Rāmānuja: Bhagavadgītābhāṣya

Header

This file is an html transformation of sa_rAmAnuja-bhagavadgItAbhASya.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Sadanori Ishitobi

Contribution: Sadanori Ishitobi

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ramgbhau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Ramanuja: Bhagavadgitabhasya

Input by Sadanori ISHITOBI
Downloaded 22.12.2002

REFERENCE SYSTEM:
BhG_ = Bhagavadgita
BhGR_ = Ramanuja's Bhasya

ANALYTIC TEXT VERSION (BHELA conventions)

Revisions:


Text

yatpadāmbhoruhadhyānavidhvastāśeṣakalmaṣaḥ /
vastutām upayāto 'haṃ yāmuneyaṃ namāmi tam // BhGR_p9424

yat-pada-ambhoruha-dhyāna-vidhvasta-aśeṣa-kalmaṣaḥ / vastutām upayāto 'haṃ yāmuneyaṃ namāmi tam //

śriyaḥ patiḥ, nikhilaheyapratyanīkakalyāṇaikatānaḥ, svetarasamastavastuvilakṣaṇānantajñanānandaikasvarūpaḥ, svābhāvikānavadhikātiśayajñānabalāiśvaryavīryaśaktitejaḥprabhṛtyasaṃkhyeyakalyāṇaguṇagaṇamahodadhiḥ, svābhimatānurūpaikarūpācintyadivyādbhutanityaniravadyaniratiśayāujjvalyasaundaryasaugandhyasaukumāryalāvaṇyayauvanādyanantaguṇanidhidivyarūpaḥ, svocitavividhavicitrānantāścaryanityaniravadyāparimitadivyabhūṣaṇaḥ, svānurūpāsaṃkhyeyācintyaśaktinityaniravadyaniratiśayakalyāṇadivyāyudhaḥ, svābhimatānurūpanityaniravadyasvarūparūpaguṇavibhavāiśvaryaśīlādyanavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaśrīvallabhaḥ, svasaṅkalpānuvidhāyisvarūpasthitipravṛttibhedāśeṣaseṣataikaratirūpanityaniravadyaniratiśayajñānakriyāiśvaryādyanantaguṇagaṇāparimitasūribhir anavaratābhiṣṭutacaraṇayugalaḥ, vāṅmanasāparicchedyasvarūpasvabhāvaḥ svocitavividhavicitrānantabhogyabhogopakaraṇabhogasthānasamṛddhānantāścaryānantamahāvibhavānantaparimāṇanityaniravadyākṣaraparamavyomanilayaḥ, vividhavicitrānantabhogyabhoktṛvargaparipūrṇanikhilajagadudayavibhavalayalīlaḥ, paraṃ brahma puruṣottamo nārāyaṇaḥ, brahmādisthāvarāntam akhilaṃ jagat sṛṣṭvā ,svena rūpeṇāvasthito brahmādidevamanuṣyāṇāṃ dhyānārādhanādyagocaraḥ, apārakāruṇyasauśīlyavātsalyāudāryamahodadhiḥ, svam eva rūpaṃ tat tat sajātīyasaṃsthānaṃ svasvabhāvam ajahad eva kurvan teṣu teṣu lokeṣv avatīryāvatīrya tais tair ārādhitas tat tad iṣṭānurūpaṃ dharmārthakāmamokṣākhyaṃ phalaṃ prayacchan, bhūbhārāvatāraṇāpadeśenāsmadādīnām api samāśrayaṇīyatvāyāvatīryorvyāṃ sakalamanujanayanaviṣayatāṃ gataḥ, parāvaranikhilajanamanonayanahāridivyaceṣṭitāni kurvan, pūtanāśakaṭayamalārjunāriṣṭapralambadhenukakāliyakeśikuvalayāpīḍacāṇūramuṣṭikatosalakaṃsādīn nihatya anavadhikadayāsauhārdānurāgagarbhāvalokanālāpāmṛtair viśvam āpyāyayan, niratiśayasaundaryasauśīlyādiguṇagaṇāviṣkāreṇākrūramālākārādīn paramabhāgavatān kṛtvā, pāṇḍutanayayuddhaprotsāhanavyājena paramapuruṣārthalakṣaṇamokṣasādhanatayā vedāntoditaṃ svaviṣayaṃ jñānakarmānugṛhītaṃ bhaktiyogam avatārayām āsa / tatra pāṇḍavānāṃ kurūṇāṃ ca yuddhe prārabdhe sa bhagavān puruṣottamaḥ sarveśvareśvaro jagadupakṛtimartyaḥ āśritavātsalyavivaśaḥ pārthaṃ rathinam ātmānaṃ ca sārathiṃ sarvalokasākṣikaṃ cakāra / (BhGR_p9566)

śriyaḥ patiḥ, nikhila-heya-pratyanīka-kalyāṇa-ekatānaḥ, sva-itara-samasta-vastu-vilakṣaṇa-ananta-jñana-ānanda-eka-sva-rūpaḥ, svābhāvika-anavadhika-atiśaya-jñāna-bala-aiśvarya-vīrya-śakti-tejaḥ-prabhṛty-asaṃkhyeya-kalyāṇa-guṇa-gaṇa-mahā-udadhiḥ, sva-abhimata-anurūpa-eka-rūpa-acintya-divya-adbhuta-nitya-niravadya-niratiśaya-aujjvalya-saundarya-saugandhya-saukumārya-lāvaṇya-yauvana-ādy-ananta-guṇa-nidhi-divya-rūpaḥ, sva-ucita-vividha-vicitra-ananta-āścarya-nitya-niravadya-aparimita-divya-bhūṣaṇaḥ, sva-anurūpa-asaṃkhyeya-acintya-śakti-nitya-niravadya-niratiśaya-kalyāṇa-divya-āyudhaḥ, sva-abhimata-anurūpa-nitya-niravadya-sva-rūpa-rūpa-guṇa-vibhava-aiśvarya-śīla-ādy-anavadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇa-śrī-vallabhaḥ, sva-saṅkalpa-anuvidhāyi-sva-rūpa-sthiti-pravṛtti-bheda-aśeṣa-seṣatā-eka-rati-rūpa-nitya-niravadya-niratiśaya-jñāna-kriyā-aiśvarya-ādy-ananta-guṇa-gaṇa-aparimita-sūribhir anavarata-abhiṣṭuta-caraṇa-yugalaḥ, vāṅ-manasā-aparicchedya-sva-rūpa-sva-bhāvaḥ sva-ucita-vividha-vicitra-ananta-bhogya-bhoga-upakaraṇa-bhoga-sthāna-samṛddha-ananta-āścarya-ananta-mahā-vibhava-ananta-parimāṇa-nitya-niravadya-akṣara-parama-vyoma-nilayaḥ, vividha-vicitra-ananta-bhogya-bhoktṛ-varga-paripūrṇa-nikhila-jagad-udaya-vibhava-laya-līlaḥ, paraṃ brahma puruṣa-uttamo nārāyaṇaḥ, brahmā-ādi-sthāvara-antam akhilaṃ jagat sṛṣṭvā ,svena rūpeṇa avasthito brahmā-ādi-deva-manuṣyāṇāṃ dhyāna-ārādhana-ādy-agocaraḥ, apāra-kāruṇya-sauśīlya-vātsalya-audārya-mahā-udadhiḥ, svam eva rūpaṃ tat tat sajātīya-saṃsthānaṃ sva-sva-bhāvam ajahad eva kurvan teṣu teṣu lokeṣv avatīrya avatīrya tais tair ārādhitas tat tad iṣṭa-anurūpaṃ dharma-artha-kāma-mokṣa-ākhyaṃ phalaṃ prayacchan, bhū-bhāra-avatāraṇa-apadeśena asmad-ādīnām api samāśrayaṇīyatvāya avatīrya urvyāṃ sakala-manuja-nayana-viṣayatāṃ gataḥ, para-avara-nikhila-jana-mano-nayana-hāri-divya-ceṣṭitāni kurvan, pūtanā-śakaṭa-yamala-arjuna-ariṣṭa-pralamba-dhenuka-kāliya-keśi-kuvalaya-āpīḍa-cāṇūra-muṣṭika-tosala-kaṃsa-ādīn nihatya anavadhika-dayā-sauhārda-anurāga-garbha-avalokana-ālāpa-amṛtair viśvam āpyāyayan, niratiśaya-saundarya-sauśīlya-ādi-guṇa-gaṇa-āviṣkāreṇa akrūra-mālā-kāra-ādīn parama-bhāgavatān kṛtvā, pāṇḍu-tanaya-yuddha-protsāhana-vyājena parama-puruṣa-artha-lakṣaṇa-mokṣa-sādhanatayā vedānta-uditaṃ sva-viṣayaṃ jñāna-karma-anugṛhītaṃ bhakti-yogam avatārayām āsa / tatra pāṇḍavānāṃ kurūṇāṃ ca yuddhe prārabdhe sa bhagavān puruṣa-uttamaḥ sarva-īśvara-īśvaro jagad-upakṛti-martyaḥ āśrita-vātsalya-vivaśaḥ pārthaṃ rathinam ātmānaṃ ca sārathiṃ sarva-loka-sākṣikaṃ cakāra /

dhṛtarāṣṭra uvāca ---

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya || BhG_1.1

dharma-kṣetre kurukṣetre samavetā yuyutsavaḥ | māmakāḥ pāṇḍavāś ca eva kim akurvata sañjaya ||

evaṃ jñātvāpi sarvātmanāndho dhṛtarāṣṭraḥ suyodhanavijayabubhutsayā sañjayaṃ papraccha / (BhGR_p12237)

evaṃ jñātva āpi sarva-ātmana āndho dhṛtarāṣṭraḥ suyodhana-vijaya-bubhutsayā sañjayaṃ papraccha /

sañjaya uvāca ---

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā |
ācāryam upasaṃgamya rājā vacanam abravīt || BhG_1.2

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā | ācāryam upasaṃgamya rājā vacanam abravīt ||

paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm |
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || BhG_1.3

paśya etāṃ pāṇḍu-putrāṇām ācārya mahatīṃ camūm | vyūḍhāṃ drupada-putreṇa tava śiṣyeṇa dhīmatā ||

atra śūrā maheṣvāsā bhīmārjunasamā yudhi |
yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ || BhG_1.4

atra śūrā mahā-īṣvāsā bhīma-arjuna-samā yudhi | yuyudhāno virāṭaś ca drupadaś ca mahā-rathaḥ ||

dhṛṣṭaketuś cekitānaḥ kāśīrājaś ca vīryavān |
purujitkuntibhojaś ca śaibyaś ca narapuṅgavaḥ || BhG_1.5

dhṛṣṭaketuś cekitānaḥ kāśī-rājaś ca vīryavān | puru-jit-kunti-bhojaś ca śaibyaś ca nara-puṅ-gavaḥ ||

yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān |
saubhadro draupadeyāś ca sarva eva mahārathāḥ || BhG_1.6

yudhāmanyuś ca vikrānta uttama-ojāś ca vīryavān | saubhadro draupadeyāś ca sarva eva mahā-rathāḥ ||

asmākaṃ tu viśiṣṭā ye tān nibodha dvijottama |
nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi te || BhG_1.7

asmākaṃ tu viśiṣṭā ye tān nibodha dvi-ja-uttama | nāyakā mama sainyasya saṃjñā-arthaṃ tān bravīmi te ||

bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiñjayaḥ |
aśvatthāmā vikarṇaś ca saumadattis tathaiva ca || BhG_1.8

bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiñ-jayaḥ | aśvatthāmā vikarṇaś ca saumadattis tatha aiva ca ||

anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇās sarve yuddhaviśāradāḥ || BhG_1.9

anye ca bahavaḥ śūrā mad-arthe tyakta-jīvitāḥ | nānā-śastra-praharaṇās sarve yuddha-viśāra-dāḥ ||

aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam |
paryāptaṃ tv idam eteṣāṃ balaṃ bhīmābhirakṣitam || BhG_1.10

aparyāptaṃ tad asmākaṃ balaṃ bhīṣma-abhirakṣitam | paryāptaṃ tv idam eteṣāṃ balaṃ bhīma-abhirakṣitam ||

paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān |

ayaneṣu ca sarveṣu yathābhāgam avasthitāḥ |
bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi || BhG_1.11

ayaneṣu ca sarveṣu yathā-bhāgam avasthitāḥ | bhīṣmam eva abhirakṣantu bhavantaḥ sarva eva hi ||

duryodhanaḥ svayam eva bhīmābhirakṣitaṃ pāṇḍavānāṃ balam, ātmīyaṃ ca bhīṣmābhirakṣitaṃ balam avalokya, ātmavijaye tasya balasya paryāptatām ātmīyasya balasya tadvijaye cāparyāptatām ācāryāya nivedya antarviṣaṇṇo 'bhavat // (BhGR_1.2-11)

duryodhanaḥ svayam eva bhīma-abhirakṣitaṃ pāṇḍavānāṃ balam, ātmīyaṃ ca bhīṣma-abhirakṣitaṃ balam avalokya, ātma-vijaye tasya balasya paryāptatām ātmīyasya balasya tad-vijaye ca aparyāptatām ācāryāya nivedya antarviṣaṇṇo 'bhavat //

tasya saṃjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān || BhG_1.12

tasya saṃjanayan harṣaṃ kuru-vṛddhaḥ pitāmahaḥ | siṃha-nādaṃ vinadya uccaiḥ śaṅkhaṃ dadhmau pratāpavān ||

tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ |
sahasaivābhyahanyanta sa śabdas tumulo 'bhavat || BhG_1.13

tataḥ śaṅkhāś ca bheryaś ca paṇava-ānaka-go-mukhāḥ | sahasa aiva abhyahanyanta sa śabdas tumulo 'bhavat ||

tataḥ śvetair hayair yukte mahati syandane sthitau |
mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ || BhG_1.14

tataḥ śvetair hayair yukte mahati syandane sthitau | mādhavaḥ pāṇḍavaś ca eva divyau śaṅkhau pradadhmatuḥ ||

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ || BhG_1.15

pāñca-janyaṃ hṛṣī-keśo deva-dattaṃ dhanañjayaḥ | pauṇḍraṃ dadhmau mahā-śaṅkhaṃ bhīma-karmā vṛka-udaraḥ ||

anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau || BhG_1.16

ananta-vijayaṃ rājā kuntī-putro yudhiṣṭhiraḥ | nakulaḥ saha-devaś ca sughoṣa-maṇi-puṣpakau ||

kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ || BhG_1.17

kāśyaś ca parama-īṣvāsaḥ śikhaṇḍī ca mahā-rathaḥ | dhṛṣṭa-dyumno virāṭaś ca sātyakiś ca aparā-jitaḥ ||

drupado draupadeyāś ca sarvataḥ pṛthivīpate |
saubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak || BhG_1.18

drupado draupadeyāś ca sarvataḥ pṛthivī-pate | saubhadraś ca mahā-bāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak ||

tasya viṣādam ālakṣya bhīṣmas tasya harṣaṃ janayituṃ siṃhanādaṃ śaṅkhadhmānaṃ ca kṛtvā, śaṅkhabherīninādaiś ca vijayābhiśaṃsinaṃ ghoṣaṃ cākārayat // tataḥ -- taṃ ghoṣam ākarṇya sarveśvareśvaraḥ pārthasārathī rathī ca pāṇḍutanayas trailokyavijayopakaraṇabhūte mahati syandane sthitau (BhGR_p15134)

tasya viṣādam ālakṣya bhīṣmas tasya harṣaṃ janayituṃ siṃha-nādaṃ śaṅkha-dhmānaṃ ca kṛtvā, śaṅkha-bherī-ninādaiś ca vijaya-abhiśaṃsinaṃ ghoṣaṃ ca akārayat // tataḥ --- taṃ ghoṣam ākarṇya sarva-īśvara-īśvaraḥ pārtha-sārathī rathī ca pāṇḍu-tanayas trailokya-vijaya-upakaraṇa-bhūte mahati syandane sthitau

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat |
nabhaś ca pṛthivīṃ caiva tumulo 'py anunādayan || BhG_1.19

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat | nabhaś ca pṛthivīṃ ca eva tumulo 'py anunādayan ||

atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ |
pravṛtte śastrasaṃpāte dhanur udyamya pāṇḍavaḥ || BhG_1.20

atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapi-dhvajaḥ | pravṛtte śastra-saṃpāte dhanur udyamya pāṇḍavaḥ ||

hṛṣīkeśaṃ tadā vākyam idam āha mahīpate |
arjuna uvāca -- senayor ubhayor madhye rathaṃ sthāpaya me 'cyuta || BhG_1.21

hṛṣīkeśaṃ tadā vākyam idam āha mahīpate | senayor ubhayor madhye rathaṃ sthāpaya me 'cyuta ||

trailokyaṃ kampayantau śrīmatpāñcajanyadevadattau divyau śaṅkhau pradadhmatuḥ // (BhGR_p15940)

trailokyaṃ kampayantau śrīmat-pāñcajanya-deva-dattau divyau śaṅkhau pradadhmatuḥ //

tato yudhiṣṭhiro vṛkodarādayaś ca svakīyān śaṅkhān pṛthak pṛthak pradadhmuḥ / sa ghoṣo duryodhanapramukhānāṃ sarveṣām eva bhavatputrāṇāṃ hṛdayāni bibheda / "adyaiva naṣṭaṃ kurūṇāṃ balam" iti dhārtarāṣṭrā menire / evaṃ tadvijayābhikāṅkṣiṇe dhṛtarāṣṭrāya sañjayo 'kathayat // (BhGR_1.12-19)

tato yudhiṣṭhiro vṛka-udara-ādayaś ca svakīyān śaṅkhān pṛthak pṛthak pradadhmuḥ / sa ghoṣo duryodhana-pramukhānāṃ sarveṣām eva bhavat-putrāṇāṃ hṛdayāni bibheda / "adya eva naṣṭaṃ kurūṇāṃ balam" iti dhārtarāṣṭrā menire / evaṃ tad-vijaya-abhikāṅkṣiṇe dhṛtarāṣṭrāya sañjayo 'kathayat //

atha yuyutsūn avasthitān dhārtarāṣṭrān dṛṣṭvā laṅkādahanavānaradhvajaḥ pāṇḍutanayo (BhGR_p16364)

atha yuyutsūn avasthitān dhārtarāṣṭrān dṛṣṭvā laṅkā-dahana-vānara-dhvajaḥ pāṇḍu-tanayo

yāvad etān nirīkṣe 'haṃ yoddhukāmān avasthitān |
kair mayā saha yoddhavyam asmin raṇasamudyame || BhG_1.22

yāvad etān nirīkṣe 'haṃ yoddhu-kāmān avasthitān | kair mayā saha yoddhavyam asmin raṇa-samudyame ||

yotsyamānān avekṣe 'haṃ ya ete 'tra samāgatāḥ |
dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ || BhG_1.23

yotsyamānān avekṣe 'haṃ ya ete 'tra samāgatāḥ | dhārtarāṣṭrasya durbuddher yuddhe priya-cikīrṣavaḥ ||

sañjaya uvāca ---

evam ukto hṛṣīkeśo guḍākeśena bhārata |
senayor ubhayor madhye sthāpayitvā rathottamam || BhG_1.24

evam ukto hṛṣīkeśo guḍākeśena bhārata | senayor ubhayor madhye sthāpayitvā ratha-uttamam ||

bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām |
uvāca pārtha paśyaitān samavetān kurūn iti || BhG_1.25

bhīṣma-droṇa-pramukhataḥ sarveṣāṃ ca mahīkṣitām | uvāca pārtha paśya etān samavetān kurūn iti ||

tatrāpaśyat sthitān pārthaḥ pitQn atha pitāmahān | BhG_1.26ab

tatra apaśyat sthitān pārthaḥ pitQn atha pitāmahān |

jñānaśaktibalāiśvaryavīryatejasāṃ nidhiṃ svasaṅkalpakṛtajagadudayavibhavalayalīlaṃ hṛṣīkeśaṃ parāvaranikhilajanāntarabāhyakaraṇānāṃ sarvaprakāraniyamane 'vasthitam āśritavātsalyavivaśatayā svasārathye 'vasthitam, "yuyutsūn yathāvad avekṣituṃ tad īkṣanakṣame sthāne rathaṃ sthāpaya" ity acodayat // (BhGR_p17191)

jñāna-śakti-bala-aiśvarya-vīrya-tejasāṃ nidhiṃ sva-saṅkalpa-kṛta-jagad-udaya-vibhava-laya-līlaṃ hṛṣīkeśaṃ para-avara-nikhila-jana-antara-bāhya-karaṇānāṃ sarva-prakāra-niyamane 'vasthitam āśrita-vātsalya-vivaśatayā sva-sārathye 'vasthitam, "yuyutsūn yathāvad avekṣituṃ tad īkṣana-kṣame sthāne rathaṃ sthāpaya" ity acodayat //

ācāryān mātulān bhrātQn putrān pautrān sakhīṃs tathā || BhG_1.26cd

ācāryān mātulān bhrātQn putrān pautrān sakhīṃs tathā ||

śvaśurān suhṛdaś caiva senayor ubhayor api |
tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān || BhG_1.27

śvaśurān suhṛdaś ca eva senayor ubhayor api | tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān ||

kṛpayā parayāviṣṭo viṣīdann idam abravīt |
arjuna uvāca -- dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam || BhG_1.28

kṛpayā parayā āviṣṭo viṣīdann idam abravīt | dṛṣṭva īmaṃ sva-janaṃ kṛṣṇa yuyutsuṃ samupasthitam ||

sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati |
vepathuś ca śarīre me romaharṣaś ca jāyate || BhG_1.29

sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati | vepathuś ca śarīre me roma-harṣaś ca jāyate ||

gāṇḍīvaṃ sraṃsate hastāt tvak caiva paridahyate |
na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ || BhG_1.30

gāṇḍīvaṃ sraṃsate hastāt tvak ca eva paridahyate | na ca śaknomy avasthātuṃ bhramati iva ca me manaḥ ||

nimittāni ca paśyāmi viparītāni keśava |
na ca śreyo 'nupaśyāmi hatvā svajanam āhave || BhG_1.31

nimittāni ca paśyāmi viparītāni keśava | na ca śreyo 'nupaśyāmi hatvā sva-janam āhave ||

na kāṅkṣe vijayaṃ Kṛṣṇa na ca rājyaṃ sukhāni ca |
kiṃ no rājyena govinda kiṃ bhogair jīvitena vā || BhG_1.32

na kāṅkṣe vijayaṃ Kṛṣṇa na ca rājyaṃ sukhāni ca | kiṃ no rājyena govinda kiṃ bhogair jīvitena vā ||

yeṣām arthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca |
ta ime 'vasthitā yuddhe prāṇāṃs tyaktvā dhanāni ca || BhG_1.33

yeṣām arthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca | ta ime 'vasthitā yuddhe prāṇāṃs tyaktvā dhanāni ca ||

ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ syālāḥ saṃbandhinas tathā || BhG_1.34

ācāryāḥ pitaraḥ putrās tatha aiva ca pitāmahāḥ | mātulāḥ śvaśurāḥ pautrāḥ syālāḥ saṃbandhinas tathā ||

sa ca tena coditas tatkṣaṇād eva Bhīṣmaḍroṇādīnāṃ sarveṣām eva mahīkṣitāṃ paśyatāṃ yathācoditam akarot / īdṛśī bhavadīyānāṃ vijayasthitir iti cāvocat // (BhGR_1.20-25)

sa ca tena coditas tat-kṣaṇād eva Bhīṣma-ḍroṇa-ādīnāṃ sarveṣām eva mahīkṣitāṃ paśyatāṃ yathā-coditam akarot / īdṛśī bhavadīyānāṃ vijaya-sthitir iti ca avocat //

sa tu Pārtho mahāmanāḥ paramakāruṇiko dīrghabandhuḥ paramadhārmikaḥ sabhrātṛko (BhGR_p19026)

sa tu Pārtho mahā-manāḥ parama-kāruṇiko dīrgha-bandhuḥ parama-dhārmikaḥ sabhrātṛko

etān na hantum icchāmi ghnato 'pi madhusūdhana |
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte || BhG_1.35

etān na hantum icchāmi ghnato 'pi madhu-sūdhana | api trailokya-rājyasya hetoḥ kiṃ nu mahī-kṛte ||

nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana |
pāpam evāśrayed asmān hatvaitān ātatāyinaḥ || BhG_1.36

nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana | pāpam evā aśrayed asmān hatva aitān ātatāyinaḥ ||

tasmān nārhā vayaṃ hantuṃ dhārtarāṣṭrān sabāndhavān |
svajanaṃ hi katham hatvā sukhinaḥ syāma mādhava || BhG_1.37

tasmān na arhā vayaṃ hantuṃ dhārtarāṣṭrān sabāndhavān | sva-janaṃ hi katham hatvā sukhinaḥ syāma mādhava ||

yady apy ete na paśyanti lobhopahatacetasaḥ |
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam || BhG_1.38

yady apy ete na paśyanti lobha-upahata-cetasaḥ | kula-kṣaya-kṛtaṃ doṣaṃ mitra-drohe ca pātakam ||

kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum |
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhir ñanārdana || BhG_1.39

kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum | kula-kṣaya-kṛtaṃ doṣaṃ prapaśyadbhir ñanārdana ||

kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ |
dharme naṣṭe kulaṃ kṛtsnam adharmo 'bhibhavaty uta || BhG_1.40

kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ | dharme naṣṭe kulaṃ kṛtsnam adharmo 'bhibhavaty uta ||

adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ |
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ || BhG_1.41

adharma-abhibhavāt kṛṣṇa praduṣyanti kula-striyaḥ | strīṣu duṣṭāsu vārṣṇeya jāyate varṇa-saṅkaraḥ ||

saṅkaro narakāyaiva kulaghnānāṃ kulasya ca |
patanti pitaro hy eṣāṃ luptapiṇḍodakakriyāḥ || BhG_1.42

saṅkaro narakāya eva kula-ghnānāṃ kulasya ca | patanti pitaro hy eṣāṃ lupta-piṇḍa-udaka-kriyāḥ ||

doṣair etaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ |
utsādyante jātidharmāḥ kuladharmāś ca śāśvatāḥ || BhG_1.43

doṣair etaiḥ kula-ghnānāṃ varṇa-saṅkara-kārakaiḥ | utsādyante jāti-dharmāḥ kula-dharmāś ca śāśvatāḥ ||

utsannakuladharmāṇāṃ manuṣyāṇāṃ ñanārdana |
narake niyataṃ vāso bhavatīty anuśuśruma || BhG_1.44

utsanna-kula-dharmāṇāṃ manuṣyāṇāṃ ñanārdana | narake niyataṃ vāso bhavati ity anuśuśruma ||

aho bata mahat pāpaṃ kartuṃ vyavasitā vayam |
yad rājyasukhalābhena hantuṃ svajanam udyatāḥ || BhG_1.45

aho bata mahat pāpaṃ kartuṃ vyavasitā vayam | yad rājya-sukha-lābhena hantuṃ sva-janam udyatāḥ ||

yadi mām apratīkāram aśastraṃ śastrapāṇayaḥ |
dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet || BhG_1.46

yadi mām apratīkāram aśastraṃ śastra-pāṇayaḥ | dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet ||

bhavadbhir atighorair māraṇair jatugṛhadāhādibhir asakṛdvañcito 'pi paramapuruṣasahāyenātmanā haniṣya (BhGR_p20874)

bhavadbhir atighorair māraṇair jatu-gṛha-dāha-ādibhir asakṛd-vañcito 'pi parama-puruṣa-sahāyenā atmanā haniṣya-

sañjaya uvāca ---

evam uktvārjunaḥ saṃkhye rathopastha upāviśat |
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ || BhG_1.47

evam uktva ārjunaḥ saṃkhye ratha-upastha upāviśat | visṛjya saśaraṃ cāpaṃ śoka-saṃvigna-mānasaḥ ||

māṇān bhavadīyān vilokya bandhusnehena parayā kṛpayā dharmabhayena cātimātrasannasarvagātraḥ sarvathāhaṃ na yotsyāmīty uktvā bandhuviśleṣajanitaśokasaṃvignamānasaḥ saśaraṃ cāpaṃ visṛjya rathopastha upāviśat // (BhGR_p21205)

māṇān bhavadīyān vilokya bandhu-snehena parayā kṛpayā dharma-bhayena ca atimātra-sanna-sarva-gātraḥ sarvatha āhaṃ na yotsyāmi ity uktvā bandhu-viśleṣa-janita-śoka-saṃvigna-mānasaḥ saśaraṃ cāpaṃ visṛjya ratha-upastha upāviśat //

sañjaya uvāca ---

taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam |
viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ || BhG_2.1

taṃ tathā kṛpayā āviṣṭam aśru-pūrṇa-ākula-īkṣaṇam | viṣīdantam idaṃ vākyam uvāca madhu-sūdanaḥ ||

śrī-bhagavān uvāca ---

kutas tvā kaśmalam idaṃ viṣame samupasthitam |
anāryajuṣṭam asvargyam akīrtikaram arjuna || BhG_2.2

kutas tvā kaśmalam idaṃ viṣame samupasthitam | anārya-juṣṭam asvargyam akīrti-karam arjuna ||

mā klaibyaṃ gaccha kaunteya naitat tvayy upapadyate |
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa || BhG_2.3

mā klaibyaṃ gaccha kaunteya na etat tvayy upapadyate | kṣudraṃ hṛdaya-daurbalyaṃ tyaktva ūttiṣṭha paran-tapa ||

evam upaviṣṭe pārthe kuto 'yam asthāne samupasthitaḥ śoka ity ākṣipya tam imaṃ viṣamasthaṃ śokam avidvatsevitaṃ paralokavirodhinam akīrtikaram atikṣudraṃ hṛdayadaurbalyakṛtaṃ parityajya yuddhāyottiṣṭheti śrībhagavān uvāca // (BhGR_p21997)

evam upaviṣṭe pārthe kuto 'yam asthāne samupasthitaḥ śoka ity ākṣipya tam imaṃ viṣama-sthaṃ śokam avidvat-sevitaṃ para-loka-virodhinam akīrti-karam atikṣudraṃ hṛdaya-daurbalya-kṛtaṃ parityajya yuddhāya uttiṣṭha iti śrī-bhagavān uvāca //

arjuna uvāca ---

kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhusūdana |
iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana || BhG_2.4

kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhu-sūdana | iṣubhiḥ pratiyotsyāmi pūjā-arhāv ari-sūdana ||

gurūn ahatvā hi mahānubhāvān śreyaś cartuṃ bhaikṣam apīha loke |
hatvārthakāmāṃs tu gurūn ihaiva bhuñjīya bhogān rudhirapradigdhān || BhG_2.5

gurūn ahatvā hi mahā-anubhāvān śreyaś cartuṃ bhaikṣam api iha loke | hatva ārtha-kāmāṃs tu gurūn iha eva bhuñjīya bhogān rudhira-pradigdhān ||

punar api pārthaḥ snehakāruṇyadharmādharmabhayākulo bhagavaduktaṃ hitatamam ajānann idam uvāca -- bhīṣmadroṇādikān gurūn bahumantavyān katham ahaṃ haniṣyāmi? kathaṃtarāṃ bhogeṣv atimātrasaktān tān hatvā tair bhujyamānāṃs tān eva bhogān tadrudhireṇopasicya teṣv āsaneṣūpaviśya bhuñjīya? // (BhGR_2.4-5)

punar api pārthaḥ sneha-kāruṇya-dharma-adharma-bhaya-ākulo bhagavad-uktaṃ hitatamam ajānann idam uvāca --- bhīṣma-droṇa-ādikān gurūn bahu-mantavyān katham ahaṃ haniṣyāmi? kathaṃtarāṃ bhogeṣv atimātra-saktān tān hatvā tair bhujyamānāṃs tān eva bhogān tad-rudhireṇa upasicya teṣv āsaneṣu upaviśya bhuñjīya? //

na caitad vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ |
yān eva hatvā na jijīviṣāmas te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ || BhG_2.6

na ca etad vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ | yān eva hatvā na jijīviṣāmas te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ ||

kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvā dharmasaṃmūḍhacetāḥ |
yac chreyaḥ syān niścitaṃ brūhi tan me śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam || BhG_2.7

kārpaṇya-doṣa-upahata-sva-bhāvaḥ pṛcchāmi tvā dharma-saṃmūḍha-cetāḥ | yac chreyaḥ syān niścitaṃ brūhi tan me śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam ||

na hi prapaśyāmi mamāpanudyād yac chokam ucchoṣaṇam indriyāṇām |
avāpya bhūmāv asapatnam ṛddhaṃ rājyaṃ surāṇām api cādhipatyam || BhG_2.8

na hi prapaśyāmi mama apanudyād yac chokam ucchoṣaṇam indriyāṇām | avāpya bhūmāv asapatnam ṛddhaṃ rājyaṃ surāṇām api cā adhipatyam ||

evaṃ yuddham ārabhya nivṛttavyāpārān bhavato dhārtarāṣṭrāḥ prasahya hanyur iti cet, astu / tadvadhalabdhavijayād adharmyād asmākaṃ dharmādharmāv ajānadbhiḥ tair hananam eva garīya iti me pratibhātīty uktvā, yan mahyaṃ śreya iti niścitam, tac śaraṇāgatāya tava śiṣyāya me brūhīty atimātrakṛpaṇo bhagavatpādāv upasasāda // (BhGR_2.6-8)

evaṃ yuddham ārabhya nivṛtta-vyāpārān bhavato dhārtarāṣṭrāḥ prasahya hanyur iti cet, astu / tad-vadha-labdha-vijayād adharmyād asmākaṃ dharma-adharmāv ajānadbhiḥ tair hananam eva garīya iti me pratibhāti ity uktvā, yan mahyaṃ śreya iti niścitam, tac śaraṇā-gatāya tava śiṣyāya me brūhi ity atimātra-kṛpaṇo bhagavat-pādāv upasasāda //

sañjaya uvāca ---

evam uktvā hṛśīkeśaṃ guḍākeśaḥ parantapaḥ |
na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha || BhG_2.9

evam uktvā hṛśīkeśaṃ guḍākeśaḥ paran-tapaḥ | na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha ||

"evam asthāne samupasthitasnehakāruṇyābhyām aprakṛtiṃ gatam, kṣatriyāṇāṃ yuddhaṃ paramadharmam apy adharmaṃ manvānaṃ dharmabubhutsayā ca śaraṇāgataṃ pārtham uddiśya, ātmayāthātmyajñānena yuddhasya phalābhisandhirahitasyātmaprāptyupāyatājñānena ca vinā asya moho na śāmyati" iti matvā, bhagavatā paramapuruṣeṇa adhyātmaśāstrāvataraṇaṃ kṛtam / taduktam -- "asthānasnehakāruṇyadharmādharmadhiyākulam / pārthaṃ prapannam uddiśya śāstrāvataraṇaṃ kṛtam" // iti // BhGR_2.9 // (BhGR_p24071)

"evam asthāne samupasthita-sneha-kāruṇyābhyām aprakṛtiṃ gatam, kṣatriyāṇāṃ yuddhaṃ parama-dharmam apy adharmaṃ manvānaṃ dharma-bubhutsayā ca śaraṇā-gataṃ pārtham uddiśya, ātma-yāthātmya-jñānena yuddhasya phala-abhisandhi-rahitasyā atma-prāpty-upāyatā-jñānena ca vinā asya moho na śāmyati" iti matvā, bhagavatā parama-puruṣeṇa adhyātma-śāstra-avataraṇaṃ kṛtam / tad-uktam --- "asthāna-sneha-kāruṇya-dharma-adharma-dhiyā ākulam / pārthaṃ prapannam uddiśya śāstra-avataraṇaṃ kṛtam" // iti // BhGR_2.9 //

tam uvāca hṛśīkeśaḥ prahasann iva bhārata |
senayor ubhayor madhye sīdamānam idaṃ vacaḥ || BhG_2.10

tam uvāca hṛśīkeśaḥ prahasann iva bhārata | senayor ubhayor madhye sīdamānam idaṃ vacaḥ ||

evaṃ dehātmanor yāthātmyājñānanimittaśokāviṣṭam, dehātiriktātmajñānanimittaṃ ca dharmaṃ bhāṣamāṇam, parasparaviruddhaguṇānvitam, ubhayos senayor yuddhāyodyuktayor madhye akasmān nirudyogaṃ pārtham ālokya paramapuruṣaḥ prahasann ivedam uvāca -- parihāsavākyaṃ vadann iva ātmaparamātmayāthātmyatatprāptyupāyabhūtakarmayogajñānayogabhaktiyogagocaraṃ "na tv evāhaṃ jātu nāsam" ityārabhya "ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ" ityetadantaṃ vacanam uvācetyarthaḥ // (BhGR_2.10)

evaṃ deha-ātmanor yāthātmya-ajñāna-nimitta-śoka-āviṣṭam, deha-atirikta-ātma-jñāna-nimittaṃ ca dharmaṃ bhāṣamāṇam, paraspara-viruddha-guṇa-anvitam, ubhayos senayor yuddhāya udyuktayor madhye akasmān nirudyogaṃ pārtham ālokya parama-puruṣaḥ prahasann iva idam uvāca --- parihāsa-vākyaṃ vadann iva ātma-parama-ātma-yāthātmya-tat-prāpty-upāya-bhūta-karma-yoga-jñāna-yoga-bhakti-yoga-gocaraṃ "na tv eva ahaṃ jātu nā asam" ity-ārabhya "ahaṃ tvā sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ" ity-etad-antaṃ vacanam uvāca ity-arthaḥ //

śrī-bhagavān uvāca ---

aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase |
gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ || BhG_2.11

aśocyān anvaśocas tvaṃ prajñā-vādāṃś ca bhāṣase | gata-asūn a-gata-asūṃś ca na anuśocanti paṇḍitāḥ ||

aśocyān prati anuśocasi / "patanti pitaro hy eṣāṃ luptapiṇḍodakakriyāḥ" ityādikān dehātmasvabhāvaprajñānimittavādāṃś ca bhāṣase / dehātmasvabhāvajñānavatāṃ nātra kiṃcic chokanimittam asti / gatāsūn dehān agatāsūn; ātmanaś ca prati tatsvabhāvayāthātmyavido na śocanti / atas tvayi vipratiṣiddham idam upalabhyate, yad etān haniṣyāmīty anuśocanam, yac ca dehātiriktātmajñānakṛtaṃ dharmādharmabhāṣaṇam / ato dehasvabhāvaṃ ca na jānāsi, tadatiriktam ātmānaṃ ca nityam, tatprāptyupāyabhūtaṃ yuddhādikaṃ dharmaṃ ca / idaṃ ca yuddhaṃ phalābhisandhirahitam ātmayāthātmyāvāptyupāyabhūtam / ātmā hi na janmādhīnasadbhāvaḥ; na maraṇādhīnavināśaś ca, tasya janmamaraṇayor abhāvāt / ataḥ sa na śokasthānam / dehas tv acetanaḥ pariṇāmasvabhāvaḥ; tasyotpattivināśayogaḥ svābhāvika iti so 'pi na śokasthānam ityabhiprāyaḥ // (BhGR_2.11)

aśocyān prati anuśocasi / "patanti pitaro hy eṣāṃ lupta-piṇḍa-udaka-kriyāḥ" ity-ādikān deha-ātma-sva-bhāva-prajñā-nimitta-vādāṃś ca bhāṣase / deha-ātma-sva-bhāva-jñānavatāṃ na atra kiṃcic choka-nimittam asti / gata-asūn dehān a-gata-asūn; ātmanaś ca prati tat-sva-bhāva-yāthātmya-vido na śocanti / atas tvayi vipratiṣiddham idam upalabhyate, yad etān haniṣyāmi ity anuśocanam, yac ca deha-atirikta-ātma-jñāna-kṛtaṃ dharma-adharma-bhāṣaṇam / ato deha-sva-bhāvaṃ ca na jānāsi, tad-atiriktam ātmānaṃ ca nityam, tat-prāpty-upāya-bhūtaṃ yuddha-ādikaṃ dharmaṃ ca / idaṃ ca yuddhaṃ phala-abhisandhi-rahitam ātma-yāthātmya-avāpty-upāya-bhūtam / ātmā hi na janma-adhīna-sad-bhāvaḥ; na maraṇa-adhīna-vināśaś ca, tasya janma-maraṇayor abhāvāt / ataḥ sa na śoka-sthānam / dehas tv acetanaḥ pariṇāma-sva-bhāvaḥ; tasya utpatti-vināśa-yogaḥ svābhāvika iti so 'pi na śoka-sthānam ity-abhiprāyaḥ //

prathamaṃ tāvad ātmanāṃ svabhāvam śṛṇu -- (BhGR_p26358)

prathamaṃ tāvad ātmanāṃ sva-bhāvam śṛṇu ---

na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ |
na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param || BhG_2.12

na tv eva ahaṃ jātu nā asaṃ na tvaṃ na ime jana-adhipāḥ | na ca eva na bhaviṣyāmaḥ sarve vayam ataḥ param ||

ahaṃ sarveśvaras tāvat, ataḥ vartamānāt pūrvasmin anādau kāle, na nāsam -- api tv āsam / tvanmukhāś caite īśitavyāḥ kṣetrajñāḥ na nāsam; api tv āsan / ahaṃ ca yūyaṃ ca sarve vayam, ataḥ parasmin anante kāle, na caiva na bhaviṣyāmaḥ; api tu bhaviṣyāma eva / yathāhaṃ sarveśvaraḥ paramātmā nitya iti nātra saṃśayaḥ, tathaiva bhavantaḥ kṣetrajñā ātmāno 'pi nityā eveti mantavyāḥ // (BhGR_2.12)

ahaṃ sarva-īśvaras tāvat, ataḥ vartamānāt pūrvasmin anādau kāle, na nā asam --- api tv āsam / tvan-mukhāś ca ete īśitavyāḥ kṣetra-jñāḥ na nā asam; api tv āsan / ahaṃ ca yūyaṃ ca sarve vayam, ataḥ parasmin anante kāle, na ca eva na bhaviṣyāmaḥ; api tu bhaviṣyāma eva / yatha āhaṃ sarva-īśvaraḥ parama-ātmā nitya iti na atra saṃśayaḥ, tatha aiva bhavantaḥ kṣetra-jñā ātmāno 'pi nityā eva iti mantavyāḥ //

kiṃ ca guror advitīya-ātma-vijñānād eva brahma-ajñānasya sa-kāryasya vinaṣṭatvāc śiṣyaṃ praty upadeśo niṣprayojanaḥ / gurus taj-jñānaṃ ca kalpitam iti cet, śiṣya-taj-jñānayor api kalpitatvāt tad apy anivartakam / kalpitatve 'pi pūrva-virodhitvena nivartakam iti cet, tad acārya-jñāne 'pi samānam iti tad eva nivartakaṃ bhavati ity upadeśa-anarthakyam eva --- iti kṛtam asamīcīna-vādaiḥ //

evaṃ bhagavataḥ sarveśvarād atmanām, parasparaṃ ca, bhedaḥ pāramārthika iti bhagavataivoktam iti pratīyate; ajñānamohitaṃ prati tannivṛttaye pārmārthikanityatvopadeśasamaye aham, tvam, ime, sarve, vayam iti vyapadeśāt / aupacārikātmabhedavāde hi ātmabhedasyātāttvikatvena tattvopadeśasamaye bhedanirdeśo na saṃgacchate / bhagavaduktātmabhedaḥ svābhāvika iti śrutir apy āha, "nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān" iti / nityānāṃ bahūnāṃ cetanānāṃ ya eko nityaś cetanas san kāmān vidadhātītyarthaḥ / ajñānakṛtabhedadṛṣṭivāde tu paramapuruṣasya paramārthadṛṣter nirviśeṣakūṭasthanityacaitanyātmayāthātmyasākṣātkārān nivṛttājñānatatkāryatayā ajñānakṛtabhedadarśanaṃ tanmūlopadeśādivyavahārāś ca na saṃgacchante / atha paramapuruṣasyādhigatādvaitajñānasya bādhitānuvṛttirūpam idaṃ bhedajñānaṃ dagdhapaṭādivan na bandhakam ity ucyate -- naitad upapadyate; marīcikājalajñānādikaṃ hi bādhitam anuvartamānaṃ na jalāharaṇādipravṛttihetuḥ / evam atrāpy advaitajñānena bādhitaṃ bhedajñānam anuvartamānam api mithyārthaviṣayatvaniścayān nopadeśādipravṛttihetur bhavati / na ceśvarasya pūrvam ajñasya śāstrādhigatatattvajñānatayā bādhitānuvṛttiḥ śakyate vaktum; "yaḥ sarvajñaḥ sarvavit", "parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca", "vedāhaṃ samatītāni vartamānāni cārjuna / bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana" iti śrutismṛtivirodhāt / kiṃ ca paramapuruṣaś ca idānīṃtanaguruparamparā ca, advitīyātmasvarūpaniścaye sati anuvartamāne 'pi bhedajñāne, svaniścayānurūpam advitīyātmajñānaṃ kasmā upadiśatīti vaktavyam // pratibimbavatpratīyamānebhyo 'rjunādibhya iti cet -- naitad upapadyate; na hy anunmattaḥ ko 'pi maṇikṛpāṇadarpaṇādiṣu pratīyamāneṣu svātmapratibimbeṣu, teṣāṃ svātmano 'nanyatvaṃ jānan, tebhyaḥ kim apy upadiśati / bādhitānuvṛttir api tair na śakyate vaktum; bādhakenādvitīyātmajñānenātmavyatiriktabhedajñānakāraṇasyānāder vinaṣṭatvāt / dvicandrajñānādau tu candraikatvajñānena pāramārthikatimirādidoṣasya dvicandrajñānahetor avinaṣṭatvād bādhitānuvṛttir yuktā; anuvartamānam api prabalapramāṇabādhitatvenā-kiṃcitkaram / iha tu bhedajñānasya saviṣayasya sakāraṇasyā-pāramārthikatvena vastuyāthātmyajñānavinaṣṭatvān na kathañcid api bādhitānuvṛttiḥ saṃbhavati / ataḥ sarveśvarasyedānīṃtanaguruparamparāyāś ca tattvajñānam asti cet, bhedadarśanatatkāryopadeśādyasaṃbhavaḥ / nāsti cet, ajñānasya taddhetoḥ sthitatvenājñatvād eva sutarām upadeśo na saṃbhavati // (BhGR_p27002)

evaṃ bhagavataḥ sarva-īśvarād atmanām, parasparaṃ ca, bhedaḥ pāramārthika iti bhagavata aiva uktam iti pratīyate; ajñāna-mohitaṃ prati tan-nivṛttaye pārmārthika-nityatva-upadeśa-samaye aham, tvam, ime, sarve, vayam iti vyapadeśāt / aupacārika-ātma-bheda-vāde hi ātma-bhedasya atāttvikatvena tattva-upadeśa-samaye bheda-nirdeśo na saṃgacchate / bhagavad-ukta-ātma-bhedaḥ svābhāvika iti śrutir apy āha, "nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān" iti / nityānāṃ bahūnāṃ cetanānāṃ ya eko nityaś cetanas san kāmān vidadhāti ity-arthaḥ / ajñāna-kṛta-bheda-dṛṣṭi-vāde tu parama-puruṣasya parama-artha-dṛṣter nirviśeṣa-kūṭa-stha-nitya-caitanya-ātma-yāthātmya-sākṣātkārān nivṛtta-ajñāna-tat-kāryatayā ajñāna-kṛta-bheda-darśanaṃ tan-mūla-upadeśa-ādi-vyavahārāś ca na saṃgacchante / atha parama-puruṣasya adhigata-advaita-jñānasya bādhita-anuvṛtti-rūpam idaṃ bheda-jñānaṃ dagdha-paṭa-ādivan na bandhakam ity ucyate --- na etad upapadyate; marīcikā-jala-jñāna-ādikaṃ hi bādhitam anuvartamānaṃ na jalā-haraṇa-ādi-pravṛtti-hetuḥ / evam atra apy advaita-jñānena bādhitaṃ bheda-jñānam anuvartamānam api mithyā-artha-viṣayatva-niścayān na upadeśa-ādi-pravṛtti-hetur bhavati / na cā iśvarasya pūrvam ajñasya śāstra-adhigata-tattva-jñānatayā bādhita-anuvṛttiḥ śakyate vaktum; "yaḥ sarva-jñaḥ sarva-vit", "para āsya śaktir vividha aiva śrūyate svābhāvikī jñāna-bala-kriyā ca", "veda ahaṃ samatītāni vartamānāni ca arjuna / bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana" iti śruti-smṛti-virodhāt / kiṃ ca parama-puruṣaś ca idānīṃtana-guru-paramparā ca, advitīya-ātma-sva-rūpa-niścaye sati anuvartamāne 'pi bheda-jñāne, sva-niścaya-anurūpam advitīya-ātma-jñānaṃ kasmā upadiśati iti vaktavyam // pratibimbavat-pratīyamānebhyo 'rjuna-ādibhya iti cet --- na etad upapadyate; na hy anunmattaḥ ko 'pi maṇi-kṛpāṇa-darpaṇa-ādiṣu pratīyamāneṣu sva-ātma-pratibimbeṣu, teṣāṃ sva-ātmano 'nanyatvaṃ jānan, tebhyaḥ kim apy upadiśati / bādhita-anuvṛttir api tair na śakyate vaktum; bādhakena advitīya-ātma-jñānenā atma-vyatirikta-bheda-jñāna-kāraṇasya anāder vinaṣṭatvāt / dvi-candra-jñāna-ādau tu candra-ekatva-jñānena pāramārthika-timira-ādi-doṣasya dvi-candra-jñāna-hetor avinaṣṭatvād bādhita-anuvṛttir yuktā; anuvartamānam api prabala-pramāṇa-bādhitatvena a-kiṃcit-karam / iha tu bheda-jñānasya sa-viṣayasya sa-kāraṇasya a-pāramārthikatvena vastu-yāthātmya-jñāna-vinaṣṭatvān na kathañcid api bādhita-anuvṛttiḥ saṃbhavati / ataḥ sarva-īśvarasya idānīṃtana-guru-paramparāyāś ca tattva-jñānam asti cet, bheda-darśana-tat-kārya-upadeśa-ādy-asaṃbhavaḥ / na asti cet, a-jñānasya tad-dhetoḥ sthitatvena ajñatvād eva sutarām upadeśo na saṃbhavati //

kiṃ ca guror advitīyātmavijñānād eva brahmājñānasya sakāryasya vinaṣṭatvāc śiṣyaṃ praty upadeśo niṣprayojanaḥ / gurus tajjñānaṃ ca kalpitam iti cet, śiṣyatajjñānayor api kalpitatvāt tad apy anivartakam / kalpitatve 'pi pūrvavirodhitvena nivartakam iti cet, tad acāryajñāne 'pi samānam iti tad eva nivartakaṃ bhavatīty upadeśānarthakyam eva -- iti kṛtam asamīcīnavādaiḥ // (BhGR_2.12)

ahaṃ sarva-īśvaras tāvat, ataḥ vartamānāt pūrvasmin anādau kāle, na nā asam --- api tv āsam / tvan-mukhāś ca ete īśitavyāḥ kṣetra-jñāḥ na nā asam; api tv āsan / ahaṃ ca yūyaṃ ca sarve vayam, ataḥ parasmin anante kāle, na ca eva na bhaviṣyāmaḥ; api tu bhaviṣyāma eva / yatha āhaṃ sarva-īśvaraḥ parama-ātmā nitya iti na atra saṃśayaḥ, tatha aiva bhavantaḥ kṣetra-jñā ātmāno 'pi nityā eva iti mantavyāḥ //

kiṃ ca guror advitīya-ātma-vijñānād eva brahma-ajñānasya sa-kāryasya vinaṣṭatvāc śiṣyaṃ praty upadeśo niṣprayojanaḥ / gurus taj-jñānaṃ ca kalpitam iti cet, śiṣya-taj-jñānayor api kalpitatvāt tad apy anivartakam / kalpitatve 'pi pūrva-virodhitvena nivartakam iti cet, tad acārya-jñāne 'pi samānam iti tad eva nivartakaṃ bhavati ity upadeśa-anarthakyam eva --- iti kṛtam asamīcīna-vādaiḥ //

dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā |
tathā dehāntaraprāptir dhīras tatra na muhyati || BhG_2.13

dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā | tathā deha-antara-prāptir dhīras tatra na muhyati ||

ekasmin dehe vartamānasya dehinaḥ kaumārāvasthāṃ vihāya yauvanādyavasthāprāptau ātmanaḥ sthiratvabuddhyā yathā ātmā naṣṭa iti na śocati, dehād dehāntaraprāptāv api tathaiva sthira ātmeti buddhimān na śocati / ata ātmanāṃ nityatvād ātmano na śokasthānam // (BhGR_2.13)

ekasmin dehe vartamānasya dehinaḥ kaumāra-avasthāṃ vihāya yauvana-ādy-avasthā-prāptau ātmanaḥ sthiratva-buddhyā yathā ātmā naṣṭa iti na śocati, dehād deha-antara-prāptāv api tatha aiva sthira ātma īti buddhimān na śocati / ata ātmanāṃ nityatvād ātmano na śoka-sthānam //

etāvad atra kartavyam -- ātmanāṃ nityānām evānādikarmavaśyatayā tattatkarmocitadehasaṃsṛṣṭānāṃ tair eva dehair bandhanivṛttaye śāstrīyaṃ svavarṇocitaṃ yuddhādikam anabhisaṃhitaphalaṃ karma kurvatām avarjanīyatayā indriyair indriyārthasparśāḥ śītoṣṇādiprayuktasukhaduḥkhadā bhavanti, te tu yāvacchāstrīyakarmasamāpti kṣantavyā iti / imam artham anantaram evāha -- (BhGR_p30458)

etāvad atra kartavyam --- ātmanāṃ nityānām eva anādi-karma-vaśyatayā tat-tat-karma-ucita-deha-saṃsṛṣṭānāṃ tair eva dehair bandha-nivṛttaye śāstrīyaṃ sva-varṇa-ucitaṃ yuddha-ādikam anabhisaṃhita-phalaṃ karma kurvatām avarjanīyatayā indriyair indriya-artha-sparśāḥ śīta-uṣṇa-ādi-prayukta-sukha-duḥkha-dā bhavanti, te tu yāvac-chāstrīya-karma-samāpti kṣantavyā iti / imam artham anantaram evā aha ---

mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadāḥ |
āgamāpāyino 'nityās tāṃs titikṣasva bhārata || BhG_2.14

mātrā-sparśās tu kaunteya śīta-uṣṇa-sukha-duḥkha-dāḥ | āgama-apāyino 'nityās tāṃs titikṣasva bhārata ||

śabdasparśarūparasagandhāḥ sāśrayāḥ tanmātrākāryatvān mātrā ity ucyante / śrotrādibhis teṣāṃ sparśāḥ śītoṣṇamṛduparuṣādirūpasukhaduḥkhadāḥ bhavanti / śītoṣṇaśabdaḥ pradarśanārthaḥ / tān dhairyeṇa yāvadyuddhādiśāstrīyakarmasamāpti titikṣasva / te cāgamāpāyitvād dhairyavatām kṣantuṃ yogyāḥ / anityāś ca te / bandhahetubhūtakarmanāśe sati āgamāpāyitvenāpi na vartante ityarthaḥ // (BhGR_2.14)

śabda-sparśa-rūpa-rasa-gandhāḥ sa-āśrayāḥ tanmātrā-kāryatvān mātrā ity ucyante / śrotra-ādibhis teṣāṃ sparśāḥ śīta-uṣṇa-mṛdu-paruṣa-ādi-rūpa-sukha-duḥkha-dāḥ bhavanti / śīta-uṣṇa-śabdaḥ pradarśana-arthaḥ / tān dhairyeṇa yāvad-yuddha-ādi-śāstrīya-karma-samāpti titikṣasva / te cā agama-apāyitvād dhairyavatām kṣantuṃ yogyāḥ / anityāś ca te / bandha-hetu-bhūta-karma-nāśe sati āgama-apāyitvena api na vartante ity-arthaḥ //

tatkṣamā kimarthety atrāha -- (BhGR_p31462)

tat-kṣamā kim-artha īty atrā aha ---

yaṃ hi na vyathayanty ete puruṣaṃ puruṣarṣabha |
samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate || BhG_2.15

yaṃ hi na vyathayanty ete puruṣaṃ puruṣa-rṣabha | sama-duḥkha-sukhaṃ dhīraṃ so 'mṛtatvāya kalpate ||

yaṃ puruṣaṃ dhairyayuktam avarjanīyaduḥkhaṃ sukhavan manyamānam, amṛtatvasādhanatayā svavarṇocitaṃ yuddhādikarma anabhisaṃhitaphalaṃ kurvāṇaṃ tadantargatāḥ śastrapātādimṛdukrūrasparśāḥ na vyathayanti; sa evāmṛtatvaṃ sādhayati / na tvādṛśo duḥkhāsahiṣṇur ityarthaḥ / ātmanāṃ nityatvād etāvad atra kartavyam ityarthaḥ // (BhGR_2.15)

yaṃ puruṣaṃ dhairya-yuktam avarjanīya-duḥkhaṃ sukhavan manyamānam, amṛtatva-sādhanatayā sva-varṇa-ucitaṃ yuddha-ādi-karma anabhisaṃhita-phalaṃ kurvāṇaṃ tad-antargatāḥ śastra-pāta-ādi-mṛdu-krūra-sparśāḥ na vyathayanti; sa eva amṛtatvaṃ sādhayati / na tva-ādṛśo duḥkha-asahiṣṇur ity-arthaḥ / ātmanāṃ nityatvād etāvad atra kartavyam ity-arthaḥ //

yat tu ātmanāṃ nityatvaṃ dehānāṃ svābhāvikaṃ nāśitvaṃ ca śokānimittam uktam, "gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ" iti, tad upapādayitum ārabhate -- (BhGR_p32037)

yat tu ātmanāṃ nityatvaṃ dehānāṃ svābhāvikaṃ nāśitvaṃ ca śoka-animittam uktam, "gata-asūn agata-asūṃś ca na anuśocanti paṇḍitāḥ" iti, tad upapādayitum ārabhate ---

nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
ubhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ || BhG_2.16

na asato vidyate bhāvo na abhāvo vidyate sataḥ | ubhayor api dṛṣṭo 'ntas tv anayos tattva-darśibhiḥ ||

asataḥ dehasya sadbhāvo na vidyate / sataś cātmano nāsadbhāvaḥ / ubhayoḥ -- dehātmanor upalabhyamānayor yathopalabdhi tattvadarśibhir anto dṛṣṭaḥ -- nirṇayāntatvān nirūpaṇasya nirṇaya iha antaśabdenocyate / dehasyācidvastuno 'sattvam eva svarūpam; ātmanaś cetanasya sattvam eva svarūpam iti nirṇayo dṛṣṭa ityarthaḥ / vināśasvabhāvo hy asattvam / avināśasvabhāvaś ca sattvam / yathā uktaṃ bhagavatā parāśareṇa, "tasmān na vijñānam ṛte 'sti kiṃcit kvacit kadācid dvija vastujātam", "sadbhāva evaṃ bhavato mayokto jñānaṃ yathā satyam asatyam anyat", "anāśī paramārthaś ca prājñair abhyupagamyate / tat tu nāśi na saṃdeho nāśidravyopapāditam", "yat tu kālāntareṇāpi nānyasaṃjñām upaiti vai / pariṇāmādisaṃbhūtāṃ tad vastu nṛpa tac ca kim" iti / atrāpi "antavanta ime dehāḥ", "avināśi tu tad viddhi" iti hy ucyate / tad eva sattvāsattvavyapadeśahetur iti gamyate // (BhGR_p32372)

asataḥ dehasya sad-bhāvo na vidyate / sataś cā atmano na asad-bhāvaḥ / ubhayoḥ --- deha-ātmanor upalabhyamānayor yathā-upalabdhi tattva-darśibhir anto dṛṣṭaḥ --- nirṇaya-antatvān nirūpaṇasya nirṇaya iha anta-śabdena ucyate / dehasya acid-vastuno 'sattvam eva sva-rūpam; ātmanaś cetanasya sattvam eva sva-rūpam iti nirṇayo dṛṣṭa ity-arthaḥ / vināśa-sva-bhāvo hy asattvam / avināśa-sva-bhāvaś ca sattvam / yathā uktaṃ bhagavatā parāśareṇa, "tasmān na vijñānam ṛte 'sti kiṃ-cit kva-cit kadā-cid dvi-ja vastu-jātam", "sad-bhāva evaṃ bhavato maya ūkto jñānaṃ yathā satyam asatyam anyat", "anāśī parama-arthaś ca prājñair abhyupagamyate / tat tu nāśi na saṃdeho nāśi-dravya-upapāditam", "yat tu kāla-antareṇa api na anya-saṃjñām upaiti vai / pariṇāma-ādi-saṃbhūtāṃ tad vastu nṛ-pa tac ca kim" iti / atra api "antavanta ime dehāḥ", "avināśi tu tad viddhi" iti hy ucyate / tad eva sattva-asattva-vyapadeśa-hetur iti gamyate //

atra tu satkāryavādasyāprastutatvān na tatparo 'yaṃ ślokaḥ; dehātmasvabhāvājñānamohitasya tanmohaśāntaye hy ubhayor nāśitvānāśitvarūpasvabhāvaviveka eva vaktavyaḥ / sa eva "gatāsūn agatāsūn" iti ca prastutaḥ / sa eva ca, "avināśi tu tad viddhi", "antavanta ime dehāḥ" iti anantaram upapādyate / ato yathā ukta evārthaḥ // (BhGR_2.16)

atra tu sat-kārya-vādasya aprastutatvān na tat-paro 'yaṃ ślokaḥ; deha-ātma-sva-bhāva-ajñāna-mohitasya tan-moha-śāntaye hy ubhayor nāśitva-anāśitva-rūpa-sva-bhāva-viveka eva vaktavyaḥ / sa eva "gata-asūn agata-asūn" iti ca prastutaḥ / sa eva ca, "avināśi tu tad viddhi", "antavanta ime dehāḥ" iti anantaram upapādyate / ato yathā ukta eva arthaḥ //

ātmanas tv avināśitvaṃ katham avagamyata ity atrāha -- (BhGR_p33672)

ātmanas tv avināśitvaṃ katham avagamyata ity atrā aha ---

avināśi tu tad viddhi yena sarvam idaṃ tatam |
vināśam avyayasyāsya na kaścit kartum arhati || BhG_2.17*

avināśi tu tad viddhi yena sarvam idaṃ tatam | vināśam avyayasya asya na kaś-cit kartum arhati ||

tad atmatattvam avināśīti viddhi, yena ātmatattvena cetanena tadvyatiriktam idam acetanatattvaṃ sarvaṃ tataṃ vyāptam / vyāpakatvena niratiśayasūkṣmatvād ātmano vināśānarhasya tadvyatirikto na kaścit padārtho vināśam kartum arhati, tadvyāpyatayā tasmāt sthūlatvāt / nāśakaṃ hi śastrajalāgnivāyvādikaṃ nāśyaṃ vyāpya śithilīkaroti / mudrādayo 'pi hi vegavat saṃyogena vāyum utpādya taddvāreṇa nāśayanti / ata ātmatattvam avināśi // (BhGR_2.17)

tad atma-tattvam avināśi iti viddhi, yena ātma-tattvena cetanena tad-vyatiriktam idam acetana-tattvaṃ sarvaṃ tataṃ vyāptam / vyāpakatvena niratiśaya-sūkṣmatvād ātmano vināśa-anarhasya tad-vyatirikto na kaś-cit pada-artho vināśam kartum arhati, tad-vyāpyatayā tasmāt sthūlatvāt / nāśakaṃ hi śastra-jala-agni-vāyv-ādikaṃ nāśyaṃ vyāpya śithilī-karoti / mudrā-ādayo 'pi hi vegavat saṃyogena vāyum utpādya tad-dvāreṇa nāśayanti / ata ātma-tattvam avināśi //

dehānāṃ tu vināśitvam eva svabhāva ityāha -- (BhGR_p34376)

dehānāṃ tu vināśitvam eva sva-bhāva ity-āha ---

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ |
anāśino 'prameyasya tasmād yudhyasva bhārata || BhG_2.18

antavanta ime dehā nityasya uktāḥ śarīriṇaḥ | anāśino 'prameyasya tasmād yudhyasva bhārata ||

"diha upacaye" ityupacayarūpā ime dehā antavantaḥ vināśasvabhāvāḥ / upacayātmakā hi ghaṭādayo 'ntavanto dṛṣṭāḥ / nityasya śarīriṇaḥ karmaphalabhogārthatayā bhūtasaṃghātarūpā dehāḥ, "puṇyaḥ puṇyena" ityādiśāstrair uktāḥ karmāvasānavināśinaḥ / ātmā tv avināśī; kutaḥ ? aprameyatvāt / na hy ātmā prameyatayopalabhyate, api tu pramātṛtayā / tathā ca vakṣyate, "etad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ" iti / na cānekopacayātmaka ātmopalabhayate, sarvatra dehe "aham idaṃ jānāmi" iti dehasya cānyasya ca pramātṛtayaikarūpeṇopalabdheḥ / na ca dehāder iva pradeśabhede pramātur ākārabheda upalabhyate / ata ekarūpatvena anupacayātmakatvāt pramātṛtvād vyāpakatvāc ca ātmā nityaḥ / dehas tu upacayātmakatvāt, śarīriṇaḥ karmaphalabhogārthatvāt, (BhGR_p34591)

"diha upacaye" ity-upacaya-rūpā ime dehā antavantaḥ vināśa-sva-bhāvāḥ / upacaya-ātmakā hi ghaṭa-ādayo 'ntavanto dṛṣṭāḥ / nityasya śarīriṇaḥ karma-phala-bhoga-arthatayā bhūta-saṃghāta-rūpā dehāḥ, "puṇyaḥ puṇyena" ity-ādi-śāstrair uktāḥ karma-avasāna-vināśinaḥ / ātmā tv avināśī; kutaḥ ? aprameyatvāt / na hy ātmā prameyataya ūpalabhyate, api tu pramātṛtayā / tathā ca vakṣyate, "etad yo vetti taṃ prāhuḥ kṣetra-jña iti tad-vidaḥ" iti / na ca aneka-upacaya-ātmaka ātma upalabhayate, sarvatra dehe "aham idaṃ jānāmi" iti dehasya ca anyasya ca pramātṛtaya aika-rūpeṇa upalabdheḥ / na ca deha-āder iva pradeśa-bhede pramātur ākāra-bheda upalabhyate / ata eka-rūpatvena anupacaya-ātmakatvāt pramātṛtvād vyāpakatvāc ca ātmā nityaḥ / dehas tu upacaya-ātmakatvāt, śarīriṇaḥ karma-phala-bhoga-arthatvāt,

anekarūpatvāt, vyāpyatvāc ca vināśī / tasmād dehasya vināśasvabhāvatvād atmano nityatvāc ca ubhayāv api na śokasthānam iti, śastrapātādipuruṣasparśān avarjanīyān svagatān anyagatāṃś ca ghairyeṇa soḍhvā amṛtatvaprāptaye anabhisaṃhitaphalaṃ yuddhākhyaṃ karmārabhasva // (BhGR_2.18)

aneka-rūpatvāt, vyāpyatvāc ca vināśī / tasmād dehasya vināśa-sva-bhāvatvād atmano nityatvāc ca ubhayāv api na śoka-sthānam iti, śastra-pāta-ādi-puruṣa-sparśān avarjanīyān sva-gatān anya-gatāṃś ca ghairyeṇa soḍhvā amṛtatva-prāptaye anabhisaṃhita-phalaṃ yuddha-ākhyaṃ karmā arabhasva //

ya enaṃ vetti hantāraṃ yaś cainan manyate hatam |
ubhau tau na vijānīto nāyaṃ hanti na hanyate || BhG_2.19

ya enaṃ vetti hantāraṃ yaś ca enan manyate hatam | ubhau tau na vijānīto na ayaṃ hanti na hanyate ||

enam -- uktasvabhāvam ātmānaṃ prati, hantāraṃ hananahetuṃ kam api yo manyate; yaś cainaṃ kenāpi hetunā hataṃ manyate; tāv ubhau na vijānītaḥ, uktair hetubhir asya nityatvād eva enam ayaṃ na hanti asyāyaṃ hananahetur na bhavati / ata eva cāyam ātmā na hanyate / hantidhātur apy ātmakarmakaḥ śarīraviyogakaraṇavācī / "na hiṃsyāt sarvā bhūtāni", "brāhmaṇo na hantavyaḥ" ityādīny api (BhGR_p35852)

enam --- ukta-sva-bhāvam ātmānaṃ prati, hantāraṃ hanana-hetuṃ kam api yo manyate; yaś ca enaṃ kena api hetunā hataṃ manyate; tāv ubhau na vijānītaḥ, uktair hetubhir asya nityatvād eva enam ayaṃ na hanti asya ayaṃ hanana-hetur na bhavati / ata eva ca ayam ātmā na hanyate / hanti-dhātur apy ātma-karmakaḥ śarīra-viyoga-karaṇa-vācī / "na hiṃsyāt sarvā bhūtāni", "brāhmaṇo na hantavyaḥ" ity-ādīny api

śāstrāṇi avihitaśarīraviyogakaraṇaviṣayāṇi // (BhGR_2.19)

śāstrāṇi avihita-śarīra-viyoga-karaṇa-viṣayāṇi //

na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ |
ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre || BhG_2.20

na jāyate mriyate vā kadā-cin na ayaṃ bhūtvā bhavitā vā na bhūyaḥ | ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre ||

uktair eva hetubhir nityatvenāpariṇāmitvād ātmano jananamaraṇādayaḥ sarva evācetanadehadharmā na santīty ucyate / tatra jāyate, mriyate iti vartamānatayā sarveṣu deheṣu sarvair anubhūyamāne jananamaraṇe kadācid apy ātmānaṃ na spṛśataḥ / nāyaṃ bhūtvā bhavitā vā na bhūyaḥ -- ayaṃ kalpādau bhūtvā (BhGR_p36527)

uktair eva hetubhir nityatvena apariṇāmitvād ātmano janana-maraṇa-ādayaḥ sarva eva acetana-deha-dharmā na santi ity ucyate / tatra jāyate, mriyate iti vartamānatayā sarveṣu deheṣu sarvair anubhūyamāne janana-maraṇe kadā-cid apy ātmānaṃ na spṛśataḥ / na ayaṃ bhūtvā bhavitā vā na bhūyaḥ --- ayaṃ kalpa-ādau bhūtvā

bhūyaḥ kalpānte ca na na bhavitā; keṣucit prajāpatiprabhṛtideheṣv āgamenopalabhyamānaṃ kalpādau jananaṃ kalpānte ca maraṇam ātmānaṃ na spṛśatītyarthaḥ / ataḥ sarvadehagata ātmā ajaḥ, ata eva nityaḥ / śāśvataḥ -- prakṛtivadaviśadasatatapariṇāmair api nānvīyate, purāṇaḥ -- purāpi navaḥ; (BhGR_p36863)

bhūyaḥ kalpa-ante ca na na bhavitā; keṣu-cit prajā-pati-prabhṛti-deheṣv āgamena upalabhyamānaṃ kalpa-ādau jananaṃ kalpa-ante ca maraṇam ātmānaṃ na spṛśati ity-arthaḥ / ataḥ sarva-deha-gata ātmā ajaḥ, ata eva nityaḥ / śāśvataḥ --- prakṛtivad-aviśada-satata-pariṇāmair api na anvīyate, purāṇaḥ --- pura āpi navaḥ;

sarvadā apūrvavad anubhāvya ityarthaḥ / ataḥ śarīre hanyamāne na hanyate 'yam ātmā // (BhGR_2.20)

sarvadā apūrvavad anubhāvya ity-arthaḥ / ataḥ śarīre hanyamāne na hanyate 'yam ātmā //

vedāvināśinaṃ nityaṃ ya enam ajam avyayam |
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam || BhG_2.21

veda-avināśinaṃ nityaṃ ya enam ajam avyayam | kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ||

evam avināśitvenājatvena vyayānarhatvena ca nityam enam ātmānaṃ yaḥ puruṣo veda, sa puruṣo devamanuṣyatiryaksthāvaraśarīrāvasthiteṣv ātmasu kam apy ātmānaṃ kathaṃ ghātayati ? kaṃ vā kathaṃ hanti / kathaṃ nāśayati; kathaṃ vā tatprayojako bhavatītyarthaḥ / etān ātmano ghātayāmi hanmīty anuśocanam ātmasvarūpayāthātmyājñānamūlam evetyabhiprāyaḥ // (BhGR_2.21)

evam avināśitvena ajatvena vyaya-anarhatvena ca nityam enam ātmānaṃ yaḥ puruṣo veda, sa puruṣo deva-manuṣya-tiryak-sthāvara-śarīra-avasthiteṣv ātmasu kam apy ātmānaṃ kathaṃ ghātayati ? kaṃ vā kathaṃ hanti / kathaṃ nāśayati; kathaṃ vā tat-prayojako bhavati ity-arthaḥ / etān ātmano ghātayāmi hanmi ity anuśocanam ātma-sva-rūpa-yāthātmya-ajñāna-mūlam eva ity-abhiprāyaḥ //

yady api nityānām ātmanāṃ śarīraviśleṣamātraṃ kriyate -- tathāpi ramaṇīyabhogasādhaneṣu śarīreṣu naśyatsu tadviyogarūpaṃ śokanimittam asty evety atrāha -- (BhGR_p37844)

yady api nityānām ātmanāṃ śarīra-viśleṣa-mātraṃ kriyate --- tatha āpi ramaṇīya-bhoga-sādhaneṣu śarīreṣu naśyatsu tad-viyoga-rūpaṃ śoka-nimittam asty eva ity atrā aha ---

vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi |
tathā śarīrāṇi vihāya jīrṇāny anyāni saṃyāti navāni dehī || BhG_2.22

vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi | tathā śarīrāṇi vihāya jīrṇāny anyāni saṃyāti navāni dehī ||

dharmayuddhe śarīraṃ tyajatāṃ tyaktaśarīrād adhikatarakalyāṇaśarīragrahaṇaṃ śāstrād avagamyata iti jīrṇāni vāsāṃsi vihāya navāni kalyāṇāni vāsāṃsi gṛhṇatām iva harṣanimittam evātropalabhyate // (BhGR_2.22)

dharma-yuddhe śarīraṃ tyajatāṃ tyakta-śarīrād adhikatara-kalyāṇa-śarīra-grahaṇaṃ śāstrād avagamyata iti jīrṇāni vāsāṃsi vihāya navāni kalyāṇāni vāsāṃsi gṛhṇatām iva harṣa-nimittam eva atra upalabhyate //

punar api "avināśi tu tad viddhi yena sarvam idaṃ tatam" iti pūrvoktam avināśitvaṃ sukhagrahaṇāya vyañjayan draḍhayati -- (BhGR_p38433)

punar api "avināśi tu tad viddhi yena sarvam idaṃ tatam" iti pūrva-uktam avināśitvaṃ sukha-grahaṇāya vyañjayan draḍhayati ---

nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ |
na cainaṃ kledayanty āpo na śoṣayati mārutaḥ || BhG_2.23

na enaṃ chindanti śastrāṇi na enaṃ dahati pāvakaḥ | na ca enaṃ kledayanty āpo na śoṣayati mārutaḥ ||

acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca |
nityas sarvagataḥ sthāṇur acalo 'yaṃ sanātanaḥ || BhG_2.24

acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca | nityas sarva-gataḥ sthāṇur acalo 'yaṃ sanātanaḥ ||

śastrāgnyambuvāyavaḥ chedanadahanakledanaśoṣaṇāni ātmānaṃ prati kartuṃ na śaknuvanti, sarvagatatvād ātmanaḥ sarvatattvavyāpanasvabhāvatayā sarvebhyas tattvebhyas sūkṣmatvād asya tair vyāptyanarhatvāt; vyāpyakartavyatvāc ca chedanadahanakledanaśoṣaṇānāṃ / ata ātmā nityaḥ sthāṇur acalo 'yaṃ sanātanaḥ sthirasvabhāvo 'prakampyaḥ purātanaś ca // (BhGR_2.23-24)

śastra-agny-ambu-vāyavaḥ chedana-dahana-kledana-śoṣaṇāni ātmānaṃ prati kartuṃ na śaknuvanti, sarva-gatatvād ātmanaḥ sarva-tattva-vyāpana-sva-bhāvatayā sarvebhyas tattvebhyas sūkṣmatvād asya tair vyāpty-anarhatvāt; vyāpya-kartavyatvāc ca chedana-dahana-kledana-śoṣaṇānāṃ / ata ātmā nityaḥ sthāṇur acalo 'yaṃ sanātanaḥ sthira-sva-bhāvo 'prakampyaḥ purātanaś ca //

avyakto 'yam acintyo 'yam avikāryo 'yam ucyate |
tasmād evaṃ viditvainaṃ nānuśocitum arhasi || BhG_2.25

avyakto 'yam acintyo 'yam avikāryo 'yam ucyate | tasmād evaṃ viditva ainaṃ na anuśocitum arhasi ||

chedanādiyogyāni vastūni yaiḥ pramāṇair vyajyante; tair ayam ātmā na vyajyata ity avyaktaḥ; ataḥ chedyādivisajātīyaḥ / acintyaś ca sarvavastuvijātīyatvena tattatsvabhāvayuktatayā cintayitum api nārhaḥ; ataś cāvikāryaḥ vikārānarhaḥ / tasmād uktalakṣaṇam enam ātmānaṃ viditvā tatkṛte nānuśocitum arhasi // (BhGR_2.25)

chedana-ādi-yogyāni vastūni yaiḥ pramāṇair vyajyante; tair ayam ātmā na vyajyata ity avyaktaḥ; ataḥ chedya-ādi-visajātīyaḥ / acintyaś ca sarva-vastu-vijātīyatvena tat-tat-sva-bhāva-yuktatayā cintayitum api na arhaḥ; ataś ca avikāryaḥ vikāra-anarhaḥ / tasmād ukta-lakṣaṇam enam ātmānaṃ viditvā tat-kṛte na anuśocitum arhasi //

atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam |
tathāpi tvaṃ mahābāho! naivaṃ śocitum arhasi || BhG_2.26

atha ca enaṃ nitya-jātaṃ nityaṃ vā manyase mṛtam | tatha āpi tvaṃ mahābāho! na evaṃ śocitum arhasi ||

atha nityajātaṃ nityamṛtaṃ deham evainam ātmānaṃ manuṣe, na dehātiriktam uktalakṣaṇam; tathāpi evam atimātraṃ na śocitum arhasi; pariṇāmasvabhāvasya dehasyotpattivināśayor avarjanīyatvāt // (BhGR_2.26)

atha nitya-jātaṃ nitya-mṛtaṃ deham eva enam ātmānaṃ manuṣe, na deha-atiriktam ukta-lakṣaṇam; tatha āpi evam atimātraṃ na śocitum arhasi; pariṇāma-sva-bhāvasya dehasya utpatti-vināśayor avarjanīyatvāt //

jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca |
tasmād aparihārye 'rthe na tvaṃ śocitum arhasi || BhG_2.27

jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca | tasmād aparihārye 'rthe na tvaṃ śocitum arhasi ||

utpannasya vināśo dhruvaḥ avarjanīya upalabhyate; tathā vinaṣṭasyāpi janma avarjanīyam / katham idam upapadyate vinaṣṭasyotpattir iti; sata evotpattyupalabdheḥ, asataś cānupalabdheḥ / utpattivināśādayaḥ sato dravyasyāvasthāviśeṣāḥ / tantuprabhṛtīni hi dravyāṇi santy eva racanāviśeṣayuktāni paṭādīny ucyante / asatkāryavādināpy etāvad evopalabhyate / na hi tatra tantusaṃsthānaviśeṣātirekeṇa dravyāntaraṃ pratīyate / kārakavyāpāranāmāntarabhajanavyavahāraviśeṣāṇām etāvataivopapatteḥ na dravyāntarakalpanā yuktā / ato utpattivināśādayaḥ sato dravyasyāvasthāviśeṣāḥ / utpattyākhyām avasthām upayātasya dravyasya tadvirodhyavasthāntaraprāptir vināśa ity ucyate / mṛddravyasya piṇḍatvaghaṭatvakapālatvacūrṇatvādivat pariṇāmidravyasya pariṇāmaparamparā avarjanīyā / tatra pūrvāvasthasya dravyasyottarāvasthāprāptir vināśaḥ / saiva tadavasthasya cotpattiḥ / evam utpattivināśākhyapariṇāmaparamparā pariṇāmino dravyasyāparihāryeti na tatra śocitum arhasi // (BhGR_2.27)

utpannasya vināśo dhruvaḥ avarjanīya upalabhyate; tathā vinaṣṭasya api janma avarjanīyam / katham idam upapadyate vinaṣṭasya utpattir iti; sata eva utpatty-upalabdheḥ, asataś ca anupalabdheḥ / utpatti-vināśa-ādayaḥ sato dravyasya avasthā-viśeṣāḥ / tantu-prabhṛtīni hi dravyāṇi santy eva racana-aviśeṣa-yuktāni paṭa-ādīny ucyante / asat-kārya-vādina āpy etāvad eva upalabhyate / na hi tatra tantu-saṃsthāna-viśeṣa-atirekeṇa dravya-antaraṃ pratīyate / kāraka-vyāpāra-nāma-antara-bhajana-vyavahāra-viśeṣāṇām etāvata aiva upapatteḥ na dravya-antara-kalpanā yuktā / ato utpatti-vināśa-ādayaḥ sato dravyasya avasthā-viśeṣāḥ / utpatty-ākhyām avasthām upayātasya dravyasya tad-virodhy-avasthā-antara-prāptir vināśa ity ucyate / mṛd-dravyasya piṇḍatva-ghaṭatva-kapālatva-cūrṇatva-ādivat pariṇāmi-dravyasya pariṇāma-paramparā avarjanīyā / tatra pūrva-avasthasya dravyasya uttara-avasthā-prāptir vināśaḥ / sa aiva tad-avasthasya ca utpattiḥ / evam utpatti-vināśa-ākhya-pariṇāma-paramparā pariṇāmino dravyasya aparihārya īti na tatra śocitum arhasi //

sato dravyasya pūrvāvasthāvirodhyavasthāntaraprāptidarśanena yo 'lpīyān śokaḥ, so 'pi manuṣyādibhūteṣu na saṃbhavatīty āha -- (BhGR_p41320)

sato dravyasya pūrva-avasthā-virodhy-avasthā-antara-prāpti-darśanena yo 'lpīyān śokaḥ, so 'pi manuṣya-ādi-bhūteṣu na saṃbhavati ity āha ---

avyaktādīni bhūtāni vyaktamadhyāni bhārata |
avyaktanidhanāny eva tatra kā paridevanā || BhG_2.28

avyakta-ādīni bhūtāni vyakta-madhyāni bhārata | avyakta-nidhanāny eva tatra kā paridevanā ||

manuṣyādīni bhūtāni santy eva dravyāṇi anupalabdhapūrvāvasthāni upalabdhamanuṣyatvādimadhyamāvasthāni anupalabdhottarāvasthāni sveṣu svabhāveṣu vartanta iti na tatra paridevanānimittam asti // (BhGR_2.28)

manuṣya-ādīni bhūtāni santy eva dravyāṇi anupalabdha-pūrva-avasthāni upalabdha-manuṣyatva-ādi-madhyama-avasthāni anupalabdha-uttara-avasthāni sveṣu sva-bhāveṣu vartanta iti na tatra paridevanā-nimittam asti //

evaṃ śarīrātmavāde 'pi nāsti śokanimittam ity uktvā śarīrātirikte āścaryasvarūpe ātmani draṣṭā vaktā śravaṇāyattātmaniścayaś ca durlabha ity āha -- (BhGR_p41853)

evaṃ śarīra-ātma-vāde 'pi na asti śoka-nimittam ity uktvā śarīra-atirikte āścarya-sva-rūpe ātmani draṣṭā vaktā śravaṇa-āyatta-ātma-niścayaś ca durlabha ity āha ---

āścaryavat paśyati kaścid enam āścaryavad vadati tathaiva cānyaḥ |
āścaryavac cainam anyaḥ śṛṇoti śrutvāpy enaṃ veda na caiva kaścit || BhG_2.29

āścaryavat paśyati kaś-cid enam āścaryavad vadati tatha aiva ca anyaḥ | āścaryavac ca enam anyaḥ śṛṇoti śrutva āpy enaṃ veda na ca eva kaś-cit ||

evam uktasvabhāvaṃ svetarasamastavastuvisajātīyatayā āścaryavad asthitam ananteṣu jantuṣu mahatā tapasā kṣīṇapāpaḥ upacitapuṇyaḥ kaścit paśyati / tathāvidhaḥ kaścit parasmai vadati / evaṃ kaścid eva śṛṇoti / śrutvāpy enaṃ yathāvad avasthitaṃ tattvato na kaścid veda / cakārād draṣṭṛvaktṛśrotṛṣv api tattvato darśanaṃ tattvato vacanaṃ tattvataś śravaṇaṃ durlabham ityuktaṃ bhavati // (BhGR_2.29)

evam ukta-sva-bhāvaṃ sva-itara-samasta-vastu-visajātīyatayā āścaryavad asthitam ananteṣu jantuṣu mahatā tapasā kṣīṇa-pāpaḥ upacita-puṇyaḥ kaś-cit paśyati / tathā-vidhaḥ kaś-cit parasmai vadati / evaṃ kaś-cid eva śṛṇoti / śrutva āpy enaṃ yathāvad avasthitaṃ tattvato na kaś-cid veda / ca-kārād draṣṭṛ-vaktṛ-śrotṛṣv api tattvato darśanaṃ tattvato vacanaṃ tattvataś śravaṇaṃ durlabham ity-uktaṃ bhavati //

dehī nityam avadhyo 'yaṃ dehe sarvasya bhārata |
tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi || BhG_2.30

dehī nityam avadhyo 'yaṃ dehe sarvasya bhārata | tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi ||

sarvasya devādidehino dehe vadhyamāne 'py ayaṃ dehī nityam avadhyo mantavyaḥ / tasmāt sarvāṇi devādisthāvarāntāni bhūtāni viṣamākārāṇy apy uktena svabhāvena svarūpatas samānāni nityāni ca / dehagataṃ tu vaiṣamyam anityatvaṃ ca / tato devādīni sarvāṇi bhūtāny uddiśya na śocitum arhasi; na kevalaṃ bhīṣmādīn prati // (BhGR_2.30)

sarvasya deva-ādi-dehino dehe vadhyamāne 'py ayaṃ dehī nityam avadhyo mantavyaḥ / tasmāt sarvāṇi deva-ādi-sthāvara-antāni bhūtāni viṣama-ākārāṇy apy uktena sva-bhāvena sva-rūpatas samānāni nityāni ca / deha-gataṃ tu vaiṣamyam anityatvaṃ ca / tato deva-ādīni sarvāṇi bhūtāny uddiśya na śocitum arhasi; na kevalaṃ bhīṣma-ādīn prati //

svadharmam api cāvekṣya na vikampitum arhasi |
dharmyād dhi yuddhāc chreyo 'nyat kṣatriyasya na vidyate || BhG_2.31

sva-dharmam api ca avekṣya na vikampitum arhasi | dharmyād dhi yuddhāc chreyo 'nyat kṣatriyasya na vidyate ||

api cedaṃ prārabdhaṃ yuddhaṃ prāṇimāraṇam api agnīṣomīyādivat svadharmam avekṣya na vikampitum arhasi / dharmyān nyāyataḥ pravṛttād yuddhād anyan na hi kṣatriyasya śreyo vidyate / "śauryaṃ tejo dhṛtir dākṣyaṃ yuddhe cāpy apalāyanam / dānam īśvarabhāvaś ca kṣātraṃ karma svabhāvajam // " iti hi vakṣyate / agnīṣomīyādiṣu ca na hiṃsā paśoḥ, nihīnataracchāgādidehaparityāgapūrvaka (BhGR_p43308)

api ca idaṃ prārabdhaṃ yuddhaṃ prāṇi-māraṇam api agnīṣomīya-ādivat sva-dharmam avekṣya na vikampitum arhasi / dharmyān nyāyataḥ pravṛttād yuddhād anyan na hi kṣatriyasya śreyo vidyate / "śauryaṃ tejo dhṛtir dākṣyaṃ yuddhe ca apy apalāyanam / dānam īśvara-bhāvaś ca kṣātraṃ karma sva-bhāva-jam // " iti hi vakṣyate / agnīṣomīya-ādiṣu ca na hiṃsā paśoḥ, nihīnatara-cchāga-ādi-deha-parityāga-pūrvaka-

kalyāṇataradehasvargādiprāpakatvaśruteḥ saṃjñapanasya / "na vā u etan mriyase na riṣyasi devāṃ ideṣi pathibhis surebhiḥ / yatra yanti sukṛto nāpi duṣkṛtaḥ tatra tvā devas savitā dadhātu" iti hi śrūyate / iha ca yuddhe mṛtānāṃ kalyāṇataradehaprāptir uktā, "vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti" ityādinā / ataḥ, cikitsakaśalyādikarma āturasyeva, asya rakṣaṇam evāgnīṣomīyādiṣu saṃjñapanam // (BhGR_2.31)

kalyāṇatara-deha-svarga-ādi-prāpakatva-śruteḥ saṃjñapanasya / "na vā u etan mriyase na riṣyasi devāṃ ideṣi pathibhis surebhiḥ / yatra yanti sukṛto na api duṣkṛtaḥ tatra tvā devas savitā dadhātu" iti hi śrūyate / iha ca yuddhe mṛtānāṃ kalyāṇatara-deha-prāptir uktā, "vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti" ity-ādinā / ataḥ, cikitsaka-śalya-ādi-karma āturasya iva, asya rakṣaṇam eva agnīṣomīya-ādiṣu saṃjñapanam //

yadṛcchayā copapannaṃ svargadvāram apāvṛtam |
sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam || BhG_2.32

yad-ṛcchayā ca upapannaṃ svarga-dvāram apāvṛtam | sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam ||

ayatnopanatam idaṃ niratiśayasukhopāyabhūtaṃ nirvighnam īdṛśaṃ yuddhaṃ sukhinaḥ puṇyavantaḥ kṣatriyā labhante // (BhGR_2.32)

ayatna-upanatam idaṃ niratiśaya-sukha-upāya-bhūtaṃ nirvighnam īdṛśaṃ yuddhaṃ sukhinaḥ puṇyavantaḥ kṣatriyā labhante //

atha cet tvam imaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi |
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi || BhG_2.33

atha cet tvam imaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi | tataḥ sva-dharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi ||

atha kṣatriyasya svadharmabhūtam imam -- ārabdhaṃ saṃgrāmaṃ mohān na kariṣyasi cet -- tataḥ prārabdhasya dharmasyākaraṇāt svadharmaphalaṃ niratiśayasukham, vijayena niratiśayāṃ ca kīrtiṃ hitvā pāpaṃ niratiśayam avāpsyasi // (BhGR_2.33)

atha kṣatriyasya sva-dharma-bhūtam imam --- ārabdhaṃ saṃgrāmaṃ mohān na kariṣyasi cet --- tataḥ prārabdhasya dharmasya akaraṇāt sva-dharma-phalaṃ niratiśaya-sukham, vijayena niratiśayāṃ ca kīrtiṃ hitvā pāpaṃ niratiśayam avāpsyasi //

akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām |
saṃbhāvitasya cākīrtiḥ maraṇād atiricyate || BhG_2.34

akīrtiṃ ca api bhūtāni kathayiṣyanti te 'vyayām | saṃbhāvitasya ca akīrtiḥ maraṇād atiricyate ||

na te kevalaṃ niratiśayasukhakīrtihānimātram / "pārtho yuddhe prārabdhe palāyitaḥ" iti avyayāṃ sarvadeśakālavyāpinīm akīrtiṃ ca samarthāni asamarthāny api sarvāṇi bhūtāni kathayiṣyanti / tataḥ kim iti cet -- śairyavīryaparākramādibhis sarvasaṃbhāvitasya tadviparyayajā hy akīrtiḥ maraṇād atiricyate / evaṃvidhāyā akīrter maraṇam eva tava śreya ityarthaḥ // (BhGR_2.34)

na te kevalaṃ niratiśaya-sukha-kīrti-hāni-mātram / "pārtho yuddhe prārabdhe palāyitaḥ" iti avyayāṃ sarva-deśa-kāla-vyāpinīm akīrtiṃ ca samarthāni asamarthāny api sarvāṇi bhūtāni kathayiṣyanti / tataḥ kim iti cet --- śairya-vīrya-parākrama-ādibhis sarva-saṃbhāvitasya tad-viparyaya-jā hy akīrtiḥ maraṇād atiricyate / evaṃ-vidhāyā akīrter maraṇam eva tava śreya ity-arthaḥ //

bandhusnehāt kāruṇyāc ca yuddhān nivṛttasya śūrasya mamākīrtiḥ katham āgamiṣyatīty atrāha -- (BhGR_p45411)

bandhu-snehāt kāruṇyāc ca yuddhān nivṛttasya śūrasya mama akīrtiḥ katham āgamiṣyati ity atrā aha ---

bhayād raṇād uparataṃ maṃsyante tvāṃ mahārathāḥ |
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi laughavam || BhG_2.35

bhayād raṇād uparataṃ maṃsyante tvāṃ mahā-rathāḥ | yeṣāṃ ca tvaṃ bahu-mato bhūtvā yāsyasi laughavam ||

yeṣāṃ karṇaduryodhanādīnāṃ mahārathānām itaḥ pūrvaṃ tvaṃ śūro vairīti bahumato bhūtvā, idānīṃ yuddhe samupasthite nivṛttavyāpāratayā lāghavaṃ -- sugrahatāṃ yāsyasi, te mahārathās tvāṃ bhayād yuddhād uparataṃ maṃsyante / śūrāṇāṃ hi vairiṇāṃ śatrubhayād rte bandhusnehādinā yuddhād uparatir nopapadyate // (BhGR_2.35)

yeṣāṃ karṇa-duryodhana-ādīnāṃ mahā-rathānām itaḥ pūrvaṃ tvaṃ śūro vairi īti bahu-mato bhūtvā, idānīṃ yuddhe samupasthite nivṛtta-vyāpāratayā lāghavaṃ --- sugrahatāṃ yāsyasi, te mahā-rathās tvāṃ bhayād yuddhād uparataṃ maṃsyante / śūrāṇāṃ hi vairiṇāṃ śatru-bhayād rte bandhu-sneha-ādinā yuddhād uparatir na upapadyate //

kiṃ ca, (BhGR_p46029)

kiṃ ca,

avācyavādāṃś ca bahūn vadiṣyanti tavāhitāḥ |
nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim || BhG_2.36

avācya-vādāṃś ca bahūn vadiṣyanti tava ahitāḥ | nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim ||

śūrāṇāṃ asmākaṃ sannidhau katham ayaṃ pārthaḥ kṣaṇam api sthātuṃ śaknuyāt, asmatsannidhānād anyatra hy asya sāmarthyam iti tava sāmarthyaṃ nindantaḥ śūrāṇām avācyavādāṃś ca bahūn vadiṣyanti tava śatravo dhārtarāṣṭrāḥ; tato 'dhikataraṃ duḥkhaṃ kiṃ tava ? evaṃvidhāvācyaśravaṇān maraṇam eva śreya iti tvam eva maṃsyase // (BhGR_2.36)

śūrāṇāṃ asmākaṃ sannidhau katham ayaṃ pārthaḥ kṣaṇam api sthātuṃ śaknuyāt, asmat-sannidhānād anyatra hy asya sāmarthyam iti tava sāmarthyaṃ nindantaḥ śūrāṇām avācya-vādāṃś ca bahūn vadiṣyanti tava śatravo dhārtarāṣṭrāḥ; tato 'dhikataraṃ duḥkhaṃ kiṃ tava ? evaṃ-vidha-avācya-śravaṇān maraṇam eva śreya iti tvam eva maṃsyase //

ataḥ śūrasya ātmanā pareṣāṃ hananam, ātmano vā parair hananam ubhayam api śreyase bhavatīty āha -- (BhGR_p46563)

ataḥ śūrasya ātmanā pareṣāṃ hananam, ātmano vā parair hananam ubhayam api śreyase bhavati ity āha ---

hato vā prāpsyase svargaṃ jitvā vā bhokṣyase mahīm |
tasmād uttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ || BhG_2.37

hato vā prāpsyase svargaṃ jitvā vā bhokṣyase mahīm | tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ ||

dharmayuddhe parair hataś cet, tata eva paramaniḥśreyasaṃ prāpsyasi; parān vā hatvā akaṇṭakaṃ rājyaṃ bhokṣyase; anabhisaṃhitaphalasya yuddhākhyasya dharmasya paramaniḥśreyasopāyatvāt tac ca paramaniḥśreyasaṃ prāpsyasi; tasmād yuddhāyodyogaḥ paramapuruṣārthalakṣaṇamokṣasādhanam iti niścitya tadartham uttiṣṭha / kuntīputrasya tavaitad eva yuktam ityabhiprāyaḥ // (BhGR_2.37)

dharma-yuddhe parair hataś cet, tata eva parama-niḥśreyasaṃ prāpsyasi; parān vā hatvā akaṇṭakaṃ rājyaṃ bhokṣyase; anabhisaṃhita-phalasya yuddha-ākhyasya dharmasya parama-niḥśreyasa-upāyatvāt tac ca parama-niḥśreyasaṃ prāpsyasi; tasmād yuddhāya udyogaḥ parama-puruṣa-artha-lakṣaṇa-mokṣa-sādhanam iti niścitya tad-artham uttiṣṭha / kuntī-putrasya tava etad eva yuktam ity-abhiprāyaḥ //

mumukṣor yuddhānuṣṭhānaprakāram āha -- (BhGR_p47249)

mumukṣor yuddha-anuṣṭhāna-prakāram āha ---

sukhaduḥkhe same kṛtvā lābhālābhau jayājayau |
tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi || BhG_2.38

sukha-duḥkhe same kṛtvā lābha-alābhau jaya-ajayau | tato yuddhāya yujyasva na evaṃ pāpam avāpsyasi ||

evaṃ dehātiriktam aspṛṣṭasamastadehasvabhāvaṃ nityam ātmānaṃ jñātvā yuddhe cāvarjanīyaśastrapātādinimittasukhaduḥkhārthalābhālābhajayaparājayeṣv avikṛtabuddhiḥ svargādiphalābhisandhirahitaḥ kevalakāryabuddhyā yuddham ārabhasva / evaṃ kurvāṇo na pāpam avāpsyasi -- pāpaṃ duḥkharūpaṃ saṃsāraṃ nāvāpsyasi; saṃsārabandhān mokṣyase ityarthaḥ // (BhGR_2.38)

evaṃ deha-atiriktam aspṛṣṭa-samasta-deha-sva-bhāvaṃ nityam ātmānaṃ jñātvā yuddhe ca avarjanīya-śastra-pāta-ādi-nimitta-sukha-duḥkha-artha-lābha-alābha-jaya-parā-jayeṣv avikṛta-buddhiḥ svarga-ādi-phala-abhisandhi-rahitaḥ kevala-kārya-buddhyā yuddham ārabhasva / evaṃ kurvāṇo na pāpam avāpsyasi --- pāpaṃ duḥkha-rūpaṃ saṃsāraṃ na avāpsyasi; saṃsāra-bandhān mokṣyase ity-arthaḥ //

evam ātmayāthātmyajñānam upadiśya tatpūrvakaṃ mokṣasādhanabhūtaṃ karmayogaṃ vaktum ārabhate -- (BhGR_p47862)

evam ātma-yāthātmya-jñānam upadiśya tat-pūrvakaṃ mokṣa-sādhana-bhūtaṃ karma-yogaṃ vaktum ārabhate ---

eṣā te 'bhihitā sāṅkhye buddhir yoge tv imāṃ śṛṇu |
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi || BhG_2.39

eṣā te 'bhihitā sāṅkhye buddhir yoge tv imāṃ śṛṇu | buddhyā yukto yayā pārtha karma-bandhaṃ prahāsyasi ||

saṅkhyā buddhiḥ; buddhyāvadhāraṇīyam ātmatattvaṃ sāṅkhyam / jñātavye ātmatattve tajjñānāya yā buddhir abhidheyā -- "na tv evāham" ity ārabhya "tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi" ityantena saiṣā te 'bhihitā / ātmajñānapūrvakamokṣasādhanabhūtakarmānuṣṭhāne yo buddhiyogo vaktavyaḥ, sa iha yogaśabdenocyate / "dūreṇa hy avaraṃ karma buddhiyogāt" iti hi vakṣyate / tatra yoge yā buddhir vaktavyā, tām imām abhidhīyamānāṃ śṛṇu, yayā buddhyā yuktaḥ karmabandhaṃ prahāsyasi / karmaṇā bandhaḥ karmabandhaḥ; saṃsārabandha ityarthaḥ // (BhGR_2.39)

saṅkhyā buddhiḥ; buddhya āvadhāraṇīyam ātma-tattvaṃ sāṅkhyam / jñātavye ātma-tattve taj-jñānāya yā buddhir abhidheyā --- "na tv eva aham" ity ārabhya "tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi" ity-antena sa aiṣā te 'bhihitā / ātma-jñāna-pūrvaka-mokṣa-sādhana-bhūta-karma-anuṣṭhāne yo buddhi-yogo vaktavyaḥ, sa iha yoga-śabdena ucyate / "dūreṇa hy avaraṃ karma buddhi-yogāt" iti hi vakṣyate / tatra yoge yā buddhir vaktavyā, tām imām abhidhīyamānāṃ śṛṇu, yayā buddhyā yuktaḥ karma-bandhaṃ prahāsyasi / karmaṇā bandhaḥ karma-bandhaḥ; saṃsāra-bandha ity-arthaḥ //

vakṣyamāṇabuddhiyuktasya karmaṇo māhātmyam āha -- (BhGR_p48732)

vakṣyamāṇa-buddhi-yuktasya karmaṇo māhātmyam āha ---

nehābhikramanāśo 'sti pratyavāyo na vidyate |
svalpam apy asya dharmasya trāyate mahato bhayāt || BhG_2.40

na iha abhikrama-nāśo 'sti pratyavāyo na vidyate | sv-alpam apy asya dharmasya trāyate mahato bhayāt ||

iha karmayoge nābhikramanāśo 'sti / abhikramaḥ -- ārambhaḥ / nāśaḥ phalasādhanabhāvanāśaḥ / ārabdhasyāsamāptasya vicchinnasyāpi na niṣphalatvam /ārabdhasya vicchede pratyavāyo 'pi na vidyate / asya karmayogākhyasya dharmasya svalpāṃśo 'pi mahato bhayāt -- saṃsārabhayāt trāyate / ayam arthaḥ; "pārtha naiveha nāmutra vināśas tasya vidyate" iti uttaratra prapañcayiṣyate / anyāni hi laukikāni vaidikāni ca sādhanāni vicchinnāni na phalāya bhavanti; pratyavāyāya ca bhavanti // (BhGR_2.40)

iha karma-yoge na abhikrama-nāśo 'sti / abhikramaḥ --- ārambhaḥ / nāśaḥ phala-sādhana-bhāva-nāśaḥ / ārabdhasya asamāptasya vicchinnasya api na niṣphalatvam /ārabdhasya vicchede pratyavāyo 'pi na vidyate / asya karma-yoga-ākhyasya dharmasya sv-alpa-aṃśo 'pi mahato bhayāt --- saṃsāra-bhayāt trāyate / ayam arthaḥ; "pārtha na eva iha na amutra vināśas tasya vidyate" iti uttaratra prapañcayiṣyate / anyāni hi laukikāni vaidikāni ca sādhanāni vicchinnāni na phalāya bhavanti; pratyavāyāya ca bhavanti //

kāmyakarmaviṣayāyā buddher mokṣasādhanabhūtakarmaviṣayāṃ buddhiṃ viśinaṣṭi -- (BhGR_p49482)

kāmya-karma-viṣayāyā buddher mokṣa-sādhana-bhūta-karma-viṣayāṃ buddhiṃ viśinaṣṭi ---

vyavasāyātmikā buddhir ekeha kurunandana |
bahuśākhā hy anantāś ca buddhayo 'vyavasāyinām || BhG_2.41

vyavasāya-ātmikā buddhir eka īha kuru-nandana | bahu-śākhā hy anantāś ca buddhayo 'vyavasāyinām ||

iha -- śāstrīye sarvasmin karmaṇi vyavasāyātmikā buddhir ekā / mumukṣuṇānuṣṭheye karmaṇi buddhir vyavasāyātmikā buddhiḥ / vyavasāyaḥ niścayaḥ / sā hi buddhir ātmayāthātmyaniścayapūrvikā / kāmyakarmaviṣayā tu buddhir avyavasāyātmikā / tatra hi kāmādhikāre dehātiriktātmāstitvajñānamātram apekṣitam, nātmasvarūpayāthātmyaniścayaḥ / svarūpayāthātmyāniścaye 'pi svargādiphalārthitvatatsādhanānuṣṭhānatatphalānubhavānāṃ saṃbhavāt, avirodhāc ca / seyaṃ vyavasāyātmikā buddhiḥ ekaphalasādhanaviṣayatayaikā; ekasmai mokṣākhyaphalāya hi mumukṣoḥ sarvāṇi karmāṇi vidhīyante / ataḥ śāstrārthasyaikatvāt sarvakarmaviṣayā buddhir ekaiva; yathaikaphalasādhanatayā āgneyādīnāṃ ṣaṇṇāṃ setikartavyatākānām ekaśāstrārthatayā tadviṣayā buddhir ekā, tadvad ityarthaḥ / avyavasāyināṃ tu svargaputrapaśvannādiphalasādhanakarmādhikṛtānāṃ buddhayaḥ phalānantyād anantāḥ / tatrāpi bahuśākhāḥ; (BhGR_p49738)

iha --- śāstrīye sarvasmin karmaṇi vyavasāya-ātmikā buddhir ekā / mumukṣuṇa ānuṣṭheye karmaṇi buddhir vyavasāya-ātmikā buddhiḥ / vyavasāyaḥ niścayaḥ / sā hi buddhir ātma-yāthātmya-niścaya-pūrvikā / kāmya-karma-viṣayā tu buddhir avyavasāya-ātmikā / tatra hi kāma-adhikāre deha-atirikta-ātma-astitva-jñāna-mātram apekṣitam, nā atma-sva-rūpa-yāthātmya-niścayaḥ / sva-rūpa-yāthātmya-aniścaye 'pi svarga-ādi-phala-arthitva-tat-sādhana-anuṣṭhāna-tat-phala-anubhavānāṃ saṃbhavāt, avirodhāc ca / sa īyaṃ vyavasāya-ātmikā buddhiḥ eka-phala-sādhana-viṣayataya aikā; ekasmai mokṣa-ākhya-phalāya hi mumukṣoḥ sarvāṇi karmāṇi vidhīyante / ataḥ śāstra-arthasya ekatvāt sarva-karma-viṣayā buddhir eka aiva; yatha aika-phala-sādhanatayā āgneya-ādīnāṃ ṣaṇṇāṃ sa-iti-kartavyatākānām eka-śāstra-arthatayā tad-viṣayā buddhir ekā, tadvad ity-arthaḥ / avyavasāyināṃ tu svarga-putra-paśv-anna-ādi-phala-sādhana-karma-adhikṛtānāṃ buddhayaḥ phala-ānantyād anantāḥ / tatra api bahu-śākhāḥ;

ekasmai phalāya codite 'pi darśapūrṇamāsādau karmaṇi, "āyur āśās te" ityādyavagatāvāntaraphalabhedena bahuśākhatvaṃ ca vidyate / ataḥ avyavasāyināṃ buddhayo 'nantā bahuśākhāś ca / etad uktaṃ bhavati -- nityeṣu naimittikeṣu karmasu pradhānaphalāni avāntaraphalāni ca yāni śrūyamāṇāni, tāni sarvāṇi parityajya mokṣaikaphalatayā sarvāṇi karmāṇy ekaśāstrārthatayānuṣṭheyāni; kāmyāni ca svavarṇāśramocitāni, tattatphalāni parityajya mokṣasādhanatayā nityanaimittikair ekīkṛtya yathābalam anuṣṭheyāni -- iti // (BhGR_2.41)

ekasmai phalāya codite 'pi darśa-pūrṇa-māsa-ādau karmaṇi, "āyur āśās te" ity-ādy-avagata-avāntara-phala-bhedena bahu-śākhatvaṃ ca vidyate / ataḥ avyavasāyināṃ buddhayo 'nantā bahu-śākhāś ca / etad uktaṃ bhavati --- nityeṣu naimittikeṣu karmasu pradhāna-phalāni avāntara-phalāni ca yāni śrūyamāṇāni, tāni sarvāṇi parityajya mokṣa-eka-phalatayā sarvāṇi karmāṇy eka-śāstra-arthataya ānuṣṭheyāni; kāmyāni ca sva-varṇa-āśrama-ucitāni, tat-tat-phalāni parityajya mokṣa-sādhanatayā nitya-naimittikair ekī-kṛtya yathā-balam anuṣṭheyāni --- iti //

atha kāmyakarmādhikṛtān nindati -- (BhGR_p51262)

atha kāmya-karma-adhikṛtān nindati ---

yām imām puṣpitāṃ vācaṃ pravadanty avipaścitaḥ |
vedavādaratāḥ pārtha nānyad astīti vādinaḥ || BhG_2.42

yām imām puṣpitāṃ vācaṃ pravadanty avipaścitaḥ | veda-vāda-ratāḥ pārtha na anyad asti iti vādinaḥ ||

kāmātmānaḥ svargaparāḥ janmakarmaphalapradām |
kriyāviśeṣabahulāṃ bhogāiśvaryagatiṃ prati || BhG_2.43

kāma-ātmānaḥ svarga-parāḥ janma-karma-phala-pradām | kriyā-viśeṣa-bahulāṃ bhoga-aiśvarya-gatiṃ prati ||

bhogāiśvaryaprasaktānāṃ tayāpahṛtacetasām |
vyavasāyātmikā buddhiḥ samādhau na vidhīyate || BhG_2.44

bhoga-aiśvarya-prasaktānāṃ taya āpahṛta-cetasām | vyavasāya-ātmikā buddhiḥ samādhau na vidhīyate ||

yām imāṃ puṣpitāṃ -- puṣpamātraphalām, āpātaramaṇīyāṃ vācam avipaścitaḥ -- alpajñāḥ bhogāiśvaryagatiṃ prati vartamānāṃ pravadanti, vedavādaratāḥ -- vedeṣu ye svargādiphalavādāḥ teṣu saktāḥ, nānyad astīti vādinaḥ -- tatsaṅgātirekeṇa svargāder adhikaṃ phalaṃ nānyad astīti vadantaḥ, kām ātmānaḥ kām apravaṇamanasaḥ, svargaparāḥ -- svargaparāyaṇāḥ, svargādiphalāvasāne punarjanmakarmākhyaphalapradāṃ, kriyāviśeṣabahulāṃ -- tattvajñānarahitatayā kriyāviśeṣapracurām / bhogāiśvaryagatiṃ prati vartamānāṃ yām imāṃ puṣpitāṃ vācaṃ ye pravadantīti saṃbandhaḥ / teṣāṃ bhogāiśvaryaprasaktānāṃ tayā -- vācā bhogāiśvaryaviṣayayā apahṛtajñānānāṃ yathoditavyavasāyātmikā buddhiḥ, samādhau manasi na vidhīyate, notpadyate, samādhīyate 'sminn ātmajñānam iti samādhir manaḥ / teṣāṃ manasy ātmayāthātmyaniścayapūrvakamokṣasādhanabhūtakarmaviṣayā buddhiḥ kadācid api notpadyate ityarthaḥ / ataḥ kāmyeṣu karmasu mumukṣuṇā na saṅgaḥ kartavyaḥ // (BhGR_2.42--44)

yām imāṃ puṣpitāṃ --- puṣpa-mātra-phalām, āpāta-ramaṇīyāṃ vācam avipaścitaḥ --- alpa-jñāḥ bhoga-aiśvarya-gatiṃ prati vartamānāṃ pravadanti, veda-vāda-ratāḥ --- vedeṣu ye svarga-ādi-phala-vādāḥ teṣu saktāḥ, na anyad asti iti vādinaḥ --- tat-saṅga-atirekeṇa svarga-āder adhikaṃ phalaṃ na anyad asti iti vadantaḥ, kām ātmānaḥ kām apravaṇa-manasaḥ, svarga-parāḥ --- svarga-parāyaṇāḥ, svarga-ādi-phala-avasāne punar-janma-karma-ākhya-phala-pradāṃ, kriyā-viśeṣa-bahulāṃ --- tattva-jñāna-rahitatayā kriyā-viśeṣa-pracurām / bhoga-aiśvarya-gatiṃ prati vartamānāṃ yām imāṃ puṣpitāṃ vācaṃ ye pravadanti iti saṃbandhaḥ / teṣāṃ bhoga-aiśvarya-prasaktānāṃ tayā --- vācā bhoga-aiśvarya-viṣayayā apahṛta-jñānānāṃ yathā-udita-vyavasāya-ātmikā buddhiḥ, samādhau manasi na vidhīyate, na utpadyate, samādhīyate 'sminn ātma-jñānam iti samādhir manaḥ / teṣāṃ manasy ātma-yāthātmya-niścaya-pūrvaka-mokṣa-sādhana-bhūta-karma-viṣayā buddhiḥ kadācid api na utpadyate ity-arthaḥ / ataḥ kāmyeṣu karmasu mumukṣuṇā na saṅgaḥ kartavyaḥ //

evam atyalpaphalāni punarjanmaprasavāni karmāṇi mātāpitṛsahasrebhyo 'pi vatsalataratayā ātmojjīvane pravṛttā vedāḥ kim arthaṃ vadanti, kathaṃ vā vedoditaṃ tyājyatayocyate ity ata āha -- (BhGR_p52787)

evam atyalpa-phalāni punar-janma-prasavāni karmāṇi mātā-pitṛ-sahasrebhyo 'pi vatsalataratayā ātma-ujjīvane pravṛttā vedāḥ kim arthaṃ vadanti, kathaṃ vā veda-uditaṃ tyājyataya ūcyate ity ata āha ---

traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna |
nirdvandvo nityasattvastho niryogakṣema ātmavān || BhG_2.45

traiguṇya-viṣayā vedā nistraiguṇyo bhavā arjuna | nirdvandvo nitya-sattva-stho niryoga-kṣema ātmavān ||

trayo guṇās traiguṇyaṃ sattvarajastamāṃsi / sattvarajastamaḥpracurāḥ puruṣās traiguṇyaśabdenocyante; tadviṣayā vedāḥ tamaḥpracurāṇāṃ rajaḥpracurāṇāṃ sattvapracurāṇāṃ ca vatsalataratayaiva hitam avabodhayanti vedāḥ / yady eṣāṃ svaguṇānuguṇyena svargādisādhanam eva hitaṃ nāvabodhayanti, tadaite rajastamaḥpracuratayā sāttvikaphalamokṣavimukhāḥ svāpekṣitaphalasādhanam ajānantaḥ kāmaprāvaṇyavivaśā anupādeyeṣu upādeyabhrāntyā praviṣṭāḥ pranaṣṭā bhaveyuḥ / atas traiguṇyaviṣayā vedāḥ, tvaṃ tu nistraiguṇyo bhava -- idānīṃ sattvapracuras tvaṃ tad eva vardhaya; nānyonyasaṅkīrṇaguṇatrayapracuro bhava; na tatprācuryaṃ vardhayetyarthaḥ / nirdvandvaḥ -- nirgatasakalasāṃsārikasvabhāvaḥ; nityasattvasthaḥ -- guṇadvayarahitanityapravṛddhasattvastho bhava / katham iti cet, niryogakṣemaḥ ātmasvarūpatatprāptyupāyabahirbhūtānām arthānāṃ yogaṃ prāptānāṃ ca kṣemaṃ parityajya ātmavān bhava -- ātmasvarūpān veṣaṇaparo bhava / aprāptasya prāptir yogaḥ prāptasya parikṣaṇaṃ kṣemaḥ / evaṃ vartamānasya te rajastamaḥpracuratā naśyati, sattvaṃ ca vardhate // (BhGR_2.45)

trayo guṇās traiguṇyaṃ sattva-rajas-tamāṃsi / sattva-rajas-tamaḥ-pracurāḥ puruṣās traiguṇya-śabdena ucyante; tad-viṣayā vedāḥ tamaḥ-pracurāṇāṃ rajaḥ-pracurāṇāṃ sattva-pracurāṇāṃ ca vatsalatarataya aiva hitam avabodhayanti vedāḥ / yady eṣāṃ sva-guṇa-ānuguṇyena svarga-ādi-sādhanam eva hitaṃ na avabodhayanti, tada aite rajas-tamaḥ-pracuratayā sāttvika-phala-mokṣa-vimukhāḥ sva-apekṣita-phala-sādhanam ajānantaḥ kāma-prāvaṇya-vivaśā anupādeyeṣu upādeya-bhrāntyā praviṣṭāḥ pranaṣṭā bhaveyuḥ / atas traiguṇya-viṣayā vedāḥ, tvaṃ tu nistraiguṇyo bhava --- idānīṃ sattva-pracuras tvaṃ tad eva vardhaya; na anyonya-saṅkīrṇa-guṇa-traya-pracuro bhava; na tat-prācuryaṃ vardhaya ity-arthaḥ / nirdvandvaḥ --- nirgata-sakala-sāṃsārika-sva-bhāvaḥ; nitya-sattva-sthaḥ --- guṇa-dvaya-rahita-nitya-pravṛddha-sattva-stho bhava / katham iti cet, niryoga-kṣemaḥ ātma-sva-rūpa-tat-prāpty-upāya-bahir-bhūtānām arthānāṃ yogaṃ prāptānāṃ ca kṣemaṃ parityajya ātmavān bhava --- ātma-sva-rūpān veṣaṇa-paro bhava / aprāptasya prāptir yogaḥ prāptasya parikṣaṇaṃ kṣemaḥ / evaṃ vartamānasya te rajas-tamaḥ-pracuratā naśyati, sattvaṃ ca vardhate //

yāvān artha udapāne sarvataḥ saṃplutodake |
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ || BhG_2.46

yāvān artha udapāne sarvataḥ saṃpluta-udake | tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ ||

na ca vedoditaṃ sarvaṃ sarvasyopādeyam; yathā sarvārthaparikalpite sarvataḥ saṃplutodake udapāne pipāsor yāvān arthaḥ -- yāvad eva prayojanam, tāvad eva tenopādīyate, na sarvam; evaṃ sarveṣu ca vedeṣu brāhmaṇasya vijānataḥ -- vaidikasya mumukṣoḥ yad eva mokṣasādhanaṃ tad evo= (BhGR_p54430)

na ca veda-uditaṃ sarvaṃ sarvasya upādeyam; yathā sarva-artha-parikalpite sarvataḥ saṃpluta-udake udapāne pipāsor yāvān arthaḥ --- yāvad eva prayojanam, tāvad eva tena upādīyate, na sarvam; evaṃ sarveṣu ca vedeṣu brāhmaṇasya vijānataḥ --- vaidikasya mumukṣoḥ yad eva mokṣa-sādhanaṃ tad eva u=

pādeyam; nānyat // (BhGR_2.46)

pādeyam; na anyat //

ataḥ sattvasthasya mumukṣor etāvad evopādeyam ity āha -- (BhGR_p54793)

ataḥ sattva-sthasya mumukṣor etāvad eva upādeyam ity āha ---

karmaṇy evādhikāras te mā phaleṣu kadācana |
mā karmaphalahetur bhūḥ mā te saṅgo 'stv akarmaṇi || BhG_2.47

karmaṇy eva adhikāras te mā phaleṣu kadā-cana | mā karma-phala-hetur bhūḥ mā te saṅgo 'stv akarmaṇi ||

nitye naimittike kāmye ca kenacit phalaviśeṣeṇa saṃbandhitayā śrūyamāṇe karmaṇi nityasattvasthasya mumukṣos te karmamātre 'dhikāraḥ / tatsaṃbandhitayāvagateṣu phaleṣu na kadācid apy adhikāraḥ / saphalasya bandharūpatvāt phalarahitasya kevalasya madārādhanarūpasya mokṣahetutvāc ca / mā ca karmaphalayor hetubhūḥ / tvayānuṣṭhīyamāne 'pi karmaṇi nityasattvasthasya mumukṣos tava (BhGR_p55029)

nitye naimittike kāmye ca kena-cit phala-viśeṣeṇa saṃbandhitayā śrūyamāṇe karmaṇi nitya-sattva-sthasya mumukṣos te karma-mātre 'dhikāraḥ / tat-saṃbandhitaya āvagateṣu phaleṣu na kadā-cid apy adhikāraḥ / sa-phalasya bandha-rūpatvāt phala-rahitasya kevalasya mad-ārādhana-rūpasya mokṣa-hetutvāc ca / mā ca karma-phalayor hetu-bhūḥ / tvaya ānuṣṭhīyamāne 'pi karmaṇi nitya-sattva-sthasya mumukṣos tava

akartṛtvam apy anusandheyam / phalasyāpi kṣunnivṛttyāder na tvaṃ hetur ity anusandheyam / tadubhayaṃ guṇeṣu vā sarveśvare mayi vānusandheyam ity uttaratra vakṣyate / evam anusandhāya karma kuru / akarmaṇi -- ananuṣṭhāne, na yotsyāmīti yat tvayābhihitam, na tatra te saṅgo 'stu; uktena prakāreṇa yuddhādikarmaṇy eva saṅgo 'stv ityarthaḥ // (BhGR_2.47)

akartṛtvam apy anusandheyam / phalasya api kṣun-nivṛtty-āder na tvaṃ hetur ity anusandheyam / tad-ubhayaṃ guṇeṣu vā sarva-īśvare mayi va ānusandheyam ity uttaratra vakṣyate / evam anusandhāya karma kuru / akarmaṇi --- ananuṣṭhāne, na yotsyāmi iti yat tvaya ābhihitam, na tatra te saṅgo 'stu; uktena prakāreṇa yuddha-ādi-karmaṇy eva saṅgo 'stv ity-arthaḥ //

etad eva sphuṭīkaroti -- (BhGR_p55832)

etad eva sphuṭī-karoti ---

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate || BhG_2.48

yoga-sthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañ-jaya | siddhy-asiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||

rājyabandhuprabhṛtiṣu saṅgaṃ tyaktvā yuddhādīni karmāṇi yogasthaḥ kuru, tadantarbhūtavijayādisiddhyasiddhyos samo bhūtvā kuru / tad idaṃ siddhyasiddhyos samatvaṃ yogastha ity atra yogaśabdenocyate / yogaḥ -- siddhyasiddhiyos samatvarūpaṃ cittasamādhānam // (BhGR_2.48)

rājya-bandhu-prabhṛtiṣu saṅgaṃ tyaktvā yuddha-ādīni karmāṇi yoga-sthaḥ kuru, tad-antar-bhūta-vijaya-ādi-siddhy-asiddhyos samo bhūtvā kuru / tad idaṃ siddhy-asiddhyos samatvaṃ yoga-stha ity atra yoga-śabdena ucyate / yogaḥ --- siddhy-asiddhiyos samatva-rūpaṃ citta-samādhānam //

kim artham idam asakṛd ucyata ity ata āha -- (BhGR_p56341)

kim artham idam asakṛd ucyata ity ata āha ---

dūreṇa hy avaraṃ karma buddhiyogād dhanañjaya |
buddhau śaraṇam anviccha kṛpaṇāḥ phalahetavaḥ || BhG_2.49

dūreṇa hy avaraṃ karma buddhi-yogād dhanañ-jaya | buddhau śaraṇam anviccha kṛpaṇāḥ phala-hetavaḥ ||

yo 'yaṃ pradhānaphalatyāgaviṣayo 'vāntaraphalasiddhyasiddhyos samatvaviṣayaś ca buddhiyogaḥ; tadyuktāt karmaṇa itarat karma dūreṇāvaram / mahad idaṃ dvayor utkarṣāpakarṣarūpaṃ vairūpyam / uktabuddhiyogayuktaṃ karma nikhilasāṃsārikaduḥkhaṃ vinivartya paramapuruṣārthalakṣaṇaṃ ca mokṣaṃ prāpayati / itarad aparimitaduḥkharūpaṃ saṃsāram iti / ataḥ karmaṇi kriyamāṇe uktāyāṃ buddhau śaraṇam anviccha / śaraṇaṃ -- vāsasthānam / tasyām eva buddhau vartasvetyarthaḥ / kṛpaṇāḥ phalahetavaḥ -- phalasaṅgādinā karma kurvāṇāḥ kṛpaṇāḥ -- saṃsāriṇo bhaveyuḥ // (BhGR_2.49)

yo 'yaṃ pradhāna-phala-tyāga-viṣayo 'vāntara-phala-siddhy-asiddhyos samatva-viṣayaś ca buddhi-yogaḥ; tad-yuktāt karmaṇa itarat karma dūreṇa avaram / mahad idaṃ dvayor utkarṣa-apakarṣa-rūpaṃ vairūpyam / ukta-buddhi-yoga-yuktaṃ karma nikhila-sāṃsārika-duḥkhaṃ vinivartya parama-puruṣa-artha-lakṣaṇaṃ ca mokṣaṃ prāpayati / itarad aparimita-duḥkha-rūpaṃ saṃsāram iti / ataḥ karmaṇi kriyamāṇe uktāyāṃ buddhau śaraṇam anviccha / śaraṇaṃ --- vāsa-sthānam / tasyām eva buddhau vartasva ity-arthaḥ / kṛpaṇāḥ phala-hetavaḥ --- phala-saṅga-ādinā karma kurvāṇāḥ kṛpaṇāḥ --- saṃsāriṇo bhaveyuḥ //

buddhiyukto jahātīha ubhe sukṛtaduṣkṛte |
tasmād yogāya yujyasva yogaḥ karmasu kauśalam || BhG_2.50

buddhi-yukto jahāti iha ubhe sukṛta-duṣkṛte | tasmād yogāya yujyasva yogaḥ karmasu kauśalam ||

buddhiyogayuktas tu karma kurvāṇaḥ ubhe sukṛtaduṣkṛte anādikālasañcite anante bandhahetubhūte jahāti / tasmād uktāya buddhiyogāya yujyasva / yogaḥ karmasu kauśalam -- karmasu kriyamāṇeṣv ayaṃ buddhiyogaḥ kauśalam -- atisāmarthyam / atisāmarthyasādhya ityarthaḥ // (BhGR_2.50)

buddhi-yoga-yuktas tu karma kurvāṇaḥ ubhe sukṛta-duṣkṛte anādi-kāla-sañcite anante bandha-hetu-bhūte jahāti / tasmād uktāya buddhi-yogāya yujyasva / yogaḥ karmasu kauśalam --- karmasu kriyamāṇeṣv ayaṃ buddhi-yogaḥ kauśalam --- atisāmarthyam / atisāmarthya-sādhya ity-arthaḥ //

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ |
janmabandhavinirmuktāḥ padaṃ gacchanty anāmayam || BhG_2.51

karma-jaṃ buddhi-yuktā hi phalaṃ tyaktvā manīṣiṇaḥ | janma-bandha-vinirmuktāḥ padaṃ gacchanty anāmayam ||

buddhiyogayuktāḥ karmajaṃ phalaṃ tyaktvā karma kurvantaḥ, tasmāj janmabandhavinirmuktāḥ anāmayaṃ padaṃ gacchanti hi -- prasiddhaṃ hy etat sarvāsūpaniṣatsv ityarthaḥ // (BhGR_2.51)

buddhi-yoga-yuktāḥ karma-jaṃ phalaṃ tyaktvā karma kurvantaḥ, tasmāj janma-bandha-vinirmuktāḥ anāmayaṃ padaṃ gacchanti hi --- prasiddhaṃ hy etat sarvāsu upaniṣatsv ity-arthaḥ //

yadā te mohakalilaṃ buddhir vyatitariṣyati |
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca || BhG_2.52

yadā te moha-kalilaṃ buddhir vyatitariṣyati | tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ||

uktaprakāreṇa karmaṇi vartamānasya tayā vṛttyā nirdhūtakalmaṣasya te buddhir yadā mohakalilam atyalpaphalasaṅgahetubhūtaṃ moharūpaṃ kaluṣaṃ vyatitariṣyati, tadā asmattaḥ itaḥ pūrvaṃ tyājyatayā śrutasya phalādeḥ itaḥ paścāc chrotavyasya ca kṛte svayam eva nirvedaṃ gantāsi -- gamiṣyasi // (BhGR_2.52)

ukta-prakāreṇa karmaṇi vartamānasya tayā vṛttyā nirdhūta-kalmaṣasya te buddhir yadā moha-kalilam atyalpa-phala-saṅga-hetu-bhūtaṃ moha-rūpaṃ kaluṣaṃ vyatitariṣyati, tadā asmattaḥ itaḥ pūrvaṃ tyājyatayā śrutasya phala-ādeḥ itaḥ paścāc chrotavyasya ca kṛte svayam eva nirvedaṃ gantāsi --- gamiṣyasi //

"yoge tv imāṃ śṛṇu" ityādinoktasyātmayāthātmyajñānapūrvakasya buddhiviśeṣasaṃskṛtasya dharmānuṣṭhānasya lakṣabhūtaṃ yogākhyaṃ phalam āha -- (BhGR_p58429)

"yoge tv imāṃ śṛṇu" ity-ādina ūktasyā atma-yāthātmya-jñāna-pūrvakasya buddhi-viśeṣa-saṃskṛtasya dharma-anuṣṭhānasya lakṣa-bhūtaṃ yoga-ākhyaṃ phalam āha ---

śrutivipratipannā te yadā sthāsyati niścalā |
samādhāv acalā buddhis tadā yogam avāpsyasi || BhG_2.53

śruti-vipratipannā te yadā sthāsyati niścalā | samādhāv acalā buddhis tadā yogam avāpsyasi ||

śrutiḥ śravaṇam / asmattaḥ śravaṇena viśeṣataḥ pratipannā sakaletaravisajātīyanityaniratiśayasūkṣmatattvātmaviṣayā, svayam acalā ekarūpā buddhiḥ asaṅgakarmānuṣṭhānena nirmalīkṛte manasi yadā niścalā sthāsyati, tadā yogam ātmāvalokanam avāpsyasi / etad uktaṃ bhavati -- śāstrajanyātmajñānapūrvakakarmayogaḥ sthitaprajñatākhyajñānaniṣṭhām āpādayati; jñānaniṣṭhārūpā (BhGR_p58749)

śrutiḥ śravaṇam / asmattaḥ śravaṇena viśeṣataḥ pratipannā sakala-itara-visajātīya-nitya-niratiśaya-sūkṣma-tattva-ātma-viṣayā, svayam acalā eka-rūpā buddhiḥ asaṅga-karma-anuṣṭhānena nirmalīkṛte manasi yadā niścalā sthāsyati, tadā yogam ātma-avalokanam avāpsyasi / etad uktaṃ bhavati --- śāstra-janya-ātma-jñāna-pūrvaka-karma-yogaḥ sthita-prajñatā-ākhya-jñāna-niṣṭhām āpādayati; jñāna-niṣṭhā-rūpā

sthitaprajñatā tu yogākhyam ātmāvalokanaṃ sādhayati iti // (BhGR_2.53)

sthita-prajñatā tu yoga-ākhyam ātma-avalokanaṃ sādhayati iti //

etad uktaḥ pārtho 'saṅgakarmānuṣṭhānarūpakarmayogasādhyasthitaprajñatāyā yogasādhanabhūtāyāḥ svarūpam, sthitaprajñasyānuṣṭhānaprakāraṃ ca pṛcchati -- (BhGR_p59256)

etad uktaḥ pārtho 'saṅga-karma-anuṣṭhāna-rūpa-karma-yoga-sādhya-sthita-prajñatāyā yoga-sādhana-bhūtāyāḥ sva-rūpam, sthita-prajñasya anuṣṭhāna-prakāraṃ ca pṛcchati ---

arjuna uvāca ---

sthitaprajñasya kā bhāṣā samādhisthasya keśava |
sthitadhīḥ kiṃ prabhāṣate kim āsīta vrajeta kim || BhG_2.54

sthita-prajñasya kā bhāṣā samādhi-sthasya keśava | sthita-dhīḥ kiṃ prabhāṣate kim āsīta vrajeta kim ||

samādhisthasya sthitaprajñasya kā bhāṣā ko vācakaś śabdaḥ ? tasya svarūpaṃ kīdṛśam ityarthaḥ / sthitaprajñaḥ kiṃ ca bhāṣādikaṃ karoti ? // (BhGR_2.54)

samādhi-sthasya sthita-prajñasya kā bhāṣā ko vācakaś śabdaḥ ? tasya sva-rūpaṃ kīdṛśam ity-arthaḥ / sthita-prajñaḥ kiṃ ca bhāṣā-ādikaṃ karoti ? //

vṛttiviśeṣakathanena svarūpam apy uktaṃ bhavatīti vṛttiviśeṣa ucyate -- (BhGR_p59819)

vṛtti-viśeṣa-kathanena sva-rūpam apy uktaṃ bhavati iti vṛtti-viśeṣa ucyate ---

śrī-bhagavān uvāca ---

prajahāti yadā kāmān sarvān pārtha manogatān |
ātmany evātmanā tuṣṭaḥ sthitaprajñas tadocyate || BhG_2.55

prajahāti yadā kāmān sarvān pārtha mano-gatān | ātmany evā atmanā tuṣṭaḥ sthita-prajñas tada ūcyate ||

ātmany evātmanā manasā ātmaikāvalambanena tuṣṭaḥ tena toṣeṇa tadvyatiriktān sarvān manogatān kāmān yadā prakarṣeṇa jahāti, tadāyaṃ sthitaprajña ity ucyate / jñānaniṣṭhākāṣṭheyam // (BhGR_2.55)

ātmany evā atmanā manasā ātma-eka-avalambanena tuṣṭaḥ tena toṣeṇa tad-vyatiriktān sarvān mano-gatān kāmān yadā prakarṣeṇa jahāti, tada āyaṃ sthita-prajña ity ucyate / jñāna-niṣṭhā-kāṣṭha īyam //

anantaraṃ jñānaniṣṭhasya tato 'rvācīnādūraviprakṛṣṭāvasthocyate -- (BhGR_p60345)

anantaraṃ jñāna-niṣṭhasya tato 'rvācīna-adūra-viprakṛṣṭa-avastha ūcyate ---

duḥkheṣv anudvignamanāḥ sukheṣu vigataspṛhaḥ |
vītarāgabhayakrodhaḥ sthitadhīr munir ucyate || BhG_2.56

duḥkheṣv anudvigna-manāḥ sukheṣu vigata-spṛhaḥ | vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir ucyate ||

priyaviśleṣādiduḥkhanimitteṣu upasthiteṣu anudvignamanāḥ -- na duḥkhī bhavati; sukheṣu vigataspṛhaḥ -- priyeṣu sannihiteṣv api vigataspṛhaḥ, vītarāgabhayakrodhaḥ -- anāgateṣu spṛhā rāgaḥ, tadrahitaḥ; priyaviśleṣāpriyāgamanahetudarśananimittaṃ duḥkhaṃ bhayam, tadrahitaḥ; priyaviśleṣāpriyāgamanahetubhūtacetanāntaragataduḥkhahetubhūtasvamanovikāraḥ krodhaḥ, tadrahitaḥ; evaṃbhūtaḥ muniḥ -- ātmamananaśīlaḥ sthitadhīr ity ucyate // (BhGR_2.56)

priya-viśleṣa-ādi-duḥkha-nimitteṣu upasthiteṣu anudvigna-manāḥ --- na duḥkhī bhavati; sukheṣu vigata-spṛhaḥ --- priyeṣu sannihiteṣv api vigata-spṛhaḥ, vīta-rāga-bhaya-krodhaḥ --- anāgateṣu spṛhā rāgaḥ, tad-rahitaḥ; priya-viśleṣa-apriya-āgamana-hetu-darśana-nimittaṃ duḥkhaṃ bhayam, tad-rahitaḥ; priya-viśleṣa-apriya-āgamana-hetu-bhūta-cetana-antara-gata-duḥkha-hetu-bhūta-sva-mano-vikāraḥ krodhaḥ, tad-rahitaḥ; evaṃ-bhūtaḥ muniḥ --- ātma-manana-śīlaḥ sthita-dhīr ity ucyate //

tato 'rvācīnadaśā procyate -- (BhGR_p61091)

tato 'rvācīna-daśā procyate ---

yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham |
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā || BhG_2.57

yaḥ sarvatra anabhisnehas tat tat prāpya śubha-aśubham | na abhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ||

yaḥ sarvatra priyeṣu anabhisnehaḥ udāsīnaḥ; priyasaṃśleṣaviśleṣarūpaṃ śubhāśubhaṃ prāpyābhinandanadveṣarahitaḥ, so 'pi sthitaprajñaḥ // (BhGR_2.57)

yaḥ sarvatra priyeṣu anabhisnehaḥ udāsīnaḥ; priya-saṃśleṣa-viśleṣa-rūpaṃ śubha-aśubhaṃ prāpya abhinandana-dveṣa-rahitaḥ, so 'pi sthita-prajñaḥ //

tato 'rvācīnadaśām āha -- (BhGR_p61475)

tato 'rvācīna-daśām āha ---

yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ |
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā || BhG_2.58

yadā saṃharate ca ayaṃ kūrmo 'ṅgāni iva sarvaśaḥ | indriyāṇi indriya-arthebhyas tasya prajñā pratiṣṭhitā ||

yadendriyāṇīndriyārthān spṛṣṭum udyuktāni, tadaiva kūrmo 'ṅgānīva, indriyārthebhyaḥ sarvaśaḥ pratisaṃhṛtya mana ātmany avasthāpayati, so 'pi sthitaprajñaḥ / evaṃ caturvidhā jñānaniṣṭhā / pūrvapūrvā uttarottraniṣpādyā // (BhGR_2.58)

yada īndriyāṇi indriya-arthān spṛṣṭum udyuktāni, tada aiva kūrmo 'ṅgāni iva, indriya-arthebhyaḥ sarvaśaḥ pratisaṃhṛtya mana ātmany avasthāpayati, so 'pi sthita-prajñaḥ / evaṃ catur-vidhā jñāna-niṣṭhā / pūrva-pūrvā uttara-uttra-niṣpādyā //

idānīṃ jñānaniṣṭhāyā duṣprāpatāṃ tatprāptyupāyaṃ cāha -- (BhGR_p61940)

idānīṃ jñāna-niṣṭhāyā duṣprāpatāṃ tat-prāpty-upāyaṃ cā aha ---

viṣayā vinivartante nirāhārasya dehinaḥ |
rasavarjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate || BhG_2.59

viṣayā vinivartante nirāhārasya dehinaḥ | rasa-varjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate ||

indriyāṇām āhārā viṣayāḥ; nirāhārasya viṣayebhyaḥ pratyāhṛtendriyasya dehino viṣayā vinivartamānā rasavarjaṃ vinivartante; rasaḥ rāgaḥ / viṣayarāgo na nivartata ityarthaḥ / rāgo 'py ātmasvarūpaṃ viṣayebhyaḥ paraṃ sukhataraṃ dṛṣṭvā nivartate // (BhGR_2.59)

indriyāṇām āhārā viṣayāḥ; nirāhārasya viṣayebhyaḥ pratyāhṛta-indriyasya dehino viṣayā vinivartamānā rasa-varjaṃ vinivartante; rasaḥ rāgaḥ / viṣaya-rāgo na nivartata ity-arthaḥ / rāgo 'py ātma-sva-rūpaṃ viṣayebhyaḥ paraṃ sukhataraṃ dṛṣṭvā nivartate //

yatato hy api kaunteya puruṣasya vipaścitaḥ |
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ || BhG_2.60

yatato hy api kaunteya puruṣasya vipaścitaḥ | indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ||

ātmadarśanena vinā viṣayarāgo na nivartate, anivṛtte viṣayarāge vipaścito yatamānasyāpi puruṣasyendriyāṇi pramāthīni balavanti, manaḥ prasahya haranti / evam indriyajayaḥ ātmadarśanādhīnaḥ, ātmadarśanam indriyajayādhīnam iti jñānaniṣṭhā duṣprāpā // (BhGR_2.60)

ātma-darśanena vinā viṣaya-rāgo na nivartate, anivṛtte viṣaya-rāge vipaścito yatamānasya api puruṣasya indriyāṇi pramāthīni balavanti, manaḥ prasahya haranti / evam indriya-jayaḥ ātma-darśana-adhīnaḥ, ātma-darśanam indriya-jaya-adhīnam iti jñāna-niṣṭhā duṣprāpā //

tāni sarvāṇi saṃyamya yukta āsīta matparaḥ |
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā || BhG_2.61

tāni sarvāṇi saṃyamya yukta āsīta mat-paraḥ | vaśe hi yasya indriyāṇi tasya prajñā pratiṣṭhitā ||

asya sarvasya parijihīrṣayā viṣayānurāgayuktatayā durjayānīndriyāṇi saṃyamya, cetasaś śubhāśrayabhūte mayi mano 'vasthāpya samāhita āsīta / manasi madviṣaye sati nirdagdhāśeṣakalmaṣatayā nirmalīkṛtaṃ viṣayānurāgarahitaṃ mana indriyāṇi svavaśāni karoti / tato vaśyendriyaṃ mana ātmadarśanāya prabhavati / yathoktam, "yathāgnir uddhataśikhaḥ kakṣaṃ dahati sānilaḥ / tathā cittasthito viṣṇur yogināṃ sarvakilbiṣam // BhGR_2." iti / tadāha "vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā"+iti // (BhGR_2.61)

asya sarvasya parijihīrṣayā viṣaya-anurāga-yuktatayā durjayāni indriyāṇi saṃyamya, cetasaś śubha-āśraya-bhūte mayi mano 'vasthāpya samāhita āsīta / manasi mad-viṣaye sati nirdagdha-aśeṣa-kalmaṣatayā nirmalīkṛtaṃ viṣaya-anurāga-rahitaṃ mana indriyāṇi sva-vaśāni karoti / tato vaśya-indriyaṃ mana ātma-darśanāya prabhavati / yatha ūktam, "yatha āgnir uddhata-śikhaḥ kakṣaṃ dahati sa-anilaḥ / tathā citta-sthito viṣṇur yogināṃ sarva-kilbiṣam // BhGR_2." iti / tadā āha "vaśe hi yasya indriyāṇi tasya prajñā pratiṣṭhitā"+iti //

evaṃ mayy aniveśya manaḥ svayatnagauraveṇendriyajaye pravṛtto vinaṣṭo bhavatīty āha -- (BhGR_p63557)

evaṃ mayy aniveśya manaḥ sva-yatna-gauraveṇa indriya-jaye pravṛtto vinaṣṭo bhavati ity āha ---

dhyāyato viṣayān puṃsaḥ saṅgas teṣūpajāyate |
saṅgāt saṃjāyate kāmaḥ kāmāt krodho 'bhijāyate || BhG_2.62

dhyāyato viṣayān puṃsaḥ saṅgas teṣu upajāyate | saṅgāt saṃjāyate kāmaḥ kāmāt krodho 'bhijāyate ||

krodhād bhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ |
smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati || BhG_2.63

krodhād bhavati saṃmohaḥ saṃmohāt smṛti-vibhramaḥ | smṛti-bhraṃśād buddhi-nāśo buddhi-nāśāt praṇaśyati ||

anirastaviṣayānurāgasya hi mayy aniveśitamanasa indriyāṇi saṃyamyāvasthitasyāpi anādipāpavāsanayā viṣayadhyānam avarjanīyaṃ syāt / dhyāyato viṣayān puṃsaḥ punar api saṅgo 'tipravṛddho jāyate / saṅgāt saṃjāte kāmaḥ / kāmo nāma saṅgasya vipākadaśā / puruṣo yāṃ daśām āpanno viṣayān abhuktvā sthātuṃ na śaknoti, sa kāmaḥ // kāmāt krodho 'bhijāyate / kāme vartamāne, viṣaye cāsannihite, sannihitān puruṣān prati, ebhir asmadiṣṭaṃ vihitam iti krodho bhavati / krodhād bhavati saṃmohaḥ / saṃmohaḥ kṛtyākṛtyavivekaśūnyatā / tayā sarvaṃ karoti / tataś ca prārabdhe indriyajayādike prayatne smṛtibhraṃśo bhavati / smṛtibhraṃśād buddhināśaḥ ātmajñāne yo vyavasāyaḥ kṛtaḥ, tasya nāśaḥ syāt / buddhināśāt punar api saṃsāre nimagno vinaṣṭo bhavati // (BhGR_2.62-63)

anirasta-viṣaya-anurāgasya hi mayy aniveśita-manasa indriyāṇi saṃyamya avasthitasya api anādi-pāpa-vāsanayā viṣaya-dhyānam avarjanīyaṃ syāt / dhyāyato viṣayān puṃsaḥ punar api saṅgo 'tipravṛddho jāyate / saṅgāt saṃjāte kāmaḥ / kāmo nāma saṅgasya vipāka-daśā / puruṣo yāṃ daśām āpanno viṣayān abhuktvā sthātuṃ na śaknoti, sa kāmaḥ // kāmāt krodho 'bhijāyate / kāme vartamāne, viṣaye ca asannihite, sannihitān puruṣān prati, ebhir asmad-iṣṭaṃ vihitam iti krodho bhavati / krodhād bhavati saṃmohaḥ / saṃmohaḥ kṛtya-akṛtya-viveka-śūnyatā / tayā sarvaṃ karoti / tataś ca prārabdhe indriya-jaya-ādike prayatne smṛti-bhraṃśo bhavati / smṛti-bhraṃśād buddhi-nāśaḥ ātma-jñāne yo vyavasāyaḥ kṛtaḥ, tasya nāśaḥ syāt / buddhi-nāśāt punar api saṃsāre nimagno vinaṣṭo bhavati //

rāgadveṣaviyuktais tu viṣayān indriyaiś caran |
ātmavaśyair vidheyātmā prasādam adhigacchati || BhG_2.64

rāga-dveṣa-viyuktais tu viṣayān indriyaiś caran | ātma-vaśyair vidheya-ātmā prasādam adhigacchati ||

uktena prakāreṇa mayi sarveśvare cetasaś śubhāśrayabhūte nyastamanāḥ nirdagdhāśeṣakalmaṣatayā rāgadveṣaviyuktair ātmavaśyair indriyaiḥ viṣayāṃś caran viṣayāṃs tiraskṛtya vartamānaḥ vidheyātmā vidheyamanāḥ prasādam adhigacchati nirmalāntaḥkaraṇo bhavatītyarthaḥ // (BhGR_2.64)

uktena prakāreṇa mayi sarva-īśvare cetasaś śubha-āśraya-bhūte nyasta-manāḥ nirdagdha-aśeṣa-kalmaṣatayā rāga-dveṣa-viyuktair ātma-vaśyair indriyaiḥ viṣayāṃś caran viṣayāṃs tiraskṛtya vartamānaḥ vidheya-ātmā vidheya-manāḥ prasādam adhigacchati nirmala-antaḥkaraṇo bhavati ity-arthaḥ //

prasāde sarvaduḥkhānāṃ hānir asyopajāyate |
prasannacetaso hy āśu buddhiḥ paryavatiṣṭhate || BhG_2.65

prasāde sarva-duḥkhānāṃ hānir asya upajāyate | prasanna-cetaso hy āśu buddhiḥ paryavatiṣṭhate ||

asya puruṣasya manaḥprasāde sati prakṛtisaṃsargaprayuktasarvaduḥkhānāṃ hānir upajāyate / prasannacetasaḥ ātmāvalokanavirodhidoṣarahitamanasaḥ tadānīm eva hi viviktātmaviṣayā buddhiḥ paryavatiṣṭhate / ato manaḥprasāde sarvaduḥkhānāṃ hānir bhavaty eva /65// (BhGR_p65354)

asya puruṣasya manaḥ-prasāde sati prakṛti-saṃsarga-prayukta-sarva-duḥkhānāṃ hānir upajāyate / prasanna-cetasaḥ ātma-avalokana-virodhi-doṣa-rahita-manasaḥ tadānīm eva hi vivikta-ātma-viṣayā buddhiḥ paryavatiṣṭhate / ato manaḥ-prasāde sarva-duḥkhānāṃ hānir bhavaty eva /65//

nāsti buddhir ayuktasya na cāyuktasya bhāvanā |
na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham || BhG_2.66

na asti buddhir ayuktasya na ca ayuktasya bhāvanā | na ca abhāvayataḥ śāntir aśāntasya kutaḥ sukham ||

mayi sannyastamanorahitasya svayatnenendriyaniyamane pravṛttasya kadācid api viviktātmaviṣayā buddhir na setsyati/ ata eva tasya tadbhāvanā ca na saṃbhavati / viviktātmānam abhāvayato viṣayaspṛhāśāntir na bhavati / aśāntasya viṣayaspṛhāyuktasya kuto nityaniratiśayasukhaprāptiḥ // (BhGR_2.66)

mayi sannyasta-mano-rahitasya sva-yatnena indriya-niyamane pravṛttasya kadācid api vivikta-ātma-viṣayā buddhir na setsyati/ ata eva tasya tad-bhāvanā ca na saṃbhavati / vivikta-ātmānam abhāvayato viṣaya-spṛha-aśāntir na bhavati / aśāntasya viṣaya-spṛha-ayuktasya kuto nitya-niratiśaya-sukha-prāptiḥ //

punar apy uktena prakāreṇendriyaniyamanam akurvato 'nartham āha -- (BhGR_p66123)

punar apy uktena prakāreṇa indriya-niyamanam akurvato 'nartham āha ---

indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate |
tad asya harati prajñāṃ vāyur nāvam ivāmbhasi || BhG_2.67

indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate | tad asya harati prajñāṃ vāyur nāvam iva ambhasi ||

indriyāṇāṃ viṣayeṣu caratāṃ vartamānānāṃ vartanam anu yan mano vidhīyate puruṣeṇānuvartyate, tan mano 'sya viviktātmapravaṇāṃ prajñāṃ harati viṣayapravaṇāṃ karotītyarthaḥ; yathāmbhasi nīyamānāṃ nāvaṃ pratikūlo vāyuḥ prasahya harati // (BhGR_2.67)

indriyāṇāṃ viṣayeṣu caratāṃ vartamānānāṃ vartanam anu yan mano vidhīyate puruṣeṇa anuvartyate, tan mano 'sya vivikta-ātma-pravaṇāṃ prajñāṃ harati viṣaya-pravaṇāṃ karoti ity-arthaḥ; yatha āmbhasi nīyamānāṃ na avaṃ pratikūlo vāyuḥ prasahya harati //

tasmād yasya mahābāho nigṛhītāni sarvaśaḥ |
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā || BhG_2.68

tasmād yasya mahā-bāho nigṛhītāni sarvaśaḥ | indriyāṇi indriya-arthebhyas tasya prajñā pratiṣṭhitā ||

tasmād uktena prakāreṇa śubhāśraye mayi niviṣṭamanaso yasyendriyāṇi indriyārthebhyaḥ sarvaśo nigṛhītāni, tasyaivātmani prajñā pratiṣṭhitā bhavati // (BhGR_2.68)

tasmād uktena prakāreṇa śubha-āśraye mayi niviṣṭa-manaso yasya indriyāṇi indriya-arthebhyaḥ sarvaśo nigṛhītāni, tasya evā atmani prajñā pratiṣṭhitā bhavati //

evaṃ niyatendriyasya prasannamanasaḥ siddhim āha -- (BhGR_p66960)

evaṃ niyata-indriyasya prasanna-manasaḥ siddhim āha ---

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī |
yasyāṃ jāgarti bhūtāni sā niśā paśyato muneḥ || BhG_2.69

yā niśā sarva-bhūtānāṃ tasyāṃ jāgarti saṃyamī | yasyāṃ jāgarti bhūtāni sā niśā paśyato muneḥ ||

yā ātmaviṣayā buddhiḥ sarvabhūtānāṃ niśā niśevāprakāśā, tasyām ātmaviṣayāyāṃ buddhau indriyasaṃyamī prasannamanāḥ jāgarti ātmānam avalokayan āsta ityarthaḥ / yasyāṃ śabdādiviṣayāyāṃ buddhau sarvāṇi bhūtāni jāgrati prabuddhāni bhavanti,; sā śabdādiviṣayā buddhir ātmānaṃ paśyato muner niśevāprakāśā bhavati // (BhGR_2.69)

yā ātma-viṣayā buddhiḥ sarva-bhūtānāṃ niśā niśa īva aprakāśā, tasyām ātma-viṣayāyāṃ buddhau indriya-saṃyamī prasanna-manāḥ jāgarti ātmānam avalokayan āsta ity-arthaḥ / yasyāṃ śabda-ādi-viṣayāyāṃ buddhau sarvāṇi bhūtāni jāgrati prabuddhāni bhavanti,; sā śabda-ādi-viṣayā buddhir ātmānaṃ paśyato muner niśa īva aprakāśā bhavati //

āpūryamāṇam acalapratiṣṭhaṃ samudram āpaḥ praviśanti yadvat |
tadvat kāmā yaṃ praviśanti sarve sa śāntim āpnoti na kāmakāmī || BhG_2.70

āpūryamāṇam acala-pratiṣṭhaṃ samudram āpaḥ praviśanti yadvat | tadvat kāmā yaṃ praviśanti sarve sa śāntim āpnoti na kāma-kāmī ||

yathā svenaivāpūryamāṇam ekarūpaṃ samudraṃ nādeyya āpaḥ praviśanti, āsām apāṃ praveśe 'py apraveśe ca samudro na kañcana viśeṣam āpadyate -- evaṃ sarve kāmāḥ śabdādayo viṣayāḥ yaṃ saṃyaminaṃ praviśanti indriyagocaratāṃ yānti, sa śāntim āpnoti / śabdādiṣv indriyagocaratām āpanneṣv anāpanneṣu ca svātmāvalokanatṛptyaiva yo na vikāram āpnoti, sa eva śāntim āpnotītyarthaḥ / na kāmakāmī / yaḥ śabdādibhir vikriyate, sa kadācid api na śāntim āpnoti // (BhGR_2.70)

yathā svena evā apūryamāṇam eka-rūpaṃ samudraṃ nādeyya āpaḥ praviśanti, āsām apāṃ praveśe 'py apraveśe ca samudro na kañcana viśeṣam āpadyate --- evaṃ sarve kāmāḥ śabda-ādayo viṣayāḥ yaṃ saṃyaminaṃ praviśanti indriya-gocaratāṃ yānti, sa śāntim āpnoti / śabda-ādiṣv indriya-gocaratām āpanneṣv anāpanneṣu ca sva-ātma-avalokana-tṛptya aiva yo na vikāram āpnoti, sa eva śāntim āpnoti ity-arthaḥ / na kāma-kāmī / yaḥ śabda-ādibhir vikriyate, sa kadācid api na śāntim āpnoti //

vihāya kāmān yaḥ sarvān pumāṃś carati nisspṛhaḥ |
nirmamo nirahaṅkāraḥ sa śāntim adhigacchati || BhG_2.71

vihāya kāmān yaḥ sarvān pumāṃś carati nisspṛhaḥ | nirmamo nirahaṅkāraḥ sa śāntim adhigacchati ||

kāmyanta iti kāmāḥ śabdādayaḥ / yaḥ pumān śabdādīn sarvān viṣayān vihāya (BhGR_p68342)

kāmyanta iti kāmāḥ śabda-ādayaḥ / yaḥ pumān śabda-ādīn sarvān viṣayān vihāya

tatra nisspṛhaḥ tatra mamatārahitaś ca, anātmani dehe ātmābhimānarahitaś carati; sa ātmānaṃ dṛṣṭvā śāntim adhigacchati // (BhGR_2.71)

tatra nisspṛhaḥ tatra mamatā-rahitaś ca, anātmani dehe ātma-abhimāna-rahitaś carati; sa ātmānaṃ dṛṣṭvā śāntim adhigacchati //

eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati |
sthitvāsyām antakāle 'pi brahmanirvāṇam ṛcchati || BhG_2.72

eṣā brāhmī sthitiḥ pārtha na enāṃ prāpya vimuhyati | sthitva āsyām anta-kāle 'pi brahma-nirvāṇam ṛcchati ||

eṣā nityātmajñānapūrvikā asaṅgakarmaṇi sthitiḥ sthitadhīlakṣā brāhmī brahmaprāpikā / īdṛśīṃ karmaṇi sthitiṃ prāpya na vimuhyati punaḥ saṃsāraṃ nāpnoti, asyāḥ sthityām antime 'pi vayasi sthitvā brahmanirvāṇam ṛcchati nirvāṇamayaṃ brahma gacchati; sukhaikatānam ātmānam avāpnotītyarthaḥ // (BhGR_p68750)

eṣā nitya-ātma-jñāna-pūrvikā asaṅga-karmaṇi sthitiḥ sthita-dhī-lakṣā brāhmī brahma-prāpikā / īdṛśīṃ karmaṇi sthitiṃ prāpya na vimuhyati punaḥ saṃsāraṃ nā apnoti, asyāḥ sthityām antime 'pi vayasi sthitvā brahma-nirvāṇam ṛcchati nirvāṇa-mayaṃ brahma gacchati; sukha-ekatānam ātmānam avāpnoti ity-arthaḥ //

evam ātmayāthātmyaṃ yuddhākhyasya ca karmaṇas tatprāptisādhanatām ajānataḥ śarīrātmajñānena mohitasya, tena ca mohena yuddhān nivṛttasya mohaśāntaye nityātmaviṣayā sāṅkhyabuddhiḥ, tatpūrvikā ca asaṅgakarmānuṣṭhānarūpakarmayogaviṣayā buddhiḥ sthitaprajñatāyogasādhanabhūtā dvitīye adhyāye proktā; tad uktam, "nityātmāsaṅgakarmehāgocarā sāṅkhyayogadhīḥ / dvitīye sthitadhīlakṣā proktā tanmohaśāntaye" iti // (BhGR_2.72)

evam ātma-yāthātmyaṃ yuddha-ākhyasya ca karmaṇas tat-prāpti-sādhanatām ajānataḥ śarīra-ātma-jñānena mohitasya, tena ca mohena yuddhān nivṛttasya moha-śāntaye nitya-ātma-viṣayā sāṅkhya-buddhiḥ, tat-pūrvikā ca asaṅga-karma-anuṣṭhāna-rūpa-karma-yoga-viṣayā buddhiḥ sthita-prajñatā-yoga-sādhana-bhūtā dvitīye adhyāye proktā; tad uktam, "nitya-ātma-asaṅga-karma-īhā-gocarā sāṅkhya-yoga-dhīḥ / dvitīye sthita-dhī-lakṣā proktā tan-moha-śāntaye" iti //

tad evaṃ mumukṣubhiḥ prāpyatayā vedāntoditanirastanikhilāvidyādidoṣagandhānavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaparabrahmapuruṣottamaprāptyupāyabhūtavedanopāsanadhyānādiśabdavācyatadaikāntikātyantikabhaktiṃ vaktuṃ tadaṅgabhūtaṃ "ya ātmāpahatapāpmā" ityādiprajāpativākyoditaṃ prāptur ātmano yāthātmyadarśanaṃ tannityatājñānapūrvakāsaṅgakarmaniṣpādyajñānayogasādhyam uktam / prajāpativākye hi daharavākyoditaparavidyāśeṣatayā prāptur ātmanas svarūpadarśanam, "yas tam ātmānam anuvidya vijānāti" ity uktvā jāgaritasvapnasuṣuptyatītaṃ pratyagātmasvarūpam aśarīraṃ pratipādya, "evam evaiṣa saṃprasādo 'smāc charīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate" iti daharavidyāphalenopasaṃhṛtam / anyatrāpi, "adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti" ity evam ādiṣu, devaṃ matveti vidhīyamānaparavidyāṅgatayā adhyātmayogādhigameneti pratyagātmajñānam api vidhāya, "na jāyate mriyate vā vipaścit" ityādinā pratyagātmasvarūpaṃ viśodhya, "aṇor aṇīyān", ity ārabhya, "mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati", "nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām // BhGR_3." ityādibhiḥ parasvarūpaṃ tadupāsanam upāsanasya ca bhaktirūpatāṃ pratipādya, "vijñānasārathir yas tu manaḥpragrahavān naraḥ / so 'dhvanaḥ pāram āpnoti tadviṣṇoḥ paramaṃ padam // iti paravidyāphalenopasaṃhṛtam (BhGR_p69547)

tad evaṃ mumukṣubhiḥ prāpyatayā veda-anta-udita-nirasta-nikhila-avidyā-ādi-doṣa-gandha-anavadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇa-para-brahma-puruṣa-uttama-prāpty-upāya-bhūta-vedanā-upāsana-dhyāna-ādi-śabda-vācya-tad-aikāntika-ātyantika-bhaktiṃ vaktuṃ tad-aṅga-bhūtaṃ "ya ātma āpahata-pāpmā" ity-ādi-prajāpati-vākya-uditaṃ prāptur ātmano yāthātmya-darśanaṃ tan-nityatā-jñāna-pūrvaka-asaṅga-karma-niṣpādya-jñāna-yoga-sādhyam uktam / prajāpati-vākye hi dahara-vākya-udita-para-vidyā-aśeṣatayā prāptur ātmanas sva-rūpa-darśanam, "yas tam ātmānam anuvidya vijānāti" ity uktvā jāgarita-svapna-suṣupty-atītaṃ pratyag-ātma-sva-rūpam aśarīraṃ pratipādya, "evam eva eṣa saṃprasādo 'smāc charīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇa abhiniṣpadyate" iti dahara-vidyā-phalena upasaṃhṛtam / anyatra api, "adhyātma-yoga-adhigamena devaṃ matvā dhīro harṣa-śokau jahāti" ity evam ādiṣu, devaṃ matva īti vidhīyamāna-para-vidyā-aṅgatayā adhyātma-yoga-adhigamena iti pratyag-ātma-jñānam api vidhāya, "na jāyate mriyate vā vipaścit" ity-ādinā pratyag-ātma-sva-rūpaṃ viśodhya, "aṇor aṇīyān", ity ārabhya, "mahā-antaṃ vibhum ātmānaṃ matvā dhīro na śocati", "na ayam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam eva eṣa vṛṇute tena labhyas tasya eṣa ātmā vivṛṇute tanūṃ svām // BhGR_3." ity-ādibhiḥ para-sva-rūpaṃ tad-upāsanam upāsanasya ca bhakti-rūpatāṃ pratipādya, "vijñāna-sārathir yas tu manaḥ-pragrahavān naraḥ / so 'dhvanaḥ pāram āpnoti tad-viṣṇoḥ paramaṃ padam // iti para-vidyā-phalena upasaṃhṛtam

ataḥ param adhyāyacatuṣṭayena idam eva prāptuḥ pratyagātmano darśanaṃ sasādhanaṃ prapañcayati -- (BhGR_p71056)

ataḥ param adhyāya-catuṣṭayena idam eva prāptuḥ pratyag-ātmano darśanaṃ sasādhanaṃ prapañcayati ---

arjuna uvāca ---

jyāyasī cet karmaṇas te matā buddhir janārdana |
tat kiṃ karmaṇi ghore māṃ niyojayasi keśava || BhG_3.1

jyāyasī cet karmaṇas te matā buddhir jana-ardana | tat kiṃ karmaṇi ghore māṃ niyojayasi keśava ||

vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me |
tad ekaṃ vada, niścitya yena śreyo 'ham āpnuyām || BhG_3.2

vyāmiśreṇa eva vākyena buddhiṃ mohayasi iva me | tad ekaṃ vada, niścitya yena śreyo 'ham āpnuyām ||

yadi karmaṇo buddhir eva jyāyasīti te matā, kim arthaṃ tarhi ghore karmaṇi māṃ niyojayasi / etad uktaṃ bhavati -- jñānaniṣṭhaivātmāvalokanasādhanam; karmaniṣṭhā tu tasyāḥ niṣpādikā; ātmāvalokanasādhanabhūtā ca jñānaniṣṭhā sakalendriyamanasāṃ śabdādiviṣayavyāpāroparatiniṣpādyety abhihitā / indriyavyāpāroparatiniṣpādyam ātmāvalokanaṃ cet siṣādhayiṣitam, sakalakarmanivṛttipūrvakajñānaniṣṭhāyām evāhaṃ niyojayitavyaḥ / kim arthaṃ ghore karmaṇi sarvendriyavyāpārarūpe ātmāvalokanavirodhini karmaṇi māṃ niyojayasīti // ato miśravākyena māṃ mohayasīva -- pratibhāti / tathā hy ātmāvalokanasādhanabhūtāyāḥ sarvendriyavyāpāroparatirūpāyāḥ jñānaniṣṭhāyāḥ tadviparyayarūpaṃ karma sādhanam, tad eva kurv iti vākyaṃ viruddhaṃ vyāmiśram eva / tasmād ekam amiśrarūpaṃ vākyaṃ vada, yena vākyenāham anuṣṭheyarūpaṃ niścitya śreyaḥ prāpnuyām // (BhGR_3.1-2)

yadi karmaṇo buddhir eva jyāyasi īti te matā, kim arthaṃ tarhi ghore karmaṇi māṃ niyojayasi / etad uktaṃ bhavati --- jñāna-niṣṭha aivā atma-avalokana-sādhanam; karma-niṣṭhā tu tasyāḥ niṣpādikā; ātma-avalokana-sādhana-bhūtā ca jñāna-niṣṭhā sakala-indriya-manasāṃ śabda-ādi-viṣaya-vyāpāra-uparati-niṣpādya īty abhihitā / indriya-vyāpāra-uparati-niṣpādyam ātma-avalokanaṃ cet siṣādhayiṣitam, sakala-karma-nivṛtti-pūrvaka-jñāna-niṣṭhāyām eva ahaṃ niyojayitavyaḥ / kim arthaṃ ghore karmaṇi sarva-indriya-vyāpāra-rūpe ātma-avalokana-virodhini karmaṇi māṃ niyojayasi iti // ato miśra-vākyena māṃ mohayasi iva --- pratibhāti / tathā hy ātma-avalokana-sādhana-bhūtāyāḥ sarva-indriya-vyāpāra-uparati-rūpāyāḥ jñāna-niṣṭhāyāḥ tad-viparyaya-rūpaṃ karma sādhanam, tad eva kurv iti vākyaṃ viruddhaṃ vyāmiśram eva / tasmād ekam amiśra-rūpaṃ vākyaṃ vada, yena vākyena aham anuṣṭheya-rūpaṃ niścitya śreyaḥ prāpnuyām //

śrī-bhagavān uvāca ---

loke 'smin dvividhā niṣṭhā purā proktā mayānagha |
jñānayogena sāṅkhyānāṃ karmayogena yoginām || BhG_3.3

loke 'smin dvi-vidhā niṣṭhā purā proktā maya ānagha | jñāna-yogena sāṅkhyānāṃ karma-yogena yoginām ||

pūrvoktaṃ na samyagavadhṛtaṃ tvayā / purā hy asmin loke vicitrādhikāripūrṇe, dvividhā niṣṭhā jñānakarmaviṣayā yathādhikāram asaṅkīrṇaiva mayoktā / na hi sarvo laukikaḥ puruṣaḥ saṃjātamokṣābhilāṣas tadānīm eva jñānayogādhikāre prabhavati, api tv anabhisaṃhitaphalena kevalaparamapuruṣārādhanaveṣeṇānuṣṭhitena karmaṇā vidhvastasvāntamalaḥ, avyākulendriyo jñānaniṣṭhāyām adhikaroti / "yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ" iti paramapuruṣārādhanaikaveṣatā karmaṇāṃ vakṣyate / ihāpi, "karmaṇy evādhikāras te" ityādinā anabhisaṃhitaphalaṃ karma anuṣṭheyaṃ vidhāya, tena viṣayavyākulatārūpamohād uttīrṇabuddheḥ "prajahāti yadā kāmān" ityādinā jñānayoga uditaḥ / ataḥ sāṅkhyānām eva jñānayogena sthitir uktā / yogināṃ tu karmayogena / saṅkhyā buddhiḥ tadyuktāḥ sāṅkhyāḥ -- ātmaikaviṣayayā buddhyā saṃbandhinaḥ sāṅkhyāḥ; atadarhāḥ karmayogādhikāriṇo yoginaḥ / viṣayavyākulabuddhiyuktānāṃ karmayoge 'dhikāraḥ; avyākulabuddhīnāṃ tu jñānayoge 'dhikāra ukta iti na kiṃcid iha viruddhaṃ vyāmiśram abhihitam // (BhGR_3.3)

pūrva-uktaṃ na samyag-avadhṛtaṃ tvayā / purā hy asmin loke vicitra-adhikāri-pūrṇe, dvi-vidhā niṣṭhā jñāna-karma-viṣayā yathā-adhikāram asaṅkīrṇa aiva maya ūktā / na hi sarvo laukikaḥ puruṣaḥ saṃjāta-mokṣa-abhilāṣas tadānīm eva jñāna-yoga-adhikāre prabhavati, api tv anabhisaṃhita-phalena kevala-parama-puruṣa-ārādhana-veṣeṇa anuṣṭhitena karmaṇā vidhvasta-sva-anta-malaḥ, avyākula-indriyo jñāna-niṣṭhāyām adhikaroti / "yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ" iti parama-puruṣa-ārādhana-eka-veṣatā karmaṇāṃ vakṣyate / iha api, "karmaṇy eva adhikāras te" ity-ādinā anabhisaṃhita-phalaṃ karma anuṣṭheyaṃ vidhāya, tena viṣaya-vyākulatā-rūpa-mohād uttīrṇa-buddheḥ "prajahāti yadā kāmān" ity-ādinā jñāna-yoga uditaḥ / ataḥ sāṅkhyānām eva jñāna-yogena sthitir uktā / yogināṃ tu karma-yogena / saṅkhyā buddhiḥ tad-yuktāḥ sāṅkhyāḥ --- ātma-eka-viṣayayā buddhyā saṃbandhinaḥ sāṅkhyāḥ; atad-arhāḥ karma-yoga-adhikāriṇo yoginaḥ / viṣaya-vyākula-buddhi-yuktānāṃ karma-yoge 'dhikāraḥ; avyākula-buddhīnāṃ tu jñāna-yoge 'dhikāra ukta iti na kiṃcid iha viruddhaṃ vyāmiśram abhihitam //

sarvasya laukikasya puruṣasya mokṣecchāyāṃ jātāyāṃ sahasaiva jñānayogo duṣkara ity āha -- (BhGR_p73774)

sarvasya laukikasya puruṣasya mokṣa-icchāyāṃ jātāyāṃ sahasa aiva jñāna-yogo duṣkara ity āha ---

na karmaṇām anārambhān naiṣkarmyaṃ puruṣo 'śnute |
na ca saṃnyasanād eva siddhiṃ samadhigacchati || BhG_3.4

na karmaṇām anārambhān naiṣkarmyaṃ puruṣo 'śnute | na ca saṃnyasanād eva siddhiṃ samadhigacchati ||

na śāstrīyāṇāṃ karmaṇām anārambhād eva, puruṣo naiṣkarmyaṃ -- jñānaniṣṭhāṃ prāpnoti / na cārabdhasya śāstrīyasya tyāgāt; yato 'nabhisaṃhitaphalasya paramapuruṣārādhanaveṣasya karmaṇaḥ siddhiḥ sā / atas tena vinā tāṃ na prāpnoti / anabhisaṃhitaphalaiḥ karmabhir anārādhitagovindair avinaṣṭānādikālapravṛttānantapāpasañcayair avyākulendriyatāpūrvikā ātmaniṣṭhā dussaṃpādā // (BhGR_3.4)

na śāstrīyāṇāṃ karmaṇām anārambhād eva, puruṣo naiṣkarmyaṃ --- jñāna-niṣṭhāṃ prāpnoti / na cā arabdhasya śāstrīyasya tyāgāt; yato 'nabhisaṃhita-phalasya parama-puruṣa-ārādhana-veṣasya karmaṇaḥ siddhiḥ sā / atas tena vinā tāṃ na prāpnoti / anabhisaṃhita-phalaiḥ karmabhir anārādhita-govindair avinaṣṭa-anādi-kāla-pravṛtta-ananta-pāpa-sañcayair avyākula-indriyatā-pūrvikā ātma-niṣṭhā dussaṃpādā //

etad evopapādayati -- (BhGR_p74458)

etad eva upapādayati ---

na hi kaścit kṣaṇam api jātu tiṣṭhaty akarmakṛt |
kāryate hy avaśaḥ karma sarvaḥ prakṛtijair guṇaiḥ || BhG_3.5

na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛt | kāryate hy avaśaḥ karma sarvaḥ prakṛti-jair guṇaiḥ ||

na hy asmin loke vartamānaḥ puruṣaḥ kaścit kadācid api karmākurvāṇas tiṣṭhati; na kiṃcit karomīti vyavasito 'pi sarvaḥ puruṣaḥ prakṛtisaṃbhavaiḥ sattvarajastamobhiḥ prācīnakarmānuguṇaṃ pravṛddhair guṇaiḥ svocitaṃ karma prati avaśaḥ kāryate - pravartyate / ata uktalakṣaṇena karmayogena prācīnaṃ pāpasaṃcayaṃ nāśayitvā guṇāṃś ca sattvādīn vaśe kṛtvā nirmalāntaḥkaraṇena saṃpādyo jñānayogaḥ // (BhGR_3.5)

na hy asmin loke vartamānaḥ puruṣaḥ kaścit kadācid api karma-akurvāṇas tiṣṭhati; na kiṃcit karomi iti vyavasito 'pi sarvaḥ puruṣaḥ prakṛti-saṃbhavaiḥ sattva-rajas-tamobhiḥ prācīna-karma-anuguṇaṃ pravṛddhair guṇaiḥ sva-ucitaṃ karma prati avaśaḥ kāryate -- pravartyate / ata ukta-lakṣaṇena karma-yogena prācīnaṃ pāpa-saṃcayaṃ nāśayitvā guṇāṃś ca sattva-ādīn vaśe kṛtvā nirmala-antaḥkaraṇena saṃpādyo jñāna-yogaḥ //

anyathā jñānayogāya pravṛtto mithyācāro bhavatīty āha -- (BhGR_p75093)

anyathā jñāna-yogāya pravṛtto mithyā-ācāro bhavati ity āha ---

karmendriyāṇi saṃyamya ya āste manasā smaran |
indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate || BhG_3.6

karma-indriyāṇi saṃyamya ya āste manasā smaran | indriya-arthān vimūḍha-ātmā mithyā-ācāraḥ sa ucyate ||

avinaṣṭapāpatayā ajitāntaḥkaraṇaḥ ātmajñānāya pravṛtto viṣayapravaṇatayā ātmani vimukhīkṛtamanāḥ viṣayān eva smaran ya āste, anyathā saṃkalpya anyathā caratīti sa mithyācāra ucyate / ātmajñānāyodyukto viparīto vinaṣṭo bhavatītyarthaḥ // (BhGR_3.6)

avinaṣṭa-pāpatayā ajita-antaḥkaraṇaḥ ātma-jñānāya pravṛtto viṣaya-pravaṇatayā ātmani vimukhīkṛta-manāḥ viṣayān eva smaran ya āste, anyathā saṃkalpya anyathā carati iti sa mithyā-ācāra ucyate / ātma-jñānāya udyukto viparīto vinaṣṭo bhavati ity-arthaḥ //

yas tv indriyāṇi manasā niyamyārabhate 'rjuna |
karmendriyaiḥ karmayogam asaktaḥ sa viśiṣyate || BhG_3.7

yas tv indriyāṇi manasā niyamyā arabhate 'rjuna | karma-indriyaiḥ karma-yogam asaktaḥ sa viśiṣyate ||

ataḥ pūrvābhyastaviṣayasajātīye śāstrīye karmaṇi indriyāṇy ātmāvalokanapravṛttena manasā niyamya taiḥ svata eva karmapravaṇair indriyair asaṅgapūrvakaṃ yaḥ karmayogam ārabhate, so 'saṃbhāvyamānapramādatvena jñānaniṣṭhād api puruṣād viśiṣyate // (BhGR_3.7)

ataḥ pūrva-abhyasta-viṣaya-sajātīye śāstrīye karmaṇi indriyāṇy ātma-avalokana-pravṛttena manasā niyamya taiḥ svata eva karma-pravaṇair indriyair asaṅga-pūrvakaṃ yaḥ karma-yogam ārabhate, so 'saṃbhāvyamāna-pramādatvena jñāna-niṣṭhād api puruṣād viśiṣyate //

niyataṃ kuru karma tvaṃ karmaṃ jyāsayo hy akarmaṇaḥ |
śarīrayātrāpi ca te na prasiddhyed akarmaṇaḥ || BhG_3.8

niyataṃ kuru karma tvaṃ karmaṃ jyāsayo hy akarmaṇaḥ | śarīra-yātra āpi ca te na prasiddhyed akarmaṇaḥ ||

niyataṃ vyāptam; prakṛtisaṃsṛṣṭena hi vyāptaṃ karma, anādivāsanayā prakṛtisaṃsṛṣṭas tvaṃ niyatatvena suśakatvād asaṃbhāvitapramādatvāc ca karmaṇaḥ, karmaiva kuru; akarmaṇaḥ jñānaniṣṭhāyā api karmaiva jyāyaḥ / "naiṣkarmyaṃ puruṣo 'śunute" iti prakramād akarmaśabdena jñānaniṣṭhaivocyate / jñānaniṣṭhādhikāriṇo 'py anabhyastapūrvatayā hy aniyatatvena duḥśakatvāt sapramādatvāc ca jñānaniṣṭhāyāḥ, karmaniṣṭhaiva jyāyasī; karmaṇi kriyamāṇe ca ātmayāthātmyajñānenātmano 'kartṛtvānusandhānam anantaram eva vakṣyate / ata ātmajñānasyāpi karmayogāntargatatvāt sa eva jyāyān ityarthaḥ / karmaṇo jñānaniṣṭhāyā jyāyastvavacanaṃ jñānaniṣṭhāyām adhikāre saty evopapadyate / yadi sarvaṃ karma parityajya kevalaṃ jñānaniṣṭhāyām adhikāro 'pi, tarhi akarmaṇaḥ jñānaniṣṭhasya jñānaniṣṭhopakāriṇī śarīrayātrāpi na setsyati / yāvat sādhanasamāpti śarīradhāraṇaṃ cāvaśyaṃ kāryam / nyāyārjitadhanena mahāyajñādikaṃ kṛtvā tacchiṣṭāśanenaiva śarīradhāraṇaṃ kāryam, "āhāraśuddhau sattvaśuddhiḥ sattvaśuddhau dhrutvā smṛtiḥ" ityādiśruteḥ / "te tv aghaṃ bhuñjate pāpā ye pacanty ātmakāraṇāt" iti vakṣyate / ato jñānaniṣṭhasyāpi karmākurvato dehayātrāpi na setsyati / yato jñānaniṣṭhasyāpi dhriyamāṇaśarīrasya yāvatsādhanasamāpti mahāyajñādi nityanaimittikaṃ karma avaśyaṃ kartavyam, yataś ca karmayoge 'py ātmano 'kartṛtvabhāvanayātmayāthātmyānusandhānam antarbhūtam, yataś ca prakṛtisaṃsṛṣṭasya karmayogaḥ suśako 'pramādaś ca, ato jñānaniṣṭhāyogyasyāpi jñānayogāt karmayogo jyāyān / tasmāt tvaṃ karmayogam eva kurv ityabhiprāyaḥ // (BhGR_3.8)

niyataṃ vyāptam; prakṛti-saṃsṛṣṭena hi vyāptaṃ karma, anādi-vāsanayā prakṛti-saṃsṛṣṭas tvaṃ niyatatvena suśakatvād asaṃbhāvita-pramādatvāc ca karmaṇaḥ, karma eva kuru; akarmaṇaḥ jñāna-niṣṭhāyā api karma eva jyāyaḥ / "naiṣkarmyaṃ puruṣo 'śunute" iti prakramād akarma-śabdena jñāna-niṣṭha aiva ucyate / jñāna-niṣṭhā-adhikāriṇo 'py anabhyasta-pūrvatayā hy aniyatatvena duḥśakatvāt sapramādatvāc ca jñāna-niṣṭhāyāḥ, karma-niṣṭha aiva jyāyasī; karmaṇi kriyamāṇe ca ātma-yāthātmya-jñānenā atmano 'kartṛtva-anusandhānam anantaram eva vakṣyate / ata ātma-jñānasya api karma-yoga-antargatatvāt sa eva jyāyān ity-arthaḥ / karmaṇo jñāna-niṣṭhāyā jyāyastva-vacanaṃ jñāna-niṣṭhāyām adhikāre saty eva upapadyate / yadi sarvaṃ karma parityajya kevalaṃ jñāna-niṣṭhāyām adhikāro 'pi, tarhi akarmaṇaḥ jñāna-niṣṭhasya jñāna-niṣṭhā-upakāriṇī śarīra-yātra āpi na setsyati / yāvat sādhana-samāpti śarīra-dhāraṇaṃ ca avaśyaṃ kāryam / nyāya-arjita-dhanena mahā-yajña-ādikaṃ kṛtvā tac-chiṣṭa-āśanena eva śarīra-dhāraṇaṃ kāryam, "āhāra-śuddhau sattva-śuddhiḥ sattva-śuddhau dhrutvā smṛtiḥ" ity-ādi-śruteḥ / "te tv aghaṃ bhuñjate pāpā ye pacanty ātma-kāraṇāt" iti vakṣyate / ato jñāna-niṣṭhasya api karma-akurvato deha-yātra āpi na setsyati / yato jñāna-niṣṭhasya api dhriyamāṇa-śarīrasya yāvat-sādhana-samāpti mahā-yajña-ādi nitya-naimittikaṃ karma avaśyaṃ kartavyam, yataś ca karma-yoge 'py ātmano 'kartṛtva-bhāvanayā ātma-yāthātmya-anusandhānam antarbhūtam, yataś ca prakṛti-saṃsṛṣṭasya karma-yogaḥ suśako 'pramādaś ca, ato jñāna-niṣṭhā-yogyasya api jñāna-yogāt karma-yogo jyāyān / tasmāt tvaṃ karma-yogam eva kurv ity-abhiprāyaḥ //

evaṃ tarhi dravyārjanādeḥ karmaṇo 'haṅkāramamakārādisarvendriyavyakulatāgarbhatvenāsya puruṣasya karmavāsanayā bandhanaṃ bhaviṣyatīty atrāha -- (BhGR_p77786)

evaṃ tarhi dravya-arjana-ādeḥ karmaṇo 'haṅkāra-mamakāra-ādi-sarva-indriya-vyakulatā-garbhatvena asya puruṣasya karma-vāsanayā bandhanaṃ bhaviṣyati ity atrā aha ---

yajñārthāt karmaṇo 'nyatra loko 'yaṃ karmabandhanaḥ |
tadarthaṃ karma kaunteya muktasaṅgas samācara || BhG_3.9

yajña-arthāt karmaṇo 'nyatra loko 'yaṃ karma-bandhanaḥ | tad-arthaṃ karma kaunteya mukta-saṅgas samācara ||

yajñādiśāstrīyakarmaśeṣabhūtād dravyārjanādeḥ karmaṇo 'nyatra ātmīyaprayojanaśeṣabhūte karmaṇi kriyamāṇe ayaṃ lokaḥ karmabandhano bhavati / atas tvaṃ yajñārthaṃ dravyārjanādikaṃ karma samācara / tatrātmaprayojanasādhanatayā yaḥ saṅgaḥ tasmāt saṅgān muktas tam samācara / evaṃ muktasaṅgena yajñādyarthatayā karmaṇi kriyamāṇe yajñādibhiḥ karmabhir ārādhitaḥ paramapuruṣo 'syānādikālapravṛttakarmavāsanām ucchidya avyākulātmāvalokanaṃ dadātītyarthaḥ // (BhGR_3.9)

yajña-ādi-śāstrīya-karma-śeṣa-bhūtād dravya-arjana-ādeḥ karmaṇo 'nyatra ātmīya-prayojana-śeṣa-bhūte karmaṇi kriyamāṇe ayaṃ lokaḥ karma-bandhano bhavati / atas tvaṃ yajña-arthaṃ dravya-arjana-ādikaṃ karma samācara / tatrā atma-prayojana-sādhanatayā yaḥ saṅgaḥ tasmāt saṅgān muktas tam samācara / evaṃ mukta-saṅgena yajña-ādy-arthatayā karmaṇi kriyamāṇe yajña-ādibhiḥ karmabhir ārādhitaḥ parama-puruṣo 'sya-anādi-kāla-pravṛtta-karma-vāsanām ucchidya avyākula-ātma-avalokanaṃ dadāti ity-arthaḥ //

yajñaśiṣṭenaiva sarvapuruṣārthasādhananiṣṭhānāṃ śarīradhāraṇakartavyatām, ayajñaśiṣṭena śarīradhāraṇaṃ kurvatāṃ doṣaṃ cāha -- (BhGR_p78630)

yajña-śiṣṭena eva sarva-puruṣa-artha-sādhana-niṣṭhānāṃ śarīra-dhāraṇa-kartavyatām, ayajña-śiṣṭena śarīra-dhāraṇaṃ kurvatāṃ doṣaṃ cā aha ---

saha yajñaiḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ |
anena prasaviṣyadhvam eṣa vo 'stv iṣṭakāmadhuk || BhG_3.10

saha yajñaiḥ prajāḥ sṛṣṭvā pura ūvāca prajāpatiḥ | anena prasaviṣyadhvam eṣa vo 'stv iṣṭa-kāma-dhuk ||

"patiṃ viśvasya" ityādiśruter nirupādhikaḥ prajāpatiśabdaḥ sarveśvaraṃ viśvasya sraṣṭāraṃ viśvātmānaṃ parāyaṇaṃ nārāyaṇam āha / purā -- sargakāle sa bhagavān prajāpatir anādikālapravṛttācitsaṃsargavivaśāḥ upasaṃhṛtanāmarūpavibhāgāḥ svasmin pralīnāḥ sakalapuruṣārthānarhāḥ cetanetarakalpāḥ prajāḥ samīkṣya paramakāruṇikas tadujjīvayiṣayā svārādhanabhūtayajñanirvṛttaye yajñaiḥ saha tāḥ sṛṣṭvaivam uvāca -- anena yajñena prasaviṣyadhvam, ātmano vṛddhiṃ kurudhvam; eṣa vo yajñaḥ paramapuruṣārthalakṣaṇamokṣākhyasya kāmasya tadanuguṇānāaṃ ca kāmānāṃ prapūrayitā bhavatu // BhGR_3.10 // (BhGR_p78944)

"patiṃ viśvasya" ity-ādi-śruter nirupādhikaḥ prajāpati-śabdaḥ sarva-īśvaraṃ viśvasya sraṣṭāraṃ viśva-ātmānaṃ parāyaṇaṃ nārāyaṇam āha / purā --- sarga-kāle sa bhagavān prajāpatir anādi-kāla-pravṛtta-acit-saṃsarga-vivaśāḥ upasaṃhṛta-nāma-rūpa-vibhāgāḥ svasmin pralīnāḥ sakala-puruṣa-artha-anarhāḥ cetana-itara-kalpāḥ prajāḥ samīkṣya parama-kāruṇikas tad-ujjīvayiṣayā sva-ārādhana-bhūta-yajña-nirvṛttaye yajñaiḥ saha tāḥ sṛṣṭva aivam uvāca --- anena yajñena prasaviṣyadhvam, ātmano vṛddhiṃ kurudhvam; eṣa vo yajñaḥ parama-puruṣa-artha-lakṣaṇa-mokṣa-ākhyasya kāmasya tad-anuguṇānāaṃ ca kāmānāṃ prapūrayitā bhavatu // BhGR_3.10 //

katham? (BhGR_p79589)

katham?

devān bhāvayatānena te devā bhāvayantu vaḥ |
parasparaṃ bhāvayantaḥ śreyaḥ param avāpsyatha || BhG_3.11

devān bhāvayata anena te devā bhāvayantu vaḥ | parasparaṃ bhāvayantaḥ śreyaḥ param avāpsyatha ||

anena devatārādhanabhūtena devān maccharīrabhūtān madātmakān ārādhayata / "ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca" iti hi vakṣyate / yajñenārādhitās te devā madātmakāḥ svārādhanāpekṣitānnapānādikair yuṣmān puṣṇantu / evaṃ parasparaṃ bhāvayantaḥ paraṃ śreyo mokṣākhyam avāpsyatha // (BhGR_3.11)

anena devatā-ārādhana-bhūtena devān mac-charīra-bhūtān mad-ātmakān ārādhayata / "ahaṃ hi sarva-yajñānāṃ bhoktā ca prabhur eva ca" iti hi vakṣyate / yajñenā arādhitās te devā mad-ātmakāḥ sva-ārādhana-apekṣita-anna-pāna-ādikair yuṣmān puṣṇantu / evaṃ parasparaṃ bhāvayantaḥ paraṃ śreyo mokṣa-ākhyam avāpsyatha //

iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ |
tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ || BhG_3.12

iṣṭān bhogān hi vo devā dāsyante yajña-bhāvitāḥ | tair dattān apradāya ebhyo yo bhuṅkte stena eva saḥ ||

yajñabhāvitāḥ -- yajñenārādhitāḥ madātmakā devāḥ iṣṭān vo dāsyante uttamapuruṣārthalakṣaṇaṃ mokṣaṃ sādhayatāṃ ye iṣṭā bhogās tān pūrvapūrvayajñabhāvitā devā dāsyante uttarottarārādhanopekṣitān sarvān bhogān vo dāsyante ityarthaḥ / svārādhanārthatayā tair dattān bhogān tebhyo 'pradāya yo bhuṅkte cora eva saḥ / couryaṃ hi nāma anyadīye tatprayojanāyaiva parikḷpte vastuni svakīyatābuddhiṃ kṛtvā tena svātmapoṣaṇam / ato 'sya na paramapuruṣārthānarhatāmātram; api tu nirayagāmitvaṃ ca bhaviṣyatītyabhiprāyaḥ // (BhGR_3.12)

yajña-bhāvitāḥ --- yajñenā arādhitāḥ mad-ātmakā devāḥ iṣṭān vo dāsyante uttama-puruṣa-artha-lakṣaṇaṃ mokṣaṃ sādhayatāṃ ye iṣṭā bhogās tān pūrva-pūrva-yajña-bhāvitā devā dāsyante uttara-uttara-ārādhana-upekṣitān sarvān bhogān vo dāsyante ity-arthaḥ / sva-ārādhana-arthatayā tair dattān bhogān tebhyo 'pradāya yo bhuṅkte cora eva saḥ / couryaṃ hi nāma anyadīye tat-prayojanāya eva parikḷpte vastuni svakīyatā-buddhiṃ kṛtvā tena sva-ātma-poṣaṇam / ato 'sya na parama-puruṣa-artha-anarhatā-mātram; api tu niraya-gāmitvaṃ ca bhaviṣyati ity-abhiprāyaḥ //

tad eva vivṛṇoti - (BhGR_p80813)

tad eva vivṛṇoti --

yajñaśiṣṭāśinas santo mucyante sarvakilviṣaiḥ |
te tv aghaṃ bhuñjate pāpā ye pacanty ātmakāraṇāt || BhG_3.13

yajña-śiṣṭa-āśinas santo mucyante sarva-kilviṣaiḥ | te tv aghaṃ bhuñjate pāpā ye pacanty ātma-kāraṇāt ||

indrādyātmanāvasthitaparamapuruṣārādhanārthatayaiva dravyāṇy upādāya vipacya tair yathāvasthitaṃ paramapuruṣam ārādhya tacchiṣṭāśanena ye śarīrayātrāṃ kurvate, te tv anādikālopārjitaiḥ kilbiṣaiḥ ātmayāthātmyāvalokanavirodhibhiḥ sarvair mucyante / ye tu paramapuruṣeṇendrādyātmanā svārādhanāya dattāni ātmārthatyopādāya vipacyāśnanti, te pāpātmano 'gham eva bhuñjate / aghapariṇāmitvād agham ity ucyate / ātmāvalokanavimukhāḥ narakāyaiva pacante // (BhGR_3.13)

indra-ādy-ātmana āvasthita-parama-puruṣa-ārādhana-arthataya aiva dravyāṇy upādāya vipacya tair yathā-avasthitaṃ parama-puruṣam ārādhya tac-chiṣṭa-āśanena ye śarīra-yātrāṃ kurvate, te tv anādi-kāla-upārjitaiḥ kilbiṣaiḥ ātma-yāthātmya-avalokana-virodhibhiḥ sarvair mucyante / ye tu parama-puruṣeṇa indra-ādy-ātmanā sva-ārādhanāya dattāni ātma-arthatya ūpādāya vipacya aśnanti, te pāpā-ātmano 'gham eva bhuñjate / agha-pariṇāmitvād agham ity ucyate / ātma-avalokana-vimukhāḥ narakāya eva pacante //

punar api lokadṛṣṭyā śāstradṛṣṭyā ca sarvasya yajñamūlatvaṃ darśayitvā yajñānuvartanasyāvaśyakāryatām ananuvartane doṣaṃ cāha -- (BhGR_p81517)

punar api loka-dṛṣṭyā śāstra-dṛṣṭyā ca sarvasya yajña-mūlatvaṃ darśayitvā yajña-anuvartanasya avaśya-kāryatām ananuvartane doṣaṃ cā aha ---

annād bhavanti bhūtāni parjanyād annasaṃbhavaḥ |
yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ || BhG_3.14

annād bhavanti bhūtāni parjanyād anna-saṃbhavaḥ | yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ ||

karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam |
tasmāt sarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam || BhG_3.15

karma brahma-udbhavaṃ viddhi brahma akṣara-samudbhavam | tasmāt sarva-gataṃ brahma nityaṃ yajñe pratiṣṭhitam ||

evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ |
aghāyur indriyārāmo moghaṃ pārtha sa jīvati || BhG_3.16

evaṃ pravartitaṃ cakraṃ na anuvartayati iha yaḥ | agha-āyur indriya-ārāmo moghaṃ pārtha sa jīvati ||

"annāt sarvāṇi bhūtāni bhavanti parjanyāc cānnasaṃbhavaḥ" iti sarvalokasākṣikam / yajñāt parjanyo bhavatīti ca śāstreṇāvagamyate, "agnau prāstāhutiḥ samyagādityam upatiṣṭhate / ādityāj jāyate vṛṣṭiḥ" ityādinā / yajñaś ca dravyārjanādikartṛvyāpārarūpakarmasamudbhavaḥ, karma ca brahmodbhavam / atra ca brahmaśabdanirdiṣṭaṃ prakṛtipariṇāmarūpaṃ śarīram / "tasmād etad brahma nāma rūpam annaṃ ca jāyate" iti hi brahmaśabdena prakṛtinirdiṣṭā / ihāpi "mama yonir mahad brahma" iti vakṣyate / ataḥ karma brahmodbhavam iti prakṛtipariṇāmarūpaśarīrodbhavaṃ karmetyuktaṃ bhavati / brahmākṣarasamudbhavam ity atrākṣaraśabdanirdiṣṭo jīvātmā, annapānādinā tṛptākṣarādhiṣṭhitaṃ śarīraṃ karmaṇe prabhavatīti karmasādhanabhūtaṃ (BhGR_p82127)

"annāt sarvāṇi bhūtāni bhavanti parjanyāc ca anna-saṃbhavaḥ" iti sarva-loka-sākṣikam / yajñāt parjanyo bhavati iti ca śāstreṇa avagamyate, "agnau prāsta-āhutiḥ samyag-ādityam upatiṣṭhate / ādityāj jāyate vṛṣṭiḥ" ity-ādinā / yajñaś ca dravya-arjana-ādi-kartṛ-vyāpāra-rūpa-karma-samudbhavaḥ, karma ca brahma-udbhavam / atra ca brahma-śabda-nirdiṣṭaṃ prakṛti-pariṇāma-rūpaṃ śarīram / "tasmād etad brahma nāma rūpam annaṃ ca jāyate" iti hi brahma-śabdena prakṛti-nirdiṣṭā / iha api "mama yonir mahad brahma" iti vakṣyate / ataḥ karma brahma-udbhavam iti prakṛti-pariṇāma-rūpa-śarīra-udbhavaṃ karma ity-uktaṃ bhavati / brahma-akṣara-samudbhavam ity atra akṣara-śabda-nirdiṣṭo jīva-ātmā, anna-pāna-ādinā tṛpta-akṣara-adhiṣṭhitaṃ śarīraṃ karmaṇe prabhavati iti karma-sādhana-bhūtaṃ

śarīram akṣarasamudbhavam; tasmāt sarvagataṃ brahma sarvādhikārigataṃ śarīraṃ nityaṃ yajñe pratiṣṭhitaṃ -- yajñamūlam ityarthaḥ / evaṃ paramapuruṣeṇa pravartitam idaṃ cakram annād bhūtaśabdanirdiṣṭāni sajīvāni śarīrāṇi, paryjanyād annam, yajñāt parjanyaḥ, yajñaś ca kartṛvyāpārarūpāt karmaṇaḥ, karma ca sajīvāc charīrāt, sajīvaṃ śarīraṃ punar apy annād ity anyonyakāryakāraṇabhāvena cakravat parivartamānam iha sādhane vartamāno yaḥ karmayogādhikārī jñānayogādhikārī vā nānuvartayati na pravartayati, yajñaśiṣṭena dehadhāraṇam akurvan so 'ghāyur bhavati / aghārambhāyaiva yasyāyuḥ, aghapariṇataṃ vā, ubhayarūpaṃ vā so 'ghāyuḥ / ata evendriyārāmo bhavati, nātmārāmaḥ; indriyāṇy evāsyodyānāni bhavanti; ayajñaśiṣṭavardhitadehamanastvenodriktarajastamaskaḥ ātmāvalokanavimukhatayā viṣayabhogaikaratir bhavati / ato jñānayogādau yatamāno 'pi niṣphalaprayatnatayā moghaṃ pārtha sa jīvati // (BhGR_3.14-16)

śarīram akṣara-samudbhavam; tasmāt sarva-gataṃ brahma sarva-adhikāri-gataṃ śarīraṃ nityaṃ yajñe pratiṣṭhitaṃ --- yajña-mūlam ity-arthaḥ / evaṃ parama-puruṣeṇa pravartitam idaṃ cakram annād bhūta-śabda-nirdiṣṭāni sajīvāni śarīrāṇi, paryjanyād annam, yajñāt parjanyaḥ, yajñaś ca kartṛ-vyāpāra-rūpāt karmaṇaḥ, karma ca sajīvāc charīrāt, sajīvaṃ śarīraṃ punar apy annād ity anyonya-kārya-kāraṇa-bhāvena cakravat parivartamānam iha sādhane vartamāno yaḥ karma-yoga-adhikārī jñāna-yoga-adhikārī vā na anuvartayati na pravartayati, yajña-śiṣṭena deha-dhāraṇam akurvan so 'gha-āyur bhavati / agha-ārambhāya eva yasyā ayuḥ, agha-pariṇataṃ vā, ubhaya-rūpaṃ vā so 'gha-āyuḥ / ata eva indriya-ārāmo bhavati, nā atma-ārāmaḥ; indriyāṇy eva asya udyānāni bhavanti; ayajña-śiṣṭa-vardhita-deha-manastvena udrikta-rajas-tamaskaḥ ātma-avalokana-vimukhatayā viṣaya-bhoga-eka-ratir bhavati / ato jñāna-yoga-ādau yatamāno 'pi niṣphala-prayatnatayā moghaṃ pārtha sa jīvati //

asādhanāyattātmadarśanasya muktasyeva mahāyajñādivarṇāśramocitakarmānārambha ity āha (BhGR_p83885)

asādhana-āyatta-ātma-darśanasya muktasya iva mahā-yajña-ādi-varṇa-āśrama-ucita-karma-anārambha ity āha

yas tv ātmaratir eva syād ātmatṛptaś ca mānavaḥ |
ātmany eva ca saṃtuṣṭas tasya kāryaṃ na vidyate || BhG_3.17

yas tv ātma-ratir eva syād ātma-tṛptaś ca mānavaḥ | ātmany eva ca saṃtuṣṭas tasya kāryaṃ na vidyate ||

naiva tasya kṛtenārtho nākṛteneha kaścana |
na cāsya sarvabhūteṣu kaścid arthavyapāśrayaḥ || BhG_3.18

na eva tasya kṛtena artho na akṛtena iha kaścana | na ca asya sarva-bhūteṣu kaścid artha-vyapāśrayaḥ ||

yas tu jñānayogakarmayogasādhananirapekṣaḥ svata evātmaratiḥ ātmābhimukhaḥ, ātmanaiva tṛptaḥ nānnapānādibhir ātmavyatiriktaiḥ, ātmany eva ca santuṣṭaḥ, nodyānasrakcandanagītavāditranṛttādau, dhāraṇapoṣaṇabhogyādikaṃ sarvam atmaiva yasya, tasyātmadarśanāya kartavyaṃ na vidyate, svata eva sarvadā dṛṣṭātmasvarūpatvāt / ata eva tasyātmadarśanāya kṛtena tatsādhanena nārthaḥ na kiṃcit prayojanam; akṛtenātmadarśanasādhanena na kaścid anarthaḥ; asādhanāyattātmadarśanatvāt / svata evātmavyatiriktasakalācidvastuvimukhasyāsya sarveṣu prakṛtipariṇāmaviśeṣeṣv ākāśādiṣu sakāryeṣu na kaścit prayojanatayā sādhanatayā vā vyapāśrayaḥ; yatas tadvimukhīkaraṇāya sādhanārambhaḥ; sa hi mukta eva // (BhGR_3.17-18)

yas tu jñāna-yoga-karma-yoga-sādhana-nirapekṣaḥ svata evā atma-ratiḥ ātma-abhimukhaḥ, ātmana aiva tṛptaḥ na anna-pāna-ādibhir ātma-vyatiriktaiḥ, ātmany eva ca santuṣṭaḥ, na udyāna-srak-candana-gīta-vāditra-nṛtta-ādau, dhāraṇa-poṣaṇa-bhogya-ādikaṃ sarvam atma aiva yasya, tasyā atma-darśanāya kartavyaṃ na vidyate, svata eva sarvadā dṛṣṭa-ātma-sva-rūpatvāt / ata eva tasyā atma-darśanāya kṛtena tat-sādhanena na arthaḥ na kiṃcit prayojanam; akṛtenā atma-darśana-sādhanena na kaścid anarthaḥ; asādhana-āyatta-ātma-darśanatvāt / svata evā atma-vyatirikta-sakala-acid-vastu-vimukhasya asya sarveṣu prakṛti-pariṇāma-viśeṣeṣv ākāśa-ādiṣu sakāryeṣu na kaścit prayojanatayā sādhanatayā vā vyapāśrayaḥ; yatas tad-vimukhīkaraṇāya sādhana-ārambhaḥ; sa hi mukta eva //

tasmād asaktas satataṃ kāryaṃ karma samācara |
asakto hy ācaran karma param āpnoti puruṣaḥ || BhG_3.19

tasmād asaktas satataṃ kāryaṃ karma samācara | asakto hy ācaran karma param āpnoti puruṣaḥ ||

yasmād asādhanāyattātmadarśanasyaiva sādhanāpravṛttiḥ, yasmāc ca sādhane pravṛttasyāpi suśakatvāc ca apramādatvād antargatātmayāthātmyānusandhānatvāc ca jñānayogino 'pi mātrayā karmānuvṛttyapekṣatvāc ca karmayoga evātmadarśananirvṛttau śreyān, tasmād asaṅgapūrvakaṃ kāryam ity eva satataṃ yāvadātmaprāpti karmaiva samācara / asaktaḥ, kāryam iti vakṣyamāṇākartṛtvānusandhānapūrvakaṃ ca karmācaran puruṣaḥ karmayogenaiva param āpnoti ātmānaṃ prāpnotītyarthaḥ // (BhGR_3.19)

yasmād asādhana-āyatta-ātma-darśanasya eva sādhana-apravṛttiḥ, yasmāc ca sādhane pravṛttasya api suśakatvāc ca apramādatvād antargata-ātma-yāthātmya-anusandhānatvāc ca jñāna-yogino 'pi mātrayā karma-anuvṛtty-apekṣatvāc ca karma-yoga evā atma-darśana-nirvṛttau śreyān, tasmād asaṅga-pūrvakaṃ kāryam ity eva satataṃ yāvad-ātma-prāpti karma eva samācara / asaktaḥ, kāryam iti vakṣyamāṇa-akartṛtva-anusandhāna-pūrvakaṃ ca karma acaran puruṣaḥ karma-yogena eva param āpnoti ātmānaṃ prāpnoti ity-arthaḥ //

karmaṇaiva hi saṃsiddhim āsthitā janakādayaḥ | BhG_3.20ab

karmaṇa aiva hi saṃsiddhim āsthitā janaka-ādayaḥ |

yato jñānayogādhikāriṇo 'pi karmayoga evātmadarśane śreyān; ata eva hi janakādayo rājarṣayo jñāninām agresarāḥ karmayogenaiva saṃsiddhim āsthitāḥ ātmānaṃ prāptavantaḥ // evaṃ prathamaṃ mumukṣor jñānayogānarhatayā karmayogādhikāriṇaḥ karmayoga eva kārya ity uktvā jñānayogādhikāriṇo 'pi jñānayogāt karmayoga eva śreyān iti sahetukam uktam / idānīṃ śiṣṭatayā vyapadeśyasya sarvathā karmayoga eva kārya ity ucyate -- (BhGR_p85813)

yato jñāna-yoga-adhikāriṇo 'pi karma-yoga evā atma-darśane śreyān; ata eva hi janaka-ādayo rāja-rṣayo jñāninām agresarāḥ karma-yogena eva saṃsiddhim āsthitāḥ ātmānaṃ prāptavantaḥ // evaṃ prathamaṃ mumukṣor jñāna-yoga-anarhatayā karma-yoga-adhikāriṇaḥ karma-yoga eva kārya ity uktvā jñāna-yoga-adhikāriṇo 'pi jñāna-yogāt karma-yoga eva śreyān iti sahetukam uktam / idānīṃ śiṣṭatayā vyapadeśyasya sarvathā karma-yoga eva kārya ity ucyate ---

lokasaṃgraham evāpi saṃpaśyan kartum arhasi || BhG_3.20cd

loka-saṃgraham eva api saṃpaśyan kartum arhasi ||

yad yad ācarati śreṣṭhas tat tad evetaro janaḥ |
sa yat pramāṇaṃ kurute lokas tad anuvartate || BhG_3.21

yad yad ācarati śreṣṭhas tat tad eva itaro janaḥ | sa yat pramāṇaṃ kurute lokas tad anuvartate ||

lokasaṃgrahaṃ paśyann api karmaiva kartum arhasi / śreṣṭhaḥ kṛtsnaśāstrajñātayānuṣṭhātṛtayā ca prathito yad yad ācarati, tat tad evākṛtsnavij jano 'py ācarati; anuṣṭhīyamānam api karma śreṣṭho yat pramāṇaṃ yadaṅgayuktam anutiṣṭhati tadaṅgayuktam evākṛtsnavilloko 'py anutiṣṭhati / ato lokarakṣārthaṃ śiṣṭatayā prathitena śreṣṭhena svavarṇāśramocitaṃ karma sakalaṃ sarvadā anuṣṭheyam; anyathā lokanāśajanitaṃ pāpaṃ jñānayogād apy enaṃ pracyāvayet // (BhGR_3.21)

loka-saṃgrahaṃ paśyann api karma eva kartum arhasi / śreṣṭhaḥ kṛtsna-śāstra-jñātaya ānuṣṭhātṛtayā ca prathito yad yad ācarati, tat tad eva akṛtsna-vij jano 'py ācarati; anuṣṭhīyamānam api karma śreṣṭho yat pramāṇaṃ yad-aṅga-yuktam anutiṣṭhati tad-aṅga-yuktam eva akṛtsna-vil-loko 'py anutiṣṭhati / ato loka-rakṣā-arthaṃ śiṣṭatayā prathitena śreṣṭhena sva-varṇa-āśrama-ucitaṃ karma sakalaṃ sarvadā anuṣṭheyam; anyathā loka-nāśa-janitaṃ pāpaṃ jñāna-yogād apy enaṃ pracyāvayet //

na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana |
nānavāptam avāptavyaṃ varta eva ca karmaṇi || BhG_3.22

na me pārtha asti kartavyaṃ triṣu lokeṣu kiṃcana | na anavāptam avāptavyaṃ varta eva ca karmaṇi ||

na me sarveśvarasyāptakāmasya sarvajñasya satyasaṅkalpasya triṣu lokeṣu devamanuṣyādirūpeṇa svacchandato vartamānasya kiṃcid api kartavyam asti, yato 'navāptaṃ karmaṇāvāptavyaṃ na kiṃcid apy asti / athāpi lokarakṣāyai karmaṇy eva varte // (BhGR_3.22)

na me sarva-īśvarasyā apta-kāmasya sarva-jñasya satya-saṅkalpasya triṣu lokeṣu deva-manuṣya-ādi-rūpeṇa svacchandato vartamānasya kiṃcid api kartavyam asti, yato 'navāptaṃ karmaṇa āvāptavyaṃ na kiṃcid apy asti / atha api loka-rakṣāyai karmaṇy eva varte //

yadi hy ahaṃ na varteyaṃ jātu karmaṇy atandritaḥ |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || BhG_3.23

yadi hy ahaṃ na varteyaṃ jātu karmaṇy atandritaḥ | mama vartma anuvartante manuṣyāḥ pārtha sarvaśaḥ ||

utsīdeyur ime lokā na kuryāṃ karma ced aham |
saṃkarasya ca kartā syām upahanyām imāḥ prajāḥ || BhG_3.24

utsīdeyur ime lokā na kuryāṃ karma ced aham | saṃkarasya ca kartā syām upahanyām imāḥ prajāḥ ||

ahaṃ sarveśvaraḥ satyasaṅkalpaḥ svasaṅkalpakṛtajagadudayavibhavalayalīlaḥ chandato jagadupakṛtimartyo jāto 'pi manuṣyeṣu śiṣṭajanāgresaravasudevagṛhe 'vatīrṇas tatkulocite karmaṇy atandritas sarvadā yadi na varteya, mama śiṣṭajanāgresaravasudevasūnor vartma akṛtsnavidaḥ śiṣṭāḥ sarvaprakāreṇāyam eva dharma ity anuvartante; te ca svakartavyānanuṣṭhānena akaraṇe pratyavāyena ca ātmānam alabdhvā nirayagāmino bhaveyuḥ / ahaṃ kulocitaṃ karma na cet kuryām, evam eva sarve śiṣṭalokā madācarāyattadharmaniścayāḥ akaraṇād evotsīdeyuḥ naṣṭā bhaveyuḥ / śāstrīyācārānanupālanāt sarveṣāṃ śiṣṭakulānāṃ saṃkarasya ca kartā syām / ata evemāḥ prajāḥ upahanyām / evam eva tvam api śiṣṭajanāgresarapāṇḍutanayo yudhiṣṭhirānujo 'rjunas san yadi jñānaniṣṭhāyām adhikaroṣi; tatas tvadācārānuvartino 'kṛtsnavidaḥ śiṣṭā mumukṣavaḥ svādhikāram ajānantaḥ karmaniṣṭhāyāṃ nādhikurvanto vinaśyeyuḥ / ato vyapadeśyena viduṣā karmaiva kartavyam // (BhGR_3.23-24)

ahaṃ sarva-īśvaraḥ satya-saṅkalpaḥ sva-saṅkalpa-kṛta-jagad-udaya-vibhava-laya-līlaḥ chandato jagad-upakṛti-martyo jāto 'pi manuṣyeṣu śiṣṭa-jana-agresara-vasu-deva-gṛhe 'vatīrṇas tat-kula-ucite karmaṇy atandritas sarvadā yadi na varteya, mama śiṣṭa-jana-agresara-vasu-deva-sūnor vartma akṛtsna-vidaḥ śiṣṭāḥ sarva-prakāreṇa ayam eva dharma ity anuvartante; te ca sva-kartavya-ananuṣṭhānena akaraṇe pratyavāyena ca ātmānam alabdhvā niraya-gāmino bhaveyuḥ / ahaṃ kula-ucitaṃ karma na cet kuryām, evam eva sarve śiṣṭa-lokā mad-ācara-āyatta-dharma-niścayāḥ akaraṇād eva utsīdeyuḥ naṣṭā bhaveyuḥ / śāstrīya-ācāra-ananupālanāt sarveṣāṃ śiṣṭa-kulānāṃ saṃkarasya ca kartā syām / ata eva imāḥ prajāḥ upahanyām / evam eva tvam api śiṣṭa-jana-agresara-pāṇḍu-tanayo yudhiṣṭhira-anujo 'rjunas san yadi jñāna-niṣṭhāyām adhikaroṣi; tatas tvad-ācāra-anuvartino 'kṛtsna-vidaḥ śiṣṭā mumukṣavaḥ sva-adhikāram ajānantaḥ karma-niṣṭhāyāṃ na adhikurvanto vinaśyeyuḥ / ato vyapadeśyena viduṣā karma eva kartavyam //

saktāḥ karmaṇy avidvāṃso yathā kurvanti bhārata |
kuryād vidvāṃs tathāsaktaś cikīrṣur lokasaṃgraham || BhG_3.25

saktāḥ karmaṇy avidvāṃso yathā kurvanti bhārata | kuryād vidvāṃs tatha āsaktaś cikīrṣur loka-saṃgraham ||

na buddhibhedaṃ janayed ajñānāṃ karmasaṅginām |
joṣayet sarvakarmāṇi vidvān yuktaḥ samācaran || BhG_3.26

na buddhi-bhedaṃ janayed ajñānāṃ karma-saṅginām | joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran ||

avidvāṃsaḥ ātmany akṛtsnavidaḥ, karmaṇi saktāḥ karmaṇy avarjanīyasaṃbandhāḥ ātmany akṛtsnavittayā tadabhyāsarūpajñānayoge 'nadhikṛtāḥ karmayogādhikāriṇaḥ karmayogam eva yathā ātmadarśanāya kurvate, tathā ātmani kṛtsnavittayā karmaṇy asaktaḥ jñānayogādhikārayogyo 'pi vyapadeśyaḥ śiṣṭo lokarakṣārthaṃ svācāreṇa śiṣṭalokānāṃ dharmaniścayaṃ cikīrṣuḥ karmayogam eva kuryāt / ajñānām ātmany akṛtsnavittayā jñānayogopādānāśaktānāṃ mumukṣūṇāṃ karmasaṅginām anādikarmavāsanayā karmaṇy eva niyatatvena karmayogādhikāriṇāṃ karmayogād anyad ātmāvalokanasādhanam astīti na buddhibhedaṃ janayet / kiṃ tarhi? ātmani kṛtsnavittayā jñānayogaśakto 'pi pūrvoktarītyā, "karmayoga eva jñānayoganirapekṣaḥ ātmāvalokanasādhanam" iti buddhyā yuktaḥ karmaivācaran (BhGR_p89011)

avidvāṃsaḥ ātmany akṛtsna-vidaḥ, karmaṇi saktāḥ karmaṇy avarjanīya-saṃbandhāḥ ātmany akṛtsna-vittayā tad-abhyāsa-rūpa-jñāna-yoge 'nadhikṛtāḥ karma-yoga-adhikāriṇaḥ karma-yogam eva yathā ātma-darśanāya kurvate, tathā ātmani kṛtsna-vittayā karmaṇy asaktaḥ jñāna-yoga-adhikāra-yogyo 'pi vyapadeśyaḥ śiṣṭo loka-rakṣā-arthaṃ sva-ācāreṇa śiṣṭa-lokānāṃ dharma-niścayaṃ cikīrṣuḥ karma-yogam eva kuryāt / ajñānām ātmany akṛtsna-vittayā jñāna-yoga-upādāna-aśaktānāṃ mumukṣūṇāṃ karma-saṅginām anādi-karma-vāsanayā karmaṇy eva niyatatvena karma-yoga-adhikāriṇāṃ karma-yogād anyad ātma-avalokana-sādhanam asti iti na buddhi-bhedaṃ janayet / kiṃ tarhi? ātmani kṛtsna-vittayā jñāna-yoga-śakto 'pi pūrva-ukta-rītyā, "karma-yoga eva jñāna-yoga-nirapekṣaḥ ātma-avalokana-sādhanam" iti buddhyā yuktaḥ karma evā acaran

sakalakarmasu akṛtsnavidāṃ prītiṃ janayet // (BhGR_3.25-26)

sakala-karmasu akṛtsna-vidāṃ prītiṃ janayet //

karmayogam anutiṣṭhato viduṣo 'viduṣaś ca viśeṣaṃ pradarśayan karmayogāpekṣitam ātmano 'kartṛtvānusandhānaprakāram upadiśati -- (BhGR_p89906)

karma-yogam anutiṣṭhato viduṣo 'viduṣaś ca viśeṣaṃ pradarśayan karma-yoga-apekṣitam ātmano 'kartṛtva-anusandhāna-prakāram upadiśati ---

prakṛteḥ kriyamāṇāṇi guṇaiḥ karmāṇi sarvaśaḥ |
ahaṅkāravimūḍhātmā kartāham iti manyate || BhG_3.27

prakṛteḥ kriyamāṇāṇi guṇaiḥ karmāṇi sarvaśaḥ | ahaṅkāra-vimūḍha-ātmā karta āham iti manyate ||

tattvavit tu mahābāho guṇakarmavibhāgayoḥ |
guṇā guṇeṣu vartanta iti matvā na sajjate || BhG_3.28

tattva-vit tu mahā-bāho guṇa-karma-vibhāgayoḥ | guṇā guṇeṣu vartanta iti matvā na sajjate ||

prakṛter guṇaiḥ sattvādibhiḥ svānurūpaṃ kriyamāṇāni karmāṇi prati ahaṅkāravimūḍhātmā, ahaṃ karteti manyate; ahaṅkāreṇa vimūḍha ātmā yasyāsāv ahaṅkāravimūḍhātmā; ahaṅkāro nāma anahamarthe prakṛtāv ahamabhimānaḥ; tena ajñātasvarūpo guṇakarmasu ahaṃ karteti manyata ityarthaḥ / guṇakarmavibhāgayoḥ sattvādiguṇavibhāge tattatkarmavibhāge ca tattvavit, guṇās sattvādayaḥ guṇeṣu sveṣu kāryeṣu vartanta iti matvā guṇakarmasu ahaṃ karteti na sajjate // (BhGR_3.27-28)

prakṛter guṇaiḥ sattva-ādibhiḥ sva-anurūpaṃ kriyamāṇāni karmāṇi prati ahaṅkāra-vimūḍha-ātmā, ahaṃ karta īti manyate; ahaṅkāreṇa vimūḍha ātmā yasya asāv ahaṅkāra-vimūḍha-ātmā; ahaṅkāro nāma anaham-arthe prakṛtāv aham-abhimānaḥ; tena ajñāta-sva-rūpo guṇa-karmasu ahaṃ karta īti manyata ity-arthaḥ / guṇa-karma-vibhāgayoḥ sattva-ādi-guṇa-vibhāge tat-tat-karma-vibhāge ca tattva-vit, guṇās sattva-ādayaḥ guṇeṣu sveṣu kāryeṣu vartanta iti matvā guṇa-karmasu ahaṃ karta īti na sajjate //

prakṛter guṇasaṃmūḍhāḥ sajjante guṇakarmasu |
tān akṛtsnavido mandān kṛtsnavin na vicālayet || BhG_3.29

prakṛter guṇa-saṃmūḍhāḥ sajjante guṇa-karmasu | tān akṛtsna-vido mandān kṛtsna-vin na vicālayet ||

akṛtsnavidaḥ svātmadarśanāya pravṛttāḥ prakṛtisaṃsṛṣṭatayā prakṛter guṇair yathāvasthitātmani saṃmūḍhāḥ guṇakarmasu kriyāsv eva sajjante, na tadviviktātmasvarūpe / atas te jñānayogāya na prabhavantīti karmayoga eva teṣām adhikāraḥ / evaṃbhūtāṃs tān mandān akṛtsnavidaḥ kṛtsnavit svayaṃ jñānayogāvasthānena na vicālayet / te kila mandāḥ śreṣṭhajanācārānuvartinaḥ karmayogād utthitam enaṃ dṛṣṭvā karmayogāt pracalitamanaso bhaveyuḥ / ataḥ śreṣṭhaḥ svayam api karmayoge tiṣṭhan ātmayāthātmyajñānenātmano 'kartṛtvam anusandhānaḥ, karmayoga evātmāvalokane nirapekṣasādhanam iti darśayitvā tān akṛtsnavido joṣayed ityarthaḥ / jñānayogādhikāriṇo 'pi jñānayogād asyaiva jyāyastvaṃ pūrvam evoktam / ato vyapadeśyo lokasaṃgrahāyaitam eva kuryāt // (BhGR_3.29)

akṛtsna-vidaḥ sva-ātma-darśanāya pravṛttāḥ prakṛti-saṃsṛṣṭatayā prakṛter guṇair yathā-avasthita-ātmani saṃmūḍhāḥ guṇa-karmasu kriyāsv eva sajjante, na tad-vivikta-ātma-sva-rūpe / atas te jñāna-yogāya na prabhavanti iti karma-yoga eva teṣām adhikāraḥ / evaṃ-bhūtāṃs tān mandān akṛtsna-vidaḥ kṛtsna-vit svayaṃ jñāna-yoga-avasthānena na vicālayet / te kila mandāḥ śreṣṭha-jana-ācāra-anuvartinaḥ karma-yogād utthitam enaṃ dṛṣṭvā karma-yogāt pracalita-manaso bhaveyuḥ / ataḥ śreṣṭhaḥ svayam api karma-yoge tiṣṭhan ātma-yāthātmya-jñānenā atmano 'kartṛtvam anusandhānaḥ, karma-yoga evā atma-avalokane nirapekṣa-sādhanam iti darśayitvā tān akṛtsna-vido joṣayed ity-arthaḥ / jñāna-yoga-adhikāriṇo 'pi jñāna-yogād asya eva jyāyastvaṃ pūrvam eva uktam / ato vyapadeśyo loka-saṃgrahāya etam eva kuryāt //

prakṛtiviviktātmasvabhāvanirūpaṇena guṇeṣu kartṛtvam āropya karmānuṣṭhānaprakāra uktaḥ -- guṇeṣu kartṛtvānusandhānaṃ cedam eva -- ātmano na svarūpaprayuktam idaṃ kartṛtvam, api tu guṇasamparkakṛtam iti prāptāprāptavivekena guṇakṛtam ity anusandhānam -- idānīm ātmanāṃ paramapuruṣaśarīratayā tanniyāmyatvasvarūpanirūpaṇena bhagavati puruṣottame sarvātmabhūte guṇakṛtaṃ ca kartṛtvam āropya karmakartavyatocyate -- (BhGR_p91800)

prakṛti-vivikta-ātma-sva-bhāva-nirūpaṇena guṇeṣu kartṛtvam āropya karma-anuṣṭhāna-prakāra uktaḥ --- guṇeṣu kartṛtva-anusandhānaṃ ca idam eva --- ātmano na sva-rūpa-prayuktam idaṃ kartṛtvam, api tu guṇa-samparka-kṛtam iti prāpta-aprāpta-vivekena guṇa-kṛtam ity anusandhānam --- idānīm ātmanāṃ parama-puruṣa-śarīratayā tan-niyāmyatva-sva-rūpa-nirūpaṇena bhagavati puruṣa-uttame sarva-ātma-bhūte guṇa-kṛtaṃ ca kartṛtvam āropya karma-kartavyata ūcyate ---

mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā |
nirāśīr nirmamo bhūtvā yudhyasva vigatajvaraḥ || BhG_3.30

mayi sarvāṇi karmāṇi saṃnyasya adhyātma-cetasā | nirāśīr nirmamo bhūtvā yudhyasva vigata-jvaraḥ ||

mayi sarveśvare sarvabhūtāntarātmabhūte sarvāṇi karmāṇy adhyātmacetasā saṃnyasya, nirāśīr nirmamaś ca vigatajvaro yuddhādikaṃ sarvaṃ coditaṃ karma kuruṣva / ātmani yac cetaḥ tad adhyātmacetaḥ / ātmasvarūpaviṣayeṇa śrutiśatasiddhena jñānenetyarthaḥ / "antaḥ praviṣṭaḥ śāstā janānāṃ sarvātmā ..... antaḥ praviṣṭaṃ kartāram etam" "ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati, sa ta ātmāntaryāmyamṛtaḥ" ity evam ādyāḥ śrutayaḥ paramapuruṣapravartyaṃ taccharīrabhūtam enam ātmānam, paramapuruṣaṃ ca pravartayitāram ācakṣate / smṛtayaś ca "praśāsitāraṃ sarveṣām" ityādyāḥ / "sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca", "īśvaras sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati / bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā // BhGR_3." iti vakṣyate / ato maccharīratayā matpravartyātmasvarūpānusandhānena sarvāṇi karmāṇi mayaiva kriyamāṇānīti mayi paramapuruṣe saṃnyasya, tāni ca kevalaṃ madārādhanānīti kṛtvā tatphale nirāśīḥ, tata eva tatra karmaṇi mamatārahito bhūtvā vigatajvaro yuddhādikaṃ kuruṣva - svakīyenātmanā kartrā svakīyaiś copakaraṇaiḥ svārādhanaikaprayojanāya paramapuruṣaḥ sarvaśeṣī sarveśvaraḥ svayam eva svakarmāṇi kārayatīty anusandhāya, karmas mamatārahitaḥ, prācīnenānādikālapravṛttānantapāpasañcayena katham ahaṃ bhaviṣyāmīty evaṃbhūtāntarjvaravinirmuktaḥ, paramapuruṣa eva karmabhir ārādhito bandhān mocayiṣyatīti sukhena karmayogam eva kuruṣv ityarthaḥ / "tam īśvarāṇāṃ paramaṃ maheśvaraṃ taṃ daivatānāṃ paramaṃ ca daivatam", "patiṃ viśvasya" , "patiṃ patīnām" ityādiśrutisiddhiṃ hi sarveśvaratvaṃ sarvaśeṣitvaṃ ca / īśvaratvam niyantṛtvam, śeṣitvaṃ patitvam // (BhGR_3.30)

mayi sarva-īśvare sarva-bhūta-antara-ātma-bhūte sarvāṇi karmāṇy adhyātma-cetasā saṃnyasya, nirāśīr nirmamaś ca vigata-jvaro yuddha-ādikaṃ sarvaṃ coditaṃ karma kuruṣva / ātmani yac cetaḥ tad adhyātma-cetaḥ / ātma-sva-rūpa-viṣayeṇa śruti-śata-siddhena jñānena ity-arthaḥ / "antaḥ praviṣṭaḥ śāstā janānāṃ sarva-ātmā ..... antaḥ praviṣṭaṃ kartāram etam" "ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyā atmā śarīraṃ ya ātmānam antaro yamayati, sa ta ātma āntaryāmy-amṛtaḥ" ity evam ādyāḥ śrutayaḥ parama-puruṣa-pravartyaṃ tac-charīra-bhūtam enam ātmānam, parama-puruṣaṃ ca pravartayitāram ācakṣate / smṛtayaś ca "praśāsitāraṃ sarveṣām" ity-ādyāḥ / "sarvasya ca ahaṃ hṛdi san-niviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca", "īśvaras sarva-bhūtānāṃ hṛd-deśe 'rjuna tiṣṭhati / bhrāmayan sarva-bhūtāni yantra-ārūḍhāni māyayā // BhGR_3." iti vakṣyate / ato mac-charīratayā mat-pravarty-ātma-sva-rūpa-anusandhānena sarvāṇi karmāṇi maya aiva kriyamāṇāni iti mayi parama-puruṣe saṃnyasya, tāni ca kevalaṃ mad-ārādhanāni iti kṛtvā tat-phale nirāśīḥ, tata eva tatra karmaṇi mamatā-rahito bhūtvā vigata-jvaro yuddha-ādikaṃ kuruṣva -- - svakīyenā atmanā kartrā svakīyaiś ca upakaraṇaiḥ sva-ārādhana-eka-prayojanāya parama-puruṣaḥ sarva-śeṣī sarva-īśvaraḥ svayam eva sva-karmāṇi kārayati ity anusandhāya, karmas mamatā-rahitaḥ, prācīnena anādi-kāla-pravṛtta-ananta-pāpa-sañcayena katham ahaṃ bhaviṣyāmi ity evaṃ-bhūta-antarjvara-vinirmuktaḥ, parama-puruṣa eva karmabhir ārādhito bandhān mocayiṣyati iti sukhena karma-yogam eva kuruṣv ity-arthaḥ / "tam īśvarāṇāṃ paramaṃ mahā-īśvaraṃ taṃ daivatānāṃ paramaṃ ca daivatam", "patiṃ viśvasya" , "patiṃ patīnām" ity-ādi-śruti-siddhiṃ hi sarva-īśvaratvaṃ sarva-śeṣitvaṃ ca / īśvaratvam niyantṛtvam, śeṣitvaṃ patitvam //

ayam eva sākṣād upaniṣatsārabhūto 'rtha ityāha -- (BhGR_p94160)

ayam eva sākṣād upaniṣat-sāra-bhūto 'rtha ity-āha ---

ye me matam idaṃ nityam anutiṣṭhanti mānavāḥ |
śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ || BhG_3.31

ye me matam idaṃ nityam anutiṣṭhanti mānavāḥ | śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ ||

ye mānavāḥ śāstrādhikāriṇaḥ ayam eva śāstrārtha iti etan me mataṃ niścitya tathānutiṣṭhanti, ye cānanutiṣṭhanto 'py asmin śāstrārthe śraddadhānā bhavanti, ye cāśraddadhānā api evaṃ śāstrārtho na saṃbhavatīti nābhyasūyanti -- asmin mahāguṇe śāstrārthe doṣam anāviṣkurvanto bhavantītyarthaḥ -- te sarve bandhahetubhir anādikālārabdhais sarvaiḥ karmabhir mucyante; te 'pi ity apiśabdād eṣāṃ pṛthakkaraṇam / idānīm ananutiṣṭhanto 'py asmin śāstrārthe śraddadhānā anabhyasūyavaś ca śraddhayā cānasūyayā ca kṣīṇapāpāḥ acireṇemam eva śāstrārtham anuṣṭhāya mucyanta ityarthaḥ // (BhGR_3.31)

ye mānavāḥ śāstra-adhikāriṇaḥ ayam eva śāstra-artha iti etan me mataṃ niścitya tatha ānutiṣṭhanti, ye ca ananutiṣṭhanto 'py asmin śāstra-arthe śraddadhānā bhavanti, ye ca aśraddadhānā api evaṃ śāstra-artho na saṃbhavati iti na abhyasūyanti --- asmin mahā-guṇe śāstra-arthe doṣam anāviṣkurvanto bhavanti ity-arthaḥ --- te sarve bandha-hetubhir anādi-kāla-ārabdhais sarvaiḥ karmabhir mucyante; te 'pi ity api-śabdād eṣāṃ pṛthak-karaṇam / idānīm ananutiṣṭhanto 'py asmin śāstra-arthe śraddadhānā anabhyasūyavaś ca śraddhayā ca anasūyayā ca kṣīṇa-pāpāḥ acireṇa imam eva śāstra-artham anuṣṭhāya mucyanta ity-arthaḥ //

bhagavadabhimatam aupaniṣadam artham ananutiṣṭhatām aśraddadhānānām abhyasūyatāṃ ca doṣam āha -- (BhGR_p95012)

bhagavad-abhimatam aupaniṣadam artham ananutiṣṭhatām aśraddadhānānām abhyasūyatāṃ ca doṣam āha ---

ye tv etad abhyasūyanto nānutiṣṭhanti me matam |
sarvajñānavimūḍhāṃs tān viddhi naṣṭān acetasaḥ || BhG_3.32

ye tv etad abhyasūyanto na anutiṣṭhanti me matam | sarva-jñāna-vimūḍhāṃs tān viddhi naṣṭān acetasaḥ ||

ye tv etat sarvam ātmavastu maccharīratayā madādhāraṃ maccheṣabhūtaṃ madekapravartyam iti me mataṃ nānutiṣṭhanti naivam anusandhāya sarvāṇi karmāṇi kurvate, ye ca na śraddadhate, ye cābhyasūyanto vartante -- tān sarveṣu jñāneṣu viśeṣeṇa mūḍhān tata eva naṣṭān, acetaso viddhi; cetaḥkāryaṃ hi vastuyāthātmyaniścayaḥ; tadabhāvād acetasaḥ; viparītajñānāḥ sarvatra vimūḍhāś ca // (BhGR_3.32)

ye tv etat sarvam ātma-vastu mac-charīratayā mad-ādhāraṃ mac-cheṣa-bhūtaṃ mad-eka-pravartyam iti me mataṃ na anutiṣṭhanti na evam anusandhāya sarvāṇi karmāṇi kurvate, ye ca na śraddadhate, ye ca abhyasūyanto vartante --- tān sarveṣu jñāneṣu viśeṣeṇa mūḍhān tata eva naṣṭān, acetaso viddhi; cetaḥ-kāryaṃ hi vastu-yāthātmya-niścayaḥ; tad-abhāvād acetasaḥ; viparīta-jñānāḥ sarvatra vimūḍhāś ca //

evaṃ prakṛtisaṃsargiṇas tadguṇodrekakṛtaṃ kartṛtvam, tac ca paramapuruṣāyattam ity anusandhāya karmayogayogyena jñānayogayogyena ca karmayogasya suśakatvād apramādatvād antargatātmajñānatayā nirapekṣatvāt, itarasya duśśakatvāt sapramādatvāc śarīradhāraṇādyarthatayā karmāpekṣatvāt karmayoga eva kartavyaḥ; vyapadeśyasya tu viśeṣataḥ sa eva kartavyaḥ iti coktam / ataḥ param adhyāyaśeṣeṇa jñānayogasya duśśakatayā sapramādatocyate -- (BhGR_p95706)

evaṃ prakṛti-saṃsargiṇas tad-guṇa-udreka-kṛtaṃ kartṛtvam, tac ca parama-puruṣa-āyattam ity anusandhāya karma-yoga-yogyena jñāna-yoga-yogyena ca karma-yogasya suśakatvād apramādatvād antargata-ātma-jñānatayā nirapekṣatvāt, itarasya duśśakatvāt sapramādatvāc śarīra-dhāraṇa-ādy-arthatayā karma-apekṣatvāt karma-yoga eva kartavyaḥ; vyapadeśyasya tu viśeṣataḥ sa eva kartavyaḥ iti ca uktam / ataḥ param adhyāya-śeṣeṇa jñāna-yogasya duśśakatayā sapramādata ūcyate ---

sadṛśaṃ ceṣṭate svasyāḥ prakṛter jñānavān api |
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati || BhG_3.33

sadṛśaṃ ceṣṭate svasyāḥ prakṛter jñānavān api | prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati ||

prakṛtiviviktam īdṛśam ātmasvarūpam, tad eva sarvadānusandheyam iti ca śāstrāṇi pratipādayantīti jñānavān api svasyāḥ prakṛteḥ prācīnavāsanāyās sadṛśaṃ prākṛtaviṣayeṣv eva ceṣṭate; kutaḥ? prakṛtiṃ yānti bhūtāni -- acitsaṃsṛṣṭā jantavo 'nādikālapravṛttavāsanām evānuyānti; tāni vāsanānuyāyīni bhūtāni śāstrakṛto nigrahaḥ kiṃ kariṣyati // (BhGR_3.33)

prakṛti-viviktam īdṛśam ātma-sva-rūpam, tad eva sarvada ānusandheyam iti ca śāstrāṇi pratipādayanti iti jñānavān api svasyāḥ prakṛteḥ prācīna-vāsanāyās sadṛśaṃ prākṛta-viṣayeṣv eva ceṣṭate; kutaḥ? prakṛtiṃ yānti bhūtāni --- acit-saṃsṛṣṭā jantavo 'nādi-kāla-pravṛtta-vāsanām eva anuyānti; tāni vāsanā-anuyāyīni bhūtāni śāstra-kṛto nigrahaḥ kiṃ kariṣyati //

prakṛtyanuyāyitvaprakāram āha -- (BhGR_p96712)

prakṛty-anuyāyitva-prakāram āha ---

indriyasyendriyasyārthe rāgadveṣau vyavasthitau |
tayor na vaśam āgacchet tau hy asya paripanthinau || BhG_3.34

indriyasya indriyasya arthe rāga-dveṣau vyavasthitau | tayor na vaśam āgacchet tau hy asya paripanthinau ||

śrotrādijñānendriyasyārthe śabdādau vāgādikarmendriyasya cārthe vacanādau prācīnavāsanājanitatadanububhūṣārūpo yo rāgo 'varjanīyo vyavasthitaḥ; tadanubhave pratihate cāvarjanīyo yo dveṣo vyavasthitaḥ, tāv evaṃ jñānayogāya yatamānaṃ niyamitasarvendriyaṃ svavaśe kṛtvā prasahya svakāryeṣu saṃyojayataḥ / tataś cāyam ātmasvarūpānubhavavimukho vinaṣṭo bhavati / jñānayogārambheṇa rāgadveṣavaśam āgamya na vinaśyet / tau hi rāgadveṣau asya durjayau śatrū -- jñānābhyāsaṃ vārayataḥ // (BhGR_3.34)

śrotra-ādi-jñāna-indriyasya arthe śabda-ādau vāg-ādi-karma-indriyasya ca arthe vacana-ādau prācīna-vāsanā-janita-tad-anububhūṣā-rūpo yo rāgo 'varjanīyo vyavasthitaḥ; tad-anubhave pratihate ca avarjanīyo yo dveṣo vyavasthitaḥ, tāv evaṃ jñāna-yogāya yatamānaṃ niyamita-sarva-indriyaṃ sva-vaśe kṛtvā prasahya sva-kāryeṣu saṃyojayataḥ / tataś ca ayam ātma-sva-rūpa-anubhava-vimukho vinaṣṭo bhavati / jñāna-yoga-ārambheṇa rāga-dveṣa-vaśam āgamya na vinaśyet / tau hi rāga-dveṣau asya durjayau śatrū --- jñāna-abhyāsaṃ vārayataḥ //

śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt |
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ || BhG_3.35

śreyān sva-dharmo viguṇaḥ para-dharmāt svanuṣṭhitāt | sva-dharme nidhanaṃ śreyaḥ para-dharmo bhaya-āvahaḥ ||

ataḥ suśakatayā svadharmabhūtaḥ karmayogo viguṇo 'py apramādagarbhaḥ prakṛtisaṃsṛṣṭasya duśśakatayā paradharmabhūtāj jñānayogāt saguṇād api kiṃcit kālam anuṣṭhitāt sapramādāc chreyān; svenaivopādātuṃ yogyatayā svadharmabhūte karmayoge vartamānasyaikasmin janmany aprāptaphalatayā nidhanam api śreyaḥ, anantarāyahatatayānantarajanmany api avyākulakarmayogārambhasaṃbhavāt / prakṛtisaṃsṛṣṭasya svenaivopādātum aśakyatayā paradharmabhūto jñānayogaḥ pramādagarbhatayā bhayāvahaḥ // (BhGR_3.35)

ataḥ suśakatayā sva-dharma-bhūtaḥ karma-yogo viguṇo 'py apramāda-garbhaḥ prakṛti-saṃsṛṣṭasya duśśakatayā para-dharma-bhūtāj jñāna-yogāt saguṇād api kiṃcit kālam anuṣṭhitāt sapramādāc chreyān; svena eva upādātuṃ yogyatayā sva-dharma-bhūte karma-yoge vartamānasya ekasmin janmany aprāpta-phalatayā nidhanam api śreyaḥ, anantara-āya-hatataya ānantara-janmany api avyākula-karma-yoga-ārambha-saṃbhavāt / prakṛti-saṃsṛṣṭasya svena eva upādātum aśakyatayā para-dharma-bhūto jñāna-yogaḥ pramāda-garbhatayā bhaya-āvahaḥ //

arjuna uvāca ---

atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ |
anicchann api vārṣṇeya balād iva niyojitaḥ || BhG_3.36

atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ | anicchann api vārṣṇeya balād iva niyojitaḥ ||

athāyaṃ jñānayogāya pravṛttaḥ puruṣaḥ svayaṃ viṣayān anubhavitum anicchann api kena prayukto viṣayānubhavarūpaṃ pāpaṃ balān niyojita iva carati // (BhGR_3.36)

atha ayaṃ jñāna-yogāya pravṛttaḥ puruṣaḥ svayaṃ viṣayān anubhavitum anicchann api kena prayukto viṣaya-anubhava-rūpaṃ pāpaṃ balān niyojita iva carati //

śrī-bhagavān uvāca ---

kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ |
mahāśano mahāpāpmā viddhy enam iha vairiṇam || BhG_3.37

kāma eṣa krodha eṣa rajo-guṇa-samudbhavaḥ | mahā-aśano mahā-pāpmā viddhy enam iha vairiṇam ||

asyodbhavābhibhavarūpeṇa vartamānaguṇamayaprakṛtisaṃsṛṣṭasya jñānāyārabdhasya rajoguṇasamudbhavaḥ prācīnavāsanājanitaḥ śabdādiviṣayaḥ kāmo mahāśanaḥ śatruḥ viṣayeṣv enam ākarṣati / eṣa eva pratihatagatiḥ pratihatihetubhūtacetanān prati krodharūpeṇa pariṇato mahāpāpmā parahiṃsādiṣu pravartayati / enaṃ rajoguṇasamudbhavaṃ sahajaṃ jñānayogavirodhinaṃ vairiṇaṃ viddhi // (BhGR_3.37)

asya udbhava-abhibhava-rūpeṇa vartamāna-guṇa-maya-prakṛti-saṃsṛṣṭasya jñānāyā arabdhasya rajo-guṇa-samudbhavaḥ prācīna-vāsanā-janitaḥ śabda-ādi-viṣayaḥ kāmo mahā-āśanaḥ śatruḥ viṣayeṣv enam ākarṣati / eṣa eva pratihata-gatiḥ pratihati-hetu-bhūta-cetanān prati krodha-rūpeṇa pariṇato mahā-pāpmā para-hiṃsā-ādiṣu pravartayati / enaṃ rajo-guṇa-samudbhavaṃ saha-jaṃ jñāna-yoga-virodhinaṃ vairiṇaṃ viddhi //

dhūmenāvriyate vahnir yathādarśo malena ca |
yatholbenāvṛto garbhas tathā tenedam āvṛtam || BhG_3.38

dhūmenā avriyate vahnir yathā ādarśo malena ca | yatha ūlbenā avṛto garbhas tathā tena idam āvṛtam ||

yathā dhūmena vahnir āvriyate, yathā ādarśo malena, yathā ca ulbenāvṛto garbhaḥ, tathā tena kāmena idaṃ jantujātam āvṛtam // (BhGR_3.38)

yathā dhūmena vahnir āvriyate, yathā ādarśo malena, yathā ca ulbenā avṛto garbhaḥ, tathā tena kāmena idaṃ jantu-jātam āvṛtam //

āvaraṇaprakāram āha -- (BhGR_p99435)

āvaraṇa-prakāram āha ---

āvṛtaṃ jñānam etena jñānino nityavairiṇā |
kāmarūpeṇa kaunteya duṣpūreṇānalena ca || BhG_3.39

āvṛtaṃ jñānam etena jñānino nitya-vairiṇā | kāma-rūpeṇa kaunteya duṣpūreṇa analena ca ||

asya jantoḥ jñāninaḥ jñānasvabhāvasyātmaviṣayaṃ jñānam etena -- kāmakāreṇa viṣayavyāmohajananena nityavairiṇā āvṛtam; duṣpūreṇa -- prāptyanarhaviṣayeṇa, analena ca -- paryāptirahitena // (BhGR_3.39)

asya jantoḥ jñāninaḥ jñāna-sva-bhāvasyā atma-viṣayaṃ jñānam etena --- kāma-kāreṇa viṣaya-vyāmoha-jananena nitya-vairiṇā āvṛtam; duṣpūreṇa --- prāpty-anarha-viṣayeṇa, analena ca --- paryāpti-rahitena //

kair upakaraṇair ayaṃ kāma ātmānam adhiṣṭhitīty atrāha -- (BhGR_p99850)

kair upakaraṇair ayaṃ kāma ātmānam adhiṣṭhiti ity atrā aha ---

indriyāṇi mano buddhir asyādhiṣṭhānam ucyate |
etair vimohayaty eṣa jñānam āvṛtya dehinam || BhG_3.40

indriyāṇi mano buddhir asya adhiṣṭhānam ucyate | etair vimohayaty eṣa jñānam āvṛtya dehinam ||

adhitiṣṭhaty ebhir ayaṃ kāma ātmānam itīndriyāṇi mano buddhir asyādhiṣṭhānam; etair indriyamanobuddhibhiḥ kāmo 'dhiṣṭhānabhūtair viṣayapravaṇair dehinaṃ prakṛtisaṃsṛṣṭaṃ jñānam āvṛtya vimohayati -- vividhaṃ mohayati, ātmajñānavimukhaṃ viṣayānubhavaparaṃ karotītyarthaḥ // (BhGR_3.40)

adhitiṣṭhaty ebhir ayaṃ kāma ātmānam iti indriyāṇi mano buddhir asya adhiṣṭhānam; etair indriya-mano-buddhibhiḥ kāmo 'dhiṣṭhāna-bhūtair viṣaya-pravaṇair dehinaṃ prakṛti-saṃsṛṣṭaṃ jñānam āvṛtya vimohayati --- vividhaṃ mohayati, ātma-jñāna-vimukhaṃ viṣaya-anubhava-paraṃ karoti ity-arthaḥ //

tasmāt tvam indriyāṇy ādau niyamya bharatarṣabha |
pāpmānaṃ prajahi hy enaṃ jñānavijñānanāśanam || BhG_3.41

tasmāt tvam indriyāṇy ādau niyamya bharata-rṣabha | pāpmānaṃ prajahi hy enaṃ jñāna-vijñāna-nāśanam ||

yasmāt sarvendriyavyāpāroparatirūpe jñānayoge pravṛttasyāyaṃ kāmarūpaḥ śatruḥ viṣayābhimukhyakaraṇena ātmani vaimukhyaṃ karoti, tasmāt prakṛtisaṃsṛṣṭatayendriyavyāpārapravaṇastvam ādau -- mokṣopāyārambhasamaya eva, indriyavyāpārarūpe karmayoge indriyāṇi niyamya, enaṃ jñānavijñānanāśanam -- ātmasvarūpaviṣayasya jñānasya tadvivekaviṣayasya ca nāśanaṃ pāpmānaṃ kāmarūpaṃ vairiṇaṃ prajahi -- nāśaya // (BhGR_3.41)

yasmāt sarva-indriya-vyāpāra-uparati-rūpe jñāna-yoge pravṛttasya ayaṃ kāma-rūpaḥ śatruḥ viṣaya-abhimukhya-karaṇena ātmani vaimukhyaṃ karoti, tasmāt prakṛti-saṃsṛṣṭataya īndriya-vyāpāra-pravaṇastvam ādau --- mokṣa-upāya-ārambha-samaya eva, indriya-vyāpāra-rūpe karma-yoge indriyāṇi niyamya, enaṃ jñāna-vijñāna-nāśanam --- ātma-sva-rūpa-viṣayasya jñānasya tad-viveka-viṣayasya ca nāśanaṃ pāpmānaṃ kāma-rūpaṃ vairiṇaṃ prajahi --- nāśaya //

jñānavirodhiṣu pradhānam āha -- (BhGR_p100996)

jñāna-virodhiṣu pradhānam āha ---

indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ |
manasas tu parā buddhir yo buddheḥ paratas tu saḥ || BhG_3.42

indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ | manasas tu parā buddhir yo buddheḥ paratas tu saḥ ||

jñānavirodhe pradhānānīndriyāṇy āhuḥ, yata indriyeṣu viṣayavyāpṛteṣu ātmani jñānaṃ na pravartate / indriyebhyaḥ paraṃ manaḥ -- indriyeṣu uparateṣv api manasi viṣayapravaṇe ātmajñānaṃ na saṃbhavati / manasas tu parā buddhiḥ -- manasi vṛttyantaravimukhe 'pi viparītādhyavasāyapravṛttau satyāṃ jñānaṃ na pravartate / sarveṣu buddhiparyanteṣu uparateṣv apīcchāparyāyaḥ kāmo rajassamudbhavo vartate cet, sa evaitānīndriyādīny api svaviṣaye vartayitvā ātmajñānaṃ niruṇaddhi / tad idam ucyate, yo buddheḥ paras tu saḥ iti / buddher api yaḥ paras sa kāma ityarthaḥ // (BhGR_3.42)

jñāna-virodhe pradhānāni indriyāṇy āhuḥ, yata indriyeṣu viṣaya-vyāpṛteṣu ātmani jñānaṃ na pravartate / indriyebhyaḥ paraṃ manaḥ --- indriyeṣu uparateṣv api manasi viṣaya-pravaṇe ātma-jñānaṃ na saṃbhavati / manasas tu parā buddhiḥ --- manasi vṛtty-antara-vimukhe 'pi viparīta-adhyavasāya-pravṛttau satyāṃ jñānaṃ na pravartate / sarveṣu buddhi-paryanteṣu uparateṣv api icchā-paryāyaḥ kāmo rajas-samudbhavo vartate cet, sa eva etāni indriya-ādīny api sva-viṣaye vartayitvā ātma-jñānaṃ niruṇaddhi / tad idam ucyate, yo buddheḥ paras tu saḥ iti / buddher api yaḥ paras sa kāma ity-arthaḥ //

evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānam ātmanā |
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam || BhG_3.43

evaṃ buddheḥ paraṃ buddhvā saṃstabhyā atmānam ātmanā | jahi śatruṃ mahā-bāho kāma-rūpaṃ durāsadam ||

evaṃ buddher api paraṃ kāmaṃ jñānayogavirodhinaṃ vairiṇaṃ buddhvā ātmānaṃ -- manaḥ ātmanā -- buddhyā karmayoge 'vasthāpya enaṃ kāmarūpaṃ durāsadaṃ śatruṃ jahi -- nāśayeti // (BhGR_3.43)

evaṃ buddher api paraṃ kāmaṃ jñāna-yoga-virodhinaṃ vairiṇaṃ buddhvā ātmānaṃ --- manaḥ ātmanā --- buddhyā karma-yoge 'vasthāpya enaṃ kāma-rūpaṃ durāsadaṃ śatruṃ jahi --- nāśaya iti //

tṛtīye 'dhyāye -- prakṛtisaṃsṛṣṭasya mumukṣoḥ sahasā jñānayoge 'nadhikārāt karmayoga eva kāryaḥ, jñānayogādhikāriṇo 'py akartṛtvānusandhānapūrvakakarmayoga eva śreyān iti -- sahetukam uktam; śiṣṭatayā vyapadeśyasya tu viśeṣataḥ karmayoga eva kārya iti coktam / caturthenedānīm -- asyaiva karmayogasya nikhilajagaduddharaṇāya manvantarādāv evopadiṣṭatayā kartavyatāṃ draḍhayitvā antargatajñānatayāsyaiva jñānayogākaratāṃ pradarśya, karmayogasvarūpam, tadbhedāḥ, karmayoge jñānāṃśasyaiva prādhānyaṃ cocyate / prasaṅgāc ca bhagavadavatārayāthātmyam ucyate / (BhGR_p102171)

tṛtīye 'dhyāye --- prakṛti-saṃsṛṣṭasya mumukṣoḥ sahasā jñāna-yoge 'nadhikārāt karma-yoga eva kāryaḥ, jñāna-yoga-adhikāriṇo 'py akartṛtva-anusandhāna-pūrvaka-karma-yoga eva śreyān iti --- sahetukam uktam; śiṣṭatayā vyapadeśyasya tu viśeṣataḥ karma-yoga eva kārya iti ca uktam / caturthena idānīm --- asya eva karma-yogasya nikhila-jagad-uddharaṇāya manv-antara-ādāv eva upadiṣṭatayā kartavyatāṃ draḍhayitvā antargata-jñānataya āsya eva jñāna-yoga-ākaratāṃ pradarśya, karma-yoga-sva-rūpam, tad-bhedāḥ, karma-yoge jñāna-aṃśasya eva prādhānyaṃ ca ucyate / prasaṅgāc ca bhagavad-avatāra-yāthātmyam ucyate /

śrī-bhagavān uvāca ---

imaṃ vivasvate yogaṃ proktavān aham avyayam |
vivasvān manave prāha manur īkṣavākave 'bravīt || BhG_4.1

imaṃ vivasvate yogaṃ proktavān aham avyayam | vivasvān manave prāha manur īkṣavākave 'bravīt ||

evaṃ paramparāprāptam imaṃ rājarṣayo 'viduḥ |
sa kāleneha mahatā yogo naṣṭaḥ parantapa || BhG_4.2

evaṃ paramparā-prāptam imaṃ rājarṣayo 'viduḥ | sa kālena iha mahatā yogo naṣṭaḥ paran-tapa ||

sa evāyaṃ mayā te 'dya yogaḥ proktaḥ purātanaḥ |
bhakto 'sti me sakhā ceti rahasyaṃ hy etad uttamam || BhG_4.3

sa eva ayaṃ mayā te 'dya yogaḥ proktaḥ purā-tanaḥ | bhakto 'sti me sakhā ca iti rahasyaṃ hy etad uttamam ||

yo 'yaṃ tavodito yogaḥ sa kevalaṃ yuddhaprotsāhanāyedānīm udita iti na mantavyam / manvantarādāv eva nikhilajagaduddharaṇāya paramapuruṣārthalakṣaṇamokṣasādhanatayā imaṃ yogam aham eva vivasvate proktavān, vivasvāṃś ca manave, manur ikṣvakave / ity evaṃ saṃpradāyaparamparayā prāptam imaṃ yogaṃ pūrve rājarṣayo 'viduḥ / sa mahatā kālena tattacchrotṛbuddhimāndyād vinaṣṭaprāyo 'bhūt / sa evāyam askhalitasvarūpaḥ purātano yogaḥ sakhyenātimātrabhaktyā ca mām eva prapannāya te mayā proktaḥ -- saparikaras savistaram ukta ityarthaḥ / madanyena kenāpi jñātuṃ vaktuṃ cāśakyam, yata idaṃ vedāntoditam uttamaṃ rahasyaṃ jñānam // (BhGR_4.1-3)

yo 'yaṃ tava udito yogaḥ sa kevalaṃ yuddha-protsāhanāya idānīm udita iti na mantavyam / manv-antara-ādāv eva nikhila-jagad-uddharaṇāya parama-puruṣa-artha-lakṣaṇa-mokṣa-sādhanatayā imaṃ yogam aham eva vivasvate proktavān, vivasvāṃś ca manave, manur ikṣvakave / ity evaṃ saṃpradāya-paramparayā prāptam imaṃ yogaṃ pūrve rāja-rṣayo 'viduḥ / sa mahatā kālena tat-tac-chrotṛ-buddhi-māndyād vinaṣṭa-prāyo 'bhūt / sa eva ayam askhalita-sva-rūpaḥ purā-tano yogaḥ sakhyena atimātra-bhaktyā ca mām eva prapannāya te mayā proktaḥ --- saparikaras savistaram ukta ity-arthaḥ / mad-anyena kena api jñātuṃ vaktuṃ ca aśakyam, yata idaṃ veda-anta-uditam uttamaṃ rahasyaṃ jñānam //

asmin prasaṅge bhagavad-avatāra-yāthātmyaṃ yathāvaj jñātum arjuna uvāca --- arjuna uvāca ---

avaraṃ bhavato janma paraṃ janma vivasvataḥ |
katham etad vijānīyāṃ tvam ādau proktavān iti || BhG_4.4

avaraṃ bhavato janma paraṃ janma vivasvataḥ | katham etad vijānīyāṃ tvam ādau proktavān iti ||

kālasaṅkhyayā avaram asmajjanmasamakālaṃ hi bhavato janma / vivasvataś ca janma kālasaṅkhyayā param -- aṣṭāviṃśaticaturyugasaṅkhyāsaṅkhyātam / tvam evādau proktavān iti katham etad asaṃbhāvanīyaṃ yathārthaṃ jānīyām ? nanu janmāntareṇāpi vaktuṃ śakyam, janmāntarakṛtasya mahatāṃ smṛtiś ca yujyata iti nātra kaścid virodhaḥ / na cāsau vaktāram enaṃ vasudevatanayaṃ sarveśvaraṃ na jānāti, yata evaṃ vakṣyati, "paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān / puruṣaṃ śāśvataṃ divyam ādidevam ajaṃ vibhum // āhus tvām ṛṣayas sarve devarṣir nāradas tathā / asito devalo vyāsaḥ svayaṃ caiva bravīṣi me" iti / yudhiṣṭhirarājasūyādiṣu bhīṣmādibhyaś cāsakṛcchrutam, "kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ / kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ carācaram" ityevamādiṣu / kṛṣṇasya hi kṛte iti, kṛṣṇasya śeṣabhūtam idaṃ kṛtsnaṃ jagad ityarthaḥ // atrocyate jānāty evāyaṃ bhagavantaṃ vasudevasūnaṃ pārthaḥ / jānato 'py ajānata iva pṛcchato 'yam āśayaḥ -- nikhilaheyapratyanīkakalyāṇaikatānasya sarveśvarasya sarvajñasya satyasaṅkalpasyāvāptasamastakāmasya karmaparavaśadevamanuṣyādisajātīyaṃ janma kim indrajālādivan mithyā, uta satyam? satyatve ca kathaṃ janmaprakāraḥ? kim ātmako 'yaṃ dehaḥ? kaś ca janmahetuḥ? kadā ca janma? kim arthaṃ ca janmeti / parihāraprakāreṇa praśnārtho vijñāyate // (BhGR_4.4)

kāla-saṅkhyayā avaram asmaj-janma-sama-kālaṃ hi bhavato janma / vivasvataś ca janma kāla-saṅkhyayā param --- aṣṭā-viṃśati-catur-yuga-saṅkhyā-saṅkhyātam / tvam evā adau proktavān iti katham etad asaṃbhāvanīyaṃ yathā-arthaṃ jānīyām ? nanu janma-antareṇa api vaktuṃ śakyam, janma-antara-kṛtasya mahatāṃ smṛtiś ca yujyata iti na atra kaścid virodhaḥ / na ca asau vaktāram enaṃ vasu-deva-tanayaṃ sarva-īśvaraṃ na jānāti, yata evaṃ vakṣyati, "paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān / puruṣaṃ śāśvataṃ divyam ādi-devam ajaṃ vibhum // āhus tvām ṛṣayas sarve deva-rṣir nāradas tathā / asito devalo vyāsaḥ svayaṃ ca eva bravīṣi me" iti / yudhiṣṭhira-rāja-sūya-ādiṣu bhīṣma-ādibhyaś ca asakṛc-chrutam, "kṛṣṇa eva hi lokānām utpattir api ca apyayaḥ / kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ cara-acaram" ity-evam-ādiṣu / kṛṣṇasya hi kṛte iti, kṛṣṇasya śeṣa-bhūtam idaṃ kṛtsnaṃ jagad ity-arthaḥ // atra ucyate jānāty eva ayaṃ bhagavantaṃ vasu-deva-sūnaṃ pārthaḥ / jānato 'py ajānata iva pṛcchato 'yam āśayaḥ --- nikhila-heya-pratyanīka-kalyāṇa-eka-tānasya sarva-īśvarasya sarva-jñasya satya-saṅkalpasya avāpta-samasta-kāmasya karma-para-vaśa-deva-manuṣya-ādi-sajātīyaṃ janma kim indra-jāla-ādivan mithyā, uta satyam? satyatve ca kathaṃ janma-prakāraḥ? kim ātmako 'yaṃ dehaḥ? kaś ca janma-hetuḥ? kadā ca janma? kim arthaṃ ca janma iti / parihāra-prakāreṇa praśna-artho vijñāyate //

śrī-bhagavān uvāca ---

bahūni me vyatītāni janmāni tava cārjuna |
tāny ahaṃ veda sarvāṇi na tvaṃ vettha parantapa || BhG_4.5

bahūni me vyatītāni janmāni tava cā arjuna | tāny ahaṃ veda sarvāṇi na tvaṃ vettha paran-tapa ||

anena janmanas satyatvam uktam, bahūni me vyatītāni janmānīti vacanāt, tava ceti dṛṣṭāntatayopādānāc ca // (BhGR_4.5)

anena janmanas satyatvam uktam, bahūni me vyatītāni janmāni iti vacanāt, tava ca iti dṛṣṭāntataya ūpādānāc ca //

avatāraprakāram, dehayāthātmyam, janmahetuṃ cāha -- (BhGR_p105970)

avatāra-prakāram, deha-yāthātmyam, janma-hetuṃ cā aha ---

ajo 'pi san avyayātmā bhūtānām īśvaro 'pi san |
prakṛtiṃ svām adhiṣṭhāya saṃbhavāmy ātmamāyayā || BhG_4.6

ajo 'pi san avyaya-ātmā bhūtānām īśvaro 'pi san | prakṛtiṃ svām adhiṣṭhāya saṃbhavāmy ātma-māyayā ||

ajatvāvyayatvasarveśvaratvādi sarvaṃ pārameśvaraṃ prakāram ajahad eva svāṃ prakṛtim adhiṣṭhāya ātmamāyayā saṃbhavāmi / prakṛtiḥ -- svabhāvaḥ svam eva svabhāvam adhiṣṭhāya svenaiva rūpeṇa svecchayā saṃbhavāmītyarthaḥ / svasvarūpaṃ hi, "ādityavarṇaṃ tamasaḥ parastāt", "kṣayantam asya rajasaḥ parāke", "ya eṣo 'ntarāditye hiraṇyamayaḥ puruṣaḥ", "tasminn ayaṃ puruṣo manomayaḥ; amṛto hiraṇmayaḥ", "sarve nimeṣā jajñire vidyutaḥ puruṣād adhi" , "bhārūpas satyasaṅkalpa ākāśātmā sarvakāmā sarvakāmas sarvagandhas sarvarasaḥ", "māhārajanaṃ vāsaḥ" ityādiśrutisiddham / ātmamāyayā -- ātmīyayā māyayā / "māyā vayunaṃ jñānam" iti jñānaparyāyo 'tra māyāśabdaḥ / tathā cābhiyuktaprayogaḥ, "māyayā satataṃ vetti prāṇināṃ ca śubhāśubham" iti / ātmīyena jñānena ātmasaṅkalpenetyarthaḥ / ato 'pahatapāpmatvādisamastakalyāṇaguṇātmakatvaṃ sarvam aiśaṃ svabhāvam ajahat svam eva rūpaṃ devamanuṣyādisajātīyasaṃsthānaṃ kurvan ātmasaṅkalpena devādirūpaḥ saṃbhavāmi / tad idam āha, "ajāyamāno bahudhā vijāyate" iti śrutiḥ / itarapuruṣasādhāraṇaṃ janma akurvan devādirūpeṇa svasaṅkalpenoktaprakriyayā jāyata ityarthaḥ / "bahūni me vyatītāni janmāni tava cārjuna / tāny ahaṃ veda sarvāṇi", "tadātmānaṃ sṛjāmy aham" "janma karma ca me divyam evaṃ yo vetti tattvataḥ" iti pūrvāparāvirodhāc ca // janmakālam āha - (BhGR_4.6)

ajatva-avyayatva-sarva-īśvaratva-adi sarvaṃ pārameśvaraṃ prakāram ajahad eva svāṃ prakṛtim adhiṣṭhāya ātma-māyayā saṃbhavāmi / prakṛtiḥ --- sva-bhāvaḥ svam eva sva-bhāvam adhiṣṭhāya svena eva rūpeṇa sva-icchayā saṃbhavāmi ity-arthaḥ / sva-sva-rūpaṃ hi, "āditya-varṇaṃ tamasaḥ parastāt", "kṣayantam asya rajasaḥ parāke", "ya eṣo 'ntara-āditye hiraṇya-mayaḥ puruṣaḥ", "tasminn ayaṃ puruṣo mano-mayaḥ; amṛto hiraṇ-mayaḥ", "sarve nimeṣā jajñire vidyutaḥ puruṣād adhi" , "bhā-rūpas satya-saṅkalpa ākāśa-ātmā sarva-kāmā sarva-kāmas sarva-gandhas sarva-rasaḥ", "māhārajanaṃ vāsaḥ" ity-ādi-śruti-siddham / ātma-māyayā --- ātmīyayā māyayā / "māyā vayunaṃ jñānam" iti jñāna-paryāyo 'tra māyā-śabdaḥ / tathā ca abhiyukta-prayogaḥ, "māyayā satataṃ vetti prāṇināṃ ca śubha-aśubham" iti / ātmīyena jñānena ātma-saṅkalpena ity-arthaḥ / ato 'pahata-pāpmatva-ādi-samasta-kalyāṇa-guṇa-ātmakatvaṃ sarvam aiśaṃ sva-bhāvam ajahat svam eva rūpaṃ deva-manuṣya-ādi-sajātīya-saṃsthānaṃ kurvan ātma-saṅkalpena deva-ādi-rūpaḥ saṃbhavāmi / tad idam āha, "ajāyamāno bahudhā vijāyate" iti śrutiḥ / itara-puruṣa-sādhāraṇaṃ janma akurvan deva-ādi-rūpeṇa sva-saṅkalpena ukta-prakriyayā jāyata ity-arthaḥ / "bahūni me vyatītāni janmāni tava cā arjuna / tāny ahaṃ veda sarvāṇi", "tadā ātmānaṃ sṛjāmy aham" "janma karma ca me divyam evaṃ yo vetti tattvataḥ" iti pūrva-apara-avirodhāc ca // janma-kālam āha --

yadā yadā hi dharmasya glānir bhavati bhārata |
abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham || BhG_4.7

yadā yadā hi dharmasya glānir bhavati bhārata | abhyutthānam adharmasya tadā ātmānaṃ sṛjāmy aham ||

na kālaniyamo 'smatsaṃbhavasya / yadā yadā hi dharmasya vedoditasya cāturvarṇyacāturāśramyavyavasthayāvasthitasya kartavyayasya glānir bhavati, yadā yadā ca tadviparyayasyādharmasyābhyutthānam tadāham eva svasaṅkalpenoktaprakāreṇātmānaṃ sṛjāmi // (BhGR_4.7)

na kāla-niyamo 'smat-saṃbhavasya / yadā yadā hi dharmasya veda-uditasya cāturvarṇya-cāturāśramya-vyavasthaya āvasthitasya kartavyayasya glānir bhavati, yadā yadā ca tad-viparyayasya adharmasya abhyutthānam tada āham eva sva-saṅkalpena ukta-prakāreṇā atmānaṃ sṛjāmi //

janmanaḥ prayojanam āha -- (BhGR_p108013)

janmanaḥ prayojanam āha ---

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām |
dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge || BhG_4.8

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām | dharma-saṃsthāpana-arthāya saṃbhavāmi yuge yuge ||

sādhavaḥ uktalakṣaṇadharmaśīlāḥ vaiṣṇavāgresarā matsamāśrayaṇe pravṛttā mannāmakarmasvarūpāṇāṃ vāṅmanasāgocaratayā maddarśanena vinā svātmadhāraṇapoṣaṇādikm alabhamānāḥ kṣaṇamātrakālaṃ kalpasahasraṃ manvānāḥ pratiśithilasarvagātrā bhaveyur iti matsvarūpaceṣṭitāvalokanālāpādidānena teṣāṃ paritrāṇāya tadviparītānāṃ vināśāya ca kṣīṇasya vaidikasya dharmasya madārādhanarūpasyārādhyasvarūpapradarśanena sthāpanāya ca devamanuṣyādirūpeṇa yuge yuge saṃbhavāmi / kṛtatretādiyugaviśeṣaniyamo 'pi nāstītyarthaḥ // (BhGR_4.8)

sādhavaḥ ukta-lakṣaṇa-dharma-śīlāḥ vaiṣṇava-agresarā mat-samāśrayaṇe pravṛttā man-nāma-karma-sva-rūpāṇāṃ vāṅ-manasa-agocaratayā mad-darśanena vinā sva-ātma-dhāraṇa-poṣaṇa-ādikm alabhamānāḥ kṣaṇa-mātra-kālaṃ kalpa-sahasraṃ manvānāḥ pratiśithila-sarva-gātrā bhaveyur iti mat-sva-rūpa-ceṣṭita-avalokana-ālāpa-ādi-dānena teṣāṃ paritrāṇāya tad-viparītānāṃ vināśāya ca kṣīṇasya vaidikasya dharmasya mad-ārādhana-rūpasyā arādhya-sva-rūpa-pradarśanena sthāpanāya ca deva-manuṣya-ādi-rūpeṇa yuge yuge saṃbhavāmi / kṛta-treta-ādi-yuga-viśeṣa-niyamo 'pi na asti ity-arthaḥ //

janma karmaṃ ca me divyam evaṃ yo vetti tattvataḥ |
tyaktvā dehaṃ punarjanma naiti mām eti so 'rjuna || BhG_4.9

janma karmaṃ ca me divyam evaṃ yo vetti tattvataḥ | tyaktvā dehaṃ punar-janma na eti mām eti so 'rjuna ||

evaṃ karmamūlaheyatriguṇaprakṛtisaṃsargarūpajanmarahitasya sarvesvaratvasārvajñyasatyasaṅkalpatvādisamastakalyāṇaguṇopetasya sādhuparitrāṇamatsamāśrayaṇaikaprayojanaṃ divyam -- aprākṛtaṃ madasādhāraṇaṃ mama janma ceṣṭitaṃ ca tattvato yo vetti, sa vartamānaṃ dehaṃ parityajya punarjanma naiti, mām eva prāpnoti / madīyadivyajanmaceṣṭitayāthātmyavijñānena vidhvastasamastamatsamāśryaṇavirodhipāpaḥ asminn eva janmani yathoditaprakāreṇa mām āśritya madekapriyo madekacitto mām eva prāpnoti // (BhGR_4.9)

evaṃ karma-mūla-heya-tri-guṇa-prakṛti-saṃsarga-rūpa-janma-rahitasya sarva-īsvaratva-sārvajñya-satya-saṅkalpatva-ādi-samasta-kalyāṇa-guṇa-upetasya sādhu-paritrāṇamat-samāśrayaṇa-eka-prayojanaṃ divyam --- aprākṛtaṃ mad-asādhāraṇaṃ mama janma ceṣṭitaṃ ca tattvato yo vetti, sa vartamānaṃ dehaṃ parityajya punar-janma na eti, mām eva prāpnoti / madīya-divya-janma-ceṣṭita-yāthātmya-vijñānena vidhvasta-samasta-mat-samāśryaṇa-virodhi-pāpaḥ asminn eva janmani yathā-udita-prakāreṇa mām āśritya mad-eka-priyo mad-eka-citto mām eva prāpnoti //

tad āha -- (BhGR_p109496)

tad āha ---

vītarāgabhayakrodhā manmayā mām upāśritāḥ |
bahavo jñānatapasā pūtā madbhāvan āgatāḥ || BhG_4.10

vīta-rāga-bhaya-krodhā man-mayā mām upāśritāḥ | bahavo jñāna-tapasā pūtā mad-bhāvan āgatāḥ ||

madīyajanmakarmatattvajñānākhyena tapasā pūtā bahava evaṃ saṃvṛttāḥ / tathā ca śrutiḥ, "tasya dhīrāḥ parijānanti yonim" iti / dhīrāḥ -- dhīmatām agresarā evaṃ tasya janmaprakāraṃ jānantītyarthaḥ // (BhGR_4.10)

madīya-janma-karma-tattva-jñāna-ākhyena tapasā pūtā bahava evaṃ saṃvṛttāḥ / tathā ca śrutiḥ, "tasya dhīrāḥ parijānanti yonim" iti / dhīrāḥ --- dhīmatām agresarā evaṃ tasya janma-prakāraṃ jānanti ity-arthaḥ //

ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || BhG_4.11

ye yathā māṃ prapadyante tāṃs tatha aiva bhajāmy aham | mama vartma anuvartante manuṣyāḥ pārtha sarvaśaḥ ||

na kevalaṃ devamanuṣyādirūpeṇāvatīrya matsamāśrayaṇāpekṣāṇāṃ paritrāṇaṃ karomi, api tu ye matsamāśrayaṇāpekṣā yathā -- yena prakāreṇa svāpekṣānurūpaṃ māṃ saṃkalpya prapadyante -- samāśrayante; tān prati tathaiva tanmanīṣitaprakāreṇa bhajāmi -- māṃ darśayāmi / kim atra bahunā, sarve manuṣyāḥ madanuvartanaikamanorathā mama vartma -- matsvabhāvaṃ sarvaṃ yogināṃ vāṅmanasāgocaram api svakīyāiś cakṣurādikaraṇaiḥ sarvaśaḥ svāpekṣitaiḥ sarvaprakārair anubhūyānuvartnte // (BhGR_4.11)

na kevalaṃ deva-manuṣya-ādi-rūpeṇa avatīrya mat-samāśrayaṇa-apekṣāṇāṃ paritrāṇaṃ karomi, api tu ye mat-samāśrayaṇa-apekṣā yathā --- yena prakāreṇa sva-apekṣa-anurūpaṃ māṃ saṃkalpya prapadyante --- samāśrayante; tān prati tatha aiva tan-manīṣita-prakāreṇa bhajāmi --- māṃ darśayāmi / kim atra bahunā, sarve manuṣyāḥ mad-anuvartana-eka-mano-rathā mama vartma --- mat-sva-bhāvaṃ sarvaṃ yogināṃ vāṅ-manasa-agocaram api svakīyāiś cakṣur-ādi-karaṇaiḥ sarvaśaḥ sva-apekṣitaiḥ sarva-prakārair anubhūya anuvartnte //

idānīṃ prāsaṅgikaṃ parisamāpya prakṛtasya karmayogasya jñānākāratāprakāraṃ vaktuṃ tathāvidhakarmayogādhikāriṇo durlabhatvam āha -- (BhGR_p110587)

idānīṃ prāsaṅgikaṃ parisamāpya prakṛtasya karma-yogasya jñāna-ākāratā-prakāraṃ vaktuṃ tathā-vidha-karma-yoga-adhikāriṇo durlabhatvam āha ---

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ |
kṣipraṃ hi mānuṣe loke siddhir bhavati karmajā || BhG_4.12

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ | kṣipraṃ hi mānuṣe loke siddhir bhavati karma-jā ||

sarva eva puruṣāḥ karmaṇāṃ phalaṃ kāṅkṣamāṇāḥ indrādidevatāmātraṃ yajante -- ārādhayanti, na tu kaścid anabhisaṃhitaphalaḥ indrādidevatātmabhūtaṃ sarvayajñānāṃ bhoktāraṃ māṃ yajate / kuta etat? yataḥ kṣiprasminn eva mānuṣe loke karmajā putrapaśvannādysiddhir bhavati / manuṣyalokaśabdaḥ svargādīnām api pradarśanārthaḥ / sarvaṃ eva laukikāḥ puruṣā akṣīṇānādikālapravṛttānantapāpasaṃcayatayā avivekinaḥ kṣipraphalākāṅkṣiṇaḥ putrapaśvannādyasvargādyarthatayā sarvāṇi karmāṇīndrādidevatārādhanamātrāṇi kurvate; na tu kaścit saṃsārodvignahṛdayo mumukṣuḥ uktalakṣaṇaṃ karmayogaṃ madārādhanabhūtam ārabhata ityarthaḥ // (BhGR_4.12)

sarva eva puruṣāḥ karmaṇāṃ phalaṃ kāṅkṣamāṇāḥ indra-ādi-devatā-mātraṃ yajante --- ārādhayanti, na tu kaścid anabhisaṃhita-phalaḥ indra-ādi-devatā-ātma-bhūtaṃ sarva-yajñānāṃ bhoktāraṃ māṃ yajate / kuta etat? yataḥ kṣiprasminn eva mānuṣe loke karma-jā putra-paśv-anna-ādy-siddhir bhavati / manuṣya-loka-śabdaḥ svarga-ādīnām api pradarśana-arthaḥ / sarvaṃ eva laukikāḥ puruṣā akṣīṇa-anādi-kāla-pravṛtta-ananta-pāpa-saṃcayatayā avivekinaḥ kṣipra-phala-ākāṅkṣiṇaḥ putra-paśv-anna-ādy-asvarga-ādy-arthatayā sarvāṇi karmāṇi indra-ādi-devatā-ārādhana-mātrāṇi kurvate; na tu kaścit saṃsāra-udvigna-hṛdayo mumukṣuḥ ukta-lakṣaṇaṃ karma-yogaṃ mad-ārādhana-bhūtam ārabhata ity-arthaḥ //

yathoktakarmayogārambhavirodhipāpakṣayahetum āha -- (BhGR_p111588)

yathā-ukta-karma-yoga-ārambha-virodhi-pāpa-kṣaya-hetum āha ---

cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ |
tasya kartāram api māṃ viddhy akartāram avyayam || BhG_4.13

cāturvarṇyaṃ mayā sṛṣṭaṃ guṇa-karma-vibhāgaśaḥ | tasya kartāram api māṃ viddhy akartāram avyayam ||

cāturvarṇyapramukhaṃ brahmādistambaparyantaṃ kṛtsnaṃ jagat sattvādiguṇavibhāgena tadanuguṇaśamādikarmavibhāgena ca vibhaktaṃ mayā sṛṣṭam / sṛṣṭigrahaṇaṃ pradarśanārtham / mayaiva rakṣyante, mayaiva copasaṃhriyate / tasya -- vicitrasṛṣtyādeḥ kartāram apy akartāraṃ māṃ viddhi // katham ity atrāha - (BhGR_4.13)

cāturvarṇya-pramukhaṃ brahmā-ādi-stamba-paryantaṃ kṛtsnaṃ jagat sattva-ādi-guṇa-vibhāgena tad-anuguṇa-śama-ādi-karma-vibhāgena ca vibhaktaṃ mayā sṛṣṭam / sṛṣṭi-grahaṇaṃ pradarśana-artham / maya aiva rakṣyante, maya aiva ca upasaṃhriyate / tasya --- vicitra-sṛṣty-ādeḥ kartāram apy akartāraṃ māṃ viddhi // katham ity atrā aha --

na māṃ karmāṇi limpanti na me karmaphale spṛhā |
iti māṃ yo 'bhijānāti karmabhir na sa badhyate || BhG_4.14

na māṃ karmāṇi limpanti na me karma-phale spṛhā | iti māṃ yo 'bhijānāti karmabhir na sa badhyate ||

yata imāni vicitrasṛṣṭyādīni karmāṇi māṃ na limpanti -- na māṃ saṃbadhnanti / na matprayuktāni tāni devamanuṣyādivaicitryāṇi / sṛjyānāṃ puṇyapāparūpakarmaviśeṣaprayuktānītyarthaḥ / ataḥ prāptāprāptavivekena vicitrasṛṣṭyāder nāhaṃ kartā; yataś ca sṛṣṭāḥ kṣetrajñāḥ sṛṣṭilabdhakaraṇakalebarāḥ sṛṣṭilabdhaṃ bhogyajātaṃ phalasaṅgādihetusvakarmānuguṇaṃ bhuṅjate; sṛṣṭyādkarmaphale ca teṣām eva spṛheti ne me spṛhā / tathāha sūtrakāraḥ -- vaiṣamyanairghṛṇye na sāpekṣatvād iti / tathā ca bhagavān parāśaraḥ -- "nimittamātram evāsau sṛjyānāṃ sargakarmaṇi / pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ // nimittamātraṃ muktvedaṃ nānyat kiṃcid apekṣate / nīyate tapatāṃ śreṣṭha svaśaktyā vastu vastutām // BhGR_4." iti / sṛjyānāṃ devādīnāṃ kṣetrajñānāṃ sṛṣṭeḥ kāraṇamātram evāyaṃ paramapuruṣaḥ; devādivaicitrye tu pradhānakāraṇaṃ sṛjyabhūtakṣetrajñānāṃ prācīnakarmaśaktaya eva / ato nimittamātraṃ muktvā -- sṛṣṭeḥ kartāraṃ paramapuruṣaṃ muktvā idaṃ kṣetrajñavastu devādivicitrabhāve nānyad apekṣate; svagataprācīnakarmaśaktyā eva hi devādivastubhāvaṃ nīyata ityarthaḥ / evam uktena prakāreṇa sṛṣtyādeḥ kartāram apy akartāraṃ sṛṣṭyādikarmaphalasaṅgarahitaṃ ca yo mām abhijānāti, sa karmayogārambhavirodhibhiḥ phalasaṅgādihetubhiḥ prācīnakarmabhir na saṃbadhyate / mucyata ityarthaḥ // (BhGR_4.14)

yata imāni vicitra-sṛṣṭy-ādīni karmāṇi māṃ na limpanti --- na māṃ saṃbadhnanti / na mat-prayuktāni tāni deva-manuṣya-ādi-vaicitryāṇi / sṛjyānāṃ puṇya-pāpa-rūpa-karma-viśeṣa-prayuktāni ity-arthaḥ / ataḥ prāpta-aprāpta-vivekena vicitra-sṛṣṭy-āder na ahaṃ kartā; yataś ca sṛṣṭāḥ kṣetra-jñāḥ sṛṣṭi-labdha-karaṇa-kalebarāḥ sṛṣṭi-labdhaṃ bhogya-jātaṃ phala-saṅga-ādi-hetu-sva-karma-anuguṇaṃ bhuṅjate; sṛṣṭy-ād-karma-phale ca teṣām eva spṛha īti ne me spṛhā / tathā āha sūtra-kāraḥ --- vaiṣamya-nairghṛṇye na sa-apekṣatvād iti / tathā ca bhagavān parāśaraḥ --- "nimitta-mātram eva asau sṛjyānāṃ sarga-karmaṇi / pradhāna-kāraṇībhūtā yato vai sṛjya-śaktayaḥ // nimitta-mātraṃ muktva īdaṃ na anyat kiṃcid apekṣate / nīyate tapatāṃ śreṣṭha sva-śaktyā vastu vastutām // BhGR_4." iti / sṛjyānāṃ deva-ādīnāṃ kṣetra-jñānāṃ sṛṣṭeḥ kāraṇa-mātram eva ayaṃ parama-puruṣaḥ; deva-ādi-vaicitrye tu pradhāna-kāraṇaṃ sṛjya-bhūta-kṣetra-jñānāṃ prācīna-karma-śaktaya eva / ato nimitta-mātraṃ muktvā --- sṛṣṭeḥ kartāraṃ parama-puruṣaṃ muktvā idaṃ kṣetra-jña-vastu deva-ādi-vicitra-bhāve na anyad apekṣate; sva-gata-prācīna-karma-śaktyā eva hi deva-ādi-vastu-bhāvaṃ nīyata ity-arthaḥ / evam uktena prakāreṇa sṛṣty-ādeḥ kartāram apy akartāraṃ sṛṣṭy-ādi-karma-phala-saṅga-rahitaṃ ca yo mām abhijānāti, sa karma-yoga-ārambha-virodhibhiḥ phala-saṅga-ādi-hetubhiḥ prācīna-karmabhir na saṃbadhyate / mucyata ity-arthaḥ //

evaṃ jñātvā kṛtaṃ karma pūrvair api mumukṣubhiḥ |
kuru karmaiva tasmāt tvaṃ pūrvaiḥ pūrvataraṃ kṛtam || BhG_4.15

evaṃ jñātvā kṛtaṃ karma pūrvair api mumukṣubhiḥ | kuru karma eva tasmāt tvaṃ pūrvaiḥ pūrvataraṃ kṛtam ||

evaṃ māṃ jñātvā vimuktapāpaiḥ pūrvair api mumukṣubhir uktalakṣaṇaṃ karma kṛtam / tasmāt tvam uktaprakāramadviṣayajñānavidhūtapāpaḥ pūrvair vivasvanmanvādibhiḥ kṛtaṃ pūrvataraṃ -- purātanaṃ tadānīm eva mayoktaṃ vakṣyamāṇākāraṃ karvaiva kuru // (BhGR_4.15)

evaṃ māṃ jñātvā vimukta-pāpaiḥ pūrvair api mumukṣubhir ukta-lakṣaṇaṃ karma kṛtam / tasmāt tvam ukta-prakāra-mad-viṣaya-jñāna-vidhūta-pāpaḥ pūrvair vivasvan-manv-ādibhiḥ kṛtaṃ pūrvataraṃ --- purātanaṃ tadānīm eva maya ūktaṃ vakṣyamāṇa-ākāraṃ karva eva kuru //

vakṣyamāṇasya karmaṇo durjñānatām āha -- (BhGR_p114148)

vakṣyamāṇasya karmaṇo durjñānatām āha ---

kiṃ karma kim akarmeti kavayo 'py atra mohitāḥ |
tat te karma pravakṣyāmi yaj jñātvā mokṣyase 'śubhāt || BhG_4.16

kiṃ karma kim akarma iti kavayo 'py atra mohitāḥ | tat te karma pravakṣyāmi yaj jñātvā mokṣyase 'śubhāt ||

mumukṣuṇānuṣṭheyaṃ karma kiṃrūpam, akarma ca kim / akarmeti kartur ātmano yāthātmyajñānam ucyate; anuṣṭheyaṃ karma tadantargataṃ jñānaṃ ca kiṃrūpam ity ubhayatra kavayaḥ -- vidvāṃso 'pi mohitāḥ -- yathāvan na jānanti / evam antargatajñānaṃ yat karma, tat te pravakṣyāmi, yaj jñātvānuṣṭhāya aśubhāt -- saṃsārabandhān mokṣyase / kartavyakarmajñānaṃ hy anuṣṭhānaphalam // (BhGR_4.16)

mumukṣuṇa ānuṣṭheyaṃ karma kiṃ-rūpam, akarma ca kim / akarma iti kartur ātmano yāthātmya-jñānam ucyate; anuṣṭheyaṃ karma tad-antargataṃ jñānaṃ ca kiṃ-rūpam ity ubhayatra kavayaḥ --- vidvāṃso 'pi mohitāḥ --- yathāvan na jānanti / evam antargata-jñānaṃ yat karma, tat te pravakṣyāmi, yaj jñātva ānuṣṭhāya aśubhāt --- saṃsāra-bandhān mokṣyase / kartavya-karma-jñānaṃ hy anuṣṭhāna-phalam //

kuto 'sya durjñānatety āha -- (BhGR_p114782)

kuto 'sya durjñānata īty āha ---

karmaṇo hy api boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ |
akarmaṇaś ca boddhavyaṃ gahanā karmaṇo gatiḥ || BhG_4.17

karmaṇo hy api boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ | akarmaṇaś ca boddhavyaṃ gahanā karmaṇo gatiḥ ||

yasmān mokṣasādhanabhūte karmasvarūpe boddhavyam asti; vikarmaṇi ca / nityanaimittikakāmyarūpeṇa, tatsādhanadravyārjanādyākāreṇa ca vividhatāpannaṃ karma vikarma / akarmaṇi -- jñāne ca boddhavyam asti / gahanā -- durvijñānā mumukṣoḥ karmaṇo gatiḥ // (BhGR_4.17)

yasmān mokṣa-sādhana-bhūte karma-sva-rūpe boddhavyam asti; vikarmaṇi ca / nitya-naimittika-kāmya-rūpeṇa, tat-sādhana-dravya-arjana-ādy-ākāreṇa ca vividhatā-āpannaṃ karma vikarma / akarmaṇi --- jñāne ca boddhavyam asti / gahanā --- durvijñānā mumukṣoḥ karmaṇo gatiḥ //

vikarmaṇi boddhavyaṃ nityanaimittikakāmyadravyārjanādau karmaṇi phalabhedakṛtaṃ vaividhyaṃ parityajya mokṣaikaphalatayaikaśāstrārthatvānusandhānam / tad etat "vyavasāyātmikā buddhir ekā" ity atraivoktam iti neha prapañcyate / karmākarmaṇor boddhavyam āha -- (BhGR_p115282)

vikarmaṇi boddhavyaṃ nitya-naimittika-kāmya-dravya-arjana-ādau karmaṇi phala-bheda-kṛtaṃ vaividhyaṃ parityajya mokṣa-eka-phalataya aika-śāstra-arthatva-anusandhānam / tad etat "vyavasāya-ātmikā buddhir ekā" ity atra eva uktam iti na iha prapañcyate / karma-akarmaṇor boddhavyam āha ---

karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ |
sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt || BhG_4.18

karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ | sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsna-karma-kṛt ||

akarmaśabdenātra karmetarāt prastutam ātmajñānam ucyate / karmaṇi kriyamāṇa evātmajñānaṃ yaḥ paśyet, akarmaṇi cātmajñāne vartamāna eva yaḥ karma paśyet / kim uktaṃ bhavati? kriyamāṇam eva karma ātmayāthātmyānusandhānena jñānākāraṃ yaḥ paśyet, tac ca jñānaṃ karmayogāntaragatatayā karmākāraṃ yaḥ paśyed ity uktaṃ bhavati / kriyamāṇe hi karmaṇi kartṛbhūtātmayāthātmyānusandhāne sati tadubhayaṃ saṃpannaṃ bhavati / evam ātmayāthātmyānusandhānāntargarbhaṃ karma yaḥ paśyet, sa buddhimān -- kṛtsnaśāstrārthavit,manuṣyeṣu sa yuktaḥ -- mokṣāyārhaḥ, sa eva kṛtsnakarmakṛt kṛtsnaśāstrārthakṛt // (BhGR_4.18)

akarma-śabdena atra karma-itarāt prastutam ātma-jñānam ucyate / karmaṇi kriyamāṇa evā atma-jñānaṃ yaḥ paśyet, akarmaṇi cā atma-jñāne vartamāna eva yaḥ karma paśyet / kim uktaṃ bhavati? kriyamāṇam eva karma ātma-yāthātmya-anusandhānena jñāna-ākāraṃ yaḥ paśyet, tac ca jñānaṃ karma-yoga-antaragatatayā karma-ākāraṃ yaḥ paśyed ity uktaṃ bhavati / kriyamāṇe hi karmaṇi kartṛ-bhūta-ātma-yāthātmya-anusandhāne sati tad-ubhayaṃ saṃpannaṃ bhavati / evam ātma-yāthātmya-anusandhāna-antargarbhaṃ karma yaḥ paśyet, sa buddhimān --- kṛtsna-śāstra-artha-vit,manuṣyeṣu sa yuktaḥ --- mokṣāya arhaḥ, sa eva kṛtsna-karma-kṛt kṛtsna-śāstra-artha-kṛt //

pratyakṣeṇa kriyamāṇasya karmaṇo jñanākāratā katham upapadyata ity atrāha -- (BhGR_p116384)

pratyakṣeṇa kriyamāṇasya karmaṇo jñana-ākāratā katham upapadyata ity atrā aha ---

yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ |
jñānāgnidagdhakarmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ || BhG_4.19

yasya sarve samārambhāḥ kāma-saṃkalpa-varjitāḥ | jñāna-agni-dagdha-karmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ ||

yasya mumukṣoḥ sarve dravyārjanādilaukikakarmapūrvakanityanaimittikakāmyarūpakarmasamārambhāḥ kāmārjitāḥ phalasaṅgarahitāḥ / saṅkalpavarjitāś ca / prakṛtyā tadguṇaiś cātmānam ekīkṛtyānusandhānaṃ saṅkalpaḥ; prakṛtiviyuktātmasvarūpānusandhānayuktatayā tadrahitāḥ / tam evaṃ karma kurvāṇaṃ paṇḍitaṃ karmāntargatātmayāthātmyajñānāgninā dagdhaprācīnakarmāṇam āhus tattvajñāḥ / ataḥ karmaṇo jñānākāratvam upapadyate // (BhGR_4.19)

yasya mumukṣoḥ sarve dravya-arjana-ādi-laukika-karma-pūrvaka-nitya-naimittika-kāmya-rūpa-karma-samārambhāḥ kāma-arjitāḥ phala-saṅga-rahitāḥ / saṅkalpa-varjitāś ca / prakṛtyā tad-guṇaiś cā atmānam ekīkṛtya-anusandhānaṃ saṅkalpaḥ; prakṛti-viyukta-ātma-sva-rūpa-anusandhāna-yuktatayā tad-rahitāḥ / tam evaṃ karma kurvāṇaṃ paṇḍitaṃ karma-antargata-ātma-yāthātmya-jñāna-agninā dagdha-prācīna-karmāṇam āhus tattva-jñāḥ / ataḥ karmaṇo jñāna-ākāratvam upapadyate //

etad eva vivṛṇoti -- (BhGR_p117116)

etad eva vivṛṇoti ---

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ |
karmaṇy abhipravṛtto 'pi naiva kiṃcit karoti saḥ || BhG_4.20

tyaktvā karma-phala-asaṅgaṃ nitya-tṛpto nirāśrayaḥ | karmaṇy abhipravṛtto 'pi na eva kiṃcit karoti saḥ ||

karmaphalasaṅgaṃ tyaktvā nityatṛptaḥ -- nitye svātmny eva tṛptaḥ, nirāśrayaḥ -- asthiraprakṛtau āśrayabuddhirahito yaḥ karmāṇi karoti, sa karmaṇy ābhimukhyena pravṛtto 'pi naiva kiṃcit karma karoti -- karmāpadeśena jñānābhyāsam eva karotītyarthaḥ // (BhGR_4.20)

karma-phala-saṅgaṃ tyaktvā nitya-tṛptaḥ --- nitye sva-ātmny eva tṛptaḥ, nirāśrayaḥ --- asthira-prakṛtau āśraya-buddhi-rahito yaḥ karmāṇi karoti, sa karmaṇy ābhimukhyena pravṛtto 'pi na eva kiṃcit karma karoti --- karma-apadeśena jñāna-abhyāsam eva karoti ity-arthaḥ //

punar api karmaṇo jñānākārataiva viśodhyate -- (BhGR_p117610)

punar api karmaṇo jñāna-ākārata aiva viśodhyate ---

nirāśīr yatacittātmā tyaktasarvaparigrahaḥ |
śārīraṃ kevalaṃ karma kurvan nāpnoti kilbiṣam || BhG_4.21

nirāśīr yata-citta-ātmā tyakta-sarva-parigrahaḥ | śārīraṃ kevalaṃ karma kurvan nā apnoti kilbiṣam ||

nirāśīḥ -- nirgataphalābhisandhiḥ yatacittātmā -- yatacittamanāḥ tyaktasarvaparigrahaḥ -- ātmaikaprayojanatayā prakṛtiprākṛtavastuni mamatārahitaḥ, yāvajjīvaṃ kevalaṃ śārīram eva karma kurvan kilbiṣaṃ -- saṃsāraṃ nāpnoti jñānaniṣṭhāvyavadhānarahitakevalakarmayogenaivaṃrūpeṇātmānaṃ paśyatītyarthaḥ // (BhGR_4.21)

nirāśīḥ --- nirgata-phala-abhisandhiḥ yata-citta-ātmā --- yata-citta-manāḥ tyakta-sarva-parigrahaḥ --- ātma-eka-prayojanatayā prakṛti-prākṛta-vastuni mamatā-rahitaḥ, yāvaj-jīvaṃ kevalaṃ śārīram eva karma kurvan kilbiṣaṃ --- saṃsāraṃ nā apnoti jñāna-niṣṭhā-vyavadhāna-rahita-kevala-karma-yogena evaṃ-rūpeṇā atmānaṃ paśyati ity-arthaḥ //

yadṛcchālābhasaṃtuṣṭo dvandvātīto vimatsaraḥ |
samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate || BhG_4.22

yadṛcchā-lābha-saṃtuṣṭo dvandva-atīto vimatsaraḥ | samaḥ siddhāv asiddhau ca kṛtva āpi na nibadhyate ||

yadṛcchopanataśarīradhāraṇahetuvastusantuṣṭaḥ, dvandvātītaḥ -- yāvatsādhanasamāptyavarjanīyaśītoṣṇādisahaḥ, vimatsaraḥ -- aniṣṭopanipātahetubhūtasvakarmanirūpaṇena pareṣu vigatamatsaraḥ, samas siddhāv asiddau ca -- yuddhādikarmasu jayādisiddhyasiddhyoḥ samacittaḥ, karmaiva kṛtvāpi -- jñānaniṣṭhāṃ vināpi na nibadhyate -- na saṃsāraṃ pratipadyate // (BhGR_4.22)

yadṛcchā-upanata-śarīra-dhāraṇa-hetu-vastu-santuṣṭaḥ, dvandva-atītaḥ --- yāvat-sādhana-samāpty-avarjanīya-śīta-ūṣṇa-ādi-sahaḥ, vimatsaraḥ --- aniṣṭa-upanipāta-hetu-bhūta-sva-karma-nirūpaṇena pareṣu vigata-matsaraḥ, samas siddhāv asiddau ca --- yuddha-ādi-karmasu jaya-ādi-siddhy-asiddhyoḥ sama-cittaḥ, karma eva kṛtva āpi --- jñāna-niṣṭhāṃ vina āpi na nibadhyate --- na saṃsāraṃ pratipadyate //

gatasaṅgasya muktasya jñānāvasthitacetasaḥ |
yajñāyācarataḥ karma samagraṃ pravilīyate || BhG_4.23

gata-saṅgasya muktasya jñāna-avasthita-cetasaḥ | yajñāyā acarataḥ karma samagraṃ pravilīyate ||

ātmaviṣayajñānāvasthitamanastvena nirgatataditarasaṅgasya tata eva nikhilaparigrahavinirmuktasya uktalakṣaṇayajñādikarmanirvṛttaye vartamānasya puruṣasya bandhahetubhūtaṃ prācīnaṃ karma samagraṃ pravilīyate -- niśśeṣaṃ kṣīyate // (BhGR_4.23)

ātma-viṣaya-jñāna-avasthita-manastvena nirgata-tad-itara-saṅgasya tata eva nikhila-parigraha-vinirmuktasya ukta-lakṣaṇa-yajña-ādi-karma-nirvṛttaye vartamānasya puruṣasya bandha-hetu-bhūtaṃ prācīnaṃ karma samagraṃ pravilīyate --- niśśeṣaṃ kṣīyate //

prakṛtiviyuktātmasvarūpānusandhānayuktatayā karmaṇo jñānākāratvam uktam; idānīṃ sarvasya saparikarasya karmaṇaḥ parabrahmabhūtaparamapuruṣātmakatvānusandhānayuktatayā jñānākāratvam āha -- (BhGR_p119165)

prakṛti-viyukta-ātma-sva-rūpa-anusandhāna-yuktatayā karmaṇo jñāna-ākāratvam uktam; idānīṃ sarvasya saparikarasya karmaṇaḥ para-brahma-bhūta-parama-puruṣa-ātmakatva-anusandhāna-yuktatayā jñāna-ākāratvam āha ---

brahmārpaṇaṃ brahma havir brahmāgnau brahmaṇā hutam |
brahmaiva tena gantavyaṃ brahmakarmasamādhinā || BhG_4.24

brahma arpaṇaṃ brahma havir brahma-agnau brahmaṇā hutam | brahma eva tena gantavyaṃ brahma-karma-samādhinā ||

brahmārpaṇam iti havir viśeṣyate / arpyate 'nenety arpaṇaṃ srugādi / tadbrahmakāryatvād brahma / brahma yasya haviṣo 'rpaṇaṃ tad brahmārpaṇam, brahma haviḥ brahmārpaṇaṃ haviḥ / svayaṃ ca brahmabhūtam, brahmāgnau -- brahmabhūte agnau brahmaṇā kartrā hutam iti sarvaṃ karma brahmātmakatayā brahmamayam iti yaḥ samādhatte, sa brahmakarmasamādhiḥ, tena brahmakarmasamādhinā brahmaiva gantavyam -- brahmātmakatayā brahmabhūtam ātmasvarūpaṃ gantavyam / mumukṣuṇā kriyamāṇaṃ karma parabrahmātmakam evety anusandhānayuktatayā jñānākāraṃ sākṣādātmāvalokanasādhanam; na jñānaniṣṭhāvyadhānenetyarthaḥ // (BhGR_4.24)

brahma-arpaṇam iti havir viśeṣyate / arpyate 'nena ity arpaṇaṃ srug-ādi / tad-brahma-kāryatvād brahma / brahma yasya haviṣo 'rpaṇaṃ tad brahma-arpaṇam, brahma haviḥ brahma-arpaṇaṃ haviḥ / svayaṃ ca brahma-bhūtam, brahma-agnau --- brahma-bhūte agnau brahmaṇā kartrā hutam iti sarvaṃ karma brahma-ātmakatayā brahma-mayam iti yaḥ samādhatte, sa brahma-karma-samādhiḥ, tena brahma-karma-samādhinā brahma eva gantavyam --- brahma-ātmakatayā brahma-bhūtam ātma-sva-rūpaṃ gantavyam / mumukṣuṇā kriyamāṇaṃ karma para-brahma-ātmakam eva ity anusandhāna-yuktatayā jñāna-ākāraṃ sākṣād-ātma-avalokana-sādhanam; na jñāna-niṣṭhā-vyadhānena ity-arthaḥ //

evaṃ karmaṇo jñānākāratāṃ pratipādya karmayogabhedān āha -- (BhGR_p120207)

evaṃ karmaṇo jñāna-ākāratāṃ pratipādya karma-yoga-bhedān āha ---

daivam evāpare yajñaṃ yoginaḥ paryupāsate |
brahmāgnāv apare yajñaṃ yajñenaivopajuhvati || BhG_4.25

daivam eva apare yajñaṃ yoginaḥ paryupāsate | brahma-agnāv apare yajñaṃ yajñena eva upajuhvati ||

daivaṃ -- devārcanarūpaṃ yajñam apare karmayoginaḥ paryupāsate -- sevante / tatraiva niṣṭhāṃ kurvantītyarthaḥ / apare brahmāgnau yajñaṃ yajñenaivopajuhvati; atra yajñaśabdo havis srugādiyajñasādhane vartate; "brahmārpaṇaṃ brahma haviḥ" iti nyāyena yāgahomayor niṣṭhāṃ kurvanti // (BhGR_4.25)

daivaṃ --- deva-arcana-rūpaṃ yajñam apare karma-yoginaḥ paryupāsate --- sevante / tatra eva niṣṭhāṃ kurvanti ity-arthaḥ / apare brahma-agnau yajñaṃ yajñena eva upajuhvati; atra yajña-śabdo havis srug-ādi-yajña-sādhane vartate; "brahma-arpaṇaṃ brahma haviḥ" iti nyāyena yāga-homayor niṣṭhāṃ kurvanti //

śrotrādīnīndriyāṇy anye saṃyamāgniṣu juhvati |
śabdādīn viṣayān anye indriyāgniṣu juhvati || BhG_4.26

śrotra-ādīni indriyāṇy anye saṃyama-agniṣu juhvati | śabda-ādīn viṣayān anye indriya-agniṣu juhvati ||

anye śrotrādīnām indriyāṇāṃ saṃyamane prayatante / anye yoginaḥ indriyāṇāṃ śabdādipravaṇatānivāraṇe prayatante // (BhGR_4.26)

anye śrotra-ādīnām indriyāṇāṃ saṃyamane prayatante / anye yoginaḥ indriyāṇāṃ śabda-ādi-pravaṇatā-nivāraṇe prayatante //

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare |
ātmasaṃyamayogāgnau juhvati jñānadīpite || BhG_4.27

sarvāṇi indriya-karmāṇi prāṇa-karmāṇi ca apare | ātma-saṃyama-yoga-agnau juhvati jñāna-dīpite ||

anye jñānadīpite manassaṃyanayogāgnau sarvāṇīndriyakarmāṇi prāṇakarmāṇi ca juhvati / manasa indriyaprāṇakarmaprvaṇatānivāraṇe prayatanta ityarthaḥ // (BhGR_4.27)

anye jñāna-dīpite manas-saṃyana-yoga-agnau sarvāṇi indriya-karmāṇi prāṇa-karmāṇi ca juhvati / manasa indriya-prāṇa-karma-prvaṇatā-nivāraṇe prayatanta ity-arthaḥ //

dravyayajñās tapoyajñā yogayajñās tathāpare |
svādhyāyajñānayajñāś ca yatayaḥ saṃśitavratāḥ || BhG_4.28

dravya-yajñās tapo-yajñā yoga-yajñās tatha āpare | sva-adhyāya-jñāna-yajñāś ca yatayaḥ saṃśita-vratāḥ ||

kecit karmayogino dravyayajñāḥ nyāyato dravyāṇy upādāya devatārcane prayatante, kecic ca dāneṣu, kecic ca yāgeṣu, kecic ca homeṣu / ete sarve dravyayajñāḥ / kecit tapoyajñāḥ kṛcchracāndrāyaṇopavāsādiṣu niṣṭhāṃ kurvanti / yogayajñāś cāpare puṇyatīrthapuṇyasthānaprāptiṣu niṣṭhāṃ kurvanti / iha yogaśabdaḥ karmaniṣṭhābhedaprakaraṇāt tadviṣayaḥ / kecit svādhyāyābhyāsaparāḥ / kecit tadarthajñānābhyāsaparāḥ / yatayaḥ yatanaśīlāḥ, saṃśitavratāḥ dṛḍhasaṅkalpāḥ // (BhGR_4.28)

kecit karma-yogino dravya-yajñāḥ nyāyato dravyāṇy upādāya devatā-arcane prayatante, kecic ca dāneṣu, kecic ca yāgeṣu, kecic ca homeṣu / ete sarve dravya-yajñāḥ / kecit tapo-yajñāḥ kṛcchra-cāndrāyaṇa-upavāsa-ādiṣu niṣṭhāṃ kurvanti / yoga-yajñāś ca apare puṇya-tīrtha-puṇya-sthāna-prāptiṣu niṣṭhāṃ kurvanti / iha yoga-śabdaḥ karma-niṣṭhā-bheda-prakaraṇāt tad-viṣayaḥ / kecit sva-adhyāya-abhyāsa-parāḥ / kecit tad-artha-jñāna-abhyāsa-parāḥ / yatayaḥ yatana-śīlāḥ, saṃśita-vratāḥ dṛḍha-saṅkalpāḥ //

apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare |
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ || BhG_4.29

apāne juhvati prāṇaṃ prāṇe 'pānaṃ tatha āpare | prāṇa-apāna-gatī ruddhvā prāṇa-āyāma-parāyaṇāḥ ||

apare niyatāhārāḥ prāṇān prāṇeṣu juhvati | BhG_4.30ab

apare niyata-āhārāḥ prāṇān prāṇeṣu juhvati |

apare karmayoginaḥ prāṇāyāmeṣu niṣṭhāṃ kurvanti / te ca trividhāḥ pūrakarecakakumbhakabhedena; apāne juhvati prāṇam iti pūrakaḥ, prāṇe 'pānam iti recakaḥ, prāṇāpānagatī ruddhvā ..... prāṇān prāṇeṣu juhvati iti kumbhakaḥ / prāṇāyāmapareṣu triṣv apy anuṣajyate niyatāhārā iti // (BhGR_p122267)

apare karma-yoginaḥ prāṇa-āyāmeṣu niṣṭhāṃ kurvanti / te ca tri-vidhāḥ pūraka-recaka-kumbhaka-bhedena; apāne juhvati prāṇam iti pūrakaḥ, prāṇe 'pānam iti recakaḥ, prāṇa-apāna-gatī ruddhvā ..... prāṇān prāṇeṣu juhvati iti kumbhakaḥ / prāṇa-āyāma-pareṣu triṣv apy anuṣajyate niyata-āhārā iti //

sarve 'py ete yajñavido yajñakṣapitakalmaṣāḥ || BhG_4.30cd

sarve 'py ete yajña-vido yajña-kṣapita-kalmaṣāḥ ||

yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam | BhG_4.31ab

yajña-śiṣṭa-amṛta-bhujo yānti brahma sanātanam |

daivayajñaprabhṛtiprāṇāyāmaparyanteṣu karmayogabhedeṣu svasamīhiteṣu pravṛttā ete sarve "saha yajñaiḥ prajāḥ sṛṣṭvā" ityabhihitamahāyajñapūrvakanityanaimittikakarmarūpayajñavidaḥ tanniṣṭhāḥ tata eva kṣapitakalmaṣāḥ yajñaśiṣṭāmṛtena śarīradhāraṇaṃ kurvanta eva karmayoga vyāpṛtāḥ sanātanaṃ brahma yānti // (BhGR_p122762)

daiva-yajña-prabhṛti-prāṇa-āyāma-paryanteṣu karma-yoga-bhedeṣu sva-samīhiteṣu pravṛttā ete sarve "saha yajñaiḥ prajāḥ sṛṣṭvā" ity-abhihita-mahā-yajña-pūrvaka-nitya-naimittika-karma-rūpa-yajña-vidaḥ tan-niṣṭhāḥ tata eva kṣapita-kalmaṣāḥ yajña-śiṣṭa-amṛtena śarīra-dhāraṇaṃ kurvanta eva karma-yoga vyāpṛtāḥ sanātanaṃ brahma yānti //

nāyaṃ loko 'sty ayajñasya kuto 'nyaḥ kurusattama || BhG_4.31cd

na ayaṃ loko 'sty ayajñasya kuto 'nyaḥ kuru-sattama ||

ayajñasya mahāyajñādipūrvakanityamaimittikakarmarahitasya nāyaṃ lokaḥ na prākṛtalokaḥ, prākṛtalokasaṃbandhidharmārthakāmākhyaḥ puruṣārtho na sidhyati / kuta ito 'nyo mokṣākhyaḥ puruṣārthaḥ? paramapuruṣārthatayā mokṣasya prastutatvāt taditarapuruṣārthaḥ ayaṃ lokaḥ iti nirdiśyate / sa hi prākṛtaḥ // (BhGR_4.31)

ayajñasya mahā-yajña-ādi-pūrvaka-nitya-maimittika-karma-rahitasya na ayaṃ lokaḥ na prākṛta-lokaḥ, prākṛta-loka-saṃbandhi-dharma-artha-kāma-ākhyaḥ puruṣa-artho na sidhyati / kuta ito 'nyo mokṣa-ākhyaḥ puruṣa-arthaḥ? parama-puruṣa-arthatayā mokṣasya prastutatvāt tad-itara-puruṣa-arthaḥ ayaṃ lokaḥ iti nirdiśyate / sa hi prākṛtaḥ //

evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe |
karmajān viddhi tān sarvān evaṃ jñātvā vimokṣyase || BhG_4.32

evaṃ bahu-vidhā yajñā vitatā brahmaṇo mukhe | karma-jān viddhi tān sarvān evaṃ jñātvā vimokṣyase ||

evaṃ hi bahuprakārāḥ karmayogāḥ brahmaṇo mukhe vitatāḥ ātmayāthātmyāvāptisādhanatayā sthitāḥ; tān uktalakṣaṇān uktabhedān karmayogān sarvān karmajān viddhi aharaharanuṣṭhīyamānanityanaimittikakarmajān viddhi / evaṃ jñātvā yathoktaprakāreṇānuṣṭhāya mokṣyase // (BhGR_4.32)

evaṃ hi bahu-prakārāḥ karma-yogāḥ brahmaṇo mukhe vitatāḥ ātma-yāthātmya-avāpti-sādhanatayā sthitāḥ; tān ukta-lakṣaṇān ukta-bhedān karma-yogān sarvān karma-jān viddhi ahar-ahar-anuṣṭhīyamāna-nitya-naimittika-karma-jān viddhi / evaṃ jñātvā yathā-ukta-prakāreṇa anuṣṭhāya mokṣyase //

antargatajñānatayā karmaṇo jñānākāratvam uktam; tatrāntargatajñāne karmaṇi jñānāṃśasyaiva prādhānyam āha -- (BhGR_p124013)

antargata-jñānatayā karmaṇo jñāna-ākāratvam uktam; tatra antargata-jñāne karmaṇi jñāna-aṃśasya eva prādhānyam āha ---

śreyān dravyamayād yajñāj jñānayajñaḥ parantapa |
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate || BhG_4.33

śreyān dravya-mayād yajñāj jñāna-yajñaḥ parantapa | sarvaṃ karma-akhilaṃ pārtha jñāne parisamāpyate ||

ubhayākāre karmaṇi dravyamayād aṃśāj jñānamayāṃśaḥ śreyān; sarvasya karmaṇaḥ taditarasya cākhilasyopādeyasya jñāne parisamāpteḥ tad eva sarvais sādhanaiḥ prāpyabhūtaṃ jñānaṃ karmāntargatatvenābhyasyate / tad eva abhyasyamānaṃ krameṇa prāpyadaśāṃ pratipadyate // (BhGR_4.33)

ubhaya-ākāre karmaṇi dravya-mayād aṃśāj jñāna-maya-aṃśaḥ śreyān; sarvasya karmaṇaḥ tad-itarasya ca akhilasya upādeyasya jñāne parisamāpteḥ tad eva sarvais sādhanaiḥ prāpya-bhūtaṃ jñānaṃ karma-antargatatvena abhyasyate / tad eva abhyasyamānaṃ krameṇa prāpya-daśāṃ pratipadyate //

tad viddhi praṇipātena paripraśnena sevayā |
upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ || BhG_4.34

tad viddhi praṇipātena paripraśnena sevayā | upadekṣyanti te jñānaṃ jñāninas tattva-darśinaḥ ||

tad atmaviṣayaṃ jñānaṃ "avināśi tu tad viddhi" ityārabhya "eṣā te 'bhihitā" ityantena mayopadiṣṭam, "tadyuktakarmaṇi vartamānatvaṃ vipākānuguṇaṃ kāle kāle praṇipātaparipraśnasevādibhir viśadākāraṃ jñānibhyo viddhi / sākṣātkṛtātmasvarūpās tu jñāninaḥ praṇipātādibhyas sevitāḥ jñānabubhutsayā paritaḥ pṛcchatas tavāśayam ālakṣya jñānam upadekṣyanti // (BhGR_4.34)

tad atma-viṣayaṃ jñānaṃ "avināśi tu tad viddhi" ity-ārabhya "eṣā te 'bhihitā" ity-antena maya ūpadiṣṭam, "tad-yukta-karmaṇi vartamānatvaṃ vipāka-anuguṇaṃ kāle kāle praṇipāta-paripraśna-sevā-ādibhir viśada-ākāraṃ jñānibhyo viddhi / sākṣāt-kṛta-ātma-sva-rūpās tu jñāninaḥ praṇipāta-ādibhyas sevitāḥ jñāna-bubhutsayā paritaḥ pṛcchatas tavā aśayam ālakṣya jñānam upadekṣyanti //

ātmayāthātmyaviṣayasya jñānasya sākṣātkārarūpasya lakṣaṇam āha -- (BhGR_p125141)

ātma-yāthātmya-viṣayasya jñānasya sākṣātkāra-rūpasya lakṣaṇam āha ---

yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava |
yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi || BhG_4.35

yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava | yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi ||

yaj jñānaṃ jñātvā punar evaṃ devādyātmābhimānarūpaṃ tatkṛtaṃ mamatādyāspadaṃ ca mohaṃ na yāsyasi, yena ca devamanuṣyādyākāreṇānusanhitāni sarvāṇi bhūtāni svātmany eva drakṣyasi, yatas tavānyeṣāṃ ca bhūtānāṃ prakṛtiviyuktānāṃ jñānaikākāratayā sāmyam / prakṛtisaṃsargadoṣavinirmuktam ātmarūpaṃ sarvaṃ samam iti ca vakṣyate, "nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ" iti / atho mayi sarvabhūtāny aśeṣeṇa drakṣyasi, matsvarūpasāmyāt pariśuddhasya sarvasyātmavastunaḥ / "idaṃ jñānam upāśritya mama sādharmyam āgatāḥ" iti hi vakṣyate / tathā, "tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti" ityevamādiṣu nāmarūpavinirmuktasyātmavastunaḥ parasvarūpasāmyam avagamyate / ataḥ prakṛtivinirmuktaṃ sarvam ātmavastu parasparaṃ samaṃ sarveśvareṇa ca samam // (BhGR_4.35)

yaj jñānaṃ jñātvā punar evaṃ deva-ādy-ātma-abhimāna-rūpaṃ tat-kṛtaṃ mamatā-ādy-āspadaṃ ca mohaṃ na yāsyasi, yena ca deva-manuṣya-ādy-ākāreṇa anusanhitāni sarvāṇi bhūtāni sva-ātmany eva drakṣyasi, yatas tava anyeṣāṃ ca bhūtānāṃ prakṛti-viyuktānāṃ jñāna-eka-ākāratayā sāmyam / prakṛti-saṃsarga-doṣa-vinirmuktam ātma-rūpaṃ sarvaṃ samam iti ca vakṣyate, "nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ" iti / atho mayi sarva-bhūtāny aśeṣeṇa drakṣyasi, mat-sva-rūpa-sāmyāt pariśuddhasya sarvasyā atma-vastunaḥ / "idaṃ jñānam upāśritya mama sādharmyam āgatāḥ" iti hi vakṣyate / tathā, "tadā vidvān puṇya-pāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti" ity-evam-ādiṣu nāma-rūpa-vinirmuktasyā atma-vastunaḥ para-sva-rūpa-sāmyam avagamyate / ataḥ prakṛti-vinirmuktaṃ sarvam ātma-vastu parasparaṃ samaṃ sarva-īśvareṇa ca samam //

api ced asi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ |
sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi || BhG_4.36

api ced asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛttamaḥ | sarvaṃ jñāna-plavena eva vṛjinaṃ saṃtariṣyasi ||

yady api sarvebhyaḥ pāpebhyaḥ pāpakṛttamo 'si, sarvaṃ pūrvārjitaṃ vṛjinarūpaṃ samudram ātmaviṣayajñānarūpaplavenaiva saṃtariṣyasi // (BhGR_4.36)

yady api sarvebhyaḥ pāpebhyaḥ pāpa-kṛttamo 'si, sarvaṃ pūrva-arjitaṃ vṛjina-rūpaṃ samudram ātma-viṣaya-jñāna-rūpa-plavena eva saṃtariṣyasi //

yathaidhāṃsi samiddho 'gnir bhasmasāt kurute 'rjuna |
jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā || BhG_4.37

yatha aidhāṃsi samiddho 'gnir bhasmasāt kurute 'rjuna | jñāna-agniḥ sarva-karmāṇi bhasmasāt kurute tathā ||

samyakpravṛddho 'gnir indhanasañcayam iva, ātmayāthātmyajñānarūpo 'gnir jīvātmagatam anādikālapravṛttānantakarmasañcayaṃ bhasmīkaroti // (BhGR_4.37)

samyak-pravṛddho 'gnir indhana-sañcayam iva, ātma-yāthātmya-jñāna-rūpo 'gnir jīva-ātma-gatam anādi-kāla-pravṛtta-ananta-karma-sañcayaṃ bhasmī-karoti //

na hi jñānena sadṛśaṃ pavitram iha vidyate |
tat svayaṃ yogasaṃsiddhaḥ kālenātmani vindati || BhG_4.38

na hi jñānena sadṛśaṃ pavitram iha vidyate | tat svayaṃ yoga-saṃsiddhaḥ kālenā atmani vindati ||

yasmād ātmajñānena sadṛśaṃ pavitraṃ śuddhikaram iha jagati vastvantaraṃ na vidyate, tasmād ātmajñānaṃ sarvapāpaṃ nāśayatītyarthaḥ / tat tathāvidhaṃ jñānaṃ yathopadeśam aharaharanuṣṭhīyamānajñānākārakarmayogasaṃsiddhaḥ kālena svātmani svayam eva labhate // (BhGR_4.38)

yasmād ātma-jñānena sadṛśaṃ pavitraṃ śuddhi-karam iha jagati vastv-antaraṃ na vidyate, tasmād ātma-jñānaṃ sarva-pāpaṃ nāśayati ity-arthaḥ / tat tathā-vidhaṃ jñānaṃ yathā-upadeśam ahar-ahar-anuṣṭhīyamāna-jñāna-ākāra-karma-yoga-saṃsiddhaḥ kālena sva-ātmani svayam eva labhate //

tad eva vispaṣṭam āha -- (BhGR_p127306)

tad eva vispaṣṭam āha ---

śraddhāvān labhate jñānaṃ tatparaḥ saṃyatendriyaḥ |
jñānaṃ labdhvā parām śāntim acireṇādhigacchati || BhG_4.39

śraddhāvān labhate jñānaṃ tat-paraḥ saṃyata-indriyaḥ | jñānaṃ labdhvā parām śāntim acireṇa adhigacchati ||

evam upadeśāj jñānaṃ labdhvā copadiṣṭajñānavṛddhau śraddhāvān tatparaḥ tatraiva niyatamanāḥ taditaraviṣayāt saṃyatendriyo 'cireṇa kālenoktalakṣaṇavipākadaśāpannaṃ jñānaṃ labhate, tathāvidhaṃ jñānaṃ labdhvā parām śāntim acireṇādhigacchati paraṃ nirvāṇam āpnoti // (BhGR_4.39)

evam upadeśāj jñānaṃ labdhvā ca upadiṣṭa-jñāna-vṛddhau śraddhāvān tat-paraḥ tatra eva niyata-manāḥ tad-itara-viṣayāt saṃyata-indriyo 'cireṇa kālena ukta-lakṣaṇa-vipāka-daśā-āpannaṃ jñānaṃ labhate, tathā-vidhaṃ jñānaṃ labdhvā parām śāntim acireṇa adhigacchati paraṃ nirvāṇam āpnoti //

ajñaś cāśraddadhānaś ca saṃśayātmā vinaśyati |
nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ || BhG_4.40

ajñaś ca aśraddadhānaś ca saṃśaya-ātmā vinaśyati | na ayaṃ loko 'sti na paro na sukhaṃ saṃśaya-ātmanaḥ ||

ajñaḥ evam upadeśalabdhajñānarahitaḥ, upadiṣṭajñānavṛddhyupāye cāśraddhadhānaḥ atvaramāṇaḥ, upadiṣṭe ca jñāne saṃśayātmā saṃśayamanāḥ vinaśyati vinaṣṭo bhavati / asminn upadiṣṭe ātmayāthātmyaviṣaye jñāne saṃśayātmano 'yam api prākṛto loko nāsti, na ca paraḥ / dharmārthakāmarūpapuruṣārthāś ca na sidhyanti, kuto mokṣa ityarthaḥ; śāstrīyakarmasiddhirūpatvāt sarveṣāṃ puruṣārthānām, śāstrīyakarmajanyasiddheś ca dehātiriktātmaniścayapūrvakatvāt / ataḥ sukhalavabhāgitvam ātmani saṃśayātmano na saṃbhavati // (BhGR_4.40)

ajñaḥ evam upadeśa-labdha-jñāna-rahitaḥ, upadiṣṭa-jñāna-vṛddhy-upāye ca aśraddhadhānaḥ atvaramāṇaḥ, upadiṣṭe ca jñāne saṃśaya-ātmā saṃśaya-manāḥ vinaśyati vinaṣṭo bhavati / asminn upadiṣṭe ātma-yāthātmya-viṣaye jñāne saṃśaya-ātmano 'yam api prākṛto loko na asti, na ca paraḥ / dharma-artha-kāma-rūpa-puruṣa-arthāś ca na sidhyanti, kuto mokṣa ity-arthaḥ; śāstrīya-karma-siddhi-rūpatvāt sarveṣāṃ puruṣa-arthānām, śāstrīya-karma-janya-siddheś ca deha-atirikta-ātma-niścaya-pūrvakatvāt / ataḥ sukha-lava-bhāgitvam ātmani saṃśaya-ātmano na saṃbhavati //

yogasaṃnyastakarmāṇaṃ jñānasaṃcchinnasaṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya || BhG_4.41

yoga-saṃnyasta-karmāṇaṃ jñāna-saṃcchinna-saṃśayam | ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya ||

yathopadiṣṭayogena saṃnyastakarmāṇam jñānākāratāpannakarmāṇaṃ yathopadiṣṭena cātmajñānena ātmani saṃcchinnasaṃśayam, ātmavantaṃ manasvinam -- upadiṣṭārthe dṛḍhāvasthitamanasaṃ bandhahetubhūtaprācīnānantakarmāṇi na nibadhnanti // (BhGR_4.41)

yathā-upadiṣṭa-yogena saṃnyasta-karmāṇam jñāna-ākāratā-āpanna-karmāṇaṃ yathā-upadiṣṭena cā atma-jñānena ātmani saṃcchinna-saṃśayam, ātmavantaṃ manasvinam --- upadiṣṭa-arthe dṛḍha-avasthita-manasaṃ bandha-hetu-bhūta-prācīna-ananta-karmāṇi na nibadhnanti //

tasmād ajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ |
chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata || BhG_4.42

tasmād ajñāna-saṃbhūtaṃ hṛt-sthaṃ jñāna-asinā ātmanaḥ | chittva ainaṃ saṃśayaṃ yogam ātiṣṭha uttiṣṭha bhārata ||

tasmād anādyajñānasaṃbhūtaṃ hṛtstham ātmaviṣayaṃ saṃśayaṃ mayopadiṣṭenātmajñānāsinā chittvā mayopadiṣṭaṃ karmayogam ātiṣṭha; tadartham uttiṣṭha bhārateti // (BhGR_4.42)

tasmād anādy-ajñāna-saṃbhūtaṃ hṛt-stham ātma-viṣayaṃ saṃśayaṃ maya ūpadiṣṭenā atma-jñāna-asinā chittvā maya ūpadiṣṭaṃ karma-yogam ātiṣṭha; tad-artham uttiṣṭha bhārata iti //

caturthe 'dhyāye karmayogasya jñānākāratāpūrvakasvarūpabhedo jñānāṃśasya ca prādhānyam uktam; jñānayogādhikāriṇo 'pi karmayogasyāntargatātmajñānatvād apramādatvāt sukaratvān nirapekṣatvāc ca jyāyastvaṃ tṛtīya evoktam / idānīṃ karmayogasyātmaprāptisādhanatve jñānaniṣṭhāyāś śaighryaṃ karmayogāntargatākarṭrtvānusandhānaprakāraṃ ca pratipādya tanmūlaṃ jñānaṃ ca viśodhyate // (BhGR_p129303)

caturthe 'dhyāye karma-yogasya jñāna-ākāratā-pūrvaka-sva-rūpa-bhedo jñāna-aṃśasya ca prādhānyam uktam; jñāna-yoga-adhikāriṇo 'pi karma-yogasya antargata-ātma-jñānatvād apramādatvāt sukaratvān nirapekṣatvāc ca jyāyastvaṃ tṛtīya eva uktam / idānīṃ karma-yogasyā atma-prāpti-sādhanatve jñāna-niṣṭhāyāś śaighryaṃ karma-yoga-antargata-akarṭrtva-anusandhāna-prakāraṃ ca pratipādya tan-mūlaṃ jñānaṃ ca viśodhyate //

arjuna uvāca ---

saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi |
yac chreya etayor ekaṃ tan me brūhi suniścitam || BhG_5.1

saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi | yac chreya etayor ekaṃ tan me brūhi suniścitam ||

karmaṇāṃ saṃnyāsaṃ jñānayogam punaḥ karmayogaṃ ca śaṃsasi / etad uktaṃ bhavati -- dvitīye 'dhyāye mumukṣoḥ prathamaṃ karmayoga eva kāryaḥ, karmayogena mṛditāntaḥkaraṇakaṣāyasya jñānayogenātmadarśanaṃ kāryam iti pratipādya punas tṛtīyacaturthayoḥ jñānayogādhikāradaśāpannasyāpi karmaniṣṭhaiva jyāyasī, saiva jñānaniṣṭhānirapekṣā ātmaprāptau sādhanam iti karmaniṣṭhāṃ praśaṃśasi iti / tatraitayor jñānayogakarmayogayor ātmaprāptisādhanabhāve yad ekaṃ saukāryac chaighryāc ca śreyaḥ śreṣṭham iti suniścitam, tan me brūhi // (BhGR_5.1)

karmaṇāṃ saṃnyāsaṃ jñāna-yogam punaḥ karma-yogaṃ ca śaṃsasi / etad uktaṃ bhavati --- dvitīye 'dhyāye mumukṣoḥ prathamaṃ karma-yoga eva kāryaḥ, karma-yogena mṛdita-antaḥkaraṇa-kaṣāyasya jñāna-yogenā atma-darśanaṃ kāryam iti pratipādya punas tṛtīya-caturthayoḥ jñāna-yoga-adhikāra-daśā-āpannasya api karma-niṣṭha aiva jyāyasī, sa aiva jñāna-niṣṭhā-nirapekṣā ātma-prāptau sādhanam iti karma-niṣṭhāṃ praśaṃśasi iti / tatra etayor jñāna-yoga-karma-yogayor ātma-prāpti-sādhana-bhāve yad ekaṃ saukāryac chaighryāc ca śreyaḥ śreṣṭham iti suniścitam, tan me brūhi //

śrī-bhagavān uvāca ---

saṃnyāsaḥ karmayogaś ca niśśreyasakarāv ubhau |
tayos tu karmasaṃnyāsāt karmayogo viśiṣyate || BhG_5.2

saṃnyāsaḥ karma-yogaś ca niśśreyasa-karāv ubhau | tayos tu karma-saṃnyāsāt karma-yogo viśiṣyate ||

saṃnyāsaḥ jñānayogaḥ, karmayogaś ca jñānayogaśaktasyāpy ubhau nirapekṣau niśśreyasakarau / tayos tu karmasaṃnyāsāj jñānayogāt karmayoga eva viśiṣyate // (BhGR_5.2)

saṃnyāsaḥ jñāna-yogaḥ, karma-yogaś ca jñāna-yoga-śaktasya apy ubhau nirapekṣau niśśreyasa-karau / tayos tu karma-saṃnyāsāj jñāna-yogāt karma-yoga eva viśiṣyate //

kuta ity atrāha -- (BhGR_p130890)

kuta ity atrā aha ---

jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati |
nirdvandvo hi mahābāho sukhaṃ bandhāt pramucyate || BhG_5.3

jñeyaḥ sa nitya-saṃnyāsī yo na dveṣṭi na kāṅkṣati | nirdvandvo hi mahābāho sukhaṃ bandhāt pramucyate ||

yaḥ karmayogī tadantargatātmānubhavatṛptas tadvyatiriktaṃ kim api na kāṅkṣati, tata eva kim api na dveṣṭi, tata eva dvandvasahaś ca; sa nityasaṃnyāsī nityajñānaniṣṭha iti jñeyaḥ / sa hi sukarakarmayoganiṣṭhatayā sukhaṃ bandhāt pramucyate // (BhGR_5.3)

yaḥ karma-yogī tad-antargata-ātma-anubhava-tṛptas tad-vyatiriktaṃ kim api na kāṅkṣati, tata eva kim api na dveṣṭi, tata eva dvandva-sahaś ca; sa nitya-saṃnyāsī nitya-jñāna-niṣṭha iti jñeyaḥ / sa hi sukara-karma-yoga-niṣṭhatayā sukhaṃ bandhāt pramucyate //

jñānayogakarmayogayor ātmaprāptisādhanabhāve 'nyonyanairapekṣyam āha -- (BhGR_p131369)

jñāna-yoga-karma-yogayor ātma-prāpti-sādhana-bhāve 'nyonya-nairapekṣyam āha ---

sāṃkhyayogau pṛthag bālāḥ pravadanti na paṇḍitāḥ |
ekam apy āsthitas samyag ubhayor vindante phalam || BhG_5.4

sāṃkhya-yogau pṛthag bālāḥ pravadanti na paṇḍitāḥ | ekam apy āsthitas samyag ubhayor vindante phalam ||

jñānayogakarmayogau phalabhedāt pṛthag bhūtau ye pravadanti, te bālāḥ aniṣpannajñānāḥ na paṇḍitāḥ akṛtsnavidaḥ / karmayogo jñānayogam eva sādhayati; jñānayogas tv eka ātmāvalokanaṃ sādhayatīti tayoḥ phalabhedena pṛthaktvaṃ vadanto na paṇḍitā ityarthaḥ / ubhayor ātmāvalokanaikaphalayor ekaphalatvena ekam apy āsthitas tad eva phalaṃ labhate // (BhGR_5.4)

jñāna-yoga-karma-yogau phala-bhedāt pṛthag bhūtau ye pravadanti, te bālāḥ aniṣpanna-jñānāḥ na paṇḍitāḥ akṛtsna-vidaḥ / karma-yogo jñāna-yogam eva sādhayati; jñāna-yogas tv eka ātma-avalokanaṃ sādhayati iti tayoḥ phala-bhedena pṛthaktvaṃ vadanto na paṇḍitā ity-arthaḥ / ubhayor ātma-avalokana-eka-phalayor eka-phalatvena ekam apy āsthitas tad eva phalaṃ labhate //

etad eva vivṛṇoti -- (BhGR_p132014)

etad eva vivṛṇoti ---

yat sāṃkhyaiḥ prāpyate sthānaṃ tad yogair api gamyate |
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati || BhG_5.5

yat sāṃkhyaiḥ prāpyate sthānaṃ tad yogair api gamyate | ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ||

sāṃkhyaiḥ jñānaniṣṭhaiḥ / yad atmāvalokanarūpaṃ phalaṃ prāpyate, tad eva karmayoganiṣṭhair api prāpyate / evam ekaphalatvena ekaṃ vaikalpikaṃ sāṃkhyaṃ yogaṃ ca yaḥ paśyati, sa paśyati sa eva paṇḍita ityarthaḥ // (BhGR_5.5)

sāṃkhyaiḥ jñāna-niṣṭhaiḥ / yad atma-avalokana-rūpaṃ phalaṃ prāpyate, tad eva karma-yoga-niṣṭhair api prāpyate / evam eka-phalatvena ekaṃ vaikalpikaṃ sāṃkhyaṃ yogaṃ ca yaḥ paśyati, sa paśyati sa eva paṇḍita ity-arthaḥ //

iyān viśeṣa ity āhā -- (BhGR_p132463)

iyān viśeṣa ity āhā ---

saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ |
yogayukto munir brahma na cireṇādhigacchati || BhG_5.6

saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ | yoga-yukto munir brahma na cireṇa adhigacchati ||

saṃnyāsaḥ jñānayogas tu ayogataḥ karmayogād rte prāptum aśakyaḥ; yogayuktaḥ karmayogayuktaḥ svayam eva muniḥ ātmamananaśīlaḥ sukhena karmayogaṃ sādhayitvā na cireṇa alpenaiva kālena brahmādhigacchati ātmānaṃ prāpnoti / jñānayogayuktas tu mahatā duḥkhena jñānayogaṃ sādhayati; duḥkhasādhyatvād ātmānaṃ cireṇa prāpnotītyarthaḥ // (BhGR_5.6)

saṃnyāsaḥ jñāna-yogas tu ayogataḥ karma-yogād rte prāptum aśakyaḥ; yoga-yuktaḥ karma-yoga-yuktaḥ svayam eva muniḥ ātma-manana-śīlaḥ sukhena karma-yogaṃ sādhayitvā na cireṇa alpena eva kālena brahma adhigacchati ātmānaṃ prāpnoti / jñāna-yoga-yuktas tu mahatā duḥkhena jñāna-yogaṃ sādhayati; duḥkha-sādhyatvād ātmānaṃ cireṇa prāpnoti ity-arthaḥ //

yogayukto viśuddhātmā vijitātmā jitendriyaḥ |
sarvabhūtātmabhūtātmā kurvann api na lipyate || BhG_5.7

yoga-yukto viśuddha-atmā vijita-ātmā jita-indriyaḥ | sarva-bhūta-ātma-bhūta-ātmā kurvann api na lipyate ||

karmayogayuktas tu śāstrīye paramapuruṣārādhanarūpe viśuddhe karmaṇi vartamānaḥ tena viśuddhamanāḥ vijitātmā svābhyaste te karmaṇi vyāpṛtamanastvena sukhena vijitamanāḥ , tata eva jitendiyaḥ kartur ātmano yāthātmyānusandhānaniṣṭhatayā sarvabhūtātmabhūtātmā sarveṣāṃ devādibhūtānām ātmabhūta ātmā yasyāsau sarvabhūtātmabhūtātmā / ātmayāthātmyam anusandhānasya hi devādīnāṃ svasya caikākāra ātmā; devādibhedānāṃ prakṛtipariṇāmaviśeṣarūpatayātmākāratvāsaṃbhavāt / prakṛtiviyuktaḥ sarvatra devādideheṣu jñānaikākāratayā samānākāra iti "nirdoṣaṃ hi samaṃ brahma" iti anantaram eva vakṣyate / sa evaṃbhūtaḥ karma kurvann api anātmany ātmābhimānena na lipyate -- na saṃbadhyate / ato 'cireṇātmānaṃ prāpnotītyarthaḥ // (BhGR_5.7)

karma-yoga-yuktas tu śāstrīye parama-puruṣa-ārādhana-rūpe viśuddhe karmaṇi vartamānaḥ tena viśuddha-manāḥ vijita-ātmā sva-abhyaste te karmaṇi vyāpṛta-manastvena sukhena vijita-manāḥ , tata eva jita-indiyaḥ kartur ātmano yāthātmya-anusandhāna-niṣṭhatayā sarva-bhūta-ātma-bhūta-ātmā sarveṣāṃ deva-ādi-bhūtānām ātma-bhūta ātmā yasya asau sarva-bhūta-ātma-bhūta-ātmā / ātma-yāthātmyam anusandhānasya hi deva-ādīnāṃ svasya ca eka-ākāra ātmā; deva-ādi-bhedānāṃ prakṛti-pariṇāma-viśeṣa-rūpatayā ātma-ākāratva-asaṃbhavāt / prakṛti-viyuktaḥ sarvatra deva-ādi-deheṣu jñāna-eka-ākāratayā samāna-ākāra iti "nirdoṣaṃ hi samaṃ brahma" iti anantaram eva vakṣyate / sa evaṃ-bhūtaḥ karma kurvann api anātmany ātma-abhimānena na lipyate --- na saṃbadhyate / ato 'cireṇā atmānaṃ prāpnoti ity-arthaḥ //

yataḥ saukaryāc chaighryāc ca karmayoga eva śreyān, atas tadapekṣitaṃ śṛṇu -- (BhGR_p133959)

yataḥ saukaryāc chaighryāc ca karma-yoga eva śreyān, atas tad-apekṣitaṃ śṛṇu ---

naiṣa kiñcit karomīti yukto manyeta tattvavit |
paśyan śṛṇvan spṛśan jighran aśnan gacchan svapan śvasan || BhG_5.8

na eṣa kiñcit karomi iti yukto manyeta tattva-vit | paśyan śṛṇvan spṛśan jighran aśnan gacchan svapan śvasan ||

pralapan visṛjan gṛhṇan unmiṣan nimiṣann api |
indriyāṇīndriyārtheṣu vartanta iti dhārayan || BhG_5.9

pralapan visṛjan gṛhṇan unmiṣan nimiṣann api | indriyāṇi indriya-artheṣu vartanta iti dhārayan ||

evam ātmatattvavic śrotrādīni jñānendriyāṇi, vāgādīni ca karmendriyāṇi, praṇāś ca svaviṣayeṣu vartanta iti dhārayan anusandhānaḥ nāhaṃ kiṃcit karomīti manyeta -- jñānaikasvabhāvasya mama karmamūlendriyaprāṇasaṃbandhakṛtam īdṛśaṃ kartṛtvam; na svarūpaprayuktam iti manyetetyarthaḥ // (BhGR_5.8-9)

evam ātma-tattva-vic śrotra-ādīni jñāna-indriyāṇi, vāg-ādīni ca karma-indriyāṇi, praṇāś ca sva-viṣayeṣu vartanta iti dhārayan anusandhānaḥ na ahaṃ kiṃcit karomi iti manyeta --- jñāna-eka-sva-bhāvasya mama karma-mūla-indriya-prāṇa-saṃbandha-kṛtam īdṛśaṃ kartṛtvam; na sva-rūpa-prayuktam iti manyeta ity-arthaḥ //

brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ |
lipyate na sa pāpena padmapatram ivāmbhasā || BhG_5.10

brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ | lipyate na sa pāpena padma-patram iva ambhasā ||

brahmaśabdena prakṛtir ihocyate / "mama yonir mahad brahma" iti hi vakṣyate / indriyāṇāṃ prakṛtipariṇāmaviśeṣarūpatvena indriyākāreṇāvasthitāyāṃ prakṛtau "paśyañ chṛṇvan" ityādyuktaprakāreṇa karmāṇy ādhāya, phalasaṅgaṃ tyaktvā, naiva kiṃcit karomīti yaḥ karmāṇi karoti, sa prakṛtisaṃsṛṣṭatayā vartamāno 'pi prakṛtyātmābhimānarūpeṇa bandhahetunā pāpena na lipyate / padmapatram ivāmbhasā -- yathā padmapatram ambhasā saṃsṛṣṭam api na lipyate, tathā na lipyata ityarthaḥ // (BhGR_5.10)

brahma-śabdena prakṛtir iha ucyate / "mama yonir mahad brahma" iti hi vakṣyate / indriyāṇāṃ prakṛti-pariṇāma-viśeṣa-rūpatvena indriya-ākāreṇa avasthitāyāṃ prakṛtau "paśyañ chṛṇvan" ity-ādy-ukta-prakāreṇa karmāṇy ādhāya, phala-saṅgaṃ tyaktvā, na eva kiṃcit karomi iti yaḥ karmāṇi karoti, sa prakṛti-saṃsṛṣṭatayā vartamāno 'pi prakṛty-ātma-abhimāna-rūpeṇa bandha-hetunā pāpena na lipyate / padma-patram iva ambhasā --- yathā padma-patram ambhasā saṃsṛṣṭam api na lipyate, tathā na lipyata ity-arthaḥ //

kāyena manasā buddhyā kevalair indriyair api |
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye || BhG_5.11

kāyena manasā buddhyā kevalair indriyair api | yoginaḥ karma kurvanti saṅgaṃ tyaktvā ātma-śuddhaye ||

kāyamanobuddhīndriyasādhyaṃ karma svargādiphalasaṅgaṃ tyaktvā yogina ātmaviśuddhaye kuranti; ātmagataprācīnakarmabandhavināśāya kurvantītyarthaḥ // (BhGR_5.11)

kāya-mano-buddhi-indriya-sādhyaṃ karma svarga-ādi-phala-saṅgaṃ tyaktvā yogina ātma-viśuddhaye kuranti; ātma-gata-prācīna-karma-bandha-vināśāya kurvanti ity-arthaḥ //

yuktaḥ karmaphalaṃ tyaktvā śāntim āpnoti naiṣṭhikīm |
ayuktaḥ kāmakāreṇa phale sakto nibadhyate || BhG_5.12

yuktaḥ karma-phalaṃ tyaktvā śāntim āpnoti naiṣṭhikīm | ayuktaḥ kāma-kāreṇa phale sakto nibadhyate ||

yuktaḥ -- ātmavyatiriktaphaleṣv acapalaḥ ātmaikapravaṇaḥ, karmaphalaṃ tyaktvā kevalam ātmaśuddhaye karmānuṣṭhāya naiṣṭhikīṃ śāntim āpnoti -- sthirām ātmānubhavarūpāṃ nirvṛtim āpnoti / ayuktaḥ -- ātmavyatiriktaphaleṣu capalaḥ ātmāvalokanavimukhaḥ kāmakāreṇa phale saktaḥ karmāṇi kurvan nityaṃ karmabhir badhyate -- nityasaṃsārī bhavati / ataḥ phalasaṅgarahitaḥ indriyākāreṇa pariṇatāyāṃ prakṛtau karmāṇi saṃnyasya ātmano bandhamocanāyaiva karmāṇi kurvītetyuktaṃ bhavati // (BhGR_5.12)

yuktaḥ --- ātma-vyatirikta-phaleṣv acapalaḥ ātma-eka-pravaṇaḥ, karma-phalaṃ tyaktvā kevalam ātma-śuddhaye karma-anuṣṭhāya naiṣṭhikīṃ śāntim āpnoti --- sthirām ātma-anubhava-rūpāṃ nirvṛtim āpnoti / ayuktaḥ --- ātma-vyatirikta-phaleṣu capalaḥ ātma-avalokana-vimukhaḥ kāma-kāreṇa phale saktaḥ karmāṇi kurvan nityaṃ karmabhir badhyate --- nitya-saṃsārī bhavati / ataḥ phala-saṅga-rahitaḥ indriya-ākāreṇa pariṇatāyāṃ prakṛtau karmāṇi saṃnyasya ātmano bandha-mocanāya eva karmāṇi kurvīta ity-uktaṃ bhavati //

atha dehākāreṇa pariṇatāyāṃ prakṛtau kartṛtvasaṃnyāsa ucyate -- (BhGR_p136374)

atha deha-ākāreṇa pariṇatāyāṃ prakṛtau kartṛtva-saṃnyāsa ucyate ---

sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī /
navadvāre pure dehī naiva kurvan na kārayan // BhG_5.13

sarva-karmāṇi manasā saṃnyasyā aste sukhaṃ vaśī / nava-dvāre pure dehī na eva kurvan na kārayan //

ātmanaḥ prācīnakarmamūladehasaṃbandhaprayuktam idaṃ karmaṇāṃ kartṛtvam; na svarūpaprayuktam iti vivekaviṣayeṇa manasā sarvāṇi karmāṇi navadvāre pure saṃnyasya dehī svayaṃ vaśī dehādhiṣṭhānaprayatnam akurvan dehaṃ ca naiva kārayan sukham āste // (BhGR_5.13)

ātmanaḥ prācīna-karma-mūla-deha-saṃbandha-prayuktam idaṃ karmaṇāṃ kartṛtvam; na sva-rūpa-prayuktam iti viveka-viṣayeṇa manasā sarvāṇi karmāṇi nava-dvāre pure saṃnyasya dehī svayaṃ vaśī deha-adhiṣṭhāna-prayatnam akurvan dehaṃ ca na eva kārayan sukham āste //

sākṣād ātmanaḥ svābhāvikaṃ rūpam āha -- (BhGR_p136898)

sākṣād ātmanaḥ svābhāvikaṃ rūpam āha ---

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karmaphalasaṃyogaṃ svabhāvas tu pravartate || BhG_5.14

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ | na karma-phala-saṃyogaṃ sva-bhāvas tu pravartate ||

asya devatiryaṅmanuṣyasthāvarātmanā prakṛtisaṃsargeṇa vartamānasya lokasya devādyasādhāraṇaṃ kartṛtvaṃ tattadasādhāraṇāni karmāṇi tattatkarmajanyadevādiphalasaṃyogaṃ ca, ayaṃ prabhuḥ akarmavaśyaḥ svābhāvikasvarūpeṇāvasthita ātmā na sṛjati notpādayati / kas tarhi? svabhāvas tu pravartate / svabhāvaḥ prakṛtivāsanā / anādikālapravṛttapūrvapūrvakarmajanitadevādyākāraprakṛtisaṃsargakṛtatattadātmābhimānajanitavāsanākṛtam īdṛśaṃ kartṛtvādikaṃ sarvam; na svarūpaprayuktam ityarthaḥ // (BhGR_5.14)

asya deva-tiryaṅ-manuṣya-sthāvara-ātmanā prakṛti-saṃsargeṇa vartamānasya lokasya deva-ādy-asādhāraṇaṃ kartṛtvaṃ tat-tad-asādhāraṇāni karmāṇi tat-tat-karma-janya-deva-ādi-phala-saṃyogaṃ ca, ayaṃ prabhuḥ akarma-vaśyaḥ svābhāvika-sva-rūpeṇa avasthita ātmā na sṛjati na utpādayati / kas tarhi? sva-bhāvas tu pravartate / sva-bhāvaḥ prakṛti-vāsanā / anādi-kāla-pravṛtta-pūrva-pūrva-karma-janita-deva-ādy-ākāra-prakṛti-saṃsarga-kṛta-tat-tad-ātma-abhimāna-janita-vāsanā-kṛtam īdṛśaṃ kartṛtva-ādikaṃ sarvam; na sva-rūpa-prayuktam ity-arthaḥ //

nādatte kasyacit pāpaṃ na caiva sukṛtaṃ vibhuḥ |
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ || BhG_5.15

nā adatte kasyacit pāpaṃ na ca eva sukṛtaṃ vibhuḥ | ajñānenā avṛtaṃ jñānaṃ tena muhyanti jantavaḥ ||

kasyacit svasaṃbandhitayābhimatasya putrādeḥ pāpaṃ duḥkhaṃ nādatte nāpanudati / kasyacit pratikūlatayābhimatasya sukṛtaṃ sukhaṃ ca nādatte nāpanudati / yato 'yaṃ vibhuḥ; na kvācitkaḥ, na devādidehādyasādhāraṇadeśaḥ, ata eva na kasyacit saṃbandhī, na kasyacit pratikūlaś ca / sarvam idaṃ vāsanākṛtam / evaṃsvabhāvasya katham iyaṃ viparītavāsanā utpadyate? ajñānenāvṛtaṃ jñānam jñānavirodhinā pūrvapūrvakarmaṇā svaphalānubhavayogyatvāya asya jñānam āvṛtaṃ saṃkucitam / tena jñānāvaraṇarūpeṇa karmaṇā devādidehasaṃyogas tattadātmābhimānarūpamohaś ca jāyate / tataś ca tathāvidhātmābhimānavāsanā, taducitakarmavāsanā ca; vāsanāto viparītātmābhimānaḥ, karmārambhaś copapadyate // (BhGR_5.15)

kasyacit sva-saṃbandhitaya ābhimatasya putra-ādeḥ pāpaṃ duḥkhaṃ nā adatte na apanudati / kasyacit pratikūlataya ābhimatasya sukṛtaṃ sukhaṃ ca nā adatte na apanudati / yato 'yaṃ vibhuḥ; na kvācitkaḥ, na deva-ādi-deha-ādy-asādhāraṇa-deśaḥ, ata eva na kasyacit saṃbandhī, na kasyacit pratikūlaś ca / sarvam idaṃ vāsanā-kṛtam / evaṃ-sva-bhāvasya katham iyaṃ viparīta-vāsanā utpadyate? ajñānenā avṛtaṃ jñānam jñāna-virodhinā pūrva-pūrva-karmaṇā sva-phala-anubhava-yogyatvāya asya jñānam āvṛtaṃ saṃkucitam / tena jñāna-āvaraṇa-rūpeṇa karmaṇā deva-ādi-deha-saṃyogas tat-tad-ātma-abhimāna-rūpa-mohaś ca jāyate / tataś ca tathā-vidha-ātma-abhimāna-vāsanā, tad-ucita-karma-vāsanā ca; vāsanāto viparīta-ātma-abhimānaḥ, karma-ārambhaś ca upapadyate //

"sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyati", "jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā", "na hi jñānena sadṛśaṃ pavitram" iti pūrvoktaṃ svakāle saṃgamayati -- (BhGR_p138561)

"sarvaṃ jñāna-plavena eva vṛjinaṃ saṃtariṣyati", "jñāna-agniḥ sarva-karmāṇi bhasmasāt-kurute tathā", "na hi jñānena sadṛśaṃ pavitram" iti pūrva-uktaṃ sva-kāle saṃgamayati ---

jñānena tu tad ajñānaṃ yeṣāṃ nāśitam ātmanaḥ |
teṣām ādityavaj jñānaṃ prakāśayati tat param || BhG_5.16

jñānena tu tad ajñānaṃ yeṣāṃ nāśitam ātmanaḥ | teṣām ādityavaj jñānaṃ prakāśayati tat param ||

evaṃ vartamāneṣu sarveṣv ātmasu yeṣām ātmanām uktalakṣaṇena ātmayāthātmyopadeśajanitena ātmaviṣayeṇa aharaharabhyāsādheyātiśayena niratiśayapavitreṇa jñānena tat -- jñānāvaraṇam anādikālapravṛttānantakarmasaṃcayarūpam ajñānaṃ nāśitam, teṣāṃ tat svābhāvikaṃ paraṃ jñānam aparimitam asaṃkucitam ādityavat sarvaṃ yathāvasthitaṃ prakāśayati / teṣām iti vinaṣṭājñānānāṃ bahutvābhimānād ātmasvarūpabahutvam, "na tv evāhaṃ jātu nāsam" ityupakramāvagatam atra spaṣṭataram uktam / na cedaṃ bahutvam upādhikṛtam; vinaṣṭājñānānām upādhigandhābhāvāt / "teṣām ādityavaj jñānam" iti vyatirekanirdeśāj jñānasya svarūpānubandhidharmatvam uktam / ādityadṛṣṭāntena ca jñātṛjñānayoḥ prabhāprabhāvator ivāvasthānaṃ ca / tata eva saṃsāradaśāyāṃ jñānasya karmaṇā saṃkoco mokṣadaśāyāṃ vikāsaś copapannaḥ // (BhGR_5.16)

evaṃ vartamāneṣu sarveṣv ātmasu yeṣām ātmanām ukta-lakṣaṇena ātma-yāthātmya-upadeśa-janitena ātma-viṣayeṇa ahar-ahar-abhyāsa-ādheya-atiśayena niratiśaya-pavitreṇa jñānena tat --- jñāna-āvaraṇam anādi-kāla-pravṛtta-ananta-karma-saṃcaya-rūpam ajñānaṃ nāśitam, teṣāṃ tat svābhāvikaṃ paraṃ jñānam aparimitam asaṃkucitam ādityavat sarvaṃ yathā-avasthitaṃ prakāśayati / teṣām iti vinaṣṭa-ajñānānāṃ bahutva-abhimānād ātma-sva-rūpa-bahutvam, "na tv eva ahaṃ jātu nāsam" ity-upakrama-avagatam atra spaṣṭataram uktam / na ca idaṃ bahutvam upādhi-kṛtam; vinaṣṭa-ajñānānām upādhi-gandha-abhāvāt / "teṣām ādityavaj jñānam" iti vyatireka-nirdeśāj jñānasya sva-rūpa-anubandhi-dharmatvam uktam / āditya-dṛṣṭāntena ca jñātṛ-jñānayoḥ prabhā-prabhāvator iva avasthānaṃ ca / tata eva saṃsāra-daśāyāṃ jñānasya karmaṇā saṃkoco mokṣa-daśāyāṃ vikāsaś ca upapannaḥ //

tadbuddhayas tadātmanas tanniṣṭhās tatparāyaṇāḥ |
gacchanty apunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ || BhG_5.17

tad-buddhayas tad-ātmanas tan-niṣṭhās tat-parāyaṇāḥ | gacchanty apunar-āvṛttiṃ jñāna-nirdhūta-kalmaṣāḥ ||

tadbuddhayaḥ tathāvidhātmadarśanādhyavasāyāḥ, tadātmānaḥ tadviṣayamanasaḥ, tanniṣṭhāḥ tadabhyāsaniratāḥ, tatparāyaṇāḥ tad eva paramaprayojanam iti manvānāḥ, evam abhyasyamānena jñānena nirdhūtaprācīnakalmaṣāḥ tathāvidham ātmanam apunarāvṛttiṃ gacchanti / yad avasthād ātmanaḥ punarāvṛttir na vidyate, sa ātmā apunarāvṛttiḥ / svena rūpeṇāvasthitam ātmānaṃ gacchantītyarthaḥ // (BhGR_5.17)

tad-buddhayaḥ tathā-vidha-ātma-darśana-adhyavasāyāḥ, tad-ātmānaḥ tad-viṣaya-manasaḥ, tan-niṣṭhāḥ tad-abhyāsa-niratāḥ, tat-parāyaṇāḥ tad eva parama-prayojanam iti manvānāḥ, evam abhyasyamānena jñānena nirdhūta-prācīna-kalmaṣāḥ tathā-vidham ātmanam apunar-āvṛttiṃ gacchanti / yad avasthād ātmanaḥ punar-āvṛttir na vidyate, sa ātmā apunar-āvṛttiḥ / svena rūpeṇa avasthitam ātmānaṃ gacchanti ity-arthaḥ //

vidyāvinayasaṃpanne brāhmaṇe gavi hastini |
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ || BhG_5.18

vidyā-vinaya-saṃpanne brāhmaṇe gavi hastini | śuni ca eva śva-pāke ca paṇḍitāḥ sama-darśinaḥ ||

vidyāvinayasaṃpanne, kevalabrāhmaṇe, gohastiśvaśvapacādiṣu atyantaviṣamākāratayā pratīyamāneṣu ātmasu paṇḍitāḥ ātmayāthātmyavidaḥ, jñānaikākāratayā sarvatra samadarśinaḥ -- viṣamākāras tu prakṛteḥ, nātmanaḥ; ātmā tu sarvatra jñānaikākāratayā sama iti paśyantītyarthaḥ // (BhGR_5.18)

vidyā-vinaya-saṃpanne, kevala-brāhmaṇe, go-hasti-śva-śva-paca-ādiṣu atyanta-viṣama-ākāratayā pratīyamāneṣu ātmasu paṇḍitāḥ ātma-yāthātmya-vidaḥ, jñāna-eka-ākāratayā sarvatra sama-darśinaḥ --- viṣama-ākāras tu prakṛteḥ, nā atmanaḥ; ātmā tu sarvatra jñāna-eka-ākāratayā sama iti paśyanti ity-arthaḥ //

ihaiva tair jitas svargo yeṣāṃ sāmye sthitaṃ manaḥ |
nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ || BhG_5.19

iha eva tair jitas svargo yeṣāṃ sāmye sthitaṃ manaḥ | nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ ||

ihaiva -- sādhanānuṣṭhānadaśāyām eva taiḥ sargo jitaḥ saṃsāro jitaḥ; yeṣām uktarītyā sarveṣv ātmasu sāmye sthitaṃ manaḥ / nirdoṣaṃ hi samaṃ brahma / prakṛtisaṃsargadoṣaviyuktatayā samam ātmavastu hi bramha / ātmasāmye sthitāś ced brahmaṇi sthitā eva te; brahmaṇi sthitir eva hi sṃsārajayaḥ / ātmasu jñānaikākāratayā sāmyam evānusandhānā muktā evetyarthaḥ // (BhGR_5.19)

iha eva --- sādhana-anuṣṭhāna-daśāyām eva taiḥ sargo jitaḥ saṃsāro jitaḥ; yeṣām ukta-rītyā sarveṣv ātmasu sāmye sthitaṃ manaḥ / nirdoṣaṃ hi samaṃ brahma / prakṛti-saṃsarga-doṣa-viyuktatayā samam ātma-vastu hi bramha / ātma-sāmye sthitāś ced brahmaṇi sthitā eva te; brahmaṇi sthitir eva hi sṃsāra-jayaḥ / ātmasu jñāna-eka-ākāratayā sāmyam eva anusandhānā muktā eva ity-arthaḥ //

yena prakāreṇāvathitasya karmayoginaḥ samadarśanarūpo jñanavipāko bhavati, taṃ prakāram upadiśati -- (BhGR_p141350)

yena prakāreṇa avathitasya karma-yoginaḥ sama-darśana-rūpo jñana-vipāko bhavati, taṃ prakāram upadiśati ---

na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam |
sthirabuddhir asaṃmūḍho brahmavid brahmaṇi sthitaḥ || BhG_5.20

na prahṛṣyet priyaṃ prāpya na udvijet prāpya ca apriyam | sthira-buddhir asaṃmūḍho brahma-vid brahmaṇi sthitaḥ ||

yādṛśadehasthasya yadavasthasya prācīnakarmavāsanayā yat priyaṃ bhavati, yac cāpriyam, tadubhayaṃ prāpya harṣodvegau na kuryāt / katham? sthirabuddhiḥ -- sthire ātmani buddhir yasya saḥ sthirabuddhiḥ, asaṃmūḍho asthieṇa śarīreṇa sthiram ātmānam ekīkṛtya mohaḥ saṃmohaḥ; tadrahitaḥ / tac ca katham? brahmavid brahmaṇi sthitaḥ / upadeśena brahmavit san tasmin brahmaṇy abhyāsayuktaḥ / etad uktaṃ bhavati -- tattvavidām upadeśena ātmayāthātmyavid bhūtvā tatraiva yatamāno dehātmābhimānaṃ parityajya sthirarūpātmāvalokanapriyānubhave vyavasthitaḥ asthire prākṛte priyāpriye prāpya harṣodevegau na kuryād iti // (BhGR_5.20)

yādṛśa-deha-sthasya yad-avasthasya prācīna-karma-vāsanayā yat priyaṃ bhavati, yac ca apriyam, tad-ubhayaṃ prāpya harṣa-udvegau na kuryāt / katham? sthira-buddhiḥ --- sthire ātmani buddhir yasya saḥ sthira-buddhiḥ, asaṃmūḍho asthieṇa śarīreṇa sthiram ātmānam ekīkṛtya mohaḥ saṃmohaḥ; tad-rahitaḥ / tac ca katham? brahma-vid brahmaṇi sthitaḥ / upadeśena brahma-vit san tasmin brahmaṇy abhyāsa-yuktaḥ / etad uktaṃ bhavati --- tattva-vidām upadeśena ātma-yāthātmya-vid bhūtvā tatra eva yatamāno deha-ātma-abhimānaṃ parityajya sthira-rūpa-ātma-avalokana-priya-anubhave vyavasthitaḥ asthire prākṛte priya-apriye prāpya harṣa-udevegau na kuryād iti //

bāhyasparśeṣv asaktātmā vindaty ātmani yaḥ sukham |
sa brahmayogayuktātmā sukham akṣayam aśnute || BhG_5.21

bāhya-sparśeṣv asakta-ātmā vindaty ātmani yaḥ sukham | sa brahma-yoga-yukta-ātmā sukham akṣayam aśnute ||

evamuktena prakāreṇa bāhyasparśeṣu ātmavyatiriktaviṣayānubhaveṣu, asaktātmā asaktamanāḥ antarātmany eva yaḥ sukhaṃ vindati labhate, sa prakṛtyabhyāsaṃ vihāya brahmayogayuktātmā -- brahmābhyāsayuktamanāḥ brahmānubhavarūpam akṣayaṃ sukhaṃ prāpnoti // (BhGR_5.21)

evam-uktena prakāreṇa bāhya-sparśeṣu ātma-vyatirikta-viṣaya-anubhaveṣu, asakta-ātmā asakta-manāḥ antar-ātmany eva yaḥ sukhaṃ vindati labhate, sa prakṛty-abhyāsaṃ vihāya brahma-yoga-yukta-ātmā --- brahma-abhyāsa-yukta-manāḥ brahma-anubhava-rūpam akṣayaṃ sukhaṃ prāpnoti //

prākṛtasya bhogasya sutyajatām āha -- (BhGR_p142750)

prākṛtasya bhogasya su-tyajatām āha ---

ye hi saṃsparśajā bhogā duḥkhayonaya eva te |
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ || BhG_5.22

ye hi saṃsparśa-jā bhogā duḥkha-yonaya eva te | ādy-antavantaḥ kaunteya na teṣu ramate budhaḥ ||

viṣayendriyasparśajāḥ ye bhogāḥ duḥkhayonayas te -- duḥkhodarkāḥ / ādyantavantaḥ alpakālavartino hi upalabhyante / na teṣu tadyāthātmyavid ramate // (BhGR_5.22)

viṣaya-indriya-sparśa-jāḥ ye bhogāḥ duḥkha-yonayas te --- duḥkha-udarkāḥ / ādy-antavantaḥ alpa-kāla-vartino hi upalabhyante / na teṣu tad-yāthātmya-vid ramate //

śaknotīhaiva yaḥ soḍhuṃ prāk śarīravimokṣaṇāt |
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ || BhG_5.23

śaknoti iha eva yaḥ soḍhuṃ prāk śarīra-vimokṣaṇāt | kāma-krodha-udbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ||

śarīravimokṣaṇāt prāk ih+eva sādhanānuṣṭhānadaśāyam eva ātmānubhavaprītyā kāmakrodhodbhavaṃ vegaṃ soḍhuṃ niroddhuṃ yaḥ śaknoti, sa yuktaḥ ātmānubhavāyārhaḥ / sa eva śarīravimokṣottarakālam ātmānubhavaikasukhas saṃpatsyate // (BhGR_5.23)

śarīra-vimokṣaṇāt prāk ih+eva sādhana-anuṣṭhāna-daśāyam eva ātma-anubhava-prītyā kāma-krodha-udbhavaṃ vegaṃ soḍhuṃ niroddhuṃ yaḥ śaknoti, sa yuktaḥ ātma-anubhavāya arhaḥ / sa eva śarīra-vimokṣa-uttara-kālam ātma-anubhava-eka-sukhas saṃpatsyate //

yo 'ntassukho 'ntarārāmas tathāntarjyotir eva yaḥ |
sa yogī brahma nirvāṇaṃ brahmabhūto 'dhigacchati || BhG_5.24

yo 'ntas-sukho 'ntar-ārāmas tatha āntar-jyotir eva yaḥ | sa yogī brahma nirvāṇaṃ brahma-bhūto 'dhigacchati ||

yo bāhyaviṣayānubhavaṃ sarvaṃ vihāya antassukhaḥ ātmānubhavaikasukhaḥ, antarārāmaḥ ātmaikodyānaḥ svaguṇair ātmaiva sukhavardhako yasya sa tathoktaḥ, tathāntarjyotiḥ ātmaikajñāno yo vartate, sa brahmabhūto yogī brahmanirvāṇam ātmānubhavasukhaṃ prāpnoti // (BhGR_5.24)

yo bāhya-viṣaya-anubhavaṃ sarvaṃ vihāya antas-sukhaḥ ātma-anubhava-eka-sukhaḥ, antar-ārāmaḥ ātma-eka-udyānaḥ sva-guṇair ātma aiva sukha-vardhako yasya sa tathā-uktaḥ, tatha āntar-jyotiḥ ātma-eka-jñāno yo vartate, sa brahma-bhūto yogī brahma-nirvāṇam ātma-anubhava-sukhaṃ prāpnoti //

labhante brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ |
chinnadvaidhā yatātmānas sarvabhūtahite ratāḥ || BhG_5.25

labhante brahma-nirvāṇam ṛṣayaḥ kṣīṇa-kalmaṣāḥ | chinna-dvaidhā yata-ātmānas sarva-bhūta-hite ratāḥ ||

cchinnadvaidhāḥ śītoṣṇādidvandvair vimuktāḥ, yatātmānaḥ ātmany eva niyamitamanasaḥ, sarvabhūtahite ratāḥ ātmavat sarveṣāṃ bhūtānāṃ hiteṣv eva niratāḥ, ṛṣayaḥ draṣṭāraḥ ātmāvalokanaparāḥ, ya evambhūtās te kṣīṇāśeṣātmaprāptivirodhikalmaṣāḥ brahmanirvāṇaṃ labhante // (BhGR_5.25)

cchinna-dvaidhāḥ śīta-uṣṇa-ādi-dvandvair vimuktāḥ, yata-ātmānaḥ ātmany eva niyamita-manasaḥ, sarva-bhūta-hite ratāḥ ātmavat sarveṣāṃ bhūtānāṃ hiteṣv eva niratāḥ, ṛṣayaḥ draṣṭāraḥ ātma-avalokana-parāḥ, ya evam-bhūtās te kṣīṇa-aśeṣa-ātma-prāpti-virodhi-kalmaṣāḥ brahma-nirvāṇaṃ labhante //

uktalakṣaṇānāṃ brahma atyantasulabham ity āha -- (BhGR_p144479)

ukta-lakṣaṇānāṃ brahma atyanta-sulabham ity āha ---

kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām |
abhito brahmanirvāṇaṃ vartate vijitātmanām || BhG_5.26

kāma-krodha-viyuktānāṃ yatīnāṃ yata-cetasām | abhito brahma-nirvāṇaṃ vartate vijita-ātmanām ||

kāmakrodhviyuktānāṃ yatīnāṃ yatanaśīlānāṃ yatacetasāṃ niyamitamanasāṃ vijitātmanāṃ vijitamanasāṃ, brahmanirvāṇam abhito vartate / evaṃbhūtānāṃ hastasthaṃ brahmanirvāṇam ityarthaḥ // (BhGR_5.26)

kāma-krodh-viyuktānāṃ yatīnāṃ yatana-śīlānāṃ yata-cetasāṃ niyamita-manasāṃ vijita-ātmanāṃ vijita-manasāṃ, brahma-nirvāṇam abhito vartate / evaṃ-bhūtānāṃ hasta-sthaṃ brahma-nirvāṇam ity-arthaḥ //

uktaṃ karmayogaṃ svalakṣyabhūtayogaśiraskam upasaṃharati -- (BhGR_p144921)

uktaṃ karma-yogaṃ sva-lakṣya-bhūta-yoga-śiraskam upasaṃharati ---

sparśān kṛtvā bahir bāhyāṃś cakṣuś caivāntare bhruvoḥ |
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau || BhG_5.27

sparśān kṛtvā bahir bāhyāṃś cakṣuś ca eva antare bhruvoḥ | prāṇa-apānau samau kṛtvā nāsa-abhyantara-cāriṇau ||

yatendriyamanobuddhir munir mokṣaparāyaṇaḥ |
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ || BhG_5.28

yata-indriya-mano-buddhir munir mokṣa-parāyaṇaḥ | vigata-icchā-bhaya-krodho yaḥ sadā mukta eva saḥ ||

bāhyān viṣayasparśān bahiḥ kṛtvā bāhyendriyavyāpāraṃ sarvam upasaṃhṛtya, yogayogyāsane ṛjukāya upaviśya cakṣuṣī bhruvor antare nāsāgre vinyasya nāsābhyantaracāriṇau prāṇāpānau samau kṛtvā ucchvāsaniśvāsau samagatī kṛtvā ātmāvalokanād anyatra pravṛttyanarhendriyamanobuddhiḥ, tata eva vigatecchābhayakrodhaḥ, mokṣaparāyaṇaḥ mokṣaikaprayojanaḥ, muniḥ ātmāvalokanaśīlaḥ yaḥ, saḥ sadā mukta eva sādhyadaśāyām iva sādhanadaśāyām api mukta evetyarthaḥ // (BhGR_5.27-28)

bāhyān viṣaya-sparśān bahiḥ kṛtvā bāhya-indriya-vyāpāraṃ sarvam upasaṃhṛtya, yoga-yogya-āsane ṛju-kāya upaviśya cakṣuṣī bhruvor antare nāsa-agre vinyasya nāsa-abhyantara-cāriṇau prāṇa-apānau samau kṛtvā ucchvāsa-niśvāsau sama-gatī kṛtvā ātma-avalokanād anyatra pravṛtty-anarha-indriya-mano-buddhiḥ, tata eva vigata-icchā-bhaya-krodhaḥ, mokṣa-parāyaṇaḥ mokṣa-eka-prayojanaḥ, muniḥ ātma-avalokana-śīlaḥ yaḥ, saḥ sadā mukta eva sādhya-daśāyām iva sādhana-daśāyām api mukta eva ity-arthaḥ //

uktasya nityanaimittikakarmetikartavyatākasya karmayogasya yogaśiraskasya suśakatām āha -- (BhGR_p145825)

uktasya nitya-naimittika-karma-itikartavyatākasya karma-yogasya yoga-śiraskasya suśakatām āha ---

bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram |
suhṛdaṃ sarvabhūtānāṃ jñātvā mām śāntim ṛcchati || BhG_5.29

bhoktāraṃ yajña-tapasāṃ sarva-loka-mahā-īśvaram | suhṛdaṃ sarva-bhūtānāṃ jñātvā mām śāntim ṛcchati ||

yajñatapasāṃ bhoktāraṃ sarvalokamaheśvaraṃ sarvabhūtānāṃ suhṛdaṃ māṃ jñātvā śāntim ṛcchati, karmayogakaraṇa eva sukham ṛcchati / sarvalokamaheśvaraṃ sarveṣāṃ lokeśvarāṇām apīśvaram; "tam īśvarāṇāṃ paramaṃ maheśvaram" iti hi śrūyate / māṃ sarvalokamaheśvaraṃ sarvasuhṛdaṃ jñātvā madārādhanarūpaḥ karmayoga iti sukhena tatra pravartata ityarthaḥ; suhṛda ārādhanāya hi sarve pravartante // (BhGR_5.29)

yajña-tapasāṃ bhoktāraṃ sarva-loka-mahā-īśvaraṃ sarva-bhūtānāṃ suhṛdaṃ māṃ jñātvā śāntim ṛcchati, karma-yoga-karaṇa eva sukham ṛcchati / sarva-loka-mahā-īśvaraṃ sarveṣāṃ loka-īśvarāṇām apī iśvaram; "tam īśvarāṇāṃ paramaṃ mahā-īśvaram" iti hi śrūyate / māṃ sarva-loka-mahā-īśvaraṃ sarva-suhṛdaṃ jñātvā mad-ārādhana-rūpaḥ karma-yoga iti sukhena tatra pravartata ity-arthaḥ; suhṛda ārādhanāya hi sarve pravartante //

śrī-bhagavān uvāca ---

anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ |
sa saṃnyasī ca yogī ca na niragnir na cākriyaḥ || BhG_6.1

anāśritaḥ karma-phalaṃ kāryaṃ karma karoti yaḥ | sa saṃnyasī ca yogī ca na niragnir na ca akriyaḥ ||

uktaḥ karmayogaḥ saparikaraḥ, idānīṃ jñānayogakarmayogasādhyātmāvalokanarūpayogābhyāsavidhir ucyate / tatra karmayogasya nirapekṣayogasādhanatvaṃ draḍhayituṃ jñānākāraḥ karmayogo yogaśirasko 'nūdyate / karmaphalaṃ svargādikam anāśritaḥ, kāryaṃ karmānuṣṭhānam eva kāryam, sarvātmanāsmatsuhṛdbhūtaparamapuruṣārādhanarūpatayā karmaiva mama prayojanam, na tatsādhyaṃ kiṃcid iti yaḥ karma karoti; sa saṃnyāsī ca jñānayoganiṣṭhaś ca; yogī ca karmayoganiṣṭhaś ca; ātmāvalokanarūpayogasādhanabhūtobhayaniṣṭha ityarthaḥ / na niragnir na cākriyaḥ na coditayajñādikarmasv apravṛttaḥ, na ca kevalajñānaniṣṭhaḥ / tasya hi jñananiṣṭhaiva, karmayoganiṣṭhasya tūbhayam astītyabhiprāyaḥ // (BhGR_6.1)

uktaḥ karma-yogaḥ saparikaraḥ, idānīṃ jñāna-yoga-karma-yoga-sādhya-ātma-avalokana-rūpa-yoga-abhyāsa-vidhir ucyate / tatra karma-yogasya nirapekṣa-yoga-sādhanatvaṃ draḍhayituṃ jñāna-ākāraḥ karma-yogo yoga-śirasko 'nūdyate / karma-phalaṃ svarga-ādikam anāśritaḥ, kāryaṃ karma-anuṣṭhānam eva kāryam, sarva-ātmana āsmat-suhṛd-bhūta-parama-puruṣa-ārādhana-rūpatayā karma eva mama prayojanam, na tat-sādhyaṃ kiṃcid iti yaḥ karma karoti; sa saṃnyāsī ca jñāna-yoga-niṣṭhaś ca; yogī ca karma-yoga-niṣṭhaś ca; ātma-avalokana-rūpa-yoga-sādhana-bhūta-ubhaya-niṣṭha ity-arthaḥ / na niragnir na ca akriyaḥ na ca udita-yajña-ādi-karmasv apravṛttaḥ, na ca kevala-jñāna-niṣṭhaḥ / tasya hi jñana-niṣṭha eva, karma-yoga-niṣṭhasya tu ubhayam asti ity-abhiprāyaḥ //

uktalakṣaṇakarmayoge jñānam apy astīty āha -- (BhGR_p147490)

ukta-lakṣaṇa-karma-yoge jñānam apy asti ity āha ---

yaṃ saṃnyāsa iti prāhur yogaṃ taṃ viddhi pāṇḍava |
na hy asaṃnyastasaṅkalpo yogī bhavati kaścana || BhG_6.2

yaṃ saṃnyāsa iti prāhur yogaṃ taṃ viddhi pāṇḍava | na hy asaṃnyasta-saṅkalpo yogī bhavati kaścana ||

yaṃ saṃnyāsa iti jñānayoga iti, ātmayāthātmyajñānam iti prāhuḥ, taṃ karmayogam eva viddhi / tad upapādayati na hy asaṃnyastasaṃkalpo yogī bhavati kaścana / ātmayāthātmyānusandhānena anātmani prakṛtau ātmasaṅkalpaḥ saṃnyastaḥ parityakto yena sa saṃnyastasaṅkalpaḥ; anevaṃbhūtaḥ asaṃnyastasaṅkalpaḥ / na hy ukteṣu karmayogiṣv anevaṃbhūtaḥ kaścana karmayogī bhavati; "yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ" iti hy uktam // (BhGR_6.2)

yaṃ saṃnyāsa iti jñāna-yoga iti, ātma-yāthātmya-jñānam iti prāhuḥ, taṃ karma-yogam eva viddhi / tad upapādayati na hy asaṃnyasta-saṃkalpo yogī bhavati kaścana / ātma-yāthātmya-anusandhānena anātmani prakṛtau ātma-saṅkalpaḥ saṃnyastaḥ parityakto yena sa saṃnyasta-saṅkalpaḥ; anevaṃ-bhūtaḥ asaṃnyasta-saṅkalpaḥ / na hy ukteṣu karma-yogiṣv anevaṃ-bhūtaḥ kaścana karma-yogī bhavati; "yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ" iti hy uktam //

karmayoga evāpramādena yogaṃ sādhayatīty āha -- (BhGR_p148185)

karma-yoga eva apramādena yogaṃ sādhayati ity āha ---

ārurukṣor muner yogaṃ karma kāraṇam ucyate |
yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate || BhG_6.3

ārurukṣor muner yogaṃ karma kāraṇam ucyate | yoga-ārūḍhasya tasya eva śamaḥ kāraṇam ucyate ||

yogam ātmāvalokanaṃ prāptum icchor mumukṣoḥ karmayoga eva kāraṇam ucyate / tasyaiva yogārūḍhasya pratiṣṭhitayogasyaiva, śamaḥ karmanivṛttiḥ kāraṇam ucyate / yāvad ātmāvalokanarūpamokṣāvāpti karma kāryam ityarthaḥ // (BhGR_6.3)

yogam ātma-avalokanaṃ prāptum icchor mumukṣoḥ karma-yoga eva kāraṇam ucyate / tasya eva yoga-ārūḍhasya pratiṣṭhita-yogasya eva, śamaḥ karma-nivṛttiḥ kāraṇam ucyate / yāvad ātma-avalokana-rūpa-mokṣa-avāpti karma kāryam ity-arthaḥ //

kadā pratiṣṭhitayogo bhavatīty atrāha -- (BhGR_p148658)

kadā pratiṣṭhita-yogo bhavati ity atrā aha ---

yadā hi nendriyārtheṣu na karmasv anuṣajjate |
sarvasaṅkalpasaṃnyāsī yogārūḍhas tadocyate || BhG_6.4

yadā hi na indriya-artheṣu na karmasv anuṣajjate | sarva-saṅkalpa-saṃnyāsī yoga-ārūḍhas tada ūcyate ||

yadāyaṃ yogī tv ātmaikānubhavasvabhāvatayā indriyārtheṣu -- ātmavyatiriktaprākṛtaviṣayeṣu, tatsaṃbandhiṣu ca karmasu nānuṣajjate na saṅgam arhati, tadā hi sarvasaṅkalpasamnyāsī yogārūḍha ity ucyate / tasmād ārurukṣor viṣayānubhavārhatayā tadananuṣaṅgābhyāsarūpaḥ karmayoga eva yoganiṣpattikāraṇam / ato viṣayānanuṣaṅgābhyāsarūpaṃ karmayogam eva ārurukṣuḥ kuryāt // (BhGR_6.4)

yada āyaṃ yogī tv ātma-eka-anubhava-sva-bhāvatayā indriya-artheṣu --- ātma-vyatirikta-prākṛta-viṣayeṣu, tat-saṃbandhiṣu ca karmasu na anuṣajjate na saṅgam arhati, tadā hi sarva-saṅkalpa-samnyāsī yoga-ārūḍha ity ucyate / tasmād ārurukṣor viṣaya-anubhava-arhatayā tad-ananuṣaṅga-abhyāsa-rūpaḥ karma-yoga eva yoga-niṣpatti-kāraṇam / ato viṣaya-ananuṣaṅga-abhyāsa-rūpaṃ karma-yogam eva ārurukṣuḥ kuryāt //

tad evāha -- (BhGR_p149294)

tad evā aha ---

uddhared ātmanātmānaṃ nātmānam avasādayet |
ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ || BhG_6.5

uddhared ātmanā ātmānaṃ nā atmānam avasādayet | ātma aiva hy ātmano bandhur ātma aiva ripur ātmanaḥ ||

ātmanā manasā; viṣayānanuṣaktena ātmānam uddharet / tadviparītena manasā ātmānaṃ nāvasādayet / ātmaiva mana eva hy ātmano bandhuḥ; tad evātmano ripuḥ // (BhGR_6.5)

ātmanā manasā; viṣaya-ananuṣaktena ātmānam uddharet / tad-viparītena manasā ātmānaṃ na avasādayet / ātma aiva mana eva hy ātmano bandhuḥ; tad evā atmano ripuḥ //

bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ |
anātmanas tu śatrutve vartetātmaiva śatruvat || BhG_6.6

bandhur ātmā ātmanas tasya yenā atma aivā atmanā jitaḥ | anātmanas tu śatrutve vartetā atma aiva śatruvat ||

yena puruṣeṇa svenaiva svamano viṣayebhyo jitam, tanmanas tasya bandhuḥ / anātmanaḥ ajitamanasaḥ svakīyam eva manaḥ svasya śatruvac śatrutve varteta -- svaniśśreyasaviparīte vartetetyarthaḥ / yathoktaṃ bhagavatā parāśareṇāpi, "mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ / bandhāya viṣayāsaṅgi muktyaiva nirviṣayaṃ manaḥ // iti // (BhGR_6.6)

yena puruṣeṇa svena eva sva-mano viṣayebhyo jitam, tan-manas tasya bandhuḥ / anātmanaḥ ajita-manasaḥ svakīyam eva manaḥ svasya śatruvac śatrutve varteta --- sva-niśśreyasa-viparīte varteta ity-arthaḥ / yatha ūktaṃ bhagavatā parāśareṇa api, "mana eva manuṣyāṇāṃ kāraṇaṃ bandha-mokṣayoḥ / bandhāya viṣaya-asaṅgi muktya aiva nirviṣayaṃ manaḥ // iti //

yogārambhayogyā avasthocyate -- (BhGR_p150184)

yoga-ārambha-yogyā avastha ūcyate ---

jitātmanaḥ praśāntasya paramātmā samāhitaḥ |
śītoṣṇasukhaduḥkheṣu tathā mānāvamānayoḥ || BhG_6.7

jita-ātmanaḥ praśāntasya parama-ātmā samāhitaḥ | śīta-uṣṇa-sukha-duḥkheṣu tathā māna-avamānayoḥ ||

śītoṣṇasukhaduḥkheṣu mānāvamānayoś ca jitātmanaḥ jitamanasaḥ vikārarahitamanasaḥ praśāntasya manasi paramātmā samāhitaḥ samyagāhitaḥ / svarūpeṇāvasthitaḥ pratyagātmātra paramātmety ucyate; tasyaiva prakṛtatvāt / tasyāpi pūrvapūrvāvasthāpekṣayā paramātmatvāt / ātmā paraṃ samāhita iti vānvayaḥ // (BhGR_6.7)

śīta-uṣṇa-sukha-duḥkheṣu māna-avamānayoś ca jita-ātmanaḥ jita-manasaḥ vikāra-rahita-manasaḥ praśāntasya manasi parama-ātmā samāhitaḥ samyag-āhitaḥ / sva-rūpeṇa avasthitaḥ pratyag-ātma ātra parama-ātma īty ucyate; tasya eva prakṛtatvāt / tasya api pūrva-pūrva-avasthā-apekṣayā parama-ātmatvāt / ātmā paraṃ samāhita iti va ānvayaḥ //

jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ |
yukta ity ucyate yogī samaloṣṭāśmakāñcanaḥ || BhG_6.8

jñāna-vijñāna-tṛpta-ātmā kūṭa-stho vijita-indriyaḥ | yukta ity ucyate yogī sama-loṣṭa-aśma-kāñcanaḥ ||

jñānavijñānatṛptātmā ātmasvarūpaviṣayeṇa jñānena, tasya ca prakṛtivisajātīyākāraviṣayeṇa jñānena ca tṛptamanāḥ kūṭasthaḥ devādyavasthāsv anuvartamānasarvasādhāraṇajñānaikākārātmani sthitaḥ, tata eva vijitendriyaḥ, samaloṣṭāśmakāñcanaḥ prakṛtiviviktasvarūpaniṣṭhatayā prākṛtavastuviśeṣeṣu bhogyatvābhāvāl loṣṭāśmakāñcaneṣu samaprayojanaḥ yaḥ karmayogī, sa yukta ity ucyate ātmāvalokanarūpayogābhyāsārha ity ucyate // (BhGR_6.8)

jñāna-vijñāna-tṛpta-ātmā ātma-sva-rūpa-viṣayeṇa jñānena, tasya ca prakṛti-visajātīya-ākāra-viṣayeṇa jñānena ca tṛpta-manāḥ kūṭa-sthaḥ deva-ādy-avasthāsv anuvartamāna-sarva-sādhāraṇa-jñāna-eka-ākāra-ātmani sthitaḥ, tata eva vijita-indriyaḥ, sama-loṣṭa-aśma-kāñcanaḥ prakṛti-vivikta-sva-rūpa-niṣṭhatayā prākṛta-vastu-viśeṣeṣu bhogyatva-abhāvāl loṣṭa-aśma-kāñcaneṣu sama-prayojanaḥ yaḥ karma-yogī, sa yukta ity ucyate ātma-avalokana-rūpa-yoga-abhyāsa-arha ity ucyate //

tathā ca (BhGR_p151359)

tathā ca

suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu |
sādhuṣv api ca pāpeṣu samabuddhir viśiṣyate || BhG_6.9

suhṛn-mitra-ary-udāsīna-madhya-stha-dveṣya-bandhuṣu | sādhuṣv api ca pāpeṣu sama-buddhir viśiṣyate ||

vayoviśeṣānaṅgīkāreṇa svahitaiṣiṇaḥ suhṛdaḥ; savayaso hitaiṣiṇo mitrāṇi, arayo nimittato 'narthecchavaḥ; ubhayahetvabhāvād ubhayarahitā udāsīnāḥ; janmata evobhayarahitā madhyasthāḥ; janmata evānicchecchavo dveṣyāḥ; janmata eva hitaiṣiṇo bandhavaḥ, sādhavo dharmaśīlāḥ; pāpāḥ pāpaśīlāḥ; ātmaikaprayojanatayā suhṛnmitrādibhiḥ prayojanābhāvād virodhābhāvāc ca teṣu samabuddhir yogābhyāsārhatve viśiṣyate // (BhGR_6.9)

vayo-viśeṣa-anaṅgīkāreṇa sva-hita-eṣiṇaḥ suhṛdaḥ; savayaso hita-eṣiṇo mitrāṇi, arayo nimittato 'nartha-icchavaḥ; ubhaya-hetv-abhāvād ubhaya-rahitā udāsīnāḥ; janmata eva ubhaya-rahitā madhya-sthāḥ; janmata eva anicchā-icchavo dveṣyāḥ; janmata eva hita-eṣiṇo bandhavaḥ, sādhavo dharma-śīlāḥ; pāpāḥ pāpa-śīlāḥ; ātma-eka-prayojanatayā suhṛn-mitra-ādibhiḥ prayojana-abhāvād virodha-abhāvāc ca teṣu sama-buddhir yoga-abhyāsa-arhatve viśiṣyate //

yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ |
ekākī yatacittātmā nirāśīr aparigrahaḥ || BhG_6.10

yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ | ekākī yata-citta-ātmā nirāśīr aparigrahaḥ ||

yogī uktaprakārakarmayoganiṣṭhaḥ, satatam aharaharyogakāle ātmānaṃ yuñjīta ātmānaṃ yuktaṃ kurvīta / svadarśananiṣṭhaṃ kurvītetyarthaḥ; rahasi janavarjite niśśabde deśe sthitaḥ, ekākī tatrāpi na sadvitīyaḥ, yatacittātmā yatacittamanaskaḥ, nirāśīḥ ātmavyatirikte kṛtsne vastuni nirapekṣaḥ aparigrahaḥ tadvyatirikte kasmiṃścid api mamatārahitaḥ // (BhGR_6.10)

yogī ukta-prakāra-karma-yoga-niṣṭhaḥ, satatam ahar-ahar-yoga-kāle ātmānaṃ yuñjīta ātmānaṃ yuktaṃ kurvīta / sva-darśana-niṣṭhaṃ kurvīta ity-arthaḥ; rahasi jana-varjite niśśabde deśe sthitaḥ, ekākī tatra api na sadvitīyaḥ, yata-citta-ātmā yata-citta-manaskaḥ, nirāśīḥ ātma-vyatirikte kṛtsne vastuni nirapekṣaḥ aparigrahaḥ tad-vyatirikte kasmiṃścid api mamatā-rahitaḥ //

śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ |
nātyucchritaṃ nātinīcaṃ celājinakuśottaram || BhG_6.11

śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ | na atyucchritaṃ na atinīcaṃ cela-ajina-kuśa-uttaram ||

tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ |
upaviśyāsane yuñjyād yogam ātmaviśuddhaye || BhG_6.12

tatra eka-agraṃ manaḥ kṛtvā yata-citta-indriya-kriyaḥ | upaviśyā asane yuñjyād yogam ātma-viśuddhaye ||

śucau deśe aśucibhiḥ puruṣair anadhiṣṭhite aparigṛhīte ca aśucibhir vastubhir aspṛṣṭe ca pavitrabhūte deśe, dārvādinirmitaṃ nātyucchritaṃ nātinīcaṃ celājinakuśottaraṃ āsanaṃ pratiṣṭhāpya tasmin manaḥprasādakare sāpāśraye upaviśya yogaikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ sarvātmanopasaṃhṛtacittendriyakriyaḥ ātmaviśuddhaye bandhanivṛttaye yogaṃ yuñjyād atmāvalokanaṃ kurvīta // (BhGR_6.11-12)

śucau deśe aśucibhiḥ puruṣair anadhiṣṭhite aparigṛhīte ca aśucibhir vastubhir aspṛṣṭe ca pavitra-bhūte deśe, dārva-ādi-nirmitaṃ na atyucchritaṃ na atinīcaṃ cela-ajina-kuśa-uttaraṃ āsanaṃ pratiṣṭhāpya tasmin manaḥ-prasāda-kare sa-apāśraye upaviśya yoga-eka-agraṃ manaḥ kṛtvā yata-citta-indriya-kriyaḥ sarva-ātmana ūpasaṃhṛta-citta-indriya-kriyaḥ ātma-viśuddhaye bandha-nivṛttaye yogaṃ yuñjyād atma-avalokanaṃ kurvīta //

samaṃ kāyaśirogrīvaṃ dhārayan acalaṃ sthiram |
saṃprekṣya nāsikāgraṃ svaṃ deśaś cānavalokayan || BhG_6.13

samaṃ kāya-śiro-grīvaṃ dhārayan acalaṃ sthiram | saṃprekṣya nāsika-agraṃ svaṃ deśaś ca anavalokayan ||

praśāntātmā vigatabhīḥ brahmacārivrate sthitaḥ |
manaḥ saṃyamya maccitto yukta āsīta matparaḥ || BhG_6.14

praśānta-ātmā vigata-bhīḥ brahma-cāri-vrate sthitaḥ | manaḥ saṃyamya mac-citto yukta āsīta mat-paraḥ ||

kāyaśirogrīvaṃ samam acalaṃ sāpāśrayatayā sthiraṃ dhārayan, diśaś cānavaloakayan, svanāsikāgraṃ saṃprekṣya, praśāntātmā atyantanirvṛtamanāḥ, vigatabhīr brahmacaryayukto manaḥ saṃyamya maccitto yuktaḥ avahito matpara āsīta mām eva cintyan āsīta // (BhGR_6.13-14)

kāya-śiro-grīvaṃ samam acalaṃ sa-apāśrayatayā sthiraṃ dhārayan, diśaś ca anavaloakayan, sva-nāsika-agraṃ saṃprekṣya, praśānta-ātmā atyanta-nirvṛta-manāḥ, vigata-bhīr brahma-carya-yukto manaḥ saṃyamya mac-citto yuktaḥ avahito mat-para āsīta mām eva cintyan āsīta //

yuñjann evaṃ sadātmānaṃ yogī niyatamānasaḥ |
śāntiṃ nirvāṇaparamāṃ matsaṃsthām adhigacchati || BhG_6.15

yuñjann evaṃ sadā ātmānaṃ yogī niyata-mānasaḥ | śāntiṃ nirvāṇa-paramāṃ mat-saṃsthām adhigacchati ||

evaṃ mayi parasmin brahmaṇi puruṣottame manasaś śubhāśraye sadā ātmānaṃ manaḥ yuñjan niyatamānasaḥ matsparśavitrīkṛtamānasatayā niścalamānasaḥ, mām eva cintayan matsaṃsthāṃ nirvāṇaparamāṃ śāntim adhigacchati nirvāṇakāṣṭhārūpāṃ matsaṃsthāṃ mayi saṃsthitāṃ śāntim adhigacchati // (BhGR_6.15)

evaṃ mayi parasmin brahmaṇi puruṣa-uttame manasaś śubha-āśraye sadā ātmānaṃ manaḥ yuñjan niyata-mānasaḥ mat-sparśa-vitrīkṛta-mānasatayā niścala-mānasaḥ, mām eva cintayan mat-saṃsthāṃ nirvāṇa-paramāṃ śāntim adhigacchati nirvāṇa-kāṣṭhā-rūpāṃ mat-saṃsthāṃ mayi saṃsthitāṃ śāntim adhigacchati //

evam ātmayogam ārabhamāṇasya manonairmalyahetubhūtāṃ manaso bhagavati śubhāśraye sthitim abhidhāya anyad api yogopakaraṇam āha -- (BhGR_p154304)

evam ātma-yogam ārabhamāṇasya mano-nairmalya-hetu-bhūtāṃ manaso bhagavati śubha-āśraye sthitim abhidhāya anyad api yoga-upakaraṇam āha ---

nātyaśnatas tu yogo 'sti na caikāntam anaśnataḥ |
na cātisvapnaśīlasya jāgrato naiva cārjuna || BhG_6.16

na atyaśnatas tu yogo 'sti na ca ekāntam anaśnataḥ | na ca atisvapna-śīlasya jāgrato na eva ca arjuna ||

yuktāhāravihārasya yuktaceṣṭasya karmasu |
yuktasvapnāvabodhasya yogo bhavati duḥkhahā || BhG_6.17

yukta-āhāra-vihārasya yukta-ceṣṭasya karmasu | yukta-svapna-avabodhasya yogo bhavati duḥkha-hā ||

atyaśanānaśane yogavirodhinī; ativihārāvihārau ca tathātimātrasvapnajāgarye; tathā cātyāyāsānāyāsau / mitāhāravihārasya mitāyāsasya mitasvapnāvabodhasya sakaladuḥkhahā bandhanāśanaḥ yogaḥ saṃpanno bhavati // (BhGR_6.16-17)

atyaśana-anaśane yoga-virodhinī; ativihāra-avihārau ca tatha ātimātra-svapna-jāgarye; tathā ca atyāyāsa-anāyāsau / mita-āhāra-vihārasya mita-āyāsasya mita-svapna-avabodhasya sakala-duḥkha-hā bandha-nāśanaḥ yogaḥ saṃpanno bhavati //

yadā viniyataṃ cittam ātmany evāvatiṣṭhate |
nisspṛhaḥ sarvakāmebhyo yukta ity ucyate tadā || BhG_6.18

yadā viniyataṃ cittam ātmany eva avatiṣṭhate | nisspṛhaḥ sarva-kāmebhyo yukta ity ucyate tadā ||

yadā prayojanaviṣayaṃ cittam ātmany eva viniyatam -- viśeṣeṇa niyataṃ niratiśayaprayojanatayā tatraiva niyataṃ niścalam avatiṣṭhate, tadā sarvakāmebhyo nisspṛhas san yukta ity ucyate -- yogārha ity ucyate // (BhGR_6.18)

yadā prayojana-viṣayaṃ cittam ātmany eva viniyatam --- viśeṣeṇa niyataṃ niratiśaya-prayojanatayā tatra eva niyataṃ niścalam avatiṣṭhate, tadā sarva-kāmebhyo nisspṛhas san yukta ity ucyate --- yoga-arha ity ucyate //

yathā dīpo nivātastho neṅgate sopamā smṛtā |
yogino yatacittasya yuñjato yogam ātmanaḥ || BhG_6.19

yathā dīpo nivāta-stho na iṅgate sa ūpamā smṛtā | yogino yata-cittasya yuñjato yogam ātmanaḥ ||

nivātastho dīpo yathā neṅgate na calati; acalas saprabhas tiṣṭhati; yatacittasya nivṛttasakaletaramanovṛtteḥ yoginaḥ ātmani yogaṃ yuñjataḥ ātmasvarūpasya sopamā; nivātasthatayā niścalasaprabhadīpavan nivṛttasakalamanovṛttitayā niścalo jñānaprabha ātmā tiṣṭhaītyarthaḥ // (BhGR_6.19)

nivāta-stho dīpo yathā na iṅgate na calati; acalas sa-prabhas tiṣṭhati; yata-cittasya nivṛtta-sakala-itara-mano-vṛtteḥ yoginaḥ ātmani yogaṃ yuñjataḥ ātma-sva-rūpasya sa-upamā; nivāta-sthatayā niścala-sa-prabha-dīpavan nivṛtta-sakala-mano-vṛttitayā niścalo jñāna-prabha ātmā tiṣṭhai ity-arthaḥ //

yatroparamate cittaṃ niruddhaṃ yogasevayā / yatra caivātmanātmānaṃ paśyan ātmani tuṣyati /20// (BhGR_p155856)

yatra uparamate cittaṃ niruddhaṃ yoga-sevayā / yatra ca evā atmanā ātmānaṃ paśyan ātmani tuṣyati /20//

sukham ātyantikaṃ yat tad buddhigrāhyam atīndriyam |
vetti yatra na caivāyaṃ sthitaś calati tattvataḥ || BhG_6.21

sukham ātyantikaṃ yat tad buddhi-grāhyam atīndriyam | vetti yatra na ca eva ayaṃ sthitaś calati tattvataḥ ||

yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ |
yasmin sthito na duḥkhena guruṇāpi vicālyate || BhG_6.22

yaṃ labdhvā ca aparaṃ lābhaṃ manyate na adhikaṃ tataḥ | yasmin sthito na duḥkhena guruṇa āpi vicālyate ||

taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam |
sa niścayena yoktavyo yogo 'nirviṇṇacetasā || BhG_6.23

taṃ vidyād duḥkha-saṃyoga-viyogaṃ yoga-saṃjñitam | sa niścayena yoktavyo yogo 'nirviṇṇa-cetasā ||

yogasevayā hetunā sarvatra niruddhaṃ cittaṃ yatra yoge uparamate atiśayitasukham idam iti ramate, yatra ca yoge ātmanā manasā ātmānaṃ paśyan anyanirapekṣam ātmany eva tuṣyati, yat tad atīndriyam ātmabuddhyekagrāhyam ātyantikaṃ sukhaṃ yatra ca yoge vetti anubhavati, yatra ca yoge sthitaḥ sukhātirekeṇa tattvataḥ tadbhāvān na calati, yaṃ yogaṃ labdhvā yogād viratas tam eva kāṅkṣamāṇo nāparaṃ lābhaṃ tato 'dhikaṃ manyate, yasmiṃś ca yoge sthito virato 'pi guṇavat putraviyogādinā guruṇāpi duḥkhena na vicālyate, taṃ duḥkhasaṃyogaviyogaṃ duḥkhasaṃyogapratyanīkākāraṃ yogaśabdābhidheyaṃ vidyāt / sa evaṃrūpo yoga iti ārambhadaśāyāṃ niścayena anirviṇṇacetasā hṛṣṭacetasā yogo yoktavyaḥ // (BhGR_6.20-23)

yoga-sevayā hetunā sarvatra niruddhaṃ cittaṃ yatra yoge uparamate atiśayita-sukham idam iti ramate, yatra ca yoge ātmanā manasā ātmānaṃ paśyan anya-nirapekṣam ātmany eva tuṣyati, yat tad atīndriyam ātma-buddhy-eka-grāhyam ātyantikaṃ sukhaṃ yatra ca yoge vetti anubhavati, yatra ca yoge sthitaḥ sukha-atirekeṇa tattvataḥ tad-bhāvān na calati, yaṃ yogaṃ labdhvā yogād viratas tam eva kāṅkṣamāṇo na aparaṃ lābhaṃ tato 'dhikaṃ manyate, yasmiṃś ca yoge sthito virato 'pi guṇavat putra-viyoga-ādinā guruṇa āpi duḥkhena na vicālyate, taṃ duḥkha-saṃyoga-viyogaṃ duḥkha-saṃyoga-pratyanīka-ākāraṃ yoga-śabda-abhidheyaṃ vidyāt / sa evaṃ-rūpo yoga iti ārambha-daśāyāṃ niścayena anirviṇṇa-cetasā hṛṣṭa-cetasā yogo yoktavyaḥ //

saṅkalpaprabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ |
manasaivendriyagrāmaṃ viniyamya samantataḥ || BhG_6.24

saṅkalpa-prabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ | manasa aiva indriya-grāmaṃ viniyamya samantataḥ ||

śanaiś śanair uparamed buddhyā dhṛtigṛhītayā |
ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcid api cintayet || BhG_6.25

śanaiś śanair uparamed buddhyā dhṛti-gṛhītayā | ātma-saṃsthaṃ manaḥ kṛtvā na kiṃcid api cintayet ||

sparśajāḥ saṅkalpajāś ceti dvividhāḥ kāmāḥ, sparśajāḥ śītoṣṇādayaḥ, saṅkalpajāḥ putrakṣetrādayaḥ / tatra saṅkalpaprabhavāḥ svarūpeṇaiva tyaktuṃ śakyāḥ / tān sarvān manasaiva tadanvayānusandhānena tyaktvā sparśajeṣv avarjanīyeṣu tannimittaharṣodvegau tyaktvā samantataḥ sarvasmād viṣayāt sarvam indriyagrāmaṃ viniyamya śanaiś śanair dhṛtigṛhītayā vivekaviṣayayā buddhyā sarvasmād ātmavyatiriktād uparamya ātmasaṃsthaṃ manaḥ kṛtvā na kiñcid api cintayet // (BhGR_6.24-25)

sparśa-jāḥ saṅkalpa-jāś ca iti dvi-vidhāḥ kāmāḥ, sparśa-jāḥ śīta-uṣṇa-ādayaḥ, saṅkalpa-jāḥ putra-kṣetra-ādayaḥ / tatra saṅkalpa-prabhavāḥ sva-rūpeṇa eva tyaktuṃ śakyāḥ / tān sarvān manasa aiva tad-anvaya-anusandhānena tyaktvā sparśa-jeṣv avarjanīyeṣu tan-nimitta-harṣa-udvegau tyaktvā samantataḥ sarvasmād viṣayāt sarvam indriya-grāmaṃ viniyamya śanaiś śanair dhṛti-gṛhītayā viveka-viṣayayā buddhyā sarvasmād ātma-vyatiriktād uparamya ātma-saṃsthaṃ manaḥ kṛtvā na kiñcid api cintayet //

yato yato niścarati manaś cañcalam asthiram |
tatas tato niyamyaitad ātmany eva vaśaṃ nayet || BhG_6.26

yato yato niścarati manaś cañcalam asthiram | tatas tato niyamya etad ātmany eva vaśaṃ nayet ||

calasvabhāvatayātmany asthiraṃ manaḥ yato yato viṣayaprāvaṇyahetoḥ bahiḥ niścarati, tatas tato yatnena mano niyamya ātmany eva atiśayitasukhabhāvanayā vaśaṃ nayet // (BhGR_6.26)

cala-sva-bhāvatayā ātmany asthiraṃ manaḥ yato yato viṣaya-prāvaṇya-hetoḥ bahiḥ niścarati, tatas tato yatnena mano niyamya ātmany eva atiśayita-sukha-bhāvanayā vaśaṃ nayet //

praśāntamanasaṃ hy enaṃ yoginaṃ sukham uttamam |
upaiti śāntarajasaṃ brahmabhūtam akalmaṣam || BhG_6.27

praśānta-manasaṃ hy enaṃ yoginaṃ sukham uttamam | upaiti śānta-rajasaṃ brahma-bhūtam akalmaṣam ||

praśāntamanasam ātmani niścalamanasam, ātmanyastamanasaṃ tad eva hetor dagdhāśeṣakalmaṣam, tata eva śāntarajasaṃ vinaṣṭarajoguṇam, tata eva brahmabhūtaṃ svasvarūpeṇāvasthitam enaṃ yoginam ātmasvarūpānubhavarūpam uttamaṃ sukham upaiti / hīti hetau; uttamasukharūpatvād ātmasvarūpasyetyarthaḥ // (BhGR_6.27)

praśānta-manasam ātmani niścala-manasam, ātma-nyasta-manasaṃ tad eva hetor dagdha-aśeṣa-kalmaṣam, tata eva śānta-rajasaṃ vinaṣṭa-rajo-guṇam, tata eva brahma-bhūtaṃ sva-sva-rūpeṇa avasthitam enaṃ yoginam ātma-sva-rūpa-anubhava-rūpam uttamaṃ sukham upaiti / hi iti hetau; uttama-sukha-rūpatvād ātma-sva-rūpasya ity-arthaḥ //

evaṃ yuñjan sadātmānaṃ yogī vigatakalmaṣaḥ |
sukhena brahmasaṃsparśam atyantaṃ sukham aśnute || BhG_6.28

evaṃ yuñjan sadā ātmānaṃ yogī vigata-kalmaṣaḥ | sukhena brahma-saṃsparśam atyantaṃ sukham aśnute ||

evam uktaprakāreṇātmānaṃ yuñjan tenaiva vigataprācīnasamastakalmaṣo brahmasaṃsparśaṃ brahmānubhavarūpaṃ sukham atyantam aparimitaṃ sukhena anāyāsena sadāśunute // (BhGR_6.28)

evam ukta-prakāreṇā atmānaṃ yuñjan tena eva vigata-prācīna-samasta-kalmaṣo brahma-saṃsparśaṃ brahma-anubhava-rūpaṃ sukham atyantam aparimitaṃ sukhena anāyāsena sada āśunute //

atha yogavipākadaśā catuṣprakārocyate -- (BhGR_p159144)

atha yoga-vipāka-daśā catuṣ-prakāra ūcyate ---

sarvabhūtastham ātmānaṃ sarvabhūtāni cātmani |
īkṣate yogayuktātmā sarvatra samadarśanaḥ || BhG_6.29

sarva-bhūta-stham ātmānaṃ sarva-bhūtāni cā atmani | īkṣate yoga-yukta-ātmā sarvatra sama-darśanaḥ ||

svātmanaḥ pareṣām ca bhūtānāṃ prakṛtiviyuktasvarūpāṇāṃ jñānaikākāratayā sāmyād vaiṣamyasya ca prakṛtigatatvād yogayuktātmā prakṛtiviyukteṣv ātmasu sarvatra jñānaikākāratayā samadarśanaḥ sarvabhūtasthaṃ svātmānaṃ sarvabhūtāni ca svātmanīkṣate -- sarvabhūtasamānākāraṃ svātmānaṃ svātmasamānākārāṇi ca sarvabhūtāni paśyatītyarthaḥ / ekasmin ātmani dṛṣṭe sarvasyātmavastunas tatsāmyāt sarvam ātmavastu dṛṣṭaṃ bhavatītyarthaḥ / "sarvatra samadarśanaḥ" iti vacanāt / "yo 'yaṃ yogas tvayā proktaḥ sāmyena" ityanubhāṣaṇāc ca / "nirdoṣaṃ hi samaṃ brahma" iti vacanāc ca // (BhGR_6.29)

sva-ātmanaḥ pareṣām ca bhūtānāṃ prakṛti-viyukta-sva-rūpāṇāṃ jñāna-eka-ākāratayā sāmyād vaiṣamyasya ca prakṛti-gatatvād yoga-yukta-ātmā prakṛti-viyukteṣv ātmasu sarvatra jñāna-eka-ākāratayā sama-darśanaḥ sarva-bhūta-sthaṃ sva-ātmānaṃ sarva-bhūtāni ca sva-ātmanī ikṣate --- sarva-bhūta-samāna-ākāraṃ sva-ātmānaṃ sva-ātma-samāna-ākārāṇi ca sarva-bhūtāni paśyati ity-arthaḥ / ekasmin ātmani dṛṣṭe sarvasyā atma-vastunas tat-sāmyāt sarvam ātma-vastu dṛṣṭaṃ bhavati ityarthaḥ / "sarvatra sama-darśanaḥ" iti vacanāt / "yo 'yaṃ yogas tvayā proktaḥ sāmyena" ity-anubhāṣaṇāc ca / "nirdoṣaṃ hi samaṃ brahma" iti vacanāc ca //

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati |
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati || BhG_6.30

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati | tasya ahaṃ na praṇaśyāmi sa ca me na praṇaśyati ||

tato 'pi vipākadaśāpanno mama sādharmyam upāgataḥ, "nirañjanaḥ paramaṃ sāmyam upaiti" ity ucyamānaṃ sarvasyātmavastuno vidhūtapuṇyapāpasya svarūpeṇāvasthitasya matsāmyaṃ paśyan yaḥ sarvatrātmavastuni māṃ paśyati, sarvam ātmavastu ca mayi paśyati anyonyasāmyād anyataradarśanena anyatarad apīdṛśam iti paśyati, tasya svātmasvarūpaṃ paśyato 'haṃ tatsāmyān na praṇaśyāmi nādarśanam upayāmi; mamāpi māṃ paśyataḥ, matsāmyāt svātmānaṃ matsamam avalokayan sa nādarśanam upayāti // (BhGR_6.30)

tato 'pi vipāka-daśā-āpanno mama sādharmyam upāgataḥ, "nirañjanaḥ paramaṃ sāmyam upaiti" ity ucyamānaṃ sarvasyā atma-vastuno vidhūta-puṇya-pāpasya sva-rūpeṇa avasthitasya mat-sāmyaṃ paśyan yaḥ sarvatrā atma-vastuni māṃ paśyati, sarvam ātma-vastu ca mayi paśyati anyonya-sāmyād anyatara-darśanena anyatarad apī idṛśam iti paśyati, tasya sva-ātma-sva-rūpaṃ paśyato 'haṃ tat-sāmyān na praṇaśyāmi na adarśanam upayāmi; mama api māṃ paśyataḥ, mat-sāmyāt sva-ātmānaṃ mat-samam avalokayan sa na adarśanam upayāti //

tato 'pi vipākadaśām āha -- (BhGR_p160662)

tato 'pi vipāka-daśām āha ---

sarvabhūtasthitaṃ yo mām bhajaty ekatvam āsthitaḥ |
sarvathā vartamāno 'pi sa yogī mayi vartate || BhG_6.31

sarva-bhūta-sthitaṃ yo mām bhajaty ekatvam āsthitaḥ | sarvathā vartamāno 'pi sa yogī mayi vartate ||

yogadaśāyāṃ sarvabhūtasthitaṃ mām asaṃkucitajñānaikākāratayā ekatvam āsthitaḥ prākṛtabhedaparityāgena sudṛḍhaṃ yo bhajate, sa yogī vyutthānakāle 'pi yathā tathā vartamānaḥ svātmānaṃ sarvabhūtāni ca paśyan mayi vartate mām eva paśyati / svātmani sarvabhūteṣu ca sarvadā matsāmyam eva paśyatītyarthaḥ // (BhGR_6.31)

yoga-daśāyāṃ sarva-bhūta-sthitaṃ mām asaṃkucita-jñāna-eka-ākāratayā ekatvam āsthitaḥ prākṛta-bheda-parityāgena sudṛḍhaṃ yo bhajate, sa yogī vyutthāna-kāle 'pi yathā tathā vartamānaḥ sva-ātmānaṃ sarva-bhūtāni ca paśyan mayi vartate mām eva paśyati / sva-ātmani sarva-bhūteṣu ca sarvadā mat-sāmyam eva paśyati ity-arthaḥ //

tato 'pi kāṣṭhām āha -- (BhGR_p161213)

tato 'pi kāṣṭhām āha ---

ātmāupamyena sarvatra samaṃ paśyati yo 'rjuna |
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ || BhG_6.32

ātma-aupamyena sarvatra samaṃ paśyati yo 'rjuna | sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ||

svātmanaś cānyeṣāṃ cātmanām asaṃkucitajñānaikākāratayopamyena svātmani cānyeṣu ca sarvatra vartamānaṃ putrajanmādirūpaṃ sukhaṃ tanmaraṇādirūpaṃ ca duḥkham asaṃbandhasāmyāt samaṃ yaḥ paśyati paraputrajanmamaraṇādisamaṃ svaputrajanmamaraṇādikaṃ yaḥ paśyatītyarthaḥ / sa yogī paramo mataḥ yogakāṣṭhām gato mataḥ // (BhGR_6.32)

sva-ātmanaś ca anyeṣāṃ cā atmanām asaṃkucita-jñāna-eka-ākārataya ūpamyena sva-ātmani ca anyeṣu ca sarvatra vartamānaṃ putra-janma-ādi-rūpaṃ sukhaṃ tan-maraṇa-ādi-rūpaṃ ca duḥkham asaṃbandha-sāmyāt samaṃ yaḥ paśyati para-putra-janma-maraṇa-ādi-samaṃ sva-putra-janma-maraṇa-ādikaṃ yaḥ paśyati ity-arthaḥ / sa yogī paramo mataḥ yoga-kāṣṭhām gato mataḥ //

arjuna uvāca ---

yo 'yaṃ yogas tvayā proktaḥ sāmyena ṃadhusūdana |
etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām || BhG_6.33

yo 'yaṃ yogas tvayā proktaḥ sāmyena ṃadhu-sūdana | etasya ahaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām ||

cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham |
tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram || BhG_6.34

cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham | tasya ahaṃ nigrahaṃ manye vāyor iva suduṣkaram ||

yo 'yaṃ devamanuṣyādibhedena jīveśvarabhedena cātyatabhinnatayaitāvantaṃ kālam anubhūteṣu sarveṣv ātmasu jñānaikākāratayā parasparasāmyena akarmavaśyatayā ceśvarasāmyena sarvatra samadarśanarūpo yogas tvayā proktaḥ, etasya yogasya sthirāṃ sthitiṃ na paśyāmi, manasaś cañcalatvāt / tathā anavaratābhyastaviṣayeṣv api svata eva cañcalaṃ puruṣeṇaikatrāvasthāpayitum aśakyaṃ manaḥ puruṣaṃ balāt pramathya dṛḍham anyatra carati; tasya svābhyastaviṣayeṣv api cañcalasvabhāvasya manasas tadviparītākārātmani sthāpayituṃ nigrahaṃ pratikūlagater mahāvātasya vyajanādinaiva suduṣkaram ahaṃ manye / manonigrahopāyo vaktavya ityabhiprāyaḥ // (BhGR_6.33-34)

yo 'yaṃ deva-manuṣya-ādi-bhedena jīva-īśvara-bhedena ca atyata-bhinnataya aitāvantaṃ kālam anubhūteṣu sarveṣv ātmasu jñāna-eka-ākāratayā paraspara-sāmyena akarma-vaśyatayā cā iśvara-sāmyena sarvatra sama-darśana-rūpo yogas tvayā proktaḥ, etasya yogasya sthirāṃ sthitiṃ na paśyāmi, manasaś cañcalatvāt / tathā anavarata-abhyasta-viṣayeṣv api svata eva cañcalaṃ puruṣeṇa ekatra avasthāpayitum aśakyaṃ manaḥ puruṣaṃ balāt pramathya dṛḍham anyatra carati; tasya sva-abhyasta-viṣayeṣv api cañcala-sva-bhāvasya manasas tad-viparīta-ākāra-ātmani sthāpayituṃ nigrahaṃ pratikūla-gater mahā-vātasya vyajana-ādina aiva suduṣkaram ahaṃ manye / mano-nigraha-upāyo vaktavya ity-abhiprāyaḥ //

śrī-bhagavān uvāca ---

asaṃśayaṃ mahābāho mano durnigrahaṃ calam |
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate || BhG_6.35

asaṃśayaṃ mahābāho mano durnigrahaṃ calam | abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ||

asaṃyatātmanā yogo duṣprāpa iti me matiḥ |
vaśyātmanā tu yatatā śakyo 'vāptum upāyataḥ || BhG_6.36

asaṃyata-ātmanā yogo duṣprāpa iti me matiḥ | vaśya-ātmanā tu yatatā śakyo 'vāptum upāyataḥ ||

calasvabhāvatayā mano durnigraham evety atra na saṃśayaḥ; tathā +apy ātmano guṇākaratvābhyāsajanitābhimukhyena ātmavyatirikteṣu doṣākaratvajanitavaitṛṣṇyena ca kathaṃcid gṛhyate; asaṃyatātmanā ajitamanasā mahatāpi balena yogo duṣprāpa ea / upāyatas tu vaśyātmanā pūrvoktena madārādhanarūpeṇāntargatajñānena karmaṇā jitamanasā yatamānenāyam eva samadarśanarūpo yogo 'vāptuṃ śakyaḥ // (BhGR_6.35-36)

cala-sva-bhāvatayā mano durnigraham eva ity atra na saṃśayaḥ; tathā +apy ātmano guṇa-ākaratva-abhyāsa-janita-abhimukhyena ātma-vyatirikteṣu doṣa-ākaratva-janita-vaitṛṣṇyena ca kathaṃcid gṛhyate; asaṃyata-ātmanā ajita-manasā mahata āpi balena yogo duṣprāpa ea / upāyatas tu vaśya-ātmanā pūrva-uktena mad-ārādhana-rūpeṇa antargata-jñānena karmaṇā jita-manasā yatamānena ayam eva sama-darśana-rūpo yogo 'vāptuṃ śakyaḥ //

atha "nehābhikramanāśo 'sti" iti ādāv eva śrutaṃ yogamāhātmyaṃ yathāvacchrotum arjunaḥ pṛcchati / antargatātmajñānatayā yogaśiraskatayā ca hi karmayogasya māhātmyaṃ tatroditam; tac ca yogamāhātmyam eva / (BhGR_p163584)

atha "na iha abhikrama-nāśo 'sti" iti ādāv eva śrutaṃ yoga-māhātmyaṃ yatha āvacchrotum arjunaḥ pṛcchati / antargata-ātma-jñānatayā yoga-śiraskatayā ca hi karma-yogasya māhātmyaṃ tatra uditam; tac ca yoga-māhātmyam eva /

arjuna uvāca ---

ayatiḥ śraddhayopeto yogāc calitamānasaḥ |
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati || BhG_6.37

ayatiḥ śraddhaya ūpeto yogāc calita-mānasaḥ | aprāpya yoga-saṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||

kaccin nobhayavibhraṣṭaś chinnābhram iva naśyati |
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi || BhG_6.38

kaccin na ubhaya-vibhraṣṭaś chinna-abhram iva naśyati | apratiṣṭho mahā-bāho vimūḍho brahmaṇaḥ pathi ||

etaṃ me saṃśayaṃ kṛṣṇa cchetum arhasy aśeṣataḥ |
tvadanyaḥ saṃśayasyāsya cchettā na hy upapadyate || BhG_6.39

etaṃ me saṃśayaṃ kṛṣṇa cchetum arhasy aśeṣataḥ | tvad-anyaḥ saṃśayasya asya cchettā na hy upapadyate ||

śraddhayā yoge pravṛtto dṛḍhatarābhyāsarūpayatanavaikalyena yogasaṃsiddhim aprāpya yogāc calitamānasaḥ kāṃ gatiṃ gacchati; ubhayavibhraṣṭo 'yaṃ cchinnābhram iva kaccin na naśyati? yathā meghaśakalaḥ pūrvasmād bṛhato meghāc chinnaḥ paraṃ bṛhantaṃ megham aprāpya madhye vinaṣṭo bhavati, tathaiva kaccin na naśyati / katham ubhayavibhraṣṭatā? apratiṣṭhaḥ, vimūḍho brahmaṇaḥ pathīti / yathāvasthitaṃ svargādisādhanabhūtaṃ karma phalābhisandhirahitasyāsya puruṣasya svaphalasādhanatvena pratiṣṭhā na bhavatīty apratiṣṭhaḥ / prakrānte brahmaṇaḥ pathi vimūḍhaḥ tasmāt pathaḥ pracyutaḥ / ataḥ ubhayavibhraṣṭatayā kim ayaṃ naśyaty eva, uta na naśyati? tam enaṃ saṃśayam aśeṣataś chettum arhasi / svataḥ pratyakṣeṇa yugapat sarvaṃ sadā paśyatas tvatto 'nyaḥ saṃśayasyāsya chettā na hy upapadyate // (BhGR_6.37-39)

śraddhayā yoge pravṛtto dṛḍhatara-abhyāsa-rūpa-yatana-vaikalyena yoga-saṃsiddhim aprāpya yogāc calita-mānasaḥ kāṃ gatiṃ gacchati; ubhaya-vibhraṣṭo 'yaṃ cchinna-abhram iva kaccin na naśyati? yathā megha-śakalaḥ pūrvasmād bṛhato meghāc chinnaḥ paraṃ bṛhantaṃ megham aprāpya madhye vinaṣṭo bhavati, tatha aiva kaccin na naśyati / katham ubhaya-vibhraṣṭatā? apratiṣṭhaḥ, vimūḍho brahmaṇaḥ pathi iti / yathā-avasthitaṃ svarga-ādi-sādhana-bhūtaṃ karma phala-abhisandhi-rahitasya asya puruṣasya sva-phala-sādhanatvena pratiṣṭhā na bhavati ity apratiṣṭhaḥ / prakrānte brahmaṇaḥ pathi vimūḍhaḥ tasmāt pathaḥ pracyutaḥ / ataḥ ubhaya-vibhraṣṭatayā kim ayaṃ naśyaty eva, uta na naśyati? tam enaṃ saṃśayam aśeṣataś chettum arhasi / svataḥ pratyakṣeṇa yugapat sarvaṃ sadā paśyatas tvatto 'nyaḥ saṃśayasya asya chettā na hy upapadyate //

śrī-bhagavān uvāca ---

pārtha naiveha nāmutra vināśas tasya vidyate |
na hi kalyāṇakṛt kaścid durgatiṃ tāta gacchati || BhG_6.40

pārtha na eva iha na amutra vināśas tasya vidyate | na hi kalyāṇa-kṛt kaścid durgatiṃ tāta gacchati ||

śraddhayā yoge prakrāntasya tasmāt pracyutasyeha cāmutra ca vināśo na vidyate prākṛtasvargādibhogānubhave brahmānubhave cābhilaṣitān avāptirūpaḥ pratyavāyākhyāniṣṭāvāptirūpaś ca vināśo na vidyata ityarthaḥ / na hi niratiśayakalyāṇarūpayogakṛt kaścit kālatraye 'pi durgatiṃ gacchati // (BhGR_6.40)

śraddhayā yoge prakrāntasya tasmāt pracyutasya iha ca amutra ca vināśo na vidyate prākṛta-svarga-ādi-bhoga-anubhave brahma-anubhave ca abhilaṣitān avāpti-rūpaḥ pratyavāya-ākhya-aniṣṭa-avāpti-rūpaś ca vināśo na vidyata ity-arthaḥ / na hi niratiśaya-kalyāṇa-rūpa-yoga-kṛt kaścit kāla-traye 'pi durgatiṃ gacchati //

katham ayaṃ bhaviṣyatīty atrāha -- (BhGR_p165695)

katham ayaṃ bhaviṣyati ity atrā aha ---

prāpya puṇyakṛtāṃ lokān uṣitvā śāśvatīḥ samāḥ |
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate || BhG_6.41

prāpya puṇya-kṛtāṃ lokān uṣitvā śāśvatīḥ samāḥ | śucīnāṃ śrīmatāṃ gehe yoga-bhraṣṭo 'bhijāyate ||

yajjātīyabhogābhikāṅkṣayā yogāt pracyuto 'yam, atipuṇyakṛtāṃ prāpyān lokān prāpya tajjātīyān atikalyāṇān bhogān yogamāhātmyād eva bhuñjāno yāvat tadbhogatṛṣṇāvasānaṃ śaśvatīḥ samās tatroṣitvā tasmin bhoge vitṛṣṇaḥ śucīnāṃ śrīmatām yogopakramayogyānāṃ kule yogopakrame bhraṣṭo yogamāhātmyāj jāyate // (BhGR_6.41)

yaj-jātīya-bhoga-abhikāṅkṣayā yogāt pracyuto 'yam, atipuṇya-kṛtāṃ prāpyān lokān prāpya taj-jātīyān atikalyāṇān bhogān yoga-māhātmyād eva bhuñjāno yāvat tad-bhoga-tṛṣṇa-avasānaṃ śaśvatīḥ samās tatra uṣitvā tasmin bhoge vitṛṣṇaḥ śucīnāṃ śrīmatām yoga-upakrama-yogyānāṃ kule yoga-upakrame bhraṣṭo yoga-māhātmyāj jāyate //

atha vā yoginām eva kule bhavati dhīmatām |
etad dhi durlabhataraṃ loke janma yadīdṛśam || BhG_6.42

atha vā yoginām eva kule bhavati dhīmatām | etad dhi durlabhataraṃ loke janma yadī idṛśam ||

paripakvayogaś calitaś cet, yogināṃ dhīmatāṃ yogaṃ kurvatāṃ svayam eva yogopadeśakṣamāṇāṃ mahatāṃ kule bhavati; tad etad ubhayavidhaṃ yogayogyānāṃ yogināṃ ca kule janma loke prākṛtānāṃ durlabhataram / etat tu yogamāhātmyakṛtam // (BhGR_6.42)

paripakva-yogaś calitaś cet, yogināṃ dhīmatāṃ yogaṃ kurvatāṃ svayam eva yoga-upadeśa-kṣamāṇāṃ mahatāṃ kule bhavati; tad etad ubhaya-vidhaṃ yoga-yogyānāṃ yogināṃ ca kule janma loke prākṛtānāṃ durlabhataram / etat tu yoga-māhātmya-kṛtam //

tatra taṃ buddhisaṃyogaṃ labhate paurvadaihikam |
yatate ca tato bhūyaḥ saṃsiddhau kurunandana || BhG_6.43

tatra taṃ buddhi-saṃyogaṃ labhate paurva-daihikam | yatate ca tato bhūyaḥ saṃsiddhau kuru-nandana ||

pūrvābhyāsena tenaiva hriyate hy avaśo 'pi saḥ | BhG_6.44ab

pūrva-abhyāsena tena eva hriyate hy avaśo 'pi saḥ |

tatra janmani paurvadaihikaṃ tam eva yogaviṣayaṃ buddhisaṃyogaṃ labhate / tataḥ suptaprabuddhavad bhūyaḥ saṃsiddhau yatate -- yathā nāntarāyahato bhavati, tathā yatate / tena pūrvābhyāsena pūrveṇa yogaviṣyeṇābhyāsena saḥ yogabhraṣṭo hy avaśo 'pi yoga eva hriyate / prasiddhaṃ hy etad yogamāhātmyam ityarthaḥ // (BhGR_6.43)

tatra janmani paurva-daihikaṃ tam eva yoga-viṣayaṃ buddhi-saṃyogaṃ labhate / tataḥ supta-prabuddhavad bhūyaḥ saṃsiddhau yatate --- yathā na antar-āya-hato bhavati, tathā yatate / tena pūrva-abhyāsena pūrveṇa yoga-viṣyeṇa abhyāsena saḥ yoga-bhraṣṭo hy avaśo 'pi yoga eva hriyate / prasiddhaṃ hy etad yoga-māhātmyam ity-arthaḥ //

jijñāsur api yogasya śabdabrahmātivartate || BhG_6.44cd

jijñāsur api yogasya śabda-brahma ativartate ||

apravṛttayogo yoge jijñāsur api tataś calitamānasaḥ punar api tām eva jijñāsāṃ prāpya karmayogādikaṃ yogam anuṣṭhāya śabdabrahmātivartate / śabdabrahma devamanuṣyapṛthivyantarikṣasvargādiśabdābhilāpayogyaṃ brahma prakṛtiḥ / prakṛtibandhād vimukto devamanuṣyādiśabdābhilāpānarhaṃ jñānānandaikatānam ātmānaṃ prāpnotītyarthaḥ // (BhGR_6.44)

apravṛtta-yogo yoge jijñāsur api tataś calita-mānasaḥ punar api tām eva jijñāsāṃ prāpya karma-yoga-ādikaṃ yogam anuṣṭhāya śabda-brahma ativartate / śabda-brahma deva-manuṣya-pṛthivy-antarikṣa-svarga-ādi-śabda-abhilāpa-yogyaṃ brahma prakṛtiḥ / prakṛti-bandhād vimukto deva-manuṣya-ādi-śabda-abhilāpa-anarhaṃ jñāna-ānanda-ekatānam ātmānaṃ prāpnoti ity-arthaḥ //

prayatnād yatamānas tu yogī saṃśuddhakilbiṣaḥ |
anekajanmasaṃsiddhas tato yāti parāṃ gatim || BhG_6.45

prayatnād yatamānas tu yogī saṃśuddha-kilbiṣaḥ | aneka-janma-saṃsiddhas tato yāti parāṃ gatim ||

yata evaṃ yogamāhātmyam, tataḥ anekajanmārjitapuṇyasañcayaiḥ saṃśuddhakilbiṣas saṃsiddhiḥ saṃjātaḥ prayatnād yatamānas tu yogī calito 'pi punaḥ parāṃ gatiṃ yāty eva // (BhGR_6.45)

yata evaṃ yoga-māhātmyam, tataḥ aneka-janma-arjita-puṇya-sañcayaiḥ saṃśuddha-kilbiṣas saṃsiddhiḥ saṃjātaḥ prayatnād yatamānas tu yogī calito 'pi punaḥ parāṃ gatiṃ yāty eva //

atiśayitapuruṣārthaniṣṭhatayā yoginaḥ sarvasmād ādhikyam āha -- (BhGR_p168043)

atiśayita-puruṣa-artha-niṣṭhatayā yoginaḥ sarvasmād ādhikyam āha ---

tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ |
karmibhyaś cādhiko yogī tasmād yogī bhavārjuna || BhG_6.46

tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ | karmibhyaś ca adhiko yogī tasmād yogī bhava arjuna ||

kevalatapobhir yaḥ puruṣārthaḥ sādhyate, ātmajñānavyatiriktair jñānaiś ca yaḥ, yaś ca kevalair aśvamedhādibhiḥ karmabhiḥ, tebhyas sarvebhyo 'dhikapuruṣārthasādhanatvād yogasya, tapasvibhyo jñānibhyaḥ karmibhyaś cādhiko yogī tasmād yogī bhavārjuna // (BhGR_6.46)

kevala-tapobhir yaḥ puruṣa-arthaḥ sādhyate, ātma-jñāna-vyatiriktair jñānaiś ca yaḥ, yaś ca kevalair aśva-medha-ādibhiḥ karmabhiḥ, tebhyas sarvebhyo 'dhika-puruṣa-artha-sādhanatvād yogasya, tapasvibhyo jñānibhyaḥ karmibhyaś ca adhiko yogī tasmād yogī bhava arjuna //

tad evaṃ paravidyāṅgabhūtaṃ prajāpativākyoditaṃ pratyagātmadarśanam uktam; atha paravidyāṃ prastauti -- (BhGR_p168579)

tad evaṃ para-vidyā-aṅga-bhūtaṃ prajā-pati-vākya-uditaṃ pratyag-ātma-darśanam uktam; atha para-vidyāṃ prastauti ---

yoginām api sarveṣāṃ madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || BhG_6.47

yoginām api sarveṣāṃ mad-gatena antar-ātmanā | śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ ||

yoginām iti pañcamyarthe ṣaṣṭhī / "sarvabhūtastham ātmānam" ityādinā caturvidhā yoginaḥ pratipāditāḥ / teṣv anantargatatvād vakṣyamāṇasya yoginaḥ na nirdhāraṇe ṣaṣṭhī saṃbhavati / api sarveṣām iti sarvaśabdanirdiṣṭās tapasviprabhṛtayaḥ / tatrāpy uktena nyāyena pañcamyartho grahītavyaḥ / yogibhyaḥ, api sarvebhyo vakṣyamāṇo yogī yuktatamaḥ / tadapekṣayā avaratve tapasviprabhṛtīnāṃ yogināṃ ca na kaścidviśeṣa ityarthaḥ; mervapekṣayā sarṣapāṇām iva / yady api sarṣapeṣu anyonyanyūnādhikabhāvo vidyate -- tathāpi mervapekṣayā avaratvanirdeśaḥ samānaḥ / matpriyatvātirekena ananyadhāraṇasvabhāvatayā madgatena antarātmanā manasā, śraddhāvān atyarthamatpriyatvena kṣaṇamātraviśleṣāsahatayā matprāptipravṛttau tvarāvān yo māṃ bhajate -- māṃ vicitrānantabhogyabhoktṛvargabhogopakaraṇabhogasthānaparipūrṇanikhilajagadudayavibhavalayalīlam, aspṛṣṭāśeṣadoṣānavadhikātiśayajñānabalāiśvaryavīryaśaktitejaḥprabhṛtyasaṅkhyeyakalyāṇaguṇagaṇanidhim, svābhimatānurūpaikarūpācintyadivyādbhutanityaniravadyaniratiśayāujjvalyasaundaryasaugandhyasaukumāryalāvaṇyayauvanādyanantaguṇanidhidivyarūpam, vāṅmanasāparicchedyasvarūpasvabhāvam, apārakāruṇyasauśīlyavātsalyodāryamahodadhim, anālocitaviśeṣāśeṣalokaśaraṇyam, praṇatārtiharam, āśritavātsalyaikajaladhim, akhilam anujanayanaviṣayatāṃ gatam, ajahatsvasvabhāvam, vasudevagṛhe 'vatīrṇam, anavadhikātiśayatejasā nikhilaṃ jagad bhāsayantam, ātmakāntyā viśvam āpyāyayantam, bhajate sevate, upāsta ityarthaḥ -- sa me yuktatamo mataḥ -- sa sarvebhyaś śreṣṭatamaḥ iti sarvaṃ sarvadā yathāvasthitaṃ svata eva sākṣātkurvan ahaṃ manye // (BhGR_6.47)

yoginām iti pañcamy-arthe ṣaṣṭhī / "sarva-bhūta-stham ātmānam" ity-ādinā catur-vidhā yoginaḥ pratipāditāḥ / teṣv anantargatatvād vakṣyamāṇasya yoginaḥ na nirdhāraṇe ṣaṣṭhī saṃbhavati / api sarveṣām iti sarva-śabda-nirdiṣṭās tapas-vipra-bhṛtayaḥ / tatra apy uktena nyāyena pañcamy-artho grahītavyaḥ / yogibhyaḥ, api sarvebhyo vakṣyamāṇo yogī yuktatamaḥ / tad-apekṣayā avaratve tapasvi-prabhṛtīnāṃ yogināṃ ca na kaścid-viśeṣa ity-arthaḥ; merv-apekṣayā sarṣapāṇām iva / yady api sarṣapeṣu anyonya-nyūna-adhika-bhāvo vidyate --- tatha āpi merv-apekṣayā avaratva-nirdeśaḥ samānaḥ / mat-priyatva-atirekena ananya-dhāraṇa-sva-bhāvatayā mad-gatena antar-ātmanā manasā, śraddhāvān atyartha-mat-priyatvena kṣaṇa-mātra-viśleṣa-asahatayā mat-prāpti-pravṛttau tvarāvān yo māṃ bhajate --- māṃ vicitra-ananta-bhogya-bhoktṛ-varga-bhoga-upakaraṇa-bhoga-sthāna-paripūrṇa-nikhila-jagad-udaya-vibhava-laya-līlam, aspṛṣṭa-aśeṣa-doṣa-anavadhika-atiśaya-jñāna-bala-aiśvarya-vīrya-śakti-tejaḥ-prabhṛty-asaṅkhyeya-kalyāṇa-guṇa-gaṇa-nidhim, sva-abhimata-anurūpa-eka-rūpa-acintya-divya-adbhuta-nitya-niravadya-niratiśaya-aujjvalya-saundarya-saugandhya-saukumārya-lāvaṇya-yauvana-ādy-ananta-guṇa-nidhi-divya-rūpam, vāṅ-manasā-aparicchedya-sva-rūpa-sva-bhāvam, apāra-kāruṇya-sauśīlya-vātsalya-udārya-mahā-udadhim, anālocita-viśeṣa-aśeṣa-loka-śaraṇyam, praṇata-arti-haram, āśrita-vātsalya-eka-jaladhim, akhilam anuja-nayana-viṣayatāṃ gatam, ajahat-sva-sva-bhāvam, vasu-deva-gṛhe 'vatīrṇam, anavadhika-atiśaya-tejasā nikhilaṃ jagad bhāsayantam, ātma-kāntyā viśvam āpyāyayantam, bhajate sevate, upāsta ity-arthaḥ --- sa me yuktatamo mataḥ --- sa sarvebhyaś śreṣṭatamaḥ iti sarvaṃ sarvadā yathā-avasthitaṃ svata eva sākṣāt-kurvan ahaṃ manye //

prathamenādhyāyaṣaṭkena -- paramaprāpyabhūtasya parasya brahmaṇo niravadhasya nikhilajagadekakāraṇasya sarvajñasya sarvabhūtasya satyasaṅkalpasya mahāvibhūteḥ śrīmato nārāyaṇasya prāptyupāyabhūtaṃ tadupāsanaṃ vaktuṃ tadaṅgabhūtam -- ātmajñānapūrvakakarmānuṣṭhānasādhyaṃ prāptuḥ pratyagātmano yāthātmyadārśanam uktam / idānīṃ madhyamena ṣaṭkena parabrahmabhūtaparamapuruṣasvarūpaṃ tadupāsanaṃ ca bhaktiśabdavācyam ucyate / tad etad uttaratra, "yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ // BhGR_1." ity ārabhya, "vimucya nirmamaś śānto brahmabhūyāya kalpate / brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati / samas sarveṣu bhūteṣu madbhaktiṃ labhate parām // iti saṃkṣipya vakṣyate / (BhGR_1.)

prathamena adhyāya-ṣaṭkena --- parama-prāpya-bhūtasya parasya brahmaṇo niravadhasya nikhila-jagad-eka-kāraṇasya sarva-jñasya sarva-bhūtasya satya-saṅkalpasya mahā-vibhūteḥ śrīmato nārāyaṇasya prāpty-upāya-bhūtaṃ tad-upāsanaṃ vaktuṃ tad-aṅga-bhūtam --- ātma-jñāna-pūrvaka-karma-anuṣṭhāna-sādhyaṃ prāptuḥ pratyag-ātmano yāthātmya-dārśanam uktam / idānīṃ madhyamena ṣaṭkena para-brahma-bhūta-parama-puruṣa-sva-rūpaṃ tad-upāsanaṃ ca bhakti-śabda-vācyam ucyate / tad etad uttaratra, "yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ // BhGR_1." ity ārabhya, "vimucya nirmamaś śānto brahma-bhūyāya kalpate / brahma-bhūtaḥ prasanna-ātmā na śocati na kāṅkṣati / samas sarveṣu bhūteṣu mad-bhaktiṃ labhate parām // iti saṃkṣipya vakṣyate /

upānasaṃ tu bhaktirūpāpannam eva paraprāptyupāyabhūtam iti vedāntavākyasiddham / "tam eva viditvātimṛtyum eti", "tam evaṃ vidvān amṛta iha bhavati" ityādinā abhihitaṃ vedanam, "ātmā vā are draṣṭavyaḥ ..... nididhyāsitavyaḥ", "ātmānam eva lokam upāsīta", "sattvaśuddhau dhruvā smṛtiḥ; smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ", "bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare" ityādibhir aikārthyāt smṛtisantānarūpaṃ darśanasamānākāraṃ dhyānopāsanaśabdavācyam ity avagamyate / punaś ca, "nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām" iti viśeṣaṇāt pareṇātmanā varaṇīyatāhetubhūtaṃ smaryamāṇātyarthapriyatvena svayam apy atyarthapriyarūpaṃ smṛtisantānam evopāsanaśabdavācyam iti hi niścīyate / tad eva hi bhaktir ity ucyate, "snehapūrvam anudhyānaṃ bhaktir ity abhidhīyate" ityādivacanāt / ataḥ "tam evaṃ vidvān amṛta iha bhavati, nānyaḥ panthā ayanāya vidyate", "nāhaṃ vedair na tapasā na dānena na cejyayā / śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi mām yathā // bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna / jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa" ity anayor ekārthatvaṃ siddhaṃ bhavati / (BhGR_p171382)

upānasaṃ tu bhakti-rūpa-āpannam eva para-prāpty-upāya-bhūtam iti veda-anta-vākya-siddham / "tam eva viditva ātimṛtyum eti", "tam evaṃ vidvān amṛta iha bhavati" ity-ādinā abhihitaṃ vedanam, "ātmā vā are draṣṭavyaḥ ..... nididhyāsitavyaḥ", "ātmānam eva lokam upāsīta", "sattva-śuddhau dhruvā smṛtiḥ; smṛti-lambhe sarva-granthīnāṃ vipramokṣaḥ", "bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ / kṣīyante ca asya karmāṇi tasmin dṛṣṭe para-avare" ity-ādibhir aikārthyāt smṛti-santāna-rūpaṃ darśana-samāna-ākāraṃ dhyāna-upāsana-śabda-vācyam ity avagamyate / punaś ca, "na ayam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam eva eṣa vṛṇute tena labhyas tasya eṣa ātmā vivṛṇute tanūṃ svām" iti viśeṣaṇāt pareṇā atmanā varaṇīyatā-hetu-bhūtaṃ smaryamāṇa-atyartha-priyatvena svayam apy atyartha-priya-rūpaṃ smṛti-santānam eva upāsana-śabda-vācyam iti hi niścīyate / tad eva hi bhaktir ity ucyate, "sneha-pūrvam anudhyānaṃ bhaktir ity abhidhīyate" ity-ādi-vacanāt / ataḥ "tam evaṃ vidvān amṛta iha bhavati, na anyaḥ panthā ayanāya vidyate", "na ahaṃ vedair na tapasā na dānena na ca ijyayā / śakya evaṃ-vidho draṣṭuṃ dṛṣṭavān asi mām yathā // bhaktyā tv ananyayā śakya aham evaṃ-vidho 'rjuna / jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paran-tapa" ity anayor eka-arthatvaṃ siddhaṃ bhavati /

tatra saptame tāvad upāsyabhūtaparamapuruṣayāthātmyaṃ prakṛtyā tattirodhānaṃ tannivṛttaye bhagavatprapattiḥ, upāsakavidhābhedaḥ, jñāninaś śraiṣṭhyaṃ cocyate // (BhGR_p172689)

tatra saptame tāvad upāsya-bhūta-parama-puruṣa-yāthātmyaṃ prakṛtyā tat-tirodhānaṃ tan-nivṛttaye bhagavat-prapattiḥ, upāsaka-vidhā-bhedaḥ, jñāninaś śraiṣṭhyaṃ ca ucyate //

śrī-bhagavān uvāca ---

mayy āsaktamanāḥ pārtha yogaṃ yuñjan madāśrayaḥ |
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu || BhG_7.1

mayy āsakta-manāḥ pārtha yogaṃ yuñjan mad-āśrayaḥ | asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu ||

mayy ābhimukhyena asaktamanāḥ matpriyatvātirekeṇa matsvarūpeṇa guṇaiś ca ceṣṭitena madvibhūtyā viśleṣe sati tatkṣaṇād eva viśīryamāṇasvarūpatayā mayi sugāḍhaṃ baddhamanāḥ tathā madaśrayaḥ svayaṃ ca mayā vinā viśīryamāṇatayā madāśrayaḥ madekādhāraḥ, madyogaṃ yuñjan yoktuṃ pravṛttaḥ yogaviṣayabhūtaṃ mām asaṃśayaṃ nissaṃśayam, samagraṃ sakalaṃ yathā jñāsyasi yna jñānenoktena jñāsyasi, taj jñānam avahitamanāḥ tvaṃ śṛṇu // (BhGR_7.1)

mayy ābhimukhyena asakta-manāḥ mat-priyatva-atirekeṇa mat-sva-rūpeṇa guṇaiś ca ceṣṭitena mad-vibhūtyā viśleṣe sati tat-kṣaṇād eva viśīryamāṇa-sva-rūpatayā mayi sugāḍhaṃ baddha-manāḥ tathā mad-aśrayaḥ svayaṃ ca mayā vinā viśīryamāṇatayā mad-āśrayaḥ mad-eka-ādhāraḥ, mad-yogaṃ yuñjan yoktuṃ pravṛttaḥ yoga-viṣaya-bhūtaṃ mām asaṃśayaṃ nissaṃśayam, samagraṃ sakalaṃ yathā jñāsyasi yna jñānena uktena jñāsyasi, taj jñānam avahita-manāḥ tvaṃ śṛṇu //

jñānaṃ te 'haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ |
yaj jñātvā neha bhūyo 'nyaj jñātavyam avaśiṣyate || BhG_7.2

jñānaṃ te 'haṃ sa-vijñānam idaṃ vakṣyāmy aśeṣataḥ | yaj jñātvā na iha bhūyo 'nyaj jñātavyam avaśiṣyate ||

ahaṃ te madviṣayam idaṃ jñānaṃ vijñānena sahāśeṣato vakṣayāmi / vijñānan viviktākāraviṣayaṃ jñānam / yathāhaṃ madvyatiriktāt samastacidacidvastujātān nikhilaheyapratyanīkatayā nānāvidhānavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇānantamahāvibhūtitayā ca viviktaḥ, tena viviktaviṣayajñānena saha matsvarūpaviṣayajñānaṃ vakṣyāmi / kiṃ bahunā; yad jñānaṃ jñātvā mayi punar anyaj jñātavyaṃ nāvaśiṣyate // (BhGR_7.2)

ahaṃ te mad-viṣayam idaṃ jñānaṃ vijñānena saha aśeṣato vakṣayāmi / vijñānan vivikta-ākāra-viṣayaṃ jñānam / yatha āhaṃ mad-vyatiriktāt samasta-cid-acid-vastu-jātān nikhila-heya-pratyanīkatayā nānā-vidha-anavadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇa-ananta-mahā-vibhūtitayā ca viviktaḥ, tena vivikta-viṣaya-jñānena saha mat-sva-rūpa-viṣaya-jñānaṃ vakṣyāmi / kiṃ bahunā; yad jñānaṃ jñātvā mayi punar anyaj jñātavyaṃ na avaśiṣyate //

vakṣyamāṇasya jñānasya duṣprāpatām āha -- (BhGR_p174157)

vakṣyamāṇasya jñānasya duṣprāpatām āha ---

manuṣyāṇāṃ sahasreṣu kaścid yatati siddhaye |
yatatām api siddhānāṃ kaścin māṃ vetti tattvataḥ || BhG_7.3

manuṣyāṇāṃ sahasreṣu kaścid yatati siddhaye | yatatām api siddhānāṃ kaścin māṃ vetti tattvataḥ ||

manuṣyāḥ śāstrādhikārayogyāḥ / teṣāṃ sahasreṣu kaścid eva siddhiparyantaṃ yatate / siddhiparyantaṃ yatamānānāṃ sahasreṣu kaścid eva māṃ viditvā mattas siddhaye yatate / madvidāṃ sahasreṣu kaścid eva tattvataḥ yathāvasthitaṃ māṃ vetti / na kaścid ityabhiprāyaḥ; "sa mahātmā sudurlabhaḥ", "māṃ tu veda na kaścana" iti hi vakṣyate // (BhGR_7.3)

manuṣyāḥ śāstra-adhikāra-yogyāḥ / teṣāṃ sahasreṣu kaścid eva siddhi-paryantaṃ yatate / siddhi-paryantaṃ yatamānānāṃ sahasreṣu kaścid eva māṃ viditvā mattas siddhaye yatate / mad-vidāṃ sahasreṣu kaścid eva tattvataḥ yathā-avasthitaṃ māṃ vetti / na kaścid ity-abhiprāyaḥ; "sa mahā-ātmā sudurlabhaḥ", "māṃ tu veda na kaścana" iti hi vakṣyate //

bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca |
ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā || BhG_7.4

bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca | ahaṅkāra iti iyaṃ me bhinnā prakṛtir aṣṭadhā ||

asya vicitrānantabhogyabhogopakaraṇabhogasthānarūpeṇāvasthitasya jagataḥ prakṛtir iyaṃ gandhādiguṇakapṛthivyaptejovāyvākāśādirūpeṇa manaḥprabhṛtīndriyarūpeṇa mahadahaṃkārarūpeṇa cāṣṭadhā bhinnā madīyeti viddhi // (BhGR_7.4)

asya vicitra-ananta-bhogya-bhoga-upakaraṇa-bhoga-sthāna-rūpeṇa avasthitasya jagataḥ prakṛtir iyaṃ gandha-ādi-guṇaka-pṛthivy-ap-tejo-vāyv-ākāśa-ādi-rūpeṇa manaḥ-prabhṛti-indriya-rūpeṇa mahad-ahaṃkāra-rūpeṇa ca aṣṭadhā bhinnā madīya īti viddhi //

apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām |
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat || BhG_7.5

apara īyam itas tv anyāṃ prakṛtiṃ viddhi me parām | jīva-bhūtāṃ mahā-bāho yaya īdaṃ dhāryate jagat ||

iyaṃ mamāparā prakṛtiḥ; itas tv anyām ito 'cetanāyāś cetanabhogyabhūtāyāḥ prakṛter visajātīyākārāṃ jīvabhūtāṃ parāṃ tasyāḥ bhoktṛtvena pradhānabhūtāṃ cetanarūpāṃ madīyāṃ prakṛtiṃ viddhi; yayedam acetanaṃ kṛtsnaṃ jagad dhāryate // (BhGR_7.5)

iyaṃ mama aparā prakṛtiḥ; itas tv anyām ito 'cetanāyāś cetana-bhogya-bhūtāyāḥ prakṛter visajātīya-ākārāṃ jīva-bhūtāṃ parāṃ tasyāḥ bhoktṛtvena pradhāna-bhūtāṃ cetana-rūpāṃ madīyāṃ prakṛtiṃ viddhi; yaya īdam acetanaṃ kṛtsnaṃ jagad dhāryate //

etadyonīni bhūtāni sarvāṇīty upadhāraya |
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā || BhG_7.6

etad-yonīni bhūtāni sarvāṇi ity upadhāraya | ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā ||

etadcetanācetanasamaṣṭirūpamadīyaprakṛtidvayayonīni brahmādistambaparyantāni uccāvacabhāvenāvasthitāni cidacinmiśrāṇi madīyāni sarvāṇi bhūtānīty upadhāraya / madīyaprakṛtidvayayonīni hi tāni madīyāny eva / tathā prakṛtidvayayonitvena kṛtsnasya jagataḥ, tayor dvayor api madyonitvena madīyatvena ca, kṛtsnasya jagataḥ aham eva prabhavo 'ham eva ca pralayo 'ham eva ca śeṣīty upadhāraya / tayoḥ cidacitsamaṣṭibhūtayoḥ prakṛtipuruṣayor api paramapuruṣayonitvaṃ śrutismṛtisiddham / "mahān avyakte līyate / avyaktam akṣare līyate / akṣaraṃ tamasi līyate / tamaḥ pare deva ekībhavati", "viṣṇos svarūpāt paratodite dve rūpe prdhānaṃ puruṣaś ca vipra", "prakṛtir yā mayākhyātā vyaktāvyaktasvarūpiṇī / puruṣaś cāpy ubhāv etau līyate paramātmani / paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ / viṣṇunāmā sa vedeṣu vedānteṣu ca gīyate // BhGR_1." ityādikā hi śrutismṛtayaḥ // (BhGR_7.6)

etad-cetana-acetana-samaṣṭi-rūpa-madīya-prakṛti-dvaya-yonīni brahmā-ādi-stamba-paryantāni uccā-vaca-bhāvena avasthitāni cid-acin-miśrāṇi madīyāni sarvāṇi bhūtāni ity upadhāraya / madīya-prakṛti-dvaya-yonīni hi tāni madīyāny eva / tathā prakṛti-dvaya-yonitvena kṛtsnasya jagataḥ, tayor dvayor api mad-yonitvena madīyatvena ca, kṛtsnasya jagataḥ aham eva prabhavo 'ham eva ca pralayo 'ham eva ca śeṣi īty upadhāraya / tayoḥ cid-acit-samaṣṭi-bhūtayoḥ prakṛti-puruṣayor api parama-puruṣa-yonitvaṃ śruti-smṛti-siddham / "mahān avyakte līyate / avyaktam akṣare līyate / akṣaraṃ tamasi līyate / tamaḥ pare deva ekī-bhavati", "viṣṇos sva-rūpāt paratā-udite dve rūpe prdhānaṃ puruṣaś ca vipra", "prakṛtir yā mayā ākhyātā vyakta-avyakta-sva-rūpiṇī / puruṣaś ca apy ubhāv etau līyate parama-ātmani / parama-ātmā ca sarveṣām ādhāraḥ parama-īśvaraḥ / viṣṇu-nāmā sa vedeṣu veda-anteṣu ca gīyate // BhGR_1." ity-ādikā hi śruti-smṛtayaḥ //

mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya | BhG_7.7ab

mattaḥ parataraṃ na anyat kiñcid asti dhanañjaya |

yathā sarvakāraṇasyāpi prakṛtidvayasya kāraṇatvena, sarvācetanavastuśeṣiṇaś cetanasyāpi śeṣitvena kāraṇatayā śeṣitayā cāhaṃ parataraḥ -- tathā jñānaśaktibalādiguṇayogena cāham eva parataraḥ / matto 'nyan madvyatiriktaṃ jñānabalādiguṇāntarayogi kiṃcid api parataraṃ nāsti // (BhGR_p176726)

yathā sarva-kāraṇasya api prakṛti-dvayasya kāraṇatvena, sarva-acetana-vastu-śeṣiṇaś cetanasya api śeṣitvena kāraṇatayā śeṣitayā ca ahaṃ parataraḥ --- tathā jñāna-śakti-bala-ādi-guṇa-yogena ca aham eva parataraḥ / matto 'nyan mad-vyatiriktaṃ jñāna-bala-ādi-guṇa-antara-yogi kiṃcid api parataraṃ na asti //

mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva || BhG_7.7cd

mayi sarvam idaṃ protaṃ sūtre maṇi-gaṇā iva ||

sarvam idaṃ cidacidvastujātaṃ kāryāvasthaṃ kāraṇāvasthaṃ ca maccharīrabhūtaṃ sūtre maṇigaṇavad atmatayāvasthite mayi protam āśritam / "yasya pṛthivī śarīram", "yasyātmā śarīram", "eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇaḥ" iti, ātmaśarīrabhāvenāvasthānaṃ ca jagadbrahmaṇor antaryāmibrāhmaṇādiṣu siddham // (BhGR_7.7)

sarvam idaṃ cid-acid-vastu-jātaṃ kārya-avasthaṃ kāraṇa-avasthaṃ ca mac-charīra-bhūtaṃ sūtre maṇi-gaṇavad atmataya āvasthite mayi protam āśritam / "yasya pṛthivī śarīram", "yasyā atmā śarīram", "eṣa sarva-bhūta-antara-ātma āpahata-pāpmā divyo deva eko nārāyaṇaḥ" iti, ātma-śarīra-bhāvena avasthānaṃ ca jagad-brahmaṇor antaryāmi-brāhmaṇa-ādiṣu siddham //

ataḥ sarvasya paramapuruṣaśarīratvenātmabhūtaparamapuruṣaprakārarvāt sarvaprakāraḥ paramapuruṣa evāvasthita iti sarvaiś śabdais tasyaivābhidhānam iti tat tat sāmānādhikaraṇyena āha -- (BhGR_p177507)

ataḥ sarvasya parama-puruṣa-śarīratvenā atma-bhūta-parama-puruṣa-prakārarvāt sarva-prakāraḥ parama-puruṣa eva avasthita iti sarvaiś śabdais tasya eva abhidhānam iti tat tat sāmānādhikaraṇyena āha ---

raso 'ham apsu kaunteya prabhāsmi śaśisūryayoḥ |
praṇavas sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu || BhG_7.8

raso 'ham apsu kaunteya prabha āsmi śaśi-sūryayoḥ | praṇavas sarva-vedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ||

puṇyo gandhaḥ pṛthivyāṃ ca tejaś cāsmi vibhāvasau |
jīvanaṃ sarvabhūteṣu tapaś cāsmi tapasviṣu || BhG_7.9

puṇyo gandhaḥ pṛthivyāṃ ca tejaś ca asmi vibhā-vasau | jīvanaṃ sarva-bhūteṣu tapaś ca asmi tapasviṣu ||

bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam |
buddhir buddhimatām asmi tejas tejasvinām aham || BhG_7.10

bījaṃ māṃ sarva-bhūtānāṃ viddhi pārtha sanātanam | buddhir buddhimatām asmi tejas tejasvinām aham ||

balaṃ balavantāñ cāhaṃ kāmarāgavivarjitam |
dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha || BhG_7.11

balaṃ balavantāñ ca ahaṃ kāma-rāga-vivarjitam | dharma-aviruddho bhūteṣu kāmo 'smi bharata-rṣabha ||

ete sarve vilakṣaṇā bhāvā matta evotpannāḥ, maccheṣabhūtāḥ maccharīratayā mayy evāvasthitāḥ; atas tattatprakāro 'ham evāvathitaḥ // (BhGR_7.8-11)

ete sarve vilakṣaṇā bhāvā matta eva utpannāḥ, mac-cheṣa-bhūtāḥ mac-charīratayā mayy eva avasthitāḥ; atas tat-tat-prakāro 'ham eva avathitaḥ //

ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye |
matta eveti tān viddhi na tv ahaṃ teṣu te mayi || BhG_7.12

ye ca eva sāttvikā bhāvā rājasās tāmasāś ca ye | matta eva iti tān viddhi na tv ahaṃ teṣu te mayi ||

kiṃ viśiṣya abhidhīyate? sāttvikā rājasās tāmasāś ca jagati dehatvenendriyatvena bhogyatvena tattaddhtetutvena cāvasthitā ye bhavāḥ, tān sarvān matta evotpannān viddhi; te maccharīratayā mayy evāvasthitā iti ca / na tv ahaṃ teṣu -- nāhaṃ kadācid api tadāyattasthitiḥ; anyatrātmāyattasthititve 'pi śarīrasya, śarīreṇātmanaḥ sthitāv apy upakāro vidyate; mama tu tair na kaścit tathāvidha upakāraḥ, kevalalīlaiva prayojanam ityarthaḥ // (BhGR_7.12)

kiṃ viśiṣya abhidhīyate? sāttvikā rājasās tāmasāś ca jagati dehatvena indriyatvena bhogyatvena tat-tad-dhtetutvena ca avasthitā ye bhavāḥ, tān sarvān matta eva utpannān viddhi; te mac-charīratayā mayy eva avasthitā iti ca / na tv ahaṃ teṣu --- na ahaṃ kadācid api tad-āyatta-sthitiḥ; anyatra-ātma-āyatta-sthititve 'pi śarīrasya, śarīreṇā atmanaḥ sthitāv apy upakāro vidyate; mama tu tair na kaścit tathā-vidha upakāraḥ, kevala-līla aiva prayojanam ity-arthaḥ //

tribhir guṇamayair bhāvair ebhiḥ sarvam idaṃ jagat |
mohitaṃ nābhijānāti mām ebhyaḥ param avyayam || BhG_7.13

tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṃ jagat | mohitaṃ na abhijānāti mām ebhyaḥ param avyayam ||

tad evaṃ cetanācetanātmakaṃ kṛtsnaṃ jagan madīyaṃ kāle kāle matta evotpadyate, mayi ca pralīyate, mayy evāvasthitam, maccharīrabhūtam, madātmakaṃ cety aham eva kāraṇāvasthāyāṃ kāryāvathāyāṃ ca sarvaśarīratayā sarvaprakāro 'vasthitaḥ / ataḥ kāraṇatvena śeṣitvena ca jñānādyasaṅkhyeyakalyāṇaguṇagaṇaiś cāham eva sarvaiḥ prakāraiḥ parataraḥ, matto 'nyat kenāpi kalyāṇaguṇagaṇena parataraṃ na vidyate / evaṃbhūtaṃ māṃ tribhyaḥ sāttvikarājasatāmasaguṇamayebhyo bhāvebhyaḥ paraṃ madasādhāraṇaiḥ kalyāṇaguṇagaṇais tattadbhogyatāprakāraiś ca param utkṛṣṭatamam, avyayaṃ sadaikarūpam api tair eva tribhir guṇamayair nihīnataraiḥ kṣaṇadhvaṃsibhiḥ pūrvakarmānuguṇadehendriyabhogyatvenāvasthitaiḥ padārthair mohitaṃ devatiryaṅmanuṣyasthāvarātmanāvasthitaṃ sarvam idaṃ jagan nābhijānāti // (BhGR_7.13)

tad evaṃ cetana-acetana-ātmakaṃ kṛtsnaṃ jagan madīyaṃ kāle kāle matta eva utpadyate, mayi ca pralīyate, mayy eva avasthitam, mac-charīra-bhūtam, mad-ātmakaṃ ca ity aham eva kāraṇa-avasthāyāṃ kārya-avathāyāṃ ca sarva-śarīratayā sarva-prakāro 'vasthitaḥ / ataḥ kāraṇatvena śeṣitvena ca jñāna-ādy-asaṅkhyeya-kalyāṇa-guṇa-gaṇaiś ca aham eva sarvaiḥ prakāraiḥ parataraḥ, matto 'nyat kena api kalyāṇa-guṇa-gaṇena parataraṃ na vidyate / evaṃ-bhūtaṃ māṃ tribhyaḥ sāttvika-rājasa-tāmasa-guṇa-mayebhyo bhāvebhyaḥ paraṃ mad-asādhāraṇaiḥ kalyāṇa-guṇa-gaṇais tat-tad-bhogyatā-prakāraiś ca param utkṛṣṭatamam, avyayaṃ sada aika-rūpam api tair eva tribhir guṇa-mayair nihīnataraiḥ kṣaṇa-dhvaṃsibhiḥ pūrva-karma-anuguṇa-deha-indriya-bhogyatvena avasthitaiḥ pada-arthair mohitaṃ deva-tiryaṅ-manuṣya-sthāvara-ātmana āvasthitaṃ sarvam idaṃ jagan na abhijānāti //

kathaṃ svata evānavadhikātiśayānande nitye sadaikarūpe laukikavastubhogyatatprakāraiś cotkṛṣṭatame tvayi sthite 'py atyantanihīneṣu guṇamayeṣv asthireṣu bhāveṣu sarvasya bhoktṛvargasya bhogyatvabuddhir upajāyata ity atrāha -- (BhGR_p180115)

kathaṃ svata eva anavadhika-atiśaya-ānande nitye sada aika-rūpe laukika-vastu-bhogya-tat-prakāraiś ca utkṛṣṭatame tvayi sthite 'py atyanta-nihīneṣu guṇa-mayeṣv asthireṣu bhāveṣu sarvasya bhoktṛ-vargasya bhogyatva-buddhir upajāyata ity atrā aha ---

daivī hy eṣā guṇamayī mama māyā duratyayā | BhG_7.14ab

daivī hy eṣā guṇa-mayī mama māyā duratyayā |

mamaiṣā guṇamayī sattvarajastamomayī māyā yasmād daivī devena krīḍhāpravṛttena mayaiva nirmitā, tasmāt sarvair duratyayā duratikramā / asyāḥ māyāśabdavācyatvam āsurarākṣasāstrādīnām iva vicitrakāryakaratvena, yathā ca "tato bhagavatā tasya rakṣārthaṃ cakram uttamam / ājagāma samājñaptaṃ jvālāmāli sudarśanam / tena māyāsahasraṃ tacchambarasyāśugāminā / bālasya rakṣatā deham aikāikaśyena sūditam" ity ādau / ato māyāśabdo na mithyārthavācī / aindrajālikādiṣv api kenacin mantrāuṣadhādinā mithyārthaviṣayāyāḥ pāramārthikyā eva buddher utpādakatvena māyāvīti prayogaḥ / tathā mantrāuṣadhādir eva tatra māyā; sarvaprayogeṣv anugatasyaikasyaiva śabdārthatvāt / tatra mithyārtheṣu māyāśabdaprayogo māyākāryabuddhiviṣayatvenāupacārikaḥ, mañcāḥ krośantītivat / eṣā guṇamayī pāramārthikī bhagavanmāyaiva, "māyām tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram" ityādiṣv abhidhīyate / asyāḥ kāryaṃ bhagavatsvarūpatirodhānam, svasvarūpabhogyatvabuddhiś ca / ato bhagavanmāyayā mohitaṃ sarvaṃ jagad bhagavantam anavadhikātiśayānandasvarūpaṃ nābhijānāti // (BhGR_p180471)

mama eṣā guṇa-mayī sattva-rajas-tamo-mayī māyā yasmād daivī devena krīḍhā-pravṛttena maya aiva nirmitā, tasmāt sarvair duratyayā duratikramā / asyāḥ māyā-śabda-vācyatvam āsura-rākṣasa-astra-ādīnām iva vicitra-kārya-karatvena, yathā ca "tato bhagavatā tasya rakṣā-arthaṃ cakram uttamam / ājagāma samājñaptaṃ jvālā-māli sudarśanam / tena māyā-sahasraṃ tac-chambarasya aśu-gāminā / bālasya rakṣatā deham aika-aikaśyena sūditam" ity ādau / ato māyā-śabdo na mithyā-artha-vācī / aindrajālika-ādiṣv api kenacin mantra-auṣadha-ādinā mithyā-artha-viṣayāyāḥ pāramārthikyā eva buddher utpādakatvena māyāvi īti prayogaḥ / tathā mantra-auṣadha-ādir eva tatra māyā; sarva-prayogeṣv anugatasya ekasya eva śabda-arthatvāt / tatra mithyā-artheṣu māyā-śabda-prayogo māyā-kārya-buddhi-viṣayatvena aupacārikaḥ, mañcāḥ krośanti itivat / eṣā guṇa-mayī pāramārthikī bhagavan-māya aiva, "māyām tu prakṛtiṃ vidyān māyinaṃ tu mahā-īśvaram" ity-ādiṣv abhidhīyate / asyāḥ kāryaṃ bhagavat-sva-rūpa-tirodhānam, sva-sva-rūpa-bhogyatva-buddhiś ca / ato bhagavan-māyayā mohitaṃ sarvaṃ jagad bhagavantam anavadhika-atiśaya-ānanda-sva-rūpaṃ na abhijānāti //

māyāvimocanopāyam āha -- (BhGR_p181602)

māyā-vimocana-upāyam āha ---

mām eva ye prapadyante māyām etāṃ taranti te || BhG_7.14cd

mām eva ye prapadyante māyām etāṃ taranti te ||

mām eva satyasaṅkalpaṃ paramakāruṇikam anālocitaviśeṣāśeṣalokaśaraṇyam ye śaraṇaṃ prapadyante, te etāṃ madīyāṃ guṇamayīṃ māyāṃ taranti māyām utsṛjya mām evopāsata ityarthaḥ // (BhGR_7.14)

mām eva satya-saṅkalpaṃ parama-kāruṇikam anālocita-viśeṣa-aśeṣa-loka-śaraṇyam ye śaraṇaṃ prapadyante, te etāṃ madīyāṃ guṇa-mayīṃ māyāṃ taranti māyām utsṛjya mām eva upāsata ity-arthaḥ //

kim iti bhagavadupāsanāpādinīṃ bhagavatprapattiṃ sarve na kurvata ity atrāha - (BhGR_p181959)

kim iti bhagavad-upāsana-āpādinīṃ bhagavat-prapattiṃ sarve na kurvata ity atrā aha --

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ |
māyayāpahṛtajñānā āsuraṃ bhāvam āśritāḥ || BhG_7.15

na māṃ duṣkṛtino mūḍhāḥ prapadyante nara-adhamāḥ | māyaya āpahṛta-jñānā āsuraṃ bhāvam āśritāḥ ||

duṣkṛtinaḥ pāpakarmāṇaḥ māṃ na prapadyate / duṣkṛtatāratamyena te caturvidhā bhavanti mūḍhāḥ, narādhamāḥ, māyayāpahṛtajñānāḥ, āsuraṃ bhāvam āśritāḥ iti / mūḍhāḥ viparītajñānāḥ; pūrvoktaprakāreṇa bhagavaccheṣataikarasam ātmānaṃ bhogyajātaṃ ca svaśeṣatayā manyamānāḥ / narādhamāḥ sāmānyena jñāte 'pi matsvarūpe madaunmukhyānarhāḥ / māyayāpahṛtajñānāḥ madviṣayaṃ madaiśvaryaviṣayaṃ ca jñānaṃ yeṣāṃ tadasaṃbhāvanāpādinībhiḥ kūṭayuktibhir apahṛtam, te tathā uktāḥ / āsuraṃ bhāvam āśritāḥ madviṣayaṃ madaiśvaryaviṣayaṃ ca jñānaṃ sudṛḍham upapannaṃ yeṣāṃ dvaiṣāyaiva bhavati; te āsuraṃ bhāvam āśritāḥ / uttarottarāḥ pāpiṣṭhatamāḥ // (BhGR_7.15)

duṣkṛtinaḥ pāpa-karmāṇaḥ māṃ na prapadyate / duṣkṛta-tāratamyena te catur-vidhā bhavanti mūḍhāḥ, nara-adhamāḥ, māyaya āpahṛta-jñānāḥ, āsuraṃ bhāvam āśritāḥ iti / mūḍhāḥ viparīta-jñānāḥ; pūrva-ukta-prakāreṇa bhagavac-cheṣatā-eka-rasam ātmānaṃ bhogya-jātaṃ ca sva-śeṣatayā manyamānāḥ / nara-adhamāḥ sāmānyena jñāte 'pi mat-sva-rūpe mad-aunmukhya-anarhāḥ / māyaya āpahṛta-jñānāḥ mad-viṣayaṃ mad-aiśvarya-viṣayaṃ ca jñānaṃ yeṣāṃ tad-asaṃbhāvana-āpādinībhiḥ kūṭa-yuktibhir apahṛtam, te tathā uktāḥ / āsuraṃ bhāvam āśritāḥ mad-viṣayaṃ mad-aiśvarya-viṣayaṃ ca jñānaṃ sudṛḍham upapannaṃ yeṣāṃ dvaiṣāya eva bhavati; te āsuraṃ bhāvam āśritāḥ / uttara-uttarāḥ pāpiṣṭhatamāḥ //

caturvidhā bhajante mām janāḥ sukṛtino 'rjuna |
ārto jijñāsur arthārthī jñānī ca bharatarṣabha || BhG_7.16

catur-vidhā bhajante mām janāḥ sukṛtino 'rjuna | ārto jijñāsur artha-arthī jñānī ca bharata-rṣabha ||

sukṛtinaḥ puṇyakarmāṇo māṃ śaraṇam upagamya mām eva bhajante / te ca sukṛtatāratamyena caturvidhāḥ, sukṛtagarīyastvena pratipattivaiśeṣyād uttarottarā adhikatamā bhavanti / ārtaḥ pratiṣṭhāhīnaḥ bhraṣṭāiśvaryaḥ punar tatprāptikāmaḥ / arthārthī aprāptāiśvaryatayā aiśvaryakāmaḥ / tayor mukhabhedamātram / aiśvaryaviṣayatayāikyād eka evādhikāraḥ / jijñāsuḥ prakṛtiviyuktātmasvarūpāvāptīcchuḥ / jñānam evāsya svarūpam iti jijñāsur ity uktam / jñānī ca, "itas tv anyāṃ prakṛtiṃ viddhi me parām" ityādinābhihitabhagavaccheṣataikarasātmasvarūpavit; prakṛtiviyuktakevalātmani aparyavasyan bhagavantaṃ prepsuḥ bhagavantam eva paramaprāpyaṃ manvānaḥ // (BhGR_7.16)

sukṛtinaḥ puṇya-karmāṇo māṃ śaraṇam upagamya mām eva bhajante / te ca sukṛta-tāratamyena catur-vidhāḥ, sukṛta-garīyastvena pratipatti-vaiśeṣyād uttara-uttarā adhikatamā bhavanti / ārtaḥ pratiṣṭhā-hīnaḥ bhraṣṭa-aiśvaryaḥ punar tat-prāpti-kāmaḥ / artha-arthī aprāpta-aiśvaryatayā aiśvarya-kāmaḥ / tayor mukha-bheda-mātram / aiśvarya-viṣayataya āikyād eka eva adhikāraḥ / jijñāsuḥ prakṛti-viyukta-ātma-sva-rūpa-avāpti-icchuḥ / jñānam eva asya sva-rūpam iti jijñāsur ity uktam / jñānī ca, "itas tv anyāṃ prakṛtiṃ viddhi me parām" ity-ādina ābhihita-bhagavac-cheṣatā-eka-rasa-ātma-sva-rūpa-vit; prakṛti-viyukta-kevala-ātmani aparyavasyan bhagavantaṃ prepsuḥ bhagavantam eva parama-prāpyaṃ manvānaḥ //

teṣāṃ jñānī nityayuktaḥ ekabhaktir viśiṣyate |
priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ || BhG_7.17

teṣāṃ jñānī nitya-yuktaḥ eka-bhaktir viśiṣyate | priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ ||

teṣāṃ jñānī viśiṣyate / kutaḥ? nityayukta ekabhaktir iti ca / jñānino hi madekaprāpyasya mayā yogo nityaḥ; itarayos tu yāvatsvābhilaṣitaprāpti mayā yogaḥ / tathā jñānino mayy ekasminn eva bhaktiḥ; itarayos tu svābhilaṣite tatsādhanatvena mayi ca / ataḥ sa eva viśiṣyate / kiñ ca, priyo hi jñānino 'tyartham aham / arthaśabdo 'bhidheyavacanaḥ; jñānino 'haṃ yathā priyaḥ, tathā mayā sarvajñena sarvaśaktināpy abhidhātuṃ na śakyata ityarthaḥ; priyatvasyeyattārahitatvāt / yathā jñāninām agresarasya prahlādasya, "sa tv āsaktamatiḥ kṛṣṇe daśyamāno mahoragaiḥ / na vivedātmano gātraṃ tatsmṛtyāhlādasaṃsthitaḥ" iti / tathaiva so 'pi mama priyaḥ // (BhGR_7.17)

teṣāṃ jñānī viśiṣyate / kutaḥ? nitya-yukta eka-bhaktir iti ca / jñānino hi mad-eka-prāpyasya mayā yogo nityaḥ; itarayos tu yāvat-sva-abhilaṣita-prāpti mayā yogaḥ / tathā jñānino mayy ekasminn eva bhaktiḥ; itarayos tu sva-abhilaṣite tat-sādhanatvena mayi ca / ataḥ sa eva viśiṣyate / kiñ ca, priyo hi jñānino 'tyartham aham / artha-śabdo 'bhidheya-vacanaḥ; jñānino 'haṃ yathā priyaḥ, tathā mayā sarva-jñena sarva-śaktina āpy abhidhātuṃ na śakyata ity-arthaḥ; priyatvasya iyattā-rahitatvāt / yathā jñāninām agresarasya prahlādasya, "sa tv āsakta-matiḥ kṛṣṇe daśyamāno mahā-uragaiḥ / na vivedā atmano gātraṃ tat-smṛty-āhlāda-saṃsthitaḥ" iti / tatha aiva so 'pi mama priyaḥ //

udārāḥ sarva evaite jñānī tv ātmaiva me matam |
āsthitas sa hi yuktātmā mām evānuttamāṃ gatim || BhG_7.18

udārāḥ sarva eva ete jñānī tv ātma aiva me matam | āsthitas sa hi yukta-ātmā mām eva anuttamāṃ gatim ||

sarva evaite mām evopāsata iti udārāḥ vadānyāḥ / ye matto yat kiṃcid api gṛhṇanti, te hi mama sarvasvadāyinaḥ / jñānī tv ātmaiva me matam -- tadāyattadhāraṇo 'ham iti manye / kasmād evam? yasmād ayaṃ mayā vinātmadhāraṇāsaṃbhāvanayā mām evānuttamaṃ prāpyam āsthitaḥ, atas tena vinā mamāpy ātmadhāraṇaṃ na saṃbhavati / tato mamātmā hi saḥ // (BhGR_7.18)

sarva eva ete mām eva upāsata iti udārāḥ vadānyāḥ / ye matto yat kiṃcid api gṛhṇanti, te hi mama sarva-sva-dāyinaḥ / jñānī tv ātma aiva me matam --- tad-āyatta-dhāraṇo 'ham iti manye / kasmād evam? yasmād ayaṃ mayā vinā ātma-dhāraṇa-asaṃbhāvanayā mām eva anuttamaṃ prāpyam āsthitaḥ, atas tena vinā mama apy ātma-dhāraṇaṃ na saṃbhavati / tato mamā atmā hi saḥ //

bahūnāṃ janmanām ante jñānavān māṃ prapadyate |
vāsudevas sarvam iti sa mahātmā sudurlabhaḥ || BhG_7.19

bahūnāṃ janmanām ante jñānavān māṃ prapadyate | vāsu-devas sarvam iti sa mahā-ātmā sudurlabhaḥ ||

nālpasaṃkhyāsaṅkhyātānāṃ puṇyajanmanāṃ phalam idam, yan maccheṣataikarasātmayāthātmyajñānapūrvakaṃ matprapadanam; api tu bahūnāṃ janmanāṃ puṇyajanmanām ante avasāne, vāsudevaśeṣataikaraso 'haṃ tadāyattasvarūpasthitipravṛttiś ca; sa cāsaṅkhyeyaiḥ kalyāṇaguṇagaṇaiḥ parataraḥ iti jñānavān bhūtvā, vāsudeva eva mama paramaprāpyaṃ prāpakaṃ ca, anyad api yan manorathavartiṃ sa eva mama tat sarvam iti māṃ prapadyate mām upāste; sa mahātmā mahāmanāḥ sudurlabhaḥ durlabhataro loke / vāsudevas sarvam ity asyāyam evārthaḥ, "priyo hi jñānino 'tyartham aham", "āsthitas sa hi yuktātmā mām evānuttamāṃ gatim" iti prakramāt / jñānavāṃś cāyam uktalakṣaṇa eva, asyaiva pūrvoktajñānitvāt, bhūmir āpaḥ" ity ārabhya, "ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā / apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtām" iti hi cetanācetanaprakṛtidvayasya paramapuruṣaśeṣataikarasatoktā; "ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya" ity ārabhya, "ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye / matta eveti tān viddhi na tv ahaṃ teṣu te mayi // iti prakṛtidvayasya kāryakāraṇobhayāvasthasya paramapuruṣāyattasvarūpasthitipravṛttitvaṃ paramapuruṣasya ca sarvaiḥ prakāraiḥ sarvasmāt parataratvam uktam; ataḥ sa evātra jñānīty ucyate // (BhGR_1.7-19)

na alpa-saṃkhyā-saṅkhyātānāṃ puṇya-janmanāṃ phalam idam, yan mac-cheṣatā-eka-rasa-ātma-yāthātmya-jñāna-pūrvakaṃ mat-prapadanam; api tu bahūnāṃ janmanāṃ puṇya-janmanām ante avasāne, vāsu-deva-śeṣatā-eka-raso 'haṃ tad-āyatta-sva-rūpa-sthiti-pravṛttiś ca; sa ca asaṅkhyeyaiḥ kalyāṇa-guṇa-gaṇaiḥ parataraḥ iti jñānavān bhūtvā, vāsu-deva eva mama parama-prāpyaṃ prāpakaṃ ca, anyad api yan mano-ratha-vartiṃ sa eva mama tat sarvam iti māṃ prapadyate mām upāste; sa mahā-ātmā mahā-manāḥ sudurlabhaḥ durlabhataro loke / vāsu-devas sarvam ity asya ayam eva arthaḥ, "priyo hi jñānino 'tyartham aham", "āsthitas sa hi yukta-ātmā mām eva anuttamāṃ gatim" iti prakramāt / jñānavāṃś ca ayam ukta-lakṣaṇa eva, asya eva pūrva-ukta-jñānitvāt, bhūmir āpaḥ" ity ārabhya, "ahaṅkāra iti iyaṃ me bhinnā prakṛtir aṣṭadhā / apara īyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīva-bhūtām" iti hi cetana-acetana-prakṛti-dvayasya parama-puruṣa-śeṣatā-eka-rasata ūktā; "ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ na anyat kiñcid asti dhanañjaya" ity ārabhya, "ye ca eva sāttvikā bhāvā rājasās tāmasāś ca ye / matta eva iti tān viddhi na tv ahaṃ teṣu te mayi // iti prakṛti-dvayasya kārya-kāraṇa-ubhaya-avasthasya parama-puruṣa-āyatta-sva-rūpa-sthiti-pravṛttitvaṃ parama-puruṣasya ca sarvaiḥ prakāraiḥ sarvasmāt parataratvam uktam; ataḥ sa eva atra jñāni īty ucyate //

tasya jñānino durlabhatvam evopapādayati -- (BhGR_p186638)

tasya jñānino durlabhatvam eva upapādayati ---

kāmais tais tair hṛtajñānāḥ prapadyante 'nyadevatāḥ |
taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā || BhG_7.20

kāmais tais tair hṛta-jñānāḥ prapadyante 'nya-devatāḥ | taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā ||

sarva eva hi laukikāḥ puruṣāḥ svayā prakṛtyā pāpavāsanayā guṇamayabhāvaviṣayayā niyatāḥ nityānvitāḥ tais taiḥ svavāsanānurūpair guṇamayair eva kāmaiḥ icchāviṣayabhūtaiḥ hṛtamatsvarūpaviṣayajñānāḥ tattatkāmasiddhyartham anyadevatāḥ madvyatiriktāḥ kevalendrādidevatāḥ taṃ taṃ niyamaṃ āsthāya tattaddevatāviśeṣamātraprīṇanāsādhāraṇaṃ niyamam āsthyāya prapadyante tā evāśrityārcayante // (BhGR_7.20)

sarva eva hi laukikāḥ puruṣāḥ svayā prakṛtyā pāpa-vāsanayā guṇa-maya-bhāva-viṣayayā niyatāḥ nitya-anvitāḥ tais taiḥ sva-vāsanā-anurūpair guṇa-mayair eva kāmaiḥ icchā-viṣaya-bhūtaiḥ hṛtamat-sva-rūpa-viṣaya-jñānāḥ tat-tat-kāma-siddhy-artham anya-devatāḥ mad-vyatiriktāḥ kevala-indra-ādi-devatāḥ taṃ taṃ niyamaṃ āsthāya tat-tad-devatā-viśeṣa-mātra-prīṇana-asādhāraṇaṃ niyamam āsthyāya prapadyante tā evā aśritya arcayante //

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati |
tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham || BhG_7.21

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhaya ārcitum icchati | tasya tasya acalāṃ śraddhāṃ tām eva vidadhāmy aham ||

tā api devatā madīyās tanavaḥ, "ya āditye tiṣṭhan ... yam ādityo na veda yasyādityaś śarīram" ityādiśrutibhiḥ pratipāditāḥ / madīyās tanava ity ajānann api yo yo yāṃ yāṃ madīyām ādityādikāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati; tasya tasyājānato 'pi mattanuviṣayaiṣā śraddhety anusandhāya tām evācalāṃ nirvighnāṃ vidadhāmy aham // (BhGR_7.21)

tā api devatā madīyās tanavaḥ, "ya āditye tiṣṭhan ... yam ādityo na veda yasyā adityaś śarīram" ity-ādi-śrutibhiḥ pratipāditāḥ / madīyās tanava ity ajānann api yo yo yāṃ yāṃ madīyām āditya-ādikāṃ tanuṃ bhaktaḥ śraddhaya ārcitum icchati; tasya tasya ajānato 'pi mat-tanu-viṣaya aiṣā śraddha īty anusandhāya tām eva acalāṃ nirvighnāṃ vidadhāmy aham //

sa tayā śraddhayā yuktas tasyārādhanam īhate |
labhate ca tataḥ kāmān mayaiva vihitān hi tān || BhG_7.22

sa tayā śraddhayā yuktas tasyā arādhanam īhate | labhate ca tataḥ kāmān maya aiva vihitān hi tān ||

sa tayā nirvighnayā śraddhayā yuktas tasya indrāder ārādhanaṃ pratīhate / tataḥ mattanubhūtendrādidevatārādhanāt tān eva hi svābhilaṣitān kāmān mayaiva vihitān labhate / yady apy ārādhanakāle, "ārādhyendrādayo madīyās tanavaḥ, tata eva tadarcanaṃ ca madārādhanam" iti na jānāti -- tathāpi tasya vastuno madārādhanatvād ārādhakābhilaṣitam aham eva vidadhāmi // (BhGR_7.22)

sa tayā nirvighnayā śraddhayā yuktas tasya indra-āder ārādhanaṃ pratīhate / tataḥ mat-tanu-bhūta-indra-ādi-devatā-ārādhanāt tān eva hi sva-abhilaṣitān kāmān maya aiva vihitān labhate / yady apy ārādhana-kāle, "ārādhya-indra-ādayo madīyās tanavaḥ, tata eva tad-arcanaṃ ca mad-ārādhanam" iti na jānāti --- tatha āpi tasya vastuno mad-ārādhanatvād ārādhaka-abhilaṣitam aham eva vidadhāmi //

antavat tu phalaṃ teṣāṃ tad bhavaty alpamedhasām |
devān devayajño yānti madbhaktā yānti mām api || BhG_7.23

antavat tu phalaṃ teṣāṃ tad bhavaty alpa-medhasām | devān deva-yajño yānti mad-bhaktā yānti mām api ||

teṣām alpamedhasām alpabuddhīnām indrādimātrayājināṃ tadārādhanaphalam alpam, antavac ca bhavati / kutaḥ? devān devayajo yānti -- yata indrādīn devān tadyājino yānti / indrādayo 'pi hi paricchinnabhogāḥ parimitakālavartinaś ca / tatas tatsāyujyaṃ prāptāḥ tais saha pracyavante / madbhaktā api teṣām eva karmaṇāṃ madārādhanarūpatāṃ jñātvā paricchinnaphalasaṅgaṃ tyaktvā matprīṇanaikaprayojanāḥ māṃ prāpnuvanti; na ca punar nivartante / "mām upetya tu kaunteya punar janma na vidyate" iti hi vakṣyate // (BhGR_7.23)

teṣām alpa-medhasām alpa-buddhīnām indra-ādi-mātra-yājināṃ tad-ārādhana-phalam alpam, antavac ca bhavati / kutaḥ? devān deva-yajo yānti --- yata indra-ādīn devān tad-yājino yānti / indra-ādayo 'pi hi paricchinna-bhogāḥ parimita-kāla-vartinaś ca / tatas tat-sāyujyaṃ prāptāḥ tais saha pracyavante / mad-bhaktā api teṣām eva karmaṇāṃ mad-ārādhana-rūpatāṃ jñātvā paricchinna-phala-saṅgaṃ tyaktvā mat-prīṇana-eka-prayojanāḥ māṃ prāpnuvanti; na ca punar nivartante / "mām upetya tu kaunteya punar janma na vidyate" iti hi vakṣyate //

itare tu sarvasamāśrayaṇīyatvāya mama manuṣyādiṣv avatāram apy akiñcitkaraṃ kurvantīty āha -- (BhGR_p189079)

itare tu sarva-samāśrayaṇīyatvāya mama manuṣya-ādiṣv avatāram apy akiñcitkaraṃ kurvanti ity āha ---

avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ |
paraṃ bhāvam ajānanto mama avyayam anuttamam || BhG_7.24

avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ | paraṃ bhāvam ajānanto mama avyayam anuttamam ||

sarvaiḥ karmabhir ārādhyo 'haṃ sarveśvaro vāṅmanasāparicchedyasvarūpasvabhāvaḥ paramakāruṇyād aśrityavātsalyāc ca sarvasamāśrayaṇīyatvāyājahatsvabhāva eva vasudevasūnur avarīrṇa iti mamaivaṃ paraṃ bhāvam avyayam anuttamam ajānantaḥ prākṛtarājasūnusamānam itaḥ pūrvam anabhivyaktam idānīṃ karmavaśāj janmaviśeṣaṃ prāpya vyaktim āpannam prāptaṃ mām buddhayo manyante / ato māṃ nāśrayante; na karmabhir ārādhayanti ca // (BhGR_7.24)

sarvaiḥ karmabhir ārādhyo 'haṃ sarva-īśvaro vāṅ-manasā-aparicchedya-sva-rūpa-sva-bhāvaḥ parama-kāruṇyād aśritya-vātsalyāc ca sarva-samāśrayaṇīyatvāya ajahat-sva-bhāva eva vasu-deva-sūnur avarīrṇa iti mama evaṃ paraṃ bhāvam avyayam anuttamam ajānantaḥ prākṛta-rāja-sūnu-samānam itaḥ pūrvam anabhivyaktam idānīṃ karma-vaśāj janma-viśeṣaṃ prāpya vyaktim āpannam prāptaṃ mām buddhayo manyante / ato māṃ nā aśrayante; na karmabhir ārādhayanti ca //

kuta evaṃ na prakāśyata ity atrāha -- (BhGR_p189818)

kuta evaṃ na prakāśyata ity atrā aha ---

nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ |
mūḍho 'yaṃ nābhijānāti loko mām ajam avyayam || BhG_7.25

na ahaṃ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ | mūḍho 'yaṃ na abhijānāti loko mām ajam avyayam ||

kṣetrajñāsādhāraṇamanuṣyatvādisaṃsthānayogākhyamāyayā samāvṛto 'haṃ na sarvasya prakāśaḥ / mayi manuṣyatvādisaṃsthānadarśanamātreṇa mūḍho 'yaṃ loko mām ativāyvindrakarmāṇam atisūryāgnitejasam upalabhyamānam api ajam avyayaṃ nikhilajagadekakāraṇaṃ sarveśvaraṃ māṃ sarvasamāśrayaṇīyatvāya manuṣyatvasaṃsthānam āsthitaṃ nābhijānāti // (BhGR_7.25)

kṣetra-jña-asādhāraṇa-manuṣyatva-ādi-saṃsthāna-yoga-ākhya-māyayā samāvṛto 'haṃ na sarvasya prakāśaḥ / mayi manuṣyatva-ādi-saṃsthāna-darśana-mātreṇa mūḍho 'yaṃ loko mām ativāyv-indra-karmāṇam atisūrya-agni-tejasam upalabhyamānam api ajam avyayaṃ nikhila-jagad-eka-kāraṇaṃ sarva-īśvaraṃ māṃ sarva-samāśrayaṇīyatvāya manuṣyatva-saṃsthānam āsthitaṃ na abhijānāti //

vedāhaṃ samatītāni vartamānāni cārjuna |
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana || BhG_7.26

veda ahaṃ samatītāni vartamānāni ca arjuna | bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana ||

atītāni vartamānāni anāgatāni ca sarvāṇi bhūtāny ahaṃ veda jānāmi / māṃ tu veda na kaścana mayānusaṃdhīyamāneṣu kālatrayavartiṣu bhūteṣu mām evaṃvidhaṃ vāsudevaṃ sarvasamāśrayṇīyatvāyāvatīrṇaṃ viditvā mām eva samāśrayan na kaścid upalabhyata ityarthaḥ / ato jñānī sudurlabha eva // (BhGR_7.26)

atītāni vartamānāni anāgatāni ca sarvāṇi bhūtāny ahaṃ veda jānāmi / māṃ tu veda na kaścana maya ānusaṃdhīyamāneṣu kāla-traya-vartiṣu bhūteṣu mām evaṃ-vidhaṃ vāsu-devaṃ sarva-samāśrayṇīyatvāya avatīrṇaṃ viditvā mām eva samāśrayan na kaścid upalabhyata ity-arthaḥ / ato jñānī sudurlabha eva //

tathā hi -- (BhGR_p190864)

tathā hi ---

icchādveṣasamutthena dvandvamohena bhārata |
sarvabhūtāni saṃmohaṃ sarge yānti parantapa || BhG_7.27

icchā-dveṣa-samutthena dvandva-mohena bhārata | sarva-bhūtāni saṃmohaṃ sarge yānti paran-tapa ||

icchādveṣābhyāṃ samutthitena śītoṣṇādidvandvākhyena mohena sarvabhūtāni sarge janmakāla eva saṃmohaṃ yānti / etad uktaṃ bhavati -- guṇamayeṣu sukhaduḥkhādidvandveṣu pūrvapūrvajanmani yadviṣayau icchādveṣau abhyastau, tadvāsanayā punar api janmakāla eva tad eva dvandvākhyam icchādveṣaviṣayatvena samutthitaṃ bhūtānāṃ mohanaṃ bhavati; tena mohena sarvabhūtāni saṃmohaṃ yānti; tadviṣayecchādveṣasvabhāvāni bhavanti, na matsamśleṣaviyogasukhaduḥkhasvabhāvāni, jñānī tu matsaṃśleṣaviyogaikasukhaduḥkhasvabhāvaḥ; na tatsvabhāvaṃ kim api bhūtaṃ jāyate iti // (BhGR_7.27)

icchā-dveṣābhyāṃ samutthitena śīta-uṣṇa-ādi-dvandva-ākhyena mohena sarva-bhūtāni sarge janma-kāla eva saṃmohaṃ yānti / etad uktaṃ bhavati --- guṇa-mayeṣu sukha-duḥkha-ādi-dvandveṣu pūrva-pūrva-janmani yad-viṣayau icchā-dveṣau abhyastau, tad-vāsanayā punar api janma-kāla eva tad eva dvandva-ākhyam icchā-dveṣa-viṣayatvena samutthitaṃ bhūtānāṃ mohanaṃ bhavati; tena mohena sarva-bhūtāni saṃmohaṃ yānti; tad-viṣaya-icchā-dveṣa-sva-bhāvāni bhavanti, na mat-samśleṣa-viyoga-sukha-duḥkha-sva-bhāvāni, jñānī tu mat-saṃśleṣa-viyoga-eka-sukha-duḥkha-sva-bhāvaḥ; na tat-sva-bhāvaṃ kim api bhūtaṃ jāyate iti //

yeṣāṃ tv antagataṃ pāpaṃ janānāṃ puṇyakarmaṇām |
te dvandvamohanirmuktāḥ bhajante māṃ dṛḍhavratāḥ || BhG_7.28

yeṣāṃ tv anta-gataṃ pāpaṃ janānāṃ puṇya-karmaṇām | te dvandva-moha-nirmuktāḥ bhajante māṃ dṛḍha-vratāḥ ||

yeṣāṃ tv anekajanmārjitenotkṛṣṭapuṇyasaṃcayena guṇamayadvandveccchādveṣahetubhūtaṃ madaunmukhyavirodhi ca anādikālapravṛttaṃ pāpam antagatam kṣīṇam; te pūrvoktena sukṛtatāratamyena māṃ śaraṇam anuprapadya guṇamayān mohād vinirmuktāḥ jarāmaraṇamokṣāya, mahate cāiśvaryāya, matprāptaye ca dṛḍhavratāḥ dṛḍhasaṅkalpāḥ mām eva bhajante // (BhGR_7.28)

yeṣāṃ tv aneka-janma-arjitena utkṛṣṭa-puṇya-saṃcayena guṇa-maya-dvandva-iccchā-dveṣa-hetu-bhūtaṃ mad-aunmukhya-virodhi ca anādi-kāla-pravṛttaṃ pāpam anta-gatam kṣīṇam; te pūrva-uktena sukṛta-tāratamyena māṃ śaraṇam anuprapadya guṇa-mayān mohād vinirmuktāḥ jarā-maraṇa-mokṣāya, mahate ca aiśvaryāya, mat-prāptaye ca dṛḍha-vratāḥ dṛḍha-saṅkalpāḥ mām eva bhajante //

atra trayāṇāṃ bhagavantaṃ bhajamānānāṃ jñātavyaviśeṣān upādeyāṃś ca prastauti -- (BhGR_p192208)

atra trayāṇāṃ bhagavantaṃ bhajamānānāṃ jñātavya-viśeṣān upādeyāṃś ca prastauti ---

jarāmaraṇamokṣāya mām āśritya yatanti ye |
te brahma tad viduḥ kṛtsnam adhyātmaṃ karma cākhilam || BhG_7.29

jarā-maraṇa-mokṣāya mām āśritya yatanti ye | te brahma tad viduḥ kṛtsnam adhyātmaṃ karma ca akhilam ||

jarāmaraṇamokṣāya prakṛtiviyuktātmasvarūpadarśanāya mām āśritya ye yatante, te tadbrahma viduḥ, adhyātmaṃ tu kṛtsnaṃ viduḥ, karma cākhilaṃ viduḥ // (BhGR_1.29)

jarā-maraṇa-mokṣāya prakṛti-viyukta-ātma-sva-rūpa-darśanāya mām āśritya ye yatante, te tad-brahma viduḥ, adhyātmaṃ tu kṛtsnaṃ viduḥ, karma ca akhilaṃ viduḥ //

sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ |
prayāṇakāle 'pi ca māṃ te vidur yuktacetasaḥ || BhG_7.30

sa-adhibhūta-adhidaivaṃ māṃ sa-adhiyajñaṃ ca ye viduḥ | prayāṇa-kāle 'pi ca māṃ te vidur yukta-cetasaḥ ||

atra ya iti punar nirdeśāt pūrvanirdiṣṭavyo 'nye adhikāriṇo jñāyante; sādhibhūtaṃ sādhidaivaṃ mām aiśvaryārthino ye viduḥ ity etad anuvādasarūpam apy aprāptārthatvād vidhāyakam eva; tathā sādhiyajñam ity api trayāṇām adhikāriṇām aviśeṣeṇa vidhīyate; arthasvabhāvyāt / trayāṇāṃ hi nityanaimittikarūpamahāyajñādyanuṣṭhānam avarjanīyam / te ca prayāṇakāle 'pi svaprāpyānuguṇaṃ māṃ viduḥ / te ceti cakārāt pūrve jarāmaraṇamokṣāya yatamānāś ca prayāṇakāle vidur iti samuccīyante; anena jñānino 'py arthasvābhāvyāt sādhiyajñaṃ māṃ viduḥ, prayāṇakāle 'pi svaprāpyānuguṇaṃ māṃ vidur ity uktaṃ bhavati // (BhGR_7.30)

atra ya iti punar nirdeśāt pūrva-nirdiṣṭavyo 'nye adhikāriṇo jñāyante; sa-adhibhūtaṃ sa-adhidaivaṃ mām aiśvarya-arthino ye viduḥ ity etad anuvāda-sa-rūpam apy aprāpta-arthatvād vidhāyakam eva; tathā sa-adhiyajñam ity api trayāṇām adhikāriṇām aviśeṣeṇa vidhīyate; artha-sva-bhāvyāt / trayāṇāṃ hi nitya-naimittika-rūpa-mahā-yajña-ādy-anuṣṭhānam avarjanīyam / te ca prayāṇa-kāle 'pi sva-prāpya-anuguṇaṃ māṃ viduḥ / te ca iti ca-kārāt pūrve jarā-maraṇa-mokṣāya yatamānāś ca prayāṇa-kāle vidur iti samuccīyante; anena jñānino 'py artha-svābhāvyāt sa-adhiyajñaṃ māṃ viduḥ, prayāṇa-kāle 'pi sva-prāpya-anuguṇaṃ māṃ vidur ity uktaṃ bhavati //

saptame -- parasya brahmaṇo vāsudevasyopāsyatvam nikhilacetanācetanavastuśeṣitvam, kāraṇatvam, ādhāratvam, sarvaśarīratayā sarvaprakāratvena sarvaśabdavācyatvam, sarvaniyantṛtvam, sarvaiś ca kalyāṇaguṇagaṇais tasyaiva parataratvam, sattvarajastamomayair dehendriyatvena bhogyatvena cāvasthitair bhāvair anādikālapravṛttaduṣkṛtapravāhahetukais tasya tirodhānam, atyutkṛṣṭasukṛtahetukabhagavatprapattyā sukṛtatāratamyena ca pratipattivaiśeṣyād aiśvaryākṣarayāthātmyabhagavatprāptyapekṣayopāsakabhedam, bhagavantaṃ prepsor nityayuktatayaikabhaktitayā cātyarthaparamapuruṣapriyatvena ca śraiṣṭhyam durlabhatvaṃ ca pratipādya eṣāṃ trayāṇāṃ jñātavyopādeyabhedāṃś ca prāstauṣīt / idānīm aṣṭame prastutān jñātavyopādeyabhedān vivinakti // (BhGR_p193454)

saptame --- parasya brahmaṇo vāsu-devasya upāsyatvam nikhila-cetana-acetana-vastu-śeṣitvam, kāraṇatvam, ādhāratvam, sarva-śarīratayā sarva-prakāratvena sarva-śabda-vācyatvam, sarva-niyantṛtvam, sarvaiś ca kalyāṇa-guṇa-gaṇais tasya eva parataratvam, sattva-rajas-tamo-mayair deha-indriyatvena bhogyatvena ca avasthitair bhāvair anādi-kāla-pravṛtta-duṣkṛta-pravāha-hetukais tasya tirodhānam, atyutkṛṣṭa-sukṛta-hetuka-bhagavat-prapattyā sukṛta-tāratamyena ca pratipatti-vaiśeṣyād aiśvarya-akṣara-yāthātmya-bhagavat-prāpty-apekṣaya ūpāsaka-bhedam, bhagavantaṃ prepsor nitya-yuktataya aika-bhaktitayā ca atyartha-parama-puruṣa-priyatvena ca śraiṣṭhyam durlabhatvaṃ ca pratipādya eṣāṃ trayāṇāṃ jñātavya-upādeya-bhedāṃś ca prāstauṣīt / idānīm aṣṭame prastutān jñātavya-upādeya-bhedān vivinakti //

arjuna uvāca ---

kiṃ tad brahma kim adhyātmaṃ kiṃ karma puruṣottama |
adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kim ucyate || BhG_8.1

kiṃ tad brahma kim adhyātmaṃ kiṃ karma puruṣa-uttama | adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kim ucyate ||

adhiyajñaḥ kathaṃ ko 'tra dehe 'smin madhusūdanam |
prayāṇakāle ca kathaṃ jñeyo 'si niyatātmabhiḥ || BhG_8.2

adhiyajñaḥ kathaṃ ko 'tra dehe 'smin madhusūdanam | prayāṇa-kāle ca kathaṃ jñeyo 'si niyata-ātmabhiḥ ||

jarāmaraṇamokṣāya bhagavantam āśritya yatamānānāṃ jñātavyatayoktaṃ tad brahma adhyātmaṃ ca kim iti vaktavyam / aiśvaryārthīnāṃ jñātavyam adhibhūtam adhidaivaṃ ca kim? trayāṇāṃ jñātavyo 'dhiyajñaśabdanirdiṣṭaś ca kaḥ? tasya cādhiyajñabhāvaḥ katham? prayāṇakāle ca ebhis tribhir niyatātmabhiḥ kathaṃ jñeyo 'si? // (BhGR_8.1-2)

jarā-maraṇa-mokṣāya bhagavantam āśritya yatamānānāṃ jñātavyataya ūktaṃ tad brahma adhyātmaṃ ca kim iti vaktavyam / aiśvarya-arthīnāṃ jñātavyam adhibhūtam adhidaivaṃ ca kim? trayāṇāṃ jñātavyo 'dhiyajña-śabda-nirdiṣṭaś ca kaḥ? tasya ca adhiyajña-bhāvaḥ katham? prayāṇa-kāle ca ebhis tribhir niyata-ātmabhiḥ kathaṃ jñeyo 'si? //

śrī-bhagavān uvāca ---

akṣaraṃ brahma paramaṃ svabhāvo 'dhyātmam ucyate |
bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ || BhG_8.3

akṣaraṃ brahma paramaṃ sva-bhāvo 'dhyātmam ucyate | bhūta-bhāva-udbhava-karo visargaḥ karma-saṃjñitaḥ ||

tadbrahmeti nirdiṣṭaṃ paramam akṣaraṃ na kṣaratīty akṣaram, kṣetrajñasamaṣṭirūpam / tathā ca śrutiḥ, "avyaktam akṣare līyate akṣaraṃ tamasi līyate" ityādikā / paramam akṣaraṃ prakṛtivinirmuktam ātmasvarūpam / svabhāvo 'dhyātmam ucyate / svabhāvaḥ prakṛtiḥ / anātmabhūtam, ātmani saṃbadhyamānaṃ bhūtasūkṣmatadvāsanādikaṃ pañcāgnividyāyāṃ jñātavyatayoditam / tadubhayaṃ prāpyatayā tyājyatayā ca mumukṣubhir jñātavyam / bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ / bhūtabhāvaḥ manuṣyādibhāvaḥ; tadudbhavakaro yo visargaḥ, "pañcamyām āhutāv āpaḥ puruṣavacaso bhavanti" iti śrutisiddho yoṣitsaṃbandhajaḥ, sa karmasaṃjñitaḥ / tac cākhilaṃ sānubandham udvejanīyatayā, pariharaṇīyatayā ca mumukṣubhir jñātavyam / pariharaṇīyatayā cānantaram eva vakṣyate, "yad icchanto brahmacaryaṃ caranti" iti // (BhGR_8.3)

tad-brahma iti nirdiṣṭaṃ paramam akṣaraṃ na kṣarati ity akṣaram, kṣetra-jña-samaṣṭi-rūpam / tathā ca śrutiḥ, "avyaktam akṣare līyate akṣaraṃ tamasi līyate" ity-ādikā / paramam akṣaraṃ prakṛti-vinirmuktam ātma-sva-rūpam / sva-bhāvo 'dhyātmam ucyate / sva-bhāvaḥ prakṛtiḥ / anātma-bhūtam, ātmani saṃbadhyamānaṃ bhūta-sūkṣma-tad-vāsanā-ādikaṃ pañca-agni-vidyāyāṃ jñātavyataya ūditam / tad-ubhayaṃ prāpyatayā tyājyatayā ca mumukṣubhir jñātavyam / bhūta-bhāva-udbhava-karo visargaḥ karma-saṃjñitaḥ / bhūta-bhāvaḥ manuṣya-ādi-bhāvaḥ; tad-udbhava-karo yo visargaḥ, "pañcamyām āhutāv āpaḥ puruṣa-vacaso bhavanti" iti śruti-siddho yoṣit-saṃbandha-jaḥ, sa karma-saṃjñitaḥ / tac ca akhilaṃ sa-anubandham udvejanīyatayā, pariharaṇīyatayā ca mumukṣubhir jñātavyam / pariharaṇīyatayā ca anantaram eva vakṣyate, "yad icchanto brahma-caryaṃ caranti" iti //

adhibhūtaṃ kṣaro bhāvaḥ puruṣaś cādhidaivatam |
adhiyajño 'ham evātra dehe dehabhṛtāṃ vara || BhG_8.4

adhibhūtaṃ kṣaro bhāvaḥ puruṣaś ca adhidaivatam | adhiyajño 'ham eva atra dehe deha-bhṛtāṃ vara ||

aiśvaryārthināṃ jñātavyatayā nirdiṣṭam adhibhūtaṃ kṣaro bhāvaḥ viyadādibhūteṣu vartamānaḥ tatpariṇāmaviśeṣaḥ kṣaraṇasvabhāvo vilakṣaṇaḥ śabdasparśādis sāsrayaḥ / vilakṣaṇāḥ sāśrayāś śabdasparśarūparasagandhāḥ aiśvaryārthibhiḥ prāpyās tair anusandheyāḥ / puruṣaś cādhidaivatam adhidaivataśabdanirdiṣṭaḥ puruṣaḥ adhidaivatam devatopari vartamānaḥ, indraprajāpatiprabhṛtikṛtsnadaivatopari vartamānaḥ, indraprajāpatiprabhṛtīnāṃ bhogyajātad vilakṣaṇaśabdāder bhoktā puruṣaḥ / sā ca bhoktṛtvāvasthā aiśvaryārthibhiḥ prāpyatayānusandheyā / adhiyajño 'ham eva / adhiyajñaḥ yajñair ārādhyatayā vartamānaḥ / atra indrādau mama dehabhūte ātmatayāvasthito 'ham eva yajñair ārādhya iti mahāyajñādinityanaimittikānuṣṭhānavelāyāṃ trayāṇām adhikāriṇām anusandheyam etat // (BhGR_8.4)

aiśvarya-arthināṃ jñātavyatayā nirdiṣṭam adhibhūtaṃ kṣaro bhāvaḥ viyad-ādi-bhūteṣu vartamānaḥ tat-pariṇāma-viśeṣaḥ kṣaraṇa-sva-bhāvo vilakṣaṇaḥ śabda-sparśa-ādis sa-āsrayaḥ / vilakṣaṇāḥ sa-āśrayāś śabda-sparśa-rūpa-rasa-gandhāḥ aiśvarya-arthibhiḥ prāpyās tair anusandheyāḥ / puruṣaś ca adhidaivatam adhidaivata-śabda-nirdiṣṭaḥ puruṣaḥ adhidaivatam devata ūpari vartamānaḥ, indra-prajā-pati-prabhṛti-kṛtsna-daivata ūpari vartamānaḥ, indra-prajā-pati-prabhṛtīnāṃ bhogya-jātad vilakṣaṇa-śabda-āder bhoktā puruṣaḥ / sā ca bhoktṛtva-avasthā aiśvarya-arthibhiḥ prāpyataya ānusandheyā / adhiyajño 'ham eva / adhiyajñaḥ yajñair ārādhyatayā vartamānaḥ / atra indra-ādau mama deha-bhūte ātmataya āvasthito 'ham eva yajñair ārādhya iti mahā-yajña-ādi-nitya-naimittika-anuṣṭhāna-velāyāṃ trayāṇām adhikāriṇām anusandheyam etat //

antakāle ca mām eva smaran muktvā kalebaram |
yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ || BhG_8.5

anta-kāle ca mām eva smaran muktvā kalebaram | yaḥ prayāti sa mad-bhāvaṃ yāti na asty atra saṃśayaḥ ||

idam api trayāṇāṃ sādhāraṇam / antakāle ca mām eva smaran kalevaraṃ tyaktvā yaḥ prayāti, sa madbhāvaṃ yāti mama yo bhāvaḥ svabhāvaḥ taṃ yāti; tadānīṃ yathā mām anusandhatte, tathāvidhākāro bhavatītyarthaḥ; yathā ādibharatādayas tadānīṃ smaryamāṇamṛgasajātīyākārāt saṃbhūtāḥ // (BhGR_8.5)

idam api trayāṇāṃ sādhāraṇam / anta-kāle ca mām eva smaran kalevaraṃ tyaktvā yaḥ prayāti, sa mad-bhāvaṃ yāti mama yo bhāvaḥ sva-bhāvaḥ taṃ yāti; tadānīṃ yathā mām anusandhatte, tathā-vidha-ākāro bhavati ity-arthaḥ; yathā ādi-bharata-ādayas tadānīṃ smaryamāṇa-mṛga-sajātīya-ākārāt saṃbhūtāḥ //

smartus svaviṣayasajātīyākāratāpādanam antyapratyayasya svabhāva iti suspaṣṭam āha -- (BhGR_p197448)

smartus sva-viṣaya-sajātīya-ākāratā-āpādanam antya-pratyayasya sva-bhāva iti suspaṣṭam āha ---

yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalebaram |
taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ || BhG_8.6

yaṃ yaṃ va āpi smaran bhāvaṃ tyajaty ante kalebaram | taṃ tam eva eti kaunteya sadā tad-bhāva-bhāvitaḥ ||

ante antakāle yaṃ yaṃ vāpi bhāvaṃ smaran kalebaraṃ tyajati, taṃ taṃ bhāvam eva maraṇānantaram eti / antimapratyayaś ca pūrvabhāvitaviṣaya eva jāyate // (BhGR_8.6)

ante anta-kāle yaṃ yaṃ va āpi bhāvaṃ smaran kalebaraṃ tyajati, taṃ taṃ bhāvam eva maraṇa-anantaram eti / antima-pratyayaś ca pūrva-bhāvita-viṣaya eva jāyate //

tasmāt sarveṣu kāleṣu mām anusmara yudhya ca |
mayy arpitamanobuddhiḥ mām evaiṣyasy asaṃśayaḥ || BhG_8.7

tasmāt sarveṣu kāleṣu mām anusmara yudhya ca | mayy arpita-mano-buddhiḥ mām eva eṣyasy asaṃśayaḥ ||

yasmāt pūrvakālābhyastaviṣaya evāntyapratyayo jāyate, tasmāt sarveṣu kāleṣv āprayāṇād ahar ahar mām anusmara / aharahar anusmṛtikaraṃ yuddhādikaṃ varṇāśramānubandhi śrutismṛticoditaṃ nityanaimittikaṃ ca karma kuru / evam upāyena mayy arpitamanobuddhiḥ antakale ca mām eva smaran yathābhilaṣitaprakāraṃ māṃ prāpsyasi; nātra saṃśayaḥ // (BhGR_8.7)

yasmāt pūrva-kāla-abhyasta-viṣaya eva antya-pratyayo jāyate, tasmāt sarveṣu kāleṣv āprayāṇād ahar ahar mām anusmara / ahar-ahar anusmṛti-karaṃ yuddha-ādikaṃ varṇa-āśrama-anubandhi śruti-smṛti-coditaṃ nitya-naimittikaṃ ca karma kuru / evam upāyena mayy arpita-mano-buddhiḥ anta-kale ca mām eva smaran yathā-abhilaṣita-prakāraṃ māṃ prāpsyasi; na atra saṃśayaḥ //

evaṃ sāmānyena svaprāpyāvāptir antyapratyayādhīnety uktvā tadarthaṃ trayāṇām upāsanaprakārabhedaṃ vaktum upakramate; tatrāiśvaryārthinām upāsanaprakāraṃ yathopāsanam antyapratyayaprakāraṃ cāha -- (BhGR_p198428)

evaṃ sāmānyena sva-prāpya-avāptir antya-pratyaya-adhīna īty uktvā tad-arthaṃ trayāṇām upāsana-prakāra-bhedaṃ vaktum upakramate; tatra aiśvarya-arthinām upāsana-prakāraṃ yathā-upāsanam antya-pratyaya-prakāraṃ cā aha ---

abhyāsayogayuktena cetasā nānyagāminā |
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan || BhG_8.8

abhyāsa-yoga-yuktena cetasā na anya-gāminā | paramaṃ puruṣaṃ divyaṃ yāti pārtha anucintayan ||

aharahar abhyāsayogābhyāṃ yuktatayā nānyagāminā cetasā antakāle paramaṃ puruṣaṃ divyaṃ māṃ vakṣyamāṇaprakāraṃ cintayan mām eva yāti -- ādibharatamṛgatvaprāptivad aiśvaryaviśiṣṭatayā matsamānākāro bhavati / abhyāsaḥ nityanaimittikāviruddheṣu sarveṣu kāleṣu manasopāsyasaṃśīlanam / yogas tu aharahar yogakāle 'nuṣṭhīyamānaṃ yathoktalakṣaṇam upāsanam // (BhGR_8.8)

ahar-ahar abhyāsa-yogābhyāṃ yuktatayā na anya-gāminā cetasā anta-kāle paramaṃ puruṣaṃ divyaṃ māṃ vakṣyamāṇa-prakāraṃ cintayan mām eva yāti --- ādi-bharata-mṛgatva-prāptivad aiśvarya-viśiṣṭatayā mat-samāna-ākāro bhavati / abhyāsaḥ nitya-naimittika-aviruddheṣu sarveṣu kāleṣu manasa ūpāsya-saṃśīlanam / yogas tu ahar-ahar yoga-kāle 'nuṣṭhīyamānaṃ yathā-ukta-lakṣaṇam upāsanam //

kaviṃ purāṇam anuśāsitāram aṇor aṇīyāṃsam anusmared yaḥ |
sarvasya dhātāram acintyarūpam ādityavarṇaṃ tamasaḥ parastāt || BhG_8.9

kaviṃ purāṇam anuśāsitāram aṇor aṇīyāṃsam anusmared yaḥ | sarvasya dhātāram acintya-rūpam āditya-varṇaṃ tamasaḥ parastāt ||

prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva |
bhruvor madhye prāṇam āveśya samyak sa taṃ paraṃ puruṣam upaiti divyam || BhG_8.10

prayāṇa-kāle manasa ācalena bhaktyā yukto yoga-balena ca eva | bhruvor madhye prāṇam āveśya samyak sa taṃ paraṃ puruṣam upaiti divyam ||

kaviṃ sarvajñan purāṇam purātanam anuśāsitāram viśvasya praśāsitāram aṇor aṇīyāṃsam jīvād api sūkṣmataram, sarvasya dhātāram sarvasya sraṣṭāram, acintyarūpam sakaletaravisajātīyasvarūpam, ādityavarṇaṃ tamasaḥ parastād aprākṛtasvāsādhāraṇadivyarūpam, tam evaṃbhūtam aharahar abhyasyamānabhaktiyuktayogabalena ārūḍhasaṃskāratayā acalena manasā prayāṇakāle bhruvor madhye prāṇam āveśya saṃsthāpya tatra bhūmadhye divyaṃ puruṣaṃ yo 'nusmaret; sa tam evopaiti -- tadbhāvaṃ yāti, tatsamānāiśvaryo bhavatītyarthaḥ // (BhGR_8.9-10)

kaviṃ sarva-jñan purāṇam purātanam anuśāsitāram viśvasya praśāsitāram aṇor aṇīyāṃsam jīvād api sūkṣmataram, sarvasya dhātāram sarvasya sraṣṭāram, acintya-rūpam sakala-itara-visajātīya-sva-rūpam, āditya-varṇaṃ tamasaḥ parastād aprākṛta-sva-asādhāraṇa-divya-rūpam, tam evaṃ-bhūtam ahar-ahar abhyasyamāna-bhakti-yukta-yoga-balena ārūḍha-saṃskāratayā acalena manasā prayāṇa-kāle bhruvor madhye prāṇam āveśya saṃsthāpya tatra bhū-madhye divyaṃ puruṣaṃ yo 'nusmaret; sa tam eva upaiti --- tad-bhāvaṃ yāti, tat-samāna-aiśvaryo bhavati ity-arthaḥ //

atha kaivalyārthināṃ smaraṇ aprakāram āha -- (BhGR_p200120)

atha kaivalya-arthināṃ smaraṇ a-prakāram āha ---

yad akṣaraṃ vedavido vadanti viśanti yad yatayo vītarāgāḥ |
yad icchanto brahmacaryaṃ caranti tat te padaṃ saṃgraheṇa pravakṣye || BhG_8.11

yad akṣaraṃ veda-vido vadanti viśanti yad yatayo vīta-rāgāḥ | yad icchanto brahma-caryaṃ caranti tat te padaṃ saṃgraheṇa pravakṣye ||

yad akṣaram asthūlatvādiguṇakaṃ vedavido vadanti, vītarāgāś ca yatayo yad akṣaraṃ viśanti, yad akṣaraṃ prāptum icchanto brahmacaryaṃ caranti, tat padaṃ saṃgraheṇa te pravakṣye / padyate gamyate cetaseti padam; tan nikhilavedāntavedyaṃ matsvarūpam akṣaraṃ yathā upāsyam, tathā saṃkṣepeṇa pravakṣyāmītyarthaḥ // (BhGR_8.11)

yad akṣaram asthūlatva-ādi-guṇakaṃ veda-vido vadanti, vīta-rāgāś ca yatayo yad akṣaraṃ viśanti, yad akṣaraṃ prāptum icchanto brahma-caryaṃ caranti, tat padaṃ saṃgraheṇa te pravakṣye / padyate gamyate cetasa īti padam; tan nikhila-veda-anta-vedyaṃ mat-sva-rūpam akṣaraṃ yathā upāsyam, tathā saṃkṣepeṇa pravakṣyāmi ity-arthaḥ //

sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca |
mūrdhny ādhāyātmanaḥ prāṇam āsthito yogadhāraṇām || BhG_8.12

sarva-dvārāṇi saṃyamya mano hṛdi nirudhya ca | mūrdhny ādhāyā atmanaḥ prāṇam āsthito yoga-dhāraṇām ||

om ity ekākṣaraṃ brahma vyāharan mām anusmaran |
yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim || BhG_8.13

om ity eka-akṣaraṃ brahma vyāharan mām anusmaran | yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim ||

sarvāṇi śrotrādīnīndriyāṇi jñānadvārabhūtāni saṃyamya svavyāpārebhyo vinivartya, hṛdayakamalaniviṣṭe mayy akṣare mano nirudhya, yogākhyāṃ dhāraṇām āsthitaḥ mayy eva niścalāṃ sthitim āsthitaḥ, om ity ekākṣaraṃ brahma madvācakaṃ vyāharan, vācyaṃ mām anusmaran, ātmanaḥ prāṇaṃ mūrdhny ādhāya dehaṃ tyajan yaḥ prayāti -- sa yāti paramāṃ gatiṃ prakṛtiviyuktaṃ matsamānākāram apunarāvṛttim ātmānaṃ prāpnotītyarthaḥ / "yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati // avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim // ity anantaram eva vakṣyate // (BhGR_1.8-13)

sarvāṇi śrotra-ādīni indriyāṇi jñāna-dvāra-bhūtāni saṃyamya sva-vyāpārebhyo vinivartya, hṛdaya-kamala-niviṣṭe mayy akṣare mano nirudhya, yoga-ākhyāṃ dhāraṇām āsthitaḥ mayy eva niścalāṃ sthitim āsthitaḥ, om ity eka-akṣaraṃ brahma mad-vācakaṃ vyāharan, vācyaṃ mām anusmaran, ātmanaḥ prāṇaṃ mūrdhny ādhāya dehaṃ tyajan yaḥ prayāti --- sa yāti paramāṃ gatiṃ prakṛti-viyuktaṃ mat-samāna-ākāram apunar-āvṛttim ātmānaṃ prāpnoti ity-arthaḥ / "yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati // avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim // ity anantaram eva vakṣyate //

evam aiśvaryārthinaḥ kaivalyārthinaś ca svaprāpyānuguṇaṃ bhagavadupāsanaprakāra uktaḥ; atha jñānino bhagavadupāsanaprakāraṃ prāptiprakāraṃ cāha -- (BhGR_p201610)

evam aiśvarya-arthinaḥ kaivalya-arthinaś ca sva-prāpya-anuguṇaṃ bhagavad-upāsana-prakāra uktaḥ; atha jñānino bhagavad-upāsana-prakāraṃ prāpti-prakāraṃ cā aha ---

ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ |
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ || BhG_8.14

ananya-cetāḥ satataṃ yo māṃ smarati nityaśaḥ | tasya ahaṃ sulabhaḥ pārtha nitya-yuktasya yoginaḥ ||

nityaśaḥ mām udyogaprabhṛti satataṃ sarvakālam ananyacetāḥ yaḥ smarati atyarthamatpriyatvena matsmṛtyā vinā ātmadhāraṇam alabhamāno niratiśayapriyāṃ smṛtiṃ yaḥ karoti; tasya nityayuktasya nityayogaṃ kāṅkṣamāṇasya yoginaḥ ahaṃ sulabhaḥ aham eva prāpyaḥ; na madbhāva aiśvaryādikaḥ suprāpaś ca / tadviyogam asahamāno 'ham eva taṃ vṛṇe / "yam evaiṣa vṛṇute tena labhyaḥ" iti hi śrūyate / matprāptyanuguṇopāsanavipākaṃ tadvirodhinirasanam atyarthamatpriyatvādikaṃ cāham eva dadāmītyarthaḥ / vakṣyate ca "teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam / dadāmi buddhiyogaṃ taṃ yena mām upāyānti te // teṣām evānukampārtham aham ajñānajaṃ tamaḥ / nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā // iti // (BhGR_1.8-14)

nityaśaḥ mām udyoga-prabhṛti satataṃ sarva-kālam ananya-cetāḥ yaḥ smarati atyartha-mat-priyatvena mat-smṛtyā vinā ātma-dhāraṇam alabhamāno niratiśaya-priyāṃ smṛtiṃ yaḥ karoti; tasya nitya-yuktasya nitya-yogaṃ kāṅkṣamāṇasya yoginaḥ ahaṃ sulabhaḥ aham eva prāpyaḥ; na mad-bhāva aiśvarya-ādikaḥ suprāpaś ca / tad-viyogam asahamāno 'ham eva taṃ vṛṇe / "yam eva eṣa vṛṇute tena labhyaḥ" iti hi śrūyate / mat-prāpty-anuguṇa-upāsana-vipākaṃ tad-virodhi-nirasanam atyartha-mat-priyatva-ādikaṃ ca aham eva dadāmi ity-arthaḥ / vakṣyate ca "teṣāṃ satata-yuktānāṃ bhajatāṃ prīti-pūrvakam / dadāmi buddhi-yogaṃ taṃ yena mām upāyānti te // teṣām eva anukampā-artham aham ajñāna-jaṃ tamaḥ / nā aśayāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā // iti //

ataḥ param adhyāyaśeṣeṇa jñāninaḥ kaivalyārthinaś cāpunarāvṛttim aiśvaryārthinaḥ punarāvṛttiṃ cāha -- (BhGR_p202699)

ataḥ param adhyāya-śeṣeṇa jñāninaḥ kaivalya-arthinaś ca apunar-āvṛttim aiśvarya-arthinaḥ punar-āvṛttiṃ cā aha ---

mām upetya punarjanma duḥkhālayam aśāśvatam |
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ || BhG_8.15

mām upetya punar-janma duḥkha-ālayam aśāśvatam | nā apnuvanti mahā-ātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ||

māṃ prāpya punarnikhiladuḥkhālayam aśāśvatam asthiraṃ janma na prāpnuvanti / yata ete mahātmānaḥ mahāmanasaḥ, yathāvasthitamatsvarūpajñānānā atyarthamatpriyatvena mayā vinā ātmadhāraṇam alabhamānā mayy āsktamanaso madāśrayā mām upāsya paramasaṃsiddhirūpaṃ māṃ prāptāḥ // (BhGR_8.15)

māṃ prāpya punar-nikhila-duḥkha-ālayam aśāśvatam asthiraṃ janma na prāpnuvanti / yata ete mahā-ātmānaḥ mahā-manasaḥ, yathā-avasthita-mat-sva-rūpa-jñānānā atyartha-mat-priyatvena mayā vinā ātma-dhāraṇam alabhamānā mayy āskta-manaso mad-āśrayā mām upāsya parama-saṃsiddhi-rūpaṃ māṃ prāptāḥ //

aiśvaryagatiṃ prāptānāṃ bhagavantaṃ prāptānāṃ ca punarāvṛttau apunarāvṛttau ca hetum anantaram āha -- (BhGR_p203299)

aiśvarya-gatiṃ prāptānāṃ bhagavantaṃ prāptānāṃ ca punar-āvṛttau apunar-āvṛttau ca hetum anantaram āha ---

ā brahmabhuvanāl lokāḥ punarāvartino 'rjuna |
mām upetya tu kaunteya punarjanma na vidyate || BhG_8.16

ā brahma-bhuvanāl lokāḥ punar-āvartino 'rjuna | mām upetya tu kaunteya punar-janma na vidyate ||

brahmalokaparyantāḥ brahmāṇḍodaravartinas sarve lokā bhogāiśvaryālayāḥ punarāvartinaḥ vināśinaḥ / ata aiśvaryagatiṃ prāptānāṃ prāpyasthānavināśād vināśitvam avarjanīyam / māṃ sarvajñaṃ satyasaṅkalpaṃ nikhilajagadutpattisthitilayalīlaṃ paramakāruṇikaṃ sadaikarūpaṃ prāptānāṃ vināśaprasaṅgābhāvāt teṣāṃ punarjanma na vidyate // (BhGR_8.16)

brahma-loka-paryantāḥ brahma-aṇḍa-udara-vartinas sarve lokā bhoga-aiśvarya-ālayāḥ punar-āvartinaḥ vināśinaḥ / ata aiśvarya-gatiṃ prāptānāṃ prāpya-sthāna-vināśād vināśitvam avarjanīyam / māṃ sarva-jñaṃ satya-saṅkalpaṃ nikhila-jagad-utpatti-sthiti-laya-līlaṃ parama-kāruṇikaṃ sada aika-rūpaṃ prāptānāṃ vināśa-prasaṅga-abhāvāt teṣāṃ punar-janma na vidyate //

brahmalokaparyantānāṃ lokānāṃ tadantarvartināṃ ca paramapuruṣasaṅkalpakṛtām utpattivināśakālavyavasthām āha -- (BhGR_p203954)

brahma-loka-paryantānāṃ lokānāṃ tad-antar-vartināṃ ca parama-puruṣa-saṅkalpa-kṛtām utpatti-vināśa-kāla-vyavasthām āha ---

sahasrayugaparyantam ahar yad brahmaṇo viduḥ |
rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ || BhG_8.17

sahasra-yuga-paryantam ahar yad brahmaṇo viduḥ | rātriṃ yuga-sahasra-antāṃ te 'ho-rātra-vido janāḥ ||

avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame |
rātryāgame pralīyante tatraivāvyaktasaṃjñake || BhG_8.18

avyaktād vyaktayaḥ sarvāḥ prabhavanty ahar-āgame | rātry-āgame pralīyante tatra eva avyakta-saṃjñake ||

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate |
rātryāgame 'vaśaḥ pārtha prabhavaty aharāgame || BhG_8.19

bhūta-grāmaḥ sa eva ayaṃ bhūtvā bhūtvā pralīyate | rātry-āgame 'vaśaḥ pārtha prabhavaty ahar-āgame ||

ye manuṣyādicaturmukhāntānāṃ matsaṅkalpakṛtāhorātravyavasthāvido janāḥ, te brahmaṇaś caturmukhasya yad ahaḥ tac caturyugasahasrāvasānaṃ viduḥ, rātriṃ ca tathārūpām / tatra brahmaṇo 'harāgamasamaye trailokyāntarvartinyo dehendriyabhogyabhogasthānarūpā vyaktaś caturmukhadehāvasthād avyaktāt prabhavanti / tatraiva avyaktāvasthāviśeṣe caturmukhadehe rātryāgamasamaye pralīyante / sa evāyaṃ karmavaśyo bhūtagrāmo 'harāgame bhūtvā bhutvā rātryāgame pralīyate / punar apy aharāgame prabhavati / tathā varṣatāvasānarūpayugasahasrānte brahmalokaparyantā lokāḥ brahmā ca, "pṛthivyapsu pralīyate āpastejasi līyante" ityādikrameṇa avyaktākṣaratamaḥparyantaṃ mayy eva pralīyante / evaṃ madvyatiriktasya kṛtsnasya kālavyavasthayā matta utpatteḥ mayi pralayāc cotpattivināśayogitvam avarjanīyam ity aiśvaryagatiṃ prāptānāṃ punarāvṛttir aparihāryā / mām upetānāṃ tu na punarāvṛttiprasaṅgaḥ // (BhGR_8.19)

ye manuṣya-ādi-catur-mukha-antānāṃ mat-saṅkalpa-kṛta-aho-rātra-vyavasthā-vido janāḥ, te brahmaṇaś catur-mukhasya yad ahaḥ tac catur-yuga-sahasra-avasānaṃ viduḥ, rātriṃ ca tathā-rūpām / tatra brahmaṇo 'har-āgama-samaye trailokya-antar-vartinyo deha-indriya-bhogya-bhoga-sthāna-rūpā vyaktaś catur-mukha-deha-avasthād avyaktāt prabhavanti / tatra eva avyakta-avasthā-viśeṣe catur-mukha-dehe rātry-āgama-samaye pralīyante / sa eva ayaṃ karma-vaśyo bhūta-grāmo 'har-āgame bhūtvā bhutvā rātry-āgame pralīyate / punar apy ahar-āgame prabhavati / tathā varṣatā-avasāna-rūpa-yuga-sahasra-ante brahma-loka-paryantā lokāḥ brahmā ca, "pṛthivy-apsu pralīyate āpas-tejasi līyante" ity-ādi-krameṇa avyakta-akṣara-tamaḥ-paryantaṃ mayy eva pralīyante / evaṃ mad-vyatiriktasya kṛtsnasya kāla-vyavasthayā matta utpatteḥ mayi pralayāc ca utpatti-vināśa-yogitvam avarjanīyam ity aiśvarya-gatiṃ prāptānāṃ punar-āvṛttir aparihāryā / mām upetānāṃ tu na punar-āvṛtti-prasaṅgaḥ //

atha kaivalyaṃ praptānām api punarāvṛttir na vidyata ity aha -- (BhGR_p205515)

atha kaivalyaṃ praptānām api punar-āvṛttir na vidyata ity aha ---

paras tasmāt tu bhāvo 'nyo 'vyakto 'vyaktāt sanātanaḥ |
yasya sarveṣu bhūteṣu naśyatsu na vinaśyati || BhG_8.20

paras tasmāt tu bhāvo 'nyo 'vyakto 'vyaktāt sanātanaḥ | yasya sarveṣu bhūteṣu naśyatsu na vinaśyati ||

avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim |
yaṃ prāpya na nivartante tad dhāma paramaṃ mama || BhG_8.21

avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim | yaṃ prāpya na nivartante tad dhāma paramaṃ mama ||

tasmād avyaktād acetanaprakṛtirūpāt puruṣārthatayā paraḥ utkṛṣṭo bhāvo 'nyo jñānaikākāratayā tasmād visajātīyaḥ, avyaktaḥ kenacit pramāṇena na vyajyata ity avyaktaḥ, svasaṃvedyasvāsādhāraṇākāra ityarthaḥ; sanātanaḥ utpattivināśānarhatayā nityaḥ yaḥ sarveṣu viyadādibhūteṣu sakāraṇeṣu sakāryeṣu vinaśyatsu tatra tatra sthito 'pi na vinaśyati; saḥ avyakto 'kṣara ityuktaḥ, "ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate", "kūṭastho 'kṣara ucyate" ityādiṣu -- taṃ vedavidaḥ paramāṃ gatim āhuḥ / ayam eva, "yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim" ity atra paramagatiśabdanirdiṣṭo 'kṣaraḥ prakṛtisaṃsargaviyuktasvasvarūpeṇāvasthita ātmetyarthaḥ / yam evaṃbhūtaṃ svarūpeṇāvasthitaṃ prāpya na nivartante; tan mama paramaṃ dhāma paraṃ niyamanasthānam / acetanaprakṛtir ekaṃ niyamanasthānam; tatsaṃsṛṣṭarūpā jīvaprakṛtir dvitīyaṃ niyamanasthānam / acitsaṃsargaviyuktaṃ svarūeṇāvathitaṃ muktasvarūpaṃ paramaṃ niyamanasthānam ityarthaḥ / tac cāpunarāvṛttirūpam / atha vā prakāśavācī dhāmaśabdaḥ; prakāśaḥ ceha jñānam abhipretam; prakṛtisaṃsṛṣṭāt parichinnajñānarūpād ātmano 'paricchinnajñānarūpatayā muktasvarūpaṃ paraṃ dhāma // (BhGR_1.20-21)

tasmād avyaktād acetana-prakṛti-rūpāt puruṣa-arthatayā paraḥ utkṛṣṭo bhāvo 'nyo jñāna-eka-ākāratayā tasmād visajātīyaḥ, avyaktaḥ kenacit pramāṇena na vyajyata ity avyaktaḥ, sva-saṃvedya-sva-asādhāraṇa-ākāra ity-arthaḥ; sanātanaḥ utpatti-vināśa-anarhatayā nityaḥ yaḥ sarveṣu viyad-ādi-bhūteṣu sa-kāraṇeṣu sa-kāryeṣu vinaśyatsu tatra tatra sthito 'pi na vinaśyati; saḥ avyakto 'kṣara ity-uktaḥ, "ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate", "kūṭa-stho 'kṣara ucyate" ity-ādiṣu --- taṃ veda-vidaḥ paramāṃ gatim āhuḥ / ayam eva, "yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim" ity atra parama-gati-śabda-nirdiṣṭo 'kṣaraḥ prakṛti-saṃsarga-viyukta-sva-sva-rūpeṇa avasthita ātma īty-arthaḥ / yam evaṃ-bhūtaṃ sva-rūpeṇa avasthitaṃ prāpya na nivartante; tan mama paramaṃ dhāma paraṃ niyamana-sthānam / acetana-prakṛtir ekaṃ niyamana-sthānam; tat-saṃsṛṣṭa-rūpā jīva-prakṛtir dvitīyaṃ niyamana-sthānam / acit-saṃsarga-viyuktaṃ sva-rūeṇa avathitaṃ mukta-sva-rūpaṃ paramaṃ niyamana-sthānam ity-arthaḥ / tac ca apunar-āvṛtti-rūpam / atha vā prakāśa-vācī dhāma-śabdaḥ; prakāśaḥ ca iha jñānam abhipretam; prakṛti-saṃsṛṣṭāt parichinna-jñāna-rūpād ātmano 'paricchinna-jñāna-rūpatayā mukta-sva-rūpaṃ paraṃ dhāma //

jñāninaḥ prāpyaṃ tu tasmād atyantavibhaktam ity āha -- (BhGR_p207126)

jñāninaḥ prāpyaṃ tu tasmād atyanta-vibhaktam ity āha ---

puruṣas sa paraḥ pārtha bhaktyā labhyas tv ananyayā |
yasyāntassthāni bhūtāni yena sarvam idaṃ tatam || BhG_8.22

puruṣas sa paraḥ pārtha bhaktyā labhyas tv ananyayā | yasya antassthāni bhūtāni yena sarvam idaṃ tatam ||

"mattaḥ parataraṃ nānyat kiñcid asti dhanaṃjaya / mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva // BhGR_1.", "mām ebhyaḥ param avyayam" ityādinā nirdiṣṭasya yasya antassthāni sarvāṇi bhūtāni, yena ca pareṇa puruṣeṇa sarvam idaṃ tatam, sa paraḥ puruṣaḥ "ananyacetās satatam" ity ananyayā bhaktyā labhyaḥ //8-22// (BhGR_p207363)

"mattaḥ parataraṃ na anyat kiñcid asti dhanaṃ-jaya / mayi sarvam idaṃ protaṃ sūtre maṇi-gaṇā iva // BhGR_1.", "mām ebhyaḥ param avyayam" ity-ādinā nirdiṣṭasya yasya antassthāni sarvāṇi bhūtāni, yena ca pareṇa puruṣeṇa sarvam idaṃ tatam, sa paraḥ puruṣaḥ "ananya-cetās satatam" ity ananyayā bhaktyā labhyaḥ //8-22//

athātmayāthātmyaviduḥ paramapuruṣaniṣṭasya ca sādharaṇīm arcirādikāṃ gatim āha -- dvayor apy arcirādikā gatiḥ śrutau śrutā / sā cāpunarāvṛttilakṣaṇā / yathā pañcāgnividyāyām, "tad ya itthaṃ vidur ye ceme 'raṇye śraddhā tapa ity upāsate, te 'rciṣam abhisaṃbhavanty arciṣo 'haḥ" ityādau / arcirādikayā gatasya parabrahmaprāptir apunarāvṛttiś cāmnātā, "sa enān brahma gamayati etena pratipadyamānā imaṃ mānavam āvartaṃ nāvartante" iti / na ca prajāpativākyādau śrutaparavidyāṅgabhūtātmaprāptiviṣayeyam, "tad ya itthaṃ viduḥ" iti gatiśrtuiḥ, "ye ceme 'raṇye śraddhā tapa ity upāsate" iti paravidyāyāḥ pṛthakchrutivaiyārthyāt / pañcāgnividyāyāṃ ca, "iti tu pañcamyām āhutāv āpaḥ puruṣavacaso bhavanti" iti, "ramaṇīyacaraṇāḥ ... kapūyacaraṇāḥ" iti puṇyapāpahetuko manuṣyādibhāvo 'pām eva bhūtāntarasaṃsṛṣṭānām, ātmanas tu tatpariṣvaṅgamātram iti cidacitor vivekam abhidhāya, "tad ya itthaṃ viduḥ ,,, te 'rciṣam asaṃbhavanti ... imaṃ mānavam āvartaṃ nāvartante" iti vivikte cidacidvastunī tyājyatayā prāpyatayā ca ya itthaṃ viduḥ te 'rcirādinā gacchanti, na ca punar āvartanta ity uktam iti gamyate / ātmayāthātmyavidaḥ paramapuruṣaniṣṭhasya ca "sa enān brahma gamayati" iti brahmaprāptivacanād acidviyuktam ātmavastu brahmātmakatayā brahmaśeṣataikarasam ity anusandheyam; tatkratunyāyāc ca / paraśeṣataikarasatvaṃ ca "ya ātmani tiṣṭhan ... yasyātmā śarīram" ityādiśrutisiddham / (BhGR_p207707)

athā atma-yāthātmya-viduḥ parama-puruṣa-niṣṭasya ca sādharaṇīm arcira-ādikāṃ gatim āha --- dvayor apy arcira-ādikā gatiḥ śrutau śrutā / sā ca apunar-āvṛtti-lakṣaṇā / yathā pañca-agni-vidyāyām, "tad ya itthaṃ vidur ye ca ime 'raṇye śraddhā tapa ity upāsate, te 'rciṣam abhisaṃbhavanty arciṣo 'haḥ" ity-ādau / arcira-adikayā gatasya para-brahma-prāptir apunar-āvṛttiś cā amnātā, "sa enān brahma gamayati etena pratipadyamānā imaṃ mānavam āvartaṃ nā avartante" iti / na ca prajāpati-vākya-ādau śruta-para-vidyā-aṅga-bhūta-ātma-prāpti-viṣaya īyam, "tad ya itthaṃ viduḥ" iti gati-śrtuiḥ, "ye ca ime 'raṇye śraddhā tapa ity upāsate" iti para-vidyāyāḥ pṛthak-chruti-vaiyārthyāt / pañca-agni-vidyāyāṃ ca, "iti tu pañcamyām āhutāv āpaḥ puruṣa-vacaso bhavanti" iti, "ramaṇīya-caraṇāḥ ... kapūya-caraṇāḥ" iti puṇya-pāpa-hetuko manuṣya-ādi-bhāvo 'pām eva bhūta-antara-saṃsṛṣṭānām, ātmanas tu tat-pariṣvaṅga-mātram iti cid-acitor vivekam abhidhāya, "tad ya itthaṃ viduḥ ,,, te 'rciṣam asaṃbhavanti ... imaṃ mānavam āvartaṃ nā avartante" iti vivikte cid-acid-vastunī tyājyatayā prāpyatayā ca ya itthaṃ viduḥ te 'rcira-ādinā gacchanti, na ca punar āvartanta ity uktam iti gamyate / ātma-yāthātmya-vidaḥ parama-puruṣa-niṣṭhasya ca "sa enān brahma gamayati" iti brahma-prāpti-vacanād acid-viyuktam ātma-vastu brahma-ātmakatayā brahma-śeṣatā-eka-rasam ity anusandheyam; tat-kratu-nyāyāc ca / para-śeṣatā-eka-rasatvaṃ ca "ya ātmani tiṣṭhan ... yasyā atmā śarīram" ity-ādi-śruti-siddham /

yatra kāle tv anāvṛttim āvṛttiṃ caiva yoginaḥ |
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha || BhG_8.23

yatra kāle tv anāvṛttim āvṛttiṃ ca eva yoginaḥ | prayātā yānti taṃ kālaṃ vakṣyāmi bharata-rṣabha ||

agnir jyotir ahaś śuklaḥ ṣaṇmāsā uttarāyaṇam |
tatra prayātā gacchanti brahma brahmavido janāḥ || BhG_8.24

agnir jyotir ahaś śuklaḥ ṣaṇ-māsā uttara-āyaṇam | tatra prayātā gacchanti brahma brahma-vido janāḥ ||

atra kālaśabdo mārgasyāhaḥprabhṛtisaṃvatarāntakālābhimānidevatābhūyastayā mārgopalakṣaṇārthaḥ / yasmin mārge prayātā yogino 'nāvṛttiṃ puṇyakarmāṇaś cāvṛttiṃ yānti taṃ mārgaṃ vakṣyāmītyarthaḥ / "agnir jyotir ahaś śuklaḥ ṣaṇmāsā uttarāyaṇam" iti saṃvatsarādīnāṃ pradarśanam // (BhGR_8.23-24)

atra kāla-śabdo mārgasya ahaḥ-prabhṛti-saṃvatara-anta-kāla-abhimāni-devatā-bhūyastayā mārga-upalakṣaṇa-arthaḥ / yasmin mārge prayātā yogino 'nāvṛttiṃ puṇya-karmāṇaś cā avṛttiṃ yānti taṃ mārgaṃ vakṣyāmi ity-arthaḥ / "agnir jyotir ahaś śuklaḥ ṣaṇ-māsā uttara-āyaṇam" iti saṃvatsara-ādīnāṃ pradarśanam //

dhūmo rātris tathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyaṇam |
tatra cāndramasaṃ jyotir yogī prāpya nivartate || BhG_8.25

dhūmo rātris tathā kṛṣṇaḥ ṣaṇ-māsā dakṣiṇā-āyaṇam | tatra cāndramasaṃ jyotir yogī prāpya nivartate ||

etac ca dhūmādimārgasthapitṛlokādeḥ pradarśanam / atra yogiśabdaḥ puṇyakarmasaṃbandhiviṣayaḥ // (BhGR_8.25)

etac ca dhūma-ādi-mārga-stha-pitṛ-loka-ādeḥ pradarśanam / atra yogi-śabdaḥ puṇya-karma-saṃbandhi-viṣayaḥ //

śuklakṛṣṇe gatī hy ete jagataḥ śāśvate mate |
ekayā yāty anāvṛttim anyayāvartate punaḥ || BhG_8.26

śukla-kṛṣṇe gatī hy ete jagataḥ śāśvate mate | ekayā yāty anāvṛttim anyayā āvartate punaḥ ||

śuklā gatiḥ arcirādikā, kṛṣṇā ca dhūmādikā / śuklayānāvṛttiṃ yāti; kṛṣṇayā tu punar āvartate / ete śuklakṛṣṇe gatī jñānināṃ vividhānāṃ puṇyakarmaṇāṃ ca śrutau śāśvate mate / "tad ya itthaṃ vidur ye ceme 'raṇye śraddhā tapa ity upāsate te 'rciṣam abhisaṃbhavanti", "atha ya ime grāma iṣṭāpūrte dattam ity upāsate te dhūmam abhisaṃbhavanti" iti // (BhGR_8.26)

śuklā gatiḥ arcira-ādikā, kṛṣṇā ca dhūma-ādikā / śuklaya ānāvṛttiṃ yāti; kṛṣṇayā tu punar āvartate / ete śukla-kṛṣṇe gatī jñānināṃ vividhānāṃ puṇya-karmaṇāṃ ca śrutau śāśvate mate / "tad ya itthaṃ vidur ye ca ime 'raṇye śraddhā tapa ity upāsate te 'rciṣam abhisaṃbhavanti", "atha ya ime grāma iṣṭā-pūrte dattam ity upāsate te dhūmam abhisaṃbhavanti" iti //

naite sṛtī pārtha jānan yogī muhyati kaścana |
tasmāt sarveṣu kāleṣu yogayukto bhavārjuna || BhG_8.27

na ete sṛtī pārtha jānan yogī muhyati kaścana | tasmāt sarveṣu kāleṣu yoga-yukto bhava arjuna ||

etau mārgau jānan yogī prayāṇakāle kaścana na muhyati; api tu svenaiva devayānena pathā yāti / tasmād aharahar cirādigaticintanākhyayogayukto bhava // (BhGR_8.27)

etau mārgau jānan yogī prayāṇa-kāle kaścana na muhyati; api tu svena eva deva-yānena pathā yāti / tasmād ahar-ahar cira-ādi-gati-cintana-ākhya-yoga-yukto bhava //

athādhyāyadvayoditaśāstrārthavedanaphalam āha -- (BhGR_p210924)

atha adhyāya-dvaya-udita-śāstra-artha-vedana-phalam āha ---

vedeṣu yajñeṣu tapassu caiva dāne ca yat puṇyaphalaṃ pradiṣṭam |
atyeti tat sarvam idaṃ viditvā yogī paraṃ sthānam upaiti cādyam || BhG_8.28

vedeṣu yajñeṣu tapassu ca eva dāne ca yat puṇya-phalaṃ pradiṣṭam | atyeti tat sarvam idaṃ viditvā yogī paraṃ sthānam upaiti ca adyam ||

ṛgyajussāmātharvarūpavedābhyāsayajñatapodānaprabhṛtiṣu sarveṣu puṇyeṣu yat phalaṃ nirdiṣṭam, idam adhyāyadvayoditaṃ bhagavanmāhātmyaṃ viditvā tat sarvam atyeti etadvedanasukhātirekeṇa tat sarvaṃ tṛṇavan manyate / yogī jñānī ca bhūtvā jñāninaḥ prāpyaṃ param ādyaṃ sthānam upaiti // (BhGR_8.28)

ṛg-yajus-sāma-atharva-rūpa-veda-abhyāsa-yajña-tapo-dāna-prabhṛtiṣu sarveṣu puṇyeṣu yat phalaṃ nirdiṣṭam, idam adhyāya-dvaya-uditaṃ bhagavan-māhātmyaṃ viditvā tat sarvam atyeti etad-vedana-sukha-atirekeṇa tat sarvaṃ tṛṇavan manyate / yogī jñānī ca bhūtvā jñāninaḥ prāpyaṃ param ādyaṃ sthānam upaiti //

upāsakabhedanibandhanā viśeṣāḥ pratipāditāḥ / idānīm upāsyasya paramapuruṣasya māhātmyam, jñānināṃ viśeṣaṃ ca viśodhya bhaktirūpasyopāsanasya svarūpam ucyate / (BhGR_p211517)

upāsaka-bheda-nibandhanā viśeṣāḥ pratipāditāḥ / idānīm upāsyasya parama-puruṣasya māhātmyam, jñānināṃ viśeṣaṃ ca viśodhya bhakti-rūpasya upāsanasya sva-rūpam ucyate /

śrī-bhagavān uvāca ---

idaṃ tu guhyatamaṃ pravakṣyāmy anasūyave |
jñānaṃ vijñānasahitaṃ yaj jñātvā mokṣase 'śubhāt || BhG_9.1

idaṃ tu guhyatamaṃ pravakṣyāmy anasūyave | jñānaṃ vijñāna-sahitaṃ yaj jñātvā mokṣase 'śubhāt ||

idaṃ tu guhyatamaṃ bhaktirūpam upāsanākhyaṃ jñānaṃ vijñānasahitam upāsanagataviśeṣajñānasahitam, anasūyave te pravakṣyāmi -- madviṣayaṃ sakaletaravisajātīyam aparimitaprakāraṃ māhātmyaṃ śrutvā, evam eva saṃbhavatīti manvānāya te pravakṣyāmītyarthaḥ / yaj jñānam anuṣṭhānaparyantaṃ jñātvā matprāptivirodhinaḥ sarvasmād aśubhān mokṣyase // (BhGR_9.1)

idaṃ tu guhyatamaṃ bhakti-rūpam upāsana-ākhyaṃ jñānaṃ vijñāna-sahitam upāsana-gata-viśeṣa-jñāna-sahitam, anasūyave te pravakṣyāmi --- mad-viṣayaṃ sakala-itara-visajātīyam aparimita-prakāraṃ māhātmyaṃ śrutvā, evam eva saṃbhavati iti manvānāya te pravakṣyāmi ity-arthaḥ / yaj jñānam anuṣṭhāna-paryantaṃ jñātvā mat-prāpti-virodhinaḥ sarvasmād aśubhān mokṣyase //

rājavidyā rājaguhyaṃ pavitram idam uttamam |
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartum avyayam || BhG_9.2

rāja-vidyā rāja-guhyaṃ pavitram idam uttamam | pratyakṣa-avagamaṃ dharmyaṃ su-sukhaṃ kartum avyayam ||

rājavidyā vidyānāṃ rājā, rājaguhyaṃ guhyānāṃ rājā / rājñāṃ vidyeti vā rājavidyā / rājāno hi vistīrṇāgādhyamanasaḥ / mahāmanasām iyaṃ vidyetyarthaḥ / mahāmanasa eva hi gopanīyagopanakuśalā iti teṣām eva guhyam / idam uttamaṃ pavitraṃ matprāptivirodhyaśeṣakalmaṣāpaham / pratyakṣāvagamam / avagamyata ity avagamaḥ -- viṣayaḥ; pratyakṣabhūto 'vagamaḥ viṣayo yasya jñānasya tat pratyakṣāvagamam / bhaktirūpeṇopāsanenopāsyamāno 'haṃ tādānīm evopāsituḥ pratyakṣatām upagato bhavāmītyarthaḥ / athāpi dharmyaṃ dharmād anapetam / dharmatvaṃ hi niśśreyasasādhanatvam / svarūpeṇaivātyarthapriyatvena tadānīm eva maddarśanāpādanatayā ca svayaṃ niśśreyasarūpam api niratiśayaniśśreyasarūpātyantikamatprāptisādhanam ityarthaḥ / ata eva susukhaṃ kartuṃ susukhopādānam / atyarthapriyatvenopādeyam / avyayam akṣayam; matprāptiṃ sādhayitvā+api svayaṃ na kṣīyate / evaṃrūpam upāsanaṃ kurvato matpradāne kṛte 'pi kiṃcit kṛtaṃ mayā+asyeti me pratibhātītyarthaḥ // (BhGR_9.2)

rāja-vidyā vidyānāṃ rājā, rāja-guhyaṃ guhyānāṃ rājā / rājñāṃ vidya īti vā rāja-vidyā / rājāno hi vistīrṇa-agādhya-manasaḥ / mahā-manasām iyaṃ vidya īty-arthaḥ / mahā-manasa eva hi gopanīya-gopana-kuśalā iti teṣām eva guhyam / idam uttamaṃ pavitraṃ mat-prāpti-virodhy-aśeṣa-kalmaṣa-apaham / pratyakṣa-avagamam / avagamyata ity avagamaḥ --- viṣayaḥ; pratyakṣa-bhūto 'vagamaḥ viṣayo yasya jñānasya tat pratyakṣa-avagamam / bhakti-rūpeṇa upāsanena upāsyamāno 'haṃ tādānīm eva upāsituḥ pratyakṣatām upagato bhavāmi ity-arthaḥ / atha api dharmyaṃ dharmād anapetam / dharmatvaṃ hi niśśreyasa-sādhanatvam / sva-rūpeṇa eva atyartha-priyatvena tadānīm eva mad-darśana-āpādanatayā ca svayaṃ niśśreyasa-rūpam api niratiśaya-niśśreyasa-rūpa-ātyantika-mat-prāpti-sādhanam ity-arthaḥ / ata eva su-sukhaṃ kartuṃ su-sukha-upādānam / atyartha-priyatvena upādeyam / avyayam akṣayam; mat-prāptiṃ sādhayitvā+api svayaṃ na kṣīyate / evaṃ-rūpam upāsanaṃ kurvato mat-pradāne kṛte 'pi kiṃcit kṛtaṃ mayā+asya iti me pratibhāti ity-arthaḥ //

aśraddadhānāḥ puruṣā dharmasyāsya parantapa |
aprāpya māṃ nivartante mṛtyusaṃsāravartmani || BhG_9.3

aśraddadhānāḥ puruṣā dharmasya asya paran-tapa | aprāpya māṃ nivartante mṛtyu-saṃsāra-vartmani ||

asyopāsanākhyasya dharmasya niratiśayapriyamadviṣayatayā svayaṃ niratiśayapriyarūpasya paramaniśśreyasarūpamatprāptisādhanasyāvyayasyopādānayogyadaśāyāṃ prāpya aśraddadhānāḥ viśvāsapūrvakatvarārahitāḥ puruṣāḥ mām aprāpya mṛtyurūpe saṃsāravartmani nitarāṃ vartante / aho mahad idam āścaryam ityarthaḥ // (BhGR_9.3)

asya upāsana-ākhyasya dharmasya niratiśaya-priya-mad-viṣayatayā svayaṃ niratiśaya-priya-rūpasya parama-niśśreyasa-rūpa-mat-prāpti-sādhanasya avyayasya upādāna-yogya-daśāyāṃ prāpya aśraddadhānāḥ viśvāsa-pūrvaka-tvarā-rahitāḥ puruṣāḥ mām aprāpya mṛtyu-rūpe saṃsāra-vartmani nitarāṃ vartante / aho mahad idam āścaryam ity-arthaḥ //

śṛṇu tāvat prāpyabhūtasya mamācintyamahimānam -- (BhGR_p213951)

śṛṇu tāvat prāpya-bhūtasya mama acintya-mahimānam ---

mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā |
matsthāni sarvabhūtāni na cāhaṃ teṣv avasthitaḥ || BhG_9.4

mayā tatam idaṃ sarvaṃ jagad avyakta-mūrtinā | mat-sthāni sarva-bhūtāni na ca ahaṃ teṣv avasthitaḥ ||

na ca matsthāni bhūtāni paśya me yogam aiśvaram |
bhūtabhṛn na ca bhūtastho mamātmā bhūtabhāvanaḥ || BhG_9.5

na ca mat-sthāni bhūtāni paśya me yogam aiśvaram | bhūta-bhṛn na ca bhūta-stho mamā atmā bhūta-bhāvanaḥ ||

idaṃ cetanācetanātmakaṃ kṛtsnaṃ jagad avyaktamūrtinā aprakāśitasvarūpeṇa mayā antaryāmiṇā, tatam asya jagato dhāraṇārthaṃ niyamanārthaṃ ca śeṣitvena vyāptam ityarthaḥ / yathāntaryāmibrāhmaṇe, "yaḥ pṛthivyāṃ tiṣṭhan ... yaṃ pṛthivī na veda", "ya ātmani tiṣṭhan ... yam ātmā na veda" iti cetanācetanavastujātair adṛṣṭeṇāntaryāmiṇā tatra tatra vyāptir uktā / tato matsthāni sarvabhūtāni sarvāṇi bhūtāni mayy antaryāmiṇi sthitāni / tatraiva brāhmaṇe, "yasya pṛthivī śarīraṃ ... yaḥ pṛthivīm antaro yamayati, yasyātmā śarīraṃ ... ya ātmānam antaro yamayati" iti śarīratvena niyāmyatvapratipādanāt tadāyatte sthitiniyamane pratipādite; śeṣitvaṃ ca / na cāhaṃ teṣv avasthitaḥ -- ahaṃ tu na tadāyattasthitiḥ; matsthitau tair na kaścid upakāra ityathaḥ / na ca matsthāni bhūtāni -- na ghaṭādīnāṃ jalāder iva mama dhārakatvam / katham? matsaṅkalpena / paśya mamāiśvaraṃ yogam anyatra kutracid asaṃbhāvanīyaṃ madasādhāraṇam āścaryaṃ yogaṃ paśya / ko 'sau yoga? bhūtabhṛn na ca bhūtastho mamātmā bhūtabhāvanaḥ / sarveṣāṃ bhūtānāṃ bhartāham; na ca taiḥ kaścid api mamopakāraḥ / mamātmaiva bhūtabhāvanaḥ -- mama manomayas saṅkalpa eva bhūtānāṃ bhāvayitā dhārayitā niyantā ca // (BhGR_9.4-5)

idaṃ cetana-acetana-ātmakaṃ kṛtsnaṃ jagad avyakta-mūrtinā aprakāśita-sva-rūpeṇa mayā antaryāmiṇā, tatam asya jagato dhāraṇa-arthaṃ niyamana-arthaṃ ca śeṣitvena vyāptam ity-arthaḥ / yatha āntaryāmi-brāhmaṇe, "yaḥ pṛthivyāṃ tiṣṭhan ... yaṃ pṛthivī na veda", "ya ātmani tiṣṭhan ... yam ātmā na veda" iti cetana-acetana-vastu-jātair adṛṣṭeṇa antaryāmiṇā tatra tatra vyāptir uktā / tato mat-sthāni sarva-bhūtāni sarvāṇi bhūtāni mayy antaryāmiṇi sthitāni / tatra eva brāhmaṇe, "yasya pṛthivī śarīraṃ ... yaḥ pṛthivīm antaro yamayati, yasyā atmā śarīraṃ ... ya ātmānam antaro yamayati" iti śarīratvena niyāmyatva-pratipādanāt tad-āyatte sthiti-niyamane pratipādite; śeṣitvaṃ ca / na ca ahaṃ teṣv avasthitaḥ --- ahaṃ tu na tad-āyatta-sthitiḥ; mat-sthitau tair na kaścid upakāra ity-athaḥ / na ca mat-sthāni bhūtāni --- na ghaṭa-ādīnāṃ jala-āder iva mama dhārakatvam / katham? mat-saṅkalpena / paśya mama aiśvaraṃ yogam anyatra kutracid asaṃbhāvanīyaṃ mad-asādhāraṇam āścaryaṃ yogaṃ paśya / ko 'sau yoga? bhūta-bhṛn na ca bhūta-stho mamā atmā bhūta-bhāvanaḥ / sarveṣāṃ bhūtānāṃ bharta āham; na ca taiḥ kaścid api mama upakāraḥ / mama-ātma aiva bhūta-bhāvanaḥ --- mama mano-mayas saṅkalpa eva bhūtānāṃ bhāvayitā dhārayitā niyantā ca //

sarvasyāsya svasaṅkalpāyattasthitipravṛttitve nidarśanam āha -- (BhGR_p215567)

sarvasya asya sva-saṅkalpa-āyatta-sthiti-pravṛttitve nidarśanam āha ---

yathā+ākāśasthito nityaṃ vāyuḥ sarvatrago mahān |
tathā sarvāṇi bhūtāni matsthānīty upadhāraya || BhG_9.6

yathā+ākāśa-sthito nityaṃ vāyuḥ sarvatra-go mahān | tathā sarvāṇi bhūtāni mat-sthāni ity upadhāraya ||

yathā ākaśe anālambane mahān vayuḥ sthitaḥ sarvatra gacchati; sa tu vāyur nirālambano madāyattasthitir ity avaśyābhyupagamanīyaḥ -- evam eva sarvāṇi bhūtāni tair adṛṣṭe mayi sthitāni mayaiva dhṛtānīty upadhāraya / yathā+āhur vedavidaḥ, "meghodayaḥ sāgarasannivṛttir indor vibhāgaḥ sphuritāni vāyoḥ / vidyudvibhaṅgo gatir uṣṇaraśmer viṣṇor vicitrāḥ prabhavanti māyāḥ" iti viṣṇor ananyasādhāraṇāni mahāścaryāṇītyarthaḥ / śrutir api, "etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ", "bhīṣā+asmād vātaḥ pavate,bhīṣodeti sūryaḥ, bhīṣā+asmād agniś cendraś ca" ityādikā // (BhGR_9.6)

yathā ākaśe anālambane mahān vayuḥ sthitaḥ sarvatra gacchati; sa tu vāyur nirālambano mad-āyatta-sthitir ity avaśya-abhyupagamanīyaḥ --- evam eva sarvāṇi bhūtāni tair adṛṣṭe mayi sthitāni maya aiva dhṛtāni ity upadhāraya / yathā+āhur veda-vidaḥ, "megha-udayaḥ sāgara-sannivṛttir indor vibhāgaḥ sphuritāni vāyoḥ / vidyud-vibhaṅgo gatir uṣṇa-raśmer viṣṇor vicitrāḥ prabhavanti māyāḥ" iti viṣṇor ananya-sādhāraṇāni mahā-āścaryāṇi ity-arthaḥ / śrutir api, "etasya vā akṣarasya praśāsane gārgi sūryā-candra-masau vidhṛtau tiṣṭhataḥ", "bhīṣā+asmād vātaḥ pavate,bhīṣa ūdeti sūryaḥ, bhīṣā+asmād agniś ca indraś ca" ity-ādikā //

sakaletaranirapekṣasya bhagavatas saṅkalpāt sarveṣāṃ sthitiḥ pravṛttiś coktā tathā tat saṅkalpād eva sarveṣām utpattipralayāv apīty āha -- (BhGR_p216451)

sakala-itara-nirapekṣasya bhagavatas saṅkalpāt sarveṣāṃ sthitiḥ pravṛttiś ca uktā tathā tat saṅkalpād eva sarveṣām utpatti-pralayāv api ity āha ---

sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām |
kalpakṣaye punas tāni kalpādau visṛjāmy aham || BhG_9.7

sarva-bhūtāni kaunteya prakṛtiṃ yānti māmikām | kalpa-kṣaye punas tāni kalpa-ādau visṛjāmy aham ||

sthāvarajaṅgamātmakāni sarvāṇi bhūtāni, māmikām maccharīrabhūtām, prakṛtiṃ tamaśśabdavācyāṃ nāmarūpavibhāgānarhām, kalpakṣaye caturmukhāvasānasamaye matsaṅkalpād yānti; tāny eva bhūtāni kalpādau punar visṛjyāmy aham; yathā+āha manuḥ "āsīd idaṃ tamobhūtaṃ ... so 'bhidhyāya śarīrāt svāt" iti / śrutir api "yasyāvyaktaṃ śarīram", "avyaktam akṣare līyate, akṣaraṃ tamasi līyate" ityādikā, "tam āsīt tamasā gūḍham agre praketam" iti ca // (BhGR_9.7)

sthāvara-jaṅgama-ātmakāni sarvāṇi bhūtāni, māmikām mac-charīra-bhūtām, prakṛtiṃ tamaś-śabda-vācyāṃ nāma-rūpa-vibhāga-anarhām, kalpa-kṣaye catur-mukha-avasāna-samaye mat-saṅkalpād yānti; tāny eva bhūtāni kalpa-ādau punar visṛjyāmy aham; yathā+āha manuḥ "āsīd idaṃ tamo-bhūtaṃ ... so 'bhidhyāya śarīrāt svāt" iti / śrutir api "yasya avyaktaṃ śarīram", "avyaktam akṣare līyate, akṣaraṃ tamasi līyate" ity-ādikā, "tam āsīt tamasā gūḍham agre praketam" iti ca //

prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ |
bhūtagrāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt || BhG_9.8

prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ | bhūta-grāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt ||

svakīyāṃ vicitrapariṇāminīṃ prakṛtim avaṣṭabhya aṣṭadhā pariṇāmyy imaṃ caturvidhaṃ devatiryaṅmanuṣyasthāvarātmakaṃ bhūtagrāmaṃ madīyāyā mohinyā guṇamayyāḥ prakṛter vaśād avaśaṃ punaḥ punaḥ kāle kāle visṛjāmi // (BhGR_9.8)

svakīyāṃ vicitra-pariṇāminīṃ prakṛtim avaṣṭabhya aṣṭadhā pariṇāmyy imaṃ catur-vidhaṃ deva-tiryaṅ-manuṣya-sthāvara-ātmakaṃ bhūta-grāmaṃ madīyāyā mohinyā guṇa-mayyāḥ prakṛter vaśād avaśaṃ punaḥ punaḥ kāle kāle visṛjāmi //

evaṃ tarhi viṣamasṛṣṭyādīni karmāṇi naighṛṇyādyāpādanena bhavantaṃ badhnantīty atrāha -- (BhGR_p217635)

evaṃ tarhi viṣama-sṛṣṭy-ādīni karmāṇi naighṛṇya-ādy-āpādanena bhavantaṃ badhnanti ity atrā aha ---

na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya |
udāsīnavad āsīnam asaktaṃ teṣu karmasu || BhG_9.9

na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya | udāsīnavad āsīnam asaktaṃ teṣu karmasu ||

na ca tāni viṣamasṛṣṭyādīni karmāṇi māṃ nibadhnanti mayi nairghṛṇyādikaṃ nāpādayanti, yataḥ kṣetrajñānāṃ pūrvakṛtāny eva karmāṇi devādiviṣamabhāvahetavaḥ; ahaṃ tu tatra vaiṣamye asaktaḥ tatrodāsīnavad āsīnaḥ; yathā +āha sūtrakāraḥ "vaiṣamyanairghṛṇye na sāpekṣatvāt", na karmāvibhāgād iti cen nānāditvāt" iti // (BhGR_9.9)

na ca tāni viṣama-sṛṣṭy-ādīni karmāṇi māṃ nibadhnanti mayi nairghṛṇya-ādikaṃ nā apādayanti, yataḥ kṣetra-jñānāṃ pūrva-kṛtāny eva karmāṇi deva-ādi-viṣama-bhāva-hetavaḥ; ahaṃ tu tatra vaiṣamye asaktaḥ tatra udāsīnavad āsīnaḥ; yathā +āha sūtra-kāraḥ "vaiṣamya-nairghṛṇye na sāpekṣatvāt", na karma-avibhāgād iti cen na anāditvāt" iti //

mayā+adhyakṣeṇa prakṛtiḥ sūyate sacarācaram |
hetunā+anena kaunteya jagad dhi parivartate || BhG_9.10

mayā+adhyakṣeṇa prakṛtiḥ sūyate sacara-acaram | hetunā+anena kaunteya jagad dhi parivartate ||

tasmāt kṣetrajñakarmānuguṇaṃ madīyā prakṛtiḥ satyasaṅkalpena mayā+adhyakṣeṇekṣitā sacarācaraṃ jagat sūyate / anena kṣetrajñakarmānuguṇamadīkṣaṇena hetunā jagat parivartata iti matsvāmyaṃ satyasaṅkalpatvaṃ nairghṛṇyādidoṣarahitatvam ity evam ādikaṃ mama vasudevasūnor aiśvaraṃ yogaṃ paśya / yathā+āha śrutiḥ, "asmān māyī sṛjate viśvam etat tasmiṃś cānyo māyayā sanniruddhaḥ / māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu mheśvaram // iti // (BhGR_1.9-10)

tasmāt kṣetra-jña-karma-anuguṇaṃ madīyā prakṛtiḥ satya-saṅkalpena mayā+adhyakṣeṇā ikṣitā sacara-acaraṃ jagat sūyate / anena kṣetra-jña-karma-anuguṇa-mad-īkṣaṇena hetunā jagat parivartata iti mat-svāmyaṃ satya-saṅkalpatvaṃ nairghṛṇya-ādi-doṣa-rahitatvam ity evam ādikaṃ mama vasu-deva-sūnor aiśvaraṃ yogaṃ paśya / yathā+āha śrutiḥ, "asmān māyī sṛjate viśvam etat tasmiṃś ca anyo māyayā sanniruddhaḥ / māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu mhā-īśvaram // iti //

avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam |
paraṃ bhāvam ajānanto mama bhūtamaheśvaram || BhG_9.11

avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam | paraṃ bhāvam ajānanto mama bhūta-mahā-īśvaram ||

evaṃ māṃ bhūtamaheśvaraṃ sarvajñaṃ satyasaṅkalpaṃ nikhilajagadekakāraṇaṃ paramakāruṇikatayā sarvasamāśrayaṇīyatvāya mānuṣīṃ tanum āśritaṃ svakṛtaiḥ pāpakarmabhir mūḍhā avajānanti prākṛtamanuṣyasamaṃ manyante / bhūtamaheśvarasya mamāpārakāruṇyodāryasauśīlyavātsalyanibandhanaṃ manuṣyatvasamāśrayaṇalakṣaṇam imaṃ paraṃ bhāvam ajānanto manuṣyatvasamāśrayaṇamātreṇa mām itarasajātīyaṃ matvā tiraskurvantītyarthaḥ // (BhGR_9.11)

evaṃ māṃ bhūta-mahā-īśvaraṃ sarva-jñaṃ satya-saṅkalpaṃ nikhila-jagad-eka-kāraṇaṃ parama-kāruṇikatayā sarva-samāśrayaṇīyatvāya mānuṣīṃ tanum āśritaṃ sva-kṛtaiḥ pāpa-karmabhir mūḍhā avajānanti prākṛta-manuṣya-samaṃ manyante / bhūta-mahā-īśvarasya mama-apāra-kāruṇya-udārya-sauśīlya-vātsalya-nibandhanaṃ manuṣyatva-samāśrayaṇa-lakṣaṇam imaṃ paraṃ bhāvam ajānanto manuṣyatva-samāśrayaṇa-mātreṇa mām itara-sajātīyaṃ matvā tiraskurvanti ity-arthaḥ //

moghāśā moghakarmāṇo moghajñānā vicetasaḥ |
rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ || BhG_9.12

mogha-āśā mogha-karmāṇo mogha-jñānā vicetasaḥ | rākṣasīm āsurīṃ ca eva prakṛtiṃ mohinīṃ śritāḥ ||

mama manuṣyatve paramakāruṇyādiparatvatirodhānakarīṃ rākṣasīm āsurīṃ ca mohinīṃ prakṛtim āśritāḥ, moghāśāḥ moghvāñ chitāḥ niṣphalavāñ chitāḥ, moghkarmāṇaḥ moghārambhāḥ, moghajñānāḥ sarveṣu madīyeṣu carācareṣv artheṣu viparītajñānatayā niṣphalajñānāḥ, vicetasaḥ tathā sarvatra vigatayāthātmyajñānāḥ māṃ sarveśvaram itarasamaṃ matvā mayi ca yat kartum icchanti, yad uddiśyārambhān kurvate, tat sarvaṃ moghaṃ bhavatītyarthaḥ // (BhGR_9.12)

mama manuṣyatve parama-kāruṇya-ādi-paratva-tirodhāna-karīṃ rākṣasīm āsurīṃ ca mohinīṃ prakṛtim āśritāḥ, mogha-āśāḥ moghvāñ chitāḥ niṣphalavāñ chitāḥ, mogh-karmāṇaḥ mogha-ārambhāḥ, mogha-jñānāḥ sarveṣu madīyeṣu cara-acareṣv artheṣu viparīta-jñānatayā niṣphala-jñānāḥ, vicetasaḥ tathā sarvatra vigata-yāthātmya-jñānāḥ māṃ sarva-īśvaram itara-samaṃ matvā mayi ca yat kartum icchanti, yad uddiśyā arambhān kurvate, tat sarvaṃ moghaṃ bhavati ity-arthaḥ //

mahātmānas tu mām pārtha daivīṃ prakṛtim āśritāḥ |
bhajanty ananyamanaso jñātvā bhūtādim avyayam || BhG_9.13

mahā-ātmānas tu mām pārtha daivīṃ prakṛtim āśritāḥ | bhajanty ananya-manaso jñātvā bhūta-ādim avyayam ||

ye tu svakṛtaiḥ puṇyasañcayaiḥ māṃ śaraṇam upagamya vidhvastasamastapāpabandhā daivīṃ prakṛtim āśritā mahātmānaḥ, te, bhūtādim avyayam vāṅmanasāgocaranāmakarmasvarūpaṃ paramakāruṇikatayā sādhuparitrāṇāya manuṣyatvenāvatīrṇaṃ māṃ jñātvā+ananyamanaso māṃ bhajante; matpriyatvātirekeṇa madbhajanena vinā manasaś cātmanaś ca bāhyakaraṇānāṃ ca dhāraṇam alabhamānā madbhajanaikaprayojanā bhajante // (BhGR_9.13)

ye tu sva-kṛtaiḥ puṇya-sañcayaiḥ māṃ śaraṇam upagamya vidhvasta-samasta-pāpa-bandhā daivīṃ prakṛtim āśritā mahā-ātmānaḥ, te, bhūta-ādim avyayam vāṅ-manasā-gocara-nāma-karma-sva-rūpaṃ parama-kāruṇikatayā sādhu-paritrāṇāya manuṣyatvena avatīrṇaṃ māṃ jñātvā+ananya-manaso māṃ bhajante; mat-priyatva-atirekeṇa mad-bhajanena vinā manasaś cā atmanaś ca bāhya-karaṇānāṃ ca dhāraṇam alabhamānā mad-bhajana-eka-prayojanā bhajante //

satataṃ kīrtayanto māṃ yatantaś ca dṛḍhavratāḥ |
namasyantaś ca māṃ bhaktyā nityayuktā upāsate || BhG_9.14

satataṃ kīrtayanto māṃ yatantaś ca dṛḍha-vratāḥ | namasyantaś ca māṃ bhaktyā nitya-yuktā upāsate ||

atyarthamatpriyatvena matkīrtanayatananamaskārair vinā kṣaṇāṇumātre 'py ātmadhāraṇam alabhamānāḥ, madguṇaviśeṣavācīni mannāmāni smṛtvā pulakāñcitasarvāṅgāḥ harṣagadgadakaṇṭhāḥ, nārāyaṇakṛṣṇavāsedevety evam ādīni satataṃ kīrtayantaḥ, tathaiva yatantaḥ matkarmasv arcanādikeṣu, tadupakāreṣu bhavananandanavanakaraṇādikeṣu ca dṛḍhasaṅkalpā yatamānāḥ, bhaktibhārāvanamitamanobuddhyabhimānapadadvayakaradvayaśirobhir aṣṭāṅgair acintitapāṃsukardamaśarkarādike dharātale daṇḍavat praṇipatantaḥ, satataṃ māṃ nityayuktāḥ nityayogaṃ kāṅkṣamāṇā ātmāntaṃ maddāsyavyavasāyinaḥ upāsate // (BhGR_9.14)

atyartha-mat-priyatvena mat-kīrtana-yatana-namaskārair vinā kṣaṇa-aṇu-mātre 'py ātma-dhāraṇam alabhamānāḥ, mad-guṇa-viśeṣa-vācīni man-nāmāni smṛtvā pulaka-añcita-sarva-aṅgāḥ harṣa-gadgada-kaṇṭhāḥ, nārāyaṇa-kṛṣṇa-vāsedeva ity evam ādīni satataṃ kīrtayantaḥ, tatha aiva yatantaḥ mat-karmasv arcana-ādikeṣu, tad-upakāreṣu bhavana-nandana-vana-karaṇa-ādikeṣu ca dṛḍha-saṅkalpā yatamānāḥ, bhakti-bhāra-avanamita-mano-buddhy-abhimāna-pada-dvaya-kara-dvaya-śirobhir aṣṭa-aṅgair acintita-pāṃsu-kardama-śarkarā-ādike dharā-tale daṇḍavat praṇipatantaḥ, satataṃ māṃ nitya-yuktāḥ nitya-yogaṃ kāṅkṣamāṇā ātma-antaṃ mad-dāsya-vyavasāyinaḥ upāsate //

jñānayajñena cāpy anye yajanto mām upāsate |
ekatvena pṛthaktvena bahudhā viśvatomukham || BhG_9.15

jñāna-yajñena ca apy anye yajanto mām upāsate | ekatvena pṛthaktvena bahudhā viśvato-mukham ||

anye 'pi mahātmanaḥ pūrvoktaiḥ kīrtanādibhir jñānākhyena yajñena ca yajanto mām upāsate / katham? bahudhā pṛthaktvena jagadākāreṇa, viśvatomukham viśvaprakāram avasthitaṃ mām ekatvenopāsate / etad uktaṃ bhavati -- bhagavān vāsudeva eva nāmarūpavibhāgānarhātisūkṣmacidacidvastuśarīras san satyasaṅkalpo vividhavibhaktanāmarūpasthūlacidacidvastuśarīraḥ syām iti saṃkalpya sa eka eva devatiryaṅmanuṣyasthāvarākhyavicitrajagaccharīro 'vatiṣṭhata ity anusaṃdadhānāś ca mām upāsate iti // (BhGR_9.15)

anye 'pi mahā-ātmanaḥ pūrva-uktaiḥ kīrtana-ādibhir jñāna-ākhyena yajñena ca yajanto mām upāsate / katham? bahudhā pṛthaktvena jagad-ākāreṇa, viśvato-mukham viśva-prakāram avasthitaṃ mām ekatvena upāsate / etad uktaṃ bhavati --- bhagavān vāsu-deva eva nāma-rūpa-vibhāga-anarha-atisūkṣma-cid-acid-vastu-śarīras san satya-saṅkalpo vividha-vibhakta-nāma-rūpa-sthūla-cid-acid-vastu-śarīraḥ syām iti saṃkalpya sa eka eva deva-tiryaṅ-manuṣya-sthāvara-ākhya-vicitra-jagac-charīro 'vatiṣṭhata ity anusaṃdadhānāś ca mām upāsate iti //

tathā hi viśvaśarīro 'ham evāvasthita ity āha -- (BhGR_p222160)

tathā hi viśva-śarīro 'ham eva avasthita ity āha ---

ahaṃ kratur ahaṃ yajñaḥ svadhā+aham aham auṣadham |
mantro 'ham aham evājyam aham agnir ahaṃ hutam || BhG_9.16

ahaṃ kratur ahaṃ yajñaḥ svadhā+aham aham auṣadham | mantro 'ham aham evā ajyam aham agnir ahaṃ hutam ||

ahaṃ kratuḥ ahaṃ jyotiṣṭomādikaḥ kratuḥ; aham eva mahāyajñaḥ; aham eva pitṛgaṇapuṣṭidā svadhā; auṣadhaṃ haviś cāham eva; aham eva ca mantraḥ; aham eva ca ājyam / pradarśanārtham idam somādikaṃ ca havir aham evetyarthaḥ; aham āhavanīyādiko 'gniḥ; homaś cāham eva // (BhGR_9.16)

ahaṃ kratuḥ ahaṃ jyotiṣṭoma-ādikaḥ kratuḥ; aham eva mahā-yajñaḥ; aham eva pitṛ-gaṇa-puṣṭi-dā svadhā; auṣadhaṃ haviś ca aham eva; aham eva ca mantraḥ; aham eva ca ājyam / pradarśana-artham idam soma-ādikaṃ ca havir aham eva ity-arthaḥ; aham āhavanīya-ādiko 'gniḥ; homaś ca aham eva //

pitā+aham asya jagato mātā dhātā pitāmahaḥ |
vedyaṃ pavitram oṅkāra ṛk sāma yajur eva ca || BhG_9.17

pitā+aham asya jagato mātā dhātā pitāmahaḥ | vedyaṃ pavitram oṅ-kāra ṛk sāma yajur eva ca ||

asya sthāvarajaṅgamātmakasya jagataḥ, tatra tatra pitṛtvena, mātṛtvena, dhātṛtvena, pitāmahatvena ca vartamāno 'ham eva / atra dhātṛśabdo mātāpitṛvyatirikte utpattiprayojake cetanaviśeṣe vartate / yat kiñcid vedavedyaṃ pavitram pāvanam,tad aham eva / vedakaś ca vedabījabhūtaḥ praṇavo 'ham eva / ṛksāmayajurātmako vedaś cāham eva // (BhGR_9.17)

asya sthāvara-jaṅgama-ātmakasya jagataḥ, tatra tatra pitṛtvena, mātṛtvena, dhātṛtvena, pitā-mahatvena ca vartamāno 'ham eva / atra dhātṛ-śabdo mātā-pitṛ-vyatirikte utpatti-prayojake cetana-viśeṣe vartate / yat kiñcid veda-vedyaṃ pavitram pāvanam,tad aham eva / vedakaś ca veda-bīja-bhūtaḥ praṇavo 'ham eva / ṛk-sāma-yajur-ātmako vedaś ca aham eva //

gatir bhartā prabhus sākṣī nivāsaś śaraṇaṃ suhṛt |
prabhavapralayasthānaṃ nidhānaṃ bījam avyayam || BhG_9.18

gatir bhartā prabhus sākṣī nivāsaś śaraṇaṃ suhṛt | prabhava-pralaya-sthānaṃ nidhānaṃ bījam avyayam ||

gamyata iti gatiḥ; tatra tatra prāpyasthānam ityarthaḥ; bhartā dhārayitā, prabhuḥ śāsitā, sākṣī sākṣāddṛṣṭā, nivāsaḥ vāsasthānaṃ veśmādi / śaraṇam / iṣṭasya prāpakatayā+aniṣṭasya nivāraṇatayā ca samāśrayaṇīyaś cetanaḥ śaraṇam / sa cāham eva; sukṛd dhitaiṣī, prabhavapralayasthānam yasya kasyacid yatra kutracid utpattipralayayor yat sthānam, tad aham eva / nidhānaṃ nidhīyata iti nidhānam, utpādyam upasaṃhāryaṃ cāham evetyarthaḥ; avyayaṃ bījam tatra tatra vyayarahitaṃ yat kāraṇam, tad aham eva // (BhGR_9.18)

gamyata iti gatiḥ; tatra tatra prāpya-sthānam ity-arthaḥ; bhartā dhārayitā, prabhuḥ śāsitā, sākṣī sākṣād-dṛṣṭā, nivāsaḥ vāsa-sthānaṃ veśma-ādi / śaraṇam / iṣṭasya prāpakatayā+aniṣṭasya nivāraṇatayā ca samāśrayaṇīyaś cetanaḥ śaraṇam / sa ca aham eva; sukṛd dhita eṣī, prabhava-pralaya-sthānam yasya kasyacid yatra kutracid utpatti-pralayayor yat sthānam, tad aham eva / nidhānaṃ nidhīyata iti nidhānam, utpādyam upasaṃhāryaṃ ca aham eva ity-arthaḥ; avyayaṃ bījam tatra tatra vyaya-rahitaṃ yat kāraṇam, tad aham eva //

tapāmy aham ahaṃ varṣaṃ nigṛhṇāmy ity utsṛjyāmi ca |
amṛtaṃ caiva mṛtyuś ca sad asac cāham arjuna || BhG_9.19

tapāmy aham ahaṃ varṣaṃ nigṛhṇāmy ity utsṛjyāmi ca | amṛtaṃ ca eva mṛtyuś ca sad asac ca aham arjuna ||

agnyādityādirūpeṇāham eva tapāmi; grīṣmādāv aham eva varṣaṃ nigṛhṇāmi / tathā varṣāsu cāham evotsṛjāmi / amṛtaṃ caiva mṛtyuś ca / yena jīvati loko yena ca mriyate, tadubhayam aham eva / kim atra bahunoktena; sadasac cāham eva / sad yad vartate, asad yad atītam anāgataṃ ca sarvāvasthāvasthitacidacidvastuśarīratayā tat tat prakāro 'ham evāvasthita ityarthaḥ / evaṃ bahudhā pṛthaktvena vibhaktanāmarūpāvasthitakṛtsnajagaccharīratayā tatprakāro 'ham evāvasthita ity ekatvajñānenānanusaṃdadhānāś ca mām upāsate // (BhGR_9.19)

agny-āditya-ādi-rūpeṇa aham eva tapāmi; grīṣma-ādāv aham eva varṣaṃ nigṛhṇāmi / tathā varṣāsu ca aham eva utsṛjāmi / amṛtaṃ ca eva mṛtyuś ca / yena jīvati loko yena ca mriyate, tad-ubhayam aham eva / kim atra bahuna ūktena; sad-asac ca aham eva / sad yad vartate, asad yad atītam anāgataṃ ca sarva-avasthā-avasthita-cid-acid-vastu-śarīratayā tat tat prakāro 'ham eva avasthita ity-arthaḥ / evaṃ bahudhā pṛthaktvena vibhakta-nāma-rūpa-avasthita-kṛtsna-jagac-charīratayā tat-prakāro 'ham eva avasthita ity ekatva-jñānena ananusaṃdadhānāś ca mām upāsate //

evaṃ mahātmanāṃ jñānināṃ bhagavadanubhavaikabhogānāṃ vṛttam uktvā teṣām eva viśeṣaṃ darśayitum ajñānāṃ kāmakāmānāṃ vṛttam āha -- (BhGR_p224610)

evaṃ mahā-ātmanāṃ jñānināṃ bhagavad-anubhava-eka-bhogānāṃ vṛttam uktvā teṣām eva viśeṣaṃ darśayitum ajñānāṃ kāma-kāmānāṃ vṛttam āha ---

traividyā māṃ somapāḥ pūtapāpāḥ yajñair iṣṭvā svargatiṃ prārthayante |
te puṇyam āsādya surendralokam aśnanti divyān divi devabhogān || BhG_9.20

traividyā māṃ soma-pāḥ pūta-pāpāḥ yajñair iṣṭvā svar-gatiṃ prārthayante | te puṇyam āsādya sura-indra-lokam aśnanti divyān divi deva-bhogān ||

te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti |
evaṃ trayīdharmam anuprapannāḥ gatāgataṃ kāmakāmā labhante || BhG_9.21

te taṃ bhuktvā svarga-lokaṃ viśālaṃ kṣīṇe puṇye martya-lokaṃ viśanti | evaṃ trayī-dharmam anuprapannāḥ gata-agataṃ kāma-kāmā labhante ||

ṛgyajussāmarūpās tisro vidyāḥ trividyam; kevalaṃ trividyaniṣṭhās traividyāḥ, na tu trayyantaniṣṭhāḥ / trayyantaniṣṭhā hi mahātmanaḥ pūrvoktaprakāreṇa nikhilavedavedyaṃ mām eva jñātvā+atimātramadbhaktikāritakīrtanādibhir jñānayajñena ca madekaprāpyā mām evopāsate / traividyās tu vedapratipādyakevalendrādiyāgaśiṣṭasomān pibantaḥ, pūtapāpāḥ svargādiprāptivirodhipāpāt pūtāḥ, taiḥ kevalendrādidevatyatayā+anusaṃhitair yajñair vastutas tadrūpaṃ mām iṣṭvā, tathāvasthitaṃ mām ajānantaḥ svargagatiṃ prārthayante / te puṇyam duḥkhāsaṃbhinnaṃ surendralokaṃ prāpya tatra tatra divyān devabhogān aśnanti / te taṃ viśālaṃ svargalokaṃ bhuktvā tadanubhavahetubhūte puṇye kṣīṇe punar api martyalokaṃ viśanti / evaṃ trayyantasiddhajñānavidhurāḥ kāmyasvargādikāmāḥ kevalaṃ trayīdharmam anuprapannāḥ gatāgataṃ labhante alpāsthirasvargādīn anubhūya punaḥ punar nivartanta ityarthaḥ // (BhGR_9.20-21)

ṛg-yajus-sāma-rūpās tisro vidyāḥ tri-vidyam; kevalaṃ tri-vidya-niṣṭhās traividyāḥ, na tu trayy-anta-niṣṭhāḥ / trayy-anta-niṣṭhā hi mahā-ātmanaḥ pūrva-ukta-prakāreṇa nikhila-veda-vedyaṃ mām eva jñātvā+atimātra-mad-bhakti-kārita-kīrtana-ādibhir jñāna-yajñena ca mad-eka-prāpyā mām eva upāsate / traividyās tu veda-pratipādya-kevala-indra-ādi-yāga-śiṣṭa-somān pibantaḥ, pūta-pāpāḥ svarga-ādi-prāpti-virodhi-pāpāt pūtāḥ, taiḥ kevala-indra-ādi-devatyatayā+anusaṃhitair yajñair vastutas tad-rūpaṃ mām iṣṭvā, tathā-avasthitaṃ mām ajānantaḥ svarga-gatiṃ prārthayante / te puṇyam duḥkha-asaṃbhinnaṃ sura-indra-lokaṃ prāpya tatra tatra divyān deva-bhogān aśnanti / te taṃ viśālaṃ svarga-lokaṃ bhuktvā tad-anubhava-hetu-bhūte puṇye kṣīṇe punar api martya-lokaṃ viśanti / evaṃ trayy-anta-siddha-jñāna-vidhurāḥ kāmya-svarga-ādi-kāmāḥ kevalaṃ trayī-dharmam anuprapannāḥ gata-agataṃ labhante alpa-asthira-svarga-ādīn anubhūya punaḥ punar nivartanta ity-arthaḥ //

mahātmanas tu niratiśayapriyarūpamaccintanaṃ kṛtvā mām anavadhikātiśayānandaṃ prāpyana punar āvartanta iti teṣāṃ viśeṣaṃ darśayati -- (BhGR_p226105)

mahā-ātmanas tu niratiśaya-priya-rūpa-mac-cintanaṃ kṛtvā mām anavadhika-atiśaya-ānandaṃ prāpyana punar āvartanta iti teṣāṃ viśeṣaṃ darśayati ---

ananyāś cintayanto māṃ ye janāḥ paryupāsate |
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmy aham || BhG_9.22

ananyāś cintayanto māṃ ye janāḥ paryupāsate | teṣāṃ nitya-abhiyuktānāṃ yoga-kṣemaṃ vahāmy aham ||

ananyāḥ ananyaprayojanāḥ, maccintanena vinā+ātmadhāraṇālābhān maccintanaikaprayojanāḥ māṃ cintayanto ye mahātmāno janāḥ paryupāsate sarvakalyānṇaguṇānvitaṃ sarvavibhūtiyuktaṃ māṃ parita upāsate, anyūnam upāsate, teṣāṃ nityābhiyuktānām mayi nityābhiyogaṃ kāṅkṣamāṇānām, aham matprāptilakṣaṇaṃ yogam, apunarāvṛttirūpaṃ kṣemam ca vahāmi // (BhGR_9.22)

ananyāḥ ananya-prayojanāḥ, mac-cintanena vinā+ātma-dhāraṇa-alābhān mac-cintana-eka-prayojanāḥ māṃ cintayanto ye mahā-ātmāno janāḥ paryupāsate sarva-kalyānṇa-guṇa-anvitaṃ sarva-vibhūti-yuktaṃ māṃ parita upāsate, anyūnam upāsate, teṣāṃ nitya-abhiyuktānām mayi nitya-abhiyogaṃ kāṅkṣamāṇānām, aham mat-prāpti-lakṣaṇaṃ yogam, apunar-āvṛtti-rūpaṃ kṣemam ca vahāmi //

ye tv anyadevatābhaktā yajante śraddhayā+anvitāḥ |
te 'pi mām eva kaunteya yajanty avidhipūrvakam || BhG_9.23

ye tv anya-devatā-bhaktā yajante śraddhayā+anvitāḥ | te 'pi mām eva kaunteya yajanty avidhi-pūrvakam ||

ye tv indrādidevatābhaktāḥ kevalatrayīniṣṭhāḥ śraddhayā+anvitāḥ indrādīn yajante, te 'pi pūrvoktena nyāyena sarvasya maccharīratayā madātmakatvena, indrādiśabdānāṃ ca madvācitvād vastuto mām eva yajante; api tv avidhipūrvakaṃ yajante / indrādīnāṃ devatānāṃ karamsvārādhyatayā anvayaṃ yathā vedāntavākyāni, "caturhotāro yatra saṃpadaṃ gacchanti deaiḥ" ityādīni vidadhati, na tatpūrvakaṃ yajante / vedāntavākyajātaṃ hi paramapuruṣaśarīratayā+avasthitānām indrādīnām ārādhyatvaṃ vidadhad atmabhūtasya paramapuruṣasyaiva sākṣād ārādhyatvaṃ vidadhāti / caturhotāraḥ agnihotradarśapūrṇamāsādīni karmāṇi, yatra paramātmany ātmatayā+avasthite saty eva taccharīrabhūtendrādidevaiḥ; saṃpadaṃ gacchanti indrādidevānām ārādhanāny etāni karmāṇītīmāṃ saṃpadaṃ gacchantītyarthaḥ // (BhGR_9.23)

ye tv indra-ādi-devatā-bhaktāḥ kevala-trayī-niṣṭhāḥ śraddhayā+anvitāḥ indra-ādīn yajante, te 'pi pūrva-uktena nyāyena sarvasya mac-charīratayā mad-ātmakatvena, indra-ādi-śabdānāṃ ca mad-vācitvād vastuto mām eva yajante; api tv avidhi-pūrvakaṃ yajante / indra-ādīnāṃ devatānāṃ karam-sva-ārādhyatayā anvayaṃ yathā veda-anta-vākyāni, "catur-hotāro yatra saṃpadaṃ gacchanti deaiḥ" ity-ādīni vidadhati, na tat-pūrvakaṃ yajante / veda-anta-vākya-jātaṃ hi parama-puruṣa-śarīratayā+avasthitānām indra-ādīnām ārādhyatvaṃ vidadhad atma-bhūtasya parama-puruṣasya eva sākṣād ārādhyatvaṃ vidadhāti / catur-hotāraḥ agni-hotra-darśa-pūrṇa-māsa-ādīni karmāṇi, yatra parama-ātmany ātmatayā+avasthite saty eva tac-charīra-bhūta-indra-ādi-devaiḥ; saṃpadaṃ gacchanti indra-ādi-devānām ārādhanāny etāni karmāṇi iti imāṃ saṃpadaṃ gacchanti ity-arthaḥ //

atas traividyā indrādiśarīrasya paramapuruṣasyārādhanāny etāni karmāṇi; ārādhyaś ca sa eveti na jānanti, te ca parimitaphalabhāginaś cyavanasvabhāvāś ca bhavanti; tad āha -- (BhGR_p227793)

atas traividyā indra-ādi-śarīrasya parama-puruṣasyā arādhanāny etāni karmāṇi; ārādhyaś ca sa eva iti na jānanti, te ca parimita-phala-bhāginaś cyavana-sva-bhāvāś ca bhavanti; tad āha ---

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca |
na tu mām abhijānanti tattvenātaś cyavanti te || BhG_9.24

ahaṃ hi sarva-yajñānāṃ bhoktā ca prabhur eva ca | na tu mām abhijānanti tattvena ataś cyavanti te ||

prabhur eva ca -- tatra tatra phalapradātā cāham eva ityarthaḥ // (BhGR_9.24)

prabhur eva ca --- tatra tatra phala-pradātā ca aham eva ity-arthaḥ //

aho mahad idaṃ vaicitryam, yad ekasminn eva karmaṇi vartamānāḥ saṅkalpamātrabhedena kecid atyalpaphalabhāginaś cyavanasvabhāvāś ca bhavanti; kecana anavadhikātiśayānandaparamapuruṣaprāptirūpaphalabhāgino 'punarāvartinaś ca bhavantīty āha -- (BhGR_p228249)

aho mahad idaṃ vaicitryam, yad ekasminn eva karmaṇi vartamānāḥ saṅkalpa-mātra-bhedena kecid atyalpa-phala-bhāginaś cyavana-sva-bhāvāś ca bhavanti; kecana anavadhika-atiśaya-ānanda-parama-puruṣa-prāpti-rūpa-phala-bhāgino 'punar-āvartinaś ca bhavanti ity āha ---

yānti devavratā devān pitQn yānti pitṛvratāḥ |
bhūtāni yānti bhūtejyāḥ yānti madyājino 'pi mām || BhG_9.25

yānti deva-vratā devān pitQn yānti pitṛ-vratāḥ | bhūtāni yānti bhūta-ijyāḥ yānti mad-yājino 'pi mām ||

vrataśabdaḥ saṅklpavācī; devavratāḥ darśapūrṇamāsādibhiḥ karmabhiḥ indrādīn yajāmahe iti indrādiyajanasaṅkalpā ye, te indrādīn devān yānti / ye ca pitṛyajñādibhiḥ pitQn yajāmahe iti pitṛyajanasaṅkalpāḥ, te pitQn yānti / ye ca "yakṣarakaṣaḥpiśācādīni bhūtāni yajāmahe" iti bhūtayajanasaṅkalpāḥ, te bhūtāni yānti / ye te tair eva yajñaiḥ "devapitṛbhūtaśarīrakaṃ paramātmānaṃ bhagavantaṃ vāsudevaṃ yajāmahe" iti māṃ yajante, te madyājino mām eva yānti / devādivratāḥ devādīn prāpya tais saha parimitaṃ bhogaṃ bhuktvā teṣāṃ vinaśakāle tais saha vinaṣṭā bhavanti / madyājinas tu mām anādinidhanaṃ sarvajñaṃ satyasaṅkalpam anavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇamahodadhim anavadhikātiśayānandaṃ prāpya na punar nivartanta ityarthaḥ // (BhGR_9.25)

vrata-śabdaḥ saṅklpa-vācī; deva-vratāḥ darśa-pūrṇa-māsa-ādibhiḥ karmabhiḥ indra-ādīn yajāmahe iti indra-ādi-yajana-saṅkalpā ye, te indra-ādīn devān yānti / ye ca pitṛ-yajña-ādibhiḥ pitQn yajāmahe iti pitṛ-yajana-saṅkalpāḥ, te pitQn yānti / ye ca "yakṣa-rakaṣaḥ-piśāca-adīni bhūtāni yajāmahe" iti bhūta-yajana-saṅkalpāḥ, te bhūtāni yānti / ye te tair eva yajñaiḥ "deva-pitṛ-bhūta-śarīrakaṃ parama-ātmānaṃ bhagavantaṃ vāsudevaṃ yajāmahe" iti māṃ yajante, te mad-yājino mām eva yānti / deva-ādi-vratāḥ deva-ādīn prāpya tais saha parimitaṃ bhogaṃ bhuktvā teṣāṃ vinaśa-kāle tais saha vinaṣṭā bhavanti / mad-yājinas tu mām anādi-nidhanaṃ sarva-jñaṃ satya-saṅkalpam anavadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇa-mahā-udadhim anavadhika-atiśaya-ānandaṃ prāpya na punar nivartanta ity-arthaḥ //

madyājinām ayam api viśeṣo 'stīty āha -- (BhGR_p229485)

mad-yājinām ayam api viśeṣo 'sti ity āha ---

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati |
tad ahaṃ bhaktyupahṛtam aśnāmi prayatātmanaḥ || BhG_9.26

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati | tad ahaṃ bhakty-upahṛtam aśnāmi prayata-ātmanaḥ ||

sarvasulabhaṃ patraṃ vā puṣpaṃ vā phalaṃ vā toyaṃ vā yo bhaktyā me prayacchati -- atyarthamatpriyatvena tatpradānena vinā+ātmadhāraṇam alabhamānatayā tadekaprayojano yo me patrādikaṃ dadāti; tasya prayatātmanaḥ tatpradānaikaprayojanatvarūpaśuddhiyuktamanasaḥ, tat tathāvidhabhaktyupahṛtam, aham sarveśvaro nikhilajagadudayavibhavalayalīlā+avāptasamastakāmaḥ satyasaṅkalpo 'navadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaḥ svābhāvikānavadhikātiśayānandasvānubhave vartamāno 'pi, manorathapathadūravarti priyaṃ prāpyaivāśnāmi / yathoktaṃ mokṣadharme, "yāḥ kriyāḥ saṃprayuktās syur ekāntagatabuddhibhiḥ / tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam" iti // (BhGR_9.26)

sarva-sulabhaṃ patraṃ vā puṣpaṃ vā phalaṃ vā toyaṃ vā yo bhaktyā me prayacchati --- atyartha-mat-priyatvena tat-pradānena vinā+ātma-dhāraṇam alabhamānatayā tad-eka-prayojano yo me patra-ādikaṃ dadāti; tasya prayata-ātmanaḥ tat-pradāna-eka-prayojanatva-rūpa-śuddhi-yukta-manasaḥ, tat tathā-vidha-bhakty-upahṛtam, aham sarva-īśvaro nikhila-jagad-udaya-vibhava-laya-līlā+avāpta-samasta-kāmaḥ satya-saṅkalpo 'navadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇaḥ svābhāvika-anavadhika-atiśaya-ānanda-sva-anubhave vartamāno 'pi, mano-ratha-patha-dūra-varti priyaṃ prāpya eva aśnāmi / yathā-uktaṃ mokṣa-dharme, "yāḥ kriyāḥ saṃprayuktās syur eka-anta-gata-buddhibhiḥ / tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam" iti //

yasmāj jñānināṃ mahātmanāṃ vāṅmanasāgocaro 'yaṃ viśeṣaḥ, tasmāt tvaṃ ca jñānī bhūtvā uktalakṣaṇabhaktibhārāvanamitātmā ātmīyaḥ kīrtanayatanārcanapraṇāmādikaṃ satataṃ kurvāṇo laukikaṃ vaidikaṃ ca nityanaimittikaṃ karma cetthaṃ kurv ity āhā -- (BhGR_p230436)

yasmāj jñānināṃ mahā-ātmanāṃ vāṅ-manasā-gocaro 'yaṃ viśeṣaḥ, tasmāt tvaṃ ca jñānī bhūtvā ukta-lakṣaṇa-bhakti-bhāra-avanamita-ātmā ātmīyaḥ kīrtana-yatana-arcana-praṇāma-ādikaṃ satataṃ kurvāṇo laukikaṃ vaidikaṃ ca nitya-naimittikaṃ karma ca itthaṃ kurv ity āhā ---

yat karoṣi yad aśnāsi yaj jahoṣi dadāsi yat |
yat tapasyasi kaunteya tat kuruṣva madarpaṇam || BhG_9.27

yat karoṣi yad aśnāsi yaj jahoṣi dadāsi yat | yat tapasyasi kaunteya tat kuruṣva mad-arpaṇam ||

yad dehayātrāśeṣabhūtaṃ laukikaṃ karma karoṣi, yac ca dehadhāraṇāyāśnāsi, yac ca vaidikaṃ homadānatapaḥprabhṛti nityanaimittikaṃ karma karoṣi, tat sarvaṃ madarpaṇaṃ kuruṣva / arpyata ity arpaṇam sarvasya laukikasya vaidikasya ca karmaṇaḥ kartṛtvaṃ bhoktṛtvam ārādhyatvaṃ ca yathā mayi samarpitaṃ bhavati tathā kuru / etad uktaṃ bhavati -- yāgadānādiṣu ārādhyatayā pratīyamānānāṃ devādīnāṃ karmakartur bhoktuḥ tava ca madīyatayā matsaṅkalpāyattasvarūpasthitipravṛttitayā ca mayy eva paramaśeṣiṇi paramakartari tvāṃ ca kartāraṃ bhoktāram ārādhakam, ārādhyaṃ ca devatājātam, ārādhanaṃ ca kriyājātaṃ sarvaṃ samarpaya; tava manniyāmyatāpūrvakamaccheṣataikarasatām ārādhyādes caitatsvabhāvagarbhatām atyarthaprītiyukto 'nusaṃdhatsva -- iti // (BhGR_9.27)

yad deha-yātrā-aśeṣa-bhūtaṃ laukikaṃ karma karoṣi, yac ca deha-dhāraṇāya aśnāsi, yac ca vaidikaṃ homa-dāna-tapaḥ-prabhṛti nitya-naimittikaṃ karma karoṣi, tat sarvaṃ mad-arpaṇaṃ kuruṣva / arpyata ity arpaṇam sarvasya laukikasya vaidikasya ca karmaṇaḥ kartṛtvaṃ bhoktṛtvam ārādhyatvaṃ ca yathā mayi samarpitaṃ bhavati tathā kuru / etad uktaṃ bhavati --- yāga-dāna-ādiṣu ārādhyatayā pratīyamānānāṃ deva-ādīnāṃ karma-kartur bhoktuḥ tava ca madīyatayā mat-saṅkalpa-āyatta-sva-rūpa-sthiti-pravṛttitayā ca mayy eva parama-śeṣiṇi parama-kartari tvāṃ ca kartāraṃ bhoktāram ārādhakam, ārādhyaṃ ca devatā-jātam, ārādhanaṃ ca kriyā-jātaṃ sarvaṃ samarpaya; tava man-niyāmyatā-pūrvaka-mac-cheṣatā-eka-rasatām ārādhya-ādes ca etat-sva-bhāva-garbhatām atyartha-prīti-yukto 'nusaṃdhatsva --- iti //

śubhāśubhaphalair evaṃ mokṣyase karmabandhanaiḥ |
saṃnyāsayogayuktātmā vimukto mām upaiṣyasi || BhG_9.28

śubha-aśubha-phalair evaṃ mokṣyase karma-bandhanaiḥ | saṃnyāsa-yoga-yukta-ātmā vimukto mām upaiṣyasi ||

evaṃ saṃnyāsākhyayogayuktamanāḥ ātmānaṃ maccheṣatāmanniyāmyataikarasaṃ karma ca sarvaṃ madārādhanam anusaṃdadhāno laukikaṃ vaidikaṃ ca karma kurvan śubhāśubhaphalair anantaiḥ prācīnakarmākhyair bandhanair matprāptivirodhibhis sarvair mokṣyase; tair vimukto mām evopaiṣyasi // (BhGR_9.28)

evaṃ saṃnyāsa-ākhya-yoga-yukta-manāḥ ātmānaṃ mac-cheṣatā-man-niyāmyatā-eka-rasaṃ karma ca sarvaṃ mad-ārādhanam anusaṃdadhāno laukikaṃ vaidikaṃ ca karma kurvan śubha-aśubha-phalair anantaiḥ prācīna-karma-ākhyair bandhanair mat-prāpti-virodhibhis sarvair mokṣyase; tair vimukto mām eva upaiṣyasi //

mamemaṃ paramam atilokaṃ svabhāvaṃ śṛṇu -- (BhGR_p232134)

mama imaṃ paramam atilokaṃ sva-bhāvaṃ śṛṇu ---

samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ |
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham || BhG_9.29

samo 'haṃ sarva-bhūteṣu na me dveṣyo 'sti na priyaḥ | ye bhajanti tu māṃ bhaktyā mayi te teṣu ca apy aham ||

devatiryaṅmanuṣyasthāvarātmanā+avasthiteṣu jātitaś cākārataḥ svabhāvato jñānataś cātyantotkṛṣṭāpakṛṣṭarūpeṇa vartamāneṣu sarveṣu bhūteṣu samāśrayaṇīyatve samo 'ham; ayaṃ jātyākārasvabhāvajñānādibhir nirkṛṣṭa iti samāśrayaṇe na me dveṣyo 'sti -- udvejanīyatayā na tyājyo 'sti / tathā samāśritatvātirekeṇa jātyādibhir atyantotkṛṣṭo 'yam iti tadvyuktatayā samāśrayaṇe na kaścit priyo 'sti na saṃgrāhyo 'sti / api tu atyarthamatpriyatvena madbhajanena vinā+ātmadhāraṇālābhān madbhajanaikaprayojanā ye māṃ bhajante, te jātyādibhir utkṛṣṭā apakṛṣṭā vā matsamānaguṇavad yathāsukhaṃ mayy eva vartante / aham api teṣu madutkṛṣṭeṣv iva varte // (BhGR_9.29)

deva-tiryaṅ-manuṣya-sthāvara-ātmanā+avasthiteṣu jātitaś cā akārataḥ sva-bhāvato jñānataś ca atyanta-utkṛṣṭa-apakṛṣṭa-rūpeṇa vartamāneṣu sarveṣu bhūteṣu samāśrayaṇīyatve samo 'ham; ayaṃ jāty-ākāra-sva-bhāva-jñāna-ādibhir nirkṛṣṭa iti samāśrayaṇe na me dveṣyo 'sti --- udvejanīyatayā na tyājyo 'sti / tathā samāśritatva-atirekeṇa jāty-ādibhir atyanta-utkṛṣṭo 'yam iti tad-vyuktatayā samāśrayaṇe na kaścit priyo 'sti na saṃgrāhyo 'sti / api tu atyartha-mat-priyatvena mad-bhajanena vinā+ātma-dhāraṇa-alābhān mad-bhajana-eka-prayojanā ye māṃ bhajante, te jāty-ādibhir utkṛṣṭā apakṛṣṭā vā mat-samāna-guṇavad yathā-sukhaṃ mayy eva vartante / aham api teṣu mad-utkṛṣṭeṣv iva varte //

tatrāpi -- (BhGR_p233058)

tatra api ---

api cet sudurācāro bhajate mām ananyabhāk |
sādhur eva sa mantavyaḥ samyagvyavasito hi saḥ || BhG_9.30

api cet sudurācāro bhajate mām ananya-bhāk | sādhur eva sa mantavyaḥ samyag-vyavasito hi saḥ ||

tatra tatra jātiviśeṣe jātānāṃ yaḥ samācāra upādeyaḥ pariharaṇīyaś ca, tasmād ativṛtto 'py uktaprakāreṇa mām ananyabhāk bhajanaikaprayojano bhajate cet, sādhur eva saḥ vaiṣṇavāgresara eva saḥ / mantavyaḥ bahumantavyaḥ pūrvoktais sama ityarthaḥ / kuta etat? samyagvyavasito hi saḥ -- yato 'sya vyavasāyaḥ susamīcīnaḥ -- bhagavān nikhilajagadekakāraṇabhūtaḥ paraṃ brahma nārāyaṇaś carācarapatir asmatsvāmī mama gurur mama suhṛn mama paramaṃ bhogyam iti sarvair duṣprāpo 'yaṃ vyavasāyas tena kṛtaḥ; tatkāryaṃ cānanyaprayojanaṃ nirantaraṃ bhajanaṃ tasyāsti -- ataḥ sādhur eva; bahumantavyaḥ / asmin vyavasāye, tatkārye coktaprakārabhajane saṃpanne sati tasyācāravyatikramaḥ svalpavaikalyam iti na tāvatā+anādaraṇīyaḥ, api tu bahumantavya evetyarthaḥ // (BhGR_9.30)

tatra tatra jāti-viśeṣe jātānāṃ yaḥ samācāra upādeyaḥ pariharaṇīyaś ca, tasmād ativṛtto 'py ukta-prakāreṇa mām ananya-bhāk bhajana-eka-prayojano bhajate cet, sādhur eva saḥ vaiṣṇava-agresara eva saḥ / mantavyaḥ bahu-mantavyaḥ pūrva-uktais sama ity-arthaḥ / kuta etat? samyag-vyavasito hi saḥ --- yato 'sya vyavasāyaḥ susamīcīnaḥ --- bhagavān nikhila-jagad-eka-kāraṇa-bhūtaḥ paraṃ brahma nārāyaṇaś cara-acara-patir asmat-svāmī mama gurur mama suhṛn mama paramaṃ bhogyam iti sarvair duṣprāpo 'yaṃ vyavasāyas tena kṛtaḥ; tat-kāryaṃ ca ananya-prayojanaṃ nirantaraṃ bhajanaṃ tasya asti --- ataḥ sādhur eva; bahu-mantavyaḥ / asmin vyavasāye, tat-kārye ca ukta-prakāra-bhajane saṃpanne sati tasyā acāra-vyatikramaḥ sv-alpa-vaikalyam iti na tāvatā+anādaraṇīyaḥ, api tu bahu-mantavya eva ity-arthaḥ //

nanu "nāvirato duścaritān nāśānto nāsamāhitaḥ / nāśantamānaso vā+api prajñānenainam āpnuyāt // ityādiśruteḥ ācāravyatikrama uttarottarabhajanotpattipravāhaṃ niruṇaddhīty atra āha - (BhGR_9.31)

nanu "na avirato duścaritān nāśa-anto na asamāhitaḥ / nāś-anta-mānaso vā+api prajñānena enam āpnuyāt // ity-ādi-śruteḥ ācāra-vyatikrama uttara-uttara-bhajana-utpatti-pravāhaṃ niruṇaddhi ity atra āha --

mat-priyatva-kārita-ananya-prayojana-mad-bhajanena vidhūta-pāpataya aiva samūla-unmūlita-rajas-tamo-guṇaḥ kṣipraṃ dharma-ātmā bhavati kṣipram eva virodhi-rahita-saparikara-mad-bhajana-eka-manā bhavati / evaṃ-rūpa-bhajanam eva hi "dharmasya asya parantapa" iti upakrame dharma-śabda-uditam / śaśvac-chāntiṃ nigacchati śaśvatīm apunar-āvartinīṃ mat-prāpti-virodhy-ācāra-nivṛttiṃ gacchati / kaunteya tvam eva asminn arthe pratijñāṃ kuru mad-bhaktāv upakrānto virodhy-ācāra-miśro 'pi na naśyati; api tu mad-bhakti-māhātmyena sarvaṃ virodhi-jātaṃ nāśayitvā śāśvatīṃ virodhi-nivṛttim adhigamya kṣipraṃ paripūrṇa-bhaktir bhavati iti //

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati |
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati || BhG_9.31

kṣipraṃ bhavati dharma-ātmā śaśvac-chāntiṃ nigacchati | kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ||

matpriyatvakāritānanyaprayojanamadbhajanena vidhūtapāpatayaiva samūlonmūlitarajastamoguṇaḥ kṣipraṃ dharmātmā bhavati kṣipram eva virodhirahitasaparikaramadbhajanaikamanā bhavati / evaṃrūpabhajanam eva hi "dharmasyāsya parantapa" iti upakrame dharmaśabdoditam / śaśvacchāntiṃ nigacchati śaśvatīm apunarāvartinīṃ matprāptivirodhyācāranivṛttiṃ gacchati / kaunteya tvam evāsminn arthe pratijñāṃ kuru madbhaktāv upakrānto virodhyācāramiśro 'pi na naśyati; api tu madbhaktimāhātmyena sarvaṃ virodhijātaṃ nāśayitvā śāśvatīṃ virodhinivṛttim adhigamya kṣipraṃ paripūrṇabhaktir bhavatīti // (BhGR_9.31)

nanu "na avirato duścaritān nāśa-anto na asamāhitaḥ / nāś-anta-mānaso vā+api prajñānena enam āpnuyāt // ity-ādi-śruteḥ ācāra-vyatikrama uttara-uttara-bhajana-utpatti-pravāhaṃ niruṇaddhi ity atra āha --

mat-priyatva-kārita-ananya-prayojana-mad-bhajanena vidhūta-pāpataya aiva samūla-unmūlita-rajas-tamo-guṇaḥ kṣipraṃ dharma-ātmā bhavati kṣipram eva virodhi-rahita-saparikara-mad-bhajana-eka-manā bhavati / evaṃ-rūpa-bhajanam eva hi "dharmasya asya parantapa" iti upakrame dharma-śabda-uditam / śaśvac-chāntiṃ nigacchati śaśvatīm apunar-āvartinīṃ mat-prāpti-virodhy-ācāra-nivṛttiṃ gacchati / kaunteya tvam eva asminn arthe pratijñāṃ kuru mad-bhaktāv upakrānto virodhy-ācāra-miśro 'pi na naśyati; api tu mad-bhakti-māhātmyena sarvaṃ virodhi-jātaṃ nāśayitvā śāśvatīṃ virodhi-nivṛttim adhigamya kṣipraṃ paripūrṇa-bhaktir bhavati iti //

māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ |
striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim || BhG_9.32

māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpa-yonayaḥ | striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim ||

kiṃ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā |
anityam asukhaṃ lokam imaṃ prāpya bhajasva mām || BhG_9.33

kiṃ punar brāhmaṇāḥ puṇyā bhaktā rāja-rṣayas tathā | anityam asukhaṃ lokam imaṃ prāpya bhajasva mām ||

striyo vaiśyāḥ śūdrāś ca pāpayonayo 'pi māṃ vyapāśritya parāṃ gatiṃ yānti; kiṃ punaḥ puṇyayonayo brāhmaṇā rājarṣayaś ca madbhaktim āsthitāḥ / atas tvaṃ rājarṣir asthiraṃ tāpatrayābhihatatayā asukhaṃ cemaṃ lokaṃ prāpya vartamāno māṃ bhajasva // (BhGR_9.32-33)

striyo vaiśyāḥ śūdrāś ca pāpa-yonayo 'pi māṃ vyapāśritya parāṃ gatiṃ yānti; kiṃ punaḥ puṇya-yonayo brāhmaṇā rāja-rṣayaś ca mad-bhaktim āsthitāḥ / atas tvaṃ rāja-rṣir asthiraṃ tāpa-traya-abhihatatayā asukhaṃ ca imaṃ lokaṃ prāpya vartamāno māṃ bhajasva //

bhaktisvarūpam āha -- (BhGR_p235657)

bhakti-sva-rūpam āha ---

manmanā bhava madbhakto madyājī māṃ namaskuru |
mām evaiṣyasi yuktvaivam ātmānaṃ matparāyaṇaḥ || BhG_9.34

man-manā bhava mad-bhakto mad-yājī māṃ namaskuru | mām eva eṣyasi yuktva aivam ātmānaṃ mat-parāyaṇaḥ ||

manmanā bhava mayi sarveśvareśvare, nikhilaheyapratyanīkakalyāṇaikatāne, sarvajñe, satyasaṅkalpe nikhilajagadekakāraṇe, parasmin brahmaṇi, puruṣottame, puṇḍarīkadalāmalāyatākṣe, svacchanīlajīmūtasaṅkāśe, yugapaduditadinakarasahasrasadṛśatejasi, lāvaṇyāmṛtamahodadhau, udārapīvaracaturbāhau, atyujjvalapītāmbare, amalakirīṭamakarakuṇḍalahārakeyūrakaṭakabhūṣite, apārakāruṇyasauśīlyasaundaryamādhuryagāmbhīryāudāryavātsalyajaladhau, anālocitaviśeṣāśeṣalokaśaraṇye sarvasvāmini tailadhārāvad avicchedena niviṣṭamanā bhava / tad eva viśinaṣṭi -- madbhaktaḥ atyarthamatpriyatvena yukto manmanā bhavetyarthaḥ / punar pi viśinaṣṭi -- madyājī anavadhikātiśayapriyamadanubhavakāritamadyajanaparo bhava / yajanaṃ nāmaparipūrṇaśeṣavṛttiḥ / aupacārikasāṃsparśikābhyavahārikādisakalabhogapradānarūpo hi yāgaḥ / yathā madanubhavajanitanirvadhikātiśayaprītikāritamadyajanaparo bhavasi, tathā manmanā bhavety uktaṃ bhavati / punar api tad eva viśinaṣṭi -- māṃ namaskuru / anavadhikātiśayapriyamadanubhavakāritātyarthapriyāśeṣaśeṣavṛttau aparyavasyan mayy antarātmani atimātraprahvībhāvavyavasāyaṃ kuru / matparāyaṇaḥ -- aham eva param ayanaṃ yasyāsau matparāyaṇaḥ; mayā vinā+ātmadhāraṇāsaṃbhāvanayā madāśraya ityarthaḥ / evam ātmānaṃ yuktvā matparāyaṇas evam anavadhikātiśayaprītyā madanubhavasamarthaṃ manaḥ prāpya mām evaiṣyasi / ātmaśabdo hy atra manoviṣayaḥ / evaṃrūpeṇa manasā māṃ dhyātvā mām anubhūya mām iṣṭvā māṃ namaskṛtya matparāyaṇo mām eva prāpsyasītyarthaḥ / tad evaṃ laukikāni śarīradhāraṇārthāni, vaidikāni ca nityanaimittikāni karmāṇi matprītaye maccheṣataikaraso mayaiva kārita iti kurvan satataṃ matkīrtanayatananamaskārādikān prītyā kurvāṇo manniyāmyaṃ nikhilajagan maccheṣataikarasam iti cānusandhānaḥ atyarthapriyamadguṇagaṇaṃ cānusandhāyāharahar uktalakṣaṇam idam upāsanam upādadāno mām eva prāpsyasi // (BhGR_9.34)

man-manā bhava mayi sarva-īśvara-īśvare, nikhila-heya-pratyanīka-kalyāṇa-eka-tāne, sarva-jñe, satya-saṅkalpe nikhila-jagad-eka-kāraṇe, parasmin brahmaṇi, puruṣa-uttame, puṇḍarīka-dala-amalāyata-akṣe, svaccha-nīla-jīmūta-saṅkāśe, yugapad-udita-dina-kara-sahasra-sadṛśa-tejasi, lāvaṇya-amṛta-mahā-udadhau, udāra-pīvara-catur-bāhau, atyujjvala-pīta-ambare, amala-kirīṭa-makara-kuṇḍala-hāra-keyūra-kaṭaka-bhūṣite, apārakāruṇya-sauśīlya-saundarya-mādhurya-gāmbhīrya-audārya-vātsalya-jala-dhau, anālocita-viśeṣa-aśeṣa-loka-śaraṇye sarva-svāmini taila-dhārāvad avicchedena niviṣṭa-manā bhava / tad eva viśinaṣṭi --- mad-bhaktaḥ atyartha-mat-priyatvena yukto man-manā bhava ity-arthaḥ / punar pi viśinaṣṭi --- mad-yājī anavadhika-atiśaya-priya-mad-anubhava-kārita-mad-yajana-paro bhava / yajanaṃ nāma-paripūrṇa-śeṣa-vṛttiḥ / aupacārika-sāṃsparśika-abhyavahārika-ādi-sakala-bhoga-pradāna-rūpo hi yāgaḥ / yathā mad-anubhava-janita-nirvadhika-atiśaya-prīti-kārita-mad-yajana-paro bhavasi, tathā man-manā bhava ity uktaṃ bhavati / punar api tad eva viśinaṣṭi --- māṃ namaskuru / anavadhika-atiśaya-priya-mad-anubhava-kārita-atyartha-priya-aśeṣa-śeṣa-vṛttau aparyavasyan mayy antar-ātmani atimātra-prahvībhāva-vyavasāyaṃ kuru / mat-parāyaṇaḥ --- aham eva param ayanaṃ yasya asau mat-parāyaṇaḥ; mayā vinā+ātma-dhāraṇa-asaṃbhāvanayā mad-āśraya ity-arthaḥ / evam ātmānaṃ yuktvā mat-parāyaṇas evam anavadhika-atiśaya-prītyā mad-anubhava-samarthaṃ manaḥ prāpya mām eva eṣyasi / ātma-śabdo hy atra mano-viṣayaḥ / evaṃ-rūpeṇa manasā māṃ dhyātvā mām anubhūya mām iṣṭvā māṃ namaskṛtya mat-parāyaṇo mām eva prāpsyasi ity-arthaḥ / tad evaṃ laukikāni śarīra-dhāraṇa-arthāni, vaidikāni ca nitya-naimittikāni karmāṇi mat-prītaye mac-cheṣatā-eka-raso maya aiva kārita iti kurvan satataṃ mat-kīrtana-yatana-namaskāra-ādikān prītyā kurvāṇo man-niyāmyaṃ nikhila-jagan mac-cheṣatā-eka-rasam iti ca anusandhānaḥ atyartha-priya-mad-guṇa-gaṇaṃ ca anusandhāya ahar-ahar ukta-lakṣaṇam idam upāsanam upādadāno mām eva prāpsyasi //

bhaktiyogaḥ saparikara uktaḥ / idānīṃ bhaktyutpattaye tadvivṛddhaye ca bhgavato niraṅkuśāiśvaryādikalyāṇaguṇagaṇānantyam, kṛtsnasya jagatas taccharīratayā tadātmakatvena tatpravartyatvaṃ ca prapañcyate -- (BhGR_p237853)

bhakti-yogaḥ saparikara uktaḥ / idānīṃ bhakty-utpattaye tad-vivṛddhaye ca bhgavato niraṅkuśa-aiśvarya-ādi-kalyāṇa-guṇa-gaṇa-ānantyam, kṛtsnasya jagatas tac-charīratayā tad-ātmakatvena tat-pravartyatvaṃ ca prapañcyate ---

śrī-bhagavān uvāca ---

bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ |
yat te 'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā || BhG_10.1

bhūya eva mahā-bāho śṛṇu me paramaṃ vacaḥ | yat te 'haṃ prīyamāṇāya vakṣyāmi hita-kāmyayā ||

mama māhātmyaṃ śrutvā prīyamāṇāya te madbhaktyutpattivivṛddhirūpahitakāmanayā bhūyo manmāhātmyaprapañcaviṣayam eva paramaṃ vaco yad vakṣyāmi; tad avahitamanāś śṛṇu // (BhGR_10.1)

mama māhātmyaṃ śrutvā prīyamāṇāya te mad-bhakty-utpatti-vivṛddhi-rūpa-hita-kāmanayā bhūyo man-māhātmya-prapañca-viṣayam eva paramaṃ vaco yad vakṣyāmi; tad avahita-manāś śṛṇu //

na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ |
aham ādir hi devānāṃ maharṣīṇāṃ ca sarvaśaḥ || BhG_10.2

na me viduḥ sura-gaṇāḥ prabhavaṃ na maha-rṣayaḥ | aham ādir hi devānāṃ maha-rṣīṇāṃ ca sarvaśaḥ ||

suragaṇā maharṣayaś cātīndriyārthadarśino 'dhikatarajñānā api me prabhavaṃ prabhāvaṃ na viduḥ mama nāmakarmasvarūpasvabhāvādikaṃ na jānanti; yatas teṣāṃ devānāṃ maharṣīṇāṃ ca sarvaśo 'ham ādiḥ teṣāṃ svarūpasya jñānaśaktyādeś cāham ādiḥ; teṣāṃ devatvamaharṣitvādihetubhūtapuṇyānuguṇaṃ mayā dattaṃ jñānaṃ parimitam; atas te parimitajñānā matsvarūpādikaṃ yathāvan na jānanti // (BhGR_10.2)

sura-gaṇā maha-rṣayaś ca atīndriya-artha-darśino 'dhikatara-jñānā api me prabhavaṃ prabhāvaṃ na viduḥ mama nāma-karma-sva-rūpa-sva-bhāva-ādikaṃ na jānanti; yatas teṣāṃ devānāṃ maha-rṣīṇāṃ ca sarvaśo 'ham ādiḥ teṣāṃ sva-rūpasya jñāna-śakty-ādeś ca aham ādiḥ; teṣāṃ devatva-maha-rṣitva-ādi-hetu-bhūta-puṇya-anuguṇaṃ mayā dattaṃ jñānaṃ parimitam; atas te parimita-jñānā mat-sva-rūpa-ādikaṃ yathāvan na jānanti //

tad etad devādyacintyasvayāthātmyaviṣayajñānaṃ bhaktyutpattivirodhipāpavimocanopāyam āha -- (BhGR_p239079)

tad etad deva-ādy-acintya-sva-yāthātmya-viṣaya-jñānaṃ bhakty-utpatti-virodhi-pāpa-vimocana-upāyam āha ---

yo mām ajam anādiṃ ca vetti lokamaheśvaram |
asaṃmūḍhas sa martyeṣu sarvapāpaiḥ pramucyate || BhG_10.3

yo mām ajam anādiṃ ca vetti loka-mahā-īśvaram | asaṃmūḍhas sa martyeṣu sarva-pāpaiḥ pramucyate ||

na jāyata ity ajaḥ, anena vikāridravyād acetanāt tatsaṃsṛṣṭāt saṃsāricetanāc ca visajātīyatvam uktam / saṃsāricetanasya hi karmakṛtācitsaṃsargo janma / anādim ity anena padena ādimato 'jān muktātmano visajātīyatvam uktam / muktātmano hy ajatvam ādimat; tasya heyasaṃbandhasya pūrvavṛttatvāt tadarhatāsti / ato 'nādim ity anena tadanarhatayā tatpratyanīkatocyate; "niravadyam" ityādiśrutyā ca / evaṃ heyasaṃbandhapratyanīkasvarūpatayā tadanarhaṃ māṃ lokamaheśvaram lokeśvarāṇām apīśvaraṃ martyeṣv asaṃmūḍho yo vetti; itarasajātīyatayaikīkṛtya mohaḥ saṃmohaḥ, tadrahito 'saṃmūḍhaḥ sa madbhaktyutpattivirodhibhis sarvaiḥ pāpaiḥ pramucyate / etad uktaṃ bhavati -- loke manuṣyāṇāṃ rājā itaramanuṣyasajātīyaḥ kenacit karmaṇā tadādhipatyaṃ prāptaḥ; tathā devānām adhipatir api; tathāṇḍādhipatir apītarasaṃsārisajātīyaḥ; tasyāpi bhāvanātrayāntargatatvāt / "yo brahmāṇaṃ vidadhāti" iti śruteś ca / tathānye 'pi ye kecanāṇimādyaiśvaryaṃ prāptāḥ / ayaṃ tu lokamaheśvaraḥ kāryakāraṇāvasthād acetanād baddhān muktāc ca cetanād iśitavyāt sarvasmān nikhilaheyapratyanīkānavadhikātiśayāsaṃkhyeyakalyāṇaguṇaikatānatayā niyamanaikasvabhāvatayā ca visajātīya itītrasajātīyatāmoharahito yo māṃ vetti, sa sarvaiḥ pāpaiḥ pramucyate iti // (BhGR_10.3)

na jāyata ity ajaḥ, anena vikāri-dravyād acetanāt tat-saṃsṛṣṭāt saṃsāri-cetanāc ca visajātīyatvam uktam / saṃsāri-cetanasya hi karma-kṛta-acit-saṃsargo janma / anādim ity anena padena ādimato 'jān mukta-ātmano visajātīyatvam uktam / mukta-ātmano hy ajatvam ādimat; tasya heya-saṃbandhasya pūrva-vṛttatvāt tad-arhata āsti / ato 'nādim ity anena tad-anarhatayā tat-pratyanīkata ūcyate; "niravadyam" ity-ādi-śrutyā ca / evaṃ heya-saṃbandha-pratyanīka-sva-rūpatayā tad-anarhaṃ māṃ loka-mahā-īśvaram loka-īśvarāṇām apī iśvaraṃ martyeṣv asaṃmūḍho yo vetti; itara-sajātīyataya aikīkṛtya mohaḥ saṃmohaḥ, tad-rahito 'saṃmūḍhaḥ sa mad-bhakty-utpatti-virodhibhis sarvaiḥ pāpaiḥ pramucyate / etad uktaṃ bhavati --- loke manuṣyāṇāṃ rājā itara-manuṣya-sajātīyaḥ kenacit karmaṇā tad-ādhipatyaṃ prāptaḥ; tathā devānām adhipatir api; tatha āṇḍa-adhipatir api itara-saṃsāri-sajātīyaḥ; tasya api bhāvanā-traya-antargatatvāt / "yo brahmāṇaṃ vidadhāti" iti śruteś ca / tatha ānye 'pi ye kecana aṇima-ādy-aiśvaryaṃ prāptāḥ / ayaṃ tu loka-mahā-īśvaraḥ kārya-kāraṇa-avasthād acetanād baddhān muktāc ca cetanād iśitavyāt sarvasmān nikhila-heya-pratyanīka-anavadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-ekatānatayā niyamana-eka-sva-bhāvatayā ca visajātīya iti itra-sajātīyatā-moha-rahito yo māṃ vetti, sa sarvaiḥ pāpaiḥ pramucyate iti //

evaṃ svasvabhāvānusandhānena bhaktyutpattivirodhipāpanirasanam, virodhinirasanā devārthato bhaktyutpattiṃ ca pratipādya svāiśvaryasvakalyāṇaguṇagaṇaprapañcānusandhānena bhaktivivṛddhiprakāram āha -- (BhGR_p240671)

evaṃ sva-sva-bhāva-anusandhānena bhakty-utpatti-virodhi-pāpa-nirasanam, virodhi-nirasanā deva-arthato bhakty-utpattiṃ ca pratipādya sva-aiśvarya-sva-kalyāṇa-guṇa-gaṇa-prapañca-anusandhānena bhakti-vivṛddhi-prakāram āha ---

buddhir jñānam asaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ |
sukhaṃ duḥkhaṃ bhavo 'bhāvo bhayaṃ cābhayam eva ca || BhG_10.4

buddhir jñānam asaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ | sukhaṃ duḥkhaṃ bhavo 'bhāvo bhayaṃ ca abhayam eva ca ||

ahiṃsā samatā tuṣṭhis tapo dānaṃ yaśo 'yaśaḥ |
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ || BhG_10.5

ahiṃsā samatā tuṣṭhis tapo dānaṃ yaśo 'yaśaḥ | bhavanti bhāvā bhūtānāṃ matta eva pṛthag-vidhāḥ ||

buddhiḥ manaso nirūpaṇasāmarthyam, jñānam cidacidvastuviśeṣaviṣayo niścayaḥ, asaṃmohaḥ pūrvagṛhītād rajatāder visajātīye śuktikādivastuni sajātīyatābuddhinivṛttiḥ; kṣamā manovikārahetau saty apy avikṛtamanastvam; satyam yathādṛṣṭaviṣayaṃ bhūtahitarūpaṃ vacanam / tadanuguṇā manovṛttir ihābhipretā, manovṛttiprakaraṇāt / damaḥ bāhyakaraṇānām anarthaviṣayebhyo niyamanam; śamaḥ antaḥkaraṇasya tathā niyamanam; sukham ātmānukūlānubhavaḥ; duḥkham pratikūlānubhavaḥ; bhavaḥ bhavanam; anukūlānubhavahetukaṃ manaso bhavanam; abhāvaḥ pratikūlānubhavahetuko manaso 'vasādaḥ; bhayam āgāmino duḥkhasya hetudarśanajaṃ duḥkham; tannivṛttiḥ abhayam; ahiṃsā paraduḥkhāhetutvam; samatā ātmani sukṛtsu vipakṣeṣu cārthānarthayos samamatitvam; tuṣṭiḥ sarveṣv ātmasu dṛṣṭeṣu toṣasvabhāvatvam; tapaḥ śāstrīyo bhogasaṅkocarūpaḥ kāyakleśaḥ; dānam svakīyabhogyānaṃ parasmai pratipādanam; yaśaḥ guṇavattāprathā; ayaśaḥ nairguṇyaprathā / etac cobhayaṃ tadanuguṇamanovṛttidvayaṃ mantavyam, tatprakaraṇāt / tapodāne ca tathā / evam ādyāḥ sarveṣāṃ bhūtānāṃ bhāvāḥ pravṛttinivṛttihetavo manovṛttayo matta eva matsaṅkalpāyattā bhavanti // (BhGR_1,10.4-5)

buddhiḥ manaso nirūpaṇa-sāmarthyam, jñānam cid-acid-vastu-viśeṣa-viṣayo niścayaḥ, asaṃmohaḥ pūrva-gṛhītād rajata-āder visajātīye śuktikā-ādi-vastuni sajātīyatā-buddhi-nivṛttiḥ; kṣamā mano-vikāra-hetau saty apy avikṛta-manastvam; satyam yathā-dṛṣṭa-viṣayaṃ bhūta-hita-rūpaṃ vacanam / tad-anuguṇā mano-vṛttir iha abhipretā, mano-vṛtti-prakaraṇāt / damaḥ bāhya-karaṇānām anartha-viṣayebhyo niyamanam; śamaḥ antaḥkaraṇasya tathā niyamanam; sukham ātma-anukūla-anubhavaḥ; duḥkham pratikūla-anubhavaḥ; bhavaḥ bhavanam; anukūla-anubhava-hetukaṃ manaso bhavanam; abhāvaḥ pratikūla-anubhava-hetuko manaso 'vasādaḥ; bhayam āgāmino duḥkhasya hetu-darśana-jaṃ duḥkham; tan-nivṛttiḥ abhayam; ahiṃsā para-duḥkha-ahetutvam; samatā ātmani sukṛtsu vipakṣeṣu ca artha-anarthayos sama-matitvam; tuṣṭiḥ sarveṣv ātmasu dṛṣṭeṣu toṣa-sva-bhāvatvam; tapaḥ śāstrīyo bhoga-saṅkoca-rūpaḥ kāya-kleśaḥ; dānam svakīya-bhogyānaṃ parasmai pratipādanam; yaśaḥ guṇavattā-prathā; ayaśaḥ nairguṇya-prathā / etac ca ubhayaṃ tad-anuguṇa-mano-vṛtti-dvayaṃ mantavyam, tat-prakaraṇāt / tapo-dāne ca tathā / evam ādyāḥ sarveṣāṃ bhūtānāṃ bhāvāḥ pravṛtti-nivṛtti-hetavo mano-vṛttayo matta eva mat-saṅkalpa-āyattā bhavanti //

sarvasya bhūtajātasya sṛṣṭisthityoḥ pravartayitāraś ca matsaṃkalpāyattapravṛttaya ity āha -- (BhGR_p242418)

sarvasya bhūta-jātasya sṛṣṭi-sthityoḥ pravartayitāraś ca mat-saṃkalpa-āyatta-pravṛttaya ity āha ---

maharṣayas sapta pūrve catvāro manavas tathā |
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ || BhG_10.6

maha-rṣayas sapta pūrve catvāro manavas tathā | mad-bhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ ||

pūrve sapta maharṣayaḥ atītamanvantare ye bhṛgvādayas sapta maharṣayo nityasṛṣṭipravartanāya brahmaṇo manassaṃbhavāḥ, nityasthitipravartanāya ye ca sārvaṇikā nāma catvāro manavaḥ sthitāḥ, yeṣāṃ santānamaye loke jātā imāḥ sarvāḥ prajāḥ pratikṣaṇam āpralayād apatyānām utpādakāḥ pālakāś ca bhavanti te bhṛgvādayo manavaś ca madbhāvāḥ mama yo bhāvaḥ sa eva yeṣāṃ bhāvaḥ te madbhāvāḥ, manmate sthitāḥ, matsaṅkalpānuvartina ityarthaḥ // (BhGR_10.6)

pūrve sapta maha-rṣayaḥ atīta-manv-antare ye bhṛgv-ādayas sapta maha-rṣayo nitya-sṛṣṭi-pravartanāya brahmaṇo manas-saṃbhavāḥ, nitya-sthiti-pravartanāya ye ca sārvaṇikā nāma catvāro manavaḥ sthitāḥ, yeṣāṃ santāna-maye loke jātā imāḥ sarvāḥ prajāḥ pratikṣaṇam ā-pralayād apatyānām utpādakāḥ pālakāś ca bhavanti te bhṛgv-ādayo manavaś ca mad-bhāvāḥ mama yo bhāvaḥ sa eva yeṣāṃ bhāvaḥ te mad-bhāvāḥ, man-mate sthitāḥ, mat-saṅkalpa-anuvartina ity-arthaḥ //

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ |
so 'vikampena yogena yujyate nātra saṃśayaḥ || BhG_10.7

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ | so 'vikampena yogena yujyate na atra saṃśayaḥ ||

vibhūtiḥ aiśvaryam / etāṃ sarvasya madāyattotpattisthitipravṛttitārūpāṃ vibhūtim, mama heyapratyanīkakalyāṇaguṇagaṇarūpaṃ yogaṃ ca yas tattvato vetti, so 'vikampena aprakampyena bhaktiyogena yujyate / nātra saṃśayaḥ / madvibhūtiviṣayaṃ kalyāṇaguṇaviṣayaṃ ca jñānaṃ bhaktiyogavardhanam iti svayam eva drakṣyasītyabhiprāyaḥ // (BhGR_10.7)

vibhūtiḥ aiśvaryam / etāṃ sarvasya mad-āyatta-utpatti-sthiti-pravṛttitā-rūpāṃ vibhūtim, mama heya-pratyanīka-kalyāṇa-guṇa-gaṇa-rūpaṃ yogaṃ ca yas tattvato vetti, so 'vikampena aprakampyena bhakti-yogena yujyate / na atra saṃśayaḥ / mad-vibhūti-viṣayaṃ kalyāṇa-guṇa-viṣayaṃ ca jñānaṃ bhakti-yoga-vardhanam iti svayam eva drakṣyasi ity-abhiprāyaḥ //

vibhūtijñānavipākarūpāṃ bhaktivṛddhiṃ darśayati -- (BhGR_p243688)

vibhūti-jñāna-vipāka-rūpāṃ bhakti-vṛddhiṃ darśayati ---

ahaṃ, sarvasya prabhavo mattaḥ sarvaṃ pravartate |
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ || BhG_10.8

ahaṃ, sarvasya prabhavo mattaḥ sarvaṃ pravartate | iti matvā bhajante māṃ budhā bhāva-samanvitāḥ ||

ahaṃ, sarvasya vicitracidacitprapañcasya prabhavaḥ utpattikāraṇam, sarvaṃ matta eva pravartate itīdaṃ mama svābhāvikaṃ niraṃkuśāiśvaryaṃ, sauśīlyasaundaryavātsalyādikalyāṇaguṇagaṇayogaṃ ca matvā budhā jñāninaḥ bhāvasamanvitāḥ māṃ sarvakalyāṇaguṇānvitaṃ bhajante / bhāvaḥ manovṛttiviśeṣaḥ / mayi spṛhayālavo māṃ bhajanta ityarthaḥ // (BhGR_10.8)

ahaṃ, sarvasya vicitra-cid-acit-prapañcasya prabhavaḥ utpatti-kāraṇam, sarvaṃ matta eva pravartate iti idaṃ mama svābhāvikaṃ niraṃkuśa-aiśvaryaṃ, sauśīlya-saundarya-vātsalya-ādi-kalyāṇa-guṇa-gaṇa-yogaṃ ca matvā budhā jñāninaḥ bhāva-samanvitāḥ māṃ sarva-kalyāṇa-guṇa-anvitaṃ bhajante / bhāvaḥ mano-vṛtti-viśeṣaḥ / mayi spṛhayālavo māṃ bhajanta ity-arthaḥ //

katham? (BhGR_p244303)

katham?

maccittā madgataprāṇā bodhayantaḥ parasparam |
kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca || BhG_10.9

mac-cittā mad-gata-prāṇā bodhayantaḥ parasparam | kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca ||

maccittāḥ mayi niviṣṭamanasaḥ, madgataprāṇāḥ madgatajīvitāḥ, mayā vinātmadhāraṇam alabhamānā ityarthaḥ; svaiḥ svair anubhūtān madīyān guṇān parasparaṃ bodhayantaḥ, madīyāni divyāni ramaṇīyāni karmāṇi ca kathayantaḥ tuṣyanti ca ramanti ca -- vaktāras tadvacanenānanyaprayojanena tuṣyanti; śrotāraś ca tacchravaṇenānavadhikātiśayapriyeṇa ramante // (BhGR_10.9)

mac-cittāḥ mayi niviṣṭa-manasaḥ, mad-gata-prāṇāḥ mad-gata-jīvitāḥ, mayā vinā ātma-dhāraṇam alabhamānā ity-arthaḥ; svaiḥ svair anubhūtān madīyān guṇān parasparaṃ bodhayantaḥ, madīyāni divyāni ramaṇīyāni karmāṇi ca kathayantaḥ tuṣyanti ca ramanti ca --- vaktāras tad-vacanena ananya-prayojanena tuṣyanti; śrotāraś ca tac-chravaṇena anavadhika-atiśaya-priyeṇa ramante //

teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam |
dadāmi buddhiyogaṃ taṃ yena mām upayānti te || BhG_10.10

teṣāṃ satata-yuktānāṃ bhajatāṃ prīti-pūrvakam | dadāmi buddhi-yogaṃ taṃ yena mām upayānti te ||

teṣāṃ satatayuktānām mayi satatayogam āśaṃsamānānāṃ māṃ bhajamānānām ahaṃ tam eva buddhiyogaṃ vipākadaśāpannaṃ prītipūrvakaṃ dadāmi; yena te mām upayānti // (BhGR_10.10)

teṣāṃ satata-yuktānām mayi satata-yogam āśaṃsamānānāṃ māṃ bhajamānānām ahaṃ tam eva buddhi-yogaṃ vipāka-daśā-āpannaṃ prīti-pūrvakaṃ dadāmi; yena te mām upayānti //

kiñ ca, (BhGR_p245220)

kiñ ca,

teṣām evānukampārtham aham ajñānajaṃ tamaḥ |
naśyāmy ātmabhāvastho jñānadīpena bhāsvatā || BhG_10.11

teṣām eva anukampā-artham aham ajñāna-jaṃ tamaḥ | naśyāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā ||

teṣām evānugrahārtham aham, ātmabhāvasthaḥ teṣāṃ manovṛttau viṣayatayāvasthitaḥ madīyān kalyāṇaguṇagaṇāṃś cāviṣkurvan madviṣayajñānākhyena bhāsvatā dīpena jñānavirodhiprācīnakarmarūpājñānajaṃ madvyatiriktapūrvābhyastaviṣayaprāvaṇyarūpaṃ tamo nāśayāmi // (BhGR_10.11)

teṣām eva anugraha-artham aham, ātma-bhāva-sthaḥ teṣāṃ mano-vṛttau viṣayataya āvasthitaḥ madīyān kalyāṇa-guṇa-gaṇāṃś cā aviṣkurvan mad-viṣaya-jñāna-ākhyena bhāsvatā dīpena jñāna-virodhi-prācīna-karma-rūpa-ajñāna-jaṃ mad-vyatirikta-pūrva-abhyasta-viṣaya-prāvaṇya-rūpaṃ tamo nāśayāmi //

arjuna uvāca --- evaṃ sakale1tara-visajātīyaṃ bhagavad-asādhāraṇaṃ śṛṇvatāṃ niratiśayā3nanda-janakaṃ kalyāṇa-guṇa-gaṇa-yogaṃ tad-aiśvarya-vitatiṃ ca śrutvā tad-vistāraṃ śrotu-kāmo 'rjuna uvāca ---

paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān | BhG_1.10

aparyāptaṃ tad asmākaṃ balaṃ bhīṣma-abhirakṣitam | paryāptaṃ tv idam eteṣāṃ balaṃ bhīma-abhirakṣitam ||

paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān |

paraṃ brahma paraṃ dhāma paramaṃ pavitraṃ iti yaṃ śrutayo vadanti, sa hi bhavān / "yato vā imāni bhūtāni jāyante, yena jātāni jīvanti, yat prayanty abhisaṃviśanti, tad vijijñāsasva tad brahmeti", "brahmavid āpnoti param", "sa yo ha vai tat paramaṃ brahma veda brahmaiva bhavati" iti / tathā paraṃ dhāma; dhāmaśabdo jyotirvacanaḥ; paraṃ jyotiḥ "atha yad ataḥ paro divo jyotir dīpyate", "paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate", "taṃ devā jyotiṣāṃ jyotiḥ" iti / tathā ca paramaṃ pavitram paramaṃ pāvanam; smartur aśeṣakalmaṣāśleṣakaram, vināśakaraṃ ca / "yathā puṣkarapalāśa āpo na śliṣyante evam evaṃvidi pāpaṃ karma na śliṣyate", "tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante", "nārāyaṇa paraṃ brahma tattvaṃ nagarāyaṇaḥ paraḥ / nārāyaṇa paro jyotir ātmā nārāyaṇaḥ paraḥ" iti hi śrutayo vadanti || (BhGR_10.12ab)

paraṃ brahma paraṃ dhāma paramaṃ pavitraṃ iti yaṃ śrutayo vadanti, sa hi bhavān / "yato vā imāni bhūtāni jāyante, yena jātāni jīvanti, yat prayanty abhisaṃviśanti, tad vijijñāsasva tad brahma iti", "brahma-vid āpnoti param", "sa yo ha vai tat paramaṃ brahma veda brahma eva bhavati" iti / tathā paraṃ dhāma; dhāma-śabdo jyotir-vacanaḥ; paraṃ jyotiḥ "atha yad ataḥ paro divo jyotir dīpyate", "paraṃ jyotir upasaṃpadya svena rūpeṇa abhiniṣpadyate", "taṃ devā jyotiṣāṃ jyotiḥ" iti / tathā ca paramaṃ pavitram paramaṃ pāvanam; smartur aśeṣa-kalmaṣa-āśleṣa-karam, vināśa-karaṃ ca / "yathā puṣkara-palāśa āpo na śliṣyante evam evaṃ-vidi pāpaṃ karma na śliṣyate", "tad yatha īṣīkā-tūlam agnau protaṃ pradūyeta evaṃ ha asya sarve pāpmānaḥ pradūyante", "nārāyaṇa paraṃ brahma tattvaṃ nagarāyaṇaḥ paraḥ / nārāyaṇa paro jyotir ātmā nārāyaṇaḥ paraḥ" iti hi śrutayo vadanti ||

puruṣaṃ śāśvataṃ divyam ādidevam ajaṃ vibhum // (BhG_10.12cd)

puruṣaṃ śāśvataṃ divyam ādi-devam ajaṃ vibhum //

āhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā |
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me || BhG_10.13

āhus tvām ṛṣayaḥ sarve deva-rṣir nāradas tathā | asito devalo vyāsaḥ svayaṃ ca eva bravīṣi me ||

ṛṣayaś ca sarve parāvaratattvayāthātmyavidas tvām eva śāśvataṃ divyaṃ puruṣam ādidevam ajaṃ vibhum āhuḥ; tathaiva devarṣir nāradaḥ asitaḥ devalaḥ vyāsaś ca / "ye ca devavido vipro ye cādhyātmavido janāḥ / te vadanti mahātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam // pavitāṇāṃ hi govindaḥ pavitraṃ param ucyate / puṇyānām api puṇyo 'sau maṅgalānāṃ ca maṅgalam / trailokyaṃ puṇḍarīkākṣo devadevaḥ sanātanaḥ / āste harir acintyātmā tatraiva madhusūdanaḥ // BhGR_1.", "eṣa nārāyaṇaḥ śrīmān kṣīrārṇavaniketanaḥ / nāgaparyaṅkam utsṛjya hy āgato madhurāṃ purīm // BhGR_1.", "puṇyā dvāravatī tatra yatrāste madhusūdahaḥ / sākṣād devaḥ purāṇo 'sau sa hi dharmas sanātanaḥ" / tathā, "yatra nārāyaṇo devaḥ paramātmā sanātanaḥ / tatra kṛtsnaṃ jagat pārtha tīrthāny āyatanāni ca // tat puṇyaṃ tat paraṃ brahma tat tīrthaṃ tat tapovanam / tatra devarṣayas siddhāḥ sarve caiva tapodhanāḥ // ādidevo mahāyogī yatrāste madhusūdanaḥ / puṇyānām api tat puṇyaṃ mā bhūt te saṃśayo 'tra vai // BhGR_1.", "kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ / kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ carācaram // BhGR_1." iti / tathā svayam eva bravīṣi ca, "bhūmir apo 'nalo vāyuḥ khaṃ mano budhir eva ca / ahaṃkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā // ityādinā, "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" ityantena // (BhGR_10.13)

ṛṣayaś ca sarve para-avara-tattva-yāthātmya-vidas tvām eva śāśvataṃ divyaṃ puruṣam ādi-devam ajaṃ vibhum āhuḥ; tatha aiva deva-rṣir nāradaḥ asitaḥ devalaḥ vyāsaś ca / "ye ca deva-vido vipro ye ca adhyātma-vido janāḥ / te vadanti mahā-ātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam // pavitāṇāṃ hi govindaḥ pavitraṃ param ucyate / puṇyānām api puṇyo 'sau maṅgalānāṃ ca maṅgalam / trailokyaṃ puṇḍarīka-akṣo deva-devaḥ sanātanaḥ / āste harir acintya-ātmā tatra eva madhu-sūdanaḥ // BhGR_1.", "eṣa nārāyaṇaḥ śrīmān kṣīra-arṇava-niketanaḥ / nāga-paryaṅkam utsṛjya hy āgato madhurāṃ purīm // BhGR_1.", "puṇyā dvāravatī tatra yatrā aste madhu-sūdahaḥ / sākṣād devaḥ purāṇo 'sau sa hi dharmas sanātanaḥ" / tathā, "yatra nārāyaṇo devaḥ parama-ātmā sanātanaḥ / tatra kṛtsnaṃ jagat pārtha tīrthāny āyatanāni ca // tat puṇyaṃ tat paraṃ brahma tat tīrthaṃ tat tapo-vanam / tatra deva-rṣayas siddhāḥ sarve ca eva tapo-dhanāḥ // ādi-devo mahā-yogī yatrā aste madhusūdanaḥ / puṇyānām api tat puṇyaṃ mā bhūt te saṃśayo 'tra vai // BhGR_1.", "kṛṣṇa eva hi lokānām utpattir api ca apyayaḥ / kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ cara-acaram // BhGR_1." iti / tathā svayam eva bravīṣi ca, "bhūmir apo 'nalo vāyuḥ khaṃ mano budhir eva ca / ahaṃkāra iti iyaṃ me bhinnā prakṛtir aṣṭadhā // ity-ādinā, "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" ity-antena //

sarvam etad ṛtaṃ manye yan māṃ vadasi keśava |
na hi te bhagavan vyaktiṃ vidur devā na dānavāḥ || BhG_10.14

sarvam etad ṛtaṃ manye yan māṃ vadasi keśava | na hi te bhagavan vyaktiṃ vidur devā na dānavāḥ ||

ataḥ sarvam etad yathāvasthitavastukathanaṃ manye, na praśaṃsādyabhiprāyam; yan māṃ prati ananyasādhāraṇam anavadhikātiśayaṃ svābhāvikaṃ tavāiśvaryaṃ kalyāṇaguṇānantyaṃ ca vadasi / ato bhagavan niratiśayajñānaśaktibalāiśvaryavīryatejasāṃ nidhe, te vyaktiṃ vyañjanaprakāraṃ na hi parimitajñānā devā dānavāś ca viduḥ // (BhGR_10.14)

ataḥ sarvam etad yathā-avasthita-vastu-kathanaṃ manye, na praśaṃsā-ādy-abhiprāyam; yan māṃ prati ananya-sādhāraṇam anavadhika-atiśayaṃ svābhāvikaṃ tava aiśvaryaṃ kalyāṇa-guṇa-ānantyaṃ ca vadasi / ato bhagavan niratiśaya-jñāna-śakti-bala-aiśvarya-vīrya-tejasāṃ nidhe, te vyaktiṃ vyañjana-prakāraṃ na hi parimita-jñānā devā dānavāś ca viduḥ //

svayam evātmanātmānaṃ vettha tvaṃ puruṣottama |
bhūtabhāvana bhūteśa devadeva jagatpate || BhG_10.15

svayam evā atmanā ātmānaṃ vettha tvaṃ puruṣa-uttama | bhūta-bhāvana bhūta-īśa deva-deva jagat-pate ||

he puruṣottama, ātmanā, ātmānam tvāṃ svayam eva svena jñānenaiva vettha / bhūtabhāvana; sarveṣāṃ bhūtānām utpādayitaḥ, bhūteśa sarveṣāṃ niyantaḥ, devadeva daivatānām api paramadaivata, yathā manuṣyamṛgapakṣisarīsṛpādīn saundaryasauśīlyādikalyāṇaguṇagaṇair daivatāni atītya vartante, tathā tāni sarvāṇi daivatāny api tais tair guṇais atītya vartamāna, jagatpate jagatsvāmin // (BhGR_10.15)

he puruṣa-uttama, ātmanā, ātmānam tvāṃ svayam eva svena jñānena eva vettha / bhūta-bhāvana; sarveṣāṃ bhūtānām utpādayitaḥ, bhūta-īśa sarveṣāṃ niyantaḥ, deva-deva daivatānām api parama-daivata, yathā manuṣya-mṛga-pakṣi-sarīsṛpa-ādīn saundarya-sauśīlya-ādi-kalyāṇa-guṇa-gaṇair daivatāni atītya vartante, tathā tāni sarvāṇi daivatāny api tais tair guṇais atītya vartamāna, jagat-pate jagat-svāmin //

vaktum arhasy aśeṣeṇa divyā hy ātmavibhūtayaḥ |
yābhir vibhūtibhir lokān imāṃs tvaṃ vyāpya tiṣṭhasi || BhG_10.16

vaktum arhasy aśeṣeṇa divyā hy ātma-vibhūtayaḥ | yābhir vibhūtibhir lokān imāṃs tvaṃ vyāpya tiṣṭhasi ||

divyāḥ tvadasādhāraṇyo vibhūtayo yāḥ, tās tvam evāśeṣeṇa vaktum arhasi / tvam eva vyañjayetyarthaḥ / yābhir anantābhir vibhūtibhiḥ -- yair niyamanaviśeṣair yuktaḥ imān lokān tvaṃ niyantṛtvena vyāpya tiṣṭhasi // (BhGR_10.16)

divyāḥ tvad-asādhāraṇyo vibhūtayo yāḥ, tās tvam eva aśeṣeṇa vaktum arhasi / tvam eva vyañjaya ity-arthaḥ / yābhir anantābhir vibhūtibhiḥ --- yair niyamana-viśeṣair yuktaḥ imān lokān tvaṃ niyantṛtvena vyāpya tiṣṭhasi //

kathaṃ vidyām ahaṃ yogī tvāṃ sadā paricintayan |
keṣu keṣu ca bhāveṣu cintyo 'si bhagavan mayā || BhG_10.17

kathaṃ vidyām ahaṃ yogī tvāṃ sadā paricintayan | keṣu keṣu ca bhāveṣu cintyo 'si bhagavan mayā ||

ahaṃ yogī -- bhaktiyoganiṣṭhas san bhaktyā tvāṃ sadā paricintayan cintayituṃ pravṛttaḥ cintanīyaṃ tvāṃ paripūrṇāiśvaryādikalyāṇaguṇagaṇaṃ kathaṃ vidyām? pūrvoktabuddhijñānādibhāvavyatirikteṣu keṣu keṣu ca bhāveṣu mayā niyantṛtvena cintyo 'si? // (BhGR_10.17)

ahaṃ yogī --- bhakti-yoga-niṣṭhas san bhaktyā tvāṃ sadā paricintayan cintayituṃ pravṛttaḥ cintanīyaṃ tvāṃ paripūrṇa-aiśvarya-ādi-kalyāṇa-guṇa-gaṇaṃ kathaṃ vidyām? pūrva-ukta-buddhi-jñāna-ādi-bhāva-vyatirikteṣu keṣu keṣu ca bhāveṣu mayā niyantṛtvena cintyo 'si? //

vistareṇātmano yogaṃ vibhūtiṃ ca janārdana |
bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti me 'mṛtam || BhG_10.18

vistareṇā atmano yogaṃ vibhūtiṃ ca jana-ardana | bhūyaḥ kathaya tṛptir hi śṛṇvato na asti me 'mṛtam ||

"ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" iti saṃkṣepeṇoktaṃ tava sraṣṭṛtvādiyogaṃ vibhūtiṃ niyamanaṃ ca bhūyo vistareṇa kathaya / tvayocyamānaṃ tvanmāhātmyāmṛtaṃ śṛṇvato me tṛptir nāsti; hi -- mamātṛptis tvayaiva viditetyabhiprāyaḥ // BhGR_10.18 // (BhGR_p250591)

"ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" iti saṃkṣepeṇa uktaṃ tava sraṣṭṛtva-ādi-yogaṃ vibhūtiṃ niyamanaṃ ca bhūyo vistareṇa kathaya / tvaya ūcyamānaṃ tvan-māhātmya-amṛtaṃ śṛṇvato me tṛptir na asti; hi --- mama atṛptis tvaya aiva vidita īty-abhiprāyaḥ // BhGR_10.18 //

śrī-bhagavān uvāca ---

hanta te kathayiṣyāmi vibhūtīr ātmanaś śubhāḥ |
prādhānyataḥ kuruśreṣṭha nāsty anto vistarasya me || BhG_10.19

hanta te kathayiṣyāmi vibhūtīr ātmanaś śubhāḥ | prādhānyataḥ kuru-śreṣṭha na asty anto vistarasya me ||

he kuruśreṣṭha! madīyāḥ kalyāṇīr vibhūtīḥ prādhānyatas te kathayiṣyāmi / prādhanyaśabdena utkarṣo vivakṣitaḥ; "purodhasāṃ ca mukhyaṃ mām" iti hi vakṣyate / jagaty utkṛṣṭāḥ kāścana vibhūtīr vakṣyāmi, vistareṇa vaktuṃ śrotuṃ ca na śakyate, tāsām ānantyāt / vibhūtitvaṃ nāma niyāmyatvam; sarveṣāṃ bhūtānāṃ buddhyādayaḥ pṛthagvidhā bhāvā matta eva bhavantīty uktvā, "etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ" iti pratipādanāt / tathā tatra yogaśabdanirdiṣṭaṃ sraṣṭṛtvādikaṃ vibhutiśabdanirdiṣṭaṃ tatpravartyatvam iti hy uktaṃ punaś ca, "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate / iti matvā bhajante māṃ budhā bhāvasamanvitāḥ" iti // (BhGR_10.19)

he kuru-śreṣṭha! madīyāḥ kalyāṇīr vibhūtīḥ prādhānyatas te kathayiṣyāmi / prādhanya-śabdena utkarṣo vivakṣitaḥ; "purodhasāṃ ca mukhyaṃ mām" iti hi vakṣyate / jagaty utkṛṣṭāḥ kāścana vibhūtīr vakṣyāmi, vistareṇa vaktuṃ śrotuṃ ca na śakyate, tāsām ānantyāt / vibhūtitvaṃ nāma niyāmyatvam; sarveṣāṃ bhūtānāṃ buddhy-ādayaḥ pṛthag-vidhā bhāvā matta eva bhavanti ity uktvā, "etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ" iti pratipādanāt / tathā tatra yoga-śabda-nirdiṣṭaṃ sraṣṭṛtva-ādikaṃ vibhuti-śabda-nirdiṣṭaṃ tat-pravartyatvam iti hy uktaṃ punaś ca, "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate / iti matvā bhajante māṃ budhā bhāva-samanvitāḥ" iti //

tatra sarvabhūtānāṃ pravartanarūpaṃ niyamanam ātmatayāvasthāyetīmam artham, yogaśabdanirdiṣṭaṃ sarvasya sraṣṭṛtvaṃ pālayitṛtvaṃ saṃhartṛtvaṃ ceti suspaṣṭam āha -- (BhGR_p251783)

tatra sarva-bhūtānāṃ pravartana-rūpaṃ niyamanam ātmataya āvasthāya iti imam artham, yoga-śabda-nirdiṣṭaṃ sarvasya sraṣṭṛtvaṃ pālayitṛtvaṃ saṃhartṛtvaṃ ca iti suspaṣṭam āha ---

aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ |
aham ādiś ca madhyaṃ ca bhūtānām anta eva ca || BhG_10.20

aham ātmā guḍākeśa sarva-bhūta-āśaya-sthitaḥ | aham ādiś ca madhyaṃ ca bhūtānām anta eva ca ||

sarveṣāṃ bhūtānāṃ mama śarīrabhūtānām āśaye hṛdaye aham ātmatayāvasthitaḥ / ātmā hi nāma śarīrasya sarvātmanā ādhāraḥ, niyantā, śeṣī ca / tathā vakṣyate, "sarvasya cāhaṃ hṛdi sanniviṣṭo mattas smṛtir jñānam apohanaṃ ca", "īśvaras sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati / bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā // BhGR_1." iti / śrūyate ca, "yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na viduḥ, yasya sarvāṇi bhūtāni śarīraṃ yas sarvāṇi bhūtāny antaro yamayati, eṣa ta ātmāntaryāmy amṛtaḥ" iti, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati, sa ta ātmāntaryāmy amṛtaḥ" iti ca / evaṃ sarvabhūtānām ātmatayāvasthito 'haṃ teṣām ādir madhyaṃ cāntaś ca -- teṣām utpattisthitipralayahetur ityarthaḥ // (BhGR_10.20)

sarveṣāṃ bhūtānāṃ mama śarīra-bhūtānām āśaye hṛdaye aham ātmataya āvasthitaḥ / ātmā hi nāma śarīrasya sarva-ātmanā ādhāraḥ, niyantā, śeṣī ca / tathā vakṣyate, "sarvasya ca ahaṃ hṛdi sanniviṣṭo mattas smṛtir jñānam apohanaṃ ca", "īśvaras sarva-bhūtānāṃ hṛd-deśe 'rjuna tiṣṭhati / bhrāmayan sarva-bhūtāni yantra-ārūḍhāni māyayā // BhGR_1." iti / śrūyate ca, "yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na viduḥ, yasya sarvāṇi bhūtāni śarīraṃ yas sarvāṇi bhūtāny antaro yamayati, eṣa ta ātma āntaryāmy amṛtaḥ" iti, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyā atmā śarīraṃ ya ātmānam antaro yamayati, sa ta ātma āntaryāmy amṛtaḥ" iti ca / evaṃ sarva-bhūtānām ātmataya āvasthito 'haṃ teṣām ādir madhyaṃ ca antaś ca --- teṣām utpatti-sthiti-pralaya-hetur ity-arthaḥ //

evaṃ bhagavataḥ svavibhūtibhūteṣu sarveṣv ātmatayāvasthānaṃ tattacchabdasāmānādhikaraṇyanirdeśahetuṃ pratipādya vibhūtiviśeṣān sāmānādhikaraṇyena vyapadiśati / bhagavaty ātmatayāvasthite hi sarve śabdās tasminn eva paryavasyanti; yathā devo manuṣyaḥ pakṣī vṛkṣaḥ ityādayaḥ śabdāḥ śarīrāṇi pratipādayantas tattadātmani paryavasyanti / bhagavatas tattadātmatayāvasthānam eva tattacchabdasāmānādhikaraṇyanibandhanam iti vibhūtyupasaṃhāre vakṣyati; "na tad asti vinā yat syān mayā bhūtaṃ carācaram" iti sarveṣāṃ svenāvinābhāvavacanāt / avinābhāvaś ca niyāmyatayeti; "mattas sarvaṃ pravartate" ity upakramoditam / (BhGR_p252955)

evaṃ bhagavataḥ sva-vibhūti-bhūteṣu sarveṣv ātmataya āvasthānaṃ tat-tac-chabda-sāmānādhikaraṇya-nirdeśa-hetuṃ pratipādya vibhūti-viśeṣān sāmānādhikaraṇyena vyapadiśati / bhagavaty ātmataya āvasthite hi sarve śabdās tasminn eva paryavasyanti; yathā devo manuṣyaḥ pakṣī vṛkṣaḥ ity-ādayaḥ śabdāḥ śarīrāṇi pratipādayantas tat-tad-ātmani paryavasyanti / bhagavatas tat-tad-ātmataya āvasthānam eva tat-tac-chabda-sāmānādhikaraṇya-nibandhanam iti vibhūty-upasaṃhāre vakṣyati; "na tad asti vinā yat syān mayā bhūtaṃ cara-acaram" iti sarveṣāṃ svena avinābhāva-vacanāt / avinābhāvaś ca niyāmyataya īti; "mattas sarvaṃ pravartate" ity upakrama-uditam /

ādityānām ahaṃ viṣṇur jyotiṣāṃ ravir aṃśumān |
marīcir marutām asmi nakṣatrāṇām ahaṃ śaśī || BhG_10.21

ādityānām ahaṃ viṣṇur jyotiṣāṃ ravir aṃśumān | marīcir marutām asmi nakṣatrāṇām ahaṃ śaśī ||

dvādaśasaṃkhyāsaṃkhyātānām ādityānāṃ dvādaśo ya utkṛṣṭo viṣṇur nāmādityaḥ, so 'ham / jyotiṣāṃ jagati prakāśakānāṃ yaḥ aṃśumān raviḥ ādityagaṇaḥ, so 'ham / marutām utkṛṣṭo marīcir yaḥ, so 'ham asmi / nakṣatrāṇām ahaṃ śaśī / neyaṃ nirdhāraṇe ṣaṣṭhī, "bhūtānām asmi cetanā" itivat / nakṣatrāṇāṃ patir yaś candraḥ, so 'ham asmi // (BhGR_10.21)

dvādaśa-saṃkhyā-saṃkhyātānām ādityānāṃ dvādaśo ya utkṛṣṭo viṣṇur nāmā adityaḥ, so 'ham / jyotiṣāṃ jagati prakāśakānāṃ yaḥ aṃśumān raviḥ āditya-gaṇaḥ, so 'ham / marutām utkṛṣṭo marīcir yaḥ, so 'ham asmi / nakṣatrāṇām ahaṃ śaśī / na iyaṃ nirdhāraṇe ṣaṣṭhī, "bhūtānām asmi cetanā" itivat / nakṣatrāṇāṃ patir yaś candraḥ, so 'ham asmi //

vedānāṃ sāmavedo 'smi devānām asmi vāsavaḥ |
indriyāṇāṃ manaś cāsmi bhūtānām asmi cetanā || BhG_10.22

vedānāṃ sāma-vedo 'smi devānām asmi vāsavaḥ | indriyāṇāṃ manaś ca asmi bhūtānām asmi cetanā ||

vedānām ṛgyajussāmātharvaṇāṃ ya utkṛṣṭaḥ sāmavedaḥ, so 'ham / devānām indro 'ham asmi / ekādaśānām indriyāṇāṃ yad utkṛṣṭaṃ mana indriyam, tad aham asmi / iyam api na nirdhāraṇe / bhūtānāṃ cetanāvatāṃ yā cetanā, so 'ham asmi // (BhGR_10.22)

vedānām ṛg-yajus-sāma-atharvaṇāṃ ya utkṛṣṭaḥ sāma-vedaḥ, so 'ham / devānām indro 'ham asmi / ekādaśānām indriyāṇāṃ yad utkṛṣṭaṃ mana indriyam, tad aham asmi / iyam api na nirdhāraṇe / bhūtānāṃ cetanāvatāṃ yā cetanā, so 'ham asmi //

rudrāṇāṃ śaṅkaraś cāsmi vitteśo yakṣarakṣasām |
vasūnāṃ pāvakaś cāsmi meruḥ śikhariṇām aham || BhG_10.23

rudrāṇāṃ śaṅkaraś ca asmi vitta-īśo yakṣa-rakṣasām | vasūnāṃ pāvakaś ca asmi meruḥ śikhariṇām aham ||

rudrāṇām ekādaśānāṃ śaṅkaro 'ham asmi / yakṣarakṣasāṃ vaiśravaṇo 'ham / vasūnām aṣṭānāṃ pāvako 'ham / śikhariṇāṃ śikharaśobhināṃ parvatānāṃ madhye merur aham // (BhGR_10.23)

rudrāṇām ekādaśānāṃ śaṅkaro 'ham asmi / yakṣa-rakṣasāṃ vaiśravaṇo 'ham / vasūnām aṣṭānāṃ pāvako 'ham / śikhariṇāṃ śikhara-śobhināṃ parvatānāṃ madhye merur aham //

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim |
senānīnām ahaṃ skandaḥ sarasām asmi sāgaraḥ || BhG_10.24

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim | senānīnām ahaṃ skandaḥ sarasām asmi sāgaraḥ ||

purodhasām utkṛṣṭo bṛhaspatir yaḥ, so 'ham asmi, senānīnāṃ senāpatīnāṃ skando 'ham asmi / sarasāṃ sāgaro 'ham asmi // (BhGR_10.24)

purodhasām utkṛṣṭo bṛhaspatir yaḥ, so 'ham asmi, senānīnāṃ senā-patīnāṃ skando 'ham asmi / sarasāṃ sāgaro 'ham asmi //

maharṣīṇāṃ bhṛgur ahaṃ girām asmy ekam akṣaram |
yajñānāṃ japayajño 'smi sthāvarāṇāṃ himālayaḥ || BhG_10.25

maha-rṣīṇāṃ bhṛgur ahaṃ girām asmy ekam akṣaram | yajñānāṃ japa-yajño 'smi sthāvarāṇāṃ himālayaḥ ||

maharṣīṇāṃ marīcyādīnāṃ bhṛgur aham / arthābhidhāyinaḥ śabdā giraḥ, tāsām ekam akṣaraṃ praṇavo 'ham asmi / yajñānām utkṛṣṭo japayajño 'smi / pūrvamātrāṇāṃ himavān aham // (BhGR_10.25)

maha-rṣīṇāṃ marīcy-ādīnāṃ bhṛgur aham / artha-abhidhāyinaḥ śabdā giraḥ, tāsām ekam akṣaraṃ praṇavo 'ham asmi / yajñānām utkṛṣṭo japa-yajño 'smi / pūrva-mātrāṇāṃ himavān aham //

aśvatthas sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ |
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ || BhG_10.26

aśvatthas sarva-vṛkṣāṇāṃ deva-rṣīṇāṃ ca nāradaḥ | gandharvāṇāṃ citra-rathaḥ siddhānāṃ kapilo muniḥ ||

uccaiśśravasam aśvānāṃ viddhi mām amṛtodbhavam |
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam || BhG_10.27

uccaiśśravasam aśvānāṃ viddhi mām amṛta-udbhavam | airāvataṃ gaja-indrāṇāṃ narāṇāṃ ca nara-adhipam ||

āyudhānām ahaṃ vajraṃ dhenūnām asmi kāmadhuk |
prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ || BhG_10.28

āyudhānām ahaṃ vajraṃ dhenūnām asmi kāma-dhuk | prajanaś ca asmi kandarpaḥ sarpāṇām asmi vāsukiḥ ||

anantaś cāsmi nāgānāṃ varuṇo yādasām aham |
pitQṇām aryamā cāsmi yamaḥ saṃyamatām aham || BhG_10.29

anantaś ca asmi nāgānāṃ varuṇo yādasām aham | pitQṇām aryamā ca asmi yamaḥ saṃyamatām aham ||

vṛkṣāṇāṃ pūjyo 'śvattho 'ham / devarṣīṇaṃ nārado 'ham / kāmadhuk divyā surabhiḥ / jananahetuḥ kandarpaś cāham asmi / sarpāḥ ekāśirasaḥ; nāgāḥ bahuśirasaḥ / yādāṃsi jalavāsinaḥ, teṣāṃ varuṇo 'ham / daṇḍayatāṃ vaivasvato 'ham // (BhGR_10.26-29)

vṛkṣāṇāṃ pūjyo 'śvattho 'ham / deva-rṣīṇaṃ nārado 'ham / kāma-dhuk divyā surabhiḥ / janana-hetuḥ kandarpaś ca aham asmi / sarpāḥ ekāśirasaḥ; nāgāḥ bahu-śirasaḥ / yādāṃsi jala-vāsinaḥ, teṣāṃ varuṇo 'ham / daṇḍayatāṃ vaivasvato 'ham //

prahlādaś cāsmi daityānāṃ kālaḥ kalayatām aham |
mṛgāṇāṃ ca mṛgendro 'haṃ vainateyaś ca pakṣiṇām || BhG_10.30

prahlādaś ca asmi daityānāṃ kālaḥ kalayatām aham | mṛgāṇāṃ ca mṛga-indro 'haṃ vainateyaś ca pakṣiṇām ||

anarthaprepsutayā gaṇayatāṃ madhye kālaḥ mṛtyur aham // (BhGR_10.30)

anartha-prepsutayā gaṇayatāṃ madhye kālaḥ mṛtyur aham //

pavanaḥ pavatām asmi rāmaḥ śastrabhṛtām aham |
jhaṣāṇāṃ makaraś cāsmi srotasām asmi jāhnavī || BhG_10.31

pavanaḥ pavatām asmi rāmaḥ śastra-bhṛtām aham | jhaṣāṇāṃ makaraś ca asmi srotasām asmi jāhnavī ||

pavatām gamanasvabhāvānāṃ pavano 'ham / śastrabhṛtāṃ rāmo 'ham / śastrabhṛttvam atra vibhūtiḥ, arthāntarābhāvāt / ādityādayaś ca kṣetrajñā ātmatvenāvasthitasya bhagavataḥ śarīratayā dharmabhūtā iti śastrabhṛttvasthānīyāḥ // (BhGR_10.31)

pavatām gamana-sva-bhāvānāṃ pavano 'ham / śastra-bhṛtāṃ rāmo 'ham / śastra-bhṛttvam atra vibhūtiḥ, artha-antara-abhāvāt / āditya-ādayaś ca kṣetra-jñā ātmatvena avasthitasya bhagavataḥ śarīratayā dharma-bhūtā iti śastra-bhṛttva-sthānīyāḥ //

sargāṇām ādir antaś ca madhyaṃ caivāham arjuna |
adhyātmavidyā vidyānāṃ vādaḥ pravadatām aham || BhG_10.32

sargāṇām ādir antaś ca madhyaṃ ca eva aham arjuna | adhyātma-vidyā vidyānāṃ vādaḥ pravadatām aham ||

sṛjyanta iti sargāḥ, teṣām ādiḥ kāraṇam; sarvadā sṛjyamānānāṃ sarveṣāṃ prāṇināṃ tatra tatra sraṣṭāro 'ham evetyarthaḥ / tathā antaḥ sarvadā saṃhriyamāṇānāṃ tatra tatra saṃhartāro 'py aham eva / tathā ca madhyaṃ pālanam; sarvadā pālyamānānāṃ pālayitāraś cāham evetyarthaḥ / jalpavitaṇḍādi kurvatāṃ tattvanirṇayāya pravṛtto vādo yaḥ, so 'ham // (BhGR_10.32)

sṛjyanta iti sargāḥ, teṣām ādiḥ kāraṇam; sarvadā sṛjyamānānāṃ sarveṣāṃ prāṇināṃ tatra tatra sraṣṭāro 'ham eva ity-arthaḥ / tathā antaḥ sarvadā saṃhriyamāṇānāṃ tatra tatra saṃhartāro 'py aham eva / tathā ca madhyaṃ pālanam; sarvadā pālyamānānāṃ pālayitāraś ca aham eva ity-arthaḥ / jalpa-vitaṇḍā-ādi kurvatāṃ tattva-nirṇayāya pravṛtto vādo yaḥ, so 'ham //

akṣarāṇām akāro 'smi dvandvas sāmāsikasya ca |
aham eva akṣayaḥ kālaḥ dhātāhaṃ viśvatomukhaḥ || BhG_10.33

akṣarāṇām akāro 'smi dvandvas sāmāsikasya ca | aham eva akṣayaḥ kālaḥ dhāta āhaṃ viśvato-mukhaḥ ||

akṣarāṇāṃ madhye "akāro vai sarvā vāk" iti śrutisiddhiḥ sarvavarṇānāṃ prakṛtir akāro 'ham sāmāsikaḥ samāsasamūhaḥ; tasya madhye dvandvasamāso 'ham / sa hy ubhayapadārthapradhānatvenotkṛṣṭaḥ / kalāmuhūrtādimayo 'kṣayaḥ kālo 'ham eva / sarvasya sraṣṭā hiraṇyagarbhaś caturmukho 'ham // (BhGR_10.33)

akṣarāṇāṃ madhye "akāro vai sarvā vāk" iti śruti-siddhiḥ sarva-varṇānāṃ prakṛtir akāro 'ham sāmāsikaḥ samāsa-samūhaḥ; tasya madhye dvandva-samāso 'ham / sa hy ubhaya-pada-artha-pradhānatvena utkṛṣṭaḥ / kalā-muhūrta-ādi-mayo 'kṣayaḥ kālo 'ham eva / sarvasya sraṣṭā hiraṇya-garbhaś catur-mukho 'ham //

mṛtyus sarvaharaś cāham udbhavaś ca bhaviṣyatām |
kīrtiś śrīr vāk ca nārīṇāṃ smṛtir medhā dhṛtiḥ kṣamā || BhG_10.34

mṛtyus sarva-haraś ca aham udbhavaś ca bhaviṣyatām | kīrtiś śrīr vāk ca nārīṇāṃ smṛtir medhā dhṛtiḥ kṣamā ||

sarvaprāṇaharo mṛtyuś cāham / utpatsyamānānām udbhavākhyaṃ karma cāham / śrīr aham; kīrtiś cāham; vāk cāham; smṛtiś cāham; medhā cāham; dhṛtiś cāham; kṣamā cāham // (BhGR_10.34)

sarva-prāṇa-haro mṛtyuś ca aham / utpatsyamānānām udbhava-ākhyaṃ karma ca aham / śrīr aham; kīrtiś ca aham; vāk ca aham; smṛtiś ca aham; medhā ca aham; dhṛtiś ca aham; kṣamā ca aham //

bṛhatsāma tathā sāmnāṃ gāyatrī chandasām aham |
māsānāṃ mārgaśīrṣo 'ham ṛtūnāṃ kusumākaraḥ || BhG_10.35

bṛhat-sāma tathā sāmnāṃ gāyatrī chandasām aham | māsānāṃ mārga-śīrṣo 'ham ṛtūnāṃ kusuma-ākaraḥ ||

sāmnāṃ bṛhatsāma aham / chandasāṃ gāyatry aham / kusumākaraḥ vasantaḥ // (BhGR_10.35)

sāmnāṃ bṛhat-sāma aham / chandasāṃ gāyatry aham / kusuma-ākaraḥ vasantaḥ //

dyūtaṃ chalayatām asmi tejas tejasvinām aham |
jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatām aham || BhG_10.36

dyūtaṃ chalayatām asmi tejas tejasvinām aham | jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatām aham ||

chalaṃ kurvatāṃ chalāspadeṣv akṣādilakṣaṇaṃ dyutam aham / jetQṇāṃ jayo 'smi / vyavasāyināṃ vyavasāyo 'smi / sattvavatāṃ sattvam aham / sattvam mahāmanastvam // (BhGR_10.36)

chalaṃ kurvatāṃ chala-āspadeṣv akṣa-ādi-lakṣaṇaṃ dyutam aham / jetQṇāṃ jayo 'smi / vyavasāyināṃ vyavasāyo 'smi / sattvavatāṃ sattvam aham / sattvam mahā-manastvam //

vṛṣṇīnāṃ vāsudevo 'smi pāṇḍavānāṃ dhanañjayaḥ |
munīnām apy ahaṃ vyāsaḥ kavīnām uśanā kaviḥ || BhG_10.37

vṛṣṇīnāṃ vāsu-devo 'smi pāṇḍavānāṃ dhanañ-jayaḥ | munīnām apy ahaṃ vyāsaḥ kavīnām uśanā kaviḥ ||

vasudevasūnutvam atra vibhūtiḥ, arthāntarābhāvād eva / pāṇḍavānāṃ dhanañjayo 'rjuno 'ham / munayaḥ mananenātmayāthātmyadarśinaḥ; teṣāṃ vyāso 'ham / kavayaḥ vipaścitaḥ // (BhGR_10.37)

vasu-deva-sūnutvam atra vibhūtiḥ, artha-antara-abhāvād eva / pāṇḍavānāṃ dhanañ-jayo 'rjuno 'ham / munayaḥ mananenā atma-yāthātmya-darśinaḥ; teṣāṃ vyāso 'ham / kavayaḥ vipaścitaḥ //

daṇḍo damayatām asmi nītir asmi jigīṣatām |
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatām aham || BhG_10.38

daṇḍo damayatām asmi nītir asmi jigīṣatām | maunaṃ ca eva asmi guhyānāṃ jñānaṃ jñānavatām aham ||

niyamātikramaṇe daṇḍaṃ kurvatāṃ daṇḍo 'ham / vijigīṣūṇāṃ jayopāyabhūtā nītir asmi / guhyānāṃ saṃbandhiṣu gopāneṣu maunam asmi / jñānavatāṃ jñānaṃ cāham // (BhGR_10.38)

niyama-atikramaṇe daṇḍaṃ kurvatāṃ daṇḍo 'ham / vijigīṣūṇāṃ jaya-upāya-bhūtā nītir asmi / guhyānāṃ saṃbandhiṣu gopāneṣu maunam asmi / jñānavatāṃ jñānaṃ ca aham //

yac cāpi sarvabhūtānāṃ bījaṃ tad aham arjuna |
na tad asti vinā yat syān mayā bhūtaṃ carācaram || BhG_10.39

yac ca api sarva-bhūtānāṃ bījaṃ tad aham arjuna | na tad asti vinā yat syān mayā bhūtaṃ cara-acaram ||

sarvabhūtānāṃ sarvāvasthāvasthitānām tattadavasthābījabhūtaṃ pratīyamānam apratīyamānaṃ ca yat, tad aham eva / bhūtajātaṃ mayā ātmatayāvasthitena vinā yat syāt, na tad asti / "aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ" iti prakramāt, "na tad asti vinā yat syān mayā bhūtaṃ carācaram" ity atrāpy ātmatayāvasthānam eva vivakṣitam / sarvaṃ vastujātaṃ sarvāvasthaṃ mayā ātmabhūtena yuktaṃ syād ityarthaḥ / anena sarvasyāsya sāmānādhikaraṇyanirdeśasyātmatayāvasthitir eva hetur iti prakaṭitam // (BhGR_10.39)

sarva-bhūtānāṃ sarva-avasthā-avasthitānām tat-tad-avasthā-bīja-bhūtaṃ pratīyamānam apratīyamānaṃ ca yat, tad aham eva / bhūta-jātaṃ mayā ātmataya āvasthitena vinā yat syāt, na tad asti / "aham ātmā guḍākeśa sarva-bhūta-āśaya-sthitaḥ" iti prakramāt, "na tad asti vinā yat syān mayā bhūtaṃ cara-acaram" ity atra apy ātmataya āvasthānam eva vivakṣitam / sarvaṃ vastu-jātaṃ sarva-avasthaṃ mayā ātma-bhūtena yuktaṃ syād ity-arthaḥ / anena sarvasya asya sāmānādhikaraṇya-nirdeśasyā atmataya āvasthitir eva hetur iti prakaṭitam //

nānto 'sti mama divyānāṃ vibhūtīnāṃ parantapa |
eṣa tūddeśataḥ prokto vibhūter vistaro mayā || BhG_10.40

na anto 'sti mama divyānāṃ vibhūtīnāṃ parantapa | eṣa tu uddeśataḥ prokto vibhūter vistaro mayā ||

mama divyānāṃ kalyāṇīnāṃ vibhūtīnām anto nāsti; eṣa tu vibhūter vistaro mayā kaiścid upādhibhiḥ saṃkṣepataḥ proktaḥ // (BhGR_1.40)

mama divyānāṃ kalyāṇīnāṃ vibhūtīnām anto na asti; eṣa tu vibhūter vistaro mayā kaiścid upādhibhiḥ saṃkṣepataḥ proktaḥ //

yad yad vibhūtimat sattvaṃ śrīmad urjitam eva vā |
tat tad evāvagaccha tvaṃ mama tejo'ṃśasaṃbhavam || BhG_10.41

yad yad vibhūtimat sattvaṃ śrīmad urjitam eva vā | tat tad eva avagaccha tvaṃ mama tejo-'ṃśa-saṃbhavam ||

yad yad vibhūtimad iśitavyasaṃpannaṃ bhūtajātaṃ śrīmat kāntimat, dhanadhānyasamṛddhaṃ vā, ūrjitaṃ kalyāṇārambheṣu udyuktam; tat tan mama tejo'ṃśasaṃbhavam ity avagaccha / tejaḥ parābhibhavanasāmarthyam, mamācintyaśakter niyamanaśaktyekadeśasaṃbhavatītyarthaḥ // (BhGR_10.41)

yad yad vibhūtimad iśitavya-saṃpannaṃ bhūta-jātaṃ śrīmat kāntimat, dhana-dhānya-samṛddhaṃ vā, ūrjitaṃ kalyāṇa-ārambheṣu udyuktam; tat tan mama tejo-'ṃśa-saṃbhavam ity avagaccha / tejaḥ para-abhibhavana-sāmarthyam, mama acintya-śakter niyamana-śakty-eka-deśa-saṃbhavati ity-arthaḥ //

atha vā bahunaitena kiṃ jñānena tavārjuna |
viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat || BhG_10.42

atha vā bahuna aitena kiṃ jñānena tava arjuna | viṣṭabhya aham idaṃ kṛtsnam eka-aṃśena sthito jagat ||

bahunā etena ucyamānena jñānena kiṃ prayojanam /idaṃ cidacidātmakaṃ kṛtsnaṃ jagat kāryāvasthaṃ kāraṇāvasthaṃ sthūlaṃ sūkṣmaṃ ca svarūpasadbhāve, sthitau, pravṛttibhede ca yathā matsaṅkalpaṃ nātivarteta, tathā mama mahimno 'yutāyutāṃśena viṣṭabhyāham avasthitaḥ / yathoktaṃ bhagavatā parāśareṇa, "yasyāyutāyutāṃśāṃśe viśvaśaktir iyaṃ sthitā" iti // (BhGR_10.42)

bahunā etena ucyamānena jñānena kiṃ prayojanam /idaṃ cid-acid-ātmakaṃ kṛtsnaṃ jagat kārya-avasthaṃ kāraṇa-avasthaṃ sthūlaṃ sūkṣmaṃ ca sva-rūpa-sad-bhāve, sthitau, pravṛtti-bhede ca yathā mat-saṅkalpaṃ na ativarteta, tathā mama mahimno 'yuta-ayuta-aṃśena viṣṭabhya aham avasthitaḥ / yathā-uktaṃ bhagavatā parāśareṇa, "yasya ayuta-ayuta-aṃśa-aṃśe viśva-śaktir iyaṃ sthitā" iti //

evaṃ bhaktiyoganiṣpattaye tadvivṛddhaye ca sakaletaravilakṣaṇena svābhāvikena bhagavadasādhāraṇena kalyāṇaguṇagaṇena saha bhagavataḥ sarvātmatvaṃ tata eva tadvyatiriktasya kṛtsnasya cidacidātmakasya vastujātasya taccharīratayā tadāyattasvarūpasthitipravṛttitvaṃ coktam / tam etaṃ bhagavadasādhāraṇaṃ svabhāvaṃ kṛtsnasya tadāyattasvarūpasthitipravṛttitāṃ ca bhagavatsakāśād upaśrutya evam eveti nityaś ca tathābhūtaṃ bhagavantaṃ sākṣātkartukāmo 'rjuna uvāca / tathaiva bhagavatprasādād anantaraṃ drakṣyati / "sarvāścaryamayaṃ devam anantaṃ viśvatomukham ... tatraikasthaṃ jagat kṛtsnaṃ pratibhaktam anekadhāḥ" iti hi vakṣyate / (BhGR_p261656)

evaṃ bhakti-yoga-niṣpattaye tad-vivṛddhaye ca sakala-itara-vilakṣaṇena svābhāvikena bhagavad-asādhāraṇena kalyāṇa-guṇa-gaṇena saha bhagavataḥ sarva-ātmatvaṃ tata eva tad-vyatiriktasya kṛtsnasya cid-acid-ātmakasya vastu-jātasya tac-charīratayā tad-āyatta-sva-rūpa-sthiti-pravṛttitvaṃ ca uktam / tam etaṃ bhagavad-asādhāraṇaṃ sva-bhāvaṃ kṛtsnasya tad-āyatta-sva-rūpa-sthiti-pravṛttitāṃ ca bhagavat-sakāśād upaśrutya evam eva iti nityaś ca tathā-bhūtaṃ bhagavantaṃ sākṣāt-kartu-kāmo 'rjuna uvāca / tatha aiva bhagavat-prasādād anantaraṃ drakṣyati / "sarva-āścarya-mayaṃ devam anantaṃ viśvato-mukham ... tatra eka-sthaṃ jagat kṛtsnaṃ pratibhaktam anekadhāḥ" iti hi vakṣyate /

arjuna uvāca ---

madanugrahāya paramaṃ guhyam adhyātmasaṃjñitam |
yat tvayoktaṃ vacas tena moho 'yaṃ vigato mama || BhG_11.1

mad-anugrahāya paramaṃ guhyam adhyātma-saṃjñitam | yat tvaya ūktaṃ vacas tena moho 'yaṃ vigato mama ||

dehātmābhimānarūpamohena mohitasya mamānugrahaikaprayojanāya paramaṃ guhyam paramaṃ rahasyam adhyātmasaṃjñitam ātmani vaktavyaṃ vacaḥ, "na tv evāhaṃ jātu nāsam" ityādi, "tasmād yogī bhavārjuna" ity etadantaṃ yat tvayoktam, tenāyam mamātmaviṣayo mohaḥ sarvo vigataḥ dūrato nirastaḥ // (BhGR_11.1)

deha-ātma-abhimāna-rūpa-mohena mohitasya mama anugraha-eka-prayojanāya paramaṃ guhyam paramaṃ rahasyam adhyātma-saṃjñitam ātmani vaktavyaṃ vacaḥ, "na tv eva ahaṃ jātu nā asam" ity-ādi, "tasmād yogī bhava arjuna" ity etad-antaṃ yat tvaya ūktam, tena ayam mamā atma-viṣayo mohaḥ sarvo vigataḥ dūrato nirastaḥ //

tathā ca -- (BhGR_p262877)

tathā ca ---

bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā |
tvattaḥ kamalapatrākṣa māhātmyam api cāvyayam || BhG_11.2

bhava-apyayau hi bhūtānāṃ śrutau vistaraśo mayā | tvattaḥ kamala-patra-akṣa māhātmyam api ca avyayam ||

saptamaprabhṛti daśamaparyante tvadvyatiriktānāṃ sarveṣāṃ bhūtānāṃ tvattaḥ paramātmano bhavāpyayau utpattipralayau vistaraśo mayā śrutau hi / kamalapatrākṣa, tava avyayaṃ nityaṃ sarvacetanācetanavastuśeṣitvaṃ jñānabalādikalyāṇaguṇagaṇais tavaiva parataratvaṃ sarvādhāratvaṃ cintitanimiṣitādisarvapravṛttiṣu tavaiva pravartayitṛtvam ityādi aparimitaṃ māhātmyaṃ ca śrutam / hiśabdo vakṣyamāṇadidṛkṣādyotanārthaḥ // (BhGR_11.2)

saptama-prabhṛti daśama-paryante tvad-vyatiriktānāṃ sarveṣāṃ bhūtānāṃ tvattaḥ parama-ātmano bhava apyayau utpatti-pralayau vistaraśo mayā śrutau hi / kamala-patra-akṣa, tava avyayaṃ nityaṃ sarva-cetana-acetana-vastu-śeṣitvaṃ jñāna-bala-ādi-kalyāṇa-guṇa-gaṇais tava eva parataratvaṃ sarva-ādhāratvaṃ cintita-nimiṣita-ādi-sarva-pravṛttiṣu tava eva pravartayitṛtvam ity-ādi aparimitaṃ māhātmyaṃ ca śrutam / hi-śabdo vakṣyamāṇa-didṛkṣā-dyotana-arthaḥ //

evam etad yathāttha tvam ātmānaṃ parameśvara |
draṣṭum icchāmi te rūpam aiśvaraṃ puruṣottama || BhG_11.3

evam etad yathā āttha tvam ātmānaṃ parama-īśvara | draṣṭum icchāmi te rūpam aiśvaraṃ puruṣa-uttama ||

he parameśvara, evam etad ity avadhṛtam, yathātha tvam ātmānaṃ bravīṣi / puruṣottama āśritavātsalyajaladhe tavāiśvaraṃ tvadasādhāraṇaṃ sarvasya praśāsitṛtve, pālayitṛtve, sraṣṭṛtve, saṃhartṛtve bhartṛtve, kalyāṇaguṇākaratve, parataratve, sakaletaravisajātīyatve 'vasthitaṃ rūpaṃ draṣṭuṃ sākṣātkartum icchāmi // (BhGR_11.3)

he parama-īśvara, evam etad ity avadhṛtam, yathā ātha tvam ātmānaṃ bravīṣi / puruṣa-uttama āśrita-vātsalya-jaladhe tava aiśvaraṃ tvad-asādhāraṇaṃ sarvasya praśāsitṛtve, pālayitṛtve, sraṣṭṛtve, saṃhartṛtve bhartṛtve, kalyāṇa-guṇa-ākaratve, parataratve, sakala-itara-visajātīyatve 'vasthitaṃ rūpaṃ draṣṭuṃ sākṣātkartum icchāmi //

manyase yadi tac chakyaṃ mayā draṣṭum iti prabho |
yogeśvara tato me tvaṃ darśayātmānam avyayam || BhG_11.4

manyase yadi tac chakyaṃ mayā draṣṭum iti prabho | yoga-īśvara tato me tvaṃ darśayā atmānam avyayam ||

tat sarvasya sraṣṭṛ, sarvasya praśāsitṛ, sarvasyādhārabhūtaṃ tvadrūpaṃ mayā draṣṭuṃ śakyam iti yadi manyase, tato yogeśvara -- yogo jñānādikalyāṇaguṇayogaḥ, "paśya me yogam aiśvaram" iti hi vakṣyate -- tvadvyatiriktasya kasyāpy asaṃbhāvitānāṃ jñānabalāiśvaryavīryaśaktitejasāṃ nidhe! ātmānaṃ tvām avyayaṃ me darśaya / avyayam iti kriyāviśeṣaṇam / tvāṃ sakalaṃ me darśayetyarthaḥ // (BhGR_11.4)

tat sarvasya sraṣṭṛ, sarvasya praśāsitṛ, sarvasyā adhāra-bhūtaṃ tvad-rūpaṃ mayā draṣṭuṃ śakyam iti yadi manyase, tato yoga-īśvara --- yogo jñāna-ādi-kalyāṇa-guṇa-yogaḥ, "paśya me yogam aiśvaram" iti hi vakṣyate --- tvad-vyatiriktasya kasya apy asaṃbhāvitānāṃ jñāna-bala-aiśvarya-vīrya-śakti-tejasāṃ nidhe! ātmānaṃ tvām avyayaṃ me darśaya / avyayam iti kriyā-viśeṣaṇam / tvāṃ sakalaṃ me darśaya ity-arthaḥ //

śrī-bhagavān uvāca --- evaṃ kautūhalā1nvitena harṣa-gadgada-kaṇṭhena pārthena prārthito bhagavān uvāca ---

paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ |
nānāvidhāni divyāni nānāvarṇākṛtīni ca || BhG_11.5

paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ | nānā-vidhāni divyāni nānā-varṇa-ākṛtīni ca ||

paśya me sarvāśrayāṇi rūpāṇi; atha śataśaḥ sahasraśaś ca nānāvidhāni nānāprakārāṇi, divyāni aprākṛtāni, nānāvarṇākṛtīni śuklakṛṣṇādinānāvarṇāni, nānākārāṇi ca paśya // (BhGR_11.5)

paśya me sarva-āśrayāṇi rūpāṇi; atha śataśaḥ sahasraśaś ca nānā-vidhāni nānā-prakārāṇi, divyāni aprākṛtāni, nānā-varṇa-ākṛtīni śukla-kṛṣṇa-ādi-nānā-varṇāni, nānā-ākārāṇi ca paśya //

paśyādityān vasūn rudrān aśvinau marutas tathā |
bahūny adṛṣṭapūrvāṇi paśyāścaryāṇi bhārata || BhG_11.6

paśyā adityān vasūn rudrān aśvinau marutas tathā | bahūny adṛṣṭa-pūrvāṇi paśyā aścaryāṇi bhārata ||

mamaikasmin rūpe paśya ādityān dvādaśa, vasūn aṣṭau, rudrān ekādaśa, aśvinau dvau, marutaś caikonapañcāśatam / pradarśanārtham idam, iha jagati pratyakṣadṛṣṭāni śāstradṛṣṭāni ca yāni vastūni, tāni sarvāṇi, anyāny api sarveṣu lokeṣu sarveṣu ca śāstreṣv adṛṣṭapūrvāṇi bahūny āścaryāṇi paśya // (BhGR_11.6)

mama ekasmin rūpe paśya ādityān dvādaśa, vasūn aṣṭau, rudrān ekādaśa, aśvinau dvau, marutaś ca ekona-pañcāśatam / pradarśana-artham idam, iha jagati pratyakṣa-dṛṣṭāni śāstra-dṛṣṭāni ca yāni vastūni, tāni sarvāṇi, anyāny api sarveṣu lokeṣu sarveṣu ca śāstreṣv adṛṣṭa-pūrvāṇi bahūny āścaryāṇi paśya //

ihaikasthaṃ jagat kṛtsnaṃ paśyādya sacarācaram |
mama dehe guḍākeśa yac cānyad draṣṭum icchasi || BhG_11.7

iha eka-sthaṃ jagat kṛtsnaṃ paśya adya sacara-acaram | mama dehe guḍākeśa yac ca anyad draṣṭum icchasi ||

iha mamaikasmin dehe, tatrāpi ekastham ekadeśasthaṃ sacarācaraṃ kṛtsnaṃ jagat paśya; yac cānyad draṣṭum icchasi, tad apy ekadehaikadeśa eva paśya // (BhGR_11.7)

iha mama ekasmin dehe, tatra api eka-stham eka-deśa-sthaṃ sacara-acaraṃ kṛtsnaṃ jagat paśya; yac ca anyad draṣṭum icchasi, tad apy eka-deha-eka-deśa eva paśya //

na tu māṃ śakṣyase draṣṭum anenaiva svacakṣuṣā |
divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram || BhG_11.8

na tu māṃ śakṣyase draṣṭum anena eva sva-cakṣuṣā | divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram ||

ahaṃ mama dehaikadeśe sarvaṃ jagad darśayiṣyāmi; tvaṃ tv anena niyataparimitavastugrāhiṇā prākṛtena svacakṣuṣā, māṃ tathābhūtaṃ sakaletaravisajātīyam aparimeyaṃ draṣṭuṃ na śakṣyase / tava divyam aprākṛtaṃ maddarśanasādhanaṃ cakṣur dadāmi / paśya me yogam aiśvaram -- madasādhāraṇaṃ yogaṃ paśya; mamānantajñānādiyogam anantavibhūtiyogaṃ ca paśyetyarthaḥ // (BhGR_11.8)

ahaṃ mama deha-eka-deśe sarvaṃ jagad darśayiṣyāmi; tvaṃ tv anena niyata-parimita-vastu-grāhiṇā prākṛtena sva-cakṣuṣā, māṃ tathā-bhūtaṃ sakala-itara-visajātīyam aparimeyaṃ draṣṭuṃ na śakṣyase / tava divyam aprākṛtaṃ mad-darśana-sādhanaṃ cakṣur dadāmi / paśya me yogam aiśvaram --- mad-asādhāraṇaṃ yogaṃ paśya; mama ananta-jñāna-ādi-yogam ananta-vibhūti-yogaṃ ca paśya ity-arthaḥ //

evam uktvā tato rājan mahāyogeśvaro hariḥ |
darśayām āsa pārthāya paramaṃ rūpam aiśvaram || BhG_11.9

evam uktvā tato rājan mahā-yoga-īśvaro hariḥ | darśayām āsa pārthāya paramaṃ rūpam aiśvaram ||

evam uktvā sārathye 'vasthitaḥ pārthamātulajo mahāyogeśvaro hariḥ mahāścaryayogānām īśvaraḥ parabrahmabhūto nārāyaṇaḥ paramam aiśvaraṃ svāsādhāraṇaṃ rūpaṃ pārthāya pitṛṣvasuḥ pṛthāyāḥ putrāya darśayām āsa / tad vividhavicitranikhilajagadāśrayaṃ viśvasya praśāsitṛ ca rūpam; tac cedṛśam -- (BhGR_p266612)

evam uktvā sārathye 'vasthitaḥ pārtha-mātula-jo mahā-yoga-īśvaro hariḥ mahā-āścarya-yogānām īśvaraḥ para-brahma-bhūto nārāyaṇaḥ paramam aiśvaraṃ sva-asādhāraṇaṃ rūpaṃ pārthāya pitṛ-ṣvasuḥ pṛthāyāḥ putrāya darśayām āsa / tad vividha-vicitra-nikhila-jagad-āśrayaṃ viśvasya praśāsitṛ ca rūpam; tac cā idṛśam ---

anekavaktranayanam anekādbhutadarśanam |
anekadivyābharaṇaṃ divyānekodyatāyudham || BhG_11.10

aneka-vaktra-nayanam aneka-adbhuta-darśanam | aneka-divya-ābharaṇaṃ divya-aneka-udyata-āyudham ||

divyamālyāmbaradharaṃ divyagandhānulepanam |
sarvāścaryamayaṃ devam anantaṃ viśvatomukham || BhG_11.11

divya-mālya-ambara-dharaṃ divya-gandha-anulepanam | sarva-āścarya-mayaṃ devam anantaṃ viśvato-mukham ||

devaṃ dyotamānam, anantam kālatrayavarti; nikhilajagadāśrayatayā deśakālaparicchedānarham, viśvatomukham viśvadigvartimukham, svocitadivyāmbaragandhamālyābharaṇāyudhānvitam // (BhGR_11.11)

devaṃ dyotamānam, anantam kāla-traya-varti; nikhila-jagad-āśrayatayā deśa-kāla-pariccheda-anarham, viśvato-mukham viśva-dig-varti-mukham, sva-ucita-divya-ambara-gandha-mālya-ābharaṇa-āyudha-anvitam //

tām eva devaśabdanirdiṣṭāṃ dyotamānatāṃ viśinaṣṭi -- (BhGR_p267459)

tām eva deva-śabda-nirdiṣṭāṃ dyotamānatāṃ viśinaṣṭi ---

divi sūryasahasrasya bhaved yugapad utthitā |
yadi bhāḥ, sadṛśī sā syād bhāsas tasya mahātmanaḥ || BhG_11.12

divi sūrya-sahasrasya bhaved yugapad utthitā | yadi bhāḥ, sadṛśī sā syād bhāsas tasya mahā-ātmanaḥ ||

tejaso 'parimitatvadarśanārtham idam; akṣayatejassvarūpam ityarthaḥ // (BhGR_11.12)

tejaso 'parimitatva-darśana-artham idam; akṣaya-tejas-sva-rūpam ity-arthaḥ //

tatraikasthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā |
apaśyad devadevasya śarīre pāṇḍavas tadā || BhG_11.13

tatra eka-sthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā | apaśyad deva-devasya śarīre pāṇḍavas tadā ||

tatra anantāyām avistāre, anantabāhūdaravaktranetre, aparimitatejaske, aparimitadivyāyudhopete, svocitāparimitadivyabhūṣaṇe, divyamālyāmbaradhare, divyagandhānulepane, anantāścaryamaye, devadevasya divye śarīre anekadhā pravibhaktaṃ brahmādivividhavicitradevatiryaṅmanuṣyasthāvarādibhoktṛvargapṛthivyantarikṣasvargapātālātalavitalasutalādibhogasthānabhogyabhogopakaraṇabhedabhinnaṃ prakṛtipuruṣātmakaṃ kṛtsnaṃ jagat, "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate", "hanta te kathayiṣyāmi vibhūtīr ātmanaś śubhāḥ", "aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ", ādityānām ahaṃ viṣṇuḥ" ityādinā, "na tad asti vinā yat syān mayā bhūtaṃ carācaram", "viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat" ityantenoditam, ekastham ekadeśastham; pāṇḍavo bhagavatprasādalabdhataddarśanānuguṇadivyacakṣur apaśyat // (BhGR_11.13)

tatra anantāyām avistāre, ananta-bāhu-udara-vaktra-netre, aparimita-tejaske, aparimita-divya-āyudha-upete, sva-ucita-aparimita-divya-bhūṣaṇe, divya-mālya-ambara-dhare, divya-gandha-anulepane, ananta-āścarya-maye, deva-devasya divye śarīre anekadhā pravibhaktaṃ brahmā-ādi-vividha-vicitra-deva-tiryaṅ-manuṣya-sthāvara-ādi-bhoktṛ-varga-pṛthivy-antarikṣa-svarga-pātāla-atala-vitala-sutala-ādi-bhoga-sthāna-bhogya-bhoga-upakaraṇa-bheda-bhinnaṃ prakṛti-puruṣa-ātmakaṃ kṛtsnaṃ jagat, "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate", "hanta te kathayiṣyāmi vibhūtīr ātmanaś śubhāḥ", "aham ātmā guḍākeśa sarva-bhūta-āśaya-sthitaḥ", ādityānām ahaṃ viṣṇuḥ" ity-ādinā, "na tad asti vinā yat syān mayā bhūtaṃ cara-acaram", "viṣṭabhya aham idaṃ kṛtsnam eka-aṃśena sthito jagat" ity-antena uditam, eka-stham eka-deśa-stham; pāṇḍavo bhagavat-prasāda-labdha-tad-darśana-anuguṇa-divya-cakṣur apaśyat //

tatas sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ |
praṇamya śirasā devaṃ kṛtāñjalir abhāṣata || BhG_11.14

tatas sa vismaya-āviṣṭo hṛṣṭa-romā dhanañjayaḥ | praṇamya śirasā devaṃ kṛta-añjalir abhāṣata ||

tato dhanañjayo mahāścaryasya kṛtsnasya jagataḥ svadehaikadeśenāśrayabhūtaṃ kṛtsnasya pravartayitāraṃ ca āścaryatamānantajñānādikalyāṇaguṇagaṇaṃ devaṃ dṛṣṭvā vismayāviṣṭo hṛṣṭaromā śirasā daṇḍavat praṇamya kṛtāñjalir abhāṣata // (BhGR_11.14)

tato dhanañjayo mahā-āścaryasya kṛtsnasya jagataḥ sva-deha-eka-deśenā aśraya-bhūtaṃ kṛtsnasya pravartayitāraṃ ca āścaryatama-ananta-jñāna-ādi-kalyāṇa-guṇa-gaṇaṃ devaṃ dṛṣṭvā vismaya-āviṣṭo hṛṣṭa-romā śirasā daṇḍavat praṇamya kṛta-añjalir abhāṣata //

arjuna uvāca ---

paśyāmi devāṃs tava deva dehe sarvāṃs tathā bhūtaviśeṣasaṅgān |
brahmāṇam īśaṃ kamalāsanastham ṛṣīṃś ca sarvān uragāṃś ca dīptān || BhG_11.15

paśyāmi devāṃs tava deva dehe sarvāṃs tathā bhūta-viśeṣa-saṅgān | brahmāṇam īśaṃ kamala-āsana-stham ṛṣīṃś ca sarvān uragāṃś ca dīptān ||

deva; tava dehe sarvān devān paśyāmi; tathā sarvān prāṇiviśeṣāṇāṃ saṃghān, tathā brahmāṇaṃ caturmukham aṇḍādhipatim, tatheśaṃ kamalāsanasthaṃ -- kamalāsane brahmaṇi sthitam īśaṃ tanmate 'vasthitaṃ tathā devarṣipramukhān sarvān ṛṣīn, uragāṃś ca vāsukitakṣakādīn dīptān // (BhGR_11.15)

deva; tava dehe sarvān devān paśyāmi; tathā sarvān prāṇi-viśeṣāṇāṃ saṃghān, tathā brahmāṇaṃ catur-mukham aṇḍa-adhipatim, tathā īśaṃ kamala-āsana-sthaṃ --- kamala-āsane brahmaṇi sthitam īśaṃ tan-mate 'vasthitaṃ tathā deva-rṣi-pramukhān sarvān ṛṣīn, uragāṃś ca vāsuki-takṣaka-ādīn dīptān //

anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvato 'nantarūpam |
nāntaṃ na madhyaṃ na punas tavādiṃ paśyāmi viśveśvara viśvarūpa || BhG_11.16

aneka-bāhu-udara-vaktra-netraṃ paśyāmi tvāṃ sarvato 'nanta-rūpam | na antaṃ na madhyaṃ na punas tavā adiṃ paśyāmi viśva-īśvara viśva-rūpa ||

anekabāhūdaravaktranetram anantarūpaṃ tvāṃ sarvataḥ paśyāmi; viśveśvara -- viśvasya niyantaḥ, viśvarūpa -- viśvaśarīra! yatas tvam anantaḥ, atas tava nāntaṃ na madhyaṃ na punas tavādiṃ ca paśyāmi // (BhGR_11.16)

aneka-bāhu-udara-vaktra-netram ananta-rūpaṃ tvāṃ sarvataḥ paśyāmi; viśva-īśvara --- viśvasya niyantaḥ, viśva-rūpa --- viśva-śarīra! yatas tvam anantaḥ, atas tava na antaṃ na madhyaṃ na punas tavā adiṃ ca paśyāmi //

kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptim antam |
paśyāmi tvā durnirīkṣaṃ samantād dīptānalārkadyutim aprameyam || BhG_11.17

kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejo-rāśiṃ sarvato dīptim antam | paśyāmi tvā durnirīkṣaṃ samantād dīpta-anala-arka-dyutim aprameyam ||

tejorāśiṃ sarvato dīptimantaṃ samantād durnirīkṣaṃ dīptānalārkadyutim aprameyaṃ tvāṃ kirīṭinaṃ gadinaṃ cakriṇaṃ ca paśyāmi // (BhGR_11.17)

tejo-rāśiṃ sarvato dīptimantaṃ samantād durnirīkṣaṃ dīpta-anala-arka-dyutim aprameyaṃ tvāṃ kirīṭinaṃ gadinaṃ cakriṇaṃ ca paśyāmi //

tvam akṣaraṃ paramaṃ veditavyaṃ tvam asya viśvasya paraṃ nidhānam |
tvam avyayaḥ śāśvatadharmagoptā sanātanas tvaṃ puruṣo mato me || BhG_11.18

tvam akṣaraṃ paramaṃ veditavyaṃ tvam asya viśvasya paraṃ nidhānam | tvam avyayaḥ śāśvata-dharma-goptā sanātanas tvaṃ puruṣo mato me ||

upaniṣatsu, "dve vidye veditavye" ityādiṣu veditavyatayā nirdiṣṭaṃ paramam akṣaraṃ tvam eva; asya viśvasya paraṃ nidhānam viśvasyāsya paramādhārabhūtas tvam eva; tvam avyayaḥ vyayarahitaḥ; yat svarūpo yadguṇo yadvibhavaś ca tvam, tenaiva rūpeṇa sarvadāvatiṣṭhase / śāśvatadharmagoptā śāśvatasya nityasya vaidikasya dharmasya evam ādibhir avatārais tvam eva goptā / sanātanas tvaṃ puruṣo mato me -- "vedāham etaṃ puruṣaṃ mahāntaṃ", "parāt paraṃ puruṣam" ityādiṣūditaḥ sanātanapuruṣas tvam eveti me mataḥ jñātaḥ / yad ukulatilakas tvam evaṃbhūta idānīṃ sākṣātkṛto mayetyarthaḥ // (BhGR_11.18)

upaniṣatsu, "dve vidye veditavye" ity-ādiṣu veditavyatayā nirdiṣṭaṃ paramam akṣaraṃ tvam eva; asya viśvasya paraṃ nidhānam viśvasya asya parama-ādhāra-bhūtas tvam eva; tvam avyayaḥ vyaya-rahitaḥ; yat sva-rūpo yad-guṇo yad-vibhavaś ca tvam, tena eva rūpeṇa sarvada āvatiṣṭhase / śāśvata-dharma-goptā śāśvatasya nityasya vaidikasya dharmasya evam ādibhir avatārais tvam eva goptā / sanātanas tvaṃ puruṣo mato me --- "veda aham etaṃ puruṣaṃ mahā-antaṃ", "parāt paraṃ puruṣam" ity-ādiṣu uditaḥ sanātana-puruṣas tvam eva iti me mataḥ jñātaḥ / yad ukula-tilakas tvam evaṃ-bhūta idānīṃ sākṣāt-kṛto maya īty-arthaḥ //

anādimadhyāntam anantavīryam anantabāhuṃ śaśisūryanetram |
paśyāmi tvā dīptahutāśavaktraṃ svatejasā viśvam idaṃ tapantam || BhG_11.19

an-ādi-madhya-antam ananta-vīryam ananta-bāhuṃ śaśi-sūrya-netram | paśyāmi tvā dīpta-huta-āśa-vaktraṃ sva-tejasā viśvam idaṃ tapantam ||

anādimadhyāntam ādimadhyāntarahitam / anantavīryam anavadhikātiśayavīryam; vīryaśabdaḥ pradarśanārthaḥ; anavadhikātiśayajñānabalāiśvaryavīryaśaktitejasāṃ nidhim ityarthaḥ / anantabāhum asaṃkhyeyabāhum / so 'pi pradarśanārthaḥ; anantabāhūdarapādavaktrādikam / śaśisūryanetram śaśivat sūryavac ca prasādapratāpayuktasarvanetram / devādīn anukūlān namaskārādi kurvāṇān prati prasādaḥ, tadviparītān asurarākṣasādīn prati pratāpaḥ; "rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ" iti hi vakṣyate / dīptahutāśavaktram pradīptakālānalavat saṃhārānuguṇavaktram / svatejasā viśvam idaṃ tapantam / tejaḥ parābhibhavanasāmarthyam; svakīyena tejasā viśvam idaṃ tapantaṃ tvāṃ paśyāmi -- evambhūtaṃ sarvasya sraṣṭāraṃ sarvasyādhārabhūtaṃ sarvasya praśāsitāraṃ sarvasya saṃhartāraṃ jñānādyaparimitaguṇasāgaram ādimadhyāntarahitam evaṃbhūtadivyadehaṃ tvāṃ yathopadeśaṃ sākṣātkaromītyarthaḥ / ekasmin divyadehe anekodarādikaṃ katham? / ittham upapadyate / ekasmāt kaṭipradeśād anantaparimāṇād ūrdhvam udgatā yathoditodarādayaḥ, adhaś ca yathoditadivyapādāḥ; tatraikasmin mukhe netradvayam iti ca na virodhaḥ // (BhGR_11.19)

an-ādi-madhya-antam ādi-madhya-anta-rahitam / ananta-vīryam anavadhika-atiśaya-vīryam; vīrya-śabdaḥ pradarśana-arthaḥ; anavadhika-atiśaya-jñāna-bala-aiśvarya-vīrya-śakti-tejasāṃ nidhim ity-arthaḥ / ananta-bāhum asaṃkhyeya-bāhum / so 'pi pradarśana-arthaḥ; ananta-bāhu-udara-pāda-vaktra-ādikam / śaśi-sūrya-netram śaśivat sūryavac ca prasāda-pratāpa-yukta-sarva-netram / deva-ādīn anukūlān namaskāra-ādi kurvāṇān prati prasādaḥ, tad-viparītān asura-rākṣasa-ādīn prati pratāpaḥ; "rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddha-saṃghāḥ" iti hi vakṣyate / dīpta-huta-āśa-vaktram pradīpta-kāla-analavat saṃhāra-anuguṇa-vaktram / sva-tejasā viśvam idaṃ tapantam / tejaḥ para-abhibhavana-sāmarthyam; svakīyena tejasā viśvam idaṃ tapantaṃ tvāṃ paśyāmi --- evam-bhūtaṃ sarvasya sraṣṭāraṃ sarvasyā adhāra-bhūtaṃ sarvasya praśāsitāraṃ sarvasya saṃhartāraṃ jñāna-ādy-aparimita-guṇa-sāgaram ādi-madhya-anta-rahitam evaṃ-bhūta-divya-dehaṃ tvāṃ yatha ūpadeśaṃ sākṣātkaromi ity-arthaḥ / ekasmin divya-dehe aneka-udara-ādikaṃ katham? / ittham upapadyate / ekasmāt kaṭi-pradeśād ananta-parimāṇād ūrdhvam udgatā yathā-udita-udara-ādayaḥ, adhaś ca yathā-udita-divya-pādāḥ; tatra ekasmin mukhe netra-dvayam iti ca na virodhaḥ //

evaṃbhūtaṃ tvāṃ dṛṣṭvā devādayo 'haṃ ca pravyathitā bhavāma ity āha -- (BhGR_p272764)

evaṃ-bhūtaṃ tvāṃ dṛṣṭvā deva-ādayo 'haṃ ca pravyathitā bhavāma ity āha ---

dyāvāpṛthivyor idam antaraṃ hi vyāptaṃ tvayaikena diśaś ca sarvāḥ |
dṛṣṭvādbhutaṃ rūpam ugraṃ tad evaṃ lokatrayaṃ pravyathitaṃ mahātman || BhG_11.20

dyāvā-pṛthivyor idam antaraṃ hi vyāptaṃ tvaya aikena diśaś ca sarvāḥ | dṛṣṭva ādbhutaṃ rūpam ugraṃ tad evaṃ loka-trayaṃ pravyathitaṃ mahā-ātman ||

dyuśabdaḥ pṛthivīśabdaś cobhau uparitanānām adhastanānāṃ ca lokānāṃ pradarśanārthau / dyāvāpṛthivyoḥ antaram avakāśaḥ / yasminn avakāse sarve lokās tiṣṭhanti, sarvo 'yam avakāśo diśaś ca sarvās tvayaikena vyāptāḥ / dṛṣṭvādbhutaṃ rūpam ugraṃ tavedam anantāyām avistāram atyadbhutam atyugraṃ ca rūpaṃ dṛṣṭvā lokatrayaṃ pravyathitam yuddhadidṛkṣayā āgateṣu brahmādidevāsurapitṛgaṇasiddhagandharvayakṣarākṣaseṣu pratikūlānukūlamadhyastharūpaṃ lokatrayaṃ sarvaṃ pravyathitam atyantabhītam / mahātman aparicchedyamanovṛtte / eteṣām apy arjunasyaiva viśvāśrayarūpasākṣātkārasādhanaṃ divyaṃ cakṣur bhagavatā dattam / kim artham iti cet, arjunāya svāiśvaryaṃ sarvaṃ pradarśayitum / ata idam ucyate, "dṛṣṭvādbhutaṃ rūpam ugraṃ tavedaṃ lokatrayaṃ pravyarthitaṃ mahātman" iti // (BhGR_11.20)

dyu-śabdaḥ pṛthivī-śabdaś ca ubhau uparitanānām adhastanānāṃ ca lokānāṃ pradarśana-arthau / dyāvā-pṛthivyoḥ antaram avakāśaḥ / yasminn avakāse sarve lokās tiṣṭhanti, sarvo 'yam avakāśo diśaś ca sarvās tvaya aikena vyāptāḥ / dṛṣṭva ādbhutaṃ rūpam ugraṃ tava idam anantāyām avistāram atyadbhutam atyugraṃ ca rūpaṃ dṛṣṭvā loka-trayaṃ pravyathitam yuddha-didṛkṣayā āgateṣu brahmā-ādi-deva-asura-pitṛ-gaṇa-siddha-gandharva-yakṣa-rākṣaseṣu pratikūla-anukūla-madhya-stha-rūpaṃ loka-trayaṃ sarvaṃ pravyathitam atyanta-bhītam / mahā-ātman aparicchedya-mano-vṛtte / eteṣām apy arjunasya eva viśva-āśraya-rūpa-sākṣātkāra-sādhanaṃ divyaṃ cakṣur bhagavatā dattam / kim artham iti cet, arjunāya sva-aiśvaryaṃ sarvaṃ pradarśayitum / ata idam ucyate, "dṛṣṭva ādbhutaṃ rūpam ugraṃ tava idaṃ loka-trayaṃ pravyarthitaṃ mahā-ātman" iti //

amī hi tvā surasaṅghā viśanti kecid bhītāḥ prāñjalayo gṛṇanti |
svastīty uktvā maharṣisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ || BhG_11.21

amī hi tvā sura-saṅghā viśanti kecid bhītāḥ prāñjalayo gṛṇanti | svasti ity uktvā maha-rṣi-siddha-saṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ ||

amī surasaṃghāḥ utkṛṣṭās tvāṃ viśvāśrayam avalokya hṛṣṭamanasaḥ tvan samīpaṃ viśanti / teṣv eva kecid atyugram atyadbhutaṃ ca tavākāram ālokya bhītāḥ prāñjalayaḥ svajñānānuguṇaṃ stutirūpāṇi vākyāni gṛṇanti uccārayanti / apare maharṣisaṃghāḥ siddhasaṃghāś ca parāvaratattvayāthātmyavidaḥ svastīty uktvā puṣkalābhir bhavadanurūpābhiḥ stutibhiḥ stuvanti // (BhGR_11.21)

amī sura-saṃghāḥ utkṛṣṭās tvāṃ viśva-aśrayam avalokya hṛṣṭa-manasaḥ tvan samīpaṃ viśanti / teṣv eva kecid atyugram atyadbhutaṃ ca tavā akāram ālokya bhītāḥ prāñjalayaḥ sva-jñāna-anuguṇaṃ stuti-rūpāṇi vākyāni gṛṇanti uccārayanti / apare maha-rṣi-saṃghāḥ siddha-saṃghāś ca para-avara-tattva-yāthātmya-vidaḥ svasti ity uktvā puṣkalābhir bhavad-anurūpābhiḥ stutibhiḥ stuvanti //

rudrādityā vasavo ye ca sādhyā viśve 'śvinau marutaś coṣmapāś ca |
gandharvayakṣāsurasiddhasaṅghā vīkṣyante tvāṃ vismitāś caiva sarve || BhG_11.22

rudra-ādityā vasavo ye ca sādhyā viśve 'śvinau marutaś cā uṣma-pāś ca | gandharva-yakṣa-asura-siddha-saṅghā vīkṣyante tvāṃ vismitāś ca eva sarve ||

ūṣmapāḥ pitaraḥ, "ūṣmabhāgā hi pitaraḥ" iti śruteḥ / ete sarve vismayam āpannās tvāṃ vīkṣante // (BhGR_11.22)

ūṣma-pāḥ pitaraḥ, "ūṣma-bhāgā hi pitaraḥ" iti śruteḥ / ete sarve vismayam āpannās tvāṃ vīkṣante //

rūpaṃ mahat te bahuvaktranetraṃ mahābāho bahubāhūrupādam |
bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitās tathāham || BhG_11.23

rūpaṃ mahat te bahu-vaktra-netraṃ mahābāho bahu-bāhu-uru-pādam | bahu-udaraṃ bahu-daṃṣṭrā-karālaṃ dṛṣṭvā lokāḥ pravyathitās tatha āham ||

bahvībhir daṃṣṭrābhir atibhīṣaṇākāraṃ lokāḥ pūrvoktāḥ pratikūlānukūlamadhyasthās trividhāḥ sarva eva ahaṃ ca tad evam īdṛśaṃ rūpaṃ dṛṣṭvā atīva vyathitā bhavāmaḥ // (BhGR_11.23)

bahvībhir daṃṣṭrābhir atibhīṣaṇa-ākāraṃ lokāḥ pūrva-uktāḥ pratikūla-anukūla-madhya-sthās tri-vidhāḥ sarva eva ahaṃ ca tad evam īdṛśaṃ rūpaṃ dṛṣṭvā atīva vyathitā bhavāmaḥ //

nabhasspṛśaṃ dīptam anekavarṇaṃ vyāttānanaṃ dīptaviśālanetram |
dṛsṭvā hi tvā pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo || BhG_11.24

nabhas-spṛśaṃ dīptam aneka-varṇaṃ vyātta-ānanaṃ dīpta-viśāla-netram | dṛsṭvā hi tvā pravyathita-antar-ātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo ||

namaśśabdaḥ "tad akṣare parame vyoman", "ādityavarṇaṃ tamasaḥ parastāt", "kṣayantam asya rajasaḥ parāke", "yo asyādhyakṣaḥ parame vyoman" ityādiśrutisiddhitriguṇaprakṛtyatītaparamavyomavācī; savikārasya prakṛtitattvasya, puruṣasya ca sarvāvasthasya, kṛtsnasyāśrayatayā nabhas spṛśam iti vacanāt; "dyāvāpṛthivyor idam antaraṃ hi vyāptam" iti pūrvoktatvāc ca / dīptam anekavarṇaṃ vyāttānanaṃ dīptaviśālanetraṃ tvāṃ dṛṣṭvā pravyathitāntarātmā atyantabhītamanāḥ dhṛtiṃ na vindāmi dehasya dhāraṇaṃ na labhe, manasaś cendriyāṇāṃ ca śamaṃ na labhe / viṣṇo vyāpin! / sarvavyāpinam atimātram atyadbhutam atighoraṃ ca tvāṃ dṛṣṭvā praśithikasarvāvayavo vyākulendriyaś ca bhavāmītyarthaḥ // (BhGR_11.24)

namaś-śabdaḥ "tad akṣare parame vyoman", "āditya-varṇaṃ tamasaḥ parastāt", "kṣayantam asya rajasaḥ parāke", "yo asya adhyakṣaḥ parame vyoman" ity-ādi-śruti-siddhi-tri-guṇa-prakṛty-atīta-parama-vyoma-vācī; savikārasya prakṛti-tattvasya, puruṣasya ca sarva-avasthasya, kṛtsnasyā aśrayatayā nabhas spṛśam iti vacanāt; "dyāvā-pṛthivyor idam antaraṃ hi vyāptam" iti pūrva-uktatvāc ca / dīptam aneka-varṇaṃ vyātta-ānanaṃ dīpta-viśāla-netraṃ tvāṃ dṛṣṭvā pravyathita-antara-ātmā atyanta-bhīta-manāḥ dhṛtiṃ na vindāmi dehasya dhāraṇaṃ na labhe, manasaś ca indriyāṇāṃ ca śamaṃ na labhe / viṣṇo vyāpin! / sarva-vyāpinam atimātram atyadbhutam atighoraṃ ca tvāṃ dṛṣṭvā praśithika-sarva-avayavo vyākula-indriyaś ca bhavāmi ity-arthaḥ //

daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasannibhāni |
diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa || BhG_11.25

daṃṣṭrā-karālāni ca te mukhāni dṛṣṭva aiva kāla-anala-sannibhāni | diśo na jāne na labhe ca śarma prasīda deva-īśa jagan-nivāsa ||

yugāntakālānalavat sarvasaṃhāre pravṛttāni atighorāṇi tava mukhāni dṛṣṭvā diśo na jāne; sukhaṃ ca na labhe / jagatāṃ nivāsa deveśa brahmādīnām īśvarāṇām api paramamaheśvara! māṃ prati prasanno bhava / yathāhaṃ prakṛtiṃ gato bhavāmi, tathā kurv ityarthaḥ // (BhGR_11.25)

yuga-anta-kāla-analavat sarva-saṃhāre pravṛttāni atighorāṇi tava mukhāni dṛṣṭvā diśo na jāne; sukhaṃ ca na labhe / jagatāṃ nivāsa deva-īśa brahma-ādīnām īśvarāṇām api parama-mahā-īśvara! māṃ prati prasanno bhava / yatha āhaṃ prakṛtiṃ gato bhavāmi, tathā kurv ity-arthaḥ //

evaṃ sarvasya jagataḥ svāyattasthitipravṛttitvaṃ darśayan pārthasārathī rājaveṣacchadmanāvasthitānāṃ dhārtarāṣṭrāṇāṃ yaudhiṣṭhireṣv anupraviṣṭānāṃ ca asurāṃśānāṃ saṃhāreṇa bhūbhārāvataraṇaṃ svamanīṣitaṃ svenaiva kariṣyamāṇaṃ pārthāya darśayām āsa / sa ca pārtho bhagavataḥ sraṣṭrtvādikaṃ sarvāiśvaryaṃ sākṣātkṛtya tasminn eva bhagavati sarvātmani dhārtarāṣṭrādīnām upasaṃhāram anāgatam api tatprasādalabdhena divyena cakṣuṣā paśyann idaṃ covāca -- (BhGR_p276573)

evaṃ sarvasya jagataḥ sva-āyatta-sthiti-pravṛttitvaṃ darśayan pārtha-sārathī rāja-veṣa-cchadmana āvasthitānāṃ dhārtarāṣṭrāṇāṃ yaudhiṣṭhireṣv anupraviṣṭānāṃ ca asura-aṃśānāṃ saṃhāreṇa bhūbhāra avataraṇaṃ sva-manīṣitaṃ svena eva kariṣyamāṇaṃ pārthāya darśayām āsa / sa ca pārtho bhagavataḥ sraṣṭrtva-ādikaṃ sarva-aiśvaryaṃ sākṣātkṛtya tasminn eva bhagavati sarva-ātmani dhārtarāṣṭra-ādīnām upasaṃhāram anāgatam api tat-prasāda-labdhena divyena cakṣuṣā paśyann idaṃ ca uvāca ---

amī ca tvā dhṛtarāṣṭrasya putrāḥ sarvaiḥ sahaivāvanipālasaṅghaiḥ |
bhīṣmo droṇaḥ sūtaputras tathāsau sahāsmadīyair api yodhamukhyaiḥ || BhG_11.26

amī ca tvā dhṛtarāṣṭrasya putrāḥ sarvaiḥ saha eva avani-pāla-saṅghaiḥ | bhīṣmo droṇaḥ sūta-putras tatha āsau saha asmadīyair api yodha-mukhyaiḥ ||

vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni |
kecid vilagnā daśanāntareṣu saṃdṛśyante cūrṇitair uttamāṅgaiḥ || BhG_11.27

vaktrāṇi te tvaramāṇā viśanti daṃṣṭrā-karālāni bhaya-anakāni | kecid vilagnā daśana-antareṣu saṃdṛśyante cūrṇitair uttama-aṅgaiḥ ||

amī dhṛtarāṣṭrasya putrāḥ duryodhanādayas sarve bhīṣmo droṇaḥ sūtaputraḥ karṇaś ca tatpakṣīyair avanipālasamūhaiḥ sarvaiḥ, asmadīyair api kaiścid yodhamukhyais saha tvaramāṇā daṃṣṭrākarālāni bhayānakāni tava vaktrāṇi vināśāya viśanti; tatra kecic cūrṇitair uttamāṅgair daśānāntareṣu vilagnās saṃdṛśyante // (BhGR_11.26-27)

amī dhṛtarāṣṭrasya putrāḥ duryodhana-ādayas sarve bhīṣmo droṇaḥ sūta-putraḥ karṇaś ca tat-pakṣīyair avanipāla-samūhaiḥ sarvaiḥ, asmadīyair api kaiścid yodha-mukhyais saha tvaramāṇā daṃṣṭrā-karālāni bhaya-anakāni tava vaktrāṇi vināśāya viśanti; tatra kecic cūrṇitair uttama-aṅgair daśāna-antareṣu vilagnās saṃdṛśyante //

yathā nadīnāṃ bahavo 'mbuvegāḥ samudram evābhimukhā dravanti |
tathā tavāmī naralokavīrā viśanti vaktrāṇy abhivijvalanti || BhG_11.28

yathā nadīnāṃ bahavo 'mbu-vegāḥ samudram eva abhimukhā dravanti | tathā tava amī nara-loka-vīrā viśanti vaktrāṇy abhivijvalanti ||

yathā pradīptajvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ |
tathaiva nāśāya viśanti lokās tavāpi vaktrāṇi samṛddhavegāḥ || BhG_11.29

yathā pradīpta-jvalanaṃ pataṅgā viśanti nāśāya samṛddha-vegāḥ | tatha aiva nāśāya viśanti lokās tava api vaktrāṇi samṛddha-vegāḥ ||

ete rājalokāḥ, bahavo nadīnām ambupravāhāḥ samudram iva, pradīptajvalanam iva ca śalabhāḥ, tava vaktrāṇy abhivijvalanti svayam eva tvaramāṇā ātmanāśāya viśanti // (BhGR_11.28-29)

ete rāja-lokāḥ, bahavo nadīnām ambu-pravāhāḥ samudram iva, pradīpta-jvalanam iva ca śalabhāḥ, tava vaktrāṇy abhivijvalanti svayam eva tvaramāṇā ātma-nāśāya viśanti //

lelihyase grasamānaḥ samantāl lokān samagrān vadanair jvaladbhiḥ |
tejobhir āpūrya jagat samagraṃ bhāsas tavogrāḥ pratapanti viṣṇo || BhG_11.30

lelihyase grasamānaḥ samantāl lokān samagrān vadanair jvaladbhiḥ | tejobhir āpūrya jagat samagraṃ bhāsas tava ugrāḥ pratapanti viṣṇo ||

rājalokān samagrān jvaladbhir vadanair grasamānaḥ kopavegena tadrudhirāvasiktamoṣṭhapuṭādikaṃ lelihyase punaḥ punar lehanaṃ karoṣi / tavātighorā bhāsaḥ raśmayaḥ tejobhiḥ svakīyaiḥ prakāśaiḥ jagat samagram āpūrya pratapanti // (BhGR_11.30)

rāja-lokān samagrān jvaladbhir vadanair grasamānaḥ kopa-vegena tad-rudhira-avasikta-moṣṭha-puṭa-ādikaṃ lelihyase punaḥ punar lehanaṃ karoṣi / tava atighorā bhāsaḥ raśmayaḥ tejobhiḥ svakīyaiḥ prakāśaiḥ jagat samagram āpūrya pratapanti //

ākhyāhi me ko bhavān ugrarūpo namo 'stu te devavara prasīda |
vijñātum icchāmi bhavantam ādyaṃ na hi prajānāmi tava pravṛttim || BhG_11.31

ākhyāhi me ko bhavān ugra-rūpo namo 'stu te deva-vara prasīda | vijñātum icchāmi bhavantam ādyaṃ na hi prajānāmi tava pravṛttim ||

"darśayātmānam avyayam" iti tavāiśvaryaṃ niraṅkuśaṃ sākṣātkartuṃ prārthitena bhavatā niraṅkuśam aiśvaryaṃ darśayatā atighorarūpam idam āviṣkṛtam / atighorarūpaḥ ko bhavān, kiṃ kartuṃ pravṛtta iti bhavantaṃ jñātum icchāmi / tavābhipretāṃ pravṛttiṃ na jānāmi / etad ākhyāhi me / namo 'stu te devavara! prasīda -- namas te 'stu sarveśvara; evaṃ kartum, anenābhiprāyeṇedaṃ saṃhartṛrūpam āviṣkṛtam ity uktvā prasannarūpaś ca bhava // BhGR_11.31 // (BhGR_p278951)

"darśayā atmānam avyayam" iti tava aiśvaryaṃ niraṅkuśaṃ sākṣātkartuṃ prārthitena bhavatā niraṅkuśam aiśvaryaṃ darśayatā atighora-rūpam idam āviṣkṛtam / atighora-rūpaḥ ko bhavān, kiṃ kartuṃ pravṛtta iti bhavantaṃ jñātum icchāmi / tava abhipretāṃ pravṛttiṃ na jānāmi / etad ākhyāhi me / namo 'stu te deva-vara! prasīda --- namas te 'stu sarva-īśvara; evaṃ kartum, anena abhiprāyeṇa idaṃ saṃhartṛ-rūpam āviṣkṛtam ity uktvā prasanna-rūpaś ca bhava // BhGR_11.31 //

āśritavātsalyātirekeṇa viśvāiśvaryaṃ darśayato bhavato ghorarūpāviṣkāre ko 'bhiprāya iti pṛṣṭo bhagavān pārthasārathiḥ svābhiprāyam āha, pārthodyogena vināpi dhārtarāṣṭrapramukham aśeṣaṃ rājalokaṃ nihantum aham eva pravṛtta iti jñāpanāya mama ghorarūpāviṣkāraḥ, tajjñāpanaṃ ca pārtham udyojayitum iti / (BhGR_p279436)

āśrita-vātsalya-atirekeṇa viśva-aiśvaryaṃ darśayato bhavato ghora-rūpa-āviṣkāre ko 'bhiprāya iti pṛṣṭo bhagavān pārtha-sārathiḥ sva-abhiprāyam āha, pārtha-udyogena vina āpi dhārtarāṣṭra-pramukham aśeṣaṃ rāja-lokaṃ nihantum aham eva pravṛtta iti jñāpanāya mama ghora-rūpa-āviṣkāraḥ, taj-jñāpanaṃ ca pārtham udyojayitum iti /

śrī-bhagavān uvāca ---

kālo 'smi lokakṣayakṛt pravṛddho lokān samāhartum iha pravṛttaḥ |
ṛte 'pi tvā na bhaviṣyanti sarve ye 'vasthitāḥ pratyanīkeṣu yodhāḥ || BhG_11.32

kālo 'smi loka-kṣaya-kṛt pravṛddho lokān samāhartum iha pravṛttaḥ | ṛte 'pi tvā na bhaviṣyanti sarve ye 'vasthitāḥ pratyanīkeṣu yodhāḥ ||

kalayati gaṇayatīti kālaḥ; sarveṣāṃ dhārtarāṣṭrapramukhānāṃ rājalokānām āyuravasānaṃ gaṇayann ahaṃ tatkṣayakṛd ghorarūpeṇa pravṛddho rājalokān samāhartum ābhimukhyena saṃhartum iha pravṛtto 'smi / ato matsaṃkalpād eva tvām ṛte 'pi -- tvadudyogād rte 'pi ete dhārtarāṣṭrapramukhās tava pratyanīkeṣu ye 'vasthitā yodhāḥ, te sarve na bhaviṣyanti -- vinaṅkṣyanti // (BhGR_11.32)

kalayati gaṇayati iti kālaḥ; sarveṣāṃ dhārtarāṣṭra-pramukhānāṃ rāja-lokānām āyur-avasānaṃ gaṇayann ahaṃ tat-kṣaya-kṛd ghora-rūpeṇa pravṛddho rāja-lokān samāhartum ābhimukhyena saṃhartum iha pravṛtto 'smi / ato mat-saṃkalpād eva tvām ṛte 'pi --- tvad-udyogād rte 'pi ete dhārtarāṣṭra-pramukhās tava pratyanīkeṣu ye 'vasthitā yodhāḥ, te sarve na bhaviṣyanti --- vinaṅkṣyanti //

tasmāt tvam uttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham |
mayaivaite nihatāḥ pūrvam eva nimittamātraṃ bhava savyasācin || BhG_11.33

tasmāt tvam uttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham | maya aiva ete nihatāḥ pūrvam eva nimitta-mātraṃ bhava savya-sācin ||

tasmāt tvaṃ tān prati yuddhāyottiṣṭha / tān śatrūn jitvā yaśo labhasva; dharmyaṃ rājyaṃ ca samṛddhaṃ bhuṅkṣva / mayaivaite kṛtāparādhāḥ pūrvam eva nihatāḥ hanane viniyuktāḥ / tvaṃ tu teṣāṃ hanane nimittamātraṃ bhava / mayā hanyamānānāṃ śatrādisthānīyo bhava / savyasācin / ṣaca samavāye; savyena śarasacanaśīlaḥ savyasācī; savyenāpi kareṇa śarasamavāyakaraḥ; karadvayena yoddhuṃ samartha ityarthaḥ // (BhGR_11.33)

tasmāt tvaṃ tān prati yuddhāya uttiṣṭha / tān śatrūn jitvā yaśo labhasva; dharmyaṃ rājyaṃ ca samṛddhaṃ bhuṅkṣva / maya aiva ete kṛta-aparādhāḥ pūrvam eva nihatāḥ hanane viniyuktāḥ / tvaṃ tu teṣāṃ hanane nimitta-mātraṃ bhava / mayā hanyamānānāṃ śatra-ādi-sthānīyo bhava / savya-sācin / ṣaca samavāye; savyena śara-sacana-śīlaḥ savya-sācī; savyena api kareṇa śara-samavāya-karaḥ; kara-dvayena yoddhuṃ samartha ity-arthaḥ //

droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyān api yodhamukhyān |
mayā hatāṃs tvaṃ jahi mā vyathiṣṭhāḥ yudhyasva jetāsi raṇe sapatnān || BhG_11.34

droṇaṃ ca bhīṣmaṃ ca jayad-rathaṃ ca karṇaṃ tatha ānyān api yodha-mukhyān | mayā hatāṃs tvaṃ jahi mā vyathiṣṭhāḥ yudhyasva jetāsi raṇe sapatnān ||

droṇabhīṣmakarṇādīn kṛtāparādhatayā mayaiva hanane viniyuktān tvaṃ jahi tvaṃ hanyāḥ / etān gurūn bandhūṃś ca anyān api bhogasaktān kathaṃ haniṣyāmīti mā vyathiṣṭhāḥ -- tān uddiśya dharmādharmabhayena bandhusnehena kāruṇyena ca mā vyathāṃ kṛthāḥ / yatas te kṛtāparādhā mayaiva hanane viniyuktāḥ, ato nirviśaṅko yudhyasva / raṇe sapatnān jetāsi jeṣyasi / naiteṣāṃ vadhe nṛśaṃsatāgandhaḥ; api tu jaya eva labhyata ityarthaḥ // (BhGR_11.34)

droṇa-bhīṣma-karṇa-ādīn kṛta-aparādhatayā maya aiva hanane viniyuktān tvaṃ jahi tvaṃ hanyāḥ / etān gurūn bandhūṃś ca anyān api bhoga-saktān kathaṃ haniṣyāmi iti mā vyathiṣṭhāḥ --- tān uddiśya dharma-adharma-bhayena bandhu-snehena kāruṇyena ca mā vyathāṃ kṛthāḥ / yatas te kṛta-aparādhā maya aiva hanane viniyuktāḥ, ato nirviśaṅko yudhyasva / raṇe sapatnān jetāsi jeṣyasi / na eteṣāṃ vadhe nṛ-śaṃsatā-gandhaḥ; api tu jaya eva labhyata ity-arthaḥ //

sañjaya uvāca ---

etac chrutvā vacanaṃ keśavasya kṛtāñjalir vepamānaḥ kirīṭī |
namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya || BhG_11.35

etac chrutvā vacanaṃ keśavasya kṛta-añjalir vepamānaḥ kirīṭī | namaskṛtvā bhūya evā aha kṛṣṇaṃ sa-gadgadaṃ bhīta-bhītaḥ praṇamya ||

etad aśritavātsalyajaladheḥ keśavasya vacanaṃ śrutvā arjunas tasmai namaskṛtya bhītabhīto bhūyas taṃ praṇamya kṛtāñjalir vepamānaḥ kirīṭī sagadgadam āha // (BhGR_11.35)

etad aśrita-vātsalya-jala-dheḥ keśavasya vacanaṃ śrutvā arjunas tasmai namaskṛtya bhīta-bhīto bhūyas taṃ praṇamya kṛta-añjalir vepamānaḥ kirīṭī sa-gadgadam āha //

sthāne hṛṣīkeśa tava prakīrtyā jagat prahṛṣyaty anurajyate ca |
rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṅghāḥ || BhG_11.36

sthāne hṛṣī-keśa tava prakīrtyā jagat prahṛṣyaty anurajyate ca | rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddha-saṅghāḥ ||

sthāne yuktam / yad etad yuddhadidṛkṣayāgatam aśeṣadevagandharvasiddhayakṣavidyādharakinnarakiṃpuruṣādikaṃ jagat, tvatprasādāt tvāṃ sarveśvaram avalokya tava prakīrtyā sarvaṃ prahṛṣyati, anurajyate ca, yac ca tvām avalokya rakṣāṃsi bhītāni sarvā diśaḥ pradravanti, sarve siddhasaṃghāḥ siddhādyanukūlasaṃghāḥ namasyanti ca -- tad etat sarvaṃ yuktam iti pūrveṇa saṃbandhaḥ // (BhGR_11.36)

sthāne yuktam / yad etad yuddha-didṛkṣayā āgatam aśeṣa-deva-gandharva-siddha-yakṣa-vidyā-dhara-kinnara-kiṃpuruṣa-ādikaṃ jagat, tvat-prasādāt tvāṃ sarva-īśvaram avalokya tava prakīrtyā sarvaṃ prahṛṣyati, anurajyate ca, yac ca tvām avalokya rakṣāṃsi bhītāni sarvā diśaḥ pradravanti, sarve siddha-saṃghāḥ siddha-ādy-anukūla-saṃghāḥ namasyanti ca --- tad etat sarvaṃ yuktam iti pūrveṇa saṃbandhaḥ //

yuktatām evopapādayati -- (BhGR_p282739)

yuktatām eva upapādayati ---

kasmāc ca te na nameran mahātman garīyase brahmaṇo 'py ādikartre | BhG_11.37ab

kasmāc ca te na nameran mahā-ātman garīyase brahmaṇo 'py ādi-kartre |

tvam ādi-devaḥ puruṣaḥ purāṇas tvam asya viśvasya paraṃ nidhānam |

mahātman, te tubhyaṃ garīyase brahmaṇaḥ hiraṇyagarbhasyāpi ādibhūtāya kartre hiraṇyagarbhādayaḥ kasmād dhetor na namaskuryuḥ // (BhGR_11.37ab)

mahā-ātman, te tubhyaṃ garīyase brahmaṇaḥ hiraṇya-garbhasya api ādi-bhūtāya kartre hiraṇya-garbha-ādayaḥ kasmād dhetor na namaskuryuḥ //

ananta deveśa jagannivāsa tvam akṣaraṃ sad asat tat paraṃ yat || BhG_11.37cd

ananta deva-īśa jagan-nivāsa tvam akṣaraṃ sad asat tat paraṃ yat ||

ananta deveśa jagannivāsa tvam evākṣaram / na kṣaratīty akṣaraṃ jīvātmatattvam / "na jāyate mriyate vā vipaścit" ity ādiśrutisiddho jīvātmā hi na kṣarati / sad asac ca tvam eva sadasacchabdanirdiṣṭaṃ kāryakāraṇabhāvenāvasthitaṃ prakṛtitattvaṃ, nāmarūpavibhāgavattayā kāryāvasthaṃ sacchabdanirdiṣṭaṃ tadanarhatayā kāraṇāvastham asacchabdanirdiṣṭaṃ ca tvam eva / tat param yat tasmāt prakṛteḥ prakṛtisaṃbandhinaś ca jīvātmanaḥ param anyan muktātmatattvaṃ yat, tad api tvam eva // (BhGR_11.37)

ananta deva-īśa jagan-nivāsa tvam eva akṣaram / na kṣarati ity akṣaraṃ jīva-ātma-tattvam / "na jāyate mriyate vā vipaścit" ity ādi-śruti-siddho jīva-ātmā hi na kṣarati / sad asac ca tvam eva sad-asac-chabda-nirdiṣṭaṃ kārya-kāraṇa-bhāvena avasthitaṃ prakṛti-tattvaṃ, nāma-rūpa-vibhāgavattayā kārya-avasthaṃ sac-chabda-nirdiṣṭaṃ tad-anarhatayā kāraṇa-avastham asac-chabda-nirdiṣṭaṃ ca tvam eva / tat param yat tasmāt prakṛteḥ prakṛti-saṃbandhinaś ca jīva-ātmanaḥ param anyan mukta-ātma-tattvaṃ yat, tad api tvam eva //

tvam ādidevaḥ puruṣaḥ purāṇas tvam asya viśvasya paraṃ nidhānam | BhG_11.37ab

kasmāc ca te na nameran mahā-ātman garīyase brahmaṇo 'py ādi-kartre |

tvam ādi-devaḥ puruṣaḥ purāṇas tvam asya viśvasya paraṃ nidhānam |

atas tvam ādidevaḥ, puruṣaḥ purāṇaḥ, tvam asya viśvasya paraṃ nidhānam / nidhīyate tvayi viśvam iti tvam asya viśvasya paraṃ nidhānam; viśvasya śarīrabhūtasyātmatayā paramādhārabhūtas tvam evetyarthaḥ // (BhGR_11.38a)

atas tvam ādi-devaḥ, puruṣaḥ purāṇaḥ, tvam asya viśvasya paraṃ nidhānam / nidhīyate tvayi viśvam iti tvam asya viśvasya paraṃ nidhānam; viśvasya śarīra-bhūtasyā atmatayā parama-ādhāra-bhūtas tvam eva ity-arthaḥ //

vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvam anantarūpa || BhG_11.38cd

vetta āsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvam ananta-rūpa ||

jagati sarvo veditā vedyaṃ ca sarvaṃ tvam eva / evaṃ sarvātmatayāvasthitas tvam eva paraṃ ca dhāma sthānam; prāpyasthānam ityarthaḥ / tvayā tataṃ viśvam anantarūpa / tvayātmatvena viśvaṃ cidacinmiśraṃ jagat tataṃ vyāptam // (BhGR_11.38)

jagati sarvo veditā vedyaṃ ca sarvaṃ tvam eva / evaṃ sarva-ātmataya āvasthitas tvam eva paraṃ ca dhāma sthānam; prāpya-sthānam ity-arthaḥ / tvayā tataṃ viśvam ananta-rūpa / tvayā ātmatvena viśvaṃ cid-acin-miśraṃ jagat tataṃ vyāptam //

atas tvam eva vāyvādiśabdavācya ity āha -- (BhGR_p284433)

atas tvam eva vāyv-ādi-śabda-vācya ity āha ---

vāyur yamo 'gnir varuṇaś śaśāṅkaḥ prajāpatis tvaṃ prapitāmahaś ca | BhG_11.39ab

vāyur yamo 'gnir varuṇaś śaśa-aṅkaḥ prajāpatis tvaṃ prapitāmahaś ca |

sarveṣāṃ prapitāmahas tvam eva; pitāmahādayaś ca / sarvasāṃ prajānāṃ pitaraḥ prajāpatayaḥ, prajāpatīnāṃ pitā hiraṇyagarbhaḥ prajānāṃ pitāmahaḥ, hiraṇyagarbhasyāpi pitā tvaṃ prajānāṃ prapitāmahaḥ / pitāmahādīnām ātmatayā tattacchabdavācyas tvam evetyarthaḥ // (BhGR_11.39ab)

sarveṣāṃ prapitāmahas tvam eva; pitāmaha-ādayaś ca / sarvasāṃ prajānāṃ pitaraḥ prajā-patayaḥ, prajāpatīnāṃ pitā hiraṇya-garbhaḥ prajānāṃ pitāmahaḥ, hiraṇya-garbhasya api pitā tvaṃ prajānāṃ prapitāmahaḥ / pitāmaha-ādīnām ātmatayā tat-tac-chabda-vācyas tvam eva ity-arthaḥ //

atyadbhutākāraṃ bhagavantaṃ dṛṣṭvā harṣotphullanayano 'tyantasādhvasāvanataḥ sarvato namaskaroti // (BhGR_p284922)

atyadbhuta-ākāraṃ bhagavantaṃ dṛṣṭvā harṣa-utphulla-nayano 'tyanta-sādhvasa-avanataḥ sarvato namaskaroti //

namo namas te 'stu sahasrakṛtvaḥ punaś ca bhūyo 'pi namo namas te || BhG_11.39cd

namo namas te 'stu sahasra-kṛtvaḥ punaś ca bhūyo 'pi namo namas te ||

namaḥ purastād atha pṛṣṭhatas te namo 'stu te sarvata eva sarva |
anantavīryāmitavikramas tvaṃ sarvaṃ samāpnoṣi tato 'si sarvaḥ || BhG_11.40

namaḥ purastād atha pṛṣṭhatas te namo 'stu te sarvata eva sarva | ananta-vīrya-amita-vikramas tvaṃ sarvaṃ samāpnoṣi tato 'si sarvaḥ ||

amitavīrya, aparimitaparākramas tvaṃ sarvātmatayā samāpnoṣi; tataḥ sarvo 'si / yatas tvaṃ sarvaṃ cidacidvastujātam ātmatayā samāpnoṣi, ataḥ sarvasya cidacidvastujātasya tvaccharīratayā tvatprakāratvāt sarvaprakāras tvam eva sarvaśabdavācyo 'sītyarthaḥ / "tvam akṣaraṃ sad asat", "vāyur yamo 'gniḥ" ityādisarvasāmānādhikaraṇyanirdeśasyātmatayā vyāptir eva hetur iti suvyaktam uktam, "tvayā tataṃ viśvam anantarūpa", "sarvaṃ samāpnoṣi tato 'si sarvaḥ" iti ca // (BhGR_11.40)

amita-vīrya, aparimita-parākramas tvaṃ sarva-ātmatayā samāpnoṣi; tataḥ sarvo 'si / yatas tvaṃ sarvaṃ cid-acid-vastu-jātam ātmatayā samāpnoṣi, ataḥ sarvasya cid-acid-vastu-jātasya tvac-charīratayā tvat-prakāratvāt sarva-prakāras tvam eva sarva-śabda-vācyo 'si ity-arthaḥ / "tvam akṣaraṃ sad asat", "vāyur yamo 'gniḥ" ity-ādi-sarva-sāmānādhikaraṇya-nirdeśasyā atmatayā vyāptir eva hetur iti suvyaktam uktam, "tvayā tataṃ viśvam ananta-rūpa", "sarvaṃ samāpnoṣi tato 'si sarvaḥ" iti ca //

sakheti matvā prasabhaṃ yad uktaṃ he kṛṣṇa he yādava he sakheti |
ajānatā mahimānaṃ tavemaṃ mayā pramādāt praṇayena vāpi || BhG_11.41

sakha īti matvā prasabhaṃ yad uktaṃ he kṛṣṇa he yādava he sakha īti | ajānatā mahimānaṃ tava imaṃ mayā pramādāt praṇayena va āpi ||

yaś cāpahāsārtham asatkṛto 'si vihāraśayyāsanabhojaneṣu |
eko 'tha vāpy acyuta tatsamakṣaṃ tat kṣāmaye tvām aham aprameyam || BhG_11.42

yaś ca apahāsa-artham asat-kṛto 'si vihāra-śayyā-āsana-bhojaneṣu | eko 'tha va āpy acyuta tat-samakṣaṃ tat kṣāmaye tvām aham aprameyam ||

tavānantavīryatvāmitavikramatvasarvāntarātmatvasraṣṭṛtvādiko yo mahimā, tam imam ajānatā mayā pramādān mohāt, praṇayena ciraparicayena vā sakheti mama vayasyaḥ iti matvā, he kṛṣṇa, he yādava, he sakhā iti tvayi prasabham vinayāpetaṃ yad uktaṃ, yac ca prihāsārthaṃ sarvadaiva satkārārhas tvam asatkṛto 'si, vihāraśayyāsanabhojaneṣu ca sahakṛteṣu ekānte vaḥ samakṣaṃ vā yad asatkṛto 'si; tat sarvaṃ tvām aprameyam ahaṃ kṣāmaye // (BhGR_11.41-42)

tava ananta-vīryatva-amita-vikramatva-sarva-antara-ātmatva-sraṣṭṛtva-ādiko yo mahimā, tam imam ajānatā mayā pramādān mohāt, praṇayena cira-paricayena vā sakha īti mama vayasyaḥ iti matvā, he kṛṣṇa, he yādava, he sakhā iti tvayi prasabham vinaya-apetaṃ yad uktaṃ, yac ca prihāsa-arthaṃ sarvada aiva sat-kāra-arhas tvam asat-kṛto 'si, vihāra-śayyā-āsana-bhojaneṣu ca saha-kṛteṣu eka-ante vaḥ samakṣaṃ vā yad asat-kṛto 'si; tat sarvaṃ tvām aprameyam ahaṃ kṣāmaye //

pitāsi lokasya carācarasya tvam asya pūjyaś ca guru garīyān |
na tvatsamo 'sty abhyadhikaḥ kuto 'nyo lokatraye 'py apratimaprabhāva || BhG_11.43

pita āsi lokasya cara-acarasya tvam asya pūjyaś ca guru garīyān | na tvat-samo 'sty abhyadhikaḥ kuto 'nyo loka-traye 'py apratima-prabhāva ||

apratimaprabhāva! tvam asya sarvasya carācarasya lokasya pitāsi / asya lokasya guruś cāsi; atas tvam asya carācarasya lokasya garīyān pūjyatamaḥ / na tvatsamo 'sty abhyadhikaḥ kuto 'nyaḥ -- lokatraye 'pi tvadanyaḥ kāruṇyādinā kenāpi guṇena na tvatsamo 'sti / kuto 'bhyadhikaḥ? // (BhGR_11.43)

apratima-prabhāva! tvam asya sarvasya cara-acarasya lokasya pita āsi / asya lokasya guruś ca asi; atas tvam asya cara-acarasya lokasya garīyān pūjyatamaḥ / na tvat-samo 'sty abhyadhikaḥ kuto 'nyaḥ --- loka-traye 'pi tvad-anyaḥ kāruṇya-ādinā kena api guṇena na tvat-samo 'sti / kuto 'bhyadhikaḥ? //

tasmāt praṇamya praṇidhāya kāryaṃ prasādaye tvām aham īśam īḍyam |
piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum || BhG_11.44

tasmāt praṇamya praṇidhāya kāryaṃ prasādaye tvām aham īśam īḍyam | pita īva putrasya sakha īva sakhyuḥ priyaḥ priyāya arhasi deva soḍhum ||

yasmāt tvaṃ sarvasya pitā pūjyatamo guruś ca kāruṇyādiguṇaiś ca sarvādhiko 'si, tasmāt tvām īśam īḍyaṃ praṇamya praṇidhāya ca kāyaṃ, prasādaye; yathā kṛtāparādhasyāpi putrasya, yathā ca sakhyuḥ, praṇāmapūrvaṃ prārthitaḥ pitā vā sakhā vā prasīdati; tathā tvaṃ paramakāruṇikaḥ priyāya me sarvaṃ soḍhum arhasi // (BhGR_11.44)

yasmāt tvaṃ sarvasya pitā pūjyatamo guruś ca kāruṇya-ādi-guṇaiś ca sarva-adhiko 'si, tasmāt tvām īśam īḍyaṃ praṇamya praṇidhāya ca kāyaṃ, prasādaye; yathā kṛta-aparādhasya api putrasya, yathā ca sakhyuḥ, praṇāma-pūrvaṃ prārthitaḥ pitā vā sakhā vā prasīdati; tathā tvaṃ parama-kāruṇikaḥ priyāya me sarvaṃ soḍhum arhasi //

adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me |
tad eva me darśaya deva rūpaṃ prasīda deveśa jagannivāsa || BhG_11.45

adṛṣṭa-pūrvaṃ hṛṣito 'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me | tad eva me darśaya deva rūpaṃ prasīda deva-īśa jagan-nivāsa ||

adṛṣṭapūrvam -- atyadbhutam atyugraṃ ca tava rūpaṃ dṛṣṭvā hṛṣito 'smi prīto 'smi / bhayena pravyathitaṃ ca me manaḥ / atas tad eva tava suprasannaṃ rūpaṃ me darśaya / prasīda deveśa jagannivāsa -- mayi prasādaṃ kuru, devānāṃ brahmādīnām apīśa, nikhilajagadāśrayabhūta // (BhGR_11.45)

adṛṣṭa-pūrvam --- atyadbhutam atyugraṃ ca tava rūpaṃ dṛṣṭvā hṛṣito 'smi prīto 'smi / bhayena pravyathitaṃ ca me manaḥ / atas tad eva tava suprasannaṃ rūpaṃ me darśaya / prasīda deva-īśa jagan-nivāsa --- mayi prasādaṃ kuru, devānāṃ brahma-ādīnām apī iśa, nikhila-jagad-āśraya-bhūta //

kirīṭinaṃ gadinaṃ cakrahastam icchāmi tvāṃ draṣṭum ahaṃ tathaiva |
tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte || BhG_11.46

kirīṭinaṃ gadinaṃ cakra-hastam icchāmi tvāṃ draṣṭum ahaṃ tatha aiva | tena eva rūpeṇa catur-bhujena sahasra-bāho bhava viśva-mūrte ||

tathaiva pūrvavat, kirīṭinaṃ gadinaṃ cakrahastaṃ tvāṃ draṣṭum icchāmi / atas tenaiva pūrvasiddhena caturbhujena rūpeṇa yukto bhava / sahasrabāho viśvamūrte idānīṃ sahasrabāhutvena viśvaśarīratvena dṛśyamānarūpas tvaṃ tenaiva rūpeṇa yukto bhavetyarthaḥ // (BhGR_11.46)

tatha aiva pūrvavat, kirīṭinaṃ gadinaṃ cakra-hastaṃ tvāṃ draṣṭum icchāmi / atas tena eva pūrva-siddhena catur-bhujena rūpeṇa yukto bhava / sahasra-bāho viśva-mūrte idānīṃ sahasra-bāhutvena viśva-śarīratvena dṛśyamāna-rūpas tvaṃ tena eva rūpeṇa yukto bhava ity-arthaḥ //

śrī-bhagavān uvāca ---

mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitam ātmayogāt |
tejomayaṃ viśvam anantam ādyaṃ yan me tvadanyena na dṛṣṭapūrvam || BhG_11.47

mayā prasannena tava arjuna idaṃ rūpaṃ paraṃ darśitam ātma-yogāt | tejo-mayaṃ viśvam anantam ādyaṃ yan me tvad-anyena na dṛṣṭa-pūrvam ||

yan me tejomayaṃ tejasāṃ rāśiḥ; viśvaṃ viśvātmabhūtam, anantam antarahitam; pradarśanārtham idam; ādimadhyāntarahitam; ādyam madvyatiriktasya kṛtsnasyādibhūtam, tvadanyena kenāpi na dṛṣṭapūrvaṃ rūpam -- tad idaṃ prasannena mayā madbhaktāya te darśitam; ātmayogād atmanas satyasaṃkalpatvayogāt // (BhGR_11.47)

yan me tejo-mayaṃ tejasāṃ rāśiḥ; viśvaṃ viśva-ātma-bhūtam, anantam anta-rahitam; pradarśana-artham idam; ādi-madhya-anta-rahitam; ādyam mad-vyatiriktasya kṛtsnasyā adi-bhūtam, tvad-anyena kena api na dṛṣṭa-pūrvaṃ rūpam --- tad idaṃ prasannena mayā mad-bhaktāya te darśitam; ātma-yogād atmanas satya-saṃkalpatva-yogāt //

ananyabhaktivyatiriktaiḥ sarvair apy upāyair yathāvad avasthito 'haṃ draṣṭuṃ na śakya ity āha -- (BhGR_p289266)

ananya-bhakti-vyatiriktaiḥ sarvair apy upāyair yathāvad avasthito 'haṃ draṣṭuṃ na śakya ity āha ---

na vedayajñādhyayanair na dānair na ca kriyābhir na tapobhir ugraiḥ |
evaṃrūpaś śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra || BhG_11.48

na veda-yajña-adhyayanair na dānair na ca kriyābhir na tapobhir ugraiḥ | evaṃ-rūpaś śakya ahaṃ nṛ-loke draṣṭuṃ tvad-anyena kuru-pravīra ||

evaṃrūpo yathāvad avathito 'haṃ mayi bhaktimatas tvatto 'nyena ekāntabhaktirahitena kenāpi puruṣeṇa vedayajñādibhiḥ kevalair draṣṭuṃ na śakyaḥ // (BhGR_11.48)

evaṃ-rūpo yathāvad avathito 'haṃ mayi bhaktimatas tvatto 'nyena eka-anta-bhakti-rahitena kena api puruṣeṇa veda-yajña-ādibhiḥ kevalair draṣṭuṃ na śakyaḥ //

mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoram īdṛṅ mamedam |
vyapetabhīḥ prītamanāḥ punas tvaṃ tad eva me rūpam idaṃ prapaśya || BhG_11.49

mā te vyathā mā ca vimūḍha-bhāvo dṛṣṭvā rūpaṃ ghoram īdṛṅ mama idam | vyapeta-bhīḥ prīta-manāḥ punas tvaṃ tad eva me rūpam idaṃ prapaśya ||

īdṛśaghorarūpadarśanena te yā vyathā, yaś ca vimūḍhabhāvo vartate, tadubhayaṃ mā bhūt; tvayā abhyastapūrvam eva saumyaṃ rūpaṃ darśayāmi, tad evedaṃ mama rūpaṃ prapaśya // (BhGR_11.49)

īdṛśa-ghora-rūpa-darśanena te yā vyathā, yaś ca vimūḍha-bhāvo vartate, tad-ubhayaṃ mā bhūt; tvayā abhyasta-pūrvam eva saumyaṃ rūpaṃ darśayāmi, tad eva idaṃ mama rūpaṃ prapaśya //

sañjaya uvāca ---

ity arjunaṃ vāsudevas tathoktvā svakaṃ rūpaṃ darśayām āsa bhūyaḥ |
āśvāsayām āsa ca bhītam enaṃ bhūtvā punas saumyavapur mahātmā || BhG_11.50

ity arjunaṃ vāsu-devas tatha ūktvā svakaṃ rūpaṃ darśayām āsa bhūyaḥ | āśvāsayām āsa ca bhītam enaṃ bhūtvā punas saumya-vapur mahā-ātmā ||

evaṃ pāṇḍutanayaṃ bhagavān vasudevasūnur uktvā bhūyaḥ svakīyam eva caturbhujaṃ rūpaṃ darśayām āsa; aparicitarupadarśanena bhītam enaṃ punar api paricitasaumyavapur bhūtvā āśvāsayām āsa ca, mahātmā satyasaṅkalpaḥ / asya sarveśvarasya paramapuruṣasya parasya brahmaṇo jagadupakṛtimartyasya vasudevasūnoś caturbhujam eva svakīyaṃ rūpam; kaṃsād bhītavasudevaprārthanena ākaṃsavadhād bhujadvayam upasaṃhṛtaṃ paścād āviṣkṛtaṃ ca / "jāto 'si deva deveśa śaṅkhacakragadādhara / divyaṃ rūpam idaṃ deva prasādenopsaṃhara // ..... upasaṃhara viśvātman rūpam etac caturbhujam" iti hi prārthitam / śiśupālasyāpi dviṣato 'navaratabhāvanāviṣayaś caturbhujam eva vasudevasūno rūpam, "udārapīvaracaturbāhuṃ śaṅkhacakragadādharam" iti / ataḥ pārthenātra tenaiva rūpeṇa caturbhujanety ucyate // (BhGR_11.50)

evaṃ pāṇḍu-tanayaṃ bhagavān vasu-deva-sūnur uktvā bhūyaḥ svakīyam eva catur-bhujaṃ rūpaṃ darśayām āsa; aparicita-rupa-darśanena bhītam enaṃ punar api paricita-saumya-vapur bhūtvā āśvāsayām āsa ca, mahā-ātmā satya-saṅkalpaḥ / asya sarva-īśvarasya parama-puruṣasya parasya brahmaṇo jagad-upakṛti-martyasya vasu-deva-sūnoś catur-bhujam eva svakīyaṃ rūpam; kaṃsād bhīta-vasu-deva-prārthanena ākaṃsa-vadhād bhuja-dvayam upasaṃhṛtaṃ paścād āviṣkṛtaṃ ca / "jāto 'si deva deva-īśa śaṅkha-cakra-gadā-dhara / divyaṃ rūpam idaṃ deva prasādena upsaṃhara // ..... upasaṃhara viśva-ātman rūpam etac catur-bhujam" iti hi prārthitam / śiśu-pālasya api dviṣato 'navarata-bhāvanā-viṣayaś catur-bhujam eva vasu-deva-sūno rūpam, "udāra-pīvara-catur-bāhuṃ śaṅkha-cakra-gadā-dharam" iti / ataḥ pārthena atra tena eva rūpeṇa catur-bhujana ity ucyate //

arjuna uvāca ---

dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana |
idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ || BhG_11.51

dṛṣṭva īdaṃ mānuṣaṃ rūpaṃ tava saumyaṃ jana-ardana | idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ ||

anavadhikātiśayasaundaryasaukumāryalāvaṇyādiyuktaṃ tavaivāsādhāraṇaṃ manuṣyatvasaṃsthānasaṃsthitam atisaumyam idaṃ tava rūpaṃ dṛṣṭvā idānīṃ sacetās saṃvṛtto 'smi; prakṛtiṃ gataś ca // (BhGR_11.51)

anavadhika-atiśaya-saundarya-saukumārya-lāvaṇya-ādi-yuktaṃ tava eva asādhāraṇaṃ manuṣyatva-saṃsthāna-saṃsthitam atisaumyam idaṃ tava rūpaṃ dṛṣṭvā idānīṃ sa-cetās saṃvṛtto 'smi; prakṛtiṃ gataś ca //

śrī-bhagavān uvāca ---

sudurdarśam idaṃ rūpaṃ dṛṣṭavān asi yan mama |
devā apy asya rūpasya nityaṃ darśanakāṅkṣiṇaḥ || BhG_11.52

su-dur-darśam idaṃ rūpaṃ dṛṣṭavān asi yan mama | devā apy asya rūpasya nityaṃ darśana-kāṅkṣiṇaḥ ||

mama idaṃ sarvasya praśāsane 'vasthitaṃ sarvāsrayaṃ sarvakāraṇabhūtaṃ rūpaṃ yad dṛṣṭavān asi, tat sudurdarśaṃ na kenāpi draṣṭuṃ śakyam / asya rūpasya devā api nityaṃ darśanakāṅkṣiṇaḥ, na tu dṛṣṭavantaḥ // (BhGR_11.52)

mama idaṃ sarvasya praśāsane 'vasthitaṃ sarva-āsrayaṃ sarva-kāraṇa-bhūtaṃ rūpaṃ yad dṛṣṭavān asi, tat sudurdarśaṃ na kena api draṣṭuṃ śakyam / asya rūpasya devā api nityaṃ darśana-kāṅkṣiṇaḥ, na tu dṛṣṭavantaḥ //

kuta ity atra āha -- (BhGR_p292091)

kuta ity atra āha ---

nāhaṃ vedair na tapasā na dānena na cejyayā |
śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi mām yathā || BhG_11.53

na ahaṃ vedair na tapasā na dānena na ca ijyayā | śakya evaṃ-vidho draṣṭuṃ dṛṣṭavān asi mām yathā ||

bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna |
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa || BhG_11.54

bhaktyā tv ananyayā śakya aham evaṃ-vidho 'rjuna | jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paran-tapa ||

vedair adhyāpanapravacanādhyayanaśravaṇajapaviṣayaiḥ, yāgadānahomatapobhiś ca madbhaktivirahitaiḥ kevalaiḥ yathāvad avasthito 'haṃ draṣṭum aśakyaḥ / ananyayā tu bhaktyā tattvataś śāstrair jñātuṃ tattvatas sākṣātkartuṃ, tattvataḥ praveṣṭuṃ ca śakyaḥ / tathā ca śrutiḥ, "nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām" iti // (BhGR_11.53-54)

vedair adhyāpana-pravacana-adhyayana-śravaṇa-japa-viṣayaiḥ, yāga-dāna-homa-tapobhiś ca mad-bhakti-virahitaiḥ kevalaiḥ yathāvad avasthito 'haṃ draṣṭum aśakyaḥ / ananyayā tu bhaktyā tattvataś śāstrair jñātuṃ tattvatas sākṣātkartuṃ, tattvataḥ praveṣṭuṃ ca śakyaḥ / tathā ca śrutiḥ, "na ayam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam eva eṣa vṛṇute tena labhyas tasya eṣa ātmā vivṛṇute tanūṃ svām" iti //

matkarmakṛn matparamo madbhaktas saṅgavarjitaḥ |
nirvairas sarvabhūteṣu yaḥ sa mām eti pāṇḍava || BhG_11.55

mat-karma-kṛn mat-paramo mad-bhaktas saṅga-varjitaḥ | nirvairas sarva-bhūteṣu yaḥ sa mām eti pāṇḍava ||

vedādhyayanādīni sarvāṇi karmāṇi madārādhanarūpāṇīti yaḥ karoti, sa matkarmakṛt / matparamaḥ -- sarveṣām ārambhāṇām aham eva paramoddeśyo yasya, sa matparamaḥ / madbhaktaḥ -- atyarthamatpriyatvena matkīrtanastutidhyānārcanapraṇāmādibhir vinā ātmadhāraṇam alabhamāno madekaprayojanatayā yaḥ satataṃ tāni karoti, sa madbhaktaḥ / saṅgavarjitaḥ madekapriyatvenetarasaṅgam asahamānaḥ / nirvairas sarvabhūteṣu -- matsaṃśleṣaviyogaikasukhaduḥkhasvabhāvatvāt svaduḥkhasya svāparādhananimittatvānusaṃdhānāc ca sarvabhūtānāṃ paramapuruṣaparatantratvānusaṃdhānāc ca sarvabhūteṣu vairanimittābhāvāt teṣu nirvairaḥ / ya evaṃ bhūtaḥ, sa mām iti māṃ yathāvad avasthitaṃ prāpnoti; nirastāvidyādyaśeṣadoṣagandho madekānubhavo bhavatītyarthaḥ // (BhGR_11.55)

veda-adhyayana-ādīni sarvāṇi karmāṇi mad-ārādhana-rūpāṇi iti yaḥ karoti, sa mat-karma-kṛt / mat-paramaḥ --- sarveṣām ārambhāṇām aham eva parama-uddeśyo yasya, sa mat-paramaḥ / mad-bhaktaḥ --- atyartha-mat-priyatvena mat-kīrtana-stuti-dhyāna-arcana-praṇāma-ādibhir vinā ātma-dhāraṇam alabhamāno mad-eka-prayojanatayā yaḥ satataṃ tāni karoti, sa mad-bhaktaḥ / saṅga-varjitaḥ mad-eka-priyatvena itara-saṅgam asahamānaḥ / nirvairas sarva-bhūteṣu --- mat-saṃśleṣa-viyoga-eka-sukha-duḥkha-sva-bhāvatvāt sva-duḥkhasya sva-aparādhana-nimittatva-anusaṃdhānāc ca sarva-bhūtānāṃ parama-puruṣa-para-tantratva-anusaṃdhānāc ca sarva-bhūteṣu vaira-nimitta-abhāvāt teṣu nirvairaḥ / ya evaṃ bhūtaḥ, sa mām iti māṃ yathāvad avasthitaṃ prāpnoti; nirasta-avidyā-ādy-aśeṣa-doṣa-gandho mad-eka-anubhavo bhavati ity-arthaḥ //

bhaktiyoganiṣṭhānāṃ prāpyabhūtasya parasya brahmaṇo bhagavato nārāyaṇasya niraṅkuśāiśvaryaṃ sākṣātkartukāmāyārjunāya anavadhikātiśayakāruṇyāudāryasauśīlyādiguṇasāgareṇa satyasaṃkalpena bhagavatā svāiśvaryaṃ yathāvad avasthitaṃ darśitam; uktaṃ ca tattvato bhagavajjñānadarśanaprāptīnām aikāntikātyantikabhagavadbhaktyekalabhyatvam / ananataram ātmaprāptisādhanabhūtād atmopāsanād bhaktirūpasya bhagavadupāsanasya svasādhyaniṣpādane śaighryāt susukhopādānatvāc ca śraiṣṭhyam, bhagavadupāsanopāyaś ca, tadaśaktasyākṣaraniṣṭhatā, tadapekṣitāś cocyante / bhagavadupāsanasya prāpyabhūtopāsyaśraiṣṭhyāc śraiṣṭhyaṃ tu, "yoginām api sarveṣāṃ madgatenāntarātmanā / śraddhāvān bhajate yo mām sa me yuktatamo mataḥ // ity atroktam (BhGR_12)

bhakti-yoga-niṣṭhānāṃ prāpya-bhūtasya parasya brahmaṇo bhagavato nārāyaṇasya niraṅkuśa-aiśvaryaṃ sākṣātkartu-kāmāya arjunāya anavadhika-atiśaya-kāruṇya-audārya-sauśīlya-ādi-guṇa-sāgareṇa satya-saṃkalpena bhagavatā sva-aiśvaryaṃ yathāvad avasthitaṃ darśitam; uktaṃ ca tattvato bhagavaj-jñāna-darśana-prāptīnām aikāntika-ātyantika-bhagavad-bhakty-eka-labhyatvam / ananataram ātma-prāpti-sādhana-bhūtād atma-upāsanād bhakti-rūpasya bhagavad-upāsanasya sva-sādhya-niṣpādane śaighryāt su-sukha-upādānatvāc ca śraiṣṭhyam, bhagavad-upāsana-upāyaś ca, tad-aśaktasya akṣara-niṣṭhatā, tad-apekṣitāś ca ucyante / bhagavad-upāsanasya prāpya-bhūta-upāsya-śraiṣṭhyāc śraiṣṭhyaṃ tu, "yoginām api sarveṣāṃ mad-gatena antarātmanā / śraddhāvān bhajate yo mām sa me yuktatamo mataḥ // ity atra uktam

evaṃ satatayuktā ye bhaktās tvāṃ paryupāsate |
ye cāpy akṣaram avyaktaṃ teṣāṃ ke yogavittamāḥ || BhG_12.1

evaṃ satata-yuktā ye bhaktās tvāṃ paryupāsate | ye ca apy akṣaram avyaktaṃ teṣāṃ ke yoga-vittamāḥ ||

evam -- "matkarmakṛt" ityādinoktena prakāreṇa, satatayuktāḥ bhagavantaṃ tvām eva paraṃ prāpyaṃ manvānāḥ ye bhaktāḥ, tvām sakalavibhūtiyuktam anavadhikātiśayasaundaryasauśīlyasārvajñyasatyasaṃkalpatvādyanantaguṇasāgaraṃ paripūrṇam upāsate, ye cāpy akṣaraṃ pratyagātmasvarūpam tad eva ca avyaktaṃ cakṣurādikaraṇānabhivyaktasvarūpam upāsate; teṣām ubhayeṣāṃ ke yogavittamāḥ -- ke svasādhyaṃ prati śīghragāmina ityarthaḥ, "bhavāmi na cirāt pārtha" iti uttaratra yogavittamatvaṃ śaighryaviṣayam iti hi vyañjayiṣyate // (BhGR_12.1)

evam --- "mat-karma-kṛt" ity-ādina ūktena prakāreṇa, satata-yuktāḥ bhagavantaṃ tvām eva paraṃ prāpyaṃ manvānāḥ ye bhaktāḥ, tvām sakala-vibhūti-yuktam anavadhika-atiśaya-saundarya-sauśīlya-sārvajñya-satya-saṃkalpatva-ādy-ananta-guṇa-sāgaraṃ paripūrṇam upāsate, ye ca apy akṣaraṃ pratyag-ātma-sva-rūpam tad eva ca avyaktaṃ cakṣur-ādi-karaṇa-anabhivyakta-sva-rūpam upāsate; teṣām ubhayeṣāṃ ke yoga-vittamāḥ --- ke sva-sādhyaṃ prati śīghra-gāmina ity-arthaḥ, "bhavāmi na cirāt pārtha" iti uttaratra yoga-vittamatvaṃ śaighrya-viṣayam iti hi vyañjayiṣyate //

śrī-bhagavān uvāca ---

mayy āveśya mano ye māṃ nityayuktā upāsate |
śraddhayā parayopetās te me yuktatamāḥ matāḥ || BhG_12.2

mayy āveśya mano ye māṃ nitya-yuktā upāsate | śraddhayā paraya ūpetās te me yuktatamāḥ matāḥ ||

atyarthamatpriyatvena mano mayy āveśya śraddhayā parayopetāḥ nityayuktāḥ nityayogaṃ kāṅkṣamāṇāḥ ye mām upāsate -- prāpyaviṣayaṃ mano mayy āveśya ye mām upāsata ityarthaḥ -- te yuktatamāḥ -- māṃ sukhenācirāt prāpnuvantītyarthaḥ // (BhGR_12.2)

atyartha-mat-priyatvena mano mayy āveśya śraddhayā paraya ūpetāḥ nitya-yuktāḥ nitya-yogaṃ kāṅkṣamāṇāḥ ye mām upāsate --- prāpya-viṣayaṃ mano mayy āveśya ye mām upāsata ity-arthaḥ --- te yuktatamāḥ --- māṃ sukhena acirāt prāpnuvanti ity-arthaḥ //

ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate |
sarvatragam acintyaṃ ca kūṭastham acalaṃ dhruvam || BhG_12.3

ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate | sarvatra-gam acintyaṃ ca kūṭa-stham acalaṃ dhruvam ||

sanniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ |
te prāpnuvanti mām eva sarvabhūtahite ratāḥ || BhG_12.4

sanniyamya indriya-grāmaṃ sarvatra sama-buddhayaḥ | te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ ||

kleśo 'dhikataras teṣām avyaktāsaktacetasām |
avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate || BhG_12.5

kleśo 'dhikataras teṣām avyakta-asakta-cetasām | avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate ||

ye tu akṣaram pratyagātmasvarūpam, anirdeśyam dehād anyatayā devādiśabdānirdeśyam tata eva cakṣurādikaraṇānabhivyaktam, sarvatragam acintyaṃ ca -- sarvatra devādideheṣu vartamānam api tadvisajātīyatayā tena tena rūpeṇa cintayitum anarham, tata eva kūṭastham sarvasādhāraṇam -- tat tad devādyasādhāraṇākārāsaṃbaddham ityarthaḥ -- apariṇāmitvena svāsādhāraṇākārān na calati na cyavata ity acalam, tata eva dhruvam, nityam / sanniyāmyendriyagrāmam cakṣurādikam indriyagrāmaṃ sarvaṃ svavyāpārebhyas samyaṅniyamya, sarvatra samabuddhayaḥ sarvatra devādiviṣamākāreṣu deheṣv avasthiteṣv ātmasu jñānaikākāratayā samabuddhayaḥ, tata eva sarvabhūtahite ratāḥ sarvabhūtāhitarahitatvān nivṛttāḥ / sarvabhūtāhitarahitatvaṃ hy ātmano devādiviṣamākārābhimānanimittam / ya evam akṣaram upāsate, te 'pi māṃ prāpnuvanty eva -- matsamānākāram asaṃsāriṇam ātmānaṃ prāpnuvanty evetyarthaḥ / "mama sādharmyam āgatāḥ" iti hi vakṣyate / śrūyate ca, "nirañjanaḥ paramaṃ sāmyam upaiti" iti / tathā akṣaraśabdanirdiṣṭāt kūṭasthād anyatvaṃ parasya brahmaṇo vakṣyate, "kūṭastho 'kṣara ucyate / uttamaḥ puruṣas tv anyaḥ" iti / "atha parā yayā tad akṣaram adhikgamyate" ity akṣaravidyāyāṃ tu akṣaraśabdanirdiṣṭaṃ param eva brahma, bhūtayonitvādeḥ /teṣām avyaktāsaktacetasāṃ kleśas tv adhikataraḥ / avyaktā hi gatiḥ avyaktaviṣayā manovṛttiḥ dehavadbhiḥ dehātmābhimānayuktaiḥ duḥkhenāvāpyate / dehavanto hi deham eva ātmānaṃ manyante // (BhGR_12.3-5)

ye tu akṣaram pratyag-ātma-sva-rūpam, anirdeśyam dehād anyatayā deva-ādi-śabda-anirdeśyam tata eva cakṣur-ādi-karaṇa-anabhivyaktam, sarvatra-gam acintyaṃ ca --- sarvatra deva-ādi-deheṣu vartamānam api tad-visajātīyatayā tena tena rūpeṇa cintayitum anarham, tata eva kūṭa-stham sarva-sādhāraṇam --- tat tad deva-ādy-asādhāraṇa-ākāra-asaṃbaddham ity-arthaḥ --- apariṇāmitvena sva-asādhāraṇa-ākārān na calati na cyavata ity acalam, tata eva dhruvam, nityam / sanniyāmya-indriya-grāmam cakṣur-ādikam indriya-grāmaṃ sarvaṃ sva-vyāpārebhyas samyaṅ-niyamya, sarvatra sama-buddhayaḥ sarvatra deva-ādi-viṣama-ākāreṣu deheṣv avasthiteṣv ātmasu jñāna-eka-ākāratayā sama-buddhayaḥ, tata eva sarva-bhūta-hite ratāḥ sarva-bhūta-ahita-rahitatvān nivṛttāḥ / sarva-bhūta-ahita-rahitatvaṃ hy ātmano deva-ādi-viṣama-ākāra-abhimāna-nimittam / ya evam akṣaram upāsate, te 'pi māṃ prāpnuvanty eva --- mat-samāna-ākāram asaṃsāriṇam ātmānaṃ prāpnuvanty eva ity-arthaḥ / "mama sādharmyam āgatāḥ" iti hi vakṣyate / śrūyate ca, "nirañjanaḥ paramaṃ sāmyam upaiti" iti / tathā akṣara-śabda-nirdiṣṭāt kūṭa-sthād anyatvaṃ parasya brahmaṇo vakṣyate, "kūṭa-stho 'kṣara ucyate / uttamaḥ puruṣas tv anyaḥ" iti / "atha parā yayā tad akṣaram adhikgamyate" ity akṣara-vidyāyāṃ tu akṣara-śabda-nirdiṣṭaṃ param eva brahma, bhūta-yonitva-ādeḥ /teṣām avyakta-asakta-cetasāṃ kleśas tv adhikataraḥ / avyaktā hi gatiḥ avyakta-viṣayā mano-vṛttiḥ dehavadbhiḥ deha-ātma-abhimāna-yuktaiḥ duḥkhena avāpyate / dehavanto hi deham eva ātmānaṃ manyante //

bhagavantam upāsīnānāṃ yuktatamatvaṃ suvyaktam āha -- (BhGR_p297773)

bhagavantam upāsīnānāṃ yuktatamatvaṃ suvyaktam āha ---

ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ |
ananyenaiva yogena māṃ dhyāyanta upāsate || BhG_12.6

ye tu sarvāṇi karmāṇi mayi saṃnyasya mat-parāḥ | ananyena eva yogena māṃ dhyāyanta upāsate ||

teṣām ahaṃ samuddhartā mṛtyusaṃsārasāgarāt |
bhavāmi na cirāt pārtha mayy āveśitacetasām || BhG_12.7

teṣām ahaṃ samuddhartā mṛtyu-saṃsāra-sāgarāt | bhavāmi na cirāt pārtha mayy āveśita-cetasām ||

ye tu laukikāni dehayātrāśeṣabhūtāni, dehadhāraṇārthāni ca aśanādīni karmāṇi, vaidikāni ca yagadānahomatapaḥprabhṛtīni sarvāṇi sakāraṇāni soddeśyāni adhyātmacetasā mayi saṃnyasya, matparāḥ madekaprāpyāḥ, ananyenaiva yogena ananyaprayojanena yogena māṃ dhyāyanta upāsate dhyānārcanapraṇāmastutikīrtanādīni svayam evātyarthapriyāṇi prāpyasamāni kurvanto mām upāsata ityarthaḥ / teṣāṃ matprāptivirodhitayā mṛtyubhūtāt saṃsārākhyāt sāgarād aham acireṇaiva kālena samuddhartā bhavāmi // (BhGR_12.6-7)

ye tu laukikāni deha-yātrā-aśeṣa-bhūtāni, deha-dhāraṇa-arthāni ca aśana-ādīni karmāṇi, vaidikāni ca yaga-dāna-homa-tapaḥ-prabhṛtīni sarvāṇi sakāraṇāni sa-uddeśyāni adhyātma-cetasā mayi saṃnyasya, mat-parāḥ mad-eka-prāpyāḥ, ananyena eva yogena ananya-prayojanena yogena māṃ dhyāyanta upāsate dhyāna-arcana-praṇāma-stuti-kīrtana-ādīni svayam eva atyartha-priyāṇi prāpya-samāni kurvanto mām upāsata ity-arthaḥ / teṣāṃ mat-prāpti-virodhitayā mṛtyu-bhūtāt saṃsāra-ākhyāt sāgarād aham acireṇa eva kālena samuddhartā bhavāmi //

mayy eva mana ādhatsva mayi buddhiṃ niveśaya |
nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ || BhG_12.8

mayy eva mana ādhatsva mayi buddhiṃ niveśaya | nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ ||

ato 'tiśayitapuruṣārthatvāt sulabhatvād aciralabhyatvāc ca mayy eva mana ādhatsva mayi manassamādhānaṃ kuru / mayi buddhiṃ niveśaya aham eva paramaprāpya ity adhyavasāyaṃ kuru / ata ūrdhvaṃ mayy eva nivasiṣyasi / aham eva paramaprāpya ity adhyavasāyapūrvakamanoniveśanānantaram eva mayi nivasiṣyasītyarthaḥ // (BhGR_12.8)

ato 'tiśayita-puruṣa-arthatvāt sulabhatvād acira-labhyatvāc ca mayy eva mana ādhatsva mayi manas-samādhānaṃ kuru / mayi buddhiṃ niveśaya aham eva parama-prāpya ity adhyavasāyaṃ kuru / ata ūrdhvaṃ mayy eva nivasiṣyasi / aham eva parama-prāpya ity adhyavasāya-pūrvaka-mano-niveśana-anantaram eva mayi nivasiṣyasi ity-arthaḥ //

atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram |
abhyāsayogena tato mām icchāptuṃ dhanañjaya || BhG_12.9

atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram | abhyāsa-yogena tato mām icchā āptuṃ dhanañ-jaya ||

atha sahasaiva mayi sthiraṃ cittaṃ samādhātuṃ na śaknoṣi, tato 'bhyāsayogena mām āptum iccha svābhāvikānavadhikātiśayasaundaryasauśīlyasauhārdavātsalyakāruṇyamādhuryagāmbhīryāudāryaśairyavīryaparākramasārvajñyasatyakāmatvasatyasaṃkalpatvasarveśvaratvasakalakāraṇatvādyasaṃkhyeyaguṇasāgare nikhilaheyapratyanīke mayi niratiśayapremagarbhasmṛtyabhyāsayogena sthiraṃ cittasamādhānaṃ labdhvā māṃ prāptum iccha // (BhGR_12.9)

atha sahasa aiva mayi sthiraṃ cittaṃ samādhātuṃ na śaknoṣi, tato 'bhyāsa-yogena mām āptum iccha svābhāvika-anavadhika-atiśaya-saundarya-sauśīlya-sauhārda-vātsalya-kāruṇya-mādhurya-gāmbhīrya-audārya-śairya-vīrya-parākrama-sārvajñya-satya-kāmatva-satya-saṃkalpatva-sarva-īśvaratva-sakala-kāraṇatva-ādy-asaṃkhyeya-guṇa-sāgare nikhila-heya-pratyanīke mayi niratiśaya-prema-garbha-smṛty-abhyāsa-yogena sthiraṃ citta-samādhānaṃ labdhvā māṃ prāptum iccha //

abhyāse 'py asamartho 'si matkarmaparamo bhava |
madartham api karmāṇi kurvan siddhim avāpsyasi || BhG_12.10

abhyāse 'py asamartho 'si mat-karma-paramo bhava | mad-artham api karmāṇi kurvan siddhim avāpsyasi ||

athaivaṃvidhasmṛtyabhyāse 'py asamartho 'si, matkarmaparamo bhava / madīyāni karmāṇy ālayanirmāṇodyonakaraṇapradīpāropaṇamārjanābhyukṣaṇopalepanapuṣpāharaṇapūjāpravartananāmasaṃkīrtanapradakṣiṇastutinamaskārādīni; tāni atyarthapriyatvenācara / atyarthapriyatvena madarthaṃ karmāṇi kurvann api acirād abhyāsayogapūrvikāṃ mayi sthirāṃ cittasthitiṃ labdhvā matprāptirūpāṃ siddhim avāpsyasi // (BhGR_12.10)

atha evaṃ-vidha-smṛty-abhyāse 'py asamartho 'si, mat-karma-paramo bhava / madīyāni karmāṇy ālaya-nirmāṇa-udyona-karaṇa-pradīpa-āropaṇa-mārjana-abhyukṣaṇa-upalepana-puṣpa-āharaṇa-pūjā-pravartana-nāma-saṃkīrtana-pradakṣiṇa-stuti-namaskāra-ādīni; tāni atyartha-priyatvenā acara / atyartha-priyatvena mad-arthaṃ karmāṇi kurvann api acirād abhyāsa-yoga-pūrvikāṃ mayi sthirāṃ citta-sthitiṃ labdhvā mat-prāpti-rūpāṃ siddhim avāpsyasi //

athaitad apy aśakto 'si kartuṃ madyogam āśritaḥ |
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān || BhG_12.11

atha etad apy aśakto 'si kartuṃ mad-yogam āśritaḥ | sarva-karma-phala-tyāgaṃ tataḥ kuru yata-ātmavān ||

atha madyogam āśrityaitad api kartuṃ na śaknoṣi -- madguṇānusandhānakṛtamadekapriyatvākāraṃ bhaktiyogam āśritya bhaktiyogāṅkurarūpam etan matkarmāpi kartuṃ na śaknoṣi, tato 'kṣarayogam ātmasvabhāvānusandhānarūpaṃ parabhaktijananaṃ pūrvaṣaṭkoditam āśritya tadupāyatayā sarvakarmaphalatyāgaṃ kuru / matpriyatvena madekaprāpyatābuddhir hi prakṣīṇāśeṣapāpasyaiva jāyate / yatātmavān yatamanaskaḥ / tato 'nabhisaṃhitaphalena madārādhanarūpeṇānuṣṭhitena karmaṇā siddhenātmadhyānena nivṛttāvidyādisarvatirodhāne maccheṣataikasvarūpe pratyagātmani sākṣātkṛte sati mayi parā bhaktiḥ svayam evotpadyate / tathā ca vakṣyate, "svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ" ity ārabhya, "vimucya nirmamaś śānto brahmabhūyāya kalapate / brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati / samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām" iti // (BhGR_12.11)

atha mad-yogam āśritya etad api kartuṃ na śaknoṣi --- mad-guṇa-anusandhāna-kṛta-mad-eka-priyatva-ākāraṃ bhakti-yogam āśritya bhakti-yoga-aṅkura-rūpam etan mat-karma api kartuṃ na śaknoṣi, tato 'kṣara-yogam ātma-sva-bhāva-anusandhāna-rūpaṃ para-bhakti-jananaṃ pūrva-ṣaṭka-uditam āśritya tad-upāyatayā sarva-karma-phala-tyāgaṃ kuru / mat-priyatvena mad-eka-prāpyatā-buddhir hi prakṣīṇa-aśeṣa-pāpasya eva jāyate / yata-ātmavān yata-manaskaḥ / tato 'nabhisaṃhita-phalena mad-ārādhana-rūpeṇa anuṣṭhitena karmaṇā siddhenā atma-dhyānena nivṛtta-avidyā-ādi-sarva-tirodhāne mac-cheṣatā-eka-sva-rūpe pratyag-ātmani sākṣātkṛte sati mayi parā bhaktiḥ svayam eva utpadyate / tathā ca vakṣyate, "sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ" ity ārabhya, "vimucya nirmamaś śānto brahma-bhūyāya kalapate / brahma-bhūtaḥ prasanna-ātmā na śocati na kāṅkṣati / samaḥ sarveṣu bhūteṣu mad-bhaktiṃ labhate parām" iti //

śreyo hi jñānam abhyāsāj jñānād dhyānaṃ viśiṣyate |
dhyānāt karmaphalatyāgaḥ tyāgāc chāntir anantaram || BhG_12.12

śreyo hi jñānam abhyāsāj jñānād dhyānaṃ viśiṣyate | dhyānāt karma-phala-tyāgaḥ tyāgāc chāntir anantaram ||

atyarthaprītivirahitāt karkaśarūpāt smṛtyabhyāsād akṣarayāthātmyānusandhānapūrvakaṃ tadāparokṣyajñānam eva ātmahitatvena viśiṣyate / ātmāparokṣyajñānād apy aniṣpannarūpāt tadupāyabhūtātmadhyānam evātmahitatve viśiṣyate / taddhyānād apy aniṣpannarūpāt tadupāyabhūtaṃ phalatyāgenānuṣṭhitaṃ karmaiva viśiṣyate / anabhisaṃhitaphalād anuṣṭhitāt karmaṇo 'nantaram eva nirastapāpatayā manasaś śāntir bhaviṣyati; śānte manasi ātmadhyānaṃ saṃpatsyate; dhyānāc ca tadāparokṣyam; tadāparokṣyāt parā bhaktiḥ -- iti bhaktiyogābhyāsāśaktasyātmaniṣṭhaiva śreyasī / ātmaniṣṭhasyāpi aśāntamanaso niṣṭhāprāptaye antargatātmajñānānabhisaṃhitaphalakarmaniṣṭhaiva śreyasītyarthaḥ // (BhGR_12.12)

atyartha-prīti-virahitāt karkaśa-rūpāt smṛty-abhyāsād akṣara-yāthātmya-anusandhāna-pūrvakaṃ tad-āparokṣya-jñānam eva ātma-hitatvena viśiṣyate / ātma-āparokṣya-jñānād apy aniṣpanna-rūpāt tad-upāya-bhūta-ātma-dhyānam evā atma-hitatve viśiṣyate / tad-dhyānād apy aniṣpanna-rūpāt tad-upāya-bhūtaṃ phala-tyāgena anuṣṭhitaṃ karma eva viśiṣyate / anabhisaṃhita-phalād anuṣṭhitāt karmaṇo 'nantaram eva nirasta-pāpatayā manasaś śāntir bhaviṣyati; śānte manasi ātma-dhyānaṃ saṃpatsyate; dhyānāc ca tad-āparokṣyam; tad-āparokṣyāt parā bhaktiḥ --- iti bhakti-yoga-abhyāsa-aśaktasyā atma-niṣṭha aiva śreyasī / ātma-niṣṭhasya api aśānta-manaso niṣṭhā-prāptaye antargata-ātma-jñāna-anabhisaṃhita-phala-karma-niṣṭha aiva śreyasi īty-arthaḥ //

anabhisaṃhitaphalakarmaniṣṭhasyopādeyān guṇān āha -- (BhGR_p302344)

anabhisaṃhita-phala-karma-niṣṭhasya upādeyān guṇān āha ---

adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca |
nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī || BhG_12.13

adveṣṭā sarva-bhūtānāṃ maitraḥ karuṇa eva ca | nirmamo nirahaṅkāraḥ sama-duḥkha-sukhaḥ kṣamī ||

santuṣṭas satataṃ yogī yatātmā dṛḍhaniścayaḥ |
mayy arpitamanobuddhir yo madbhaktaḥ sa me priyaḥ || BhG_12.14

santuṣṭas satataṃ yogī yata-ātmā dṛḍha-niścayaḥ | mayy arpita-mano-buddhir yo mad-bhaktaḥ sa me priyaḥ ||

adveṣṭā sarvabhūtānām -- vidviṣatām apakurvatām api sarveṣāṃ bhūtānām adveṣṭā -- madaparādhānuguṇam īśvarapreritāny etāni bhūtāni dviṣanty apakurvanti cety anusandadhānaḥ; teṣu dviṣatsu apkurvatsu ca sarvabhūteṣu maitrīṃ matiṃ kurvan maitraḥ, teṣv eva duḥkhiteṣu karuṇāṃ kurvan karuṇaḥ, nirmamaḥ dehendriyeṣu tatsaṃbandhiṣu ca nirmamaḥ, nirahaṅkāraḥ dehātmābhimānarahitaḥ, tata eva samaduḥkhasukhaḥ sukhaduḥkhāgamayoḥ sāṅkalpikayoḥ harṣodvegarahitaḥ, kṣamī sparśaprabhavayor avarjanīyayor api tayor vikārarahitaḥ, saṃtuṣṭaḥ yadṛcchopanatena yena kenāpi dehadhāraṇadravyeṇa saṃtuṣṭaḥ, satataṃ yogī satataṃ prakṛtiviyuktātmānusandhānaparaḥ, yatātmā niyamitamanovṛttiḥ, dṛḍhaniścayaḥ adhyātmaśāstroditeṣv artheṣu dṛḍhaniścayaḥ, mayy arpitamanobuddhiḥ bhagavān vāsedeva evānabhisaṃhitaphalenānuṣṭhitena karmaṇā ārādhyate, ārādhitaś ca mama ātmāparokṣyaṃ sādhayiṣyatīti mayy arpitamanobuddhiḥ, ya evaṃbhūto madbhaktaḥ -- evaṃ karmayogena māṃ bhajamāno yaḥ, sa me priyaḥ // (BhGR_12.13-14)

adveṣṭā sarva-bhūtānām --- vidviṣatām apakurvatām api sarveṣāṃ bhūtānām adveṣṭā --- mad-aparādha-anuguṇam īśvara-preritāny etāni bhūtāni dviṣanty apakurvanti ca ity anusandadhānaḥ; teṣu dviṣatsu apkurvatsu ca sarva-bhūteṣu maitrīṃ matiṃ kurvan maitraḥ, teṣv eva duḥkhiteṣu karuṇāṃ kurvan karuṇaḥ, nirmamaḥ deha-indriyeṣu tat-saṃbandhiṣu ca nirmamaḥ, nirahaṅkāraḥ deha-ātma-abhimāna-rahitaḥ, tata eva sama-duḥkha-sukhaḥ sukha-duḥkha-āgamayoḥ sāṅkalpikayoḥ harṣa-udvega-rahitaḥ, kṣamī sparśa-prabhavayor avarjanīyayor api tayor vikāra-rahitaḥ, saṃtuṣṭaḥ yadṛcchā-upanatena yena kena api deha-dhāraṇa-dravyeṇa saṃtuṣṭaḥ, satataṃ yogī satataṃ prakṛti-viyukta-ātma-anusandhāna-paraḥ, yata-ātmā niyamita-mano-vṛttiḥ, dṛḍha-niścayaḥ adhyātma-śāstra-uditeṣv artheṣu dṛḍha-niścayaḥ, mayy arpita-mano-buddhiḥ bhagavān vāse-deva eva anabhisaṃhita-phalena anuṣṭhitena karmaṇā ārādhyate, ārādhitaś ca mama ātma-āparokṣyaṃ sādhayiṣyati iti mayy arpita-mano-buddhiḥ, ya evaṃ-bhūto mad-bhaktaḥ --- evaṃ karma-yogena māṃ bhajamāno yaḥ, sa me priyaḥ //

yasmān nodvijate loko lokān nodvijate ca yaḥ |
harṣāmarṣabhayodvegair mukto yaḥ sa ca me priyaḥ || BhG_12.15

yasmān na udvijate loko lokān na udvijate ca yaḥ | harṣa-amarṣa-bhaya-udvegair mukto yaḥ sa ca me priyaḥ ||

yasmāt karmaniṣṭhāt puruṣān nimittabhūtāl loko nodvijate -- yo lokodvegakaraṃ karma kiñcid api na karotītyarthaḥ / lokāc ca nimittabhūtād yo nodvijate -- yam uddiśya sarvaloko nodvegakaraṃ karma karoti; sarvāvirodhitvaniścayāt / ata eva kañcana prati harṣeṇa, kañcana prati amarṣeṇa, kañcana prati bhayena, kañcana prati udvegena muktah; evaṃbhūto yaḥ, so 'pi mama priyaḥ // (BhGR_12.15)

yasmāt karma-niṣṭhāt puruṣān nimitta-bhūtāl loko na udvijate --- yo loka-udvega-karaṃ karma kiñcid api na karoti ity-arthaḥ / lokāc ca nimitta-bhūtād yo na udvijate --- yam uddiśya sarva-loko na udvega-karaṃ karma karoti; sarva-avirodhitva-niścayāt / ata eva kañcana prati harṣeṇa, kañcana prati amarṣeṇa, kañcana prati bhayena, kañcana prati udvegena muktah; evaṃ-bhūto yaḥ, so 'pi mama priyaḥ //

anapekṣaḥ śucir dakṣa udāsīno gatavyathaḥ |
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ || BhG_12.16

anapekṣaḥ śucir dakṣa udāsīno gata-vyathaḥ | sarva-ārambha-parityāgī yo mad-bhaktaḥ sa me priyaḥ ||

anapekṣaḥ ātmavyatirikte kṛtsne vastuny anapekṣaḥ, śuciḥ śāstravihitadravyavardhitakāyaḥ, dakṣaḥ -- śāstrīyakriyopādānasamarthaḥ, anyatrodāsīnaḥ, ganavyathaḥ śāstrīyakriyānirvṛttau avarjanīyaśītoṣṇapuruṣasparśādiduḥkheṣu vyathārahitaḥ, sarvārambhaparityāgī śāstrīyavyatiriktasarvakarmārambhaparityāgī, ya evaṃbhūto madbhaktaḥ, sa me priyaḥ // (BhGR_12.16)

anapekṣaḥ ātma-vyatirikte kṛtsne vastuny anapekṣaḥ, śuciḥ śāstra-vihita-dravya-vardhita-kāyaḥ, dakṣaḥ --- śāstrīya-kriyā-upādāna-samarthaḥ, anyatra udāsīnaḥ, gana-vyathaḥ śāstrīya-kriyā-nirvṛttau avarjanīya-śīta-uṣṇa-puruṣa-sparśa-ādi-duḥkheṣu vyathā-rahitaḥ, sarva-ārambha-parityāgī śāstrīya-vyatirikta-sarva-karma-ārambha-parityāgī, ya evaṃ-bhūto mad-bhaktaḥ, sa me priyaḥ //

yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati |
śubhāśubhaparityāgī bhaktimān yaḥ sa me priyaḥ || BhG_12.17

yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati | śubha-aśubha-parityāgī bhaktimān yaḥ sa me priyaḥ ||

yo na hṛṣyati -- yan manuṣyāṇāṃ harṣanimittaṃ priyajātam, tat prāpya yaḥ karmayogī na hṛṣyati; yac cāpriyam, tat prāpya na dveṣṭi; yac ca manuṣyāṇāṃ śokanimittaṃ bhāryāputravittakṣayādikam, tat prāpya na śocati; tathāvidham aprāptaṃ ca na kāṅkṣati; śubhāśubhaparityāgī pāpavat puṇyasyāpi bandhahetutvāviśeṣād ubhayaparityāgī / ya evaṃbhūto bhaktimān, sa me priyaḥ // (BhGR_12.17)

yo na hṛṣyati --- yan manuṣyāṇāṃ harṣa-nimittaṃ priya-jātam, tat prāpya yaḥ karma-yogī na hṛṣyati; yac ca apriyam, tat prāpya na dveṣṭi; yac ca manuṣyāṇāṃ śoka-nimittaṃ bhāryā-putra-vitta-kṣaya-ādikam, tat prāpya na śocati; tathā-vidham aprāptaṃ ca na kāṅkṣati; śubha-aśubha-parityāgī pāpavat puṇyasya api bandha-hetutva-aviśeṣād ubhaya-parityāgī / ya evaṃ-bhūto bhaktimān, sa me priyaḥ //

samaś śatrau ca mitre ca tathā mānāvamānayoḥ |
śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ || BhG_12.18

samaś śatrau ca mitre ca tathā māna-avamānayoḥ | śīta-uṣṇa-sukha-duḥkheṣu samaḥ saṅga-vivarjitaḥ ||

tulyanindāstutir maunī saṃtuṣṭo yena kenacit |
aniketaḥ sthiramatir bhaktimān me priyo naraḥ || BhG_12.19

tulya-nindā-stutir maunī saṃtuṣṭo yena kenacit | aniketaḥ sthira-matir bhaktimān me priyo naraḥ ||

"adveṣṭā sarvabhūtānām" ityādinā śatrumitrādiṣu dveṣādirahitatvam uktam; atra teṣu sannihiteṣv api samacittatvaṃ tato 'py atirikto viśeṣa ucyate / ātmani sthiramatitvena niketanādiṣv asakta ity aniketaḥ; tata eva mānāvamānādiṣv api samaḥ; ya evaṃbhūto bhaktimān, sa me priyaḥ // BhGR_12.18 //19// (BhGR_p305739)

"adveṣṭā sarva-bhūtānām" ity-ādinā śatru-mitra-ādiṣu dveṣa-ādi-rahitatvam uktam; atra teṣu sannihiteṣv api sama-cittatvaṃ tato 'py atirikto viśeṣa ucyate / ātmani sthira-matitvena niketana-ādiṣv asakta ity aniketaḥ; tata eva māna-avamāna-ādiṣv api samaḥ; ya evaṃ-bhūto bhaktimān, sa me priyaḥ // BhGR_12.18 //19//

asmād ātmaniṣṭhād bhaktiyoganiṣṭhasya śraiṣṭhyaṃ pratipādayan yathopakramam upasaṃharati -- (BhGR_p306078)

asmād ātma-niṣṭhād bhakti-yoga-niṣṭhasya śraiṣṭhyaṃ pratipādayan yathā-upakramam upasaṃharati ---

ye tu dharmyāmṛtam idaṃ yathoktaṃ paryupāsate |
śraddadhānā matparamā bhaktās te 'tīva me priyāḥ || BhG_12.20

ye tu dharmya-amṛtam idaṃ yathā-uktaṃ paryupāsate | śraddadhānā mat-paramā bhaktās te 'tīva me priyāḥ ||

dharmyaṃ cāmṛtaṃ ceti dharmyāmṛtam, ye tu prāpyasamaṃ prāpakaṃ bhaktiyogam, yathoktam -- "mayy āveśya mano ye mām"ityādinoktena prakāreṇa upāsate; te bhaktāḥ atitarāṃ mama priyāḥ // (BhGR_12.20)

dharmyaṃ ca amṛtaṃ ca iti dharmya-amṛtam, ye tu prāpya-samaṃ prāpakaṃ bhakti-yogam, yathā-uktam --- "mayy āveśya mano ye mām"ity-ādina ūktena prakāreṇa upāsate; te bhaktāḥ atitarāṃ mama priyāḥ //

pūrvasmin ṣaṭke paramaprāpyasya parasya brahmaṇo bhagavato vāsudevasya prāptyupāyabhūtabhaktirūpabhagavadupāsanāṅgabhūtaṃ prāptuḥ pratyagātmano yāthātmyadarśanaṃ jñānayogakarmayogalakṣaṇaniṣṭhādvayasādhyam uktam / madhyame ca paramaprāpyabhūtabhagavadtattvayāthātmyatanmāhātmyajñānapūrvakāikāntikātyantikabhaktiyoganiṣṭhā pratipāditā / atiśayitāiśvaryāpekṣāṇām ātmakaivalyamātrāpekṣāṇāṃ ca bhaktiyogas tattadapekṣitasādhanam iti coktam / idānīm uparitane ṣaṭke prakṛtipuruṣatatsaṃsargarūpaprapañceśvaratadyāthātmyakarmajñānabhaktisvarūpatadupādānaprakārāś ca ṣaṭkadvayoditā viśodhyante / tatra tāvat trayodaśe dehātmanoḥ svarūpam, dehayāthātmyaśodhanam, dehaviyuktātmaprāptyupāyaḥ, viviktātmasvarūpasaṃśodhanam, tathāvidhasyātmanaś cācitsaṃbandhahetuḥ, tato vivekānusandhānaprakāraś cocyate/ (BhGR_p306575)

pūrvasmin ṣaṭke parama-prāpyasya parasya brahmaṇo bhagavato vāsu-devasya prāpty-upāya-bhūta-bhakti-rūpa-bhagavad-upāsana-aṅga-bhūtaṃ prāptuḥ pratyag-ātmano yāthātmya-darśanaṃ jñāna-yoga-karma-yoga-lakṣaṇa-niṣṭhā-dvaya-sādhyam uktam / madhyame ca parama-prāpya-bhūta-bhagavad-tattva-yāthātmya-tan-māhātmya-jñāna-pūrvaka-aikāntika-ātyantika-bhakti-yoga-niṣṭhā pratipāditā / atiśayita-aiśvarya-apekṣāṇām ātma-kaivalya-mātra-apekṣāṇāṃ ca bhakti-yogas tat-tad-apekṣita-sādhanam iti ca uktam / idānīm uparitane ṣaṭke prakṛti-puruṣa-tat-saṃsarga-rūpa-prapañca-īśvara-tad-yāthātmya-karma-jñāna-bhakti-sva-rūpa-tad-upādāna-prakārāś ca ṣaṭka-dvaya-uditā viśodhyante / tatra tāvat trayo-daśe deha-ātmanoḥ sva-rūpam, deha-yāthātmya-śodhanam, deha-viyukta-ātma-prāpty-upāyaḥ, vivikta-ātma-sva-rūpa-saṃśodhanam, tathā-vidhasyā atmanaś ca acit-saṃbandha-hetuḥ, tato viveka-anusandhāna-prakāraś ca ucyate/

śrī-bhagavān uvāca ---

idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate |
etad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ || BhG_13.1

idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate | etad yo vetti taṃ prāhuḥ kṣetra-jña iti tad-vidaḥ ||

idaṃ śarīram devo 'ham, manuṣyo 'ham, sthūlo 'ham, kṛśo 'ham iti ātmano bhoktrā saha sāmānādhikaraṇyena pratīyamānaṃ bhoktur ātmano 'rthāntarabhūtasya bhogakṣetram iti śarīrayāthātmyavidbhir abhidhīyate / etad avayavaśaḥ saṃghātarūpeṇa ca, idam ahaṃ vedmīti yo vetti, taṃ vedyabhūtād asmād veditṛtvenārthāntarabhūtam, kṣetrajña iti tadvidaḥ ātmayāthātmyavidaḥ prāhuḥ / yady api dehavyatiriktaghaṭādyarthānusandhānavelāyāṃ "devo 'ham, manuṣyo 'haṃ ghaṭādikaṃ jānāmi" iti dehasāmānādhikaraṇyena jñātāram ātmānam anusandhatte, tathāpi dehānubhavavelāyāṃ deham api ghaṭādikam iva "idam ahaṃ vedmi" iti vedyatayā veditānubhavatīti veditur ātmano vedyatayā śarīram api ghaṭādivad arthāntarabhūtam / tathā ghaṭāder iva vedyabhūtāc charīrād api veditā kṣetrajño 'rthāntarabhūtaḥ / sāmānādhikaraṇyena pratītis tu vastutaś śarīrasya gotvādivad atmaviśeṣaṇataikasvabhāvatayā tadapṛthaksiddher upapannā / tatra veditur asādhāraṇākārasya cakṣurādikaraṇāviṣayatvād yogasaṃskṛtamanoviṣayatvāc ca prakṛtisannidhānād eva mūḍhāḥ prakṛtyākāram eva veditāraṃ paśyanti, tathā ca vakṣyati, "utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam / vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ" iti // (BhGR_13.1)

idaṃ śarīram devo 'ham, manuṣyo 'ham, sthūlo 'ham, kṛśo 'ham iti ātmano bhoktrā saha sāmānādhikaraṇyena pratīyamānaṃ bhoktur ātmano 'rtha-antara-bhūtasya bhoga-kṣetram iti śarīra-yāthātmya-vidbhir abhidhīyate / etad avayavaśaḥ saṃghāta-rūpeṇa ca, idam ahaṃ vedmi iti yo vetti, taṃ vedya-bhūtād asmād veditṛtvena artha-antara-bhūtam, kṣetra-jña iti tad-vidaḥ ātma-yāthātmya-vidaḥ prāhuḥ / yady api deha-vyatirikta-ghaṭa-ādy-artha-anusandhāna-velāyāṃ "devo 'ham, manuṣyo 'haṃ ghaṭa-ādikaṃ jānāmi" iti deha-sāmānādhikaraṇyena jñātāram ātmānam anusandhatte, tatha āpi deha-anubhava-velāyāṃ deham api ghaṭa-ādikam iva "idam ahaṃ vedmi" iti vedyatayā vedita ānubhavati iti veditur ātmano vedyatayā śarīram api ghaṭa-ādivad artha-antara-bhūtam / tathā ghaṭa-āder iva vedya-bhūtāc charīrād api veditā kṣetra-jño 'rtha-antara-bhūtaḥ / sāmānādhikaraṇyena pratītis tu vastutaś śarīrasya gotva-ādivad atma-viśeṣaṇata aika-sva-bhāvatayā tad-apṛthak-siddher upapannā / tatra veditur asādhāraṇa-ākārasya cakṣur-ādi-karaṇa-aviṣayatvād yoga-saṃskṛta-mano-viṣayatvāc ca prakṛti-sannidhānād eva mūḍhāḥ prakṛty-ākāram eva veditāraṃ paśyanti, tathā ca vakṣyati, "utkrāmantaṃ sthitaṃ va āpi bhuñjānaṃ vā guṇa-anvitam / vimūḍhā na anupaśyanti paśyanti jñāna-cakṣuṣaḥ" iti //

kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata |
kṣetrakṣetrajñayor jñānaṃ yat taj jñānaṃ mataṃ mama || BhG_13.2

kṣetra-jñaṃ ca api māṃ viddhi sarva-kṣetreṣu bhārata | kṣetra-kṣetra-jñayor jñānaṃ yat taj jñānaṃ mataṃ mama ||

devamanuṣyādisarvakṣetreṣu veditṛtvākāraṃ kṣetrajñaṃ ca māṃ viddhi -- madātmakaṃ viddhi; kṣetrajñaṃ cāpīti apiśabdāt kṣetram api māṃ viddhīty uktam iti gamyate / yathā kṣetraṃ kṣetrajñaviśeṣaṇataikasvabhāvatayā tadapṛthaksiddheḥ tatsāmānādhikaraṇyenaiva nirdeśyam, tathā kṣetraṃ kṣetrajñaṃ ca madviśeṣaṇataikasvabhāvatayā madapṛthaksiddheḥ matsāmānādhikaraṇyenaiva nirdeśyau viddhi / pṛthivyādisaṃghātarūpasya kṣetrasya kṣetrajñasya ca bhagavaccharīrataikasvarūpatayā bhagavadātmakatvaṃ śrutayo vadanti, "yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati sa ta ātmāntaryāmy amṛtaḥ" ity ārabhya, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmy amṛtaḥ" ity ādyāḥ / idam evāntaryāmitayā sarvakṣetrajñānām ātmatvenāvasthānaṃ bhagavataḥ tatsāmānādhikaraṇyena vyapadeśahetuḥ / "aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ", "na tad asti vinā yat syān mayā bhūtaṃ carācaram" ,"viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat" iti purastād upariṣṭāc cābhidhāya, madhye sāmānādhikaraṇyena vyapadiśati, "ādityānām ahaṃ viṣṇuḥ" ityādinā / yad idaṃ kṣetrakṣetrajñayoḥ vivekaviṣayaṃ tayor madātmakatvaviṣayaṃ ca jñānam uktam, tad evopādeyaṃ jñānam iti mama matam / kecid āhuḥ -- "kṣetrajñaṃ cāpi māṃ viddhi" iti sāmānādhikaraṇyenaikatvam avagamyate / tataś ceśvarasyaiva sato 'jñānāt kṣetrajñatvam iva bhavatīty abhyupagantavyam / tannivṛttyarthaś cāyam ekatvopadeśaḥ / anena ca āptatamabhagavadupadeśena, "rajjur eṣā na sarpaḥ" ity āptopadeśena sarpatvabhramanivṛttivat kṣetrajñatvabhramo nivartate -- iti / te praṣṭavyāḥ -- ayam upadeṣṭā bhagavān vāsudevaḥ parameśvaraḥ kim ātmayāthātmyasākṣātkāreṇa nivṛttājñānaḥ uta neti / nivṛttājñānaś cet, nirviśeṣacinmātraikasvarūpe ātmani anyatadrūpādhyāsāsaṃbhāvanayā kaunteyādibhedadarśanaṃ, tān praty upadeśādivyāpārāś ca na saṃbhavanti / athātmasākṣātkārābhāvād anivṛttājñānaḥ, na tarhy ajñatvād evātmajñānopadeśasaṃbhavaḥ; "upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ" iti hy uktam / ata evam ādivādā anākalitaśrutismṛtītihāsapurāṇanyāyasvavāgvirodhair ajñānibhir jaganmohanāya pravartitā ity anādaraṇīyāḥ / atredaṃ tattvam -- acidvastunaś cidvastunaḥ parasya ca brahmaṇo bhogyatvena bhoktṛtvena ceśitṛtvena ca svarūpavivekam āhuḥ kāścana śrutayaḥ, "asmān māyī sṛjate viśvam etat tasmiṃś cānyo māyayā sanniruddhaḥ", "māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaraṃ", "kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ" -- amṛtākṣaraṃ haraḥ iti bhoktā nirdiśyate; pradhānam ātmano bhogyatvena haratīti haraḥ -- "sa kāraṇaṃ karaṇādhipādhipo na cāsya kaściñ janitā na cādhipaḥ", "pradhānakṣetrajñapatir guṇeśaḥ", "patiṃ viśvasyātmeśvaraṃ śāśvataṃ śivam acyutam", "jñājñau dvāv ajāv īśanīśau", "nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān", "bhoktā bhogyaṃ preritāraṃ ca matvā", "pṛthagātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenāmṛtatvam eti", "tayor anyaḥ pippalaṃ svādv atty anaśnann anyo 'bhicākaśīti", "ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīṃ prajāṃ janayantīṃ sarūpām / ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nyaḥ" ityādyāḥ / atrāpi, "ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā / apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtāṃ", "sarvabhūtāni kauntteya prakṛtiṃ yānti māmikām / kalpakṣaye punas tāni kalpādau visṛjāmy aham // prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ / bhūtagrāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt // ..... mayādhyakṣeṇa prakṛtis sūyate sacarācaram / hetunānena kaunteya jagad dhi parivartate //prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api "mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham / saṃbhavas sarvabhūtānāṃ tato bhavati bhārata" iti / jagadyonibhūtaṃ mahad brahma madīyaṃ prakṛtyākhyaṃ bhūtasūkṣmam acidvastu yat, tasmin cetanākhyaṃ garbhaṃ saṃyojayāmi; tato matsaṅkalpakṛtāc cidacitsaṃsargād eva devādisthāvarāntānām acinmiśrāṇāṃ sarvabhūtānāṃ saṃbhavo bhavatītyarthaḥ / evaṃ bhoktṛbhogyarūpeṇāvasthitayoḥ sarvāvasthāvasthitayoś cidacitoḥ paramapuruṣaśarīratayā tanniyāmyatvena tadapṛthaksthitiṃ paramapuruṣasya cātmatvam āhuḥ kāścana śrutayaḥ, "yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati" ity ārabhya, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmyamṛtāḥ" iti; tathā, "yaḥ pṛthivīm antare sañcaran yasya pṛthivī śarīraṃ yaṃ pṛthivī na veda" ity ārabhya, yo 'kṣaram antare sañcaran yasyākṣaraṃ śarīraṃ yam akṣaraṃ na veda", "yo mṛtyum antare sañcaran yasya mṛtyuś śarīraṃ yaṃ mṛtyur na veda eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇa", -- atra mṛtyuśabdena tamaśśabdavācyaṃ sūkṣmāvastham acidvastv abhidhīyate, asyām evopaniṣadi, "avyaktam akṣare līyate akṣaraṃ tamasi līyate" iti vacanāt -- "antaḥpraviṣṭaś śāstā janānāṃ sarvātmā" iti ca / evaṃ sarvāvasthāvasthitacidacidvastuśarīratayā tatprakāraḥ paramapuruṣa eva kāryāvasthakāraṇāvasthajagadrūpeṇāvasthita itīmam arthaṃ jñāpayituṃ kāścana śrutayaḥ kāryāvathaṃ kāraṇāvathaṃ ca jagat sa evety āhuḥ, "sad eva somyedam agra āsīd ekam evādvitīyam", "tad aikṣata bahu syāṃ prajāyeyeti / tat tejo 'sṛjata" ity ārabhya, "sanmūlās somyemās sarvāḥ prajās sadāyatanās satpratiṣṭhā", "aitadātmyam idaṃ sarvaṃ tat satyaṃ sa ātmā tat tvam asi śvetaketo" iti / tathā, "so 'kāmayata, bahu syāṃ prajāyeyeti / sa tapo 'tapyata, sa tapas taptvā, idaṃ sarvam asṛjata" ity ārabhya, "satyaṃ cāmṛtaṃ ca satyam abhavat" iti / atrāpi śrutyantarasiddhiś cidacitoḥ paramapuruṣasya ca svarūpavivekaḥ smāritaḥ, "hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi", "tat sṛṣṭvā, tad evānupraviśat, tadanupraviśya, sac ca tyac cābhavat ..... vijñānaṃ cāvijñānaṃ ca satyaṃ cānṛtaṃ ca satyam abhavat" iti ca / evaṃbhūtam eva nāmarūpavyākaraṇam, "tad dhedaṃ tarhy avyākṛtam āsīt, tannāmarūpābhyāṃ vyākriyata" ity atrāpy uktam / ataḥ kāryāvasthaḥ kāraṇāvasthaś ca sthūlasūkṣmacidacidvastuśarīraḥ paramapuruṣa eveti, kāraṇāt kāryasyānanyatvena kāraṇavijñānena kāryasya jñātatayaikavijñānena sarvavijñānaṃ ca samīhitam upapannataram / "hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi" iti, "tisro devatāḥ" iti sarvam acidvastu nirdiśya tatra svātmakajīvānupraveśena nāmarūpavyākaraṇavacanāt sarve vācakāḥ śabdāḥ acijjīvaviśiṣṭaparamātmana eva vācakā iti kāraṇāvasthaparamātmavācinā śabdena kāryavācinaḥ śabdasya sāmānādhikaraṇyaṃ mukhyavṛttam / ataḥ sthūlasūkṣmacidacitprakāraṃ brahmaiva kāryaṃ kāraṇaṃ ceti brahmopādānaṃ jagat / sūkṣmacidacidvastuśarīraṃ brahmaiva kāraṇam iti jagato brahmopādānatve 'pi saṃghātasyopādānatvena cidacitor brahmaṇaś ca svabhāvāsaṅkaro 'py upapannataraḥ / yathā śuklakṛṣṇaraktatantusaṃghātopādānatve 'pi citrapaṭasya tattattantupradeśa eva śauklyādisaṃbandha iti kāryāvasthāyām api na sarvatra varṇasaṅkaraḥ -- tathā cidacidīśvarasaṃghātopādānatve 'pi jagataḥ kāryāvasthāyām api bhoktṛtvabhogyatvaniyantṛtvādyasaṅkaraḥ / tantūnāṃ pṛthaksthitiyogyānām eva puruṣecchayā kadācit saṃhatānāṃ kāraṇatvaṃ kāryatvaṃ ca; iha tu cidacitos sarvāvasthayoḥ paramapuruṣaśarīratvena tatprakāratayaiva padārthatvāt tatprakāraḥ paramapuruṣa eva karāṇa kāryaṃ ca; sa eva sarvadā sarvaśabdavācya iti viśeṣaḥ / svabhāvabhedas tadasaṅkaraś ca tatra cātra ca tulyaḥ / evaṃ ca sati parasya brahmaṇaḥ kāryānupraveśe 'pi svarūpānyathābhāvābhāvād avikṛtatvam upapannataram / sthūlāvasthasya nāmarūpavibhāgavibhaktasya cidacidvastunaḥ ātmatayāvasthānāt kāryatvam apy upapannam / avasthāntarāpattir eva hi kāryatā / nirguṇavādāś ca parasya brahmaṇo heyaguṇasaṃbandhābhāvād upapadyante / "apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ" iti heyaguṇān pratiṣidhya, "satyakāmas satyasaṅkalpaḥ" iti kalyāṇaguṇagaṇān vidadhatīyaṃ śrutir eva anyatra sāmānyenāvagataṃ guṇaniṣedhaṃ heyaguṇaviṣayaṃ vyavasthāpayati / jñānasvarūpa brahma iti vādaś ca sarvajñasya sarvaśakter nikhilaheyapratyanīkakaylāṇaguṇākarasya brahmaṇaḥ svarūpaṃ jñānaikanirūpaṇīyaṃ svaprakāśatayā jñānasvarūpaṃ cety abhyupagamād upapannataraḥ / "yas sarvajñaḥ sarvavit", "parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca, "vijñātāram are kena vijānīyāt" ityādikāḥ jñātṛtvam āvedayanti / "satyaṃ jñānam" ityādikāś ca jñānaikanirūpaṇīyatayā svaprakāśatayā ca jñānasvarūpatām / "so 'kāmayata bahu syām", "tad aikṣata bahu syām", "tan nāmarūpābhyām eva vyākriyata" iti brahmaiva svasaṅkalpād vicitrasthiratrasarūpatayā nānāprakāram avasthitam iti tatpratyanīkābrahmātmakavastunānātvam atattvam iti pratiṣidhyate, "mṛtyuḥ sa mṛtyum āpnoti ya iha nāneva paśyati ..... neha nānāsti kiñcana", "yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati / yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet" ityādinā / na punaḥ, "bahu syāṃ prajāyeya" ityādiśrutisiddhaṃ svasaṅkalpakṛtaṃ brahmaṇo nānānāmarūpabhāktvena nānāprakāratvam api niṣidhyate / "yatra tv asya sarvam ātmaivābhūt" iti niṣedhavākyārambhe ca tat sthāpitam, "sarvaṃ taṃ parādād yo 'nyatarātmanas sarvaṃ veda", "tasya etasya mahato bhūtasya niśśvasitam etad yad ṛgvedaḥ" ityādinā / evaṃ cidacidīśvarāṇāṃ svarūpabhedaṃ svabhāvabhedaṃ ca vadantīnāṃ kāryakāraṇabhāvaṃ kāryakāraṇayor ananyatvaṃ vadantīnāṃ ca sarvāsāṃ śrutīnām avirodhaḥ, cidacitoḥ paramātmanaś ca sarvadā śarīrātmabhāvaṃ śarīrabhūtayoḥ kāraṇadaśāyāṃ nāmarūpavibhāgānarhasūkṣmadaśāpattiṃ kāryadaśāyāṃ ca tadarhasthūladaśāpattiṃ vadantībhiḥ śrutibhir eva jñāyata iti brahmājñānavādasyāupādhikabrahmabhedavādasya anyasyāpi apanyāyamūlasya sakalaśrutiviruddhasya na kathaṃcid apy avakāśo dṛśyata ity alam ativistareṇa // (BhGR_13.2)

deva-manuṣya-ādi-sarva-kṣetreṣu veditṛtva-ākāraṃ kṣetra-jñaṃ ca māṃ viddhi --- mad-ātmakaṃ viddhi; kṣetra-jñaṃ ca api iti api-śabdāt kṣetram api māṃ viddhi ity uktam iti gamyate / yathā kṣetraṃ kṣetra-jña-viśeṣaṇatā-eka-sva-bhāvatayā tad-apṛthak-siddheḥ tat-sāmānādhikaraṇyena eva nirdeśyam, tathā kṣetraṃ kṣetra-jñaṃ ca mad-viśeṣaṇatā-eka-sva-bhāvatayā mad-apṛthak-siddheḥ mat-sāmānādhikaraṇyena eva nirdeśyau viddhi / pṛthivy-ādi-saṃghāta-rūpasya kṣetrasya kṣetra-jñasya ca bhagavac-charīratā-eka-sva-rūpatayā bhagavad-ātmakatvaṃ śrutayo vadanti, "yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati sa ta ātma āntaryāmy amṛtaḥ" ity ārabhya, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyā atmā śarīraṃ ya ātmānam antaro yamayati sa ta ātma āntaryāmy amṛtaḥ" ity ādyāḥ / idam eva antaryāmitayā sarva-kṣetra-jñānām ātmatvena avasthānaṃ bhagavataḥ tat-sāmānādhikaraṇyena vyapadeśa-hetuḥ / "aham ātmā guḍākeśa sarva-bhūta-āśaya-sthitaḥ", "na tad asti vinā yat syān mayā bhūtaṃ cara-acaram" ,"viṣṭabhya aham idaṃ kṛtsnam eka-aṃśena sthito jagat" iti purastād upariṣṭāc ca abhidhāya, madhye sāmānādhikaraṇyena vyapadiśati, "ādityānām ahaṃ viṣṇuḥ" ity-ādinā / yad idaṃ kṣetra-kṣetra-jñayoḥ viveka-viṣayaṃ tayor mad-ātmakatva-viṣayaṃ ca jñānam uktam, tad eva upādeyaṃ jñānam iti mama matam / kecid āhuḥ --- "kṣetra-jñaṃ ca api māṃ viddhi" iti sāmānādhikaraṇyena ekatvam avagamyate / tataś ca iśvarasya eva sato 'jñānāt kṣetra-jñatvam iva bhavati ity abhyupagantavyam / tan-nivṛtty-arthaś ca ayam ekatva-upadeśaḥ / anena ca āptatama-bhagavad-upadeśena, "rajjur eṣā na sarpaḥ" ity āpta-upadeśena sarpatva-bhrama-nivṛttivat kṣetra-jñatva-bhramo nivartate --- iti / te praṣṭavyāḥ --- ayam upadeṣṭā bhagavān vāsu-devaḥ parama-īśvaraḥ kim ātma-yāthātmya-sākṣātkāreṇa nivṛtta-ajñānaḥ uta na iti / nivṛtta-ajñānaś cet, nirviśeṣa-cin-mātra-eka-sva-rūpe ātmani anya-tad-rūpa-adhyāsa-asaṃbhāvanayā kaunteya-ādi-bheda-darśanaṃ, tān praty upadeśa-ādi-vyāpārāś ca na saṃbhavanti / athā atma-sākṣātkāra-abhāvād anivṛtta-ajñānaḥ, na tarhy ajñatvād evā atma-jñāna-upadeśa-saṃbhavaḥ; "upadekṣyanti te jñānaṃ jñāninas tattva-darśinaḥ" iti hy uktam / ata evam ādi-vādā anākalita-śruti-smṛti-itihāsa-purāṇa-nyāya-sva-vāg-virodhair ajñānibhir jagan-mohanāya pravartitā ity anādaraṇīyāḥ / atra idaṃ tattvam --- acid-vastunaś cid-vastunaḥ parasya ca brahmaṇo bhogyatvena bhoktṛtvena cā iśitṛtvena ca sva-rūpa-vivekam āhuḥ kāścana śrutayaḥ, "asmān māyī sṛjate viśvam etat tasmiṃś ca anyo māyayā sanniruddhaḥ", "māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu mahā-īśvaraṃ", "kṣaraṃ pradhānam amṛta-akṣaraṃ haraḥ kṣara-ātmānāv īśate deva ekaḥ" --- amṛta-akṣaraṃ haraḥ iti bhoktā nirdiśyate; pradhānam ātmano bhogyatvena harati iti haraḥ --- "sa kāraṇaṃ karaṇa-adhipa-adhipo na ca asya kaściñ janitā na ca adhipaḥ", "pradhāna-kṣetra-jña-patir guṇa-īśaḥ", "patiṃ viśvasyā atma-īśvaraṃ śāśvataṃ śivam acyutam", "jña-ajñau dvāv ajāv īś-anīśau", "nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān", "bhoktā bhogyaṃ preritāraṃ ca matvā", "pṛthag-ātmānaṃ preritāraṃ ca matvā juṣṭas tatas tena amṛtatvam eti", "tayor anyaḥ pippalaṃ svādv atty anaśnann anyo 'bhicākaśīti", "ajām ekāṃ lohita-śukla-kṛṣṇāṃ bahvīṃ prajāṃ janayantīṃ sarūpām / ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhukta-bhogām ajo 'nyaḥ" ity-ādyāḥ / atra api, "ahaṅkāra iti iyaṃ me bhinnā prakṛtir aṣṭadhā / apara īyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīva-bhūtāṃ", "sarva-bhūtāni kauntteya prakṛtiṃ yānti māmikām / kalpa-kṣaye punas tāni kalpa-ādau visṛjāmy aham // prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ / bhūta-grāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt // ..... maya ādhyakṣeṇa prakṛtis sūyate sacara-acaram / hetuna ānena kaunteya jagad dhi parivartate //prakṛtiṃ puruṣaṃ ca eva viddhy anādī ubhāv api "mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham / saṃbhavas sarva-bhūtānāṃ tato bhavati bhārata" iti / jagad-yoni-bhūtaṃ mahad brahma madīyaṃ prakṛty-ākhyaṃ bhūta-sūkṣmam acid-vastu yat, tasmin cetana-ākhyaṃ garbhaṃ saṃyojayāmi; tato mat-saṅkalpa-kṛtāc cid-acit-saṃsargād eva deva-ādi-sthāvara-antānām acin-miśrāṇāṃ sarva-bhūtānāṃ saṃbhavo bhavati ity-arthaḥ / evaṃ bhoktṛ-bhogya-rūpeṇa avasthitayoḥ sarva-avastha-avasthitayoś cid-acitoḥ parama-puruṣa-śarīratayā tan-niyāmyatvena tad-apṛthak-sthitiṃ parama-puruṣasya cā atmatvam āhuḥ kāścana śrutayaḥ, "yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati" ity ārabhya, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyā atmā śarīraṃ ya ātmānam antaro yamayati sa ta ātma āntaryāmy-amṛtāḥ" iti; tathā, "yaḥ pṛthivīm antare sañcaran yasya pṛthivī śarīraṃ yaṃ pṛthivī na veda" ity ārabhya, yo 'kṣaram antare sañcaran yasya akṣaraṃ śarīraṃ yam akṣaraṃ na veda", "yo mṛtyum antare sañcaran yasya mṛtyuś śarīraṃ yaṃ mṛtyur na veda eṣa sarva-bhūta-antara-ātma āpahata-pāpmā divyo deva eko nārāyaṇa", --- atra mṛtyu-śabdena tamaś-śabda-vācyaṃ sūkṣma-avastham acid-vastv abhidhīyate, asyām eva upaniṣadi, "avyaktam akṣare līyate akṣaraṃ tamasi līyate" iti vacanāt --- "antaḥ-praviṣṭaś śāstā janānāṃ sarva-ātmā" iti ca / evaṃ sarva-avasthā-avasthita-cid-acid-vastu-śarīratayā tat-prakāraḥ parama-puruṣa eva kārya-avastha-kāraṇa-avastha-jagad-rūpeṇa avasthita iti imam arthaṃ jñāpayituṃ kāścana śrutayaḥ kārya-avathaṃ kāraṇa-avathaṃ ca jagat sa eva ity āhuḥ, "sad eva somya idam agra āsīd ekam eva advitīyam", "tad aikṣata bahu syāṃ prajāyeya iti / tat tejo 'sṛjata" ity ārabhya, "san-mūlās somya imās sarvāḥ prajās sad-āyatanās sat-pratiṣṭhā", "aitad-ātmyam idaṃ sarvaṃ tat satyaṃ sa ātmā tat tvam asi śveta-keto" iti / tathā, "so 'kāmayata, bahu syāṃ prajāyeya iti / sa tapo 'tapyata, sa tapas taptvā, idaṃ sarvam asṛjata" ity ārabhya, "satyaṃ ca amṛtaṃ ca satyam abhavat" iti / atra api śruty-antara-siddhiś cid-acitoḥ parama-puruṣasya ca sva-rūpa-vivekaḥ smāritaḥ, "hanta aham imās tisro devatā anena jīvenā atmana ānupraviśya nāma-rūpe vyākaravāṇi", "tat sṛṣṭvā, tad eva anupraviśat, tad-anupraviśya, sac ca tyac ca abhavat ..... vijñānaṃ ca avijñānaṃ ca satyaṃ ca anṛtaṃ ca satyam abhavat" iti ca / evaṃ-bhūtam eva nāma-rūpa-vyākaraṇam, "tad dha idaṃ tarhy avyākṛtam āsīt, tan-nāma-rūpābhyāṃ vyākriyata" ity atra apy uktam / ataḥ kārya-avasthaḥ kāraṇa-avasthaś ca sthūla-sūkṣma-cid-acid-vastu-śarīraḥ parama-puruṣa eva iti, kāraṇāt kāryasya ananyatvena kāraṇa-vijñānena kāryasya jñātataya aika-vijñānena sarva-vijñānaṃ ca samīhitam upapannataram / "hanta aham imās tisro devatā anena jīvenā atmana ānupraviśya nāma-rūpe vyākaravāṇi" iti, "tisro devatāḥ" iti sarvam acid-vastu nirdiśya tatra sva-ātmaka-jīva-anupraveśena nāma-rūpa-vyākaraṇa-vacanāt sarve vācakāḥ śabdāḥ acij-jīva-viśiṣṭa-parama-ātmana eva vācakā iti kāraṇa-avastha-parama-ātma-vācinā śabdena kārya-vācinaḥ śabdasya sāmānādhikaraṇyaṃ mukhya-vṛttam / ataḥ sthūla-sūkṣma-cid-acit-prakāraṃ brahma eva kāryaṃ kāraṇaṃ ca iti brahma-upādānaṃ jagat / sūkṣma-cid-acid-vastu-śarīraṃ brahma eva kāraṇam iti jagato brahma-upādānatve 'pi saṃghātasya upādānatvena cid-acitor brahmaṇaś ca sva-bhāva-asaṅkaro 'py upapannataraḥ / yathā śukla-kṛṣṇa-rakta-tantu-saṃghāta-upādānatve 'pi citra-paṭasya tat-tat-tantu-pradeśa eva śauklya-ādi-saṃbandha iti kārya-avasthāyām api na sarvatra varṇa-saṅkaraḥ --- tathā cid-acid-īśvara-saṃghāta-upādānatve 'pi jagataḥ kārya-avasthāyām api bhoktṛtva-bhogyatva-niyantṛtva-ādy-asaṅkaraḥ / tantūnāṃ pṛthak-sthiti-yogyānām eva puruṣa-icchayā kadācit saṃhatānāṃ kāraṇatvaṃ kāryatvaṃ ca; iha tu cid-acitos sarva-avasthayoḥ parama-puruṣa-śarīratvena tat-prakārataya aiva pada-arthatvāt tat-prakāraḥ parama-puruṣa eva karāṇa kāryaṃ ca; sa eva sarvadā sarva-śabda-vācya iti viśeṣaḥ / sva-bhāva-bhedas tad-asaṅkaraś ca tatra ca atra ca tulyaḥ / evaṃ ca sati parasya brahmaṇaḥ kārya-anupraveśe 'pi sva-rūpa-anyathā-bhāva-abhāvād avikṛtatvam upapannataram / sthūla-avasthasya nāma-rūpa-vibhāga-vibhaktasya cid-acid-vastunaḥ ātmataya āvasthānāt kāryatvam apy upapannam / avasthā-antara-āpattir eva hi kāryatā / nirguṇa-vādāś ca parasya brahmaṇo heya-guṇa-saṃbandha-abhāvād upapadyante / "apahata-pāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ" iti heya-guṇān pratiṣidhya, "satya-kāmas satya-saṅkalpaḥ" iti kalyāṇa-guṇa-gaṇān vidadhati īyaṃ śrutir eva anyatra sāmānyena avagataṃ guṇa-niṣedhaṃ heya-guṇa-viṣayaṃ vyavasthāpayati / jñāna-sva-rūpa brahma iti vādaś ca sarva-jñasya sarva-śakter nikhila-heya-pratyanīka-kaylāṇa-guṇa-ākarasya brahmaṇaḥ sva-rūpaṃ jñāna-eka-nirūpaṇīyaṃ sva-prakāśatayā jñāna-sva-rūpaṃ ca ity abhyupagamād upapannataraḥ / "yas sarva-jñaḥ sarva-vit", "para āsya śaktir vividha aiva śrūyate svābhāvikī jñāna-bala-kriyā ca, "vijñātāram are kena vijānīyāt" ity-ādikāḥ jñātṛtvam āvedayanti / "satyaṃ jñānam" ity-ādikāś ca jñāna-eka-nirūpaṇīyatayā sva-prakāśatayā ca jñāna-sva-rūpatām / "so 'kāmayata bahu syām", "tad aikṣata bahu syām", "tan nāma-rūpābhyām eva vyākriyata" iti brahma eva sva-saṅkalpād vicitra-sthira-trasa-rūpatayā nānā-prakāram avasthitam iti tat-pratyanīka-abrahma-ātmaka-vastu-nānātvam atattvam iti pratiṣidhyate, "mṛtyuḥ sa mṛtyum āpnoti ya iha nāna īva paśyati ..... na iha nāna āsti kiñcana", "yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati / yatra tv asya sarvam ātma aiva abhūt tat kena kaṃ paśyet" ity-ādinā / na punaḥ, "bahu syāṃ prajāyeya" ity-ādi-śruti-siddhaṃ sva-saṅkalpa-kṛtaṃ brahmaṇo nānā-nāma-rūpa-bhāktvena nānā-prakāratvam api niṣidhyate / "yatra tv asya sarvam ātma aiva abhūt" iti niṣedha-vākya-ārambhe ca tat sthāpitam, "sarvaṃ taṃ parā-dād yo 'nyatarā atmanas sarvaṃ veda", "tasya etasya mahato bhūtasya niśśvasitam etad yad ṛg-vedaḥ" ity-ādinā / evaṃ cid-acid-īśvarāṇāṃ sva-rūpa-bhedaṃ sva-bhāva-bhedaṃ ca vadantīnāṃ kārya-kāraṇa-bhāvaṃ kārya-kāraṇayor ananyatvaṃ vadantīnāṃ ca sarvāsāṃ śrutīnām avirodhaḥ, cid-acitoḥ parama-ātmanaś ca sarvadā śarīra-ātma-bhāvaṃ śarīra-bhūtayoḥ kāraṇa-daśāyāṃ nāma-rūpa-vibhāga-anarha-sūkṣma-daśā-āpattiṃ kārya-daśāyāṃ ca tad-arha-sthūla-daśa-āpattiṃ vadantībhiḥ śrutibhir eva jñāyata iti brahma-ajñāna-vādasya aupādhika-brahma-bheda-vādasya anyasya api apanyāya-mūlasya sakala-śruti-viruddhasya na kathaṃcid apy avakāśo dṛśyata ity alam ativistareṇa //

tat kṣetraṃ yac ca yādṛk ca yadvikāri yataś ca yat |
sa ca yo yatprabhāvaś ca tat samāsena me śṛṇu || BhG_13.3

tat kṣetraṃ yac ca yādṛk ca yad-vikāri yataś ca yat | sa ca yo yat-prabhāvaś ca tat samāsena me śṛṇu ||

tat kṣetraṃ yac ca -- yad dravyam, yādṛk ca yeṣām āśrayabhūtam, yadvikāri ye cāsya vikārāḥ, yataś ca -- yato hetor idam utpannam; yasmai prayojanāyotpannam ityarthaḥ, yat -- yatsvarūpaṃ cedam, sa ca yaḥ -- sa ca kṣetrajño yaḥ yatsvarūpaḥ, yatprabhāvaś ca ye cāsya prabhāvāḥ, tat sarvam, samāsena saṃkṣepeṇa mattaḥ śṛṇu // (BhGR_13.3)

tat kṣetraṃ yac ca --- yad dravyam, yādṛk ca yeṣām āśraya-bhūtam, yad-vikāri ye ca asya vikārāḥ, yataś ca --- yato hetor idam utpannam; yasmai prayojanāya utpannam ity-arthaḥ, yat --- yat-sva-rūpaṃ ca idam, sa ca yaḥ --- sa ca kṣetra-jño yaḥ yat-sva-rūpaḥ, yat-prabhāvaś ca ye ca asya prabhāvāḥ, tat sarvam, samāsena saṃkṣepeṇa mattaḥ śṛṇu //

ṛṣibhir bahudhā gītaṃ chandobhir vividhaiḥ pṛthak |
brahmasūtrapadaiś caiva hetumadbhir viniścitaiḥ || BhG_13.4

ṛṣibhir bahudhā gītaṃ chandobhir vividhaiḥ pṛthak | brahma-sūtra-padaiś ca eva hetumadbhir viniścitaiḥ ||

tad idaṃ kṣetrakṣetrajñayāthātmyam ṛṣibhiḥ parāśarādibhiḥ bahudhā bahuprakāraṃ gītam -- "ahaṃ tvam ca tathānye ca bhūtair uhyāma pārthiva / guṇapravāhapatito bhūtavargo 'pi yātyayam // karmavaśyā guṇā hy ete sattvādyāḥ pṛthivīpate / avidyāsañcitaṃ karma tac cāśeṣeṣu jantuṣu // ātmā śuddho 'kṣaraś śānto nirguṇaḥ prakṛteḥ paraḥ // BhGR_13."; tathā, "piṇḍaḥ pṛthak yataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ / tato 'ham iti kutraitāṃ saṃjñāṃ rājan karomy aham"; tathā ca, "kiṃ tvam etacchiraḥ kiṃ nu urastava tathodaram / kim u pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate // samastāvayavebhyas tvaṃ pṛthak bhūya vyavasthitaḥ / ko 'ham ity eva nipuṇo bhūtvā cintaya pārthiva // BhGR_13." iti / evaṃ viviktayor dvayoḥ vāsudevātmakatvaṃ cāhuḥ, "indriyāṇi mano buddhis sattvaṃ tejo balaṃ dhṛtiḥ / vāsudevātmakāny āhuḥ kṣetraṃ kṣetrajñam eva ca // BhGR_13." iti / chandobhir vividhaiḥ pṛthak -- pṛthagvidhaiś chandobhiś ca ṛgyajussāmātharvabhiḥ dehātmanoḥ svarūpaṃ pṛthag gītam -- "tasmād vā etasmād ātmana ākāśas saṃbhūtaḥ / ākāśād vāyuḥ / vāyor agniḥ / agner āpaḥ / adbhyaḥ pṛthivī / pṛthivyā oṣadhayaḥ / oṣadhībhyo 'nnam / annāt puruṣaḥ / sa vā eṣa puruṣo 'nnarasamayaḥ" iti śarīrasvarūpam abhidhāya tasmād antaraṃ prāṇamayaṃ tasmāc cāntaraṃ manomayam abhidhāya, "tasmād vā etasmād manomayād anyo 'ntara ātmā vijñānamayaḥ" iti kṣetrajñasvarūpam abhidhāya, "tasmād vā etasmād vijñānamayād anyo 'ntara ātmānandamayaḥ" iti kṣetrajñasyāpy antarātmatayā ānanndamayaḥ paramātmābhihitaḥ / evam ṛksāmātharvasu ca tatra tatra kṣetrakṣetrajñayoḥ pṛthagbhāvas tayor brahmātmakatvaṃ ca suspaṣṭaṃ gītam / brahmasūtrapadaiś caiva -- brahmapratipādanasūtrākhyaiḥ padaiḥ śārīrakasūtraiḥ, hetumadbhiḥ heyayuktaiḥ, viniścitaiḥ nirṇayāntaiḥ; "na viyad aśruteḥ" ityārabhya kṣetraprakāranirṇaya uktaḥ / "nātmā śruter nityatvāc ca tābhyaḥ" ityārabhya kṣetrajñayāthātmyanirṇaya uktaḥ / "parāt tu tacchruteḥ" iti bhagavatpravartyatvena bhagavadātmakatvam uktam / evaṃ bahudhā gītaṃ kṣetrakṣetrajñayāthātmyaṃ mayā saṃkṣepeṇa suspaṣṭam ucyamānaṃ śṛṇv ityarthaḥ // (BhGR_13.4)

tad idaṃ kṣetra-kṣetra-jña-yāthātmyam ṛṣibhiḥ parāśara-ādibhiḥ bahudhā bahu-prakāraṃ gītam --- "ahaṃ tvam ca tatha ānye ca bhūtair uhyāma pārthiva / guṇa-pravāha-patito bhūta-vargo 'pi ya ātyayam // karma-vaśyā guṇā hy ete sattva-ādyāḥ pṛthivī-pate / avidyā-sañcitaṃ karma tac ca aśeṣeṣu jantuṣu // ātmā śuddho 'kṣaraś śānto nirguṇaḥ prakṛteḥ paraḥ // BhGR_13."; tathā, "piṇḍaḥ pṛthak yataḥ puṃsaḥ śiraḥ-pāṇy-ādi-lakṣaṇaḥ / tato 'ham iti kutra etāṃ saṃjñāṃ rājan karomy aham"; tathā ca, "kiṃ tvam etac-chiraḥ kiṃ nu urastava tatha ūdaram / kim u pāda-ādikaṃ tvaṃ vai tava etat kiṃ mahī-pate // samasta-avayavebhyas tvaṃ pṛthak bhūya vyavasthitaḥ / ko 'ham ity eva nipuṇo bhūtvā cintaya pārthiva // BhGR_13." iti / evaṃ viviktayor dvayoḥ vāsu-deva-ātmakatvaṃ cā ahuḥ, "indriyāṇi mano buddhis sattvaṃ tejo balaṃ dhṛtiḥ / vāsudeva-ātmakāny āhuḥ kṣetraṃ kṣetra-jñam eva ca // BhGR_13." iti / chandobhir vividhaiḥ pṛthak --- pṛthag-vidhaiś chandobhiś ca ṛg-yajus-sāma-atharvabhiḥ deha-ātmanoḥ sva-rūpaṃ pṛthag gītam --- "tasmād vā etasmād ātmana ākāśas saṃbhūtaḥ / ākāśād vāyuḥ / vāyor agniḥ / agner āpaḥ / adbhyaḥ pṛthivī / pṛthivyā oṣadhayaḥ / oṣadhībhyo 'nnam / annāt puruṣaḥ / sa vā eṣa puruṣo 'nna-rasa-mayaḥ" iti śarīra-sva-rūpam abhidhāya tasmād antaraṃ prāṇa-mayaṃ tasmāc ca antaraṃ mano-mayam abhidhāya, "tasmād vā etasmād mano-mayād anyo 'ntara ātmā vijñāna-mayaḥ" iti kṣetra-jña-sva-rūpam abhidhāya, "tasmād vā etasmād vijñāna-mayād anyo 'ntara ātmā ānanda-mayaḥ" iti kṣetra-jñasya apy antara-ātmatayā ānannda-mayaḥ parama-ātma ābhihitaḥ / evam ṛk-sāma-atharvasu ca tatra tatra kṣetra-kṣetra-jñayoḥ pṛthag-bhāvas tayor brahma-ātmakatvaṃ ca suspaṣṭaṃ gītam / brahma-sūtra-padaiś ca eva --- brahma-pratipādana-sūtra-ākhyaiḥ padaiḥ śārīraka-sūtraiḥ, hetumadbhiḥ heya-yuktaiḥ, viniścitaiḥ nirṇaya-antaiḥ; "na viyad aśruteḥ" ity-ārabhya kṣetra-prakāra-nirṇaya uktaḥ / "nā atmā śruter nityatvāc ca tābhyaḥ" ity-ārabhya kṣetra-jña-yāthātmya-nirṇaya uktaḥ / "parāt tu tac-chruteḥ" iti bhagavat-pravartyatvena bhagavad-ātmakatvam uktam / evaṃ bahudhā gītaṃ kṣetra-kṣetra-jña-yāthātmyaṃ mayā saṃkṣepeṇa suspaṣṭam ucyamānaṃ śṛṇv ity-arthaḥ //

mahābhūtāny ahaṅkāro buddhir avyaktam eva ca |
indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ || BhG_13.5

mahā-bhūtāny ahaṅkāro buddhir avyaktam eva ca | indriyāṇi daśa ekaṃ ca pañca ca indriya-gocarāḥ ||

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetanādhṛtiḥ |
etat kṣetraṃ samāsena savikāram udāhṛtam || BhG_13.6

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetana-ādhṛtiḥ | etat kṣetraṃ samāsena savikāram udāhṛtam ||

mahābhūtāny ahaṃkāro buddhir avyaktam eva ceti kṣetrārambhakadravyāṇi; pṛthivyaptejovāyvākāśāḥ mahābhūtāni, ahaṃkāro bhūtādiḥ, buddhiḥ mahān, avyaktaṃ prakṛtiḥ; indriyāṇi daśaikaṃ ca pañca cendriyagocarā iti kṣetrāśritāni tattvāni; śrotratvakcakṣurjihvāghrāṇāni pañca jñānendriyāṇi, vākpāṇipādapāyūpasthāni pañca karmendriyāṇīti tāni daśa, ekam iti manaḥ; indriyagocarāś ca pañca śabdasparśarūparasagandhāḥ; icchā dveṣas sukhaṃ duḥkham iti kṣetrakāryāṇi kṣetravikārā ucyante; yady apīcchādveṣasukhaduḥkhāny ātmadharmabhūtāni, tathāpy ātmanaḥ kṣetrasaṃbandhaprayuktānīti kṣetrakāryatayā kṣetravikārā ucyante / teṣāṃ puruṣadharmatvam, "puruṣas sukhaduḥkhānāṃ bhoktṛtve hetur ucyate" iti vakṣyate; saṃghātaś cetanādhṛtiḥ / ādhṛtiḥ ādhāraḥ sukhaduḥkhe bhuñjānasya bhogāpavargau sādhayataś ca cetanasyādhāratayotpanno bhūtasaṃghātaḥ / prakṛtyādipṛthivyantadravyārabdham indriyāśrayabhūtam icchādveṣasukhaduḥkhavikāri bhūtasaṃghātarūpaṃ cetanasukhaduḥkhopabhogādhāratvaprayojanaṃ kṣetram ity uktaṃ bhavati; etat kṣetraṃ samāsena saṃkṣepeṇa sakivāraṃ sakāryam udāhṛtam // (BhGR_13.5-6)

mahā-bhūtāny ahaṃkāro buddhir avyaktam eva ca iti kṣetra-ārambhaka-dravyāṇi; pṛthivy-ap-tejo-vāyv-ākāśāḥ mahā-bhūtāni, ahaṃkāro bhūta-ādiḥ, buddhiḥ mahān, avyaktaṃ prakṛtiḥ; indriyāṇi daśa ekaṃ ca pañca ca indriya-gocarā iti kṣetra-āśritāni tattvāni; śrotra-tvak-cakṣur-jihvā-ghrāṇāni pañca jñāna-indriyāṇi, vāk-pāṇi-pāda-pāyu-upasthāni pañca karma-indriyāṇi iti tāni daśa, ekam iti manaḥ; indriya-gocarāś ca pañca śabda-sparśa-rūpa-rasa-gandhāḥ; icchā dveṣas sukhaṃ duḥkham iti kṣetra-kāryāṇi kṣetra-vikārā ucyante; yady api icchā-dveṣa-sukha-duḥkhāny ātma-dharma-bhūtāni, tatha āpy ātmanaḥ kṣetra-saṃbandha-prayuktāni iti kṣetra-kāryatayā kṣetra-vikārā ucyante / teṣāṃ puruṣa-dharmatvam, "puruṣas sukha-duḥkhānāṃ bhoktṛtve hetur ucyate" iti vakṣyate; saṃghātaś cetana-ādhṛtiḥ / ādhṛtiḥ ādhāraḥ sukha-duḥkhe bhuñjānasya bhoga-apavargau sādhayataś ca cetanasyā adhārataya ūtpanno bhūta-saṃghātaḥ / prakṛty-ādi-pṛthivy-anta-dravya-ārabdham indriya-āśraya-bhūtam icchā-dveṣa-sukha-duḥkha-vikāri bhūta-saṃghāta-rūpaṃ cetana-sukha-duḥkha-upabhoga-ādhāratva-prayojanaṃ kṣetram ity uktaṃ bhavati; etat kṣetraṃ samāsena saṃkṣepeṇa sakivāraṃ sakāryam udāhṛtam //

atha kṣetrakāryeṣv ātmajñānasādhanatayopādeyā guṇāḥ procyante -- (BhGR_p323400)

atha kṣetra-kāryeṣv ātma-jñāna-sādhanataya ūpādeyā guṇāḥ procyante ---

amānitvam adambhitvam ahiṃsā kṣāntir ārjavam |
ācāryopāsanaṃ śaucaṃ sthairyam ātmavinigrahaḥ || BhG_13.7

amānitvam adambhitvam ahiṃsā kṣāntir ārjavam | ācārya-upāsanaṃ śaucaṃ sthairyam ātma-vinigrahaḥ ||

amānitvam utkṛṣṭajaneṣv avadhīraṇārahitatvam; adambhitvam -- dhārmikatvayaśaḥprayojanatayā dharmānuṣṭhānaṃ dambhaḥ, tadrahitatvam; ahiṃsā vāṅmanaḥkāyaiḥ parapīḍārahitatvam; kṣāntiḥ paraiḥ pīḍyamānasyāpi tān prati avikṛtacittatvam / ārjavam parān prati vāṅmanaḥkāyaprabhṛtīnām ekarūpatā; ācāryopāsanam ātmajñānapradāyini ācārye praṇipātaparipraśnasevādiniratatvam; śaucaṃ ātmajñānatatsādhanayogyatā manovākkāyagatā śāstrasiddhā; stairyam adhyātmaśāstrodite 'rthe niścalatvam; ātmavinigrahaḥ ātmasvarūpavyatiriktaviṣayebhyo manaso nivartanam // (BhGR_13.7)

amānitvam utkṛṣṭa-janeṣv avadhīraṇa-arahitatvam; adambhitvam --- dhārmikatva-yaśaḥ-prayojanatayā dharma-anuṣṭhānaṃ dambhaḥ, tad-rahitatvam; ahiṃsā vāṅ-manaḥ-kāyaiḥ para-pīḍa-arahitatvam; kṣāntiḥ paraiḥ pīḍyamānasya api tān prati avikṛta-cittatvam / ārjavam parān prati vāṅ-manaḥ-kāya-prabhṛtīnām eka-rūpatā; ācārya-upāsanam ātma-jñāna-pradāyini ācārye praṇipāta-paripraśna-sevā-ādi-niratatvam; śaucaṃ ātma-jñāna-tat-sādhana-yogyatā mano-vāk-kāya-gatā śāstra-siddhā; stairyam adhyātma-śāstra-udite 'rthe niścalatvam; ātma-vinigrahaḥ ātma-sva-rūpa-vyatirikta-viṣayebhyo manaso nivartanam //

indriyārtheṣu vairāgyam anahaṅkāra eva ca |
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam || BhG_13.8

indriya-artheṣu vairāgyam anahaṅkāra eva ca | janma-mṛtyu-jarā-vyādhi-duḥkha-doṣa-anudarśanam ||

indriyārtheṣu vairāgyam ātmavyatirikteṣu viṣayeṣu sadoṣatānusaṃdhānenodvejanam; anahaṃkāraḥ anātmani dehe ātmābhimānarahitatvam; pradarśanārtham idam; anātmīyeṣv ātmīyābhimānarahitatvaṃ ca vivakṣitam / janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam saśarīratve janmamṛtyujarāvyādhiduḥkharūpasya doṣasyāvarjanīyatvānusaṃdhānam // (BhGR_13.8)

indriya-artheṣu vairāgyam ātma-vyatirikteṣu viṣayeṣu sadoṣatā-anusaṃdhānena udvejanam; anahaṃkāraḥ anātmani dehe ātma-abhimāna-rahitatvam; pradarśana-artham idam; anātmīyeṣv ātmīya-abhimāna-rahitatvaṃ ca vivakṣitam / janma-mṛtyu-jarā-vyādhi-duḥkha-doṣa-anudarśanam saśarīratve janma-mṛtyu-jarā-vyādhi-duḥkha-rūpasya doṣasya avarjanīyatva-anusaṃdhānam //

asaktir anabhiṣvaṅgaḥ putradāragṛhādiṣu |
nityaṃ ca samacittatvam iṣṭāniṣṭopapattiṣu || BhG_13.9

asaktir anabhiṣvaṅgaḥ putra-dāra-gṛha-ādiṣu | nityaṃ ca sama-cittatvam iṣṭa-aniṣṭa-upapattiṣu ||

asaktiḥ ātmavyatiriktaparigraheṣu saṅgarahitatvam; anabhiṣvaṅgaḥ putradāragṛhādiṣu teṣu śāstrīyakarmopakaraṇatvātirekeṇa śleṣarahitatvam; saṃkalpaprabhaveṣv iṣṭāniṣṭopanipāteṣu harṣodvegarahitatvam // (BhGR_13.9)

asaktiḥ ātma-vyatirikta-parigraheṣu saṅga-rahitatvam; anabhiṣvaṅgaḥ putra-dāra-gṛha-ādiṣu teṣu śāstrīya-karma-upakaraṇatva-atirekeṇa śleṣa-rahitatvam; saṃkalpa-prabhaveṣv iṣṭa-aniṣṭa-upanipāteṣu harṣa-udvega-rahitatvam //

mayi cānanyayogena bhaktir avyabhicāriṇī |
viviktadeśasevitvam aratir janasaṃsadi || BhG_13.10

mayi ca ananya-yogena bhaktir avyabhicāriṇī | vivikta-deśa-sevitvam aratir jana-saṃsadi ||

mayi sarveśvare ca aikāntyayogena sthirā bhaktiḥ, janavarjitadeśavāsitvam, janasaṃsadi cāprītiḥ // (BhGR_13.10)

mayi sarva-īśvare ca aikāntya-yogena sthirā bhaktiḥ, jana-varjita-deśa-vāsitvam, jana-saṃsadi ca aprītiḥ //

adhyātmajñānanityatvaṃ tattvajñānārthacintanam |
etaj jñānam iti proktam ajñānaṃ yad ato 'nyathā || BhG_13.11

adhyātma-jñāna-nityatvaṃ tattva-jñāna-artha-cintanam | etaj jñānam iti proktam ajñānaṃ yad ato 'nyathā ||

ātmani jñānam adhyātmajñānam tanniṣṭhatvam, tattvajñānārthacintanam tattvajñānaprayojanaṃ yac cintanaṃ tan niratatvam ityarthaḥ / jñāyate 'nenātmeti jñānam, ātmajñānasādhanam ityarthaḥ; kṣetrasaṃbandhinaḥ puruṣasyāmānitvādikam uktaṃ guṇabṛnham evātmajñānopayogi, etadvyatiriktaṃ sarvaṃ kṣetrakāryam ātmajñānavirodhīti ajñānam // (BhGR_13.11)

ātmani jñānam adhyātma-jñānam tan-niṣṭhatvam, tattva-jñāna-artha-cintanam tattva-jñāna-prayojanaṃ yac cintanaṃ tan niratatvam ity-arthaḥ / jñāyate 'nenā atma īti jñānam, ātma-jñāna-sādhanam ity-arthaḥ; kṣetra-saṃbandhinaḥ puruṣasya amānitva-ādikam uktaṃ guṇa-bṛnham evā atma-jñāna-upayogi, etad-vyatiriktaṃ sarvaṃ kṣetra-kāryam ātma-jñāna-virodhi iti ajñānam //

atha etad yo vettīti veditṛtvalakṣaṇenoktasya kṣetrajñasya svarūpaṃ viśodhyate -- (BhGR_p325949)

atha etad yo vetti iti veditṛtva-lakṣaṇena uktasya kṣetra-jñasya sva-rūpaṃ viśodhyate ---

jñeyaṃ yat tat pravakṣyāmi yaj jñātvāmṛtam aśnute |
anādi matparaṃ brahma na sat tan nāsad ucyate || BhG_13.12

jñeyaṃ yat tat pravakṣyāmi yaj jñātva āmṛtam aśnute | anādi mat-paraṃ brahma na sat tan na asad ucyate ||

amānitvādibhiḥ sādhanaiḥ jñeyaṃ prāpyaṃ yat pratyagātmasvarūpaṃ tat pravakṣyāmi, yaj jñātvā janmajarāmaraṇādiprākṛtadharmarahitam amṛtam ātmānaṃ prāpnoti; ādir yasya na vidyate, tad anādi; asya hi pratyagātmana utpattir na vidyate; tata evānto na vidyate / śrutiś ca, "na jāyate mriyate vā vipaścit" iti, matparam ahaṃ paro yasya tan matparam / "itas tv anyāṃ prakṛtiṃ viddhi me parām, jīvabhūtām" iti hy uktam / bhagavaccharīratayā bhagavaccheṣataikarasaṃ hy ātmasvarūpam; tathā ca śrutiḥ, "ya ātmani tiṣṭhan ātmano 'ntaro yam atmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati" iti, tathā, "sa kāraṇaṃ karaṇādhipādhipo na cāsya kaściñ janitā na cādhipaḥ", "pradhānakṣetrajñapatir guṇeśaḥ" ityādikā / brahma bṛhattvaguṇayogi, śarīrāder arthāntarabhūtam, svataḥ śarīrādibhiḥ paricchedarahitaṃ kṣetrajñatattvam ityarthaḥ; "sa cānantyāya kalpate" iti hi śrūyate; śarīraparicchinnatvam aṇutvaṃ cāsya karmakṛtam / karmabandhān muktasyānantyam / ātmany api brahmaśabdaḥ prayujyate, "sa guṇān samatītyaitān brahmabhūyāya kalpate / brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca", "brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati / samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām // BhGR_13." iti / na sat tan nāsad ucyate kāryakāraṇarūpāvasthādvayarahitatayā sadasacchabdābhyām ātmasavarūpaṃ nocyate / kāryāvasthāyāṃ hi devādināmarūpabhāktvena sad ity ucyate, tadanarhatā kāraṇāvasthāyām asad ity ucyate / tathā ca śrutiḥ, "asad vā idam agra āsīt / tato vai sad ajāyata","tad dhedaṃ tarhy avyākṛtam āsīt tannāmarūpābhyāṃ vyākriyata" ityādikā / kāryakāraṇāvasthādvayānvayas tv ātmanaḥ karmarūpāvidyāveṣṭanakṛtaḥ, na svarūpakṛta iti sadasacchabdābhyām ātmasvarūpaṃ nocyate / yady api "asad vā idam agra āsīt" iti kāraṇāvasthaṃ paraṃ brahmocyate, tathāpi nāmarūpavibhāgānarhasūkṣmacidacidvastuśarīraṃ paraṃ brahma kāraṇāvastham iti kāraṇāvasthāyāṃ kṣetrakṣetrajñasvarūpam api asacchabdavācyam, kṣetrajñasya sāvasthā karmakṛteti pariśuddhasvarūpaṃ na sadasacchabdanirdeśyam // (BhGR_13.12)

amānitva-ādibhiḥ sādhanaiḥ jñeyaṃ prāpyaṃ yat pratyag-ātma-sva-rūpaṃ tat pravakṣyāmi, yaj jñātvā janma-jarā-maraṇa-ādi-prākṛta-dharma-rahitam amṛtam ātmānaṃ prāpnoti; ādir yasya na vidyate, tad anādi; asya hi pratyag-ātmana utpattir na vidyate; tata eva anto na vidyate / śrutiś ca, "na jāyate mriyate vā vipaścit" iti, mat-param ahaṃ paro yasya tan mat-param / "itas tv anyāṃ prakṛtiṃ viddhi me parām, jīva-bhūtām" iti hy uktam / bhagavac-charīratayā bhagavac-cheṣatā-eka-rasaṃ hy ātma-sva-rūpam; tathā ca śrutiḥ, "ya ātmani tiṣṭhan ātmano 'ntaro yam atmā na veda yasyā atmā śarīraṃ ya ātmānam antaro yamayati" iti, tathā, "sa kāraṇaṃ karaṇa-adhipa-adhipo na ca asya kaściñ janitā na ca adhipaḥ", "pradhāna-kṣetra-jña-patir guṇa-īśaḥ" ity-ādikā / brahma bṛhattva-guṇa-yogi, śarīra-āder artha-antara-bhūtam, svataḥ śarīra-ādibhiḥ pariccheda-rahitaṃ kṣetra-jña-tattvam ity-arthaḥ; "sa ca anantyāya kalpate" iti hi śrūyate; śarīra-paricchinnatvam aṇutvaṃ ca asya karma-kṛtam / karma-bandhān muktasya anantyam / ātmany api brahma-śabdaḥ prayujyate, "sa guṇān samatītya etān brahma-bhūyāya kalpate / brahmaṇo hi pratiṣṭha āham amṛtasya avyayasya ca", "brahma-bhūtaḥ prasanna-ātmā na śocati na kāṅkṣati / samaḥ sarveṣu bhūteṣu mad-bhaktiṃ labhate parām // BhGR_13." iti / na sat tan na asad ucyate kārya-kāraṇa-rūpa-avasthā-dvaya-rahitatayā sad-asac-chabdābhyām ātma-sava-rūpaṃ na ucyate / kārya-avasthāyāṃ hi deva-ādi-nāma-rūpa-bhāktvena sad ity ucyate, tad-anarhatā kāraṇa-avasthāyām asad ity ucyate / tathā ca śrutiḥ, "asad vā idam agra āsīt / tato vai sad ajāyata","tad dha idaṃ tarhy avyākṛtam āsīt tan-nāma-rūpābhyāṃ vyākriyata" ity-ādikā / kārya-kāraṇa-avasthā-dvaya-anvayas tv ātmanaḥ karma-rūpa-avidyā-veṣṭana-kṛtaḥ, na sva-rūpa-kṛta iti sad-asac-chabdābhyām ātma-sva-rūpaṃ na ucyate / yady api "asad vā idam agra āsīt" iti kāraṇa-avasthaṃ paraṃ brahma ucyate, tatha āpi nāma-rūpa-vibhāga-anarha-sūkṣma-cid-acid-vastu-śarīraṃ paraṃ brahma kāraṇa-avastham iti kāraṇa-avasthāyāṃ kṣetra-kṣetra-jña-sva-rūpam api asac-chabda-vācyam, kṣetra-jñasya sa āvasthā karma-kṛta īti pariśuddha-sva-rūpaṃ na sad-asac-chabda-nirdeśyam //

sarvataḥpāṇipādaṃ tat sarvato'kṣiśiromukham |
sarvataśśrutimal loke sarvam āvṛtya tiṣṭhati || BhG_13.13

sarvataḥ-pāṇi-pādaṃ tat sarvato-'kṣi-śiro-mukham | sarvataś-śrutimal loke sarvam āvṛtya tiṣṭhati ||

sarvataḥ pāṇipādaṃ tat pariśuddhātmasvarūpaṃ sarvataḥ pāṇipādakāryaśaktam, tathā sarvato 'kṣiśiromukhaṃ sarvataś śrutimat sarvataś cakṣurādikāryakṛt, "apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ" iti parasya brahmaṇo 'pāṇipādasyāpi sarvataḥ pāṇipādādikāryakṛttvaṃ śrūyate / pratyagātmano 'pi pariśuddhasya tatsāmyāpattyā sarvataḥ pāṇipādādikāryakṛttvaṃ śrutisiddham eva / "tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti" iti hi śrūyate / "idaṃ jñānam upāśritya mama sādharmyam āgatāḥ" iti ca vakṣyate / loke sarvam āvṛtya tiṣṭhati loke yad vastujātaṃ tat sarvaṃ vyāpya tiṣṭhati, pariśuddhasvarūpaṃ deśādiparicchedarahitatayā sarvagatam ityarthaḥ // (BhGR_13.13)

sarvataḥ pāṇi-pādaṃ tat pariśuddha-ātma-sva-rūpaṃ sarvataḥ pāṇi-pāda-kārya-śaktam, tathā sarvato 'kṣi-śiro-mukhaṃ sarvataś śrutimat sarvataś cakṣur-ādi-kārya-kṛt, "apāṇi-pādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ" iti parasya brahmaṇo 'pāṇi-pādasya api sarvataḥ pāṇi-pāda-ādi-kārya-kṛttvaṃ śrūyate / pratyag-ātmano 'pi pariśuddhasya tat-sāmya-āpattyā sarvataḥ pāṇi-pāda-ādi-kārya-kṛttvaṃ śruti-siddham eva / "tadā vidvān puṇya-pāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti" iti hi śrūyate / "idaṃ jñānam upāśritya mama sādharmyam āgatāḥ" iti ca vakṣyate / loke sarvam āvṛtya tiṣṭhati loke yad vastu-jātaṃ tat sarvaṃ vyāpya tiṣṭhati, pariśuddha-sva-rūpaṃ deśa-ādi-pariccheda-rahitatayā sarva-gatam ity-arthaḥ //

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam |
asaktaṃ sarvabhṛc caiva nirguṇaṃ guṇabhoktṛ ca || BhG_13.14

sarva-indriya-guṇa-ābhāsaṃ sarva-indriya-vivarjitam | asaktaṃ sarva-bhṛc ca eva nirguṇaṃ guṇa-bhoktṛ ca ||

sarvendriyaguṇābhāsam sarvendriyaguṇair ābhāso yasya tat sarvendriyābhāsam / indriyaguṇā indriyavṛttayaḥ / indriyavṛttibhir api viṣayān jñatuṃ samartham ityarthaḥ / svabhāvatas sarvendriyavivarjitam vinaivendriyavṛttibhiḥ svata eva sarvaṃ jānātītyarthaḥ / asaktam svabhāvato devādidehasaṅgarahitam, sarvabhṛc caiva devādisarvadehabharaṇasamarthaṃ ca; "sa ekadhā bhavati tridhā bhavati" ityādiśruteḥ / nirguṇam tathā svabhāvatas sattvādiguṇarahitam / guṇabhoktṛ ca sattvādīnāṃ guṇānāṃ bhogasamarthaṃ ca // (BhGR_13.14)

sarva-indriya-guṇa-ābhāsam sarva-indriya-guṇair ābhāso yasya tat sarva-indriya-ābhāsam / indriya-guṇā indriya-vṛttayaḥ / indriya-vṛttibhir api viṣayān jñatuṃ samartham ity-arthaḥ / sva-bhāvatas sarva-indriya-vivarjitam vina aiva indriya-vṛttibhiḥ svata eva sarvaṃ jānāti ity-arthaḥ / asaktam sva-bhāvato deva-ādi-deha-saṅga-rahitam, sarva-bhṛc ca eva deva-ādi-sarva-deha-bharaṇa-samarthaṃ ca; "sa ekadhā bhavati tridhā bhavati" ity-ādi-śruteḥ / nirguṇam tathā sva-bhāvatas sattva-ādi-guṇa-rahitam / guṇa-bhoktṛ ca sattva-ādīnāṃ guṇānāṃ bhoga-samarthaṃ ca //

bahir antaś ca bhūtānām acaraṃ caram eva ca |
sūkṣmatvāt tad avijñeyaṃ dūrasthaṃ cāntike ca tat || BhG_13.15

bahir antaś ca bhūtānām acaraṃ caram eva ca | sūkṣmatvāt tad avijñeyaṃ dūra-sthaṃ ca antike ca tat ||

pṛthivyādīni bhūtāni parityajyāśarīro bahir vartate; teṣām antaś ca vartate, "jakṣat krīḍan ramamāṇaḥ strībhir vā yānair vā" ityādiśrutisiddhasvacchandavṛttiṣu / acaraṃ caram eva ca -- svabhāvato 'caram; caram ca dehitve / sūkṣmatvāt tadavijñeyam evaṃ sarvaśaktiyuktaṃ sarvajñāṃ tad atmatattvam asmin kṣetre vartamānam apy atisūkṣmatvād dehāt pṛthaktvena saṃsāribhir avijñeyam, dūrasthaṃ cāntike ca tad amānitvādyuktaguṇarahitānāṃ viparītaguṇāṇāṃ puṃsāṃ svadehe vartamānam apy atidūrastham, tathā amānitvādiguṇopetānāṃ tad evāntike vartate // (BhGR_13.15)

pṛthivy-ādīni bhūtāni parityajya aśarīro bahir vartate; teṣām antaś ca vartate, "jakṣat krīḍan ramamāṇaḥ strībhir vā yānair vā" ity-ādi-śruti-siddha-svacchanda-vṛttiṣu / acaraṃ caram eva ca --- sva-bhāvato 'caram; caram ca dehitve / sūkṣmatvāt tad-avijñeyam evaṃ sarva-śakti-yuktaṃ sarva-jñāṃ tad atma-tattvam asmin kṣetre vartamānam apy atisūkṣmatvād dehāt pṛthaktvena saṃsāribhir avijñeyam, dūra-sthaṃ ca antike ca tad amānitva-ādy-ukta-guṇa-rahitānāṃ viparīta-guṇāṇāṃ puṃsāṃ sva-dehe vartamānam apy atidūra-stham, tathā amānitva-ādi-guṇa-upetānāṃ tad eva antike vartate //

avibhaktaṃ ca bhūteṣu vibhaktam iva ca sthitam |
bhūtabhartṛ ca taj jñeyaṃ grasiṣṇu prabhaviṣṇu ca || BhG_13.16

avibhaktaṃ ca bhūteṣu vibhaktam iva ca sthitam | bhūta-bhartṛ ca taj jñeyaṃ grasiṣṇu prabhaviṣṇu ca ||

devamanuṣyādibhūteṣu sarvatra sthitam ātmavastu veditṛtvaikākāratayā avibhaktam / aviduṣāṃ devādyākāreṇa "ayaṃ devo manuṣyaḥ" iti vibhaktam iva ca sthitam / devo 'ham, manuṣyo 'ham iti dehasāmānādhikaraṇyenānusandhīyamānam api veditṛtvena dehād arthāntarabhūtaṃ jñātuṃ śakyam iti ādāv uktam eva, "etad yo vetti" iti, idānīṃ prakārāntaraiś ca jñātuṃ śakyam ity āja bhūtabhartṛ ceti / bhūtānāṃ pṛthivyādīnāṃ deharūpeṇa saṃhatānāṃ yad bhartṛ, tad bhartavyebhyo bhūtebhyo 'rthāntaraṃ jñeyam; arthāntaram iti jñātuṃ śakyam ityarthaḥ / tathā grasiṣṇu annādīnāṃ bhautikānāṃ grasiṣṇu, grasyamānebhyo bhūtebhyo grasitṛtvenārthāntrabhūtam iti jñātuṃ śakyam / prabhaviṣṇu ca prabhavahetuś ca, grastānām annādīnām ākārāntareṇa pariṇatānāṃ prabhahetuḥ, tebhyo 'rthāntaram iti jñātuṃ śakyam ityarthaḥ; mṛtaśarīre grasanaprabhavādīnām adarśanān na bhūtasaṃghātarūpaṃ kṣetraṃ grasanaprabhavabharaṇahetur iti niścīyate // (BhGR_13.16)

deva-manuṣya-ādi-bhūteṣu sarvatra sthitam ātma-vastu veditṛtva-eka-ākāratayā avibhaktam / aviduṣāṃ deva-ādy-ākāreṇa "ayaṃ devo manuṣyaḥ" iti vibhaktam iva ca sthitam / devo 'ham, manuṣyo 'ham iti deha-sāmānādhikaraṇyena anusandhīyamānam api veditṛtvena dehād artha-antara-bhūtaṃ jñātuṃ śakyam iti ādāv uktam eva, "etad yo vetti" iti, idānīṃ prakāra-antaraiś ca jñātuṃ śakyam ity āja bhūta-bhartṛ ca iti / bhūtānāṃ pṛthivy-ādīnāṃ deha-rūpeṇa saṃhatānāṃ yad bhartṛ, tad bhartavyebhyo bhūtebhyo 'rtha-antaraṃ jñeyam; artha-antaram iti jñātuṃ śakyam ity-arthaḥ / tathā grasiṣṇu anna-ādīnāṃ bhautikānāṃ grasiṣṇu, grasyamānebhyo bhūtebhyo grasitṛtvena artha-antra-bhūtam iti jñātuṃ śakyam / prabhaviṣṇu ca prabhava-hetuś ca, grastānām anna-ādīnām ākāra-antareṇa pariṇatānāṃ prabha-hetuḥ, tebhyo 'rtha-antaram iti jñātuṃ śakyam ity-arthaḥ; mṛta-śarīre grasana-prabhava-ādīnām adarśanān na bhūta-saṃghāta-rūpaṃ kṣetraṃ grasana-prabhava-bharaṇa-hetur iti niścīyate //

jyotiṣām api taj jyotis tamasaḥ param ucyate |
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam || BhG_13.17

jyotiṣām api taj jyotis tamasaḥ param ucyate | jñānaṃ jñeyaṃ jñāna-gamyaṃ hṛdi sarvasya viṣṭhitam ||

jyotiśām dīpādityamaṇiprabhṛtīnām api tad eva jyotiḥ prakāśakam, dīpādityādīnām apy ātmaprabhārūpaṃ / jñānam eva prakāśakam / dīpādayas tu viṣayendriyasannikarṣavirodhisaṃtamasanirasanamātraṃ kurvate / tāvan mātreṇa teṣāṃ prakāśakatvam / tamasaḥ param ucyate / tamaśśabdaḥ sūkṣmāvasthaprakṛtivacanaḥ / prakṛteḥ param ucyata ityarthaḥ / ato jñānaṃ jñeyaṃ jñānaikākāram iti jñeyam / tac ca jñānagamyam amānitvādibhir jñānasādhanair uktaiḥ prāpyam ityarthaḥ / hṛdi sarvasya viṣṭhitam sarvasya manuṣyādeḥ hṛdi viśeṣaṇāvasthitam -- sannihitam // (BhGR_13.17)

jyotiśām dīpa-āditya-maṇi-prabhṛtīnām api tad eva jyotiḥ prakāśakam, dīpa-āditya-ādīnām apy ātma-prabhā-rūpaṃ / jñānam eva prakāśakam / dīpa-ādayas tu viṣaya-indriya-sannikarṣa-virodhi-saṃtamasa-nirasana-mātraṃ kurvate / tāvan mātreṇa teṣāṃ prakāśakatvam / tamasaḥ param ucyate / tamaś-śabdaḥ sūkṣma-avastha-prakṛti-vacanaḥ / prakṛteḥ param ucyata ity-arthaḥ / ato jñānaṃ jñeyaṃ jñāna-eka-ākāram iti jñeyam / tac ca jñāna-gamyam amānitva-ādibhir jñāna-sādhanair uktaiḥ prāpyam ity-arthaḥ / hṛdi sarvasya viṣṭhitam sarvasya manuṣya-ādeḥ hṛdi viśeṣaṇa-avasthitam --- sannihitam //

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ |
madbhakta etad vijñāya madbhāvāyopapadyate || BhG_13.18

iti kṣetraṃ tathā jñānaṃ jñeyaṃ ca uktaṃ samāsataḥ | mad-bhakta etad vijñāya mad-bhāvāya upapadyate ||

evaṃ "mahābhūtāny ahaṅkāraḥ" ityādinā "saṃghātaś cetanādhṛtir" ityantena kṣetratattvaṃ samāsenoktam / "amānitvam" ityādinā "tattvajñānārthacintanam" ityantena jñātavyasyātmatattvasya jñānasādhanam uktam / "anādi matparam" ityādinā "hṛdi sarvasya viṣṭhitam" ityantena jñeyasya kṣetrajñasya yāthātmyaṃ ca saṃkṣepeṇoktam / madbhaktaḥ etat kṣetrayāthātmyaṃ, kṣetrād viviktātmasvarūpaprāptyupāyayāthātmyaṃ kṣetrajñayāthātmyaṃ ca vijñāya, madbhāvāyopapadyate / mama yo bhāvaḥ svabhāvaḥ, asaṃsāritvam asaṃsāritvaprāptaye upapanno bhavatītyarthaḥ // (BhGR_13.18)

evaṃ "mahā-bhūtāny ahaṅkāraḥ" ity-ādinā "saṃghātaś cetana-ādhṛtir" ity-antena kṣetra-tattvaṃ samāsena uktam / "amānitvam" ity-ādinā "tattva-jñāna-artha-cintanam" ity-antena jñātavyasyā atma-tattvasya jñāna-sādhanam uktam / "anādi mat-param" ity-ādinā "hṛdi sarvasya viṣṭhitam" ity-antena jñeyasya kṣetra-jñasya yāthātmyaṃ ca saṃkṣepeṇa uktam / mad-bhaktaḥ etat kṣetra-yāthātmyaṃ, kṣetrād vivikta-ātma-sva-rūpa-prāpty-upāya-yāthātmyaṃ kṣetra-jña-yāthātmyaṃ ca vijñāya, mad-bhāvāya upapadyate / mama yo bhāvaḥ sva-bhāvaḥ, asaṃsāritvam asaṃsāritva-prāptaye upapanno bhavati ity-arthaḥ //

athātyantaviviktasvabhāvayoḥ prakṛtyātmanoḥ saṃsargasyānāditvaṃ saṃsṛṣṭayor dvayoḥ kāryabhedaḥ saṃsargahetuś cocyate -- (BhGR_p333308)

atha atyanta-vivikta-sva-bhāvayoḥ prakṛty-ātmanoḥ saṃsargasya anāditvaṃ saṃsṛṣṭayor dvayoḥ kārya-bhedaḥ saṃsarga-hetuś ca ucyate ---

prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api |
vikārāṃś ca guṇāṃś caiva viddhi prakṛtisaṃbhavān || BhG_13.19

prakṛtiṃ puruṣaṃ ca eva viddhy anādī ubhāv api | vikārāṃś ca guṇāṃś ca eva viddhi prakṛti-saṃbhavān ||

prakṛtipuruṣau ubhau anyonyasaṃsṛṣṭau anādī iti viddhi; bandhahetubhūtān vikārān icchādveṣādīn, amānitvādikāṃś ca guṇām mokṣahetubhūtān prakṛtisaṃbhavān viddhi / puruṣeṇa saṃsṛṣṭeyam anādikālapravṛttā kṣetrākārapariṇātā prakṛtiḥ svavikārair icchādveṣādibhiḥ puruṣasya bandhuhetur bhavati; saivāmānitvādibhiḥ svavikāraiḥ puruṣasyāpavargahetur bhavatītyarthaḥ // (BhGR_13.19)

prakṛti-puruṣau ubhau anyonya-saṃsṛṣṭau anādī iti viddhi; bandha-hetu-bhūtān vikārān icchā-dveṣa-ādīn, amānitva-ādikāṃś ca guṇām mokṣa-hetu-bhūtān prakṛti-saṃbhavān viddhi / puruṣeṇa saṃsṛṣṭa īyam anādi-kāla-pravṛttā kṣetra-ākāra-pariṇātā prakṛtiḥ sva-vikārair icchā-dveṣa-ādibhiḥ puruṣasya bandhu-hetur bhavati; sa eva amānitva-ādibhiḥ sva-vikāraiḥ puruṣasya apavarga-hetur bhavati ity-arthaḥ //

kāryakāraṇakartṛtve hetuḥ prakṛtir ucyate |
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve hetur ucyate || BhG_13.20

kārya-kāraṇa-kartṛtve hetuḥ prakṛtir ucyate | puruṣaḥ sukha-duḥkhānāṃ bhoktṛtve hetur ucyate ||

kāryaṃ śarīram; kāraṇāni jñānakarmātmakāni samanaskānīndriyāṇi / teṣāṃ kriyākāritve puruṣādhiṣṭhitā prakṛtir eva hetuḥ; puruṣādhiṣṭhitakṣetrākārapariṇataprakṛtyāśrayāḥ bhogasādhanabhūtāḥ kriyā ityarthaḥ / puruṣasyādhiṣṭhātṛtvam eva; tadapekṣayā, "kartā śāstrārthavattvāt" ityādikam uktam; śarīrādhiṣṭhānaprayatnahetutvam eva hi puruṣasya kartṛtvam / prakṛtisaṃsṛṣṭaḥ puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve hetuḥ, sukhaduḥkhānubhavāśraya ityarthaḥ // (BhGR_13.20)

kāryaṃ śarīram; kāraṇāni jñāna-karma-ātmakāni sa-manaskāni indriyāṇi / teṣāṃ kriyā-kāritve puruṣa-adhiṣṭhitā prakṛtir eva hetuḥ; puruṣa-adhiṣṭhita-kṣetra-ākāra-pariṇata-prakṛty-āśrayāḥ bhoga-sādhana-bhūtāḥ kriyā ity-arthaḥ / puruṣasya adhiṣṭhātṛtvam eva; tad-apekṣayā, "kartā śāstra-arthavattvāt" ity-ādikam uktam; śarīra-adhiṣṭhāna-prayatna-hetutvam eva hi puruṣasya kartṛtvam / prakṛti-saṃsṛṣṭaḥ puruṣaḥ sukha-duḥkhānāṃ bhoktṛtve hetuḥ, sukha-duḥkha-anubhava-āśraya ity-arthaḥ //

evam anyonyasaṃsṛṣṭayoḥ prakṛtipuruṣayoḥ kāryabheda uktaḥ; puruṣasya svatas svānubhavaikasukhasyāpi vaiṣayikasukhaduḥkhopabhogahetum āha -- (BhGR_p334675)

evam anyonya-saṃsṛṣṭayoḥ prakṛti-puruṣayoḥ kārya-bheda uktaḥ; puruṣasya svatas sva-anubhava-eka-sukhasya api vaiṣayika-sukha-duḥkha-upabhoga-hetum āha ---

puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān | BhG_13.21ab

puruṣaḥ prakṛti-stho hi bhuṅkte prakṛti-jān guṇān |

guṇaśabdaḥ svakāryeṣv aupacārikaḥ / svatas svānubhavaikasukhaḥ puruṣaḥ prakṛtisthaḥ prakṛtisaṃsṛṣṭaḥ, prakṛtijān guṇān prakṛtisaṃsargopādhikān sattvādiguṇakāryabhūtān sukhaduḥkhādīn, bhuṅkte anubhavati / prakṛtisaṃsargahetum āha -- (BhGR_p334949)

guṇa-śabdaḥ sva-kāryeṣv aupacārikaḥ / svatas sva-anubhava-eka-sukhaḥ puruṣaḥ prakṛti-sthaḥ prakṛti-saṃsṛṣṭaḥ, prakṛti-jān guṇān prakṛti-saṃsarga-upādhikān sattva-ādi-guṇa-kārya-bhūtān sukha-duḥkha-ādīn, bhuṅkte anubhavati / prakṛti-saṃsarga-hetum āha ---

kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu || BhG_13.21cd

kāraṇaṃ guṇa-saṅgo 'sya sad-asad-yoni-janmasu ||

pūrvapūrvaprakṛtipariṇāmarūpadevamanuṣyādiyoniviśeṣeṣu sthito 'yaṃ puruṣas tattadyoniprayuktasattvādiguṇamayeṣu sukhaduḥkhādiṣu saktaḥ tatsādhanabhūteṣu puṇyapāpakarmasu pravartate; tatas tatpuṇyapāpaphalānubhavāya sadasadyoniṣu sādhvasādhuṣu yoniṣu jāyate; tataś ca karmārabhate; tato jāyate; yāvad amānitvādikān ātmaprāptisādhanabhūtān guṇān sevate, tāvad eva saṃsarati / tad idam uktaṃ kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu iti // (BhGR_13.21)

pūrva-pūrva-prakṛti-pariṇāma-rūpa-deva-manuṣya-ādi-yoni-viśeṣeṣu sthito 'yaṃ puruṣas tat-tad-yoni-prayukta-sattva-ādi-guṇa-mayeṣu sukha-duḥkha-ādiṣu saktaḥ tat-sādhana-bhūteṣu puṇya-pāpa-karmasu pravartate; tatas tat-puṇya-pāpa-phala-anubhavāya sad-asad-yoniṣu sādhv-asādhuṣu yoniṣu jāyate; tataś ca karmā arabhate; tato jāyate; yāvad amānitva-ādikān ātma-prāpti-sādhana-bhūtān guṇān sevate, tāvad eva saṃsarati / tad idam uktaṃ kāraṇaṃ guṇa-saṅgo 'sya sad-asad-yoni-janmasu iti //

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ |
paramātmeti cāpy ukto dehe 'smin puruṣaḥ paraḥ || BhG_13.22

upadraṣṭa ānumantā ca bhartā bhoktā mahā-īśvaraḥ | parama-ātma īti ca apy ukto dehe 'smin puruṣaḥ paraḥ ||

asmin dehe 'vasthito 'yaṃ puruṣo dehapravṛttyanuguṇasaṅkalpādirūpeṇa dehasyopadraṣṭā anumantā ca bhavati / tathā dehasya bhartā ca bhavati; tathā dehapravṛttijanitasukhaduḥkhayor bhoktā ca bhavati / evaṃ dehaniyamanena, dehabharaṇena, dehaśeṣitvena ca dehendriyamanāṃsi prati maheśvaro bhavati / tathā ca vakṣyate, "śarīraṃ yad avāpnoti yac cāpy utkrāmatīśvaraḥ / gṛhītvaitāni saṃyāti vāyur gandhān ivāśayāt // BhGR_13." iti / asmin dehe dehendriyamanāṃsi prati paramātmeti cāpy uktaḥ / dehe manasi ca ātmaśabdo 'nantaram eva prayujyate, "dhyānenātmani paśyanti kecid ātmānam ātmanā" iti; apiśabdān maheśvara ity apy ukta iti gamyate; puruṣaḥ paraḥ "anādi matparam" ityādinokto 'paricchinnajñānaśaktir ayaṃ puruṣo 'nādiprakṛtisaṃbandhakṛtaguṇasaṅgād etad dehamātramaheśvaro dehamātraparamātmā ca bhavati // (BhGR_13.22)

asmin dehe 'vasthito 'yaṃ puruṣo deha-pravṛtty-anuguṇa-saṅkalpa-ādi-rūpeṇa dehasya upadraṣṭā anumantā ca bhavati / tathā dehasya bhartā ca bhavati; tathā deha-pravṛtti-janita-sukha-duḥkhayor bhoktā ca bhavati / evaṃ deha-niyamanena, deha-bharaṇena, deha-śeṣitvena ca deha-indriya-manāṃsi prati mahā-īśvaro bhavati / tathā ca vakṣyate, "śarīraṃ yad avāpnoti yac ca apy utkrāmatī iśvaraḥ / gṛhītva aitāni saṃyāti vāyur gandhān ivā āśayāt // BhGR_13." iti / asmin dehe deha-indriya-manāṃsi prati parama-ātma īti ca apy uktaḥ / dehe manasi ca ātma-śabdo 'nantaram eva prayujyate, "dhyānenā atmani paśyanti kecid ātmānam ātmanā" iti; api-śabdān mahā-īśvara ity apy ukta iti gamyate; puruṣaḥ paraḥ "anādi mat-param" ity-ādina ūkto 'paricchinna-jñāna-śaktir ayaṃ puruṣo 'nādi-prakṛti-saṃbandha-kṛta-guṇa-saṅgād etad deha-mātra-mahā-īśvaro deha-mātra-parama-ātmā ca bhavati //

ya enaṃ vetti puruṣaṃ prakṛtiṃ ca guṇais saha |
sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate || BhG_13.23

ya enaṃ vetti puruṣaṃ prakṛtiṃ ca guṇais saha | sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate ||

enam uktasvabhāvaṃ puruṣam, uktasvabhāvāṃ ca prakṛtiṃ vakṣyamāṇasvabhāvayuktaiḥ sattvādibhir guṇaiḥ saha, yo vetti yathāvad vivekena jānāti, sa sarvathā devamanuṣyādideheṣv atimātrakliṣṭaprakāreṇa vartamāno 'pi, na bhūyo 'bhijāyate na bhūyaḥ prakṛtyā saṃsargam arhati, aparicchinnajñānalakaṣaṇam apahatapāpmānam ātmānaṃ taddehāvasānasamaye prāpnotītyarthaḥ // (BhGR_13.23)

enam ukta-sva-bhāvaṃ puruṣam, ukta-sva-bhāvāṃ ca prakṛtiṃ vakṣyamāṇa-sva-bhāva-yuktaiḥ sattva-ādibhir guṇaiḥ saha, yo vetti yathāvad vivekena jānāti, sa sarvathā deva-manuṣya-ādi-deheṣv atimātra-kliṣṭa-prakāreṇa vartamāno 'pi, na bhūyo 'bhijāyate na bhūyaḥ prakṛtyā saṃsargam arhati, aparicchinna-jñāna-lakaṣaṇam apahata-pāpmānam ātmānaṃ tad-deha-avasāna-samaye prāpnoti ity-arthaḥ //

dhyānenātmani paśyanti kecid ātmānam ātmanā |
anye sāṅkhyena yogena karmayogena cāpare || BhG_13.24

dhyānenā atmani paśyanti kecid ātmānam ātmanā | anye sāṅkhyena yogena karma-yogena ca apare ||

kecin niṣpannayogāḥ ātmani śarīre 'vasthitam ātmānam ātmanā manasā dhyānena yogena paśyanti / anye ca aniṣpannayogāḥ, sāṃkhyena yogena jñānayogena yogayogyaṃ manaḥ kṛtvā ātmānaṃ paśyanti / apare jñānayogānadhikāriṇaḥ, tadadhikāriṇaś ca sukaropāyasaktāḥ, vyapadeśyāś ca karmayogenāntargatajñānena manaso yogayogyatām āpādya ātmānaṃ paśyanti // (BhGR_13.24)

kecin niṣpanna-yogāḥ ātmani śarīre 'vasthitam ātmānam ātmanā manasā dhyānena yogena paśyanti / anye ca aniṣpanna-yogāḥ, sāṃkhyena yogena jñāna-yogena yoga-yogyaṃ manaḥ kṛtvā ātmānaṃ paśyanti / apare jñāna-yoga-anadhikāriṇaḥ, tad-adhikāriṇaś ca sukara-upāya-saktāḥ, vyapadeśyāś ca karma-yogena antar-gata-jñānena manaso yoga-yogyatām āpādya ātmānaṃ paśyanti //

anye tv evam ajānantaḥ śrutvānyebhyaś ca upāsate |
te 'pi cātitaranty eva mṛtyuṃ śrutiparāyaṇāḥ || BhG_13.25

anye tv evam ajānantaḥ śrutva ānyebhyaś ca upāsate | te 'pi ca atitaranty eva mṛtyuṃ śruti-parāyaṇāḥ ||

anye tu karmayogādiṣu ātmāvalokanasādhaneṣv anadhikṛtāḥ anyebhyaḥ tattvadarśibhyo jñānibhyaḥ śrutvā karmayogādibhir ātmānam upāsate; te 'py ātmadarśanena mṛtyum atitaranti / ye śrutiparāyaṇāḥ śravaṇamātraniṣṭhāḥ, ete ca śravaṇaniṣṭhāḥ pūtapāpāḥ krameṇa karmayogādikam ārabhyātitaranty eva mṛtyum / apiśabdāc ca pūrvabhedo 'vagamyate // (BhGR_13.25)

anye tu karma-yoga-ādiṣu ātma-avalokana-sādhaneṣv anadhikṛtāḥ anyebhyaḥ tattva-darśibhyo jñānibhyaḥ śrutvā karma-yoga-ādibhir ātmānam upāsate; te 'py ātma-darśanena mṛtyum atitaranti / ye śruti-parāyaṇāḥ śravaṇa-mātra-niṣṭhāḥ, ete ca śravaṇa-niṣṭhāḥ pūta-pāpāḥ krameṇa karma-yoga-ādikam ārabhya atitaranty eva mṛtyum / api-śabdāc ca pūrva-bhedo 'vagamyate //

atha prakṛtisaṃsṛṣṭasyātmano vivekānusandhānaprakāraṃ vaktuṃ sarvaṃ sthāvaraṃ jaṅgamaṃ ca sattvaṃ cidacitsaṃsargajam ity āha -- (BhGR_p338457)

atha prakṛti-saṃsṛṣṭasyā atmano viveka-anusandhāna-prakāraṃ vaktuṃ sarvaṃ sthāvaraṃ jaṅgamaṃ ca sattvaṃ cid-acit-saṃsarga-jam ity āha ---

yāvat saṃjāyate kiñcit sattvaṃ sthāvarajaṅgamam |
kṣetrakṣetrajñasaṃyogāt tad viddhi bharatarṣabha || BhG_13.26

yāvat saṃjāyate kiñcit sattvaṃ sthāvara-jaṅgamam | kṣetra-kṣetra-jña-saṃyogāt tad viddhi bharata-rṣabha ||

yāvat sthāvarajaṅgamātmanā sattvaṃ jāyate, tāvat kṣetrakṣetrajñayor itaretarasaṃyogād eva jāyate saṃyuktam eva jāyate, na tv itaretaraviyuktam ityarthaḥ // (BhGR_13.26)

yāvat sthāvara-jaṅgama-ātmanā sattvaṃ jāyate, tāvat kṣetra-kṣetra-jñayor itara-itara-saṃyogād eva jāyate saṃyuktam eva jāyate, na tv itara-itara-viyuktam ity-arthaḥ //

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram |
vinaśyatsv avinaśyantaṃ yaḥ paśyati sa paśyati || BhG_13.27

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parama-īśvaram | vinaśyatsv a-vinaśyantaṃ yaḥ paśyati sa paśyati ||

evam itaretarayukteṣu sarveṣu bhūteṣu devādiviṣamākārād viyuktaṃ tatra tatra tattaddehendriyamanāṃsi prati parameśvaratvena sthitam ātmānaṃ jñātṛtvena samānākāraṃ teṣu dehādiṣu vinaśyatsu vināśānarhasvabhāvenāvinaśyantaṃ yaḥ paśyati, sa -- paśyati sa ātmānaṃ yathāvad avasthitaṃ paśyati / yas tu devādiviṣamākāreṇātmānam api viṣamākāraṃ janmavināśādiyuktaṃ ca paśyati, sa nityam eva saṃsaratītyabhiprāyaḥ // (BhGR_13.27)

evam itara-itara-yukteṣu sarveṣu bhūteṣu deva-ādi-viṣama-ākārād viyuktaṃ tatra tatra tat-tad-deha-indriya-manāṃsi prati parama-īśvaratvena sthitam ātmānaṃ jñātṛtvena samāna-akāraṃ teṣu deha-ādiṣu vinaśyatsu vināśa-anarha-sva-bhāvena avinaśyantaṃ yaḥ paśyati, sa --- paśyati sa ātmānaṃ yathāvad avasthitaṃ paśyati / yas tu deva-ādi-viṣama-ākāreṇā atmānam api viṣama-ākāraṃ janma-vināśa-ādi-yuktaṃ ca paśyati, sa nityam eva saṃsarati ity-abhiprāyaḥ //

samaṃ paśyan hi sarvatra samavasthitam īśvaram |
na hinasty ātmanātmānaṃ tato yāti parāṃ gatim || BhG_13.28

samaṃ paśyan hi sarvatra samavasthitam īśvaram | na hinasty ātmanā ātmānaṃ tato yāti parāṃ gatim ||

sarvatra devādiśarīreṣu tattaccheṣitvenādhāratayā viyantṛtayā ca sthitam īśvaram ātmānaṃ devādiviṣamākāraviyuktaṃ jñānaikākāratayā samaṃ paśyan ātmanā manasā, svam ātmānaṃ na hinasti rakṣati, saṃsārān mocayati / tataḥ tasmāj jñātṛtayā sarvatra samānākāradarśanāt parāṃ gatiṃ yāti; gamyata iti gatiḥ; paraṃ gantavyaṃ yathāvad avasthitam ātmānaṃ prāpnoti; devādyākārayuktatayā sarvatra viṣamam ātmānaṃ paśyan ātmānaṃ hinasti -- bhavajaladhimadhye prakṣipati // (BhGR_13.28)

sarvatra deva-ādi-śarīreṣu tat-tac-cheṣitvenā adhāratayā viyantṛtayā ca sthitam īśvaram ātmānaṃ deva-ādi-viṣama-ākāra-viyuktaṃ jñāna-eka-ākāratayā samaṃ paśyan ātmanā manasā, svam ātmānaṃ na hinasti rakṣati, saṃsārān mocayati / tataḥ tasmāj jñātṛtayā sarvatra samāna-ākāra-darśanāt parāṃ gatiṃ yāti; gamyata iti gatiḥ; paraṃ gantavyaṃ yathāvad avasthitam ātmānaṃ prāpnoti; deva-ādy-ākāra-yuktatayā sarvatra viṣamam ātmānaṃ paśyan ātmānaṃ hinasti --- bhava-jaladhi-madhye prakṣipati //

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ |
yaḥ paśyati tathātmānam akartāraṃ sa paśyati || BhG_13.29

prakṛtya aiva ca karmāṇi kriyamāṇāni sarvaśaḥ | yaḥ paśyati tathā ātmānam akartāraṃ sa paśyati ||

sarvāṇi karmāṇi, "kāryakāraṇakartṛtve hetuḥ prakṛtir ucyate" iti pūrvoktarītyā prakṛtyā kriyamāṇānīti yaḥ paśyati, tathā ātmānaṃ jñānākāraṃ akartāraṃ ca yaḥ paśyati, tasya prakṛtisaṃyogas tadadhiṣṭhānaṃ tajjanyasukhaduḥkhānubhavaś ca karmarūpājñānakṛtānīti ca yaḥ paśyati, sa ātmānaṃ yathāvad avasthitaṃ paśyati // (BhGR_13.29)

sarvāṇi karmāṇi, "kārya-kāraṇa-kartṛtve hetuḥ prakṛtir ucyate" iti pūrva-ukta-rītyā prakṛtyā kriyamāṇāni iti yaḥ paśyati, tathā ātmānaṃ jñāna-ākāraṃ akartāraṃ ca yaḥ paśyati, tasya prakṛti-saṃyogas tad-adhiṣṭhānaṃ taj-janya-sukha-duḥkha-anubhavaś ca karma-rūpa-ajñāna-kṛtāni iti ca yaḥ paśyati, sa ātmānaṃ yathāvad avasthitaṃ paśyati //

yadā bhūtapṛthagbhāvam ekastham anupaśyati |
tata eva ca vistāraṃ brahma saṃpadyate tadā || BhG_13.30

yadā bhūta-pṛthag-bhāvam eka-stham anupaśyati | tata eva ca vistāraṃ brahma saṃpadyate tadā ||

prakṛtipuruṣatattvadvayātmakeṣu devādiṣu sarveṣu bhūteṣu satsu teṣāṃ devatvamanuṣyatvahrasvatvadīrghatvādipṛthagbhāvam ekastham ekatattvastham -- prakṛtisthaṃ yadā paśyati, nātmastham, tata eva prakṛtita evottarottaraputrapautrādibhedavistāraṃ ca yadā paśyati, tadaiva brahmasaṃpadyate anavacchinnaṃ jñānaikākāram ātmānaṃ prāpnotītyarthaḥ // (BhGR_13.30)

prakṛti-puruṣa-tattva-dvaya-ātmakeṣu deva-ādiṣu sarveṣu bhūteṣu satsu teṣāṃ devatva-manuṣyatva-hrasvatva-dīrghatva-ādi-pṛthag-bhāvam eka-stham eka-tattva-stham --- prakṛti-sthaṃ yadā paśyati, nā atma-stham, tata eva prakṛtita eva uttara-uttara-putra-pautra-ādi-bheda-vistāraṃ ca yadā paśyati, tada aiva brahma-saṃpadyate anavacchinnaṃ jñāna-eka-ākāram ātmānaṃ prāpnoti ity-arthaḥ //

anāditvān nirguṇatvāt paramātmāyam avyayaḥ |
śarīrastho 'pi kaunteya na karoti na lipyate || BhG_13.31

anāditvān nirguṇatvāt parama-ātma āyam avyayaḥ | śarīra-stho 'pi kaunteya na karoti na lipyate ||

ayaṃ paramātmā dehān niṣkṛṣya svasvabhāvena nirūpitaḥ, śarīrastho 'pi anāditvād anārabhyatvād avyayaḥ vyayarahitaḥ, nirguṇatvāt sattvādiguṇarahitatvān na karoti, na lipyate dehasvabhāvair na lipyate // (BhGR_13.31)

ayaṃ parama-ātmā dehān niṣkṛṣya sva-sva-bhāvena nirūpitaḥ, śarīra-stho 'pi anāditvād anārabhyatvād avyayaḥ vyaya-rahitaḥ, nirguṇatvāt sattva-ādi-guṇa-rahitatvān na karoti, na lipyate deha-sva-bhāvair na lipyate //

yady api nirguṇatvān na karoti, nityasaṃyukto dehasvabhāvaiḥ kathaṃ na lipyata ity atrāha -- (BhGR_p341654)

yady api nirguṇatvān na karoti, nitya-saṃyukto deha-sva-bhāvaiḥ kathaṃ na lipyata ity atrā aha ---

yathā sarvagataṃ saukṣmyād ākāśaṃ nopalipyate |
sarvatrāvasthito dehe tathātmā nopalipyate || BhG_13.32

yathā sarva-gataṃ saukṣmyād ākāśaṃ na upalipyate | sarvatra avasthito dehe tathā ātmā na upalipyate ||

yathā ākāśaṃ sarvagatam api sarvair vastubhis saṃyuktam api saukṣmyāt sarvavastusvabhāvair na lipyate, tathā ātmā atisaukṣmyāt sarvatra devamanuṣyādau dehe 'vasthito 'pi tattaddehasvabhāvair na lipyate // (BhGR_13.32)

yathā ākāśaṃ sarva-gatam api sarvair vastubhis saṃyuktam api saukṣmyāt sarva-vastu-sva-bhāvair na lipyate, tathā ātmā atisaukṣmyāt sarvatra deva-manuṣya-ādau dehe 'vasthito 'pi tat-tad-deha-sva-bhāvair na lipyate //

yathā prakāśayaty ekaḥ kṛtsnaṃ lokam imaṃ raviḥ |
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata || BhG_13.33

yathā prakāśayaty ekaḥ kṛtsnaṃ lokam imaṃ raviḥ | kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata ||

yathaika ādityaḥ svayā prabhayā kṛtsnam imaṃ lokaṃ prakāśayati, tathā kṣetram api kṣetrī, "mamedaṃ kṣetram īdṛśam" iti kṛtsnam bahirantaś cā-pādatalamastakaṃ svakīyena jñānena prakāśayati / ataḥ prakāśyāl lokāt prakāśakādityavad veditṛtvena vedyabhūtād asmāt kṣetrād atyantavilakṣaṇo 'yam uktalakṣaṇa ātmetyarthaḥ // (BhGR_13.33)

yatha aika ādityaḥ svayā prabhayā kṛtsnam imaṃ lokaṃ prakāśayati, tathā kṣetram api kṣetrī, "mama idaṃ kṣetram īdṛśam" iti kṛtsnam bahir-antaś cā a-pāda-tala-mastakaṃ svakīyena jñānena prakāśayati / ataḥ prakāśyāl lokāt prakāśaka-ādityavad veditṛtvena vedya-bhūtād asmāt kṣetrād atyanta-vilakṣaṇo 'yam ukta-lakṣaṇa ātma īty-arthaḥ //

kṣetrakṣetrajñayor evam antaraṃ jñānacakṣuṣā |
bhūtaprakṛtimokṣaṃ ca ye vidur yānti te param || BhG_13.34

kṣetra-kṣetra-jñayor evam antaraṃ jñāna-cakṣuṣā | bhūta-prakṛti-mokṣaṃ ca ye vidur yānti te param ||

evam uktena prakāreṇa kṣetrakṣetrajñayor antaraṃ viśeṣaṃ vivekaviṣayajñānākhyena cakṣuṣā ye viduḥ, bhūtaprakṛtimokṣaṃ ca, te paraṃ yānti nirmuktabandham ātmānaṃ prāpnuvanti / mokṣyate 'neneti mokṣaḥ, amānitvādikaṃ mokṣasādhanam ityarthaḥ; kṣetrakṣetrajñayor vivekaviṣayeṇoktena jñānena tayor vivekaṃ viditvā bhūtākārapariṇataprakṛtimokṣopāyam amānitvādikaṃ cāgamya ya ācaranti, te nirmuktabandhāḥ svena rūpeṇāvasthitam anavacchinnajñānalakṣaṇam ātmānaṃ prāpnuvantītyarthaḥ // (BhGR_13.34)

evam uktena prakāreṇa kṣetra-kṣetra-jñayor antaraṃ viśeṣaṃ viveka-viṣaya-jñāna-ākhyena cakṣuṣā ye viduḥ, bhūta-prakṛti-mokṣaṃ ca, te paraṃ yānti nirmukta-bandham ātmānaṃ prāpnuvanti / mokṣyate 'nena iti mokṣaḥ, amānitva-ādikaṃ mokṣa-sādhanam ity-arthaḥ; kṣetra-kṣetra-jñayor viveka-viṣayeṇa uktena jñānena tayor vivekaṃ viditvā bhūta-ākāra-pariṇata-prakṛti-mokṣa-upāyam amānitva-ādikaṃ cā agamya ya ācaranti, te nirmukta-bandhāḥ svena rūpeṇa avasthitam anavacchinna-jñāna-lakṣaṇam ātmānaṃ prāpnuvanti ity-arthaḥ //

trayodaśe prakṛtipuruṣayor anyānyasaṃsṛṣṭayoḥ svarūpayāthātmayaṃ vijñāya amānitvādibhiḥ bhagavadbhaktyanugṛhītair bandhān mucyata ity uktam / tatra bandhahetuḥ pūrvapūrvasattvādiguṇamayasukhādisaṅga iti cābhihitam, "kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu" iti / athedānīṃ guṇānāṃ bandhahetutāprakāraḥ, guṇanivartanaprakāraś cocyate / (BhGR_p343357)

trayo-daśe prakṛti-puruṣayor anya-anya-saṃsṛṣṭayoḥ sva-rūpa-yāthātmayaṃ vijñāya amānitva-ādibhiḥ bhagavad-bhakty-anugṛhītair bandhān mucyata ity uktam / tatra bandha-hetuḥ pūrva-pūrva-sattva-ādi-guṇa-maya-sukha-ādi-saṅga iti ca abhihitam, "kāraṇaṃ guṇa-saṅgo 'sya sad-asad-yoni-janmasu" iti / atha idānīṃ guṇānāṃ bandha-hetutā-prakāraḥ, guṇa-nivartana-prakāraś ca ucyate /

śrī-bhagavān uvāca ---

paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānam uttamam |
yaj jñātvā munayaḥ sarve parāṃ siddhim ito gatāḥ || BhG_14.1

paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānam uttamam | yaj jñātvā munayaḥ sarve parāṃ siddhim ito gatāḥ ||

param pūrvoktād anyat prakṛtipuruṣāntargatam eva sattvādiguṇaviṣayaṃ jñānaṃ bhūyaḥ pravakṣyāmi / tac ca jñānaṃ sarveṣāṃ prakṛtipuruṣaviṣayajñānānām uttamam / yaj jñānaṃ jñātvā sarve munayas tan mananaśīlāḥ itaḥ saṃsārabandhāt parāṃ siddhiṃ gatāḥ parāṃ pariśuddhātmasvarūpaprāptirūpāṃ siddhim avāptāḥ // (BhGR_14.1)

param pūrva-uktād anyat prakṛti-puruṣa-antargatam eva sattva-ādi-guṇa-viṣayaṃ jñānaṃ bhūyaḥ pravakṣyāmi / tac ca jñānaṃ sarveṣāṃ prakṛti-puruṣa-viṣaya-jñānānām uttamam / yaj jñānaṃ jñātvā sarve munayas tan manana-śīlāḥ itaḥ saṃsāra-bandhāt parāṃ siddhiṃ gatāḥ parāṃ pariśuddha-ātma-sva-rūpa-prāpti-rūpāṃ siddhim avāptāḥ //

punar api taj jñānaṃ phalena viśinaṣṭi -- (BhGR_p344302)

punar api taj jñānaṃ phalena viśinaṣṭi ---

idaṃ jñānam upāśritya mama sādharmyam āgatāḥ |
sarge 'pi nopajāyante pralaye na vyathanti ca || BhG_14.2

idaṃ jñānam upāśritya mama sādharmyam āgatāḥ | sarge 'pi na upajāyante pralaye na vyathanti ca ||

idam vakṣyamāṇaṃ jñānam upaśritya mama sādharmyam āgatāḥ matsāmyaṃ prāptāḥ, sarge 'pi nopajāyante -- na sṛjikarmatāṃ bhajante; pralaye na vyathanti ca -- na ca saṃhṛtikarmatām // (BhGR_14.2)

idam vakṣyamāṇaṃ jñānam upaśritya mama sādharmyam āgatāḥ mat-sāmyaṃ prāptāḥ, sarge 'pi na upajāyante --- na sṛji-karmatāṃ bhajante; pralaye na vyathanti ca --- na ca saṃhṛti-karmatām //

atha prākṛtānāṃ guṇānāṃ bandhahetutāprakāraṃ vaktuṃ sarvasya bhūtajātasya prakṛtipuruṣasaṃsargajatvaṃ "yāvat saṃjāyate kiñcit" ity anenoktaṃ bhagavatā svenaiva kṛtam ity āha -- (BhGR_p344729)

atha prākṛtānāṃ guṇānāṃ bandha-hetutā-prakāraṃ vaktuṃ sarvasya bhūta-jātasya prakṛti-puruṣa-saṃsarga-jatvaṃ "yāvat saṃjāyate kiñcit" ity anena uktaṃ bhagavatā svena eva kṛtam ity āha ---

mama yonir mahadbrahma tasmin garbhaṃ dadhāmy aham |
saṃbhavas sarvabhūtānāṃ tato bhavati bhārata || BhG_14.3

mama yonir mahad-brahma tasmin garbhaṃ dadhāmy aham | saṃbhavas sarva-bhūtānāṃ tato bhavati bhārata ||

kṛtsnasya jagato yonibhūtaṃ mama mahadbrahma yat, tasmin garbhaṃ dadhāmy aham; "bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca / ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā // apareyam" iti nirdiṣṭā acetanaprakṛtiḥ mahadahaṅkārādivikārāṇāṃ kāraṇatayā mahadbrahmety ucyate / śrutāv api kvacit prakṛtir api brahmeti nirdiśyate, "yas sarvajñas sarvavid yasya jñānamayaṃ tapaḥ / tasmād etad brahma nāma rūpam annaṃ ca jāyate" iti; "itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtām" iti cetanapuñjarūpā yā parā prakṛtir nirdiṣṭā, seha sakalaprāṇibījatayā garbhaśabdenocyate / tasmin acetane yonibhūte mahati brahmaṇi cetanapuñjarūpaṃ garbhaṃ dadhāmi; acetanaprakṛtyā bhogakṣetrabhūtayā bhoktṛvargapuñjabhūtāṃ cetanaprakṛtiṃ saṃyojayāmītyarthaḥ / tataḥ tasmāt prakṛtidvayasaṃyogān matsaṃkalpakṛtāt sarvabhūtānāṃ brahmādistambaparyantānāṃ saṃbhavo bhavati // (BhGR_14.3)

kṛtsnasya jagato yoni-bhūtaṃ mama mahad-brahma yat, tasmin garbhaṃ dadhāmy aham; "bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca / ahaṅkāra iti iyaṃ me bhinnā prakṛtir aṣṭadhā // apara īyam" iti nirdiṣṭā acetana-prakṛtiḥ mahad-ahaṅkāra-ādi-vikārāṇāṃ kāraṇatayā mahad-brahma ity ucyate / śrutāv api kvacit prakṛtir api brahma iti nirdiśyate, "yas sarva-jñas sarva-vid yasya jñāna-mayaṃ tapaḥ / tasmād etad brahma nāma rūpam annaṃ ca jāyate" iti; "itas tv anyāṃ prakṛtiṃ viddhi me parām / jīva-bhūtām" iti cetana-puñja-rūpā yā parā prakṛtir nirdiṣṭā, sa īha sakala-prāṇi-bījatayā garbha-śabdena ucyate / tasmin acetane yoni-bhūte mahati brahmaṇi cetana-puñja-rūpaṃ garbhaṃ dadhāmi; acetana-prakṛtyā bhoga-kṣetra-bhūtayā bhoktṛ-varga-puñja-bhūtāṃ cetana-prakṛtiṃ saṃyojayāmi ity-arthaḥ / tataḥ tasmāt prakṛti-dvaya-saṃyogān mat-saṃkalpa-kṛtāt sarva-bhūtānāṃ brahmā-ādi-stamba-paryantānāṃ saṃbhavo bhavati //

kāryāvastho 'pi cidacitprakṛtisaṃsargo mayaiva kṛta ity āha -- (BhGR_p346016)

kārya-avastho 'pi cid-acit-prakṛti-saṃsargo maya aiva kṛta ity āha ---

sarvayoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ |
tāsāṃ brahma mahad yonir ahaṃ bījapradaḥ pitā || BhG_14.4

sarva-yoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ | tāsāṃ brahma mahad yonir ahaṃ bīja-pradaḥ pitā ||

sarvāsu devagandharvayakṣarākṣasamanuṣyapaśumṛgapakṣisarīsṛpādiṣu yoniṣu tattanmūrtayo yāḥ saṃbhavanti jāyante, tāsāṃ brahma mahad yoniḥ kāraṇam; mayā saṃyojitacetanavargā mahadādiviśeṣāntāvasthā prakṛtiḥ kāraṇam ityarthaḥ / ahaṃ bījapradaḥ pitā -- tatra tatra ca tattatkarmānuguṇyena cetanavargasya saṃyojakaś cāham ityarthaḥ // (BhGR_14.4)

sarvāsu deva-gandharva-yakṣa-rākṣasa-manuṣya-paśu-mṛga-pakṣi-sarīsṛpa-ādiṣu yoniṣu tat-tan-mūrtayo yāḥ saṃbhavanti jāyante, tāsāṃ brahma mahad yoniḥ kāraṇam; mayā saṃyojita-cetana-vargā mahad-ādi-viśeṣa-anta-avasthā prakṛtiḥ kāraṇam ity-arthaḥ / ahaṃ bīja-pradaḥ pitā --- tatra tatra ca tat-tat-karma-anuguṇyena cetana-vargasya saṃyojakaś ca aham ity-arthaḥ //

evaṃ sargādau prācīnakarmavaśād acitsaṃsargeṇa devādiyoniṣu jātānāṃ punaḥ punar devādibhāvena janmahetum āha -- (BhGR_p346642)

evaṃ sarga-ādau prācīna-karma-vaśād acit-saṃsargeṇa deva-ādi-yoniṣu jātānāṃ punaḥ punar deva-ādi-bhāvena janma-hetum āha ---

sattvaṃ rajas tama iti guṇāḥ prakṛtisaṃbhavāḥ |
nibadhnanti mahābāho dehe dehinam avyayam || BhG_14.5

sattvaṃ rajas tama iti guṇāḥ prakṛti-saṃbhavāḥ | nibadhnanti mahā-bāho dehe dehinam avyayam ||

sattvarajastamāṃsi trayo guṇāḥ prakṛteḥ svarūpānubandhinaḥ svabhāvaviśeṣāḥ prakāśādikāryaikanirūpaṇīyāḥ prakṛtyavasthāyām anudbhūtāḥ tadvikāreṣu mahadādiṣu udbhūtāḥ mahadādiviśeṣāntair ārabdhadevamanuṣyādidehasaṃbandhinam enaṃ dehinam, avyayam svato guṇasaṃbandhānarhaṃ dehe vartamānaṃ nibadhnanti, dehe vartamānatvopādhinā nibadhnantītyarthaḥ // (BhGR_14.5)

sattva-rajas-tamāṃsi trayo guṇāḥ prakṛteḥ sva-rūpa-anubandhinaḥ sva-bhāva-viśeṣāḥ prakāśa-ādi-kārya-eka-nirūpaṇīyāḥ prakṛty-avasthāyām anudbhūtāḥ tad-vikāreṣu mahad-ādiṣu udbhūtāḥ mahad-ādi-viśeṣa-antair ārabdha-deva-manuṣya-ādi-deha-saṃbandhinam enaṃ dehinam, avyayam svato guṇa-saṃbandha-anarhaṃ dehe vartamānaṃ nibadhnanti, dehe vartamānatva-upādhinā nibadhnanti ity-arthaḥ //

sattvarajastamasām ākāraṃ bandhanaprakāraṃ cāha -- (BhGR_p347334)

sattva-rajas-tamasām ākāraṃ bandhana-prakāraṃ cā aha ---

tatra sattvaṃ nirmalatvāt prakāśakam anāmayam |
sukhasaṅgena badhnāti jñānasaṅgena cānagha || BhG_14.6

tatra sattvaṃ nirmalatvāt prakāśakam anāmayam | sukha-saṅgena badhnāti jñāna-saṅgena ca anagha ||

tatra sattvarajastamas tu sattvasya svarūpam īdṛśam nirmalatvāt prakāśakam; prakāśasukhāvaraṇasvabhāvarahitatā nirmalatvam; prakāśasukhajananaikāntasvabhāvatayā prakāśasukhahetubhūtam ityarthaḥ / prakāśaḥ vastuyāthātmyāvabodhaḥ / anāmayam āmayākhyaṃ kāryaṃ na vidyata ity anāmayam; arogatāhetur ityarthaḥ / eṣa sattvākhyo guṇo dehinam enaṃ sukhasaṅgena jñānasaṅgena ca badhnāti puruṣasya sukhasaṅgaṃ jñānasaṅgaṃ ca janayatītyarthaḥ/ jñānasukhayos saṅge hi jāte tatsādhaneṣu laukikavaidikeṣu pravartate; tataś ca tatphalānubhavasādhanabhūtāsu yoniṣu jāyata iti sattvaṃ sukhajñānasaṅgadvāreṇa puruṣaṃ badhnāti / jñānasukhajananaṃ punar api tayos saṅgajananaṃ ca sattvam ity uktaṃ bhavati // (BhGR_14.6)

tatra sattva-rajas-tamas tu sattvasya sva-rūpam īdṛśam nirmalatvāt prakāśakam; prakāśa-sukha-āvaraṇa-sva-bhāva-rahitatā nirmalatvam; prakāśa-sukha-janana-eka-anta-sva-bhāvatayā prakāśa-sukha-hetu-bhūtam ity-arthaḥ / prakāśaḥ vastu-yāthātmya-avabodhaḥ / anāmayam āmaya-ākhyaṃ kāryaṃ na vidyata ity anāmayam; arogatā-hetur ity-arthaḥ / eṣa sattva-ākhyo guṇo dehinam enaṃ sukha-saṅgena jñāna-saṅgena ca badhnāti puruṣasya sukha-saṅgaṃ jñāna-saṅgaṃ ca janayati ity-arthaḥ/ jñāna-sukhayos saṅge hi jāte tat-sādhaneṣu laukika-vaidikeṣu pravartate; tataś ca tat-phala-anubhava-sādhana-bhūtāsu yoniṣu jāyata iti sattvaṃ sukha-jñāna-saṅga-dvāreṇa puruṣaṃ badhnāti / jñāna-sukha-jananaṃ punar api tayos saṅga-jananaṃ ca sattvam ity uktaṃ bhavati //

rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam |
tan nibadhnāti kaunteya karmasaṅgena dehinam || BhG_14.7

rajo rāga-ātmakaṃ viddhi tṛṣṇā-saṅga-samudbhavam | tan nibadhnāti kaunteya karma-saṅgena dehinam ||

rajo rāgātmakam rāgahetubhūtam / rāgaḥ yoṣitpuruṣayor anyānyaspṛhā / tṛṇāsaṅgasamudbhavam tṛṣṇāsaṅgayor udbhavasthānam -- tṛṣṇāsaṅgahetubhūtam ityarthaḥ / tṛṣṇā śabdādisarvaviṣayaspṛhā; saṅgaḥ putramitrādiṣu saṃbandhiṣu saṃśleṣaspṛhā / tad rajaḥ dehinaṃ karmasu kriyāsu spṛhājananadvāreṇa nibadhnāti; kriyāsu hi spṛhayā yāḥ kriyā ārabhate dehī, tāś ca puṇyapāparūpā iti tatphalānubhavasādhanabhūtāsu yoniṣu janmahetavo bhavanti / ataḥ karmasaṅgadvāreṇa rajo dehinaṃ nibadhnāti / tad evaṃ rajo rāgatṛṣṇāsaṅgahetuḥ karmasaṅgahetuś cety uktaṃ bhavati // (BhGR_14.7)

rajo rāga-ātmakam rāga-hetu-bhūtam / rāgaḥ yoṣit-puruṣayor anya-anya-spṛhā / tṛṇā-saṅga-samudbhavam tṛṣṇā-saṅgayor udbhava-sthānam --- tṛṣṇā-saṅga-hetu-bhūtam ity-arthaḥ / tṛṣṇā śabda-ādi-sarva-viṣaya-spṛhā; saṅgaḥ putra-mitra-ādiṣu saṃbandhiṣu saṃśleṣa-spṛhā / tad rajaḥ dehinaṃ karmasu kriyāsu spṛhā-janana-dvāreṇa nibadhnāti; kriyāsu hi spṛhayā yāḥ kriyā ārabhate dehī, tāś ca puṇya-pāpa-rūpā iti tat-phala-anubhava-sādhana-bhūtāsu yoniṣu janma-hetavo bhavanti / ataḥ karma-saṅga-dvāreṇa rajo dehinaṃ nibadhnāti / tad evaṃ rajo rāga-tṛṣṇā-saṅga-hetuḥ karma-saṅga-hetuś ca ity uktaṃ bhavati //

tamas tv ajñānajaṃ viddhi mohanaṃ sarvadehinām |
pramādālasyanidrābhis tan nibadhnāti bhārata || BhG_14.8

tamas tv ajñāna-jaṃ viddhi mohanaṃ sarva-dehinām | pramāda-ālasya-nidrābhis tan nibadhnāti bhārata ||

jñānād anyad iha ajñānam abhipretam / jñānaṃ vastuyathātmyāvabodhaḥ; tasmād anyat tadviparyayajñānam / tamas tu vastuyāthātmyaviaparītaviṣayajñānajam / mohanaṃ sarvadehinām / moho viparyayajñānam; viparyayajñānahetur ityarthaḥ / tat tamaḥ pramādālasyanidrāhetutayā taddvāreṇa dehinaṃ nibadhnāti / pramādaḥ kartavyāt karmaṇo 'nyatra pravṛttihetubhūtam anavadhānam / ālasyam karmasv anārambhasvabhāvaḥ; stabdhateti yāvat / puruṣasyendriyapravartanaśrāntyā sarvendriyapravartanoparatir nidrā; tatra bāhyendriyapravartanoparamaḥ svapnaḥ; manaso 'py uparatiḥ suṣuptiḥ // (BhGR_14.8)

jñānād anyad iha ajñānam abhipretam / jñānaṃ vastu-yathātmya-avabodhaḥ; tasmād anyat tad-viparyaya-jñānam / tamas tu vastu-yāthātmya-viaparīta-viṣaya-jñāna-jam / mohanaṃ sarva-dehinām / moho viparyaya-jñānam; viparyaya-jñāna-hetur ity-arthaḥ / tat tamaḥ pramāda-ālasya-nidrā-hetutayā tad-dvāreṇa dehinaṃ nibadhnāti / pramādaḥ kartavyāt karmaṇo 'nyatra pravṛtti-hetu-bhūtam anavadhānam / ālasyam karmasv anārambha-sva-bhāvaḥ; stabdhata īti yāvat / puruṣasya indriya-pravartana-śrāntyā sarva-indriya-pravartana-uparatir nidrā; tatra bāhya-indriya-pravartana-uparamaḥ svapnaḥ; manaso 'py uparatiḥ suṣuptiḥ //

sattvādīnāṃ bandhadvārabhūteṣu pradhānāny āha -- (BhGR_p349853)

sattva-ādīnāṃ bandha-dvāra-bhūteṣu pradhānāny āha ---

sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata |
jñānam āvṛtya tu tamaḥ pramāde sañjayaty uta || BhG_14.9

sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata | jñānam āvṛtya tu tamaḥ pramāde sañjayaty uta ||

sattvaṃ sukhasaṅgapradhānam; rajaḥ karmasaṅgapradhānam; tamas tu vastuyāthātmyajñānam āvṛtya viparītajñānahetutayā kartavyaviparītapravṛttisaṅgapradhānam // (BhGR_14.9)

sattvaṃ sukha-saṅga-pradhānam; rajaḥ karma-saṅga-pradhānam; tamas tu vastu-yāthātmya-jñānam āvṛtya viparīta-jñāna-hetutayā kartavya-viparīta-pravṛtti-saṅga-pradhānam //

dehākārapariṇatāyāḥ prakṛteḥ svarūpānubandhinaḥ sattvādayo guṇāḥ; te ca svarūpānubandhitvena sarvadā sarve vartante iti parasparaviruddhaṃ kāryaṃ kathaṃ janayantīty atra āha -- (BhGR_p350273)

deha-ākāra-pariṇatāyāḥ prakṛteḥ sva-rūpa-anubandhinaḥ sattva-ādayo guṇāḥ; te ca sva-rūpa-anubandhitvena sarvadā sarve vartante iti paras-para-viruddhaṃ kāryaṃ kathaṃ janayanti ity atra āha ---

rajas tamaś cābhibhūya sattvaṃ bhavati bhārata |
rajaḥ sattvaṃ tamaś caiva tamaḥ sattvaṃ rajas tathā || BhG_14.10

rajas tamaś ca abhibhūya sattvaṃ bhavati bhārata | rajaḥ sattvaṃ tamaś ca eva tamaḥ sattvaṃ rajas tathā ||

yady api sattvādyas trayaḥ prakṛtisaṃsṛṣṭātmasvarūpānubandhinaḥ, tathāpi prācīnakarmavaśād dehāpy āyanabhūtāhāravaiṣamyāc ca sattvādayaḥ parasparasamudbhavābhibhavarūpeṇa vartante / rajastamasī kadācid abhibhūya sattvam udriktaṃ vartate; tathā tamassattve abhibhūya rajaḥ kadācit; kadācic ca rajassattve abhibhūya tamaḥ // (BhGR_14.10)

yady api sattva-ādyas trayaḥ prakṛti-saṃsṛṣṭa-ātma-sva-rūpa-anubandhinaḥ, tatha āpi prācīna-karma-vaśād deha apy āyana-bhūta-āhāra-vaiṣamyāc ca sattva-ādayaḥ paras-para-samudbhava-abhibhava-rūpeṇa vartante / rajas-tamasī kadācid abhibhūya sattvam udriktaṃ vartate; tathā tamas-sattve abhibhūya rajaḥ kadācit; kadācic ca rajas-sattve abhibhūya tamaḥ //

tac ca kāryopalabhyaivāvagacched ity āha -- (BhGR_p351015)

tac ca kārya-upalabhya eva avagacched ity āha ---

sarvadvāreṣu dehe 'smin prakāśa upajāyate /
jñānaṃ yadā tadā vidyād vivṛddhaṃ sattvam ity uta || BhG_14.11

sarva-dvāreṣu dehe 'smin prakāśa upajāyate / jñānaṃ yadā tadā vidyād vivṛddhaṃ sattvam ity uta ||

sarveṣu cakṣurādiṣu jñānadvāreṣu yadā vastuyāthātmyaprakāśe jñānam upajāyate, tadā tasmin dehe sattvaṃ pravṛddham iti vidyāt // (BhGR_14.11)

sarveṣu cakṣur-ādiṣu jñāna-dvāreṣu yadā vastu-yāthātmya-prakāśe jñānam upajāyate, tadā tasmin dehe sattvaṃ pravṛddham iti vidyāt //

lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā /
rajasy etāni jāyante vivṛddhe bharatarṣabha // BhG_14.12

lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā / rajasy etāni jāyante vivṛddhe bharata-rṣabha //

lobhaḥ svakīyadravyasyātyāgaśīlatā; pravṛttiḥ prayojanam anuddiśyāpi calanasvabhāvātā; ārambhaḥ karmaṇām -- phalasādhanabhūtānāṃ karmaṇām ārambhaḥ; aśamaḥ indriyānuratiḥ; spṛhā -- viṣayecchā / etāni rajasi pravṛddhe jāyante / yadā lobhādayo vartante, tadā rajaḥ pravṛddham iti vidyād ityarthaḥ // (BhGR_14.12)

lobhaḥ svakīya-dravyasya atyāga-śīlatā; pravṛttiḥ prayojanam anuddiśya api calana-sva-bhāvātā; ārambhaḥ karmaṇām --- phala-sādhana-bhūtānāṃ karmaṇām ārambhaḥ; aśamaḥ indriya-anuratiḥ; spṛhā --- viṣaya-icchā / etāni rajasi pravṛddhe jāyante / yadā lobha-ādayo vartante, tadā rajaḥ pravṛddham iti vidyād ity-arthaḥ //

aprakāśo 'pravṛttiś ca pramādo moha eva ca /
tamasy etāni jāyante vivṛddhe kurunandana // BhG_14.13

aprakāśo 'pravṛttiś ca pramādo moha eva ca / tamasy etāni jāyante vivṛddhe kuru-nandana //

aprakāśaḥ jñānānudayaḥ; apravṛttiś ca stabdhatā; pramādaḥ akāryapravṛttiphalam anavadhānam; mohaḥ viparītajñānam / etāni tamasi pravṛddhe jāyante / etais tamaḥ pravṛddham iti vidyāt // (BhGR_14.13)

aprakāśaḥ jñāna-anudayaḥ; apravṛttiś ca stabdhatā; pramādaḥ akārya-pravṛtti-phalam anavadhānam; mohaḥ viparīta-jñānam / etāni tamasi pravṛddhe jāyante / etais tamaḥ pravṛddham iti vidyāt //

yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt /
tadottamavidāṃ lokān amalān pratipadyate // BhG_14.14

yadā sattve pravṛddhe tu pralayaṃ yāti deha-bhṛt / tada ūttama-vidāṃ lokān amalān pratipadyate //

yadā sattvaṃ pravṛddhaṃ tadā, sattve pravṛddhe dehabhṛt pralayaṃ maraṇaṃ yāti cet, uttamavidām uttamatattvavidām ātmayāthātmyavidām lokān samūhān amalān malarahitān -- ajñānarahitān, pratipadyate prāpnoti / sattve pravṛddhe tu mṛtaḥ ātmavidāṃ kuleṣu janitvā ātmayāthātmyajñānasādhaneṣu puṇyakarmasv adhikarotīty uktaṃ bhavati // (BhGR_14.14)

yadā sattvaṃ pravṛddhaṃ tadā, sattve pravṛddhe deha-bhṛt pralayaṃ maraṇaṃ yāti cet, uttama-vidām uttama-tattva-vidām ātma-yāthātmya-vidām lokān samūhān amalān mala-rahitān --- ajñāna-rahitān, pratipadyate prāpnoti / sattve pravṛddhe tu mṛtaḥ ātma-vidāṃ kuleṣu janitvā ātma-yāthātmya-jñāna-sādhaneṣu puṇya-karmasv adhikaroti ity uktaṃ bhavati //

rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate / (BhGR_p352748)

rajasi pralayaṃ gatvā karma-saṅgiṣu jāyate /

rajasi pravṛddhe maraṇaṃ prāpya phalārthaṃ karma kurvatāṃ kuleṣu jāyate; tatra janitvā svargādiphalasādhanakarmasv adhikarotītyarthaḥ // (BhGR_p352823)

rajasi pravṛddhe maraṇaṃ prāpya phala-arthaṃ karma kurvatāṃ kuleṣu jāyate; tatra janitvā svarga-ādi-phala-sādhana-karmasv adhikaroti ity-arthaḥ //

tathā pralīnas tamasi mūḍhayoniṣu jāyate // (BhGR_14.15)

tathā pralīnas tamasi mūḍha-yoniṣu jāyate //

tathā tamasi pravṛddhe mṛtā mūḍha-yoniṣu śva-sūkara-ādi-yoniṣu jāyate / sakala-puruṣa-artha-ārambha-anarho jāyata ity-arthaḥ //

tathā tamasi pravṛddhe mṛtā mūḍhayoniṣu śvasūkarādiyoniṣu jāyate / sakalapuruṣārthārambhānarho jāyata ityarthaḥ // (BhGR_14.15)

tathā pralīnas tamasi mūḍha-yoniṣu jāyate //

tathā tamasi pravṛddhe mṛtā mūḍha-yoniṣu śva-sūkara-ādi-yoniṣu jāyate / sakala-puruṣa-artha-ārambha-anarho jāyata ity-arthaḥ //

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam /
rajasas tu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam // BhG_14.16

karmaṇaḥ sukṛtasyā ahuḥ sāttvikaṃ nirmalaṃ phalam / rajasas tu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam //

evaṃ sattvapravṛddhau maraṇam upagamyātmavidāṃ kule jātenānuṣṭhitasya sukṛtasya phalābhisandhirahitasya madārādhanarūpasya karmaṇaḥ phalaṃ punar api tato 'dhikasattvajanitaṃ nirmalaṃ duḥkhagandharahitaṃ bhavatīty āhuḥ sattvaguṇapariṇāmavidaḥ / antyakālapravṛddhasya rajasas tu phalaṃ phalasādhanakarmasaṅgikulajanmaphalābhisandhipūrvakakarmārambhatatphalānubhavapunarjanmarajovṛddhiphalābhisandhipūrvaka karmārambhaparamparārūpaṃ sāṃsārikaduḥkhaprāyam evety āhuḥ tadguṇayāthātmyavidaḥ / ajñānaṃ tamasaḥ phalam -- evam antyakālapravṛddhasya tamasaḥ phalam ajñānaparamparārūpam // (BhGR_14.16)

evaṃ sattva-pravṛddhau maraṇam upagamyā atma-vidāṃ kule jātena anuṣṭhitasya sukṛtasya phala-abhisandhi-rahitasya mad-ārādhana-rūpasya karmaṇaḥ phalaṃ punar api tato 'dhika-sattva-janitaṃ nirmalaṃ duḥkha-gandha-rahitaṃ bhavati ity āhuḥ sattva-guṇa-pariṇāma-vidaḥ / antya-kāla-pravṛddhasya rajasas tu phalaṃ phala-sādhana-karma-saṅgi-kula-janma-phala-abhisandhi-pūrvaka-karma-ārambha-tat-phala-anubhava-punar-janma-rajo-vṛddhi-phala-abhisandhi-pūrvaka karma-ārambha-paramparā-rūpaṃ sāṃsārika-duḥkha-prāyam eva ity āhuḥ tad-guṇa-yāthātmya-vidaḥ / ajñānaṃ tamasaḥ phalam --- evam antya-kāla-pravṛddhasya tamasaḥ phalam ajñāna-paramparā-rūpam //

tad adhikasattvādijanitaṃ nirmalādiphalaṃ kim ity atrāha -- (BhGR_p354030)

tad adhika-sattva-ādi-janitaṃ nirmala-ādi-phalaṃ kim ity atrā aha ---

sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca /
pramādamohau tamaso bhavato 'jñānam eva ca // BhG_14.17

sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca / pramāda-mohau tamaso bhavato 'jñānam eva ca //

evaṃ paramparayā jātād adhikasattvād ātmayāthātmyāparokṣyarūpaṃ jñānaṃ jāyate / tathā pravṛddhād rajasaḥ svargādiphalalobho jāyate / tathā pravṛddhāc ca tamasaḥ pramādaḥ anavadhānanimittā asatkarmaṇi pravṛttiḥ; tataś ca mohaḥ viparītajñānam; tataś cādhikataraṃ tamaḥ; tataś cājñānam -- jñānābhāvaḥ // (BhGR_14.17)

evaṃ paramparayā jātād adhika-sattvād ātma-yāthātmya-aparokṣya-rūpaṃ jñānaṃ jāyate / tathā pravṛddhād rajasaḥ svarga-ādi-phala-lobho jāyate / tathā pravṛddhāc ca tamasaḥ pramādaḥ anavadhāna-nimittā asat-karmaṇi pravṛttiḥ; tataś ca mohaḥ viparīta-jñānam; tataś ca adhikataraṃ tamaḥ; tataś ca ajñānam --- jñāna-abhāvaḥ //

ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ // BhG_14.18

ūrdhvaṃ gacchanti sattva-sthā madhye tiṣṭhanti rājasāḥ / jaghanya-guṇa-vṛtti-sthā adho gacchanti tāmasāḥ //

evam uktena prakāreṇa sattvasthā ūrdhvaṃ gacchanti -- krameṇa saṃsārabandhān mokṣaṃ gacchanti / rajasaḥ svargādiphalalobhakaratvād rājasāḥ phalasādhanabhutaṃ karmānuṣṭhāya tatphalam anubhūya punar api janitvā tad eva karmānutiṣṭhantīti madhye tiṣṭhanti / punarāvṛttirūpatayā duḥkhaprāyam eva tat / tāmasās tu jaghanyaguṇavṛttisthā uttarottaranikṛṣṭatamoguṇavṛttiṣu sthitā adho gacchanti -- antyatvam, tatas tiryaktvam, tataḥ krimikīṭādijanma, sthāvaratvam, tato 'pi gulmalatātvam, tataś ca śilākāṣṭhaloṣṭatṛṇāditvaṃ gacchantītyarthaḥ // (BhGR_14.18)

evam uktena prakāreṇa sattva-sthā ūrdhvaṃ gacchanti --- krameṇa saṃsāra-bandhān mokṣaṃ gacchanti / rajasaḥ svarga-ādi-phala-lobha-karatvād rājasāḥ phala-sādhana-bhutaṃ karma-anuṣṭhāya tat-phalam anubhūya punar api janitvā tad eva karma-anutiṣṭhanti iti madhye tiṣṭhanti / punar-āvṛtti-rūpatayā duḥkha-prāyam eva tat / tāmasās tu jaghanya-guṇa-vṛtti-sthā uttara-uttara-nikṛṣṭa-tamo-guṇa-vṛttiṣu sthitā adho gacchanti --- antyatvam, tatas tiryaktvam, tataḥ krimi-kīṭa-ādi-janma, sthāvaratvam, tato 'pi gulma-latātvam, tataś ca śilā-kāṣṭha-loṣṭa-tṛṇa-āditvaṃ gacchanti ity-arthaḥ //

āhāraviśeṣaiḥ phalābhisandhirahitasukṛtaviśeṣaiś ca paramparayā pravardhitasattvānāṃ guṇātyayadvāreṇa ūrdhvagamanaprakāram āha -- (BhGR_p355364)

āhāra-viśeṣaiḥ phala-abhisandhi-rahita-sukṛta-viśeṣaiś ca paramparayā pravardhita-sattvānāṃ guṇa-atyaya-dvāreṇa ūrdhva-gamana-prakāram āha ---

nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati /
guṇebhyaś ca paraṃ vetti madbhāvaṃ so 'dhigacchati // BhG_14.19

na anyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭa ānupaśyati / guṇebhyaś ca paraṃ vetti mad-bhāvaṃ so 'dhigacchati //

evaṃ sāttvikāhārasevayā phalābhisandhirahitabhagavadārādhanarūpakarmānuṣṭhānaiś ca rajastamasī sarvātmanābhibhūya utkṛṣṭasattvaniṣṭho yadāyaṃ guṇebhyo 'nyaṃ kartāraṃ nānupaśyati -- guṇā eva svānuguṇapravṛttiṣu kartāra iti paśyati; guṇebhyaś ca paraṃ vetti kartṛbhyo guṇebhyaś ca param anyam ātmānam akartāraṃ vetti -- sa madbhāvam adhigacchati mama yo bhāvas tam adhigacchati / etad uktaṃ bhavati -- "ātmanaḥ svataḥ pariśuddhasvabhāvasya pūrvapūrvakarmamūlaguṇasaṅganimittaṃ vividhakarmasu kartṛtvam; ātmā svatas tv akartā aparicchinnajñānaikākāraḥ" ity evam ātmānaṃ yadā paśyati, tadā madbhāvam adhigacchatīti // (BhGR_14.19)

evaṃ sāttvika-āhāra-sevayā phala-abhisandhi-rahita-bhagavad-ārādhana-rūpa-karma-anuṣṭhānaiś ca rajas-tamasī sarva-ātmana ābhibhūya utkṛṣṭa-sattva-niṣṭho yada āyaṃ guṇebhyo 'nyaṃ kartāraṃ na anupaśyati --- guṇā eva sva-anuguṇa-pravṛttiṣu kartāra iti paśyati; guṇebhyaś ca paraṃ vetti kartṛbhyo guṇebhyaś ca param anyam ātmānam akartāraṃ vetti --- sa mad-bhāvam adhigacchati mama yo bhāvas tam adhigacchati / etad uktaṃ bhavati --- "ātmanaḥ svataḥ pariśuddha-sva-bhāvasya pūrva-pūrva-karma-mūla-guṇa-saṅga-nimittaṃ vividha-karmasu kartṛtvam; ātmā svatas tv akartā aparicchinna-jñāna-eka-ākāraḥ" ity evam ātmānaṃ yadā paśyati, tadā mad-bhāvam adhigacchati iti //

kartṛbhyo guṇebhyo 'nyam akartāram ātmānaṃ paśyan bhagavadbhāvam adhigacchatīty uktam; sa bhagavadbhāvaḥ kīdṛśa ity ata āha -- (BhGR_p356365)

kartṛbhyo guṇebhyo 'nyam akartāram ātmānaṃ paśyan bhagavad-bhāvam adhigacchati ity uktam; sa bhagavad-bhāvaḥ kīdṛśa ity ata āha ---

guṇān etān atītya trīn dehī dehasamudbhavān /
janmamṛtyujarāduḥkhair vimukto 'mṛtam aśnute // BhG_14.20

guṇān etān atītya trīn dehī deha-samudbhavān / janma-mṛtyu-jarā-duḥkhair vimukto 'mṛtam aśnute //

ayaṃ dehī dehasamudbhavān dehākārapariṇataprakṛtisamudbhavān etān sattvādīn trīn guṇān atītya tebhyo 'nyaṃ jñānaikākāram ātmānaṃ paśyan janmamṛtyujarāduhkhair vimuktaḥ amṛtam ātmānam anubhavati / eṣa madbhāva ityarthaḥ // (BhGR_14.20)

ayaṃ dehī deha-samudbhavān deha-ākāra-pariṇata-prakṛti-samudbhavān etān sattva-ādīn trīn guṇān atītya tebhyo 'nyaṃ jñāna-eka-ākāram ātmānaṃ paśyan janma-mṛtyu-jarā-duhkhair vimuktaḥ amṛtam ātmānam anubhavati / eṣa mad-bhāva ity-arthaḥ //

atha guṇā1tītasya sva-rūpa-sūcanā3cāra-prakāraṃ guṇā1tyaya-hetuṃ ca pṛcchan arjuna uvāca --- arjuna uvāca ---

kair liṅgais triguṇān etān atīto bhavati prabho /
kim ācāraḥ kathaṃ caitāṃs trīn guṇān ativartate // BhG_14.21

kair liṅgais tri-guṇān etān atīto bhavati prabho / kim ācāraḥ kathaṃ ca etāṃs trīn guṇān ativartate //

sattvādīn trīn guṇān etān atītaḥ kair liṅgaiḥ kair lakṣaṇaiḥ upalakṣito bhavati? kim ācāraḥ kenācāreṇa yukto 'sau? asya svarūpāvagatiliṅgabhūtācāraḥ kīdṛśa ityarthaḥ / kathaṃ caitān kenopāyena sattvādīṃs trīn guṇān ativartate? // (BhGR_14.21)

sattva-ādīn trīn guṇān etān atītaḥ kair liṅgaiḥ kair lakṣaṇaiḥ upalakṣito bhavati? kim ācāraḥ kenā acāreṇa yukto 'sau? asya sva-rūpa-avagati-liṅga-bhūta-ācāraḥ kīdṛśa ity-arthaḥ / kathaṃ ca etān kena upāyena sattva-ādīṃs trīn guṇān ativartate? //

śrī-bhagavān uvāca ---

prakāśaṃ ca pravṛttiṃ ca moham eva ca pāṇḍava /
na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati // BhG_14.22

prakāśaṃ ca pravṛttiṃ ca moham eva ca pāṇḍava / na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati //

ātmavyatirikteṣu vastvaniṣṭeṣu saṃpravṛttāni sattvarajastamasāṃ kāryāṇi prakāśapravṛttimohākhyāni yo na dveṣṭi, tathā ātmavyatirikteṣv iṣṭeṣu vastuṣu tāny eva nivṛttāni na kāṅkṣati // (BhGR_14.22)

ātma-vyatirikteṣu vastv-aniṣṭeṣu saṃpravṛttāni sattva-rajas-tamasāṃ kāryāṇi prakāśa-pravṛtti-moha-ākhyāni yo na dveṣṭi, tathā ātma-vyatirikteṣv iṣṭeṣu vastuṣu tāny eva nivṛttāni na kāṅkṣati //

udāsīnavad āsīno guṇair yo na vicālyate /
guṇā vartanta ity eva yo 'vatiṣṭhati neṅgate // BhG_14.23

udāsīnavad āsīno guṇair yo na vicālyate / guṇā vartanta ity eva yo 'vatiṣṭhati na iṅgate //

udāsīnavad āsīnaḥ guṇavyatiriktātmāvalokanatṛptyā anyatrodāsīnavad āsīnaḥ, guṇair dveṣākāṅkṣādvāreṇe yo na vicālyate -- guṇāḥ sveṣu kāryeṣu prakāśādiṣu vartanta ity anusandhāya yas tūṣṇīm avatiṣṭhate / neṅgate na guṇakāryānuguṇaṃ ceṣṭate // (BhGR_14.23)

udāsīnavad āsīnaḥ guṇa-vyatirikta-ātma-avalokana-tṛptyā anyatra udāsīnavad āsīnaḥ, guṇair dveṣa-ākāṅkṣā-dvāreṇe yo na vicālyate --- guṇāḥ sveṣu kāryeṣu prakāśa-ādiṣu vartanta ity anusandhāya yas tu uṣṇīm avatiṣṭhate / na iṅgate na guṇa-kārya-anuguṇaṃ ceṣṭate //

samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ /
tulyapriyāpriyo dhīras tulyanindātmasaṃstutiḥ // BhG_14.24

sama-duḥkha-sukhaḥ sva-sthaḥ sama-loṣṭa-aśma-kāñcanaḥ / tulya-priya-apriyo dhīras tulya-nindā-ātma-saṃstutiḥ //

mānāvamānayos tulyas tulyo mitrāripakṣayoḥ /
sarvārambhaparityāgī guṇātītaḥ sa ucyate // BhG_14.25

māna-avamānayos tulyas tulyo mitra-ari-pakṣayoḥ / sarva-ārambha-parityāgī guṇa-atītaḥ sa ucyate //

samaduḥkhasukhaḥ sukhaduḥkhayos samacittaḥ, svasthaḥ svasmin sthitaḥ / svātmaikapriyatvena tadvyatiriktaputrādijanmamaraṇādisukhaduḥkhayos samacitta ityarthaḥ / tata eva samaloṣṭāśmakāñcanaḥ / tata eva tulyapriyāpriyaḥ tulyapriyāpriyaviṣayaḥ / dhīraḥ prakṛtyātmavivekakuśalaḥ / tata eva tulyanindātmasaṃstutiḥ ātmani manuṣyādyabhimānakṛtaguṇāguṇanimittastutinindayoḥ svāsaṃbandhānusandhānena tulyacittaḥ / tatprayuktamānāvamānayoḥ tatprayuktamitrāripakṣayor api svasaṃbandhābhāvād eva tulyacittaḥ / tathā dehitvaprayuktasarvārambhaparityāgī / ya evaṃbhūtaḥ, sa guṇātīta ucyate // (BhGR_14.24-25)

sama-duḥkha-sukhaḥ sukha-duḥkhayos sama-cittaḥ, sva-sthaḥ svasmin sthitaḥ / sva-ātma-eka-priyatvena tad-vyatirikta-putra-ādi-janma-maraṇa-ādi-sukha-duḥkhayos sama-citta ity-arthaḥ / tata eva sama-loṣṭa-aśma-kāñcanaḥ / tata eva tulya-priya-apriyaḥ tulya-priya-apriya-viṣayaḥ / dhīraḥ prakṛty-ātma-viveka-kuśalaḥ / tata eva tulya-nindā-ātma-saṃstutiḥ ātmani manuṣya-ādy-abhimāna-kṛta-guṇa-aguṇa-nimitta-stuti-nindayoḥ sva-asaṃbandha-anusandhānena tulya-cittaḥ / tat-prayukta-māna-avamānayoḥ tat-prayukta-mitra-ari-pakṣayor api sva-saṃbandha-abhāvād eva tulya-cittaḥ / tathā dehitva-prayukta-sarva-ārambha-parityāgī / ya evaṃ-bhūtaḥ, sa guṇa-atīta ucyate //

athaivaṃrūpaguṇātyaye pradhānahetum āha -- (BhGR_p359329)

atha evaṃ-rūpa-guṇa-atyaye pradhāna-hetum āha ---

māṃ ca yo 'vyabhicāreṇa bhaktiyogena sevate /
sa guṇān samatītyaitān brahmabhūyāya kalpate // BhG_14.26

māṃ ca yo 'vyabhicāreṇa bhakti-yogena sevate / sa guṇān samatītya etān brahma-bhūyāya kalpate //

"nānyaṃ guṇebhyaḥ kartāram" ityādinoktena prakṛtyātmavivekānusandhānamātreṇa na guṇātyayaḥ saṃpatsyate; tasyānādikālapravṛttiviparītavāsanābādhyatvasaṃbhavāt / mām satyasaṅkalpaṃ paramakāruṇikam āśritavātsalyajaladhim, avyabhicārena aikāntyaviśiṣṭena bhaktiyogena ca yaḥ sevate, sa etān sattvādīn guṇān duratyayān atītya brahmabhūyāya brahmatvāya kalpate; brahmabhāvayogyo bhavati / yathāvasthitam ātmānam amṛtam avyayaṃ prāpnotītyarthaḥ // BhGR_14.26 // (BhGR_p359551)

"na anyaṃ guṇebhyaḥ kartāram" ity-ādina ūktena prakṛty-ātma-viveka-anusandhāna-mātreṇa na guṇa-atyayaḥ saṃpatsyate; tasya anādi-kāla-pravṛtti-viparīta-vāsanā-bādhyatva-saṃbhavāt / mām satya-saṅkalpaṃ parama-kāruṇikam āśrita-vātsalya-jaladhim, avyabhicārena aikāntya-viśiṣṭena bhakti-yogena ca yaḥ sevate, sa etān sattva-ādīn guṇān duratyayān atītya brahma-bhūyāya brahmatvāya kalpate; brahma-bhāva-yogyo bhavati / yathā-avasthitam ātmānam amṛtam avyayaṃ prāpnoti ity-arthaḥ // BhGR_14.26 //

brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca /
śāśvatasya ca dharmasya sukhasyaikāntikasya ca // BhG_14.27

brahmaṇo hi pratiṣṭha āham amṛtasya avyayasya ca / śāśvatasya ca dharmasya sukhasya ekāntikasya ca //

hiśabdo hetau; yasmād aham avyabhicāribhaktiyogena sevito 'mṛtasyāvyayasya ca brahmaṇaḥ pratiṣṭhā, tathā śāśvatasya ca dharmasya atiśayitanityāiśvaryasya; eikāntikasya ca sukhasya "vāsudevaḥ sarvam" ityādinā nirdiṣṭasya jñāninaḥ prāpyasya sukhasyetyarthaḥ / yady api śāśvatadharmaśabdaḥ prāpakavacanaḥ, tathāpi pūrvottarayoḥ prāpyarūpatvena tatsāhacaryādayam api prāpyalakṣakaḥ / etad uktaṃ bhavati -- pūrvatra "daivī hy eṣā guṇamayī mama māyā duratyayā / mām eva ye prapadyante" ity ārabhya guṇātyayasya tatpūrvakākṣarair bhagavatprāptīnāṃ ca bhagavatprapattyekopāyatāyāḥ pratipāditatvād ekāntabhagavatprapattyekopāyo guṇātyayaḥ tatpūrvakabrahmabhāvaś ceti // (BhGR_14.27)

hi-śabdo hetau; yasmād aham avyabhicāri-bhakti-yogena sevito 'mṛtasya avyayasya ca brahmaṇaḥ pratiṣṭhā, tathā śāśvatasya ca dharmasya atiśayita-nitya-aiśvaryasya; eikāntikasya ca sukhasya "vāsu-devaḥ sarvam" ity-ādinā nirdiṣṭasya jñāninaḥ prāpyasya sukhasya ity-arthaḥ / yady api śāśvata-dharma-śabdaḥ prāpaka-vacanaḥ, tatha āpi pūrva-uttarayoḥ prāpya-rūpatvena tat-sāhacarya-ādayam api prāpya-lakṣakaḥ / etad uktaṃ bhavati --- pūrvatra "daivī hy eṣā guṇa-mayī mama māyā duratyayā / mām eva ye prapadyante" ity ārabhya guṇa-atyayasya tat-pūrvaka-akṣarair bhagavat-prāptīnāṃ ca bhagavat-prapatty-eka-upāyatāyāḥ pratipāditatvād eka-anta-bhagavat-prapatty-eka-upāyo guṇa-atyayaḥ tat-pūrvaka-brahma-bhāvaś ca iti //

kṣetrādhyāye kṣetrakṣetrajñabhūtayoḥ prakṛtipuruṣayoḥ svarūpaṃ viśodhya viśuddhasyāparicchinnajñānaikākārasyaiva puruṣasya prākṛtaguṇasaṅgapravāhanimitto devādyākārapariṇataprakṛtisaṃbandho 'nādir ity uktam / anantare cādhyāye puruṣasya kāryakāraṇobhayāvasthaprakṛtisaṃbandho guṇasaṅgamūlo bhagavataiva kṛta ity uktvā guṇasaṅgaprakāraṃ savistaraṃ pratipādya guṇasaṅganivṛttipūrvakātmayāthātmyāvāptiś ca bhagavadbhaktimūlety uktam / idānīṃ bhajanīyasya bhagavataḥ kṣarākṣarātmakabaddhamuktavibhūtimattām, vibhūtibhūtāt kṣarākṣarapuruṣadvayān nikhilaheyapratyanīkakalyāṇaiktānatayā atyantotkarṣeṇa visajātīyasya bhagavataḥ puruṣottamatvaṃ ca vaktum ārabhate / tatra tāvad asaṅgarūpaśastracchinnabandhām akṣarākhyavibhūtiṃ vaktuṃ chedyarūpabandhākāreṇa vitatam acitpariṇāmaviśeṣam aśvatthavṛkṣākāram kalpayan -- (BhGR_p360939)

kṣetra-adhyāye kṣetra-kṣetra-jña-bhūtayoḥ prakṛti-puruṣayoḥ sva-rūpaṃ viśodhya viśuddhasya aparicchinna-jñāna-eka-ākārasya eva puruṣasya prākṛta-guṇa-saṅga-pravāha-nimitto deva-ādy-ākāra-pariṇata-prakṛti-saṃbandho 'nādir ity uktam / anantare ca adhyāye puruṣasya kārya-kāraṇa-ubhaya-avastha-prakṛti-saṃbandho guṇa-saṅga-mūlo bhagavata aiva kṛta ity uktvā guṇa-saṅga-prakāraṃ sa-vistaraṃ pratipādya guṇa-saṅga-nivṛtti-pūrvaka-ātma-yāthātmya-avāptiś ca bhagavad-bhakti-mūla īty uktam / idānīṃ bhajanīyasya bhagavataḥ kṣara-akṣara-ātmaka-baddha-mukta-vibhūtimattām, vibhūti-bhūtāt kṣara-akṣara-puruṣa-dvayān nikhila-heya-pratyanīka-kalyāṇa-ektānatayā atyanta-utkarṣeṇa visajātīyasya bhagavataḥ puruṣa-uttamatvaṃ ca vaktum ārabhate / tatra tāvad asaṅga-rūpa-śastra-cchinna-bandhām akṣara-ākhya-vibhūtiṃ vaktuṃ chedya-rūpa-bandha-ākāreṇa vitatam acit-pariṇāma-viśeṣam aśvattha-vṛkṣa-ākāram kalpayan ---

śrī-bhagavān uvāca ---

ūrdhvamūlam adhaśśākham aśvatthaṃ prāhur avyayam |
chandāṃsi yasya parṇāni yas taṃ veda sa vedavit || BhG_15.1

ūrdhva-mūlam adhaś-śākham aśvatthaṃ prāhur avyayam | chandāṃsi yasya parṇāni yas taṃ veda sa veda-vit ||

yaṃ saṃsārākhyam aśvatham ūrdhvamūlam adhaś śākham avyayaṃ prāhuḥ śrutayaḥ, "ūrdhvamūlo 'vākchākha eṣo 'śvatthas sanātanaḥ", "ūrdhvamūlam avākchākhaṃ vṛkṣaṃ yo veda saṃprti" ityādyāḥ / saptalokopariniviṣṭacaturmukhāditvena tasyordhvamūlatvam / pṛthivīnivāsisakalanarapaśumṛgakrimikīṭapataṅgasthāvarāntatayā adhaś śākhatvam / asaṅgahetubhūtād a samyagjñanodayāt pravāharūpeṇācchedyatvenāvyayatvam / yasya cāśvatthasya chandāṃsi parṇāny āhuḥ / chandāṃsi -- śrutayaḥ, "vāyavyaṃ śvetam ālabheta bhūtikāmaḥ", "aindrāgnam ekādaśa kapālaṃ nirvapet prajākāmaḥ" ityādiśrutipratipāditaiḥ kāmyakarmabhir vardhate 'yaṃ saṃsāravṛkṣa iti chandāṃsy evāsya parṇāni / parṇair hi vṛkṣo vardhate / yas tam evaṃbhūtam aśvatthaṃ veda, sa vedavit / vedo hi saṃsāravṛkṣacchedopāyaṃ vadati; chedyavṛkṣasvarūpajñānaṃ chedanopāyajñanopayogīti vedavid ity ucyate // (BhGR_15.1)

yaṃ saṃsāra-ākhyam aśvatham ūrdhva-mūlam adhaś śākham avyayaṃ prāhuḥ śrutayaḥ, "ūrdhva-mūlo 'vāk-chākha eṣo 'śvatthas sanātanaḥ", "ūrdhva-mūlam avāk-chākhaṃ vṛkṣaṃ yo veda saṃprti" ity-ādyāḥ / sapta-loka-upari-niviṣṭa-catur-mukha-āditvena tasyā urdhva-mūlatvam / pṛthivī-nivāsi-sakala-nara-paśu-mṛga-krimi-kīṭa-pataṅga-sthāvara-antatayā adhaś śākhatvam / asaṅga-hetu-bhūtād a samyagjñana-udayāt pravāha-rūpeṇa acchedyatvena avyayatvam / yasya ca aśvatthasya chandāṃsi parṇāny āhuḥ / chandāṃsi --- śrutayaḥ, "vāyavyaṃ śvetam ālabheta bhūti-kāmaḥ", "aindrāgnam ekādaśa kapālaṃ nirvapet prajā-kāmaḥ" ity-ādi-śruti-pratipāditaiḥ kāmya-karmabhir vardhate 'yaṃ saṃsāra-vṛkṣa iti chandāṃsy eva asya parṇāni / parṇair hi vṛkṣo vardhate / yas tam evaṃ-bhūtam aśvatthaṃ veda, sa veda-vit / vedo hi saṃsāra-vṛkṣa-ccheda-upāyaṃ vadati; chedya-vṛkṣa-sva-rūpa-jñānaṃ chedana-upāya-jñana-upayogi iti veda-vid ity ucyate //

adhaś cordhvaṃ ca prasṛtās tasya śākhā guṇapravṛddhā viṣayapravālāḥ | BhG_15.2cd

adhaś cā urdhvaṃ ca prasṛtās tasya śākhā guṇa-pravṛddhā viṣaya-pravālāḥ |

adhaś ca mūlāny anusaṃtatāni karma-anubandhīni manuṣya-loke ||

tasya manuṣyādiśākhasya vṛkṣasya tattatkarmakṛtā aparāś ca adhaḥ śākhāḥ punar api manuṣyapaśvādirūpeṇa prasṛtā bhavanti; ūrdhvaṃ ca gandharvayakṣadevādirūpeṇa prasṛtā bhavanti / tāś ca guṇapravṛddhāḥ guṇaiḥ sattvādibhiḥ pravṛddhāḥ, viṣayapravālāḥ śabdādiviṣayapallavāḥ / katham ity atrāha -- (BhGR_p363086)

tasya manuṣya-ādi-śākhasya vṛkṣasya tat-tat-karma-kṛtā aparāś ca adhaḥ śākhāḥ punar api manuṣya-paśv-ādi-rūpeṇa prasṛtā bhavanti; ūrdhvaṃ ca gandharva-yakṣa-deva-ādi-rūpeṇa prasṛtā bhavanti / tāś ca guṇa-pravṛddhāḥ guṇaiḥ sattva-ādibhiḥ pravṛddhāḥ, viṣaya-pravālāḥ śabda-ādi-viṣaya-pallavāḥ / katham ity atrā aha ---

adhaś ca mūlāny anusaṃtatāni karmānubandhīni manuṣyaloke || BhG_15.2cd

adhaś cā urdhvaṃ ca prasṛtās tasya śākhā guṇa-pravṛddhā viṣaya-pravālāḥ |

adhaś ca mūlāny anusaṃtatāni karma-anubandhīni manuṣya-loke ||

brahmalokamūlasyāsya vṛkṣasya manuṣyāgrasya, adho manuṣyaloke mūlāny anusantatāni; tāni ca karmānubandhīni karmāṇy evānubandhīni mūlāni adho manuṣyaloke ca bhavantītyarthaḥ / manuṣyatvāvasthāyāṃ kṛtair hi karmabhiḥ adho manuṣyapaśvādayaḥ, ūrdhvaṃ ca devādayo bhavanti // (BhGR_15.2)

brahma-loka-mūlasya asya vṛkṣasya manuṣya-agrasya, adho manuṣya-loke mūlāny anusantatāni; tāni ca karma-anubandhīni karmāṇy eva anubandhīni mūlāni adho manuṣya-loke ca bhavanti ity-arthaḥ / manuṣyatva-avasthāyāṃ kṛtair hi karmabhiḥ adho manuṣya-paśv-ādayaḥ, ūrdhvaṃ ca deva-ādayo bhavanti //

asya vṛkṣasya catur-mukha-āditvenā urdhva-mūlatvam, tat-santāna-paramparayā manuṣya-agratvena adhaś śākhatvam, manuṣyatve kṛtaiḥ karmabhir mūla-bhūtaiḥ punar apy adhaś cā urdhvaṃ ca prasṛta-śākhatvam iti yatha īdaṃ rūpaṃ nirdiṣṭam, na tathā saṃsāribhir upalabhyate / manuṣyo 'haṃ deva-dattasya putro yajña-dattasya pitā tad-anurūpa-prigrahaś ca ity etāvan-mātram upalabhyate / tathā asya vṛkṣasya antaḥ vināśo 'pi guṇa-maya-bhogeṣv asaṅga-kṛta iti na upalabhyate / tathā asya guṇa-saṅga evā adir iti na upalabhyate / tasya pratiṣṭhā ca anātmani ātma-abhimāna-rūpam ajñānam iti na upalabhyate; pratitiṣṭhaty asminn+eva iti hy ajñānam eva asya pratiṣṭhā //

na rūpam asyeha tathopalabhyate nānto na cādir na ca saṃpratiṣṭhā | BhG_15.3ab

na rūpam asya iha tatha ūpalabhyate na anto na cā adir na ca saṃpratiṣṭhā |

asya vṛkṣasya caturmukhāditvenordhvamūlatvam, tatsantānaparamparayā manuṣyāgratvenādhaś śākhatvam, manuṣyatve kṛtaiḥ karmabhir mūlabhūtaiḥ punar apy adhaś cordhvaṃ ca prasṛtaśākhatvam iti yathedaṃ rūpaṃ nirdiṣṭam, na tathā saṃsāribhir upalabhyate / manuṣyo 'haṃ devadattasya putro yajñadattasya pitā tadanurūpaprigrahaś cety etāvanmātram upalabhyate / tathā asya vṛkṣasya antaḥ vināśo 'pi guṇamayabhogeṣv asaṅgakṛta iti nopalabhyate / tathā asya guṇasaṅga evādir iti nopalabhyate / tasya pratiṣṭhā ca anātmani ātmābhimānarūpam ajñānam iti nopalabhyate; pratitiṣṭhaty asminn+eveti hy ajñānam evāsya pratiṣṭhā // (BhGR_15.2)

brahma-loka-mūlasya asya vṛkṣasya manuṣya-agrasya, adho manuṣya-loke mūlāny anusantatāni; tāni ca karma-anubandhīni karmāṇy eva anubandhīni mūlāni adho manuṣya-loke ca bhavanti ity-arthaḥ / manuṣyatva-avasthāyāṃ kṛtair hi karmabhiḥ adho manuṣya-paśv-ādayaḥ, ūrdhvaṃ ca deva-ādayo bhavanti //

asya vṛkṣasya catur-mukha-āditvenā urdhva-mūlatvam, tat-santāna-paramparayā manuṣya-agratvena adhaś śākhatvam, manuṣyatve kṛtaiḥ karmabhir mūla-bhūtaiḥ punar apy adhaś cā urdhvaṃ ca prasṛta-śākhatvam iti yatha īdaṃ rūpaṃ nirdiṣṭam, na tathā saṃsāribhir upalabhyate / manuṣyo 'haṃ deva-dattasya putro yajña-dattasya pitā tad-anurūpa-prigrahaś ca ity etāvan-mātram upalabhyate / tathā asya vṛkṣasya antaḥ vināśo 'pi guṇa-maya-bhogeṣv asaṅga-kṛta iti na upalabhyate / tathā asya guṇa-saṅga evā adir iti na upalabhyate / tasya pratiṣṭhā ca anātmani ātma-abhimāna-rūpam ajñānam iti na upalabhyate; pratitiṣṭhaty asminn+eva iti hy ajñānam eva asya pratiṣṭhā //

aśvattham enaṃ suvirūḍhamūlam asaṅgaśastreṇa dṛḍhena chitvā || BhG_15.3cd

aśvattham enaṃ su-virūḍha-mūlam asaṅga-śastreṇa dṛḍhena chitvā ||

tataḥ padaṃ tat parimārgitavyam yasmin gatā na nivartanti bhūyaḥ | BhG_15.4ab

tataḥ padaṃ tat parimārgitavyam yasmin gatā na nivartanti bhūyaḥ |

enam uktaprakāraṃ suvirūḍhamūlam suṣṭhu vividhaṃ rūḍhamūlam aśvatthaṃ samyagjñānamūlena dṛḍhena guṇamayabhogāsaṃgākhyena śastreṇa chitvā, tataḥ viṣayāsaṃgād dhetoḥ tat padaṃ parimārgitavyam anveṣaṇīyam, yasmin gatā bhūyo na nivartante // (BhGR_15.3)

enam ukta-prakāraṃ suvirūḍha-mūlam suṣṭhu vividhaṃ rūḍha-mūlam aśvatthaṃ samyagjñāna-mūlena dṛḍhena guṇa-maya-bhoga-asaṃga-ākhyena śastreṇa chitvā, tataḥ viṣaya-asaṃgād dhetoḥ tat padaṃ parimārgitavyam anveṣaṇīyam, yasmin gatā bhūyo na nivartante //

katham anādikālapravṛtto guṇamayabhogasaṃgaḥ tanmūlaṃ ca viparītajñānaṃ nivartata ity ata āha -- (BhGR_p365105)

katham anādi-kāla-pravṛtto guṇa-maya-bhoga-saṃgaḥ tan-mūlaṃ ca viparīta-jñānaṃ nivartata ity ata āha ---

tam eva cādyaṃ puruṣaṃ prapadyed yataḥ pravṛttiḥ prasṛtā purāṇī || BhG_15.4cd

tam eva cā adyaṃ puruṣaṃ prapadyed yataḥ pravṛttiḥ prasṛtā purāṇī ||

ajñānādinivṛttaye tam eva ca ādyam kṛtsnasyādibhūtam, "mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram", "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate", "mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya" ityādiṣūktam ādyaṃ puruṣam eva śaraṇaṃ prapadyet tam eva śaraṇaṃ prapadyeta / yataḥ yasmāt kṛtsnasya sraṣṭur iyaṃ guṇamayabhogasaṅgapravṛttiḥ, purāṇī purātanī prasṛtā / uktaṃ hi mayaitatpūrvam eva, "daivī hy eṣā guṇamayī mam māyā dūratyayā / mām eva ye prapadyante māyām etāṃ taranti te" iti / prapadyeyataḥ pravṛttir iti vā pāṭhaḥ; tam eva cādyaṃ puruṣaṃ prpadya śaraṇam upagamya, iyataḥ ajñānanivṛttyādeḥ kṛstnasyaitasya sādhanabhūtā pravṛttiḥ purāṇī purātanī praṛtā / purātanānāṃ mumukṣūṇāṃ pravṛttiḥ purāṇī / purātanā hi mumukṣavo mām eva śaraṇam upagamya nirmuktabandhās saṃjātā ityarthaḥ // (BhGR_15.4)

ajñāna-ādi-nivṛttaye tam eva ca ādyam kṛtsnasyā adi-bhūtam, "maya ādhyakṣeṇa prakṛtiḥ sūyate sacara-acaram", "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate", "mattaḥ parataraṃ na anyat kiñcid asti dhanañjaya" ity-ādiṣu uktam ādyaṃ puruṣam eva śaraṇaṃ prapadyet tam eva śaraṇaṃ prapadyeta / yataḥ yasmāt kṛtsnasya sraṣṭur iyaṃ guṇa-maya-bhoga-saṅga-pravṛttiḥ, purāṇī purātanī prasṛtā / uktaṃ hi maya aitat-pūrvam eva, "daivī hy eṣā guṇa-mayī mam māyā dūratyayā / mām eva ye prapadyante māyām etāṃ taranti te" iti / prapadyeyataḥ pravṛttir iti vā pāṭhaḥ; tam eva cā adyaṃ puruṣaṃ prpadya śaraṇam upagamya, iyataḥ ajñāna-nivṛtty-ādeḥ kṛstnasya etasya sādhana-bhūtā pravṛttiḥ purāṇī purātanī praṛtā / purātanānāṃ mumukṣūṇāṃ pravṛttiḥ purāṇī / purātanā hi mumukṣavo mām eva śaraṇam upagamya nirmukta-bandhās saṃjātā ity-arthaḥ //

nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ |
dvandvair vimuktās sukhaduḥkhasaṃjñair gacchanty amūḍhāḥ padam avyayaṃ tat || BhG_15.5

nirmāna-mohā jita-saṅga-doṣā adhyātma-nityā vinivṛtta-kāmāḥ | dvandvair vimuktās sukha-duḥkha-saṃjñair gacchanty amūḍhāḥ padam avyayaṃ tat ||

evaṃ māṃ śaraṇam upagamya nirmānamohāḥ nirgatānātmātmābhimānarūpamohāḥ, jitasaṅgadoṣā jitaguṇamayabhogasaṅgākhyadoṣāḥ / adhyātmanityāḥ ātmani yaj jñānaṃ tad adhyātmam, ātmajñānaniratāḥ / vinivṛttakāmāḥ vinivṛttataditarakāmāḥ sukhaduḥkhasajñair dvandvaiś ca vimuktāḥ, amūḍhāḥ ātmānātmasvabhavajñāḥ, tad avyayaṃ padaṃ gacchanti anavacchinnajñānākāram ātmānaṃ yathāvasthitaṃ prāpnuvanti; māṃ śaraṇam upagatānāṃ matprasādāder evaitāḥ sarvāḥ pravṛttayaḥ suśakāḥ siddhiparyantā bhavantītyarthaḥ // (BhGR_15.5)

evaṃ māṃ śaraṇam upagamya nirmāna-mohāḥ nirgata-anātma-ātma-abhimāna-rūpa-mohāḥ, jita-saṅga-doṣā jita-guṇa-maya-bhoga-saṅga-ākhya-doṣāḥ / adhyātma-nityāḥ ātmani yaj jñānaṃ tad adhyātmam, ātma-jñāna-niratāḥ / vinivṛtta-kāmāḥ vinivṛtta-tad-itara-kāmāḥ sukha-duḥkha-sajñair dvandvaiś ca vimuktāḥ, amūḍhāḥ ātma-anātma-sva-bhava-jñāḥ, tad avyayaṃ padaṃ gacchanti anavacchinna-jñāna-akāram ātmānaṃ yathā-avasthitaṃ prāpnuvanti; māṃ śaraṇam upagatānāṃ mat-prasāda-āder eva etāḥ sarvāḥ pravṛttayaḥ suśakāḥ siddhi-paryantā bhavanti ity-arthaḥ //

na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ |
yad gatvā na nivartante tad dhāma paramaṃ mama || BhG_15.6

na tad bhāsayate sūryo na śaśa-aṅko na pāvakaḥ | yad gatvā na nivartante tad dhāma paramaṃ mama ||

tad atmajyotir na sūryo bhāsayate, na śaśāṅkaḥ, na pāvakaś ca / jñānam eva hi sarvasya prakāśakam; bāhyāni tu jyotīṃṣi viṣayendriyasaṃbandhavirodhitamonirasanadvāreṇopakārakāṇi / asya ca prakāśako yogaḥ / tadvirodhi cānādikarma / tannivartanaṃ coktaṃ bhagavatprapattimūlam asaṅgādi / yad gatvā punar na nivartante, tat paramaṃ dhāma paraṃ jyotiḥ mama madīyam; madvibhūtibhūtaḥ mamāṃśa ityarthaḥ / ādityādīnām api prakāśakatvena tasya paramatvam / ādityādīni hi jyotīṃṣi na jñānajyotiṣaḥ prakāśakāni; jñānam eva sarvasya prakāśakam // (BhGR_15.6)

tad atma-jyotir na sūryo bhāsayate, na śaśa-aṅkaḥ, na pāvakaś ca / jñānam eva hi sarvasya prakāśakam; bāhyāni tu jyotīṃṣi viṣaya-indriya-saṃbandha-virodhi-tamo-nirasana-dvāreṇa upakārakāṇi / asya ca prakāśako yogaḥ / tad-virodhi ca anādi-karma / tan-nivartanaṃ ca uktaṃ bhagavat-prapatti-mūlam asaṅga-ādi / yad gatvā punar na nivartante, tat paramaṃ dhāma paraṃ jyotiḥ mama madīyam; mad-vibhūti-bhūtaḥ mama aṃśa ity-arthaḥ / āditya-ādīnām api prakāśakatvena tasya paramatvam / āditya-ādīni hi jyotīṃṣi na jñāna-jyotiṣaḥ prakāśakāni; jñānam eva sarvasya prakāśakam //

mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ |
manaṣṣaṣṭhānīndriyāṇi prakṛtisthitāni karṣati || BhG_15.7

mama eva aṃśo jīva-loke jīva-bhūtaḥ sanātanaḥ | manaṣ-ṣaṣṭhāni indriyāṇi prakṛti-sthitāni karṣati ||

ittham uktasvarūpaḥ sanātano mamāṃśa eva san kaścid anādikarmarūpāvidyāveṣṭito jīvabhūto jīvaloke vartamāno devamanuṣyādiprakṛtipariṇāmaviśeṣaśarīrasthāni manaṣṣaṣṭhānīndriyāṇi karṣati / kaścic ca pūrvoktena mārgeṇāsyā avidyāyāḥ muktaḥ svena rūpeṇāvatiṣṭhate / jīvabhūtas tv atisaṃkucitajñānāiśvaryaḥ karmalabdhaprakṛtipariṇāmaviśeṣarūpaśarīrasthānām indriyāṇāṃ manaṣṣaṣṭhānām īśvaraḥ tāni karmānuguṇam itas tataḥ karṣati // (BhGR_15.7)

ittham ukta-sva-rūpaḥ sanātano mama aṃśa eva san kaścid anādi-karma-rūpa-avidyā-veṣṭito jīva-bhūto jīva-loke vartamāno deva-manuṣya-ādi-prakṛti-pariṇāma-viśeṣa-śarīra-sthāni manaṣ-ṣaṣṭhāni indriyāṇi karṣati / kaścic ca pūrva-uktena mārgeṇa asyā avidyāyāḥ muktaḥ svena rūpeṇa avatiṣṭhate / jīva-bhūtas tv atisaṃkucita-jñāna-aiśvaryaḥ karma-labdha-prakṛti-pariṇāma-viśeṣa-rūpa-śarīra-sthānām indriyāṇāṃ manaṣ-ṣaṣṭhānām īśvaraḥ tāni karma-anuguṇam itas tataḥ karṣati //

śarīraṃ yad avāpnoti yac cāpy utkrāmatīśvaraḥ |
gṛhītvaitāni saṃyāti vāyur gandhān ivāśayāt || BhG_15.8

śarīraṃ yad avāpnoti yac ca apy utkrāmatī iśvaraḥ | gṛhītva aitāni saṃyāti vāyur gandhān ivā aśayāt ||

yac śarīram avāpnoti, yamāc charīrād utkrāmati, tatrāyam indriyāṇām īśvaraḥ etāni indriyāṇi bhūtasūkṣmais saha gṛhītvā saṃyāti vāyur gandhān ivāśayāt / yathā vāyuḥ srakcandanakastūrikādyāśayāt tatsthānāt sūkṣmāvayavais saha gandhān gṛhītvānyatra saṃyāti, tadvad ityarthaḥ // (BhGR_15.8)

yac śarīram avāpnoti, yamāc charīrād utkrāmati, tatra ayam indriyāṇām īśvaraḥ etāni indriyāṇi bhūta-sūkṣmais saha gṛhītvā saṃyāti vāyur gandhān ivā aśayāt / yathā vāyuḥ srak-candana-kastūrika-ādy-āśayāt tat-sthānāt sūkṣma-avayavais saha gandhān gṛhītva ānyatra saṃyāti, tadvad ity-arthaḥ //

kāni punas tānīndriyāṇīty atrāha -- (BhGR_p368749)

kāni punas tāni indriyāṇi ity atrā aha ---

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca |
adhiṣṭhāya manaś cāyaṃ viṣayān upasevate || BhG_15.9

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca | adhiṣṭhāya manaś ca ayaṃ viṣayān upasevate ||

etāni manaṣṣaṣṭhānīndriyāṇi adhiṣṭhāya svasvaviṣayavṛttyanuguṇāni kṛtvā, tān śabdādīn viṣayān upasevate upabhuṅkte // (BhGR_15.9)

etāni manaṣ-ṣaṣṭhāni indriyāṇi adhiṣṭhāya sva-sva-viṣaya-vṛtty-anuguṇāni kṛtvā, tān śabda-ādīn viṣayān upasevate upabhuṅkte //

utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam |
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ || BhG_15.10

utkrāmantaṃ sthitaṃ va āpi bhuñjānaṃ vā guṇa-anvitam | vimūḍhā na anupaśyanti paśyanti jñāna-cakṣuṣaḥ ||

evaṃ guṇānvitaṃ sattvādiguṇamayaprakṛtipariṇāmaviśeṣamanuṣyatvādisaṃsthānapiṇḍasaṃsṛṣṭam, piṇḍaviśeṣād utkrāmantaṃ piṇḍaviśeṣe 'vathitaṃ vā, guṇamayān viṣayān bhuñjānaṃ vā kadācid api prakṛtipariṇāmaviśeṣamanuṣyatvādipiṇḍād vilakṣaṇaṃ jñānaikākāraṃ vimūḍhā nānupaśyanti / vimūḍhāḥ manuṣyatvādipiṇḍātmatvābhimāninaḥ / jñānacakṣuṣas tu piṇḍātmavivekaviṣayajñānavantaḥ sarvāvastham apy enaṃ viviktākāram eva paśyanti // (BhGR_15.10)

evaṃ guṇa-anvitaṃ sattva-ādi-guṇa-maya-prakṛti-pariṇāma-viśeṣa-manuṣyatva-ādi-saṃsthāna-piṇḍa-saṃsṛṣṭam, piṇḍa-viśeṣād utkrāmantaṃ piṇḍa-viśeṣe 'vathitaṃ vā, guṇa-mayān viṣayān bhuñjānaṃ vā kadācid api prakṛti-pariṇāma-viśeṣa-manuṣyatva-ādi-piṇḍād vilakṣaṇaṃ jñāna-eka-ākāraṃ vimūḍhā na anupaśyanti / vimūḍhāḥ manuṣyatva-ādi-piṇḍa-ātmatva-abhimāninaḥ / jñāna-cakṣuṣas tu piṇḍa-ātma-viveka-viṣaya-jñānavantaḥ sarva-avastham apy enaṃ vivikta-ākāram eva paśyanti //

yatanto yoginaś cainaṃ paśyanty ātmany avasthitam |
yatanto 'py akṛtātmāno nainaṃ paśyanty acetasaḥ || BhG_15.11

yatanto yoginaś ca enaṃ paśyanty ātmany avasthitam | yatanto 'py akṛta-ātmāno na enaṃ paśyanty acetasaḥ ||

matprapattipūrvakaṃ karmayogādiṣu yatamānās tair nirmalāntaḥkaraṇā yogino yogākhyena cakṣuṣā ātmani śarīre 'vasthitam api śarīrād viviktaṃ svena rūpeṇāvasthitam enaṃ paśyanti / yatamānā apy akṛtātmānaḥ matprapattivirahiṇaḥ tata evāsaṃskṛtamanasaḥ, tata eva acetasaḥ ātmāvalokanasamarthacetorahitāḥ nainaṃ paśyanti // (BhGR_15.11)

mat-prapatti-pūrvakaṃ karma-yoga-ādiṣu yatamānās tair nirmala-antaḥkaraṇā yogino yoga-ākhyena cakṣuṣā ātmani śarīre 'vasthitam api śarīrād viviktaṃ svena rūpeṇa avasthitam enaṃ paśyanti / yatamānā apy akṛta-ātmānaḥ mat-prapatti-virahiṇaḥ tata eva asaṃskṛta-manasaḥ, tata eva acetasaḥ ātma-avalokana-samartha-ceto-rahitāḥ na enaṃ paśyanti //

evaṃ ravicandrāgnīnām indriyasannikarṣavirodhisaṃtamasanirasanamukhenendriyānugrāhakatayā prakāśakānāṃ jyotiṣmatām api prakāśakajñānajyotir ātmā muktāvastho jīvāvasthaś ca bhagavadvibhūtir ity uktam, "tad dhāma pramaṃ mama", "mamaivāṃśo jīvaloke jīvabhūtas sanātanaḥ" iti / idānīm acitpariṇāmaviśeṣabhūtam ādityādīnāṃ jyotiṣmatāṃ jyotir api bhagavad vibhūtir ity āha -- (BhGR_p370255)

evaṃ ravi-candra-agnīnām indriya-sannikarṣa-virodhi-saṃtamasa-nirasana-mukhena indriya-anugrāhakatayā prakāśakānāṃ jyotiṣmatām api prakāśaka-jñāna-jyotir ātmā mukta-avastho jīva-avasthaś ca bhagavad-vibhūtir ity uktam, "tad dhāma pramaṃ mama", "mama eva aṃśo jīva-loke jīva-bhūtas sanātanaḥ" iti / idānīm acit-pariṇāma-viśeṣa-bhūtam āditya-ādīnāṃ jyotiṣmatāṃ jyotir api bhagavad vibhūtir ity āha ---

yad ādityagataṃ tejo jagad bhāsayate 'khilam |
yac candramasi yac cāgnau tat tejo viddhi māmakam || BhG_15.12

yad āditya-gataṃ tejo jagad bhāsayate 'khilam | yac candra-masi yac ca agnau tat tejo viddhi māmakam ||

akhilasya jagato bhāsakam eteṣām ādityādīnāṃ yat tejaḥ, tan madīyaṃ tejaḥ tais tair ārādhitena mayā tebhyo dattam iti viddhi // (BhGR_15.12)

akhilasya jagato bhāsakam eteṣām āditya-ādīnāṃ yat tejaḥ, tan madīyaṃ tejaḥ tais tair ārādhitena mayā tebhyo dattam iti viddhi //

pṛthivyāś ca bhūtadhāriṇyā dhārakatvaśaktir madīyety āha -- (BhGR_p370984)

pṛthivyāś ca bhūta-dhāriṇyā dhārakatva-śaktir madīya īty āha ---

gām āviśya ca bhūtāni dhārayāmy aham ojasā //
puṣṇāmi cauṣadhīḥ sarvās somo bhūtvā rasātmakaḥ || BhG_15.13

gām āviśya ca bhūtāni dhārayāmy aham ojasā // puṣṇāmi ca oṣadhīḥ sarvās somo bhūtvā rasa-ātmakaḥ ||

ahaṃ pṛthivīm āviśya sarvāṇi bhūtāni ojasā mamāpratihatasāmarthyena dhārayāmi / tathāham amṛtarasamayas somo bhūtvā sarvauṣadhīḥ puṣṇāmi // (BhGR_15.13)

ahaṃ pṛthivīm āviśya sarvāṇi bhūtāni ojasā mama apratihata-sāmarthyena dhārayāmi / tatha āham amṛta-rasa-mayas somo bhūtvā sarva-oṣadhīḥ puṣṇāmi //

ahaṃ vaiśvānaro bhūtvā prāṇināṃ deham āśritaḥ /
prāṇāpānasamāyuktaḥ pacāmy annaṃ caturvidham // BhG_15.14

ahaṃ vaiśvānaro bhūtvā prāṇināṃ deham āśritaḥ / prāṇa-apāna-samāyuktaḥ pacāmy annaṃ catur-vidham //

ahaṃ vaiśvānaro jāṭharānalo bhūtvā sarveṣāṃ prāṇināṃ deham āśritaḥ tair bhuktaṃ khādyacūṣyalehyapeyātmakaṃ caturvidham annaṃ prāṇāpānavṛttibhedasamāyuktaḥ pacāmi // (BhGR_15.14)

ahaṃ vaiśvānaro jāṭhara-analo bhūtvā sarveṣāṃ prāṇināṃ deham āśritaḥ tair bhuktaṃ khādya-cūṣya-lehya-peya-ātmakaṃ catur-vidham annaṃ prāṇa-apāna-vṛtti-bheda-samāyuktaḥ pacāmi //

atra paramapuruṣavibhūtibhūtau somavaiśvānarau ahaṃ somo bhūtvā, vaiśvānaro bhūtvā iti tatsāmānādhikaraṇyena nirdiṣṭau / tayoś ca sarvasya bhūtajātasya ca paramapuruṣasāmānādhikaraṇyanirdeśahetum āha -- (BhGR_p371745)

atra parama-puruṣa-vibhūti-bhūtau soma-vaiśvānarau ahaṃ somo bhūtvā, vaiśvānaro bhūtvā iti tat-sāmānādhikaraṇyena nirdiṣṭau / tayoś ca sarvasya bhūta-jātasya ca parama-puruṣa-sāmānādhikaraṇya-nirdeśa-hetum āha ---

sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtijñānam apohanaṃ ca /
vedaiś ca sarvair aham eva vedyo vedāntakṛd vedavid eva cāham // BhG_15.15

sarvasya ca ahaṃ hṛdi sanniviṣṭo mattaḥ smṛti-jñānam apohanaṃ ca / vedaiś ca sarvair aham eva vedyo veda-anta-kṛd veda-vid eva ca aham //

tayoḥ somavaiśvānarayoḥ sarvasya ca bhūtajātasya sakalapravṛttinivṛttimūlajñānodayadeśe hṛdi sarvaṃ matsaṃkalpena niyacchan aham ātmatayā sanniviṣṭaḥ / tathāhuḥ śrutayaḥ, "antaḥ praviṣṭaś śāstā janānāṃ sarvātmā", "yaḥ pṛthivyāṃ tiṣṭhan", "ya ātmani tiṣṭhan ātmano 'ntaro ..... yamayati", "padmakośapratīkāśaṃ hṛdayaṃ cāpy adhomukham", "atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma" ityādyāḥ / smṛtayaś ca, "śāstā viṣṇur aśeṣasya jagato yo jaganmayaḥ", "praśāsitāraṃ sarveṣām aṇīyāṃsam aṇīyasām", "yamo vaivasvato rājā yas tavaiṣa hṛdi sthitaḥ" ityādyāḥ / ato matta eva sarveṣāṃ smṛtir jāyate / smṛtiḥ pūrvānubhūtiviṣayam anubhavasaṃskāramātrajaṃ jñānam / jñānam indriyaliṅgāgamayogajo vastuniścayaḥ; so 'pi mattaḥ / apohanaṃ ca / apohanam -- jñānanivṛttiḥ / apohanam ūhanaṃ vā; ūhanam ūhaḥ; ūho nāma idaṃ pramāṇam itthaṃ pravartitum arhatīti pramāṇapravṛttyarhatāviṣayaṃ sāmagryādinirūpaṇajanyaṃ pramāṇānugrāhakaṃ jñānam; sa coho matta eva / vedaiś ca sarvair aham eva vedyaḥ / ato 'gnisūryavāyusomendrādīnāṃ madantaryāmikatvena madātmakatvāt tatpratipādanaparair api sarvair vedair aham eva vedyaḥ, devamanuṣyādiśabdair jīvātmaiva / vedāntakṛd vedānām -- "indraṃ yajeta", "varuṇaṃ yajeta" ity evam ādīnām antaḥ phalam; phale hi te sarve vedāḥ paryavasyanti; antakṛt phalakṛt; vedoditaphalasya pradātā cāham evetyarthaḥ / tad uktaṃ pūrvam eva, "yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati" ity ārabhya "labhate ca tataḥ kāmān mayaiva vihitān hi tān" iti, "ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca" iti ca / vedavid eva cāham -- vedavic cāham eva / evaṃ madabhidhāyinaṃ vedam aham eva veda; ito 'nyathā yo vedārthaṃ brūte na sa vedavid ity abhiprāyaḥ // (BhGR_15.15)

tayoḥ soma-vaiśvānarayoḥ sarvasya ca bhūta-jātasya sakala-pravṛtti-nivṛtti-mūla-jñāna-udaya-deśe hṛdi sarvaṃ mat-saṃkalpena niyacchan aham ātmatayā sanniviṣṭaḥ / tathā āhuḥ śrutayaḥ, "antaḥ praviṣṭaś śāstā janānāṃ sarva-ātmā", "yaḥ pṛthivyāṃ tiṣṭhan", "ya ātmani tiṣṭhan ātmano 'ntaro ..... yamayati", "padma-kośa-pratīkāśaṃ hṛdayaṃ ca apy adho-mukham", "atha yad idam asmin brahma-pure daharaṃ puṇḍarīkaṃ veśma" ity-ādyāḥ / smṛtayaś ca, "śāstā viṣṇur aśeṣasya jagato yo jagan-mayaḥ", "praśāsitāraṃ sarveṣām aṇīyāṃsam aṇīyasām", "yamo vaivasvato rājā yas tava eṣa hṛdi sthitaḥ" ity-ādyāḥ / ato matta eva sarveṣāṃ smṛtir jāyate / smṛtiḥ pūrva-anubhūti-viṣayam anubhava-saṃskāra-mātra-jaṃ jñānam / jñānam indriya-liṅga-āgama-yoga-jo vastu-niścayaḥ; so 'pi mattaḥ / apohanaṃ ca / apohanam --- jñāna-nivṛttiḥ / apohanam ūhanaṃ vā; ūhanam ūhaḥ; ūho nāma idaṃ pramāṇam itthaṃ pravartitum arhati iti pramāṇa-pravṛtty-arhatā-viṣayaṃ sāmagry-ādi-nirūpaṇa-janyaṃ pramāṇa-anugrāhakaṃ jñānam; sa cā uho matta eva / vedaiś ca sarvair aham eva vedyaḥ / ato 'gni-sūrya-vāyu-soma-indra-ādīnāṃ mad-antaryāmikatvena mad-ātmakatvāt tat-pratipādana-parair api sarvair vedair aham eva vedyaḥ, deva-manuṣya-ādi-śabdair jīva-ātma aiva / veda-anta-kṛd vedānām --- "indraṃ yajeta", "varuṇaṃ yajeta" ity evam ādīnām antaḥ phalam; phale hi te sarve vedāḥ paryavasyanti; anta-kṛt phala-kṛt; veda-udita-phalasya pradātā ca aham eva ity-arthaḥ / tad uktaṃ pūrvam eva, "yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhaya ārcitum icchati" ity ārabhya "labhate ca tataḥ kāmān maya aiva vihitān hi tān" iti, "ahaṃ hi sarva-yajñānāṃ bhoktā ca prabhur eva ca" iti ca / veda-vid eva ca aham --- veda-vic ca aham eva / evaṃ mad-abhidhāyinaṃ vedam aham eva veda; ito 'nyathā yo veda-arthaṃ brūte na sa veda-vid ity abhiprāyaḥ //

ato matta eva sarvavedānāṃ sārabhūtam artham śṛṇu -- (BhGR_p373951)

ato matta eva sarva-vedānāṃ sāra-bhūtam artham śṛṇu ---

dvāv imau puruṣau loke kṣaraś cākṣara eva ca /
kṣaras sarvāṇi bhūtāni kūṭastho 'kṣara ucyate // BhG_15.16

dvāv imau puruṣau loke kṣaraś ca akṣara eva ca / kṣaras sarvāṇi bhūtāni kūṭa-stho 'kṣara ucyate //

kṣaraś cākṣaraś ceti dvāv imau puruṣau loke prathitau / tatra kṣaraśabdanirdiṣṭaḥ puruṣo jīvaśabdābhilapanīyabrahmādistambaparyantakṣaraṇasvabhāvācitsaṃsṛṣṭasarvabhūtāni / atrācitsaṃsargarūpaikopādhinā puruṣa ity ekatvanirdeśaḥ / akṣaraśabdanirdiṣṭaḥ kūṭasthaḥ acitsaṃsargaviyuktaḥ svena rūpeṇāvasthito muktātmā / sa tv acitsaṃsargābhavād acitpariṇāmaviśeṣabrahmādidehāsādhāraṇo na bhavatīti kūṭastha ity ucyate / atrāpy ekatvanirdeśo 'cidviyogarūpaikopādhinābhihitaḥ / na hi itaḥ pūrvam anādau kāle mukta eka eva / yathoktam, "bahavo jñānatapasā pūtā madbhāvam āgatāḥ", "sarge 'pi nopajāyante pralaye na vyathanti ca" iti // (BhGR_15.16)

kṣaraś ca akṣaraś ca iti dvāv imau puruṣau loke prathitau / tatra kṣara-śabda-nirdiṣṭaḥ puruṣo jīva-śabda-abhilapanīya-brahmā-ādi-stamba-paryanta-kṣaraṇa-sva-bhāva-acit-saṃsṛṣṭa-sarva-bhūtāni / atra acit-saṃsarga-rūpa-eka-upādhinā puruṣa ity ekatva-nirdeśaḥ / akṣara-śabda-nirdiṣṭaḥ kūṭa-sthaḥ acit-saṃsarga-viyuktaḥ svena rūpeṇa avasthito mukta-ātmā / sa tv acit-saṃsarga-abhavād acit-pariṇāma-viśeṣa-brahmā-ādi-deha-asādhāraṇo na bhavati iti kūṭa-stha ity ucyate / atra apy ekatva-nirdeśo 'cid-viyoga-rūpa-eka-upādhina ābhihitaḥ / na hi itaḥ pūrvam anādau kāle mukta eka eva / yatha ūktam, "bahavo jñāna-tapasā pūtā mad-bhāvam āgatāḥ", "sarge 'pi na upajāyante pralaye na vyathanti ca" iti //

uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ /
yo lokatrayam āviśya bibharty avyaya īśvaraḥ // BhG_15.17

uttamaḥ puruṣas tv anyaḥ parama-ātma īty udāhṛtaḥ / yo loka-trayam āviśya bibharty avyaya īśvaraḥ //

uttamaḥ puruṣas tu tābhyāṃ kṣarākṣaraśabdanirdiṣṭābhyāṃ baddhamuktapuruṣābhyām anyaḥ arthāntarabhūtaḥ paramātmety udāhṛtaḥ sarvāsu śrutiṣu / paramātmeti nirdeśād eva hy uttamaḥ puruṣo baddhamuktapuruṣābhyāṃ arthāntarabhūta ity avagamyate / katham? yo lokatrayam āviśya bibharti / lokyata iti lokaḥ; tattrayaṃ lokatrayam / acetanaṃ tatsaṃsṛṣṭaś cetano muktaś ceti pramāṇāvagamyam etat trayaṃ ya ātmatayā āviśya bibharti, sa tasmād vyāpyād bhartavyāc cārthāntarabhūtaḥ / itaś coktāl lokatrayād arthāntarabhūtaḥ; yataḥ so 'vyayaḥ, īśvaraś ca; avyayasvabhāvo hi vyayasvabhāvād acetanāt tatsaṃbandhena tadanusāriṇaś ca cetanād acitsaṃbandhayogyatayā pūrvasaṃbandhino muktāc cārthāntarabhūta eva / tathaitasya lokatrayasyeśvaraḥ, īśitavyāt tasmād arthāntarabhūtaḥ // (BhGR_15.17)

uttamaḥ puruṣas tu tābhyāṃ kṣara-akṣara-śabda-nirdiṣṭābhyāṃ baddha-mukta-puruṣābhyām anyaḥ artha-antara-bhūtaḥ parama-ātma īty udāhṛtaḥ sarvāsu śrutiṣu / parama-ātma īti nirdeśād eva hy uttamaḥ puruṣo baddha-mukta-puruṣābhyāṃ artha-antara-bhūta ity avagamyate / katham? yo loka-trayam āviśya bibharti / lokyata iti lokaḥ; tat-trayaṃ loka-trayam / acetanaṃ tat-saṃsṛṣṭaś cetano muktaś ca iti pramāṇa-avagamyam etat trayaṃ ya ātmatayā āviśya bibharti, sa tasmād vyāpyād bhartavyāc ca artha-antara-bhūtaḥ / itaś ca uktāl loka-trayād artha-antara-bhūtaḥ; yataḥ so 'vyayaḥ, īśvaraś ca; avyaya-sva-bhāvo hi vyaya-sva-bhāvād acetanāt tat-saṃbandhena tad-anusāriṇaś ca cetanād acit-saṃbandha-yogyatayā pūrva-saṃbandhino muktāc ca artha-antara-bhūta eva / tatha aitasya loka-trayasyā iśvaraḥ, īśitavyāt tasmād artha-antara-bhūtaḥ //

yasmāt kṣaram atīto 'ham akṣarād api cottamaḥ /
ato 'smi loke vede ca prathitaḥ puruṣottamaḥ // BhG_15.18

yasmāt kṣaram atīto 'ham akṣarād api ca uttamaḥ / ato 'smi loke vede ca prathitaḥ puruṣa-uttamaḥ //

yasmād evam uktaiḥ svabhāvaiḥ kṣaraṃ puruṣam atīto 'ham, akṣarān muktād apy uktair hetubhir utkṛṣṭatamaḥ, ato 'haṃ loke vede ca puruṣottama iti prathito 'smi / vedārthāvalokanāl loka iti smṛtir ihocyate / śrutau smṛtau cety arthaḥ / śrutau tāvat, "paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate, sa uttamaḥ puruṣaḥ" ityādau / smṛtav api, "aṃśāvatāraṃ puruṣottamasya hy anādimadhyāntam ajasya viṣṇoḥ" ityādau // (BhGR_15.18)

yasmād evam uktaiḥ sva-bhāvaiḥ kṣaraṃ puruṣam atīto 'ham, akṣarān muktād apy uktair hetubhir utkṛṣṭatamaḥ, ato 'haṃ loke vede ca puruṣa-uttama iti prathito 'smi / veda-artha-avalokanāl loka iti smṛtir iha ucyate / śrutau smṛtau ca ity arthaḥ / śrutau tāvat, "paraṃ jyotir upasaṃpadya svena rūpeṇa abhiniṣpadyate, sa uttamaḥ puruṣaḥ" ity-ādau / smṛtav api, "aṃśa-avatāraṃ puruṣa-uttamasya hy anādi-madhya-antam ajasya viṣṇoḥ" ity-ādau //

yo mām evam asaṃmūḍho jānāti puruṣottamam /
sa sarvavid bhajati māṃ sarvabhāvena bhārata // BhG_15.19

yo mām evam asaṃmūḍho jānāti puruṣa-uttamam / sa sarva-vid bhajati māṃ sarva-bhāvena bhārata //

ya evam uktena prakāreṇa puruṣottamaṃ mām asaṃmūḍho jānāti kṣarākṣarapuruṣābhyām, avyayasvabhāvatayā vyāpanabharaṇāiśvaryādiyogena ca visajātīyaṃ jānāti, sa sarvavin matprāptyupāyatayā yad veditavyaṃ tat sarvaṃ veda; bhajati māṃ sarvabhāvena -- ye ca matprāptyupāyatayā madbhajanaprakārā nirdiṣṭāḥ taiś ca sarvair bhajanaprakārair māṃ bhajate / sarvair madviṣayair vedanair mama yā prītiḥ, yā ca mama sarvair madviṣayair bhajanaiḥ, ubhayavidhā sā prītir anena vedanena mama jāyate // ity etat puruṣottamatvavedanaṃ pūjayati -- (BhGR_p376606)

ya evam uktena prakāreṇa puruṣa-uttamaṃ mām asaṃmūḍho jānāti kṣara-akṣara-puruṣābhyām, avyaya-sva-bhāvatayā vyāpana-bharaṇa-aiśvarya-ādi-yogena ca visajātīyaṃ jānāti, sa sarva-vin mat-prāpty-upāyatayā yad veditavyaṃ tat sarvaṃ veda; bhajati māṃ sarva-bhāvena --- ye ca mat-prāpty-upāyatayā mad-bhajana-prakārā nirdiṣṭāḥ taiś ca sarvair bhajana-prakārair māṃ bhajate / sarvair mad-viṣayair vedanair mama yā prītiḥ, yā ca mama sarvair mad-viṣayair bhajanaiḥ, ubhaya-vidhā sā prītir anena vedanena mama jāyate // ity etat puruṣa-uttamatva-vedanaṃ pūjayati ---

iti guhyatamaṃ śāstram idam uktaṃ mayānagha /
etad buddhvā buddhimān syāt kṛtakṛtyaś ca bhārata // BhG_15.20

iti guhyatamaṃ śāstram idam uktaṃ maya ānagha / etad buddhvā buddhimān syāt kṛta-kṛtyaś ca bhārata //

itthaṃ mama puruṣottamatvapratipādanaṃ sarveṣāṃ guhyānāṃ guhyatamam idaṃ śāstram, "tvam anaghatayā yogyatamaḥ" iti kṛtvā mayā tavoktam / etad buddhvā buddhimāṃs syāt kṛtakṛtyaś ca -- māṃ prepsunā upādeyā yā buddhiḥ sā sarvā upāttā syāt: yac ca tena kartavyam, tat sarvaṃ kṛtaṃ syād ityarthaḥ / anena ślokena, anantaroktaṃ puruṣottamaviṣayaṃ jñānaṃ śāstrajanyam evaitat sarvaṃ karoti, na tatsākṣātkārarūpam ity ucyate // (BhGR_15.20)

itthaṃ mama puruṣa-uttamatva-pratipādanaṃ sarveṣāṃ guhyānāṃ guhyatamam idaṃ śāstram, "tvam anaghatayā yogyatamaḥ" iti kṛtvā mayā tava uktam / etad buddhvā buddhimāṃs syāt kṛta-kṛtyaś ca --- māṃ prepsunā upādeyā yā buddhiḥ sā sarvā upāttā syāt: yac ca tena kartavyam, tat sarvaṃ kṛtaṃ syād ity-arthaḥ / anena ślokena, anantara-uktaṃ puruṣa-uttama-viṣayaṃ jñānaṃ śāstra-janyam eva etat sarvaṃ karoti, na tat-sākṣāt-kāra-rūpam ity ucyate //

atītenādhyāyatrayeṇa prakṛtipuruṣayor viviktayoḥ saṃsṛṣṭayoś ca yāthātmyaṃ tatsaṃsargaviyogayoś ca guṇasaṅgatadviparyayahetutvam, sarvaprakāreṇāvasthitayoḥ prakṛtipuruṣayor bhagavadvibhūtitvam, vibhūtimato bhagavato vibhūtibhūtād acidvastunaś cidvastunaś ca baddhamuktobhayarūpād avyayatvavyāpanabharaṇasvāmyair arthāntaratayā puruṣottamatvena yāthātmyañ ca varṇitam / anantaram, uktasya kṛtsnasyārthasya sthemne śāstravaśyatāṃ vaktuṃ śāstravaśyatadviparītayor devāsurasargayor vibhāgaṃ (BhGR_p377799)

atītena adhyāya-trayeṇa prakṛti-puruṣayor viviktayoḥ saṃsṛṣṭayoś ca yāthātmyaṃ tat-saṃsarga-viyogayoś ca guṇa-saṅga-tad-viparyaya-hetutvam, sarva-prakāreṇa avasthitayoḥ prakṛti-puruṣayor bhagavad-vibhūtitvam, vibhūtimato bhagavato vibhūti-bhūtād acid-vastunaś cid-vastunaś ca baddha-mukta-ubhaya-rūpād avyayatva-vyāpana-bharaṇa-svāmyair artha-antaratayā puruṣa-uttamatvena yāthātmyañ ca varṇitam / anantaram, uktasya kṛtsnasya arthasya sthemne śāstra-vaśyatāṃ vaktuṃ śāstra-vaśya-tad-viparītayor deva-asura-sargayor vibhāgaṃ

śrī-bhagavān uvāca ---

abhayaṃ sattvasaṃśuddhir jñānayogavyavasthitiḥ |
dānaṃ damaś ca yajñaś ca svādhyāyas tapa ārjavam || BhG_16.1

abhayaṃ sattva-saṃśuddhir jñāna-yoga-vyavasthitiḥ | dānaṃ damaś ca yajñaś ca sva-adhyāyas tapa ārjavam ||

ahiṃsā satyam akrodhas tyāgaḥ śāntir apaiśunam |
dayā bhūteṣv aloluptvaṃ mārdavaṃ hrīr acāpalam || BhG_16.2

ahiṃsā satyam akrodhas tyāgaḥ śāntir apaiśunam | dayā bhūteṣv aloluptvaṃ mārdavaṃ hrīr acāpalam ||

tejaḥ kṣamā dhṛtiḥ śaucam adroho nātimānitā |
bhavanti saṃpadaṃ daivīm abhi jātasya bhārata || BhG_16.3

tejaḥ kṣamā dhṛtiḥ śaucam adroho na atimānitā | bhavanti saṃpadaṃ daivīm abhi jātasya bhārata ||

iṣṭāniṣṭaviyogasaṃyogarūpasya duḥkhasya hetudarśanajaṃ duḥkhaṃ bhayam, tannivṛttir abhayam / sattvasaṃśuddhiḥ sattvasyāntaḥkaraṇasya rajastamobhyām aspṛṣṭatvam / jñānayogavyavasthitiḥ prakṛtiviyuktātmasvarūpavivekaniṣṭhā / dānam nyāyārjitadhanasya pātre pratipādanam / damaḥ manaso viṣayonmukhyanivṛttisaṃśīlanam / yajñaḥ phalābhisandhirahitabhagavadārādhanarūpamahāyajñādyanuṣṭhānam / svādhyāyaḥ savibhūter bhagavatas tadārādhanaprakārasya ca pratipādakaḥ kṛtsno veda ityanusandhāya vedābhyāsaniṣṭhā / tapaḥ kṛcchracāndrāyaṇadvādaśyupavāsāder bhagavatprīṇanakarmayogyatāpādanasya karaṇam / ārjavam manovākkāyavṛttīnām ekaniṣṭhatā pareṣu / ahiṃsā parapīḍāvarjanam / satyam yathādṛṣṭārthagocarabhūtahitavākyam / akrodhaḥ parapīḍāphalacittavikārarahitatvam / tyāgaḥ ātmahitapratyanīkaparigrahavimocanam / śāntiḥ indriyāṇāṃ viṣayaprāvaṇyanirodhasaṃśīlanam / apaiśunam parānarthakaravākyanivedanākaraṇam / dayā bhūteṣu -- sarvabhūteṣu duḥkhāsahiṣṇutvam / aloluptvam alolupatvam / alolutvam iti vā pāṭhaḥ; viṣayeṣu nisspṛhatvam ityarthaḥ / mārdavam akāṭhinyam, sādhujanasaṃśleṣārhatetyarthaḥ / hrīḥ akāryakaraṇe vrīḍā / acāpalam spṛhaṇīyaviṣayasannidhau acañcalatvam / tejaḥ durjanair anabhibhavanīyatvam / kṣamā paranimittapīḍānubhave 'pi pareṣu taṃ prati cittavikārarahitatā / dhṛtiḥ mahatyām apy āpadi kṛtyakartavyatāvadhāraṇam / śaucam bāhyāntarakaraṇānāṃ kṛtyayogyatā śāstrīyā / adrohaḥ pareṣv anuparodhaḥ; pareṣu svacchandavṛttinirodharahitatvam ityarthaḥ / nātimānitā -- asthāne garvo 'timānitvam; tadrahitatā / ete guṇāḥ daivīṃ saṃpadam abhijātasya bhavanti / devasaṃbandhinī saṃpad daivī; devā bhagavadājñānuvṛttiśīlāḥ; teṣāṃ saṃpat / sā ca bhagavadājñānuvṛttir eva / tām abhijātasya tām abhimukhīkṛtya jātasya, tāṃ nivartayituṃ jātasya bhavantītyarthaḥ // (BhGR_16.1_3)

iṣṭa-aniṣṭa-viyoga-saṃyoga-rūpasya duḥkhasya hetu-darśana-jaṃ duḥkhaṃ bhayam, tan-nivṛttir abhayam / sattva-saṃśuddhiḥ sattvasya antaḥ-karaṇasya rajas-tamobhyām aspṛṣṭatvam / jñāna-yoga-vyavasthitiḥ prakṛti-viyukta-ātma-sva-rūpa-viveka-niṣṭhā / dānam nyāya-arjita-dhanasya pātre pratipādanam / damaḥ manaso viṣaya-unmukhya-nivṛtti-saṃśīlanam / yajñaḥ phala-abhisandhi-rahita-bhagavad-ārādhana-rūpa-mahā-yajña-ādy-anuṣṭhānam / sva-adhyāyaḥ sa-vibhūter bhagavatas tad-ārādhana-prakārasya ca pratipādakaḥ kṛtsno veda ity-anusandhāya veda-abhyāsa-niṣṭhā / tapaḥ kṛcchra-cāndrāyaṇa-dvādaśy-upavāsa-āder bhagavat-prīṇana-karma-yogyatā-āpādanasya karaṇam / ārjavam mano-vāk-kāya-vṛttīnām eka-niṣṭhatā pareṣu / ahiṃsā para-pīḍā-varjanam / satyam yathā-dṛṣṭa-artha-gocara-bhūta-hita-vākyam / akrodhaḥ para-pīḍā-phala-citta-vikāra-rahitatvam / tyāgaḥ ātma-hita-pratyanīka-parigraha-vimocanam / śāntiḥ indriyāṇāṃ viṣaya-prāvaṇya-nirodha-saṃśīlanam / apaiśunam para-anartha-kara-vākya-nivedana-akaraṇam / dayā bhūteṣu --- sarva-bhūteṣu duḥkha-asahiṣṇutvam / aloluptvam alolupatvam / alolutvam iti vā pāṭhaḥ; viṣayeṣu nisspṛhatvam ity-arthaḥ / mārdavam akāṭhinyam, sādhu-jana-saṃśleṣa-arhata īty-arthaḥ / hrīḥ akārya-karaṇe vrīḍā / acāpalam spṛhaṇīya-viṣaya-sannidhau acañcalatvam / tejaḥ durjanair anabhibhavanīyatvam / kṣamā para-nimitta-pīḍā-anubhave 'pi pareṣu taṃ prati citta-vikāra-rahitatā / dhṛtiḥ mahatyām apy āpadi kṛtya-kartavyatā-avadhāraṇam / śaucam bāhya-antara-karaṇānāṃ kṛtya-yogyatā śāstrīyā / adrohaḥ pareṣv anuparodhaḥ; pareṣu svacchanda-vṛtti-nirodha-rahitatvam ity-arthaḥ / na atimānitā --- asthāne garvo 'timānitvam; tad-rahitatā / ete guṇāḥ daivīṃ saṃpadam abhijātasya bhavanti / deva-saṃbandhinī saṃpad daivī; devā bhagavad-ājñā-anuvṛtti-śīlāḥ; teṣāṃ saṃpat / sā ca bhagavad-ājñā-anuvṛttir eva / tām abhijātasya tām abhimukhī-kṛtya jātasya, tāṃ nivartayituṃ jātasya bhavanti ity-arthaḥ //

dambho darpo 'timānaś ca krodhaḥ pāruṣyam eva ca |
ajñānaṃ cābhijātasya pārtha sampadam asurīm || BhG_16.4

dambho darpo 'timānaś ca krodhaḥ pāruṣyam eva ca | ajñānaṃ ca abhijātasya pārtha sampadam asurīm ||

dambhaḥ dhārmikatvakhyāpanāya dharmānuṣṭhānam / darpaḥ kṛtyākṛtyāvivekakaro viṣayānubhavanimitto harṣaḥ / atimānaś ca svavidyābhijanān anuguṇo 'bhimānaḥ / krodhaḥ parapiḍāphalacittavikāraḥ / pāruṣyam sādhūnām udvegakaraḥ svabhāvaḥ / ajñānam parāvaratattvakṛtyākṛtyāvivekaḥ / ete svabhāvāḥ āsurīṃ saṃpadam abhijātasya bhavanti / asurāḥ bhagavadājñātivṛttiśīlāḥ // (BhGR_16.4)

dambhaḥ dhārmikatva-khyāpanāya dharma-anuṣṭhānam / darpaḥ kṛtya-akṛtya-aviveka-karo viṣaya-anubhava-nimitto harṣaḥ / atimānaś ca sva-vidyā-abhijanān anuguṇo 'bhimānaḥ / krodhaḥ para-piḍā-phala-citta-vikāraḥ / pāruṣyam sādhūnām udvega-karaḥ sva-bhāvaḥ / ajñānam para-avara-tattva-kṛtya-akṛtya-avivekaḥ / ete sva-bhāvāḥ āsurīṃ saṃpadam abhijātasya bhavanti / asurāḥ bhagavad-ājñā-ativṛtti-śīlāḥ //

daivī saṃpad vimokṣāya nibandhāyāsurī matā | BhG_16.5ab

daivī saṃpad vimokṣāya nibandhāyā asurī matā |

daivī madājñānuvṛttirūpā saṃpad vimokṣāya bandhān muktaye bhavati / krameṇa matprāptaye bhavatītyarthaḥ / āsurī madājñātivṛttirūpā saṃpan nibandhāya bhavati adhogatiprāptaye bhavatītyarthaḥ // (BhGR_p381385)

daivī mad-ājñā-anuvṛtti-rūpā saṃpad vimokṣāya bandhān muktaye bhavati / krameṇa mat-prāptaye bhavati ity-arthaḥ / āsurī mad-ājñā-ativṛtti-rūpā saṃpan nibandhāya bhavati adho-gati-prāptaye bhavati ity-arthaḥ //

etac chrutvā svaprakṛtyanirdhāraṇād atibhītāyārjunāyaivam āha -- (BhGR_p381621)

etac chrutvā sva-prakṛty-anirdhāraṇād atibhītāya arjunāya evam āha ---

mā śucas saṃpadaṃ daivīm abhijāto 'si pāṇḍava || BhG_16.5cd

mā śucas saṃpadaṃ daivīm abhijāto 'si pāṇḍava ||

śokaṃ mā kṛthāḥ; tvaṃ tu daivīṃ saṃpadam abhijāto 'si / pāṇḍava / dhārmikāgresarasya hi pāṇḍos tanayas tvam ityabhiprāyaḥ // (BhGR_16.5)

śokaṃ mā kṛthāḥ; tvaṃ tu daivīṃ saṃpadam abhijāto 'si / pāṇḍava / dhārmika-agresarasya hi pāṇḍos tanayas tvam ity-abhiprāyaḥ //

dvau bhūtasargau loke 'smin daiva āsura eva ca |
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu || BhG_16.6

dvau bhūta-sargau loke 'smin daiva āsura eva ca | daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ||

asmin karmaloke karmakarāṇāṃ bhūtānāṃ sargo dvividhau daivaś cāsuraś ceti / sargaḥ utpattiḥ, prācīnapuṇyapāparūpakarmavaśād bhagavadājñānuvṛttitadviparītakaraṇāyotpattikāla eva vibhāgena bhūtāny utpadyanta ityarthaḥ / tatra daivaḥ sargo vistaraśaḥ proktaḥ -- devānāṃ madājñānuvṛttiśīlānām utpattir yadācārakaraṇārthā, sa ācāraḥ karmayogajñānayogabhaktiyogarūpo vistaraśaḥ proktaḥ / asurāṇāṃ sargaś ca yadācārārthaḥ, tam ācāraṃ me śṛṇu -- mama sakāśāc chṛṇu // (BhGR_16.6)

asmin karma-loke karma-karāṇāṃ bhūtānāṃ sargo dvi-vidhau daivaś cā asuraś ca iti / sargaḥ utpattiḥ, prācīna-puṇya-pāpa-rūpa-karma-vaśād bhagavad-ājñā-anuvṛtti-tad-viparīta-karaṇāya utpatti-kāla eva vibhāgena bhūtāny utpadyanta ity-arthaḥ / tatra daivaḥ sargo vistaraśaḥ proktaḥ --- devānāṃ mad-ājñā-anuvṛtti-śīlānām utpattir yad-ācāra-karaṇa-arthā, sa ācāraḥ karma-yoga-jñāna-yoga-bhakti-yoga-rūpo vistaraśaḥ proktaḥ / asurāṇāṃ sargaś ca yad-ācāra-arthaḥ, tam ācāraṃ me śṛṇu --- mama sakāśāc chṛṇu //

pravṛttiṃ ca nivṛttiṃ ca janā na vidur āsurāḥ |
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate || BhG_16.7

pravṛttiṃ ca nivṛttiṃ ca janā na vidur āsurāḥ | na śaucaṃ na api cā acāro na satyaṃ teṣu vidyate ||

pravṛttiṃ ca nivṛttiṃ ca abhyudayasādhanaṃ mokṣasādhanaṃ ca vaidikaṃ dharmam āsurā na viduḥ na jānanti / śaucam vaidikakarmayogyatvaṃ śāstrasiddham; tad bāhyam āntaraṃ cāsureṣu na vidyate / nāpi cācāraḥ tad bāhyāntaraśaucaṃ yena sandhyāvandanādinā ācāreṇa jāyate, so 'py ācāras teṣu na vidyate / yathoktam, "saṃdhyāhīno 'śucir nityam anarhas sarvakarmasu" iti / tathā satyaṃ ca teṣu na vidyate yathājñātabhūtahitarūpabhāṣaṇaṃ teṣu na vidyate // (BhGR_16.7)

pravṛttiṃ ca nivṛttiṃ ca abhyudaya-sādhanaṃ mokṣa-sādhanaṃ ca vaidikaṃ dharmam āsurā na viduḥ na jānanti / śaucam vaidika-karma-yogyatvaṃ śāstra-siddham; tad bāhyam āntaraṃ cā asureṣu na vidyate / na api cā acāraḥ tad bāhya-antara-śaucaṃ yena sandhyā-vandana-ādinā ācāreṇa jāyate, so 'py ācāras teṣu na vidyate / yathā-uktam, "saṃdhyā-hīno 'śucir nityam anarhas sarva-karmasu" iti / tathā satyaṃ ca teṣu na vidyate yathā-jñāta-bhūta-hita-rūpa-bhāṣaṇaṃ teṣu na vidyate //

kiṃ ca -- (BhGR_p383263)

kiṃ ca ---

asatyam apratiṣṭhaṃ te jagad āhur anīśvaram |
aparasparasaṃbhūtaṃ kim anyat kāmahetukam || BhG_16.8

asatyam apratiṣṭhaṃ te jagad āhur anīśvaram | a-paraspara-saṃbhūtaṃ kim anyat kāma-hetukam ||

asatyam jagad etat satyaśabdanirdiṣṭabrahmakāryatayā brahmātmakam iti nāhuḥ / apratiṣṭham tathā brahmaṇi pratiṣṭhitam iti na vadanti / brahmaṇānantena dhṛtā hi pṛthivī sarvān lokān bibharti / yathoktam, "teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī / bibharti mālāṃ lokānāṃ sad evāsuramānuṣām" iti / anīśvaram / satyasaṃkalpena pareṇa brahmaṇā sarveśvareṇa mayaitanniyamitam iti ca na vadanti / "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" iti hy uktam / vadanti caivam aparas parasaṃbhūtam; kim anyat / yoṣitpuruṣayoḥ parasparasaṃbandhena jātam idaṃ manuṣyapaśvādikam upalabhyate; anevaṃbhūtaṃ kim anyad upalabhyate ? kiṃcid api nopalabhyata ityarthaḥ / ataḥ sarvam idaṃ jagat kāmahetukam iti // (BhGR_16.8)

asatyam jagad etat satya-śabda-nirdiṣṭa-brahma-kāryatayā brahma-ātmakam iti nā ahuḥ / apratiṣṭham tathā brahmaṇi pratiṣṭhitam iti na vadanti / brahmaṇa ānantena dhṛtā hi pṛthivī sarvān lokān bibharti / yathā-uktam, "tena iyaṃ nāga-varyeṇa śirasā vidhṛtā mahī / bibharti mālāṃ lokānāṃ sad eva asura-mānuṣām" iti / anīśvaram / satya-saṃkalpena pareṇa brahmaṇā sarva-īśvareṇa maya aitan-niyamitam iti ca na vadanti / "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" iti hy uktam / vadanti ca evam aparas para-saṃbhūtam; kim anyat / yoṣit-puruṣayoḥ paraspara-saṃbandhena jātam idaṃ manuṣya-paśv-ādikam upalabhyate; anevaṃ-bhūtaṃ kim anyad upalabhyate ? kiṃcid api na upalabhyata ity-arthaḥ / ataḥ sarvam idaṃ jagat kāma-hetukam iti //

etāṃ dṛṣṭim avaṣṭabhya naṣṭātmāno 'lpabuddhayaḥ |
prabhavanty ugrakarmāṇaḥ kṣayāya jagato 'śubhāḥ || BhG_16.9

etāṃ dṛṣṭim avaṣṭabhya naṣṭa-ātmāno 'lpa-buddhayaḥ | prabhavanty ugra-karmāṇaḥ kṣayāya jagato 'śubhāḥ ||

etāṃ dṛṣṭim avaṣṭabhya avalambya, naṣṭātmānaḥ adṛṣṭadehātiriktātmānaḥ, alpabuddhayaḥ ghaṭādivaj jñeyabhūte dehe jñātṛtvena dehavyatirikta ātmopalabhyata iti vivekākuśalāḥ, ugrakarmāṇaḥ sarveṣāṃ hiṃsakā jagataḥ kṣayāya prabhavanti // (BhGR_16.9)

etāṃ dṛṣṭim avaṣṭabhya avalambya, naṣṭa-ātmānaḥ adṛṣṭa-deha-atirikta-ātmānaḥ, alpa-buddhayaḥ ghaṭa-ādivaj jñeya-bhūte dehe jñātṛtvena deha-vyatirikta ātma upalabhyata iti viveka-akuśalāḥ, ugra-karmāṇaḥ sarveṣāṃ hiṃsakā jagataḥ kṣayāya prabhavanti //

kāmam āśritya duṣpūraṃ dambhamānamadānvitāḥ |
mohād gṛhītvāsadgrāhān pravartante 'śucivratāḥ || BhG_16.10

kāmam āśritya duṣpūraṃ dambha-māna-mada-anvitāḥ | mohād gṛhītva āsad-grāhān pravartante 'śuci-vratāḥ ||

duṣpūram duṣprāpaviṣayaṃ kāmam āśritya tatsisādhayiṣayā mohād ajñānāt, asadgrāhān anyāyagṛhītaparigrahān gṛhītvā, aśucivratāḥ aśāstravihitavratayuktāḥ dambhamānamadānvitāḥ pravartante // (BhGR_16.10)

duṣpūram duṣprāpa-viṣayaṃ kāmam āśritya tat-sisādhayiṣayā mohād ajñānāt, asad-grāhān a-nyāya-gṛhīta-parigrahān gṛhītvā, aśuci-vratāḥ a-śāstra-vihita-vrata-yuktāḥ dambhamāna-mada-anvitāḥ pravartante //

cintām aparimeyāṃ ca pralayāntām upāśritāḥ |
kāmopabhogaparamā etāvad iti niścitāḥ || BhG_16.11

cintām aparimeyāṃ ca pralaya-antām upāśritāḥ | kāma-upabhoga-paramā etāvad iti niścitāḥ ||

adya śvo vā mumūrṣavaḥ cintām aparimeyām -- aparicchedyāṃ pralayāntāṃ prākṛtapralayāvadhikālasādhyaviṣayām upāśritāḥ, tathā kāmopabhogaparamāḥ kāmopabhoga eva paramapuruṣārtha iti manvānāḥ, etāvad iti niścitāḥ ito 'dhikaḥ puruṣārtho na vidyata iti saṃjātaniścayāḥ // (BhGR_16.11)

adya śvo vā mumūrṣavaḥ cintām aparimeyām --- aparicchedyāṃ pralaya-antāṃ prākṛta-pralaya-avadhi-kāla-sādhya-viṣayām upāśritāḥ, tathā kāma-upabhoga-paramāḥ kāma-upabhoga eva parama-puruṣa-artha iti manvānāḥ, etāvad iti niścitāḥ ito 'dhikaḥ puruṣa-artho na vidyata iti saṃjāta-niścayāḥ //

āśāpāśaśatair baddhāḥ kāmakrodhaparāyaṇāḥ |
īhante kāmabhogārtham anyāyenārthasañcayān || BhG_16.12

āśā-pāśa-śatair baddhāḥ kāma-krodha-parāyaṇāḥ | īhante kāma-bhoga-artham a-nyāyena artha-sañcayān ||

āśāpāśaśataiḥ āśākhyapāśaśatair baddhāḥ, kāmakrodhaparāyaṇāḥ kāmakrodhaikaniṣṭhāḥ, kāmabhogārtham anyāyenārthasaṃcayān prati īhante // (BhGR_16.12)

āśa-apāśa-śataiḥ āśa-ākhya-pāśa-śatair baddhāḥ, kāma-krodha-parāyaṇāḥ kāma-krodha-eka-niṣṭhāḥ, kāma-bhoga-artham a-nyāyena artha-saṃcayān prati īhante //

idam adya mayā labdham imaṃ prāpsye manoratham |
idam astīdam api me bhaviṣyati punar dhanam || BhG_16.13

idam adya mayā labdham imaṃ prāpsye mano-ratham | idam asti idam api me bhaviṣyati punar dhanam ||

idam kṣetraputrādikaṃ sarvaṃ mayā matsāmarthyenaiva labdham, nādṛṣṭādinā; imaṃ ca manoratham aham eva prāpsye, nādṛṣṭādisahitaḥ / idaṃ dhanaṃ matsāmarthyena labdhaṃ me asti, idam api punar me matsāmarthyenaiva bhaviṣyati // (BhGR_16.13)

idam kṣetra-putra-ādikaṃ sarvaṃ mayā mat-sāmarthyena eva labdham, na adṛṣṭa-ādinā; imaṃ ca mano-ratham aham eva prāpsye, na adṛṣṭa-ādi-sahitaḥ / idaṃ dhanaṃ mat-sāmarthyena labdhaṃ me asti, idam api punar me mat-sāmarthyena eva bhaviṣyati //

asau mayā hataḥ śatrur haniṣye cāparān api | BhG_16.14ab

asau mayā hataḥ śatrur haniṣye ca aparān api |

asau mayā balavatā hataḥ śatruḥ / aparān api śatrūn ahaṃ śūro dhīraś ca haniṣye / kim atra mandadhībhir durbalaiḥ parikalpitenādṛṣṭaparikareṇa // (BhGR_p386251)

asau mayā balavatā hataḥ śatruḥ / aparān api śatrūn ahaṃ śūro dhīraś ca haniṣye / kim atra manda-dhībhir durbalaiḥ parikalpitena adṛṣṭa-parikareṇa //

tathā ca -- (BhGR_p386430)

tathā ca ---

īśvaro 'ham ahaṃ bhogī siddho 'haṃ balavān sukhī || BhG_16.14cd

īśvaro 'ham ahaṃ bhogī siddho 'haṃ balavān sukhī ||

īśvaro 'ham svādhīno 'ham; anyeṣāṃ cāham eva niyantā / ahaṃ bhogī svata evāhaṃ bhogī; nādṛṣṭādibhiḥ / siddho 'ham svatassiddho 'ham; na kasmāccid adṛṣṭādeḥ / tathā svata eva balavān; svata eva sukhī // (BhGR_16.14)

īśvaro 'ham sva-adhīno 'ham; anyeṣāṃ ca aham eva niyantā / ahaṃ bhogī svata eva ahaṃ bhogī; na adṛṣṭa-ādibhiḥ / siddho 'ham svatas-siddho 'ham; na kasmāc-cid adṛṣṭa-ādeḥ / tathā svata eva balavān; svata eva sukhī //

āḍhyo 'bhijanavān asmi ko 'nyo 'sti sadṛśo mayā |
yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ || BhG_16.15

āḍhyo 'bhijanavān asmi ko 'nyo 'sti sa-dṛśo mayā | yakṣye dāsyāmi modiṣya ity-ajñāna-vimohitāḥ ||

ahaṃ svataś cāḍhyo 'smi; abhijanavān asmi svata evottamakule prasūto 'smi; asmin loke mayā sadṛśaḥ ko 'nyaḥ svasāmarthyalabdhasarvavibhavo vidyate? ahaṃ svayam eva yakṣye dāsyāmi, modiṣye ityajñānavimohitāḥ īśvarānugrahanirapekṣeṇa svenaiva yāgadānādikaṃ kartuṃ śakyam ityajñānavimohitā manyante // (BhGR_16.15)

ahaṃ svataś cā aḍhyo 'smi; abhijanavān asmi svata eva uttama-kule prasūto 'smi; asmin loke mayā sadṛśaḥ ko 'nyaḥ sva-sāmarthya-labdha-sarva-vibhavo vidyate? ahaṃ svayam eva yakṣye dāsyāmi, modiṣye ity-ajñāna-vimohitāḥ īśvara-anugraha-nirapekṣeṇa svena eva yāga-dāna-ādikaṃ kartuṃ śakyam ity-ajñāna-vimohitā manyante //

anekacittavibhrāntā mohajālasamāvṛtāḥ |
prasaktāḥ kāmabhogeṣu patanti narake 'śucau || BhG_16.16

aneka-citta-vibhrāntā moha-jāla-samāvṛtāḥ | prasaktāḥ kāma-bhogeṣu patanti narake 'śucau ||

adṛṣṭeśvarādisahakāram ṛte svenaiva sarvaṃ kartuṃ śakyam iti kṛtvā, evaṃ kuryām, tac ca kuryām, anyac ca kuryām ity anekacittavibhrāntāḥ, evaṃrūpeṇa mohajālena samāvṛtāḥ, kāmabhogeṣu prakarṣeṇa saktāḥ, madhye mṛtāḥ aśucau narake patanti // (BhGR_16.16)

adṛṣṭa-īśvara-ādi-saha-kāram ṛte svena eva sarvaṃ kartuṃ śakyam iti kṛtvā, evaṃ kuryām, tac ca kuryām, anyac ca kuryām ity aneka-citta-vibhrāntāḥ, evaṃ-rūpeṇa moha-jālena samāvṛtāḥ, kāma-bhogeṣu prakarṣeṇa saktāḥ, madhye mṛtāḥ aśucau narake patanti //

ātmasaṃbhāvitāḥ stabdhāḥ dhanamānamadānvitāḥ |
yajante nāmayajñais te dambhenāvidhipūrvakam || BhG_16.17

ātma-saṃbhāvitāḥ stabdhāḥ dhana-māna-mada-anvitāḥ | yajante nāma-yajñais te dambhena avidhi-pūrvakam ||

ātmanaiva saṃbhāvitāḥ / ātmanaivātmānaṃ saṃbhāvayantītyarthaḥ / stabdhāḥ paripūrṇaṃ manyamānā na kiṃcitkurvāṇāḥ / katham ? dhanamānamadānvitāḥ dhanena vidyābhijanābhimānena ca janitamadānvitāḥ, nāmayajñaiḥ nāmaprayojanaiḥ yaṣṭetināmamātraprayojanair yajñaiḥ yajante / tad api dambhena hetunā yaṣṭṛtvakhyāpanāya, avidhipūrvakam ayathācodanaṃ yajante // (BhGR_16.17)

ātmana aiva saṃbhāvitāḥ / ātmana aivā atmānaṃ saṃbhāvayanti ity-arthaḥ / stabdhāḥ paripūrṇaṃ manyamānā na kiṃcit-kurvāṇāḥ / katham ? dhana-māna-mada-anvitāḥ dhanena vidyā-abhijana-abhimānena ca janita-mada-anvitāḥ, nāma-yajñaiḥ nāma-prayojanaiḥ yaṣṭa-iti-nāma-mātra-prayojanair yajñaiḥ yajante / tad api dambhena hetunā yaṣṭṛtva-khyāpanāya, avidhi-pūrvakam ayathā-codanaṃ yajante //

te cedṛgbhūtā yajanta ity āha -- (BhGR_p388256)

te cā idṛg-bhūtā yajanta ity āha ---

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ |
mām ātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ || BhG_16.18

ahaṃ-kāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ | mām ātma-para-deheṣu pradviṣanto 'bhyasūyakāḥ ||

ananyāpekṣo 'ham eva sarvaṃ karomītyevaṃrūpam ahaṃkāram āśritāḥ, tathā sarvasya karaṇe madbalam eva paryāptam iti ca balam, ato matsadṛśo na kaścid astīti ca darpam, evaṃbhūtasya mama kāmamātreṇa sarvaṃ saṃpatsyata iti kāmam, mama ye aniṣṭakāriṇas tān sarvān haniṣyāmīti ca krodham, evam etān saṃśritāḥ, svadeheṣu paradeheṣu cāvasthitaṃ sarvasya kārayitāraṃ puruṣottamaṃ mām abhyasūyakāḥ pradviṣantaḥ, kuyuktibhir matsthitau doṣam āviṣkurvanto mām asahamānāḥ / ahaṃkārādikān saṃśritā yāgādikaṃ sarvaṃ kriyājātaṃ kurvata ityarthaḥ // (BhGR_16.18)

ananya-apekṣo 'ham eva sarvaṃ karomi ity-evaṃ-rūpam ahaṃ-kāram āśritāḥ, tathā sarvasya karaṇe mad-balam eva paryāptam iti ca balam, ato mat-sadṛśo na kaścid asti iti ca darpam, evaṃ-bhūtasya mama kāma-mātreṇa sarvaṃ saṃpatsyata iti kāmam, mama ye aniṣṭa-kāriṇas tān sarvān haniṣyāmi iti ca krodham, evam etān saṃśritāḥ, sva-deheṣu para-deheṣu ca avasthitaṃ sarvasya kārayitāraṃ puruṣa-uttamaṃ mām abhyasūyakāḥ pradviṣantaḥ, ku-yuktibhir mat-sthitau doṣam āviṣkurvanto mām asahamānāḥ / ahaṃ-kāra-ādikān saṃśritā yāga-ādikaṃ sarvaṃ kriyā-jātaṃ kurvata ity-arthaḥ //

tān ahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān |
kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu || BhG_16.19

tān ahaṃ dviṣataḥ krūrān saṃsāreṣu nara-adhamān | kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu ||

ya evaṃ māṃ dviṣanti, tān krūrān narādhamān aśubhān aham ajasraṃ saṃsāreṣu janmajarāmaraṇādirūpeṇa parivartamāneṣu saṃtāneṣu, tatrāpy āsurīṣv eva yoniṣu kṣipāmi madānukūlyapratyanīkeṣv eva janmasu kṣipāmi / tattajjanmaprāptyanuguṇapravṛttihetubhūtabuddhiṣu krūrāsv aham eva saṃyojayāmītyarthaḥ // (BhGR_16.19)

ya evaṃ māṃ dviṣanti, tān krūrān nara-adhamān aśubhān aham ajasraṃ saṃsāreṣu janma-jarā-maraṇa-ādi-rūpeṇa parivartamāneṣu saṃtāneṣu, tatra apy āsurīṣv eva yoniṣu kṣipāmi mad-ānukūlya-pratyanīkeṣv eva janmasu kṣipāmi / tat-taj-janma-prāpty-anuguṇa-pravṛtti-hetu-bhūta-buddhiṣu krūrāsv aham eva saṃyojayāmi ity-arthaḥ //

āsurīṃ yonim āpannā mūḍhā janmani janmani |
mām aprāpyaiva kaunteya tato yānty adhamāṃ gatim || BhG_16.20

āsurīṃ yonim āpannā mūḍhā janmani janmani | mām aprāpya eva kaunteya tato yānty adhamāṃ gatim ||

madānukūlyapratyanīkajanmāpannāḥ punar api janmani janmani mūḍhāḥ madviparītajñānā mām aprāpyaiva "asti bhagavān sarveśvaro vāsudevaḥ" iti jñānam aprāpya tataḥ tato janmano 'dhamām eva gatiṃ yānti /20// (BhGR_p389681)

mad-ānukūlya-pratyanīka-janma-āpannāḥ punar api janmani janmani mūḍhāḥ mad-viparīta-jñānā mām aprāpya eva "asti bhagavān sarva-īśvaro vāsudevaḥ" iti jñānam aprāpya tataḥ tato janmano 'dhamām eva gatiṃ yānti /20//

asyāsurasvabhāvasyātmanāśasya mūlahetum āha -- (BhGR_p389922)

asya asura-sva-bhāvasyā atma-nāśasya mūla-hetum āha ---

trividhaṃ narakasyaitad dvāraṃ nāśanam ātmanaḥ |
kāmaḥ krodhas tathā lobhas tasmād etattrayaṃ tyajet || BhG_16.21

tri-vidhaṃ narakasya etad dvāraṃ nāśanam ātmanaḥ | kāmaḥ krodhas tathā lobhas tasmād etat-trayaṃ tyajet ||

asyāsurasvabhāvarūpasya narakasyaitat trividhaṃ dvāram, tac cātmano nāśanam; kāmaḥ krodho lobha iti trayāṇāṃ svarūpaṃ pūrvam eva vyākhyātam / dvāram mārgaḥ; hetur ityarthaḥ / tasmād etattrayaṃ tyajet; tasmād atighoranarakahetutvāt kāmakrodhalobhānām, etattritayaṃ dūrataḥ parityajet // (BhGR_16.21)

asya asura-sva-bhāva-rūpasya narakasya etat tri-vidhaṃ dvāram, tac cā atmano nāśanam; kāmaḥ krodho lobha iti trayāṇāṃ sva-rūpaṃ pūrvam eva vyākhyātam / dvāram mārgaḥ; hetur ity-arthaḥ / tasmād etat-trayaṃ tyajet; tasmād atighora-naraka-hetutvāt kāma-krodha-lobhānām, etat-tritayaṃ dūrataḥ parityajet //

etair vimuktaḥ kaunteya tamodvārais tribhir naraḥ |
ācaraty ātmanaḥ śreyas tato yāti parāṃ gatim || BhG_16.22

etair vimuktaḥ kaunteya tamo-dvārais tribhir naraḥ | ācaraty ātmanaḥ śreyas tato yāti parāṃ gatim ||

etaiḥ kāmakrodhalobhaiḥ tamodvāraiḥ madviparītajñānahetubhiḥ vimuko naraḥ ātmanaḥ śreya ācarati labdhamadviṣayajñāno madānukūlye prayatate / tato mām eva parāṃ gatiṃ yāti // (BhGR_16.22)

etaiḥ kāma-krodha-lobhaiḥ tamo-dvāraiḥ mad-viparīta-jñāna-hetubhiḥ vimuko naraḥ ātmanaḥ śreya ācarati labdha-mad-viṣaya-jñāno mad-ānukūlye prayatate / tato mām eva parāṃ gatiṃ yāti //

śāstrānādaro 'sya narakasya pradhānahetur ity āha -- (BhGR_p390847)

śāstra-anādaro 'sya narakasya pradhāna-hetur ity āha ---

yaḥ śāstravidhim utsṛjya vartate kāmakārataḥ |
na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim || BhG_16.23

yaḥ śāstra-vidhim utsṛjya vartate kāma-kārataḥ | na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim ||

śāstraṃ vedāḥ; vidhiḥ anuśāsanam / vedākhyaṃ madanuśāsanam utsṛjya yaḥ kāmakārato vartate svacchandānuguṇamārgeṇa vartate, na sa siddhim avāpnoti na kām apy āmuṣmikīṃ siddhim avāpnoti; na sukhaṃ kiṃcid avāpnoti / na parāṃ gatim / kutaḥ parāṃ gatiṃ prāpnotītyarthaḥ // (BhGR_16.23)

śāstraṃ vedāḥ; vidhiḥ anuśāsanam / veda-ākhyaṃ mad-anuśāsanam utsṛjya yaḥ kāma-kārato vartate svacchanda-anuguṇa-mārgeṇa vartate, na sa siddhim avāpnoti na kām apy āmuṣmikīṃ siddhim avāpnoti; na sukhaṃ kiṃcid avāpnoti / na parāṃ gatim / kutaḥ parāṃ gatiṃ prāpnoti ity-arthaḥ //

tasmāc chāstraṃ pramāṇaṃ te kāryākāryavyavasthitau |
jñātvā śāstravidhānoktaṃ karma kartum ihārhasi || BhG_16.24

tasmāc chāstraṃ pramāṇaṃ te kārya-akārya-vyavasthitau | jñātvā śāstra-vidhāna-uktaṃ karma kartum iha arhasi ||

tasmāt kāryākāryavyvasthitau upādeyānupādeyavyavasthāyāṃ śāstram eva tava pramāṇam / dharmaśāstretihāsapurāṇādyupabṛṃhitā vedāḥ yad eva puruṣottamākhyaṃ paraṃ tattvaṃ tatprīṇanarūpaṃ tatprāptyupāyabhūtaṃ ca karmāvabodhayanti, tac śāstravidhānoktaṃ tattvaṃ karma ca jñātvā yathāvad anyūnātiriktaṃ vijñāya, kartuṃ tvam arhasi -- tad evopādātum arhasi // (BhGR_16.24)

tasmāt kārya-akārya-vyvasthitau upādeya-anupādeya-vyavasthāyāṃ śāstram eva tava pramāṇam / dharma-śāstra-itihāsa-purāṇa-ādy-upabṛṃhitā vedāḥ yad eva puruṣa-uttama-ākhyaṃ paraṃ tattvaṃ tat-prīṇana-rūpaṃ tat-prāpty-upāya-bhūtaṃ ca karma avabodhayanti, tac śāstra-vidhāna-uktaṃ tattvaṃ karma ca jñātvā yathāvad anyūna-atiriktaṃ vijñāya, kartuṃ tvam arhasi --- tad eva upādātum arhasi //

devāsuravibhāgoktimukhena prāpyatattvajñānaṃ tatprāptyupāyajñānaṃ ca vedaikamūlam ityuktam / idānīm aśāstravihitasyāsuratvenāphalatvam, śāstravihitasya ca guṇatas traividhyam, śāstrasiddhasya lakṣaṇaṃ cocyate / tatrāśāstravihitasya niṣphalatvam ajānan aśāstravihite śraddhāsaṃyukte yāgādau sattvādinimittaphalabhedabubhutsayā arjunaḥ pṛcchati -- (BhGR_p391940)

deva-asura-vibhāga-ukti-mukhena prāpya-tattva-jñānaṃ tat-prāpty-upāya-jñānaṃ ca veda-eka-mūlam ity-uktam / idānīm aśāstra-vihitasyā asuratvena aphalatvam, śāstra-vihitasya ca guṇatas traividhyam, śāstra-siddhasya lakṣaṇaṃ ca ucyate / tatra aśāstra-vihitasya niṣphalatvam ajānan aśāstra-vihite śraddhā-saṃyukte yāga-ādau sattva-ādi-nimitta-phala-bheda-bubhutsayā arjunaḥ pṛcchati ---

arjuna uvāca ---

ye śāstravidhim utsṛjya yajante śraddhayānvitāḥ |
teṣāṃ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ || BhG_17.1

ye śāstra-vidhim utsṛjya yajante śraddhaya ānvitāḥ | teṣāṃ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ ||

śāstravidhim utsṛjya śraddhayānvitā ye yajante, teṣāṃ niṣṭhā kā ? kiṃ sattvam ? āhosvid rajaḥ ? atha tamaḥ ? niṣṭhā sthitiḥ; sthīyate 'sminn iti sthitiḥ sattvādir eva niṣṭhety ucyate / teṣāṃ kiṃ sattve sthitiḥ ? kiṃ vā rajasi ? kiṃ vā tamasītyarthaḥ // (BhGR_17.1)

śāstra-vidhim utsṛjya śraddhaya ānvitā ye yajante, teṣāṃ niṣṭhā kā ? kiṃ sattvam ? āhosvid rajaḥ ? atha tamaḥ ? niṣṭhā sthitiḥ; sthīyate 'sminn iti sthitiḥ sattva-ādir eva niṣṭha īty ucyate / teṣāṃ kiṃ sattve sthitiḥ ? kiṃ vā rajasi ? kiṃ vā tamasi ity-arthaḥ //

evaṃ pṛṣṭo bhagavān aśāstravihitaśraddhāyās tatpūrvakasya ca yāgāder niṣphalatvaṃ hṛdi nidhāya śāstrīyasyaiva yāgāder guṇatas traividhyaṃ pratipādayituṃ śāstrīyaśraddhāyāḥ traividhyaṃ tāvad āha -- (BhGR_p392829)

evaṃ pṛṣṭo bhagavān aśāstra-vihita-śraddhāyās tat-pūrvakasya ca yāga-āder niṣphalatvaṃ hṛdi nidhāya śāstrīyasya eva yāga-āder guṇatas traividhyaṃ pratipādayituṃ śāstrīya-śraddhāyāḥ traividhyaṃ tāvad āha ---

śrī-bhagavān uvāca ---

trividhā bhavati śraddhā dehināṃ sā svabhāvajā |
sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu || BhG_17.2

tri-vidhā bhavati śraddhā dehināṃ sā sva-bhāva-jā | sāttvikī rājasī ca eva tāmasī ca iti tāṃ śṛṇu ||

sarveṣāṃ dehināṃ śraddhā trividhā bhavati / sā ca svabhāvajā svabhāvaḥ svāsādhāraṇo bhāvaḥ, prācīnavāsanānimittaḥ tattadruciviśeṣaḥ / yatra ruciḥ tatra śraddhā jāyate / śraddhā hi svābhimataṃ sādhayaty etad iti viśvāsapūrvikā sādhane tvarā / vāsanā ruciś ca śraddhā cātmadharmāḥ guṇasaṃsargajāḥ; teṣām ātmadharmāṇāṃ vāsanādīnāṃ janakāḥ dehendriyāntaḥkaraṇaviṣayagatā dharmāḥ kāryaikanirūpaṇīyāḥ sattvādayo guṇāḥ sattvādiguṇayuktadehādyanubhavajā ityarthaḥ / tataś ceyaṃ śraddhā sāttvikī rājasī tāmasī ceti trividhā / tām imāṃ śraddhāṃ śṛṇu; sā śraddhā yat svabhāvā, taṃ svabhāvaṃ śṛṇv ityarthaḥ // (BhGR_17.2)

sarveṣāṃ dehināṃ śraddhā tri-vidhā bhavati / sā ca sva-bhāva-jā sva-bhāvaḥ sva-asādhāraṇo bhāvaḥ, prācīna-vāsanā-nimittaḥ tat-tad-ruci-viśeṣaḥ / yatra ruciḥ tatra śraddhā jāyate / śraddhā hi sva-abhimataṃ sādhayaty etad iti viśvāsa-pūrvikā sādhane tvarā / vāsanā ruciś ca śraddhā cā atma-dharmāḥ guṇa-saṃsarga-jāḥ; teṣām ātma-dharmāṇāṃ vāsanā-ādīnāṃ janakāḥ deha-indriya-antaḥkaraṇa-viṣaya-gatā dharmāḥ kārya-eka-nirūpaṇīyāḥ sattva-ādayo guṇāḥ sattva-ādi-guṇa-yukta-deha-ādy-anubhava-jā ity-arthaḥ / tataś ca iyaṃ śraddhā sāttvikī rājasī tāmasī ca iti tri-vidhā / tām imāṃ śraddhāṃ śṛṇu; sā śraddhā yat sva-bhāvā, taṃ sva-bhāvaṃ śṛṇv ity-arthaḥ //

sattvānurūpā sarvasya śraddhā bhavati bhārata |
śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ || BhG_17.3

sattva-anurūpā sarvasya śraddhā bhavati bhārata | śraddhā-mayo 'yaṃ puruṣo yo yac-chraddhaḥ sa eva saḥ ||

sattvam antaḥkaraṇam / sarvasya puruṣasyāntaḥkaraṇānurūpā śraddhā bhavati / antaḥkaraṇaṃ yādṛśaguṇayuktam, tadviṣayā śraddhā jāyata ityarthaḥ / sattvaśabdaḥ pūrvoktānāṃ dehendriyādīnāṃ pradarśanārthaḥ / śraddhāmayo 'yaṃ puruṣaḥ / śraddhāmayaḥ śraddhāpariṇāmaḥ / yo yacchraddhaḥ yaḥ puruṣo yādṛśyā śraddhayā yuktaḥ, sa eva saḥ sa tādṛśaśraddhāpariṇāmaḥ / puṇyakarmaviṣaye śraddhāyuktaś cet, puṇyakarmaphalasaṃyukto bhavatīti śraddhāpradhānaḥ phalasaṃyoga ityuktaṃ bhavati // (BhGR_17.3)

sattvam antaḥkaraṇam / sarvasya puruṣasya antaḥkaraṇa-anurūpā śraddhā bhavati / antaḥkaraṇaṃ yādṛśa-guṇa-yuktam, tad-viṣayā śraddhā jāyata ity-arthaḥ / sattva-śabdaḥ pūrva-uktānāṃ deha-indriya-ādīnāṃ pradarśana-arthaḥ / śraddhā-mayo 'yaṃ puruṣaḥ / śraddhā-mayaḥ śraddhā-pariṇāmaḥ / yo yac-chraddhaḥ yaḥ puruṣo yādṛśyā śraddhayā yuktaḥ, sa eva saḥ sa tādṛśa-śraddhā-pariṇāmaḥ / puṇya-karma-viṣaye śraddhā-ayuktaś cet, puṇya-karma-phala-saṃyukto bhavati iti śraddhā-pradhānaḥ phala-saṃyoga ity-uktaṃ bhavati //

tad eva vivṛṇoti -- (BhGR_p394606)

tad eva vivṛṇoti ---

yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ |
pretān bhūtagaṇāṃś cānye yajante tāmasā janāḥ || BhG_17.4

yajante sāttvikā devān yakṣa-rakṣāṃsi rājasāḥ | pretān bhūta-gaṇāṃś ca anye yajante tāmasā janāḥ ||

sattvaguṇapracurāḥ sāttvikyā śraddhayā yuktāḥ devān yajante / duḥkhāsaṃbhinnotkṛṣṭasukhahetubhūtadevayāgaviṣayā śraddhā sāttvikītyuktaṃ bhavati / rājasā yakṣarakṣāṃsi yajante / anye tu tāmasā janāḥ pretān bhūtagaṇān yajante / duḥkhasaṃbhinnālpasukhajananī rājasī śraddhā; duḥkhaprāyātyalpasukhajananī tāmasītyarthaḥ // (BhGR_17.4)

sattva-guṇa-pracurāḥ sāttvikyā śraddhayā yuktāḥ devān yajante / duḥkha-asaṃbhinna-utkṛṣṭa-sukha-hetu-bhūta-deva-yāga-viṣayā śraddhā sāttviki īty-uktaṃ bhavati / rājasā yakṣa-rakṣāṃsi yajante / anye tu tāmasā janāḥ pretān bhūta-gaṇān yajante / duḥkha-saṃbhinna-alpa-sukha-jananī rājasī śraddhā; duḥkha-prāya ātyalpa-sukha-jananī tāmasi īty-arthaḥ //

evaṃ śāstrīyeṣv eva yāgādiṣu śraddhāyukteṣu guṇataḥ phalaviśeṣaḥ. aśāstrīyeṣu tapoyāgaprabhṛtiṣu madanuśāsanaviparītatvena na kaścid api sukhalavaḥ, api tv anartha eveti hṛdi nihitaṃ vyañjayan āha -- (BhGR_p395171)

evaṃ śāstrīyeṣv eva yāga-ādiṣu śraddhā-yukteṣu guṇataḥ phala-viśeṣaḥ. aśāstrīyeṣu tapo-yāga-prabhṛtiṣu mad-anuśāsana-viparītatvena na kaścid api sukha-lavaḥ, api tv anartha eva iti hṛdi nihitaṃ vyañjayan āha ---

aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ |
dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ || BhG_17.5

aśāstra-vihitaṃ ghoraṃ tapyante ye tapo janāḥ | dambha-ahaṅkāra-saṃyuktāḥ kāma-rāga-bala-anvitāḥ ||

karśayantaḥ śarīrasthaṃ bhūtagrāmam acetasaḥ |
māṃ caivāntaśśarīrasthaṃ tān viddhy āsuraniścayān || BhG_17.6

karśayantaḥ śarīra-sthaṃ bhūta-grāmam acetasaḥ | māṃ ca eva antaś-śarīra-sthaṃ tān viddhy āsura-niścayān ||

aśāstravihitam atighoram api tapo ye janāḥ tapyante / pradarśanārtham idam / aśāstravihitaṃ bahvāyāsaṃ yāgādikaṃ ye kurvate, dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ śarīrasthaṃ pṛthivyādibhūtasamūhaṃ karśayantaḥ, madaṃśabhūtaṃ jīvaṃ cāntaśśarīrasthaṃ karśayanto ye tapyante, yāgādikaṃ ca kurvate; tān āsuraniścayān viddhi / asurāṇāṃ niścaya āsuro niścayaḥ; asurā hi madājñāviparītakāriṇaḥ; madājñāviparītakāritvāt teṣāṃ sukhalavasaṃbandho na vidyate; api tvananarthavrāte patantīti pūrvam evoktam, "patanti narake 'ścau" iti // (BhGR_17.5-6)

aśāstra-vihitam atighoram api tapo ye janāḥ tapyante / pradarśana-artham idam / aśāstra-vihitaṃ bahv-āyāsaṃ yāga-ādikaṃ ye kurvate, dambha-ahaṃkāra-saṃyuktāḥ kāma-rāga-bala-anvitāḥ śarīra-sthaṃ pṛthivy-ādi-bhūta-samūhaṃ karśayantaḥ, mad-aṃśa-bhūtaṃ jīvaṃ ca antaś-śarīra-sthaṃ karśayanto ye tapyante, yāga-ādikaṃ ca kurvate; tān āsura-niścayān viddhi / asurāṇāṃ niścaya āsuro niścayaḥ; asurā hi mad-ājñā-viparīta-kāriṇaḥ; mad-ājñā-viparīta-kāritvāt teṣāṃ sukha-lava-saṃbandho na vidyate; api tvan-anartha-vrāte patanti iti pūrvam eva uktam, "patanti narake 'ścau" iti //

atha prakṛtam eva śāstrīyeṣu yajñādiṣu guṇato viśeṣaṃ prapañcayati / tatrāhāramūlatvāt sattvādivṛddher āhāratraividhyaṃ prathamam ucyate / "annamayaṃ hi somya manaḥ", "āhāraśuddhau sattvaśuddhiḥ" iti hi śrūyate -- (BhGR_p396300)

atha prakṛtam eva śāstrīyeṣu yajña-ādiṣu guṇato viśeṣaṃ prapañcayati / tatrā ahāra-mūlatvāt sattva-ādi-vṛddher āhāra-traividhyaṃ prathamam ucyate / "anna-mayaṃ hi somya manaḥ", "āhāra-śuddhau sattva-śuddhiḥ" iti hi śrūyate ---

āhāras tv api sarvasya trividho bhavati priyaḥ |
yajñas tapas tathā dānaṃ teṣāṃ bhedam imaṃ śṛṇu || BhG_17.7

āhāras tv api sarvasya tri-vidho bhavati priyaḥ | yajñas tapas tathā dānaṃ teṣāṃ bhedam imaṃ śṛṇu ||

āhāro 'pi sarvasya prāṇijātasya sattvādiguṇatrayānvayena trividhaḥ priyo bhavati / tathaiva yajño 'pi trividhaḥ, tathā tapaḥ dānaṃ ca / teṣām bhedam imaṃ śṛṇu -- teṣām āhārayajñatapodānānāṃ sattvādibhedenemam ucyamānaṃ bhedaṃ śṛṇu // (BhGR_17.7)

āhāro 'pi sarvasya prāṇi-jātasya sattva-ādi-guṇa-traya-anvayena tri-vidhaḥ priyo bhavati / tatha aiva yajño 'pi tri-vidhaḥ, tathā tapaḥ dānaṃ ca / teṣām bhedam imaṃ śṛṇu --- teṣām āhāra-yajña-tapo-dānānāṃ sattva-ādi-bhedena imam ucyamānaṃ bhedaṃ śṛṇu //

āyussattvabalārogyasukhaprītivivardhanāḥ |
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyaḥ || BhG_17.8

āyus-sattva-bala-ārogya-sukha-prīti-vivardhanāḥ | rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvika-priyaḥ ||

sattvaguṇopetasya sattvamayā āhārāḥ priyā bhavanti / sattvamayāś cāhārā āyurvivardhanāḥ; punar api sattvasya vivardhanāḥ / sattvam antaḥkaraṇam; antaḥkaraṇakāryaṃ jñānam iha sattvaśabdenocyate / "sattvāt saṃjāyate jñānam" iti sattvasya jñānavivṛddhihetutvāt, āhāro 'pi sattvamayo jñānavivṛddhihetuḥ / tathā balārogyayor api vivardhanāḥ / sukhaprītyor api vivardhanāḥ -- pariṇāmakāle svayam eva sukhasya vivardhanāḥ ;tathā prītihetubhūtakarmārambhadvāreṇa prītivardhanāḥ / rasyāḥ madhurarasopetāḥ / snigdhāḥ snehayuktāḥ / sthirāḥ sthirapariṇāmāḥ / hṛdyāḥ ramaṇīyaveṣāḥ / evaṃvidhāḥ sattvamayā āhārāḥ sāttvikasya puruṣasya priyāḥ // (BhGR_17.8)

sattva-guṇa-upetasya sattva-mayā āhārāḥ priyā bhavanti / sattva-mayāś cā ahārā āyur-vivardhanāḥ; punar api sattvasya vivardhanāḥ / sattvam antaḥkaraṇam; antaḥkaraṇa-kāryaṃ jñānam iha sattva-śabdena ucyate / "sattvāt saṃjāyate jñānam" iti sattvasya jñāna-vivṛddhi-hetutvāt, āhāro 'pi sattva-mayo jñāna-vivṛddhi-hetuḥ / tathā bala-ārogyayor api vivardhanāḥ / sukha-prītyor api vivardhanāḥ --- pariṇāma-kāle svayam eva sukhasya vivardhanāḥ ;tathā prīti-hetu-bhūta-karma-ārambha-dvāreṇa prīti-vardhanāḥ / rasyāḥ madhura-rasa-upetāḥ / snigdhāḥ sneha-yuktāḥ / sthirāḥ sthira-pariṇāmāḥ / hṛdyāḥ ramaṇīya-veṣāḥ / evaṃ-vidhāḥ sattva-mayā āhārāḥ sāttvikasya puruṣasya priyāḥ //

kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ |
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ || BhG_17.9

kaṭv-amla-lavaṇa-atyuṣṇa-tīkṣṇa-rūkṣa-vidāhinaḥ | āhārā rājasasya iṣṭā duḥkha-śoka-āmaya-pradāḥ ||

kaṭurasāḥ, amlarasāḥ, lavaṇotkaṭāḥ, atyuṣṇāḥ, atitīkṣaṇāḥ, rūkṣāḥ, vidāhinaś ceti kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ / atiśaityātitaikṣṇyādinā durupayogās tīkṣṇāḥ; śoṣakarā rūkṣāḥ; tāpakarā vidāhinaḥ / evaṃvidhā āhārā rājasasyeṣṭāḥ / te ca rajomayatvād duḥkhaśokāmayavardhanāḥ rajovardhanāś ca // (BhGR_17.9)

kaṭu-rasāḥ, amla-rasāḥ, lavaṇa-utkaṭāḥ, atyuṣṇāḥ, atitīkṣaṇāḥ, rūkṣāḥ, vidāhinaś ca iti kaṭv-amla-lavaṇa-atyuṣṇa-tīkṣṇa-rūkṣa-vidāhinaḥ / atiśaitya-atitaikṣṇya-ādinā durupayogās tīkṣṇāḥ; śoṣa-karā rūkṣāḥ; tāpa-karā vidāhinaḥ / evaṃ-vidhā āhārā rājasasya iṣṭāḥ / te ca rajo-mayatvād duḥkha-śoka-āmaya-vardhanāḥ rajo-vardhanāś ca //

yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat |
ucchiṣṭam api cāmedhyaṃ bhojanaṃ tāmasapriyam || BhG_17.10

yāta-yāmaṃ gata-rasaṃ pūti paryuṣitaṃ ca yat | ucchiṣṭam api ca amedhyaṃ bhojanaṃ tāmasa-priyam ||

yātayāmam cirakālāvasthitam; gatarasam tyaktasvābhāvikarasam; pūti durgandhopetam, paryuṣitam kālātipattyā rasāntarāpannam; ucchiṣṭam gurvādibhyo 'nyeṣāṃ bhuktaśiṣṭam; amedhyam ayajñārham; ayajñaśiṣṭam ityarthaḥ / evaṃvidhaṃ tamomayaṃ bhojanaṃ tāmasapriyaṃ bhavati / bhujyata iti āhāra eva bhojanam / punaś ca tamaso vardhanam / ato hitaiṣibhiḥ sattvavivṛddhaye sāttvikāhāra eva sevyaḥ // (BhGR_17.10)

yāta-yāmam cira-kāla-avasthitam; gata-rasam tyakta-svābhāvika-rasam; pūti durgandha-upetam, paryuṣitam kāla-atipattyā rasa-antara-āpannam; ucchiṣṭam gurv-ādibhyo 'nyeṣāṃ bhukta-śiṣṭam; amedhyam ayajña-arham; ayajña-śiṣṭam ity-arthaḥ / evaṃ-vidhaṃ tamo-mayaṃ bhojanaṃ tāmasa-priyaṃ bhavati / bhujyata iti āhāra eva bhojanam / punaś ca tamaso vardhanam / ato hita-eṣibhiḥ sattva-vivṛddhaye sāttvika-āhāra eva sevyaḥ //

aphalākāṅkṣibhir yajño vidhidṛṣṭo ya ijyate |
yaṣṭavyam eveti manas samādhāya sa sāttvikaḥ || BhG_17.11

aphala-ākāṅkṣibhir yajño vidhi-dṛṣṭo ya ijyate | yaṣṭavyam eva iti manas samādhāya sa sāttvikaḥ ||

phalākāṅkṣārahitaiḥ puruṣaiḥ vidhidṛṣṭaḥ śāstradṛṣṭaḥ mantradravyakriyādibhir yuktaḥ, yaṣṭavyam eveti bhagavadārādhanatvena svayaṃprayojanatayā yaṣṭavyam iti manas samādhāya yo yajña ijyate, sa sāttvikaḥ // (BhGR_17.11)

phala-ākāṅkṣā-rahitaiḥ puruṣaiḥ vidhi-dṛṣṭaḥ śāstra-dṛṣṭaḥ mantra-dravya-kriyā-ādibhir yuktaḥ, yaṣṭavyam eva iti bhagavad-ārādhanatvena svayaṃ-prayojanatayā yaṣṭavyam iti manas samādhāya yo yajña ijyate, sa sāttvikaḥ //

abhisandhāya tu phalaṃ dambhārtham api caiva yaḥ |
ijyate bharataśreṣtha taṃ yajñaṃ viddhi rājasam || BhG_17.12

abhisandhāya tu phalaṃ dambha-artham api ca eva yaḥ | ijyate bharata-śreṣtha taṃ yajñaṃ viddhi rājasam ||

phalābhisandhiyuktair dambhagarbho yaśaḥphalaś ca yo yajña ijyate, taṃ yajñaṃ rājasaṃ viddhi // (BhGR_17.12)

phala-abhisandhi-yuktair dambha-garbho yaśaḥ-phalaś ca yo yajña ijyate, taṃ yajñaṃ rājasaṃ viddhi //

vidhihīnam asṛṣṭānnaṃ mantrahīnam adakṣiṇam |
śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate || BhG_17.13

vidhi-hīnam asṛṣṭa-annaṃ mantra-hīnam adakṣiṇam | śraddhā-virahitaṃ yajñaṃ tāmasaṃ paricakṣate ||

vidhihīnam brāhmaṇoktihīnam; sadācārayuktair vidvadbhir brāhmaṇair yajasvetyuktihīnam ityarthaḥ; asṛṣṭānnaṃ acoditadravyam, mantrahīnam adakṣiṇaṃ śraddhāvirahitaṃ ca yajñaṃ tāmasaṃ paricakṣate // (BhGR_17.13)

vidhi-hīnam brāhmaṇa-ukti-hīnam; sad-ācāra-yuktair vidvadbhir brāhmaṇair yajasva ity-ukti-hīnam ity-arthaḥ; asṛṣṭa-annaṃ acodita-dravyam, mantra-hīnam adakṣiṇaṃ śraddhā-virahitaṃ ca yajñaṃ tāmasaṃ paricakṣate //

atha tapaso guṇatas traividhyaṃ vaktuṃ tasya śarīravāṅmanoniṣpādyatayā svarūpabhedaṃ tāvad āha -- (BhGR_p399935)

atha tapaso guṇatas traividhyaṃ vaktuṃ tasya śarīra-vāṅ-mano-niṣpādyatayā sva-rūpa-bhedaṃ tāvad āha ---

devadvijaguruprājñapūjanaṃ śaucam ārjavam |
brahmacaryam ahiṃsā ca śārīraṃ tapa ucyate || BhG_17.14

deva-dvi-ja-guru-prājña-pūjanaṃ śaucam ārjavam | brahma-caryam ahiṃsā ca śārīraṃ tapa ucyate ||

devadvijaguruprājñānāṃ pūjanam, śaucam tīrthasnānādikam, ārjavam yathāmanaḥśarīravṛttam, brahmacaryam yoṣitsu bhogyatābuddhiyuktekṣaṇādirahitatvam, ahiṃsā aprāṇipīḍā; etac charīraṃ tapa ucyate // (BhGR_17.14)

deva-dvi-ja-guru-prājñānāṃ pūjanam, śaucam tīrtha-snāna-ādikam, ārjavam yathā-manaḥ-śarīra-vṛttam, brahma-caryam yoṣitsu bhogyatā-buddhi-yukta-īkṣaṇa-ādi-rahitatvam, ahiṃsā aprāṇi-pīḍā; etac charīraṃ tapa ucyate //

anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat |
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate || BhG_17.15

anudvega-karaṃ vākyaṃ satyaṃ priya-hitaṃ ca yat | sva-adhyāya-abhyasanaṃ ca eva vāṅ-mayaṃ tapa ucyate ||

pareṣām anudvegakaraṃ satyaṃ priyahitaṃ ca yad vākyaṃ svādhyāyābhyasanaṃ cety etad vāṅmayaṃ tapa ucyate // (BhGR_17.15)

pareṣām anudvega-karaṃ satyaṃ priya-hitaṃ ca yad vākyaṃ sva-adhyāya-abhyasanaṃ ca ity etad vāṅ-mayaṃ tapa ucyate //

manaḥprasādaḥ saumyatvaṃ maunam ātmavinigrahaḥ |
bhāvasaṃśuddhir ity etat tapo mānasam ucyate || BhG_17.16

manaḥ-prasādaḥ saumyatvaṃ maunam ātma-vinigrahaḥ | bhāva-saṃśuddhir ity etat tapo mānasam ucyate ||

manaḥprasādaḥ manasaḥ krodhādirahitatvam, saumyatvam manasaḥ pareṣām abhyudayaprāvaṇyam, maunaṃ -- manasā vākpravṛttiniyamanam, ātmavinigrahaḥ manovṛtter dhyeyaviṣaye 'vasthāpanam, bhāvaśuddhiḥ ātmavyatiriktaviṣayacintārahitatvam; etan mānasaṃ tapaḥ // (BhGR_17.16)

manaḥ-prasādaḥ manasaḥ krodha-ādi-rahitatvam, saumyatvam manasaḥ pareṣām abhyudaya-prāvaṇyam, maunaṃ --- manasā vāk-pravṛtti-niyamanam, ātma-vinigrahaḥ mano-vṛtter dhyeya-viṣaye 'vasthāpanam, bhāva-śuddhiḥ ātma-vyatirikta-viṣaya-cintā-rahitatvam; etan mānasaṃ tapaḥ //

śraddhayā parayā taptaṃ tapas tat trividhaṃ naraiḥ |
aphalākāṅkṣibhir yuktaiḥ sāttvikaṃ paricakṣate || BhG_17.17

śraddhayā parayā taptaṃ tapas tat tri-vidhaṃ naraiḥ | aphala-ākāṅkṣibhir yuktaiḥ sāttvikaṃ paricakṣate ||

aphalākāṅkṣibhiḥ phalākāṅkṣārahitaiḥ, yuktaiḥ paramapuruṣārādhanarūpam idam iti cintāyuktaiḥ naraiḥ parayā śraddhayā yat trividhaṃ tapaḥ kāyavāṅmanobhis taptam, tat sāttvikaṃ paricakṣate // (BhGR_17.17)

aphala-ākāṅkṣibhiḥ phala-ākāṅkṣā-rahitaiḥ, yuktaiḥ parama-puruṣa-ārādhana-rūpam idam iti cintā-yuktaiḥ naraiḥ parayā śraddhayā yat tri-vidhaṃ tapaḥ kāya-vāṅ-manobhis taptam, tat sāttvikaṃ paricakṣate //

satkāramānapūjārthaṃ tapo dambhena caiva yat |
kriyate tad iha proktaṃ rājasaṃ calam adhruvam || BhG_17.18

sat-kāra-māna-pūjā-arthaṃ tapo dambhena ca eva yat | kriyate tad iha proktaṃ rājasaṃ calam adhruvam ||

manasā ādaraḥ satkāraḥ, vācā praśaṃsā mānaḥ, śarīro namaskārādiḥ pūjā / phalābhisandhipūrvakaṃ satkārādyarthaṃ ca dambhena hetunā yat tapaḥ kriyate, tad iha rājasaṃ proktam; svargādiphalasādhanatvenāsthiratvāc calam adhruvam / calatvam pātabhayena calanahetutvam, adhruvatvam kṣayiṣṇutvam // (BhGR_p401710)

manasā ādaraḥ sat-kāraḥ, vācā praśaṃsā mānaḥ, śarīro namaskāra-ādiḥ pūjā / phala-abhisandhi-pūrvakaṃ sat-kāra-ādy-arthaṃ ca dambhena hetunā yat tapaḥ kriyate, tad iha rājasaṃ proktam; svarga-ādi-phala-sādhanatvena asthiratvāc calam adhruvam / calatvam pāta-bhayena calana-hetutvam, adhruvatvam kṣayiṣṇutvam //

mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ |
parasyotsādanārthaṃ vā tat tāmasam udāhṛtam || BhG_17.19

mūḍha-grāheṇā atmano yat pīḍayā kriyate tapaḥ | parasya utsādana-arthaṃ vā tat tāmasam udāhṛtam ||

mūḍhāḥ avivekinaḥ, mūḍhagrāheṇa mūḍhaiḥ kṛtenābhiniveśena ātmanaḥ śaktyādikam aparīkṣya ātmapīḍayā yat tapaḥ kriyate, parasyotsādanārthaṃ ca yat kriyate, tat tāmasam udāhṛtam // (BhGR_17.19)

mūḍhāḥ avivekinaḥ, mūḍha-grāheṇa mūḍhaiḥ kṛtena abhiniveśena ātmanaḥ śakty-ādikam aparīkṣya ātma-pīḍayā yat tapaḥ kriyate, parasya utsādana-arthaṃ ca yat kriyate, tat tāmasam udāhṛtam //

dātavyam iti yad dānaṃ dīyate 'nupakāriṇe |
deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ smṛtam || BhG_17.20

dātavyam iti yad dānaṃ dīyate 'nupakāriṇe | deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ smṛtam ||

phalābhisandhirahitaṃ dātavyam iti deśe kāle pātre cānupakāriṇe yad dānaṃ dīyate, tad dānaṃ sāttvikaṃ smṛtam // (BhGR_17.20)

phala-abhisandhi-rahitaṃ dātavyam iti deśe kāle pātre ca anupakāriṇe yad dānaṃ dīyate, tad dānaṃ sāttvikaṃ smṛtam //

yat tu pratyupakārārthaṃ phalam uddiśya vā punaḥ |
dīyate ca parikliṣṭaṃ tad rājasam udāhṛtam || BhG_17.21

yat tu pratyupakāra-arthaṃ phalam uddiśya vā punaḥ | dīyate ca parikliṣṭaṃ tad rājasam udāhṛtam ||

pratyupakārakaṭākṣagarbhaṃ phalam uddiśya ca, parikliṣṭam akalyāṇadravyakaṃ yad dānaṃ dīyate, tad rājasam udāhṛtam // (BhGR_17.21)

pratyupakāra-kaṭa-akṣa-garbhaṃ phalam uddiśya ca, parikliṣṭam akalyāṇa-dravyakaṃ yad dānaṃ dīyate, tad rājasam udāhṛtam //

adeśakāle yad dānam apātrebhyaś ca dīyate |
asatkṛtam avajñātaṃ tat tāmasam udāhṛtam || BhG_17.22

adeśa-kāle yad dānam apātrebhyaś ca dīyate | a-satkṛtam avajñātaṃ tat tāmasam udāhṛtam ||

adeśakāle apātrebhyaś ca yad dānaṃ dīyate, asatkṛtam pādaprakṣālanādigauravarahitam, avajñātaṃ sāvajñam anupacārayuktaṃ yad dīyate, tat tāmasam udāhṛtam /22// (BhGR_p403114)

adeśa-kāle apātrebhyaś ca yad dānaṃ dīyate, a-satkṛtam pāda-prakṣālana-ādi-gaurava-rahitam, avajñātaṃ sa-avajñam anupacāra-yuktaṃ yad dīyate, tat tāmasam udāhṛtam /22//

evaṃ vaidikānāṃ yajñatapodānānāṃ sattvādiguṇabhedena bheda uktaḥ; idānīṃ tasyaiva vaidikasya yajñādeḥ praṇavasaṃyogena tatsacchabdavyapadeśytayā ca lakṣaṇam ucyate -- (BhGR_p403311)

evaṃ vaidikānāṃ yajña-tapo-dānānāṃ sattva-ādi-guṇa-bhedena bheda uktaḥ; idānīṃ tasya eva vaidikasya yajña-ādeḥ praṇava-saṃyogena tat-sac-chabda-vyapadeśytayā ca lakṣaṇam ucyate ---

oṃ tat sad iti nirdeśo brahmaṇas trividhaḥ smṛtaḥ |
brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā || BhG_17.23

oṃ tat sad iti nirdeśo brahmaṇas tri-vidhaḥ smṛtaḥ | brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā ||

oṃ tat sad iti trividho 'yaṃ nirdeśaḥ śabdaḥ brahmaṇaḥ smṛtaḥ brahmaṇo 'nvayī bhavati / brahma ca vedaḥ / vedaśabdena vaidikaṃ karmocyate / vaidikaṃ yajñādikam / yajñādikaṃ karma oṃ tat sad iti śabdānvitaṃ bhavati / om iti śabdasyānvayo vaidikakarmāṅgatvena prayogādau prayujyamānatayā; tat sad iti śabdayor anvayaḥ pūjyatvāya vācakatayā / tena trividhena śabdenānvitā brāhmaṇāḥ vedānvayinas traivarṇikāḥ vedāś ca yajñāś ca purā vihitāḥ purā mayaiva nirmitā ityarthaḥ // (BhGR_p403669)

oṃ tat sad iti tri-vidho 'yaṃ nirdeśaḥ śabdaḥ brahmaṇaḥ smṛtaḥ brahmaṇo 'nvayī bhavati / brahma ca vedaḥ / veda-śabdena vaidikaṃ karma ucyate / vaidikaṃ yajña-ādikam / yajña-ādikaṃ karma oṃ tat sad iti śabda-anvitaṃ bhavati / om iti śabdasya anvayo vaidika-karma-aṅgatvena prayoga-ādau prayujyamānatayā; tat sad iti śabdayor anvayaḥ pūjyatvāya vācakatayā / tena tri-vidhena śabdena anvitā brāhmaṇāḥ veda-anvayinas traivarṇikāḥ vedāś ca yajñāś ca purā vihitāḥ purā maya aiva nirmitā ity-arthaḥ //

trayāṇām oṃ tat sad iti śabdānām anvayaprakāro varṇyate; prathamam om iti śabdasyānvayaprakāram āha -- (BhGR_p404185)

trayāṇām oṃ tat sad iti śabdānām anvaya-prakāro varṇyate; prathamam om iti śabdasya anvaya-prakāram āha ---

tasmād om ity udāhṛtya yajñadānatapaḥkriyāḥ |
pravartante vidhānoktāḥ satataṃ brahmavādinām || BhG_17.24

tasmād om ity udāhṛtya yajña-dāna-tapaḥ-kriyāḥ | pravartante vidhāna-uktāḥ satataṃ brahma-vādinām ||

tasmād brahmavādinām vedādināṃ traivarṇikānāṃ yajñadānatapaḥkriyāḥ vidhānoktāḥ vedavidhānoktāḥ ādau om ity udāhṛtya satataṃ sarvadā pravartante / vedāś ca om ity udāhṛtyārabhyante / evaṃ vedānāṃ vaidikānāṃ ca yajñādīnāṃ karmaṇām om iti śabdānvayo varṇitaḥ / om itiśabdānvitavedadhāraṇāt tadanvitayajñādikarmakaraṇāc ca brāhmaṇaśabdanirdiṣṭānāṃ traivarṇikānām api om iti śabdānvayo varṇitaḥ // (BhGR_17.24)

tasmād brahma-vādinām veda-ādināṃ traivarṇikānāṃ yajña-dāna-tapaḥ-kriyāḥ vidhāna-uktāḥ veda-vidhāna-uktāḥ ādau om ity udāhṛtya satataṃ sarvadā pravartante / vedāś ca om ity udāhṛtyā arabhyante / evaṃ vedānāṃ vaidikānāṃ ca yajña-ādīnāṃ karmaṇām om iti śabda-anvayo varṇitaḥ / om iti-śabda-anvita-veda-dhāraṇāt tad-anvita-yajña-ādi-karma-karaṇāc ca brāhmaṇa-śabda-nirdiṣṭānāṃ traivarṇikānām api om iti śabda-anvayo varṇitaḥ //

athaiteṣāṃ tad iti śabdānvayaprakāram āha -- (BhGR_p404912)

atha eteṣāṃ tad iti śabda-anvaya-prakāram āha ---

tad ity anabhisandhāya phalaṃ yajñatapaḥkriyāḥ |
dānakriyāś ca vividhāḥ kriyante mokṣakāṅkṣibhiḥ || BhG_17.25

tad ity anabhisandhāya phalaṃ yajña-tapaḥ-kriyāḥ | dāna-kriyāś ca vividhāḥ kriyante mokṣa-kāṅkṣibhiḥ ||

phalam anabhisandhāya vedādhyayanayajñatapodānakriyāḥ mokṣakāṅkṣibhis traivarṇikair yāḥ kriyante, tāḥ brahmaprāptisādhanatayā brahmavācinā tad iti śabdena nirdeśyāḥ; "sa vaḥ kaḥ kiṃ yat tat padam anuttamam" iti tacchabdo hi brahmavācī prasiddhaḥ / evaṃ vedādhyayanayajñādīnāṃ mokṣasādhanabhūtānāṃ tacchabdanirdeśyatayā tad iti śabdānvaya uktaḥ / traivarṇikānām api tathāvidhavedādhyayanādyanuṣṭhānād eva tacchabdānvaya upapannaḥ // (BhGR_17.25)

phalam anabhisandhāya veda-adhyayana-yajña-tapo-dāna-kriyāḥ mokṣa-kāṅkṣibhis traivarṇikair yāḥ kriyante, tāḥ brahma-prāpti-sādhanatayā brahma-vācinā tad iti śabdena nirdeśyāḥ; "sa vaḥ kaḥ kiṃ yat tat padam anuttamam" iti tac-chabdo hi brahma-vācī prasiddhaḥ / evaṃ veda-adhyayana-yajña-ādīnāṃ mokṣa-sādhana-bhūtānāṃ tac-chabda-nirdeśyatayā tad iti śabda-anvaya uktaḥ / traivarṇikānām api tathā-vidha-veda-adhyayana-ādy-anuṣṭhānād eva tac-chabda-anvaya upapannaḥ //

athaiṣāṃ sacchabdānvayaprakāraṃ vaktuṃ loke sacchabdasya vyutpattiprakāram āha -- (BhGR_p405627)

atha eṣāṃ sac-chabda-anvaya-prakāraṃ vaktuṃ loke sac-chabdasya vyutpatti-prakāram āha ---

sadbhāve sādhubhāve ca sad ity etat prayujyate |
praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate || BhG_17.26

sad-bhāve sādhu-bhāve ca sad ity etat prayujyate | praśaste karmaṇi tathā sac-chabdaḥ pārtha yujyate ||

sadbhāve vidyamānatāyām, sādhubhāve kalyāṇabhāve ca sarvavastuṣu sad ity etat padaṃ prayujyate lokavedayoḥ / tathā kenacit puruṣeṇānuṣṭhite laukike praśaste kalyāṇe karmaṇi satkarmedam iti sacchabdo yujyate prayujyate ityarthaḥ // (BhGR_17.26)

sad-bhāve vidyamānatāyām, sādhu-bhāve kalyāṇa-bhāve ca sarva-vastuṣu sad ity etat padaṃ prayujyate loka-vedayoḥ / tathā kenacit puruṣeṇa anuṣṭhite laukike praśaste kalyāṇe karmaṇi sat-karma idam iti sac-chabdo yujyate prayujyate ity-arthaḥ //

yajñe tapasi dāne ca sthitiḥ sad iti cocyate |
karma caiva tadarthīyaṃ sad ity evābhidhīyate || BhG_17.27

yajñe tapasi dāne ca sthitiḥ sad iti ca ucyate | karma ca eva tad-arthīyaṃ sad ity eva abhidhīyate ||

ato vaidikānāṃ traivarṇikānāṃ yajñe tapasi dāne ca sthitiḥ kalyāṇatayā sad ity ucyate / karma ca tadarthīyam traivarṇikārthīyaṃ yajñadānādikaṃ sad ity evābhidhīyate / tasmād vedāḥ vaidikāni karmāṇi brāhmaṇaśabdanirdiṣṭās traivarṇikāś ca oṃ tat sad iti śabdānvayarūpalakṣaṇena avedebhyaś cāvaidikebhyaś ca vyāvṛttā veditavyāḥ // (BhGR_17.27)

ato vaidikānāṃ traivarṇikānāṃ yajñe tapasi dāne ca sthitiḥ kalyāṇatayā sad ity ucyate / karma ca tad-arthīyam traivarṇika-arthīyaṃ yajña-dāna-ādikaṃ sad ity eva abhidhīyate / tasmād vedāḥ vaidikāni karmāṇi brāhmaṇa-śabda-nirdiṣṭās traivarṇikāś ca oṃ tat sad iti śabda-anvaya-rūpa-lakṣaṇena avedebhyaś ca avaidikebhyaś ca vyāvṛttā veditavyāḥ //

aśraddhayā hutaṃ dattaṃ tapas taptaṃ kṛtaṃ ca yat |
asad ity ucyate pārtha na ca tat pretya no iha || BhG_17.28

aśraddhayā hutaṃ dattaṃ tapas taptaṃ kṛtaṃ ca yat | asad ity ucyate pārtha na ca tat pretya no iha ||

aśraddhayā kṛtaṃ śāstrīyam api homādikam asad ity ucyate / kutaḥ ? na ca tat pretya, no iha na mokṣāya, na sāṃsārikāya ca phalāyeti // (BhGR_17.28)

aśraddhayā kṛtaṃ śāstrīyam api homa-ādikam asad ity ucyate / kutaḥ ? na ca tat pretya, no iha na mokṣāya, na sāṃsārikāya ca phalāya iti //

atītenādhyāyadvayena -- abhyudayaniśśreyasasādhanabhūtaṃ vaidikam eva yajñatapodānādikaṃ karma, nānyat; vaidikasya ca karmaṇas sāmānyalakṣaṇaṃ praṇavānvayaḥ; tatra mokṣābhyudayasādhanayor bhedaḥ tatsacchabdanirdeśyatvena; mokṣasādhanaṃ ca karma phalābhisandhirahitaṃ yajñādikam; tadārambhaś ca sattvodrekād bhavati; sattvavṛddhiś ca sāttvikāhārasevayā ityuktam / anantaraṃ mokṣasādhanatayā nirdiṣṭayos tyāgasaṃnyāsayor aikyam, tyāgasya ca svarūpam, bhagavati sarveśvare ca sarvakarmaṇāṃ kartṛtvānusandhānam, sattvarajastamasāṃ kāryavarṇanena sattvaguṇasyāvaśyopādeyatvam, svavarṇocitānāṃ karmaṇāṃ paramapuruṣārādhanabhūtānāṃ paramapuruṣaprāptinirvartanaprakāraḥ, kṛtsnasya gītāśāstrasya sārārtho bhaktiyoga ity ete pratipādyante / tatra tāvat tyāgasaṃnyāsayor pṛthaktvaikatvanirṇayāya svarūpanirṇayāya cārjunaḥ pṛcchati -- (BhGR_p406993)

atītena adhyāya-dvayena --- abhyudaya-niśśreyasa-sādhana-bhūtaṃ vaidikam eva yajña-tapo-dāna-ādikaṃ karma, na anyat; vaidikasya ca karmaṇas sāmānya-lakṣaṇaṃ praṇava-anvayaḥ; tatra mokṣa-abhyudaya-sādhanayor bhedaḥ tat-sac-chabda-nirdeśyatvena; mokṣa-sādhanaṃ ca karma phala-abhisandhi-rahitaṃ yajña-ādikam; tad-ārambhaś ca sattva-udrekād bhavati; sattva-vṛddhiś ca sāttvika-āhāra-sevayā ity-uktam / anantaraṃ mokṣa-sādhanatayā nirdiṣṭayos tyāga-saṃnyāsayor aikyam, tyāgasya ca sva-rūpam, bhagavati sarva-īśvare ca sarva-karmaṇāṃ kartṛtva-anusandhānam, sattva-rajas-tamasāṃ kārya-varṇanena sattva-guṇasya avaśya-upādeyatvam, sva-varṇa-ucitānāṃ karmaṇāṃ parama-puruṣa-ārādhana-bhūtānāṃ parama-puruṣa-prāpti-nirvartana-prakāraḥ, kṛtsnasya gītā-śāstrasya sāra-artho bhakti-yoga ity ete pratipādyante / tatra tāvat tyāga-saṃnyāsayor pṛthaktva-ekatva-nirṇayāya sva-rūpa-nirṇayāya ca arjunaḥ pṛcchati ---

arjuna uvāca ---

saṃnyāsasya mahābāho tattvam icchāmi veditum |
tyāgasya ca hṛṣīkeśa pṛthak keśiniṣūdana || BhG_18.1

saṃnyāsasya mahābāho tattvam icchāmi veditum | tyāgasya ca hṛṣīkeśa pṛthak keśi-niṣūdana ||

tyāgasaṃnyāsau hi mokṣasādhanatayā vihitau, "na karmaṇā na prajayā dhanena tyāgenaike amṛtatvam ānaśuḥ -- vedāntavijñānasuniścitārthās saṃnyāsayogād yatayaś śuddhasattvāḥ / te brahmaloke tu parāntakāle parāmṛtāt parimucyanti sarve" ityādiṣu / asya saṃnyāsasya tyāgasya ca tattvam yāthātmyaṃ pṛthak veditum icchāmi / ayam abhiprāyaḥ -- kim etau saṃnyāsatyāgaśabdau pṛthagarthau, utaikārthav eva yadā pṛthagarthau, tadā anayoḥ pṛthaktvena svarūpaṃ veditum icchāmi; ekatve 'pi tasya svarūpaṃ vaktavyam iti // (BhGR_18.1)

tyāga-saṃnyāsau hi mokṣa-sādhanatayā vihitau, "na karmaṇā na prajayā dhanena tyāgena eke amṛtatvam ānaśuḥ --- veda-anta-vijñāna-suniścita-arthās saṃnyāsa-yogād yatayaś śuddha-sattvāḥ / te brahma-loke tu para-anta-kāle parā-mṛtāt parimucyanti sarve" ity-ādiṣu / asya saṃnyāsasya tyāgasya ca tattvam yāthātmyaṃ pṛthak veditum icchāmi / ayam abhiprāyaḥ --- kim etau saṃnyāsa-tyāga-śabdau pṛthag-arthau, uta eka-arthav eva yadā pṛthag-arthau, tadā anayoḥ pṛthaktvena sva-rūpaṃ veditum icchāmi; ekatve 'pi tasya sva-rūpaṃ vaktavyam iti //

athā7nayor ekam eva sva-rūpam, tac ce8dṛśam iti nirṇetuṃ vādi-vipratipattiṃ darśayan śrī-bhagavān uvāca --- śrī-bhagavān uvāca ---

kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ |
sarvakarmaphalatyāgaṃ prāhus tyāgaṃ vicakṣaṇāḥ || BhG_18.2

kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ | sarva-karma-phala-tyāgaṃ prāhus tyāgaṃ vicakṣaṇāḥ ||

kecana vidvāṃsaḥ kāmyānāṃ karmaṇāṃ nyāsaṃ svarūpatyāgaṃ saṃnyāsaṃ viduḥ / kecic ca vicakṣaṇāḥ nityānāṃ naimittikānāṃ ca kāmyānāṃ sarveṣāṃ karmaṇāṃ phalatyāga eva mokṣaśāstreṣu tyāgaśabdārtha iti prāhuḥ / tatra śāstrīyatyāgaḥ kāmyakarmasvarūpaviṣayaḥ; sarvakarmaphalaviṣaya iti vivādaṃ pradarśayan ekatra saṃnyāsaśabdam itaratra tyāgaśabdaṃ prayuktavān / atas tyāgasaṃnyāsaśabdayor ekārthatvam aṅgīkṛtam iti jñāyate / tathā "niścayaṃ śṛṇu me tatra tyāge bharatasattama" iti tyāgaśabdenaiva nirṇayavacanāt, "niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate / mohāt tasya parityāgaḥ tāmasaḥ parikīrtitaḥ // BhGR_18.", "aniṣṭam iṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam / bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kvacit" iti parasparaparyāyatādarśanāc ca tayor ekārthatvam aṅgīkṛtam iti niścīyate // (BhGR_18.2)

kecana vidvāṃsaḥ kāmyānāṃ karmaṇāṃ nyāsaṃ sva-rūpa-tyāgaṃ saṃnyāsaṃ viduḥ / kecic ca vicakṣaṇāḥ nityānāṃ naimittikānāṃ ca kāmyānāṃ sarveṣāṃ karmaṇāṃ phala-tyāga eva mokṣa-śāstreṣu tyāga-śabda-artha iti prāhuḥ / tatra śāstrīya-tyāgaḥ kāmya-karma-sva-rūpa-viṣayaḥ; sarva-karma-phala-viṣaya iti vivādaṃ pradarśayan ekatra saṃnyāsa-śabdam itaratra tyāga-śabdaṃ prayuktavān / atas tyāga-saṃnyāsa-śabdayor eka-arthatvam aṅgīkṛtam iti jñāyate / tathā "niścayaṃ śṛṇu me tatra tyāge bharata-sattama" iti tyāga-śabdena eva nirṇaya-vacanāt, "niyatasya tu saṃnyāsaḥ karmaṇo na upapadyate / mohāt tasya parityāgaḥ tāmasaḥ parikīrtitaḥ // BhGR_18.", "aniṣṭam iṣṭaṃ miśraṃ ca tri-vidhaṃ karmaṇaḥ phalam / bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kvacit" iti paraspara-paryāyatā-darśanāc ca tayor eka-arthatvam aṅgīkṛtam iti niścīyate //

tyājyaṃ doṣavad ity eke karma prāhur manīṣiṇaḥ |
yajñadānatapaḥkarma na tyājyam iti cāpare || BhG_18.3

tyājyaṃ doṣavad ity eke karma prāhur manīṣiṇaḥ | yajña-dāna-tapaḥ-karma na tyājyam iti ca apare ||

eke manīṣiṇaḥ kāpilāḥ vaidikāś ca tanmatānusāriṇaḥ rāgādidoṣavad bandhakatvāt sarvaṃ yajñādikaṃ karma mumukṣuṇā tyājyam iti prāhuḥ; apare paṇḍitāḥ yajñādikaṃ karma na tyājyam iti prāhuḥ // (BhGR_18.3)

eke manīṣiṇaḥ kāpilāḥ vaidikāś ca tan-mata-anusāriṇaḥ rāga-ādi-doṣavad bandhakatvāt sarvaṃ yajña-ādikaṃ karma mumukṣuṇā tyājyam iti prāhuḥ; apare paṇḍitāḥ yajña-ādikaṃ karma na tyājyam iti prāhuḥ //

niścayaṃ śṛṇu me tatra tyāge bharatasattama |
tyāgo hi puruṣavyāghra trividhas saṃprakīrtitaḥ || BhG_18.4

niścayaṃ śṛṇu me tatra tyāge bharata-sattama | tyāgo hi puruṣa-vyāghra tri-vidhas saṃprakīrtitaḥ ||

tatra evaṃ vādivipratipanne tyāge tyāgaviṣayaṃ niścayaṃ mattaś śṛṇu; tyāgaḥ kriyamāṇeṣv eva vaidikeṣu karmasu phalaviṣayatayā, karmaviṣayatayā, kartṛtvaviṣayatayā ca pūrvam eva hi mayā trividhas saṃprakīrtitaḥ, "mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā / nirāśīr nirmamo bhūtvā yuddhyasva vigatajvaraḥ" iti / karmajanyaṃ svargādikaṃ phalaṃ mama na syād iti phalatyāgaḥ; madīyaphalasādhanatayā madīyam idaṃ karmeti karmaṇi mamatāyāḥ parityāgaḥ karmaviṣayas tyāgaḥ; sarveśvare kartṛtvānusaṃdhānenātmanaḥ kartṛtātyāgaḥ kartṛtvaviṣayas tyāgaḥ // (BhGR_18.4)

tatra evaṃ vādi-vipratipanne tyāge tyāga-viṣayaṃ niścayaṃ mattaś śṛṇu; tyāgaḥ kriyamāṇeṣv eva vaidikeṣu karmasu phala-viṣayatayā, karma-viṣayatayā, kartṛtva-viṣayatayā ca pūrvam eva hi mayā tri-vidhas saṃprakīrtitaḥ, "mayi sarvāṇi karmāṇi saṃnyasya adhyātma-cetasā / nirāśīr nirmamo bhūtvā yuddhyasva vigata-jvaraḥ" iti / karma-janyaṃ svarga-ādikaṃ phalaṃ mama na syād iti phala-tyāgaḥ; madīya-phala-sādhanatayā madīyam idaṃ karma iti karmaṇi mamatāyāḥ parityāgaḥ karma-viṣayas tyāgaḥ; sarva-īśvare kartṛtva-anusaṃdhānenā atmanaḥ kartṛtā-tyāgaḥ kartṛtva-viṣayas tyāgaḥ //

yajña-dāna-tapaḥ-prabhṛti vaidikaṃ karma mumukṣuṇā na kadācid api tyājyam, api tu ā prayāṇād ahar-ahaḥ kāryam eva //

yajñadānatapaḥkarma na tyājyaṃ kāryam eva tat | BhG_18.5ab

yajña-dāna-tapaḥ-karma na tyājyaṃ kāryam eva tat |

yajñadānatapaḥprabhṛti vaidikaṃ karma mumukṣuṇā na kadācid api tyājyam, api tu ā prayāṇād aharahaḥ kāryam eva // (BhGR_18.4)

tatra evaṃ vādi-vipratipanne tyāge tyāga-viṣayaṃ niścayaṃ mattaś śṛṇu; tyāgaḥ kriyamāṇeṣv eva vaidikeṣu karmasu phala-viṣayatayā, karma-viṣayatayā, kartṛtva-viṣayatayā ca pūrvam eva hi mayā tri-vidhas saṃprakīrtitaḥ, "mayi sarvāṇi karmāṇi saṃnyasya adhyātma-cetasā / nirāśīr nirmamo bhūtvā yuddhyasva vigata-jvaraḥ" iti / karma-janyaṃ svarga-ādikaṃ phalaṃ mama na syād iti phala-tyāgaḥ; madīya-phala-sādhanatayā madīyam idaṃ karma iti karmaṇi mamatāyāḥ parityāgaḥ karma-viṣayas tyāgaḥ; sarva-īśvare kartṛtva-anusaṃdhānenā atmanaḥ kartṛtā-tyāgaḥ kartṛtva-viṣayas tyāgaḥ //

yajña-dāna-tapaḥ-prabhṛti vaidikaṃ karma mumukṣuṇā na kadācid api tyājyam, api tu ā prayāṇād ahar-ahaḥ kāryam eva //

kutaḥ ? (BhGR_p411175)

kutaḥ ?

yajño dānaṃ tapaś caiva pāvanāni manīṣiṇām || BhG_18.5cd

yajño dānaṃ tapaś ca eva pāvanāni manīṣiṇām ||

yajñadānatapaḥprabhṛtīni varṇāśramasaṃbandhīni karmāṇi manīṣiṇāṃ mananaśīlānāṃ pāvanāni / mananam upāsanam; mumukṣūṇāṃ yāvajjīvam upāsanaṃ kurvatām upāsananiṣpattivirodhiprācīnakarmavināśanānītyarthaḥ // (BhGR_18.5)

yajña-dāna-tapaḥ-prabhṛtīni varṇa-āśrama-saṃbandhīni karmāṇi manīṣiṇāṃ manana-śīlānāṃ pāvanāni / mananam upāsanam; mumukṣūṇāṃ yāvaj-jīvam upāsanaṃ kurvatām upāsana-niṣpatti-virodhi-prācīna-karma-vināśanāni ity-arthaḥ //

etāny api tu karmāṇi saṅgaṃ tyaktvā phalāni ca |
kartavyānīti me pārtha niścitaṃ matam uttamam || BhG_18.6

etāny api tu karmāṇi saṅgaṃ tyaktvā phalāni ca | kartavyāni iti me pārtha niścitaṃ matam uttamam ||

yasmān manīṣiṇāṃ yajñadānatapaḥprabhṛtīni pāvanāni, tasmād upāsanavad etāny api yajñādikarmāṇi madārādhanarūpāṇi, saṅgam -- karmaṇi mamatāṃ phalāni ca tyaktvā aharahar āprayāṇād upāsananivṛttaye mumukṣuṇā kartavyānīti mama niścitam uttamaṃ matam // (BhGR_18.6)

yasmān manīṣiṇāṃ yajña-dāna-tapaḥ-prabhṛtīni pāvanāni, tasmād upāsanavad etāny api yajña-ādi-karmāṇi mad-ārādhana-rūpāṇi, saṅgam --- karmaṇi mamatāṃ phalāni ca tyaktvā ahar-ahar āprayāṇād upāsana-nivṛttaye mumukṣuṇā kartavyāni iti mama niścitam uttamaṃ matam //

niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate |
mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ || BhG_18.7

niyatasya tu saṃnyāsaḥ karmaṇo na upapadyate | mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ ||

niyatasya nityanaimittikasya mahāyajñādeḥ karmaṇaḥ saṃnyāsaḥ tyāgo nopapadyate, "śarīrayātrāpi ca tena prasiddhyed akarmaṇaḥ" iti śarīrayātrāyā evāsiddheḥ, śarīrayātrā hi yajñaśiṣṭāśanena nirvartyamānā samyagjñānāya prabhavati; anyathā, "te tv aghaṃ bhuñjate pāpāḥ" ity ayajñaśiṣṭāgharūpāśanāpyāyanaṃ manaso viparītajñānāya bhavati / "annamayaṃ hi somya manaḥ" ity annena hi mana āpyāyate / "āhāraśuddhau sattvaśuddhis sattvaśuddhau dhruvā smṛtiḥ / smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ // BhGR_18." iti brahmasākṣātkārarūpaṃ jñānam āhāraśuddhyāyattaṃ śrūyate / tasmān mahāyajñādinityanaimittikaṃ karma ā prayāṇād brahmajñānāyaivopādeyam iti tasya tyāgo nopapadyate / evaṃ jñānotpādinaḥ karmaṇo bandhakatvamohāt parityāgas tāmasaḥ parikīrtitaḥ / tamomūlas tyāgas tāmasaḥ / tamaḥkāryājñānamūlatvena tyāgasya tamomūlatvam / tamo hy ajñānasya mūlaṃ, "pramādamohau tamaso bhavato 'jñānam eva ca" ity atroktam / ajñānaṃ tu jñānavirodhi viparītajñānam; tathā ca vakṣyate, "adharmaṃ dharmam iti yā manyate tamasāvṛtā / sarvārthān viparītāṃś ca buddhiḥ sā pārtha tāmasī" iti / ato nityanaimittikādeḥ karmaṇas tyāgo viparītajñānamūla evetyarthaḥ // (BhGR_18.7)

niyatasya nitya-naimittikasya mahā-yajña-ādeḥ karmaṇaḥ saṃnyāsaḥ tyāgo na upapadyate, "śarīra-yātra āpi ca tena prasiddhyed akarmaṇaḥ" iti śarīra-yātrāyā eva asiddheḥ, śarīra-yātrā hi yajña-śiṣṭa-āśanena nirvartyamānā samyag-jñānāya prabhavati; anyathā, "te tv aghaṃ bhuñjate pāpāḥ" ity ayajña-śiṣṭa-agha-rūpa-āśana-āpyāyanaṃ manaso viparīta-jñānāya bhavati / "anna-mayaṃ hi somya manaḥ" ity annena hi mana āpyāyate / "āhāra-śuddhau sattva-śuddhis sattva-śuddhau dhruvā smṛtiḥ / smṛti-lambhe sarva-granthīnāṃ vipramokṣaḥ // BhGR_18." iti brahma-sākṣāt-kāra-rūpaṃ jñānam āhāra-śuddhy-āyattaṃ śrūyate / tasmān mahā-yajña-ādi-nitya-naimittikaṃ karma ā prayāṇād brahma-jñānāya eva upādeyam iti tasya tyāgo na upapadyate / evaṃ jñāna-utpādinaḥ karmaṇo bandhakatva-mohāt parityāgas tāmasaḥ parikīrtitaḥ / tamo-mūlas tyāgas tāmasaḥ / tamaḥ-kārya-ajñāna-mūlatvena tyāgasya tamo-mūlatvam / tamo hy ajñānasya mūlaṃ, "pramāda-mohau tamaso bhavato 'jñānam eva ca" ity atra uktam / ajñānaṃ tu jñāna-virodhi viparīta-jñānam; tathā ca vakṣyate, "adharmaṃ dharmam iti yā manyate tamasā āvṛtā / sarva-arthān viparītāṃś ca buddhiḥ sā pārtha tāmasī" iti / ato nitya-naimittika-ādeḥ karmaṇas tyāgo viparīta-jñāna-mūla eva ity-arthaḥ //

duḥkham ity eva yaḥ karma kāyakleśabhayāt tyajet |
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet || BhG_18.8

duḥkham ity eva yaḥ karma kāya-kleśa-bhayāt tyajet | sa kṛtvā rājasaṃ tyāgaṃ na eva tyāga-phalaṃ labhet ||

yady api paraṃparayā mokṣasādhanabhūtaṃ karma, tathāpi duḥkhātmakadravyārjanasādhyatvād bahvāyāsarūpatayā kāyakleśakaratvāc ca manaso 'vasādakaram iti tadbhītyā yoganiṣpattaye jñānābhyāsa eva yatanīya iti / yo mahāyajñādyāśramakarma parityajet, sa rājasaṃ rajomūlaṃ tyāgaṃ kṛtvā tad ayathāvasthitaśāstrārtharūpam iti jñānotpattirūpaṃ tyāgaphalaṃ na labhate; "ayathāvat prajānāti buddhis sā pārtha rājasī" iti hi vakṣyate / na hi karma dṛṣṭadvāreṇa manaḥprasādahetuḥ, api tu bhavagatprasādadvāreṇa // (BhGR_18.8)

yady api paraṃparayā mokṣa-sādhana-bhūtaṃ karma, tatha āpi duḥkha-ātmaka-dravya-arjana-sādhyatvād bahv-āyāsa-rūpatayā kāya-kleśa-karatvāc ca manaso 'vasāda-karam iti tad-bhītyā yoga-niṣpattaye jñāna-abhyāsa eva yatanīya iti / yo mahā-yajña-ādy-āśrama-karma parityajet, sa rājasaṃ rajo-mūlaṃ tyāgaṃ kṛtvā tad ayathā-avasthita-śāstra-artha-rūpam iti jñāna-utpatti-rūpaṃ tyāga-phalaṃ na labhate; "ayathāvat prajānāti buddhis sā pārtha rājasī" iti hi vakṣyate / na hi karma dṛṣṭa-dvāreṇa manaḥ-prasāda-hetuḥ, api tu bhavagat-prasāda-dvāreṇa //

kāryam ity eva yat karma niyataṃ kriyate 'rjuna |
saṅgaṃ tyaktvā phalaṃ caiva, sa tyāgaḥ sāttviko mataḥ || BhG_18.9

kāryam ity eva yat karma niyataṃ kriyate 'rjuna | saṅgaṃ tyaktvā phalaṃ ca eva, sa tyāgaḥ sāttviko mataḥ ||

nityanaimittikamahāyajñādivarṇāśramavihitaṃ karma madārādhanarūpatayā kāryaṃ svayaṃprayojanam iti matvā saṅgam karmaṇi mamatāṃ phalaṃ ca tyaktvā yat kriyate, sa tyāgaḥ sāttviko mataḥ, sa sattvamūlaḥ, yathāvasthitaśāstrārthajñānamūla ityarthaḥ / sattvaṃ hi yathāvasthitavastujñānam utpādayatīty uktam, "sattvāt saṃjāyate jñānam" iti / vakṣyate ca, "pravṛttiṃ ca nivṛttiṃ ca kāryākāryaṃ bhayābhaye / bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī// " iti // (BhGR_p414202)

nitya-naimittika-mahā-yajña-ādi-varṇa-āśrama-vihitaṃ karma mad-ārādhana-rūpatayā kāryaṃ svayaṃ-prayojanam iti matvā saṅgam karmaṇi mamatāṃ phalaṃ ca tyaktvā yat kriyate, sa tyāgaḥ sāttviko mataḥ, sa sattva-mūlaḥ, yathā-avasthita-śāstra-artha-jñāna-mūla ity-arthaḥ / sattvaṃ hi yathā-avasthita-vastu-jñānam utpādayati ity uktam, "sattvāt saṃjāyate jñānam" iti / vakṣyate ca, "pravṛttiṃ ca nivṛttiṃ ca kārya-akāryaṃ bhaya-abhaye / bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī// " iti //

na dveṣṭy akuśalaṃ karma kuśale nānuṣajjate |
tyāgī sattvasamāviṣṭo medhāvī cchinnasaṃśayaḥ || BhG_18.10

na dveṣṭy akuśalaṃ karma kuśale na anuṣajjate | tyāgī sattva-samāviṣṭo medhāvī cchinna-saṃśayaḥ ||

evaṃ sattvasamāviṣṭo medhāvī yathāvasthitatattvajñānaḥ, tata eva cchinnasaṃśayaḥ, karmaṇi saṅgaphalakartṛtvatyāgī, na dveṣṭy akuśalaṃ karma; śukale ca karmaṇi nānuṣajjate / akuśalaṃ karma aniṣṭaphalam, kuśalaṃ ca karma iṣṭarūpasvargaputrapaśvannādyādiphalam / sarvasmin karmaṇi mamatārahitatvāt, tyaktabrahmavyatiriktasarvaphalatvāt, tyaktakartṛtvāc ca tayoḥ kriyamāṇayoḥ prītidveṣau na karoti / aniṣṭaphalaṃ pāpaṃ karmātra prāmādikam abhipretam; "nāvirato duścaritān nāśānto nāsamāhitaḥ / nāśāntamānaso vāpi prajñānenainam āpnuyāt // BhGR_18." iti duścaritāvirater jñānotpattivirodhitvaśravaṇāt / ataḥ karmaṇi kartṛtvasaṅgaphalānāṃ tyāgaḥ śāstrīyatyāgaḥ, na karmasvarūpatyāgaḥ // (BhGR_18.10)

evaṃ sattva-samāviṣṭo medhāvī yathā-avasthita-tattva-jñānaḥ, tata eva cchinna-saṃśayaḥ, karmaṇi saṅga-phala-kartṛtva-tyāgī, na dveṣṭy akuśalaṃ karma; śukale ca karmaṇi na anuṣajjate / akuśalaṃ karma aniṣṭa-phalam, kuśalaṃ ca karma iṣṭa-rūpa-svarga-putra-paśv-anna-adya-ādi-phalam / sarvasmin karmaṇi mamatā-rahitatvāt, tyakta-brahma-vyatirikta-sarva-phalatvāt, tyakta-kartṛtvāc ca tayoḥ kriyamāṇayoḥ prīti-dveṣau na karoti / aniṣṭa-phalaṃ pāpaṃ karma atra prāmādikam abhipretam; "na avirato duścaritān na aśānto na asamāhitaḥ / na aśānta-mānaso va āpi prajñānena enam āpnuyāt // BhGR_18." iti duścarita-avirater jñāna-utpatti-virodhitva-śravaṇāt / ataḥ karmaṇi kartṛtva-saṅga-phalānāṃ tyāgaḥ śāstrīya-tyāgaḥ, na karma-sva-rūpa-tyāgaḥ //

tad āha -- (BhGR_p415615)

tad āha ---

na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ |
yas tu karmaphalatyāgī sa tyāgīty abhidhīyate || BhG_18.11

na hi deha-bhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ | yas tu karma-phala-tyāgī sa tyāgi īty abhidhīyate ||

na hi dehabhṛtā dhriyamāṇaśarīreṇa karmāṇy aśeṣatas tyaktuṃ śakyam; dehadhāraṇārthānām aśanapānādīnāṃ tadanubandhināṃ ca karmaṇām avarjanīyatvāt / tad arthaṃ ca mahāyajñādyanuṣṭhānam avarjanīyam / yas tu teṣu mahāyajñādikarmasu phalatyāgī sa eva, "tyāgenaike amṛtatvam ānaśuḥ" ityādiśāstreṣu tyāgīty abhidhīyate / phalatyāgīti pradarśanārthaṃ phalakartṛtvakarmasaṅgānāṃ tyāgīti; "trividhaḥ saṃprakīrtitaḥ" iti prakramāt // (BhGR_18.11)

na hi deha-bhṛtā dhriyamāṇa-śarīreṇa karmāṇy aśeṣatas tyaktuṃ śakyam; deha-dhāraṇa-arthānām aśana-pāna-ādīnāṃ tad-anubandhināṃ ca karmaṇām avarjanīyatvāt / tad arthaṃ ca mahā-yajña-ādy-anuṣṭhānam avarjanīyam / yas tu teṣu mahā-yajña-ādi-karmasu phala-tyāgī sa eva, "tyāgena eke amṛtatvam ānaśuḥ" ity-ādi-śāstreṣu tyāgi īty abhidhīyate / phala-tyāgi īti pradarśana-arthaṃ phala-kartṛtva-karma-saṅgānāṃ tyāgi īti; "tri-vidhaḥ saṃprakīrtitaḥ" iti prakramāt //

nanu karmāṇy agnihotradarśapūrṇamāsajyotiṣṭomādīni, mahāyajñādīni ca svargādiphalasaṃbandhitayā śāstrair vidhīyante; nityanaimittikānām api "prājāpatyaṃ gṛhasthānām" ityādiphalasaṃbandhitayaiva hi codanā / ataḥ tattatphalasādhanasvabhāvatayāvagatānāṃ karmaṇām anuṣṭhāne, bījāvāpādīnām iva, anabhisaṃhitaphalasyāpi iṣṭāniṣṭarūpaphalasaṃbandhaḥ avarjanīyaḥ / ato mokṣavirodhiphalatvena mumukṣuṇā na karmānuṣṭheyam ity ata uttaram āha -- (BhGR_p416283)

nanu karmāṇy agni-hotra-darśa-pūrṇa-māsa-jyotiṣṭoma-ādīni, mahā-yajña-ādīni ca svarga-ādi-phala-saṃbandhitayā śāstrair vidhīyante; nitya-naimittikānām api "prājāpatyaṃ gṛha-sthānām" ity-ādi-phala-saṃbandhitaya aiva hi codanā / ataḥ tat-tat-phala-sādhana-sva-bhāvataya āvagatānāṃ karmaṇām anuṣṭhāne, bīja-āvāpa-ādīnām iva, anabhisaṃhita-phalasya api iṣṭa-aniṣṭa-rūpa-phala-saṃbandhaḥ avarjanīyaḥ / ato mokṣa-virodhi-phalatvena mumukṣuṇā na karma-anuṣṭheyam ity ata uttaram āha ---

aniṣṭam iṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam |
bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kvacit || BhG_18.12

aniṣṭam iṣṭaṃ miśraṃ ca tri-vidhaṃ karmaṇaḥ phalam | bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kvacit ||

aniṣṭam narakādiphalam, iṣṭam svargādi, miśram aniṣṭasaṃbhinnaṃ putrapaśvannādyādi; etat trividhaṃ karmaṇaḥ phalam, atyāginām kartṛtvamamatāphalatyāgarahitānāṃ pretya bhavati / pretya karmānuṣṭhānottarakālam ityarthaḥ / na tu saṃnyāsināṃ kvacit -- na tu kartṛtvādiparityāgināṃ kvacid api mokṣavirodhi phalaṃ bhavati / etad uktaṃ bhavati -- yady apy agnihotramahāyajñādīni tāny eva, tathāpi jīvanādhikārakāmādhikārayor iva mokṣādhikāre ca viniyogapṛthaktvena parihriyate / mokṣaviniyogaś ca, "tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena" ityādibhir iti / tad evaṃ kriyamāṇeṣv eva karmasu kartṛtvādiparityāgaḥ śāstrasiddhiḥ saṃnyāsaḥ; sa eva ca tyāga ity uktaḥ // (BhGR_18.12)

aniṣṭam naraka-ādi-phalam, iṣṭam svarga-ādi, miśram aniṣṭa-saṃbhinnaṃ putra-paśv-anna-adya-ādi; etat tri-vidhaṃ karmaṇaḥ phalam, atyāginām kartṛtva-mamatā-phala-tyāga-rahitānāṃ pretya bhavati / pretya karma-anuṣṭhāna-uttara-kālam ity-arthaḥ / na tu saṃnyāsināṃ kvacit --- na tu kartṛtva-ādi-parityāgināṃ kvacid api mokṣa-virodhi phalaṃ bhavati / etad uktaṃ bhavati --- yady apy agni-hotra-mahā-yajña-ādīni tāny eva, tatha āpi jīvana-adhikāra-kāma-adhikārayor iva mokṣa-adhikāre ca viniyoga-pṛthaktvena parihriyate / mokṣa-viniyogaś ca, "tam etaṃ veda-anuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasa ānāśakena" ity-ādibhir iti / tad evaṃ kriyamāṇeṣv eva karmasu kartṛtva-ādi-parityāgaḥ śāstra-siddhiḥ saṃnyāsaḥ; sa eva ca tyāga ity uktaḥ //

idānīṃ bhagavati puruṣottame antaryāmiṇi kartṛtvānusaṃdhānena ātmani akartṛtvānusaṃdhānaprakāram āha, tata eva phalakarmaṇor api mamatāparityāgo bhavatīti / paramapuruṣo hi svakīyena jīvātmanā svakīyaiś ca karaṇakalevaraprāṇaiḥ svalīlāprayojanāya karmāṇy ārabhate / ato jīvātmagataṃ kṣunnivṛttyādikam api phalam, tatsādhanabhūtaṃ ca karma paramapuruṣasyaiva / (BhGR_p417695)

idānīṃ bhagavati puruṣa-uttame antaryāmiṇi kartṛtva-anusaṃdhānena ātmani akartṛtva-anusaṃdhāna-prakāram āha, tata eva phala-karmaṇor api mamatā-parityāgo bhavati iti / parama-puruṣo hi svakīyena jīva-ātmanā svakīyaiś ca karaṇa-kalevara-prāṇaiḥ sva-līlā-prayojanāya karmāṇy ārabhate / ato jīva-ātma-gataṃ kṣun-nivṛtty-ādikam api phalam, tat-sādhana-bhūtaṃ ca karma parama-puruṣasya eva /

pañcaitāni mahābāho kāraṇāni nibodhe me /
sāṃkhye kṛtānte proktāni siddhaye sarvakarmaṇām || BhG_18.13

pañca etāni mahā-bāho kāraṇāni nibodhe me / sāṃkhye kṛta-ante proktāni siddhaye sarva-karmaṇām ||

sāṃkhyā buddhiḥ, sāṃkhye kṛtānte yathāvasthitatattvaviṣayayā vaidikyā buddhyā anusaṃhite nirṇaye sarvakarmaṇāṃ siddhaye utpattaye, proktāni pañcaitāni kāraṇāni nibodhe me -- mama sakāśād anusaṃdhatsva / vaidikī hi buddhiḥ śarīrendriyaprāṇajīvātmopakaraṇaṃ paramātmānam eva kartāram avadhārayati, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmy amṛtaḥ", "antaḥpraviṣṭaḥ śāstā janānāṃ sarvātmā" ityādiṣu // (BhGR_18.13)

sāṃkhyā buddhiḥ, sāṃkhye kṛta-ante yathā-avasthita-tattva-viṣayayā vaidikyā buddhyā anusaṃhite nirṇaye sarva-karmaṇāṃ siddhaye utpattaye, proktāni pañca etāni kāraṇāni nibodhe me --- mama sakāśād anusaṃdhatsva / vaidikī hi buddhiḥ śarīra-indriya-prāṇa-jīva-ātma-upakaraṇaṃ parama-ātmānam eva kartāram avadhārayati, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyā atmā śarīraṃ ya ātmānam antaro yamayati sa ta ātma āntaryāmy amṛtaḥ", "antaḥ-praviṣṭaḥ śāstā janānāṃ sarva-ātmā" ity-ādiṣu //

tad idam āha -- (BhGR_p418764)

tad idam āha ---

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham /
vividhā ca pṛthakceṣṭā daivaṃ caivātra pañcamam // BhG_18.14

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthag-vidham / vividhā ca pṛthak-ceṣṭā daivaṃ ca eva atra pañcamam //

śarīravāṅmanobhir yat karma prārabhate naraḥ /
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ // BhG_18.15

śarīra-vāṅ-manobhir yat karma prārabhate naraḥ / nyāyyaṃ vā viparītaṃ vā pañca ete tasya hetavaḥ //

nyāyye śāstrasiddhe, viparīte pratiṣiddhe vā sarvasmin karmaṇi śarīre, vācike, mānase ca pañcaite hetavaḥ / adhiṣṭhānam śarīram; adhiṣṭhīyate jīvātmaneti mahābhūtasaṃghātarūpaṃ śarīram adhiṣṭhānam / tathā kartā jīvātmā; asya jīvātmano jñātṛtvaṃ kartṛtvaṃ ca, "jño 'ta eva", "kartā śāstrārthavattvāt " iti ca sūtropapāditam / karaṇaṃ ca pṛthagvidham -- vākpāṇipādādipañcakaṃ samanaskaṃ karmendriyaṃ pṛthagvidham karmaniṣpattau pṛthagvyāpāram / vividhā ca pṛthakceṣṭā / ceṣṭāśabdena pañcātmā vāyur abhidhīyate tadvṛttivācinā; śarīrendriyadhāraṇasya prāṇāpānādibhedabhinnasya vāyoḥ pañcātmano vividhā ca ceṣṭā vividhā vṛttiḥ / daivaṃ caivātra pañcamam -- atra karmahetukalāpe daivaṃ pañcamam -- paramātmā antaryāmī karmaniṣpattau pradhānahetur ityarthaḥ / uktaṃ hi, "sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca" iti / vakṣyati ca, "īśvaraḥ sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati / bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā" iti / paramātmāyattaṃ ca jīvātmanaḥ kartṛtvam, "parāt tu tacchruteḥ" ityādyupapāditam / nanv evaṃ paramātmāyatte jīvātmanaḥ kartṛtve jīvātmā karmaṇy aniyojyo bhavatīti vidhiniṣedhaśāstrāṇy anarthakāni syuḥ // idam api codyaṃ sūtrakāreṇa parihṛtam, "kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyārthyādibhyaḥ" iti / etad uktaṃ bhavati -- paramātmanā dattais tadādhāraiś ca karaṇakalebarādibhis tadāhitaśaktibhiḥ svayaṃ ca jīvātmā tadādhāras tadāhitaśaktis san karmaniṣpattaye svecchayā karaṇādyadhiṣṭhānākāraṃ prayatnaṃ cārabhate; tadantaravasthitaḥ paramātmā svānumatidānena taṃ pravartayatīti jīvasyāpi svabuddhyaiva pravṛttihetutvam asti; yathā gurutaraśilāmahīruhādicalanādiphalapravṛttiṣu bahupuruṣasādhyāsu bahūnāṃ hetutvaṃ vidhiniṣedhabhāktvaṃ ceti // (BhGR_18.14-15)

nyāyye śāstra-siddhe, viparīte pratiṣiddhe vā sarvasmin karmaṇi śarīre, vācike, mānase ca pañca ete hetavaḥ / adhiṣṭhānam śarīram; adhiṣṭhīyate jīva-ātmana īti mahā-bhūta-saṃghāta-rūpaṃ śarīram adhiṣṭhānam / tathā kartā jīva-ātmā; asya jīva-ātmano jñātṛtvaṃ kartṛtvaṃ ca, "jño 'ta eva", "kartā śāstra-arthavattvāt " iti ca sūtra-upapāditam / karaṇaṃ ca pṛthag-vidham --- vāk-pāṇi-pāda-ādi-pañcakaṃ samanaskaṃ karma-indriyaṃ pṛthag-vidham karma-niṣpattau pṛthag-vyāpāram / vividhā ca pṛthak-ceṣṭā / ceṣṭā-śabdena pañca-ātmā vāyur abhidhīyate tad-vṛtti-vācinā; śarīra-indriya-dhāraṇasya prāṇa-apāna-ādi-bheda-bhinnasya vāyoḥ pañca-ātmano vividhā ca ceṣṭā vividhā vṛttiḥ / daivaṃ ca eva atra pañcamam --- atra karma-hetu-kalāpe daivaṃ pañcamam --- parama-ātmā antaryāmī karma-niṣpattau pradhāna-hetur ity-arthaḥ / uktaṃ hi, "sarvasya ca ahaṃ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca" iti / vakṣyati ca, "īśvaraḥ sarva-bhūtānāṃ hṛd-deśe 'rjuna tiṣṭhati / bhrāmayan sarva-bhūtāni yantra-ārūḍhāni māyayā" iti / parama-ātma-āyattaṃ ca jīva-ātmanaḥ kartṛtvam, "parāt tu tac-chruteḥ" ity-ādy-upapāditam / nanv evaṃ parama-ātma-āyatte jīva-ātmanaḥ kartṛtve jīva-ātmā karmaṇy aniyojyo bhavati iti vidhi-niṣedha-śāstrāṇy anarthakāni syuḥ // idam api codyaṃ sūtra-kāreṇa parihṛtam, "kṛta-prayatna-apekṣas tu vihita-pratiṣiddha-avaiyārthya-ādibhyaḥ" iti / etad uktaṃ bhavati --- parama-ātmanā dattais tad-ādhāraiś ca karaṇa-kalebara-ādibhis tad-āhita-śaktibhiḥ svayaṃ ca jīva-ātmā tad-ādhāras tad-āhita-śaktis san karma-niṣpattaye sva-icchayā karaṇa-ādy-adhiṣṭhāna-ākāraṃ prayatnaṃ cā arabhate; tad-antar-avasthitaḥ parama-ātmā sva-anumati-dānena taṃ pravartayati iti jīvasya api sva-buddhya aiva pravṛtti-hetutvam asti; yathā gurutara-śilā-mahī-ruha-ādi-calana-ādi-phala-pravṛttiṣu bahu-puruṣa-sādhyāsu bahūnāṃ hetutvaṃ vidhi-niṣedha-bhāktvaṃ ca iti //

tatraivaṃ sati kartāram ātmānaṃ kevalaṃ tu yaḥ /
paśyaty akṛtabuddhitvān na sa paśyati durmatiḥ // BhG_18.16

tatra evaṃ sati kartāram ātmānaṃ kevalaṃ tu yaḥ / paśyaty akṛta-buddhitvān na sa paśyati durmatiḥ //

evaṃ vastutaḥ paramātmānumatipūrvake jīvātmanaḥ kartṛtve sati, tatra karmaṇi kevalam ātmānam eva kartāraṃ yaḥ paśyati, sa durmatiḥ viparītamatiḥ akṛtabuddhitvād aniṣpannayathāvasthitavastubuddhitvān na paśyati na yathāvasthitaṃ kartāraṃ paśyati // (BhGR_18.16)

evaṃ vastutaḥ parama-ātma-anumati-pūrvake jīva-ātmanaḥ kartṛtve sati, tatra karmaṇi kevalam ātmānam eva kartāraṃ yaḥ paśyati, sa durmatiḥ viparīta-matiḥ akṛta-buddhitvād aniṣpanna-yathā-avasthita-vastu-buddhitvān na paśyati na yathā-avasthitaṃ kartāraṃ paśyati //

yasya nāhaṃkṛto bhāvo buddhir yasya na lipyate /
hatvāpi sa imāṃl lokān na hanti na nibadhyate // BhG_18.17

yasya na ahaṃ-kṛto bhāvo buddhir yasya na lipyate / hatva āpi sa imāṃl lokān na hanti na nibadhyate //

paramapuruṣakartṛtvānusaṃdhānena yasya bhāvaḥ kartṛtvaviṣayo manovṛttiviśeṣaḥ nāhaṃkṛtaḥ nāhamabhimānakṛtaḥ / ahaṃ karomīti jñānaṃ yasya na vidyata ityarthaḥ / buddhir yasya na lipyate asmin karmaṇi mama kartṛtvābhāvād etatphalaṃ na mayā saṃbadhyate, na ca madīyaṃ karmeti yasya buddhir jāyata ityarthaḥ / sa imān lokān yuddhe hatvāpi tān na nihanti; na kevalaṃ bhīṣmādīn ityarthaḥ / tatas tena yuddhākhyena karmaṇā na nibadhyate / tatphalaṃ nānubhavatītyarthaḥ // (BhGR_18.17)

parama-puruṣa-kartṛtva-anusaṃdhānena yasya bhāvaḥ kartṛtva-viṣayo mano-vṛtti-viśeṣaḥ na ahaṃ-kṛtaḥ na aham-abhimāna-kṛtaḥ / ahaṃ karomi iti jñānaṃ yasya na vidyata ity-arthaḥ / buddhir yasya na lipyate asmin karmaṇi mama kartṛtva-abhāvād etat-phalaṃ na mayā saṃbadhyate, na ca madīyaṃ karma iti yasya buddhir jāyata ity-arthaḥ / sa imān lokān yuddhe hatva āpi tān na nihanti; na kevalaṃ bhīṣma-ādīn ity-arthaḥ / tatas tena yuddha-ākhyena karmaṇā na nibadhyate / tat-phalaṃ na anubhavati ity-arthaḥ //

sarvam idam akartṛtvādyanusandhānaṃ sattvaguṇavṛddhyaiva bhavatīti sattvasyopādeyatājñāpanāya karmaṇi sattvādiguṇakṛtaṃ vaiṣamyaṃ prapañcayiṣyan karmacodanāprakāraṃ tāvad āha -- (BhGR_p422044)

sarvam idam akartṛtva-ādy-anusandhānaṃ sattva-guṇa-vṛddhya aiva bhavati iti sattvasya upādeyatā-jñāpanāya karmaṇi sattva-ādi-guṇa-kṛtaṃ vaiṣamyaṃ prapañcayiṣyan karma-codanā-prakāraṃ tāvad āha ---

jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā /
kāraṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ // BhG_18.18

jñānaṃ jñeyaṃ parijñātā tri-vidhā karma-codanā / kāraṇaṃ karma karta īti tri-vidhaḥ karma-saṃgrahaḥ //

jñānam kartavyakarmaviṣayaṃ jñānam, jñeyaṃ ca kartavyaṃ karma, parijñātā tasya boddheti trividhā karmacodanā / bodhaboddhavyaboddhṛyukto jyotiṣṭomādikarmavidhir ityarthaḥ / tatra boddhavyarūpaṃ karma trividhaṃ saṃgṛhyate karaṇaṃ karma karteti / karaṇam sādhanabhūtaṃ dravyādikam; karma yāgādikam; kartā anuṣṭhāteti // (BhGR_18.18)

jñānam kartavya-karma-viṣayaṃ jñānam, jñeyaṃ ca kartavyaṃ karma, parijñātā tasya boddha īti tri-vidhā karma-codanā / bodha-boddhavya-boddhṛ-yukto jyotiṣṭoma-ādi-karma-vidhir ity-arthaḥ / tatra boddhavya-rūpaṃ karma tri-vidhaṃ saṃgṛhyate karaṇaṃ karma karta īti / karaṇam sādhana-bhūtaṃ dravya-ādikam; karma yāga-ādikam; kartā anuṣṭhāta īti //

jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ /
procyate guṇasaṃkhyāne yathāvac chṛṇu tāny api // BhG_18.19

jñānaṃ karma ca kartā ca tridha aiva guṇa-bhedataḥ / procyate guṇa-saṃkhyāne yathāvac chṛṇu tāny api //

kartavyakarmaviṣayaṃ jñānam, anuṣṭhīyamānaṃ ca karma, tasyānuṣṭhātā ca sattvādiguṇabhedatas trividhaiva procyate guṇasaṃkhyāne guṇakāryagaṇane / yathāvac chṛṇu tāny api tāni guṇato bhinnāni jñānādīni yathāvac chṛṇu // (BhGR_18.19)

kartavya-karma-viṣayaṃ jñānam, anuṣṭhīyamānaṃ ca karma, tasya anuṣṭhātā ca sattva-ādi-guṇa-bhedatas tri-vidha aiva procyate guṇa-saṃkhyāne guṇa-kārya-gaṇane / yathāvac chṛṇu tāny api tāni guṇato bhinnāni jñāna-ādīni yathāvac chṛṇu //

sarvabhūteṣu yenaikaṃ bhāvam avyayam īkṣate /
avibhaktaṃ vibhakteṣu taj jñānaṃ viddhi sāttvikam // BhG_18.20

sarva-bhūteṣu yena ekaṃ bhāvam avyayam īkṣate / avibhaktaṃ vibhakteṣu taj jñānaṃ viddhi sāttvikam //

brāhmaṇakṣatriyabrahmacārigṛhasthādirūpeṇa vibhakteṣu sarveṣu bhūteṣu karmādhikāriṣu yena jñānenaikam ātmākhyaṃ bhāvaṃ, tatrāpy avibhaktam brāhmaṇatvādyanekākāreṣv api bhūteṣu sitadīrghādivibhāgavatsu jñānākāre ātmani vibhāgarahitam, avyayaṃ vyayasvabhāveṣv api brāhmaṇādiśarīreṣu avyayam avikṛtaṃ phalādisaṅgānarhaṃ ca karmādhikāravelāyām īkṣate, taj jñānaṃ sāttvikaṃ viddhi // (BhGR_18.20)

brāhmaṇa-kṣatriya-brahma-cāri-gṛha-stha-ādi-rūpeṇa vibhakteṣu sarveṣu bhūteṣu karma-adhikāriṣu yena jñānena ekam ātma-ākhyaṃ bhāvaṃ, tatra apy avibhaktam brāhmaṇatva-ādy-aneka-ākāreṣv api bhūteṣu sita-dīrgha-ādi-vibhāga-vatsu jñāna-ākāre ātmani vibhāga-rahitam, avyayaṃ vyaya-sva-bhāveṣv api brāhmaṇa-ādi-śarīreṣu avyayam avikṛtaṃ phala-ādi-saṅga-anarhaṃ ca karma-adhikāra-velāyām īkṣate, taj jñānaṃ sāttvikaṃ viddhi //

pṛthaktvena tu yaj jñānaṃ nānābhāvān pṛthagvidhān /
vetti sarveṣu bhūteṣu taj jñānaṃ viddhi rājasam // BhG_18.21

pṛthaktvena tu yaj jñānaṃ nānā-bhāvān pṛthag-vidhān / vetti sarveṣu bhūteṣu taj jñānaṃ viddhi rājasam //

sarveṣu bhūteṣu brāhmaṇādiṣu brāhmaṇādyākārapṛthaktvenātmākhyān api bhāvān nānābhūtān sitadīrghādipṛthaktvena ca pṛthagvidhān phalādisaṃyogayogyān karmādhikāravelāyāṃ yaj jñānaṃ vetti, taj jñānaṃ rājasaṃ viddhi // (BhGR_18.21)

sarveṣu bhūteṣu brāhmaṇa-ādiṣu brāhmaṇa-ādy-ākāra-pṛthaktvenā atma-ākhyān api bhāvān nānā-bhūtān sita-dīrgha-ādi-pṛthaktvena ca pṛthag-vidhān phala-ādi-saṃyoga-yogyān karma-adhikāra-velāyāṃ yaj jñānaṃ vetti, taj jñānaṃ rājasaṃ viddhi //

yat tu kṛtsnavad ekasmin kārye saktam ahetukam /
atattvārthavad alpaṃ ca tat tāmasam udāhṛtam // BhG_18.22

yat tu kṛtsnavad ekasmin kārye saktam ahetukam / atattva-arthavad alpaṃ ca tat tāmasam udāhṛtam //

yat tu jñānam, ekasmin kārye ekasmin kartavye karmaṇi pretabhūtagaṇādyārādhanarūpe atyalpaphale kṛtsnaphalavat saktam, ahetukam vastutas tv akṛtsnaphalavattayā tathāvidhasaṅgaheturahitam atattvārthavat pūrvavad evātmani pṛthaktvādiyuktatayā mithyābhūtārthaviṣayam, atyalpaphalaṃ ca pretabhūtādyārādhanaviṣayatvād alpaṃ ca, taj jñānaṃ tāmasam udāhṛtam // (BhGR_18.22)

yat tu jñānam, ekasmin kārye ekasmin kartavye karmaṇi preta-bhūta-gaṇa-ādy-ārādhana-rūpe atyalpa-phale kṛtsna-phalavat saktam, ahetukam vastutas tv akṛtsna-phalavattayā tathā-vidha-saṅga-hetu-rahitam atattva-arthavat pūrvavad evā atmani pṛthaktva-ādi-yuktatayā mithyā-bhūta-artha-viṣayam, atyalpa-phalaṃ ca preta-bhūta-ādy-ārādhana-viṣayatvād alpaṃ ca, taj jñānaṃ tāmasam udāhṛtam //

evaṃ kartavyakarmaviṣayajñānasyādhikāravelāyām adhikāryaṃśena guṇatas traividhyam uktvā anuṣṭheyasya karmaṇo guṇatas traividhyam āha -- (BhGR_p424728)

evaṃ kartavya-karma-viṣaya-jñānasya adhikāra-velāyām adhikāry-aṃśena guṇatas traividhyam uktvā anuṣṭheyasya karmaṇo guṇatas traividhyam āha ---

niyataṃ saṅgarahitam arāgadveṣataḥ kṛtam /
aphalaprepsunā karma yat tat sāttvikam ucyate // BhG_18.23

niyataṃ saṅga-rahitam arāga-dveṣataḥ kṛtam / aphala-prepsunā karma yat tat sāttvikam ucyate //

niyatam svavarṇāśramocitam, saṅgarahitam kartṛtvādisaṅgarahitam, arāgadveṣataḥ kṛtam kīrtirāgād akīrtidveṣāc ca na kṛtam; adambhena kṛtam ityarthaḥ; aphalaprepsunā aphalābhisandhinā kāryam ity eva kṛtaṃ yat karma, tat sāttvikam ucyate // (BhGR_18.23)

niyatam sva-varṇa-āśrama-ucitam, saṅga-rahitam kartṛtva-ādi-saṅga-rahitam, arāga-dveṣataḥ kṛtam kīrti-rāgād akīrti-dveṣāc ca na kṛtam; adambhena kṛtam ity-arthaḥ; aphala-prepsunā aphala-abhisandhinā kāryam ity eva kṛtaṃ yat karma, tat sāttvikam ucyate //

yat tu kāmepsunā karma sāhaṅkāreṇa vā punaḥ /
kriyate bahulāyāsaṃ tad rājasam udāhṛtam // BhG_18.24

yat tu kāma-īpsunā karma sa-ahaṅ-kāreṇa vā punaḥ / kriyate bahula-āyāsaṃ tad rājasam udāhṛtam //

yat tu punaḥ kāmepsunā phalaprepsunā sāhaṃkāreṇa vā vāśabdaś cārthe kartṛtvābhimānayuktena ca, bahulāyāsaṃ yat karma kriyate, tad rājasam bahulāyāsam idaṃ karma mayaiva kriyata ity evaṃrūpābhimānayuktena yat karma kriyate, tad rājasam ityarthaḥ // (BhGR_18.24)

yat tu punaḥ kāma-īpsunā phala-prepsunā sa-ahaṃ-kāreṇa vā vā-śabdaś ca arthe kartṛtva-abhimāna-yuktena ca, bahula-āyāsaṃ yat karma kriyate, tad rājasam bahula-āyāsam idaṃ karma maya aiva kriyata ity evaṃ-rūpa-abhimāna-yuktena yat karma kriyate, tad rājasam ity-arthaḥ //

anubandhaṃ kṣayaṃ hiṃsām anavekṣya ca pauruṣam /
mohād ārabhyate karma yat tat tāmasam ucyate // BhG_18.25

anubandhaṃ kṣayaṃ hiṃsām anavekṣya ca pauruṣam / mohād ārabhyate karma yat tat tāmasam ucyate //

kṛte karmaṇy anubadhyamānaṃ duḥkham anubandhaḥ; kṣayaḥ karmaṇi kriyamāṇe arthavināśaḥ; hiṃsā tatra prāṇipīḍā; pauruṣam ātmanaḥ karmasamāpanasāmarthyam; etāni anavekṣya avimṛśya, mohāt paramapuruṣakartṛtvājñānād yat karmārabhyate, tat tāmasam ucyate // (BhGR_18.25)

kṛte karmaṇy anubadhyamānaṃ duḥkham anubandhaḥ; kṣayaḥ karmaṇi kriyamāṇe artha-vināśaḥ; hiṃsā tatra prāṇi-pīḍā; pauruṣam ātmanaḥ karma-samāpana-sāmarthyam; etāni anavekṣya avimṛśya, mohāt parama-puruṣa-kartṛtva-ajñānād yat karmā arabhyate, tat tāmasam ucyate //

muktasaṅgo 'nahaṃvādī dhṛtyutsāhasamanvitaḥ /
siddhyasiddhyor nirvikāraḥ kartā sāttvika ucyate // BhG_18.26

mukta-saṅgo 'nahaṃvādī dhṛty-utsāha-samanvitaḥ / siddhy-asiddhyor nirvikāraḥ kartā sāttvika ucyate //

muktasaṅgaḥ phalasaṅgarahitaḥ anahaṃvādī kartṛtvābhimānarahitaḥ, dhṛtyutsāhasamanvitaḥ ārabdhe karmaṇi yāvatkarmasamāptyavarjanīyaduḥkhadhāraṇaṃ dhṛtiḥ; utsāhaḥ udyuktacetastvam; tābhyāṃ samanvitaḥ, siddhyasiddhyor nirvikāraḥ yuddhādau karmaṇi tadupakaraṇabhūtadravyārjanādiṣu ca siddhyasiddhyor avikṛtacittaḥ kartā sāttvika ucyate // (BhGR_18.26)

mukta-saṅgaḥ phala-saṅga-rahitaḥ anahaṃvādī kartṛtva-abhimāna-rahitaḥ, dhṛty-utsāha-samanvitaḥ ārabdhe karmaṇi yāvat-karma-samāpty-avarjanīya-duḥkha-dhāraṇaṃ dhṛtiḥ; utsāhaḥ udyukta-cetastvam; tābhyāṃ samanvitaḥ, siddhy-asiddhyor nirvikāraḥ yuddha-ādau karmaṇi tad-upakaraṇa-bhūta-dravya-arjana-ādiṣu ca siddhy-asiddhyor avikṛta-cittaḥ kartā sāttvika ucyate //

ragī karmaphalaprepsur lubdho hiṃsātmako 'śuciḥ /
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ // BhG_18.27

ragī karma-phala-prepsur lubdho hiṃsā-ātmako 'śuciḥ / harṣa-śoka-anvitaḥ kartā rājasaḥ parikīrtitaḥ //

rāgī yaśo'rthī, karmaphalaprepsuḥ karmaphalārthī; lubdhaḥ karmāpekṣitadravyavyayasvabhāvarahitaḥ, hiṃsātmakaḥ parān pīḍayitvā taiḥ karma kurvāṇaḥ, aśuciḥ karmāpekṣitaśuddhirahitaḥ, harṣaśokānvitaḥ yuddhādau karmaṇi jayādisiddhyasiddhyor harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ // (BhGR_18.27)

rāgī yaśo-'rthī, karma-phala-prepsuḥ karma-phala-arthī; lubdhaḥ karma-apekṣita-dravya-vyaya-sva-bhāva-rahitaḥ, hiṃsā-ātmakaḥ parān pīḍayitvā taiḥ karma kurvāṇaḥ, aśuciḥ karma-apekṣita-śuddhi-rahitaḥ, harṣa-śoka-anvitaḥ yuddha-ādau karmaṇi jaya-ādi-siddhy-asiddhyor harṣa-śoka-anvitaḥ kartā rājasaḥ parikīrtitaḥ //

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ /
viṣādī dīrghasūtrī ca kartā tāmasa ucyate // BhG_18.28

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ / viṣādī dīrgha-sūtrī ca kartā tāmasa ucyate //

ayuktaḥ śāstrīyakarmāyogyaḥ, vikarmasthaḥ, prākṛtaḥ anadhigatavidyaḥ, stabdhaḥ anārambhaśīlaḥ, śaṭhaḥ abhicārādikarmaruciḥ, naikṛtikaḥ vañcanaparaḥ, alasaḥ ārabdheṣv api karmasu mandapravṛttiḥ, viṣādī atimātrāvasādaśīlaḥ dīrghasūtrī abhicārādikarma kurvan pareṣu dīrghakālavartyanarthaparyālocanaśīlaḥ, evaṃbhūto yaḥ kartā, sa tāmasaḥ // (BhGR_18.28)

ayuktaḥ śāstrīya-karma-ayogyaḥ, vikarma-sthaḥ, prākṛtaḥ anadhigata-vidyaḥ, stabdhaḥ anārambha-śīlaḥ, śaṭhaḥ abhicāra-ādi-karma-ruciḥ, naikṛtikaḥ vañcana-paraḥ, alasaḥ ārabdheṣv api karmasu manda-pravṛttiḥ, viṣādī atimātra-avasāda-śīlaḥ dīrgha-sūtrī abhicāra-ādi-karma kurvan pareṣu dīrgha-kāla-varty-anartha-paryālocana-śīlaḥ, evaṃ-bhūto yaḥ kartā, sa tāmasaḥ //

evaṃ kartavyakarmaviṣayajñāne kartavye ca karmaṇi anuṣṭhātari ca guṇatas traividhyam uktam; idānīṃ sarvatattvasarvapuruṣārthaniścayarūpāyā buddher dhṛteś ca guṇatas traividhyam āha -- (BhGR_p427727)

evaṃ kartavya-karma-viṣaya-jñāne kartavye ca karmaṇi anuṣṭhātari ca guṇatas traividhyam uktam; idānīṃ sarva-tattva-sarva-puruṣa-artha-niścaya-rūpāyā buddher dhṛteś ca guṇatas traividhyam āha ---

buddher bhedaṃ dhṛteś caiva guṇatas trividhaṃ śṛṇu /
procyamānam aśeṣeṇa pṛthaktvena dhanaṃjaya // BhG_18.29

buddher bhedaṃ dhṛteś ca eva guṇatas tri-vidhaṃ śṛṇu / procyamānam aśeṣeṇa pṛthaktvena dhanaṃjaya //

buddhiḥ vivekapūrvakaṃ niścayarūpaṃ jñānam; dhṛtiḥ ārabdhāyāḥ kriyāyā vighnopanipāte 'pi dhāraṇam, tayos sattvādiguṇatas trividhaṃ bhedaṃ pṛthaktvena procyamānaṃ yathāvac chṛṇu // (BhGR_18.29)

buddhiḥ viveka-pūrvakaṃ niścaya-rūpaṃ jñānam; dhṛtiḥ ārabdhāyāḥ kriyāyā vighna-upanipāte 'pi dhāraṇam, tayos sattva-ādi-guṇatas tri-vidhaṃ bhedaṃ pṛthaktvena procyamānaṃ yathāvac chṛṇu //

pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye /
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī // BhG_18.30

pravṛttiṃ ca nivṛttiṃ ca kārya-akārye bhaya-abhaye / bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī //

pravṛttiḥ abhyudayasādhanabhūto dharmaḥ, nivṛttiḥ mokṣasādhanabhūtaḥ, tav ubhau yathāvasthitau yā buddhir vetti; kāryākārye sarvavarṇānāṃ pravṛttinivṛttidharmayor anyataraniṣṭhānāṃ deśakālāvasthāviśeṣeṣu "idaṃ kāryam, idam akāryam" iti yā vetti; bhayābhaye -- śāstrātivṛttir bhayasthānaṃ tadanuvṛttir abhayasthānam, bandhaṃ mokṣaṃ ca saṃsārayāthātmyaṃ tadvigamayāthātmyaṃ ca yā vetti; sā sāttvikī buddhiḥ // (BhGR_18.30)

pravṛttiḥ abhyudaya-sādhana-bhūto dharmaḥ, nivṛttiḥ mokṣa-sādhana-bhūtaḥ, tav ubhau yathā-avasthitau yā buddhir vetti; kārya-akārye sarva-varṇānāṃ pravṛtti-nivṛtti-dharmayor anyatara-niṣṭhānāṃ deśa-kāla-avasthā-viśeṣeṣu "idaṃ kāryam, idam akāryam" iti yā vetti; bhaya-abhaye --- śāstra-ativṛttir bhaya-sthānaṃ tad-anuvṛttir abhaya-sthānam, bandhaṃ mokṣaṃ ca saṃsāra-yāthātmyaṃ tad-vigama-yāthātmyaṃ ca yā vetti; sā sāttvikī buddhiḥ //

yathā dharmam adharmaṃ ca kāryaṃ cākāryam eva ca /
ayathāvat prajānāti buddhiḥ sā pārtha rājasī // BhG_18.31

yathā dharmam adharmaṃ ca kāryaṃ ca akāryam eva ca / ayathāvat prajānāti buddhiḥ sā pārtha rājasī //

yathā pūrvoktaṃ dvividhaṃ dharmaṃ tadviparītaṃ ca tanniṣṭhānāṃ deśakālāvasthādiṣu kāryaṃ cākāryaṃ ca yathāvan na jānāti, sā rājasī buddhiḥ // (BhGR_18.31)

yathā pūrva-uktaṃ dvi-vidhaṃ dharmaṃ tad-viparītaṃ ca tan-niṣṭhānāṃ deśa-kāla-avasthā-ādiṣu kāryaṃ ca akāryaṃ ca yathāvan na jānāti, sā rājasī buddhiḥ //

adharmaṃ dharmam iti yā manyate tamasāvṛtā /
sarvārthān viparītāṃś ca buddhiḥ sā pārtha tāmasī // BhG_18.32

adharmaṃ dharmam iti yā manyate tamasā āvṛtā / sarva-arthān viparītāṃś ca buddhiḥ sā pārtha tāmasī //

tāmasī tu buddhiḥ tamasāvṛtā satī sarvārthān viparītān manyate / adharmaṃ dharmaṃ, dharmaṃ cādharmaṃ, santaṃ cārtham asantam, asantam cārthaṃ santaṃ, paraṃ ca tattvam aparam, aparaṃ ca tattvaṃ param / evaṃ sarvaṃ viparītaṃ manyata ityarthaḥ // (BhGR_18.32)

tāmasī tu buddhiḥ tamasā āvṛtā satī sarva-arthān viparītān manyate / adharmaṃ dharmaṃ, dharmaṃ ca adharmaṃ, santaṃ ca artham asantam, asantam ca arthaṃ santaṃ, paraṃ ca tattvam aparam, aparaṃ ca tattvaṃ param / evaṃ sarvaṃ viparītaṃ manyata ity-arthaḥ //

dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ /
yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī // BhG_18.33

dhṛtyā yayā dhārayate manaḥ-prāṇa-indriya-kriyāḥ / yogena avyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī //

yayā dhṛtyā yogenāvyabhicāriṇyā manaḥprāṇendriyāṇāṃ kriyāḥ puruṣo dhārayate; yogaḥ mokṣasādhanabhūtaṃ bhagavadupāsanam; yogena prayojanabhūtenāvyabhicāriṇyā yogoddeśena pravṛttās tatsādhanabhūtā manaḥprabhṛtīnāṃ kriyāḥ yayā dhṛtyā dhārayate, sā sāttvikītyarthaḥ // (BhGR_18.33)

yayā dhṛtyā yogena avyabhicāriṇyā manaḥ-prāṇa-indriyāṇāṃ kriyāḥ puruṣo dhārayate; yogaḥ mokṣa-sādhana-bhūtaṃ bhagavad-upāsanam; yogena prayojana-bhūtena avyabhicāriṇyā yoga-uddeśena pravṛttās tat-sādhana-bhūtā manaḥ-prabhṛtīnāṃ kriyāḥ yayā dhṛtyā dhārayate, sā sāttviki īty-arthaḥ //

yayā tu dharmakāmārthān dhṛtyā dhārayate 'rjuna /
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī // BhG_18.34

yayā tu dharma-kāma-arthān dhṛtyā dhārayate 'rjuna / prasaṅgena phala-ākāṅkṣī dhṛtiḥ sā pārtha rājasī //

phalākāṅkṣī puruṣaḥ prakṛṣṭasaṅgena dharmakāmārthān yayā dhṛtyā dhārayate, sā rājasī / dharmakāmārthaśabdena tatsādhanabhūtā manaḥprāṇendriyakriyā lakṣyante / phalākāṅkṣīty atrāpi phalaśabdena rājasatvād dharmakāmārthā eva vivakṣitāḥ / ato dharmakāmārthāpekṣayā manaḥprabhṛtīnāṃ kriyā yayā dhṛtyā dhārayate, sā rājasīty uktaṃ bhavati // (BhGR_18.34)

phala-ākāṅkṣī puruṣaḥ prakṛṣṭa-saṅgena dharma-kāma-arthān yayā dhṛtyā dhārayate, sā rājasī / dharma-kāma-artha-śabdena tat-sādhana-bhūtā manaḥ-prāṇa-indriya-kriyā lakṣyante / phala-ākāṅkṣi īty atra api phala-śabdena rājasatvād dharma-kāma-arthā eva vivakṣitāḥ / ato dharma-kāma-artha-apekṣayā manaḥ-prabhṛtīnāṃ kriyā yayā dhṛtyā dhārayate, sā rājasi īty uktaṃ bhavati //

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madam eva ca /
na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī // BhG_18.35

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madam eva ca / na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī //

yayā dhṛtyā /svapnaṃ nidrām / madaṃ viṣayānubhavajanitaṃ madam / svapnamadav uddiśya pravṛttā manaḥprāṇādīnāṃ kriyāḥ durmedhā na vimuñcati dhārayati / bhayaśokaviṣādaśabdāś ca bhayaśokādidāyiviṣayaparāḥ; tatsādhanabhūtāś ca manaḥprāṇādikriyā yayā dhārayate, sā dhṛtis tāmasī // (BhGR_18.35)

yayā dhṛtyā /svapnaṃ nidrām / madaṃ viṣaya-anubhava-janitaṃ madam / svapna-madav uddiśya pravṛttā manaḥ-prāṇa-ādīnāṃ kriyāḥ durmedhā na vimuñcati dhārayati / bhaya-śoka-viṣāda-śabdāś ca bhaya-śoka-ādi-dāyi-viṣaya-parāḥ; tat-sādhana-bhūtāś ca manaḥ-prāṇa-ādi-kriyā yayā dhārayate, sā dhṛtis tāmasī //

sukhaṃ tv idānīṃ trividhaṃ śṛṇu me bharatarṣabha / (BhGR_p431130)

sukhaṃ tv idānīṃ tri-vidhaṃ śṛṇu me bharata-rṣabha /

pūrvoktāḥ sarve jñānakarmakartrādayo yac cheṣabhūtāḥ, tac ca sukhaṃ guṇatas trividham idānīṃ śṛṇu // (BhGR_p431213)

pūrva-uktāḥ sarve jñāna-karma-kartr-ādayo yac cheṣa-bhūtāḥ, tac ca sukhaṃ guṇatas tri-vidham idānīṃ śṛṇu //

abhyāsād ramate yatra duḥkhāntaṃ ca nigacchati // (BhGR_18.36)

abhyāsād ramate yatra duḥkha-antaṃ ca nigacchati //

yat tad agre viṣam iva pariṇāme 'mṛtopamam /
tat sukhaṃ sāttvikaṃ proktam ātmabuddhiprasādajam // BhG_18.37

yat tad agre viṣam iva pariṇāme 'mṛta-upamam / tat sukhaṃ sāttvikaṃ proktam ātma-buddhi-prasāda-jam //

yasmin sukhe cirakālābhyāsāt krameṇa niratiśayāṃ ratiṃ prāpnoti, duḥkhāntaṃ ca nigacchati nikhilasya sāṃsārikasya duḥkhasyāntaṃ nigacchati // tad eva viśinaṣṭi -- yat tat sukham, agre yogopakramavelāyāṃ bahvāyāsasādhyatvād viviktasvarūpasyānanubhūtatvāc ca viṣam iva duḥkham iva bhavati, pariṇāme 'mṛtopamam / pariṇāme vipāke abhyāsabalena viviktātmasvarūpāvirbhāve amṛtopamaṃ bhavati, tac ca ātmabuddhiprasādajam ātmaviṣayā buddhiḥ ātmabuddhiḥ, tasyāḥ nivṛttasakaletaraviṣayatvaṃ prasādaḥ, nivṛttasakaletaraviṣayabuddhyā viviktasvabhāvātmānubhavajanitaṃ sukham amṛtopamaṃ bhavati; tat sukhaṃ sāttvikaṃ proktam // (BhGR_18.37)

yasmin sukhe cira-kāla-abhyāsāt krameṇa niratiśayāṃ ratiṃ prāpnoti, duḥkha-antaṃ ca nigacchati nikhilasya sāṃsārikasya duḥkhasya antaṃ nigacchati // tad eva viśinaṣṭi --- yat tat sukham, agre yoga-upakrama-velāyāṃ bahv-āyāsa-sādhyatvād vivikta-sva-rūpasya ananubhūtatvāc ca viṣam iva duḥkham iva bhavati, pariṇāme 'mṛta-upamam / pariṇāme vipāke abhyāsa-balena vivikta-ātma-sva-rūpa-āvirbhāve amṛta-upamaṃ bhavati, tac ca ātma-buddhi-prasāda-jam ātma-viṣayā buddhiḥ ātma-buddhiḥ, tasyāḥ nivṛtta-sakala-itara-viṣayatvaṃ prasādaḥ, nivṛtta-sakala-itara-viṣaya-buddhyā vivikta-sva-bhāva-ātma-anubhava-janitaṃ sukham amṛta-upamaṃ bhavati; tat sukhaṃ sāttvikaṃ proktam //

viṣayendriyasaṃyogād yat tad agre 'mṛtopamam /
pariṇāme viṣam iva tat sukhaṃ rājasaṃ smṛtam // BhG_18.38

viṣaya-indriya-saṃyogād yat tad agre 'mṛta-upamam / pariṇāme viṣam iva tat sukhaṃ rājasaṃ smṛtam //

agre anubhavavelāyāṃ viṣayendriyasaṃyogād yat tad amṛtam iva bhavati, pariṇāme vipāke viṣayāṇāṃ sukhatānimittakṣudādau nivṛtte tasya ca sukhasya nirayādinimittatvād viṣam iva pītaṃ bhavati, tat sukhaṃ rājasaṃ smṛtam // (BhGR_18.38)

agre anubhava-velāyāṃ viṣaya-indriya-saṃyogād yat tad amṛtam iva bhavati, pariṇāme vipāke viṣayāṇāṃ sukhatā-nimitta-kṣud-ādau nivṛtte tasya ca sukhasya niraya-ādi-nimittatvād viṣam iva pītaṃ bhavati, tat sukhaṃ rājasaṃ smṛtam //

yad agre cānubandhe ca sukhaṃ mohanam ātmanaḥ /
nidrālasyapramādotthaṃ tat tāmasam udāhṛtam // BhG_18.39

yad agre ca anubandhe ca sukhaṃ mohanam ātmanaḥ / nidrā-ālasya-pramāda-utthaṃ tat tāmasam udāhṛtam //

yat sukham agre cānubandhe ca anubhavavelāyāṃ vipāke ca ātmano mohanaṃ mohahetur bhavati; moho 'tra yathāvasthitavastvaprakāśo 'bhipretaḥ; nidrālasyapramādottham nidrālasyapramādajanitam, nidrādayo hy anubhavavelāyām api mohahetavaḥ / nidrāyā mohahetutvaṃ spṛṣṭam / ālasyam indriyavyāpāram āndyam / indriyavyāpāram āndye ca jñānam āndyaṃ bhavaty eva / pramādaḥ kṛtyānavadhānarūpa iti tatrāpi jñānam āndyaṃ bhavati / tataś ca tayor api mohahetutvam / tat sukhaṃ tāmasam udāhṛtam / ato mumukṣuṇā rajastamasī abhibhūya sattvam evopādeyam ity uktaṃ bhavati // (BhGR_18.39)

yat sukham agre ca anubandhe ca anubhava-velāyāṃ vipāke ca ātmano mohanaṃ moha-hetur bhavati; moho 'tra yathā-avasthita-vastv-aprakāśo 'bhipretaḥ; nidrā-ālasya-pramāda-uttham nidrā-ālasya-pramāda-janitam, nidrā-ādayo hy anubhava-velāyām api moha-hetavaḥ / nidrāyā moha-hetutvaṃ spṛṣṭam / ālasyam indriya-vyāpāram āndyam / indriya-vyāpāram āndye ca jñānam āndyaṃ bhavaty eva / pramādaḥ kṛtya-anavadhāna-rūpa iti tatra api jñānam āndyaṃ bhavati / tataś ca tayor api moha-hetutvam / tat sukhaṃ tāmasam udāhṛtam / ato mumukṣuṇā rajas-tamasī abhibhūya sattvam eva upādeyam ity uktaṃ bhavati //

na tad asti pṛthivyāṃ vā divi deveṣu vā punaḥ /
sattvaṃ prakṛtijair muktaṃ yad ebhiḥ syāt tribhir guṇaiḥ // BhG_18.40

na tad asti pṛthivyāṃ vā divi deveṣu vā punaḥ / sattvaṃ prakṛti-jair muktaṃ yad ebhiḥ syāt tribhir guṇaiḥ //

pṛthivyāṃ manuṣyādiṣu divi deveṣu vā prakṛtisaṃsṛṣṭeṣu brahmādiṣu sthāvarānteṣu prakṛtijair ebhis tribhir guṇair muktaṃ yat sattvaṃ prāṇijātam, na tad asti // (BhGR_18.40)

pṛthivyāṃ manuṣya-ādiṣu divi deveṣu vā prakṛti-saṃsṛṣṭeṣu brahmā-ādiṣu sthāvara-anteṣu prakṛti-jair ebhis tribhir guṇair muktaṃ yat sattvaṃ prāṇi-jātam, na tad asti //

"tyāgenaike amṛtatvam ānaśuḥ" ityādiṣu mokṣasādhanatayā nirdiṣṭas tyāgaḥ saṃnyāsaśabdārthād ananyaḥ; sa ca kriyamāṇeṣv eva karmasu kartṛtvatyāgamūlaḥ phalakarmaṇos tyāgaḥ; kartṛtvatyāgaś ca paramapuruṣe kartṛtvānusaṃdhānenety uktam / etat sarvaṃ sattvaguṇavṛddhikāryam iti sattvopādeyatājñāpanāya sattvarajastamasāṃ kāryabhedāḥ prapañcitāḥ / idānīm evaṃbhūtasya mokṣasādhanatayā kriyamāṇasya karmaṇaḥ paramapuruṣārādhanaveṣatāṃ tathānuṣṭhitasya ca karmaṇas tatprāptilakṣaṇaṃ phalaṃ pratipādayituṃ brāhmaṇādyadhikāriṇāṃ svabhāvānubandhisattvādiguṇabhedabhinnaṃ vṛttyā saha kartavyakarmasvarūpam āha -- (BhGR_p433756)

"tyāgena eke amṛtatvam ānaśuḥ" ity-ādiṣu mokṣa-sādhanatayā nirdiṣṭas tyāgaḥ saṃnyāsa-śabda-arthād ananyaḥ; sa ca kriyamāṇeṣv eva karmasu kartṛtva-tyāga-mūlaḥ phala-karmaṇos tyāgaḥ; kartṛtva-tyāgaś ca parama-puruṣe kartṛtva-anusaṃdhānena ity uktam / etat sarvaṃ sattva-guṇa-vṛddhi-kāryam iti sattva-upādeyatā-jñāpanāya sattva-rajas-tamasāṃ kārya-bhedāḥ prapañcitāḥ / idānīm evaṃ-bhūtasya mokṣa-sādhanatayā kriyamāṇasya karmaṇaḥ parama-puruṣa-ārādhana-veṣatāṃ tathā-anuṣṭhitasya ca karmaṇas tat-prāpti-lakṣaṇaṃ phalaṃ pratipādayituṃ brāhmaṇa-ādy-adhikāriṇāṃ sva-bhāva-anubandhi-sattva-ādi-guṇa-bheda-bhinnaṃ vṛttyā saha kartavya-karma-sva-rūpam āha ---

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa /
karmāṇi pravibhaktāni svabhāvaprabhavair guṇaiḥ // BhG_18.41

brāhmaṇa-kṣatriya-viśāṃ śūdrāṇāṃ ca paraṃtapa / karmāṇi pravibhaktāni sva-bhāva-prabhavair guṇaiḥ //

brāhmaṇakṣatriyaviśāṃ svakīyo bhāvaḥ svabhāvaḥ brāhmaṇādijanmahetubhūtaṃ prācīnakarmety arthaḥ; tatprabhavāḥ sattvādayo guṇāḥ / brāhmaṇasya svabhāvaprabhavo rajastamo'bhibhavenodbhūtaḥ sattvaguṇaḥ; kṣatriyasya svabhāvaprabhavaḥ tamassattvābhibhavenodbhūto rajoguṇaḥ; vaiśyasya svabhāvaprabhavaḥ sattvarajo'bhibhavenālpodriktas tamoguṇaḥ; śūdrasya svabhāvaprabhavas tu rajassattvābhibhavenātyudriktas tamoguṇaḥ / ebhiḥ svabhāvaprabhavair guṇaiḥ saha pravibhaktāni karmāṇi śāstraiḥ pratipāditāni / brāhmaṇādaya evaṃguṇakāḥ, teṣāṃ caitāni karmāṇi, vṛttayaś caitā iti hi vibhajya pratipādayanti śāstrāṇi // (BhGR_18.41)

brāhmaṇa-kṣatriya-viśāṃ svakīyo bhāvaḥ sva-bhāvaḥ brāhmaṇa-ādi-janma-hetu-bhūtaṃ prācīna-karma ity arthaḥ; tat-prabhavāḥ sattva-ādayo guṇāḥ / brāhmaṇasya sva-bhāva-prabhavo rajas-tamo-'bhibhavena udbhūtaḥ sattva-guṇaḥ; kṣatriyasya sva-bhāva-prabhavaḥ tamas-sattva-abhibhavena udbhūto rajo-guṇaḥ; vaiśyasya sva-bhāva-prabhavaḥ sattva-rajo-'bhibhavena alpa-udriktas tamo-guṇaḥ; śūdrasya sva-bhāva-prabhavas tu rajas-sattva-abhibhavena atyudriktas tamo-guṇaḥ / ebhiḥ sva-bhāva-prabhavair guṇaiḥ saha pravibhaktāni karmāṇi śāstraiḥ pratipāditāni / brāhmaṇa-ādaya evaṃ-guṇakāḥ, teṣāṃ ca etāni karmāṇi, vṛttayaś ca etā iti hi vibhajya pratipādayanti śāstrāṇi //

śamo damas tapaś śaucaṃ kṣāntir ārjavam eva ca /
jñānaṃ vijñānam āstikyaṃ brāhmaṃ karma svabhāvajam // BhG_18.42

śamo damas tapaś śaucaṃ kṣāntir ārjavam eva ca / jñānaṃ vijñānam āstikyaṃ brāhmaṃ karma sva-bhāva-jam //

śamaḥ bāhyendriyaniyamanam; damaḥ antaḥkaraṇaniyamanam; tapaḥ bhoganiyamanarūpaḥ śāstrasiddhaḥ kāyakleśaḥ; śaucaṃ śāstrīyakarmayogyatā; kṣāntiḥ paraiḥ pīḍyamānasyāpy avikṛtacittatā; ārjavaṃ pareṣu mano'nurūpaṃ bāhyaceṣṭāprakāśanam; jñānaṃ parāvaratattvayāthātmyajñānam; vijñānaṃ paratattvagatāsādhāraṇaviśeṣaviṣayaṃ jñānam; āstikyaṃ vaidikasya kṛtsnasya satyatāniścayaḥ prakṛṣṭaḥ; kenāpi hetunā cālayitum aśakya ityarthaḥ / bhagavān puruṣottamo vāsudevaḥ parabrahmaśabdābhideyo nirastanikhiladoṣagandhaḥ svābhāvikānavadhikātiśayajñānaśaktyādyasaṅkhyeyakalyāṇaguṇagaṇo nikhilavedavedāntavedyaḥ; sa eva nikhilajagadekakāraṇaṃ nikhilajagadādhārabhūtaḥ; nikhilasya sa eva pravartayitā; tadārādhanabhūtaṃ ca vaidikaṃ kṛtsnaṃ karma; tais tair ārādhito dharmārthakāmamokṣākhyaṃ phalaṃ prayacchatīty asyārthasya satyatāniścaya āstikyam; "vedaiś ca sarvair aham eva vedyaḥ", "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate ", "mayi sarvam idaṃ protam", "bhoktāraṃ yajñatapasāṃ ..... jñātvā māṃ śāntim ṛcchati", "mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya", "yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ", "yo mām ajam anādiṃ ca vetti lokamaheśvaram" iti hy ucyate / tad etad brāhmaṇasya svabhāvajaṃ karma // (BhGR_18.42)

śamaḥ bāhya-indriya-niyamanam; damaḥ antaḥkaraṇa-niyamanam; tapaḥ bhoga-niyamana-rūpaḥ śāstra-siddhaḥ kāya-kleśaḥ; śaucaṃ śāstrīya-karma-yogyatā; kṣāntiḥ paraiḥ pīḍyamānasya apy avikṛta-cittatā; ārjavaṃ pareṣu mano-'nurūpaṃ bāhya-ceṣṭā-prakāśanam; jñānaṃ para-avara-tattva-yāthātmya-jñānam; vijñānaṃ para-tattva-gata-asādhāraṇa-viśeṣa-viṣayaṃ jñānam; āstikyaṃ vaidikasya kṛtsnasya satyatā-niścayaḥ prakṛṣṭaḥ; kena api hetunā cālayitum aśakya ity-arthaḥ / bhagavān puruṣa-uttamo vāsudevaḥ para-brahma-śabda-abhideyo nirasta-nikhila-doṣa-gandhaḥ svābhāvika-anavadhika-atiśaya-jñāna-śakty-ādy-asaṅkhyeya-kalyāṇa-guṇa-gaṇo nikhila-veda-veda-anta-vedyaḥ; sa eva nikhila-jagad-eka-kāraṇaṃ nikhila-jagad-ādhāra-bhūtaḥ; nikhilasya sa eva pravartayitā; tad-ārādhana-bhūtaṃ ca vaidikaṃ kṛtsnaṃ karma; tais tair ārādhito dharma-artha-kāma-mokṣa-ākhyaṃ phalaṃ prayacchati ity asya arthasya satyatā-niścaya āstikyam; "vedaiś ca sarvair aham eva vedyaḥ", "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate ", "mayi sarvam idaṃ protam", "bhoktāraṃ yajña-tapasāṃ ..... jñātvā māṃ śāntim ṛcchati", "mattaḥ parataraṃ na anyat kiñcid asti dhanañjaya", "yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ", "yo mām ajam anādiṃ ca vetti loka-mahā-īśvaram" iti hy ucyate / tad etad brāhmaṇasya sva-bhāva-jaṃ karma //

śairyaṃ tejo dhṛtir dākṣyaṃ yuddhe cāpy apalāyanam /
dānam īśvarabhāvaś ca kṣātraṃ karma svabhāvajam // BhG_18.43

śairyaṃ tejo dhṛtir dākṣyaṃ yuddhe ca apy apalāyanam / dānam īśvara-bhāvaś ca kṣātraṃ karma sva-bhāva-jam //

śairyaṃ yuddhe nirbhayapraveśasāmarthyam, tejaḥ parair anabhibhavanīyatā, dhṛtiḥ ārabdhe karmaṇi vighnopanipāte 'pi tatsamāpanasāmarthyam, dākṣyaṃ sarvakriyānirvṛttisāmarthyam, yuddhe cāpy apalāyanam yuddhe cātmamaraṇaniścaye 'py anirvartanam; dānaṃ ātmīyasya dhanasya parasvatvāpādanaparyantas tyāgaḥ īśvarabhāvaḥ svavyatiriktasakalajananiyamanasāmarthyam; etat kṣatriyasya svabhāvajaṃ karma // (BhGR_18.43)

śairyaṃ yuddhe nirbhaya-praveśa-sāmarthyam, tejaḥ parair anabhibhavanīyatā, dhṛtiḥ ārabdhe karmaṇi vighna-upanipāte 'pi tat-samāpana-sāmarthyam, dākṣyaṃ sarva-kriyā-nirvṛtti-sāmarthyam, yuddhe ca apy apalāyanam yuddhe cā atma-maraṇa-niścaye 'py anirvartanam; dānaṃ ātmīyasya dhanasya para-svatva-āpādana-paryantas tyāgaḥ īśvara-bhāvaḥ sva-vyatirikta-sakala-jana-niyamana-sāmarthyam; etat kṣatriyasya sva-bhāva-jaṃ karma //

kṛṣigorakṣyavāṇijyaṃ vaiśyaṃ karma svabhāvajam / (BhGR_p437354)

kṛṣi-gorakṣya-vāṇijyaṃ vaiśyaṃ karma sva-bhāva-jam /

kṛṣiḥ satyotpādanaṃ karṣaṇam / gorakṣyam paśupālanam ityarthaḥ / vāṇijyam dhanasañcayahetubhūtaṃ krayavikrayātmakaṃ karma / etad vaiśyasya svabhāvajaṃ karma // (BhGR_p437437)

kṛṣiḥ satya-utpādanaṃ karṣaṇam / gorakṣyam paśu-pālanam ity-arthaḥ / vāṇijyam dhana-sañcaya-hetu-bhūtaṃ kraya-vikraya-ātmakaṃ karma / etad vaiśyasya sva-bhāva-jaṃ karma //

paricaryātmakaṃ karma śūdrasyāpi svabhāvajam // (BhGR_18.44)

paricaryā-ātmakaṃ karma śūdrasya api sva-bhāva-jam //

pūrvavarṇatrayaparicaryārūpaṃ śūdrasya svabhāvajaṃ karma / tad etac caturṇā varṇānāṃ vṛttibhis saha kartavyānāṃ śāstravihitānāṃ yajñādikarmaṇāṃ pradarśanārtham uktam / yajñādayo hi trayāṇāṃ varṇānāṃ sādhāraṇāḥ / śamādayo 'pi trayāṇāṃ varṇānāṃ mumukṣūṇāṃ sādhāraṇāḥ / brāhmaṇasya tu sattvodrekasya svābhāvikatvena śamadamādayaḥ sukhopādānā iti kṛtvā tasya śamādaya svabhāvajaṃ karmety uktam / kṣatriyavaiśyayos tu svato rajastamaḥpradhānatvena śamadamādayo duḥkhopādānā iti kṛtvā na tat karmety uktam / brāhmaṇasya vṛttir yājanādhyāpanapratigrahāḥ; kṣatriyasya janapadaparipālanam; vaiśyasya ca kṛṣyādayo yathoktāḥ; śūdrasya tu kartavyaṃ vṛttiś ca pūrvavarṇatrayaparicaryaiva // (BhGR_p437717)

pūrva-varṇa-traya-paricaryā-rūpaṃ śūdrasya sva-bhāva-jaṃ karma / tad etac caturṇā varṇānāṃ vṛttibhis saha kartavyānāṃ śāstra-vihitānāṃ yajña-ādi-karmaṇāṃ pradarśana-artham uktam / yajña-ādayo hi trayāṇāṃ varṇānāṃ sādhāraṇāḥ / śama-ādayo 'pi trayāṇāṃ varṇānāṃ mumukṣūṇāṃ sādhāraṇāḥ / brāhmaṇasya tu sattva-udrekasya svābhāvikatvena śama-dama-ādayaḥ sukha-upādānā iti kṛtvā tasya śama-ādaya sva-bhāva-jaṃ karma ity uktam / kṣatriya-vaiśyayos tu svato rajas-tamaḥ-pradhānatvena śama-dama-ādayo duḥkha-upādānā iti kṛtvā na tat karma ity uktam / brāhmaṇasya vṛttir yājana-adhyāpana-pratigrahāḥ; kṣatriyasya jana-pada-paripālanam; vaiśyasya ca kṛṣy-ādayo yathā-uktāḥ; śūdrasya tu kartavyaṃ vṛttiś ca pūrva-varṇa-traya-paricarya aiva //

sve sve karmaṇy abhiratas saṃsiddhiṃ labhate naraḥ /
svakarmaniratas siddhiṃ yathā vindati tac chṛṇu // BhG_18.45

sve sve karmaṇy abhiratas saṃsiddhiṃ labhate naraḥ / sva-karma-niratas siddhiṃ yathā vindati tac chṛṇu //

sve sve yathodite karmaṇy abhirato naraḥ saṃsiddhiṃ paramapadaprāptiṃ labhate / svakarmanirato yathā siddhiṃ vindati paramapadaṃ prāpnoti, tathā śṛṇu // (BhGR_18.45)

sve sve yathā-udite karmaṇy abhirato naraḥ saṃsiddhiṃ parama-pada-prāptiṃ labhate / sva-karma-nirato yathā siddhiṃ vindati parama-padaṃ prāpnoti, tathā śṛṇu //

yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam /
svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ // BhG_18.46

yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ //

yato bhūtānām utpattyādikā pravṛttiḥ, yena ca sarvam idaṃ tatam, svakarmaṇā taṃ mām indrādyantarātmatayāvasthitam abhyarcya matprasādān matprāptirūpāṃ siddhiṃ vindati mānavaḥ / matta eva sarvam utpadyate, mayā ca sarvam idaṃ tatam iti pūrvam evoktam, "ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ nānyat kiṃcid asti dhanañjaya", "mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā", "mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram", "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" ityādiṣu // (BhGR_18.46)

yato bhūtānām utpatty-ādikā pravṛttiḥ, yena ca sarvam idaṃ tatam, sva-karmaṇā taṃ mām indra-ādy-antara-ātmataya āvasthitam abhyarcya mat-prasādān mat-prāpti-rūpāṃ siddhiṃ vindati mānavaḥ / matta eva sarvam utpadyate, mayā ca sarvam idaṃ tatam iti pūrvam eva uktam, "ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ na anyat kiṃcid asti dhanañjaya", "mayā tatam idaṃ sarvaṃ jagad avyakta-mūrtinā", "maya ādhyakṣeṇa prakṛtiḥ sūyate sacara-acaram", "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" ity-ādiṣu //

śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt / (BhGR_p439498)

śreyān sva-dharmo viguṇaḥ para-dharmāt sv-anuṣṭhitāt /

evaṃ tyaktakartṛtvādiko madārādhanarūpaḥ svadharmaḥ / svenaivopādātuṃ yogyo dharmaḥ; prakṛtisaṃsṛṣṭena hi puruṣeṇendriyavyāpārarūpaḥ karmayogātmako dharmaḥ sukaro bhavati / ataḥ karmayogākhyaḥ svadharmo viguṇo 'pi paradharmāt -- indriyajayanipuṇapuruṣadharmāj jñānayogāt sakalendriyaniyamanarūpatayā sapramādāt kadācit svanuṣṭhitāc śreyān / tad evopapādayati -- (BhGR_p439583)

evaṃ tyakta-kartṛtva-ādiko mad-ārādhana-rūpaḥ sva-dharmaḥ / svena eva upādātuṃ yogyo dharmaḥ; prakṛti-saṃsṛṣṭena hi puruṣeṇa indriya-vyāpāra-rūpaḥ karma-yoga-ātmako dharmaḥ sukaro bhavati / ataḥ karma-yoga-ākhyaḥ sva-dharmo viguṇo 'pi para-dharmāt --- indriya-jaya-nipuṇa-puruṣa-dharmāj jñāna-yogāt sakala-indriya-niyamana-rūpatayā sa-pramādāt kadācit sv-anuṣṭhitāc śreyān / tad eva upapādayati ---

svabhāvaniyataṃ karma kurvan nāpnoti kilbiṣam // (BhGR_18.47)

sva-bhāva-niyataṃ karma kurvan nā apnoti kilbiṣam //

prakṛti-saṃsṛṣṭasya puruṣasya indriya-vyāpāra-rūpatayā sva-bhāvata eva niyatatvāt karmaṇaḥ, karma kurvan kilbiṣaṃ saṃsāraṃ na prāpnoti; apramādatvāt karmaṇaḥ / jñāna-yogasya sakala-indriya-niyamana-sādhyatayā sa-pramādatvāt tan-niṣṭhas tu pramādāt kilbiṣaṃ pratipadyeta api //

prakṛtisaṃsṛṣṭasya puruṣasya indriyavyāpārarūpatayā svabhāvata eva niyatatvāt karmaṇaḥ, karma kurvan kilbiṣaṃ saṃsāraṃ na prāpnoti; apramādatvāt karmaṇaḥ / jñānayogasya sakalendriyaniyamanasādhyatayā sapramādatvāt tanniṣṭhas tu pramādāt kilbiṣaṃ pratipadyetāpi // (BhGR_18.47)

sva-bhāva-niyataṃ karma kurvan nā apnoti kilbiṣam //

prakṛti-saṃsṛṣṭasya puruṣasya indriya-vyāpāra-rūpatayā sva-bhāvata eva niyatatvāt karmaṇaḥ, karma kurvan kilbiṣaṃ saṃsāraṃ na prāpnoti; apramādatvāt karmaṇaḥ / jñāna-yogasya sakala-indriya-niyamana-sādhyatayā sa-pramādatvāt tan-niṣṭhas tu pramādāt kilbiṣaṃ pratipadyeta api //

ataḥ karmaniṣṭhaiva jyāyasīti tṛtīyādhyāyoktaṃ smārayati -- (BhGR_p440388)

ataḥ karma-niṣṭha aiva jyāyasi īti tṛtīya-adhyāya-uktaṃ smārayati ---

sahajaṃ karma kaunteya sadoṣam api na tyajet /
sarvārambhā hi doṣeṇa dhūmenāgnir ivāvṛtāḥ // BhG_18.48

saha-jaṃ karma kaunteya sa-doṣam api na tyajet / sarva-ārambhā hi doṣeṇa dhūmena agnir ivā avṛtāḥ //

ataḥ sahajatvena sukaram apramādaṃ ca karma sadoṣaṃ saduḥkham api na tyajet; jñānayogayogyo 'pi karmayogam eva kurvītetyarthaḥ / sarvārambhāḥ, -- karmārambhāḥ jñānārambhāś ca hi doṣeṇa duḥkhena dhūmenāgnir ivāvṛtāḥ / iyāṃs tu viśeṣaḥ -- karmayogaḥ sukaro 'pramādaś ca, jñānayogas tadviparītaḥ iti // (BhGR_18.48)

ataḥ sahajatvena sukaram apramādaṃ ca karma sa-doṣaṃ sa-duḥkham api na tyajet; jñāna-yoga-yogyo 'pi karma-yogam eva kurvīta ity-arthaḥ / sarva-ārambhāḥ, --- karma-ārambhāḥ jñāna-ārambhāś ca hi doṣeṇa duḥkhena dhūmena agnir ivā avṛtāḥ / iyāṃs tu viśeṣaḥ --- karma-yogaḥ sukaro 'pramādaś ca, jñāna-yogas tad-viparītaḥ iti //

asaktabuddhis sarvatra jitātmā vigataspṛhaḥ /
naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati // BhG_18.49

asakta-buddhis sarvatra jita-ātmā vigata-spṛhaḥ / naiṣkarmya-siddhiṃ paramāṃ saṃnyāsena adhigacchati //

sarvatra phalādiṣu asaktabuddhiḥ, jitātmā -- jitamanāḥ, paramapuruṣakartṛtvānusaṃdhānenātmakartṛtve vigataspṛhaḥ, evaṃ tyāgād ananyatvena nirṇītena saṃnyāsena yuktaḥ karma kurvan paramāṃ naiṣkarmyasiddhim adhigacchati -- paramāṃ dhyānaniṣṭhāṃ jñānayogasyāpi phalabhūtam adhigacchatītyarthaḥ / vakṣyamāṇadhyānayogāvāptiṃ sarvendriyakarmoparatirūpām adhigacchati // (BhGR_18.49)

sarvatra phala-ādiṣu asakta-buddhiḥ, jita-ātmā --- jita-manāḥ, parama-puruṣa-kartṛtva-anusaṃdhānenā atma-kartṛtve vigata-spṛhaḥ, evaṃ tyāgād ananyatvena nirṇītena saṃnyāsena yuktaḥ karma kurvan paramāṃ naiṣkarmya-siddhim adhigacchati --- paramāṃ dhyāna-niṣṭhāṃ jñāna-yogasya api phala-bhūtam adhigacchati ity-arthaḥ / vakṣyamāṇa-dhyāna-yoga-avāptiṃ sarva-indriya-karma-uparati-rūpām adhigacchati //

siddhiṃ prāpto yathā brahma tathāpnoti nibodha me /
samāsenaiva kaunteya niṣṭhā jñānasya yā parā // BhG_18.50

siddhiṃ prāpto yathā brahma tathā āpnoti nibodha me / samāsena eva kaunteya niṣṭhā jñānasya yā parā //

siddhiṃ prāptaḥ āprayāṇādaharaharanuṣṭhīyamānakarmayoganiṣpādyadhyānasidddhiṃ prāptaḥ, yathā yena prakāreṇa vartamāno brahma prāpnoti, tathā samāsena me nibodha / tad eva brahma viśeṣyate niṣṭhā jñānasya yā pareti / jñānasya dhyānātmakasya yā parā niṣṭhā -- paramaprāpyam ityarthaḥ // (BhGR_18.50)

siddhiṃ prāptaḥ ā-prayāṇād-ahar-ahar-anuṣṭhīyamāna-karma-yoga-niṣpādya-dhyāna-sidddhiṃ prāptaḥ, yathā yena prakāreṇa vartamāno brahma prāpnoti, tathā samāsena me nibodha / tad eva brahma viśeṣyate niṣṭhā jñānasya yā para īti / jñānasya dhyāna-ātmakasya yā parā niṣṭhā --- parama-prāpyam ity-arthaḥ //

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca /
śabdādīn viṣayāṃs tyaktvā rāgadveṣau vyudasya ca // BhG_18.51

buddhyā viśuddhayā yukto dhṛtyā ātmānaṃ niyamya ca / śabda-ādīn viṣayāṃs tyaktvā rāga-dveṣau vyudasya ca //

viviktasevī laghvāśī yatavākkāyamānasaḥ /
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ // BhG_18.52

vivikta-sevī laghv-āśī yata-vāk-kāya-mānasaḥ / dhyāna-yoga-paro nityaṃ vairāgyaṃ samupāśritaḥ //

ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham /
vimucya nirmamaś śānto brahmabhūyāya kalpate // BhG_18.53

ahaṅ-kāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham / vimucya nirmamaś śānto brahma-bhūyāya kalpate //

buddhyā viśuddhayā yathāvasthitātmatattvaviṣayayā yuktaḥ, dhṛtyā ātmānaṃ niyamya ca viṣayavimukhīkaraṇena yogayogyaṃ manaḥ kṛtvā, śabdādīn viṣayān tyaktvā -- asannihitān kṛtvā, tannimittau ca rāgadveṣau vyudasya, viviktasevī -- sarvair dhyānavirodhibhir vivikte deśe vartamānaḥ, laghvāśī -- atyaśanānaśanarahitaḥ, yatavākkāyamānasaḥ -- dhyānābhimukhīkṛtakāyavāṅmanovṛttiḥ, dhyānayogaparo nityam -- evaṃbhūtas san ā prāyāṇād aharahardhyānayogaparaḥ, vairāgyaṃ samupāśritaḥ -- dhyeyatattvavyatiriktaviṣayadoṣāvamarśena tatra tatra virāgatāṃ vardhayan, ahaṃkāram -- anātmani ātmābhimānaṃ, balaṃ -- tadvṛddhihetubhūtavāsanabalaṃ, tannimittaṃ darpaṃ kāmaṃ krodhaṃ parigrahaṃ vimucya, nirmamaḥ sarveṣv anātmīyeṣv ātmīyabuddhirahitaḥ, śāntaḥ -- ātmānubhavaikasukhaḥ, evaṃbhūto dhyānayogaṃ kurvan brahmabhūyāya kalpate -- sarvabandhavinirmukto yathāvasthitam ātmānam anubhavatītyarthaḥ // (BhGR_18.51-53)

buddhyā viśuddhayā yathā-avasthita-ātma-tattva-viṣayayā yuktaḥ, dhṛtyā ātmānaṃ niyamya ca viṣaya-vimukhīkaraṇena yoga-yogyaṃ manaḥ kṛtvā, śabda-ādīn viṣayān tyaktvā --- asannihitān kṛtvā, tan-nimittau ca rāga-dveṣau vyudasya, vivikta-sevī --- sarvair dhyāna-virodhibhir vivikte deśe vartamānaḥ, laghv-āśī --- atyaśana-anaśana-rahitaḥ, yata-vāk-kāya-mānasaḥ --- dhyāna-abhimukhīkṛta-kāya-vāṅ-mano-vṛttiḥ, dhyāna-yoga-paro nityam --- evaṃ-bhūtas san ā prāyāṇād ahar-ahar-dhyāna-yoga-paraḥ, vairāgyaṃ samupāśritaḥ --- dhyeya-tattva-vyatirikta-viṣaya-doṣa-avamarśena tatra tatra virāgatāṃ vardhayan, ahaṃ-kāram --- anātmani ātma-abhimānaṃ, balaṃ --- tad-vṛddhi-hetu-bhūta-vāsana-balaṃ, tan-nimittaṃ darpaṃ kāmaṃ krodhaṃ parigrahaṃ vimucya, nirmamaḥ sarveṣv anātmīyeṣv ātmīya-buddhi-rahitaḥ, śāntaḥ --- ātma-anubhava-eka-sukhaḥ, evaṃ-bhūto dhyāna-yogaṃ kurvan brahma-bhūyāya kalpate --- sarva-bandha-vinirmukto yathā-avasthitam ātmānam anubhavati ity-arthaḥ //

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati /
samas sarveṣu bhūteṣu madbhaktiṃ labhate parām // BhG_18.54

brahma-bhūtaḥ prasanna-ātmā na śocati na kāṅkṣati / samas sarveṣu bhūteṣu mad-bhaktiṃ labhate parām //

brahmabhūtaḥ -- āvirbhūtāparicchinnajñānaikākāramaccheṣataikasvabhāvātmasvarūpaḥ, "itas tv anyāṃ prakṛtiṃ viddhi me parām" iti hi svaśeṣatoktā / prasannātmā -- kleśakarmādibhir akaluṣasvarūpo madvyatiriktaṃ na kaṃcana bhūtaviśeṣaṃ prati śocati; na kiṃcana kāṅkṣati; api tu madvyatirikteṣu sarveṣu bhūteṣu anādaraṇīyatāyāṃ samo nikhilaṃ vastujātaṃ tṛṇavan manyamāno madbhaktiṃ labhate parām mayi sarveśvare nikhilajagadudbhavasthitipralayalīle nirastasamastaheyagandhe 'navadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaikatāne lāvaṇyāmṛtasāgare śrīmati puṇḍarīkanayane svasvāmini atyarthapriyānubhavarūpāṃ parāṃ bhaktiṃ labhate // (BhGR_18.54)

brahma-bhūtaḥ --- āvirbhūta-aparicchinna-jñāna-eka-ākāra-mac-cheṣatā-eka-sva-bhāva-ātma-sva-rūpaḥ, "itas tv anyāṃ prakṛtiṃ viddhi me parām" iti hi sva-śeṣata ūktā / prasanna-ātmā --- kleśa-karma-ādibhir akaluṣa-sva-rūpo mad-vyatiriktaṃ na kaṃcana bhūta-viśeṣaṃ prati śocati; na kiṃcana kāṅkṣati; api tu mad-vyatirikteṣu sarveṣu bhūteṣu anādaraṇīyatāyāṃ samo nikhilaṃ vastu-jātaṃ tṛṇavan manyamāno mad-bhaktiṃ labhate parām mayi sarva-īśvare nikhila-jagad-udbhava-sthiti-pralaya-līle nirasta-samasta-heya-gandhe 'navadhika-atiśaya-asaṃkhyeya-kalyāṇa-guṇa-gaṇa-eka-tāne lāvaṇya-amṛta-sāgare śrīmati puṇḍarīka-nayane sva-svāmini atyartha-priya-anubhava-rūpāṃ parāṃ bhaktiṃ labhate //

tatphalam āha -- (BhGR_p444280)

tat-phalam āha ---

bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ /
tato māṃ tattvato jñātvā viśate tadanantaram // BhG_18.55

bhaktyā mām abhijānāti yāvān yaś ca asmi tattvataḥ / tato māṃ tattvato jñātvā viśate tad-anantaram //

svarūpataḥ svabhāvataś ca yo 'ham; guṇato vibhūtito 'pi yāvāṃś cāham, taṃ mām evaṃrūpayā bhaktyā tattvato 'bhijānāti; māṃ tattvato jñātvā tadanantaram -- tattvajñānānantaraṃ tataḥ bhaktitaḥ māṃ viśate praviśati / tattvatas svarūpasvabhāvaguṇavibhūtidarśanottarakālabhāvinyā anavadhikātiśayabhaktyā māṃ prāpnotītyarthaḥ / atra tata iti prāptihetutayā, nirdiṣṭā bhaktir evābhidhīyate; "bhaktyā tv ananyayā śakyaḥ" iti tasya eva tattvataḥ praveśahetutvābhidhānāt // (BhGR_18.55)

sva-rūpataḥ sva-bhāvataś ca yo 'ham; guṇato vibhūtito 'pi yāvāṃś ca aham, taṃ mām evaṃ-rūpayā bhaktyā tattvato 'bhijānāti; māṃ tattvato jñātvā tad-anantaram --- tattva-jñāna-anantaraṃ tataḥ bhaktitaḥ māṃ viśate praviśati / tattvatas sva-rūpa-sva-bhāva-guṇa-vibhūti-darśana-uttara-kāla-bhāvinyā anavadhika-atiśaya-bhaktyā māṃ prāpnoti ity-arthaḥ / atra tata iti prāpti-hetutayā, nirdiṣṭā bhaktir eva abhidhīyate; "bhaktyā tv ananyayā śakyaḥ" iti tasya eva tattvataḥ praveśa-hetutva-abhidhānāt //

evaṃ varṇāśramocitanityanaimittikakarmaṇāṃ parityaktaphalādikānāṃ paramapuruṣārādhanarūpeṇānuṣṭhitānāṃ vipāka uktaḥ / idānīṃ kāmyānām api karmaṇām uktenaiva prakāreṇānuṣṭhitānāṃ sa eva vipāka ity āha -- (BhGR_p444992)

evaṃ varṇa-āśrama-ucita-nitya-naimittika-karmaṇāṃ parityakta-phala-ādikānāṃ parama-puruṣa-ārādhana-rūpeṇa anuṣṭhitānāṃ vipāka uktaḥ / idānīṃ kāmyānām api karmaṇām uktena eva prakāreṇa anuṣṭhitānāṃ sa eva vipāka ity āha ---

sarvakarmāṇy api sadā kurvāṇo madvyapāśrayaḥ /
matprasādād avāpnoti śāśvataṃ padam avyayam // BhG_18.56

sarva-karmāṇy api sadā kurvāṇo mad-vyapāśrayaḥ / mat-prasādād avāpnoti śāśvataṃ padam avyayam //

na kevalaṃ nityanaimittikāni karmāṇi, api tu sarvāṇi kāmyāny api karmāṇi, madvyāśrayaḥ mayi saṃnyastakartṛtvādikaḥ kurvāṇo matprasādāc chāśvataṃ padam avyayam avikalaṃ prāpnoti / padyate gamyata iti padam; māṃ prāpnotītyarthaḥ // (BhGR_18.56)

na kevalaṃ nitya-naimittikāni karmāṇi, api tu sarvāṇi kāmyāny api karmāṇi, mad-vyāśrayaḥ mayi saṃnyasta-kartṛtva-ādikaḥ kurvāṇo mat-prasādāc chāśvataṃ padam avyayam avikalaṃ prāpnoti / padyate gamyata iti padam; māṃ prāpnoti ity-arthaḥ //

yasmād evam, tasmāt -- (BhGR_p445647)

yasmād evam, tasmāt ---

cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ /
buddhiyogam upāśritya maccittas satataṃ bhava // BhG_18.57

cetasā sarva-karmāṇi mayi saṃnyasya mat-paraḥ / buddhi-yogam upāśritya mac-cittas satataṃ bhava //

cetasā - ātmano madīyatvamanniyāmyatvabuddhyā / uktaṃ hi, "mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā" iti / sarvakarmāṇi sakartṛkāṇi sārādhyāni mayi saṃnyasya, matparaḥ -- aham eva phalatayā prāpya ity anusaṃdhānaḥ, karmāṇi kurvan imam eva buddhiyogam upāśritya satataṃ maccitto bhava // (BhGR_18.57)

cetasā -- ātmano madīyatva-man-niyāmyatva-buddhyā / uktaṃ hi, "mayi sarvāṇi karmāṇi saṃnyasya adhyātma-cetasā" iti / sarva-karmāṇi sa-kartṛkāṇi sa-ārādhyāni mayi saṃnyasya, mat-paraḥ --- aham eva phalatayā prāpya ity anusaṃdhānaḥ, karmāṇi kurvan imam eva buddhi-yogam upāśritya satataṃ mac-citto bhava //

maccittaḥ sarvadurgāṇi matprasādāt tariṣyasi /
atha cet tvam ahaṃkārān na śroṣyasi vinaṅkṣyasi // BhG_18.58

mac-cittaḥ sarva-durgāṇi mat-prasādāt tariṣyasi / atha cet tvam ahaṃ-kārān na śroṣyasi vinaṅkṣyasi //

evaṃ maccittaḥ sarvakarmāṇi kurvan sarvāṇi sāṃsārikāṇi durgāṇi matprasādād eva tariṣyasi / atha tvam ahaṃkārād aham eva kṛtyākṛtyaviṣayaṃ sarvaṃ jānāmīti bhāvān maduktaṃ na śroṣyasi cet, vinaṅkṣyasi -- vinaṣṭo bhaviṣyasi / na hi kaścin madvyatiriktaḥ kṛtsnasya prāṇijātasya kṛtyākṛtyayor jñātā praśāsitā vāsti // (BhGR_18.58)

evaṃ mac-cittaḥ sarva-karmāṇi kurvan sarvāṇi sāṃsārikāṇi durgāṇi mat-prasādād eva tariṣyasi / atha tvam ahaṃ-kārād aham eva kṛtya-akṛtya-viṣayaṃ sarvaṃ jānāmi iti bhāvān mad-uktaṃ na śroṣyasi cet, vinaṅkṣyasi --- vinaṣṭo bhaviṣyasi / na hi kaścin mad-vyatiriktaḥ kṛtsnasya prāṇi-jātasya kṛtya-akṛtyayor jñātā praśāsitā va āsti //

yady ahaṅkāram āśritya na yotsya iti manyase /
mithyaiṣa vyavasāyas te prakṛtis tvāṃ niyokṣyati // BhG_18.59

yady ahaṅ-kāram āśritya na yotsya iti manyase / mithya aiṣa vyavasāyas te prakṛtis tvāṃ niyokṣyati //

yadi ahaṃkāram ātmani hitāhitajñāne svātantryābhimānam āśritya manniyogam anādṛtya na yotsya iti manyase, eṣa te svātantryavyavasāyo mithyā bhaviṣyati; yataḥ prakṛtis tvāṃ yuddhe niyokṣyati matsvātantryodvignaṃ tvām ajñaṃ prakṛtir niyokṣati // (BhGR_18.59)

yadi ahaṃ-kāram ātmani hita-ahita-jñāne svātantrya-abhimānam āśritya man-niyogam anādṛtya na yotsya iti manyase, eṣa te svātantrya-vyavasāyo mithyā bhaviṣyati; yataḥ prakṛtis tvāṃ yuddhe niyokṣyati mat-svātantrya-udvignaṃ tvām ajñaṃ prakṛtir niyokṣati //

tad upapādayati -- (BhGR_p447106)

tad upapādayati ---

svabhāvajena kaunteya nibaddhaḥ svena karmaṇā /
kartuṃ necchasi yan mohāt kariṣyasy avaśo 'pi tat // BhG_18.60

sva-bhāva-jena kaunteya nibaddhaḥ svena karmaṇā / kartuṃ na icchasi yan mohāt kariṣyasy avaśo 'pi tat //

svabhāvajaṃ hi kṣatriyasya karma śauryam / svabhāvajena śauryākhyena svena karmaṇā nibaddhaḥ, tad evāvaśaḥ, parair dharṣaṇam asahamānas tvam eva tad yuddhaṃ kariṣyasi, yad idānīṃ mohād ajñānāt kartuṃ necchasi // (BhGR_18.60)

sva-bhāva-jaṃ hi kṣatriyasya karma śauryam / sva-bhāva-jena śaurya-ākhyena svena karmaṇā nibaddhaḥ, tad eva avaśaḥ, parair dharṣaṇam a-sahamānas tvam eva tad yuddhaṃ kariṣyasi, yad idānīṃ mohād ajñānāt kartuṃ na icchasi //

sarvaṃ hi bhūtajātaṃ sarveśvareṇa mayā pūrvakarmānuguṇyena prakṛtyanuvartane niyamitam; tac chṛṇu / (BhGR_p447554)

sarvaṃ hi bhūta-jātaṃ sarva-īśvareṇa mayā pūrva-karma-anuguṇyena prakṛty-anuvartane niyamitam; tac chṛṇu /

īśvaraḥ sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati /
bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā // BhG_18.61

īśvaraḥ sarva-bhūtānāṃ hṛd-deśe 'rjuna tiṣṭhati / bhrāmayan sarva-bhūtāni yantra-ārūḍhāni māyayā //

īśvaraḥ sarvaniyamanaśīlo vāsudevaḥ sarvabhūtānāṃ hṛddeśe sakalapravṛttimūlajñānodayapradeśe tiṣṭhati / kathaṃ kiṃ kurvaṃs tiṣṭhati ? yantrārūḍhāni sarvabhūtāni māyayā bhrāmayan / svenaiva nirmitaṃ dehendriyāvasthaṃ prakṛtyākhyaṃ yantram ārūḍhāni sarvabhūtāni svakīyayā sattvādiguṇamayyā māyayā guṇānuguṇaṃ pravartayaṃs tiṣṭhatītyarthaḥ / pūrvam apy etad uktam, "sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca" iti; "mattas sarvaṃ pravartate" iti ca / "ya ātmani tiṣṭhan" ityādikā śrutiś ca // (BhGR_18.61)

īśvaraḥ sarva-niyamana-śīlo vāsudevaḥ sarva-bhūtānāṃ hṛd-deśe sakala-pravṛtti-mūla-jñāna-udaya-pradeśe tiṣṭhati / kathaṃ kiṃ kurvaṃs tiṣṭhati ? yantra-ārūḍhāni sarva-bhūtāni māyayā bhrāmayan / svena eva nirmitaṃ deha-indriya-avasthaṃ prakṛty-ākhyaṃ yantram ārūḍhāni sarva-bhūtāni svakīyayā sattva-ādi-guṇa-mayyā māyayā guṇa-anuguṇaṃ pravartayaṃs tiṣṭhati ity-arthaḥ / pūrvam apy etad uktam, "sarvasya ca ahaṃ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca" iti; "mattas sarvaṃ pravartate" iti ca / "ya ātmani tiṣṭhan" ity-ādikā śrutiś ca //

etan māyānivṛttihetum āha -- (BhGR_p448397)

etan māyā-nivṛtti-hetum āha ---

tam eva śaraṇaṃ gaccha sarvabhāvena bhārata /
tatprasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam // BhG_18.62

tam eva śaraṇaṃ gaccha sarva-bhāvena bhārata / tat-prasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam //

yasmād evam, tasmāt tam eva sarvasya praśāsitāram, āśritavātsalyena tvatsārathye 'vasthitam, "itthaṃ kuru " iti ca śāsitāraṃ sarvabhāvena sarvātmanā śaraṇaṃ gaccha / sarvātmanānuvartasva / anyathāpi tanmāyāpreritenājñena tvayā yuddhādikaraṇam avarjanīyam / tathā sati naṣṭo bhaviṣyasi / atas taduktaprakāreṇa yuddhādikaṃ kurv ityarthaḥ / evaṃ kurvāṇas tatprasādāt parāṃ śāntiṃ sarvakarmabandhopaśamaṃ śāśvataṃ ca sthānam prāpsyasi / yad abhidhīyate śrutiśataiḥ, "tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ, "te ha nākaṃ mahimānaḥ sacante yatra pūrve sādhyāḥ santi devāḥ", "yatra ṛṣayaḥ prathamajā ye purāṇāḥ", "pareṇa nākaṃ nihitaṃ guhāyām", "yo 'syādhyakṣaḥ parame vyoman", "atha yad ataḥ paro divo jyotir dīpyate", "so 'dhvanaḥ pāram āpnoti tadviṣṇoḥ paramaṃ padam" ityādibhiḥ // (BhGR_p448608)

yasmād evam, tasmāt tam eva sarvasya praśāsitāram, āśrita-vātsalyena tvat-sārathye 'vasthitam, "itthaṃ kuru " iti ca śāsitāraṃ sarva-bhāvena sarva-ātmanā śaraṇaṃ gaccha / sarva-ātmana ānuvartasva / anyatha āpi tan-māyā-preritena ajñena tvayā yuddha-ādi-karaṇam avarjanīyam / tathā sati naṣṭo bhaviṣyasi / atas tad-ukta-prakāreṇa yuddha-ādikaṃ kurv ity-arthaḥ / evaṃ kurvāṇas tat-prasādāt parāṃ śāntiṃ sarva-karma-bandha-upaśamaṃ śāśvataṃ ca sthānam prāpsyasi / yad abhidhīyate śruti-śataiḥ, "tad-viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ, "te ha nākaṃ mahimānaḥ sacante yatra pūrve sādhyāḥ santi devāḥ", "yatra ṛṣayaḥ prathama-jā ye purāṇāḥ", "pareṇa nākaṃ nihitaṃ guhāyām", "yo 'sya adhyakṣaḥ parame vyoman", "atha yad ataḥ paro divo jyotir dīpyate", "so 'dhvanaḥ pāram āpnoti tad-viṣṇoḥ paramaṃ padam" ity-ādibhiḥ //

iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā /
vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru // BhG_18.63

iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā / vimṛśya etad aśeṣeṇa yatha īcchasi tathā kuru //

iti -- evaṃ te mumukṣubhir adhigantavyaṃ jñānaṃ sarvasmād guhyād guhyataraṃ karmayogaviṣayaṃ jñānayogaviṣayaṃ bhaktiyogaviṣayaṃ ca sarvam ākhyātam / etadaśeṣeṇa vimṛśya svādhikārānurūpaṃ yathecchasi, tathā kuru karmayogaṃ jñānayogaṃ bhaktiyogaṃ vā yatheṣṭam ātiṣṭhetyarthaḥ // (BhGR_18.63)

iti --- evaṃ te mumukṣubhir adhigantavyaṃ jñānaṃ sarvasmād guhyād guhyataraṃ karma-yoga-viṣayaṃ jñāna-yoga-viṣayaṃ bhakti-yoga-viṣayaṃ ca sarvam ākhyātam / etad-aśeṣeṇa vimṛśya sva-adhikāra-anurūpaṃ yatha īcchasi, tathā kuru karma-yogaṃ jñāna-yogaṃ bhakti-yogaṃ vā yatha īṣṭam ātiṣṭha ity-arthaḥ //

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ /
iṣṭo 'si me dṛḍham iti tato vakṣyāmi te hitam // BhG_18.64

sarva-guhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ / iṣṭo 'si me dṛḍham iti tato vakṣyāmi te hitam //

sarveṣv eteṣu guhyeṣu bhaktiyogasya śraiṣṭhyād guhyatamam iti pūrvam evoktam "idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave" ityādau / bhūyo 'pi tadviṣayaṃ paramaṃ me vacaḥ śṛṇu / iṣṭo 'si me dṛḍham iti tatas te hitaṃ vakṣyāmi // (BhGR_18.64)

sarveṣv eteṣu guhyeṣu bhakti-yogasya śraiṣṭhyād guhyatamam iti pūrvam eva uktam "idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave" ity-ādau / bhūyo 'pi tad-viṣayaṃ paramaṃ me vacaḥ śṛṇu / iṣṭo 'si me dṛḍham iti tatas te hitaṃ vakṣyāmi //

manmanā bhava madbhakto madyājī māṃ namaskuru /
mām evaiṣyasi satyaṃ te pratijāne priyo 'si me // BhG_18.65

man-manā bhava mad-bhakto mad-yājī māṃ namaskuru / mām eva eṣyasi satyaṃ te pratijāne priyo 'si me //

vedānteṣu, "vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt / tam evaṃ vidvān amṛta iha bhavati nānyaḥ panthā vidyate 'yanāya" ityādiṣu vihitaṃ vedanaṃ dhyānopāsanādiśabdavācyaṃ darśanasamānākāraṃ smṛtisaṃtānam atyarthapriyam iha manmanā bhaveti vidhīyate / madbhaktaḥ atyarthamatpriyaḥ / atyarthamatpriyatvena niratiśayapriyāṃ smṛtisaṃtatiṃ kuruṣvetyarthaḥ / madyājī / tatrāpi madbhakta ity anuṣajyate / yajanaṃ pūjanam / atyarthapriyamadārādhanaparo bhava / ārādhanaṃ hi paripūrṇaśeṣavṛttiḥ / māṃ namaskuru / namaḥ -- namanam / mayy atimātraprahvībhāvam atyarthapriyaṃ kurv ityarthaḥ / evaṃ vartamāno mām evaiṣyasi / etat satyaṃ te pratijāne -- tava pratijñāṃ karomi; nopacchandanamātram; yatas tvaṃ priyo 'si me / "priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ" iti pūrvam evoktam / yasya mayy atimātratā prītir vartate, mamāpi tasmin atimātrā prītir bhavatīti tadviyogam asahamāno 'haṃ taṃ māṃ prāpayāmi / ataḥ satyam eva pratijñātam, mām evaiṣyasīti // (BhGR_18.65)

veda-anteṣu, "veda aham etaṃ puruṣaṃ mahā-antam āditya-varṇaṃ tamasaḥ parastāt / tam evaṃ vidvān amṛta iha bhavati na anyaḥ panthā vidyate 'yanāya" ity-ādiṣu vihitaṃ vedanaṃ dhyāna-upāsana-ādi-śabda-vācyaṃ darśana-samāna-ākāraṃ smṛti-saṃtānam atyartha-priyam iha man-manā bhava iti vidhīyate / mad-bhaktaḥ atyartha-mat-priyaḥ / atyartha-mat-priyatvena niratiśaya-priyāṃ smṛti-saṃtatiṃ kuruṣva ity-arthaḥ / mad-yājī / tatra api mad-bhakta ity anuṣajyate / yajanaṃ pūjanam / atyartha-priya-mad-ārādhana-paro bhava / ārādhanaṃ hi paripūrṇa-śeṣa-vṛttiḥ / māṃ namaskuru / namaḥ --- namanam / mayy atimātra-prahvībhāvam atyartha-priyaṃ kurv ity-arthaḥ / evaṃ vartamāno mām eva eṣyasi / etat satyaṃ te pratijāne --- tava pratijñāṃ karomi; na upacchandana-mātram; yatas tvaṃ priyo 'si me / "priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ" iti pūrvam eva uktam / yasya mayy atimātratā prītir vartate, mama api tasmin atimātrā prītir bhavati iti tad-viyogam asahamāno 'haṃ taṃ māṃ prāpayāmi / ataḥ satyam eva pratijñātam, mām eva eṣyasi iti //

sarvadharmān parityajya mām ekaṃ śaraṇaṃ vraja /
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ // BhG_18.66

sarva-dharmān parityajya mām ekaṃ śaraṇaṃ vraja / ahaṃ tvā sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ //

karmayogajñānayogabhaktiyogarūpān sarvān dharmān paramaniśśreyasasādhanabhūtān, madārādhanatvena atimātraprītyā yathādhikāraṃ kurvāṇa eva, uktarītyā phalakarmakartṛtvādiparityāgena parityajya, mām ekam eva kartāram ārādhyaṃ prāpyam upāyaṃ cānusaṃdhatsva / eṣa eva sarvadharmāṇāṃ śastrīyaḥ parityāga iti, "niścayaṃ śṛṇu me tatra tyāge bharatasattama / tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ // BhGR_18." ityārabhya, "saṅgaṃ tyaktvā phalaṃ caiva sa tyāgas sāttiviko mataḥ // ... na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ / yas tu karmaphalatyāgī sa tyāgīty abhidhīyate // BhGR_18." iti adhyāyādau sudṛḍham upapāditam / ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi -- evaṃ vartamānaṃ tvām matprāptivirodhibhyo 'nādikālasaṃcitānantākṛtyakaraṇakṛtyākaraṇarūpebhyaḥ sarvebhyaḥ pāpebhyo mokṣayiṣyāmi / mā śucaḥ -- śokaṃ mā kṛthāḥ / atha vā, sarvapāpavinirmuktātyarthabhagavatpriyapuruṣanirvartyatvād bhaktiyogasya, tadārambhavirodhipāpānām ānantyāt tatprāyaścittarūpair dharmaiḥ parimitakālakṛtais teṣāṃ dustaratayā ātmano bhaktiyogārambhānarhatām ālocya śocato 'rjunasya śokam apanudan śrībhagavān uvāca -- sarvadharmān parityajya mām ekaṃ śaraṇaṃ vrajeti / bhaktiyogārambhavirodhyanādikālasaṃcitanānāvidhānantapāpānuguṇān tattatprāyaścittarūpān kṛcchracāndrāyaṇakūśmāṇḍavaiśvānaravrātapatipavitreṣṭitrivṛdagniṣṭomādikān nānāvidhān anantāṃs tvayā parimitakālavartinā dūranuṣṭhānān sarvān dharmān parityajya bhaktiyogārambhasiddhaye mām ekaṃ paramakāruṇikam anālocitaviśeṣāśeṣalokaśaraṇyam āśritavātsalyajaladhiṃ śaraṇaṃ prapadyasva / ahaṃ tvā sarvapāpebhyaḥ yathoditasvarūpabhaktyārambhavirodhibhyaḥ sarvebhyaḥ pāpebhyaḥ mokṣayiṣyāmi; mā śucaḥ // (BhGR_18.66)

karma-yoga-jñāna-yoga-bhakti-yoga-rūpān sarvān dharmān parama-niśśreyasa-sādhana-bhūtān, mad-ārādhanatvena atimātra-prītyā yathā-adhikāraṃ kurvāṇa eva, ukta-rītyā phala-karma-kartṛtva-ādi-parityāgena parityajya, mām ekam eva kartāram ārādhyaṃ prāpyam upāyaṃ ca anusaṃdhatsva / eṣa eva sarva-dharmāṇāṃ śastrīyaḥ parityāga iti, "niścayaṃ śṛṇu me tatra tyāge bharata-sattama / tyāgo hi puruṣa-vyāghra tri-vidhaḥ saṃprakīrtitaḥ // BhGR_18." ity-ārabhya, "saṅgaṃ tyaktvā phalaṃ ca eva sa tyāgas sāttiviko mataḥ // ... na hi deha-bhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ / yas tu karma-phala-tyāgī sa tyāgi īty abhidhīyate // BhGR_18." iti adhyāya-ādau sudṛḍham upapāditam / ahaṃ tvā sarva-pāpebhyo mokṣayiṣyāmi --- evaṃ vartamānaṃ tvām mat-prāpti-virodhibhyo 'nādi-kāla-saṃcita-ananta-akṛtya-karaṇa-kṛtya-akaraṇa-rūpebhyaḥ sarvebhyaḥ pāpebhyo mokṣayiṣyāmi / mā śucaḥ --- śokaṃ mā kṛthāḥ / atha vā, sarva-pāpa-vinirmukta-atyartha-bhagavat-priya-puruṣa-nirvartyatvād bhakti-yogasya, tad-ārambha-virodhi-pāpānām ānantyāt tat-prāyaścitta-rūpair dharmaiḥ parimita-kāla-kṛtais teṣāṃ dustaratayā ātmano bhakti-yoga-ārambha-anarhatām ālocya śocato 'rjunasya śokam apanudan śrī-bhagavān uvāca --- sarva-dharmān parityajya mām ekaṃ śaraṇaṃ vraja iti / bhakti-yoga-ārambha-virodhy-anādi-kāla-saṃcita-nānā-vidha-ananta-pāpa-anuguṇān tat-tat-prāyaścitta-rūpān kṛcchra-cāndrāyaṇa-kūśmāṇḍa-vaiśvānara-vrāta-pati-pavitra-iṣṭi-tri-vṛd-agniṣṭoma-ādikān nānā-vidhān anantāṃs tvayā parimita-kāla-vartinā dūranuṣṭhānān sarvān dharmān parityajya bhakti-yoga-ārambha-siddhaye mām ekaṃ parama-kāruṇikam anālocita-viśeṣa-aśeṣa-loka-śaraṇyam āśrita-vātsalya-jala-dhiṃ śaraṇaṃ prapadyasva / ahaṃ tvā sarva-pāpebhyaḥ yathā-udita-sva-rūpa-bhakty-ārambha-virodhibhyaḥ sarvebhyaḥ pāpebhyaḥ mokṣayiṣyāmi; mā śucaḥ //

idaṃ te nātapaskāya nābhaktāya kadācana /
na cāśuśrūṣave vācyaṃ na ca māṃ yo 'bhyasūyati // BhG_18.67

idaṃ te na atapaskāya na abhaktāya kadācana / na ca aśuśrūṣave vācyaṃ na ca māṃ yo 'bhyasūyati //

idaṃ te paramaṃ guhyaṃ śāstraṃ mayākhyātam atapaskāya ataptatapase tvayā na vācyam; tvayi vaktari, mayi cābhaktāya kadācana na vācyam / taptatapase cābhaktāya na vācyam ityarthaḥ / na cāśuśrūṣave / bhaktāyāpy aśuśrūṣave na vācyam / na ca māṃ yo 'bhyasūyati / matsvarūpe madaiśvarye madguṇeṣu ca kathiteṣu yo doṣam āviṣkaroti, na tasmai vācyam / asamānavibhaktinirdeśaḥ tasyātyantapariharaṇīyatājñāpanāya // (BhGR_18.67)

idaṃ te paramaṃ guhyaṃ śāstraṃ mayā ākhyātam atapaskāya atapta-tapase tvayā na vācyam; tvayi vaktari, mayi ca abhaktāya kadācana na vācyam / tapta-tapase ca abhaktāya na vācyam ity-arthaḥ / na ca aśuśrūṣave / bhaktāya apy aśuśrūṣave na vācyam / na ca māṃ yo 'bhyasūyati / mat-sva-rūpe mad-aiśvarye mad-guṇeṣu ca kathiteṣu yo doṣam āviṣkaroti, na tasmai vācyam / asamāna-vibhakti-nirdeśaḥ tasya atyanta-pariharaṇīyatā-jñāpanāya //

ya idaṃ paramaṃ guhyaṃ madbhakteṣv abhidhāsyati /
bhaktiṃ mayi parāṃ kṛtvā mām evaiṣyaty asaṃśayaḥ // BhG_18.68

ya idaṃ paramaṃ guhyaṃ mad-bhakteṣv abhidhāsyati / bhaktiṃ mayi parāṃ kṛtvā mām eva eṣyaty asaṃśayaḥ //

idaṃ paramaṃ guhyaṃ madbhakteṣu yaḥ abhidhāsyati vyākhyāsyati, saḥ mayi paramāṃ bhaktiṃ kṛtvā mām evaiṣyati; na tatra saṃśayaḥ // (BhGR_18.68)

idaṃ paramaṃ guhyaṃ mad-bhakteṣu yaḥ abhidhāsyati vyākhyāsyati, saḥ mayi paramāṃ bhaktiṃ kṛtvā mām eva eṣyati; na tatra saṃśayaḥ //

na ca tasmān manuṣyeṣu kaścin me priyakṛttamaḥ /
bhavitā na ca me tasmād anyaḥ priyataro bhuvi // BhG_18.69

na ca tasmān manuṣyeṣu kaścin me priya-kṛt-tamaḥ / bhavitā na ca me tasmād anyaḥ priyataro bhuvi //

sarveṣu manuṣyeṣv itaḥ pūrvaṃ tasmād anyo manuṣyo me na kaścit priyakṛttamo 'bhūt; ita uttaraṃ ca na bhavitā / ayogyānāṃ prathamam upādānaṃ yogyānām akathanād api tatkathanasyāniṣṭatamatvāt // (BhGR_p454493)

sarveṣu manuṣyeṣv itaḥ pūrvaṃ tasmād anyo manuṣyo me na kaścit priya-kṛt-tamo 'bhūt; ita uttaraṃ ca na bhavitā / ayogyānāṃ prathamam upādānaṃ yogyānām akathanād api tat-kathanasya aniṣṭa-tamatvāt //

adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādam āvayoḥ /
jñānayajñena tenāham iṣṭaḥ syām iti me matiḥ // BhG_18.70

adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādam āvayoḥ / jñāna-yajñena tena aham iṣṭaḥ syām iti me matiḥ //

ya imam āvayor dharmyaṃ saṃvādam adhyeṣyate, tena jñānayajñenāham iṣṭas syām iti me matiḥ -- asmin yo jñānayajño 'bhidhīyate, tenāham etad adhyayanamātreṇeṣṭaḥ syām ityarthaḥ // (BhGR_18.70)

ya imam āvayor dharmyaṃ saṃvādam adhyeṣyate, tena jñāna-yajñena aham iṣṭas syām iti me matiḥ --- asmin yo jñāna-yajño 'bhidhīyate, tena aham etad adhyayana-mātreṇa iṣṭaḥ syām ity-arthaḥ //

śraddhāvān anasūyuś ca śṛṇuyād api yo naraḥ /
so 'pi muktaḥ śubhāṃl lokān prāpnuyāt puṇyakarmaṇām // BhG_18.71

śraddhāvān anasūyuś ca śṛṇuyād api yo naraḥ / so 'pi muktaḥ śubhāṃl lokān prāpnuyāt puṇya-karmaṇām //

śraddhāvān anasūyuś ca yo naraḥ śṛṇuyād api, tena śravaṇamātreṇa so 'pi bhaktivirodhipāpebhyo muktaḥ puṇyakarmaṇāṃ madbhaktānāṃ lokān samūhan prāpnuyāt // (BhGR_18.71)

śraddhāvān anasūyuś ca yo naraḥ śṛṇuyād api, tena śravaṇa-mātreṇa so 'pi bhakti-virodhi-pāpebhyo muktaḥ puṇya-karmaṇāṃ mad-bhaktānāṃ lokān samūhan prāpnuyāt //

kaścid etacchrutaṃ pārtha tvayaikāgreṇa cetasā /
kaccid ajñānasaṃmohaḥ pranaṣṭas te dhanañjaya // BhG_18.72

kaścid etac-chrutaṃ pārtha tvaya aika-agreṇa cetasā / kaccid ajñāna-saṃmohaḥ pranaṣṭas te dhanañjaya //

mayā kathitam etat pārtha tvayā avahitena cetasā kaccic śrutam, tavājñānasaṃmohaḥ kaccit pranaṣṭaḥ, yenājñānena mūḍho na yotsyāmītyuktavān // (BhGR_18.72)

mayā kathitam etat pārtha tvayā avahitena cetasā kaccic śrutam, tava ajñāna-saṃmohaḥ kaccit pranaṣṭaḥ, yena ajñānena mūḍho na yotsyāmi ity-uktavān //

arjuna uvāca ---

naṣṭo mohaḥ smṛtir labdhā tvatprasādān mayācyuta /
sthito 'smi gatasaṃdehaḥ kariṣye vacanaṃ tava // BhG_18.73

naṣṭo mohaḥ smṛtir labdhā tvat-prasādān maya ācyuta / sthito 'smi gata-saṃdehaḥ kariṣye vacanaṃ tava //

mohaḥ viparītajñānam / tvatprasādān mama tad vinaṣṭam / smṛtiḥ yathāvasthitatattvajñānam / tvatprasādād eva tac ca labdham / anātmani prakṛtau ātmābhimānarūpo mohaḥ, paramapuruṣaśarīratayā tadātmakasya kṛtsnasya cidacidvastunaḥ atadātmābhimānarūpaś ca, nityanaimittikarūpasya karmaṇaḥ paramapuruṣārādhanatayā tatprāptyupāyabhūtasya bandhakatvabuddhirūpaś ca sarvo vinaṣṭaḥ / ātmanaḥ prakṛtivilakṣaṇatvatatsvabhāvarahitatājñātṛtvaikasvabhāvatāparamapuruṣaśeṣatātanniyāmyatvaikasvarūpatājñānam, nikhilajagadudbhavasthitipralayalīlāśeṣadoṣapratyanīkakalyāṇaikasvarūpasvābhāvikānavadhikātiśayajñānabalāiśvaryavīryaśaktitejaḥprabhṛtisamastakalyāṇaguṇagaṇamahārṇavaparabrahmaśabdābhidheyaparamapuruṣayāthātmyajñānaṃ ca, evaṃrūpaparāvaratattvayāthātmyavijñānatadabhyāsapūrvakāharaharupacīyamānaparamapuruṣaprītyekaphalanityanaimittikakarmaniṣiddhaparihāraśamadamādyātmaguṇanivartyabhaktirūpatāpannaparamapuruṣopāsanaikalabhyo vedāntavedyaḥ paramapuruṣo vāsudevas tvam iti jñānaṃ ca labdham / tataś ca bandhasnehakāruṇyapravṛddhaviparītajñānamūlāt sarvasmād avasādād vimukto gatasaṃdehaḥ svasthaḥ sthito 'smi / idānīm eva yuddhādikartavyatāviṣayam tava vacanaṃ kariṣyati -- yathoktaṃ yuddhādikaṃ kariṣyati ityarthaḥ // (BhGR_18.73)

mohaḥ viparīta-jñānam / tvat-prasādān mama tad vinaṣṭam / smṛtiḥ yathā-avasthita-tattva-jñānam / tvat-prasādād eva tac ca labdham / anātmani prakṛtau ātma-abhimāna-rūpo mohaḥ, parama-puruṣa-śarīratayā tad-ātmakasya kṛtsnasya cid-acid-vastunaḥ atad-ātma-abhimāna-rūpaś ca, nitya-naimittika-rūpasya karmaṇaḥ parama-puruṣa-ārādhanatayā tat-prāpty-upāya-bhūtasya bandhakatva-buddhi-rūpaś ca sarvo vinaṣṭaḥ / ātmanaḥ prakṛti-vilakṣaṇatva-tat-sva-bhāva-rahitatā-jñātṛtva-eka-sva-bhāvatā-parama-puruṣa-śeṣatā-tan-niyāmyatva-eka-sva-rūpatā-jñānam, nikhila-jagad-udbhava-sthiti-pralaya-līla-aśeṣa-doṣa-pratyanīka-kalyāṇa-eka-sva-rūpa-svābhāvika-anavadhika-atiśaya-jñāna-bala-aiśvarya-vīrya-śakti-tejaḥ-prabhṛti-samasta-kalyāṇa-guṇa-gaṇa-mahā-arṇava-para-brahma-śabda-abhidheya-parama-puruṣa-yāthātmya-jñānaṃ ca, evaṃ-rūpa-para-avara-tattva-yāthātmya-vijñāna-tad-abhyāsa-pūrvaka-ahar-ahar-upacīyamāna-parama-puruṣa-prīty-eka-phala-nitya-naimittika-karma-niṣiddha-parihāra-śama-dama-ādy-ātma-guṇa-nivartya-bhakti-rūpatā-āpanna-parama-puruṣa-upāsana-eka-labhyo veda-anta-vedyaḥ parama-puruṣo vāsudevas tvam iti jñānaṃ ca labdham / tataś ca bandha-sneha-kāruṇya-pravṛddha-viparīta-jñāna-mūlāt sarvasmād avasādād vimukto gata-saṃdehaḥ sva-sthaḥ sthito 'smi / idānīm eva yuddha-ādi-kartavyatā-viṣayam tava vacanaṃ kariṣyati --- yathā-uktaṃ yuddha-ādikaṃ kariṣyati ity-arthaḥ //

dhṛtarāṣṭrāya svaputrāḥ pāṇḍavāś ca yuddhe kiṃ kariṣyantīti pṛcchate (BhGR_p457311)

dhṛtarāṣṭrāya sva-putrāḥ pāṇḍavāś ca yuddhe kiṃ kariṣyanti iti pṛcchate

sañjaya uvāca ---

ity ahaṃ vāsudevasya pārthasya ca mahātmanaḥ /
saṃvādam imam aśrauṣam adbhutaṃ romaharṣaṇam // BhG_18.74

ity ahaṃ vāsudevasya pārthasya ca mahā-ātmanaḥ / saṃvādam imam aśrauṣam adbhutaṃ roma-harṣaṇam //

iti evaṃ vāsudevasya vasudevasūnoḥ, pārthasya ca tatpitṛṣvasuḥ putrasya ca mahātmanaḥ mahābuddhes tatpadadvandvam āśritasyemaṃ romaharṣaṇam adbhutaṃ saṃvādam ahaṃ yathoktam aśrauṣam śrutavān aham // (BhGR_18.74)

iti evaṃ vāsudevasya vasu-deva-sūnoḥ, pārthasya ca tat-pitṛ-ṣvasuḥ putrasya ca mahā-ātmanaḥ mahā-buddhes tat-pada-dvandvam āśritasya imaṃ roma-harṣaṇam adbhutaṃ saṃvādam ahaṃ yathā-uktam aśrauṣam śrutavān aham //

vyāsaprasādāc chrutavān etad guhyam ahaṃ param /
yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam // BhG_18.75

vyāsa-prasādāc chrutavān etad guhyam ahaṃ param / yogaṃ yoga-īśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam //

vyāsaprasādād vyāsānugraheṇa divyacakṣuśśrotralābhād etat paraṃ yogākhyaṃ guhyaṃ yogeśvarāj jñānabalāiśvaryavīryaśaktitejasāṃ nidher bhagavataḥ kṛṣṇāt svayam eva kathayataḥ sākṣāc śrutavān aham // (BhGR_18.75)

vyāsa-prasādād vyāsa-anugraheṇa divya-cakṣuś-śrotra-lābhād etat paraṃ yoga-ākhyaṃ guhyaṃ yoga-īśvarāj jñāna-bala-aiśvarya-vīrya-śakti-tejasāṃ nidher bhagavataḥ kṛṣṇāt svayam eva kathayataḥ sākṣāc śrutavān aham //

rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutam /
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ // BhG_18.76

rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutam / keśava-arjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ //

keśavārjunayor imaṃ puṇyam adbhutaṃ saṃvādaṃ sākṣāc chrutaṃ smṛtvā muhur muhur hṛṣyāmi // (BhGR_p458375)

keśava-arjunayor imaṃ puṇyam adbhutaṃ saṃvādaṃ sākṣāc chrutaṃ smṛtvā muhur muhur hṛṣyāmi //

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ /
vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ // BhG_18.77

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ / vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ //

tac cārjunāya prakāśitam aiśvaraṃ harer atyadbhutaṃ rūpaṃ mayā sākṣātkṛtaṃ saṃsmṛtya saṃsmṛtya hṛṣyato me mahān vismayo jāyate; punaḥ punaś ca hṛṣyāmi // (BhGR_18.77)

tac ca arjunāya prakāśitam aiśvaraṃ harer atyadbhutaṃ rūpaṃ mayā sākṣāt-kṛtaṃ saṃsmṛtya saṃsmṛtya hṛṣyato me mahān vismayo jāyate; punaḥ punaś ca hṛṣyāmi //

kim atra bahunoktena ? (BhGR_p458828)

kim atra bahuna ūktena ?

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ /
tatra śrīr vijayo bhūtir dhruvā nītir matir mama // BhG_18.78

yatra yoga-īśvaraḥ kṛṣṇo yatra pārtho dhanur-dharaḥ / tatra śrīr vijayo bhūtir dhruvā nītir matir mama //

yatra yogeśvaraḥ kṛtsnasyoccāvacarūpeṇāvasthitasya cetanasyācetanasya ca vastuno ye ye svabhāvayogāḥ, teṣāṃ sarveṣāṃ yogānām īśvaraḥ, svasaṃkalpāyattasvetarasamastavastusvarūpasthitipravṛttibhedaḥ, kṛṣṇaḥ vasudevasūnuḥ, yatra ca pārtho dhanurdharaḥ tatpitṛṣvasuḥ putraḥ tatpadadvandvaikāśrayaḥ, tatra śrīr vijayo bhūtir nītiś ca dhruvā niścalā iti matir mameti // (BhGR_18.78)

yatra yoga-īśvaraḥ kṛtsnasya ucca-avaca-rūpeṇa avasthitasya cetanasya acetanasya ca vastuno ye ye sva-bhāva-yogāḥ, teṣāṃ sarveṣāṃ yogānām īśvaraḥ, sva-saṃkalpa-āyatta-sva-itara-samasta-vastu-sva-rūpa-sthiti-pravṛtti-bhedaḥ, kṛṣṇaḥ vasu-deva-sūnuḥ, yatra ca pārtho dhanur-dharaḥ tat-pitṛ-ṣvasuḥ putraḥ tat-pada-dvandva-eka-āśrayaḥ, tatra śrīr vijayo bhūtir nītiś ca dhruvā niścalā iti matir mama iti //