir anyaḥ saptāṣṭābhis tathety ādyāḥ // RUnm_5.1 //
nāsau nāṭye rase mukhye yat paroḍhā nigadyate |
tat tu syāt prākṛta-kṣudra-nāyikādy-anusārataḥ // RUnm_5.2 //

tathā coktam-
neṣṭā yad aṅgini rase kavibhir paroḍhā
tad gokulāmbujadṛśāṃ kulam antarena |
āśāṃsayā rasavidher avatāritānāṃ
kaṃsāriṇā rasikamaṇḍalaśekhareṇa // RUnm_5.3 //

vrajendra-nandanatvena suṣṭhu niṣṭhām upeyayuḥ |
yāsāṃ bhāvasya sā mudrā sad-bhaktair api durgamā // RUnm_5.4 //

yathā lalita-mādhave (6.14)-
gopīnāṃ paśupendra-nandana-juṣo bhāvasya kas tāṃ krtī
vijñātuṃ kṣamate durūha-padavī-sañcāriṇaḥ prakriyām |
āviṣkurvati vaiṣṇavīm api tanuṃ tasmin bhujair jiṣṇubhi*
ryāsāṃ hanta caturbhir adbhuta-ruciṃ rāgodayaḥ kuñcati // RUnm_5.5 //

bhujā-catuṣṭayaṃ kvāpi narmaṇā darśayann api |
vṛndāvaneśvarī-premṇā dvibhujaḥ kriyate hariḥ // RUnm_5.6 //

yathā-
rāsārambha-vidhau nilīya vasatā kuñje mṛgākṣī-gaṇair
dṛṣṭaṃ gopayituṃ svam uddhura-dhiyā yā suṣṭhu sandarśitā |
rādhāyāḥ praṇayasya hanta mahimā yasya śriyā rakṣituṃ
sā śakyā prabhaviṣṇunāpi hariṇā nāsīc catur-bāhutā // RUnm_5.7 //

api ca-
sāmānyāyā rasābhāsa-prasaṅgāt tādṛg apy asau |
bhāva-yogāt tu sairindhrī parakīyaiva sammatā // RUnm_5.8 //

yathā ca prāñcaḥ (śṛṅgāra-tilake 1.62,64)-

sāmānyā vanitā veśyā sā dravyaṃ param icchatā |
guṇa-hīne ca na dveṣo nānurāgo guṇiny api |
śṛṅgārābhāsa etāsu na śṛṅgāraḥ kadācana // RUnm_5.9 // iti |

svakīyāś ca paroḍhāś ca yā dvidhā parikīrtitāḥ |
mugdhā madhyā pragalbheti pratyekaṃ tās tridhā matāḥ // RUnm_5.10 //
bheda-trayam idaṃ kaiścit svīyāyā eva varṇitam |
tathāpi sat-kavi-granthe dṛṣṭatvāt tad-anādṛtam // RUnm_5.11 //

tathā prācīnaiś coktam-

udāhṛti-bhidāṃ kecit sarvāsām eva tanvate |
tās tu prāyeṇa dṛśyante sarvatra vyavahārataḥ // RUnm_5.12 //
iti |

tatra mugdhā-
mugdhā nava-vayaḥ-kāmā ratau vāmā sakhī-vaśā |
rati-ceṣṭāsu sa-vrīḍa-cāru-gūḍha-prayatna-bhāk // RUnm_5.13 //
kṛtāparādhe dayite bāṣpa-ruddhāvalokanā |
priyāpriyoktau cāśaktā māne ca vimukhī sadā // RUnm_5.14 //

tatra nava-vayāḥ-
viramati śaiśava-śiśire, praviśati yauvana-madhau viśākhāyāḥ |
dīvyati locana-kamalaṃ, vadana-sudhāṃśuś ca visphurati // RUnm_5.15 //

yathā vā-
bālya-dhvānta sakhe prayāhi tarasā rādhā-vapur dvīpata-
stāruṇya-dyumaṇer yad eṣa vijayārambhaḥ puro jṛmbhate |
kṛṣṇa-vyomni rucir darottaralatā tārā-dyutau kāpy uraḥ-
pūrvādrau suṣamonnatiḥ smita-kalā paśyādya vaktrāmbuje // RUnm_5.16 //

nava-kāmā, yathā-
bāle kaṃsa-bhidaḥ smarotsava-rase prastūyamāne chalāt
prauḍhābhīra-vadhūbhir ānata-mukhī tvaṃ karṇam adhyasyasi |
savyājaṃ vana-mālikā-viracane'py ullāsam ālambase
raṅgaḥ ko'yam avātarad vada sakhi svānte navīnas tava // RUnm_5.17 //

ratau vāmā, yathā-
nava-bālikāsmi kuru narma nedṛśaṃ
padavīṃ vimuñca śikhi-piñcha-śekhara |
viracanti paśya paṭavas taṭīm imā-
maravinda-bandhu-duhitur nata-bhruvaḥ // RUnm_5.18 //

yathā vā-
yamunā-puline vilokanān me
calitāṃ smera-sakhī-gṛhīta-hastām |
ayi muñca karaṃ mameti kañjad-
vacanāṃ khañjana-locanāṃ smarāmi // RUnm_5.19 //

sakhī-vaśā-
vraja-rāja-kumāra karkaśe
sukumārīṃ tvayi nārpayāmy amum |
kalabhendra-kare navodayāṃ
nalinīṃ kaḥ kurute janaḥ kṛtī // RUnm_5.20 //

yathā vā-
na svīkṛtā sakhi mayā srag ihāsti kaundī
kiṃ dīrgha-roṣa-vikaṭāṃ bhru-kuṭīṃ tanoṣi |
kṣipteyam atra mama maṇḍana-peṭikāyāṃ
ced vṛndayā caṭulayā kim ahaṃ kariṣye // RUnm_5.21|

savrīḍa-rata-prayatnā, yathā-
dvitrāṇy etya padāni kuñja-vasater dvāre vilāsonmukhī
sadyaḥ kampa-taraṅgad-aṅga-latikā tiryag-vivṛttā hriyā |
bhūyaḥ snigdha-sakhī-girāṃ parimalais talpāntam āseduṣī
svāntaṃ hanta jahāra hāri-hariṇī-netrā mama śyāmalā // RUnm_5.22 //

roṣa-kṛta-bāṣpa-maunā, yathā-
siddhāparādham api śuddha-manāḥ sakhī me
tvāṃ vakṣyate katham adakṣiṇam akṣameva |
nemāṃ viḍambaya kadamba-vanī-bhujaṅga
vaktraṃ pidhāya kurutām iyam aśru-mokṣam // RUnm_5.23 //

atha māne vimukhī-
mṛdvī tathākṣamā ceti sā māne vimukhī dvidhā // RUnm_5.24 //

tatra mṛdvī, yathā rasa-sudhākāre (1.44)-
vyāvṛtti-kramaṇodyame'pi padayoḥ pratyudgatau vartanaṃ
bhrūbhedo'pi tad īkṣaṇa-vyasaninā vyasmāri me cakṣuṣā |
cāṭūktāni karoti dagdha-rasanā rukṣākṣre'py udyatā
sakhyaḥ kiṃ karavāṇi māna-samaye saṅghāta-bhedo mama // RUnm_5.25 //
akṣamā, yathā-
ābhīra-paṅkaja-dṛśāṃ bata sāhasikyaṃ
yā keśave kṣaṇam api praṇayanti mānam |
māneti varṇa-yugale'pi mama prayāte
karṇāṅganaṃ vahati vepathum antarātmā // RUnm_5.26 //

atha madhyā-
samāna-lajjā-madanā prodyat-tāruṇya-śālinī |
kiñcit-pragalbha-vacanā mohānta-surata-kṣamā |
madhyā syāt komalā kvāpi māne kutrāpi karkaśā // RUnm_5.27 //

tatra samāna-lajjā-madanā, yathā-
vikirati kila kṛṣṇe netra-padmaṃ satṛṣṇe
namayati mukham antaḥ-smeram āvṛtya rādhā |
nidadhati dṛśam asminn anyataḥ prekṣate'muṃ
tad api sarasijākṣī tasya modaṃ vyatānīt // RUnm_5.28 //

prodyat-tāruṇya-śālinī, yathā-
bhruvor vikṣepas te kavalayati mīna-dhvaja-dhanuḥ-
prabhārambhaṃ rambhā-śriyam upahasaty uru-yugalam |
kuca-dvandvaṃ dhatte ratha-caraṇa-yūnor vilasitaṃ
varorūṇāṃ rādhe taruṇimani cūrāmaṇir asi // RUnm_5.29 //

kiñcit-pragalbhoktiḥ, yathoddhava-sandeśe (54)-
mad-vaktrāmbhoruha-parimalonmatta-sevānubandhe
patyuḥ kṛṣṇa-bhramara kuruṣe kiṃtarām antarāyam |
tṛṣṇābhis tvam yadi kala-ruta-vyagra-cittas tadāgre
puṣpaiḥ pāṇḍu-cchavim aviralair yāhi puṃnāga-kuñjam // RUnm_5.30 //

mohānta-surata-kṣamā, yathā-
śrama-jala-niviḍāṃ nimīlitākṣīṃ
ślatha-cikurām anadhīna-bāhu-vallīm |
mudita-manasam asmṛtānya-bhāvāṃ
rati-śayane niśi gopikāṃ smarāmi // RUnm_5.31 //

māne komalā, yathā-
prāṇās tvam eva kim iva tvayi gopanīyaṃ
mānāya keśi-mathane sakhi nāsmi śaktā |
ehi prayāva ravijā-taṭa-niṣkuṭāya
kalyāṇi phulla-kusumāvacaya-cchalena // RUnm_5.32 //

māne karkaśā, yathā vidagdha-mādhave (5.30)-
mudhā mānonnāhād glapayasi kim aṅgāni kaṭhine
ruṣaṃ dhatse kiṃvā priya-parijanābhyarthana-vidhau |
prakāmaṃ te kuñjālaya-gṛha-patis tāmyati puraḥ
kṛpā-lakṣmīvantaṃ caṭulaya dṛgantaṃ kṣaṇam iha // RUnm_5.33 //

tridhāsau māna-vṛtteḥ syād dhīrādhīrobhayātmikā // RUnm_5.34 //
tatra dhīra-madhyā-
dhīrā tu vakti vakroktyā sotprāsaṃ sāgasaṃ priyam // RUnm_5.35 //

yathā-
svāmin yuktam idaṃ tavāñjana-navālakta-dravaiḥ sarvataḥ
saṃkrāntair dhṛta-nīla-lohita-tanor yac candralekhā-dhṛtiḥ |
ekaṃ kintv avalocayāmy anucitaṃ haṃho paśūnāṃ pate
dehārdhe dayitāṃ vahan bahumatām atrāsi yan nāgataḥ // RUnm_5.36 //

atha adhīra-madhyā-
adhīrā paruṣair vākyair nirasyed vallabhaṃ ruṣā // RUnm_5.37 //

yathā-
uttuṅga-stana-maṇḍalī-sahacaraḥ kaṇṭhe sphurann eṣa te
hāraḥ kaṃsaripo kṣapā-vilasitaṃ niḥsaṃśayaṃ śaṃsati |
dhūrtābhīra-vadhū-pratārita-mate mithyā-kathā-ghargharī-
jhaṅkāronmukhara prayāhi tarasā yuktātra nāvasthitiḥ // RUnm_5.38 //

atha dhīrādhīra-madhyā-
dhīrādhīra tu vakroktyā sa-bāṣpaṃ vadati priyam // RUnm_5.39 //

yathā-
gopendranandana na rodaya yāhi yāhi
sā te vidhāsyati ruṣaṃ hṛdayādhidevī |
tvan-mauli-mālya-hṛta-yāvaka-paṅkam asyāḥ
pāda-dvayaṃ punar anena vibhūṣayādya // RUnm_5.40 //

yathā vā-
tām eva pratipadya kāma-varadāṃ sevasva devīṃ sadā
yasyāḥ prāpya mahā-prasādam adhunā dāmodarāmodase |
pādālaktacitaṃ śiras tava mukhaṃ tāmbūla-śeṣojjvalaṃ
kaṇṭhaś cāyam uroja-kuṭmala-suhṛn-nirmālya-mālyāṅkitaḥ // RUnm_5.41 //

sarva eva rasotkarṣo madhyāyām eva yujyate |
yad asyāṃ vartate vyaktā maugdhya-prāgalbhyayor yutiḥ // RUnm_5.42 //

atha pragalbhā-
pragalbhā pūrṇa-tāruṇyā madāndhoru-ratotsukā |
bhūri-bhāvodgamābhijñā rasenākrānta-vallabhā |
atiprauḍhokti-ceṣṭāsau māne cātyanta-karkaśā // RUnm_5.43 //

tatra pūrṇa-tāruṇyā, yathā-
muṣṇāti stana-yugmam abhram upateḥ kumbha-sthalī-vibhramaṃ
visphāraṃ ca nitamba-maṇḍalam idaṃ rodhaḥ-śriyaṃ luṇṭhati |
dvandvaṃ locanayoś ca lola-śapharī-visphūrjitaṃ spardhate
tāruṇyāmṛta-sampadā tvam adhikaṃ candrāvali kṣālitā // RUnm_5.44 //

atha madāndhā-
niṣkrānte rati-kuñjataḥ parijane śayyām avāpayya māṃ
svairaṃ gauri riraṃsayā mayi dṛśaṃ dīrghāṃ kṣipaty acyute |
sadyaḥ-prodyad-uru-pramoda-laharī-vismāritātma-sthiti-
rnāhaṃ tatra vidāmbabhūva kim abhūt kṛtyaṃ kilātaḥparam // RUnm_5.45 //

uru-ratotsukā, yathā-
udañcad-vaiyātyāṃ pṛthu-nakha-padākīrṇa-mithunāṃ
skhalad-barhākalpāṃ dalad-amala-guñjā-maṇisarām |
mamānaṅga-krīḍāṃ sakhi valaya-riktī-kṛta-karāṃ
manas tām evoccair maṇita-ramaṇīyāṃ mṛgayate // RUnm_5.46 //

bhūri-bhāvodgamābhijñā-
sāci-preṅkhad-apāṅga-śṛṅkhala-śikhā visphārita-bhrū-latā
sākūta-smita-kuḍmalāvṛta-mukhī protkṣipta-romāṅkurā |
kuñje guñja-dalau virājasi cirāt kūjad-vipañcī-svarā
baddhuṃ bandhura-gātri kṛṣṇa-hariṇaṃ śaṅke tvam ākāṅkṣasi // RUnm_5.47 //

rasākrānta-vallabhā, yathā-
avacinu kusumāni prekṣya cāruṇy araṇye
viracaya punar ebhir maṇḍanāny ujjvalāni |
madhumathana mad-aṅge kalpayākalpam etai-
ryuvatiṣu mama bhīmaṃ rautu saubhāgya-bherī // RUnm_5.48 //

atiprauḍhoktiḥ, yathā padyāvalyāṃ (280)-
kākuṃ karoṣi gṛha-koṇa-karīṣa-puñja-
gūḍhāṅga kiṃ nanu vṛthā kitava prayāhi |
kutrādya jīrṇa-taraṇi-bhramaṇātibhīta-
gopāṅganā-gaṇa-viḍambana-cāturī te // RUnm_5.49 //

atiprauḍha-ceṣṭā, yathā-
sakhyās tavānaṅga-raṇotsave'dhunā
nanarta muktā-latikā stanopari |
utplutya yasyāḥ sakhi nāyakaś calo
dhīraṃ muhur me prajahāra kaustubham // RUnm_5.50 //

māne'tyanta-karkaśā, yathā uddava-sandeśe (53)-
medinyāṃ te luṭhati dayitā mālatī mlāna-puṣpā
tiṣṭhan dvāre ramaṇi vimanāḥ khidyate padmanābhaḥ |
tvaṃ connidrā kṣapayasi niśām rodayantī vayasyā
māne kas te nava-madhurimā taṃ tu nālokayāmi // RUnm_5.51 //

māna-vṛtteḥ pragalbhāpi tridhā dhīrādi-bhedataḥ // RUnm_5.52 //

tatra dhīra-pragalbhā-
udāste surate dhīrā sāvahitthā ca sādarā // RUnm_5.53 //

yathā-
devī nādya mayārciteti na hare tāmbūlam āsvāditaṃ
śilpaṃ te paricitya tapsyati gṛhīty aṅgī kṛtā na srajaḥ |
āhūtāsmi gṛhe vrajeśitur iti kṣipraṃ vrajantyā vaca-
stasyāśrāvi na bhadrayeti vinayair mānaḥ pramāṇīkṛtaḥ // RUnm_5.54 //

yathā vā-
kaṇṭhe nādya karomi durvrata-hatā ramyām imāṃ te srajaṃ
vaktuṃ suṣṭhu na hi kṣamāsmi kaṭhinair maunaṃ dvijair grāhitā |
kā tvāṃ projjhya calet khaleyam aciraṃ śvaśrūr na ced āhvaye-
ditthaṃ pālikayā harau vinayato manyur gabhīrīkṛtaḥ // RUnm_5.55 //

yathā vā-
kucālambhe pāṇir na hi mama bhavatyā vighaṭito
muhuś cumbārambhe mukham api na sācīkṛtam abhūt |
parīrambhe candrāvali na ca vapuḥ kuñcitam idaṃ
kva labdhā mānasya sthitir iyam anālokita-carī // RUnm_5.56 //

atha adhīra-pragalbhā-
santarjya niṣṭhuraṃ roṣād adhīrā tāḍayet priyam // RUnm_5.57 //

yathā-
mugdhāḥ kaṃsaripo vayaṃ racayituṃ jānīmahe nocitaṃ
tāṃ nīti-krama-kovidāṃ priya-sakhīṃ vandemahi śyāmalām |
mallī-dāmabhir ucchalan-madhukaraiḥ saṃyamya kaṇṭhe yayā
sākṣepaṃ cakitekṣaṇas tvam asakṛt karṇotpalais tāḍyase // RUnm_5.58 //

atha dhīrādhīra-pragalbhā-
dhīrādhīra-guṇopteā dhīrādhīreti kathyate // RUnm_5.59 //

yathā-
sphurati na mama jātu krodha-gandho'pi citte
vratam anu gahanābhūt kintu maune manīṣā |
aghahara laghu yāhi vyāja āstāṃ yad etāḥ
kusuma-rasanayā tvāṃ bandhum icchanti sakhyaḥ // RUnm_5.60 //

yathā vā-
kṛtāgasi harau puraḥ sphurati taṃ bhramad-bhrū-latā
titāḍayiṣur uddhurā śruti-taṭād vikṛṣyotpalam |
na tena tam atāḍayat kim api yāhi yāhīti sā
bruvaty ajani maṅgalā sakhi paraṃ parāñcan-mukhī // RUnm_5.61 //

kiśorikāṇām apy āsām ākṛteḥ prakṛter api |
prāgalbhyād iva kāsāṃcit pragalbhātvam udīryate // RUnm_5.62 //
madhyā tathā pragalbhā ca dvidhā sā paribhidyate |
jyeṣṭhā cāpi kaniṣṭhā ca nāyaka-praṇayaṃ prati // RUnm_5.63 //

yathā-
supte prekṣya pṛthak puraḥ priyatame tatrārpayan puṣpajaṃ
līlāyā nayanāñcale kila rajaś cakre prabodhodyamam |
kṛṣṇaḥ śītala-tāla-vṛnta-racanopāyena paśyāgrata-
stārāyāḥ praṇayād iva praṇayate nidrābhivṛddhi-kramam // RUnm_5.64 //

yathā vā-
dīvyantyau dayite samīkṣya rabhasād akṣais tryahātma-glahai-
rgaurīṃ ghūrṇitayopadiśya hitavad-dāya-prayogaṃ bhruvā |
tasyās tūrṇam upārjayann iva jayaṃ śikṣā-vaśenācyutaḥ
śyāmām eva cakāra dhūrta-nagarī-saṅketa-vij jitvarām // RUnm_5.65 //

kācit kāñcid apekṣya syāj jyeṣṭhety āpekṣikī bhidā |
ato bheda-dvayam idaṃ na kṛtaṃ gaṇanāntare // RUnm_5.66 //
kanyā mugdhaiva sā kintu svīyānyoḍhe ubhe budhaiḥ |
mugdhā-madhyādibhedena ṣaḍ-bhede parikīrtite // RUnm_5.67 //
madhyā-prauḍhe dviṣaḍ-bhede prokte dhīrādi-bhedataḥ |
kanyā svīyā paroḍheti mugdhā ca trividhā matā |
iti tāḥ kīrtitā pañcadaśa bhedā ihākhilāḥ // RUnm_5.68 //
athāvasthāṣṭakaṃ sarva-nāyikānāṃ nigadyate |
tatrābhisārikā vāsa-sajjā cotkaṇṭhitā tathā // RUnm_5.69 //
khaṇḍitā vipralabdhā ca kalahāntaritāpi ca |
proṣita-preyasī caiva tathā svādhīna-bhartṛkā // RUnm_5.70 //

tatra abhisārikā, yathā-
yābhisārayate kāntaṃ svayaṃ vābhisaraty api |
sā jyotsnī tāmasī yāna-yogya-veṣābhisārikā // RUnm_5.71 //
lajjayā svāṅga-līneva niḥśabdākhila-maṇḍanā |
kṛtāvaguṣṭhā snigdhaika-sakhī-yuktā priyaṃ vrajet // RUnm_5.72 //

tatra abhisārayitrī, yathā-
jānīte na harir yathā mama manaḥ-kandarpa-kaṇḍūm imāṃ
māṃ prītyābhisaraty ayaṃ sakhi yathā kṛtvā tvayi prārthanām |
cāturyaṃ tarasā prasāraya tathā sasneham āsādya taṃ
yāvat prāṇaharo na candrahatakaḥ prācī-mukhaṃ cumbati // RUnm_5.73 //

atha jyotsnyāṃ svayam abhisārikā, yathā-
indus tundila-maṇḍalaṃ praṇayate vṛndāvane candrikāṃ
sāndrāṃ sundari nandano vraja-pates tvad vīthim udvīkṣate |
tvaṃ candrāñcita-candanena khacitā kṣaumeṇa cālaṅkṛtā
kiṃ vartmany aravinda-cāru-caraṇa-dvandvaṃ na sandhitsasi // RUnm_5.74 //

tāmasyāṃ, yathā vidagdha-mādhave (4.22)-
timira-masibhiḥ saṃvītāṅgyaḥ kadamba-vanāntare
sakhi baka-ripuṃ puṇyātmānaḥ saranty abhisārikāḥ |
tava tu parito vidyud-varṇās tanu-dyuti-sūcayo
hari hari ghana-dhvāntānyetāḥ svavairiṇi bhindate // RUnm_5.75 //

atha vāsaka-sajjā-
svavāsaka-vaśāt kānte sameṣyati nijaṃ vapuḥ |
sajjī-karoti gehaṃ ca yā sā vāsaka-sajjikā // RUnm_5.76 //
ceṣṭā cāsyāḥ smara-krīḍā-saṅkalpo vartma-vīkṣaṇam |
sakhī-vinoda-vārttā ca muhur dūti-kṣaṇādayaḥ // RUnm_5.77 //

yathā-
rati-krīḍā-kuñjaṃ kusuma-śayanīyojjvala-ruciṃ
vapuḥ sālaṅkāraṃ nijam api vilokya smita-mukhī |
muhur dhyāyaṃ dhyāyaṃ kim api hariṇā saṅgama-vidhiṃ
samṛddhyantī rādhā madana-mada-mādyan matir abhūt // RUnm_5.78 //

atha utkaṇṭhitā-
anāgasi priyatame cirayaty utsukā tu yā |
virahotkaṇṭhitā bhāva-vedibhiḥ sā samīritā // RUnm_5.79 //
asyās tu ceṣṭā hṛt-tāpo vepathur hetu-tarkaṇam |
aratir vāṣpa-mokṣaṇ ca svāvasthā-kathanādayaḥ // RUnm_5.80 //

yathā-
sakhi kim abhavad baddho rādhā-kaṭākṣa-guṇair ayaṃ
samaram athavā kiṃ prārabdhaṃ surāribhir uddhuraiḥ |
ahaha bahulāṣṭamyāṃ prācī-mukhe'py udite vidhau
vidhu-mukhi! na yan māṃ sasmāra vrajeśvara-nandanaḥ // RUnm_5.81 //

vāsa-sajjā-daśāśeṣe mānasya viratāv api |
pāratantrye tathā yūnor utkaṇṭhā syād asaṅgamāt // RUnm_5.82 //

atha vipralabdhā-
kṛtvā saṅketam aprāpte daivāj jīvita-vallabhe |
vyathamānāntarā proktā vipralabdhā manīṣibhiḥ |
nirveda-cintā-khedāśru-mūrcchā-niḥśvasitādi-bhāk // RUnm_5.83 //

yathā-
vindati sma divam indur indirā-
nāyakena sakhi vañcitā vayam |
kurmahe kim iha śādhi sādaraṃ
drāg iti klamam agān mṛgekṣaṇā // RUnm_5.84 //

ullaṅghya samayaṃ yasyāḥ preyān anyopabhogavān |
bhoga-lakṣmāṅkitaḥ prātarāgacchet sā hi khaṇḍitā |
eṣā tu roṣa-niḥśvāsa-tūṣṇīṃ-bhāvādi-bhāg bhavet // RUnm_5.85 //

yathā-
yāvair dhūmalitaṃ śiro bhuja-taṭīṃ tāṭaṅka-mudrāṅkitāṃ
saṃkrānta-stana-kuṅkumojjvalam uro mālāṃ parimlāpitām |
ghūrṇā-kuḍmalite dṛśau vraja-pater dṛṣṭvā prage śyāmalā
citte rudra-guṇaṃ mukhe tu sumukhī bheje munīnāṃ vratam // RUnm_5.86 //

atha kalahāntaritā-
yā sakhīnāṃ puraḥ pāda-patitaṃ vallabhaṃ ruṣā |
nirasya paścāt tapati kalahāntaritā hi sā |
asyāḥ pralāpa-santāpa-glāni-niḥśvasitādayaḥ // RUnm_5.87 //

yathā-
srajaḥ kṣiptā dūre svayam upahṛtāḥ keśi-ripuṇā
priya-vācas tasya śruti-parisarānte'pi na kṛtāḥ |
namann eṣa kṣauṇī-viluṭhita-śikhaṃ praikṣi na mayā
manas tenedaṃ me sphuṭati puṭapākārpitam iva // RUnm_5.88 //

atha proṣita-bhartṛkā-
dūra-deśaṃ gate kānte bhavet proṣita-bhartṛkā |
priya-saṃkīrtanaṃ dainyam asyās tānava-jāgarau |
mālinyam anavasthānaṃ jāḍya-cintādayo matāḥ // RUnm_5.89 //

yathā-
vilāsī svacchandaṃ vasati mathurāyāṃ madhu-ripu-
rvasantaḥ santāpaṃ prathayati samantād anupadam |
durāśeyaṃ vairiṇy ahaha mad-abhīṣṭodyama-vidhau
vidhatte pratyūhaṃ kim iha bhavitā hanta śaraṇam // RUnm_5.90 //

atha svādhīna-bhartṛkā-
svāyattāsanna-dayitā bhavet svādhīna-bhartṛkā |
salilāraṇya-vikrīḍā-kusumāvacayādi-kṛt // RUnm_5.91 //

yathā-
mudā kurvan patrāṅkuram anupamaṃ pīna-kucayoḥ
śruti-dvandve gandhāhṛta-madhupam indīvara-yugmam |
sakhelaṃ dhammillopari ca kamalaṃ komalam asau
nirābādhāṃ rādhāṃ ramayati ciraṃ keśi-damanaḥ // RUnm_5.92 //

yathā vā, śrī-gīta-govinde (12.25)-
racaya kucayoś citraṃ patraṃ kuruṣva kapolayo-
rghaṭaya jaghane kāñcīṃ mugdha-srajā kavari-bharaṃ |
kalaya valaya-śreṇīṃ pāṇau pade maṇi-nūpurā-
viti nigaditaḥ prītaḥ pitāmbaro'pi tathākarot // RUnm_5.93 //

ced iyaṃ preyasā hātuṃ kṣaṇam apy atiduḥśakā |
parama-prema-vaśyatvān mādhavīti tadocyate // RUnm_5.94 //
hṛṣṭāḥ svādhīna-patikā-vāsasajjābhisārikāḥ |
maṇḍitāś ca parāḥ pañca khinnā maṇḍana-varjitāḥ |
vāma-gaṇḍāśrita-karāś cintā-santapta-mānasāḥ // RUnm_5.95 //
uttamā madhyamā cātra kaniṣṭhā ceti tās tridhā |
vrajendranandane prema-tāratamyena kīrtitāḥ // RUnm_5.96 //
bhāvaḥ syād uttamādīnāṃ yasyā yāvān priye harau |
tasyāpi tasyāṃ tāvān syād iti sarvatra yujyate // RUnm_5.97 //

tatra uttamā, yathā-
kartuṃ śarma kṣaṇikam api me sādhyam ujjhaty aśeṣaṃ
cittotsaṅge na bhajati mayā datta-khedāpy asūyām |
śrutvā cāntarvidalati mṛṣāpy ārti-vārtā-lavaṃ me
rādhā mūrdhany akhila-sudṛśāṃ rājate sad-guṇena // RUnm_5.98 //

madhyamā, yathā-
durmānam eva mananā bahu mānayantī
kiṃ jñāta-kṛṣṇa-hṛdayārtir api prayāsi |
raṅge taraṅgam akhilāṅgi varāṅganānāṃ
nāsau priye sakhi bhavaty anurāga-mudrā // RUnm_5.99 //

kaniṣṭhā, yathā-
danujabhid-abhisāra-prastutau vṛṣṭim ugrāṃ
jana-gamana-virāmād uccakaiḥ stauṣi tuṣṭā |
kathaya katham idānīṃ jṛmbhite megha-ḍimbhe
kutukini bata kuñje prasthitau mantharāsi // RUnm_5.100 //

pūrvaṃ yāḥ pañcadaśadhā proktās tāsāṃ śataṃ tathā |
viṃśatiś cābhir atra syād avasthābhiḥ kilāṣṭabhiḥ // RUnm_5.101 //
punaś ca tri-vidhair ebhiḥ prabhedair uttamādibhiḥ |
triśatī spaṣṭam uktātra ṣaṣṭyā yuktā manīṣibhiḥ // RUnm_5.102 //
kiṃ ca-
yathā syur nāyakāvasthā nikhilā eva mādhave |
tathaitā nāyikāvasthā rādhāyāṃ prāyaśo matāḥ // RUnm_5.103 //

iti śrī-śrī-ujjvala-nīlamaṇau
nāyikā-bheda-prakaraṇam
||5||

(6)
atha yūtheśvarī-bheda-prakaraṇam

etāsāṃ yūtha-mukhyānāṃ viśeṣo varṇito'py asau |
suhṛd-ādau vyavahṛti-vyaktaye varṇyate punaḥ // RUnm_6.1 //
saubhāygāder ihādhikyād adhikā sāmyataḥ samā |
laghutvāl laghur ity uktās tridhā gokula-subhruvaḥ // RUnm_6.2 //
pratyekaṃ prakharā madhyā mṛdvī ceti punas tridhā // RUnm_6.3 //
pragalbha-vākyā prakharā khyātā dulaṅghya-bhāṣitā |
tad-ūnatve bhaven mṛdvī madhyā tat-sāmyam āgatā // RUnm_6.4 //

tatra adhikā-trikam-
ātyantikī tathaivāpekṣikī cety adhikā tridhā // RUnm_6.5 //
sarvathaivāsamordhā yā sā syād ātyantikādhikā |
sā rādhā sa tu madhyaiva yan nānyā sadṛśī vraje // RUnm_6.6 //

tatra ātyantādhikā-
yathā-
tāvad bhadrā vadati caṭulaṃ phullatām eti pālī
śālīnatvaṃ tyajati vimalā śyāmalāhaṅkaroti |
svairaṃ candrāvalir api calaty unnamayyottamāṅgaṃ
yāvat karṇe na hi niviśate hanta rādheti mantraḥ // RUnm_6.7 //

atha āpekṣikādhikā-
madhye yūthādhināthānām apekṣyaikatamām iha |
yā syād anyatamā śreṣṭhā sā proktāpekṣikādhikā // RUnm_6.8 //

atha adhika-prakharā, yathā-
paśya kṣauṇī-dharād upaiti purataḥ kṛṣṇo bhujaṅgāgraṇī-
stūrṇaṃ bhīrubhir ālibhiḥ samam itas tvaṃ yāhi mantrojjhite |
ācāryāham aṭāmi bhogi-ramaṇī-vṛndasya vṛndāṭavīṃ
kiṃ naḥ kāmini kārmaṇena vaśatāṃ nītaḥ kariṣyaty asau // RUnm_6.9 //

atha adhika-madhyā-
ālībhir me tvam asi viditā pūrṇimāyā pradoṣe
roṣeṇāsau prathayasi kathaṃ pāṭavenāvahitthām |
dhṛtvā dhūrte saha-parijanāṃ mad-gṛhe tvāṃ nirundhyāṃ
vartma-prekṣī guṇayatu sa te jāgaraṃ kuñja-rājaḥ // RUnm_6.10 //

atha adhika-mṛdvī-
nyañcan-mūrdhā saha parijanair dūrato mā prayāsī-
rmām ālokya priya-sakhi yataḥ prema-pātrī mamāsi |
mālā maulau tava paricitā mat-kalā-kauśalāḍhyā
dyūte jitvā danuja-damanaṃ yā tvayā svīkṛtāsti // RUnm_6.11 //

atha samā-trikam-
sāmyaṃ bhaved adhikayos tathā laghu-yugasya ca // RUnm_6.12 //

tatra sama-prakharā-
na bhavati tava pārśve cet sakhī kāpi mābhūt
parihara hṛdi kampaṃ kiṃ haris te vidhātā |
aham aticaturābhir veṣṭitālī-ghaṭābhiḥ
priya-sakhi puratas te dustarā bāhudāsmi // RUnm_6.13 //

atha sama-madhyā-
lole na spṛśa māṃ tavālika-taṭe dhātur yad ālakṣyate
tvaṃ spṛśyāsi kathaṃ bhujaṅga-ramaṇī dūrād atas tyajyase |
dhig vāmaṃ vadasi tvam eva kuhaka-preṣṭhāsi bhogāṅkite
yenādya cyutakañcukāḥ śuṣir ataḥsakhyo'pi sarpanti te // RUnm_6.14 //

atha sama-mṛdvī-
pratyākhyātu suhṛjjanaḥ katham ayaṃ tārābhidhatte giraṃ
prāṇās tvaṃ hi mamoccakair urasi śape dharmāya līlāvati |
kintu tām aham arthaye param idaṃ kalyāṇi taṃ vallabhaṃ
svīyaṃ śādhi yathā sa gauri sarale kuryāj jane na cchalam // RUnm_6.15 //

yathā vā-
prahitya kaṭhine nijaṃ parijanaṃ madāryā tvayā
nikāmam upajapyatāṃ kim u vibhīṣikāḍambaraiḥ |
vrajāmi ravijā-taṭe guru-girā mṛṣā-śaṅkini
pradoṣa-samaye samaṃ savayasā śivāṃ sevitum // RUnm_6.16 //

atha laghu-trikam-
laghur āpekṣikī cātyantikī ceti dvidhoditā // RUnm_6.17 //

tatra āpekṣikī laghuḥ-
madhye yūthādhināthānām apekṣyaikatamām iha |
yā syād anyatamā nyūnā sā proktāpekṣikī laghuḥ // RUnm_6.18 //

tatra laghu-prakharā-
tvaṃ mithyā-guṇa-kīrtanena caṭule vṛndāṭavī-taskare
gāḍhaṃ devi nibadhya māṃ kim adhunā tuṣṭā taṭasthāyase |
hṛtvā dhairya-dhanāni hanta rabhasād ācchidya hrī-vaibhavaṃ
yenāyaṃ sakhi vañcito'pi bahudhā duḥkhī jano vañcyate // RUnm_6.19 //

atha laghu-madhyā-
goṣṭhādhīśa-sutasya sā nava-nava-preṣṭhasya yāvad-dṛśoḥ
panthānaṃ vṛṣabhānujā sakhi vaśīkārauṣdhijñā yayau |
tāvat tvayy api kūrkṣam asya balavad-dākṣiṇyam evekṣyate
kā candrāvali evi durbhagatayā dūnātmanāṃ naḥ kathā // RUnm_6.20 //

atha laghu-mṛdvī-
apasaraṇam ito naḥ sāmprataṃ syād
yad api hari-cakoraṃ citram ālaocayāmaḥ |
kalayata sahacaryaḥ paryaṭad-gaura-dīpti-
staṭa-bhuvi nava-śobhāṃ sauti candrāvalīyam // RUnm_6.21 //

atha ātyantikī laghuḥ-
anyā yato'sti na nyūnā sā syād ātyantikī laghuḥ |
traividhya-sambhave'py asyā mṛdutaivocitā bhavet // RUnm_6.22 //

yathā-
nija-nikhila-sakhīnām āgraheṇāgha-vairī
katham api sa mayādya vyaktam āmantrito'sti |
kṣaṇam uru-karuṇābhiḥ saṃvarītuṃ trapāṃ me
mad-udavasita-lakṣmīṃ goṣṭha-devyas tanudhvam // RUnm_6.23 //

na samā na laghuś cādyā bhaven naivādhikāntimā |
anyās tridhādhikāś ca syuḥ samāś ca laghavaś ca tāḥ // RUnm_6.24 //
vinātyantādhikāṃ tena sarvāsu laghutā bhavet |
sarvāsv adhikatā ca syād vinaivātyantikīṃ laghum // RUnm_6.25 //
ādyaikaivāntimā dvedhā madhyasthā navadhoditāḥ |
ity asau yūthanāthānāṃ bhidā dvādaśadhoditā // RUnm_6.26 //
iti śrī-śrī-ujjvala-nīlamaṇau
yūtheśvarī-bheda-prakaraṇam
||6||

(8)
atha sakhī-prakaraṇam

prema-līlā-vihārāṇāṃ samyag vistārikā sakhī |
viśrambha-ratna-peṭī ca tataḥ suṣthu vivicyate // RUnm_8.1 //
eka-yūthānuṣaktānāṃ sakhīnām eva madhyataḥ |
adhikāder bhidā jñeyā prakharādeś ca pūrvavat // RUnm_8.2 //
prema-saubhāgya-sādguṇyādy-ādhikyād adhikā sakhī |
samā tat-sāmyato jñeyā tal-laghutvāt tathā laghuḥ // RUnm_8.3 //
durlaṅghya-vākya-prakharā prakhyātā gauravocitā |
tad-ūnatve bhaven mṛdvī madhyā tat-sāmyam āgatā // RUnm_8.4 //
ātyantikādhikatvādi-bhedaḥ pūrvavad atra saḥ |
sva-yūthe yūtha-nāthaiva syād atrātyantikādhikā |
sā kvāpi prakharā yūthe kvāpi madhyā mṛduḥ kvacit // RUnm_8.5 //

tatra ātyantikādhikā-trikam-
tat trikaṃ sakalāpekṣyaṃ nātīvānyavaśaṃ tathā |
sva-yūthe tad-vyavahṛti-vyaktaye punar ucyate // RUnm_8.6 //

tatra ātyantikādhika-prakharā-
nīle nīla-nicolam arthaye maghe dehi srajaṃ dāmanīṃ
tvaṃ kālāguru-kardamaiḥ sakhi tanuṃ limpasva campe mama |
jānīhi bhramarākṣi kutra guravaḥ paśya pradoṣodgame
kuñjābhikramaṇāya māṃ tvarayate sphārāndhakārāvalī // RUnm_8.7 //

adhika-prakharāḥ śyāmā-maṅgalādyāḥ prakīrtitāḥ // RUnm_8.8 //

tatra ātyantikādhika-madhyā-
anaṅga-śara-jarjaraṃ sphuṭati cen mano vas tadā
mad-arthana-kadarthanaiḥ kṛtam itaḥ svayaṃ gacchata |
dṛśāṃ pathi bhavādṛśī-praṇayitānurūpaḥ sukhaṃ
yad atra rata-hiṇḍakaḥ sa kila pāti go-maṇḍalam // RUnm_8.9 //

bhavanty adhika-madhyās tu śrī-rādhā-pālikādayaḥ // RUnm_8.10 //

tatra ātyantikādhika-mṛdvī-
śṛṇu sakhi vacas tathyaṃ māna-grahe mama kā kṣatiḥ
sphurati muralī-nāde ko vā śramaḥ śravaṇāvṛtau |
atikaṭhinatā-durvādaṃ te niśamya mayā vraje
damayitum amuṃ kintu kṣipraṃ dṛg-ardham agha-dviṣi // RUnm_8.11 //

adhikā mṛdavaś candrāvalī-bhadrādayo matāḥ // RUnm_8.12 //

atha āpekṣikādhikā-trikam-
yauthikīṣu sakhīṣv eva yūtheśāto laghuṣv iha |
yādhikaikām apekṣānyā sā syād āpekṣikādhikā // RUnm_8.13 //

tatra adhika-prakharā-
sumadhye mā yāsīs tvam adhikam amībhir mṛdulatāṃ
madasyopādānaiḥ śaṭha-kula-guror jalpa-madhubhiḥ |
ayi krīḍā-lubdhe kim u nibhṛta-bhṛṅgendra-bhaṇite
kuḍuṅge rādhāyāḥ klamam api visasmāra bhavatī // RUnm_8.14 //

yathā vā-
mugdhe tūṣṇīṃ bhava śaṭha-kalā-maṇḍalākhaṇḍalena
tvaṃ mantreṇa sphuṭam iha vaśīkṛtya tenānuśiṣṭā |
kuñje govardhana-śikhariṇo jāgareṇādya rādhāṃ
dṛṣṭvāpy uccaiḥ sakhi yad asi me cāṭu-vāde pravṛttā // RUnm_8.15 //

lalitādyās tu gāndharvā-yūthe'tra prakharādhikāḥ // RUnm_8.16 //

atha adhika-madhyā-
dāmārpyatāṃ priya-sakhī-prahitāṃ tvayaiva
dāmodare kusumam atra mayāvaceyam |
nāhaṃ bhramāc caturike sakhi sūcanīyā
kṛṣṇaḥ kadarthayati mām adhikaṃ yad eṣaḥ // RUnm_8.17 //

yathā vā-
gīro gambhīrārthāḥ katham iva hitās te na śṛṇuyāṃ
nigūḍho māṃ kintu vyathayati murārer avinayaḥ |
mayollāsāt tasmai svayam upahṛtā hanta sakhi yā
kuraṅgākṣī-keśopari paricitā sā srag adhunā // RUnm_8.18 //

atra yūthe viśākhādyā bhavanty adhika-madhyamāḥ // RUnm_8.19 //

atha adhika-mṛdvī-
darāpi na dṛg-arpitā sakhi śikhaṇḍa-cūḍe mayā
prasīda bata mā kṛthā mayi vṛthā purobhāgitām |
naṭan-makara-kuṇḍalaṃ sapadi caṇḍi līlā-gatiṃ
tanoty ayam adūrataḥ kim iha saṃvidheyaṃ mayā // RUnm_8.20 //

adhikā mṛdavaś cātra citrā madhurikādayaḥ // RUnm_8.21 //

atha samā-trikam-
gāḍha-viśrambha-nirbheda-prema-bandhaṃ samā-trikam // RUnm_8.22 //

tatra sama-prakharā-
praviśati harir eṣa prekṣya nau hṛṣṭa-cetāḥ
sakhi sapadi mudhā tvaṃ sambhramān mā prayāsīḥ |
pṛthu-bhuja-parighābhyāṃ skandhayor arpitābhyāṃ
taṭa-bhuvi sukham āvāṃ maṇḍite paryaṭāvaḥ // RUnm_8.23 //

atha sama-madhyā-
śyāme gauri hariḥ kva dīvyati sakhi kṣauṇībhṛtaḥ kandare
kiṃ pañcāsya-nakhāḥ sva-vikrama-madhur vakṣoja-kumbhe tava |
ākarṣaty abhitaḥ sa nāga-mathanas tvām eva kṛtvā ravaṃ
mithyālāsya-naṭi tvam eva ramase tasmin sukaṇṭhi-rave // RUnm_8.24 //

atha sama-mṛdvī-
prālambam indumukhi yādṛśam eva dattaṃ
kṛṣṇena tubhyam aparaṃ sakhi tādṛśaṃ me |
tvaṃ cen madīyam api ditsasi nādya mā dā
hāsyaṃ vimuñca calitā tava pārśvato'smi // RUnm_8.25 //

atha laghu-trikam-
laghu-trikaṃ priya-sakhī-saukhyotkarṣārtha-ceṣṭitam // RUnm_8.26 //
yadapy anyonya-niṣṭhaṃ syāt sakhyaṃ tad api yujyate |
sadā sāhāyya-hetutvān mukhyaṃ tat tu laghu-trike // RUnm_8.27 //
laghur āpekṣikī cātyantikī ceti dvidheritā // RUnm_8.28 //

tatra āpekṣika-laghuḥ-
āpekṣika-laghuś cātra kathitā lalitādikā // RUnm_8.29 //

tatra laghu-prakharā, yathā vidagdha-mādhave (5.32)-
dhārā bāṣpa-mayī na yāti viratiṃ lokasya nimitsataḥ
premāsminn iti nanda-nandana-rataṃ lobhonmanā mā kṛthāḥ |
itthaṃ bhūri nivāritāpi tarale mad-vāci sācīkṛta-
bhrū-dvandvā na hi gauravaṃ tvam akaroḥ kiṃ nādya rodiṣyasi // RUnm_8.30 //

sā laghu-prakharā dvedhā bhaved vāmātha dakṣiṇā // RUnm_8.31 //

tatra vāmā-
māna-grahe sadodyuktā tac chaithilye ca kopanā |
abhedyā nāyake prāyaḥ krūrā vāmeti kīrtyate // RUnm_8.32 //

tatra māna-grahe sadodyuktā, yathā padyāvalyāṃ (222)-
kañcana vañcana-cature
prapañcaya tvaṃ murāntake mānam |
bahu-vallabhe hi puruṣe
dākṣiṇyaṃ duḥkham udvahati // RUnm_8.33 //

māna-śaithilye kopanā, yathā-
sarabhasam abhivyaktiṃ yāte navāvinayotkare
caṭupaṭimabhir nītā mṛdvī prasādam agha-dviṣā |
asarala-sakhī-cillī-vyālī-paribhrama-kampitā
vimukhitamukhī bhūyo bhadrā haṭhād bhrukuṭiṃ dadhe // RUnm_8.34 //

nāyakābhedyā, yathoddhava-sandeśe (52)-
kāmaṃ dūre vasatu paṭimā cāṭu-vṛndas tatrāyaṃ
rājyaṃ svāmin viracaya mama prāṅgaṇaṃ mā prayāsīḥ |
hanta klāntā mama sahacarī rātrim ekākinī iyaṃ
nītā kuñje nikhila-paśupī-nāgarojjāgareṇa // RUnm_8.35 //

nāyake krūrā, yathā dāna-keli-kaumudyāṃ (57)-
amūr vraja-mṛgekṣaṇāś catur-aśīti-lakṣādhikāḥ
pratisvam iti kīrtitaṃ savayasā tavaivāmunā |
ihāpi bhuvi viśrutā priya-sakhī mahārghyety asau
kathaṃ tad api sāhasī śaṭha! jighṛkṣur enām asi // RUnm_8.36 //

yūthe ætra vāma-prakharā lalitādyāḥ prakīrtitāḥ // RUnm_8.37 //

atha dakṣiṇā-
asahā māna-nirbandhe nāyake yukta-vādinī |
sāmabhis tena bhedyā ca dakṣiṇā parikīrtitā // RUnm_8.38 //

tatra māna-nirbandhāsahā, yathā śrī-gīta-govinde (9.10)-
snigdhe yat paruṣāsi praṇamati stabdhāsi yad rāgiṇi
dveṣasthāsi yad unmukhe vimukhatāṃ yātāsi tasmin priye |
tad yuktaṃ viparīta-kāriṇi tava śrī-khaṇḍa-carcā viṣaṃ
śītāṃśus tapano himaṃ hutavahaḥ krīḍā-mudo yātanāḥ // RUnm_8.39 //

nāyake yukta-vādini, yathā padyāvalyām (297)-
adoṣād doṣād vā tyajati vipine tāṃ yadi bhavān
abhadraṃ bhadraṃ vā tribhuvana-pate tvāṃ vadatu kaḥ |
idaṃ tu krūraṃ me smarati hṛdayaṃ yat kila tayā
tvad-arthaṃ kāntāre kula-tilaka nātmāpi gaṇitaḥ // RUnm_8.40 //

nāyaka-bhedyā, yathā-
na vyarthāṃ kuruṣe mamaiva bhaṇitiṃ madhye sakhīnām iti
śrutvā khyātim asau kṛtī madhuripur māṃ bāḍham āśiśriye |
dṛṣṭvā mad-vadanaṃ prasīda rabhasād enaṃ puraḥ kātaraṃ
kalyāṇībhir alaṃ kṛśodari dṛśor bhaṅgībhir aṅgīkuru // RUnm_8.41 //

tuṅgavidyādikā cātra dakṣiṇa-prakharā bhavet // RUnm_8.42 //

atha laghu-madhyā-
tvayā racita-saṃkathāṃ pathi samīkṣya māṃ māninī
sakhī mama viṣaṇṇa-dhīḥ kṛta-kaṭākṣam ākṣepyati |
vrajādhipati-nandana tvam avadhehi mantraṃ bruve
vinātra lalitāśrayaṃ bhavad-upakramo'yaṃ vṛthā // RUnm_8.43 //

atha laghu-mṛdvī-
sakhi tava muhur mūrdhnā pāda-graho'pi mayā kṛta-
stad api ca harau jātāsi tvaṃ prasāda-parāṅ-mukhī |
bhavatu yamunā-tīre veṇor udañcati pañcame
vicalita-dhṛtis tvaṃ lolākṣī mayāpi hasiṣyase // RUnm_8.44 //

atha ātyantika-laghuḥ-
ātyantika-laghus tatra proktā kusumikādikā |
sarvathā mṛdur eveyaṃ yan nitānta-laghīyasī // RUnm_8.45 //

yathā-
vande sundari sandiśa priya-sakhīṃ mānaṃ vimuñcatv asau
sotkaṇṭhāpi manasvinīva vasati tvac-chaṅkayā veśmani |
dūre tvan-mukham īkṣate harir iyaṃ maunaṃ śukaḥ śikṣate
lāsyaṃ necchati candrakī savayasaḥ kvāsīmit na svaṃ viduḥ // RUnm_8.46 //

prakharādiṣv anyatamā yūtheśaikaiva kīrtitā |
madhyasthā navadhaivantyā samā laghur iti dvidhā // RUnm_8.47 //
ekaikasminn ato yūthe bhidā dvādaśadhā bhavet |
atha dūtyārtham etāsāṃ viśeṣaḥ punar ucyate // RUnm_8.48 //
dūtyam atra tu tad-dūrād yūnor yad abhisāram |
tatra tu prathamā nitya-nāyikāvātra kīrtitā // RUnm_8.49 //
syur nāyikāś ca sakhyaś ca tisro madhyasthitās tataḥ // RUnm_8.50 //
tatrādyā nāyikā-prāyā dvitīyā dvi-samā tataḥ |
tṛtīyā tu sakhī-prāyā nitya-sakhyeva pañcamī // RUnm_8.51 //
ādyāyāṃ nikhilāḥ sakhyo dūtya eva na nāyikāḥ |
pūrvoktā nāyikā eva pañcamyāṃ na tu dūtikāḥ // RUnm_8.52 //

tatra nitya-nāyikā-
yātra yūtheśvarī proktā sā bhaven nitya-nāyikā |
apekṣyatvād atīvāsyā mukhyaṃ dūtyaṃ na vidyate // RUnm_8.53 //
svayauthikya-sakhī-madhye yā yatrātīva rāgiṇī |
niyuktair asti tad dūtye suṣṭhu sā yūtha-mukhyayā |
tathāpi praṇayāṃ kvāpi kadācid gauṇam īkṣyate // RUnm_8.54 //
dūre gatāgatam ṛte yad dūtyaṃ gauṇam atra tat |
gauṇaṃ hareḥ samakṣaṃ ca parokṣaṃ ceti tad dvidhā // RUnm_8.55 //

tatra samakṣam-
sāṅketikaṃ vācikaṃ ca samakṣaṃ dvividhaṃ matam // RUnm_8.56 //

tatra sāṅketikam-
tatrādyaṃ syād dṛgantādyaiḥ kṛṣṇaṃ prerya sva-nihnutiḥ // RUnm_8.57 //

yathā-
priya-sakhi viditaṃ te karma yat prerayantī
tvam aghadamanam akṣṇā kṣiptram antarhitāsi |
ahaha na hi latāḥ syus tatra cet kaṇṭakinyo
mama gatir abhaviṣyat tat-karāt kā na vedmi // RUnm_8.58 //
--idam adhika-mṛdvī-dūtyam

atha vācikam-
mithaḥ puro vā paścād vā vākyam ekatra vācikam // RUnm_8.59 //

tatra mithaḥ puraḥ kṛṣṇe vācikam-
mayāpalapanaṃ kiyat tvayi kariṣyate yā sakhī
mamāniśam upendra te kusuma-mañjarīr luñcati |
iyaṃ guṇavatī kare tava vidhṛtya dattādya sā
yathecchasi tathā kuru svayam ito gṛhaṃ gamyate // RUnm_8.60 //
--idam adhika-prakharā-dūtyam

kṛṣṇasya paścāt sakhyaṃ, yathā-
mat-kaṇṭhād iha mauktikāni vicinu tvaṃ vīrudārodhataḥ
srastāny eṣa kilāsti mālya-racanāvyāsakta-citto hariḥ |
diṣṭyā kṣemam upasthitaṃ sumukhi naḥ sānau yad asya cyuto
hastād veṇur iti prayāmi kapaṭān nihnotum enaṃ girau // RUnm_8.61 //
--idam adhika-madhyā-dūtyam

sakhyāḥ paścāt kṛṣṇe, yathā-
vicakilam avacetuṃ sā sakhī mad-vacobhiḥ
katham api taṭa-puṣpāraṇyam ekā gatāsti |
aghahara mama genād yāntam abhyarthaye tvāṃ
punar iyam atimugdhā na tvayā khedanīyā // RUnm_8.62 //

atha hareḥ parokṣam-
tata parokṣaṃ hareḥ sakhyāḥ sakhī-dvārā yad arpaṇam |
vyapadeśādinā vāpi tat-pārśve preṣaṇādikam // RUnm_8.63 //

tatra sakhī-dvārā, yathā-
ruddhāṃ viddhi guror girā śaśikalām ātma-dvitīyām ata-
stvām udyamya nayāmi śarmaṇi sadā jāgarti te rādhikā |
bhṛṅgāḥ subhru tad-aṅga-saurabha-bharair ākṛṣyamāṇāḥ kramāt
panthānaṃ prathayanti te kuru puraḥ kuñja-praveśe tvarām // RUnm_8.64 //

atha vyapadeśaḥ-
vyapadeśo harau lekhopāyanādy-arpaṇa-kriyā |
nija-prayojanāścarya-darśanādiś ca kīrtitaḥ // RUnm_8.65 //

tatra lekhya-vyapadeśena, yathā-
dūtī-paddhatim uddhate parihara tvaṃ sāci kiṃ prekṣase
vāmākṣi svayam āhṛtaṃ priya-sakhī-lekhaṃ puro vācaya |
śayyā puṣpamayī nikuñja-bhavane saurabhya-puñjāvṛtā
mṛdvī tvām iyam āhvayaty ali-ghaṭā kolāhala-vyājataḥ // RUnm_8.66 //

upāyana-vyapadeśena, yathā-
prasīda vasanāñcalaṃ mama vimuñca nirmañchanaṃ
vrajāmi nanu nirdaya sphurati paśya sandhyorjitā |
vidaty api tavonnataṃ guṇam upāharaṃ manda-dhīḥ
srajaṃ priya-sakhī-girā vrajapate na te dūṣaṇam // RUnm_8.67 //

nija-prayojana-vyapadeśena, yathā-
muktāvalī niśi mayā dayitā kadamba-
bāṭī-kuṭīra-kuhare sakhi vism.rtāsti |
tām āhareti v.r.sabhānujayā niyuktā
tāṃ projjhya kiṃ śaśikale g.rham āgatāsi // RUnm_8.68 //

āścarya-darśana-vyapadeśena, yathā-
sakhi vyālīṃ vaktre dyumaṇi-paṭalaṃ kaṇṭha-savidhe
dadhac-candrān mūrdhopari sakala-ratnāni vamati |
ali-śyāmo haṃsaḥ sphuṭam iti mad-uktāsi calitā
tad āścaryaṃ draṣṭuṃ kim iva kupitevātra milasi // RUnm_8.69 //

atha nāyikā-prāyātrikam-
āpekṣikādhikānāṃ yat tisṝṇāṃ laghuṣu sphuṭam |
kadācid eva dūtyaṃ tā nāyikā-prāyikās tataḥ // RUnm_8.70 //

tatra adhika-prakharā-dūtyam-
pāṇau me patitāsi śambhali cirād atyākulaṃ mā kṛthāḥ
kākuṃ te karavāṇi niṣkrayam ahaṃ śīrṇābhisāraiḥ sadā |
tvaṃ diṣṭyātra nikuñja-sīmani samānītā kim u stambhase
muktās tvat-kuca-kumbhagāḥ kṣapatu śyāmaḥ sa siṃhī-patiḥ // RUnm_8.71 //

tatra adhika-madhyā-dūtyam-
vyathayasi sadā māṃ vāg-bhaṅgyā śanair anuśiṣya yaṃ
chalayasi ca māṃ bhrū-nartakyā vinudya yam uddhate |
aham iha vaśīkṛtya svairī mayāpy upalambhita-
stvayi vitanutāṃ kṛṣṇaḥ padmī sa padmini vibhramam // RUnm_8.72 //

tatra adhika-mṛdvī-dūtyam-
anudinam abhisāraṃ kāritāsmi tvayāhaṃ
kusumita-ravi-kanyātīra-vanyā-kuṭīṣu |
sakṛd aham akṛtajñā tvāṃ puraḥ kuñja-madhye
yad iyam upanaye kā niṣkṛtis te tato'bhūt // RUnm_8.73 //

atha dvisamātrikam-
samānāṃ prakharā-madhyā-mṛdvīnāṃ tu parasparam |
dūtyaṃ ca nāyikātvaṃ ca samaṃ tā dvisamās tataḥ // RUnm_8.74 //

tatra sama-prakharā-dūtyam-
prāg ekāntaram eva niścitam abhūd anyonya-dūtyaṃ hi nau
vāras tatra tavāyam astu karavai dūtyaṃ tathāpy adya te |
bhrū-bhaṅgaṃ sakhi muñca maṇḍaya tanuṃ yad yācate mām asau
savyā te sphuratī dṛg adya mṛgaye goṣṭhāṅgane mādhavam // RUnm_8.75 //

atha sama-madhyā-dūtyam-
tvaṃ nyastāsi muradviṣaḥ śaśikale pāṇau mayā gamyate
dūtī hanta tavāham eva kamale kiṃ dhiṅ mṛṣā jalpasi |
ity anyonya-vikṣepaṇa-praṇayitā-mādhurya-mugdho hari-
rdorbhyāṃ te hṛdaye nidhāya yugapat paśyonmadaḥ khelati // RUnm_8.76 //

yathā vā-
kva mālatikayārpitā calasi mādhavi tvaṃ mama
kva mādhavikayārpitā tvam api yāsy alaṃ mālati |
asambhava-sahodgame rahasi kṛṣṇa-bhṛṅgo yuvā
yuvām iha dhayann ayaṃ vahatu kañcid ānandathum // RUnm_8.77 //
atīvābheda-madhuraṃ sauhṛdaṃ sama-madhyayoḥ |
viralaṃ śakyate jñātuṃ kintu prema-viśeṣibhiḥ // RUnm_8.78 //

atha sama-mṛdvī-dūtyam-
drutam anusaran mandārākṣīṃ mukunda nivartaya
vrajati nibhṛtaṃ yā kuñjāntaḥ-kuṭīm upanīya mām |
iti tava sakhī-vākyena tvām ahaṃ sukham āhvaye
sphurati hi muhur madhye tiṣṭhan vidhuḥ sama-tārayoḥ // RUnm_8.79 //

atha sakhī-prāyātrikam-
laghūnāṃ prakharā-madhyā-mṛdvīnāṃ prāyaśaḥ sadā |
dūtyaṃ bhavati tenemāḥ sakhī-prāyāḥ prakīrtitāḥ // RUnm_8.80 //

tatra laghu-prakharā-dūtyaṃ, yathā śrī-gīta-govinde (11.22)-
tvaṃ cittena ciraṃ vahann ayam atiśrānto bhṛśaṃ tāpitaḥ
kandarpeṇa ca pātum icchati sudhā-sambādha-bimbādharam |
asyāṅkaṃ tad alaṅkuru kṣaṇam iha bhrū-kṣepa-lakṣmī-lava-
krīte dāsa ivopasevita-padāmbhoje kutaḥ sambhramaḥ // RUnm_8.81 //

atha laghu-madhyā-dūtyam-
kim iti kuṭilita-bhrūś caṇḍi vṛttādya sadya-
stvam iha kusuma-hetoḥ sauhṛdād āhṛtāsi |
vraja-nara-pati-putraṃ santam antar nilīya
priya-sakhi taṭa-kuñje hanta jāne kathaṃ vā // RUnm_8.82 //

atha laghu-mṛdvī-dūtyam-
kuñja-geham avagāhya mādhavaṃ
suptam atra sicayena vījaya |
phullam indu-kiraṇaiḥ kumudvatī-
koraka-prakaram āharāmy aham // RUnm_8.83 //

āsāṃ madhye bhavet kācin nāyikātve darāgrahā |
tasminn anāgrahā kācit sakhya-saukhyābhilāṣiṇī // RUnm_8.84 //

tatra ādyā, yathā-
lekhām āhara nīpa-kuñja-kuharāt tvaṃ candrakāṇāṃ mayā
nyastānām iti mad-girā sarabhasaṃ smerā svayaṃ prasthitā |
tām unmucya mad-īritāṃ śaśikale kiṃ candralekhā-śataṃ
celenāvṛtam anyad eva dadhatī labdhāsi namrā gṛham // RUnm_8.85 //

dvitīyā, yathā-
māṃ puṣpāṇām avacayam iyād vṛndaśo mā prahaiṣī-
rvṛndāraṇye param iha bhavad-duḥkha-bhītyā prayāmi |
satyaṃ satyaṃ sumukhi sakhitā-saukhyatas te mama syā-
nna svādīyān agha-vijayinaḥ keli-śayyādhirohaḥ // RUnm_8.86 //

atha nitya-sakhī-
sakhyenaiva sadā prītā nāyikātvānapekṣiṇī |
bhaven nitya-sakhī sā tu dvidhaikātyantikī laghuḥ |
āpekṣika-laghūnāṃ ca madhye'nyā kācid īritā // RUnm_8.87 //

yathā-
rādhā-raṅga-lasat-tvad-ujjvala-kalā-sañcāraṇa-prakriyā
cāturyottaram eva sevanam ahaṃ govinda samprārthaye |
yenāśeṣa-vadhū-janodbhaṭa-mano-rājya-prapañcāvadhau
nautsukyaṃ bhavad-aṅga-saṅgama-rase'py ālambate man-manaḥ // RUnm_8.88 //

yathā vā-
tvayā yad upabhujyate murajid-aṅga-saṅge sukhaṃ
tad eva bahu jānatī svayam avāptitaḥ śuddha-dhīḥ |
mayā kṛta-vilobhanāpy adhika-cāturī-caryayā
kadāpi maṇi-mañjarī na kurute'bhisāra-spṛhām // RUnm_8.89 //

tatra tad-dūtyaṃ, yathā-
antaḥ praviśati sa sakhī
kupyati me kuñja-dehalī-līnā |
tadimāṃ bhaṅgurita-bhruva-
manunaya vṛndāṭavī-candra // RUnm_8.90 //

prākhyaryaṃ mārdavaṃ cāpi yadyapy āpekṣikaṃ bhavet |
tathāpi vistara-bhayāt tad viśeṣo'tra neritaḥ // RUnm_8.91 //
prākharyādi-svabhāvo'yaṃ yathāyatham udīritaḥ |
deśa-kālādi-vaiśiṣṭye syād asyāpi viparyayaḥ // RUnm_8.92 //

tatra prākharyasya viparyayo, yathā-
dhvāntair gāḍhatamāṃ tamīm agaṇayan vṛṣṭiṃ ca dhārā-mayīṃ
caṇḍaṃ cānila-maṇḍalaṃ sakhi hari-dvāraṃ tavāsau śritaḥ |
hā krodhaṃ visṛja prasīda tarasā kaṇṭhe gṛhāṇa priyaṃ
mūrdhnāyaṃ lalitābhidhas tava padaṃ natvā jano yācate // RUnm_8.93 //

mārdavasya viparyayo, yathā-
guṇa-stavana-kūṭataḥ kuṭila-dhīḥ sakhi tvām asau
kaṭākṣitavatī kathaṃ tad api nojjhasi praśrayam |
ruṣaṃ kuru karoṣi cen mṛdutarādya citrāpy asau
vidhāsyati tadaucitīṃ hima-ghaṭeva padmopari // RUnm_8.94 //

dūtyaṃ tu kurvatī sakhyāḥ sakhī rahasi saṅgatā |
kṛṣṇena prārthyamānāpi syāt kadāpi na sammatā // RUnm_8.95 //

yathā-
dūtyenādya suhṛj-janasya rahasi prāptāsmi te sannidhiṃ
kiṃ kandarpa-dhanur bhayaṅkaram amuṃ bhrū-guccham udyacchasi |
prāṇān arpayitāsmi samprati varaṃ vṛndāṭavīcandra te
na tv etām asamāpita-priya-sakhī-kṛtyānubandhāṃ tanum // RUnm_8.96 //

mithaḥ prema-gunotkīrtis tayor āsakti-kāritā |
abhisāro dvayor eva sakhyāḥ kṛṣṇe samarpaṇam // RUnm_8.97 //
narmāśvāsana-nepathyaṃ hṛdayodghāṭa-pāṭavam |
chidra-saṃvṛtir etasyāḥ paty-ādeḥ parivañcanā // RUnm_8.98 //
śikṣā saṅgamanaṃ kāle sevanaṃ vyajanādibhiḥ |
tayor dvayor upālambhaḥ sandeśa-preṣaṇaṃ tathā |
nāyikā-prāṇa-saṃrakṣā prayatnādyāḥ sakhī-kriyāḥ // RUnm_8.99 //

tatra kṛṣṇe sakhī-premotkīrtiḥ, yathā padyāvalyāṃ (189)-

murahara sāhasa-garimā
katham iva vācyaḥ kuraṅga-śāvākṣyāḥ |
khedārṇava-patitāpi
prema-madhurāṃ te na sā tyajati // RUnm_8.100 //

sakhyāṃ kṛṣṇa-premotkīrtiḥ, yathā tatraiva (191)-

kelikalāsu kuśalā nagare murārer
ābhīra-nīraja-dṛśaḥ kati vā na santi |
rādhe tvayā mahad akāri tapo yad eṣa
dāmodaras tvayi paraṃ paramānurāgaḥ // RUnm_8.101 //

tatra tasyā guṇotkīrtiḥ, yathā-

ninindi nijam indirā vapur avekṣya yasyāḥ śriyaṃ
vicārya guṇa-cāturīm acalajā ca lajjāṃ gatā |
aghārdana tvayā vinā jagati kvānurūpāsti te
paraṃ parama-durlabhā milatu kasya sā me sakhī // RUnm_8.102 //

tasyāṃ tasya guṇotkīrtiḥ, yathā lalita-mādhave (1.49)-
mahendra-maṇi-maṇḍalī[#1]-mada-viḍambi-deha-dyutir
vrajendra-kula-candramāḥ[#2] sphurati ko æpi navyo yuvā
sakhi sthira-[#3]kulāṅganā-nikara-nīvi-bandhārgala-
cchidākaraṇa-kautukī jayati yasya vaṃśī-dhvaniḥ // RUnm_8.103 //
[#1: navāmbudhara-maṇḍalī-]
[#2: -nandanaḥ]
[#3: pati-vratā]

kṛṣṇe sakhyā āsakti-kāritā, yathā vidagdha-mādhave (2.10)-

sā saurabhormi-paridigdha-digantarāpi
bandhyaṃ januḥ sutanu gandha-phalī bibharti |
rādhe na bibhrama-bharaḥ kriyate yad-aṅke
kāmaṃ nipīta-madhunā madhusūdanena // RUnm_8.104 //

tasyāṃ tasyāsakti-kāritā, yathā-

yady etasyāṃ vara-parimalārabdha-viśvotsavāyāṃ
na tvaṃ kṛṣṇa-bhramara ramase rādhikām alpikāyām |
arthaḥ ko vā nava-taruṇimodbhāsinas te tataḥ syād
vṛndāṭavyām iha viharaṇa-prakriyā-cāturībhiḥ // RUnm_8.105 //

kṛṣṇasyābhisāraṇaṃ, yathā-

avaruddha-sudhāṃśu-vaibhavaṃ
vinudantaṃ sakhi sarvato-mukham |
iha kṛṣṇa-ghanaṃ pragṛhya taṃ
lalitā-prāvṛḍ iyaṃ samāgatā // RUnm_8.106 //

sakhyā abhisāraṇaṃ, yathā śrī-gīta-govinde (5.18)-

tvad-vāmyena samaṃ samagram adhunā tigmāṃśur astaṃ gato
govindasya manorathena ca samaṃ prāptaṃ tamaḥ sāndratām |
kokānāṃ karuṇa-svanena sadṛśī dīrgha-mad-abhyarthanā
tan mugdhe viphalaṃ vilambanam asau ramyo'bhisāra-kṣaṇaḥ // RUnm_8.107 //

kṛṣṇe sakhyāḥ samarpaṇaṃ, yathā-

tad-antaram upāsituṃ kamala-yonim ījur guṇā
yad aṅgam upasevituṃ taruṇimāpi cakre tapaḥ |
nava-praṇaya-mādhurī-pramada-medureyaṃ sakhī
mayādya bhavataḥ kare muraharopahārīkṛtā // RUnm_8.108 //

narma, yathā vidagdha-mādhave (1.33)-

dehaṃ te bhuvanāntarāla-virala-cchāyā-vilāsāspadaṃ
mā kautūhala-cañcalākṣi latikā-jāle praveśaṃ kṛthāḥ |
navyām añjana-puñja-mañjula-ruciḥ kuñjecarī devatā
kāntāṃ kāntibhir aṅkitām iha vane niḥśaṅkam ākarṣati // RUnm_8.109 //

āśvāsanaṃ, yathā-
mā gāḥ klamaṃ sakhi muhur vṛṣabhānu-putri
bhānuṃ pratīhi caramācala-caṅkramotkam |
ānandayan-nayanam uddhura-dhenu-dhūlī-
dhvāntaṃ vidhūya vidhur eṣa purojjihīte // RUnm_8.110 //

nepathyaṃ, yathā-

hṛdayodghāṭa-pāṭavaṃ, yathā-

yathā vā-

chidra-saṃvṛtir, yathā vidagdha-mādhave (6.1)-
mudā kṣiptaiḥ parvottarala-hṛdayābhir yuvatibhiḥ
payaḥ-pūyaiḥ pītīkṛtam atiharidrā-drava-mayaiḥ |
dukūlaṃ dor-mūlopari paridadhānāṃ priya-sakhīṃ
kathaṃ rādhām ārye kuṭilita-dṛgantaṃ kalayasi // RUnm_8.114 //

paty-ādeḥ parivañcanā, yathā-

śikṣā, yathā-

yathā vā-

atha kāle saṅgamanaṃ, yathā-

atha vyajanādinā sevā, yathā-

atha tayor dvayor upālambhaḥ | tatra harer upālambho, yathā-

sakhyā upālambho, yathā-


atha sandeśa-preṣaṇaṃ, yathā haṃsadūte (75)-
tvayā goṣṭhaṃ goṣṭhītilaka kila cedvismṛtamidaṃ
na tūrṇaṃ dhūmorṇāpatirapi vidhatte yadi kṛpām |
aharvṛndaṃ vṛndāvanakusumapālīparimalair
darālokaṃ śokāspadamiva kathaṃ neṣyati sakhī // RUnm_8.122 //

atha nāyikā-prāṇa-saṃrakṣā-prayatno, yathā-
tvām āyāntaṃ kathayasi mṛṣā kurvatī divyam ugraṃ
mūrcchārambhe tava maṇimayīṃ darśayaty āśu mūrtim |
vanye veṇau dhvanti marutā karṇa-rodhaṃ vidhatte
rakṣaty asyāḥ katham api tanuṃ mādhavī yādavendra // RUnm_8.123 //

iti sakhī-kriyā-prakaraṇam |

athāsām aparaḥ ko'pi viśeṣaḥ punar ucyate |
asamaṃ ca samaṃ ceti snehaṃ sakhyaṃ svapakṣagāḥ |
kṛṣṇe yūthādhipāyāṃ ca vahantyo dvividhā matāḥ // RUnm_8.124 //

atha asama-snehāḥ-
adhikaṃ priya-sakhyās tu harau tasyāṃ tatas tathā |
vahantyaḥ sneham asama-snehās tu dvividhā matāḥ // RUnm_8.125 //

tatra harau snehādhikāḥ-
ahaṃ harer iti svānte gūḍhānabhimatiṃ gatāḥ |
anyatra kvāpy anāsaktyā sveṣṭāṃ yūtheśvarīṃ śritāḥ // RUnm_8.126 //
manāg evādhikaṃ snehaṃ vahantyas tatra mādhave |
tad dūtyādi-ratāś cemā harau snehādhikā matāḥ // RUnm_8.127 //

yathā-
na me cetasy anyad-vacasi punar anyaṃ katham api
sthavīyān mānas te sakhi mayi sukhaṃ prathayati |
raves tāpeneva kṣaṇam udayatā yena janito
bakārer vaktrendu-cchavi-śavalimā māṃ glapayati // RUnm_8.128 //

yathā vā-
sura-kulam akhilaṃ praṇamya mūrdhnā
pravaram amuṃ varam arthaye varāṅgi |
muhur abhimata-sevayā yathāhaṃ
subala-sakhaṃ sukhayāmi rādhikāṃ ca // RUnm_8.129 //

yāḥ pūrvaṃ sakhya ity uktās tās tu snehādhikā harau // RUnm_8.130 //

atha priya-sakhyāṃ snehādhikāḥ-
tadīyatābhimāninyo yāḥ snehaṃ sarvadāśritāḥ |
sakhyām alpādhikaṃ kṛṣṇāt sakhī-snehādhikās tu tāḥ // RUnm_8.131 //

yathā-
viramatu tava vṛnde dūtya-cāturya-caryā
sahacari vinivṛtya brūhi goṣṭhendra-sūnum |
viṣama-viṣadhareyaṃ śarvarī prāvṛṣeṇyā
katham iha giri-kuñje bhīrur eṣā praheyā // RUnm_8.132 //

yathā vā-
vayam idam anubhūya śikṣayāma
kuru cature saha rādhayaiva sakhyam |
priya-sahacari yatra bāḍham anta-
rbhavati hari-praṇaya-pramoda-lakṣmīḥ // RUnm_8.133 //

yāḥ pūrvaṃ prāṇa-sakhyaś ca nitya-sakhyaś ca kīrtitāḥ |
sakhī-snehādhikā jñeyās tā evātra manīṣibhiḥ // RUnm_8.134 //

atha sama-snehāḥ-
kṛṣṇe sva-prya-sakhyāṃ ca vahantyaḥ kam api sphuṭam |
sneham anyūnatādhikyaṃ sama-snehās tu bhūriśaḥ // RUnm_8.135 //

yathā-
vinā kṛṣṇaṃ rādhā vyathayati samantān mama mano
vinā rādhāṃ kṛṣṇo æpy ahaha sakhi māṃ viklavayati |
janiḥ sā me mā bhūt kṣaṇam api na yatra kṣaṇaduhau
yugenākṣṇor lihyāṃ yugapad anayor vaktra-śaśinau // RUnm_8.136 //

tulya-pramāṇakaṃ prema vayantyo'pi dvayor imāḥ |
rādhāyā vayam ity uccair abhimānam upāśritāḥ |
parama-preṣṭha-sakhyaś ca priya-sakhyaś ca tā matāḥ // RUnm_8.137 //

iti śrī-śrī-ujjvala-nīlamaṇau
sakhī-bheda-prakaraṇam
||8||

(9)

atha hari-vallabhā-prakaraṇam

āsāṃ caturvidho bhedaḥ sarvāsāṃ vraja-subhruvām |
syāt sva-pakṣaḥ suhṛt-pakṣas taṭasthaḥ pratipakṣakaḥ // RUnm_9.1 //
suhṛt-pakṣa-taṭasthau tu prāsaṅgikatyoditau |
dvau sva-pakṣa-vipakṣākhyau bhedāv eva rasa-pradau // RUnm_9.2 //
proktas tatra svapakṣasya viśeṣaḥ pūrvam eva hi |
suhṛt-pakṣādi-bhedānāṃ dig eva kila darśyate // RUnm_9.3 //

tatra suhṛt-pakṣaḥ-
suhṛt-pakṣo bhaved iṣṭa-sādhako'niṣṭa-bādhakaḥ // RUnm_9.4 //

tatra iṣṭa-sādhakatvam, yathā-
adyākarṇaya mad-giraṃ parijanair ebhiḥ samaṃ śyāmale
rādhāyās tvayi sauhṛdaṃ sakhi jagac citteṣu citrīyate |
ullāsād bhavad ākhyayā yad aniśaṃ tasyāṅgarāgas tayā
sāndraś candraka-śekharasya samaye candrānvitaḥ preṣyate // RUnm_9.5 //

aniṣṭa-bādhakatvaṃ, yathā-
gīrbhir mūḍha-janasya khaṇḍitam atibhāṇḍīra-mūle mudhā
kiṃ gantāsmi tavodite balavatī śyāme pratītir mama |
nirvyājaṃ baṭa-rāja-rodhasi vadhū-veśa-kriyodbhāsinī
kaṃsāriḥ subalena goṣṭha-nagarī-vaihāsikaḥ krīḍati // RUnm_9.6 //

atha taṭasthaḥ-
yo vipakṣa-suhṛt-pakṣaḥ sa taṭastha ihocyate // RUnm_9.7 //

yathā-
khedaṃ na vyasane tanoṣi vahase nollāsam asyāḥ śubhe
doṣāṇāṃ prakaṭīkṛtau na hi dhiyaṃ dhatse guṇānām api |
avyākṣipta-mano-gatiḥ suvadane dveṣeṇa rāgeṇa ca
tvaṃ śyāme muni-vṛttir atra satataṃ candrāvalau dṛśyase // RUnm_9.8 //

atha vipakṣaḥ-
mitho-dveṣī vipakṣaḥ syād iṣṭahāniṣṭha-kārakaḥ // RUnm_9.9 //

tatra iṣṭahantṛtvaṃ, yathā-
rādhe tvat-padavī-niveśita-dṛśaṃ kuñje hariṃ jānatī
padmā tatra nināya hanta kuṭilā candrāvalīṃ chadmanā |
ity ākarṇya mukunda sā subalataḥ stabdhā tathādya sthitā
dṛṣṭvā nīla-paṭīṃ tanau jaṭilayā prātar yathā tarjitā // RUnm_9.10 //

atha aniṣṭha-kāritvaṃ, yathā-
kutaḥ padme putri kṣiti-dhara-taṭād amba jaṭile
vadhūr dṛṣṭvā kva nu ravi-niketasya purataḥ |
ciraṃ nāyāty eṣā katham iva niruddhātra hariṇā
tavādhvānaṃ paśyaty ahaha bhavatī dhāvatu ruṣā // RUnm_9.11 //

chadmerṣyā-cāpalāsūyā-matsarāmarṣa-garvitam |
vyaktiṃ yāty ukti-ceṣṭābhiḥ pratipakṣa-sakhīṣv idam // RUnm_9.12 //

tatra chadma, yathā-
śrutvā kīcakam adri-mūrdhni paśavaḥ śyāmaṃ ca dṛṣṭvāmbudaṃ
dhāvantv adhiyaḥ kathaṃ tvam api dhig dhīrādhikaṃ dhāvasi |
ity uccair anṛtottareṇa taralāṃ prayāyya padmām asau
prāptā paśya gṛhaṃ karoti lalitā rādhā-prayāṇe tvarām // RUnm_9.13 //

atha īrṣyā, yathā-
udghaṭayya kuṭilaṃ kaca-pakṣaṃ
devi darśayasi kiṃ vana-mālām |
nīla-yaṣṭivad amuṃ mad-alinde
lokayāli vana-mālinam eva // RUnm_9.14 //

yathā vā-
nirbandha-pravaṇena kaṃsa-ripuṇā prāg arpyamāṇo'pi yaḥ
prājyaṃ doṣam avekṣya nāyaka-maṇau na svīkṛto'bhūn mayā |
hāraḥ samprati so'yam eva viṣamo lubdhe kva labdhas tvayā
drāgiṣṭho'py uraga-kṣatāṅguli-nibho duṣṭaḥ sakhi tyajyatām // RUnm_9.15 //
atha cāpalam-
nātmānaṃ vyathaya vṛthā nikuñja-madhye
khadyoti dutim iha kurvatī sarāgam |
kṛṣṇābhre girivara-saṅgate'nurūpā
somābhā vilāsitum atra vidyud eva // RUnm_9.16 //

atha āsūyā-
yad bhāṇḍīre tava sahacarī tāṇḍavaṃ sā vyatānīt
padme śaivyā samajani na tat kasya vismāpanāya |
sā cet tanvī prakṛti-laḍahā śikṣitā cābhaviṣya-
nmanye sarvaṃ jagad api tataḥ prekṣayāmohayiṣyat // RUnm_9.17 //

atha matsaraḥ-
alaṃ cakre rādhā-hṛdayam uru-hāreṇa hariṇā
srajā dhūrteneyaṃ tava tu kavara-śrīr avarayā |
mano dvandvātītaṃ munivad avikalpaṃ ca dadhatī
tathāpi tvaṃ mugdhe na vipina-vinodād viramasi // RUnm_9.18 //

atha amarṣaḥ-
sphuṭadbhir iva korakair alaghubhiś ca guñjā-phalia-
rmayādya viracayya yan-muraharāya viśrāṇitam |
tvayātra pakhi rādhikāśravasi vīkṣya tat-kuṇḍalaṃ
manaḥ svam udaghāṭi yat tad atilāghavāyaiva naḥ // RUnm_9.19 //

atha garvitam-
ahaṅkāro'bhimānaś ca darpa uddhasitaṃ tathā |
mada auddhatyam ity eṣa garvaḥ ṣoḍhā nigadyate // RUnm_9.20 //

atra ahaṅkāraḥ-
ahaṅkāraḥ parākṣepaḥ svapakṣa-guṇa-varṇanāt // RUnm_9.21 //

yathā-
ākāśe ruci-lavam indra-nīla-śobhe
somābhā janayati tāvad-asphuṭa-śrīḥ |
netrāṇāṃ timira-harā vareṇya-dīptiḥ
sā yāvan na hi vṛṣabhānujābhyudeti // RUnm_9.22 //

abhimānaḥ-
abhimāno nija-premotkarṣākhyānaṃ tu bhaṅgitaḥ // RUnm_9.23 //

tatra kṛṣṇe svapakṣa-premākhyānaṃ, yathā-
tvaṃ dhīra-dhīḥ phaṇi-hrade hari-jhampa-gāthāṃ
niṣkampam eva yad iyaṃ gadituṃ pravṛttā |
tatrānuṣaṅgikatayāpy udite kadambe
vakṣaḥ pinaṣṭi rudatī taralā sakhī me // RUnm_9.24 //

svapakṣe kṛṣṇa-premākhyānaṃ, yathā-
dhanyāsi kṛṣṇa-kara-kalpita-patra-vallī
ramālikā viharase mada-mantharāṅgī |
hā vañcitāsmi kalite lalitā-mukhendau
jāḍyaṃ sa yāty akhila-śilpa-dhurandharo'pi // RUnm_9.25 //

darpaḥ-
garvam ācakṣate darpaṃ vihārotkarṣa-sūcakam // RUnm_9.26 //

yathā-
vidmaḥ puṇyavatī-śikhāmaṇim iha tvām eva harmye yayā
nīyante śaradindu-dhāma-dhavalāḥ svāpotsavena kṣapāḥ |
ko'yaṃ naḥ phalati sma karma-viṭapī vṛndāṭavī-kandare
śyāmaḥ ko'pi karī karoti hṛdayonmādena nidrā-kṣayam // RUnm_9.27 //

uddhasitam-
upahāso vipakṣasya sākṣād uddhasitaṃ bhavet // RUnm_9.28 //

yathā-
noccair niḥśvasihi prasīda parame muñca grahaṃ durlabhe
mlāniṃ te sakhi vīkṣya hanta kṛpayā mac-cittam uttāmyati |
baddhaḥ paśya vibhaṅgure'tra lalitā-vāg-vāgurāḍambare
jānīte na kila svam eva sarale śyāmaḥ kuraṅgī-patiḥ // RUnm_9.29 //

madaḥ-
sevādy-utkarṣakṛd garvo mada ity abhidhīyate // RUnm_9.30 //

yathā-
jagati lalite dhanyā yūyaṃ sugandhibhir adbhutai-
raviraviratiṃ yābhiḥ puṣpair amībhir upāsyate |
bata vidhi-vaśāj jātaṃ vanya-sraji vyasanaṃ tathā
dalam api na naḥ kātyāyanyai yathā pariśiṣyate // RUnm_9.31 //

auddhatyam-
spaṣṭaṃ svotkṛṣṭatākhyānam auddhatyam iti kīrtyate // RUnm_9.32 //

yathā-
kas tāvad vraja-maṇḍale sa valate gāndharvikā spardhatāṃ
sārdhaṃ hanta janena yena jagatī-jaṅghāla-kīrti-dhvajā |
kulyāyāḥ kṛpaṇāvalīṣu kṛpayā kāmaṃ dravac-cetaso
yasyāḥ preraṇayā kṣaṇaṃ bhavati vaḥ padme niṣevyo hariḥ // RUnm_9.33 //

kiṃ ca-
śliṣṭoktiś ca kvacit tāsāṃ nindā-garbhopajāyate // RUnm_9.34 //

yathā-
govindāhita-maṇḍanā vidhuratāvāpti-prasaṅgojjhitā
dakṣānalpa-kalā vayo-ghana-ruciṃ tanvā muhus tanvatī |
sarvānuttama-sādhu-tāpada-kṛtir bhavye bhavatyāḥ sakhī
nāsau bhāgya-bharāt kadāpi viratiṃ prāpnoti saudāminī // RUnm_9.35 //

yathā vā-
samasta-jana-locanotsava-vinoda-niṣpādinī
vilakṣaṇa-gati-kriyā-vicalitāṅga-hāra-sthitiḥ |
nirasya haritālajaṃ ruci-taraṅgam ātmorjitaiḥ
sakhī naṭati te rasa-skhalitam atra khelāvatī // RUnm_9.36|

yās tu yūthābhināthāḥ syuḥ sākṣān nerṣyanti tāḥ sphuṭam |
vipakṣāya sva-gāmbhīrya-maryādādi-guṇodayāt // RUnm_9.37 //

yathā-
vipakṣa-ramaṇī-sakhīṃ piśunitorugarvacchaṭāṃ
vilokya kila maṅgalā virala-hāsa-phenojjvalam |
tatāna tam anākulaṃ vinaya-nirjharaṃ yena sā
nije tarasi majjitā sapadi lajjitā vivyathe // RUnm_9.38 //

vipakṣa-yūtha-nāthāyāḥ purataḥ prakaṭaṃ na hi |
jalpanti laghavaḥ serṣyaṃ prāyaśaḥ prakharā api // RUnm_9.39 //

yathā-
diṣṭyā dustarato mad-ukti-nigaḍān muktāsi mugdhe kṣaṇā-
dabhyarṇe vṛṣabhānujā vijayate yad bhānujāyās taṭe |
nātathyaṃ prathayāmi devy api girāṃ vāg-dyūta-kelīṣu me
nirdhūta-pratibhodgamā bhagavatī lajjārṇave majjati // RUnm_9.40 //

hari-priya-jane bhāvā dveṣādyā nocitā iti |
ye vyāharanti te jñeyā apūrva-rasikāḥ kṣitau // RUnm_9.41 //

yathā vā-
sammohanasya kandarpa-vṛndebhyo'py agha-vidviṣaḥ |
mūrto narma-priya-sakhaḥ śṛṅgāro vartate vraje // RUnm_9.42 //
kṣipen mitho vijātīya-bhāvayor eṣa pakṣayoḥ |
īrṣyādīn svaparivārān yoge sva-preṣṭha-tuṣṭaye |
ataeva hi viśleṣe snehas tāsāṃ prakāśate // RUnm_9.43 //

yathā lalita-mādhave (3.39)-
sāndraiḥ sundari vṛndaśo hari-pariṣvaṅgair idaṃ maṅgalaṃ
dṛṣṭaṃ te hata-rādhayāṅgam anayā diṣṭyādya candrāvali |
drāg enāṃ nihitena kaṇṭham abhitaḥ śīrṇena kaṃsa-dviṣaḥ
karṇottaṃsa-sugandhinā nija-bhuja-dvandvena sandhukṣaya // RUnm_9.44 //

yūtheśāyāḥ sva-pakṣādi-bheda-hetur athocyate |
bhāvasya sarvathaivātra sājātye syāt sapakṣatā // RUnm_9.45 //
manāg etasya vaijātye suhṛt-pakṣatvam īritam |
sājātyasya tathālpatve sati jñeyā taṭasthatā |
sarvathā khalu vaijātye niścitā pratipakṣatā // RUnm_9.46 //
mitho-bhāvasya vaijātye na bhāvo rocate mithaḥ |
arocakatayaivāyam akṣāntiṃ janayet parām // RUnm_9.47 //

yathā-
yā madhyastha-padena saṅkulatarā śuddhā prakṛtyā jaḍā
vaidagdhī-nalinī-nimīlana-paṭur doṣāntarollāsinī |
āśāyāḥ sphuraṇaṃ harer janayituṃ yuktātra candrāvalī
sāpi syād iti locayan sakhi janaḥ kaḥ soḍhum īṣṭe kṣitau // RUnm_9.48 //

ṣoḍaśyās tvam uḍor vimuñca sahasā nāmāpi vāmāśaye
tasyā durvinayair muner api manaḥ śāntātmanaḥ kupyati |
dhig goṣṭhendra-sute samasta-guṇināṃ maulau vrajābhyarcite
pādānte patite'pi naiva kurute bhrū-kṣepam apy atra yā // RUnm_9.49 //
yatra syān nija-bhāvasya prāyas tulya-pramāṇatā |
pakṣaḥ sa eva maitrāya vidveṣāya ca yujyate // RUnm_9.50 //
nāṃśo'py anyatra rādhāyāḥ premādi-guṇa-sampadām |
rasenaiva vipakṣādau mithaḥ sāmyam ivārpyate // RUnm_9.51 //
bhāvasyātyantikādhikye sājātyaṃ sarvathā dvayoḥ |
tathā tulya-pramāṇatvam evaṃ prāyaḥ sudurghaṭam // RUnm_9.52 //
syāc ced ghūṇākṣra-nyāyāt suhṛttaiveha sammatā |
rasa-svabhāvād atrāpi vaipakṣyam iti kecana // RUnm_9.53 //

iti śrī-śrī-ujjvala-nīlamaṇau
hari-vallabhā -prakaraṇam
||9||


(10)

atha uddīpana-vibhāva-prakaraṇam

atha vibhāveṣūddīpanāḥ-
uddīpana-vibhāvā hares tadīya-priyāṇāṃ ca |
kathitā guṇa-nāma-carita-maṇḍana-sambandhinas taṭasthāś ca // RUnm_10.1 //

tatra guṇāḥ-
guṇās tridhā mānasā syur vācikāḥ kāyikās tathā // RUnm_10.2 //

tatra mānasāḥ-
guṇāḥ kṛtajñatā-kṣānti-karuṇādyās tu mānasāḥ // RUnm_10.3 //

yathā-
vaśam alpikayāpi sevayāmum
vihite'py āgasi duḥsahe smitāsyam |
para-duḥkha-lave'pi kātaraṃ me
harim udvīkṣya manas tanoti tṛṣṇām // RUnm_10.4 //

atha vācikāḥ-
vācikās tu guṇāḥ proktāḥ karṇānandakatādayaḥ // RUnm_10.5 //

yathā-
karṇāpahāri-varṇām
aśruta-cara-mādhurībhir abhyastām |
āli rasālāṃ mādhava-
vācaṃ nācamya tṛpyāmi // RUnm_10.6 //

atha kāyikāḥ-
te vayo rūpa-lāvaṇye saundaryam abhirūpatā |
mādhuryaṃ mārdavādyāś ca kāyikāḥ kathitā guṇāḥ // RUnm_10.7 //
tatra vayaḥ-
vayaś caturvidhaṃ tv atra kathitaṃ madhure rase |
vayaḥ-sandhis tathā navyaṃ vyaktaṃ pūrṇam iti kramāt // RUnm_10.8 //
vayo-mukhā guṇāḥ pūrva-muktāḥ keśava-saṃśrayāḥ |
tena te'tra pravakṣyante prāyaśas tat-priyānugāḥ // RUnm_10.9 //

tatra vayaḥ-sandhiḥ-
bālya-yauvanayoḥ sandhir vayaḥ-sandhir itīryate // RUnm_10.10 //

sa kṛṣṇasya, yathā-
yāntī śyāmalatāṃ vimucya kapiśa-cchāyāṃ smara-kṣmāpate-
radyājñālipi-varṇa-paṅkti-padavīm āpnoti romāvalī |
vāñchaty ucchalitaṃ manāg abhinavāṃ tāruṇya-nīra-cchaṭāṃ
labdhvā kiñcid adhīram akṣi-śaphara-dvandvaṃ ca kaṃsadviṣaḥ // RUnm_10.11 //

tan-mādhuryam-
daśārdha-śara-lubdhakaṃ calam avekṣya lakṣyecchayā
viśantam iha sāmprataṃ bhavad-rūpāṅga-śṛṅgopari |
sadāśru-nikarokṣitā vraja-mahendra vṛndāvane
kuraṅga-nayanāvalī dara-pariplavatvaṃ gatā // RUnm_10.12 //

tat-priyāṇāṃ, yathā-
vādyaṃ kiṅkiṇim āharaty upacayaṃ jñātvā nitambo guṇī
svasya dhvaṃsam avetya vaṣṭi balibhir yogaṃ hrasan-madhyamam |
vakṣaḥ sādhu-phala-dvayaṃ vicinute rājopahāra-kṣamaṃ
rādhāyās tanu-rājyam añcati nave kṣauṇī-patau yauvane // RUnm_10.13 //

tan-mādhuryam-
āśāste patituṃ kaṭākṣa-madhupo mandaṃ dṛg-indīvare
kiñcid vrīḍa-visāṅkuraṃ mṛgayate ceto-marālārbhakaḥ |
narmālāpa-madhu-cchaṭādya vadanāmbhoje tavodīyate
śaṅke sundari mādhavotsava-karīṃ kāñcid daśām añcasi // RUnm_10.14 //

atha navyam-
darodbhinna-stanaṃ kiñcic-calākṣaṃ manthara-smitam |
manāg abhisphurad-bhāvaṃ navyaṃ yauvanam ucyate // RUnm_10.15 //

yathā-
uraḥ stokocchūnaṃ vacanam udayad-vakrima-lavaṃ
davodghūrṇā dṛṣṭir jaghana-taṭam īṣad ghanataram |
manāg vyaktā romāvalir apacitaṃ kiñcid udaraṃ
hareḥ sevaucityaṃ tava suvadane vindati vayaḥ // RUnm_10.16 //

tan-mādhuryam-
vāraṃ vāraṃ vicarasi harer adya viśrāma-vedyā-
mudbhrāntāsi sphurati pavane tad vapur gandha-bhāji |
bāle netre vikirasi muhur naicikīnāṃ padavyāṃ
bhāvāgnis te sphuṭam iha mano-dhāmni dhūmāyito'sti // RUnm_10.17 //

atha vyaktam-
vakṣaḥ pravyakta-vakṣojaṃ madhyaṃ ca suvali-trayam |
ujjvalāni tathāṅgāni vyakte sphurati yauvane // RUnm_10.18 //

yathā-
rathāṅga-mithunaṃ navaṃ prakaṭayaty uroja-dyuti-
rvyanakti yugalaṃ dṛśoḥ śaphara-vṛttim indrāvali |
bibharti ca bali-trayaṃ tava taraṅga-bhaṅgodgamaṃ
tvam atra sarasīkṛtā taruṇima-śriyā rājasi // RUnm_10.19 //

tan-mādhuryam-
bhrājante varadanti-mauktika-gaṇā yasyollikhadbhir nakhaiḥ
kṣiptāḥ puṣkara-mālayāvṛta-rucaḥ kuñjeṣu kuñjeśv amī |
śauṭīryābdhir uroja-pañjara-taṭe saṃveśayantyā kathaṃ
sa śrīmān hariṇekṣaṇe harir abhūn netreṇa baddhas tvayā // RUnm_10.20 //
atha pūrṇam-
nitambo vipulo madhyaṃ kṛśam aṅgaṃ vara-dyuti |
pīnau kucāv uru-yugmaṃ rambhābhaṃ pūrṇa-yauvane // RUnm_10.21 //

yathā-
dṛśor dvandvaṃ vakrāṃ harati śapharollāsa-laharī-
makhaṇḍaṃ tuṇḍa-śrīr vidhu-madhurimāṇaṃ damayati |
kucau kumbha-bhrāntiṃ muhur avikalāṃ kandalayata-
stavāpūrvaṃ līlāvati vayasi pūrṇe vapur abhūt // RUnm_10.22 //

tan-mādhuryam-
na vitrastā kā te pratiyuvatir āsīn mukha-rucā
dadhāra staimityaṃ praṇaya-ghana-vṛṣṭyā tava na kā |
vraje śiṣyā kābhūn na hi tava kalāyām iti hare-
rnikuñja-svārāje tvam asi rasike paṭṭa-mahiṣī // RUnm_10.23 //

tāruṇyasya navatve'pi kāsāñcid vraja-subhruvām |
śobhā-pūrti-viśeṣeṇa pūrṇateva prakāśate // RUnm_10.24 //

atha rūpam-
aṅgāny abhūṣitāny eva kenacid bhūṣaṇādinā |
yena bhūṣitavad bhāti tad rūpam iti kathyate // RUnm_10.25 //

yathā dāna-keli-kaumudyāṃ (22)-
trapate vilokya padmā
lalite rādhāṃ vināpy alaṅkāraṃ |
tad alaṃ maṇimaya-maṇḍana-
maṇḍala-racanā-prayāsena // RUnm_10.26 //

yathā vā vidagdha-mādhave (7.48)-
nītaṃ te punar uktatāṃ bhramarakaiḥ kastūrikā-patrakaṃ
netrābhyāṃ viphalīkṛtaṃ kuvalaya-dvandvaṃ ca karṇāpitam |
hāraś ca smita-kānti-bhaṅgibhir alaṃ piṣṭānupeṣīkṛtaḥ
kiṃ rādhe tava maṇḍanena nitarām aṅgair asi dyotitā // RUnm_10.27 //

atha lāvaṇyam-
muktāphaleṣu chāyāyās taralatvam ivāntarā |
pratibhāti yad aṅgeṣu lāvaṇyaṃ tad ihocyate // RUnm_10.28 //

yathā-
jagad-amala-rucir vicitya rādhe
vyadhita vidhis tava nūnam aṅgakāni |
maṇimaya-mukuraṃ kuraṅga-netre
kiraṇa-gaṇena viḍambayanti yāni // RUnm_10.29 //

yathā vā-
śṛṇu sakhi tava karṇe varṇayāmy atra nīcai-
rviracaya mukha-candraṃ mā vṛthārād vivarṇam |
iyam urasi murārer asti nānyā mṛgākṣī
marakata-mukurābhe biimbitāsi tvam eva // RUnm_10.30 //

atha saundaryam-
aṅga-pratyāngakānāṃ yaḥ sanniveśo yathocitam |
susliṣṭa-sandhi-bandhaḥ syāt tat saundaryam itīryate // RUnm_10.31 //

yathā-
akhaṇḍendos tulyaṃ mukham uru-kuca-dyotitam uro
bhujau srastāv aṃse kara-parimitaṃ madhyam abhitaḥ |
parisphārā śroṇī krama-laghima-bhāg ūru-yugalaṃ
tavāpūrvaṃ rādhe kim api kamanīyaṃ vapur abhūt // RUnm_10.32 //

atha abhirūpatā-
yadātmīya-guṇotkarṣair vastv anyan nikaṭa-sthitam |
sārūpyaṃ nayati prājñair ābhirūpyaṃ tad ucyate // RUnm_10.33 //

yathā-
magnā śubhre daśana-kiraṇe sphāṭikīva sphurantī
lagnā śoṇe kara-sarasije padmāragīva gauri |
gaṇḍopānte kuvalaya-rucā vaindra-nīlīva jātā
sūte ratna-traya-dhiyam asau paśya kṛṣṇasya vaṃśī // RUnm_10.34 //

yathā vā--
vakṣoje tava campaka-cchavim avaṣṭambhoru-kumbhopame
rādhe kokanada-śriyaḥ karatale sindūrataḥ sundare |
drāg indindira-bandhureṣu cikureṣv indīvaraābhāṃ vahan
nakaḥ kairava-korako vitanute puṣpa-trayī-vibhramam // RUnm_10.35 //

atha mādhuryam-
rūpaṃ kim apy anirvācyaṃ tanor mādhuryam ucyate // RUnm_10.36 //

yathā-
kim api hṛdayam abhra-śyāmalaṃ dhāma rundhe
dṛśam ahaha viluṇṭhaty āṅgikī kāpi mudrā |
caṭulayati kula-strī-dharma-caryāṃ bakāreḥ
sumukhi nava-vivartaḥ ko'py asau mādhurīṇām // RUnm_10.37 //

atha mardavam--
mārdavaṃ komalasyāpi saṃsparśāsahatocyate |
uttamaṃ madhyamaṃ proktaṃ kaniṣṭhaṃ ceti tat tridhā // RUnm_10.38 //

tatra uttamam-
abhinava-nava-mālikām ayaṃ sā
śayana-varaṃ niśi rādhikādhiśiśye |
na kusuma-paṭalaṃ darāpi jaglau
tad-anubhavāt tanur eva sa-vraṇāsīt // RUnm_10.39 //

madhyamaṃ, yathā-
citraṃ dhaniṣṭhe tanu-vāsaso'pi
cīnasya pīna-stani saṅgamena |
lipteva te lohita-candanena
mūrtir bindunā sakhi lohitāsīt // RUnm_10.40 //

kaniṣṭhaṃ, yathā rasa-sudhākare (1.186f)-
āmodam āmodanam ādadhānaṃ
nilīna-nīlālaka-cañcarīkam |
kṣaṇena padmā-mukha-padmam āsīt
tviṣā raveḥ komalayāpi tāmram // RUnm_10.41 //

atha nāma, yathā-
taṭa-bhuvi ravi-putryāḥ paśya gaurāṅgi raṅgī
sphurati sakhi kuraṅgī-maṇḍale kṛṣṇasāraḥ |
iti bhavad-abhidhānaṃ śṛṇvatī sā mad-uktau
sutanur atanu-ghūrṇā-pūra-pūrṇā babhūva // RUnm_10.42 //

atha caritam-
anubhāvāś ca līlā cety ucyate caritaṃ dvidhā |
agre'nubhāvā vaktavyā līleyaṃ kathyate'dhunā // RUnm_10.43 //
līlā syāc cāru-vikrīḍā tāṇḍavaṃ veṇu-vādanam |
godohaḥ parvatoddhāro gohūtir gamanādikā // RUnm_10.44 //

atha cāru-vikrīḍā-
rāsa-kandūka-khelādyā cāru-krīḍātra kīrtitā // RUnm_10.45 //

tatra rāsaḥ-
taṃ vilāsavati rāsa-maṇḍale
puṇḍarīka-nayanaṃ surāṅganāḥ |
prekṣya sambhṛta-vihāra-vibhramaṃ
babhramur madana-sambhramormibhiḥ // RUnm_10.46 //

kandūka-krīḍā-
aruṇa-ruci-mudasya kṣepiṇīṃ kuñcitāgrāṃ
sarabhasam abhidhāvan vibhramad-dīrgha-veṇiḥ |
viracayati mukundaḥ kandukāndola-nṛtya-
dvipula-nayana-bhaṅgī-vibhramaḥ kautukaṃ naḥ // RUnm_10.47 //

tāṇḍavam-
pracala-pracalāka-kuṇḍalo'yaṃ
sva-suhṛn-maṇḍala-carcarī-parītaḥ |
harir adya naṭan pataṅga-putrī-
taṭa-raṅge mama raṅgam ātanoti // RUnm_10.48 //

veṇu-vādanaṃ, yathā lalita-mādhave (4.27)-
jaṅghādhas-taṭa-saṅgi-dakṣiṇa-padaṃ kiñcid vibhugna-trikam-
sāci-stambhita-kandharaṃ sakhi tiraḥ-sañcāri-netrāñcalam |
vaṃśīṃ kuṭmalite dadhānam adhare lolāṅgulī-saṅgatāṃ
riṅgad-bhrū-bhramaraṃ varāṅgi paramānandaṃ puraḥ svīkuru // RUnm_10.49 //

go-doho, yathā padyāvalyāṃ (262)-
aṅguṣṭhāgrima-yantritāṅgulir asau pādārtha-nīruddha-bhū-
rārdrīkṛtya payodharāñcalam alaṃ sadyaḥ payo-bindubhiḥ |
nyag-jānu-dvaya-madhya-yantrita-gahṭī-vaktrāntarāla-skhala-
ddhārādhvāna-manoharaṃ sakhi payo gāṃ dogdhi dāmodaraḥ // RUnm_10.50 //

parvatoddhāraḥ-
udyamya kandukita-manda-rasodarādriṃ
savyaṃ karaṃ kaṭim anu sthagayann asavyam |
smerānanaś cala-dṛg-añcala-cañcarīka-
ścittāmbujaṃ mama hariś caṭulīcakāra // RUnm_10.51 //

gohūtiḥ-
piśaṅgi maṇika-stani praṇata-śṛṅgi piṅgekṣaṇe
mṛdaṅga-mukhi dhūmale śabali haṃsi vaṃśī-priye |
iti sva-surabhī-kulaṃ muhur udīrṇa-hīhī-dhvani-
rvidūra-gatam āhvayan harati hanta cittaṃ hariḥ // RUnm_10.52 //

gamanam-
anupama-madamandāndoli-dor-argala-śrīḥ
sura-gaja-guru-garva-stambhi-gambhīra-keliḥ |
sahacari dara-cañcac-cāru-cūḍā-rucir māṃ
madayati gati-mudrā-mādhurī mādhavasya // RUnm_10.53 //

atha maṇḍanam-
caturdhā maṇḍanaṃ vāso-bhūṣā-mālyānulepanaiḥ // RUnm_10.54 //

atha vastraṃ, yathā-
ambaraṃ racita-dhairya-saṃvaraṃ
ramyam ambara-maṇi-prabhojjvalam |
subhru kiṃ na hi kaṭīra-maṇḍale
puṇḍarīka-nayanasya paśyasi // RUnm_10.55 //

yathā vā-
amala-kamala-rāga-rāgam etat tava
jayati sphuṭam adbhutaṃ dukūlam |
mama hṛdi nija-rāgam atra rādhe
dadhad api yad dviguṇaṃ babhūva raktam // RUnm_10.56 //

bhūṣā, yathā-
praharatu hariṇā kadamba-puṣpaṃ
priya-sakhi śekharitaṃ yad aṅgajāstram |
bata katham amunāvataṃsito'sau
mama hṛdi bidhyati nīlakaṇṭha-pakṣaḥ // RUnm_10.57 //

yathā vā-
hāreṇa tāra-dyutinā kapolaḥ
preṅkholinā kuṇḍalayor yugena |
uttuṅga-bhāsā kanakāṅgadena
māṃ lāliteyaṃ lalitā dhinoti // RUnm_10.58 //

mālyānulepane, yathā rasa-sudhākare (1.86)-
āloklair anumīyate madhukaraiḥ keśeṣu mālya-grahaḥ
kāntiḥ kāpi kapolayoḥ prathayate tāmbūlam antargatam |
aṅgānām anubhūyate parimalair ālepana-prakriyā
veṣaḥ ko'pi vidagdha eṣa sudṛśaḥ sūte sukhaṃ cakṣuṣoḥ // RUnm_10.59 //

yathā vā-
anaṅga-rāgāya babhūva sadya-
stavāṅga-rāgo'pi kim aṅganāsu |
uddāma-bhāvāya tathā kim āsīd
dāmāpi dāmodara tāvakīnam // RUnm_10.60 //

atha sambandhinaḥ-
lagnāḥ sannihitāś ceti dvidhā sambandhino matāḥ // RUnm_10.61 //

tatra lagnāḥ-
vaṃśī-śṛṅgī-ravau gītaṃ saurabhyaṃ bhūṣaṇa-kvaṇaḥ |
padāṅkādyā vipañcyādi-nikvāṇāḥ śilpa-kauśalam |
ity ādayo'tra kathitā lagnāḥ sambandhino budhaiḥ // RUnm_10.62 //

tatra vaṃśī-ravo, dānakeli-kaumudyāṃ (32)-
veṇor eṣa kala-svanas taru-latā-vyājṛmbhaṇe dohadaṃ
sandhyā-garja-bharaḥ pika-dvija-kuhu-svādhyāya-pārāyaṇe |
ābhīrendu-mukhī-smarānala-śikhotseke salīlānilo
rādhā-dhairya-dharādharendra-damane dambhohlir unmīlati // RUnm_10.63 //

yathā vā rasa-sudhākare (1.100) [padyāvalyāṃ (246)]-
mādhavo madhura-mādhavī-latā-
maṇḍape paṭu-raṭan-madhuvrate |
saṃjagau śravaṇa-cāru gopikā-
māna-mīna-vaḍiśena veṇunā // RUnm_10.64 //

kṛṣṇa-vaktrendu-niṣṭhyūtaṃ muralī-ninadāmṛtam |
uddīpanānāṃ sarveṣāṃ madhye pravaram īryate // RUnm_10.65 //

śṛṅgī-ravaḥ-
kaṃsārāteḥ pibatu muralī tasya sad-vaṃśa-janmā
sā vaktrenduṃ sphuṭam akuṭilā pañcamodgāra-gurvī |
āsvādyāmuṃ tvam api viṣamā bhaṅgurāṅgāra-kālī
tuṅgaṃ śṛṅgi dhvanasi yad idaṃ tat tu duḥkhākaroti // RUnm_10.66 //

atha gītam-
mānānalaṃ me śamayan samiddhaṃ
gānāmṛtaṃ varṣati kṛṣṇa-meghaḥ |
mā krudhya vātyāsi sakhi prasīda
dūre nayāmuṃ nija-vibhrameṇa // RUnm_10.67 //

saurabham-
milati parimalormiḥ kasya roma-śriyāsau
mama tanu-latikāyāṃ kurvatī kuḍmalāni |
sakhi viditam ihāgre mādhavaḥ prādurāsīd
bhuvi surabhitayā yaḥ khyātim aṅgīkaroti // RUnm_10.68 //

yathā vā-
madayati hṛdayaṃ kim apy akāṇḍe
mama yad idaṃ nava-saurabhaṃ varīyaḥ |
tad iha kusuma-saṃgrahāya rādhā
śikhari-taṭe śikhara-dvijā viveśa // RUnm_10.69 //

bhūṣaṇa-kvaṇaḥ-
kalahaṃsa-nādam iha haṃsa-gāminī
niśamayya haṃsa-duhitus taṭāntare |
tava nūpura-dhvani-dhiyā pariplavā
kalasīṃ na veda śirasaś cyutām api // RUnm_10.70 //

yathā vā lalita-mādhave (1.51)-
madhurima-laharībhiḥ stambhayaty ambare yā
smara-mada-sarasānāṃ sārasānāṃ rutāni |
iyam udayati rādhā-kiṅkinī-jhaṅkṛtir me
hṛdi pariṇamayantī vikriyāḍambarāṇi // RUnm_10.71 //

padāṅkādyāḥ, yathā dāna-keli-kaumudyāṃ (13)-
pada-tatibhir alaṃ kṛtojjvaleyaṃ
dhvaja-kuliśāṅkuśa-paṅkajāṅkitābhiḥ |
nakhara-luṭhita-kuṭmalāvanālī
kim api dhinoti dhunoti cāntaraṃ me // RUnm_10.72 //

vipañcī-nikvāṇo, yathā lalita-mādhave (1.36)-
smara-keli-nāṭya-nāndīṃ
śabda-brahma-śriyaṃ muhur duhatī |
vahati mudaṃ mama mahatī-
miha mahitā śyāmalā-mahatī // RUnm_10.73 //

śilpa-kauśalaṃ, yathā-
vara-kusuma-niveśa-prakriyā-sauṣṭhavena
prakaṭita-hari-śilpā paṭṭa-sūtrojjvala-śrīḥ |
hṛdi vinihita-kampā nirmimīte srag eṣā
niśita-śara-parīta-smāra-tuṇīr aśaṅkām // RUnm_10.74 //

atha sannihitāḥ-
nirmālyādyāḥ sannihitā barha-guñjādri-dhātavaḥ |
naicikīnāṃ samudayo laguḍī-veṇu-śṛṅgīkāḥ // RUnm_10.75 //
tat-preṣṭha-dṛṣṭir godhūlir vṛndāraṇyaṃ tad-āśritāḥ |
govardhano ravisutā tathā rāsa-sthalādayaḥ // RUnm_10.76 //

tatra nirmālyādyāḥ, yathā vidagdha-mādhavādau (2.42)-
aṅgottīrṇa-vilepanaṃ sakhi samākṛṣṭi-kriyāyāṃ maṇi-
rmantro hanta muhur vaśīkṛti-vidhau nāmāsya vaṃśī-pateḥ |
nirmālya-srag iyaṃ mahauṣadhir iha svāntasya sammohane
nāsāṃ kas tisṛṇāṃ gṛṇāti paramācintyāṃ prabhāvāvalīm // RUnm_10.77 //

yathā vā lalita-mādhave (6.26)-
dukūle'smin kārtasvara-mahasi vistārita-dṛśo
vapuḥ kiṃ te phullair vahati tulanāṃ nīpa-kusumaiḥ |
truṭantībhiḥ kiṃ vā sphaṭika-maṇi-mālābhir upamāṃ
labhante'mī kṣāmodari nayanayos toya-pṛṣatāḥ // RUnm_10.78 //

atha barha-guñje, yathā vidagdha-mādhave (2.16)-
agre vīkṣya śikhaṇḍa-khaṇḍam acirād utkampam ālambate
guñjānāṃ ca vilokanān muhur asau sāsraṃ parikrośati |
no jāne janayann apūrva-naṭana-krīḍā-camatkāritāṃ
bālāyāḥ kila citta-bhūmim aviśat ko æyaṃ navīna-grahaḥ // RUnm_10.79 //

adri-dhātur, yathā-
ābhīra-vṛndādhipa-nandanasya
kaevarālaṅkaraṇojjvala-śrīḥ |
kṣiptendra-gopāṃśur apāṃśulo'yaṃ
tanoti rāgaṃ mama dhātu-rāgaḥ // RUnm_10.80 //

naicikī-samudayo, yathā-
sandhyā-dyote vilasati gatāḥ prekṣya goṣṭha-prakoṣṭhe
hambārabhonmukharita-mukhī-naicikīs tvad-vihīnāḥ |
antaś-cintā-culukita-matir yādavendrādya mandā
kaṣṭaṃ candrāvalir iha kathaṃ prāṇa-bandhaṃ karotu // RUnm_10.81 //

laguḍī, yathā-
viṣṭabhya yāṃ bhuvi puraḥ śikharārpitena
vinyasta-cāru-cibukena kara-dvayena |
dīvyan harir giri-taṭe mudam ādadhān naḥ
sā hanta yasṭir adhunā hṛdayaṃ pinaṣṭi // RUnm_10.82 //

veṇur, yathā-
hṛdi nyastā vaṃśī tad-adhara-sudhā-bhāg iti mayā
durantaṃ viśleṣa-jvara-garalam asyāḥ śamayitum |
vitene sā tūrṇaṃ śata-guṇam idaṃ yādava-pate
virakto yatreśas tam iha na hi vā kaḥ praharati // RUnm_10.83 //

śṛṅgikā, yathā-
valitaṃ vilocanāgre, śavalaṃ dhūribhir idaṃ balāvaraja |
balavat kuvalaya-nayanās tava gavalaṃ kavalayaty adya // RUnm_10.84 //

tat-preṣṭha-dṛṣṭir, yathā-
sakhi mṛgamada-lekhayā viśākhā-
hṛdi makarīr api rādhikā likhantī |
subalam avakalayya ghūrṇitāgre
pulakavatī vana-mālinaṃ lilekha // RUnm_10.85 //

yathā vā lalita-mādhave (6.43)-
nikhila-suhṛdām arthārambhe vilambita-cetasā
masṛṇita-śikho yaḥ prāptodbhūd manāg iva mārdavam |
sa khalu lalitāsāndrasrehaprasaṅga-ghanībhavan
punar api balād indhe rādhā-viyoga-mayaḥ śikhī // RUnm_10.86 //

godhūlir, yathā uddhava-sandeśe (37)-
ā-pratyūṣād api sumanasāṃ vīcibhir grathyamānā
dhatte nāsau sakhi katham aho vaijayantī samāptim |
dhinvan gopī-nayana-śikhinaḥ vyoma-kakṣām jagāhe
so'yaṃ mugdhe niviḍa-dhavalo dhūli-cakrāmbuvāhaḥ // RUnm_10.87 //

vṛndāraṇyaṃ, yathā tatraiva (83)-
āśā-pāśaiḥ sakhi nava-navaiḥ kurvatī prāṇa-bandhaṃ
jātyā bhīruḥ kati punar ahaṃ vāsarāṇi kṣayiṣye |
ete vṛndāvana-viṭapinaḥ smārayantaḥ vilāsān
utphullās tān mama kila balān marma nirmūlayanti // RUnm_10.88 //

tad-āśritāḥ-
tad-āśrityāḥ khagā bhṛṅgā mṛgāḥ kuñjā latās tathā |
tulasī karṇikāraś ca kadambādyāś ca kīrtitāḥ // RUnm_10.89 //

tatra khagāḥ, yathā lalita-mādhave (10.16)-
kas tān paśyan bhavad-upahṛta-snigdha-piñchāvataṃsān
kaṃsārāte na khalu śikhinaḥ khidyate goṣṭhavāsī |
unmīlantaṃ nava-jaladharaṃ nīlam adyāpi matvā
ye tvām antar-mudita-matayas tanvate tāṇḍavāni // RUnm_10.90 //

bhṛṅgāḥ, yathā-
vṛndāvane śravasi ye ninadaṃ vipañcī-
niṣṭhyuta-pañcama-manoharam āharantaḥ |
te ṣaṭpadāḥ kuliśa-ghaṭṭana-ghoram etaṃ
daive virodhini bhavanti na ke vipakṣāḥ // RUnm_10.91 //

mṛgāḥ, yathā tatraiva-
hari hari bhavatībhiḥ svāntahārī hariṇyo
harir iha kim apāṅgātithya-saṅgī vyadhāyi |
yad anuraṇita-vaṃśī-kākalībhir mukhebhyaḥ
sukha-tṛṇa-kavalā vaḥ sāmilīḍhāḥ skhalanti // RUnm_10.92 //
kuñjāḥ, yathā uddhava-sandeśe (125)-
labdhāndolaḥ praṇaya-rabhasād eṣa tāmrauṣṭhi namraḥ
pramlāyantīṃ kim api bhavatīm yācate nanda-sūnuḥ |
premoddāma-pramada-padavī sākṣiṇī śaila-kakṣe
draṣṭavyā te katham api na sā mādhavī kuñja-vīthī // RUnm_10.93 //

latādir, yathā padyāvalyāṃ (295)-
tulasi vilasasi tvaṃ malli jātāsi phullā
sthala-kamalini bhṛṅge saṅgatāṅgī vibhāsi |
kathayata bata sakhyaḥ kṣipram asmāsu kasmin
vasati kapaṭa-kandaḥ kandare nanda-sūnuḥ // RUnm_10.94 //

karṇikāro, yathā lalita-mādhave (7.15)-
rāsāt tirohita-tanuḥ sakhi yasya puṣpaiś
cūḍāṃ cakāra cikure mama piñcha-cūḍaḥ |
kūle kalinda-duhitur dhṛta-kandalo'yaṃ
māṃ dandahīti sa muhur nava-karṇikāraḥ // RUnm_10.95 //

kadambo, yathā-
sakhi ropito dvipatraḥ
śatapatrākṣeṇa yo vraja-dvāri |
so'yaṃ kadamba-ḍimbhaḥ
phullo vallava-vadhūs tudati // RUnm_10.96 //

govardhano, yathā lalita-mādhave (3.42)-
govardhana tvam iha gokula-saṅgi-bhūmau
tuṅgaiḥ śirobhir abhipadya nabho vibhāsi |
tenāvalokya haritaḥ parito vadāśu
kutrādya vallava-maṇiḥ khalu khelatīti // RUnm_10.97 //

ravi-sutā, yathā padyāvalyām (368)-
mathurā-pathika murārer
upageyaṃ dvāri vallavī-vacanam |
punar api yamunā-salile
kāliya-garalānalo jvalati // RUnm_10.98 //

rāsa-sthalī, yathā-
goṣṭhād apy avalokya māna-śikharocchrāya-śriyā dūrataḥ
sadyaḥ khedini citta-catvara-taṭe vaṃśī-vaṭenārpitā |
kurvāṇā hṛta-vṛttim indriya-gaṇaṃ sā yādavendrāya te
kaṣṭaṃ rāsa-vihāra-bhur viharati prāṇaiḥ kuraṅgī-dṛśām // RUnm_10.99 //

atha taṭasthāḥ-
taṭasthāś candrikā-megha-vidyuto mādhavas tathā |
śarat-pūrṇa-sudhāṃśuś ca gandhavāha-khagādayaḥ // RUnm_10.100 //

tatra candrikā, yathā rasa-sudhākare (1.87)-
durāsade candrikayā sakhī-gaṇai-
rlatāli-kuñje lalitā nigūhitā |
cakora-cañcu-cyuta-kaumudī-kaṇaṃ
kuto'pi dṛṣṭvā bhajati sma mūrcchanām // RUnm_10.101 //

megho, yathā rasa-sudhākare (?)-
vāsaḥ pītaṃ kutukini kutaḥ kutra barhaṃ madāndhe
kaṃsārir vā kva nu sakhi mudhā sambhramān mā prayāhi |
paśyottuṅge kṣaṇa-ruci-ghaṭāliṅgitā śaila-śṛṅge
navyaḥ śakraṃ dadhad udayate kārmucaṃ vār-mug eṣaḥ // RUnm_10.102 //

vidyut, yathā rasa-sudhākare (1.98)-
varṣāsu tāsu kṣaṇa-ruk-prakāśā-
dgopāṅganā mādhavam āliliṅga |
vidyuc ca sā vīkṣya tad-aṅga-śobhāṃ
hrīṇeva tūrṇaṃ jaladaṃ jagāhe // RUnm_10.103 //

vasanto, yathā-
ṛtu-hatakaḥ sakhi bhuvane
kim avatatīrṣur babhūvādya |
mandādaram alivṛndaṃ
vṛndāvana-kunda-saṅgame yad abhūt // RUnm_10.104 //

śarat, yathā-
kalahaṃsojjvala-jalpā
prakaṭita-vṛndāvanoru-mādhuryā |
dhṛtim apahartuṃ sakhi me
dūtīva hareḥ śaran militā // RUnm_10.105 //

pūrṇa-sudhāṃśur, yathā-
rākā-sudhāṃśur abhavan na tamāṃsi hartuṃ
vṛndāṭavī-jaṭharagāny adhunāpi śaktaḥ |
rākā-sudhāṃśu-mukhi tāni tavonnatāni
hṛt-kandarāstara-carāṇi kathaṃ jahāra // RUnm_10.106 //

gandhavāho, yathā śrī-gīta-govinde (7.39)-
mano-bhavānandana-candanānila
prasīda re dakṣiṇa muñca vāmatām |
kṣaṇaṃ jagat-prāṇa nidāya mādhavaṃ
puro mama prāṇa-haro bhaviṣyasi // RUnm_10.107 //

khagāḥ, yathā-
mānena sārdhaṃ paśupāla-subhruvāṃ
marāla-mālā calitā ghanāgame |
kadamba-kuñje vijihīrṣayā samaṃ
samāgatā nāgari cātakāvalī // RUnm_10.108 //

ādi-śabdāt sakhī-sneha ātmany uddīpano varaḥ // RUnm_10.109 //

yathā-
harim avekṣya puro gurto bhiyā
muhur abhūn mukulan-nava-vibhramā |
lalitayā vivṛte nija-sauhṛde
cala-dṛg-añcalam ādhita rādhikā // RUnm_10.110 //

iti śrī-śrī-ujjvala-nīlamaṇau
uddīpana-vibhāva-bheda-prakaraṇam
||10||

Chapter 11

atha anubhāva-prakaraṇam

anubhāvās tv alaṅkārās tathaivodbhāsvarābhidhāḥ |
vācikāś ceti vidvadbhis tridhāmī parikīrtitāḥ // RUnm_11.1 //

tatra alaṅkārāḥ-
yauvane sattvajās tāsām alaṅkārās tu viṃśatiḥ |
udayanty adbhutāḥ kānte sarvathābhiniveśataḥ // RUnm_11.2 //
bhāvo hāvaś ca helā ca proktās tatra trayo'ṅgajāḥ // RUnm_11.3 //
śobhā kāntiś ca dīptiś ca mādhuryaṃ ca pragalbhatā |
audāryaṃ dhairym ity ete saptaiva syur ayatnajāḥ // RUnm_11.4 //
līlā vilāso vicchittir vibhramaḥ kilakiñcitam |
moṭṭāyitaṃ kuṭṭamitaṃ bibboko lalitaṃ tathā |
vikṛtaṃ ceti vijñeyā daśa tāsāṃ svabhāvajāḥ // RUnm_11.5 //

tatra bhāvaḥ-
prādurbhāvaṃ vrajaty eva raty-ākhye bhāva ujjvale |
nirvikārātmake citte bhāvaḥ prathama-vikriyā // RUnm_11.6 //

tathā hy uktaṃ (rasa-sudhākare 1.192)-
cittasyāvikṛtiḥ sattvaṃ vikṛteḥ kāraṇe sati |
tatrādyā vikriyā bhāvo bījasyādi-vikāravat // RUnm_11.7 //

yathā-
pitur goṣṭhe sphīte kusumini purā khāṇḍava-vane
na te dṛṣṭvā saaṅkrandanam api manaḥ spandanam agāt |
puro vṛndāraṇye viharati mukunde sakhi mudā
kim āndolād akṣṇaḥ śruti-kumudam indīvaram abhūt // RUnm_11.8 //

atha hāvaḥ-
grīvārecaka-saṃyukto bhrū-netrādi-vikāśa-kṛt |
bhāvād īṣat-prakāśo yaḥ sa hāva iti kathyate // RUnm_11.9 //

yathā-
sāci-stambhita-kaṇṭhi kuḍmalavatīṃ netrālir abhyeti te
ghūrṇan karṇa-latāṃ manāg vikasitā bhrū-vallarī nṛtyati |
atra prādurabhūt taṭe sumanasām ullāsakas tvat-puro
gaurāṅgi prathamaṃ vana-priaya-bandhuḥ sphuṭaṃ mādhavaḥ // RUnm_11.10 //

atha helā-
hāva eva bhaved dhelā vyakta-śṛṅgāra-sūcakaḥ // RUnm_11.11 //

yathā-
śrute veṇau vakṣaḥ sphurtia-kucam ādhmātam api te
tiro-vikṣiptākṣaṃ pulakita-kapolaṃ ca vadanam |
skhalat-kāñci svedārgalita-sicayaṃ cāpi jaghanaṃ
pramādaṃ mā kārṣīḥ sakhi carati savye gurujanaḥ // RUnm_11.12 //

atha ayatnajāḥ | tatra śobhā--
sā śobhā rūpa-bhogādyair yat syād aṅga-vibhūṣaṇam // RUnm_11.13 //

yathā-
dhṛtvā raktāṅguli-kiśalayair nīpa-śākhāṃ viśākhā
niṣkrāmantī vratati-bhavanāt prātar udghūrṇitākṣī |
veṇīm aṃsopari viluṭhatīm ardham uktāṃ vahantī
lagnā svānte mama na hi bahiḥ seyam adyāpy ayāsīt // RUnm_11.14 //

atha kāntiḥ--
śobhaiva kāntir ākhyātā manmathāpyāyanojjvalā // RUnm_11.15 //

yathā-
prakṛti-madhura-mūrtir bāḍham atrāpy udañca-
ttaruṇima-nava-lakṣmī-lekhayāliṅgitāṅgī |
vara-madana-vihārair adya tatrāpy udārā
madayati hṛdayaṃ me rundhatī rādhikeyam // RUnm_11.16 //

atha dīptiḥ--
kāntir eva vayo-bhoga-deśa-kāla-guṇādibhiḥ |
uddīpitātivistāraṃ prāptā ced dīptir ucyate // RUnm_11.17 //

yathā-
nimīlan-netra-śrīr acaṭula-paṭīrācala-maru-
nnipīta-svedāmbus truṭad-amala-hārojjvala-kucā |
nikuñje kṣiptāṅgī śaśi-kiraṇa-kirmīrita-taṭe
kiśorī sā tene hari-manasi rādhā manasijam // RUnm_11.18 //

atha mādhuryam--
mādhuryaṃ nāma ceṣṭānāṃ sarvāvasthāsu cārutā // RUnm_11.19 //

yathā-
asavyaṃ kaṃsārer bhuja-śirasi dhṛtvā pulakinaṃ
nija-śroṇyāṃ savyaṃ karam anṛju-viṣkambhita-padā |
dadhānā mūrdhānaṃ laghutara-tiraḥ-sraṃsinam iyaṃ
babhau rāsottīrṇā muhur alasa-mūrtiḥ śaśimukhī // RUnm_11.20 //
atha pragalbhatā--
niḥśaṅkatvaṃ prayogeṣu budhair uktā pragalbhatā // RUnm_11.21 //

yathā vidagdha-mādhave (7.40)-
prātikūlyam iva yad vivṛṇvatī
rādhikā rada-nakhārpaṇoddhūrā |
keli-karmaṇi gatā pravīṇatāṃ
tena tuṣṭim atulāṃ harir yayau // RUnm_11.22 //

atha audāryam-
audāryaṃ vinayaṃ prāhuḥ sarvāvasthāgataṃ budhāḥ // RUnm_11.23 //

yathā vidagdha-mādhave (4.13) -
nyaviśata nayanānte kāpi sāralya-niṣṭhā
vacasi ca vinayena stotra-bhaṅgī nyavātsīt |
ajani ca mayi bhūyān sambhramas tena tasyā
vyavṛṇuta hṛdi manyuṃ suṣṭhu dākṣiṇyam eva // RUnm_11.24 //

yathā vā-
kṛtajño'pi premojjvala-matir api sphāra-vinayo'-
pyabhijñānāṃ cuḍāmaṇir api kṛpānīradhir api |
yad antaḥ-svaccho'pi smarati na harir gokulabhuvaṃ
mamaivedaṃ janmāntara-durita-dusṭa-druma-phalam // RUnm_11.25 //


atha dhairyam-
sthirā cittonnatir yā tu tad dhairyam iti kīrtyate // RUnm_11.26 //

yathā lalita-mādhave (7.7)-
audāsīnya-dhurā-parīta-hṛdayaḥ kāṭhinyam ālambatāṃ
kāmaṃ śyāmala-sundaro mayi sakhi svairī sahasraṃ samāḥ |
kintu bhrānti-bharād api kṣaṇam idaṃ tatra priyebhyaḥ priye
ceto janmani janmani praṇayitād āsyaṃ na me hāsyati // RUnm_11.27 //

atha svabhāvajāḥ | tatra līlā--
priyānukaraṇaṃ līlā ramyair veśa-kriyādibhiḥ // RUnm_11.28 //

yathā viṣṇu-purāṇe (5.13.27)-
duṣṭa-kāliya tiṣṭhādya kṛṣṇo'ham iti cāparā |
bāhum āsphoṭya kṛṣṇasya līlā-sarvasvam ādade // RUnm_11.29 //

yathā vā chando-mañjaryām-
mṛgamada-kṛta-carcā pīta-kauṣeya-vāsā
rucira-śikhi-śikhaṇḍā baddha-dhammilla-pāśā |
anṛju-nihitam aṃse vaṃśam utkvāṇayantī
kṛta-madhuripu-veṣā mālinī pātu rādhā // RUnm_11.30 //

atha vilāsaḥ-
gati-sthānāsanādīnāṃ mukha-netrādi-karmaṇām |
tātkālikaṃ tu vaiśiṣṭyaṃ vilāsaḥ priya-saṅgajam // RUnm_11.31 //

yathā-
ruṇatsi purataḥ sphuraty aghahare kathaṃ nāsikā-
śikhagrathita-mauktikonnamanakaitvena smitam |
nirāsthad aciraṃ sudhā-kiraṇa-kaumudī-mādhurīṃ
manāg api tavodgatā madhura-danti danta-dyutiḥ // RUnm_11.32 //

yathā vā-
adhyāsīnam amuṃ kadamba-nikaṭe krīḍā-kuṭīra-sthalī-
mābhīrendra-kumāram atra rabhasād ālokayantyāḥ puraḥ |
digdhā dugdha-samudra-mugdha-laharī-lāvaṇya-nisyandibhiḥ
kālindī tava dṛk-taraṅgita-bharais tanvaṅgi gaṅgāyate // RUnm_11.33 //

atha vicchittiḥ-
ākalpa-kalpanālpāpi vicchittiḥ kānti-poṣa-kṛt // RUnm_11.34 //

yathā-
mākanda-patreṇa mukunda-cetaḥ
pramodinī māruta-kampitena |
raktena karṇābharaṇīkṛtena
rādhā-mukhāmbhoruham ullalāsa // RUnm_11.35 //

yathā vā hari-vaṃśe-
ekenāmala-patreṇa kaṇṭha-sūtrāvalambinā |
rarāja barhi-patreṇa manda-māruta-kampinā // RUnm_11.36 //

sakhī-yatnād iva dhṛtir maṇḍanānāṃ priyāgasi |
serṣyāvajñā vara-strībhir vicchittir iti kecana // RUnm_11.37 //

yathā-
mudrāṃ gāḍhatarāṃ vidhāya nihite dūrīkuruṣvāṅgade
granthiṃ nyasya kaṭhoram arpita-matiḥ kaṇṭhān maṇiṃ bhraṃśaya |
mugdhe kṛṣṇa-bhujaṅga-dṛṣṭi-kalayā durvārayā dūṣite
ratnālaṅkaraṇe manāg api manas tṛṣṇāṃ na puṣṇāti me // RUnm_11.38 //

atha vibhramaḥ-
vallabha-prāpti-velāyāṃ madanāveśa-sambhramāt |
vibhramo hāra-mālyādi-bhūṣā-sthāna-viparyayaḥ // RUnm_11.39 //

yathā vidagdha-mādhave (4.21)-
dhammillopari nīla-ratna-racito hāras tvayāropito
vinyastaḥ kuca-kumbhayoḥ kurvalaya-śreṇī-kṛto garbhakaḥ |
aṅge carcitam añjanaṃ vinihitā kastūrikā netrayoḥ
kaṃsārer abhisāra-sambhrama-bharān manye jagad vismṛtam // RUnm_11.40 //

yathā vā, śrī-daśame (10.29.7)-
limpantyaḥ pramṛjantyo'nyā añjantyaḥ kāś ca locane |
vyatyasta-vastrābharaṇāḥ kāścit kṛṣṇāntikaṃ yayuḥ // RUnm_11.41 //

adhīnasyāpi sevāyāṃ kāntasyānabhinandanam |
vibhramo vāmatodrekāt syād ity ākhyāti kaścana // RUnm_11.42 //

yathā-
tvaṃ govinda mayāsi kiṃ nu kavarī-bandhārtham abhyarthitaḥ
kleśenālam abaddha eva cikura-stomo mudaṃ dogdhi me |
vaktrasyāpi na mājjanaṃ kuru ghanaṃ gharmāsu me rocate
naivottaṃsaya mālatīr mama śiraḥ khedaṃ bhareṇāpsyati // RUnm_11.43 //

atha kilakiñcitam-
garvābhilāṣa-rudita-smitāsūyā-bhaya-krudhām |
saṅkarī-karaṇaṃ harṣād ucyate kila-kiñcitam // RUnm_11.44 //

yathā-
mayā jātollāsaṃ priya-sahacarī locana-pathe
balān nyaste rādhā-kuca-mukulayoḥ pāṇi-kamale |
udañcad-bhrū-bhedaṃ sapulakam avaṣṭambhi valitaṃ
smrāmy antas tasyāḥ smita-rudita-kānta-dyuti mukham // RUnm_11.45 //

yathā vā dāna-keli-kaumudyāṃ (1)-
antaḥ-smeratayojjvalā jala-kaṇa-vyākīrṇa-pakṣmāṅkurā
kiñcit pāṭalitāñcalā rasikatotsiktā puraḥ kuñcatī |
ruddhāyāḥ pathi mādhavena madhura-vyābhugna-tārottarā
rādhāyāḥ kilakiñcita-stavakinī dṛṣṭiḥ śriyaṃ vaḥ kriyāt // RUnm_11.46 //

atha moṭṭāyitam-
kānta-smaraṇa-vārtādau hṛdi tad-bhāva-bhāvataḥ |
prākaṭyam abhilāṣasya moṭṭāyitam udīryate // RUnm_11.47 //

yathā-
na brūte klama-bījam ālibhir alaṃ pṛṣṭāpi pālī yadā
cāturyeṇa tad-agratas tava kathā tābhis tadā prastutā |
tāṃ pītāmbara jṛmbhamāṇa-vadanāmbhojā kṣaṇaṃ śṛṇvatī
bimboṣṭhī pulakari viḍambitavatī phullāṃ kadamba-śriyam // RUnm_11.48 //

atha kuṭṭamitam-
stanādharādi-grahaṇe hṛt-prītāv api sambhramāt |
bahiḥ krodho vyathitavat proktaṃ kuṭṭamitaṃ budhaiḥ // RUnm_11.49 //

yathā-
karauddhatyaṃ hanta sthagaya kavarī me vighaṭate
dukūlaṃ ca nyañcaty aghahara tavāstāṃ vihasitam |
kim ārabdhaḥ kartuṃ tam anavasare nirdaya madāt
patāmy eṣā pī̀ade vitara śayituṃ me kṣaṇam api // RUnm_11.50 //

yathā vā-
na bhrū-latāṃ kuṭilaya kṣipa naiva hastaṃ
vaktraṃ ca kaṇṭakita-gaṇḍam idaṃ na rundhi |
prīṇātu sundari tavādhara-bandhu-jīve
pītvā madhuni madhure madhusūdno'sau // RUnm_11.51 //

atha bibbokaḥ--
bibboko māna-garvābhyāṃ syād abhīṣṭe'py anādaraḥ // RUnm_11.52 //

tatra garveṇa, yathā-
priyokti-lakṣeṇa vipakṣa-sannidhau
svīkāritāṃ paśya śikhaṇḍa-maulinā |
śyāmātivāmā hṛdayaṅgamām api
srajaṃ darāghrāya nirāsa helayā // RUnm_11.53 //

yathā vā-
sphuraty agre tiṣṭhan sakhi tava mukha-ksipta-nayanaḥ
pratīkṣāṃ kṛtvāyaṃ bhavad-avasarasyāgha-damanaḥ |
dṛśoccair gāmbhīrya-grathita-guru-helā-gahanayā
hasantīva kṣīve tvam iha vanamālāṃ racayasi // RUnm_11.54 //

mānena, yathā-
hariṇā sakhi cāṭu-maṇḍalīṃ
kriyamāṇām avamanya manyutaḥ |
na vṛthādya suśikṣitām api
svayam adhyāpaya gauri śārikām // RUnm_11.55 //

atha lalitam-
vinyāsa-bhaṅgi-raṅgānāṃ bhrū-vilāsa-manoharāḥ |
sukumārā bhaved yatra lalitaṃ tad-udīritam // RUnm_11.56 //

yathā-
subhrū-bhaṅgam ananaṅga-bāṇa-jananīr ālokayantī latāḥ
sollāsaṃ pada-paṅkaje diśi diśi preṅkholayanty ujjvalā |
gandhākṛṣṭa-dhiyaḥ kareṇa mṛdunā vyādhunvatī ṣaṭ-padān
rādhā nandati kuñja-kandara-taṭe vṛndāvana-śrīr iva // RUnm_11.57 //

atha vikṛtam-
hrī-mānerṣyādibhir yatra nocyate sva-vivakṣitam |
vyajyate ceṣṭayaivedaṃ vikṛtaṃ tad vidur budhāḥ // RUnm_11.58 //

tatra hriyā, yathā-
niśamayya mukunda manmukhā-
dbhavad-abhyarthitam atra sundarī |
na girābhinanda kintu sā
pulakenaiva kapola-śobhinā // RUnm_11.59 //

yathā vā-
na para-puruse dṛṣṭi-ksepo varākṣi tavocita-
stvam asi kulajā sādhvī vaktraṃ prasīda vivartaya |
iti pathi mayā narmaṇy ukte harer nava-vīkṣaṇe
sadayam udayat-kārpaṇyaṃ mām avaikṣata rādhikā // RUnm_11.60 //

mānena, yathā-
mayāsaktavati prasādana-vidhau vismṛtya candra-grahaṃ
tad-vijñapti-samutsukāpi vijahau maunaṃ na sā māninī |
kintu śyāmala-ratna-sampuṭa-dalenāvṛtya kiñcin mukhaṃ
satyā smārayati sma vismṛtam asau mām auparāgīṃ śriyam // RUnm_11.61 //

īrsyayā, yathā-
vitara taskari me muralīṃ hṛtā-
miti mad-uddhara-jalpa-vivṛttayā |
bhrū-kuṭi-bhaṅguram arka-sutā-taṭe
sapadi rādhikayāham udīkṣitaḥ // RUnm_11.62 //

alaṅkārā nigaditā viṃśatir gātra-citta-jāḥ |
amī yathocitaṃ jñeyā mādhave'pi manīṣibhiḥ // RUnm_11.63 //
kaiścid anye'py alaṅkārāḥ proktā nātra mayoditāḥ |
muner asammatatvena kintu dvitayam ucyate |
maugdhyaṃ ca cakitaṃ ceti kiñcin mādhurya-poṣaṇāt // RUnm_11.64 //

tatra maugdhyam-
jñātasyāpy ajñavat pṛcchā priyāgre maugdhyam īritam // RUnm_11.65 //

yathā muktā-carite-
kās tā latāḥ kva vā santi kena vā kila ropitāḥ |
nātha mat-kaṅkaṇa-nyastaṃ yāsāṃ muktāphalaṃ phalam // RUnm_11.66 //

cakitam-
priyāgre cakitaṃ bhīter asthāne'pi bhayaṃ mahat // RUnm_11.67 //

yathā-
rakṣa rakṣa muhur eṣa bhīṣaṇo
dhāvati śravaṇa-campakaṃ mama |
ity udīrya madhupād viśaṅkitā
sasvaje hariṇa-locanā harim // RUnm_11.68 //

ity alaṅkāra-vivṛtiḥ

atha udbhāsvarāḥ

udbhāsante svadhānīti proktā udbhāsvarā budhaiḥ // RUnm_11.69 //
nīvy-uttarīya-dhammilla-sraṃsanaṃ gātra-moṭanam |
jṛmbhā ghrāṇasya phullatvaṃ niśvāsādyāś ca te matāḥ // RUnm_11.70 //

tatra nīvi-sraṃsanaṃ, yathā vidagdha-mādhave(7.41)--
nairañjanyam upeyatuḥ parigalan-modāśruṇī locane
svedoddhūta-vilepanaṃ kila kuca-dvandvaṃ jahau rāgitām |
yogautsukyam agād uraḥ sphurad iti prekṣyodayaṃ saṅgināṃ
rādhe nīvir iyaṃ tava ślatha-guṇā śaṅke mumukṣāṃ dadhe // RUnm_11.71 //

uttarīya-sraṃsanaṃ, yathā-
tava hṛdi mama rāgāt ko'pi rāgo gariṣṭhaḥ
sphurati tad apasṛtya vyaktam etaṃ karomi |
iti khalu hṛdayāt te rādhike rodhakāri
cyutam iva purato me mañju māñjiṣṭha-vāsaḥ // RUnm_11.72 //

dhammilla-sraṃsanaṃ, yathā-
sphurati mura-dviṣi purato
durātmanām api vimuktide gauri |
nādbhutam idaṃ yadīyuḥ
saṃyaminas te kacā muktim // RUnm_11.73 //

gātra-moṭanaṃ, yathā-
vrajāṅgane vallava-puṅgavasya
puraḥ kuraṅgī-nayanā salīlam |
apy aṅga-bhaṅgaṃ kila kurvatīya-
manaṅga-bhaṅgaṃ tarasā vyatānīt // RUnm_11.74 //

jṛmbhā, yathā-
puṣpair avetya viśikhair bhavatīm asādhyāṃ
sādhvīm adhītya madanaḥ kila jṛmbhaṇāstrām |
candrāvali prasabham eva vaśīcakāra
yad goṣṭha-sīmani muhuḥ sakhi jṛmbhase'dya // RUnm_11.75 //

ghrāṇa-phullatvaṃ, yathā-
racita-śikhara-śobhārambham ambhoruhākṣī
śvasita-pavana-dolāndolinā mauktikena |
puṭa-yugam atiphullaṃ bibhratī nāsikāyāṃ
mama manasi vilagnā darśanād eva rādhā // RUnm_11.76 //

yadyapy ete viśeṣāḥ syur moṭṭāyita-vilāsayoḥ |
śobhā-viśeṣa-poṣitvāt tathāpi pṛthag īritāḥ // RUnm_11.77 //

atha vācikāḥ-
ālāpaś ca vilāpaś ca saṃlāpaś ca pralāpakaḥ |
anulāpo'palāpaś ca sandeśaś cātideśakaḥ // RUnm_11.78 //
apadeśopadeśau ca nirdeśo vyapadeśakaḥ |
kīrtitā vacanārambhā dvādaśāmī manīṣibhiḥ // RUnm_11.79 //

tatra ālāpaḥ-
cāṭu-priyoktir ālāpaḥ // RUnm_11.80 //

yathā śrī-daśame(10.29.40)-
kā stry aṅga te kala-padāyata-mūrcchitena
sammohitā æryapadavīṃ na calet trilokyām |
trailokya-saubhagam idaṃ ca nirīkṣya rūpaṃ
yad go-dvija-druma-mṛgān pulakāny abibhrat // RUnm_11.81 //

yathā vā vidagdha-mādhave (5.31)-
kaṭhorā bhava mṛdvī vā prāṇās tvam asi rādhike |
asti nānyā cakorasya candralekhāṃ vinā gatiḥ // RUnm_11.82 //

atha vilāpaḥ-
vilāpo duḥkhajaṃ vacaḥ // RUnm_11.83 //

yathā śrī-daśame (10.47.47)-
paraṃ saukhyaṃ hi nairāśyaṃ svairiṇy apy āha piṅgalā |
taj jānatīnāṃ naḥ kṛṣṇe tathāpy āśā duratyayā // RUnm_11.84 //

saṃlāpaḥ |
ukti-pratyuktimad-vākyaṃ saṃlāpa iti kīrtyate // RUnm_11.85 //

yathā padyāvalyāṃ (269)--
uttiṣṭhārāt tarau me taruṇi mama taroḥ śaktir ārohaṇe kā
sākṣād ākhyāmi mugdhe taraṇim iha raver ākhyayā kā ratir me |
vārteyaṃ nau-prasaṅge katham api bhavitā nāvayoḥ saṅgamārthā
vārtāpīti smitāsyaṃ jita-girim ajitaṃ rādhayārādhayāmi // RUnm_11.86 //

pralāpaḥ |
vyarthālāpaḥ pralāpaḥ syāt // RUnm_11.87 //

yathā-
karoti nādaṃ muralī ralī ralī
vrajāṅganā-hṛn-mathanaṃ thanaṃ thanam |
tato vidūnā bhajate jate jate
hare bhavantaṃ lalitā litā litā // RUnm_11.88 //

anulāpaḥ-
anulāpo muhur vacaḥ // RUnm_11.89 //

yathā-
kṛṣṇaḥ kṛṣṇo nahi nahi tāpiñcho'yaṃ
veṇur veṇur nahi nahi bhṛṅgodghoṣaḥ |
guñjā guñjā nahi nahi bandhūkālī
netre netre nahi nahi padma-dvandvam // RUnm_11.90 //

apalāpaḥ |
apalāpas tu pūrvoktasyānyathā yojanaṃ bhavet // RUnm_11.91 //

yathā-
phullojjvala-vana-mālaṃ kāmayate kā na mādhavaṃ pramadā |
haraye spṛhayasi rādhe nahi nahi vairiṇi vasantāya // RUnm_11.92 //

sandeśaḥ-
sandeśas tu proṣitasya sva-vārtā-preṣaṇaṃ bhavet // RUnm_11.93 //

yathā-
vyāhara mathurānāthe mama sandeśa-prahelikāṃ pāntha |
vikalā kṛtā kuhūbhir labhate candrāvalī kva layam // RUnm_11.94 //

atideśaḥ-
so'tideśas tad uktāni mad-uktānīti yad vacaḥ // RUnm_11.95 //

yathā-
vṛthā vṛthās tvaṃ vicikitsitāni
mā gokulādhīśvara-nandanātra |
gāndharvikāyā giram antarasthāṃ
vīṇeva gītiṃ lalitā vyanakti // RUnm_11.96 //

atha apadeśaḥ-
anyārtha-kathanaṃ yat tu so'padeśa itīritaḥ // RUnm_11.97 //

yathā-
yat te vikṣatam ujjvalaṃ pṛthu-phala-dvandvaṃ navā dāḍimī
bhṛṅgeṇa vraṇitaṃ madhūni pibatā tāmraṃ ca puṣpa-dvayam |
ity ākarṇya sakhī-giraṃ guru-janāloke kila śyāmalā
cailena stanayor yugaṃ vyavadadhe danta-cchadau pāṇinā // RUnm_11.98 //

upadeśaḥ-
yat tu śikṣārtha-vacanam upadeśaḥ sa ucyate // RUnm_11.99 //

yathā chando-mañjaryām-
mugdhe yauvana-lakṣmīr vidyud-vibhrama-lolā
trailokyādbhuta-rūpo govindo'tidurāpaḥ |
tad-vṛndāvana-kuñje guñjad-bhṛṅga-sanāthe
śrī-nāthena sametā svacchandaṃ kuru kelim // RUnm_11.100 //

nirdeśaḥ-
nirdeśas tu bhavet so'yam aham ity ādi-bhāṣaṇam // RUnm_11.101 //

yathā-
seyaṃ me bhaginī rādhā laliteyaṃ ca me sakhī |
viśākheyam ahaṃ kṛṣṇa tisraḥ puṣpārtham āgatāḥ // RUnm_11.102 //

vyapadeśaḥ-
vyājenātmābhilāṣoktir vyapadeśa itīryate // RUnm_11.103 //

yathā-
vilasan-navaka-stavakā kāmya-vane paśya mālatī milati |
katham iva cumbasi tumbīm athavā bhramaro'si kiṃ brūmaḥ // RUnm_11.104 //

anubhāvā bhavanty ete rase sarvatra vācikāḥ |
mādhuryādhikya-poṣitvād ihaiva parikīrtitāḥ // RUnm_11.105 //

iti śrī-śrī-ujjvala-nīlamaṇau anubhāva-prakaraṇam
||11||


(12)

atha sāttvika-prakaraṇam

tatra stambhaḥ, sa harṣād, yathā dāna-keli-kaumudyām (36)-
abhyukṣya niṣkaṃ patayālunā muhuḥ
svedena niṣkampatayā vyavasthitā |
pañcālikā kuñcita-locanā kathaṃ
pañcālikā-dharmam avāpa rādhikā // RUnm_12.1 //

bhayād, yathā-
ghana-stanita-cakreṇa cakiteyaṃ ghana-stanī |
babhūva harim āliṅgya niścalāṅgī vrajāṅganā // RUnm_12.2 //
-- digdho'yam |
āścaryād, yathā-
tava madhurima-sampadaṃ vilakṣa
trijagad-alakṣya-tulāṃ mukunda rādhā |
kalaya hṛdi balavac-camatkriyāsau
samajani nirnimiṣā ca niścalā ca // RUnm_12.3 //

viṣādād, yathā-
vilambam ambhoruha-locanasya
vilokya sambhāvita-vipralambhā |
saṅketa-gehasya nitāntam aṅke
citrāyitā tatra babhūva citrā // RUnm_12.4 //

amarṣād, yathā-
mādhavasya parivartita-gotrāṃ
śyāmalā niśi giraṃ niśamayya |
deva-yoṣid iva nirnimiṣākṣī
chāyayā ca rahitā kṣaṇam ayāsīt // RUnm_12.5 //

atha svedaḥ, sa harṣād, yathā viṣṇu-purāṇe (5.13.55)-
gopī-kapola-saṃśleṣam abhipatya harer bhujau |
pulakodgama-śasyāya svedāmbu-ghanatāṃ gatau // RUnm_12.6 //

yathā vā-
dhruvam ujjvala-candra-kānta-yaṣṭyā
vidhinā mādhava nirmitāsti rādhā |
yad udañcati tāvakāsya-candre
dravatāṃ sveda-bhara-cchalād bibharti // RUnm_12.7 //

bhayād, yathā-
mā bhūr viśākhe taralā vidūrataḥ
patis tavāsau niviḍā latā-kuṭi |
mahā prayatnena kṛtāḥ kapolayoḥ
svedoda-bindur makarīr vilumpati // RUnm_12.8 //

krodhād, yathā-
khinnāpi gotra-skhalanena pālī
śālīna-bhāvaṃ chalato vyatānīt |
tathāpi tasyāḥ paṭam ārdrayantī
svedāmbu-vṛṣṭiḥ kurdham ācacakṣe // RUnm_12.9 //

atha romāñcaḥ | sa āścaryād, yathā-
cumbantam ālokya camuru-cakṣuṣāṃ
camūramūṣāṃ yugapan-madhura-dviṣam |
vyomāṅgane tatra surāṅganāvalī-
romāñcitā vistṛta-dṛṣṭir ābabhau // RUnm_12.10 //

harṣād, yathā śrī-daśame (10.32.8)-
taṃ kācin netrarandhreṇa hṛdikṛtya nimīlya ca |
pulakāṅgulyupaguhyās te yogīvānandasamplutā // RUnm_12.11 //

yathā vā śrī-rukmiṇī-svayaṃvare-
romāṇi sarvāṇy api bāla-bhāvāt
priya-śriyaṃ draṣṭum ivotsukāni |
tasyās tadā korakitāṅga-yaṣṭer
udgrīvikādānam ivāmbabhuvan // RUnm_12.12 //

bhayād, yathā-
parimala-caṭule dvirepha-vṛnde
mukham abhidhāvati kampitāṅga-yaṣṭiḥ |
vipula-pulaka-pālir adya pālī
harim adharīkṛta-hrī-dhūr āliliṅga // RUnm_12.13 //

atha svara-bhaṅgaḥ, sa viṣādād yathā śrī-gīta-govinde (6.10)-
vipula-pulaka-pāliḥ sphīta-sīt-kāram antar-
janita-jaḍimam-kāku-vyākulaṃ vyāharantī |
tava kitava vidhāyāmanda-kandarpa-cintāṃ
rasa-jala-nidhi-magnā dhyāna-lagnā mṛgakṣī // RUnm_12.14 //

vismayād, yathā-
guru-sambhrama-stimita-kaṇṭhayā mayā
kara-saṃjñayāpi bahudhāvabodhitā |
na punas tvam atra hari-veṇu-vādane
pulakān vilokitavatī latāsv api // RUnm_12.15 //
amarṣād, yathā-
preyasyaḥ paramādbhutāḥ kati na me dīvyanti goṣṭhāntare
tāsāṃ nojjvala-narma-bhaṅgibhir api prāpto'smi tuṣṭiṃ tathā |
dvitrair adya muhus taraṅgad-adhara-grastārdha-varṇair yathā
rādhāyāḥ sakhi roṣa-gadgada-padair ākṣepa-vāg-bindubhiḥ // RUnm_12.16 //

harṣād, yathā śrī-rukmiṇī-svayaṃvare-
paśyema taṃ bhūya iti bruvāṇāṃ
sakhīṃ vacobhiḥ kila sā tatarja |
na prīti-karṇe-japatāṃ gatāni
vidāmbabhūva smara-vaikṛtāni // RUnm_12.17 //

bhīter, yathā-
prathama-saṅgama-narmaṇi sādhvasa-
skhalitayāpi girā sakhi rādhikā |
nava-sudhā-hradinīṃ madirekṣaṇā
śruti-taṭe mama kāñcid avīvahat // RUnm_12.18 //

atha vepathuḥ, sa trāsena, yathā-
keśavo yuvati-veśa-bhāg ayaṃ
bāliśaḥ kila patis tavāgrataḥ |
rādhike tad api mūrtir adya te
kiṃ pravāta-kadalī-tulāṃ dadhe // RUnm_12.19 //

amarṣeṇa, yathā-
yadi kupitāsi na padme
kiṃ tunur utkampate prasabham |
vicalati kuto nivāte
dīpa-śikhā nirbhara-snigdhā // RUnm_12.20 //

harṣeṇa, yathā-
vallava-rāja-kumāre
milite purataḥ kim ātta-kampāsi |
tava peśalāsmi pārśve
laliteyaṃ pariharātaṅkam // RUnm_12.21 //

atha vaivarṇyam, tad-viṣādād, yathā-
madhurimabharair muktasyālaṃ kalaṅkita-kuṅkumair-
rdvirada-radana-śreṇīm ābhāṃ cirāya vitanvataḥ |
vidhur api tulām āptas tasyā mukhasya bakīripo
vada param ataḥ sāraṅgyākṣyāḥ kim asti viḍambanam // RUnm_12.22 //

roṣād, yathā-
vilasati kila vṛndāraṇya-līlā-vihāre
kathaya katham akāṇḍe tāmra-vaktrāsi vṛttā |
prasarad-udaya-rāga-grasta-pūrṇendu-bimbā
kim iva sakhi niśīthe śāradī jāyate dyauḥ // RUnm_12.23 //

bhīter, yathā-
krīḍantyās taṭa-bhuvi mādhavena sārdhaṃ
tatrārāt patim avalokya viklavāyāḥ |
rādhāyās tanum anu kālimā tathāsīt
teneyaṃ kim api yathā na paryacāyi // RUnm_12.24 //

atha aśru, tatra harṣād, yathā śrī-gīta-govinde (11.32)-
atikramyāpāṅgaṃ śravaṇa-patha-paryanta-gamana-
prayāsenevākṣṇos taralatara-tāraṃ gamitayoḥ |
idānīṃ rādhāyāḥ priyatama-samāloka-samaye
papāta svedāmbu-prasara iva harṣāśru-nikaraḥ // RUnm_12.25 //

phulla-gaṇḍaṃ saromāñcaṃ bāṣpam ānandajaṃ matam // RUnm_12.26 //

roṣād, yathā-
prātar muradviṣam uraḥ-sphurad-anya-nārī-
patrāṅkura-prakara-lakṣmaṇam īkṣamāṇā |
aprocya kiñcid api kuñcita-dṛṣṭir eṣā
roṣāśru-bindu-bharam indumukhī mumoca // RUnm_12.27 //

yathā vā bilvamaṅgale-
rādhe'parādhena vinaiva kasmād
asmāsu vācaḥ paruṣā ruṣā te |
aho kathaṃ te kucayoḥ prathante
hārānukārās taralāśru-dhārāḥ // RUnm_12.28 //

śiraḥ-kampi sa-niśvāsaṃ sphurad-oṣṭha-kapolakam |
kaṭākṣa-bhrū-kuṭī-vaktraṃ strīṇām īrṣyottha-rodanam // RUnm_12.29 //

viṣādād, yathā padyāvalyām (349)-
malinaṃ nayanāñjanāmbubhir
mukhacandraṃ karabhoru mā kuru |
karuṇāvaruṇālayo haris
tvayi bhūyaḥ karuṇāṃ vidhāsyati // RUnm_12.30 //

atha pralayaḥ, sa sukhena, yathā-
jaṅghe sthāvaratāṃ gate parihṛta-spandā dvayī netrayoḥ
kaṇṭha kuṇṭhitaa-nisvano vighaṭita-śvāsā ca nāsā-puṭī |
rādhāyāḥ parama-pramoda-sudhayā dhautaṃ puro mādhave
sākṣātkāram ite mano'pi munivan manye samādhiṃ dadhe // RUnm_12.31 //

duḥkhena, yathā lalita-mādhave (3.61)-
daṃśaḥ kaṃsa-nṛpasya vakṣasi ruṣā kṛṣṇorageṇārpyatāṃ
dūre goṣṭha-taḍāga-jīvanam ito yenāpajahre hariḥ |
hā dhik kaḥ śaraṇaṃ bhaven mṛdi luṭhad-gātrīyam antaḥ-klamād
ābhīrī-śapharī-tatiḥ śithilita-śvāsormir āmīlati // RUnm_12.32 //

atha eṣu dhūmāyitāḥ-
surāṅgane sakhi madhurāpur āṅgane
puraḥ purātana-puruṣasya vīkṣayā |
tavākṣiṇī jala-kaṇa-sākṣiṇī kutaḥ
kathaṃ punaḥ pulaki ca gaṇḍa-maṇḍalam // RUnm_12.33 //

jvalitāḥ-
sakhi stabdhībhāvaṃ bhajati nitarām uru-yugalaṃ
tanu-jālī harṣaṃ yugam api tavākṣṇoḥ sarasatām |
tad-unnītaṃ dhanye rahasi kara-paṅkeruha-talaṃ
prapannas te diṣṭyā nalina-mukhi nīlo nidhir abhūt // RUnm_12.34 //

atha dīptāḥ, yathā vidagdha-mādhave (1.36)-
kṣauṇiṃ paṅkilayanti paṅkaja-rucor akṣṇoḥ payo-bindavaḥ
śvāsās tāṇḍavayanti pāṇḍu-vadane dūrād urojāṃśukam |
mūrtiṃ danturayanti santatam amī romāñca-puñjāś ca te
manye mādhava-mādhurī-śravaṇayor abhyāsam abhyāyayau // RUnm_12.35 //

uddīptāḥ-
snātā netraja-nirjhareṇa dadhatī svedāmbu-muktāvaliṃ
romāñcotkara-kañcukena nicitā śrī-khaṇḍa-pāṇḍu-dyutiḥ |
khañjan-mañjula-bhāratī savayasā yuktā sphuratīty asau
sajjā te nava-saṅgamāya lalitā stambhāśritā vartate // RUnm_12.36 //

uddīptānāṃ bhidā eva sūddīptāḥ santi kutracit |
sāttvikāḥ paramotkarṣa-koṭim atraiva bibhrati // RUnm_12.37 //

yathā-
svedair darśia-durdinā vidadhatī bāṣpābubhir nistṛṣo
vatsīraṅga-ruhālibhir mukukinī-phullābhir āmūlataḥ |
śrutvā te muralīṃ tathābhavad iyaṃ rādhā yathārādhyate
mugdhair mādhava bhāratī-pratikṛtir bhrāntyādya vidyārthibhiḥ // RUnm_12.38 //

iti śrī-śrī-ujjvala-nīlamaṇau sāttvika-prakaraṇam
||12||


(13)

atha vyabhicāri-prakaraṇam

nirvedādyāstrayastriṃśad-bhāvā ye parikīrtitāḥ |
augryalasye vinā te'tra vijñeyā vyabhicāriṇaḥ // RUnm_13.1 //
sakhyādiṣu nija-premāpy atra sañcāritāṃ vrajet // RUnm_13.2 //
sākṣād-aṅgatyā neṣṭā kintv atra maraṇādayaḥ |
vardhyamānās tu yuktyāmī guṇatām upacinvate // RUnm_13.3 //

tatra nirvedaḥ, sa mahārtyā, yathā vidagdha-mādhave (2.41)-
yasyotsaṅga-sukhāśrayā śithilatā gurvī gurubhyas trapā
prāṇebhyo'pi suhṛttamāḥ sakhi tathā yūyaṃ parikleśitāḥ |
dharmaḥ so'pi mahān mayā na gaṇitaḥ sādhvībhir adhyāsito
dhig dhairyaṃ tad-upekṣitāpi yad ahaṃ jīvāmi pāpīyasī // RUnm_13.4 //

viprayogeṇa, yathā uddhava-sandeśe (81)-
na kṣodīyān api sakhi mama premagandho mukunde
krandantīṃ māṃ nijaśubhagatākhyāpanāya pratīhi |
khelatvamśīvalayinamanālokya taṃ vaktrabimbaṃ
dhvastālambā yadahamahaha prāṇakīṭam bibharmi // RUnm_13.5 //

īrsyayā, yathā-
nātmānam ākṣipa tvaṃ mlāyad-vadanā gabhīra-garimāṇam |
sakhi nāntaraṃ kṣitau kaś candrāvali-tārayor vetti // RUnm_13.6 //

atha viṣādaḥ | sa iṣṭānavāptito, yathā vidagdha-mādhave (2.56)-
pītaṃ navāg amṛtam adya harer aśaṅkaṃ
nyastaṃ mayādya vadane na dṛg-añcalaṃ ca |
ramye cirād avasare sakhi labdha-mātre
hā durvidhir virurudhe jaratī cchalena // RUnm_13.7 //

yathā va śrī-daśame (10.21.7)-
akṣaṇvatāṃ phalam idaṃ na paraṃ vidāmaḥ
sakhyaḥ paśūn anuviveśatayor vayasyaiḥ |
vaktraṃ vrajeśa-sutayor anuveṇu-juṣṭaṃ
yair vā nipītam anurakta-kaṭākṣa-mokṣam // RUnm_13.8 //

prārabdha-kāryāsiddher, yathā śrī-gīta-govinde (2.10)-
gaṇayati guṇa-grāmaṃ bhrāmaṃ bhrāmād api nehate
vahati ca paritoṣaṃ doṣaṃ vimuñcati dūrataḥ |
yuvatiṣu valat-tṛṣṇe kṛṣṇe viharati māṃ vinā
punar api mano vāmaṃ kāmaṃ karoti karomi kim // RUnm_13.9 //

vipattito, yathā lalita-mādhave (3.26)-
nipītā na svairaṃ śruti-puṭikayā narma-bhaṇitir
na dṛṣṭā niḥśaṅkaṃ sumukhi mukha-paṅkeruha-rucaḥ |
harer vakṣaḥ-pīṭhaṃ na kila ghanam āliṅgitam abhūd
iti dhyāyaṃ dhyāyaṃ sphuṭati luṭhad antar mama manaḥ // RUnm_13.10 //

aparādhād, yathā-
harer vacasi sūnṛte na nihitā śrutir vāmayā
tathā dṛg api nārpitā praṇati-bhāji tasmin puraḥ |
hitoktir api dhik-kṛtā priya-sakhī muhus tena me
jvalaty ahaha murmura-jvalana-jāla-ruddhaṃ manaḥ // RUnm_13.11 //

atha dainyam | tad duḥkhena, yathā bilvamaṅgale-
ayi murali mukunda-smera-vaktrāravinda-
śvasan-rasa-rasajñe tvāṃ namaskṛtya yāce |
madhuram adhara-bimbaṃ prāptavatyāṃ bhavatyāṃ
kathaya rahasi karṇe mad-daśāṃ nanda-sūnoḥ // RUnm_13.12 //

yathā vā, śrī-daśame (10.29.38)-
tan naḥ prasīda vṛjinārdana te æṅghrimūlaṃ
prāptā visṛjya vasatīs tvadupāsanāśāḥ |
tvat-sundara-smita-nirīkṣaṇa-tīvra-kāma-
taptātmanāṃ puruṣa-bhūṣaṇa dehi dāsyam // RUnm_13.13 //

trāsena, yathā-
api kara-dhutibhir mayāpanunno
mukhamayam añcati cañcalo dvirephaḥ |
aghadamana mayi prasīda vande
kuru karuṇām avarundhi duṣṭam enam // RUnm_13.14 //

aparādhena, yathā-
āli tathyam aparāddham eva te
duṣṭa-māna-phaṇi-daṣṭayā mayā |
piñcha-maulir adhunānumīyatāṃ
māmakīnam anavekṣya dūṣaṇam // RUnm_13.15 //

atha glāniḥ, sā śrameṇa, yathā-
vyātyukṣīm aghamathanena paṅkajākṣī
kurvāṇā kim api sakhīṣu sasmitāsu |
kṣāmāṅgī maṇi-valayaṃ skhalat karāntāt
kālindī-payasi rurodha nādya rādhā // RUnm_13.16 //

ādhinā, yathā haṃsadūte (95)-
pratīkārārambha-ślatha-matibhir udyat-pariṇater
vimuktāyā vyakta-smara-kadana-bhājaḥ parijanaiḥ |
amuñcantī saṅgaṃ kuvalaya-dṛśaḥ kevalam asau
balād adya prāṇān avati bhavāśā-sahacarī // RUnm_13.17 //

ratena, yathā śrī-gīta-govinde (12.12)-
mārāṅke rati-keli-saṅkula-raṇārambhe tayā sāhasa-
prāyaṃ kānta-jayāya kiṃcid upari prārambhi yat-sambhramāt |
niṣpandā jaghana-sthalī śithilitā dor-vallir utkampitaṃ
vakṣo mīlitam akṣi pauruṣa-rasaḥ strīṇāṃ kutaḥ sidhyati // RUnm_13.18 //

atha śramaḥ | so'dhvano, yathā padyāvalyāṃ (211)-
dvitraiḥ keli-saroruhaṃ tri-caturair dhammilla-mallī-srajaṃ
kaṇṭhān mauktika-mālikāṃ tad anu ca tyaktvā padaiḥ pañcamaiḥ |
kṛṣṇa-prema-vighūrṇitāntaratayā dūrābhisārāturā
tanvaṅgī nirupāyam adhvani paraṃ śreṇībharaṃ nindati // RUnm_13.19 //

nṛtyād, yathā-
śithila-gati-vilāsās tatra hallīśa-raṅge
hari-bhuja-parighāgra-nyasta-hastāravindāḥ |
śrama-lulita-lalāṭa-śliṣṭa-līlālakāntāḥ
pratipadam anavadyāḥ siṣvidur vedimadhyāḥ // RUnm_13.20 //

ratād, yathā-
ahaha bhujayor dvandvaṃ mandaṃ babhūva viśākhike
samajani ghana-svedaṃ cedaṃ yugaṃ tava gaṇḍayoḥ |
dhṛta-madhurima-sphūrti-mūrtis tathāpi varānane
pramada-sudhayākrāntaṃ svāntaṃ mama praṇayaty asau // RUnm_13.21 //

atha madaḥ | sa madhupānajo, yathā-
yā hriyā hari-puro mukha-mudrāṃ
bhaṅktu-madhya-vasasau na kadāpi |
sa papāṭha caṭulaṃ madhu pītvā
śārikeva paśupāla-kiśorī // RUnm_13.22 //

atha garvaḥ | sa saubhāgyena, yathā-
muñcan mitra-kadamba-saṅgam abhajann apy utsukāḥ preyasī-
reṣa dvāri haris tvad-ānana-taṭī-nyastekṣaṇas tiṣṭhati |
yūthibhir makarākṛti smita-mukhī tvaṃ kurvatī kuṇḍalaṃ
gaṇḍodyat-pulakā dṛśo'pi na kil kṣīve kṣipasy añcalam // RUnm_13.23 //

rūpeṇa, yathā-
candrāvalī-vadana-candra-marīci-puñjaṃ
kaḥ stotum apy atipaṭu kṣamate kṣamāyām |
yenādya piñcha-mukuṭo'pi niketa-vāṭī-
paryanta-kānana-kuṭira-caraḥ kṛto'yam // RUnm_13.24 //

yathā vā vidagdha-mādhave (7.27)-
sahacari vṛṣabhānujayā prādurbhāve varatviṣopagate |
candrāvalī-śatāny api bhavanti nirdhūta-kāntīni // RUnm_13.25 //

guṇena, yathā-
ramayantu tāvad amalai-
rdhvanibhir gopī-kapotikā kṛṣṇam |
iha lalitā-kala-kaṇṭhī
kalaṃ na yāvat prapañcayati // RUnm_13.26 //

sarvottamāśrayeṇa, yathā śrī-viṣṇu-purāṇe (5.30.51)
jānāmi te patiṃ śatruṃ jānāmi tradaśeśvaram |
pārijātaṃ tathāpy enaṃ mānuṣī hārayāmi te // RUnm_13.27 //

iṣṭa-lābhena, yathā-
namrā na bhavatu vaṃśī mukunda-vaktrendu-mādhurī-rasikā |
tvaṃ durlabha-tad-gandhā laguḍi vṛthā stabdhatāṃ vahasi // RUnm_13.28 //

yathā vā śrī-daśame (10.83.29)-
unnīya vaktram uru-kuntala-kuṇḍala-tviḍ-
gaṇḍa-sthalaṃ śiśira-hāsa-kaṭākṣa-mokṣaiḥ |
rājño nirīkṣya paritaḥ śanakair murārer
aṃse ænurakta-hṛdayā nidadhe sva-mālām // RUnm_13.29 //

atha śaṅkā, sā cauryeṇa, yathā-
harantī nidrāṇe madhubhidi karāt keli-muralīṃ
latotsaṅge līnā ghana-tamasi rādhā cakitadhīḥ |
niśi dhvānte śānte śarada-amala-candra-dyutim uṣā-
masau nirmātāraṃ sva-vadana-rucāṃ nindati vidhim // RUnm_13.30 //

aparādhād, yathā lalita-mādhave (2.4)-
uttāmyantī viramati tamastoma-sampat-prapañce
nyañcan-mūrdhā sarabhasam asau srasta-veṇīvṛtāṃsā |
manda-spandaṃ diśi diśi dṛśor dvandvam alpaṃ kṣipantī
kuñjād goṣṭhaṃ viśati cakitā vaktram āvṛtya pālī // RUnm_13.31 //

śaṅkā tu pravara-strīṇāṃ bhīrutvād bhaya-kṛd bhavet // RUnm_13.32 //
para-krauryād, yathā vidagdha-mādhave (5.23)-
vyaktiṃ gate mama rahasya-vinoda-vṛtte
ruṣṭo laghiṣṭha-hṛdayas tarasābhimanyuḥ |
rādhāṃ nirudhya sadane vinigūhante vā
hā hanta lambhayati vā yadu-rājadhānīm // RUnm_13.33 //

atha trāsaḥ, sa taḍitā, yathā-
sphūrjite nabhasi bhīrur udyatāṃ
vidyutāṃ dyutim avekṣya kampitā |
sā harer urasi cañcalekṣaṇā
cañcaleva jalade nyalīyata // RUnm_13.34 //

ghora-sattvena, yathā vidagdha-mādhave (5.44)-
karṇottaṃsita-rakta-paṅkaja-juṣo bhṛṅgīpater jhaṅkriyā
bhrāntenādya dṛgañcalena dadhatī bhṛṅgāvalī-vibhramam |
trāsāndolita-dor-latānta-vilasac-cūḍā-jhaṇat-kāriṇī
rādhe vyākulatāṃ gatāpi bhavati modaṃ mamādhyasyati // RUnm_13.35 //

ugra-nisvanena, yathā-
tvam asi mama sakheti kiṃvadantī
mudra cirād bhavatā vyadhāyi tathyā |
mad-urasi rasitair nirasyamānaṃ
yad udita-vepathur arpitādya rādhā // RUnm_13.36 //

atha āvegaḥ, sa priya-darśanajo, yathā lalita-mādhave (2.11)-
sahacari nirātaṅkaḥ ko'yaṃ yuvā mudira-dyutir
vraja-bhuvi kutaḥ prāpto mādyan-mataṅgaja-vibhramaḥ |
ahaha caṭulair utsarpadbhir dṛga-aṅcala-taskarair
mama dhṛtir-dhanaṃ cetaḥ-koṣād viluṇṭhayatīha yaḥ // RUnm_13.37 //

yathā vā tatraiva (6.40)-
upataru lalitāṃ tāṃ pratyabhikṣāya sadyaḥ
prakṛti-madhura-rūpāṃ vīkṣya rādhākṛtiṃ ca |
maṇim api paricinvan śaṅkha-cūḍāvataṃsaṃ
muhur aham udghūrṇaṃ bhūriṇā sambhrameṇa // RUnm_13.38 //

priya-śravaṇajo, yathā lalita-mādhave (1.25)-
dhanye kajjala-mukta-vāma-nayanā padme padoḍhāṅgadā
sāraṅgi dhvanad-eka-nūpura-dharā pāli skhalan-mekhalā |
gaṇḍodyat-tilakā lavaṅgi kamale netrārpitālaktakā
mādhāvottaralaṃ tvam atra muralī dūre kalaṃ kūjati // RUnm_13.39 //

apriya-darśanajo, yathā tatraiva (3.18)-
kṣaṇaṃ vikrośantī viluṭhati śatāṅgasya purataḥ
kṣaṇaṃ bāṣpa-grastāṃ kirati kila dṛṣṭiṃ hari-mukhe |
kṣaṇaṃ rāmasyāgre patati daśanottambhita-tṛṇā
na rādheyaṃ kaṃ vā kṣipati karuṇāmbhodhi-kuhare // RUnm_13.40 //

apriya-śravaṇajo, yathā-
vraja-narapater eṣa kṣattā karoti girā prage
nagara-gataye ghoraṃ ghoṣe ghanāṃ sakhi ghoṣaṇām |
śravaṇa-padavīm ārohantyā yayā kuliśograyā
racitam acirād ābhīrīṇāṃ kulaṃ muhur ākulam // RUnm_13.41 //
-evam anye'py ūhyāḥ |

atha unmādaḥ, sa prauḍhānandād, yathā-
prasīda madirākṣi māṃ sakhi milantam āliṅgituṃ
nirundhi mudira-dyutiṃ nava-yuvānam enaṃ puraḥ |
iti bhramarikām api priya-sakhī-bhramād yācate
samīkṣya harim unmada-pramada-viklavā vallavī // RUnm_13.42 //

virahād, yathā-
kvāpy āndolita-kuntalā viluṭhati kvāpy āṅgulī-bhaṅgata-
stvaṅgad-bhrūr-daśanair vidaśya daśanān kaṃsaṃ śapaty uddhūrā |
kutrāpy adya tamālam uttarala-dhīr ālokya dhāvaty alaṃ
rādhā tvad-viraha-jvareṇa pṛthunā dūnā yadūnāṃ pate // RUnm_13.43 //

atja apasmāraḥ, yathā-
aṅga-kṣepa-vidhāyibhir niviḍatottuṅga-pralāpair alaṃ
gāḍhodvartita-tāra-locana-puṭaiḥ phena-cchaṭodgāribhiḥ |
kṛṣṇa tvad-virahotthitair mama sakhīm antarvikārormibhi-
rgrastāṃ prekṣya vitarkayanti guravaḥ sampraty apasmāriṇīm // RUnm_13.44 //

atha vyādhiḥ, sa yathā rasa-sudhākare (2.52)-
śayyā puṣpa-mayī parāga-mayatām aṅgārpaṇād aśnute
tāmyanty antika-tāla-vṛnta-nalinī-patrāṇi gātroṣmaṇā |
nyastaṃ ca stana-maṇḍale malayajaṃ śīrṇāntaraṃ lakṣyate
kvāthād āśu bhavanti phenila-mukhā bhūṣā-mṛṇālāṅkurāḥ // RUnm_13.45 //

atha mohaḥ, sa harṣād, yathā vidagdha-mādhave (2.6)-
daronmīlan nīlotpala-dala-rucas tasya niviḍād
virūḍhānāṃ sadyaḥ kara-sarasija-sparśa-kutukāt |
vahantī kṣobhāṇāṃ nivaham iha nājñāsiṣam idaṃ
kva vāhaṃ kā vāhaṃ cakara kim ahaṃ vā sakhi tadā // RUnm_13.46 //

yathā va śrī-daśame (10.21.12)-
kṛṣṇaṃ nirīkṣya vanitotsava-rūpa-śīlaṃ
śrutvā ca tat-kvaṇita-veṇu-vicitra-gītam |
devyo vimāna-gatayaḥ smara-nunna-sārā
bhraśyat prasūna-kavarā mumuhur vinīvy // RUnm_13.47 //

viśleṣād, yathā uddhava-sandeśe (117)-
sā palyaṅke kiśalaya-dalaiḥ kalpite tatra suptā
guptā nīra-stavakita-tṛśāṃ cakravālaiḥ sakhīnām |
draṣṭavyā te kraśima-kalitākaṇṭhanālopa-kaṇṭha
spandenāntar-vapur anumita-prāṇa-saṅgā varāṅgī // RUnm_13.48 //

viṣādād, yathā śrī-daśame (10.35.16-17)-
nija-padābja-dalair dhvaja-vajra-
nīrajāṅkuśa-vicitra-lalāmaiḥ |
vraja-bhuvaḥ śamayan khura-todaṃ
varṣma-dhurya-gatir īḍita-veṇuḥ // RUnm_13.49 //

vrajati tena vayaṃ sa-vilāsa-
vīkṣaṇārpita-manobhava-vegāḥ |
kuja-gatiṃ gamitā na vidāmaḥ
kaśmalena kavaraṃ vasanaṃ vā // RUnm_13.50 //

atha mṛtiḥ-
mṛter adhyavayāyo'tra varṇyaḥ sākṣād iyaṃ na hi // RUnm_13.51 //

yathā uddhava-sandeśe (69)-
yāvad-vyaktiṃ na kila bhajate gāndineyānubandhas
tāvan natvā sumukhi bhavatīṃ kiṃcid abhyarthayiṣye |
puṣpair yasyā muhur akaravaṃ karṇa-pūrān murāreḥ
seyaṃ phullā gṛha-parisare mālatī pālanīyā // RUnm_13.52 //

atha ālasyam-
sākṣād aṅgaṃ na cālasyaṃ bhaṅgyā tena nibadhyate // RUnm_13.53 //

yathā-
niravadhi dadhi-pūrṇāṃ gargarīṃ loḍayitvā
sakhi kṛta-tanu-bhaṅgaṃ kurvatī bhūri jṛmbhām |
bhuvam anupatitā te patyur āste savitrī
viracaya tad-aśaṅkaṃ tvaṃ harer mūrdhni cūḍām // RUnm_13.54 //

atha jāḍyaṃ, tad-iṣṭa-śrutyā, yathā-
gopure ruvati kṛṣṇa-nūpure
niṣkramāya dhṛta-sambhramāpy asau |
kīliteva parimīlitekṣaṇā
sīdati sma sadane manoramā // RUnm_13.55 //

aniṣṭa-śrutyā, yathā lalita-mādhave (3.10)-
ālī-vyālīka-vacanena muhur vihanto
hantāravinda-vigalad-grathitārdha-mālyā |
hā hanta hanta kim api pratipanna-tandrā
candrāvalī kila daśāntaram āruroha // RUnm_13.56 //

iṣṭekṣaṇena, yathā vidagdha-mādhave (3.29)-
aho dhanyā gopyaḥ kalita-nava-narmoktibhir alaṃ
vilāsair āmodaṃ dadhati madhurair yā madhubhidaḥ |
dhig astu svaṃ bhāgyaṃ yad iha mama rādhā priya-sakhī
puras tasmin prāpte jaḍima-niviḍāṅgī viluṭhati // RUnm_13.57 //

aniṣṭekṣaṇena, yathā-
rādhā vanānte hariṇā vihāriṇī
prekṣyābhimanyuṃ stimitābharat tathā |
krudyāsya tūrṇaṃ bhajato'pi sannidhiṃ
yathā bhavānī-pratimābhramaṃ dadhe // RUnm_13.58 //

viraheṇa, yathā padyāvalyāṃ (187)
gṛhītaṃ tāmbūlaṃ parijana-vacobhir na sumukhī
smaraty antaḥśūnyā murahara gatāyām api niśi |
tatevāste hastaḥ kalita-phaṇi-vallī-kisalayas
tathavāsyaṃ tasyāḥ kramuka-phala-phālī-paricitam // RUnm_13.59 //

atha vrīḍā, sā navīna-saṅgamena, yathā-
vidhumukhi bhaja śayyāṃ vartase kiṃ natāsyā
muhur ayam anuvartī yācate tvāṃ prasīda |
iti caṭubhir analpaiḥ sā mayābhyarthyamānā
vyarucad iha nikuñja-śrīr iva dvāri rādhā // RUnm_13.60 //

akāryeṇa, yathā-
paṭuḥ kim api bhāgya-tattvam asi putri vittārjane
yad etam atulyaṃ balād apajahartha hāraṃ hareḥ |
gabhīram iti śṛṇvatī gurujanād upālambhanaṃ
maṇi-srag-avalokanān mukham avāñcayan mālatī // RUnm_13.61 //

stavena, yathā-
saṅkuca na tathya-vacasā
jaganti tava kīrti-kaumudī mārṣṭi |
urasi harer asi rādhe
yad akṣayā kauṅkumī-carcā // RUnm_13.62 //

avajñayā, yathā śrī-gīta-govinde (8.10)-
tavedaṃ paśyantyāḥ prasarad-anurāgaṃ bahir iva
priya-pādālakta-cchuritam aruṇa-dyoti hṛdayam |
mamādya prakhyāta-praṇaya-bhara-bhaṅgena kitava
tvad-ālokaḥ śokād api kim api lajjāṃ janayati // RUnm_13.63 //

atha avahitthā, sā jaihmyena, yathā śrī-jagannātha-vallabhe-
amuṣyāḥ pronmīlat-kamala-madhu-dhārā iva giro
nipīya kṣībatvaṃ gata iva calan-maulir adhikam |
udañcat-kāmo'pi sva-hṛdaya-kalā-gopana-paro
hariḥ svairaṃ svairaṃ smita-subhagam ūce katham ayam // RUnm_13.64 //

jaihmya-lajjābhyāṃ, yathā uddhava-sandeśe (52)-
mā bhūyastvaṃ vada ravisutātīradhūrtasya vārtāṃ
gantavyā me na khalu tarale dūti sīmāpi tasya |
vikhyātāham jagati kaṭhinā yat pidhatte madaṅgaṃ
romāñco.ayaṃ sapadi pavano haimanastatra hetuḥ // RUnm_13.65 //

hriyā, yathā vidagdha-mādhave (2.16)-
bhajantyāḥ sa-vrīḍaṃ katham api tadāḍambara-ghaṭām
apahnotuṃ yatnād api navama-dāmoda-madhurā |
adhīrā kālindī-pulina-kalabhendrasya vijayaṃ
sarojākṣyāḥ sākṣād vadati hṛdi kuñje tanuvanī // RUnm_13.66 //

dākṣiṇyena, yathā lalita-mādhave (7.38)-
uddhūtā smita-kaumudī na madhurā vaktrendu-bimbāt tayā
mṛdvīnāṃ na nirākṛtā nija-girāṃ mādhurya-lakṣmīr api |
koṣṇair adya durāvarair nija-mano-gūḍha-vyathā-śaṃsibhiḥ
śvāsair eva daroddhūta-stana-paṭais tasyā ruṣaḥ kīrtitāḥ // RUnm_13.67 //

hrī-bhayābhyāṃ, yathā-
hṛdaye tvadīya-rāgaṃ, mādhava dadhatī śamīva sā dahanam |
antarjvalitāpi bahiḥ, sarasā sphurati kṣamā-guṇataḥ // RUnm_13.68 //

bhayena, yathā-
candrāvalī mandira-maṇḍalāni
patuyḥ prastāc ciram ācarantī |
vaṃśī-ninādena virūḍa-kampā
nininda dhūrtā ghana-garjitāni // RUnm_13.69 //

gauravadākṣiṇyābhyāṃ, yathā-
svakara-grathitām avekṣya mālāṃ
viluṭhantīṃ pratipakṣa-keśa-pakṣe |
malināpy aghamardanādarormi-
sthagitā candramukhī babhūva tūṣṇīm // RUnm_13.70 //

atha smṛtiḥ | sā sadṛśekṣayā, yathā haṃsadūte (23)-
tamālasyālokād giri-parisare santi capalāḥ
pulindyo govinda-smaraṇa-rabhasottapta-vapuṣaḥ |
śanais tāsāṃ tāpaṃ kṣaṇam apanayan yāsyati bhavān
avaśyaṃ kālindī-salila-śiśiraiḥ pakṣa-pavanaiḥ // RUnm_13.71 //

dyūtābhyāsena, yathā-
te pīyūṣikirāṃ girāṃ parimalāḥ sā piñcha-cūḍojjvalā
tās tāpiñcha-manoharās tanurucas te kelayaḥ peśalāḥ |
tad-vaktraṃ śarad-indu-nindi nayane te puṇḍarīka-śriṇī
tasyeti kṣaṇam apy avismarad idaṃ ceto mamāghūrṇate // RUnm_13.72 //

atha vitarkaḥ, sa vimarśād yathā vidagdha-mādhave (6.29)-
vighūrṇantaḥ pauṣpaṃ na madhu lihate'mī madhulihaḥ
śuko'yaṃ nādatte kalita-jaḍimā dāḍima-phalam |
vivarṇā parṇāgraṃ carati hariṇīyaṃ na haritaṃ
pathānena svāmī tad-ibha-vara-gāmī dhruvam agāt // RUnm_13.73 //

saṃśayād, yathā lalita-mādhave (3.40)-
vidūre kaṃsārir mukuṭita-śikhaṇḍāvalir asau
pure gaurāṅgībhiḥ kalita-parirambho vilasati |
na kānto'yaṃ śaṅke surapatidhanur dhāma-madhuras
taḍil-lekhāhārī girim avalalambe jaladharaḥ // RUnm_13.74 //

yathā padyāvalyāṃ (238)-
āhāre viratiḥ samasta-viṣaya-grāme nivṛttiḥ parā
nāsāgre nayanaṃ yad etad aparaṃ yac caikatānaṃ manaḥ |
maunaṃ cedam idaṃ ca śūnyam akhilaṃ yad viśvam ābhāti te
tad brūyāḥ sakhi yoginī kim asi bhoḥ kiṃ viyoginy api // RUnm_13.75 //

yathā vā vidagdha-mādhave (3.4)-
akṣṇor dvandvaṃ prasarati darodghūrṇa-tāraṃ murāreḥ
śvāsāḥ k ptāṃ kila vicakilair mālikāṃ mlāpayanti |
keyaṃ dhanyā vasati ramaṇī gokule kṣipram etāṃ
nītas tīvrāmayam api yayā kām api dhyāna-niṣṭhām // RUnm_13.76 //

aniṣṭāptyā-
bālyasyocchiduratayā yathā yathāṅge
rādhāyā madhurima-kaumudī didīpe |
padmāyā mukha-kamalaṃ viśīrṇamantaḥ
santāmyad bhramaram idaṃ tathā tathāsīt // RUnm_13.77 //

yathā vā-
mā candrāvali malinā bhava rādhāyāḥ samīkṣya saubhāgyam |
jyotir-vido'pi vidyuḥ kṛṣṇe kila balavatī tārā // RUnm_13.78 //

atha matiḥ, yathā padyāvalyām (337)-
āśliṣya vā pāda-ratāṃ pinaṣṭu mām
adarśanān marma-hatāṃ karotu vā |
yathā tathā vā vidadhātu lampaṭo
mat-prāṇa-nāthas tu sa eva nāparaḥ // RUnm_13.79 //

yathā vā-
bhavāmbuja-bhavādayas tava padāmbujopāsanā-
muśanti sura-vanditāḥ kim uta manda-puṇyā nṛpāḥ |
atas tava jagatpate madhurimāmbudher mad-vidho
na dāsyam iha vaṣṭi kaḥ puruṣa-ratna kanyā-janaḥ // RUnm_13.80 //

atha dhṛtiḥ | sā duḥkhāhāvena, yathā śrī-daśame (10.32.13)-
tad-darśanāhlāda-vidhūta-hṛd-rujo
manorathāntaṃ śrutayo yathā yayuḥ |
svair uttarīyaiḥ kucakuṅkumāṅkitair
acīklpann āsanam ātmabandhave // RUnm_13.81 //

uttamāptyā, yathā-
navyā yauvana-mañjarī sthiratarā rūpaṃ ca vismāpanaṃ
sarvābhīra-mṛgī-dṛśām iha guṇa-śreṇī ca lokottarā |
svādhīna puruṣottamaś ca nitarāṃ tyaktānyakāntā-spṛho
rādhāyāḥ kim apekṣaṇīyam aparaṃ padme kṣitau vartate // RUnm_13.82 //

atha harṣaḥ | so'bhīṣṭekṣaṇena, yathā śrī-daśame (10.32.3)-
taṃ vilokyāgataṃ preṣṭhaṃ prīty-utphulla-dṛśo æbalāḥ |
uttasthur yug the kārikās of rasārṇava-sudhākara // RUnm_13.83 //

yathā vā lalita-mādhave (1.53)-
sa eṣa kim u gopikā-kumudinī-sudhā-dīdhitiḥ
sa eṣa kim u gokula-sphurita-yauvarājyotsavaḥ |
sa eṣa kim u man-manaḥ-pika-vinoda-puṣpākaraḥ
kṛśodari dṛśor dvaīm amṛta-vīcibhiḥ siñcati // RUnm_13.84 //

abhīṣṭa-lābhena, yathā tatraiva (8.11)-
āloke kamaleṣaṇasya sajalāsāre dṛśau na kṣame
nāśleṣe kila śaktibhāg atipṛthu-stambhā bhujā-vallarī |
vāṇī gadgada-kuṇṭhitottara-vidhau nālaṃ ciropasthite
vṛttiḥ kāpi babhūva saṅgamanaye vighnaḥ kuraṅgī-dṛśaḥ // RUnm_13.85 //

atha autsukyam | tad-iṣṭekṣā-spṛhayā, yathā haṃsadūte (36)-
asavyaṃ bibhrāṇā padam adhūta-lākṣā-rasam asau
prayātāhaṃ mugdhe virama mama veśaiḥ kim adhunā |
amandād āśaṅke sakhi pura-purandhri-kala-kalād
alindāgre vṛndāvana-kusuma-dhanvā vijayate // RUnm_13.86 //

iṣṭāpti-spṛhayā, yathā śrī-gīta-govinde (6.11)-
aṅgeṣv ābharaṇaṃ karoti bahuśaḥ patre'pi sañcāriṇī
prāptaṃ tvāṃ pariśaṅkate vitanute śayyāṃ ciraṃ dhyāyati |
ity ākalpa-vikalpa-talpa-racanā-saṅkalpa-līlā-śata-
vyāsaktāpi vinā tvayā vara-tanur naiṣā niśāṃ neṣyati // RUnm_13.87 //

atha augryam |
augryaṃ na sākṣād aṅgaṃ syāt tena vṛddhādiṣūcyate // RUnm_13.88 //
yathā vidagdha-mādhave (4.50)-
navīnāgre naptrī caṭula na hi dharmāt tava bhayaṃ
na me dṛṣṭir madhye-dinam api jaratyāḥ paṭur iyam |
alindāt tvaṃ nandātmaja na yadi re yāsi tarasā
tato'haṃ nirdoṣā pathi kiyati haṃho madhupurī // RUnm_13.89 //

atha amarṣaḥ | so'dhikṣepād, yathā śrī-daśame (10.60.44)-
tasyāḥ syur acyuta nṛpā bhavatopadiṣṭāḥ
strīṇāṃ gṛheṣu khara-go-śva-viḍāla-bhṛtyāḥ |
yat-karṇa-mūlam ari-karṣaṇa nopayāyād
yuṣmat-kathā mṛḍa-viriñca-sabhāsu gītā // RUnm_13.90 //

apamānād, yathā vidagdha-mādhave (4.39)-
bāle vallava-yauvata-stana-taṭī-dattārdha-netrāditaḥ
kāmaṃ śyāma-śilā-vilāsi-hṛdayāc cetaḥ parāvartaya |
vidmaḥ kiṃ na hi yad vikṛṣya kulajāḥ kelibhir eṣa striyo
dhūrtaḥ saṅkulayan kalaṅka-tatibhir niḥśaṅkam unmuñcati // RUnm_13.91 //

atha asūyā | sā saubhāgyena, yāthā śrī-daśame (10.30.32)-
imāny adhikamagnāni padāni vahato vadhūm |
gopyaḥ paśyata kṛṣṇasya bhārākrāntasya kāminaḥ // RUnm_13.92 //

yāthā vā tatraiva (10.21.9)-
gopyaḥ kim ācarad ayaṃ kuśalaṃ sma veṇur
dāmodarādhara-sudhām api gopikānām |
bhuṅkte svayaṃ yad avaśiṣṭa-rasaṃ hradinyo
hṛṣyat-tvaco æśru mumucus taravo yathāryāḥ // RUnm_13.93 //

yathā vā,
kṛṣṇādhara-madhu-mugdhe pibasi sadeti tvam unmadā mā bhūḥ |
muralī-bhukta-vimukte rajyati bhavatīva kā tatra // RUnm_13.94 //

guṇena, yathā-
tvatto'pi mugdhe madhuraṃ sakhī me
vanya-srajaḥ sraṣṭum asau pravīṇā |
nāsyāḥ karau siñcati ced udīrṇā
nirudhya dṛṣṭiṃ praṇayāśru-dhārā // RUnm_13.95 //

atha cāpalyam | tad rāgeṇa, yathā-
phullāsu gokula-taḍāga-bhavāsu keliṃ
niḥśaṅkam ācara ciraṃ vara-padminīṣu |
mṛdvīm alabdha-kusumāṃ nalinīṃ tvam enāṃ
mā kṛṣṇa-kuñjara kareṇa parispṛśādya // RUnm_13.96 //

yathā vā, śrī-gīta-govinde (1.49)
rāsollāsa-bhareṇa vibhrama-bhṛtām ābhīra-vāma-bhruvām
abhyarṇaṃ parirabhya nirbharam uraḥ premāndhayā rādhayā |
sādhu tvad-vadanaṃ sudhā-mayam iti vyāhṛtya gīta-stuti-
vyājād udbhaṭa-cumbitaḥ smṛta-manohāri hariḥ pātu vaḥ // RUnm_13.97 //

dveṣeṇa, yathā-
yātu vakṣasi harer guṇa-saṅga-
projjhitā layam iyaṃ vana-mālā |
yā kadāpy akhila-saukhya-padaṃ naḥ
kaṇṭham asya kuṭilā na jahāti // RUnm_13.98 //

atha nidrā | sā klamena, yathā-
śvāsa-spandana-bandhurodara-talaṃ puṣpāvalī-srastara-
nyañcan-mauktika-hāra-yaṣṭi kalayan nīvīṃ manāg ākulām |
klāntaḥ keli-bharād uroja-kalasīm ābhīra-vāma-bhruvaḥ
kalyāṇīm upadhāya sāndra-pulakām adrau nidadrau hariḥ // RUnm_13.99 //

yathā vā haṃsadūte (115)-
alinde kālindī-kamala-surabhau kuñja-vasater
vasantīṃ vāsantī nava-parimalodgāri-cikurām |
tvad-utsaṅge nidrā-sukha-mukulitākṣīṃ punar imāṃ
kadāhaṃ seviṣye kiśalaya-kalāpa-vyajaninī // RUnm_13.100 //

atha suptir, yathā-
puraḥ panthānaṃ me tyaja yad amunā yāmi yamunā-
miti vyākṣāṇā cucuka-vicarat-kaustubha-ruciḥ |
hareḥ savyaṃ rādhā bhujam upadadhaty ambuja-mukhī
darī-kroḍe klāntā niviḍam iha nidrā-bharam agāt // RUnm_13.101 //

yathā vā-
ābhīrendra-sutasya gaṇḍa-mukure svāpnībhir ullāsitaṃ
līlābhiḥ pulakaṃ vilokya cakitā niścinvatī jāgaram |
sā veṇor haraṇotsave dhṛta-navotkaṇṭhāpi talpāñcale
visrastaṃ karato'pi mādhyavasasau taṃ hartum eṇekṣaṇā // RUnm_13.102 //

prabodhaḥ, yathā-
nidrā-pramoda-haram apy uru-kaṇṭha-nādaṃ
kaṇṭhī-ravasya śitikaṇṭha-patatra-mauliḥ |
tuṣṭāva satvara-vibuddha-pariplavākṣa
rādhā-payodhara-girindra-nipīḍitāṅgam // RUnm_13.103 //

sakhyāṃ sva-sneho, yathā-
śaila-mūrdhni hariṇā viharantī
roma-kuḍmala-karmabita-mūrtiḥ |
rādhikā salalitaṃ lalitāyāḥ
paśya mārṣṭi lulitālakam āsyam // RUnm_13.104 //

atha utpattyādi-daśā-catuṣṭayam, tatra utpattir, yathā-
mṛdur iyam iti vādīr mā tvam asyā kuḍuṅge
śaśimukhi tava sakhyāḥ pauruṣaṃ dṛṣṭam asti |
iti bhavad-upakaṇṭhe mad-girā bhugna-dṛṣṭeḥ
sthapuṭita-vadanāyā rādhikāyāḥ smarāmi // RUnm_13.105 //
atrāsūyotpattiḥ |

atha sandhiḥ | tatra sarūpayor, yathā-
cirābhīṣṭe prekṣe danujadamane vidnati dṛśoḥ
padaṃ patyau cārdha-sphuṭa-vacasi rakta-tviṣi ruṣā |
iyaṃ nispandāṅgī nimiṣa-kalanonmukta-nayanā
babhūvāvaṣṭambha-pratikṛtir ivābmhoja-vadanā // RUnm_13.106 //
atreṣṭāniṣṭekṣaṇa-kṛtayor jāḍyayoḥ sandhiḥ |

atha bhinnayoḥ | tatra ekahetujayor, yathā lalita-mādhave (9.39)-
śikhari-bhara-vitarkataḥ prataptaṃ
samaham aharniśam īkṣayā priyasya |
hṛdayam iha samasta-vallavīnāṃ
yugapad apūrva-vidhaṃ dvidhā babhūva // RUnm_13.107 //
atra viṣāda-harṣayoḥ |

bhinna-hetujayor, yathā-
sthavayati nava-rāgaṃ mādhave rādhikāyāṃ
giram atha lalitāyāḥ sāvahelāṃ pratītya |
calatara-caraṇāgreṇālikhantī dharitrīṃ
vidhṛta-vadana-padmā tatra siṣveda padmā // RUnm_13.108 //
atra cintāmarṣayoḥ |

atha śāvalyam, yathā vidagdha-mādhave (5.7)-
dhanyās tā hariṇī-dṛśaḥ sa ramate yābhir navīno yuvā
svairaṃ cāpalam ākalayya laltā māṃ hanta nindiṣyati |
govindaṃ parirabdhum indu-vadanaṃ hā cittam utkaṇṭhate
dhig vāmaṃ vidhim astu yena garalaṃ mānābhidhaṃ nirmame // RUnm_13.109 //
atra cāpala-śaṅkautsukyāmarṣāṇāṃ śāvalyam |

atha śāntiḥ, yathā-
ālī-yukti-kuṭhārikā-paṭimābhir yo na prapede chidāṃ
dūtī-jalpita-nirjhareṇa ca ciraṃ yaḥ kvāpi noccālitaḥ |
vaṃś-nāda-marul-lavena kamalācetas taṭī-veṣṭano
mānākhyaḥ prabalonnatis tarur ayaṃ na kṣipram unmūlyate // RUnm_13.110 //
atrerṣyākhya-bhāvasya śāntiḥ |

iti śrī-śrī-ujjvala-nīlamaṇau
vyabhicāri-prakaraṇam
||13||




(14)

Many of the kārikās in this chapter are lifted pretty much wholesale from
Rasārṇava-sudhākara. I don't have the text with me, so I have not been able to give
the references.

atha sthāyi-bhāva-prakaraṇam

sthāyi-bhāvo'tra śṛṅgāre kathyate madhurā ratiḥ // RUnm_14.1 //

sā, yathā govinda-vilāse-
kālāhi-vaktra-vilasad-rasanāgrajāgrad-
gopī-dṛg-añcala-camatkṛti-biddha-marmā |
śarmādiśatv aruṇa-ghūrṇita-locanāntaḥ-
sañcāra-cūrṇita-satī-hṛdayo mukundaḥ // RUnm_14.2 //

yathā vā dāna-keli-kaumudyām (30)-
govardhana-girim upetya kaṭākṣa-bāṇān
karṇa-sphuran-maṇizilopari saṅkṣuvānā |
kā bhrū-dhanur-dhuvana-sūcita-luñcaneyaṃ
vyagrīkaroty ahaha mām api sambhrameṇa // RUnm_14.3 //

abhiyogād viṣayataḥ sambandhād abhimānataḥ |
sā tadīya-viśeṣebhya upamātaḥ svabhāvataḥ |
ratir āvirbhaved eṣām uttamatvaṃ yathottaram // RUnm_14.4 //

tatra abhiyogaḥ-
abhiyogo bhaved bhāva-vyaktiḥ svena pareṇa ca // RUnm_14.5 //

tatra svenābhiyogād, yathā-
mad-adhara-viluṭhad-vilocanāntaṃ
mṛdula-latā-nava-pallavaṃ daśantam |
sakhi harim avalokya bhānujāyā-
staṭa-vipine sphuṭad-antarāsmi jātā // RUnm_14.6 //

yathā vā-
kuvalaya-vipināny asau sṛjantī
diśi diśi locana-cāpalāc calākṣī |
harati taraṇijā-taṭe puraḥ kā
subala balān mama citta-cañcarīkam // RUnm_14.7 //

pareṇābhiyogād, yathā-
tvadīyam āpīya gatāvalambā
saṃvāda-mādhvīkam atīva sādhvī |
āghūrṇamānā vraja-rāja-sūno
nīvīṃ skhalantīṃ na vidāñcakāra // RUnm_14.8 //

atha viṣayāḥ-
śabda-sparśādayaḥ pañca viṣayāḥ kila viśrutāḥ // RUnm_14.9 //

tatra śabdād, yathā vidagdha-mādhave (1.34)-
nādaḥ kadamba-viṭapāntarato visarpan
ko nāma karṇa-padavīm aviśan na jāne |
hā hā kulīna-gṛhiṇī-gaṇa-garhaṇīyāṃ
yenādya kām api daśāṃ sakhi lambhitāsi // RUnm_14.10 //

yathā vā, tatraiva (2.2)-
ekasya śrutam eva lumpati matiṃ kṛṣṇeti nāmākṣaraṃ
sāndronmāda-paramparām apanayaty anyasya vaṃśī-kalaḥ |
eṣa snigdha-ghana-dyutir manasi me lagnā sakṛd-vīkṣaṇāt
kaṣṭaṃ dhik puruṣa-traye ratir abhūn manye mṛtiḥ śreyasī // RUnm_14.11 //

sparśād, yathā-
vrajaṃ muṣṭi-grāhye tamasi nigiraty aṅgam iha me
sakhi sparśaṃ daivād yad-avadhi paraṃ kasyacid agāt |
gṛhītā jāgaryā tad-avadhi sadaivāṅgaja-gaṇaiḥ
sa-śaṅkair yā paśya kṣaṇam api na sādyānpy uparatā // RUnm_14.12 //

rūpād, yathā haṃsadūte (77)-
kṛtākṛṣṭi-krīḍaṃ kim api tava rūpaṃ mama sakhī
sakṛd dṛṣṭvā dūrād ahita-hita-bodhojjhita-matiḥ |
hatā seyaṃ premānalam anu viśantī sarabhasaṃ
pataṅgīvātmānaṃ murahara muhur dāhitavatī // RUnm_14.13 //

rasād, yathā-
pulakayati yad aṅgaṃ sevate gātra-bhaṅgaṃ
vahati hṛdi taraṅgaṃ sadya evādya mugdhā |
tad aghadamana-vaktrodgīrṇa-tāmbūlam alpaṃ
sphuṭam aviditam āsye nyastam asyās tvayāli // RUnm_14.14 //

gandhād, yathā-
vibhrājante kva sakhi sukhinaḥ śākhino mohanās te
yeṣāṃ puṣpair iyam anupamā vaijayantī kṛtāsti |
paśyākṛṣṭa-bhramara-paṭalā yāta-yāmāpi kāmaṃ
yā bhūyobhir mama parimalaiḥ stambhayaty adya cetaḥ // RUnm_14.15 //

lokottara-padārthānāṃ prabhāvaḥ ko'py anargalaḥ |
ratiṃ tad-viṣayaṃ cāsau bhāsayet tūrṇam ekadā // RUnm_14.16 //

atha sambandhaḥ-
sambandhaḥ kula-rūpādi-sāmagrī-gauravaṃ bhavet // RUnm_14.17 //

tato yathā-
vīryaṃ kandukitādir-rūpam akhila-kṣmā-maṇḍalī-maṇḍanaṃ
janmābhīra-purandarasya bhavane pāre-parārdhaṃ guṇāḥ |
līlā kvāpi jagac-camatkṛti-karīty etasya lokottarā
vṛttir veṇu-dharasya durmukhi dhṛtiṃ kasyāḥ kṣaṇaṃ rakṣati // RUnm_14.18 //

atha abhimānaḥ-
santu ramyāṇi bhūrīṇi prārthyaṃ syād idam eva me |
iti yo nirṇayo dhīrair abhimānaḥ sa ucyate // RUnm_14.19 //

tato yathā-
sphurantu bahavaḥ kṣitau madhurimormi-dhaureyakā
vidagdha-maṇayo guṇāvali-patiṃ-varābhir vṛtāḥ |
na yasya śikhi-candraṃ śirasi naiva veṇur mukhe
na dhātu-vacanā tanau sakhi tṛṇāya manye na tam // RUnm_14.20 //

atha tadīya-viśeṣāḥ-
tadīyānāṃ viśeṣāḥ syuḥ pada-goṣṭha-priyādayaḥ // RUnm_14.21 //

tatra padāni-
padāny atra padāṅkāḥ syuḥ // RUnm_14.22 //

tato yathā-
sphurati sakhi rathāṅgāmbhoja-dambholi-bhājāṃ
taṭa-bhuvi viśadeyaṃ kasya paṅktiḥ padānām |
hṛdayam aghṛṇa-ghūrṇāghrātam udghāṭayantī
mama tanu-latikāyāṃ kuḍmalaṃ yā tanoti // RUnm_14.23 //

atha goṣṭham-
goṣṭhaṃ vṛndāvanāśritam // RUnm_14.24 //

tato, yathā-
madayati hṛdayaṃ sakhi vrajo'yaṃ
madhurimabhiḥ kvacid apy adṛṣṭa-pūrvaiḥ |
iha viharati ko'pi nāgarendara-
stribhuvana-maṇḍala-mūrtir ity avehi // RUnm_14.25 //

atha priyajanaḥ-
prauḍha-bhāvānubiddho yas tasya priya-jano'tra saḥ // RUnm_14.26 //

tato, yathā-
gurubhir niṣiddhā tām ahaṃ yāvad akṣṇoḥ
padam anayamanantaśreyasāṃ sadma rādhām |
tṛṣitam iva mano me prekṣate tanvi tāvad
diśi diśi viharantīṃ śyāmalāṃ śālabhañjīm // RUnm_14.27 //

atha upamā-
yathā kathañcid apy asya sādṛśyam upamoditā // RUnm_14.28 //

tato, yathā-
navāmbudhara-mādhurī sphurati mūrtir urvī-tale
kṛśodari dṛśor iyāt pathi kim īdṛśo vā yuvā |
puraḥ sumukhi gopateḥ sadai sanniviṣṭasya me
pitur vitanute naṭo yam anukṛtya nṛtya-kramam // RUnm_14.29 //
yathā vā-
sphuraty eṣa preyān iva nava-ghanas tasya subhage
śikhaṇḍīnāṃ śreṇīṃ tulayati surendrāyudham idam |
asau vāso lakṣmīr iva viharate vidyud iti sā
niśamyodasrākṣī tvayi nihita-buddhir nivasati // RUnm_14.30 //

atha svabhāvaḥ-
bhair hetv-anapekṣī tu svabhāvo'rthaḥ prakīrtitaḥ |
nisargaś ca svarūpaṃ cety eṣo'pi bhavati dvidhā // RUnm_14.31 //

atra nisargaḥ-
nisargaḥ sudṛḍhābhyāsa-janyaḥ saṃskara ucyate |
tad-udbhodhasya hetuḥ syād guṇa-rūpa-śrutir manāk // RUnm_14.32 //

tato, yathā-
sa tarjatu batāgrajaṃ tyajatu māṃ suhṛn-maṇḍalaḥ
pitā kila vilajjatāṃ ghana-dṛg-ambur ambāstu me |
manaḥ sakhi samīhate śruta-guṇa-śriyaṃ sarvathā
tam eva yadu-puṅgavaṃ na tu kadāpi caidyaṃ nṛpam // RUnm_14.33 //

yathā vā-
asundaraḥ sundara-śekharo vā
guṇair vihīno guṇināṃ varo vā |
dveṣī mayi syāt karuṇāmbudhir vā
śyāmaḥ sa evādya gatir mamāyam // RUnm_14.34 //

atha svarūpam-
ajanyas tu svataḥsiddhaḥ svarūpaṃ bhāva iṣyate |
etat tu kṛṣṇa-lalanobhaya-niṣṭhatayā tridhā // RUnm_14.35 //

atha kṛṣṇa-niṣṭham-
kṛṣṇa-niṣṭhaṃ svarūpaṃ syād adaityaiḥ sugamaṃ janaiḥ // RUnm_14.36 //

tato, yathā-
iyaṃ vyaktir gopī na bhavati puraḥ kintu kutukī
harir nārīveśo yad akhila-sura-strīr dhuvati naḥ |
jagan-netra-śreṇī-timira-haraṇāyāmbara-maṇiṃ
vinā kasyānyasya priyasakhi bhaved aupayikatā // RUnm_14.37 //

atha lalanā-niṣṭham-
svarūpaṃ lalanā-niṣṭhaṃ svayam udbuddhatāṃ vrajet |
adṛṣṭe'py aśrute'py uccaiḥ kṛṣṇe kuryād drutaṃ ratim // RUnm_14.38 //

tato, yathā-
jihīte yaḥ kakṣāṃ kvacid alam adṛṣṭāśruta-cara-
trilokyām astīti kṣaṇam api na sambhāvana-mayīm |
ghana-śyāmaṃ pītāmbaram ahaha saṅkalpayad amuṃ
janaṃ kañcid goṣṭhe sakhi mama vṛthā dīryati manaḥ // RUnm_14.39 //
atha ubhaya-niṣṭham-
tat syād ubhaya-niṣṭhaṃ yat svarūpaṃ kṛṣṇa-subhruvoḥ // RUnm_14.40 //

tato, yathā lalita-mādhave (2.12)-
sahacari harir eṣa brahma-veśaṃ prapannaḥ
kim ayam itarathā me vidravaty antarātmā |
śaśadhara-maṇi-vedī sveda-dhārāṃ prasūte
na kila kumuda-bandhoḥ kaumudīm antareṇa // RUnm_14.41 //

proktā atrābhiyogādyā vilāsādhikya-hetave |
ratiḥ svabhāvajaiva syāt prāyo gokula-subhruvām // RUnm_14.42 //
sādhāraṇī nigaditā samañjasāsau samarthā ca |
kubjādiṣu mahiṣīṣu ca gokula-devīṣṇḍ ca kramataḥ // RUnm_14.43 //
maṇivac-cintāmaṇivat-kaustubha-maṇivat tridhābhimatā |
nātisulabheyam abhitaḥ sudurlabhā syād ananya-labhyā ca // RUnm_14.44 //

tatra sādhāraṇī-
nātisāndrā hareḥ prāyaḥ sākṣād darśana-sambhavā |
sambhogecchā-nidāneyaṃ ratiḥ sādhāraṇī matā // RUnm_14.45 //

yathā śrī-daśame (10.48.9)---
sahoṣyatām iha preṣṭha dināni katicin mayā |
ramasva notsahe tyaktuṃ saṅgaṃ te'mburuhekṣaṇa // RUnm_14.46 //

asāndratvād rater asyāḥ sambhogecchā vibhidyate |
etasyā hrāsato hrāsas tad-dhetutvād rater api // RUnm_14.47 //

atha samañjasā-
patnī-bhāvābhimānātmā guṇādi-śravaṇādijā |
kvacid bhedita-sambhoga-tṛṣṇā sāndrā samañjasā // RUnm_14.48 //

yathā tatraiva (10.52.38)-
kā tvā mukunda mahatī kula-śīla-rūpa-
vidyā-vayo-draviṇa-dhāmabhir ātma-tulyam |
dhīrā patiṃ kulavatī na vṛṇīta kanyā
kāle nṛ-siṃha nara-loka-mano-'bhirāmam // RUnm_14.49 //

samañjasātaḥ sambhoga-spṛhāyā bhinnatā yadā |
tadā tad-utthitair bhāvair vaśyatā duṣkarā hariḥ // RUnm_14.50 //

tathā hi tatraiva (10.61.4)-
smāyāvaloka-lava-darśita-bhāva-hāri-
bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥ |
patnyas tu ṣoḍaśa-sahasram anaṅga-bāṇair
yasyendriyaṃ vimathituṃ karaṇair na śekuḥ // RUnm_14.51 //

atha samarthā-
kaṃcid viśeṣam āyantyā sambhogecchā yayābhitaḥ |
ratyā tādātmyam āpannā sā samartheti bhaṇyate // RUnm_14.52 //
sva-svarūpāt tadīyād vā jātā yat-kiṃcid-anvayāt |
samarthā sarva-vismāri-gandhā sāndratamā matā // RUnm_14.53 //

prekṣyāśeṣe jagati madhurāṃ svāṃ vadhūṃ śaṅkayā te
tasyāḥ pārśve gurubhir abhitas tvat-prasaṅgo nyavāri |
śrutvā dūre tad api bhavataḥ sā tulā-koṭi-nādaṃ
hā kṛṣṇety aśruta-caram api vyāharanty unmadāsīt // RUnm_14.54 //

sarvādbhuta-vilāsormi-camatkāra-kara-śriyaḥ |
sambhogecchā-viśeṣo'syā rater jātu na bhidyate |
ity asyāṃ kṛṣṇa-saukhyārtham eva kevalam udyamaḥ // RUnm_14.55 //
pūrvasyāṃ sva-sukhāyāpi kadācit tatra sambhavet // RUnm_14.56 //
iyam eva ratiḥ prauḍhā mahābhāva-daśāṃ vrajet |
yā mṛgyā syād vimuktānāṃ bhaktānāṃ ca varīyasām // RUnm_14.57 //

yathā śrī-daśame (10.47.58)----
etāḥ paraṃ tanu-bhṛto bhuvi gopa-vadhvo
govinda eva nikhilātmani rūḍha-bhāvāḥ |
vāñchanti yad bhava-bhiyo munayo vayaṃ ca
kiṃ brahma-janmabhir ananta-kathārasasya // RUnm_14.58 //

syād dṛḍheyaṃ ratiḥ premā prodyan snehaḥ kramād ayam |
syān mānaḥ praṇayo rāgo'nurāgo bhāva ity api // RUnm_14.59 //
bījam ikṣuḥ sa ca rasaḥ sa guḍaḥ khaṇḍa eva saḥ |
sa śarkarā sitā sā ca sā yathā syāt sitopalā // RUnm_14.60 //
ataḥ prema-vilāsāḥ syur bhāvāḥ snehādayas tu ṣaṭ |
prāyo vyavahiryante'mī prema-śabdena sūribhiḥ // RUnm_14.61 //
yasyā yādṛśa-jātīyaḥ kṛṣṇe premābhyudañcati |
tasyāṃ tādṛśa-jātīyaḥ sa kṛṣṇasyāpy udīyate // RUnm_14.62 //

tatra premā-
sarvathā dhvaṃsa-rahitaṃ saty api dhvaṃsa-kāraṇe |
yad-bhāva-bandhanaṃ yūnoḥ sa premā parikīrtitaḥ // RUnm_14.63 //

yathā-
śape tubhyaṃ dharma-sthiti-manyu-sarantyā sakhi mayā
viśuddhām ugrābhir muhur api nirasto bhaṇitibhiḥ |
sa mugdhe śyāmātmā tyajati na hi me vartma bata māṃ
jagārāpad-ghorā viracayatu śāstiṃ gṛha-patiḥ // RUnm_14.64 //

yathā vā-
rādhāyāḥ sakhi sad-guṇair anudinaṃ rūpānurāgādibhiḥ
sāndrāṃ labdhavator api vyasanitāṃ vyākṣipta-kāntāntaraiḥ |
prāpa kvāpi parasparopari yayor na mlānatāṃ yas tayo-
staṃ candrāvali-candrakābharaṇayoḥ ko vetti bhāva-kramam // RUnm_14.65 //

sa tridhā kathyate prauḍha-madhya-manda-prabhedataḥ // RUnm_14.66 //
tatra prauḍhaḥ-
vilambādibhir ajñāta-citta-vṛttau priye jane |
itara-kleśa-kārī yaḥ sa premā prauḍha ucyate // RUnm_14.67 //

yathā-
gatvā brūhi nikuñja-sadmani sakhe khinnāṃ mama preyasīṃ
mā kālātyayam ākalayya kamale mayy apratītiṃ kṛthāḥ |
duṣṭaṃ dānavam atra gokula-śiraḥ-śūlaṃ cikitsann ahaṃ
drāg eṣa praṇayena pallava-mayīṃ labdho'smi śayyāṃ tava // RUnm_14.68 //

atha madhyaḥ-
itarānubhavāpekṣāṃ sahate yaḥ sa madhyamaḥ // RUnm_14.69 //

yathā-
sarvārambha-manoharāṃ sapadi me candrāvalīṃ vindato
raṅgaḥ śārada-śarvarī-samucitaḥ paryāptim evāyayau |
tāṃ kandarpa-camū-camatkṛti-kara-krīḍormi-kirmīritāṃ
rādhāṃ hanta tathāpi cittam adhunā sākṣān mamāpekṣate // RUnm_14.70 //

atha mandaḥ-
sadā paricitatvādeḥ karoty atyantikāt tu yaḥ |
naivopekṣāṃ na cāpekṣāṃ sa premā manda ucyate // RUnm_14.71 //

yathā-
anumīya rūḍhamānām ānaya bhāmāṃ sakhīm aśoka-latām |
bhavati premavatīnāṃ manāg upekṣāpi doṣāya // RUnm_14.72 //

athavā-
prauḍhaḥ premā sa yatra syād viśleṣasyāsahiṣṇutā // RUnm_14.73 //

yathā uddhava-sandeśe (50)-
nirmāya tvaṃ vitara phalakam hāri kaṃsārimūrtyā
vāraṃ vāraṃ diśasi yadi māṃ mānanirvāhanāya |
yat paśyantī bhavanakuhare ruddhakarṇāntarāhaṃ
sāhaṃkārā priyasakhi sukham yāpayiṣyāmi yāmam // RUnm_14.74 //

kṛcchrāt sahiṣṇutā yatra sa tu madhyama ucyate // RUnm_14.75 //

yathā--
avitatham asau kiṃ drāghīyān gamiṣyati vāsaraḥ
sumukhi sa niśārambhaḥ kiṃvā sameṣyati maṅgalaḥ |
smita-mukha-śaśī go-dhūlibhiḥ karambita-kuntalaḥ
kṣapayati dṛśām ārtiṃ yatra vrajeśvara-nandanaḥ // RUnm_14.76 //

sa mandaḥ kathito yatra bhavet kutrāpi vismṛtiḥ // RUnm_14.77 //

yathā-
pratipakṣa-janerṣyayā na me
smṛtir āsīd vana-mālya-gumphane |
sakhi kiṃ karavai gavāṃ puro
ghana-hambādhvanir eṣa jṛmbhate // RUnm_14.78 //

atha snehaḥ-
āruhya paramāṃ kāṣṭhāṃ premā cid-dīpa-dīpanaḥ |
hṛdayaṃ drāvayann eṣa sneha ity abhidhīyate |
atrodite bhavej jātu na tṛptir darśanādiṣu // RUnm_14.79 //

yathā krama-dīpikāyām (3.27)-
tad atimadhura-rūpa-kamra-śobhā-
mṛta-rasa-pāna-vidhāna-lālasābhyām |
praṇaya-salila-pūra-vāhinīnām
alasa-vilola-vilocanāmbujābhyām // RUnm_14.80 //

yathā vā-
jyotsnaśīdhuṃ harimukha-vidhor apy analpaṃ pibantau
nāntas tṛptiṃ tava katham api prāpnuto dṛk-cakorau |
āghūrṇantau mada-kalatayā suṣṭhu mugdhau yad etau
bhūyo bhūyas tam iha vamato bāṣpa-pūra-cchalena // RUnm_14.81 //

aṅga-saṅge viloke ca śravaṇādau ca sa kramāt |
kaniṣṭho madhyamaḥ śreṣṭhas trividho'yaṃ manodravaḥ // RUnm_14.82 //

tatra aṅga-saṅge, yathā-
asi ghana-rasa-rūpas tvaṃ pālī lāvaṇya-sāra-maya-mūrtiḥ |
mādhava bhavad-āśleṣe bhavitā nāsyāḥ kathaṃ dravatā // RUnm_14.83 //

viloke, yathā-
asyās tvad-vadane saroja-suhṛdi vyaktiṃ purastād gate
nāścaryaṃ dravatām avindata mano-haiyaṅgavīnaṃ yadi |
kintv āścaryam idaṃ mukunda milite śyāmā-mukhendau bhava-
ccetaś candra-maṇir dravan jalatayā bhūyo babhūvācalaḥ // RUnm_14.84 //

śravaṇe, yathā-
śruti-parisara-kakṣāṃ yāti nāmnas tavārdhe
muradamana dṛgambhodārayā dhauta-gātrī |
madana-mada-madhūlī-mugdha-medhā-samṛddhiḥ
skhalati kuvalayākṣī jṛmbhate stambhate ca // RUnm_14.85 //

ādi-śabdena smaraṇe, yathā-
kṛṣṇa-vartmani kṛtābhiniveśo
sāmprataḥ tvam asi kampita-gātrī |
sneha-pūra-paripāka-mayaṃ te
kiṃ bhaviṣyati mano na vilīnam // RUnm_14.86 //

sa ghṛtaṃ madhu cetyuktaṃ sneho dvedhā svarūpataḥ // RUnm_14.87 //

tatra ghṛta-snehaḥ-
ātyantikādaramayaḥ sneho ghṛtam itīryate // RUnm_14.88 //
bhāvāntarānvitao gacchan svādodrekaṃ na tu svayam |
ghanībhaven nisargāti-śītalān mitha ādarāt |
gāḍhādaramayas tena snehaḥ syād ghṛtavad ghṛtam // RUnm_14.89 //

yathā-
abhutthāya vidūrato madhubhñdā yāśliṣyate sādaraṃ
yā snehena vaśīkaroti guruṇā pāvitrya-pūrṇena tam |
kṣipraṃ yāti sitopaleva vilayaṃ tat-keli-vṛṣṭyā ca yā
yuktā hanta kayopamātum api sā candrāvalī me sakhī // RUnm_14.90 //

yathā vā-
nijam agharipuṇāṃse nyastam ākṛṣya savyaṃ
bhujam iha nidadhānā dakṣam asrokṣitākṣī |
pada-yugam api baṅkaṃ śaṅkayā vikṣipantī
pratiyuvati-vayasyāṃ smerayāmāsa gaurī // RUnm_14.91 //

ādaro gauravotthaḥ syād ity anyonyāśrita-dvayam |
ratyādau sad api snehe suvyaktatvād ihocyate // RUnm_14.92 //
madīyatātiśaya-bhāk priye sneho bhaven madhu |
svayaṃ prakaṭa-mādhuryo nānā-rasa-samāhṛtiḥ // RUnm_14.93 //
mattatoṣma-dharaḥ sneho madhu-sāmyān madhūcyate // RUnm_14.94 //

yathā-
rādhā snehamayena hanta racitā mādhurya-sāreṇa sā
saudhīva pratimā ghanāpy uru-guṇair bhāvoṣmaṇā vidrutā |
yan-nāmany api dhāmani śravaṇayor yāti prasaṅgena me
sāndrānandamayī bhavaty anupamā sadyo jagad-vismṛti // RUnm_14.95 //

atha mānaḥ-
snehas tūtkṛṣṭatāvāptyā mādhuryaṃ mānayan navam |
yo dhārayaty adākṣiṇyaṃ sa māna iti kīrtyate // RUnm_14.96 //

yathā-
sravad-asra-bhare kṛte dṛśau me
tava godhūlibhir eva gopa-vīra |
adhunā vadanānilaiḥ kim ebhi-
rvirameti bhrūkuṭiṃ babhāra subhrūḥ // RUnm_14.97 //

udātto lalitaś ceti māno'yaṃ dvividho mataḥ // RUnm_14.98 //

tatra udāttaḥ-
udāttaḥ syād ghṛta-sneho dhārayan gahana-kramam |
dākṣiṇya-bhāga-dākṣiṇyaṃ vāmya-gandhaṃ ca kutracit // RUnm_14.99 //

tatra dākṣiṇyodātto, yathā-
rādheti skhilābhidhe mayi haṭhād biddhāntarāpy ārtibhir
mad-vailakṣya-śamāya sā dviguṇayanty āsyāravinde smitam |
jalpe ca mradimānubiddham adhikaṃ mādhuryam ātanvatī
citrāṇīva cakāra mat-priya-suhṛd-vṛnāni candrāvalī // RUnm_14.100 //

atha vāmya-gandhodātto, yathā śrī-viṣṇu-purāṇe (5.13.45)
kācid bhrū-bhaṅguraṃ kṛtvā lalāṭa-phalakaṃ harim |
vilokya netra-bhṛṅgābhyāṃ papau tan-mukha-paṅkajam // RUnm_14.101 //

yathā vā-
akṣa-saṃsadi jitāpi mṛgākṣī
mādhavena parirambha-paṇena |
bhugna-dṛṣṭir iha vipratipannāṃ
taṃ karaṇe rurudhe pariripsum // RUnm_14.102 //

atha lalitaḥ-
madhu-snehas tu kauṭilyaṃ svātantrya-hṛdayaṅgamam |
bibhran-narma-viśeṣaṃ ca lalito'yam udīryate // RUnm_14.103 //

tatra kauṭilya-lalito, yathā śrī-daśame (10.32.6)-
ekā bhrū-kuṭim ābaddhya prema-saṃrambha-vihvalā |
ghnatīvaikṣat sandaṣṭa-daśana-cchadā // RUnm_14.104 //

yathā vā-
adatta me vartmani manmathonmadā
svayaṃgrahāśleṣam asau sakhī tava |
ity uktavantaṃ kuṭilībhavan mukhī
kṛṣṇaṃ vataṃsena jaghāna maṅgalā // RUnm_14.105 //

yathā vā-
citraṃ cira-sparśa-sukhāya cucuke
kurvantam akṣipram iyaṃ calekṣaṇā |
svinnāṅgulīkaṃ pulakāñcita-śriyā
savyena cikṣepa kucena keśavam // RUnm_14.106 //
atha narma-lalito, yathā dāna-keli-kaumudyām (90)-
mithyā jalpatu te kathaṃ nu rasanā sādhvī-sahasrasya yā
bimboṣṭhāmṛta-sevanād agharipo puṇyā prayatnād abhūt |
kasmād eva balṃt-karotu ca karaḥ soḍhuṃ kṣamaḥ subhruvāṃ
raktaḥ suṣṭhu na nIvi-bandham api yaḥ kā vānya-bandhe kathā // RUnm_14.107 //

atha praṇayaḥ-
māno dadhāno viśrambhaṃ praṇayaḥ procyate budhaiḥ // RUnm_14.108 //

yathā-
kucopānte spṛṣṭā mura-vijayinā tad-bhuja-śira-
stiro-nyasta-grīvā bhruvam anṛju-dṛṣṭir vibhujatī |
paṭenāsya mlānīkṛta-puraṭa-bhāsā pulakinī
pramodāsrair dhautaṃ nija-mukham iyaṃ mārṣṭi sumukhī // RUnm_14.109 //
svarūpaṃ praṇayasyāsya viśrambhaḥ kathito budhaiḥ |
viśrambho'pi dvidhā maitraṃ sakhyaṃ ceti nigadyate // RUnm_14.110 //

tatra maitraṃ-
bhāvajñaiḥ procyate maitraṃ viśrambho vinayānvitaḥ // RUnm_14.111 //

yathā śrī-daśame (10.32.4)-
kācit karāmbujaṃ śaurer jagṛhe'ñjalināṃ mudā |
kācid dadhāra tad-bāhum aṃse candana-rūṣitam // RUnm_14.112 //

yathā vā-
na hi saṅkuca paṅkajekṣaṇaḥ
pādayos te nidadhātu nūpurau |
anayor dhvanibhir vilajjatāṃ
kalahaṃsīva vipakṣa-kāminī // RUnm_14.113 //

atha sakhyam-
visrambhaṃ sādhvasonmuktaḥ sakhyaṃ sva-vaśatā-mayaḥ // RUnm_14.114 //

yathā-
sarabhasam adhikaṇṭham arpitābhyāṃ
danuja-ripor nija-bāhu-vallarībhyām |
niṭilam avanamayya tasya karṇe
sakhi kathitaṃ kim iva tvayā rahasyam // RUnm_14.115 //

yathā vā śrī-viṣṇu-purāṇe (5.30.34)-
yadi te tad-vacaḥ satyaṃ satyātyarthaṃ priyeti me |
mad-geha-niṣkuṭārthāya tadāyaṃ nīyatāṃ taruḥ // RUnm_14.116 //

yathā vā-
vinyasya vakṣoruha-koraka-dvayīṃ
vakṣaḥ-sthale kaṃsa-harasya hāriṇīm |
patrāṅkuraṃ kuṅkuma-bindu-nālike
likhaty asau candra-mukhī sakhī mama // RUnm_14.117 //

yathā vā śrī-daśame (10.30.38)-
tato gatvā vanoddeśe dṛptā keśavam abravīt |
na pāraye'haṃ calituṃ naya māṃ yatra te manaḥ // RUnm_14.118 //

janitvā praṇayaḥ snehāt kutracin mānatāṃ vrajet |
snehān mānaḥ kvacid bhūtvā praṇayatvam athāśnute // RUnm_14.119 //
kārya-kāraṇatānyon'nyam ataḥ praṇaya-mānayoḥ |
ity atra pṛthag evāsau viśrambhodāhṛtiḥ kṛtā // RUnm_14.120 //
udātta-lalitābhyāṃ tu maitrya-sakhye susaṅgate |
dve sumaitrya-susakhyākhye yathā-saṅkhyam udīrite // RUnm_14.121 //

tatra sumaitryam-
ālīpuraḥ kathayituṃ rajanī-rahasyaṃ
tatrodyate madhuripau mṛdulā bhramad-bhrūḥ |
utkṣipya tan mukha-puṭāvaraṇāya hastaṃ
nyañcan-mukhī samavariṣṭa punar varākṣī // RUnm_14.122 //

yathā vā-
kṣipte varṇaka-bhājane taraṇijā-pure parīhāsataḥ
kṛṣṇena bhruvam āracayya kuṭilām ālokayantī tiraḥ |
tārā vakṣasi citram ardha-likhitaṃ śrī-vatsa-vibhrājite
kāśmīreṇa ghana-śriyā nija-kucākṛṣṭena pūrṇaṃ vyadhāt // RUnm_14.123 //

atha susakhyam-
dyūte sakṛt pāna-vidhau paṇī-kṛte
jitvā dviroṣṭhaṃ pibati svam acyute |
babandha kaṇṭhe kuṭilī-kṛtekṣaṇā
taṃ vāmayā dorlatayāsya vallavī // RUnm_14.124 //

yathā vā-
āviṣkurvati visphuran navanakhollekhaṃ sva-vakṣas-taṭaṃ
kṛṣṇe pīta-dukūla-saṅkalanayā smitvā sakhīnāṃ puraḥ |
abhraśyāmam uro rurodha valita-bhrūr ānanaṃ dhunvatī
romāñcodgama-kañcukena kucayor dvandvena gāndharvikā // RUnm_14.125 //

atha rāgaḥ-
duḥkham apy adhikaṃ citte sukhatvenaiva rajyate |
yatas tu praṇayotkarṣāt sa rāga iti kīrtyate // RUnm_14.126 //

yathā-
tīvrārka-dyuti-dīpitair asilatādhārākarālāsribhi-
rmārtaṇḍopala-maṇḍalaiḥ sthapuṭite'py adres taṭe tasthuṣī |
paśyanti paśupendra-nandanam asāv indīvarair āstṛte
talpe nyasta-padāmbujeva muditā na spandate rādhikā // RUnm_14.127 //

yathā vā padyāvalyāṃ (179)-
tārābhisāraka caturtha-niśā-śaśāṅka
kāmāmbu-rāśi-parivardhana deva tubhyam |
argho namo bhavatu me saha tena yūnā
mithyāpavāda-vacasāpy abhimāna-siddhiḥ // RUnm_14.128 //

nīlimā raktimā ceti rāgo'yaṃ dvividho mataḥ // RUnm_14.129 //

tatra nīlimā-
nīlī-śyāmābhavo rāgo nīlimā kathyate budhaiḥ // RUnm_14.130 //

tatra nīlī-rāgaḥ-
vyaya-sambhāvanā-hīno bahir nātiprakāśavān |
sva-lagna-bhāvāvaraṇo nīlī-rāgaḥ satāṃ mataḥ |
yathāvalokyate caiṣa candrāvali-mukundayoḥ // RUnm_14.131 //

yathā-
prasanna-viśadāśayā vividha-mudrayā nirmitaṃ
pratāraṇam api tvayā guṇatayā sadā gṛhṇatī |
tathā vyavajahāra sā vraja-kulendra candrāvalī
sakhībhir api tarkitā tvayi yathā taṭasthety asau // RUnm_14.132 //

atha śyāmā-rāgaḥ-
bhīrutauṣadhi-sekādir ādyāt kiñcit prakāśa-bhāk |
yaś cireṇaiva sādhyaḥ syāt sa śyāmā-rāga ucyate // RUnm_14.133 //

yathā-
purā kuñje mañjuny avatamasa-yukte'pi cakitā
murārer yā pārśve na taruṇi divāpy antaram agāt |
tamālaiḥ saivādya dviguṇita-tamisre'pi muditā
tamisrārdhe māniny ahaha bhavatī taṃ mṛgayate // RUnm_14.134 //

atha raktimā-
rāgaḥ kusumbha-mañjiṣṭhā-sambhavo raktimā mataḥ // RUnm_14.135 //

tatra kusumbha-rāgaḥ-
kusumbha-rāgaḥ sa jñeyo yaś citte sajjati drutam |
anya-rāga-cchavi-vyañjī śobhate ca yathocitam // RUnm_14.136 //

yathā-
tvayy eva śravaṇāvadhi priya-sakhī yā kṛṣṇa-baddhāntarā
yā dṛṣṭe bhujage'pi tāvaka-bhujā-sāmyāt pramodonmadā |
prekṣya tvāṃ purato'dya kām api daśāṃ prātāsti seyaṃ tathā
na jñāyeta yathā kim eṣa balavān rāgo virāgo'thavā // RUnm_14.137 //

sadādhāra-viśeṣeṣu kausumbho'pi sthiro bhavet |
iti kṛṣṇa-praṇayiṣu mlānir asya na yujyate // RUnm_14.138 //

atha mañjiṣṭha-rāgaḥ-
ahāryo'nanya-sāpekṣo yaḥ kāntyā varddhate sadā |
bhaven māñjiṣṭha-rāgo'sau rādhā-mādhavayor yathā // RUnm_14.139 //

yathā-
dhatte drāg anupādhi janma vidhinā kenāpi nākampate
sūte'ty āhita-sañcayair api rasaṃ te cen mitho vartmane |
ṛddhiṃ sañcinute camatkṛti-karoddāma-pramodottarāṃ
rādhā-mādhavayor ayaṃ nirupamaḥ premānubandhotsavaḥ // RUnm_14.140 //

yathā vā vidagdha-mādhave (3.17)-
mayā te nirbandhān murajayini rāgaḥ parihṛtya
mayi snigdhe kintu prathaya paramāśīs tatim imām |
mukhāmododgāragrahilamatir adyaiva hi yataḥ
pradoṣārambhe syāṃ vimala-vana-mālā-madhu-karī // RUnm_14.141 //

pūrva-pūrvas tu yo bhāvaḥ somābhādau sa rājate |
tathā bhīṣma-sutādau ca śrī-harer mahiṣī-gaṇe // RUnm_14.142 //
ya uttarottaro dviyo rādhikādau sa dīvyati |
tathā śrī-satyabhāmāyāṃ lakṣmaṇāyām api kvacit // RUnm_14.143 //
itthaṃ bhedena bhāvānāṃ sarva-gokula-subhruvām |
ātma-pakṣa-vipakṣādi-bhedāḥ pūrvam udīritāḥ // RUnm_14.144 //
yā bhāvāntara-sambandhāj jāyante vividhā bhidāḥ |
aparā api bhāvānāṃ jñeyās tāḥ prajñayā budhaiḥ // RUnm_14.145 //

atha anurāgaḥ-
sadānubhūtam api yaḥ kuryān nava-navaṃ priyam |
rāgo bhavan nava-navaḥ so'nurāga itīryate // RUnm_14.146 //

yathā dāna-keli-kaumudyām (28)-
prapannaḥ panthānaṃ harir asakṛd asman-nayanayor
apūrvo'yaṃ pūrvaṃ kvacid api na dṛṣṭo madhurimā |
pratīke'py ekasya sphurati muhur aṅgasya sakhi yā
śriyas tasyāḥ pātuṃ lavam api samarthā na dṛg iyam // RUnm_14.147 //

yathā vā-
ko'yaṃ kṛṣṇa iti vyudasyati dhṛti yas tanvi karṇaṃ viśan
rāgāndhe kim idaṃ sadaiva bhavatī tasyorasi krīḍati |
hāsyaṃ mā kuru mohite tvam adhunā nyastāsya haste mayā
satyaṃ satyam asau dṛgaṅganam agād adyaivaa vidyun-nibhaḥ // RUnm_14.148 //

paraspara-vaśībhāvaḥ prema-vaicittyakaṃ tathā |
aprāṇiny api janmāptau lālasā-bhara unnataḥ |
vipralambhe'sya visphūrtir ity ādyāḥ syur iha kriyāḥ // RUnm_14.149 //

atra paraspara-vaśībhāvo, yathā-
samārambhaṃ pārasparika-vijayāya prathan nato-
rapūrvā keyaṃ vām aghadamana saṃrambha-laharī |
mano-hastī bandhas tava yad anayā rāga-nigaḍai-
stvaayāpy asyāḥ premotsava-nava-guṇaiś citta-hariṇaḥ // RUnm_14.150 //

prema-vaicittya-saṃjñas tu vipralambhaḥ sa kathyate // RUnm_14.151 //

aprāṇiny api janma-lālasā-bharo, yathā dāna-keli-kaumudyām (17)-
tapasyāmah kṣāmodari varayitum venuṣu janur
vareṇyam manyethāḥ sakhi tad akhilānāṃ sujanuṣām |
tapah-stomenoccair yad iyam urarñkṛtya muralī
murārāter bimbādhara-madhurimānam rasayati // RUnm_14.152 //

atha vipralambhe visphūrtir, yathā-
brūyās tvaṃ mathurādhvanīna mathurānāthaṃ tam ity uccakaiḥ
sandeśaṃ vraja-sundarī kam api te kācin mayā prāhiṇot |
tatra kṣmāpati-pattane yadi gataḥ svacchanda gacchādhunā
kiṃ kliṣṭām api visphuran diśi diśi kliśnāsi hā me sakhīm // RUnm_14.153 //
atha bhāvaḥ-
anurāgaḥ svasaṃvedya-daśāṃ prāpya prakāśitaḥ |
yāvad-āśraya-vṛttiś ced bhāva ity abhidhīyate // RUnm_14.154 //

yathā-
rādhāyā bhavataś ca citta-jatunī svedair vilāpya kramāt
yuñjann adri-nikuñja-kuñjara-pate nirdhūta-bheda-bhramam |
citrāya svayam anvarañjayad iha brahmāṇḍa-harmyodare
bhūyobhir nava-rāga-hiṅgula-bharaiḥ śṛṅgāra-kāruḥ kṛtī // RUnm_14.155 //

mukunda-mahiṣī-vṛndair apy asāv atidurlabhaḥ |
vraja-devy eka-saṃvedyo mahābhāvākhyayocyate // RUnm_14.156 //
varāmṛta-svarūpa-śrīḥ svaṃ svarūpaṃ mano nayet // RUnm_14.157 //
sa rūḍhaś cādhirūḍhaś cety ucyate dvividho budhaiḥ // RUnm_14.158 //

tatra rūḍhaḥ-
uddīptā sāttvikā yatra sa rūḍha iti bhaṇyate // RUnm_14.159 //

nimeṣāsahatāsanna-janatā-hṛd-viloḍanam |
kalpa-kṣaṇatvaṃ khinnatvaṃ tat-saukhye'py ārti-śaṅkayā // RUnm_14.161 //
mohādy-abhāve'py ātmādi-sarva-vismaraṇaṃ sadā |
kṣaṇasya kalpaetyādyā yatra yoga-viyogayoḥ // RUnm_14.162 //

tatra nimeṣāsahatā, yathā śrī-daśame (10.82.38)-
gopyaś ca kṛṣṇam upalabhya cirād abhīṣṭaṃ
yat-prekṣaṇe dṛśiṣu pakṣma-kṛtaṃ śapanti |
dṛgbhir hṛdī-kṛtam alaṃ parirabhya sarvās
tad-bhāvam āpur api nitya-yujāṃ durāpam // RUnm_14.163 //

āsanna-janatā-hṛd-viloḍanaṃ, yathā-
sakhyaḥ prokṣya kurūn guru-kṣiti-bhṛtām āghūrṇayantī śiraḥ
svasthā viślathayanty aśeṣa-ramaṇīr āplāvya sarvaṃ janam |
gopīnām anurāga-sindhu-laharī satyāntaraṃ vikramai-
rākramya stimitāṃ vyadhād api parāṃ vaikuṇṭha-kaṇṭha-śriyam // RUnm_14.164 //

kalpa-kṣaṇatvam, yathā-
śaraj-jyotsnī rāse vidhir ajani-rūpāpi nimiṣā-
datikṣudrā tāsāṃ yad ajani na tad vismaya-padam |
sukhotsekārambhe nimiṣa-lava-kalpām iva daśāṃ
mahā-kalpākalpāpy ahaha labhate kāla-kalanā // RUnm_14.165 //

tat-saukhye'py ārti-śaṅkayā khinnatvam, yathā śrī-daśame (10.31.19)-
yat te sujāta-caraṇāmbu-ruhaṃ staneṣu;
bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu
tenāṭavīm aṭasi tad vyathate na kiṃ svit;
kūrpādibhir bhramati dhīr bhavad-āyuṣāṃ naḥ // RUnm_14.166 //

mohādy-abhāve'pi sarva-vismaraṇaṃ, yathā ekādaśe (11.12.12)-
tā nāvidan mayy anuṣaṅga-baddha-
dhiyaḥ svam ātmānam adas tathedam
yathā samādhau munayo'bdhi-toye
nadyaḥ praviṣṭā iva nāma-rūpe // RUnm_14.167 //

kṣaṇa-kalpatā, yathā tatraiva (11.12.11)-
tās tāḥ kṣapāḥ preṣṭha-tamena nītā
mayaiva vṛndāvana-gocareṇa |
kṣaṇārdha-vat tāḥ punar aṅga tāsāṃ
hīnā mayā kalpa-samā babhūvuḥ // RUnm_14.168 //

ādya-śabdād iha proktā kṛṣṇāvirbhāva-kāritā |
sambhoga-bhede vispaṣṭaṃ sā purastāt pravakṣyate // RUnm_14.169 //

atha adhirūḍhaḥ-
rūḍhoktebhyo'nubhāvebhyaḥ kām apy āptā viśiṣṭatām |
yatrānubhāvā dṛśyante so'dhirūḍho nigadyate // RUnm_14.170 //

yathā śiva-vākyam-
lokātīatam ajāṇḍa-koṭigam api traikālikaṃ yat sukhaṃ
duḥkhaṃ ceti pṛthag yadi sphuṭam ubhe te gacchataḥ kuṭatām |
naivābhāsa-tulāṃ śive tad api tat kuṭa-dvayaṃ rādhikā-
premodyat-sukha-duḥkha-sindhu-bhavayor vindeta bindvor api // RUnm_14.171 //

modano mādanaś cāsāv adhirūḍho dvidhocyate // RUnm_14.172 //

tatra modanaḥ-
modanaḥ sa dvayor yatra sāttvikoddīpta-sauṣṭhavam // RUnm_14.173 //

yathā lalita-mādhave (8.9)-
ātanvan kala-kaṇṭha-nādam atulaṃ stambha-śriyojjṛmbhito
bhūyiṣṭhocchalad-aṅkuraḥ phalitavān svedāmbu-muktā-phalaiḥ |
udyad-bāṣpa-maranda-bhāga-vicalo'py utkampavān vibhramai
rādhā-mādhavayor virājati cirād ullāsa-kalpa-drumaḥ // RUnm_14.174 //

harer yatra sa-kāntasya vikṣobha-bhara-kāritā |
premoru-sampad-vikhyāta-kāntātiśayitādayaḥ // RUnm_14.175 //
rādhikā-yūtha evāsau modano na tu sarvataḥ |
yaḥ śrīmān hlādinī-śakteḥ suvilāsaḥ priyo varaḥ // RUnm_14.176 //

tatra sakāntasya hareḥ kṣobha-bhara-kāritā, yathā-
hanta stambha-karambitā bhuvi kuror bhadrā sarasvaty abhū-
dbāṣpaṃ bhāskarajā mumoca tarasā satyābhraman narmadā |
bheje bhīṣma-sutā ca varṇa-vikṛtiṃ gāmbhīrya-bhāg apy asau
kṛṣṇodanvati rādhikādbhuta-nadī-premormibhiḥ saṃvṛte // RUnm_14.177 //

premoru-sampadvatī-vṛndātiśayitvaṃ, yathā-
advaitād girijāṃ harārdha-vapuṣaṃ sakhyāt priyoraḥ-sthitāṃ
lakṣmīm acyuta-citta-bhṛṅga-nalinīṃ satyāṃ ca saubhāgyataḥ |
mādhuryān madhureśa-jīvita-sakhīṃ candrāvalīṃ ca kṣipan
paśyāruddha hariṃ prasārya laharīṃ rādhānurāgāmbudhiḥ // RUnm_14.178 //

modano'yaṃ praviśleṣa-daśāyāṃ mohano bhavet |
yasmin viraha-vaivaśyāt sūddīptā eva sāttvikāḥ // RUnm_14.179 //

yathā-
udyad-vepathu-vādyamāna-daśanā kaṇṭha-sthalāntar luṭha-
jjalpā gokula-maṇḍalaṃ vidadhatī bāṣpair nadī-mātṛkam |
rādhā kaṇṭakitena kaṇṭaki-phalaṃ gātreṇa dhik-kurvatī
citraṃ tad-ghana-rāga-rāśibhir api śvetī-kṛtā vartate // RUnm_14.180 //

atrānubhāvā govinda kāntā-śliṣṭe'pi mūrcchanā |
asahya-duḥkha-svīkārād api tat-sukha-kāmatā // RUnm_14.181 //
brahmāṇḍa-kṣobha-kāritvaṃ tiraścām api rodanam |
sva-bhūtair api tat-saṅga-tṛṣṇā mṛtyu-pratiśravāt |
divyonmādādayo'py anye vidvadbhir anukīrtitāḥ // RUnm_14.182 //
prāyo vṛndāvaneśvaryāṃ mohano'yam udañcati |
samyag-vilakṣaṇaṃ yasya kāryaṃ sañcāri-mohataḥ // RUnm_14.183 //

tatra kāntāśliṣṭe'pi harau mūrcchā-kāritvaṃ, yathā padyāvalyām (371)-
ratna-cchāyā-cchurita-jaladhau mandire dvārakāyā
rukmiṇyāpi prabala-pulakodbhedam āliṅgitasya |
viśvaṃ pāyān masṛṇa-yamunā-tīra-vānīra-kuñje
rādhā-kelī-parimala-bhara-dhyāna-mūrcchā murāreḥ // RUnm_14.184 //

asahya-duḥkha-svīkārāt tat-sukha-kāmatā-
syān naḥ saukhyaṃ yad api balavad goṣṭham āpte mukunde
yady alpāpi kṣatir udayate tasya māgāt kadāpi |
aprāpte'smin yad api nagarād ārtir ugrā bhaven naḥ
saukhyaṃ tasya sphurati hṛdi cet tatra vāsaṃ karotu // RUnm_14.185 //

brahmāṇḍa-kṣobha-kāritvaṃ, yathā-
nāraṃ cukrośa cakraṃ phaṇi-kulam abhavad vyākulaṃ svedam ūhe
vṛndaṃ vṛndārakāṇāṃ pracura-mudam amucann aśru vaikuṇṭha-bhājaḥ |
rādhāyāś citram īśa bhramati diśi diśi prema-niḥśvāsa-dhūme
pūrṇānande'py uṣitvā bahir idam abahiś cārtam āsīd ajāṇḍam // RUnm_14.186 //

yathā vā-
aurva-stomāt kaṭur api kathaṃ durbalenorasā me
tāpaḥ prauḍho hari-virahajaḥ sahyate tan na jāne |
niṣkrāntā ced bhavati hṛdayād yasya dhūma-cchaṭāpi
brahmāṇḍānāṃ sakhi kulam api jvālayā jājvalīti // RUnm_14.187 //

tiraścām api rodanam, yathā padyāvalyām (373)-
yāte dvāravatī-puraṃ muraripau tad-vastra-saṃvyānayā
kālindī-taṭa-kuñja-vañjula-latām ālāmbya sotkaṇṭhayā |
udgītaṃ guru-bāṣpa-gadgada-galat-tārasvaraṃ rādhayā
yenāntarjalacāribhir jalacarair apy utkam utkūjitam // RUnm_14.188 //

mṛtyu-svīkārāt svabhūtair api tat-saṅga-tṛṣṇā, yathā tatraiva (336)-
pañcatvaṃ tanur etu bhūta-nivahāu svāṃśe viśantu sphuṭaṃ
dhātāraṃ praṇipatya hanta śirasā tatrāpi yāce varam |
tad-vāpīṣu payas tadīya-mukure jyotis tadīyāṅgana-
vyomni vyoma tadīya-vartmani dharā tat-tāla-vṛnte'nilaḥ // RUnm_14.189 //

atha divyonmādaḥ-
etasya mohanākhyasya gatiṃ kāmapy upeyuṣaḥ |
bhramābhā kāpi vaicitrī divyonmāda itīryate // RUnm_14.190 //
udghūrṇā-citra-jalpādyās tad-bhedā bahavo matāḥ // RUnm_14.191 //

tatra udghūrṇā-
syād vilakṣaṇam udghūrṇā nānā-vaivaśya-ceṣṭitam // RUnm_14.192 //

yathā-
śayyāṃ kuñja-gṛhe kvacid vitanute sā vāsa-sajjāyitā
nīlābhraṃ dhṛta-khaṇḍitā vyavahṛtiś caṇḍī kvacit tarjati |
āghūrṇatyabhisāra-sambhramavatī dhvānte kvacid dāruṇe
rādhā te virahodbhrama-pramathitā dhatte na kāṃ vā daśām // RUnm_14.193 //

mathurā-nagaraṃ kṛṣṇe labdhe lalita-mādhave |
udghūrṇeyaṃ tṛtīyāṅke rādhāyāḥ sphuṭam īritā // RUnm_14.194 //

atha citra-jalpaḥ-
preṣṭhasya suhṛdāloke gūḍha-roṣābhijṛmbhitaḥ |
bhūri-bhāva-mayo jalpo yas tīvrotkaṇṭhitāntimaḥ // RUnm_14.195 //
citra-jalpo daśāṅgo'yaṃ prajalpaḥ parijalpitam |
vijalpojjalpa-saṃjalpā avajalpo'bhijalpitam |
ājalpaḥ pratijalpaś ca sujalpaś ceti kīrtitāḥ // RUnm_14.196 //
eṣa bhramara-gītākhyo daśame prakaṭīkṛtaḥ // RUnm_14.197 //
asaṅkhya-bhāva-vaicitrī camatkṛti-sudustaraḥ |
api cec citrajalpo'yaṃ manāk tad api kathyate // RUnm_14.198 //

tatra prajalpaḥ-
asūyerṣyā-mada-yujā yo'vadhīraṇa-mudrayā |
priyasyākauśalodgāraḥ prajalpaḥ sa tu kīrtyate // RUnm_14.199 //

yathā (10.47.12)-
madhupa kitava-bandho mā spṛśāṅghriṃ sapatnyāḥ
kuca-vilulita-mālā-kuṅkuma-śmaśrubhir naḥ |
vahatu madhu-patis tan-māninīnāṃ prasādaṃ
yadu-sadasi viḍambyaṃ yasya dūtas tvam īdṛk // RUnm_14.200 //

atha parijalpitam-
prabhor nirdayatā-śāṭhya-cāpalādy-upapādanāt |
sva-vicakṣaṇatā-vyaktir bhaṅgyā syāt parijalpitam // RUnm_14.201 //

yathā (10.47.13)-
sakṛd adhara-sudhāṃ svāṃ mohinīṃ pāyayitvā
sumanasa iva sadyas tatyaje'smān bhavādṛk |
paricarati kathaṃ tat-pāda-padmaṃ nu padmā
hy api bata hṛta-cetā hy uttamaḥ-śloka-jalpaiḥ // RUnm_14.202 //

atha vijalpaḥ-
vyaktayāsūyayā gūḍha-māna-mudrāntarālayā |
aghadviṣi kaṭākṣoktir vijalpo viduṣāṃ mataḥ // RUnm_14.203 //

yathā (10.47.14)-
kim iha bahu ṣaḍaṅghre gāyasi tvaṃ yadūnām
adhipatim agṛhāṇām agrato naḥ purāṇam |
vijaya-sakha-sakhīnāṃ gīyatāṃ tat-prasaṅgaḥ
kṣapita-kuca-rujas te kalpayantīṣṭam iṣṭāḥ // RUnm_14.204 //

atha ujjalpaḥ-
hareḥ kuhakatākhyānaṃ garva-garbhitayerṣyayā |
sāsūyaś ca tad-ākṣepo dhīrair ujjalpa īryate // RUnm_14.205 //

yathā (10.47.15)-
divi bhuvi ca rasāyāṃ kāḥ striyas tad-durāpāḥ
kapaṭa-rucira-hāsa-bhrū-vijṛmbhasya yāḥ syuḥ |
caraṇa-raja upāste yasya bhūtir vayaṃ kā
api ca kṛpaṇa-pakṣe hy uttamaḥ-śloka-śabdaḥ // RUnm_14.206 //

atha saṃjalpaḥ-
solluṇṭhayā gahanayā kayāpy ākṣepa-mudrayā |
tasyākṛtajñatādy-uktiḥ saṃjalpaḥ kathito budhaiḥ // RUnm_14.207 //

yathā (10.47.16)-
visṛja śirasi pādaṃ vedmy ahaṃ cāṭu-kārair
anunaya-viduṣas te'bhyetya dautyair mukundāt |
sva-kṛta iha visṛṣṭāpatya-paty-anya-lokā
vyasṛjad akṛta-cetāḥ kiṃ nu sandheyam asmin // RUnm_14.208 //

atha avajalpaḥ-
harau kāṭhinya-kāmitva-dhaurtyād āsaktya-yogyatā |
yatra serṣyaṃ bhiyevoktā so'vajalpaḥ satāṃ mataḥ // RUnm_14.209 //

yathā (10.47.17)--
mṛgayur iva kapīndraṃ vivyadhe lubdha-dharmā
striyam akṛta virūpāṃ strī-jitaḥ kāma-yānām |
balim api balim attvāveṣṭayad dhvāṅkṣa-vad yas
tad alam asita-sakhyair dustyajas tat-kathārthaḥ // RUnm_14.210 //
atha abhijalpitam-
bhaṅgyā tyāgaucitī tasya khagānām api khedanāt |
yatra sānuśayaṃ proktā tad bhaved abhijalpitam // RUnm_14.211 //

yathā (10.47.18)--
yad-anucarita-līlā-karṇa-pīyūṣa-vipruṭ-
sakṛd-adana-vidhūta-dvandva-dharmā vinaṣṭāḥ |
sapadi gṛha-kuṭumbaṃ dīnam utsṛjya dīnā
bahava iha vihaṅgā bhikṣu-caryāṃ caranti // RUnm_14.212 //

atha ājalpaḥ-
jaihmyaṃ tasyārtidatvaṃ ca nirvedād yatra kīrtitam |
bhaṅyānya-sukhadatvaṃ ca sa ājalpa udīritaḥ // RUnm_14.213 //
yathā (10.47.19)--
vayam ṛtam iva jihma-vyāhṛtaṃ śraddadhānāḥ
kulika-rutam ivājñāḥ kṛṣṇa-vadhvo hariṇyaḥ
dadṛśur asakṛd etat tan-nakha-sparśa-tīvra-
smara-ruja upamantrin bhaṇyatām anya-vārtā // RUnm_14.214 //

atha pratijalpaḥ-
dustyaja-dvandva-bhāve'smin prāptir nārhety anuddhatam |
dūta-sammānanenoktaṃ yatra sa pratijalpakaḥ // RUnm_14.215 //

yathā (10.47.20)--
priya-sakha punar āgāḥ preyasā preṣitaḥ kiṃ
varaya kim anurundhe mānanīyo'si me'ṅga |
nayasi katham ihāsmān dustyaja-dvandva-pārśvaṃ
satatam urasi saumya śrīr vadhūḥ sākam āste // RUnm_14.216 //

atha sujalpaḥ-
yatrārjavāt sa-gāmbhīryaṃ sa-dainyaṃ saha-cāpalam |
sotkaṇṭhaṃ ca hariḥ pṛṣṭaḥ sa sujalpo nigadyate // RUnm_14.217 //

yathā (10.47.21)--
api bata madhu-puryām ārya-putro'dhunāste
smarati sa pitṛ-gehān saumya bandhūṃś ca gopān |
kvacid api sa kathāṃ naḥ kiṅkarīṇāṃ gṛṇīte
bhujam aguru-sugandhaṃ mūrdhny adhāsyat kadā nu // RUnm_14.218 //

atha mādanaḥ-
sarva-bhāvodgamollāsī mādano'yaṃ parāt paraḥ |
rājate hlādinī-sāro rādhāyām eva yaḥ sadā // RUnm_14.219 //

yathā-
āsṛṣṭer akṣayiṣṇuṃ hṛdaya-vidhu-maṇi-drāvaṇaṃ vakrimāṇaṃ
pūrṇatve'py udvahantaṃ nija-ruci-ghaṭayā sādhvasaṃ dhvaṃsayantam |
tanvānaṃ śaṃ pradoṣe dhṛta-nava-navatā-sampadaṃ mādanatvā-
dadvaitaṃ naumi rādhā-danuja-vijayinor adbhutaṃ bhāva-candram
// RUnm_14.220 //

atrerṣyāyā ayogye'pi prabalerṣyā-vidhāyitā |
sadā-bhoge'pi tad-gandha-mātrādhāra-stavādayaḥ // RUnm_14.221 //

atha ayogye'pīrṣyā, yathā dāna-keli-kaumudyām (92)-
viśuddhābhiḥ sārdhaṃ vraja-hariṇa-netrābhir aniśaṃ
tvam addhā vidveṣaṃ kim iti vanamāle racayasi |
tṛṇīkurvaty asmān vapur agharipor āśikham idaṃ
pariṣvajyāpāda mahati hṛdaye yā viharasi // RUnm_14.222 //

sadā-bhoge'pi tad-gandha-mātrādhāra-stutir, yathā śrī-daśame (10.21.17)-
pūrṇāḥ pulindya urugāyapadābjarāga-
śrīkuṅkumena dayitāstanamaṇḍitena |
taddarśanasmararujas tṛṇarūṣitena
limpantya ānanakuceṣu juhus tadādhim // RUnm_14.223 //

yathā vā-
duṣkaraṃ katara-dāli mālatī
komaleyam akarot tapaḥ purā |
hanta goṣṭha-pati-nandanopamaṃ
yā tamālam amalopagūhate // RUnm_14.224 //

yoga eva bhaved eṣa vicitraḥ ko'pi mādanaḥ |
yad-vilāsā virājante nitya-līlāḥ sahasradhā // RUnm_14.225 //
mādanasya gatiḥ suṣṭhu madanasyeva durgamā |
na nirvaktuṃ bhavec chakyā tenāsau munināpy alam // RUnm_14.226 //

kiṃ ca-
rāgānurāgatām ādau snehaḥ prāpyaiva satvaram |
mānatvaṃ praṇayatvaṃ ca kvacit paścāt prapadyate // RUnm_14.227 //
ataevātra śāstreṣu śrūyate rādhikādiṣu |
pūrva-rāga-prasaṅge'pi prakaṭaṃ rāga-lakṣaṇam // RUnm_14.228 //
sphuranti vraja-devīṣu parā bhāva-bhidāś ca yāḥ |
tās tarkāygocaratyā na samyag iha varṇitāḥ // RUnm_14.229 //
sādhāraṇyāṃ ratāv eva dhūmāyitatayā matāḥ |
jvalitās tu rati-premṇor dīptāḥ snehādi-pañcasu |
rūḍhe bhāve tathoddīptāḥ sudīptā mohanādiṣu // RUnm_14.230 //
iyaṃ prāyikatā kintu śreṣṭha-madhyādi-bhārataḥ |
deśa-kāla-janādīnāṃ kvāpy eṣāṃ syād viparyayam // RUnm_14.231 //
ādyā premāntimāṃ tatrānurāgāntāṃ samañjasā |
ratir bhāvāntimāṃ sīmāṃ samarthaiva prapadyante // RUnm_14.232 //
ratir narma-vayasyānām anurāgāntimāṃ sthitim |
teṣv eva subalādīnāṃ bhāvāntām eva gacchati // RUnm_14.233 //

iti śrī-śrī-ujjvala-nīlamaṇau
sthāyi-bhāva-prakaraṇam
||14||


(15)
atha śṛṅgāra-bheda-prakaraṇam

sa vipralambhaḥ sambhoga iti dvedhojjvalo mataḥ // RUnm_15.1 //
tatra vipralambhaḥ-

yūnor ayuktayor bhāvo yuktayor vā tayor mithaḥ |
abhīṣṭāliṅganādīnām anavāptau prakṛṣyate |
sa vipralambho vijñeyaḥ sambhogonnati-kārakaḥ // RUnm_15.2 //

tathā coktam--
na vinā vipralambhena sambhogaḥ puṣṭim aśnute |
kāṣāyite hi vastrādau bhūyān evābhivardhate // RUnm_15.3 //

pūrva-rāgas tathā mānaḥ prema-vaicittyam ity api |
pravāsaś ceti kathito vipralambhaś catur-vidhaḥ // RUnm_15.4 //

tatra pūrva-rāgaḥ-

ratir yā saṅgamāt pūrvaṃ darśana-śravaṇādi-jā |
tayor unmīlati prājñaiḥ pūrva-rāgaḥ sa ucyate // RUnm_15.5 //

tatra darśanāt-
sākṣāt kṛṣṇasya citre ca syāt svapnādau ca darśanam // RUnm_15.6 //

tatra sākṣāt, yathā padyāvalyām (159)-
indīvarodara-sahodara-medura-śrī-r
vāso dravat-kanaka-vṛnda-nibhaṃ dadhānaḥ |
āmukta-mauktika-manohara-hāra-vakṣāḥ
ko'yaṃ yuvā jagad-anaṅga-mayaṃ karoti // RUnm_15.7 //

citre, yathā vidagdha-mādhave (2.23)-
śiśiraya dṛśau dṛṣṭvā divyaṃ kiśoram itīkṣitaḥ
parijalpana-girāṃ viśrambhāt tvaṃ vilāsa-phalāṅkitaḥ |
śiva śiva kathaṃ jānīmas tvām avakra-dhiyo vayaṃ
niviḍa-baḍavā-vahni-jvālā-kalāpa-vikāsinam // RUnm_15.8 //

svapne, yathā-
svapne dṛṣṭvā sahacari sarit-kāsarī śyāma-nīrā
tīre tasyāḥ kvaṇita-madhupā mādhavaī-kuñja-śālā |
tasyāṃ kāntaṃ kapiśa-jaghano dhvānta-rāśiḥ śarīrī
citraṃ candrāvalim api sa māṃ pātum icchann arautsīt // RUnm_15.9 //

atha śravaṇam-
vandi-dūtī-sakhī-vaktrād gītādeś ca śrutir bhavet // RUnm_15.10 //
tato vandi-vaktrāt, yathā-
paṭhati magadha-rāja-nirjayārthāṃ
sakhi virudāvalim atra vandivarye |
vada katham iva lakṣmaṇe tanute
pulaka-kulena vilakṣaṇā kilāsīt // RUnm_15.11 //

dūtī-vaktrāt, yathā-
āviṣkṛte tava mukunda mayā prasaṅge
tārāvalī pulakitāṅga-latā natākṣī |
śuśrūṣur apy alaghu-gadgada-ruddha-kaṇṭhī
praṣṭuṃ tavākṣamata sā na kathā-viśeṣam // RUnm_15.12 //

sakhī-vaktrāt, yathā-
yāvad unmada-cakora-locanā
man-mukhāt tava kathām upāśṛṇot |
tāvad añcati dinaṃ dinaṃ sakhī
kṛṣṇa śārad anadīrya tānavam // RUnm_15.13 //

gītāt, yathā-
nayane praṇayann udaśruṇī
mama sadyaḥ sadasi kṣitīśituḥ |
upavīṇayati pravīṇa-dhīḥ
kam udaśruḥ sakhi vaiṇiko muniḥ // RUnm_15.14 //

puroktā ye'bhiyogādyā hetavo rati-janmani |
atra te pūrva-rāge'pi jñeyā dhīrair yathocitam // RUnm_15.15 //
api mādhava-rāgasya prāthamye sambhavaty api |
ādau rāge mṛgākṣīṇāṃ prokte syāc cārutādhikā // RUnm_15.16 //
atra sañcāriṇo vyādhiḥ śaṅkāsūyā śramaḥ klamaḥ |
nirvedautsukya-dainyāni cintā-nidrā-prabodhanam // RUnm_15.17 //
viṣādo jaḍatonmado moha-mṛty-ādayaḥ smṛtāḥ |
prauḍhaḥ samañjasaḥ sādhāraṇaś ceti sa tu tridhā // RUnm_15.18 //

tatra prauḍhaḥ-
samarthaa-rati-rūpas tu prauḍha ity abhidhīyate |
lālasādir iha prauḍhe maraṇāntā daśā bhavet |
tat-tat-sañcāri-bhāvānām utkaṭatvād anekadhā // RUnm_15.19 //
tathāpi prāktanair asya daśāvasthā samāsataḥ |
proktās tad-anurodhena tāsāṃ lakṣaṇam ucyate // RUnm_15.20 //
lālasodvega-jāgaryās tānavaṃ jaḍimātra tu |
vaiyagryaṃ vyādhir unmādo moho mṛtyur daśā daśa // RUnm_15.21 //
prauḍhatvāt pūrva-rāgasya prauḍhāḥ sarvā daśā api // RUnm_15.22 //

tatra lālasaḥ-
abhīṣṭa-lipsayā gāḍha-gṛdhnutā lālaso mataḥ |
atrautsukyaṃ capalatā ghūrṇāśvāsādayas tathā // RUnm_15.23 //
yathā-
tvam avasitān niṣkrāmantī punaḥ praviśanty asau
jhaṭiti ghaṭikāmadhye vārāñchataṃ vraja-sīmani |
agaṇita-guru-trāsā śvāsān vimucya vimucya kiṃ
kṣipasi bahuśo nīpāraṇye kiśori dṛśor dvayam // RUnm_15.24 //

yathā vā vidagdha-mādhave (3.24)-
dūrād apy anuṣaṅgataḥ śrutim ite tvan-nāma-dheyākṣare
sonmādaṃ madirekṣaṇā viruvatī dhatte muhur vepathum |
āḥ kiṃ vā kathanīyam anyad-asite daivād varāmbhodhare
dṛṣṭe taṃ parirabdhum utsuka-matiḥ pakṣa-dvayīm icchati // RUnm_15.25 //

atha udvegaḥ-
udvego manasaḥ kampas tatra niḥśvāsa-cāpale |
stambhaś cintāśru-vaivarṇya-svedādaya udīritāḥ // RUnm_15.26 //

yathā vidagdha-mādhave (2.2)-
cintā-santatir adya kṛntati sakhi svāntasya kiṃ te dhṛtiṃ
kiṃvā siñcati tāmram ambaram ati-svedāmbhasāṃ ḍambaraḥ |
kampaś campaka-gauri lumpati vapuḥ-sthairyaṃ kathaṃ vā balāt
tathyaṃ brūhi na maṅgalā parijane saṅgopanāṅgīkṛtiḥ // RUnm_15.27 //

atha jāgaryā-
nidrākṣayas tu jāgaryā stambha-śoṣa-gadādikṛt // RUnm_15.28 //

yathā-
śyāmaṃ kañcana kāñcanojjvala-paṭaṃ sandarśya nidrā kṣaṇaṃ
mām ājanma sakhī vimucya calitā ruṣṭeva nāvartate |
cintāṃ prohya sakhi prapañcaya matiṃ tasyās tvam āvartane
nānyaḥ svāpnika-taskaropaharaṇe śakto janas tāṃ vinā // RUnm_15.29 //

atha tānavam-
tānavaṃ kṛśatā gātre daurbalya-bhramaṇādi-kṛt // RUnm_15.30 //

yathā-
cyute valaya-sañcaye prabala-riktatā-dūṣaṇa-
vyayāya nihitormikāvalir api skhalaty añjasā |
niśamya muralī-kalaṃ sakhi sakṛd viśākhe tanu-
stavāsita-caturdaśī-śaśikalā kṛśatvaṃ yayau // RUnm_15.31 //

kaiścit tu tānava-sthāne vilāpaḥ paripaṭhyate // RUnm_15.32 //

yathā-
atrāsīn navanīpa-bhūruha-taṭe kurvan vihāraṃ hari-
ścakre tāṇḍavam atra mitra-sahitaś caṇḍāṃśujā-rodhasi |
paśyantī latikāntare kṣaṇam ahaṃ vyagrā nilīya sthitaṃ
sakhyaḥ kiṃ kathayāmi dagdha-vidhinā kṣiptāsmi dāvopari // RUnm_15.33 //

atha jaḍimā-
iṣṭāniṣṭā-parijñānaṃ yatra praśneṣv anuttaram |
darśana-śravaṇābhāvo jaḍimā so'bhidhīyate |
atrākāṇḍe'pi huṅkāra-stambha-śvāsa-bhramādayaḥ // RUnm_15.34 //

yathā-
akāṇḍe huṅkāraṃ racayasi śṛṇoṣi priya-sakhī-
kulānāṃ nālāpaṃ dṛtir iva muhur niḥśvasiṣi ca |
tataḥ śaṅke paṅkeruha-mukhi yayau vaiṇava-kalā-
madhulī te pāli śruti-caṣakayoḥ prāghūṇikatām // RUnm_15.35 //

atha vaiyāgryam-
vaiyāgryaṃ bhāva-gāmbhīrya-vikṣobhāsahatocyate |
tatrāviveka-nirveda-khedāsūyādayo matāḥ // RUnm_15.36 //
yathā vidagdha-mādhave (2.17)-
pratyāhṛtya muniḥ kṣaṇaṃ viṣayato yasmin mano dhitsate
bālāsau viṣayeṣu dhitsati tataḥ pratyāharantī manaḥ |
yasya sphūrti-lavāya hanta hṛdaye yogī sumutkaṇṭhate
mugdheyaṃ kila tasya paśya hṛdayān niṣkrāntim ākāṅkṣati // RUnm_15.37 //

atha vyādhiḥ-
abhīṣṭālābhato vyādhiḥ pāṇḍimottāpa-lakṣaṇaḥ |
atra śīta-spṛhā-moha-niḥśvāsa-patanādayaḥ // RUnm_15.38 //

yathā-
dava-damanatayā niśamya bhadrā
madana-dava-jvalitā dadhe hṛdi tvām |
dviguṇita-davathu-vyathā-vidagdhā
murahara bhasmamayīva pāṇḍurāsīt // RUnm_15.39 //

atha unmādaḥ-
sarvāvasthāsu sarvatra tan-manaskatayā sadā |
atasmiṃs tu tad iti bhrāntir unmāda iti kīrtyate |
atreṣṭa-dveṣa-niḥśvāsa-nimeṣa-virahādayaḥ // RUnm_15.40 //

yathā vidagdha-mādhave (2.3)-
vitanvānas tanvā marakata-rucīnāṃ rucivatāṃ
paṭān niṣkrānto'bhūd dhṛta-śikhaṇḍo nava-yuvā |
bhruvaṃ tena kṣiptvā kim api hasatonmādita-mateḥ
śaśī vṛtto vahniḥ param ahaha vahnir mama śaśī // RUnm_15.41 //

atha mohaḥ-
moho vicittatā prokto naiścalya-patanādi-kṛt // RUnm_15.42 //

yathā-
nāsāśvāsa-parāṅmukhī vighaṭite dṛṣṭī snuṣāyāḥ kathaṃ
hā dhik kṛṣṇa-tilān mamārpaya kare kuryām apāmārjanam |
ity ārohati karṇayoḥ parisaraṃ kṛṣṇeti karṇa-dvaye
kampenācyuta tatra sūtritavatī tvām eva hetuṃ sakhī // RUnm_15.43 //
atha mṛtyuḥ-
tais taiḥ kṛtaiḥ pratīkārair yadi na syāt samāgamaḥ |
kandarpa-bāṇa-kadanāt tatra syān maraṇodyamaḥ // RUnm_15.44 //
tatra svapriya-vastūnāṃ vayasyāsu samarpaṇam |
bhṛṅga-mandānila-jyotsnā-kadambānubhavādayaḥ // RUnm_15.45 //

yathā-
rādhā rodhasi ropitāṃ mukulinīm āliṅgya mal-līlatāṃ
hāraṃ hīramayaṃ samarpya lalitā-haste praśasta-śriyam |
mūrcchām āpnuvatī praviśya madhupair gītāṃ kadambāṭavīṃ
nāma vyāharatā hareḥ priya-sakhī-vṛndena sandhukṣitā // RUnm_15.46 //

yathā vā vidagdha-mādhave (2.47)-
akāruṇyaḥ kṛṣṇo yadi mayi tavāgaḥ katham idaṃ
mudhā mā rodīr me kuru param imām uttara-kṛtim |
tamālasya skandhe vinihita-bhuja-vallarir iyaṃ
yathā vṛndāraṇye ciram avicalā tiṣṭhati tanuḥ // RUnm_15.47 //

atha samañjasaḥ-
bhavet samañjasa-rati-svarūpo'yaṃ samañjasaḥ // RUnm_15.48 //
atrābhilāṣa-cintā-smṛti-guṇa-saṅkīrtanodvegāḥ |
savilāpā unmāda-vyādhi-jaḍatā mṛtiś ca tāḥ kramaśaḥ // RUnm_15.49 //

tatra abhilāṣaḥ-
vyavasāyo'bhilāṣaḥ syāt priya-saṅgam alipsayā |
svamaṇḍanāntika-prāpti-rāga-prakaṭanādi-kṛt // RUnm_15.50 //

yathā-
yad iha sakhi subhadrā-sakhyam ākhyāya dhūrte
vrajasi pitur agārād devekī-mandirāya |
racayasi bata satye maṇḍane ca prayatnaṃ
sphuṭam ajani tad antar vastu gūḍhaṃ tavādya // RUnm_15.51 //

atha cintā-
abhīṣṭāvāpty-upāyānāṃ dhyānaṃ cintā prakīrtitā |
śayyā-vivṛtti-niḥśvāsa-nirlakṣa-prekṣaṇādi-kṛt // RUnm_15.52 //

yathā-
niḥśvāsas te kamala-vadane mlāpayatyoṣṭha-bimbaṃ
śayyāyāṃ ca kraśima-kalitā ceṣṭate deha-yaṣṭiḥ |
dvandvaṃ cākṣṇor vikirati ciraṃ rukmiṇi śyāma ambho
na śvo-bhāviny upayama-vidhau śobhate vikriyeyam // RUnm_15.53 //

atha smṛtiḥ-
anubhūta-priyādīnām arthānāṃ cintanaṃ smṛtiḥ |
atra kampāṅga-vaivaśya-bāṣpa-niḥśvasitādayaḥ // RUnm_15.54 //

yathā-
plutaṃ pureṇāpāṃ nayana-kamala-dvandvam abhito
dhṛtotkampaṃ sātrājiti kuca-rathāṅga-dvayam api |
ślathārambhaṃ caitad bhuja-visala-yugaṃ tat tava mana-
staḍāge'smin kṛṣṇa-dvirada-patir antar viharati // RUnm_15.55 //

atha guṇa-kīrtanam-
saundaryādi-guṇa-ślāghā guṇa-kīrtanam ucyate |
atra vepathu-romāñca-kaṇṭha-gadgadikādayaḥ // RUnm_15.56 //

yathā-
yāntyas tṛṣṇāpi yuvatayo yeṣu ghūrṇāṃ bhajante
yāny ācamya svayam api bhavān romaharṣaṃ prayāti |
gandhaṃ teṣāṃ tava madhupate rūpa-sampan-madhūnāṃ
dūre vindan mama na hi dhṛtiḥ citta-bhṛṅgas tanoti // RUnm_15.57 //

ṣaḍ-udvegādayaḥ pūrvaṃ prauḍhe tasminn udāhṛtāḥ |
sāmañjasyād rater atra kintu tāḥ syur yathocitam // RUnm_15.58 //

atha sādhāraṇaḥ-
sādhāraṇa-rati-prāyaḥ sādhāraṇa itīritaḥ |
atra proktā vilāpāntāḥ ṣaḍ-daśāntāś ca komalāḥ // RUnm_15.59 //

atha abhilāṣo, yathā prathama-skandhe (1.10.30)-
etāḥ paraṃ strītvam apāstapeśalaṃ
nirasta-śaucaṃ bata sādhu kurvate |
yāsāṃ gṛhāt puṣkara-locanaḥ patir
na jātv apaity āhṛtibhir hṛdi spṛśan // RUnm_15.60 //

cintādīnāṃ tathānyāsām ūhyā dhīrair udāhṛtiḥ // RUnm_15.61 //
pūrva-rāge prahīyeta kāma-lekha-srag-ādikam |
vayasyādi-kareṇātra kṛṣṇenāsya ca kāntayā // RUnm_15.62 //

tatra kāma-lekhaḥ-
sa lekhaḥ kāma-lekhaḥ syāt yaḥ sva-prema-prakāśakaḥ |
yuvatyā yūni yūnā ca yuvatyāṃ saṃprahīyate // RUnm_15.63 //
nirakṣaraḥ sākṣaraś ca kāma-lekho dvidhā bhavet // RUnm_15.64 //

tatra nirakṣaraḥ-
surakta-pallava-mayaś candrārdhādi-nakhāṅkabhāk |
varṇa-vinyāsa-rahito bhaved eṣa nirakṣaraḥ // RUnm_15.65 //

yathā-
kisalaya-śikhare viśākhikāyā
nakhara-śikhā-likhito'yam ardha-candraḥ |
dadhad iha madanārdha-candra-bhāvaṃ
hṛdi mama hanta kathaṃ haṭhād viveśa // RUnm_15.66 //

atha sākṣaram-
gāthāmayī lipir yatra svahastāṅkaiṣa sākṣaraḥ // RUnm_15.67 //

yathā jagannātha-vallabhe-
suiraṃ vijjhasi hiaaṃ lambha-i maaṇo kkhu dujjasaḥ baliaṃ |
dīsasi saaladisāsuṃ dīsa-i maaṇo ṇa kuttābi // RUnm_15.68 //

(suciraṃ bidhyasi hṛdayaṃ labhate madanaḥ khalu duryaśo balīyaḥ |
dṛśyase sakala-diśāsu dṛśyate madano na kutrāpi //)

bandho'bja-tantunā rāgaḥ kiṃ vā kastūrikā-masī |
pṛthu-puṣpa-dalaṃ patraḥ mudrā-kṛt kuṅkumair iha // RUnm_15.69 //

atha mālyārpaṇam-
suśliṣṭāṃ nija-śilpa-kauśala-bhara-vyāhāriṇīm adbhutāṃ
goṣṭhādhīśvara-nandanaṃ srajam imāṃ tubhyaṃ sakhi prāhiṇot |
ity ākarṇya giraṃ saroruha-dṛśaḥ svedoda-bindūcchalā-
daṅgebhyaḥ kula-dharma-dhairyam abhitaḥ śaṅke bahir niryayau // RUnm_15.70 //

kecit tu-
nayana-prītiḥ prathamaṃ cintā-saṅgas tato'tha saṅkalpaḥ |
nidrā-cchedas tanutā viṣaya-nivṛttis trapānāpa |
unmādo mūrcchā mṛtir ity etāḥ smara-daśā daśaiva syuḥ // RUnm_15.71 //
ity ācakṣate |

evaṃ krameṇa vijñeyaḥ pūrva-rāgo harer api |
nidarśanāya tatraikam udāharaṇam ucyate // RUnm_15.72 //

yathā-
upāraṃsīd vaṃśī-kala-parimalollāsa-rabhasā-
dvisasmāra sphārāṃ vividha-kusumākalpa-racanām |
jahau kṛṣṇas tṛṣṇāṃ sahacara-camū-cāru-carite
sakhi tvad-bhrū-vyālī-culukita-calac-citta-pavanaḥ // RUnm_15.73 //

iti pūrva-rāgaḥ |

atha mānaḥ

dampatyor bhāva ekatra sator apy anuraktayoḥ |
svābhīṣṭāśleṣa-vīkṣādi-nirodhī māna ucyate // RUnm_15.74 //
sañcāriṇo'tra nirveda-śaṅkāmarṣāḥ sa-cāpalāḥ |
garvāsūyāvahitthāś ca glāniś cintādayo'py amī // RUnm_15.75 //
ahetor neti nety uker hetor yan māna ucyate |
asya praṇaya eva syān mānasya padam uttamam // RUnm_15.76 //

tatra sa-hetuḥ-
hetur īrṣyā-vipakṣāder vaiśiṣṭye preyasā kṛte |
bhāvaḥ praṇaya-mukhyo'yam īṛṣā-mānatvam ṛcchati // RUnm_15.77 //

tathā coktam (śṛṅgāra-tilaka 2.53)--
snehaṃ vinā bhayaṃ na syān nerṣyā ca praṇayaṃ vinā |
tasmān māna-prakāro'yaṃ dvayoḥ prema-prakāśakaḥ // RUnm_15.78 //

ataeva harivaṃśe (2.66.4, 2.65.50)-
ruṣitām iva tāṃ devīṃ snehāt saṅkalpayann iva |
bhīta-bhīto'tiśanakair viveśa yadu-nandanaḥ // RUnm_15.79 //
rūpa-yauvana-sampannā sva-saubhāgyena garvitā |
abhimānavatī devī śrutvaiverṣyā-vaśaṃ gatā // RUnm_15.80 //
iti |

tatrāpi ca susakhyādi hṛdi yasyā virājate |
tasyā vipakṣa-vaiśiṣṭye na syād eva sahiṣṇutā // RUnm_15.81 //
ataḥ satyāṃ vinānyāsāṃ susakhyāder abhāvataḥ |
śrute'pi pārijātasya dāne māno na cābhavat // RUnm_15.82 //
śrutaṃ cānumitaṃ dṛṣṭaṃ tad-vaiśiṣṭyaṃ tridhā matam // RUnm_15.83 //

atha śravaṇam-
śravaṇaṃ tu priya-sakhī-śukādīnāṃ mukhād bhavet // RUnm_15.84 //

tatra sakhī-mukhāt, yathā-
śaśimukhi mṛṣā jalpaṃ śrutvā kaṭhora-sakhī-mukhāt
praṇayini harau mā viśrambhaṃ kṛthāḥ śithilaṃ vṛthā |
parihara manaḥ-klāntiṃ devi prasīda manorame
tava mukham anālocya preyān vane'dya viśīryati // RUnm_15.85 //

yathā vā-
ahaha gahanā keyaṃ vārtā śrutau patitādya me
viditam anṛtaṃ hāsyād brūṣe vimuñca kadarthanām |
sahacari kuto jīvaty asmin jane'pi janārdano
dyutaru kusumaṃ tasyai hā dhik kṛtī vitariṣyati // RUnm_15.86 //

śuka-mukhā, yathā-
āste kācid dayita-kalahā krūra-cetāḥ sakhī te
kīro vanyaḥ sphuṭam iha yayā śyāmale pāṭhito'sti |
atha vyarthe vihaga-lapite suṣṭhu viśrambhamāṇā
mānārambhe na kuru hṛdayaṃ kātaro'smi prasīda // RUnm_15.87 //

anumitiḥ-
bhogāṅka-gotra-skhalana-svapnair anumitis tridhā // RUnm_15.88 //

atra bhogāṅkaḥ-
bhogāṅko dṛśyate gātre vipakṣasya priyasya ca // RUnm_15.89 //

tatra vipakṣa-gātre bhogāṅka-darśanaṃ, yathā-
kālindī-taṭa-dhūrta cāṭubhir alaṃ nidrātu candrāvalī
khinnākṣī kṣaṇa-maṅganād apasara kruddhāsti vṛddhā gṛhe |
kiñcid bimbita-dhātu-patra-makarī-citreṇa tatrādhunā
sarvā te lalitā lalāṭa-phalakenodghāṭitā cāturī // RUnm_15.90 //

priya-gātre bhogāṅka-darśanaṃ, yathā vidagdha-mādhave (4.40)-
muktāntar-nimiṣaṃ madīya-padavīm udvīkṣamāṇasya
jāne keśara-reṇubhir nipatitaiḥ śoṇīkṛte locane |
śītaiḥ kānana-vāyubhir viracito bimbādhare ca vraṇaḥ
saṅkocaṃ tyaja deva daiva-hatayā na tvaṃ mayā dūṣyase // RUnm_15.91 //

tatra gotra-skhalanam-
vipakṣa-saṃjñayāhvānam īrṣyātiśaya-kāraṇam |
āsāṃ tu gotra-skhalanaṃ duḥkhadaṃ maraṇād api // RUnm_15.92 //

tena yathā bilvamaṅgale-
rādhā-mohana-mandirād upagataś candrāvalīm ūcivān
rādhe kṣemam iheti tasya vacanaṃ śrutvāha candrāvalī |
kaṃsa kṣemam aye vimugdha-hṛdaye kaṃsaḥ kva dṛṣṭas tvayā
rādhā kveti vilajjito nata-mukhaḥ smero hariḥ pātu vaḥ // RUnm_15.93 //

yathā vā-
ahaha vilasaty agre candrāvalī vimala-dyutiḥ
kitava kalitā tārā sātra tvayā kva nu ṣoḍaśī |
timira-malinākāra kṣipraṃ vrajāruṇa-maṇḍalā
mama sahacarī yāvan-manyu-dyutiṃ na vimuñcati // RUnm_15.94 //

atha svapnaḥ-
harer vidūṣakasyāpi svapnaḥ svapnāyitaṃ mataḥ // RUnm_15.95 //

tatra hareḥ svapnāyitam, yathā-
śape tubhyaṃ rādhe tvam asi hṛdaye tvaṃ mama bahi-
stvam agre tvaṃ pṛṣṭhe tvam iha bhavane tvaṃ girivane |
iti svapne jalpaṃ niśi niśamayantī madhuripo-
rabhūt talpe candrāvalir atha parāvartita-mukhī // RUnm_15.96 //

vidūṣakasya, yathā-
avañci caṭupāṭavair aghabhidādya padmā-sakhī
tatas tvaraya rādhikāṃ kim iti mādhavi dhyāyasi |
niśamya madhumaṅgalād iti giraṃ puraḥ svapnajāṃ
vidūna-vadanā sakhi jvalati paśya candrāvalī // RUnm_15.97 //

atha darśanam, yathā-
mithyā mā vada kandare sama sakhīṃ hitvā tvam ekākinīṃ
niṣkrāntaḥ pṛthu-sambhrameṇa kim api prakhyāpayan kaitavam |
dūrāt kiñcid añcitena rasanāśabdena sātaṅkayā
niṣkramyātha tayā śaṭhendra puline dṛṣṭo'si rādhā-sakhaḥ // RUnm_15.98 //

yathā vā-
sahacari parigumphya prātar evārpitāsīd
braja-pati-suta-kaṇṭhe yā mayotkaṇṭhayādya |
api hṛdi lalitāyās tasthuṣī hanta hṛn me
dahati dahana-dīptiḥ paśya guñjāvalī sā // RUnm_15.99 //

atha nirhetuḥ-
akāraṇād dvayor eva kāraṇābhāsatas tathā |
prodyan praṇaya evāyaṃ vrajen nirhetu-mānatām // RUnm_15.100 //
ādyaṃ mānaṃ parīṇāmaṃ praṇayasya jagur budhāḥ |
dvitīyaṃ punar asyaiva vilāsa-bhara-vaibhavam |
budhaiḥ praṇayamānākhyaṃ eṣa eva prakīrtitaḥ // RUnm_15.101 //

tathā coktam (sarasvatī-kaṇṭhābharaṇe 5.48)-
aher iva gatiḥ premṇaḥ svabhāva-kuṭilā bhavet |
ato hetor ahetoś ca yūnor māna udañcati // RUnm_15.102 //

avahitthādayo hy atra vijñeyā vyabhicāriṇaḥ // RUnm_15.103 //

tatra kṛṣṇasya, yathā-
avyakta-smita-dṛṣṭim arpaya puraḥ svalpo'pi mantur na me
patyur vañcana-pāṭavād vrajapate jyotsnī-niśārdhaṃ yayau |
śubhrālaṅkṛtibhir drutaṃ pathi mayā dūraṃ tataḥ prasthite
sāndrā cāndram arundha bimbam acirād ākasmikī kālikā // RUnm_15.104 //

yathā vā-
puṣpebhyaḥ spṛhayā vilambitavatīm ālokya mām unmanāḥ
kaṃsāriḥ sakhi lambitānana-śaśī tūṣṇīṃ nikuñje sthitaḥ |
ātaṅkena mayā tad-aṅghri-nakhare kṣipte prasūnāñjalau
tasyālīka-ruṣā bhruvaṃ vibhujato'py āvirbabhūva smitam // RUnm_15.105 //

kṛṣṇa-priyāyāḥ, yathā uddhava-sandeśe (44)
tiṣṭhan goṣṭhāṅgaṇabhuvi muhurlocanāntaṃ vidhatte
jātotkaṇṭhastava sakhi Harirdehalīvedikāyām |
mithyāmānonnatikavalite kiṃ gavākṣārpitākṣī
svāntam hanta glapayasi bahiḥ prīṇaya prāṇanātham // RUnm_15.106 //

yathā vā-
aham iha vicinomi tvad-giraiva prasūnaṃ
kathaya katham akāṇḍe caṇḍi vācaṃ yamāsi |
viditam upadhinālaṃ rādhike śādhi kena
priya-sakhi kusumena śrotram uttaṃsayāmi // RUnm_15.107 //

dvayor eva yugapad, yathā-
kuñje tuṣṇīm asi nata-śirāḥ kiṃ cirāt tvaṃ murāre
kiṃ vā śyāme tvam api vimukhī mauna-mudrāṃ tanoṣi |
jñātaṃ jñātaṃ smita-vimuṣite kāpi vāmāsti yogyā
krīḍā-vāde balavati yayā na dvayor eva bhaṅgaḥ // RUnm_15.108 //

yathā vā-
kuñja-dvāri niviṣṭayos taraṇijā-tīre dvayor eva nau
tatrānyonyam apaśyatoḥ sakhi mudhā nirbandhataḥ klāntayoḥ |
haste drāg atha dāḍimī-phalam abhinyaste mayā nistalaṃ
rādhām udbhidura-smitāṃ parihasan phullāṅgam āliṅgiṣam // RUnm_15.109 //

nirhetukaḥ svayaṃ śāmyet svayaṃgrāha-smitāvidhiḥ // RUnm_15.110 //

yathā-
roṣas tavābhūd yadi rādhike'dhika-
stathāstu gaṇḍaḥ katham ucchvasity asau |
sva-narmaṇetthaṃ durapahnava-smitāṃ
priyām acumbat paśupendra-nandanaḥ // RUnm_15.111 //

hetur yas tu śamaṃ yathāyogyaṃ prakalpitaiḥ |
sāma-bheda-kriyā-dāna-naty-upekṣā-rasāntaraiḥ // RUnm_15.112 //
mānopaśamanasyāṅkā bāṣpa-mokṣa-smitādayaḥ // RUnm_15.113 //

tatra sāma-
priya-vākyasya racanaṃ yat tu tat sāma gīyate // RUnm_15.114 //

yathā-
jātaṃ sundari tathaym eva pṛthunā rādhe'parādhena me
kintu svārasiko mamātra śaraṇaṃ snehas tvadīyo balī |
ity ākarṇya giraṃ harer natamukhī bāṣpāmbhasāṃ dhārayā
sānaṅgotsava-raṅga-maṅgala-ghaṭo pūrṇāvakārṣīt kucau // RUnm_15.115 //

atha bhedaḥ-
bhedo dvidhā svayaṃ bhaṅgyā sva-māhātmya-prakāśanam |
sakhyādibhir upālambha-prayogaś ceti kīrtyate // RUnm_15.116 //

tatra bhaṅgyā svamāhātmya-prakāśanaṃ, yathā vidagdha-mādhave (4.41)-
cañcan-mīna-vilocanāsi kamaṭhotakṛṣṭa-stanī saṅgatā
kroṅena sphuratā tavāyam adharaḥ prahlāda-saṃvardhanaḥ |
madhyo'sau bali-bandhano mukha-rucā rāmās tvayā nirjitā
labdhā śrī-ghanatādya mānini manasy aṅgīkṛtā kalkitā // RUnm_15.117 //

athavedaṃ priyoktitvāt sāmodāharaṇaṃ bhavet |
nāyakasya sva-vacasā bhaṅgyāyaṃ bheda īryate // RUnm_15.118 //

yathā-
rūkṣā yan mayi vartase tvam abhitaḥ snigdhe'pi te dūṣaṇaṃ
tatrāste na hi kintu tat kila mamānaucitya-jātaṃ phalam |
yena svastaruṇīr upekṣya caramām apy āśrayantīr daśāṃ
premārtaṃ vraja-yauvataṃ ca sumukhi tvaṃ kevalaṃ sevyase // RUnm_15.119 //

sakhyādibhir upālambha-prayogo, yathā-
kartuṃ sundari śaṅkhacūḍa-mathane nāsminn upekṣocitā
sarveṣām abhaya-pradāna-padavī-baddha-vrate preyasi |
ity ālībhir alakṣitaṃ murabhidā bhadrāvalī bheditā
nāsāgre vara-mauktika-śriyam adhād asrasya sā bindunā // RUnm_15.120 //

atha dānam-
vyājena bhūṣaṇādīnāṃ pradānaṃ dānam ucyate // RUnm_15.121 //

yathā-
kāmo nāma suhṛn mamāsti bhavatīm ākarṇya mat-preyasīṃ
hāras tena tavārpito'yam urasi prāpnotu saṅgotsavam |
ity unnamya karaṃ muradviṣi vadaty udbhinna-sāndra-smitā
padmā māna-vinigrahāt praṇayinā tenodbhaṭaṃ cumbitā // RUnm_15.122 //

atha natiḥ-
kevalaṃ dainyam ālambya pādapāto natir matā // RUnm_15.123 //

yathā-
kṣiti-luṭhita-śikhaṇḍāpīḍam ārān mukunde
racayati rati-kānta-stoma-kānte praṇāmam |
nayana-jaladharābhyāṃ kurvatī bāṣpa-vṛṣṭiṃ
varatanur iha māna-grīṣma-nāśaṃ śaśaṃsa // RUnm_15.124 //

atha upekṣā-
sāmādau tu parikṣīṇe syād upekṣāvadhīraṇam |
upekṣā kathyate kaiścit tūṣṇīmbhāvatayā sthitiḥ // RUnm_15.125 //

tad dvayaṃ, yathā-
sūnur vallabha eṣa vallavapates tatrāpi vīrāgraṇī-
statrāpi smara-maṇḍalī-vijayinā rūpeṇa vibhrājitaḥ |
sakhyaḥ samprati rūkṣatā pṛthur iyaṃ tenātra na śreyase
dūre paśyata yāti niṣṭhura-manāḥ kā yuktir atrocitā // RUnm_15.126 //

māne muhur nitibhir apy atidurnivāre
vācaṃyama-vratam ahaṃ tarasāgrahīṣam |
bāṣpaṃ tato vikiratī nijagāda padmā
pauṣpaṃ rajaḥ patitam atra dṛśor mameti // RUnm_15.127 //

athavā-
prasādana-vidhiṃ muktvā vākyair anyārtha-sūcakaiḥ |
prasādanaṃ mṛgākṣīṇām upekṣeti smṛtā budhaiḥ // RUnm_15.128 //

yathā-
dhammille nava-mālatī paricitā savye ca śabda-grahe
mallī sundari dakṣiṇe tu katarat puṣpaṃ tava bhrājate |
āghreyaṃ paricetum ity upahite vyājena nāsā-puṭe
gaṇḍodyat-pulakā vihasya hariṇā candrāvalī cumbitā // RUnm_15.129 //

atha rasāntaram-
ākasmika-bhayādīnāṃ prastutiḥ syād rasāntaram |
yādṛcchikaṃ buddhi-pūrvam iti dvedhā tad ucyate // RUnm_15.130 //
tatra yādṛcchikam-
upasthitam akasmād yat tad yādṛcchikam ucyate // RUnm_15.131 //

yathā-
api gurubhir upāyair adya sāmādibhir yā
lavam api na mṛgākṣī māna-mudrām abhāṅkṣīt |
harim iha parirebhe sā svayaṃgrāham agre
nava-jaladhara-nādair bhīṣitā paśya bhadrā // RUnm_15.132 //

yathā vā-
upāyeṣu vyarthonnatiṣu bata sāmādiṣu sakhe
sakhīnāṃ cāturye gatavati ca sadyaḥ śithilatām |
viśākhāyāḥ kopa-jvara-haraṇa-mantra-pratinidhiṃ
sacītkāraṃ rūkṣa-svanitam akarod ukṣa-danujaḥ // RUnm_15.133 //

atha buddhi-pūrvam-
buddhi-pūrvaṃ tu kāntena pratyutpanna-dhiyā kṛtam // RUnm_15.134 //

yathā-
pāṇau pañcamukhena duṣṭa-kṛmiṇā daṣṭo'smi roṣād iti
vyājāt kūṇita-locanaṃ vraja-patau vyābhujya vaktraṃ sthite |
sadyaḥ projjhita-roṣa-vṛttir asakṛt kiṃ vṛttam ity ākulā
jalpantī smita-bandhur āsyam amunā gāndharvikā cumbitā // RUnm_15.135 //

yathā vā-
nyastaṃ dāma kṛtāgasādya hariṇā dṛṣṭvā puro rādhayā
kṣiptenābhihataḥ sa tena kapaṭī duḥkhīva bhugnānanaḥ |
mīlann eva niṣedivān bhuvi tataḥ sadyas tayā vyagrayā
pāñibhyāṃ dhṛta-kandharaḥ sthita-mukho bimboṣṭham asyāḥ papau
// RUnm_15.136 //

deśa-kāla-balenaiva muralī-śravaṇena ca |
vināpy upāyaṃ māno'sau līyate vraja-subhruvām // RUnm_15.137 //

tatra deśa-balena, yathā-
alaṅkīrṇaṃ candrāvalir ali-ghaṭā-jhaṅkṛti-bharaiḥ
puro vṛndāraṇyaṃ kim api kalayantī kusumitam |
hariṃ ca smerāsyaṃ priyaka-taru-mūle priyam itaḥ
skhalan-mānā sakhyām adiśata satṛṣṇaṃ dṛśam asau // RUnm_15.138 //

kāla-balena, yathā-
śaradi madhura-mūrtiḥ paśya kānti-cchaṭābhiḥ
snapayati ravikanyā-tīra-vanyāṃ sudhāṃśuḥ |
iti niśi niśamayya vyāhṛtiṃ dūtikāyāḥ
smita-rucibhir atānīt tatra rādhā prasādam // RUnm_15.139 //
muralī-śabdena, yathā-
yadi roṣaṃ na hi muñcasi
na muñca mama devi nātra nirbandhaḥ |
phutkṛti-vidhūta-mānaḥ
sa bhavatu vijayī harer veṇuḥ // RUnm_15.140 //

yathā vā-
mānasyopādhyāyi prasīda sakhi rundhi me śruti-dvandvam |
ayam uccāṭana-mantraṃ siddho veṇur vane paṭhati // RUnm_15.141 //

tāratamyaṃ tu mānasya hetoḥ syāt tāratamyataḥ |
syāl laghur madhyamaś cāsau mahiṣṭhaś cety atas tridhā // RUnm_15.142 //
susādhyaḥ syāl laghur māno yatna-sādhyasya madhyamaḥ |
duḥsādhyaḥ syād upāyena mahiṣṭhaḥ preyasāpy ayam // RUnm_15.143 //
kṛṣṇe roṣoktayas tāsāṃ vāmo durlīla-śekharaḥ |
kitavendro mahā-dhūrtaḥ kaṭhoro nirapatrapaḥ // RUnm_15.144 //
atidurlalito gopī-bhujaṅgo rata-hiṇḍakaḥ |
gopikā-dharma-vidhvaṃsī gopa-sādhvī-viḍambakaḥ // RUnm_15.145 //
kāmukeśas tamisraughaḥ śyāmātmāmbara-taskaraḥ |
govardhana-taṭāraṇya-bāṭa-pāṭac-carādayaḥ // RUnm_15.146 //

iti mānaḥ |

atha prema-vaicittyam-

priyasya sannikarṣe'pi premonmāda-bhramād bhavet |
yā viśleṣa-dhiyārtis tat prema-vaicittyam ucyate // RUnm_15.147 //

yathā-
ābhīrendra-sute sphuraty api puras tīvrānurāgotthayā
viśleṣa-jvara-sampadā vivaśa-dhīr atyantam udghūrṇitā |
kāntaṃ me sakhi darśayeti daśanair udgūrṇa-śasyāṅkurā
rādhā hanta tathā vyaceṣṭate yataḥ kṛṣṇo'py abhūd vismitaḥ // RUnm_15.148 //

yathā vā vidagdha-mādhave (5.46)-
samajani davād vitrastānāṃ kim ārta-ravo gavāṃ
mayi kim abhavad vaiguṇyaṃ vā niraṅkuśam īkṣitam |
vyaraci nibhṛtaṃ kiṃ vāhūtiḥ kayācid abhīṣṭayā
yad iha sahasā mām atyākṣīd vane vanajekṣaṇaḥ // RUnm_15.149 //

vilāsam anurāgas tu kutracit kam api vrajam |
pārśve santam api preṣṭhaṃ hāritaṃ kurute sphuṭam // RUnm_15.150 //
suṣṭhūdāharatā paṭṭa-mahiṣī-gīta-vibhramam |
spaṣṭaṃ muktā-phale caitad vopadevena varṇitam // RUnm_15.151 //

iti prema-vaicittyam

atha pravāsaḥ

pūrva-saṅgatayor yūnor bhaved deśāntarādibhiḥ |
vyavadhānaṃ tu yat prājñaiḥ sa pravāsa itīryate // RUnm_15.152 //
taj-janya-vipralambho'yaṃ pravāsatvena kathyate |
harṣa-garva-mada-vrīḍā varjayitvā samīritāḥ // RUnm_15.153 //
śṛṅgāra-yogyāḥ sarve'pi pravāse vyabhicāriṇaḥ |
sa dvidhā buddhi-pūrvaḥ syāt tathiavābuddhi-pūrvakaḥ // RUnm_15.154 //
atra buddhi-pūrvaḥ-
dūre kāryānurodhena gamaḥ syād buddhi-pūrvakaḥ |
kāryaṃ kṛṣṇasya kathitaṃ svabhakta-prīṇanādikam // RUnm_15.155 //
kiñcid dūre sudūre ca gamanād apy ayaṃ dvidhā // RUnm_15.156 //

tatra ādyaḥ-
dṛṣṭiṃ nidhāya surabhī-nikuramba-vīthyāṃ
kṛṣṇeti varṇa-yugalābhyasena rasajñām |
śuśrūṣaṇe murali-nisvanitasya karṇau
cittaṃ mukhe tava nayaty ahar adya rādhā // RUnm_15.157 //

atha dvitīyaḥ-
bhāvī bhavaṃś ca bhūtaś ca tirvidhaḥ sa tu kīrtyate // RUnm_15.158 //

tatra bhāvī, yathā uddhava-sandeśe (67)-
eṣa kṣattā vrajanarapateḥ ājñayā gokule asmin
bāle prāto nagaragataye ghoṣaṇāmātanoti |
duṣṭam bhūyaḥ sphurati ca balādīkṣaṇaṃ dakṣiṇaṃ me
tena svāntaṃ sphuṭati caṭulam hanta bhāvyaṃ na jāne // RUnm_15.159 //

bhavan, yathā lalita-mādhave (3.7)-
bhānor bimbe tvaritam udaya-prasthataḥ prasthite'sau
yātrānandīṃ paṭhati muditaḥ syandane gāndineyaḥ |
tāvat tūrṇaṃ sphuṭa khura-puṭaiḥ kṣauṇi-pṛṣṭaṃ khananto
yāvan nāmī hṛdaya bhavato ghoṭakāḥ sphoṭakā syuḥ // RUnm_15.160 //

bhūto, yathā uddhava-sandeśe (85)-
kāmaṃ dūre sahacari varīvarti yat kaṃsavairī
na idam lokottaramapi vipaddurdinaṃ me dunoti |
āśākīlo hṛdi kila vṛtaḥ prāṇarodhī tu yo me
so'yaṃ pīḍāṃ niviḍavaḍavāvahnitīvrastanoti // RUnm_15.161 //

atra śrī-yadu-siṃhena preyasīhir amuṣya ca |
preṣaṇaṃ kriyate premṇā sandeśasya parasparam // RUnm_15.162 //

yathā uddhava-sandeśe (115)-
soḍhavyaṃ te kathamapi balāccakṣuṣī mudrayitvā
tīvrottāpam hatamanasijoddāmavikrāntacakram |
dvitraireva priyasakhi dinaiḥ sevyatāṃ devi śavye
yāsyāmi tvatpraṇayacaṭulabhrūyugāḍambarāṇām // RUnm_15.163 //

tathā padyāvalyām (376)-
kālindyāḥ pulinaṃ pradoṣa-maruto ramyāḥ śaśaṅkāṃśavaḥ
santāpaṃ na harantu nāma nitarāṃ kurvanti kasmāt punaḥ |
sandiṣṭaṃ vraja-yoṣitām iti hareḥ saṃśṛṇvato'ntaḥpure
niḥśvāsāḥ prasṛtā jayanti ramaṇī-saubhāgya-garva-cchidaḥ // RUnm_15.164 //

atha abuddhi-pūrvaḥ-
pāratntryodbhavo yas tu proktaḥ so'buddhi-pūrvakaḥ |
divyādivyādi-janitaṃ pāratantryam anekadhā // RUnm_15.165 //

yathā lalita-mādhave (2.27)-
ānītāsi mayā manoratha-śata-vyagreṇa nirbandhataḥ
pūrṇaṃ śārada-purṇimā-parimalair vṛndāṭavī-maṇḍalam |
sadyaḥ sundari śaṅkhacūḍa-kapaṭa-prāptodayenādhunā
daivenādya virodhinā katham itas tvaṃ hanta dūrīkṛtā // RUnm_15.166 //

cintātra jāgarodvegau tānavaṃ malināṅgatā |
pralāpo vyādhir unmādo moho mṛtyur daśā daśa // RUnm_15.167 //

tatra cintā, yathā haṃsadūte (2)-
yadā yāto gopīhṛdayamadano nandasadanān
mukundo gāndinyāstanayamanuvindan madhupurīm |
tadāmānkṣīccintāsariti ghanaghūrṇāparicayair
agādhāyāṃ bādhāmayapayasi rādhā virahiṇī // RUnm_15.168 //

atha jāgaraḥ, yathā padyāvalyāṃ (322)-
yāḥ paśyanti priyaṃ svapne dhanyāstāḥ sakhi yoṣitaḥ |
asmākaṃ tu gate kṛṣṇe gatā nidrāpi vairiṇī // RUnm_15.169 //

atha udvegaḥ, yathā haṃsadūte (104)-
mano me hā kaṣṭaṃ jvalati kimahaṃ hanta karavai
na pāraṃ nāvāraṃ kimapi kalayāmy asya jaladheḥ |
iyaṃ vande mūrdhnā sapadi tamupāyaṃ kathaya māṃ
parāmṛṣye yasmāddhṛtikaṇikayāpe kṣaṇikayā // RUnm_15.170 //

atha tānavaṃ, yathā-
udañcad-vaktrāmbhoruha-vikṛtir antaḥ-kaluṣitā
sadāhārābhāva-glapita-kuca-kokā yadupate |
viśuṣyantī rādhā tava viraha-tāpād anudinaṃ
nidāghe kulyeva kraśima-paripākaṃ prathayati // RUnm_15.171 //

atha malināṅgatā-
hima-visara-viśīrṇāmbhoja-tulyānana-śrīḥ
khara-marud-aparajyad-bandhu-jīvopamauṣṭhī |
aghahara śarad-arkottāpitendīvarākṣī
tava viraha-vipatti-mlāpitāsīd viśākhā // RUnm_15.172 //

atha pralāpaḥ, yathā lalita-mādhave (3.25)-
kva nanda-kula-candramāḥ kva śikhi-candrakālaṅkṛtiḥ
kva mandra-muralī-ravaḥ kva nu surendra-nīla-dyutiḥ
kva rāsa-rasa-tāṇḍavī kva sakhi jīva-rakṣauṣadhir
nidhir mama suhṛttamaḥ kva bata hanta hā dhig-vidhim // RUnm_15.173 //

atha vyādhiḥ, yathā tatraiva (3.28)
uttāpī puṭa-pākato æpi garala-grāmād api kṣobhaṇo
dambholer api duḥsahaḥ kaṭur alaṃ hṛn-magna-śūlyād api
tīvraḥ prauḍha-visūcikāni-cayato æpy uccair mamāyaṃ balī
marmāṇy adya bhinatti gokula-pater viśleṣa-janmā jvaraḥ // RUnm_15.174 //

atha unmādaḥ-
bhramati bhavana-garbhe nirnimittaṃ hasantī
prathayati tava vārtāṃ cetanācetaneṣu |
lutḥati ca bhuvi rādhā kampitāṅgī murāre
viṣama-viraha-khedodgāri-vibhrānta-cittā // RUnm_15.175 //

yathā vā-
adyākāṇḍikam aṭṭahāsa-paṭalaṃ nirmāti gharmāmbu-bhāk
cītkāraṃ kurute camatkṛti-parā sotkaṇṭham ākasmikam |
ākrandaṃ vitanoti gharghara-ghanodghoṣaṃ kilātarkitaṃ
rādhā mādhava-viprayoga-rabhasād anyeva tīvrād abhūt // RUnm_15.176 //

atha mohaḥ-
nirundhe dainyābdhiṃ harati guru-cintā paribhavaṃ
vilumpaty unmādaṃ sthagayati balād bāṣpa-laharīm |
idānīṃ kaṃsāre kuvalaya-dṛśaḥ kevalam idaṃ
vidhatte sācivyaṃ tava viraha-mūrcchā-sahacarī // RUnm_15.177 //

atha mṛtyuḥ, yathā haṃsadūte (96)-
aye rāsakrīḍārasika mama sakhyāṃ navanavā
purā baddhā yena praṇayalaharī hanta gahanā |
sa cen muktāpekṣastvamapi dhig imāṃ tulaśakalaṃ
yadetasyā nāsānihitamidamadyāpi calati // RUnm_15.178 //

pravāsa-vipralambhe'smin daśās tās tā harer api |
atropalakṣaṇāyaikam udāharaṇam īryate // RUnm_15.179 //

yathā-
krīḍā-ratna-gṛhe viḍambita-payaḥ-phenāvalī-mārdane
talpe necchati kalpa-śākhi-camarī-ramye'pi rājñāṃ sutāḥ |
kintu dvāravatī-patir vraja-giri-droṇī-vilāntaḥ-śilā-
paryaṅkopari rādhikā-rati-kalāṃ dhyāyan muhuḥ klāmyati // RUnm_15.180 //

proktānāṃ prema-bhedānāṃ vividhatvād daśā api |
vividhāḥ syur ihety etā bhūma-bhītyā na kīrtitāḥ // RUnm_15.181 //
etās tu prema-bhedānām anubhāvatayā daśāḥ |
sādhāraṇyaḥ samastānāṃ prāyaśaḥ sambhavanty api // RUnm_15.182 //
kintv atraivādhirūḍhasya mohanatvam apeyuṣaḥ |
asādhāraṇa-rūpās tu tat-prasaṅge puroditāḥ // RUnm_15.183 //
vipralambhaṃ paraṃ kecit karuṇābhidham ucire |
sa pravāsa-viśeṣatvān naivātra pṛthag īritaḥ // RUnm_15.184 //

iti vipralambha-bhedāḥ
atha saṃyoga-viyoga-sthitiḥ

harer līlā-viśeṣasya prakaṭasyānusārataḥ |
varṇitā virahāvasthā goṣṭha-vāma-bhruvām asau // RUnm_15.185 //
vṛndāraṇye viharatā sadā rāsādi-vibhramaiḥ |
hariṇā vraja-devīnāṃ viraho'sti na karhicit // RUnm_15.186 //

tathā ca pādme pātāla-khaṇḍe mathurā-māhātmye-
go-gopa-gopikā-saṅge yatra krīḍati kaṃsahā // RUnm_15.187 //
iti |

iti saṃyoga-viyoga-sthitiḥ

atha sambhogaḥ

darśanāliṅganādīnāṃ ānukūlyān niṣevayā |
yūnor ullāsam ārohan bhāvaḥ sambhoga ucyate // RUnm_15.188 //
manīṣibhir ayaṃ mukho gauṇaś ceti dvidhoditaḥ // RUnm_15.189 //
tatra mukhyaḥ-
mukhyo jāgrad-avasthāyāṃ sambhogaḥ sa caturvidhaḥ // RUnm_15.190 //
tān pūrva-rāgato mānāt pravāsa-dvayataḥ kramāt |
jātān saṃkṣipta-saṅkīrṇa-sampanna-rddhimato viduḥ // RUnm_15.191 //
tatra saṅkṣiptaḥ-
yuvānau yatra saṃkṣiptān sādhvasa-vrīḍitādibhiḥ |
upacārān niṣevete sa saṃkṣipta itīritaḥ // RUnm_15.192 //

tatra nāyakena kṛtaḥ, yathā saptaśatyām-
līlāhituliaselo rakkha-u vo rāhiātthaṇapphaṃse |
hariṇo paḍhama-samāgama-sajjhasabebellio hattho // RUnm_15.193 //
(līlābhitulita-śailo rakṣatu vo rādhikā-stana-sparśe |
hareḥ prathama-samāgama-sādhvasa-vevellito hastaḥ ||)

nāyikāyāḥ, yathā-
cumbe paṭāvṛta-mukhī nava-saṅgame'bhū-
dāliṅgane kuṭilitāṅga-latā tadāsīt |
avyakta-vāg ajani keli-kathāsu rādhā
modaṃ tathāpi vidadhe madhusūdanasya // RUnm_15.194 //

atha saṅkīrṇaḥ-
yatra saṅkīryamāṇāḥ syur vyalīka-smaraṇādibhiḥ |
upacārāḥ sa saṅkīrṇaḥ kiñcit taptekṣu-peśalaḥ // RUnm_15.195 //

yathā-
sāsūya-jalpita-sudhāni samatsarāṇi
manoparāma-ramaṇīya-dṛg-iṅgitāni |
kaṃsa-dviṣaḥ sphurad-amanda-mukhāny anaṅga-
vikrīḍitāni saha rādhikayā jayanti // RUnm_15.196 //

yathā vā-
vaktraṃ kiñcid avāñcitaṃ vivṛṇute nātiprasādodayaṃ
dṛṣṭir bhugna-taṭā vyanakti śanakair īrṣyāvaśeṣa-cchaṭām |
rādhāyāḥ sakhi sūcayaty aviśadā vāg apy asūyākalāṃ
mānantaṃ bruvatī tathāpi madhurā kṛṣṇaṃ dhinoty ākṛtiḥ // RUnm_15.197 //

atha sampannaḥ-
pravāsāt saṅgate kānte bhogaḥ sampanna īritaḥ |
dvidhā syād āgatiḥ prādurbhāvaś ceti sa saṅgamaḥ // RUnm_15.198 //

tatra āgatiḥ-
laukika-vyavahāreṇa syād āgamanam āgatiḥ // RUnm_15.199 //

yathā uddhava-sandeśe (40)-
mā mandākṣaṃ kuru gurujanāddehalīṃ gehamadhyā-
dehi klāntā divasamakhilam hanta viśleṣato'si |
eṣa smero milati mṛdule vallavīcittahārī
hārī guñjāvalibhiralibhirlīḍhagandho mukundaḥ // RUnm_15.200 //

atha prādurbhāvaḥ-
preṣṭhānāṃ prema-saṃrambha-vihvalānāṃ puro hariḥ |
āvirbhavaty akasmād yat prādurbhāvaḥ sa ucyate // RUnm_15.201 //

yathā śrī-daśame (10.32.2)-
tāsām āvirabhūc chauriḥ smayamānamukhāmbujaḥ |
pītāmbara-dharaḥ sragvī sākṣān manmatha-manmathaḥ // RUnm_15.202 //

yathā vā haṃsadūte (107)-
ayi svapno dūre viramatu samakṣaṃ śṛṇu haṭhā-
daviśvastā mā bhūriha sakhi manovibhramadhiyā |
vayasyaste govardhanavipinamāsādya kutukā-
dakāṇḍe yadbhūyaḥ smarakalahapāṇḍityamatanot // RUnm_15.203 //

rūḍhākhya-bhāva-jāto'yaṃ sambhogo vaipralambhikaḥ |
nirbharānanda-purāṇāṃ paramāvadhir iṣyate // RUnm_15.204 //
dviguṇā virahārtiḥ syāt sphuraṇe veṇu-rāgaje |
prādurbhāve bhavaty atra sarvābhīṣṭa-sukhotsavaḥ // RUnm_15.205 //

atha samṛddhimān-
durlabhālokayor yūnoḥ pāratantryād viyuktayoḥ |
upabhogātireko yaḥ kīrtyate sa samṛddhimān // RUnm_15.206 //

yathā lalita-mādhave (7.18)-
dagdhaṃ hanta dadhānayā vapur idaṃ yasyāvalokāśayā
soḍhā marma-vipāṭane paṭur iyaṃ pīḍātivṛṣṭir mayā |
kālindīya-taṭī-kuṭīra-kuhara-krīḍābhisāra-vratī
so'yaṃ jīvita-bandhur indu-vadane bhūyaḥ samāliṅgitaḥ // RUnm_15.207 //

yathā vā (8.10)-
tavātra parimṛgyatā kim api lakṣma sākṣād iyaṃ
mayā tvam upasāditā nikhila-loka-lakṣmīr asi |
yathā jagati cañcatā caṇaka-muṣṭi-sampattaye
janena patitā puraḥ kanaka-vṛṣṭir āsādyate // RUnm_15.208 //

iti madhura-rasa-paripāka-vivekaḥ |

atha gauṇa-sambhogaḥ

channa-prakāśa-bhedena kaiścid eṣāṃ dvirūpatā |
iṣṭāpy atra na hi proktā nātyullāsakarī yataḥ // RUnm_15.209 //

atha gauṇaḥ-
svapne prāpti-viśeṣo'sya harer gauṇa itīryate |
svapno dvidhātra sāmānya-viśeṣatvena kīrtitaḥ // RUnm_15.210 //
sāmānyaḥ sa tu yaḥ pūrvaṃ kathito vyabhicāriṣu |
viśeṣaḥ khalu jāgaryā nirviśeṣao mahādbhutaḥ // RUnm_15.211 //
bhāvautkaṇṭhye-mayo hy eṣa caturdhā pūrvavan mataḥ // RUnm_15.212 //

tatra svapne saṅkṣipto, yathā-
vihāraṃ kurvāṇas taraṇi-tanayā-tīra-vipine
navāmbhoda-śreṇī-madhurima-viḍambi-dyuti-bharaḥ |
vidagdhānāṃ cūḍāmaṇir anudinaṃ cumbati mukhaṃ
mama svapne ko'pi priya-sakhi balīyān nava-yuvā // RUnm_15.213 //

atha svapne saṅkīrṇo, yathā-
sakhi kruddhā mā bhūr laghur api na doṣaḥ sumukhi me
na mānāgni-jvālām aśamayam ahaṃ tām asamaye |
sa dhūrtas te svapne rasa-vṛṣṭiṃ mayi tathā
yato vistīrṇāpi svayam iyam ayāsīd upaśamam // RUnm_15.214 //

atha svapne sampannaḥ, yathā haṃsadūte (105)-
prayāto māṃ hitvā yadi kaṭhinacūḍāmaṇirasau
paryātu svacchandaṃ mama samayadharmaḥ kila gatiḥ |
idaṃ soḍhuṃ kā vā prabhavati yataḥ svapnakapaṭā-
dihāyāto vṛndāvanabhuvi kalān māṃ ramayati // RUnm_15.215 //

atha svāpna-samṛddhimān, yathā lalita-mādhave (7.11)-
cirād adya svapne mama vividha-yatnād upagate
prapede govindaḥ sakhi nayanayor akṣaṇabhuvam |
gṛhītvā hā hanta tvaritam atha tasminn api rathaṃ
kathaṃ pratyāsannaḥ sa khalu puruṣo rāja-puruṣaḥ // RUnm_15.216 //

tulya-svarūpa evāyaṃ prodyan yūnor dvayor api |
ūṣā-niruddhayor yadvat kvacit svapno'py abādhitaḥ // RUnm_15.217 //
ataeva hi siddhānāṃ svapne'pi paramādbhute |
prāptāni maṇḍanādīni dṛśyante jāgare'pi ca // RUnm_15.218 //
vyatītya turyām api saṃśritānāṃ
tāṃ pañcamīṃ prema-mayīm avasthām |
na sambhavaty eva hari-priyāṇāṃ
svapno rajo-vṛtti-vijṛmbhito yaḥ // RUnm_15.219 //
ity eṣa hari-bhāvasya vilāsaḥ ko'pi peśala |
citra-svapnam ivātanvan kṛṣṇaḥ saṅgamayaty alam // RUnm_15.220 //
athaiteṣu nirūpyante tad-viśeṣāḥ supeśalāḥ |
ye'nubhāva-daśām asyāḥ prāpnuvanti rateḥ sphuṭam // RUnm_15.221 //
te tu sandarśanaṃ jalpaḥ sparśanaṃ vartma-rodhanam |
rāsa-vṛndāvan-krīḍā-yamunādy-ambu-kelayaḥ // RUnm_15.222 //
nau-khelā līlayā cauryaṃ ghaṭṭaḥ kuñjādi-līnatā |
madhu-pānaṃ vadhū-veśa-dhṛtiḥ kapaṭa-suptatā // RUnm_15.223 //
dyūta-krīḍā paṭākṛṣṭiś cumbāśleṣau nakhārpaṇam |
bimbādhara-sudhā-pānaḥ samprayogādayo matāḥ // RUnm_15.224 //

tatra sandarśanaṃ, yathā lalita-mādhave (2.26)
calākṣi-guru-lokataḥ sphurati tāvad antarbhayaṃ
kula-sthitir alaṃ tu me manasi tāvad unmīlati |
calan-makara-kuṇḍala-sphurita-phulla-gaṇḍa-sthalaṃ
na yāvad aparokṣatām idam apaiti vaktrāmbujam // RUnm_15.225 //

atha jalpaḥ-
jalpaḥ parasparaṃ goṣṭhī vitathoktiś ca kathyate // RUnm_15.226 //

atra parasparaḥ goṣṭhī, yathā dāna-keli-kaumudyām (42-43)
dharṣaṇe nakula-strīṇāṃ bhujaṅgeśaḥ kṣamaḥ katham |
yad etā daśanair eṣa daśan nāpnoti maṅgalam // RUnm_15.227 //

aprauḍha-dvija-rāja-rājad-alikā labdhā vibhūtiṃ rucāṃ
navyām ātmani kṛṣṇa-vartma-vilasad-dṛṣṭir viśākhāñcitā |
kandarpasya vidagdhatāṃ vidadhatI netrāñcalasya tviṣā
tvaṃ rādhe śiva-mūrtir ity urasi māṃ bhogīndram aṅgīkuru // RUnm_15.228 //

vitathoktiḥ, yathā tatraiva (44)-
asminn adrau kati na hi mayā hanta hārādi-vittaṃ
hāraṃ hāraṃ hariṇa-nayanā grāhitā jaina-dīkṣām |
yāḥ kākūkti-sthagita-vadanāḥ patra-dānena dīnās
tūrṇaṃ dūrād anujagṛhire prauḍha-vallī-sakhībhiḥ // RUnm_15.229 //

atha sparśanam, yathā-
na kuru śapatham asya sparśato dūṣitoccair
asi bhuja-bhujagena tvaṃ bhujaṅgādhipasya |
tanur anupama-kampā svedam abhyudgirantī
kapaṭini paritas te paśya romāñcitāsti // RUnm_15.230 //
atha vartma-rodhanaṃ, yathā vidagdha-mādhave (6.19)-
parītaṃ śṛṅgeṇa sphuṭatara-śilā-śyāmala-rucaṃ
valad-vetraṃ vaṃśa-vyatikara-lasan-mekhalam amum |
atikramyottuṅgaṃ dharaṇi-dharam agre katham itas
tvayā gantuṃ śakyā taraṇi-duhitus tīra-saraṇī // RUnm_15.231 //

atha rāso, yathā-
harir nava-ghanākṛtiḥ prati-vadhū-dvayaṃ madhyatas
tad-aṃsa-vilasad-bhujo bhramati citram eko'py asau |
vadhūś ca taḍid-ujjvalā prati-harid vayaṃ madhyataḥ
sakhī-dhṛta-karāmbujā naṭati paśya rāsotsave // RUnm_15.232 //

atha vṛndāvana-krīḍā-
sthala-kamala-malīnāṃ stauti gītaiḥ padaṃ te
rada-tati-mati-namrā vandate kunda-rājī |
adharam anubhajantī lambate bimba-mālā
vilasati tava vaśyā paśya vṛndāṭavīyam // RUnm_15.233 //

yamunā-jala-keliḥ, yathā-
vyātyukṣīyudhi rādhayā ghana-rasaiḥ paryukṣyamāṇasya te
mālyaṃ bhaṅgam avāpa vīra tilako yātaḥ kilādṛśyatām |
vaktrendau pratimā-cchalena śaraṇaṃ labdhaḥ sakhīṃ kaustubhas
tan mā bhūś cakito vimukta-cikuraṃ nārdaty asau tvad-vidham // RUnm_15.234 //

yathā vā, padyāvalyāṃ (301)-
jala-keli-tarala-karatala-
mukta-punaḥ-pihita-rādhikā-vadanaḥ |
jagad avatu koka-yūnor
vighaṭana-saṅghaṭana-kautukī kṛṣṇaḥ // RUnm_15.235 //

atha naukhelā, yathā padyāvalyāṃ (270)-
muktā taraṅga-nivahena pataṅga-putrī
navyā ca naur iti vacas tava tathyam eva |
śaṅkā-nidānam idam eva mamātimātraṃ
tvaṃ cañcalo yad iha mādhava nāviko'si // RUnm_15.236 //

atha līlā-cauryam-
līlā-cauryaṃ bhaved vaṃśī-vastra-puṣpādi-hāritā // RUnm_15.237 //

atha vaṃśī-cauryam, yathā padyāvalyāṃ (253)-
nīcair nyāsād atha caraṇayor nūpura mūkayantī
dhṛtvā dhṛtvā kataka-valayāny utkṣipantī bhujānte |
mudrām akṣṇoś cakitaṃ śaśvad ālokayantī
smitvā smitvā harati muralīm aṅkato mādhavasya // RUnm_15.238 //

atha vastra-cauryaṃ, yathā-
chadāvali-vṛtaiva naḥ sapadi kācid ekā vrajaṃ
praviśya jaratīr ihānayatu ghora-karmoddhatāḥ |
ayaṃ guṇa-nidhis taror upari tābhir abhyarcyatām
umā-vrata-kumārikāpaṭala-cela-pāṭac-caraḥ // RUnm_15.239 //

atha puṣpa-cauryaṃ, yathā-
ayi jñātaṃ jñātaṃ harasi hariṇākṣi pratidinaṃ
tvam eva pracchannā mama sumanasāṃ mañjarim itaḥ |
cirād diṣṭyā cauri tvam iha vidhṛtādya svayam ato
guhākārām ārāt praviśa vasatiṃ prauḍhibhir alam // RUnm_15.240 //

atha ghaṭṭaḥ, yathā dāna-keli-kaumudyām (64)-
ghaṭṭādhirājam avamatya vivādam eva
yūyaṃ yad ācaratha śulkam adityamānāḥ |
manye vidhitsatha tad atra gires taṭeṣu
durgeṣu hanta viṣameṣu raṇābhiyogam // RUnm_15.241 //

atha kuñjādi-līnatā, yathā vidagdha-mādhave (6.25)-
śaṅke saṅkulitāntarādya niviḍa-krīḍānubandhecchayā
kuñje vañjula-śākhinaḥ śaśimukhī līnā varīvarti sā |
no ced eṣa tad-aṅghri-saṅgama-vinābhāvād akāle kathaṃ
puṣpāmoda-nimantritāli-paṭalī-stotrasya pātrībhavet // RUnm_15.242 //

atha madhu-pānaṃ, yathā-
mukha-vidhum uditaṃ madhu-dviṣo'sau
madhu-caṣake madhuraṃ samīkṣya mugdhā |
adiśata dṛśam eva tatra pātuṃ
na tu vadanaṃ muhur arthitāpi tena // RUnm_15.243 //

atha vadhū-veśa-dhṛtiḥ, yathā uddhava-sandeśe (64)-
keyaṃ śyāmā sphurati sarale gopakanyā kimarthaṃ
prāptā sakhyaṃ tava mṛgayate nirmitāsau vayasyā |
āliṅgāmūṃ muhuriti tathā kurvatī māṃ viditvā
nārīveśam hriyamupayayau māninī yatra rādhā // RUnm_15.244 //

kapaṭa-suptatā, yathā karṇāmṛte (21)-
stoka-stoka-nirudhyamāna-mṛdula-prasyandi-manda-smitaṃ
premodbheda-nirargala-prasṛmara-pravyakta-romodgamam |
śrotuṃ śrotra-manoharaṃ vraja-vadhū-līlā-mitho jalpitaṃ
mithyā-svāpam upāsmahe bhagavataḥ krīḍā-nimīlad-dṛśaḥ // RUnm_15.245 //

atha dyūta-krīḍā-
jitvā dyūta-paṇaṃ daśaty aghahare gaṇḍaṃ mudā dakṣiṇaṃ
sā vāmaṃ ca daśeti tatra rabhasād akṣaṃ kṣipanty abhyadhāt |
ājñāṃ sundari te yatheti hariṇā vāme ca daṣṭe tataḥ
saṃrambhād iva sā bhujā-latikayā kaṇṭhe babandha priyam // RUnm_15.246 //

atha paṭṭākṛṣṭiḥ, yathā lalita-mādhave (6.31)-
dhanyaḥ so'yaṃ maṇir avirala-dhvānta-puñje nikuñje
smitvā smitvā mayi kuca-paṭīṃ kṛṣṭavaty unmadena |
gāḍhaṃ gūḍhākṛtir api tayā man-mukhākuta-vedī
niṣṭhīvan yaḥ kiraṇa-laharīṃ hrepayāmāsa rādhām // RUnm_15.247 //

atha cumbo, yathā-
kapaṭa-caṭulita-bhruvaḥ samantā-
nmukha-śaśinaḥ rabhasād vidhūyamānam |
danuja-ripur acumbad ambujākṣyāḥ
kamalam ivānila-kampi cañcarīkaḥ // RUnm_15.248 //

atha āśleṣo, yathā-
nava-jāguḍa-varṇayopagūḍhaḥ
sphurad-abhra-dyutir etayonmadena |
harati sma harir hiraṇya-vallī-
parivītāṅga-tamāla-maṅgalāni // RUnm_15.249 //

atha nakha-kṣataṃ, yathā-
na kucāv imau gatijitā tayā hṛtaṃ
gajataḥ prasahya sakhi kumbhayor yugam |
kṣatam atra nāga-damano yad arpaya-
tparamaṅgajāṅkuśa-vareṇa tat-kṣaṇam // RUnm_15.250 //

atha bimbādhara-sudhā-pānaṃ, yathā-
na hi sudhākara-bimba-sudhākaraṃ
kuru mukhaṃ karabhoru karāvṛtam |
adhara-raṅgaṇam aṅga varāṅgane
pibatu nīpa-vanī-bhramaras tava // RUnm_15.251 //

atha samprayogo, yathā-
drāg-dor-maṇḍala-pīḍanoddhura-dhiyaḥ proddāma-vaijātyayā
nirbandhād adharāmṛtāni pibataḥ sītkāra-pūrṇāsyayā |
kandarpotsava-paṇḍitasya maṇiatir ākrānta-kuñjāntayā
sārdhaṃ rādhikayā harer nidhuvana-krīḍā-vidhir vardhate // RUnm_15.252 //

vidagdhānāṃ mitho līlā-vilāsena yathā sukham |
na tathā samprayogeṇa syād evaṃ rasikā viduḥ // RUnm_15.253 //

yathā-
balena parirambhaṇe nakha-śikhābhir ullekhanaṃ
haṭhād adhara-khaṇḍane bhuja-yugena bandha-kriyām |
dukūla-dalane hatiḥ kuvalayena kurvāṇayā
ratād api sukhaṃ harer adhikam ādadhe rādhayā // RUnm_15.254 //

yathā vā-
narmotseka-kalādṛgañcala-camatkārī bhruvor vibhramaḥ
saṃvyānasya vikarṣaṇ caṭulatāṃ karṇotpalenāhatiḥ |
krīḍeyaṃ vraja-nāgarī-rati-guror gāndharvikāyās tathā
bhūyiṣṭhaṃ suratotsavād api navāsvādaṃ vitene sukham // RUnm_15.255 //

ataeva śrī-gīta-govinde (12.10)-
pratyūha-pulakāṅkureṇa niviḍa-leśa-nimeṣeṇa ca
krīḍākūta-vilokite'dhara-sudhā-pāne kathā-kelibhiḥ |
ānandādhigamena manmatha-kalā-yuddhe'pi yasminn abhud
udbhūtaḥ sa tayor babhūva suratārambhaḥ priyambhāvukaḥ // RUnm_15.256 //

yathā-
gokulānanda govinda goṣṭhendra-kula-candramaḥ |
prāṇeśa sundarottaṃsa nāgarāṇāṃ śikhāmaṇeḥ // RUnm_15.257 //
vṛndāvana-vidho goṣṭha-yuva-rāja manohara |
ity ādyā vraja-devīnāṃ preyasī praṇayoktayaḥ // RUnm_15.258 //

atulatvād apāratvād āpto'sau durvigāhatām |
spṛṣṭaḥ paraṃ taṭasthena rasābdhir madhuro mayā ||o||
ayam ujjvala-nīlamaṇir gahana-mahā-ghoṣa-sāgara-prabhavaḥ |
bhajatu tava makara-kuṇḍala-parisara-sevaucitīṃ deva ||o||

iti sambhoga-bhedāḥ |
iti śrī-śrī-ujjvala-nīlamaṇau śṛṅgāra-bheda-prakaraṇam |

sampūrṇo'yaṃ śrī-śrīla-rūpa-gosvāmi-
prabhupāda-praṇīta-śrī-śrī-ujjvala-nīlamaṇir nāma granthaḥ |