Ramanuja: Bhagavadgitabhasya


Input by Sadanori ISHITOBI
Downloaded 22.12.2002

REFERENCE SYSTEM:
BhG_ = Bhagavadgita
BhGR_ = Ramanuja's Bhasya


ANALYTIC TEXT VERSION (BHELA conventions)


THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta 2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi 8: . -
9: - .
0: - -




******************** ADHYAYA 1 ********************


yat-padā1mbhoruha-dhyāna-vidhvastā1śeṣa-kalmaṣaḥ /
vastutām upayāto 'haṃ yāmuneyaṃ namāmi tam //

śriyaḥ patiḥ, nikhila-heya-pratyanīka-kalyāṇai1katānaḥ, sve1tara-samasta-vastu-vilakṣaṇā1nanta-jñanā3nandai1ka-sva-rūpaḥ, svābhāvikā1navadhikā1tiśaya-jñāna-balā1iśvarya-vīrya-śakti-tejaḥ-prabhṛty-asaṃkhyeya-kalyāṇa-guṇa-gaṇa-maho2dadhiḥ, svā1bhimatā1nurūpai1ka-rūpā1cintya-divyā1dbhuta-nitya-niravadya-niratiśayā1ujjvalya-saundarya-saugandhya-saukumārya-lāvaṇya-yauvanā3dy-ananta-guṇa-nidhi-divya-rūpaḥ, svo1cita-vividha-vicitrā1nantā3ścarya-nitya-niravadyā1parimita-divya-bhūṣaṇaḥ, svā1nurūpā1saṃkhyeyā1cintya-śakti-nitya-niravadya-niratiśaya-kalyāṇa-divyā3yudhaḥ, svā1bhimatā1nurūpa-nitya-niravadya-sva-rūpa-rūpa-guṇa-vibhavā1iśvarya-śīlā3dy-anavadhikā1tiśayā1saṃkhyeya-kalyāṇa-guṇa-gaṇa-śrī-vallabhaḥ, sva-saṅkalpā1nuvidhāyi-sva-rūpa-sthiti-pravṛtti-bhedā1śeṣa-seṣatai2ka-rati-rūpa-nitya-niravadya-niratiśaya-jñāna-kriyā2iśvaryā3dy-ananta-guṇa-gaṇā1parimita-sūribhir anavaratā1bhiṣṭuta-caraṇa-yugalaḥ, vāṅ-manasā2paricchedya-sva-rūpa-sva-bhāvaḥ svo1cita-vividha-vicitrā1nanta-bhogya-bhogo1pakaraṇa-bhoga-sthāna-samṛddhā1nantā3ścaryā1nanta-mahā-vibhavā1nanta-parimāṇa-nitya-niravadyā1kṣara-parama-vyoma-nilayaḥ, vividha-vicitrā1nanta-bhogya-bhoktṛ-varga-paripūrṇa-nikhila-jagad-udaya-vibhava-laya-līlaḥ, paraṃ brahma puruṣo1ttamo nārāyaṇaḥ, brahmā4di-sthāvarā1ntam akhilaṃ jagat sṛṣṭvā ,svena rūpeṇā7vasthito brahmā4di-deva-manuṣyāṇāṃ dhyānā3rādhanā3dy-agocaraḥ, apāra-kāruṇya-sauśīlya-vātsalyā1udārya-maho2dadhiḥ, svam eva rūpaṃ tat tat sajātīya-saṃsthānaṃ sva-sva-bhāvam ajahad eva kurvan teṣu teṣu lokeṣv avatīryā7vatīrya tais tair ārādhitas tat tad iṣṭā1nurūpaṃ dharmā1rtha-kāma-mokṣā3khyaṃ phalaṃ prayacchan, bhū-bhārā1vatāraṇā1padeśenā7smad-ādīnām api samāśrayaṇīyatvāyā7vatīryo7rvyāṃ sakala-manuja-nayana-viṣayatāṃ gataḥ, parā1vara-nikhila-jana-mano-nayana-hāri-divya-ceṣṭitāni kurvan, pūtanā-śakaṭa-yamalā1rjunā1riṣṭa-pralamba-dhenuka-kāliya-keśi-kuvalayā3pīḍa-cāṇūra-muṣṭika-tosala-kaṃsā3dīn nihatya anavadhika-dayā-sauhārdā1nurāga-garbhā1valokanā3lāpā1mṛtair viśvam āpyāyayan, niratiśaya-saundarya-sauśīlyā3di-guṇa-gaṇā3viṣkāreṇā7krūra-mālā-kārā3dīn parama-bhāgavatān kṛtvā, pāṇḍu-tanaya-yuddha-protsāhana-vyājena parama-puruṣā1rtha-lakṣaṇa-mokṣa-sādhanatayā vedānto1ditaṃ sva-viṣayaṃ jñāna-karmā1nugṛhītaṃ bhakti-yogam avatārayām āsa / tatra pāṇḍavānāṃ kurūṇāṃ ca yuddhe prārabdhe sa bhagavān puruṣo1ttamaḥ sarve3śvare3śvaro jagad-upakṛti-martyaḥ āśrita-vātsalya-vivaśaḥ pārthaṃ rathinam ātmānaṃ ca sārathiṃ sarva-loka-sākṣikaṃ cakāra /

dhṛtarāṣṭra uvāca ---
dharma-kṣetre kurukṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāś cai7va kim akurvata sañjaya || BhG_1.1 ||

evaṃ jñātvā9pi sarvā3tmanā9ndho dhṛtarāṣṭraḥ suyodhana-vijaya-bubhutsayā sañjayaṃ papraccha /

sañjaya uvāca ---
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā |
ācāryam upasaṃgamya rājā vacanam abravīt || BhG_1.2 ||
paśyai7tāṃ pāṇḍu-putrāṇām ācārya mahatīṃ camūm |
vyūḍhāṃ drupada-putreṇa tava śiṣyeṇa dhīmatā || BhG_1.3 ||
atra śūrā mahe4ṣvāsā bhīmā1rjuna-samā yudhi |
yuyudhāno virāṭaś ca drupadaś ca mahā-rathaḥ || BhG_1.4 ||
dhṛṣṭaketuś cekitānaḥ kāśī-rājaś ca vīryavān |
puru-jit-kunti-bhojaś ca śaibyaś ca nara-puṅ-gavaḥ || BhG_1.5 ||
yudhāmanyuś ca vikrānta uttamau1jāś ca vīryavān |
saubhadro draupadeyāś ca sarva eva mahā-rathāḥ || BhG_1.6 ||
asmākaṃ tu viśiṣṭā ye tān nibodha dvi-jo1ttama |
nāyakā mama sainyasya saṃjñā2rthaṃ tān bravīmi te || BhG_1.7 ||
bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiñ-jayaḥ |
aśvatthāmā vikarṇaś ca saumadattis tathai9va ca || BhG_1.8 ||
anye ca bahavaḥ śūrā mad-arthe tyakta-jīvitāḥ |
nānā-śastra-praharaṇās sarve yuddha-viśāra-dāḥ || BhG_1.9 ||
aparyāptaṃ tad asmākaṃ balaṃ bhīṣmā1bhirakṣitam |
paryāptaṃ tv idam eteṣāṃ balaṃ bhīmā1bhirakṣitam || BhG_1.10 ||
ayaneṣu ca sarveṣu yathā-bhāgam avasthitāḥ |
bhīṣmam evā7bhirakṣantu bhavantaḥ sarva eva hi || BhG_1.11 ||

duryodhanaḥ svayam eva bhīmā1bhirakṣitaṃ pāṇḍavānāṃ balam, ātmīyaṃ ca bhīṣmā1bhirakṣitaṃ balam avalokya, ātma-vijaye tasya balasya paryāptatām ātmīyasya balasya tad-vijaye cā7paryāptatām ācāryāya nivedya antarviṣaṇṇo 'bhavat // BhGR_1.2-11 //

tasya saṃjanayan harṣaṃ kuru-vṛddhaḥ pitāmahaḥ |
siṃha-nādaṃ vinadyo7ccaiḥ śaṅkhaṃ dadhmau pratāpavān || BhG_1.12 ||
tataḥ śaṅkhāś ca bheryaś ca paṇavā3naka-go-mukhāḥ |
sahasai9vā7bhyahanyanta sa śabdas tumulo 'bhavat || BhG_1.13 ||
tataḥ śvetair hayair yukte mahati syandane sthitau |
mādhavaḥ pāṇḍavaś cai7va divyau śaṅkhau pradadhmatuḥ || BhG_1.14 ||
pāñca-janyaṃ hṛṣī-keśo deva-dattaṃ dhanañjayaḥ |
pauṇḍraṃ dadhmau mahā-śaṅkhaṃ bhīma-karmā vṛko1daraḥ || BhG_1.15 ||
ananta-vijayaṃ rājā kuntī-putro yudhiṣṭhiraḥ |
nakulaḥ saha-devaś ca sughoṣa-maṇi-puṣpakau || BhG_1.16 ||
kāśyaś ca parame3ṣvāsaḥ śikhaṇḍī ca mahā-rathaḥ |
dhṛṣṭa-dyumno virāṭaś ca sātyakiś cā7parā-jitaḥ || BhG_1.17 ||
drupado draupadeyāś ca sarvataḥ pṛthivī-pate |
saubhadraś ca mahā-bāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak || BhG_1.18 ||

tasya viṣādam ālakṣya bhīṣmas tasya harṣaṃ janayituṃ siṃha-nādaṃ śaṅkha-dhmānaṃ ca kṛtvā, śaṅkha-bherī-ninādaiś ca vijayā1bhiśaṃsinaṃ ghoṣaṃ cā7kārayat // tataḥ --- taṃ ghoṣam ākarṇya sarve3śvare3śvaraḥ pārtha-sārathī rathī ca pāṇḍu-tanayas trailokya-vijayo1pakaraṇa-bhūte mahati syandane sthitau

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat |
nabhaś ca pṛthivīṃ cai7va tumulo 'py anunādayan || BhG_1.19 ||
atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapi-dhvajaḥ |
pravṛtte śastra-saṃpāte dhanur udyamya pāṇḍavaḥ || BhG_1.20 ||
hṛṣīkeśaṃ tadā vākyam idam āha mahīpate |
arjuna uvāca ---
senayor ubhayor madhye rathaṃ sthāpaya me 'cyuta || BhG_1.21 ||

trailokyaṃ kampayantau śrīmat-pāñcajanya-deva-dattau divyau śaṅkhau pradadhmatuḥ //

tato yudhiṣṭhiro vṛko1darā3dayaś ca svakīyān śaṅkhān pṛthak pṛthak pradadhmuḥ / sa ghoṣo duryodhana-pramukhānāṃ sarveṣām eva bhavat-putrāṇāṃ hṛdayāni bibheda / "adyai7va naṣṭaṃ kurūṇāṃ balam" iti dhārtarāṣṭrā menire / evaṃ tad-vijayā1bhikāṅkṣiṇe dhṛtarāṣṭrāya sañjayo 'kathayat // BhGR_1.12-19 //

atha yuyutsūn avasthitān dhārtarāṣṭrān dṛṣṭvā laṅkā-dahana-vānara-dhvajaḥ pāṇḍu-tanayo

yāvad etān nirīkṣe 'haṃ yoddhu-kāmān avasthitān |
kair mayā saha yoddhavyam asmin raṇa-samudyame || BhG_1.22 ||
yotsyamānān avekṣe 'haṃ ya ete 'tra samāgatāḥ |
dhārtarāṣṭrasya durbuddher yuddhe priya-cikīrṣavaḥ || BhG_1.23 ||
sañjaya uvāca ---
evam ukto hṛṣīkeśo guḍākeśena bhārata |
senayor ubhayor madhye sthāpayitvā ratho1ttamam || BhG_1.24 ||
bhīṣma-droṇa-pramukhataḥ sarveṣāṃ ca mahīkṣitām |
uvāca pārtha paśyai7tān samavetān kurūn iti || BhG_1.25 ||
tatrā7paśyat sthitān pārthaḥ pitQn atha pitāmahān |

jñāna-śakti-balā1iśvarya-vīrya-tejasāṃ nidhiṃ sva-saṅkalpa-kṛta-jagad-udaya-vibhava-laya-līlaṃ hṛṣīkeśaṃ parā1vara-nikhila-janā1ntara-bāhya-karaṇānāṃ sarva-prakāra-niyamane 'vasthitam āśrita-vātsalya-vivaśatayā sva-sārathye 'vasthitam, "yuyutsūn yathāvad avekṣituṃ tad īkṣana-kṣame sthāne rathaṃ sthāpaya" ity acodayat //

ācāryān mātulān bhrātQn putrān pautrān sakhīṃs tathā || BhG_1.26 ||
śvaśurān suhṛdaś cai7va senayor ubhayor api |
tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān || BhG_1.27 ||
kṛpayā parayā0viṣṭo viṣīdann idam abravīt |
arjuna uvāca ---
dṛṣṭve9maṃ sva-janaṃ kṛṣṇa yuyutsuṃ samupasthitam || BhG_1.28 ||
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati |
vepathuś ca śarīre me roma-harṣaś ca jāyate || BhG_1.29 ||
gāṇḍīvaṃ sraṃsate hastāt tvak cai7va paridahyate |
na ca śaknomy avasthātuṃ bhramatī7va ca me manaḥ || BhG_1.30 ||
nimittāni ca paśyāmi viparītāni keśava |
na ca śreyo 'nupaśyāmi hatvā sva-janam āhave || BhG_1.31 ||
na kāṅkṣe vijayaṃ Kṛṣṇa na ca rājyaṃ sukhāni ca |
kiṃ no rājyena govinda kiṃ bhogair jīvitena vā || BhG_1.32 ||
yeṣām arthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca |
ta ime 'vasthitā yuddhe prāṇāṃs tyaktvā dhanāni ca || BhG_1.33 ||
ācāryāḥ pitaraḥ putrās tathai9va ca pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ syālāḥ saṃbandhinas tathā || BhG_1.34 ||

sa ca tena coditas tat-kṣaṇād eva Bhīṣma-ḍroṇā3dīnāṃ sarveṣām eva mahīkṣitāṃ paśyatāṃ yathā-coditam akarot / īdṛśī bhavadīyānāṃ vijaya-sthitir iti cā7vocat // BhGR_1.20-25 //

sa tu Pārtho mahā-manāḥ parama-kāruṇiko dīrgha-bandhuḥ parama-dhārmikaḥ sabhrātṛko

etān na hantum icchāmi ghnato 'pi madhu-sūdhana |
api trailokya-rājyasya hetoḥ kiṃ nu mahī-kṛte || BhG_1.35 ||
nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana |
pāpam evā8śrayed asmān hatvai9tān ātatāyinaḥ || BhG_1.36 ||
tasmān nā7rhā vayaṃ hantuṃ dhārtarāṣṭrān sabāndhavān |
sva-janaṃ hi katham hatvā sukhinaḥ syāma mādhava || BhG_1.37 ||
yady apy ete na paśyanti lobho1pahata-cetasaḥ |
kula-kṣaya-kṛtaṃ doṣaṃ mitra-drohe ca pātakam || BhG_1.38 ||
kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum |
kula-kṣaya-kṛtaṃ doṣaṃ prapaśyadbhir ñanārdana || BhG_1.39 ||
kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ |
dharme naṣṭe kulaṃ kṛtsnam adharmo 'bhibhavaty uta || BhG_1.40 ||
adharmā1bhibhavāt kṛṣṇa praduṣyanti kula-striyaḥ |
strīṣu duṣṭāsu vārṣṇeya jāyate varṇa-saṅkaraḥ || BhG_1.41 ||
saṅkaro narakāyai7va kula-ghnānāṃ kulasya ca |
patanti pitaro hy eṣāṃ lupta-piṇḍo1daka-kriyāḥ || BhG_1.42 ||
doṣair etaiḥ kula-ghnānāṃ varṇa-saṅkara-kārakaiḥ |
utsādyante jāti-dharmāḥ kula-dharmāś ca śāśvatāḥ || BhG_1.43 ||
utsanna-kula-dharmāṇāṃ manuṣyāṇāṃ ñanārdana |
narake niyataṃ vāso bhavatī7ty anuśuśruma || BhG_1.44 ||
aho bata mahat pāpaṃ kartuṃ vyavasitā vayam |
yad rājya-sukha-lābhena hantuṃ sva-janam udyatāḥ || BhG_1.45 ||
yadi mām apratīkāram aśastraṃ śastra-pāṇayaḥ |
dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet || BhG_1.46 ||

bhavadbhir atighorair māraṇair jatu-gṛha-dāhā3dibhir asakṛd-vañcito 'pi parama-puruṣa-sahāyenā8tmanā haniṣya-

sañjaya uvāca ---
evam uktvā9rjunaḥ saṃkhye ratho1pastha upāviśat |
visṛjya saśaraṃ cāpaṃ śoka-saṃvigna-mānasaḥ || BhG_1.47 ||

māṇān bhavadīyān vilokya bandhu-snehena parayā kṛpayā dharma-bhayena cā7timātra-sanna-sarva-gātraḥ sarvathā9haṃ na yotsyāmī7ty uktvā bandhu-viśleṣa-janita-śoka-saṃvigna-mānasaḥ saśaraṃ cāpaṃ visṛjya ratho1pastha upāviśat //



******************** ADHYAYA 2 ********************


sañjaya uvāca ---
taṃ tathā kṛpayā0viṣṭam aśru-pūrṇā3kule3kṣaṇam |
viṣīdantam idaṃ vākyam uvāca madhu-sūdanaḥ || BhG_2.1 ||
śrī-bhagavān uvāca ---
kutas tvā kaśmalam idaṃ viṣame samupasthitam |
anārya-juṣṭam asvargyam akīrti-karam arjuna || BhG_2.2 ||
mā klaibyaṃ gaccha kaunteya nai7tat tvayy upapadyate |
kṣudraṃ hṛdaya-daurbalyaṃ tyaktvo9ttiṣṭha paran-tapa || BhG_2.3 ||

evam upaviṣṭe pārthe kuto 'yam asthāne samupasthitaḥ śoka ity ākṣipya tam imaṃ viṣama-sthaṃ śokam avidvat-sevitaṃ para-loka-virodhinam akīrti-karam atikṣudraṃ hṛdaya-daurbalya-kṛtaṃ parityajya yuddhāyo7ttiṣṭhe7ti śrī-bhagavān uvāca //

arjuna uvāca ---
kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhu-sūdana |
iṣubhiḥ pratiyotsyāmi pūjā2rhāv ari-sūdana || BhG_2.4 ||
gurūn ahatvā hi mahā2nubhāvān śreyaś cartuṃ bhaikṣam apī7ha loke |
hatvā9rtha-kāmāṃs tu gurūn ihai7va bhuñjīya bhogān rudhira-pradigdhān || BhG_2.5 ||

punar api pārthaḥ sneha-kāruṇya-dharmā1dharma-bhayā3kulo bhagavad-uktaṃ hitatamam ajānann idam uvāca --- bhīṣma-droṇā3dikān gurūn bahu-mantavyān katham ahaṃ haniṣyāmi? kathaṃtarāṃ bhogeṣv atimātra-saktān tān hatvā tair bhujyamānāṃs tān eva bhogān tad-rudhireṇo7pasicya teṣv āsaneṣū7paviśya bhuñjīya? // BhGR_2.4-5 //

na cai7tad vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ |
yān eva hatvā na jijīviṣāmas te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ || BhG_2.6 ||
kārpaṇya-doṣo1pahata-sva-bhāvaḥ pṛcchāmi tvā dharma-saṃmūḍha-cetāḥ |
yac chreyaḥ syān niścitaṃ brūhi tan me śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam || BhG_2.7 ||
na hi prapaśyāmi mamā7panudyād yac chokam ucchoṣaṇam indriyāṇām |
avāpya bhūmāv asapatnam ṛddhaṃ rājyaṃ surāṇām api cā8dhipatyam || BhG_2.8 ||

evaṃ yuddham ārabhya nivṛtta-vyāpārān bhavato dhārtarāṣṭrāḥ prasahya hanyur iti cet, astu / tad-vadha-labdha-vijayād adharmyād asmākaṃ dharmā1dharmāv ajānadbhiḥ tair hananam eva garīya iti me pratibhātī7ty uktvā, yan mahyaṃ śreya iti niścitam, tac śaraṇā-gatāya tava śiṣyāya me brūhī7ty atimātra-kṛpaṇo bhagavat-pādāv upasasāda // BhGR_2.6-8 //

sañjaya uvāca ---
evam uktvā hṛśīkeśaṃ guḍākeśaḥ paran-tapaḥ |
na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha || BhG_2.9 ||

"evam asthāne samupasthita-sneha-kāruṇyābhyām aprakṛtiṃ gatam, kṣatriyāṇāṃ yuddhaṃ parama-dharmam apy adharmaṃ manvānaṃ dharma-bubhutsayā ca śaraṇā-gataṃ pārtham uddiśya, ātma-yāthātmya-jñānena yuddhasya phalā1bhisandhi-rahitasyā8tma-prāpty-upāyatā-jñānena ca vinā asya moho na śāmyati" iti matvā, bhagavatā parama-puruṣeṇa adhyātma-śāstrā1vataraṇaṃ kṛtam / tad-uktam --- "asthāna-sneha-kāruṇya-dharmā1dharma-dhiyā0kulam / pārthaṃ prapannam uddiśya śāstrā1vataraṇaṃ kṛtam" // iti // BhGR_2.9 //

tam uvāca hṛśīkeśaḥ prahasann iva bhārata |
senayor ubhayor madhye sīdamānam idaṃ vacaḥ || BhG_2.10 ||

evaṃ dehā3tmanor yāthātmyā1jñāna-nimitta-śokā3viṣṭam, dehā1tiriktā3tma-jñāna-nimittaṃ ca dharmaṃ bhāṣamāṇam, paraspara-viruddha-guṇā1nvitam, ubhayos senayor yuddhāyo7dyuktayor madhye akasmān nirudyogaṃ pārtham ālokya parama-puruṣaḥ prahasann ive7dam uvāca --- parihāsa-vākyaṃ vadann iva ātma-paramā3tma-yāthātmya-tat-prāpty-upāya-bhūta-karma-yoga-jñāna-yoga-bhakti-yoga-gocaraṃ "na tv evā7haṃ jātu nā8sam" ity-ārabhya "ahaṃ tvā sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ" ity-etad-antaṃ vacanam uvāce7ty-arthaḥ // BhGR_2.10 //

śrī-bhagavān uvāca ---
aśocyān anvaśocas tvaṃ prajñā-vādāṃś ca bhāṣase |
gatā1sūn a-gatā1sūṃś ca nā7nuśocanti paṇḍitāḥ || BhG_2.11 ||

aśocyān prati anuśocasi / "patanti pitaro hy eṣāṃ lupta-piṇḍo1daka-kriyāḥ" ity-ādikān dehā3tma-sva-bhāva-prajñā-nimitta-vādāṃś ca bhāṣase / dehā3tma-sva-bhāva-jñānavatāṃ nā7tra kiṃcic choka-nimittam asti / gatā1sūn dehān a-gatā1sūn; ātmanaś ca prati tat-sva-bhāva-yāthātmya-vido na śocanti / atas tvayi vipratiṣiddham idam upalabhyate, yad etān haniṣyāmī7ty anuśocanam, yac ca dehā1tiriktā3tma-jñāna-kṛtaṃ dharmā1dharma-bhāṣaṇam / ato deha-sva-bhāvaṃ ca na jānāsi, tad-atiriktam ātmānaṃ ca nityam, tat-prāpty-upāya-bhūtaṃ yuddhā3dikaṃ dharmaṃ ca / idaṃ ca yuddhaṃ phalā1bhisandhi-rahitam ātma-yāthātmyā1vāpty-upāya-bhūtam / ātmā hi na janmā1dhīna-sad-bhāvaḥ; na maraṇā1dhīna-vināśaś ca, tasya janma-maraṇayor abhāvāt / ataḥ sa na śoka-sthānam / dehas tv acetanaḥ pariṇāma-sva-bhāvaḥ; tasyo7tpatti-vināśa-yogaḥ svābhāvika iti so 'pi na śoka-sthānam ity-abhiprāyaḥ // BhGR_2.11 //

prathamaṃ tāvad ātmanāṃ sva-bhāvam śṛṇu ---

na tv evā7haṃ jātu nā8saṃ na tvaṃ ne7me janā1dhipāḥ |
na cai7va na bhaviṣyāmaḥ sarve vayam ataḥ param || BhG_2.12 ||

ahaṃ sarve3śvaras tāvat, ataḥ vartamānāt pūrvasmin anādau kāle, na nā8sam --- api tv āsam / tvan-mukhāś cai7te īśitavyāḥ kṣetra-jñāḥ na nā8sam; api tv āsan / ahaṃ ca yūyaṃ ca sarve vayam, ataḥ parasmin anante kāle, na cai7va na bhaviṣyāmaḥ; api tu bhaviṣyāma eva / yathā9haṃ sarve3śvaraḥ paramā3tmā nitya iti nā7tra saṃśayaḥ, tathai9va bhavantaḥ kṣetra-jñā ātmāno 'pi nityā eve7ti mantavyāḥ // BhGR_2.12 //

evaṃ bhagavataḥ sarve3śvarād atmanām, parasparaṃ ca, bhedaḥ pāramārthika iti bhagavatai9vo7ktam iti pratīyate; ajñāna-mohitaṃ prati tan-nivṛttaye pārmārthika-nityatvo1padeśa-samaye aham, tvam, ime, sarve, vayam iti vyapadeśāt / aupacārikā3tma-bheda-vāde hi ātma-bhedasyā7tāttvikatvena tattvo1padeśa-samaye bheda-nirdeśo na saṃgacchate / bhagavad-uktā3tma-bhedaḥ svābhāvika iti śrutir apy āha, "nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān" iti / nityānāṃ bahūnāṃ cetanānāṃ ya eko nityaś cetanas san kāmān vidadhātī7ty-arthaḥ / ajñāna-kṛta-bheda-dṛṣṭi-vāde tu parama-puruṣasya paramā1rtha-dṛṣter nirviśeṣa-kūṭa-stha-nitya-caitanyā3tma-yāthātmya-sākṣātkārān nivṛttā1jñāna-tat-kāryatayā ajñāna-kṛta-bheda-darśanaṃ tan-mūlo1padeśā3di-vyavahārāś ca na saṃgacchante /
atha parama-puruṣasyā7dhigatā1dvaita-jñānasya bādhitā1nuvṛtti-rūpam idaṃ bheda-jñānaṃ dagdha-paṭā3divan na bandhakam ity ucyate --- nai7tad upapadyate; marīcikā-jala-jñānā3dikaṃ hi bādhitam anuvartamānaṃ na jalā-haraṇā3di-pravṛtti-hetuḥ / evam atrā7py advaita-jñānena bādhitaṃ bheda-jñānam anuvartamānam api mithyā2rtha-viṣayatva-niścayān no7padeśā3di-pravṛtti-hetur bhavati / na ce8śvarasya pūrvam ajñasya śāstrā1dhigata-tattva-jñānatayā bādhitā1nuvṛttiḥ śakyate vaktum; "yaḥ sarva-jñaḥ sarva-vit", "parā9sya śaktir vividhai9va śrūyate svābhāvikī jñāna-bala-kriyā ca", "vedā7haṃ samatītāni vartamānāni cā7rjuna / bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana" iti śruti-smṛti-virodhāt / kiṃ ca parama-puruṣaś ca idānīṃtana-guru-paramparā ca, advitīyā3tma-sva-rūpa-niścaye sati anuvartamāne 'pi bheda-jñāne, sva-niścayā1nurūpam advitīyā3tma-jñānaṃ kasmā upadiśatī7ti vaktavyam // pratibimbavat-pratīyamānebhyo 'rjunā3dibhya iti cet --- nai7tad upapadyate; na hy anunmattaḥ ko 'pi maṇi-kṛpāṇa-darpaṇā3diṣu pratīyamāneṣu svā3tma-pratibimbeṣu, teṣāṃ svā3tmano 'nanyatvaṃ jānan, tebhyaḥ kim apy upadiśati / bādhitā1nuvṛttir api tair na śakyate vaktum; bādhakenā7dvitīyā3tma-jñānenā8tma-vyatirikta-bheda-jñāna-kāraṇasyā7nāder vinaṣṭatvāt / dvi-candra-jñānā3dau tu candrai1katva-jñānena pāramārthika-timirā3di-doṣasya dvi-candra-jñāna-hetor avinaṣṭatvād bādhitā1nuvṛttir yuktā; anuvartamānam api prabala-pramāṇa-bādhitatvenā7-kiṃcit-karam / iha tu bheda-jñānasya sa-viṣayasya sa-kāraṇasyā7-pāramārthikatvena vastu-yāthātmya-jñāna-vinaṣṭatvān na kathañcid api bādhitā1nuvṛttiḥ saṃbhavati / ataḥ sarve3śvarasye7dānīṃtana-guru-paramparāyāś ca tattva-jñānam asti cet, bheda-darśana-tat-kāryo1padeśā3dy-asaṃbhavaḥ / nā7sti cet, a-jñānasya tad-dhetoḥ sthitatvenā7jñatvād eva sutarām upadeśo na saṃbhavati //
kiṃ ca guror advitīyā3tma-vijñānād eva brahmā1jñānasya sa-kāryasya vinaṣṭatvāc śiṣyaṃ praty upadeśo niṣprayojanaḥ / gurus taj-jñānaṃ ca kalpitam iti cet, śiṣya-taj-jñānayor api kalpitatvāt tad apy anivartakam / kalpitatve 'pi pūrva-virodhitvena nivartakam iti cet, tad acārya-jñāne 'pi samānam iti tad eva nivartakaṃ bhavatī7ty upadeśā1narthakyam eva --- iti kṛtam asamīcīna-vādaiḥ // BhGR_2.12 //

dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā |
tathā dehā1ntara-prāptir dhīras tatra na muhyati || BhG_2.13 ||

ekasmin dehe vartamānasya dehinaḥ kaumārā1vasthāṃ vihāya yauvanā3dy-avasthā-prāptau ātmanaḥ sthiratva-buddhyā yathā ātmā naṣṭa iti na śocati, dehād dehā1ntara-prāptāv api tathai9va sthira ātme9ti buddhimān na śocati / ata ātmanāṃ nityatvād ātmano na śoka-sthānam // BhGR_2.13 //

etāvad atra kartavyam --- ātmanāṃ nityānām evā7nādi-karma-vaśyatayā tat-tat-karmo1cita-deha-saṃsṛṣṭānāṃ tair eva dehair bandha-nivṛttaye śāstrīyaṃ sva-varṇo1citaṃ yuddhā3dikam anabhisaṃhita-phalaṃ karma kurvatām avarjanīyatayā indriyair indriyā1rtha-sparśāḥ śīto1ṣṇā3di-prayukta-sukha-duḥkha-dā bhavanti, te tu yāvac-chāstrīya-karma-samāpti kṣantavyā iti / imam artham anantaram evā8ha ---

mātrā-sparśās tu kaunteya śīto1ṣṇa-sukha-duḥkha-dāḥ |
āgamā1pāyino 'nityās tāṃs titikṣasva bhārata || BhG_2.14 ||

śabda-sparśa-rūpa-rasa-gandhāḥ sā3śrayāḥ tanmātrā-kāryatvān mātrā ity ucyante / śrotrā3dibhis teṣāṃ sparśāḥ śīto1ṣṇa-mṛdu-paruṣā3di-rūpa-sukha-duḥkha-dāḥ bhavanti / śīto1ṣṇa-śabdaḥ pradarśanā1rthaḥ / tān dhairyeṇa yāvad-yuddhā3di-śāstrīya-karma-samāpti titikṣasva / te cā8gamā1pāyitvād dhairyavatām kṣantuṃ yogyāḥ / anityāś ca te / bandha-hetu-bhūta-karma-nāśe sati āgamā1pāyitvenā7pi na vartante ity-arthaḥ // BhGR_2.14 //

tat-kṣamā kim-arthe9ty atrā8ha ---

yaṃ hi na vyathayanty ete puruṣaṃ puruṣa-rṣabha |
sama-duḥkha-sukhaṃ dhīraṃ so 'mṛtatvāya kalpate || BhG_2.15 ||
yaṃ puruṣaṃ dhairya-yuktam avarjanīya-duḥkhaṃ sukhavan manyamānam, amṛtatva-sādhanatayā sva-varṇo1citaṃ yuddhā3di-karma anabhisaṃhita-phalaṃ kurvāṇaṃ tad-antargatāḥ śastra-pātā3di-mṛdu-krūra-sparśāḥ na vyathayanti; sa evā7mṛtatvaṃ sādhayati / na tvā3dṛśo duḥkhā1sahiṣṇur ity-arthaḥ / ātmanāṃ nityatvād etāvad atra kartavyam ity-arthaḥ // BhGR_2.15 //

yat tu ātmanāṃ nityatvaṃ dehānāṃ svābhāvikaṃ nāśitvaṃ ca śokā1nimittam uktam, "gatā1sūn agatā1sūṃś ca nā7nuśocanti paṇḍitāḥ" iti, tad upapādayitum ārabhate ---

nā7sato vidyate bhāvo nā7bhāvo vidyate sataḥ |
ubhayor api dṛṣṭo 'ntas tv anayos tattva-darśibhiḥ || BhG_2.16 ||

asataḥ dehasya sad-bhāvo na vidyate / sataś cā8tmano nā7sad-bhāvaḥ / ubhayoḥ --- dehā3tmanor upalabhyamānayor yatho2palabdhi tattva-darśibhir anto dṛṣṭaḥ --- nirṇayā1ntatvān nirūpaṇasya nirṇaya iha anta-śabdeno7cyate / dehasyā7cid-vastuno 'sattvam eva sva-rūpam; ātmanaś cetanasya sattvam eva sva-rūpam iti nirṇayo dṛṣṭa ity-arthaḥ / vināśa-sva-bhāvo hy asattvam / avināśa-sva-bhāvaś ca sattvam / yathā uktaṃ bhagavatā parāśareṇa, "tasmān na vijñānam ṛte 'sti kiṃ-cit kva-cit kadā-cid dvi-ja vastu-jātam", "sad-bhāva evaṃ bhavato mayo9kto jñānaṃ yathā satyam asatyam anyat", "anāśī paramā1rthaś ca prājñair abhyupagamyate / tat tu nāśi na saṃdeho nāśi-dravyo1papāditam", "yat tu kālā1ntareṇā7pi nā7nya-saṃjñām upaiti vai / pariṇāmā3di-saṃbhūtāṃ tad vastu nṛ-pa tac ca kim" iti / atrā7pi "antavanta ime dehāḥ", "avināśi tu tad viddhi" iti hy ucyate / tad eva sattvā1sattva-vyapadeśa-hetur iti gamyate //

atra tu sat-kārya-vādasyā7prastutatvān na tat-paro 'yaṃ ślokaḥ; dehā3tma-sva-bhāvā1jñāna-mohitasya tan-moha-śāntaye hy ubhayor nāśitvā1nāśitva-rūpa-sva-bhāva-viveka eva vaktavyaḥ / sa eva "gatā1sūn agatā1sūn" iti ca prastutaḥ / sa eva ca, "avināśi tu tad viddhi", "antavanta ime dehāḥ" iti anantaram upapādyate / ato yathā ukta evā7rthaḥ // BhGR_2.16 //

ātmanas tv avināśitvaṃ katham avagamyata ity atrā8ha ---

* avināśi tu tad viddhi yena sarvam idaṃ tatam |
* vināśam avyayasyā7sya na kaś-cit kartum arhati || BhG_2.17 ||

tad atma-tattvam avināśī7ti viddhi, yena ātma-tattvena cetanena tad-vyatiriktam idam acetana-tattvaṃ sarvaṃ tataṃ vyāptam / vyāpakatvena niratiśaya-sūkṣmatvād ātmano vināśā1narhasya tad-vyatirikto na kaś-cit padā1rtho vināśam kartum arhati, tad-vyāpyatayā tasmāt sthūlatvāt / nāśakaṃ hi śastra-jalā1gni-vāyv-ādikaṃ nāśyaṃ vyāpya śithilī-karoti / mudrā4dayo 'pi hi vegavat saṃyogena vāyum utpādya tad-dvāreṇa nāśayanti / ata ātma-tattvam avināśi // BhGR_2.17 //

dehānāṃ tu vināśitvam eva sva-bhāva ity-āha ---

antavanta ime dehā nityasyo7ktāḥ śarīriṇaḥ |
anāśino 'prameyasya tasmād yudhyasva bhārata || BhG_2.18 ||

"diha upacaye" ity-upacaya-rūpā ime dehā antavantaḥ vināśa-sva-bhāvāḥ / upacayā3tmakā hi ghaṭā3dayo 'ntavanto dṛṣṭāḥ / nityasya śarīriṇaḥ karma-phala-bhogā1rthatayā bhūta-saṃghāta-rūpā dehāḥ, "puṇyaḥ puṇyena" ity-ādi-śāstrair uktāḥ karmā1vasāna-vināśinaḥ / ātmā tv avināśī; kutaḥ ? aprameyatvāt / na hy ātmā prameyatayo9palabhyate, api tu pramātṛtayā / tathā ca vakṣyate, "etad yo vetti taṃ prāhuḥ kṣetra-jña iti tad-vidaḥ" iti / na cā7neko1pacayā3tmaka ātmo7palabhayate, sarvatra dehe "aham idaṃ jānāmi" iti dehasya cā7nyasya ca pramātṛtayai9ka-rūpeṇo7palabdheḥ / na ca dehā3der iva pradeśa-bhede pramātur ākāra-bheda upalabhyate / ata eka-rūpatvena anupacayā3tmakatvāt pramātṛtvād vyāpakatvāc ca ātmā nityaḥ / dehas tu upacayā3tmakatvāt, śarīriṇaḥ karma-phala-bhogā1rthatvāt, aneka-rūpatvāt, vyāpyatvāc ca vināśī / tasmād dehasya vināśa-sva-bhāvatvād atmano nityatvāc ca ubhayāv api na śoka-sthānam iti, śastra-pātā3di-puruṣa-sparśān avarjanīyān sva-gatān anya-gatāṃś ca ghairyeṇa soḍhvā amṛtatva-prāptaye anabhisaṃhita-phalaṃ yuddhā3khyaṃ karmā8rabhasva // BhGR_2.18 //

ya enaṃ vetti hantāraṃ yaś cai7nan manyate hatam |
ubhau tau na vijānīto nā7yaṃ hanti na hanyate || BhG_2.19 ||

enam --- ukta-sva-bhāvam ātmānaṃ prati, hantāraṃ hanana-hetuṃ kam api yo manyate; yaś cai7naṃ kenā7pi hetunā hataṃ manyate; tāv ubhau na vijānītaḥ, uktair hetubhir asya nityatvād eva enam ayaṃ na hanti asyā7yaṃ hanana-hetur na bhavati / ata eva cā7yam ātmā na hanyate / hanti-dhātur apy ātma-karmakaḥ śarīra-viyoga-karaṇa-vācī / "na hiṃsyāt sarvā bhūtāni", "brāhmaṇo na hantavyaḥ" ity-ādīny api

śāstrāṇi avihita-śarīra-viyoga-karaṇa-viṣayāṇi // BhGR_2.19 //

na jāyate mriyate vā kadā-cin nā7yaṃ bhūtvā bhavitā vā na bhūyaḥ |
ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre || BhG_2.20 ||

uktair eva hetubhir nityatvenā7pariṇāmitvād ātmano janana-maraṇā3dayaḥ sarva evā7cetana-deha-dharmā na santī7ty ucyate / tatra jāyate, mriyate iti vartamānatayā sarveṣu deheṣu sarvair anubhūyamāne janana-maraṇe kadā-cid apy ātmānaṃ na spṛśataḥ / nā7yaṃ bhūtvā bhavitā vā na bhūyaḥ --- ayaṃ kalpā3dau bhūtvā

bhūyaḥ kalpā1nte ca na na bhavitā; keṣu-cit prajā-pati-prabhṛti-deheṣv āgameno7palabhyamānaṃ kalpā3dau jananaṃ kalpā1nte ca maraṇam ātmānaṃ na spṛśatī7ty-arthaḥ / ataḥ sarva-deha-gata ātmā ajaḥ, ata eva nityaḥ / śāśvataḥ --- prakṛtivad-aviśada-satata-pariṇāmair api nā7nvīyate, purāṇaḥ --- purā9pi navaḥ;

sarvadā apūrvavad anubhāvya ity-arthaḥ / ataḥ śarīre hanyamāne na hanyate 'yam ātmā // BhGR_2.20 //

vedā1vināśinaṃ nityaṃ ya enam ajam avyayam |
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam || BhG_2.21 ||

evam avināśitvenā7jatvena vyayā1narhatvena ca nityam enam ātmānaṃ yaḥ puruṣo veda, sa puruṣo deva-manuṣya-tiryak-sthāvara-śarīrā1vasthiteṣv ātmasu kam apy ātmānaṃ kathaṃ ghātayati ? kaṃ vā kathaṃ hanti / kathaṃ nāśayati; kathaṃ vā tat-prayojako bhavatī7ty-arthaḥ / etān ātmano ghātayāmi hanmī7ty anuśocanam ātma-sva-rūpa-yāthātmyā1jñāna-mūlam eve7ty-abhiprāyaḥ // BhGR_2.21 //

yady api nityānām ātmanāṃ śarīra-viśleṣa-mātraṃ kriyate --- tathā9pi ramaṇīya-bhoga-sādhaneṣu śarīreṣu naśyatsu tad-viyoga-rūpaṃ śoka-nimittam asty eve7ty atrā8ha ---

vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi |
tathā śarīrāṇi vihāya jīrṇāny anyāni saṃyāti navāni dehī || BhG_2.22 ||

dharma-yuddhe śarīraṃ tyajatāṃ tyakta-śarīrād adhikatara-kalyāṇa-śarīra-grahaṇaṃ śāstrād avagamyata iti jīrṇāni vāsāṃsi vihāya navāni kalyāṇāni vāsāṃsi gṛhṇatām iva harṣa-nimittam evā7tro7palabhyate // BhGR_2.22 //

punar api "avināśi tu tad viddhi yena sarvam idaṃ tatam" iti pūrvo1ktam avināśitvaṃ sukha-grahaṇāya vyañjayan draḍhayati ---

nai7naṃ chindanti śastrāṇi nai7naṃ dahati pāvakaḥ |
na cai7naṃ kledayanty āpo na śoṣayati mārutaḥ || BhG_2.23 ||
acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca |
nityas sarva-gataḥ sthāṇur acalo 'yaṃ sanātanaḥ || BhG_2.24 ||

śastrā1gny-ambu-vāyavaḥ chedana-dahana-kledana-śoṣaṇāni ātmānaṃ prati kartuṃ na śaknuvanti, sarva-gatatvād ātmanaḥ sarva-tattva-vyāpana-sva-bhāvatayā sarvebhyas tattvebhyas sūkṣmatvād asya tair vyāpty-anarhatvāt; vyāpya-kartavyatvāc ca chedana-dahana-kledana-śoṣaṇānāṃ / ata ātmā nityaḥ sthāṇur acalo 'yaṃ sanātanaḥ sthira-sva-bhāvo 'prakampyaḥ purātanaś ca // BhGR_2.23 //24//

avyakto 'yam acintyo 'yam avikāryo 'yam ucyate |
tasmād evaṃ viditvai9naṃ nā7nuśocitum arhasi || BhG_2.25 ||

chedanā3di-yogyāni vastūni yaiḥ pramāṇair vyajyante; tair ayam ātmā na vyajyata ity avyaktaḥ; ataḥ chedyā3di-visajātīyaḥ / acintyaś ca sarva-vastu-vijātīyatvena tat-tat-sva-bhāva-yuktatayā cintayitum api nā7rhaḥ; ataś cā7vikāryaḥ vikārā1narhaḥ / tasmād ukta-lakṣaṇam enam ātmānaṃ viditvā tat-kṛte nā7nuśocitum arhasi // BhGR_2.25 //

atha cai7naṃ nitya-jātaṃ nityaṃ vā manyase mṛtam |
tathā9pi tvaṃ mahābāho! nai7vaṃ śocitum arhasi || BhG_2.26 ||

atha nitya-jātaṃ nitya-mṛtaṃ deham evai7nam ātmānaṃ manuṣe, na dehā1tiriktam ukta-lakṣaṇam; tathā9pi evam atimātraṃ na śocitum arhasi; pariṇāma-sva-bhāvasya dehasyo7tpatti-vināśayor avarjanīyatvāt // BhGR_2.26 //

jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca |
tasmād aparihārye 'rthe na tvaṃ śocitum arhasi || BhG_2.27 ||

utpannasya vināśo dhruvaḥ avarjanīya upalabhyate; tathā vinaṣṭasyā7pi janma avarjanīyam / katham idam upapadyate vinaṣṭasyo7tpattir iti; sata evo7tpatty-upalabdheḥ, asataś cā7nupalabdheḥ / utpatti-vināśā3dayaḥ sato dravyasyā7vasthā-viśeṣāḥ / tantu-prabhṛtīni hi dravyāṇi santy eva racanā1viśeṣa-yuktāni paṭā3dīny ucyante / asat-kārya-vādinā9py etāvad evo7palabhyate / na hi tatra tantu-saṃsthāna-viśeṣā1tirekeṇa dravyā1ntaraṃ pratīyate / kāraka-vyāpāra-nāmā1ntara-bhajana-vyavahāra-viśeṣāṇām etāvatai9vo7papatteḥ na dravyā1ntara-kalpanā yuktā / ato utpatti-vināśā3dayaḥ sato dravyasyā7vasthā-viśeṣāḥ / utpatty-ākhyām avasthām upayātasya dravyasya tad-virodhy-avasthā2ntara-prāptir vināśa ity ucyate / mṛd-dravyasya piṇḍatva-ghaṭatva-kapālatva-cūrṇatvā3divat pariṇāmi-dravyasya pariṇāma-paramparā avarjanīyā / tatra pūrvā1vasthasya dravyasyo7ttarā1vasthā-prāptir vināśaḥ / sai9va tad-avasthasya co7tpattiḥ / evam utpatti-vināśā3khya-pariṇāma-paramparā pariṇāmino dravyasyā7parihārye9ti na tatra śocitum arhasi // BhGR_2.27 //

sato dravyasya pūrvā1vasthā-virodhy-avasthā2ntara-prāpti-darśanena yo 'lpīyān śokaḥ, so 'pi manuṣyā3di-bhūteṣu na saṃbhavatī7ty āha ---

avyaktā3dīni bhūtāni vyakta-madhyāni bhārata |
avyakta-nidhanāny eva tatra kā paridevanā || BhG_2.28 ||

manuṣyā3dīni bhūtāni santy eva dravyāṇi anupalabdha-pūrvā1vasthāni upalabdha-manuṣyatvā3di-madhyamā1vasthāni anupalabdho1ttarā1vasthāni sveṣu sva-bhāveṣu vartanta iti na tatra paridevanā-nimittam asti // BhGR_2.28 //

evaṃ śarīrā3tma-vāde 'pi nā7sti śoka-nimittam ity uktvā śarīrā1tirikte āścarya-sva-rūpe ātmani draṣṭā vaktā śravaṇā3yattā3tma-niścayaś ca durlabha ity āha ---

āścaryavat paśyati kaś-cid enam āścaryavad vadati tathai9va cā7nyaḥ |
āścaryavac cai7nam anyaḥ śṛṇoti śrutvā9py enaṃ veda na cai7va kaś-cit || BhG_2.29 ||

evam ukta-sva-bhāvaṃ sve1tara-samasta-vastu-visajātīyatayā āścaryavad asthitam ananteṣu jantuṣu mahatā tapasā kṣīṇa-pāpaḥ upacita-puṇyaḥ kaś-cit paśyati / tathā-vidhaḥ kaś-cit parasmai vadati / evaṃ kaś-cid eva śṛṇoti / śrutvā9py enaṃ yathāvad avasthitaṃ tattvato na kaś-cid veda / ca-kārād draṣṭṛ-vaktṛ-śrotṛṣv api tattvato darśanaṃ tattvato vacanaṃ tattvataś śravaṇaṃ durlabham ity-uktaṃ bhavati // BhGR_2.29 //

dehī nityam avadhyo 'yaṃ dehe sarvasya bhārata |
tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi || BhG_2.30 ||

sarvasya devā3di-dehino dehe vadhyamāne 'py ayaṃ dehī nityam avadhyo mantavyaḥ / tasmāt sarvāṇi devā3di-sthāvarā1ntāni bhūtāni viṣamā3kārāṇy apy uktena sva-bhāvena sva-rūpatas samānāni nityāni ca / deha-gataṃ tu vaiṣamyam anityatvaṃ ca / tato devā3dīni sarvāṇi bhūtāny uddiśya na śocitum arhasi; na kevalaṃ bhīṣmā3dīn prati // BhGR_2.30 //

sva-dharmam api cā7vekṣya na vikampitum arhasi |
dharmyād dhi yuddhāc chreyo 'nyat kṣatriyasya na vidyate || BhG_2.31 ||

api ce7daṃ prārabdhaṃ yuddhaṃ prāṇi-māraṇam api agnīṣomīyā3divat sva-dharmam avekṣya na vikampitum arhasi / dharmyān nyāyataḥ pravṛttād yuddhād anyan na hi kṣatriyasya śreyo vidyate / "śauryaṃ tejo dhṛtir dākṣyaṃ yuddhe cā7py apalāyanam / dānam īśvara-bhāvaś ca kṣātraṃ karma sva-bhāva-jam // " iti hi vakṣyate / agnīṣomīyā3diṣu ca na hiṃsā paśoḥ, nihīnatara-cchāgā3di-deha-parityāga-pūrvaka-

kalyāṇatara-deha-svargā3di-prāpakatva-śruteḥ saṃjñapanasya / "na vā u etan mriyase na riṣyasi devāṃ ideṣi pathibhis surebhiḥ / yatra yanti sukṛto nā7pi duṣkṛtaḥ tatra tvā devas savitā dadhātu" iti hi śrūyate / iha ca yuddhe mṛtānāṃ kalyāṇatara-deha-prāptir uktā, "vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti" ity-ādinā / ataḥ, cikitsaka-śalyā3di-karma āturasye7va, asya rakṣaṇam evā7gnīṣomīyā3diṣu saṃjñapanam // BhGR_2.31 //

yad-ṛcchayā co7papannaṃ svarga-dvāram apāvṛtam |
sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam || BhG_2.32 ||

ayatno1panatam idaṃ niratiśaya-sukho1pāya-bhūtaṃ nirvighnam īdṛśaṃ yuddhaṃ sukhinaḥ puṇyavantaḥ kṣatriyā labhante // BhGR_2.32 //

atha cet tvam imaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi |
tataḥ sva-dharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi || BhG_2.33 ||

atha kṣatriyasya sva-dharma-bhūtam imam --- ārabdhaṃ saṃgrāmaṃ mohān na kariṣyasi cet --- tataḥ prārabdhasya dharmasyā7karaṇāt sva-dharma-phalaṃ niratiśaya-sukham, vijayena niratiśayāṃ ca kīrtiṃ hitvā pāpaṃ niratiśayam avāpsyasi // BhGR_2.33 //

akīrtiṃ cā7pi bhūtāni kathayiṣyanti te 'vyayām |
saṃbhāvitasya cā7kīrtiḥ maraṇād atiricyate || BhG_2.34 ||

na te kevalaṃ niratiśaya-sukha-kīrti-hāni-mātram / "pārtho yuddhe prārabdhe palāyitaḥ" iti avyayāṃ sarva-deśa-kāla-vyāpinīm akīrtiṃ ca samarthāni asamarthāny api sarvāṇi bhūtāni kathayiṣyanti / tataḥ kim iti cet --- śairya-vīrya-parākramā3dibhis sarva-saṃbhāvitasya tad-viparyaya-jā hy akīrtiḥ maraṇād atiricyate / evaṃ-vidhāyā akīrter maraṇam eva tava śreya ity-arthaḥ // BhGR_2.34 //

bandhu-snehāt kāruṇyāc ca yuddhān nivṛttasya śūrasya mamā7kīrtiḥ katham āgamiṣyatī7ty atrā8ha ---

bhayād raṇād uparataṃ maṃsyante tvāṃ mahā-rathāḥ |
yeṣāṃ ca tvaṃ bahu-mato bhūtvā yāsyasi laughavam || BhG_2.35 ||

yeṣāṃ karṇa-duryodhanā3dīnāṃ mahā-rathānām itaḥ pūrvaṃ tvaṃ śūro vairī9ti bahu-mato bhūtvā, idānīṃ yuddhe samupasthite nivṛtta-vyāpāratayā lāghavaṃ --- sugrahatāṃ yāsyasi, te mahā-rathās tvāṃ bhayād yuddhād uparataṃ maṃsyante / śūrāṇāṃ hi vairiṇāṃ śatru-bhayād rte bandhu-snehā3dinā yuddhād uparatir no7papadyate // BhGR_2.35 //

kiṃ ca,

avācya-vādāṃś ca bahūn vadiṣyanti tavā7hitāḥ |
nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim || BhG_2.36 ||

śūrāṇāṃ asmākaṃ sannidhau katham ayaṃ pārthaḥ kṣaṇam api sthātuṃ śaknuyāt, asmat-sannidhānād anyatra hy asya sāmarthyam iti tava sāmarthyaṃ nindantaḥ śūrāṇām avācya-vādāṃś ca bahūn vadiṣyanti tava śatravo dhārtarāṣṭrāḥ; tato 'dhikataraṃ duḥkhaṃ kiṃ tava ? evaṃ-vidhā1vācya-śravaṇān maraṇam eva śreya iti tvam eva maṃsyase // BhGR_2.36 //

ataḥ śūrasya ātmanā pareṣāṃ hananam, ātmano vā parair hananam ubhayam api śreyase bhavatī7ty āha ---

hato vā prāpsyase svargaṃ jitvā vā bhokṣyase mahīm |
tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ || BhG_2.37 ||

dharma-yuddhe parair hataś cet, tata eva parama-niḥśreyasaṃ prāpsyasi; parān vā hatvā akaṇṭakaṃ rājyaṃ bhokṣyase; anabhisaṃhita-phalasya yuddhā3khyasya dharmasya parama-niḥśreyaso1pāyatvāt tac ca parama-niḥśreyasaṃ prāpsyasi; tasmād yuddhāyo7dyogaḥ parama-puruṣā1rtha-lakṣaṇa-mokṣa-sādhanam iti niścitya tad-artham uttiṣṭha / kuntī-putrasya tavai7tad eva yuktam ity-abhiprāyaḥ // BhGR_2.37 //

mumukṣor yuddhā1nuṣṭhāna-prakāram āha ---

sukha-duḥkhe same kṛtvā lābhā1lābhau jayā1jayau |
tato yuddhāya yujyasva nai7vaṃ pāpam avāpsyasi || BhG_2.38 ||

evaṃ dehā1tiriktam aspṛṣṭa-samasta-deha-sva-bhāvaṃ nityam ātmānaṃ jñātvā yuddhe cā7varjanīya-śastra-pātā3di-nimitta-sukha-duḥkhā1rtha-lābhā1lābha-jaya-parā-jayeṣv avikṛta-buddhiḥ svargā3di-phalā1bhisandhi-rahitaḥ kevala-kārya-buddhyā yuddham ārabhasva / evaṃ kurvāṇo na pāpam avāpsyasi --- pāpaṃ duḥkha-rūpaṃ saṃsāraṃ nā7vāpsyasi; saṃsāra-bandhān mokṣyase ity-arthaḥ // BhGR_2.38 //

evam ātma-yāthātmya-jñānam upadiśya tat-pūrvakaṃ mokṣa-sādhana-bhūtaṃ karma-yogaṃ vaktum ārabhate ---

eṣā te 'bhihitā sāṅkhye buddhir yoge tv imāṃ śṛṇu |
buddhyā yukto yayā pārtha karma-bandhaṃ prahāsyasi || BhG_2.39 ||

saṅkhyā buddhiḥ; buddhyā9vadhāraṇīyam ātma-tattvaṃ sāṅkhyam / jñātavye ātma-tattve taj-jñānāya yā buddhir abhidheyā --- "na tv evā7ham" ity ārabhya "tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi" ity-antena sai9ṣā te 'bhihitā / ātma-jñāna-pūrvaka-mokṣa-sādhana-bhūta-karmā1nuṣṭhāne yo buddhi-yogo vaktavyaḥ, sa iha yoga-śabdeno7cyate / "dūreṇa hy avaraṃ karma buddhi-yogāt" iti hi vakṣyate / tatra yoge yā buddhir vaktavyā, tām imām abhidhīyamānāṃ śṛṇu, yayā buddhyā yuktaḥ karma-bandhaṃ prahāsyasi / karmaṇā bandhaḥ karma-bandhaḥ; saṃsāra-bandha ity-arthaḥ // BhGR_2.39 //

vakṣyamāṇa-buddhi-yuktasya karmaṇo māhātmyam āha ---

ne7hā7bhikrama-nāśo 'sti pratyavāyo na vidyate |
sv-alpam apy asya dharmasya trāyate mahato bhayāt || BhG_2.40 ||

iha karma-yoge nā7bhikrama-nāśo 'sti / abhikramaḥ --- ārambhaḥ / nāśaḥ phala-sādhana-bhāva-nāśaḥ / ārabdhasyā7samāptasya vicchinnasyā7pi na niṣphalatvam /ārabdhasya vicchede pratyavāyo 'pi na vidyate / asya karma-yogā3khyasya dharmasya sv-alpā1ṃśo 'pi mahato bhayāt --- saṃsāra-bhayāt trāyate / ayam arthaḥ; "pārtha nai7ve7ha nā7mutra vināśas tasya vidyate" iti uttaratra prapañcayiṣyate / anyāni hi laukikāni vaidikāni ca sādhanāni vicchinnāni na phalāya bhavanti; pratyavāyāya ca bhavanti // BhGR_2.40 //

kāmya-karma-viṣayāyā buddher mokṣa-sādhana-bhūta-karma-viṣayāṃ buddhiṃ viśinaṣṭi ---

vyavasāyā3tmikā buddhir eke9ha kuru-nandana |
bahu-śākhā hy anantāś ca buddhayo 'vyavasāyinām || BhG_2.41 ||

iha --- śāstrīye sarvasmin karmaṇi vyavasāyā3tmikā buddhir ekā / mumukṣuṇā9nuṣṭheye karmaṇi buddhir vyavasāyā3tmikā buddhiḥ / vyavasāyaḥ niścayaḥ / sā hi buddhir ātma-yāthātmya-niścaya-pūrvikā /
kāmya-karma-viṣayā tu buddhir avyavasāyā3tmikā / tatra hi kāmā1dhikāre dehā1tiriktā3tmā1stitva-jñāna-mātram apekṣitam, nā8tma-sva-rūpa-yāthātmya-niścayaḥ / sva-rūpa-yāthātmyā1niścaye 'pi svargā3di-phalā1rthitva-tat-sādhanā1nuṣṭhāna-tat-phalā1nubhavānāṃ saṃbhavāt, avirodhāc ca / se9yaṃ vyavasāyā3tmikā buddhiḥ eka-phala-sādhana-viṣayatayai9kā; ekasmai mokṣā3khya-phalāya hi mumukṣoḥ sarvāṇi karmāṇi vidhīyante / ataḥ śāstrā1rthasyai7katvāt sarva-karma-viṣayā buddhir ekai9va; yathai9ka-phala-sādhanatayā āgneyā3dīnāṃ ṣaṇṇāṃ se1ti-kartavyatākānām eka-śāstrā1rthatayā tad-viṣayā buddhir ekā, tadvad ity-arthaḥ / avyavasāyināṃ tu svarga-putra-paśv-annā3di-phala-sādhana-karmā1dhikṛtānāṃ buddhayaḥ phalā3nantyād anantāḥ / tatrā7pi bahu-śākhāḥ; ekasmai phalāya codite 'pi darśa-pūrṇa-māsā3dau karmaṇi, "āyur āśās te" ity-ādy-avagatā1vāntara-phala-bhedena bahu-śākhatvaṃ ca vidyate / ataḥ avyavasāyināṃ buddhayo 'nantā bahu-śākhāś ca /
etad uktaṃ bhavati --- nityeṣu naimittikeṣu karmasu pradhāna-phalāni avāntara-phalāni ca yāni śrūyamāṇāni, tāni sarvāṇi parityajya mokṣai1ka-phalatayā sarvāṇi karmāṇy eka-śāstrā1rthatayā9nuṣṭheyāni; kāmyāni ca sva-varṇā3śramo1citāni, tat-tat-phalāni parityajya mokṣa-sādhanatayā nitya-naimittikair ekī-kṛtya yathā-balam anuṣṭheyāni --- iti // BhGR_2.41 //

atha kāmya-karmā1dhikṛtān nindati ---

yām imām puṣpitāṃ vācaṃ pravadanty avipaścitaḥ |
veda-vāda-ratāḥ pārtha nā7nyad astī7ti vādinaḥ || BhG_2.42 ||
kāmā3tmānaḥ svarga-parāḥ janma-karma-phala-pradām |
kriyā-viśeṣa-bahulāṃ bhogā1iśvarya-gatiṃ prati || BhG_2.43 ||
bhogā1iśvarya-prasaktānāṃ tayā9pahṛta-cetasām |
vyavasāyā3tmikā buddhiḥ samādhau na vidhīyate || BhG_2.44 ||

yām imāṃ puṣpitāṃ --- puṣpa-mātra-phalām, āpāta-ramaṇīyāṃ vācam avipaścitaḥ --- alpa-jñāḥ bhogā1iśvarya-gatiṃ prati vartamānāṃ pravadanti, veda-vāda-ratāḥ --- vedeṣu ye svargā3di-phala-vādāḥ teṣu saktāḥ, nā7nyad astī7ti vādinaḥ --- tat-saṅgā1tirekeṇa svargā3der adhikaṃ phalaṃ nā7nyad astī7ti vadantaḥ, kām ātmānaḥ kām apravaṇa-manasaḥ, svarga-parāḥ --- svarga-parāyaṇāḥ, svargā3di-phalā1vasāne punar-janma-karmā3khya-phala-pradāṃ, kriyā-viśeṣa-bahulāṃ --- tattva-jñāna-rahitatayā kriyā-viśeṣa-pracurām / bhogā1iśvarya-gatiṃ prati vartamānāṃ yām imāṃ puṣpitāṃ vācaṃ ye pravadantī7ti saṃbandhaḥ / teṣāṃ bhogā1iśvarya-prasaktānāṃ tayā --- vācā bhogā1iśvarya-viṣayayā apahṛta-jñānānāṃ yatho2dita-vyavasāyā3tmikā buddhiḥ, samādhau manasi na vidhīyate, no7tpadyate, samādhīyate 'sminn ātma-jñānam iti samādhir manaḥ / teṣāṃ manasy ātma-yāthātmya-niścaya-pūrvaka-mokṣa-sādhana-bhūta-karma-viṣayā buddhiḥ kadācid api no7tpadyate ity-arthaḥ / ataḥ kāmyeṣu karmasu mumukṣuṇā na saṅgaḥ kartavyaḥ // BhGR_2.42 //43//44//

evam atyalpa-phalāni punar-janma-prasavāni karmāṇi mātā-pitṛ-sahasrebhyo 'pi vatsalataratayā ātmo1jjīvane pravṛttā vedāḥ kim arthaṃ vadanti, kathaṃ vā vedo1ditaṃ tyājyatayo9cyate ity ata āha ---

traiguṇya-viṣayā vedā nistraiguṇyo bhavā8rjuna |
nirdvandvo nitya-sattva-stho niryoga-kṣema ātmavān || BhG_2.45 ||

trayo guṇās traiguṇyaṃ sattva-rajas-tamāṃsi / sattva-rajas-tamaḥ-pracurāḥ puruṣās traiguṇya-śabdeno7cyante; tad-viṣayā vedāḥ tamaḥ-pracurāṇāṃ rajaḥ-pracurāṇāṃ sattva-pracurāṇāṃ ca vatsalataratayai9va hitam avabodhayanti vedāḥ / yady eṣāṃ sva-guṇā3nuguṇyena svargā3di-sādhanam eva hitaṃ nā7vabodhayanti, tadai9te rajas-tamaḥ-pracuratayā sāttvika-phala-mokṣa-vimukhāḥ svā1pekṣita-phala-sādhanam ajānantaḥ kāma-prāvaṇya-vivaśā anupādeyeṣu upādeya-bhrāntyā praviṣṭāḥ pranaṣṭā bhaveyuḥ / atas traiguṇya-viṣayā vedāḥ, tvaṃ tu nistraiguṇyo bhava --- idānīṃ sattva-pracuras tvaṃ tad eva vardhaya; nā7nyonya-saṅkīrṇa-guṇa-traya-pracuro bhava; na tat-prācuryaṃ vardhaye7ty-arthaḥ / nirdvandvaḥ --- nirgata-sakala-sāṃsārika-sva-bhāvaḥ; nitya-sattva-sthaḥ --- guṇa-dvaya-rahita-nitya-pravṛddha-sattva-stho bhava / katham iti cet, niryoga-kṣemaḥ ātma-sva-rūpa-tat-prāpty-upāya-bahir-bhūtānām arthānāṃ yogaṃ prāptānāṃ ca kṣemaṃ parityajya ātmavān bhava --- ātma-sva-rūpān veṣaṇa-paro bhava / aprāptasya prāptir yogaḥ prāptasya parikṣaṇaṃ kṣemaḥ / evaṃ vartamānasya te rajas-tamaḥ-pracuratā naśyati, sattvaṃ ca vardhate // BhGR_2.45 //

yāvān artha udapāne sarvataḥ saṃpluto1dake |
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ || BhG_2.46 ||

na ca vedo1ditaṃ sarvaṃ sarvasyo7pādeyam; yathā sarvā1rtha-parikalpite sarvataḥ saṃpluto1dake udapāne pipāsor yāvān arthaḥ --- yāvad eva prayojanam, tāvad eva teno7pādīyate, na sarvam; evaṃ sarveṣu ca vedeṣu brāhmaṇasya vijānataḥ --- vaidikasya mumukṣoḥ yad eva mokṣa-sādhanaṃ tad evo7=

pādeyam; nā7nyat // BhGR_2.46 //

ataḥ sattva-sthasya mumukṣor etāvad evo7pādeyam ity āha ---

karmaṇy evā7dhikāras te mā phaleṣu kadā-cana |
mā karma-phala-hetur bhūḥ mā te saṅgo 'stv akarmaṇi || BhG_2.47 ||

nitye naimittike kāmye ca kena-cit phala-viśeṣeṇa saṃbandhitayā śrūyamāṇe karmaṇi nitya-sattva-sthasya mumukṣos te karma-mātre 'dhikāraḥ / tat-saṃbandhitayā9vagateṣu phaleṣu na kadā-cid apy adhikāraḥ / sa-phalasya bandha-rūpatvāt phala-rahitasya kevalasya mad-ārādhana-rūpasya mokṣa-hetutvāc ca / mā ca karma-phalayor hetu-bhūḥ / tvayā9nuṣṭhīyamāne 'pi karmaṇi nitya-sattva-sthasya mumukṣos tava

akartṛtvam apy anusandheyam / phalasyā7pi kṣun-nivṛtty-āder na tvaṃ hetur ity anusandheyam / tad-ubhayaṃ guṇeṣu vā sarve3śvare mayi vā9nusandheyam ity uttaratra vakṣyate / evam anusandhāya karma kuru / akarmaṇi --- ananuṣṭhāne, na yotsyāmī7ti yat tvayā9bhihitam, na tatra te saṅgo 'stu; uktena prakāreṇa yuddhā3di-karmaṇy eva saṅgo 'stv ity-arthaḥ // BhGR_2.47 //

etad eva sphuṭī-karoti ---

yoga-sthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañ-jaya |
siddhy-asiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate || BhG_2.48 ||

rājya-bandhu-prabhṛtiṣu saṅgaṃ tyaktvā yuddhā3dīni karmāṇi yoga-sthaḥ kuru, tad-antar-bhūta-vijayā3di-siddhy-asiddhyos samo bhūtvā kuru / tad idaṃ siddhy-asiddhyos samatvaṃ yoga-stha ity atra yoga-śabdeno7cyate / yogaḥ --- siddhy-asiddhiyos samatva-rūpaṃ citta-samādhānam // BhGR_2.48 //

kim artham idam asakṛd ucyata ity ata āha ---

dūreṇa hy avaraṃ karma buddhi-yogād dhanañ-jaya |
buddhau śaraṇam anviccha kṛpaṇāḥ phala-hetavaḥ || BhG_2.49 ||

yo 'yaṃ pradhāna-phala-tyāga-viṣayo 'vāntara-phala-siddhy-asiddhyos samatva-viṣayaś ca buddhi-yogaḥ; tad-yuktāt karmaṇa itarat karma dūreṇā7varam / mahad idaṃ dvayor utkarṣā1pakarṣa-rūpaṃ vairūpyam / ukta-buddhi-yoga-yuktaṃ karma nikhila-sāṃsārika-duḥkhaṃ vinivartya parama-puruṣā1rtha-lakṣaṇaṃ ca mokṣaṃ prāpayati / itarad aparimita-duḥkha-rūpaṃ saṃsāram iti / ataḥ karmaṇi kriyamāṇe uktāyāṃ buddhau śaraṇam anviccha / śaraṇaṃ --- vāsa-sthānam / tasyām eva buddhau vartasve7ty-arthaḥ / kṛpaṇāḥ phala-hetavaḥ --- phala-saṅgā3dinā karma kurvāṇāḥ kṛpaṇāḥ --- saṃsāriṇo bhaveyuḥ // BhGR_2.49 //

buddhi-yukto jahātī7ha ubhe sukṛta-duṣkṛte |
tasmād yogāya yujyasva yogaḥ karmasu kauśalam || BhG_2.50 ||

buddhi-yoga-yuktas tu karma kurvāṇaḥ ubhe sukṛta-duṣkṛte anādi-kāla-sañcite anante bandha-hetu-bhūte jahāti / tasmād uktāya buddhi-yogāya yujyasva / yogaḥ karmasu kauśalam --- karmasu kriyamāṇeṣv ayaṃ buddhi-yogaḥ kauśalam --- atisāmarthyam / atisāmarthya-sādhya ity-arthaḥ // BhGR_2.50 //

karma-jaṃ buddhi-yuktā hi phalaṃ tyaktvā manīṣiṇaḥ |
janma-bandha-vinirmuktāḥ padaṃ gacchanty anāmayam || BhG_2.51 ||

buddhi-yoga-yuktāḥ karma-jaṃ phalaṃ tyaktvā karma kurvantaḥ, tasmāj janma-bandha-vinirmuktāḥ anāmayaṃ padaṃ gacchanti hi --- prasiddhaṃ hy etat sarvāsū7paniṣatsv ity-arthaḥ // BhGR_2.51 //

yadā te moha-kalilaṃ buddhir vyatitariṣyati |
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca || BhG_2.52 ||

ukta-prakāreṇa karmaṇi vartamānasya tayā vṛttyā nirdhūta-kalmaṣasya te buddhir yadā moha-kalilam atyalpa-phala-saṅga-hetu-bhūtaṃ moha-rūpaṃ kaluṣaṃ vyatitariṣyati, tadā asmattaḥ itaḥ pūrvaṃ tyājyatayā śrutasya phalā3deḥ itaḥ paścāc chrotavyasya ca kṛte svayam eva nirvedaṃ gantāsi --- gamiṣyasi // BhGR_2.52 //

"yoge tv imāṃ śṛṇu" ity-ādino9ktasyā8tma-yāthātmya-jñāna-pūrvakasya buddhi-viśeṣa-saṃskṛtasya dharmā1nuṣṭhānasya lakṣa-bhūtaṃ yogā3khyaṃ phalam āha ---

śruti-vipratipannā te yadā sthāsyati niścalā |
samādhāv acalā buddhis tadā yogam avāpsyasi || BhG_2.53 ||

śrutiḥ śravaṇam / asmattaḥ śravaṇena viśeṣataḥ pratipannā sakale1tara-visajātīya-nitya-niratiśaya-sūkṣma-tattvā3tma-viṣayā, svayam acalā eka-rūpā buddhiḥ asaṅga-karmā1nuṣṭhānena nirmalīkṛte manasi yadā niścalā sthāsyati, tadā yogam ātmā1valokanam avāpsyasi / etad uktaṃ bhavati --- śāstra-janyā3tma-jñāna-pūrvaka-karma-yogaḥ sthita-prajñatā4khya-jñāna-niṣṭhām āpādayati; jñāna-niṣṭhā-rūpā

sthita-prajñatā tu yogā3khyam ātmā1valokanaṃ sādhayati iti // BhGR_2.53 //

etad uktaḥ pārtho 'saṅga-karmā1nuṣṭhāna-rūpa-karma-yoga-sādhya-sthita-prajñatāyā yoga-sādhana-bhūtāyāḥ sva-rūpam, sthita-prajñasyā7nuṣṭhāna-prakāraṃ ca pṛcchati ---

arjuna uvāca ---
sthita-prajñasya kā bhāṣā samādhi-sthasya keśava |
sthita-dhīḥ kiṃ prabhāṣate kim āsīta vrajeta kim || BhG_2.54 ||

samādhi-sthasya sthita-prajñasya kā bhāṣā ko vācakaś śabdaḥ ? tasya sva-rūpaṃ kīdṛśam ity-arthaḥ / sthita-prajñaḥ kiṃ ca bhāṣā4dikaṃ karoti ? // BhGR_2.54 //

vṛtti-viśeṣa-kathanena sva-rūpam apy uktaṃ bhavatī7ti vṛtti-viśeṣa ucyate ---

śrī-bhagavān uvāca ---
prajahāti yadā kāmān sarvān pārtha mano-gatān |
ātmany evā8tmanā tuṣṭaḥ sthita-prajñas tado9cyate || BhG_2.55 ||

ātmany evā8tmanā manasā ātmai1kā1valambanena tuṣṭaḥ tena toṣeṇa tad-vyatiriktān sarvān mano-gatān kāmān yadā prakarṣeṇa jahāti, tadā9yaṃ sthita-prajña ity ucyate / jñāna-niṣṭhā-kāṣṭhe9yam // BhGR_2.55 //

anantaraṃ jñāna-niṣṭhasya tato 'rvācīnā1dūra-viprakṛṣṭā1vastho9cyate ---

duḥkheṣv anudvigna-manāḥ sukheṣu vigata-spṛhaḥ |
vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir ucyate || BhG_2.56 ||

priya-viśleṣā3di-duḥkha-nimitteṣu upasthiteṣu anudvigna-manāḥ --- na duḥkhī bhavati; sukheṣu vigata-spṛhaḥ --- priyeṣu sannihiteṣv api vigata-spṛhaḥ, vīta-rāga-bhaya-krodhaḥ --- anāgateṣu spṛhā rāgaḥ, tad-rahitaḥ; priya-viśleṣā1priyā3gamana-hetu-darśana-nimittaṃ duḥkhaṃ bhayam, tad-rahitaḥ; priya-viśleṣā1priyā3gamana-hetu-bhūta-cetanā1ntara-gata-duḥkha-hetu-bhūta-sva-mano-vikāraḥ krodhaḥ, tad-rahitaḥ; evaṃ-bhūtaḥ muniḥ --- ātma-manana-śīlaḥ sthita-dhīr ity ucyate // BhGR_2.56 //

tato 'rvācīna-daśā procyate ---

yaḥ sarvatrā7nabhisnehas tat tat prāpya śubhā1śubham |
nā7bhinandati na dveṣṭi tasya prajñā pratiṣṭhitā || BhG_2.57 ||

yaḥ sarvatra priyeṣu anabhisnehaḥ udāsīnaḥ; priya-saṃśleṣa-viśleṣa-rūpaṃ śubhā1śubhaṃ prāpyā7bhinandana-dveṣa-rahitaḥ, so 'pi sthita-prajñaḥ // BhGR_2.57 //

tato 'rvācīna-daśām āha ---

yadā saṃharate cā7yaṃ kūrmo 'ṅgānī7va sarvaśaḥ |
indriyāṇī7ndriyā1rthebhyas tasya prajñā pratiṣṭhitā || BhG_2.58 ||

yade9ndriyāṇī7ndriyā1rthān spṛṣṭum udyuktāni, tadai9va kūrmo 'ṅgānī7va, indriyā1rthebhyaḥ sarvaśaḥ pratisaṃhṛtya mana ātmany avasthāpayati, so 'pi sthita-prajñaḥ / evaṃ catur-vidhā jñāna-niṣṭhā / pūrva-pūrvā uttaro1ttra-niṣpādyā // BhGR_2.58 //

idānīṃ jñāna-niṣṭhāyā duṣprāpatāṃ tat-prāpty-upāyaṃ cā8ha ---

viṣayā vinivartante nirāhārasya dehinaḥ |
rasa-varjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate || BhG_2.59 ||

indriyāṇām āhārā viṣayāḥ; nirāhārasya viṣayebhyaḥ pratyāhṛte1ndriyasya dehino viṣayā vinivartamānā rasa-varjaṃ vinivartante; rasaḥ rāgaḥ / viṣaya-rāgo na nivartata ity-arthaḥ / rāgo 'py ātma-sva-rūpaṃ viṣayebhyaḥ paraṃ sukhataraṃ dṛṣṭvā nivartate // BhGR_2.59 //

yatato hy api kaunteya puruṣasya vipaścitaḥ |
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ || BhG_2.60 ||

ātma-darśanena vinā viṣaya-rāgo na nivartate, anivṛtte viṣaya-rāge vipaścito yatamānasyā7pi puruṣasye7ndriyāṇi pramāthīni balavanti, manaḥ prasahya haranti /
evam indriya-jayaḥ ātma-darśanā1dhīnaḥ, ātma-darśanam indriya-jayā1dhīnam iti jñāna-niṣṭhā duṣprāpā // BhGR_2.60 //

tāni sarvāṇi saṃyamya yukta āsīta mat-paraḥ |
vaśe hi yasye7ndriyāṇi tasya prajñā pratiṣṭhitā || BhG_2.61 ||

asya sarvasya parijihīrṣayā viṣayā1nurāga-yuktatayā durjayānī7ndriyāṇi saṃyamya, cetasaś śubhā3śraya-bhūte mayi mano 'vasthāpya samāhita āsīta / manasi mad-viṣaye sati nirdagdhā1śeṣa-kalmaṣatayā nirmalīkṛtaṃ viṣayā1nurāga-rahitaṃ mana indriyāṇi sva-vaśāni karoti / tato vaśye1ndriyaṃ mana ātma-darśanāya prabhavati / yatho9ktam, "yathā9gnir uddhata-śikhaḥ kakṣaṃ dahati sā1nilaḥ / tathā citta-sthito viṣṇur yogināṃ sarva-kilbiṣam // BhGR_2." iti / tadā0ha "vaśe hi yasye7ndriyāṇi tasya prajñā pratiṣṭhitā"+iti // BhGR_2.61 //

evaṃ mayy aniveśya manaḥ sva-yatna-gauraveṇe7ndriya-jaye pravṛtto vinaṣṭo bhavatī7ty āha ---

dhyāyato viṣayān puṃsaḥ saṅgas teṣū7pajāyate |
saṅgāt saṃjāyate kāmaḥ kāmāt krodho 'bhijāyate || BhG_2.62 ||
krodhād bhavati saṃmohaḥ saṃmohāt smṛti-vibhramaḥ |
smṛti-bhraṃśād buddhi-nāśo buddhi-nāśāt praṇaśyati || BhG_2.63 ||

anirasta-viṣayā1nurāgasya hi mayy aniveśita-manasa indriyāṇi saṃyamyā7vasthitasyā7pi anādi-pāpa-vāsanayā viṣaya-dhyānam avarjanīyaṃ syāt / dhyāyato viṣayān puṃsaḥ punar api saṅgo 'tipravṛddho jāyate / saṅgāt saṃjāte kāmaḥ / kāmo nāma saṅgasya vipāka-daśā / puruṣo yāṃ daśām āpanno viṣayān abhuktvā sthātuṃ na śaknoti, sa kāmaḥ // kāmāt krodho 'bhijāyate / kāme vartamāne, viṣaye cā7sannihite, sannihitān puruṣān prati, ebhir asmad-iṣṭaṃ vihitam iti krodho bhavati / krodhād bhavati saṃmohaḥ / saṃmohaḥ kṛtyā1kṛtya-viveka-śūnyatā / tayā sarvaṃ karoti / tataś ca prārabdhe indriya-jayā3dike prayatne smṛti-bhraṃśo bhavati / smṛti-bhraṃśād buddhi-nāśaḥ ātma-jñāne yo vyavasāyaḥ kṛtaḥ, tasya nāśaḥ syāt / buddhi-nāśāt punar api saṃsāre nimagno vinaṣṭo bhavati // BhGR_2.62 //63//

rāga-dveṣa-viyuktais tu viṣayān indriyaiś caran |
ātma-vaśyair vidheyā3tmā prasādam adhigacchati || BhG_2.64 ||

uktena prakāreṇa mayi sarve3śvare cetasaś śubhā3śraya-bhūte nyasta-manāḥ nirdagdhā1śeṣa-kalmaṣatayā rāga-dveṣa-viyuktair ātma-vaśyair indriyaiḥ viṣayāṃś caran viṣayāṃs tiraskṛtya vartamānaḥ vidheyā3tmā vidheya-manāḥ prasādam adhigacchati nirmalā1ntaḥkaraṇo bhavatī7ty-arthaḥ // BhGR_2.64 //

prasāde sarva-duḥkhānāṃ hānir asyo7pajāyate |
prasanna-cetaso hy āśu buddhiḥ paryavatiṣṭhate || BhG_2.65 ||

asya puruṣasya manaḥ-prasāde sati prakṛti-saṃsarga-prayukta-sarva-duḥkhānāṃ hānir upajāyate / prasanna-cetasaḥ ātmā1valokana-virodhi-doṣa-rahita-manasaḥ tadānīm eva hi viviktā3tma-viṣayā buddhiḥ paryavatiṣṭhate / ato manaḥ-prasāde sarva-duḥkhānāṃ hānir bhavaty eva /65//

nā7sti buddhir ayuktasya na cā7yuktasya bhāvanā |
na cā7bhāvayataḥ śāntir aśāntasya kutaḥ sukham || BhG_2.66 ||

mayi sannyasta-mano-rahitasya sva-yatnene7ndriya-niyamane pravṛttasya kadācid api viviktā3tma-viṣayā buddhir na setsyati/ ata eva tasya tad-bhāvanā ca na saṃbhavati / viviktā3tmānam abhāvayato viṣaya-spṛhā1śāntir na bhavati / aśāntasya viṣaya-spṛhā1yuktasya kuto nitya-niratiśaya-sukha-prāptiḥ // BhGR_2.66 //

punar apy uktena prakāreṇe7ndriya-niyamanam akurvato 'nartham āha ---

indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate |
tad asya harati prajñāṃ vāyur nāvam ivā7mbhasi || BhG_2.67 ||

indriyāṇāṃ viṣayeṣu caratāṃ vartamānānāṃ vartanam anu yan mano vidhīyate puruṣeṇā7nuvartyate, tan mano 'sya viviktā3tma-pravaṇāṃ prajñāṃ harati viṣaya-pravaṇāṃ karotī7ty-arthaḥ; yathā9mbhasi nīyamānāṃ nā7vaṃ pratikūlo vāyuḥ prasahya harati // BhGR_2.67 //

tasmād yasya mahā-bāho nigṛhītāni sarvaśaḥ |
indriyāṇī7ndriyā1rthebhyas tasya prajñā pratiṣṭhitā || BhG_2.68 ||

tasmād uktena prakāreṇa śubhā3śraye mayi niviṣṭa-manaso yasye7ndriyāṇi indriyā1rthebhyaḥ sarvaśo nigṛhītāni, tasyai7vā8tmani prajñā pratiṣṭhitā bhavati // BhGR_2.68 //

evaṃ niyate1ndriyasya prasanna-manasaḥ siddhim āha ---

yā niśā sarva-bhūtānāṃ tasyāṃ jāgarti saṃyamī |
yasyāṃ jāgarti bhūtāni sā niśā paśyato muneḥ || BhG_2.69 ||

yā ātma-viṣayā buddhiḥ sarva-bhūtānāṃ niśā niśe9vā7prakāśā, tasyām ātma-viṣayāyāṃ buddhau indriya-saṃyamī prasanna-manāḥ jāgarti ātmānam avalokayan āsta ity-arthaḥ / yasyāṃ śabdā3di-viṣayāyāṃ buddhau sarvāṇi bhūtāni jāgrati prabuddhāni bhavanti,; sā śabdā3di-viṣayā buddhir ātmānaṃ paśyato muner niśe9vā7prakāśā bhavati // BhGR_2.69 //

āpūryamāṇam acala-pratiṣṭhaṃ samudram āpaḥ praviśanti yadvat |
tadvat kāmā yaṃ praviśanti sarve sa śāntim āpnoti na kāma-kāmī || BhG_2.70 ||

yathā svenai7vā8pūryamāṇam eka-rūpaṃ samudraṃ nādeyya āpaḥ praviśanti, āsām apāṃ praveśe 'py apraveśe ca samudro na kañcana viśeṣam āpadyate --- evaṃ sarve kāmāḥ śabdā3dayo viṣayāḥ yaṃ saṃyaminaṃ praviśanti indriya-gocaratāṃ yānti, sa śāntim āpnoti / śabdā3diṣv indriya-gocaratām āpanneṣv anāpanneṣu ca svā3tmā1valokana-tṛptyai9va yo na vikāram āpnoti, sa eva śāntim āpnotī7ty-arthaḥ / na kāma-kāmī / yaḥ śabdā3dibhir vikriyate, sa kadācid api na śāntim āpnoti // BhGR_2.70 //

vihāya kāmān yaḥ sarvān pumāṃś carati nisspṛhaḥ |
nirmamo nirahaṅkāraḥ sa śāntim adhigacchati || BhG_2.71 ||

kāmyanta iti kāmāḥ śabdā3dayaḥ / yaḥ pumān śabdā3dīn sarvān viṣayān vihāya

tatra nisspṛhaḥ tatra mamatā-rahitaś ca, anātmani dehe ātmā1bhimāna-rahitaś carati; sa ātmānaṃ dṛṣṭvā śāntim adhigacchati // BhGR_2.71 //

eṣā brāhmī sthitiḥ pārtha nai7nāṃ prāpya vimuhyati |
sthitvā9syām anta-kāle 'pi brahma-nirvāṇam ṛcchati || BhG_2.72 ||

eṣā nityā3tma-jñāna-pūrvikā asaṅga-karmaṇi sthitiḥ sthita-dhī-lakṣā brāhmī brahma-prāpikā / īdṛśīṃ karmaṇi sthitiṃ prāpya na vimuhyati punaḥ saṃsāraṃ nā8pnoti, asyāḥ sthityām antime 'pi vayasi sthitvā brahma-nirvāṇam ṛcchati nirvāṇa-mayaṃ brahma gacchati; sukhai1katānam ātmānam avāpnotī7ty-arthaḥ //

evam ātma-yāthātmyaṃ yuddhā3khyasya ca karmaṇas tat-prāpti-sādhanatām ajānataḥ śarīrā3tma-jñānena mohitasya, tena ca mohena yuddhān nivṛttasya moha-śāntaye nityā3tma-viṣayā sāṅkhya-buddhiḥ, tat-pūrvikā ca asaṅga-karmā1nuṣṭhāna-rūpa-karma-yoga-viṣayā buddhiḥ sthita-prajñatā-yoga-sādhana-bhūtā dvitīye adhyāye proktā; tad uktam, "nityā3tmā1saṅga-karme3hā-gocarā sāṅkhya-yoga-dhīḥ / dvitīye sthita-dhī-lakṣā proktā tan-moha-śāntaye" iti // BhGR_2.72 //



******************** ADHYAYA 3 ********************


tad evaṃ mumukṣubhiḥ prāpyatayā vedā1nto1dita-nirasta-nikhilā1vidyā4di-doṣa-gandhā1navadhikā1tiśayā1saṃkhyeya-kalyāṇa-guṇa-gaṇa-para-brahma-puruṣo1ttama-prāpty-upāya-bhūta-vedano2pāsana-dhyānā3di-śabda-vācya-tad-aikāntikā3tyantika-bhaktiṃ vaktuṃ tad-aṅga-bhūtaṃ "ya ātmā9pahata-pāpmā" ity-ādi-prajāpati-vākyo1ditaṃ prāptur ātmano yāthātmya-darśanaṃ tan-nityatā-jñāna-pūrvakā1saṅga-karma-niṣpādya-jñāna-yoga-sādhyam uktam /
prajāpati-vākye hi dahara-vākyo1dita-para-vidyā2śeṣatayā prāptur ātmanas sva-rūpa-darśanam, "yas tam ātmānam anuvidya vijānāti" ity uktvā jāgarita-svapna-suṣupty-atītaṃ pratyag-ātma-sva-rūpam aśarīraṃ pratipādya, "evam evai7ṣa saṃprasādo 'smāc charīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇā7bhiniṣpadyate" iti dahara-vidyā-phaleno7pasaṃhṛtam / anyatrā7pi, "adhyātma-yogā1dhigamena devaṃ matvā dhīro harṣa-śokau jahāti" ity evam ādiṣu, devaṃ matve9ti vidhīyamāna-para-vidyā2ṅgatayā adhyātma-yogā1dhigamene7ti pratyag-ātma-jñānam api vidhāya, "na jāyate mriyate vā vipaścit" ity-ādinā pratyag-ātma-sva-rūpaṃ

viśodhya, "aṇor aṇīyān", ity ārabhya, "mahā2ntaṃ vibhum ātmānaṃ matvā dhīro na śocati", "nā7yam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evai7ṣa vṛṇute tena labhyas tasyai7ṣa ātmā vivṛṇute tanūṃ svām // BhGR_3." ity-ādibhiḥ para-sva-rūpaṃ tad-upāsanam upāsanasya ca bhakti-rūpatāṃ pratipādya, "vijñāna-sārathir yas tu manaḥ-pragrahavān naraḥ / so 'dhvanaḥ pāram āpnoti tad-viṣṇoḥ paramaṃ padam // BhGR_3." iti para-vidyā-phaleno7pasaṃhṛtam /
ataḥ param adhyāya-catuṣṭayena idam eva prāptuḥ pratyag-ātmano darśanaṃ sasādhanaṃ prapañcayati ---

arjuna uvāca ---
jyāyasī cet karmaṇas te matā buddhir janā1rdana |
tat kiṃ karmaṇi ghore māṃ niyojayasi keśava || BhG_3.1 ||
vyāmiśreṇai7va vākyena buddhiṃ mohayasī7va me |
tad ekaṃ vada, niścitya yena śreyo 'ham āpnuyām || BhG_3.2 ||

yadi karmaṇo buddhir eva jyāyasī9ti te matā, kim arthaṃ tarhi ghore karmaṇi māṃ niyojayasi / etad uktaṃ bhavati --- jñāna-niṣṭhai9vā8tmā1valokana-sādhanam; karma-niṣṭhā tu tasyāḥ niṣpādikā; ātmā1valokana-sādhana-bhūtā ca jñāna-niṣṭhā sakale1ndriya-manasāṃ śabdā3di-viṣaya-vyāpāro1parati-niṣpādye9ty abhihitā / indriya-vyāpāro1parati-niṣpādyam ātmā1valokanaṃ cet siṣādhayiṣitam, sakala-karma-nivṛtti-pūrvaka-jñāna-niṣṭhāyām evā7haṃ niyojayitavyaḥ / kim arthaṃ ghore karmaṇi sarve1ndriya-vyāpāra-rūpe ātmā1valokana-virodhini karmaṇi māṃ niyojayasī7ti // ato miśra-vākyena māṃ mohayasī7va --- pratibhāti / tathā hy ātmā1valokana-sādhana-bhūtāyāḥ sarve1ndriya-vyāpāro1parati-rūpāyāḥ jñāna-niṣṭhāyāḥ tad-viparyaya-rūpaṃ karma sādhanam, tad eva kurv iti vākyaṃ viruddhaṃ vyāmiśram eva / tasmād ekam amiśra-rūpaṃ vākyaṃ vada, yena vākyenā7ham anuṣṭheya-rūpaṃ niścitya śreyaḥ prāpnuyām // BhGR_3.1-2 //

śrī-bhagavān uvāca ---
loke 'smin dvi-vidhā niṣṭhā purā proktā mayā9nagha |
jñāna-yogena sāṅkhyānāṃ karma-yogena yoginām || BhG_3.3 ||

pūrvo1ktaṃ na samyag-avadhṛtaṃ tvayā / purā hy asmin loke vicitrā1dhikāri-pūrṇe, dvi-vidhā niṣṭhā jñāna-karma-viṣayā yathā2dhikāram asaṅkīrṇai9va mayo9ktā / na hi sarvo laukikaḥ puruṣaḥ saṃjāta-mokṣā1bhilāṣas tadānīm eva jñāna-yogā1dhikāre prabhavati, api tv anabhisaṃhita-phalena kevala-parama-puruṣā3rādhana-veṣeṇā7nuṣṭhitena karmaṇā vidhvasta-svā1nta-malaḥ, avyākule1ndriyo jñāna-niṣṭhāyām adhikaroti / "yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ" iti parama-puruṣā3rādhanai1ka-veṣatā karmaṇāṃ vakṣyate / ihā7pi, "karmaṇy evā7dhikāras te" ity-ādinā anabhisaṃhita-phalaṃ karma anuṣṭheyaṃ vidhāya, tena viṣaya-vyākulatā-rūpa-mohād uttīrṇa-buddheḥ "prajahāti yadā kāmān" ity-ādinā jñāna-yoga uditaḥ / ataḥ sāṅkhyānām eva jñāna-yogena sthitir uktā / yogināṃ tu karma-yogena / saṅkhyā buddhiḥ tad-yuktāḥ sāṅkhyāḥ --- ātmai1ka-viṣayayā buddhyā saṃbandhinaḥ sāṅkhyāḥ; atad-arhāḥ karma-yogā1dhikāriṇo yoginaḥ / viṣaya-vyākula-buddhi-yuktānāṃ karma-yoge 'dhikāraḥ; avyākula-buddhīnāṃ tu jñāna-yoge 'dhikāra ukta iti na kiṃcid iha viruddhaṃ vyāmiśram abhihitam // BhGR_3.3 //

sarvasya laukikasya puruṣasya mokṣe1cchāyāṃ jātāyāṃ sahasai9va jñāna-yogo duṣkara ity āha ---

na karmaṇām anārambhān naiṣkarmyaṃ puruṣo 'śnute |
na ca saṃnyasanād eva siddhiṃ samadhigacchati || BhG_3.4 ||

na śāstrīyāṇāṃ karmaṇām anārambhād eva, puruṣo naiṣkarmyaṃ --- jñāna-niṣṭhāṃ prāpnoti / na cā8rabdhasya śāstrīyasya tyāgāt; yato 'nabhisaṃhita-phalasya parama-puruṣā3rādhana-veṣasya karmaṇaḥ siddhiḥ sā / atas tena vinā tāṃ na prāpnoti / anabhisaṃhita-phalaiḥ karmabhir anārādhita-govindair avinaṣṭā1nādi-kāla-pravṛttā1nanta-pāpa-sañcayair avyākule1ndriyatā-pūrvikā ātma-niṣṭhā dussaṃpādā // BhGR_3.4 //

etad evo7papādayati ---

na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛt |
kāryate hy avaśaḥ karma sarvaḥ prakṛti-jair guṇaiḥ || BhG_3.5 ||

na hy asmin loke vartamānaḥ puruṣaḥ kaścit kadācid api karmā1kurvāṇas tiṣṭhati; na kiṃcit karomī7ti vyavasito 'pi sarvaḥ puruṣaḥ prakṛti-saṃbhavaiḥ sattva-rajas-tamobhiḥ prācīna-karmā1nuguṇaṃ pravṛddhair guṇaiḥ svo1citaṃ karma prati avaśaḥ kāryate -- pravartyate / ata ukta-lakṣaṇena karma-yogena prācīnaṃ pāpa-saṃcayaṃ nāśayitvā guṇāṃś ca sattvā3dīn vaśe kṛtvā nirmalā1ntaḥkaraṇena saṃpādyo jñāna-yogaḥ // BhGR_3.5 //

anyathā jñāna-yogāya pravṛtto mithyā4cāro bhavatī7ty āha ---

karme1ndriyāṇi saṃyamya ya āste manasā smaran |
indriyā1rthān vimūḍhā3tmā mithyā4cāraḥ sa ucyate || BhG_3.6 ||

avinaṣṭa-pāpatayā ajitā1ntaḥkaraṇaḥ ātma-jñānāya pravṛtto viṣaya-pravaṇatayā ātmani vimukhīkṛta-manāḥ viṣayān eva smaran ya āste, anyathā saṃkalpya anyathā caratī7ti sa mithyā4cāra ucyate / ātma-jñānāyo7dyukto viparīto vinaṣṭo bhavatī7ty-arthaḥ // BhGR_3.6 //

yas tv indriyāṇi manasā niyamyā8rabhate 'rjuna |
karme1ndriyaiḥ karma-yogam asaktaḥ sa viśiṣyate || BhG_3.7 ||

ataḥ pūrvā1bhyasta-viṣaya-sajātīye śāstrīye karmaṇi indriyāṇy ātmā1valokana-pravṛttena manasā niyamya taiḥ svata eva karma-pravaṇair indriyair asaṅga-pūrvakaṃ yaḥ karma-yogam ārabhate, so 'saṃbhāvyamāna-pramādatvena jñāna-niṣṭhād api puruṣād viśiṣyate // BhGR_3.7 //

niyataṃ kuru karma tvaṃ karmaṃ jyāsayo hy akarmaṇaḥ |
śarīra-yātrā9pi ca te na prasiddhyed akarmaṇaḥ || BhG_3.8 ||

niyataṃ vyāptam; prakṛti-saṃsṛṣṭena hi vyāptaṃ karma, anādi-vāsanayā prakṛti-saṃsṛṣṭas tvaṃ niyatatvena suśakatvād asaṃbhāvita-pramādatvāc ca karmaṇaḥ, karmai7va kuru; akarmaṇaḥ jñāna-niṣṭhāyā api karmai7va jyāyaḥ / "naiṣkarmyaṃ puruṣo 'śunute" iti prakramād akarma-śabdena jñāna-niṣṭhai9vo7cyate / jñāna-niṣṭhā2dhikāriṇo 'py anabhyasta-pūrvatayā hy aniyatatvena duḥśakatvāt sapramādatvāc ca jñāna-niṣṭhāyāḥ, karma-niṣṭhai9va jyāyasī; karmaṇi kriyamāṇe ca ātma-yāthātmya-jñānenā8tmano 'kartṛtvā1nusandhānam anantaram eva vakṣyate / ata ātma-jñānasyā7pi karma-yogā1ntargatatvāt sa eva jyāyān ity-arthaḥ / karmaṇo jñāna-niṣṭhāyā jyāyastva-vacanaṃ jñāna-niṣṭhāyām adhikāre saty evo7papadyate /
yadi sarvaṃ karma parityajya kevalaṃ jñāna-niṣṭhāyām adhikāro 'pi, tarhi akarmaṇaḥ jñāna-niṣṭhasya jñāna-niṣṭho2pakāriṇī śarīra-yātrā9pi na setsyati / yāvat sādhana-samāpti śarīra-dhāraṇaṃ cā7vaśyaṃ kāryam / nyāyā1rjita-dhanena mahā-yajñā3dikaṃ kṛtvā tac-chiṣṭā3śanenai7va śarīra-dhāraṇaṃ kāryam, "āhāra-śuddhau sattva-śuddhiḥ sattva-śuddhau dhrutvā smṛtiḥ" ity-ādi-śruteḥ / "te tv aghaṃ bhuñjate pāpā ye pacanty ātma-kāraṇāt" iti vakṣyate / ato jñāna-niṣṭhasyā7pi karmā1kurvato deha-yātrā9pi na setsyati / yato jñāna-niṣṭhasyā7pi dhriyamāṇa-śarīrasya yāvat-sādhana-samāpti mahā-yajñā3di nitya-naimittikaṃ karma avaśyaṃ kartavyam, yataś ca karma-yoge 'py ātmano 'kartṛtva-bhāvanayā0tma-yāthātmyā1nusandhānam antarbhūtam, yataś ca prakṛti-saṃsṛṣṭasya karma-yogaḥ suśako 'pramādaś ca, ato jñāna-niṣṭhā-yogyasyā7pi jñāna-yogāt karma-yogo jyāyān / tasmāt tvaṃ karma-yogam eva kurv ity-abhiprāyaḥ // BhGR_3.8 //

evaṃ tarhi dravyā1rjanā3deḥ karmaṇo 'haṅkāra-mamakārā3di-sarve1ndriya-vyakulatā-garbhatvenā7sya puruṣasya karma-vāsanayā bandhanaṃ bhaviṣyatī7ty atrā8ha ---

yajñā1rthāt karmaṇo 'nyatra loko 'yaṃ karma-bandhanaḥ |
tad-arthaṃ karma kaunteya mukta-saṅgas samācara || BhG_3.9 ||

yajñā3di-śāstrīya-karma-śeṣa-bhūtād dravyā1rjanā3deḥ karmaṇo 'nyatra ātmīya-prayojana-śeṣa-bhūte karmaṇi kriyamāṇe ayaṃ lokaḥ karma-bandhano bhavati / atas tvaṃ yajñā1rthaṃ dravyā1rjanā3dikaṃ karma samācara / tatrā8tma-prayojana-sādhanatayā yaḥ saṅgaḥ tasmāt saṅgān muktas tam samācara / evaṃ mukta-saṅgena yajñā3dy-arthatayā karmaṇi kriyamāṇe yajñā3dibhiḥ karmabhir ārādhitaḥ parama-puruṣo 'syā1nādi-kāla-pravṛtta-karma-vāsanām ucchidya avyākulā3tmā1valokanaṃ dadātī7ty-arthaḥ // BhGR_3.9 //

yajña-śiṣṭenai7va sarva-puruṣā1rtha-sādhana-niṣṭhānāṃ śarīra-dhāraṇa-kartavyatām, ayajña-śiṣṭena śarīra-dhāraṇaṃ kurvatāṃ doṣaṃ cā8ha ---

saha yajñaiḥ prajāḥ sṛṣṭvā puro9vāca prajāpatiḥ |
anena prasaviṣyadhvam eṣa vo 'stv iṣṭa-kāma-dhuk || BhG_3.10 ||

"patiṃ viśvasya" ity-ādi-śruter nirupādhikaḥ prajāpati-śabdaḥ sarve3śvaraṃ viśvasya sraṣṭāraṃ viśvā3tmānaṃ parāyaṇaṃ nārāyaṇam āha / purā --- sarga-kāle sa bhagavān prajāpatir anādi-kāla-pravṛttā1cit-saṃsarga-vivaśāḥ upasaṃhṛta-nāma-rūpa-vibhāgāḥ svasmin pralīnāḥ sakala-puruṣā1rthā1narhāḥ cetane1tara-kalpāḥ prajāḥ samīkṣya parama-kāruṇikas tad-ujjīvayiṣayā svā3rādhana-bhūta-yajña-nirvṛttaye yajñaiḥ saha tāḥ sṛṣṭvai9vam uvāca --- anena yajñena prasaviṣyadhvam, ātmano vṛddhiṃ kurudhvam; eṣa vo yajñaḥ parama-puruṣā1rtha-lakṣaṇa-mokṣā3khyasya kāmasya tad-anuguṇānāaṃ ca kāmānāṃ prapūrayitā bhavatu // BhGR_3.10 //

katham?

devān bhāvayatā7nena te devā bhāvayantu vaḥ |
parasparaṃ bhāvayantaḥ śreyaḥ param avāpsyatha || BhG_3.11 ||

anena devatā4rādhana-bhūtena devān mac-charīra-bhūtān mad-ātmakān ārādhayata / "ahaṃ hi sarva-yajñānāṃ bhoktā ca prabhur eva ca" iti hi vakṣyate / yajñenā8rādhitās te devā mad-ātmakāḥ svā3rādhanā1pekṣitā1nna-pānā3dikair yuṣmān puṣṇantu / evaṃ parasparaṃ bhāvayantaḥ paraṃ śreyo mokṣā3khyam avāpsyatha // BhGR_3.11 //

iṣṭān bhogān hi vo devā dāsyante yajña-bhāvitāḥ |
tair dattān apradāyai7bhyo yo bhuṅkte stena eva saḥ || BhG_3.12 ||

yajña-bhāvitāḥ --- yajñenā8rādhitāḥ mad-ātmakā devāḥ iṣṭān vo dāsyante uttama-puruṣā1rtha-lakṣaṇaṃ mokṣaṃ sādhayatāṃ ye iṣṭā bhogās tān pūrva-pūrva-yajña-bhāvitā devā dāsyante uttaro1ttarā3rādhano1pekṣitān sarvān bhogān vo dāsyante ity-arthaḥ / svā3rādhanā1rthatayā tair dattān bhogān tebhyo 'pradāya yo bhuṅkte cora eva saḥ / couryaṃ hi nāma anyadīye tat-prayojanāyai7va parikḷpte vastuni svakīyatā-buddhiṃ kṛtvā tena svā3tma-poṣaṇam / ato 'sya na parama-puruṣā1rthā1narhatā-mātram; api tu niraya-gāmitvaṃ ca bhaviṣyatī7ty-abhiprāyaḥ // BhGR_3.12 //

tad eva vivṛṇoti --

yajña-śiṣṭā3śinas santo mucyante sarva-kilviṣaiḥ |
te tv aghaṃ bhuñjate pāpā ye pacanty ātma-kāraṇāt || BhG_3.13 ||

indrā3dy-ātmanā9vasthita-parama-puruṣā3rādhanā1rthatayai9va dravyāṇy upādāya vipacya tair yathā2vasthitaṃ parama-puruṣam ārādhya tac-chiṣṭā3śanena ye śarīra-yātrāṃ kurvate, te tv anādi-kālo1pārjitaiḥ kilbiṣaiḥ ātma-yāthātmyā1valokana-virodhibhiḥ sarvair mucyante / ye tu parama-puruṣeṇe7ndrā3dy-ātmanā svā3rādhanāya dattāni ātmā1rthatyo9pādāya vipacyā7śnanti, te pāpā4tmano 'gham eva bhuñjate / agha-pariṇāmitvād agham ity ucyate / ātmā1valokana-vimukhāḥ narakāyai7va pacante // BhGR_3.13 //

punar api loka-dṛṣṭyā śāstra-dṛṣṭyā ca sarvasya yajña-mūlatvaṃ darśayitvā yajñā1nuvartanasyā7vaśya-kāryatām ananuvartane doṣaṃ cā8ha ---

annād bhavanti bhūtāni parjanyād anna-saṃbhavaḥ |
yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ || BhG_3.14 ||
karma brahmo1dbhavaṃ viddhi brahmā7kṣara-samudbhavam |
tasmāt sarva-gataṃ brahma nityaṃ yajñe pratiṣṭhitam || BhG_3.15 ||
evaṃ pravartitaṃ cakraṃ nā7nuvartayatī7ha yaḥ |
aghā3yur indriyā3rāmo moghaṃ pārtha sa jīvati || BhG_3.16 ||

"annāt sarvāṇi bhūtāni bhavanti parjanyāc cā7nna-saṃbhavaḥ" iti sarva-loka-sākṣikam / yajñāt parjanyo bhavatī7ti ca śāstreṇā7vagamyate, "agnau prāstā3hutiḥ samyag-ādityam upatiṣṭhate / ādityāj jāyate vṛṣṭiḥ" ity-ādinā / yajñaś ca dravyā1rjanā3di-kartṛ-vyāpāra-rūpa-karma-samudbhavaḥ, karma ca brahmo1dbhavam / atra ca brahma-śabda-nirdiṣṭaṃ prakṛti-pariṇāma-rūpaṃ śarīram / "tasmād etad brahma nāma rūpam annaṃ ca jāyate" iti hi brahma-śabdena prakṛti-nirdiṣṭā / ihā7pi "mama yonir mahad brahma" iti vakṣyate / ataḥ karma brahmo1dbhavam iti prakṛti-pariṇāma-rūpa-śarīro1dbhavaṃ karme7ty-uktaṃ bhavati / brahmā1kṣara-samudbhavam ity atrā7kṣara-śabda-nirdiṣṭo jīvā3tmā, anna-pānā3dinā tṛptā1kṣarā1dhiṣṭhitaṃ śarīraṃ karmaṇe prabhavatī7ti karma-sādhana-bhūtaṃ śarīram akṣara-samudbhavam; tasmāt sarva-gataṃ brahma sarvā1dhikāri-gataṃ śarīraṃ nityaṃ yajñe pratiṣṭhitaṃ --- yajña-mūlam ity-arthaḥ / evaṃ parama-puruṣeṇa pravartitam idaṃ cakram annād bhūta-śabda-nirdiṣṭāni sajīvāni śarīrāṇi, paryjanyād annam, yajñāt parjanyaḥ, yajñaś ca kartṛ-vyāpāra-rūpāt karmaṇaḥ, karma ca sajīvāc charīrāt, sajīvaṃ śarīraṃ punar apy annād ity anyonya-kārya-kāraṇa-bhāvena cakravat parivartamānam iha sādhane vartamāno yaḥ karma-yogā1dhikārī jñāna-yogā1dhikārī vā nā7nuvartayati na pravartayati, yajña-śiṣṭena deha-dhāraṇam akurvan so 'ghā3yur bhavati / aghā3rambhāyai7va yasyā8yuḥ, agha-pariṇataṃ vā, ubhaya-rūpaṃ vā so 'ghā3yuḥ / ata eve7ndriyā3rāmo bhavati, nā8tmā3rāmaḥ; indriyāṇy evā7syo7dyānāni bhavanti; ayajña-śiṣṭa-vardhita-deha-manastveno7drikta-rajas-tamaskaḥ ātmā1valokana-vimukhatayā viṣaya-bhogai1ka-ratir bhavati / ato jñāna-yogā3dau yatamāno 'pi niṣphala-prayatnatayā moghaṃ pārtha sa jīvati // BhGR_3.14 //15//16//

asādhanā3yattā3tma-darśanasya muktasye7va mahā-yajñā3di-varṇā3śramo1cita-karmā1nārambha ity āha

yas tv ātma-ratir eva syād ātma-tṛptaś ca mānavaḥ |
ātmany eva ca saṃtuṣṭas tasya kāryaṃ na vidyate || BhG_3.17 ||
nai7va tasya kṛtenā7rtho nā7kṛtene7ha kaścana |
na cā7sya sarva-bhūteṣu kaścid artha-vyapāśrayaḥ || BhG_3.18 ||

yas tu jñāna-yoga-karma-yoga-sādhana-nirapekṣaḥ svata evā8tma-ratiḥ ātmā1bhimukhaḥ, ātmanai9va tṛptaḥ nā7nna-pānā3dibhir ātma-vyatiriktaiḥ, ātmany eva ca santuṣṭaḥ, no7dyāna-srak-candana-gīta-vāditra-nṛttā3dau, dhāraṇa-poṣaṇa-bhogyā3dikaṃ sarvam atmai9va yasya, tasyā8tma-darśanāya kartavyaṃ na vidyate, svata eva sarvadā dṛṣṭā3tma-sva-rūpatvāt / ata eva tasyā8tma-darśanāya kṛtena tat-sādhanena nā7rthaḥ na kiṃcit prayojanam; akṛtenā8tma-darśana-sādhanena na kaścid anarthaḥ; asādhanā3yattā3tma-darśanatvāt / svata evā8tma-vyatirikta-sakalā1cid-vastu-vimukhasyā7sya sarveṣu prakṛti-pariṇāma-viśeṣeṣv ākāśā3diṣu sakāryeṣu na kaścit prayojanatayā sādhanatayā vā vyapāśrayaḥ; yatas tad-vimukhīkaraṇāya sādhanā3rambhaḥ; sa hi mukta eva // BhGR_3.17 //18//

tasmād asaktas satataṃ kāryaṃ karma samācara |
asakto hy ācaran karma param āpnoti puruṣaḥ || BhG_3.19 ||

yasmād asādhanā3yattā3tma-darśanasyai7va sādhanā1pravṛttiḥ, yasmāc ca sādhane pravṛttasyā7pi suśakatvāc ca apramādatvād antargatā3tma-yāthātmyā1nusandhānatvāc ca jñāna-yogino 'pi mātrayā karmā1nuvṛtty-apekṣatvāc ca karma-yoga evā8tma-darśana-nirvṛttau śreyān, tasmād asaṅga-pūrvakaṃ kāryam ity eva satataṃ yāvad-ātma-prāpti karmai7va samācara / asaktaḥ, kāryam iti vakṣyamāṇā1kartṛtvā1nusandhāna-pūrvakaṃ ca karmā7caran puruṣaḥ karma-yogenai7va param āpnoti ātmānaṃ prāpnotī7ty-arthaḥ // BhGR_3.19 //

karmaṇai9va hi saṃsiddhim āsthitā janakā3dayaḥ |

yato jñāna-yogā1dhikāriṇo 'pi karma-yoga evā8tma-darśane śreyān; ata eva hi janakā3dayo rāja-rṣayo jñāninām agresarāḥ karma-yogenai7va saṃsiddhim āsthitāḥ ātmānaṃ prāptavantaḥ // evaṃ prathamaṃ mumukṣor jñāna-yogā1narhatayā karma-yogā1dhikāriṇaḥ karma-yoga eva kārya ity uktvā jñāna-yogā1dhikāriṇo 'pi jñāna-yogāt karma-yoga eva śreyān iti sahetukam uktam / idānīṃ śiṣṭatayā vyapadeśyasya sarvathā karma-yoga eva kārya ity ucyate ---

loka-saṃgraham evā7pi saṃpaśyan kartum arhasi || BhG_3.20 ||
yad yad ācarati śreṣṭhas tat tad eve7taro janaḥ |
sa yat pramāṇaṃ kurute lokas tad anuvartate || BhG_3.21 ||

loka-saṃgrahaṃ paśyann api karmai7va kartum arhasi / śreṣṭhaḥ kṛtsna-śāstra-jñātayā9nuṣṭhātṛtayā ca prathito yad yad ācarati, tat tad evā7kṛtsna-vij jano 'py ācarati; anuṣṭhīyamānam api karma śreṣṭho yat pramāṇaṃ yad-aṅga-yuktam anutiṣṭhati tad-aṅga-yuktam evā7kṛtsna-vil-loko 'py anutiṣṭhati /
ato loka-rakṣā2rthaṃ śiṣṭatayā prathitena śreṣṭhena sva-varṇā3śramo1citaṃ karma sakalaṃ sarvadā anuṣṭheyam; anyathā loka-nāśa-janitaṃ pāpaṃ jñāna-yogād apy enaṃ pracyāvayet // BhGR_3.21 //

na me pārthā7sti kartavyaṃ triṣu lokeṣu kiṃcana |
nā7navāptam avāptavyaṃ varta eva ca karmaṇi || BhG_3.22 ||

na me sarve3śvarasyā8pta-kāmasya sarva-jñasya satya-saṅkalpasya triṣu lokeṣu deva-manuṣyā3di-rūpeṇa svacchandato vartamānasya kiṃcid api kartavyam asti, yato 'navāptaṃ karmaṇā9vāptavyaṃ na kiṃcid apy asti / athā7pi loka-rakṣāyai karmaṇy eva varte // BhGR_3.22 //

yadi hy ahaṃ na varteyaṃ jātu karmaṇy atandritaḥ |
mama vartmā7nuvartante manuṣyāḥ pārtha sarvaśaḥ || BhG_3.23 ||
utsīdeyur ime lokā na kuryāṃ karma ced aham |
saṃkarasya ca kartā syām upahanyām imāḥ prajāḥ || BhG_3.24 ||

ahaṃ sarve3śvaraḥ satya-saṅkalpaḥ sva-saṅkalpa-kṛta-jagad-udaya-vibhava-laya-līlaḥ chandato jagad-upakṛti-martyo jāto 'pi manuṣyeṣu śiṣṭa-janā1gresara-vasu-deva-gṛhe 'vatīrṇas tat-kulo1cite karmaṇy atandritas sarvadā yadi na varteya, mama śiṣṭa-janā1gresara-vasu-deva-sūnor vartma akṛtsna-vidaḥ śiṣṭāḥ sarva-prakāreṇā7yam eva dharma ity anuvartante; te ca sva-kartavyā1nanuṣṭhānena akaraṇe pratyavāyena ca ātmānam alabdhvā niraya-gāmino bhaveyuḥ / ahaṃ kulo1citaṃ karma na cet kuryām, evam eva sarve śiṣṭa-lokā mad-ācarā3yatta-dharma-niścayāḥ akaraṇād evo7tsīdeyuḥ naṣṭā bhaveyuḥ / śāstrīyā3cārā1nanupālanāt sarveṣāṃ śiṣṭa-kulānāṃ saṃkarasya ca kartā syām / ata eve7māḥ prajāḥ upahanyām / evam eva tvam api śiṣṭa-janā1gresara-pāṇḍu-tanayo yudhiṣṭhirā1nujo 'rjunas san yadi jñāna-niṣṭhāyām adhikaroṣi; tatas tvad-ācārā1nuvartino 'kṛtsna-vidaḥ śiṣṭā mumukṣavaḥ svā1dhikāram ajānantaḥ karma-niṣṭhāyāṃ nā7dhikurvanto vinaśyeyuḥ / ato vyapadeśyena viduṣā karmai7va kartavyam // BhGR_3.23 //24//

saktāḥ karmaṇy avidvāṃso yathā kurvanti bhārata |
kuryād vidvāṃs tathā9saktaś cikīrṣur loka-saṃgraham || BhG_3.25 ||
na buddhi-bhedaṃ janayed ajñānāṃ karma-saṅginām |
joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran || BhG_3.26 ||

avidvāṃsaḥ ātmany akṛtsna-vidaḥ, karmaṇi saktāḥ karmaṇy avarjanīya-saṃbandhāḥ ātmany akṛtsna-vittayā tad-abhyāsa-rūpa-jñāna-yoge 'nadhikṛtāḥ karma-yogā1dhikāriṇaḥ karma-yogam eva yathā ātma-darśanāya kurvate, tathā ātmani kṛtsna-vittayā karmaṇy asaktaḥ jñāna-yogā1dhikāra-yogyo 'pi vyapadeśyaḥ śiṣṭo loka-rakṣā2rthaṃ svā3cāreṇa śiṣṭa-lokānāṃ dharma-niścayaṃ cikīrṣuḥ karma-yogam eva kuryāt / ajñānām ātmany akṛtsna-vittayā jñāna-yogo1pādānā1śaktānāṃ mumukṣūṇāṃ karma-saṅginām anādi-karma-vāsanayā karmaṇy eva niyatatvena karma-yogā1dhikāriṇāṃ karma-yogād anyad ātmā1valokana-sādhanam astī7ti na buddhi-bhedaṃ janayet / kiṃ tarhi? ātmani kṛtsna-vittayā jñāna-yoga-śakto 'pi pūrvo1kta-rītyā, "karma-yoga eva jñāna-yoga-nirapekṣaḥ ātmā1valokana-sādhanam" iti buddhyā yuktaḥ karmai7vā8caran

sakala-karmasu akṛtsna-vidāṃ prītiṃ janayet // BhGR_3.25 //26//

karma-yogam anutiṣṭhato viduṣo 'viduṣaś ca viśeṣaṃ pradarśayan karma-yogā1pekṣitam ātmano 'kartṛtvā1nusandhāna-prakāram upadiśati ---

prakṛteḥ kriyamāṇāṇi guṇaiḥ karmāṇi sarvaśaḥ |
ahaṅkāra-vimūḍhā3tmā kartā9ham iti manyate || BhG_3.27 ||
tattva-vit tu mahā-bāho guṇa-karma-vibhāgayoḥ |
guṇā guṇeṣu vartanta iti matvā na sajjate || BhG_3.28 ||

prakṛter guṇaiḥ sattvā3dibhiḥ svā1nurūpaṃ kriyamāṇāni karmāṇi prati ahaṅkāra-vimūḍhā3tmā, ahaṃ karte9ti manyate; ahaṅkāreṇa vimūḍha ātmā yasyā7sāv ahaṅkāra-vimūḍhā3tmā; ahaṅkāro nāma anaham-arthe prakṛtāv aham-abhimānaḥ; tena ajñāta-sva-rūpo guṇa-karmasu ahaṃ karte9ti manyata ity-arthaḥ / guṇa-karma-vibhāgayoḥ sattvā3di-guṇa-vibhāge tat-tat-karma-vibhāge ca tattva-vit, guṇās sattvā3dayaḥ guṇeṣu sveṣu kāryeṣu vartanta iti matvā guṇa-karmasu ahaṃ karte9ti na sajjate // BhGR_3.27 //28//

prakṛter guṇa-saṃmūḍhāḥ sajjante guṇa-karmasu |
tān akṛtsna-vido mandān kṛtsna-vin na vicālayet || BhG_3.29 ||

akṛtsna-vidaḥ svā3tma-darśanāya pravṛttāḥ prakṛti-saṃsṛṣṭatayā prakṛter guṇair yathā2vasthitā3tmani saṃmūḍhāḥ guṇa-karmasu kriyāsv eva sajjante, na tad-viviktā3tma-sva-rūpe / atas te jñāna-yogāya na prabhavantī7ti karma-yoga eva teṣām adhikāraḥ / evaṃ-bhūtāṃs tān mandān akṛtsna-vidaḥ kṛtsna-vit svayaṃ jñāna-yogā1vasthānena na vicālayet / te kila mandāḥ śreṣṭha-janā3cārā1nuvartinaḥ karma-yogād utthitam enaṃ dṛṣṭvā karma-yogāt pracalita-manaso bhaveyuḥ / ataḥ śreṣṭhaḥ svayam api karma-yoge tiṣṭhan ātma-yāthātmya-jñānenā8tmano 'kartṛtvam anusandhānaḥ, karma-yoga evā8tmā1valokane nirapekṣa-sādhanam iti darśayitvā tān akṛtsna-vido joṣayed ity-arthaḥ / jñāna-yogā1dhikāriṇo 'pi jñāna-yogād asyai7va jyāyastvaṃ pūrvam evo7ktam / ato vyapadeśyo loka-saṃgrahāyai7tam eva kuryāt // BhGR_3.29 //

prakṛti-viviktā3tma-sva-bhāva-nirūpaṇena guṇeṣu kartṛtvam āropya karmā1nuṣṭhāna-prakāra uktaḥ --- guṇeṣu kartṛtvā1nusandhānaṃ ce7dam eva --- ātmano na sva-rūpa-prayuktam idaṃ kartṛtvam, api tu guṇa-samparka-kṛtam iti prāptā1prāpta-vivekena guṇa-kṛtam ity anusandhānam --- idānīm ātmanāṃ parama-puruṣa-śarīratayā tan-niyāmyatva-sva-rūpa-nirūpaṇena bhagavati puruṣo1ttame sarvā3tma-bhūte guṇa-kṛtaṃ ca kartṛtvam āropya karma-kartavyato9cyate ---

mayi sarvāṇi karmāṇi saṃnyasyā7dhyātma-cetasā |
nirāśīr nirmamo bhūtvā yudhyasva vigata-jvaraḥ || BhG_3.30 ||

mayi sarve3śvare sarva-bhūtā1ntarā3tma-bhūte sarvāṇi karmāṇy adhyātma-cetasā saṃnyasya, nirāśīr nirmamaś ca vigata-jvaro yuddhā3dikaṃ sarvaṃ coditaṃ karma kuruṣva / ātmani yac cetaḥ tad adhyātma-cetaḥ / ātma-sva-rūpa-viṣayeṇa śruti-śata-siddhena jñānene7ty-arthaḥ / "antaḥ praviṣṭaḥ śāstā janānāṃ sarvā3tmā ..... antaḥ praviṣṭaṃ kartāram etam" "ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyā8tmā śarīraṃ ya ātmānam antaro yamayati, sa ta ātmā9ntaryāmy-amṛtaḥ" ity evam ādyāḥ śrutayaḥ parama-puruṣa-pravartyaṃ tac-charīra-bhūtam enam ātmānam, parama-puruṣaṃ ca pravartayitāram ācakṣate / smṛtayaś ca "praśāsitāraṃ sarveṣām" ity-ādyāḥ / "sarvasya cā7haṃ hṛdi san-niviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca", "īśvaras sarva-bhūtānāṃ hṛd-deśe 'rjuna tiṣṭhati / bhrāmayan sarva-bhūtāni yantrā3rūḍhāni māyayā // BhGR_3." iti vakṣyate / ato mac-charīratayā mat-pravarty-ātma-sva-rūpā1nusandhānena sarvāṇi karmāṇi mayai9va kriyamāṇānī7ti mayi parama-puruṣe saṃnyasya, tāni ca kevalaṃ mad-ārādhanānī7ti kṛtvā tat-phale nirāśīḥ, tata eva tatra karmaṇi mamatā-rahito bhūtvā vigata-jvaro yuddhā3dikaṃ kuruṣva -- - svakīyenā8tmanā kartrā svakīyaiś co7pakaraṇaiḥ svā3rādhanai1ka-prayojanāya parama-puruṣaḥ sarva-śeṣī sarve3śvaraḥ svayam eva sva-karmāṇi kārayatī7ty anusandhāya, karmas mamatā-rahitaḥ, prācīnenā7nādi-kāla-pravṛttā1nanta-pāpa-sañcayena katham ahaṃ bhaviṣyāmī7ty evaṃ-bhūtā1ntarjvara-vinirmuktaḥ, parama-puruṣa eva karmabhir ārādhito bandhān mocayiṣyatī7ti sukhena karma-yogam eva kuruṣv ity-arthaḥ / "tam īśvarāṇāṃ paramaṃ mahe4śvaraṃ taṃ daivatānāṃ paramaṃ ca daivatam", "patiṃ viśvasya" , "patiṃ patīnām" ity-ādi-śruti-siddhiṃ hi sarve3śvaratvaṃ sarva-śeṣitvaṃ ca / īśvaratvam niyantṛtvam, śeṣitvaṃ patitvam // BhGR_3.30 //

ayam eva sākṣād upaniṣat-sāra-bhūto 'rtha ity-āha ---

ye me matam idaṃ nityam anutiṣṭhanti mānavāḥ |
śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ || BhG_3.31 ||

ye mānavāḥ śāstrā1dhikāriṇaḥ ayam eva śāstrā1rtha iti etan me mataṃ niścitya tathā9nutiṣṭhanti, ye cā7nanutiṣṭhanto 'py asmin śāstrā1rthe śraddadhānā bhavanti, ye cā7śraddadhānā api evaṃ śāstrā1rtho na saṃbhavatī7ti nā7bhyasūyanti --- asmin mahā-guṇe śāstrā1rthe doṣam anāviṣkurvanto bhavantī7ty-arthaḥ --- te sarve bandha-hetubhir anādi-kālā3rabdhais sarvaiḥ karmabhir mucyante; te 'pi ity api-śabdād eṣāṃ pṛthak-karaṇam / idānīm ananutiṣṭhanto 'py asmin śāstrā1rthe śraddadhānā anabhyasūyavaś ca śraddhayā cā7nasūyayā ca kṣīṇa-pāpāḥ acireṇe7mam eva śāstrā1rtham anuṣṭhāya mucyanta ity-arthaḥ // BhGR_3.31 //

bhagavad-abhimatam aupaniṣadam artham ananutiṣṭhatām aśraddadhānānām abhyasūyatāṃ ca doṣam āha ---

ye tv etad abhyasūyanto nā7nutiṣṭhanti me matam |
sarva-jñāna-vimūḍhāṃs tān viddhi naṣṭān acetasaḥ || BhG_3.32 ||

ye tv etat sarvam ātma-vastu mac-charīratayā mad-ādhāraṃ mac-cheṣa-bhūtaṃ mad-eka-pravartyam iti me mataṃ nā7nutiṣṭhanti nai7vam anusandhāya sarvāṇi karmāṇi kurvate, ye ca na śraddadhate, ye cā7bhyasūyanto vartante --- tān sarveṣu jñāneṣu viśeṣeṇa mūḍhān tata eva naṣṭān, acetaso viddhi; cetaḥ-kāryaṃ hi vastu-yāthātmya-niścayaḥ; tad-abhāvād acetasaḥ; viparīta-jñānāḥ sarvatra vimūḍhāś ca // BhGR_3.32 //

evaṃ prakṛti-saṃsargiṇas tad-guṇo1dreka-kṛtaṃ kartṛtvam, tac ca parama-puruṣā3yattam ity anusandhāya karma-yoga-yogyena jñāna-yoga-yogyena ca karma-yogasya suśakatvād apramādatvād antargatā3tma-jñānatayā nirapekṣatvāt, itarasya duśśakatvāt sapramādatvāc śarīra-dhāraṇā3dy-arthatayā karmā1pekṣatvāt karma-yoga eva kartavyaḥ; vyapadeśyasya tu viśeṣataḥ sa eva kartavyaḥ iti co7ktam / ataḥ param adhyāya-śeṣeṇa jñāna-yogasya duśśakatayā sapramādato9cyate ---

sadṛśaṃ ceṣṭate svasyāḥ prakṛter jñānavān api |
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati || BhG_3.33 ||

prakṛti-viviktam īdṛśam ātma-sva-rūpam, tad eva sarvadā9nusandheyam iti ca śāstrāṇi pratipādayantī7ti jñānavān api svasyāḥ prakṛteḥ prācīna-vāsanāyās sadṛśaṃ prākṛta-viṣayeṣv eva ceṣṭate; kutaḥ? prakṛtiṃ yānti bhūtāni --- acit-saṃsṛṣṭā jantavo 'nādi-kāla-pravṛtta-vāsanām evā7nuyānti; tāni vāsanā2nuyāyīni bhūtāni śāstra-kṛto nigrahaḥ kiṃ kariṣyati // BhGR_3.33 //

prakṛty-anuyāyitva-prakāram āha ---

indriyasye7ndriyasyā7rthe rāga-dveṣau vyavasthitau |
tayor na vaśam āgacchet tau hy asya paripanthinau || BhG_3.34 ||

śrotrā3di-jñāne1ndriyasyā7rthe śabdā3dau vāg-ādi-karme1ndriyasya cā7rthe vacanā3dau prācīna-vāsanā-janita-tad-anububhūṣā-rūpo yo rāgo 'varjanīyo vyavasthitaḥ; tad-anubhave pratihate cā7varjanīyo yo dveṣo vyavasthitaḥ, tāv evaṃ jñāna-yogāya yatamānaṃ niyamita-sarve1ndriyaṃ sva-vaśe kṛtvā prasahya sva-kāryeṣu saṃyojayataḥ / tataś cā7yam ātma-sva-rūpā1nubhava-vimukho vinaṣṭo bhavati / jñāna-yogā3rambheṇa rāga-dveṣa-vaśam āgamya na vinaśyet / tau hi rāga-dveṣau asya durjayau śatrū --- jñānā1bhyāsaṃ vārayataḥ // BhGR_3.34 //

śreyān sva-dharmo viguṇaḥ para-dharmāt svanuṣṭhitāt |
sva-dharme nidhanaṃ śreyaḥ para-dharmo bhayā3vahaḥ || BhG_3.35 ||

ataḥ suśakatayā sva-dharma-bhūtaḥ karma-yogo viguṇo 'py apramāda-garbhaḥ prakṛti-saṃsṛṣṭasya duśśakatayā para-dharma-bhūtāj jñāna-yogāt saguṇād api kiṃcit kālam anuṣṭhitāt sapramādāc chreyān; svenai7vo7pādātuṃ yogyatayā sva-dharma-bhūte karma-yoge vartamānasyai7kasmin janmany aprāpta-phalatayā nidhanam api śreyaḥ, anantarā3ya-hatatayā9nantara-janmany api avyākula-karma-yogā3rambha-saṃbhavāt / prakṛti-saṃsṛṣṭasya svenai7vo7pādātum aśakyatayā para-dharma-bhūto jñāna-yogaḥ pramāda-garbhatayā bhayā3vahaḥ // BhGR_3.35 //

arjuna uvāca ---
atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ |
anicchann api vārṣṇeya balād iva niyojitaḥ || BhG_3.36 ||

athā7yaṃ jñāna-yogāya pravṛttaḥ puruṣaḥ svayaṃ viṣayān anubhavitum anicchann api kena prayukto viṣayā1nubhava-rūpaṃ pāpaṃ balān niyojita iva carati // BhGR_3.36 //

śrī-bhagavān uvāca ---
kāma eṣa krodha eṣa rajo-guṇa-samudbhavaḥ |
mahā2śano mahā-pāpmā viddhy enam iha vairiṇam || BhG_3.37 ||

asyo7dbhavā1bhibhava-rūpeṇa vartamāna-guṇa-maya-prakṛti-saṃsṛṣṭasya jñānāyā8rabdhasya rajo-guṇa-samudbhavaḥ prācīna-vāsanā-janitaḥ śabdā3di-viṣayaḥ kāmo mahā4śanaḥ śatruḥ viṣayeṣv enam ākarṣati / eṣa eva pratihata-gatiḥ pratihati-hetu-bhūta-cetanān prati krodha-rūpeṇa pariṇato mahā-pāpmā para-hiṃsā4diṣu pravartayati / enaṃ rajo-guṇa-samudbhavaṃ saha-jaṃ jñāna-yoga-virodhinaṃ vairiṇaṃ viddhi // BhGR_3.37 //

dhūmenā8vriyate vahnir yathā0darśo malena ca |
yatho9lbenā8vṛto garbhas tathā tene7dam āvṛtam || BhG_3.38 ||

yathā dhūmena vahnir āvriyate, yathā ādarśo malena, yathā ca ulbenā8vṛto garbhaḥ, tathā tena kāmena idaṃ jantu-jātam āvṛtam // BhGR_3.38 //

āvaraṇa-prakāram āha ---

āvṛtaṃ jñānam etena jñānino nitya-vairiṇā |
kāma-rūpeṇa kaunteya duṣpūreṇā7nalena ca || BhG_3.39 ||

asya jantoḥ jñāninaḥ jñāna-sva-bhāvasyā8tma-viṣayaṃ jñānam etena --- kāma-kāreṇa viṣaya-vyāmoha-jananena nitya-vairiṇā āvṛtam; duṣpūreṇa --- prāpty-anarha-viṣayeṇa, analena ca --- paryāpti-rahitena // BhGR_3.39 //

kair upakaraṇair ayaṃ kāma ātmānam adhiṣṭhitī7ty atrā8ha ---

indriyāṇi mano buddhir asyā7dhiṣṭhānam ucyate |
etair vimohayaty eṣa jñānam āvṛtya dehinam || BhG_3.40 ||

adhitiṣṭhaty ebhir ayaṃ kāma ātmānam itī7ndriyāṇi mano buddhir asyā7dhiṣṭhānam; etair indriya-mano-buddhibhiḥ kāmo 'dhiṣṭhāna-bhūtair viṣaya-pravaṇair dehinaṃ prakṛti-saṃsṛṣṭaṃ jñānam āvṛtya vimohayati --- vividhaṃ mohayati, ātma-jñāna-vimukhaṃ viṣayā1nubhava-paraṃ karotī7ty-arthaḥ // BhGR_3.40 //

tasmāt tvam indriyāṇy ādau niyamya bharata-rṣabha |
pāpmānaṃ prajahi hy enaṃ jñāna-vijñāna-nāśanam || BhG_3.41 ||

yasmāt sarve1ndriya-vyāpāro1parati-rūpe jñāna-yoge pravṛttasyā7yaṃ kāma-rūpaḥ śatruḥ viṣayā1bhimukhya-karaṇena ātmani vaimukhyaṃ karoti, tasmāt prakṛti-saṃsṛṣṭataye9ndriya-vyāpāra-pravaṇastvam ādau --- mokṣo1pāyā3rambha-samaya eva, indriya-vyāpāra-rūpe karma-yoge indriyāṇi niyamya, enaṃ jñāna-vijñāna-nāśanam --- ātma-sva-rūpa-viṣayasya jñānasya tad-viveka-viṣayasya ca nāśanaṃ pāpmānaṃ kāma-rūpaṃ vairiṇaṃ prajahi --- nāśaya // BhGR_3.41 //

jñāna-virodhiṣu pradhānam āha ---

indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ |
manasas tu parā buddhir yo buddheḥ paratas tu saḥ || BhG_3.42 ||

jñāna-virodhe pradhānānī7ndriyāṇy āhuḥ, yata indriyeṣu viṣaya-vyāpṛteṣu ātmani jñānaṃ na pravartate / indriyebhyaḥ paraṃ manaḥ --- indriyeṣu uparateṣv api manasi viṣaya-pravaṇe ātma-jñānaṃ na saṃbhavati / manasas tu parā buddhiḥ --- manasi vṛtty-antara-vimukhe 'pi viparītā1dhyavasāya-pravṛttau satyāṃ jñānaṃ na pravartate / sarveṣu buddhi-paryanteṣu uparateṣv apī7cchā-paryāyaḥ kāmo rajas-samudbhavo vartate cet, sa evai7tānī7ndriyā3dīny api sva-viṣaye vartayitvā ātma-jñānaṃ niruṇaddhi / tad idam ucyate, yo buddheḥ paras tu saḥ iti / buddher api yaḥ paras sa kāma ity-arthaḥ // BhGR_3.42 //

evaṃ buddheḥ paraṃ buddhvā saṃstabhyā8tmānam ātmanā |
jahi śatruṃ mahā-bāho kāma-rūpaṃ durāsadam || BhG_3.43 ||

evaṃ buddher api paraṃ kāmaṃ jñāna-yoga-virodhinaṃ vairiṇaṃ buddhvā ātmānaṃ --- manaḥ ātmanā --- buddhyā karma-yoge 'vasthāpya enaṃ kāma-rūpaṃ durāsadaṃ śatruṃ jahi --- nāśaye7ti // BhGR_3.43 //



******************** ADHYAYA 4 ********************



tṛtīye 'dhyāye --- prakṛti-saṃsṛṣṭasya mumukṣoḥ sahasā jñāna-yoge 'nadhikārāt karma-yoga eva kāryaḥ, jñāna-yogā1dhikāriṇo 'py akartṛtvā1nusandhāna-pūrvaka-karma-yoga eva śreyān iti --- sahetukam uktam; śiṣṭatayā vyapadeśyasya tu viśeṣataḥ karma-yoga eva kārya iti co7ktam / caturthene7dānīm --- asyai7va karma-yogasya nikhila-jagad-uddharaṇāya manv-antarā3dāv evo7padiṣṭatayā kartavyatāṃ draḍhayitvā antargata-jñānatayā9syai7va jñāna-yogā3karatāṃ pradarśya, karma-yoga-sva-rūpam, tad-bhedāḥ, karma-yoge jñānā1ṃśasyai7va prādhānyaṃ co7cyate / prasaṅgāc ca bhagavad-avatāra-yāthātmyam ucyate /

śrī-bhagavān uvāca ---

imaṃ vivasvate yogaṃ proktavān aham avyayam |
vivasvān manave prāha manur īkṣavākave 'bravīt || BhG_4.1 ||
evaṃ paramparā-prāptam imaṃ rājarṣayo 'viduḥ |
sa kālene7ha mahatā yogo naṣṭaḥ paran-tapa || BhG_4.2 ||
sa evā7yaṃ mayā te 'dya yogaḥ proktaḥ purā-tanaḥ |
bhakto 'sti me sakhā ce7ti rahasyaṃ hy etad uttamam || BhG_4.3 ||

yo 'yaṃ tavo7dito yogaḥ sa kevalaṃ yuddha-protsāhanāye7dānīm udita iti na mantavyam / manv-antarā3dāv eva nikhila-jagad-uddharaṇāya parama-puruṣā1rtha-lakṣaṇa-mokṣa-sādhanatayā imaṃ yogam aham eva vivasvate proktavān, vivasvāṃś ca manave, manur ikṣvakave / ity evaṃ saṃpradāya-paramparayā prāptam imaṃ yogaṃ pūrve rāja-rṣayo 'viduḥ / sa mahatā kālena tat-tac-chrotṛ-buddhi-māndyād vinaṣṭa-prāyo 'bhūt / sa evā7yam askhalita-sva-rūpaḥ purā-tano yogaḥ sakhyenā7timātra-bhaktyā ca mām eva prapannāya te mayā proktaḥ --- saparikaras savistaram ukta ity-arthaḥ / mad-anyena kenā7pi jñātuṃ vaktuṃ cā7śakyam, yata idaṃ vedā1nto1ditam uttamaṃ rahasyaṃ jñānam // BhGR_4.1 //2//3//

asmin prasaṅge bhagavad-avatāra-yāthātmyaṃ yathāvaj jñātum arjuna uvāca ---

arjuna uvāca ---
avaraṃ bhavato janma paraṃ janma vivasvataḥ |
katham etad vijānīyāṃ tvam ādau proktavān iti || BhG_4.4 ||

kāla-saṅkhyayā avaram asmaj-janma-sama-kālaṃ hi bhavato janma / vivasvataś ca janma kāla-saṅkhyayā param --- aṣṭā-viṃśati-catur-yuga-saṅkhyā-saṅkhyātam / tvam evā8dau proktavān iti katham etad asaṃbhāvanīyaṃ yathā2rthaṃ jānīyām ? nanu janmā1ntareṇā7pi vaktuṃ śakyam, janmā1ntara-kṛtasya mahatāṃ smṛtiś ca yujyata iti nā7tra kaścid virodhaḥ / na cā7sau vaktāram enaṃ vasu-deva-tanayaṃ sarve3śvaraṃ na jānāti, yata evaṃ vakṣyati, "paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān / puruṣaṃ śāśvataṃ divyam ādi-devam ajaṃ vibhum // āhus tvām ṛṣayas sarve deva-rṣir nāradas tathā / asito devalo vyāsaḥ svayaṃ cai7va bravīṣi me" iti / yudhiṣṭhira-rāja-sūyā3diṣu bhīṣmā3dibhyaś cā7sakṛc-chrutam, "kṛṣṇa eva hi lokānām utpattir api cā7pyayaḥ / kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ carā1caram" ity-evam-ādiṣu / kṛṣṇasya hi kṛte iti, kṛṣṇasya śeṣa-bhūtam idaṃ kṛtsnaṃ jagad ity-arthaḥ // atro7cyate jānāty evā7yaṃ bhagavantaṃ vasu-deva-sūnaṃ pārthaḥ / jānato 'py ajānata iva pṛcchato 'yam āśayaḥ --- nikhila-heya-pratyanīka-kalyāṇai1ka-tānasya sarve3śvarasya sarva-jñasya satya-saṅkalpasyā7vāpta-samasta-kāmasya karma-para-vaśa-deva-manuṣyā3di-sajātīyaṃ janma kim indra-jālā3divan mithyā, uta satyam? satyatve ca kathaṃ janma-prakāraḥ? kim ātmako 'yaṃ dehaḥ? kaś ca janma-hetuḥ? kadā ca janma? kim arthaṃ ca janme7ti / parihāra-prakāreṇa praśnā1rtho vijñāyate // BhGR_4.4 //

śrī-bhagavān uvāca ---
bahūni me vyatītāni janmāni tava cā8rjuna |
tāny ahaṃ veda sarvāṇi na tvaṃ vettha paran-tapa || BhG_4.5 ||

anena janmanas satyatvam uktam, bahūni me vyatītāni janmānī7ti vacanāt, tava ce7ti dṛṣṭāntatayo9pādānāc ca // BhGR_4.5 //

avatāra-prakāram, deha-yāthātmyam, janma-hetuṃ cā8ha ---

ajo 'pi san avyayā3tmā bhūtānām īśvaro 'pi san |
prakṛtiṃ svām adhiṣṭhāya saṃbhavāmy ātma-māyayā || BhG_4.6 ||

ajatvā1vyayatva-sarve3śvaratvā1di sarvaṃ pārameśvaraṃ prakāram ajahad eva svāṃ prakṛtim adhiṣṭhāya ātma-māyayā saṃbhavāmi / prakṛtiḥ --- sva-bhāvaḥ svam eva sva-bhāvam adhiṣṭhāya svenai7va rūpeṇa sve1cchayā saṃbhavāmī7ty-arthaḥ / sva-sva-rūpaṃ hi, "āditya-varṇaṃ tamasaḥ parastāt", "kṣayantam asya rajasaḥ parāke", "ya eṣo 'ntarā3ditye hiraṇya-mayaḥ puruṣaḥ", "tasminn ayaṃ puruṣo mano-mayaḥ; amṛto hiraṇ-mayaḥ", "sarve nimeṣā jajñire vidyutaḥ puruṣād adhi" , "bhā-rūpas satya-saṅkalpa ākāśā3tmā sarva-kāmā sarva-kāmas sarva-gandhas sarva-rasaḥ", "māhārajanaṃ vāsaḥ" ity-ādi-śruti-siddham / ātma-māyayā --- ātmīyayā māyayā / "māyā vayunaṃ jñānam" iti jñāna-paryāyo 'tra māyā-śabdaḥ / tathā cā7bhiyukta-prayogaḥ, "māyayā satataṃ vetti prāṇināṃ ca śubhā1śubham" iti / ātmīyena jñānena ātma-saṅkalpene7ty-arthaḥ / ato 'pahata-pāpmatvā3di-samasta-kalyāṇa-guṇā3tmakatvaṃ sarvam aiśaṃ sva-bhāvam ajahat svam eva rūpaṃ deva-manuṣyā3di-sajātīya-saṃsthānaṃ kurvan ātma-saṅkalpena devā3di-rūpaḥ saṃbhavāmi / tad idam āha, "ajāyamāno bahudhā vijāyate" iti śrutiḥ / itara-puruṣa-sādhāraṇaṃ janma akurvan devā3di-rūpeṇa sva-saṅkalpeno7kta-prakriyayā jāyata ity-arthaḥ / "bahūni me vyatītāni janmāni tava cā8rjuna / tāny ahaṃ veda sarvāṇi", "tadā0tmānaṃ sṛjāmy aham" "janma karma ca me divyam evaṃ yo vetti tattvataḥ" iti pūrvā1parā1virodhāc ca // BhGR_4.6 // janma-kālam āha ---

yadā yadā hi dharmasya glānir bhavati bhārata |
abhyutthānam adharmasya tadā0tmānaṃ sṛjāmy aham || BhG_4.7 ||

na kāla-niyamo 'smat-saṃbhavasya / yadā yadā hi dharmasya vedo1ditasya cāturvarṇya-cāturāśramya-vyavasthayā9vasthitasya kartavyayasya glānir bhavati, yadā yadā ca tad-viparyayasyā7dharmasyā7bhyutthānam tadā9ham eva sva-saṅkalpeno7kta-prakāreṇā8tmānaṃ sṛjāmi // BhGR_4.7 //

janmanaḥ prayojanam āha ---

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām |
dharma-saṃsthāpanā1rthāya saṃbhavāmi yuge yuge || BhG_4.8 ||

sādhavaḥ ukta-lakṣaṇa-dharma-śīlāḥ vaiṣṇavā1gresarā mat-samāśrayaṇe pravṛttā man-nāma-karma-sva-rūpāṇāṃ vāṅ-manasā1gocaratayā mad-darśanena vinā svā3tma-dhāraṇa-poṣaṇā3dikm alabhamānāḥ kṣaṇa-mātra-kālaṃ kalpa-sahasraṃ manvānāḥ pratiśithila-sarva-gātrā bhaveyur iti mat-sva-rūpa-ceṣṭitā1valokanā3lāpā3di-dānena teṣāṃ paritrāṇāya tad-viparītānāṃ vināśāya ca kṣīṇasya vaidikasya dharmasya mad-ārādhana-rūpasyā8rādhya-sva-rūpa-pradarśanena sthāpanāya ca deva-manuṣyā3di-rūpeṇa yuge yuge saṃbhavāmi / kṛta-tretā3di-yuga-viśeṣa-niyamo 'pi nā7stī7ty-arthaḥ // BhGR_4.8 //

janma karmaṃ ca me divyam evaṃ yo vetti tattvataḥ |
tyaktvā dehaṃ punar-janma nai7ti mām eti so 'rjuna || BhG_4.9 ||

evaṃ karma-mūla-heya-tri-guṇa-prakṛti-saṃsarga-rūpa-janma-rahitasya sarve3svaratva-sārvajñya-satya-saṅkalpatvā3di-samasta-kalyāṇa-guṇo1petasya sādhu-paritrāṇamat-samāśrayaṇai1ka-prayojanaṃ divyam --- aprākṛtaṃ mad-asādhāraṇaṃ mama janma ceṣṭitaṃ ca tattvato yo vetti, sa vartamānaṃ dehaṃ parityajya punar-janma nai7ti, mām eva prāpnoti / madīya-divya-janma-ceṣṭita-yāthātmya-vijñānena vidhvasta-samasta-mat-samāśryaṇa-virodhi-pāpaḥ asminn eva janmani yatho2dita-prakāreṇa mām āśritya mad-eka-priyo mad-eka-citto mām eva prāpnoti // BhGR_4.9 //

tad āha ---

vīta-rāga-bhaya-krodhā man-mayā mām upāśritāḥ |
bahavo jñāna-tapasā pūtā mad-bhāvan āgatāḥ || BhG_4.10 ||

madīya-janma-karma-tattva-jñānā3khyena tapasā pūtā bahava evaṃ saṃvṛttāḥ / tathā ca śrutiḥ, "tasya dhīrāḥ parijānanti yonim" iti / dhīrāḥ --- dhīmatām agresarā evaṃ tasya janma-prakāraṃ jānantī7ty-arthaḥ // BhGR_4.10 //

ye yathā māṃ prapadyante tāṃs tathai9va bhajāmy aham |
mama vartmā7nuvartante manuṣyāḥ pārtha sarvaśaḥ || BhG_4.11 ||

na kevalaṃ deva-manuṣyā3di-rūpeṇā7vatīrya mat-samāśrayaṇā1pekṣāṇāṃ paritrāṇaṃ karomi, api tu ye mat-samāśrayaṇā1pekṣā yathā --- yena prakāreṇa svā1pekṣā1nurūpaṃ māṃ saṃkalpya prapadyante --- samāśrayante; tān prati tathai9va tan-manīṣita-prakāreṇa bhajāmi --- māṃ darśayāmi / kim atra bahunā, sarve manuṣyāḥ mad-anuvartanai1ka-mano-rathā mama vartma --- mat-sva-bhāvaṃ sarvaṃ yogināṃ vāṅ-manasā1gocaram api svakīyāiś cakṣur-ādi-karaṇaiḥ sarvaśaḥ svā1pekṣitaiḥ sarva-prakārair anubhūyā7nuvartnte // BhGR_4.11 //

idānīṃ prāsaṅgikaṃ parisamāpya prakṛtasya karma-yogasya jñānā3kāratā-prakāraṃ vaktuṃ tathā-vidha-karma-yogā1dhikāriṇo durlabhatvam āha ---

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ |
kṣipraṃ hi mānuṣe loke siddhir bhavati karma-jā || BhG_4.12 ||

sarva eva puruṣāḥ karmaṇāṃ phalaṃ kāṅkṣamāṇāḥ indrā3di-devatā-mātraṃ yajante --- ārādhayanti, na tu kaścid anabhisaṃhita-phalaḥ indrā3di-devatā4tma-bhūtaṃ sarva-yajñānāṃ bhoktāraṃ māṃ yajate / kuta etat? yataḥ kṣiprasminn eva mānuṣe loke karma-jā putra-paśv-annā3dy-siddhir bhavati / manuṣya-loka-śabdaḥ svargā3dīnām api pradarśanā1rthaḥ / sarvaṃ eva laukikāḥ puruṣā akṣīṇā1nādi-kāla-pravṛttā1nanta-pāpa-saṃcayatayā avivekinaḥ kṣipra-phalā3kāṅkṣiṇaḥ putra-paśv-annā3dy-asvargā3dy-arthatayā sarvāṇi karmāṇī7ndrā3di-devatā4rādhana-mātrāṇi kurvate; na tu kaścit saṃsāro1dvigna-hṛdayo mumukṣuḥ ukta-lakṣaṇaṃ karma-yogaṃ mad-ārādhana-bhūtam ārabhata ity-arthaḥ // BhGR_4.12 //

yatho2kta-karma-yogā3rambha-virodhi-pāpa-kṣaya-hetum āha ---

cāturvarṇyaṃ mayā sṛṣṭaṃ guṇa-karma-vibhāgaśaḥ |
tasya kartāram api māṃ viddhy akartāram avyayam || BhG_4.13 ||

cāturvarṇya-pramukhaṃ brahmā4di-stamba-paryantaṃ kṛtsnaṃ jagat sattvā3di-guṇa-vibhāgena tad-anuguṇa-śamā3di-karma-vibhāgena ca vibhaktaṃ mayā sṛṣṭam / sṛṣṭi-grahaṇaṃ pradarśanā1rtham / mayai9va rakṣyante, mayai9va co7pasaṃhriyate / tasya --- vicitra-sṛṣty-ādeḥ kartāram apy akartāraṃ māṃ viddhi // BhGR_4.13 // katham ity atrā8ha ---

na māṃ karmāṇi limpanti na me karma-phale spṛhā |
iti māṃ yo 'bhijānāti karmabhir na sa badhyate || BhG_4.14 ||

yata imāni vicitra-sṛṣṭy-ādīni karmāṇi māṃ na limpanti --- na māṃ saṃbadhnanti / na mat-prayuktāni tāni deva-manuṣyā3di-vaicitryāṇi / sṛjyānāṃ puṇya-pāpa-rūpa-karma-viśeṣa-prayuktānī7ty-arthaḥ / ataḥ prāptā1prāpta-vivekena vicitra-sṛṣṭy-āder nā7haṃ kartā; yataś ca sṛṣṭāḥ kṣetra-jñāḥ sṛṣṭi-labdha-karaṇa-kalebarāḥ sṛṣṭi-labdhaṃ bhogya-jātaṃ phala-saṅgā3di-hetu-sva-karmā1nuguṇaṃ bhuṅjate; sṛṣṭy-ād-karma-phale ca teṣām eva spṛhe9ti ne me spṛhā / tathā0ha sūtra-kāraḥ --- vaiṣamya-nairghṛṇye na sā1pekṣatvād iti / tathā ca bhagavān parāśaraḥ --- "nimitta-mātram evā7sau sṛjyānāṃ sarga-karmaṇi / pradhāna-kāraṇībhūtā yato vai sṛjya-śaktayaḥ // nimitta-mātraṃ muktve9daṃ nā7nyat kiṃcid apekṣate / nīyate tapatāṃ śreṣṭha sva-śaktyā vastu vastutām // BhGR_4." iti / sṛjyānāṃ devā3dīnāṃ kṣetra-jñānāṃ sṛṣṭeḥ kāraṇa-mātram evā7yaṃ parama-puruṣaḥ; devā3di-vaicitrye tu pradhāna-kāraṇaṃ sṛjya-bhūta-kṣetra-jñānāṃ prācīna-karma-śaktaya eva / ato nimitta-mātraṃ muktvā --- sṛṣṭeḥ kartāraṃ parama-puruṣaṃ muktvā idaṃ kṣetra-jña-vastu devā3di-vicitra-bhāve nā7nyad apekṣate; sva-gata-prācīna-karma-śaktyā eva hi devā3di-vastu-bhāvaṃ nīyata ity-arthaḥ / evam uktena prakāreṇa sṛṣty-ādeḥ kartāram apy akartāraṃ sṛṣṭy-ādi-karma-phala-saṅga-rahitaṃ ca yo mām abhijānāti, sa karma-yogā3rambha-virodhibhiḥ phala-saṅgā3di-hetubhiḥ prācīna-karmabhir na saṃbadhyate / mucyata ity-arthaḥ // BhGR_4.14 //

evaṃ jñātvā kṛtaṃ karma pūrvair api mumukṣubhiḥ |
kuru karmai7va tasmāt tvaṃ pūrvaiḥ pūrvataraṃ kṛtam || BhG_4.15 ||

evaṃ māṃ jñātvā vimukta-pāpaiḥ pūrvair api mumukṣubhir ukta-lakṣaṇaṃ karma kṛtam / tasmāt tvam ukta-prakāra-mad-viṣaya-jñāna-vidhūta-pāpaḥ pūrvair vivasvan-manv-ādibhiḥ kṛtaṃ pūrvataraṃ --- purātanaṃ tadānīm eva mayo9ktaṃ vakṣyamāṇā3kāraṃ karvai7va kuru // BhGR_4.15 //

vakṣyamāṇasya karmaṇo durjñānatām āha ---

kiṃ karma kim akarme7ti kavayo 'py atra mohitāḥ |
tat te karma pravakṣyāmi yaj jñātvā mokṣyase 'śubhāt || BhG_4.16 ||

mumukṣuṇā9nuṣṭheyaṃ karma kiṃ-rūpam, akarma ca kim / akarme7ti kartur ātmano yāthātmya-jñānam ucyate; anuṣṭheyaṃ karma tad-antargataṃ jñānaṃ ca kiṃ-rūpam ity ubhayatra kavayaḥ --- vidvāṃso 'pi mohitāḥ --- yathāvan na jānanti / evam antargata-jñānaṃ yat karma, tat te pravakṣyāmi, yaj jñātvā9nuṣṭhāya aśubhāt --- saṃsāra-bandhān mokṣyase / kartavya-karma-jñānaṃ hy anuṣṭhāna-phalam // BhGR_4.16 //

kuto 'sya durjñānate9ty āha ---

karmaṇo hy api boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ |
akarmaṇaś ca boddhavyaṃ gahanā karmaṇo gatiḥ || BhG_4.17 ||

yasmān mokṣa-sādhana-bhūte karma-sva-rūpe boddhavyam asti; vikarmaṇi ca / nitya-naimittika-kāmya-rūpeṇa, tat-sādhana-dravyā1rjanā3dy-ākāreṇa ca vividhatā4pannaṃ karma vikarma / akarmaṇi --- jñāne ca boddhavyam asti / gahanā --- durvijñānā mumukṣoḥ karmaṇo gatiḥ // BhGR_4.17 //

vikarmaṇi boddhavyaṃ nitya-naimittika-kāmya-dravyā1rjanā3dau karmaṇi phala-bheda-kṛtaṃ vaividhyaṃ parityajya mokṣai1ka-phalatayai9ka-śāstrā1rthatvā1nusandhānam / tad etat "vyavasāyā3tmikā buddhir ekā" ity atrai7vo7ktam iti ne7ha prapañcyate / karmā1karmaṇor boddhavyam āha ---

karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ |
sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsna-karma-kṛt || BhG_4.18 ||

akarma-śabdenā7tra karme1tarāt prastutam ātma-jñānam ucyate / karmaṇi kriyamāṇa evā8tma-jñānaṃ yaḥ paśyet, akarmaṇi cā8tma-jñāne vartamāna eva yaḥ karma paśyet / kim uktaṃ bhavati? kriyamāṇam eva karma ātma-yāthātmyā1nusandhānena jñānā3kāraṃ yaḥ paśyet, tac ca jñānaṃ karma-yogā1ntaragatatayā karmā3kāraṃ yaḥ paśyed ity uktaṃ bhavati / kriyamāṇe hi karmaṇi kartṛ-bhūtā3tma-yāthātmyā1nusandhāne sati tad-ubhayaṃ saṃpannaṃ bhavati / evam ātma-yāthātmyā1nusandhānā1ntargarbhaṃ karma yaḥ paśyet, sa buddhimān --- kṛtsna-śāstrā1rtha-vit,manuṣyeṣu sa yuktaḥ --- mokṣāyā7rhaḥ, sa eva kṛtsna-karma-kṛt kṛtsna-śāstrā1rtha-kṛt // BhGR_4.18 //

pratyakṣeṇa kriyamāṇasya karmaṇo jñanā3kāratā katham upapadyata ity atrā8ha ---

yasya sarve samārambhāḥ kāma-saṃkalpa-varjitāḥ |
jñānā1gni-dagdha-karmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ || BhG_4.19 ||

yasya mumukṣoḥ sarve dravyā1rjanā3di-laukika-karma-pūrvaka-nitya-naimittika-kāmya-rūpa-karma-samārambhāḥ kāmā1rjitāḥ phala-saṅga-rahitāḥ / saṅkalpa-varjitāś ca / prakṛtyā tad-guṇaiś cā8tmānam ekīkṛtyā1nusandhānaṃ saṅkalpaḥ; prakṛti-viyuktā3tma-sva-rūpā1nusandhāna-yuktatayā tad-rahitāḥ / tam evaṃ karma kurvāṇaṃ paṇḍitaṃ karmā1ntargatā3tma-yāthātmya-jñānā1gninā dagdha-prācīna-karmāṇam āhus tattva-jñāḥ / ataḥ karmaṇo jñānā3kāratvam upapadyate // BhGR_4.19 //

etad eva vivṛṇoti ---

tyaktvā karma-phalā1saṅgaṃ nitya-tṛpto nirāśrayaḥ |
karmaṇy abhipravṛtto 'pi nai7va kiṃcit karoti saḥ || BhG_4.20 ||
karma-phala-saṅgaṃ tyaktvā nitya-tṛptaḥ --- nitye svā3tmny eva tṛptaḥ, nirāśrayaḥ --- asthira-prakṛtau āśraya-buddhi-rahito yaḥ karmāṇi karoti, sa karmaṇy ābhimukhyena pravṛtto 'pi nai7va kiṃcit karma karoti --- karmā1padeśena jñānā1bhyāsam eva karotī7ty-arthaḥ // BhGR_4.20 //

punar api karmaṇo jñānā3kāratai9va viśodhyate ---

nirāśīr yata-cittā3tmā tyakta-sarva-parigrahaḥ |
śārīraṃ kevalaṃ karma kurvan nā8pnoti kilbiṣam || BhG_4.21 ||

nirāśīḥ --- nirgata-phalā1bhisandhiḥ yata-cittā3tmā --- yata-citta-manāḥ tyakta-sarva-parigrahaḥ --- ātmai1ka-prayojanatayā prakṛti-prākṛta-vastuni mamatā-rahitaḥ, yāvaj-jīvaṃ kevalaṃ śārīram eva karma kurvan kilbiṣaṃ --- saṃsāraṃ nā8pnoti jñāna-niṣṭhā-vyavadhāna-rahita-kevala-karma-yogenai7vaṃ-rūpeṇā8tmānaṃ paśyatī7ty-arthaḥ // BhGR_4.21 //

yadṛcchā-lābha-saṃtuṣṭo dvandvā1tīto vimatsaraḥ |
samaḥ siddhāv asiddhau ca kṛtvā9pi na nibadhyate || BhG_4.22 ||

yadṛccho2panata-śarīra-dhāraṇa-hetu-vastu-santuṣṭaḥ, dvandvā1tītaḥ --- yāvat-sādhana-samāpty-avarjanīya-śīto3ṣṇā3di-sahaḥ, vimatsaraḥ --- aniṣṭo1panipāta-hetu-bhūta-sva-karma-nirūpaṇena pareṣu vigata-matsaraḥ, samas siddhāv asiddau ca --- yuddhā3di-karmasu jayā3di-siddhy-asiddhyoḥ sama-cittaḥ, karmai7va kṛtvā9pi --- jñāna-niṣṭhāṃ vinā9pi na nibadhyate --- na saṃsāraṃ pratipadyate // BhGR_4.22 //

gata-saṅgasya muktasya jñānā1vasthita-cetasaḥ |
yajñāyā8carataḥ karma samagraṃ pravilīyate || BhG_4.23 ||

ātma-viṣaya-jñānā1vasthita-manastvena nirgata-tad-itara-saṅgasya tata eva nikhila-parigraha-vinirmuktasya ukta-lakṣaṇa-yajñā3di-karma-nirvṛttaye vartamānasya puruṣasya bandha-hetu-bhūtaṃ prācīnaṃ karma samagraṃ pravilīyate --- niśśeṣaṃ kṣīyate // BhGR_4.23 //

prakṛti-viyuktā3tma-sva-rūpā1nusandhāna-yuktatayā karmaṇo jñānā3kāratvam uktam; idānīṃ sarvasya saparikarasya karmaṇaḥ para-brahma-bhūta-parama-puruṣā3tmakatvā1nusandhāna-yuktatayā jñānā3kāratvam āha ---

brahmā7rpaṇaṃ brahma havir brahmā1gnau brahmaṇā hutam |
brahmai7va tena gantavyaṃ brahma-karma-samādhinā || BhG_4.24 ||

brahmā1rpaṇam iti havir viśeṣyate / arpyate 'nene7ty arpaṇaṃ srug-ādi / tad-brahma-kāryatvād brahma / brahma yasya haviṣo 'rpaṇaṃ tad brahmā1rpaṇam, brahma haviḥ brahmā1rpaṇaṃ haviḥ / svayaṃ ca brahma-bhūtam, brahmā1gnau --- brahma-bhūte agnau brahmaṇā kartrā hutam iti sarvaṃ karma brahmā3tmakatayā brahma-mayam iti yaḥ samādhatte, sa brahma-karma-samādhiḥ, tena brahma-karma-samādhinā brahmai7va gantavyam --- brahmā3tmakatayā brahma-bhūtam ātma-sva-rūpaṃ gantavyam / mumukṣuṇā kriyamāṇaṃ karma para-brahmā3tmakam eve7ty anusandhāna-yuktatayā jñānā3kāraṃ sākṣād-ātmā1valokana-sādhanam; na jñāna-niṣṭhā-vyadhānene7ty-arthaḥ // BhGR_4.24 //

evaṃ karmaṇo jñānā3kāratāṃ pratipādya karma-yoga-bhedān āha ---

daivam evā7pare yajñaṃ yoginaḥ paryupāsate |
brahmā1gnāv apare yajñaṃ yajñenai7vo7pajuhvati || BhG_4.25 ||

daivaṃ --- devā1rcana-rūpaṃ yajñam apare karma-yoginaḥ paryupāsate --- sevante / tatrai7va niṣṭhāṃ kurvantī7ty-arthaḥ / apare brahmā1gnau yajñaṃ yajñenai7vo7pajuhvati; atra yajña-śabdo havis srug-ādi-yajña-sādhane vartate; "brahmā1rpaṇaṃ brahma haviḥ" iti nyāyena yāga-homayor niṣṭhāṃ kurvanti // BhGR_4.25 //

śrotrā3dīnī7ndriyāṇy anye saṃyamā1gniṣu juhvati |
śabdā3dīn viṣayān anye indriyā1gniṣu juhvati || BhG_4.26 ||

anye śrotrā3dīnām indriyāṇāṃ saṃyamane prayatante / anye yoginaḥ indriyāṇāṃ śabdā3di-pravaṇatā-nivāraṇe prayatante // BhGR_4.26 //

sarvāṇī7ndriya-karmāṇi prāṇa-karmāṇi cā7pare |
ātma-saṃyama-yogā1gnau juhvati jñāna-dīpite || BhG_4.27 ||

anye jñāna-dīpite manas-saṃyana-yogā1gnau sarvāṇī7ndriya-karmāṇi prāṇa-karmāṇi ca juhvati / manasa indriya-prāṇa-karma-prvaṇatā-nivāraṇe prayatanta ity-arthaḥ // BhGR_4.27 //

dravya-yajñās tapo-yajñā yoga-yajñās tathā9pare |
svā1dhyāya-jñāna-yajñāś ca yatayaḥ saṃśita-vratāḥ || BhG_4.28 ||

kecit karma-yogino dravya-yajñāḥ nyāyato dravyāṇy upādāya devatā2rcane prayatante, kecic ca dāneṣu, kecic ca yāgeṣu, kecic ca homeṣu / ete sarve dravya-yajñāḥ / kecit tapo-yajñāḥ kṛcchra-cāndrāyaṇo1pavāsā3diṣu niṣṭhāṃ kurvanti / yoga-yajñāś cā7pare puṇya-tīrtha-puṇya-sthāna-prāptiṣu niṣṭhāṃ kurvanti / iha yoga-śabdaḥ karma-niṣṭhā-bheda-prakaraṇāt tad-viṣayaḥ / kecit svā1dhyāyā1bhyāsa-parāḥ / kecit tad-artha-jñānā1bhyāsa-parāḥ / yatayaḥ yatana-śīlāḥ, saṃśita-vratāḥ dṛḍha-saṅkalpāḥ // BhGR_4.28 //

apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathā9pare |
prāṇā1pāna-gatī ruddhvā prāṇā3yāma-parāyaṇāḥ || BhG_4.29 ||
apare niyatā3hārāḥ prāṇān prāṇeṣu juhvati |

apare karma-yoginaḥ prāṇā3yāmeṣu niṣṭhāṃ kurvanti / te ca tri-vidhāḥ pūraka-recaka-kumbhaka-bhedena; apāne juhvati prāṇam iti pūrakaḥ, prāṇe 'pānam iti recakaḥ, prāṇā1pāna-gatī ruddhvā ..... prāṇān prāṇeṣu juhvati iti kumbhakaḥ / prāṇā3yāma-pareṣu triṣv apy anuṣajyate niyatā3hārā iti //

sarve 'py ete yajña-vido yajña-kṣapita-kalmaṣāḥ || BhG_4.30 ||
yajña-śiṣṭā1mṛta-bhujo yānti brahma sanātanam |

daiva-yajña-prabhṛti-prāṇā3yāma-paryanteṣu karma-yoga-bhedeṣu sva-samīhiteṣu pravṛttā ete sarve "saha yajñaiḥ prajāḥ sṛṣṭvā" ity-abhihita-mahā-yajña-pūrvaka-nitya-naimittika-karma-rūpa-yajña-vidaḥ tan-niṣṭhāḥ tata eva kṣapita-kalmaṣāḥ yajña-śiṣṭā1mṛtena śarīra-dhāraṇaṃ kurvanta eva karma-yoga vyāpṛtāḥ sanātanaṃ brahma yānti //

nā7yaṃ loko 'sty ayajñasya kuto 'nyaḥ kuru-sattama || BhG_4.31 ||

ayajñasya mahā-yajñā3di-pūrvaka-nitya-maimittika-karma-rahitasya nā7yaṃ lokaḥ na prākṛta-lokaḥ, prākṛta-loka-saṃbandhi-dharmā1rtha-kāmā3khyaḥ puruṣā1rtho na sidhyati / kuta ito 'nyo mokṣā3khyaḥ puruṣā1rthaḥ? parama-puruṣā1rthatayā mokṣasya prastutatvāt tad-itara-puruṣā1rthaḥ ayaṃ lokaḥ iti nirdiśyate / sa hi prākṛtaḥ // BhGR_4.31 //

evaṃ bahu-vidhā yajñā vitatā brahmaṇo mukhe |
karma-jān viddhi tān sarvān evaṃ jñātvā vimokṣyase || BhG_4.32 ||

evaṃ hi bahu-prakārāḥ karma-yogāḥ brahmaṇo mukhe vitatāḥ ātma-yāthātmyā1vāpti-sādhanatayā sthitāḥ; tān ukta-lakṣaṇān ukta-bhedān karma-yogān sarvān karma-jān viddhi ahar-ahar-anuṣṭhīyamāna-nitya-naimittika-karma-jān viddhi / evaṃ jñātvā yatho2kta-prakāreṇā7nuṣṭhāya mokṣyase // BhGR_4.32 //

antargata-jñānatayā karmaṇo jñānā3kāratvam uktam; tatrā7ntargata-jñāne karmaṇi jñānā1ṃśasyai7va prādhānyam āha ---

śreyān dravya-mayād yajñāj jñāna-yajñaḥ parantapa |
sarvaṃ karmā1khilaṃ pārtha jñāne parisamāpyate || BhG_4.33 ||

ubhayā3kāre karmaṇi dravya-mayād aṃśāj jñāna-mayā1ṃśaḥ śreyān; sarvasya karmaṇaḥ tad-itarasya cā7khilasyo7pādeyasya jñāne parisamāpteḥ tad eva sarvais sādhanaiḥ prāpya-bhūtaṃ jñānaṃ karmā1ntargatatvenā7bhyasyate / tad eva abhyasyamānaṃ krameṇa prāpya-daśāṃ pratipadyate // BhGR_4.33 //

tad viddhi praṇipātena paripraśnena sevayā |
upadekṣyanti te jñānaṃ jñāninas tattva-darśinaḥ || BhG_4.34 ||

tad atma-viṣayaṃ jñānaṃ "avināśi tu tad viddhi" ity-ārabhya "eṣā te 'bhihitā" ity-antena mayo9padiṣṭam, "tad-yukta-karmaṇi vartamānatvaṃ vipākā1nuguṇaṃ kāle kāle praṇipāta-paripraśna-sevā4dibhir viśadā3kāraṃ jñānibhyo viddhi / sākṣāt-kṛtā3tma-sva-rūpās tu jñāninaḥ praṇipātā3dibhyas sevitāḥ jñāna-bubhutsayā paritaḥ pṛcchatas tavā8śayam ālakṣya jñānam upadekṣyanti // BhGR_4.34 //

ātma-yāthātmya-viṣayasya jñānasya sākṣātkāra-rūpasya lakṣaṇam āha ---

yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava |
yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi || BhG_4.35 ||

yaj jñānaṃ jñātvā punar evaṃ devā3dy-ātmā1bhimāna-rūpaṃ tat-kṛtaṃ mamatā4dy-āspadaṃ ca mohaṃ na yāsyasi, yena ca deva-manuṣyā3dy-ākāreṇā7nusanhitāni sarvāṇi bhūtāni svā3tmany eva drakṣyasi, yatas tavā7nyeṣāṃ ca bhūtānāṃ prakṛti-viyuktānāṃ jñānai1kā3kāratayā sāmyam / prakṛti-saṃsarga-doṣa-vinirmuktam ātma-rūpaṃ sarvaṃ samam iti ca vakṣyate, "nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ" iti / atho mayi sarva-bhūtāny aśeṣeṇa drakṣyasi, mat-sva-rūpa-sāmyāt pariśuddhasya sarvasyā8tma-vastunaḥ / "idaṃ jñānam upāśritya mama sādharmyam āgatāḥ" iti hi vakṣyate / tathā, "tadā vidvān puṇya-pāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti" ity-evam-ādiṣu nāma-rūpa-vinirmuktasyā8tma-vastunaḥ para-sva-rūpa-sāmyam avagamyate / ataḥ prakṛti-vinirmuktaṃ sarvam ātma-vastu parasparaṃ samaṃ sarve3śvareṇa ca samam // BhGR_4.35 //

api ced asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛttamaḥ |
sarvaṃ jñāna-plavenai7va vṛjinaṃ saṃtariṣyasi || BhG_4.36 ||

yady api sarvebhyaḥ pāpebhyaḥ pāpa-kṛttamo 'si, sarvaṃ pūrvā1rjitaṃ vṛjina-rūpaṃ samudram ātma-viṣaya-jñāna-rūpa-plavenai7va saṃtariṣyasi // BhGR_4.36 //

yathai9dhāṃsi samiddho 'gnir bhasmasāt kurute 'rjuna |
jñānā1gniḥ sarva-karmāṇi bhasmasāt kurute tathā || BhG_4.37 ||

samyak-pravṛddho 'gnir indhana-sañcayam iva, ātma-yāthātmya-jñāna-rūpo 'gnir jīvā3tma-gatam anādi-kāla-pravṛttā1nanta-karma-sañcayaṃ bhasmī-karoti // BhGR_4.37 //

na hi jñānena sadṛśaṃ pavitram iha vidyate |
tat svayaṃ yoga-saṃsiddhaḥ kālenā8tmani vindati || BhG_4.38 ||

yasmād ātma-jñānena sadṛśaṃ pavitraṃ śuddhi-karam iha jagati vastv-antaraṃ na vidyate, tasmād ātma-jñānaṃ sarva-pāpaṃ nāśayatī7ty-arthaḥ / tat tathā-vidhaṃ jñānaṃ yatho2padeśam ahar-ahar-anuṣṭhīyamāna-jñānā3kāra-karma-yoga-saṃsiddhaḥ kālena svā3tmani svayam eva labhate // BhGR_4.38 //

tad eva vispaṣṭam āha ---

śraddhāvān labhate jñānaṃ tat-paraḥ saṃyate1ndriyaḥ |
jñānaṃ labdhvā parām śāntim acireṇā7dhigacchati || BhG_4.39 ||

evam upadeśāj jñānaṃ labdhvā co7padiṣṭa-jñāna-vṛddhau śraddhāvān tat-paraḥ tatrai7va niyata-manāḥ tad-itara-viṣayāt saṃyate1ndriyo 'cireṇa kāleno7kta-lakṣaṇa-vipāka-daśā4pannaṃ jñānaṃ labhate, tathā-vidhaṃ jñānaṃ labdhvā parām śāntim acireṇā7dhigacchati paraṃ nirvāṇam āpnoti // BhGR_4.39 //

ajñaś cā7śraddadhānaś ca saṃśayā3tmā vinaśyati |
nā7yaṃ loko 'sti na paro na sukhaṃ saṃśayā3tmanaḥ || BhG_4.40 ||

ajñaḥ evam upadeśa-labdha-jñāna-rahitaḥ, upadiṣṭa-jñāna-vṛddhy-upāye cā7śraddhadhānaḥ atvaramāṇaḥ, upadiṣṭe ca jñāne saṃśayā3tmā saṃśaya-manāḥ vinaśyati vinaṣṭo bhavati / asminn upadiṣṭe ātma-yāthātmya-viṣaye jñāne saṃśayā3tmano 'yam api prākṛto loko nā7sti, na ca paraḥ / dharmā1rtha-kāma-rūpa-puruṣā1rthāś ca na sidhyanti, kuto mokṣa ity-arthaḥ; śāstrīya-karma-siddhi-rūpatvāt sarveṣāṃ puruṣā1rthānām, śāstrīya-karma-janya-siddheś ca dehā1tiriktā3tma-niścaya-pūrvakatvāt / ataḥ sukha-lava-bhāgitvam ātmani saṃśayā3tmano na saṃbhavati // BhGR_4.40 //

yoga-saṃnyasta-karmāṇaṃ jñāna-saṃcchinna-saṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya || BhG_4.41 ||

yatho2padiṣṭa-yogena saṃnyasta-karmāṇam jñānā3kāratā4panna-karmāṇaṃ yatho2padiṣṭena cā8tma-jñānena ātmani saṃcchinna-saṃśayam, ātmavantaṃ manasvinam --- upadiṣṭā1rthe dṛḍhā1vasthita-manasaṃ bandha-hetu-bhūta-prācīnā1nanta-karmāṇi na nibadhnanti // BhGR_4.41 //

tasmād ajñāna-saṃbhūtaṃ hṛt-sthaṃ jñānā1sinā0tmanaḥ |
chittvai9naṃ saṃśayaṃ yogam ātiṣṭho7ttiṣṭha bhārata || BhG_4.42 ||

tasmād anādy-ajñāna-saṃbhūtaṃ hṛt-stham ātma-viṣayaṃ saṃśayaṃ mayo9padiṣṭenā8tma-jñānā1sinā chittvā mayo9padiṣṭaṃ karma-yogam ātiṣṭha; tad-artham uttiṣṭha bhārate7ti // BhGR_4.42 //



******************** ADHYAYA 5 ********************



caturthe 'dhyāye karma-yogasya jñānā3kāratā-pūrvaka-sva-rūpa-bhedo jñānā1ṃśasya ca prādhānyam uktam; jñāna-yogā1dhikāriṇo 'pi karma-yogasyā7ntargatā3tma-jñānatvād apramādatvāt sukaratvān nirapekṣatvāc ca jyāyastvaṃ tṛtīya evo7ktam / idānīṃ karma-yogasyā8tma-prāpti-sādhanatve jñāna-niṣṭhāyāś śaighryaṃ karma-yogā1ntargatā1karṭrtvā1nusandhāna-prakāraṃ ca pratipādya tan-mūlaṃ jñānaṃ ca viśodhyate //

arjuna uvāca ---

saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi |
yac chreya etayor ekaṃ tan me brūhi suniścitam || BhG_5.1 ||

karmaṇāṃ saṃnyāsaṃ jñāna-yogam punaḥ karma-yogaṃ ca śaṃsasi / etad uktaṃ bhavati --- dvitīye 'dhyāye mumukṣoḥ prathamaṃ karma-yoga eva kāryaḥ, karma-yogena mṛditā1ntaḥkaraṇa-kaṣāyasya jñāna-yogenā8tma-darśanaṃ kāryam iti pratipādya punas tṛtīya-caturthayoḥ jñāna-yogā1dhikāra-daśā4pannasyā7pi karma-niṣṭhai9va jyāyasī, sai9va jñāna-niṣṭhā-nirapekṣā ātma-prāptau sādhanam iti karma-niṣṭhāṃ praśaṃśasi iti / tatrai7tayor jñāna-yoga-karma-yogayor ātma-prāpti-sādhana-bhāve yad ekaṃ saukāryac chaighryāc ca śreyaḥ śreṣṭham iti suniścitam, tan me brūhi // BhGR_5.1 //

śrī-bhagavān uvāca ---

saṃnyāsaḥ karma-yogaś ca niśśreyasa-karāv ubhau |
tayos tu karma-saṃnyāsāt karma-yogo viśiṣyate || BhG_5.2 ||

saṃnyāsaḥ jñāna-yogaḥ, karma-yogaś ca jñāna-yoga-śaktasyā7py ubhau nirapekṣau niśśreyasa-karau / tayos tu karma-saṃnyāsāj jñāna-yogāt karma-yoga eva viśiṣyate // BhGR_5.2 //

kuta ity atrā8ha ---

jñeyaḥ sa nitya-saṃnyāsī yo na dveṣṭi na kāṅkṣati |
nirdvandvo hi mahābāho sukhaṃ bandhāt pramucyate || BhG_5.3 ||

yaḥ karma-yogī tad-antargatā3tmā1nubhava-tṛptas tad-vyatiriktaṃ kim api na kāṅkṣati, tata eva kim api na dveṣṭi, tata eva dvandva-sahaś ca; sa nitya-saṃnyāsī nitya-jñāna-niṣṭha iti jñeyaḥ / sa hi sukara-karma-yoga-niṣṭhatayā sukhaṃ bandhāt pramucyate // BhGR_5.3 //

jñāna-yoga-karma-yogayor ātma-prāpti-sādhana-bhāve 'nyonya-nairapekṣyam āha ---

sāṃkhya-yogau pṛthag bālāḥ pravadanti na paṇḍitāḥ |
ekam apy āsthitas samyag ubhayor vindante phalam || BhG_5.4 ||

jñāna-yoga-karma-yogau phala-bhedāt pṛthag bhūtau ye pravadanti, te bālāḥ aniṣpanna-jñānāḥ na paṇḍitāḥ akṛtsna-vidaḥ / karma-yogo jñāna-yogam eva sādhayati; jñāna-yogas tv eka ātmā1valokanaṃ sādhayatī7ti tayoḥ phala-bhedena pṛthaktvaṃ vadanto na paṇḍitā ity-arthaḥ / ubhayor ātmā1valokanai1ka-phalayor eka-phalatvena ekam apy āsthitas tad eva phalaṃ labhate // BhGR_5.4 //

etad eva vivṛṇoti ---

yat sāṃkhyaiḥ prāpyate sthānaṃ tad yogair api gamyate |
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati || BhG_5.5 ||

sāṃkhyaiḥ jñāna-niṣṭhaiḥ / yad atmā1valokana-rūpaṃ phalaṃ prāpyate, tad eva karma-yoga-niṣṭhair api prāpyate / evam eka-phalatvena ekaṃ vaikalpikaṃ sāṃkhyaṃ yogaṃ ca yaḥ paśyati, sa paśyati sa eva paṇḍita ity-arthaḥ // BhGR_5.5 //

iyān viśeṣa ity āhā ---

saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ |
yoga-yukto munir brahma na cireṇā7dhigacchati || BhG_5.6 ||

saṃnyāsaḥ jñāna-yogas tu ayogataḥ karma-yogād rte prāptum aśakyaḥ; yoga-yuktaḥ karma-yoga-yuktaḥ svayam eva muniḥ ātma-manana-śīlaḥ sukhena karma-yogaṃ sādhayitvā na cireṇa alpenai7va kālena brahmā7dhigacchati ātmānaṃ prāpnoti / jñāna-yoga-yuktas tu mahatā duḥkhena jñāna-yogaṃ sādhayati; duḥkha-sādhyatvād ātmānaṃ cireṇa prāpnotī7ty-arthaḥ // BhGR_5.6 //

yoga-yukto viśuddhā1tmā vijitā3tmā jite1ndriyaḥ |
sarva-bhūtā3tma-bhūtā3tmā kurvann api na lipyate || BhG_5.7 ||

karma-yoga-yuktas tu śāstrīye parama-puruṣā3rādhana-rūpe viśuddhe karmaṇi vartamānaḥ tena viśuddha-manāḥ vijitā3tmā svā1bhyaste te karmaṇi vyāpṛta-manastvena sukhena vijita-manāḥ , tata eva jite1ndiyaḥ kartur ātmano yāthātmyā1nusandhāna-niṣṭhatayā sarva-bhūtā3tma-bhūtā3tmā sarveṣāṃ devā3di-bhūtānām ātma-bhūta ātmā yasyā7sau sarva-bhūtā3tma-bhūtā3tmā / ātma-yāthātmyam anusandhānasya hi devā3dīnāṃ svasya cai7kā3kāra ātmā; devā3di-bhedānāṃ prakṛti-pariṇāma-viśeṣa-rūpatayā0tmā3kāratvā1saṃbhavāt / prakṛti-viyuktaḥ sarvatra devā3di-deheṣu jñānai1kā3kāratayā samānā3kāra iti "nirdoṣaṃ hi samaṃ brahma" iti anantaram eva vakṣyate / sa evaṃ-bhūtaḥ karma kurvann api anātmany ātmā1bhimānena na lipyate --- na saṃbadhyate / ato 'cireṇā8tmānaṃ prāpnotī7ty-arthaḥ // BhGR_5.7 //

yataḥ saukaryāc chaighryāc ca karma-yoga eva śreyān, atas tad-apekṣitaṃ śṛṇu ---

nai7ṣa kiñcit karomī7ti yukto manyeta tattva-vit |
paśyan śṛṇvan spṛśan jighran aśnan gacchan svapan śvasan || BhG_5.8 ||
pralapan visṛjan gṛhṇan unmiṣan nimiṣann api |
indriyāṇī7ndriyā1rtheṣu vartanta iti dhārayan || BhG_5.9 ||

evam ātma-tattva-vic śrotrā3dīni jñāne1ndriyāṇi, vāg-ādīni ca karme1ndriyāṇi, praṇāś ca sva-viṣayeṣu vartanta iti dhārayan anusandhānaḥ nā7haṃ kiṃcit karomī7ti manyeta --- jñānai1ka-sva-bhāvasya mama karma-mūle1ndriya-prāṇa-saṃbandha-kṛtam īdṛśaṃ kartṛtvam; na sva-rūpa-prayuktam iti manyete7ty-arthaḥ // BhGR_5.8 //9//

brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ |
lipyate na sa pāpena padma-patram ivā7mbhasā || BhG_5.10 ||

brahma-śabdena prakṛtir iho7cyate / "mama yonir mahad brahma" iti hi vakṣyate / indriyāṇāṃ prakṛti-pariṇāma-viśeṣa-rūpatvena indriyā3kāreṇā7vasthitāyāṃ prakṛtau "paśyañ chṛṇvan" ity-ādy-ukta-prakāreṇa karmāṇy ādhāya, phala-saṅgaṃ tyaktvā, nai7va kiṃcit karomī7ti yaḥ karmāṇi karoti, sa prakṛti-saṃsṛṣṭatayā vartamāno 'pi prakṛty-ātmā1bhimāna-rūpeṇa bandha-hetunā pāpena na lipyate / padma-patram ivā7mbhasā --- yathā padma-patram ambhasā saṃsṛṣṭam api na lipyate, tathā na lipyata ity-arthaḥ // BhGR_5.10 //

kāyena manasā buddhyā kevalair indriyair api |
yoginaḥ karma kurvanti saṅgaṃ tyaktvā0tma-śuddhaye || BhG_5.11 ||
kāya-mano-buddhī1ndriya-sādhyaṃ karma svargā3di-phala-saṅgaṃ tyaktvā yogina ātma-viśuddhaye kuranti; ātma-gata-prācīna-karma-bandha-vināśāya kurvantī7ty-arthaḥ // BhGR_5.11 //

yuktaḥ karma-phalaṃ tyaktvā śāntim āpnoti naiṣṭhikīm |
ayuktaḥ kāma-kāreṇa phale sakto nibadhyate || BhG_5.12 ||

yuktaḥ --- ātma-vyatirikta-phaleṣv acapalaḥ ātmai1ka-pravaṇaḥ, karma-phalaṃ tyaktvā kevalam ātma-śuddhaye karmā1nuṣṭhāya naiṣṭhikīṃ śāntim āpnoti --- sthirām ātmā1nubhava-rūpāṃ nirvṛtim āpnoti / ayuktaḥ --- ātma-vyatirikta-phaleṣu capalaḥ ātmā1valokana-vimukhaḥ kāma-kāreṇa phale saktaḥ karmāṇi kurvan nityaṃ karmabhir badhyate --- nitya-saṃsārī bhavati / ataḥ phala-saṅga-rahitaḥ indriyā3kāreṇa pariṇatāyāṃ prakṛtau karmāṇi saṃnyasya ātmano bandha-mocanāyai7va karmāṇi kurvīte7ty-uktaṃ bhavati // BhGR_5.12 //

atha dehā3kāreṇa pariṇatāyāṃ prakṛtau kartṛtva-saṃnyāsa ucyate ---

sarva-karmāṇi manasā saṃnyasyā8ste sukhaṃ vaśī /
nava-dvāre pure dehī nai7va kurvan na kārayan // BhGR_5.13 //

ātmanaḥ prācīna-karma-mūla-deha-saṃbandha-prayuktam idaṃ karmaṇāṃ kartṛtvam; na sva-rūpa-prayuktam iti viveka-viṣayeṇa manasā sarvāṇi karmāṇi nava-dvāre pure saṃnyasya dehī svayaṃ vaśī dehā1dhiṣṭhāna-prayatnam akurvan dehaṃ ca nai7va kārayan sukham āste // BhGR_5.13 //

sākṣād ātmanaḥ svābhāvikaṃ rūpam āha ---

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karma-phala-saṃyogaṃ sva-bhāvas tu pravartate || BhG_5.14 ||

asya deva-tiryaṅ-manuṣya-sthāvarā3tmanā prakṛti-saṃsargeṇa vartamānasya lokasya devā3dy-asādhāraṇaṃ kartṛtvaṃ tat-tad-asādhāraṇāni karmāṇi tat-tat-karma-janya-devā3di-phala-saṃyogaṃ ca, ayaṃ prabhuḥ akarma-vaśyaḥ svābhāvika-sva-rūpeṇā7vasthita ātmā na sṛjati no7tpādayati / kas tarhi? sva-bhāvas tu pravartate / sva-bhāvaḥ prakṛti-vāsanā / anādi-kāla-pravṛtta-pūrva-pūrva-karma-janita-devā3dy-ākāra-prakṛti-saṃsarga-kṛta-tat-tad-ātmā1bhimāna-janita-vāsanā-kṛtam īdṛśaṃ kartṛtvā3dikaṃ sarvam; na sva-rūpa-prayuktam ity-arthaḥ // BhGR_5.14 //

nā8datte kasyacit pāpaṃ na cai7va sukṛtaṃ vibhuḥ |
ajñānenā8vṛtaṃ jñānaṃ tena muhyanti jantavaḥ || BhG_5.15 ||

kasyacit sva-saṃbandhitayā9bhimatasya putrā3deḥ pāpaṃ duḥkhaṃ nā8datte nā7panudati / kasyacit pratikūlatayā9bhimatasya sukṛtaṃ sukhaṃ ca nā8datte nā7panudati / yato 'yaṃ vibhuḥ; na kvācitkaḥ, na devā3di-dehā3dy-asādhāraṇa-deśaḥ, ata eva na kasyacit saṃbandhī, na kasyacit pratikūlaś ca / sarvam idaṃ vāsanā-kṛtam / evaṃ-sva-bhāvasya katham iyaṃ viparīta-vāsanā utpadyate? ajñānenā8vṛtaṃ jñānam jñāna-virodhinā pūrva-pūrva-karmaṇā sva-phalā1nubhava-yogyatvāya asya jñānam āvṛtaṃ saṃkucitam / tena jñānā3varaṇa-rūpeṇa karmaṇā devā3di-deha-saṃyogas tat-tad-ātmā1bhimāna-rūpa-mohaś ca jāyate / tataś ca tathā-vidhā3tmā1bhimāna-vāsanā, tad-ucita-karma-vāsanā ca; vāsanāto viparītā3tmā1bhimānaḥ, karmā3rambhaś co7papadyate // BhGR_5.15 //

"sarvaṃ jñāna-plavenai7va vṛjinaṃ saṃtariṣyati /", "jñānā1gniḥ sarva-karmāṇi bhasmasāt-kurute tathā", "na hi jñānena sadṛśaṃ pavitram" iti pūrvo1ktaṃ sva-kāle saṃgamayati ---

jñānena tu tad ajñānaṃ yeṣāṃ nāśitam ātmanaḥ |
teṣām ādityavaj jñānaṃ prakāśayati tat param || BhG_5.16 ||

evaṃ vartamāneṣu sarveṣv ātmasu yeṣām ātmanām ukta-lakṣaṇena ātma-yāthātmyo1padeśa-janitena ātma-viṣayeṇa ahar-ahar-abhyāsā3dheyā1tiśayena niratiśaya-pavitreṇa jñānena tat --- jñānā3varaṇam anādi-kāla-pravṛttā1nanta-karma-saṃcaya-rūpam ajñānaṃ nāśitam, teṣāṃ tat svābhāvikaṃ paraṃ jñānam aparimitam asaṃkucitam ādityavat sarvaṃ yathā2vasthitaṃ prakāśayati / teṣām iti vinaṣṭā1jñānānāṃ bahutvā1bhimānād ātma-sva-rūpa-bahutvam, "na tv evā7haṃ jātu nāsam" ity-upakramā1vagatam atra spaṣṭataram uktam / na ce7daṃ bahutvam upādhi-kṛtam; vinaṣṭā1jñānānām upādhi-gandhā1bhāvāt / "teṣām ādityavaj jñānam" iti vyatireka-nirdeśāj jñānasya sva-rūpā1nubandhi-dharmatvam uktam / āditya-dṛṣṭāntena ca jñātṛ-jñānayoḥ prabhā-prabhāvator ivā7vasthānaṃ ca / tata eva saṃsāra-daśāyāṃ jñānasya karmaṇā saṃkoco mokṣa-daśāyāṃ vikāsaś co7papannaḥ // BhGR_5.16 //

tad-buddhayas tad-ātmanas tan-niṣṭhās tat-parāyaṇāḥ |
gacchanty apunar-āvṛttiṃ jñāna-nirdhūta-kalmaṣāḥ || BhG_5.17 ||

tad-buddhayaḥ tathā-vidhā3tma-darśanā1dhyavasāyāḥ, tad-ātmānaḥ tad-viṣaya-manasaḥ, tan-niṣṭhāḥ tad-abhyāsa-niratāḥ, tat-parāyaṇāḥ tad eva parama-prayojanam iti manvānāḥ, evam abhyasyamānena jñānena nirdhūta-prācīna-kalmaṣāḥ tathā-vidham ātmanam apunar-āvṛttiṃ gacchanti / yad avasthād ātmanaḥ punar-āvṛttir na vidyate, sa ātmā apunar-āvṛttiḥ / svena rūpeṇā7vasthitam ātmānaṃ gacchantī7ty-arthaḥ // BhGR_5.17 //

vidyā-vinaya-saṃpanne brāhmaṇe gavi hastini |
śuni cai7va śva-pāke ca paṇḍitāḥ sama-darśinaḥ || BhG_5.18 ||

vidyā-vinaya-saṃpanne, kevala-brāhmaṇe, go-hasti-śva-śva-pacā3diṣu atyanta-viṣamā3kāratayā pratīyamāneṣu ātmasu paṇḍitāḥ ātma-yāthātmya-vidaḥ, jñānai1kā3kāratayā sarvatra sama-darśinaḥ --- viṣamā3kāras tu prakṛteḥ, nā8tmanaḥ; ātmā tu sarvatra jñānai1kā3kāratayā sama iti paśyantī7ty-arthaḥ // BhGR_5.18 //

ihai7va tair jitas svargo yeṣāṃ sāmye sthitaṃ manaḥ |
nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ || BhG_5.19 ||

ihai7va --- sādhanā1nuṣṭhāna-daśāyām eva taiḥ sargo jitaḥ saṃsāro jitaḥ; yeṣām ukta-rītyā sarveṣv ātmasu sāmye sthitaṃ manaḥ / nirdoṣaṃ hi samaṃ brahma / prakṛti-saṃsarga-doṣa-viyuktatayā samam ātma-vastu hi bramha / ātma-sāmye sthitāś ced brahmaṇi sthitā eva te; brahmaṇi sthitir eva hi sṃsāra-jayaḥ / ātmasu jñānai1kā3kāratayā sāmyam evā7nusandhānā muktā eve7ty-arthaḥ // BhGR_5.19 //
yena prakāreṇā7vathitasya karma-yoginaḥ sama-darśana-rūpo jñana-vipāko bhavati, taṃ prakāram upadiśati ---

na prahṛṣyet priyaṃ prāpya no7dvijet prāpya cā7priyam |
sthira-buddhir asaṃmūḍho brahma-vid brahmaṇi sthitaḥ || BhG_5.20 ||

yādṛśa-deha-sthasya yad-avasthasya prācīna-karma-vāsanayā yat priyaṃ bhavati, yac cā7priyam, tad-ubhayaṃ prāpya harṣo1dvegau na kuryāt / katham? sthira-buddhiḥ --- sthire ātmani buddhir yasya saḥ sthira-buddhiḥ, asaṃmūḍho asthieṇa śarīreṇa sthiram ātmānam ekīkṛtya mohaḥ saṃmohaḥ; tad-rahitaḥ / tac ca katham? brahma-vid brahmaṇi sthitaḥ / upadeśena brahma-vit san tasmin brahmaṇy abhyāsa-yuktaḥ / etad uktaṃ bhavati --- tattva-vidām upadeśena ātma-yāthātmya-vid bhūtvā tatrai7va yatamāno dehā3tmā1bhimānaṃ parityajya sthira-rūpā3tmā1valokana-priyā1nubhave vyavasthitaḥ asthire prākṛte priyā1priye prāpya harṣo1devegau na kuryād iti // BhGR_5.20 //

bāhya-sparśeṣv asaktā3tmā vindaty ātmani yaḥ sukham |
sa brahma-yoga-yuktā3tmā sukham akṣayam aśnute || BhG_5.21 ||

evam-uktena prakāreṇa bāhya-sparśeṣu ātma-vyatirikta-viṣayā1nubhaveṣu, asaktā3tmā asakta-manāḥ antar-ātmany eva yaḥ sukhaṃ vindati labhate, sa prakṛty-abhyāsaṃ vihāya brahma-yoga-yuktā3tmā --- brahmā1bhyāsa-yukta-manāḥ brahmā1nubhava-rūpam akṣayaṃ sukhaṃ prāpnoti // BhGR_5.21 //

prākṛtasya bhogasya su-tyajatām āha ---

ye hi saṃsparśa-jā bhogā duḥkha-yonaya eva te |
ādy-antavantaḥ kaunteya na teṣu ramate budhaḥ || BhG_5.22 ||

viṣaye1ndriya-sparśa-jāḥ ye bhogāḥ duḥkha-yonayas te --- duḥkho1darkāḥ / ādy-antavantaḥ alpa-kāla-vartino hi upalabhyante / na teṣu tad-yāthātmya-vid ramate // BhGR_5.22 //

śaknotī7hai7va yaḥ soḍhuṃ prāk śarīra-vimokṣaṇāt |
kāma-krodho1dbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ || BhG_5.23 ||

śarīra-vimokṣaṇāt prāk ih+eva sādhanā1nuṣṭhāna-daśāyam eva ātmā1nubhava-prītyā kāma-krodho1dbhavaṃ vegaṃ soḍhuṃ niroddhuṃ yaḥ śaknoti, sa yuktaḥ ātmā1nubhavāyā7rhaḥ / sa eva śarīra-vimokṣo1ttara-kālam ātmā1nubhavai1ka-sukhas saṃpatsyate // BhGR_5.23 //

yo 'ntas-sukho 'ntar-ārāmas tathā9ntar-jyotir eva yaḥ |
sa yogī brahma nirvāṇaṃ brahma-bhūto 'dhigacchati || BhG_5.24 ||

yo bāhya-viṣayā1nubhavaṃ sarvaṃ vihāya antas-sukhaḥ ātmā1nubhavai1ka-sukhaḥ, antar-ārāmaḥ ātmai1ko1dyānaḥ sva-guṇair ātmai9va sukha-vardhako yasya sa tatho2ktaḥ, tathā9ntar-jyotiḥ ātmai1ka-jñāno yo vartate, sa brahma-bhūto yogī brahma-nirvāṇam ātmā1nubhava-sukhaṃ prāpnoti // BhGR_5.24 //

labhante brahma-nirvāṇam ṛṣayaḥ kṣīṇa-kalmaṣāḥ |
chinna-dvaidhā yatā3tmānas sarva-bhūta-hite ratāḥ || BhG_5.25 ||

cchinna-dvaidhāḥ śīto1ṣṇā3di-dvandvair vimuktāḥ, yatā3tmānaḥ ātmany eva niyamita-manasaḥ, sarva-bhūta-hite ratāḥ ātmavat sarveṣāṃ bhūtānāṃ hiteṣv eva niratāḥ, ṛṣayaḥ draṣṭāraḥ ātmā1valokana-parāḥ, ya evam-bhūtās te kṣīṇā1śeṣā3tma-prāpti-virodhi-kalmaṣāḥ brahma-nirvāṇaṃ labhante // BhGR_5.25 //

ukta-lakṣaṇānāṃ brahma atyanta-sulabham ity āha ---

kāma-krodha-viyuktānāṃ yatīnāṃ yata-cetasām |
abhito brahma-nirvāṇaṃ vartate vijitā3tmanām || BhG_5.26 ||

kāma-krodh-viyuktānāṃ yatīnāṃ yatana-śīlānāṃ yata-cetasāṃ niyamita-manasāṃ vijitā3tmanāṃ vijita-manasāṃ, brahma-nirvāṇam abhito vartate / evaṃ-bhūtānāṃ hasta-sthaṃ brahma-nirvāṇam ity-arthaḥ // BhGR_5.26 //

uktaṃ karma-yogaṃ sva-lakṣya-bhūta-yoga-śiraskam upasaṃharati ---

sparśān kṛtvā bahir bāhyāṃś cakṣuś cai7vā7ntare bhruvoḥ |
prāṇā1pānau samau kṛtvā nāsā1bhyantara-cāriṇau || BhG_5.27 ||
yate1ndriya-mano-buddhir munir mokṣa-parāyaṇaḥ |
vigate1cchā-bhaya-krodho yaḥ sadā mukta eva saḥ || BhG_5.28 ||

bāhyān viṣaya-sparśān bahiḥ kṛtvā bāhye1ndriya-vyāpāraṃ sarvam upasaṃhṛtya, yoga-yogyā3sane ṛju-kāya upaviśya cakṣuṣī bhruvor antare nāsā1gre vinyasya nāsā1bhyantara-cāriṇau prāṇā1pānau samau kṛtvā ucchvāsa-niśvāsau sama-gatī kṛtvā ātmā1valokanād anyatra pravṛtty-anarhe1ndriya-mano-buddhiḥ, tata eva vigate1cchā-bhaya-krodhaḥ, mokṣa-parāyaṇaḥ mokṣai1ka-prayojanaḥ, muniḥ ātmā1valokana-śīlaḥ yaḥ, saḥ sadā mukta eva sādhya-daśāyām iva sādhana-daśāyām api mukta eve7ty-arthaḥ // BhGR_5.27 //28//

uktasya nitya-naimittika-karme1tikartavyatākasya karma-yogasya yoga-śiraskasya suśakatām āha ---

bhoktāraṃ yajña-tapasāṃ sarva-loka-mahe4śvaram |
suhṛdaṃ sarva-bhūtānāṃ jñātvā mām śāntim ṛcchati || BhG_5.29 ||

yajña-tapasāṃ bhoktāraṃ sarva-loka-mahe4śvaraṃ sarva-bhūtānāṃ suhṛdaṃ māṃ jñātvā śāntim ṛcchati, karma-yoga-karaṇa eva sukham ṛcchati / sarva-loka-mahe4śvaraṃ sarveṣāṃ loke3śvarāṇām apī8śvaram; "tam īśvarāṇāṃ paramaṃ mahe4śvaram" iti hi śrūyate / māṃ sarva-loka-mahe4śvaraṃ sarva-suhṛdaṃ jñātvā mad-ārādhana-rūpaḥ karma-yoga iti sukhena tatra pravartata ity-arthaḥ; suhṛda ārādhanāya hi sarve pravartante // BhGR_5.29 //



******************** ADHYAYA 6 ********************



śrī-bhagavān uvāca ---

anāśritaḥ karma-phalaṃ kāryaṃ karma karoti yaḥ |
sa saṃnyasī ca yogī ca na niragnir na cā7kriyaḥ || BhG_6.1 ||

uktaḥ karma-yogaḥ saparikaraḥ, idānīṃ jñāna-yoga-karma-yoga-sādhyā3tmā1valokana-rūpa-yogā1bhyāsa-vidhir ucyate / tatra karma-yogasya nirapekṣa-yoga-sādhanatvaṃ draḍhayituṃ jñānā3kāraḥ karma-yogo yoga-śirasko 'nūdyate / karma-phalaṃ svargā3dikam anāśritaḥ, kāryaṃ karmā1nuṣṭhānam eva kāryam, sarvā3tmanā9smat-suhṛd-bhūta-parama-puruṣā3rādhana-rūpatayā karmai7va mama prayojanam, na tat-sādhyaṃ kiṃcid iti yaḥ karma karoti; sa saṃnyāsī ca jñāna-yoga-niṣṭhaś ca; yogī ca karma-yoga-niṣṭhaś ca; ātmā1valokana-rūpa-yoga-sādhana-bhūto1bhaya-niṣṭha ity-arthaḥ / na niragnir na cā7kriyaḥ na co7dita-yajñā3di-karmasv apravṛttaḥ, na ca kevala-jñāna-niṣṭhaḥ / tasya hi jñana-niṣṭhai7va, karma-yoga-niṣṭhasya tū7bhayam astī7ty-abhiprāyaḥ // BhGR_6.1 //

ukta-lakṣaṇa-karma-yoge jñānam apy astī7ty āha ---

yaṃ saṃnyāsa iti prāhur yogaṃ taṃ viddhi pāṇḍava |
na hy asaṃnyasta-saṅkalpo yogī bhavati kaścana || BhG_6.2 ||

yaṃ saṃnyāsa iti jñāna-yoga iti, ātma-yāthātmya-jñānam iti prāhuḥ, taṃ karma-yogam eva viddhi / tad upapādayati na hy asaṃnyasta-saṃkalpo yogī bhavati kaścana / ātma-yāthātmyā1nusandhānena anātmani prakṛtau ātma-saṅkalpaḥ saṃnyastaḥ parityakto yena sa saṃnyasta-saṅkalpaḥ; anevaṃ-bhūtaḥ asaṃnyasta-saṅkalpaḥ / na hy ukteṣu karma-yogiṣv anevaṃ-bhūtaḥ kaścana karma-yogī bhavati; "yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ" iti hy uktam // BhGR_6.2 //

karma-yoga evā7pramādena yogaṃ sādhayatī7ty āha ---

ārurukṣor muner yogaṃ karma kāraṇam ucyate |
yogā3rūḍhasya tasyai7va śamaḥ kāraṇam ucyate || BhG_6.3 ||

yogam ātmā1valokanaṃ prāptum icchor mumukṣoḥ karma-yoga eva kāraṇam ucyate / tasyai7va yogā3rūḍhasya pratiṣṭhita-yogasyai7va, śamaḥ karma-nivṛttiḥ kāraṇam ucyate / yāvad ātmā1valokana-rūpa-mokṣā1vāpti karma kāryam ity-arthaḥ // BhGR_6.3 //

kadā pratiṣṭhita-yogo bhavatī7ty atrā8ha ---

yadā hi ne7ndriyā1rtheṣu na karmasv anuṣajjate |
sarva-saṅkalpa-saṃnyāsī yogā3rūḍhas tado9cyate || BhG_6.4 ||

yadā9yaṃ yogī tv ātmai1kā1nubhava-sva-bhāvatayā indriyā1rtheṣu --- ātma-vyatirikta-prākṛta-viṣayeṣu, tat-saṃbandhiṣu ca karmasu nā7nuṣajjate na saṅgam arhati, tadā hi sarva-saṅkalpa-samnyāsī yogā3rūḍha ity ucyate / tasmād ārurukṣor viṣayā1nubhavā1rhatayā tad-ananuṣaṅgā1bhyāsa-rūpaḥ karma-yoga eva yoga-niṣpatti-kāraṇam / ato viṣayā1nanuṣaṅgā1bhyāsa-rūpaṃ karma-yogam eva ārurukṣuḥ kuryāt // BhGR_6.4 //

tad evā8ha ---

uddhared ātmanā0tmānaṃ nā8tmānam avasādayet |
ātmai9va hy ātmano bandhur ātmai9va ripur ātmanaḥ || BhG_6.5 ||

ātmanā manasā; viṣayā1nanuṣaktena ātmānam uddharet / tad-viparītena manasā ātmānaṃ nā7vasādayet / ātmai9va mana eva hy ātmano bandhuḥ; tad evā8tmano ripuḥ // BhGR_6.5 //

bandhur ātmā0tmanas tasya yenā8tmai9vā8tmanā jitaḥ |
anātmanas tu śatrutve vartetā8tmai9va śatruvat || BhG_6.6 ||

yena puruṣeṇa svenai7va sva-mano viṣayebhyo jitam, tan-manas tasya bandhuḥ / anātmanaḥ ajita-manasaḥ svakīyam eva manaḥ svasya śatruvac śatrutve varteta --- sva-niśśreyasa-viparīte vartete7ty-arthaḥ / yatho9ktaṃ bhagavatā parāśareṇā7pi, "mana eva manuṣyāṇāṃ kāraṇaṃ bandha-mokṣayoḥ / bandhāya viṣayā1saṅgi muktyai9va nirviṣayaṃ manaḥ // BhGR_6." iti //6//

yogā3rambha-yogyā avastho9cyate ---

jitā3tmanaḥ praśāntasya paramā3tmā samāhitaḥ |
śīto1ṣṇa-sukha-duḥkheṣu tathā mānā1vamānayoḥ || BhG_6.7 ||

śīto1ṣṇa-sukha-duḥkheṣu mānā1vamānayoś ca jitā3tmanaḥ jita-manasaḥ vikāra-rahita-manasaḥ praśāntasya manasi paramā3tmā samāhitaḥ samyag-āhitaḥ / sva-rūpeṇā7vasthitaḥ pratyag-ātmā9tra paramā3tme9ty ucyate; tasyai7va prakṛtatvāt / tasyā7pi pūrva-pūrvā1vasthā2pekṣayā paramā3tmatvāt / ātmā paraṃ samāhita iti vā9nvayaḥ // BhGR_6.7 //

jñāna-vijñāna-tṛptā3tmā kūṭa-stho vijite1ndriyaḥ |
yukta ity ucyate yogī sama-loṣṭā1śma-kāñcanaḥ || BhG_6.8 ||

jñāna-vijñāna-tṛptā3tmā ātma-sva-rūpa-viṣayeṇa jñānena, tasya ca prakṛti-visajātīyā3kāra-viṣayeṇa jñānena ca tṛpta-manāḥ kūṭa-sthaḥ devā3dy-avasthāsv anuvartamāna-sarva-sādhāraṇa-jñānai1kā3kārā3tmani sthitaḥ, tata eva vijite1ndriyaḥ, sama-loṣṭā1śma-kāñcanaḥ prakṛti-vivikta-sva-rūpa-niṣṭhatayā prākṛta-vastu-viśeṣeṣu bhogyatvā1bhāvāl loṣṭā1śma-kāñcaneṣu sama-prayojanaḥ yaḥ karma-yogī, sa yukta ity ucyate ātmā1valokana-rūpa-yogā1bhyāsā1rha ity ucyate // BhGR_6.8 //

tathā ca

suhṛn-mitrā1ry-udāsīna-madhya-stha-dveṣya-bandhuṣu |
sādhuṣv api ca pāpeṣu sama-buddhir viśiṣyate || BhG_6.9 ||

vayo-viśeṣā1naṅgīkāreṇa sva-hitai1ṣiṇaḥ suhṛdaḥ; savayaso hitai1ṣiṇo mitrāṇi, arayo nimittato 'narthe1cchavaḥ; ubhaya-hetv-abhāvād ubhaya-rahitā udāsīnāḥ; janmata evo7bhaya-rahitā madhya-sthāḥ; janmata evā7nicche2cchavo dveṣyāḥ; janmata eva hitai1ṣiṇo bandhavaḥ, sādhavo dharma-śīlāḥ; pāpāḥ pāpa-śīlāḥ; ātmai1ka-prayojanatayā suhṛn-mitrā3dibhiḥ prayojanā1bhāvād virodhā1bhāvāc ca teṣu
sama-buddhir yogā1bhyāsā1rhatve viśiṣyate // BhGR_6.9 //

yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ |
ekākī yata-cittā3tmā nirāśīr aparigrahaḥ || BhG_6.10 ||

yogī ukta-prakāra-karma-yoga-niṣṭhaḥ, satatam ahar-ahar-yoga-kāle ātmānaṃ yuñjīta ātmānaṃ yuktaṃ kurvīta / sva-darśana-niṣṭhaṃ kurvīte7ty-arthaḥ; rahasi jana-varjite niśśabde deśe sthitaḥ, ekākī tatrā7pi na sadvitīyaḥ, yata-cittā3tmā yata-citta-manaskaḥ, nirāśīḥ ātma-vyatirikte kṛtsne vastuni nirapekṣaḥ aparigrahaḥ tad-vyatirikte kasmiṃścid api mamatā-rahitaḥ // BhGR_6.10 //

śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ |
nā7tyucchritaṃ nā7tinīcaṃ celā1jina-kuśo1ttaram || BhG_6.11 ||
tatrai7kā1graṃ manaḥ kṛtvā yata-citte1ndriya-kriyaḥ |
upaviśyā8sane yuñjyād yogam ātma-viśuddhaye || BhG_6.12 ||

śucau deśe aśucibhiḥ puruṣair anadhiṣṭhite aparigṛhīte ca aśucibhir vastubhir aspṛṣṭe ca pavitra-bhūte deśe, dārvā3di-nirmitaṃ nā7tyucchritaṃ nā7tinīcaṃ celā1jina-kuśo1ttaraṃ āsanaṃ pratiṣṭhāpya tasmin manaḥ-prasāda-kare sā1pāśraye upaviśya yogai1kā1graṃ manaḥ kṛtvā yata-citte1ndriya-kriyaḥ sarvā3tmano9pasaṃhṛta-citte1ndriya-kriyaḥ ātma-viśuddhaye bandha-nivṛttaye yogaṃ yuñjyād atmā1valokanaṃ kurvīta // BhGR_6.11 //12//

samaṃ kāya-śiro-grīvaṃ dhārayan acalaṃ sthiram |
saṃprekṣya nāsikā1graṃ svaṃ deśaś cā7navalokayan || BhG_6.13 ||
praśāntā3tmā vigata-bhīḥ brahma-cāri-vrate sthitaḥ |
manaḥ saṃyamya mac-citto yukta āsīta mat-paraḥ || BhG_6.14 ||

kāya-śiro-grīvaṃ samam acalaṃ sā1pāśrayatayā sthiraṃ dhārayan, diśaś cā7navaloakayan, sva-nāsikā1graṃ saṃprekṣya, praśāntā3tmā atyanta-nirvṛta-manāḥ, vigata-bhīr brahma-carya-yukto manaḥ saṃyamya mac-citto yuktaḥ avahito mat-para āsīta mām eva cintyan āsīta // BhGR_6.13 //14//

yuñjann evaṃ sadā0tmānaṃ yogī niyata-mānasaḥ |
śāntiṃ nirvāṇa-paramāṃ mat-saṃsthām adhigacchati || BhG_6.15 ||

evaṃ mayi parasmin brahmaṇi puruṣo1ttame manasaś śubhā3śraye sadā ātmānaṃ manaḥ yuñjan niyata-mānasaḥ mat-sparśa-vitrīkṛta-mānasatayā niścala-mānasaḥ, mām eva cintayan mat-saṃsthāṃ nirvāṇa-paramāṃ śāntim adhigacchati nirvāṇa-kāṣṭhā-rūpāṃ mat-saṃsthāṃ mayi saṃsthitāṃ śāntim adhigacchati // BhGR_6.15 //

evam ātma-yogam ārabhamāṇasya mano-nairmalya-hetu-bhūtāṃ manaso bhagavati śubhā3śraye sthitim abhidhāya anyad api yogo1pakaraṇam āha ---

nā7tyaśnatas tu yogo 'sti na cai7kāntam anaśnataḥ |
na cā7tisvapna-śīlasya jāgrato nai7va cā7rjuna || BhG_6.16 ||
yuktā3hāra-vihārasya yukta-ceṣṭasya karmasu |
yukta-svapnā1vabodhasya yogo bhavati duḥkha-hā || BhG_6.17 ||

atyaśanā1naśane yoga-virodhinī; ativihārā1vihārau ca tathā9timātra-svapna-jāgarye; tathā cā7tyāyāsā1nāyāsau / mitā3hāra-vihārasya mitā3yāsasya mita-svapnā1vabodhasya sakala-duḥkha-hā bandha-nāśanaḥ yogaḥ saṃpanno bhavati // BhGR_6.16 //17//

yadā viniyataṃ cittam ātmany evā7vatiṣṭhate |
nisspṛhaḥ sarva-kāmebhyo yukta ity ucyate tadā || BhG_6.18 ||

yadā prayojana-viṣayaṃ cittam ātmany eva viniyatam --- viśeṣeṇa niyataṃ niratiśaya-prayojanatayā tatrai7va niyataṃ niścalam avatiṣṭhate, tadā sarva-kāmebhyo nisspṛhas san yukta ity ucyate --- yogā1rha ity ucyate // BhGR_6.18 //

yathā dīpo nivāta-stho ne7ṅgate so9pamā smṛtā |
yogino yata-cittasya yuñjato yogam ātmanaḥ || BhG_6.19 ||

nivāta-stho dīpo yathā ne7ṅgate na calati; acalas sa-prabhas tiṣṭhati; yata-cittasya nivṛtta-sakale1tara-mano-vṛtteḥ yoginaḥ ātmani yogaṃ yuñjataḥ ātma-sva-rūpasya so1pamā; nivāta-sthatayā niścala-sa-prabha-dīpavan nivṛtta-sakala-mano-vṛttitayā niścalo jñāna-prabha ātmā tiṣṭhaī7ty-arthaḥ // BhGR_6.19 //

yatro7paramate cittaṃ niruddhaṃ yoga-sevayā /
yatra cai7vā8tmanā0tmānaṃ paśyan ātmani tuṣyati /20//
sukham ātyantikaṃ yat tad buddhi-grāhyam atīndriyam |
vetti yatra na cai7vā7yaṃ sthitaś calati tattvataḥ || BhG_6.21 ||
yaṃ labdhvā cā7paraṃ lābhaṃ manyate nā7dhikaṃ tataḥ |
yasmin sthito na duḥkhena guruṇā9pi vicālyate || BhG_6.22 ||
taṃ vidyād duḥkha-saṃyoga-viyogaṃ yoga-saṃjñitam |
sa niścayena yoktavyo yogo 'nirviṇṇa-cetasā || BhG_6.23 ||

yoga-sevayā hetunā sarvatra niruddhaṃ cittaṃ yatra yoge uparamate atiśayita-sukham idam iti ramate, yatra ca yoge ātmanā manasā ātmānaṃ paśyan anya-nirapekṣam ātmany eva tuṣyati, yat tad atīndriyam ātma-buddhy-eka-grāhyam ātyantikaṃ sukhaṃ yatra ca yoge vetti anubhavati, yatra ca yoge sthitaḥ sukhā1tirekeṇa tattvataḥ tad-bhāvān na calati, yaṃ yogaṃ labdhvā yogād viratas tam eva kāṅkṣamāṇo nā7paraṃ lābhaṃ tato 'dhikaṃ manyate, yasmiṃś ca yoge sthito virato 'pi guṇavat putra-viyogā3dinā guruṇā9pi duḥkhena na vicālyate, taṃ duḥkha-saṃyoga-viyogaṃ duḥkha-saṃyoga-pratyanīkā3kāraṃ yoga-śabdā1bhidheyaṃ vidyāt / sa evaṃ-rūpo yoga iti ārambha-daśāyāṃ niścayena anirviṇṇa-cetasā hṛṣṭa-cetasā yogo yoktavyaḥ // BhGR_6.20-23 //

saṅkalpa-prabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ |
manasai9ve7ndriya-grāmaṃ viniyamya samantataḥ || BhG_6.24 ||
śanaiś śanair uparamed buddhyā dhṛti-gṛhītayā |
ātma-saṃsthaṃ manaḥ kṛtvā na kiṃcid api cintayet || BhG_6.25 ||

sparśa-jāḥ saṅkalpa-jāś ce7ti dvi-vidhāḥ kāmāḥ, sparśa-jāḥ śīto1ṣṇā3dayaḥ, saṅkalpa-jāḥ putra-kṣetrā3dayaḥ / tatra saṅkalpa-prabhavāḥ sva-rūpeṇai7va tyaktuṃ śakyāḥ / tān sarvān manasai9va tad-anvayā1nusandhānena tyaktvā sparśa-jeṣv avarjanīyeṣu tan-nimitta-harṣo1dvegau tyaktvā samantataḥ sarvasmād viṣayāt sarvam indriya-grāmaṃ viniyamya śanaiś śanair dhṛti-gṛhītayā viveka-viṣayayā buddhyā sarvasmād ātma-vyatiriktād uparamya ātma-saṃsthaṃ manaḥ kṛtvā na kiñcid api cintayet // BhGR_6.24 //25//

yato yato niścarati manaś cañcalam asthiram |
tatas tato niyamyai7tad ātmany eva vaśaṃ nayet || BhG_6.26 ||

cala-sva-bhāvatayā0tmany asthiraṃ manaḥ yato yato viṣaya-prāvaṇya-hetoḥ bahiḥ niścarati, tatas tato yatnena mano niyamya ātmany eva atiśayita-sukha-bhāvanayā vaśaṃ nayet // BhGR_6.26 //

praśānta-manasaṃ hy enaṃ yoginaṃ sukham uttamam |
upaiti śānta-rajasaṃ brahma-bhūtam akalmaṣam || BhG_6.27 ||

praśānta-manasam ātmani niścala-manasam, ātma-nyasta-manasaṃ tad eva hetor dagdhā1śeṣa-kalmaṣam, tata eva śānta-rajasaṃ vinaṣṭa-rajo-guṇam, tata eva brahma-bhūtaṃ sva-sva-rūpeṇā7vasthitam enaṃ yoginam ātma-sva-rūpā1nubhava-rūpam uttamaṃ sukham upaiti / hī7ti hetau; uttama-sukha-rūpatvād ātma-sva-rūpasye7ty-arthaḥ // BhGR_6.27 //

evaṃ yuñjan sadā0tmānaṃ yogī vigata-kalmaṣaḥ |
sukhena brahma-saṃsparśam atyantaṃ sukham aśnute || BhG_6.28 ||

evam ukta-prakāreṇā8tmānaṃ yuñjan tenai7va vigata-prācīna-samasta-kalmaṣo brahma-saṃsparśaṃ brahmā1nubhava-rūpaṃ sukham atyantam aparimitaṃ sukhena anāyāsena sadā9śunute // BhGR_6.28 //

atha yoga-vipāka-daśā catuṣ-prakāro9cyate ---

sarva-bhūta-stham ātmānaṃ sarva-bhūtāni cā8tmani |
īkṣate yoga-yuktā3tmā sarvatra sama-darśanaḥ || BhG_6.29 ||

svā3tmanaḥ pareṣām ca bhūtānāṃ prakṛti-viyukta-sva-rūpāṇāṃ jñānai1kā3kāratayā sāmyād vaiṣamyasya ca prakṛti-gatatvād yoga-yuktā3tmā prakṛti-viyukteṣv ātmasu sarvatra jñānai1kā3kāratayā sama-darśanaḥ sarva-bhūta-sthaṃ svā3tmānaṃ sarva-bhūtāni ca svā3tmanī8kṣate --- sarva-bhūta-samānā3kāraṃ svā3tmānaṃ svā3tma-samānā3kārāṇi ca sarva-bhūtāni paśyatī7ty-arthaḥ / ekasmin ātmani dṛṣṭe sarvasyā8tma-vastunas tat-sāmyāt sarvam ātma-vastu dṛṣṭaṃ bhavatī7tyarthaḥ / "sarvatra sama-darśanaḥ" iti vacanāt / "yo 'yaṃ yogas tvayā proktaḥ sāmyena" ity-anubhāṣaṇāc ca / "nirdoṣaṃ hi samaṃ brahma" iti vacanāc ca // BhGR_6.29 //

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati |
tasyā7haṃ na praṇaśyāmi sa ca me na praṇaśyati || BhG_6.30 ||

tato 'pi vipāka-daśā4panno mama sādharmyam upāgataḥ, "nirañjanaḥ paramaṃ sāmyam upaiti" ity ucyamānaṃ sarvasyā8tma-vastuno vidhūta-puṇya-pāpasya sva-rūpeṇā7vasthitasya mat-sāmyaṃ paśyan yaḥ sarvatrā8tma-vastuni māṃ paśyati, sarvam ātma-vastu ca mayi paśyati anyonya-sāmyād anyatara-darśanena anyatarad apī8dṛśam iti paśyati, tasya svā3tma-sva-rūpaṃ paśyato 'haṃ tat-sāmyān na praṇaśyāmi nā7darśanam upayāmi; mamā7pi māṃ paśyataḥ, mat-sāmyāt svā3tmānaṃ mat-samam avalokayan sa nā7darśanam upayāti // BhGR_6.30 //

tato 'pi vipāka-daśām āha ---

sarva-bhūta-sthitaṃ yo mām bhajaty ekatvam āsthitaḥ |
sarvathā vartamāno 'pi sa yogī mayi vartate || BhG_6.31 ||

yoga-daśāyāṃ sarva-bhūta-sthitaṃ mām asaṃkucita-jñānai1kā3kāratayā ekatvam āsthitaḥ prākṛta-bheda-parityāgena sudṛḍhaṃ yo bhajate, sa yogī vyutthāna-kāle 'pi yathā tathā vartamānaḥ svā3tmānaṃ sarva-bhūtāni ca paśyan mayi vartate mām eva paśyati / svā3tmani sarva-bhūteṣu ca sarvadā mat-sāmyam eva paśyatī7ty-arthaḥ // BhGR_6.31 //

tato 'pi kāṣṭhām āha ---

ātmā1upamyena sarvatra samaṃ paśyati yo 'rjuna |
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ || BhG_6.32 ||

svā3tmanaś cā7nyeṣāṃ cā8tmanām asaṃkucita-jñānai1kā3kāratayo9pamyena svā3tmani cā7nyeṣu ca sarvatra vartamānaṃ putra-janmā3di-rūpaṃ sukhaṃ tan-maraṇā3di-rūpaṃ ca duḥkham asaṃbandha-sāmyāt samaṃ yaḥ paśyati para-putra-janma-maraṇā3di-samaṃ sva-putra-janma-maraṇā3dikaṃ yaḥ paśyatī7ty-arthaḥ / sa yogī paramo mataḥ yoga-kāṣṭhām gato mataḥ // BhGR_6.32 //

arjuna uvāca ---
yo 'yaṃ yogas tvayā proktaḥ sāmyena ṃadhu-sūdana |
etasyā7haṃ na paśyāmi cañcalatvāt sthitiṃ sthirām || BhG_6.33 ||
cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham |
tasyā7haṃ nigrahaṃ manye vāyor iva suduṣkaram || BhG_6.34 ||

yo 'yaṃ deva-manuṣyā3di-bhedena jīve3śvara-bhedena cā7tyata-bhinnatayai9tāvantaṃ kālam anubhūteṣu sarveṣv ātmasu jñānai1kā3kāratayā paraspara-sāmyena akarma-vaśyatayā ce8śvara-sāmyena sarvatra sama-darśana-rūpo yogas tvayā proktaḥ, etasya yogasya sthirāṃ sthitiṃ na paśyāmi, manasaś cañcalatvāt / tathā anavaratā1bhyasta-viṣayeṣv api svata eva cañcalaṃ puruṣeṇai7katrā7vasthāpayitum aśakyaṃ manaḥ puruṣaṃ balāt pramathya dṛḍham anyatra carati; tasya svā1bhyasta-viṣayeṣv api cañcala-sva-bhāvasya manasas tad-viparītā3kārā3tmani sthāpayituṃ nigrahaṃ pratikūla-gater mahā-vātasya vyajanā3dinai9va suduṣkaram ahaṃ manye / mano-nigraho1pāyo vaktavya ity-abhiprāyaḥ // BhGR_6.33 //34//

śrī-bhagavān uvāca ---
asaṃśayaṃ mahābāho mano durnigrahaṃ calam |
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate || BhG_6.35 ||
asaṃyatā3tmanā yogo duṣprāpa iti me matiḥ |
vaśyā3tmanā tu yatatā śakyo 'vāptum upāyataḥ || BhG_6.36 ||

cala-sva-bhāvatayā mano durnigraham eve7ty atra na saṃśayaḥ; tathā +apy ātmano guṇā3karatvā1bhyāsa-janitā1bhimukhyena ātma-vyatirikteṣu doṣā3karatva-janita-vaitṛṣṇyena ca kathaṃcid gṛhyate; asaṃyatā3tmanā ajita-manasā mahatā9pi balena yogo duṣprāpa ea / upāyatas tu vaśyā3tmanā pūrvo1ktena mad-ārādhana-rūpeṇā7ntargata-jñānena karmaṇā jita-manasā yatamānenā7yam eva sama-darśana-rūpo yogo 'vāptuṃ śakyaḥ // BhGR_6.35 //36//

atha "ne7hā7bhikrama-nāśo 'sti" iti ādāv eva śrutaṃ yoga-māhātmyaṃ yathā9vacchrotum arjunaḥ pṛcchati / antargatā3tma-jñānatayā yoga-śiraskatayā ca hi karma-yogasya māhātmyaṃ tatro7ditam; tac ca yoga-māhātmyam eva /
arjuna uvāca ---
ayatiḥ śraddhayo9peto yogāc calita-mānasaḥ |
aprāpya yoga-saṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati || BhG_6.37 ||
kaccin no7bhaya-vibhraṣṭaś chinnā1bhram iva naśyati |
apratiṣṭho mahā-bāho vimūḍho brahmaṇaḥ pathi || BhG_6.38 ||
etaṃ me saṃśayaṃ kṛṣṇa cchetum arhasy aśeṣataḥ |
tvad-anyaḥ saṃśayasyā7sya cchettā na hy upapadyate || BhG_6.39 ||

śraddhayā yoge pravṛtto dṛḍhatarā1bhyāsa-rūpa-yatana-vaikalyena yoga-saṃsiddhim aprāpya yogāc calita-mānasaḥ kāṃ gatiṃ gacchati; ubhaya-vibhraṣṭo 'yaṃ cchinnā1bhram iva kaccin na naśyati? yathā megha-śakalaḥ pūrvasmād bṛhato meghāc chinnaḥ paraṃ bṛhantaṃ megham aprāpya madhye vinaṣṭo bhavati, tathai9va kaccin na naśyati / katham ubhaya-vibhraṣṭatā? apratiṣṭhaḥ, vimūḍho brahmaṇaḥ pathī7ti / yathā2vasthitaṃ svargā3di-sādhana-bhūtaṃ karma phalā1bhisandhi-rahitasyā7sya puruṣasya sva-phala-sādhanatvena pratiṣṭhā na bhavatī7ty apratiṣṭhaḥ / prakrānte brahmaṇaḥ pathi vimūḍhaḥ tasmāt pathaḥ pracyutaḥ / ataḥ ubhaya-vibhraṣṭatayā kim ayaṃ naśyaty eva, uta na naśyati? tam enaṃ saṃśayam aśeṣataś chettum arhasi / svataḥ pratyakṣeṇa yugapat sarvaṃ sadā paśyatas tvatto 'nyaḥ saṃśayasyā7sya
chettā na hy upapadyate // BhGR_6.37 //38//39//

śrī-bhagavān uvāca ---
pārtha nai7ve7ha nā7mutra vināśas tasya vidyate |
na hi kalyāṇa-kṛt kaścid durgatiṃ tāta gacchati || BhG_6.40 ||

śraddhayā yoge prakrāntasya tasmāt pracyutasye7ha cā7mutra ca vināśo na vidyate prākṛta-svargā3di-bhogā1nubhave brahmā1nubhave cā7bhilaṣitān avāpti-rūpaḥ pratyavāyā3khyā1niṣṭā1vāpti-rūpaś ca vināśo na vidyata ity-arthaḥ / na hi niratiśaya-kalyāṇa-rūpa-yoga-kṛt kaścit kāla-traye 'pi durgatiṃ gacchati // BhGR_6.40 //

katham ayaṃ bhaviṣyatī7ty atrā8ha ---

prāpya puṇya-kṛtāṃ lokān uṣitvā śāśvatīḥ samāḥ |
śucīnāṃ śrīmatāṃ gehe yoga-bhraṣṭo 'bhijāyate || BhG_6.41 ||

yaj-jātīya-bhogā1bhikāṅkṣayā yogāt pracyuto 'yam, atipuṇya-kṛtāṃ prāpyān lokān prāpya taj-jātīyān atikalyāṇān bhogān yoga-māhātmyād eva bhuñjāno yāvat tad-bhoga-tṛṣṇā1vasānaṃ śaśvatīḥ samās tatro7ṣitvā tasmin bhoge vitṛṣṇaḥ śucīnāṃ śrīmatām yogo1pakrama-yogyānāṃ kule yogo1pakrame bhraṣṭo yoga-māhātmyāj jāyate // BhGR_6.41 //

atha vā yoginām eva kule bhavati dhīmatām |
etad dhi durlabhataraṃ loke janma yadī8dṛśam || BhG_6.42 ||

paripakva-yogaś calitaś cet, yogināṃ dhīmatāṃ yogaṃ kurvatāṃ svayam eva yogo1padeśa-kṣamāṇāṃ mahatāṃ kule bhavati; tad etad ubhaya-vidhaṃ yoga-yogyānāṃ yogināṃ ca kule janma loke prākṛtānāṃ durlabhataram / etat tu yoga-māhātmya-kṛtam // BhGR_6.42 //

tatra taṃ buddhi-saṃyogaṃ labhate paurva-daihikam |
yatate ca tato bhūyaḥ saṃsiddhau kuru-nandana || BhG_6.43 ||
pūrvā1bhyāsena tenai7va hriyate hy avaśo 'pi saḥ |

tatra janmani paurva-daihikaṃ tam eva yoga-viṣayaṃ buddhi-saṃyogaṃ labhate / tataḥ supta-prabuddhavad bhūyaḥ saṃsiddhau yatate --- yathā nā7ntar-āya-hato bhavati, tathā yatate / tena pūrvā1bhyāsena pūrveṇa yoga-viṣyeṇā7bhyāsena saḥ yoga-bhraṣṭo hy avaśo 'pi yoga eva hriyate / prasiddhaṃ hy etad yoga-māhātmyam ity-arthaḥ // BhGR_6.43 //

jijñāsur api yogasya śabda-brahmā7tivartate || BhG_6.44 ||

apravṛtta-yogo yoge jijñāsur api tataś calita-mānasaḥ punar api tām eva jijñāsāṃ prāpya karma-yogā3dikaṃ yogam anuṣṭhāya śabda-brahmā7tivartate / śabda-brahma deva-manuṣya-pṛthivy-antarikṣa-svargā3di-śabdā1bhilāpa-yogyaṃ brahma prakṛtiḥ / prakṛti-bandhād vimukto deva-manuṣyā3di-śabdā1bhilāpā1narhaṃ jñānā3nandai1katānam ātmānaṃ prāpnotī7ty-arthaḥ // BhGR_6.44 //

prayatnād yatamānas tu yogī saṃśuddha-kilbiṣaḥ |
aneka-janma-saṃsiddhas tato yāti parāṃ gatim || BhG_6.45 ||

yata evaṃ yoga-māhātmyam, tataḥ aneka-janmā1rjita-puṇya-sañcayaiḥ saṃśuddha-kilbiṣas saṃsiddhiḥ saṃjātaḥ prayatnād yatamānas tu yogī calito 'pi punaḥ parāṃ gatiṃ yāty eva // BhGR_6.45 //

atiśayita-puruṣā1rtha-niṣṭhatayā yoginaḥ sarvasmād ādhikyam āha ---

tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ |
karmibhyaś cā7dhiko yogī tasmād yogī bhavā7rjuna || BhG_6.46 ||

kevala-tapobhir yaḥ puruṣā1rthaḥ sādhyate, ātma-jñāna-vyatiriktair jñānaiś ca yaḥ, yaś ca kevalair aśva-medhā3dibhiḥ karmabhiḥ, tebhyas sarvebhyo 'dhika-puruṣā1rtha-sādhanatvād yogasya, tapasvibhyo jñānibhyaḥ karmibhyaś cā7dhiko yogī tasmād yogī bhavā7rjuna // BhGR_6.46 //

tad evaṃ para-vidyā2ṅga-bhūtaṃ prajā-pati-vākyo1ditaṃ pratyag-ātma-darśanam uktam; atha para-vidyāṃ prastauti ---

yoginām api sarveṣāṃ mad-gatenā7ntar-ātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || BhG_6.47 ||

yoginām iti pañcamy-arthe ṣaṣṭhī / "sarva-bhūta-stham ātmānam" ity-ādinā catur-vidhā yoginaḥ pratipāditāḥ / teṣv anantargatatvād vakṣyamāṇasya yoginaḥ na nirdhāraṇe ṣaṣṭhī saṃbhavati / api sarveṣām iti sarva-śabda-nirdiṣṭās tapas-vipra-bhṛtayaḥ / tatrā7py uktena nyāyena pañcamy-artho grahītavyaḥ / yogibhyaḥ, api sarvebhyo vakṣyamāṇo yogī yuktatamaḥ / tad-apekṣayā avaratve tapasvi-prabhṛtīnāṃ yogināṃ ca na kaścid-viśeṣa ity-arthaḥ; merv-apekṣayā sarṣapāṇām iva / yady api sarṣapeṣu anyonya-nyūnā1dhika-bhāvo vidyate --- tathā9pi merv-apekṣayā avaratva-nirdeśaḥ samānaḥ / mat-priyatvā1tirekena ananya-dhāraṇa-sva-bhāvatayā mad-gatena antar-ātmanā manasā, śraddhāvān atyartha-mat-priyatvena kṣaṇa-mātra-viśleṣā1sahatayā mat-prāpti-pravṛttau tvarāvān yo māṃ bhajate --- māṃ vicitrā1nanta-bhogya-bhoktṛ-varga-bhogo1pakaraṇa-bhoga-sthāna-paripūrṇa-nikhila-jagad-udaya-vibhava-laya-līlam, aspṛṣṭā1śeṣa-doṣā1navadhikā1tiśaya-jñāna-balā1iśvarya-vīrya-śakti-tejaḥ-prabhṛty-asaṅkhyeya-kalyāṇa-guṇa-gaṇa-nidhim, svā1bhimatā1nurūpai1ka-rūpā1cintya-divyā1dbhuta-nitya-niravadya-niratiśayā1ujjvalya-saundarya-saugandhya-saukumārya-lāvaṇya-yauvanā3dy-ananta-guṇa-nidhi-divya-rūpam, vāṅ-manasā2paricchedya-sva-rūpa-sva-bhāvam, apāra-kāruṇya-sauśīlya-vātsalyo1dārya-maho2dadhim, anālocita-viśeṣā1śeṣa-loka-śaraṇyam, praṇatā1rti-haram, āśrita-vātsalyai1ka-jaladhim, akhilam anuja-nayana-viṣayatāṃ gatam, ajahat-sva-sva-bhāvam, vasu-deva-gṛhe 'vatīrṇam, anavadhikā1tiśaya-tejasā nikhilaṃ jagad bhāsayantam, ātma-kāntyā viśvam āpyāyayantam, bhajate sevate, upāsta ity-arthaḥ --- sa me yuktatamo mataḥ --- sa sarvebhyaś śreṣṭatamaḥ iti sarvaṃ sarvadā yathā2vasthitaṃ svata eva sākṣāt-kurvan ahaṃ manye // BhGR_6.47 //



******************** ADHYAYA 7 ********************



prathamenā7dhyāya-ṣaṭkena --- parama-prāpya-bhūtasya parasya brahmaṇo niravadhasya nikhila-jagad-eka-kāraṇasya sarva-jñasya sarva-bhūtasya satya-saṅkalpasya mahā-vibhūteḥ śrīmato nārāyaṇasya prāpty-upāya-bhūtaṃ tad-upāsanaṃ vaktuṃ tad-aṅga-bhūtam --- ātma-jñāna-pūrvaka-karmā1nuṣṭhāna-sādhyaṃ prāptuḥ pratyag-ātmano yāthātmya-dārśanam uktam / idānīṃ madhyamena ṣaṭkena para-brahma-bhūta-parama-puruṣa-sva-rūpaṃ tad-upāsanaṃ ca bhakti-śabda-vācyam ucyate / tad etad uttaratra, "yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ // BhGR_1." ity ārabhya, "vimucya nirmamaś śānto brahma-bhūyāya kalpate / brahma-bhūtaḥ prasannā3tmā na śocati na kāṅkṣati / samas sarveṣu bhūteṣu mad-bhaktiṃ labhate parām // BhGR_1." iti saṃkṣipya vakṣyate /

upānasaṃ tu bhakti-rūpā3pannam eva para-prāpty-upāya-bhūtam iti vedā1nta-vākya-siddham / "tam eva viditvā9timṛtyum eti", "tam evaṃ vidvān amṛta iha bhavati" ity-ādinā abhihitaṃ vedanam, "ātmā vā are draṣṭavyaḥ ..... nididhyāsitavyaḥ", "ātmānam eva lokam upāsīta", "sattva-śuddhau dhruvā smṛtiḥ; smṛti-lambhe sarva-granthīnāṃ vipramokṣaḥ", "bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ / kṣīyante cā7sya karmāṇi tasmin dṛṣṭe parā1vare" ity-ādibhir aikārthyāt smṛti-santāna-rūpaṃ darśana-samānā3kāraṃ dhyāno1pāsana-śabda-vācyam ity avagamyate / punaś ca, "nā7yam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evai7ṣa vṛṇute tena labhyas tasyai7ṣa ātmā vivṛṇute tanūṃ svām" iti viśeṣaṇāt pareṇā8tmanā varaṇīyatā-hetu-bhūtaṃ smaryamāṇā1tyartha-priyatvena svayam apy atyartha-priya-rūpaṃ smṛti-santānam evo7pāsana-śabda-vācyam iti hi niścīyate / tad eva hi bhaktir ity ucyate, "sneha-pūrvam anudhyānaṃ bhaktir ity abhidhīyate" ity-ādi-vacanāt / ataḥ "tam evaṃ vidvān amṛta iha bhavati, nā7nyaḥ panthā ayanāya vidyate", "nā7haṃ vedair na tapasā na dānena na ce7jyayā / śakya evaṃ-vidho draṣṭuṃ dṛṣṭavān asi mām yathā // bhaktyā tv ananyayā śakya aham evaṃ-vidho 'rjuna / jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paran-tapa" ity anayor ekā1rthatvaṃ siddhaṃ bhavati /

tatra saptame tāvad upāsya-bhūta-parama-puruṣa-yāthātmyaṃ prakṛtyā tat-tirodhānaṃ tan-nivṛttaye bhagavat-prapattiḥ, upāsaka-vidhā-bhedaḥ, jñāninaś śraiṣṭhyaṃ co7cyate //

śrī-bhagavān uvāca ---
mayy āsakta-manāḥ pārtha yogaṃ yuñjan mad-āśrayaḥ |
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu || BhG_7.1 ||

mayy ābhimukhyena asakta-manāḥ mat-priyatvā1tirekeṇa mat-sva-rūpeṇa guṇaiś ca ceṣṭitena mad-vibhūtyā viśleṣe sati tat-kṣaṇād eva viśīryamāṇa-sva-rūpatayā mayi sugāḍhaṃ baddha-manāḥ tathā mad-aśrayaḥ svayaṃ ca mayā vinā viśīryamāṇatayā mad-āśrayaḥ mad-ekā3dhāraḥ, mad-yogaṃ yuñjan yoktuṃ pravṛttaḥ yoga-viṣaya-bhūtaṃ mām asaṃśayaṃ nissaṃśayam, samagraṃ sakalaṃ yathā jñāsyasi yna jñāneno7ktena jñāsyasi, taj jñānam avahita-manāḥ tvaṃ śṛṇu // BhGR_7.1 //

jñānaṃ te 'haṃ sa-vijñānam idaṃ vakṣyāmy aśeṣataḥ |
yaj jñātvā ne7ha bhūyo 'nyaj jñātavyam avaśiṣyate || BhG_7.2 ||

ahaṃ te mad-viṣayam idaṃ jñānaṃ vijñānena sahā7śeṣato vakṣayāmi / vijñānan viviktā3kāra-viṣayaṃ jñānam / yathā9haṃ mad-vyatiriktāt samasta-cid-acid-vastu-jātān nikhila-heya-pratyanīkatayā nānā-vidhā1navadhikā1tiśayā1saṃkhyeya-kalyāṇa-guṇa-gaṇā1nanta-mahā-vibhūtitayā ca viviktaḥ, tena vivikta-viṣaya-jñānena saha mat-sva-rūpa-viṣaya-jñānaṃ vakṣyāmi / kiṃ bahunā; yad jñānaṃ jñātvā
mayi punar anyaj jñātavyaṃ nā7vaśiṣyate // BhGR_7.2 //

vakṣyamāṇasya jñānasya duṣprāpatām āha ---

manuṣyāṇāṃ sahasreṣu kaścid yatati siddhaye |
yatatām api siddhānāṃ kaścin māṃ vetti tattvataḥ || BhG_7.3 ||

manuṣyāḥ śāstrā1dhikāra-yogyāḥ / teṣāṃ sahasreṣu kaścid eva siddhi-paryantaṃ yatate / siddhi-paryantaṃ yatamānānāṃ sahasreṣu kaścid eva māṃ viditvā mattas siddhaye yatate / mad-vidāṃ sahasreṣu kaścid eva tattvataḥ yathā2vasthitaṃ māṃ vetti / na kaścid ity-abhiprāyaḥ; "sa mahā4tmā sudurlabhaḥ", "māṃ tu veda na kaścana" iti hi vakṣyate // BhGR_7.3 //

bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca |
ahaṅkāra itī7yaṃ me bhinnā prakṛtir aṣṭadhā || BhG_7.4 ||

asya vicitrā1nanta-bhogya-bhogo1pakaraṇa-bhoga-sthāna-rūpeṇā7vasthitasya jagataḥ prakṛtir iyaṃ gandhā3di-guṇaka-pṛthivy-ap-tejo-vāyv-ākāśā3di-rūpeṇa manaḥ-prabhṛtī1ndriya-rūpeṇa mahad-ahaṃkāra-rūpeṇa cā7ṣṭadhā bhinnā madīye9ti viddhi // BhGR_7.4 //

apare9yam itas tv anyāṃ prakṛtiṃ viddhi me parām |
jīva-bhūtāṃ mahā-bāho yaye9daṃ dhāryate jagat || BhG_7.5 ||

iyaṃ mamā7parā prakṛtiḥ; itas tv anyām ito 'cetanāyāś cetana-bhogya-bhūtāyāḥ prakṛter visajātīyā3kārāṃ jīva-bhūtāṃ parāṃ tasyāḥ bhoktṛtvena pradhāna-bhūtāṃ cetana-rūpāṃ madīyāṃ prakṛtiṃ viddhi; yaye9dam acetanaṃ kṛtsnaṃ jagad dhāryate // BhGR_7.5 //

etad-yonīni bhūtāni sarvāṇī7ty upadhāraya |
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā || BhG_7.6 ||

etad-cetanā1cetana-samaṣṭi-rūpa-madīya-prakṛti-dvaya-yonīni brahmā4di-stamba-paryantāni uccā-vaca-bhāvenā7vasthitāni cid-acin-miśrāṇi madīyāni sarvāṇi bhūtānī7ty upadhāraya / madīya-prakṛti-dvaya-yonīni hi tāni madīyāny eva / tathā prakṛti-dvaya-yonitvena kṛtsnasya jagataḥ, tayor dvayor api mad-yonitvena madīyatvena ca, kṛtsnasya jagataḥ aham eva prabhavo 'ham eva ca pralayo 'ham eva ca śeṣī9ty upadhāraya / tayoḥ cid-acit-samaṣṭi-bhūtayoḥ prakṛti-puruṣayor api parama-puruṣa-yonitvaṃ śruti-smṛti-siddham / "mahān avyakte līyate / avyaktam akṣare līyate / akṣaraṃ tamasi līyate / tamaḥ pare deva ekī-bhavati", "viṣṇos sva-rūpāt parato2dite dve rūpe prdhānaṃ puruṣaś ca vipra", "prakṛtir yā mayā0khyātā vyaktā1vyakta-sva-rūpiṇī / puruṣaś cā7py ubhāv etau līyate paramā3tmani / paramā3tmā ca sarveṣām ādhāraḥ parame3śvaraḥ / viṣṇu-nāmā sa vedeṣu vedā1nteṣu ca gīyate // BhGR_1." ity-ādikā hi śruti-smṛtayaḥ //7-6//

mattaḥ parataraṃ nā7nyat kiñcid asti dhanañjaya |

yathā sarva-kāraṇasyā7pi prakṛti-dvayasya kāraṇatvena, sarvā1cetana-vastu-śeṣiṇaś cetanasyā7pi śeṣitvena kāraṇatayā śeṣitayā cā7haṃ parataraḥ --- tathā jñāna-śakti-balā3di-guṇa-yogena cā7ham eva parataraḥ / matto 'nyan mad-vyatiriktaṃ jñāna-balā3di-guṇā1ntara-yogi kiṃcid api parataraṃ nā7sti //

mayi sarvam idaṃ protaṃ sūtre maṇi-gaṇā iva || BhG_7.7 ||

sarvam idaṃ cid-acid-vastu-jātaṃ kāryā1vasthaṃ kāraṇā1vasthaṃ ca mac-charīra-bhūtaṃ sūtre maṇi-gaṇavad atmatayā9vasthite mayi protam āśritam / "yasya pṛthivī śarīram", "yasyā8tmā śarīram", "eṣa sarva-bhūtā1ntarā3tmā9pahata-pāpmā divyo deva eko nārāyaṇaḥ" iti, ātma-śarīra-bhāvenā7vasthānaṃ ca jagad-brahmaṇor antaryāmi-brāhmaṇā3diṣu siddham // BhGR_7.7 //

ataḥ sarvasya parama-puruṣa-śarīratvenā8tma-bhūta-parama-puruṣa-prakārarvāt sarva-prakāraḥ parama-puruṣa evā7vasthita iti sarvaiś śabdais tasyai7vā7bhidhānam iti tat tat sāmānādhikaraṇyena āha ---

raso 'ham apsu kaunteya prabhā9smi śaśi-sūryayoḥ |
praṇavas sarva-vedeṣu śabdaḥ khe pauruṣaṃ nṛṣu || BhG_7.8 ||
puṇyo gandhaḥ pṛthivyāṃ ca tejaś cā7smi vibhā-vasau |
jīvanaṃ sarva-bhūteṣu tapaś cā7smi tapasviṣu || BhG_7.9 ||
bījaṃ māṃ sarva-bhūtānāṃ viddhi pārtha sanātanam |
buddhir buddhimatām asmi tejas tejasvinām aham || BhG_7.10 ||
balaṃ balavantāñ cā7haṃ kāma-rāga-vivarjitam |
dharmā1viruddho bhūteṣu kāmo 'smi bharata-rṣabha || BhG_7.11 ||

ete sarve vilakṣaṇā bhāvā matta evo7tpannāḥ, mac-cheṣa-bhūtāḥ mac-charīratayā mayy evā7vasthitāḥ; atas tat-tat-prakāro 'ham evā7vathitaḥ // BhGR_7.8,9,10,11 //

ye cai7va sāttvikā bhāvā rājasās tāmasāś ca ye |
matta eve7ti tān viddhi na tv ahaṃ teṣu te mayi || BhG_7.12 ||

kiṃ viśiṣya abhidhīyate? sāttvikā rājasās tāmasāś ca jagati dehatvene7ndriyatvena bhogyatvena tat-tad-dhtetutvena cā7vasthitā ye bhavāḥ, tān sarvān matta evo7tpannān viddhi; te mac-charīratayā mayy evā7vasthitā iti ca / na tv ahaṃ teṣu --- nā7haṃ kadācid api tad-āyatta-sthitiḥ; anyatrā3tmā3yatta-sthititve 'pi śarīrasya, śarīreṇā8tmanaḥ sthitāv apy upakāro vidyate; mama tu tair na kaścit tathā-vidha upakāraḥ, kevala-līlai9va prayojanam ity-arthaḥ // BhGR_7.12 //

tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṃ jagat |
mohitaṃ nā7bhijānāti mām ebhyaḥ param avyayam || BhG_7.13 ||

tad evaṃ cetanā1cetanā3tmakaṃ kṛtsnaṃ jagan madīyaṃ kāle kāle matta evo7tpadyate, mayi ca pralīyate, mayy evā7vasthitam, mac-charīra-bhūtam, mad-ātmakaṃ ce7ty aham eva kāraṇā1vasthāyāṃ kāryā1vathāyāṃ ca sarva-śarīratayā sarva-prakāro 'vasthitaḥ / ataḥ kāraṇatvena śeṣitvena ca jñānā3dy-asaṅkhyeya-kalyāṇa-guṇa-gaṇaiś cā7ham eva sarvaiḥ prakāraiḥ parataraḥ, matto 'nyat kenā7pi kalyāṇa-guṇa-gaṇena parataraṃ na vidyate / evaṃ-bhūtaṃ māṃ tribhyaḥ sāttvika-rājasa-tāmasa-guṇa-mayebhyo bhāvebhyaḥ paraṃ mad-asādhāraṇaiḥ kalyāṇa-guṇa-gaṇais tat-tad-bhogyatā-prakāraiś ca param utkṛṣṭatamam, avyayaṃ sadai9ka-rūpam api tair eva tribhir guṇa-mayair nihīnataraiḥ kṣaṇa-dhvaṃsibhiḥ pūrva-karmā1nuguṇa-dehe1ndriya-bhogyatvenā7vasthitaiḥ padā1rthair mohitaṃ deva-tiryaṅ-manuṣya-sthāvarā3tmanā9vasthitaṃ sarvam idaṃ jagan nā7bhijānāti // BhGR_7.13 //

kathaṃ svata evā7navadhikā1tiśayā3nande nitye sadai9ka-rūpe laukika-vastu-bhogya-tat-prakāraiś co7tkṛṣṭatame tvayi sthite 'py atyanta-nihīneṣu guṇa-mayeṣv asthireṣu bhāveṣu sarvasya bhoktṛ-vargasya bhogyatva-buddhir upajāyata ity atrā8ha ---

daivī hy eṣā guṇa-mayī mama māyā duratyayā |

mamai7ṣā guṇa-mayī sattva-rajas-tamo-mayī māyā yasmād daivī devena krīḍhā-pravṛttena mayai9va nirmitā, tasmāt sarvair duratyayā duratikramā / asyāḥ māyā-śabda-vācyatvam āsura-rākṣasā1strā3dīnām iva vicitra-kārya-karatvena, yathā ca "tato bhagavatā tasya rakṣā2rthaṃ cakram uttamam / ājagāma samājñaptaṃ jvālā-māli sudarśanam / tena māyā-sahasraṃ tac-chambarasyā7śu-gāminā / bālasya rakṣatā deham aikā1ikaśyena sūditam" ity ādau / ato māyā-śabdo na mithyā2rtha-vācī / aindrajālikā3diṣv api kenacin mantrā1uṣadhā3dinā mithyā2rtha-viṣayāyāḥ pāramārthikyā eva buddher utpādakatvena māyāvī9ti prayogaḥ / tathā mantrā1uṣadhā3dir eva tatra māyā; sarva-prayogeṣv anugatasyai7kasyai7va śabdā1rthatvāt / tatra mithyā2rtheṣu māyā-śabda-prayogo māyā-kārya-buddhi-viṣayatvenā7upacārikaḥ, mañcāḥ krośantī7tivat / eṣā guṇa-mayī pāramārthikī bhagavan-māyai9va, "māyām tu prakṛtiṃ vidyān māyinaṃ tu mahe4śvaram" ity-ādiṣv abhidhīyate / asyāḥ kāryaṃ bhagavat-sva-rūpa-tirodhānam, sva-sva-rūpa-bhogyatva-buddhiś ca / ato bhagavan-māyayā mohitaṃ sarvaṃ jagad bhagavantam anavadhikā1tiśayā3nanda-sva-rūpaṃ nā7bhijānāti //

māyā-vimocano1pāyam āha ---

mām eva ye prapadyante māyām etāṃ taranti te || BhG_7.14cd ||

mām eva satya-saṅkalpaṃ parama-kāruṇikam anālocita-viśeṣā1śeṣa-loka-śaraṇyam ye śaraṇaṃ prapadyante, te etāṃ madīyāṃ guṇa-mayīṃ māyāṃ taranti māyām utsṛjya mām evo7pāsata ity-arthaḥ // BhGR_7.14 //

kim iti bhagavad-upāsanā3pādinīṃ bhagavat-prapattiṃ sarve na kurvata ity atrā8ha --

na māṃ duṣkṛtino mūḍhāḥ prapadyante narā1dhamāḥ |
māyayā9pahṛta-jñānā āsuraṃ bhāvam āśritāḥ || BhG_7.15 ||

duṣkṛtinaḥ pāpa-karmāṇaḥ māṃ na prapadyate / duṣkṛta-tāratamyena te catur-vidhā bhavanti mūḍhāḥ, narā1dhamāḥ, māyayā9pahṛta-jñānāḥ, āsuraṃ bhāvam āśritāḥ iti / mūḍhāḥ viparīta-jñānāḥ; pūrvo1kta-prakāreṇa bhagavac-cheṣatai2ka-rasam ātmānaṃ bhogya-jātaṃ ca sva-śeṣatayā manyamānāḥ / narā1dhamāḥ sāmānyena jñāte 'pi mat-sva-rūpe mad-aunmukhyā1narhāḥ / māyayā9pahṛta-jñānāḥ mad-viṣayaṃ mad-aiśvarya-viṣayaṃ ca jñānaṃ yeṣāṃ tad-asaṃbhāvanā3pādinībhiḥ kūṭa-yuktibhir apahṛtam, te tathā uktāḥ / āsuraṃ bhāvam āśritāḥ mad-viṣayaṃ mad-aiśvarya-viṣayaṃ ca jñānaṃ sudṛḍham upapannaṃ yeṣāṃ dvaiṣāyai7va bhavati; te āsuraṃ bhāvam āśritāḥ / uttaro1ttarāḥ pāpiṣṭhatamāḥ // BhGR_7.15 //

catur-vidhā bhajante mām janāḥ sukṛtino 'rjuna |
ārto jijñāsur arthā1rthī jñānī ca bharata-rṣabha || BhG_7.16 ||

sukṛtinaḥ puṇya-karmāṇo māṃ śaraṇam upagamya mām eva bhajante / te ca sukṛta-tāratamyena catur-vidhāḥ, sukṛta-garīyastvena pratipatti-vaiśeṣyād uttaro1ttarā adhikatamā bhavanti / ārtaḥ pratiṣṭhā-hīnaḥ bhraṣṭā1iśvaryaḥ punar tat-prāpti-kāmaḥ / arthā1rthī aprāptā1iśvaryatayā aiśvarya-kāmaḥ / tayor mukha-bheda-mātram / aiśvarya-viṣayatayā9ikyād eka evā7dhikāraḥ / jijñāsuḥ prakṛti-viyuktā3tma-sva-rūpā1vāptī1cchuḥ / jñānam evā7sya sva-rūpam iti jijñāsur ity uktam / jñānī ca, "itas tv anyāṃ prakṛtiṃ viddhi me parām" ity-ādinā9bhihita-bhagavac-cheṣatai2ka-rasā3tma-sva-rūpa-vit; prakṛti-viyukta-kevalā3tmani aparyavasyan bhagavantaṃ prepsuḥ bhagavantam eva parama-prāpyaṃ manvānaḥ // BhGR_7.16 //

teṣāṃ jñānī nitya-yuktaḥ eka-bhaktir viśiṣyate |
priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ || BhG_7.17 ||

teṣāṃ jñānī viśiṣyate / kutaḥ? nitya-yukta eka-bhaktir iti ca / jñānino hi
mad-eka-prāpyasya mayā yogo nityaḥ; itarayos tu yāvat-svā1bhilaṣita-prāpti mayā yogaḥ / tathā jñānino mayy ekasminn eva bhaktiḥ; itarayos tu svā1bhilaṣite tat-sādhanatvena mayi ca / ataḥ sa eva viśiṣyate / kiñ ca, priyo hi jñānino 'tyartham aham / artha-śabdo 'bhidheya-vacanaḥ; jñānino 'haṃ yathā priyaḥ, tathā mayā sarva-jñena sarva-śaktinā9py abhidhātuṃ na śakyata ity-arthaḥ; priyatvasye7yattā-rahitatvāt / yathā jñāninām agresarasya prahlādasya, "sa tv āsakta-matiḥ kṛṣṇe daśyamāno maho2ragaiḥ / na vivedā8tmano gātraṃ tat-smṛty-āhlāda-saṃsthitaḥ" iti / tathai9va so 'pi mama priyaḥ // BhGR_7.17 //

udārāḥ sarva evai7te jñānī tv ātmai9va me matam |
āsthitas sa hi yuktā3tmā mām evā7nuttamāṃ gatim || BhG_7.18 ||

sarva evai7te mām evo7pāsata iti udārāḥ vadānyāḥ / ye matto yat kiṃcid api gṛhṇanti, te hi mama sarva-sva-dāyinaḥ / jñānī tv ātmai9va me matam --- tad-āyatta-dhāraṇo 'ham iti manye / kasmād evam? yasmād ayaṃ mayā vinā0tma-dhāraṇā1saṃbhāvanayā mām evā7nuttamaṃ prāpyam āsthitaḥ, atas tena vinā mamā7py ātma-dhāraṇaṃ na saṃbhavati / tato mamā8tmā hi saḥ // BhGR_7.18 //

bahūnāṃ janmanām ante jñānavān māṃ prapadyate |
vāsu-devas sarvam iti sa mahā4tmā sudurlabhaḥ || BhG_7.19 ||

nā7lpa-saṃkhyā-saṅkhyātānāṃ puṇya-janmanāṃ phalam idam, yan mac-cheṣatai2ka-rasā3tma-yāthātmya-jñāna-pūrvakaṃ mat-prapadanam; api tu bahūnāṃ janmanāṃ puṇya-janmanām ante avasāne, vāsu-deva-śeṣatai2ka-raso 'haṃ tad-āyatta-sva-rūpa-sthiti-pravṛttiś ca; sa cā7saṅkhyeyaiḥ kalyāṇa-guṇa-gaṇaiḥ parataraḥ iti jñānavān bhūtvā, vāsu-deva eva mama parama-prāpyaṃ prāpakaṃ ca, anyad api yan mano-ratha-vartiṃ sa eva mama tat sarvam iti māṃ prapadyate mām upāste; sa mahā4tmā mahā-manāḥ sudurlabhaḥ durlabhataro loke / vāsu-devas sarvam ity asyā7yam evā7rthaḥ, "priyo hi jñānino 'tyartham aham", "āsthitas sa hi yuktā3tmā mām evā7nuttamāṃ gatim" iti prakramāt / jñānavāṃś cā7yam ukta-lakṣaṇa eva, asyai7va pūrvo1kta-jñānitvāt, bhūmir āpaḥ" ity ārabhya, "ahaṅkāra itī7yaṃ me bhinnā prakṛtir aṣṭadhā / apare9yam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīva-bhūtām" iti hi cetanā1cetana-prakṛti-dvayasya parama-puruṣa-śeṣatai2ka-rasato9ktā; "ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ nā7nyat kiñcid asti dhanañjaya" ity ārabhya, "ye cai7va sāttvikā bhāvā rājasās tāmasāś ca ye / matta eve7ti tān viddhi na tv ahaṃ teṣu te mayi // BhGR_1." iti prakṛti-dvayasya kārya-kāraṇo1bhayā1vasthasya parama-puruṣā3yatta-sva-rūpa-sthiti-pravṛttitvaṃ parama-puruṣasya ca sarvaiḥ prakāraiḥ sarvasmāt parataratvam uktam; ataḥ sa evā7tra jñānī9ty ucyate //7-19//

tasya jñānino durlabhatvam evo7papādayati ---

kāmais tais tair hṛta-jñānāḥ prapadyante 'nya-devatāḥ |
taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā || BhG_7.20 ||

sarva eva hi laukikāḥ puruṣāḥ svayā prakṛtyā pāpa-vāsanayā guṇa-maya-bhāva-viṣayayā niyatāḥ nityā1nvitāḥ tais taiḥ sva-vāsanā2nurūpair guṇa-mayair eva kāmaiḥ icchā-viṣaya-bhūtaiḥ hṛtamat-sva-rūpa-viṣaya-jñānāḥ tat-tat-kāma-siddhy-artham anya-devatāḥ mad-vyatiriktāḥ kevale1ndrā3di-devatāḥ taṃ taṃ niyamaṃ āsthāya tat-tad-devatā-viśeṣa-mātra-prīṇanā1sādhāraṇaṃ niyamam āsthyāya prapadyante tā evā8śrityā7rcayante // BhGR_7.20 //

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayā9rcitum icchati |
tasya tasyā7calāṃ śraddhāṃ tām eva vidadhāmy aham || BhG_7.21 ||

tā api devatā madīyās tanavaḥ, "ya āditye tiṣṭhan ... yam ādityo na veda yasyā8dityaś śarīram" ity-ādi-śrutibhiḥ pratipāditāḥ / madīyās tanava ity ajānann api yo yo yāṃ yāṃ madīyām ādityā3dikāṃ tanuṃ bhaktaḥ śraddhayā9rcitum icchati; tasya tasyā7jānato 'pi mat-tanu-viṣayai9ṣā śraddhe9ty anusandhāya tām evā7calāṃ nirvighnāṃ vidadhāmy aham // BhGR_7.21 //

sa tayā śraddhayā yuktas tasyā8rādhanam īhate |
labhate ca tataḥ kāmān mayai9va vihitān hi tān || BhG_7.22 ||

sa tayā nirvighnayā śraddhayā yuktas tasya indrā3der ārādhanaṃ pratīhate / tataḥ mat-tanu-bhūte1ndrā3di-devatā4rādhanāt tān eva hi svā1bhilaṣitān kāmān mayai9va vihitān labhate / yady apy ārādhana-kāle, "ārādhye1ndrā3dayo madīyās tanavaḥ, tata eva tad-arcanaṃ ca mad-ārādhanam" iti na jānāti --- tathā9pi tasya vastuno mad-ārādhanatvād ārādhakā1bhilaṣitam aham eva vidadhāmi // BhGR_7.22 //

antavat tu phalaṃ teṣāṃ tad bhavaty alpa-medhasām |
devān deva-yajño yānti mad-bhaktā yānti mām api || BhG_7.23 ||

teṣām alpa-medhasām alpa-buddhīnām indrā3di-mātra-yājināṃ tad-ārādhana-phalam alpam, antavac ca bhavati / kutaḥ? devān deva-yajo yānti --- yata indrā3dīn devān tad-yājino yānti / indrā3dayo 'pi hi paricchinna-bhogāḥ parimita-kāla-vartinaś ca / tatas tat-sāyujyaṃ prāptāḥ tais saha pracyavante / mad-bhaktā api teṣām eva karmaṇāṃ mad-ārādhana-rūpatāṃ jñātvā paricchinna-phala-saṅgaṃ tyaktvā mat-prīṇanai1ka-prayojanāḥ māṃ prāpnuvanti; na ca punar nivartante / "mām upetya tu kaunteya punar janma na vidyate" iti hi vakṣyate // BhGR_7.23 //

itare tu sarva-samāśrayaṇīyatvāya mama manuṣyā3diṣv avatāram apy akiñcitkaraṃ kurvantī7ty āha ---

avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ |
paraṃ bhāvam ajānanto mama avyayam anuttamam || BhG_7.24 ||

sarvaiḥ karmabhir ārādhyo 'haṃ sarve3śvaro vāṅ-manasā2paricchedya-sva-rūpa-sva-bhāvaḥ parama-kāruṇyād aśritya-vātsalyāc ca sarva-samāśrayaṇīyatvāyā7jahat-sva-bhāva eva vasu-deva-sūnur avarīrṇa iti mamai7vaṃ paraṃ bhāvam avyayam anuttamam ajānantaḥ prākṛta-rāja-sūnu-samānam itaḥ pūrvam anabhivyaktam idānīṃ karma-vaśāj janma-viśeṣaṃ prāpya vyaktim āpannam prāptaṃ mām buddhayo manyante / ato māṃ nā8śrayante; na karmabhir ārādhayanti ca // BhGR_7.24 //

kuta evaṃ na prakāśyata ity atrā8ha ---

nā7haṃ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ |
mūḍho 'yaṃ nā7bhijānāti loko mām ajam avyayam || BhG_7.25 ||

kṣetra-jñā1sādhāraṇa-manuṣyatvā3di-saṃsthāna-yogā3khya-māyayā samāvṛto 'haṃ na sarvasya prakāśaḥ / mayi manuṣyatvā3di-saṃsthāna-darśana-mātreṇa mūḍho 'yaṃ loko mām ativāyv-indra-karmāṇam atisūryā1gni-tejasam upalabhyamānam api ajam avyayaṃ nikhila-jagad-eka-kāraṇaṃ sarve3śvaraṃ māṃ sarva-samāśrayaṇīyatvāya manuṣyatva-saṃsthānam āsthitaṃ nā7bhijānāti // BhGR_7.25 //

vedā7haṃ samatītāni vartamānāni cā7rjuna |
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana || BhG_7.26 ||

atītāni vartamānāni anāgatāni ca sarvāṇi bhūtāny ahaṃ veda jānāmi / māṃ tu veda na kaścana mayā9nusaṃdhīyamāneṣu kāla-traya-vartiṣu bhūteṣu mām evaṃ-vidhaṃ vāsu-devaṃ sarva-samāśrayṇīyatvāyā7vatīrṇaṃ viditvā mām eva samāśrayan na kaścid upalabhyata ity-arthaḥ / ato jñānī sudurlabha eva // BhGR_7.26 //

tathā hi ---

icchā-dveṣa-samutthena dvandva-mohena bhārata |
sarva-bhūtāni saṃmohaṃ sarge yānti paran-tapa || BhG_7.27 ||

icchā-dveṣābhyāṃ samutthitena śīto1ṣṇā3di-dvandvā3khyena mohena sarva-bhūtāni sarge janma-kāla eva saṃmohaṃ yānti / etad uktaṃ bhavati --- guṇa-mayeṣu sukha-duḥkhā3di-dvandveṣu pūrva-pūrva-janmani yad-viṣayau icchā-dveṣau abhyastau, tad-vāsanayā punar api janma-kāla eva tad eva dvandvā3khyam icchā-dveṣa-viṣayatvena samutthitaṃ bhūtānāṃ mohanaṃ bhavati; tena mohena sarva-bhūtāni saṃmohaṃ yānti; tad-viṣaye1cchā-dveṣa-sva-bhāvāni bhavanti, na mat-samśleṣa-viyoga-sukha-duḥkha-sva-bhāvāni, jñānī tu mat-saṃśleṣa-viyogai1ka-sukha-duḥkha-sva-bhāvaḥ; na tat-sva-bhāvaṃ kim api bhūtaṃ jāyate iti // BhGR_7.27 //

yeṣāṃ tv anta-gataṃ pāpaṃ janānāṃ puṇya-karmaṇām |
te dvandva-moha-nirmuktāḥ bhajante māṃ dṛḍha-vratāḥ || BhG_7.28 ||

yeṣāṃ tv aneka-janmā1rjiteno7tkṛṣṭa-puṇya-saṃcayena guṇa-maya-dvandve1ccchā-dveṣa-hetu-bhūtaṃ mad-aunmukhya-virodhi ca anādi-kāla-pravṛttaṃ pāpam anta-gatam kṣīṇam; te pūrvo1ktena sukṛta-tāratamyena māṃ śaraṇam anuprapadya guṇa-mayān mohād vinirmuktāḥ jarā-maraṇa-mokṣāya, mahate cā7iśvaryāya, mat-prāptaye ca dṛḍha-vratāḥ dṛḍha-saṅkalpāḥ mām eva bhajante // BhGR_7.28 //

atra trayāṇāṃ bhagavantaṃ bhajamānānāṃ jñātavya-viśeṣān upādeyāṃś ca prastauti ---

jarā-maraṇa-mokṣāya mām āśritya yatanti ye |
te brahma tad viduḥ kṛtsnam adhyātmaṃ karma cā7khilam || BhG_7.29 ||

jarā-maraṇa-mokṣāya prakṛti-viyuktā3tma-sva-rūpa-darśanāya mām āśritya ye yatante, te tad-brahma viduḥ, adhyātmaṃ tu kṛtsnaṃ viduḥ, karma cā7khilaṃ viduḥ // BhGR_1.29 //

sā1dhibhūtā1dhidaivaṃ māṃ sā1dhiyajñaṃ ca ye viduḥ |
prayāṇa-kāle 'pi ca māṃ te vidur yukta-cetasaḥ || BhG_7.30 ||

atra ya iti punar nirdeśāt pūrva-nirdiṣṭavyo 'nye adhikāriṇo jñāyante; sā1dhibhūtaṃ sā1dhidaivaṃ mām aiśvaryā1rthino ye viduḥ ity etad anuvāda-sa-rūpam apy aprāptā1rthatvād vidhāyakam eva; tathā sā1dhiyajñam ity api trayāṇām adhikāriṇām aviśeṣeṇa vidhīyate; artha-sva-bhāvyāt / trayāṇāṃ hi nitya-naimittika-rūpa-mahā-yajñā3dy-anuṣṭhānam avarjanīyam / te ca prayāṇa-kāle 'pi sva-prāpyā1nuguṇaṃ māṃ viduḥ / te ce7ti ca-kārāt pūrve jarā-maraṇa-mokṣāya yatamānāś ca prayāṇa-kāle vidur iti samuccīyante; anena jñānino 'py artha-svābhāvyāt sā1dhiyajñaṃ māṃ viduḥ, prayāṇa-kāle 'pi sva-prāpyā1nuguṇaṃ māṃ vidur ity uktaṃ bhavati // BhGR_7.30 //


******************** ADHYAYA 8 ********************


saptame --- parasya brahmaṇo vāsu-devasyo7pāsyatvam nikhila-cetanā1cetana-vastu-śeṣitvam, kāraṇatvam, ādhāratvam, sarva-śarīratayā sarva-prakāratvena sarva-śabda-vācyatvam, sarva-niyantṛtvam, sarvaiś ca kalyāṇa-guṇa-gaṇais tasyai7va parataratvam, sattva-rajas-tamo-mayair dehe1ndriyatvena bhogyatvena cā7vasthitair bhāvair anādi-kāla-pravṛtta-duṣkṛta-pravāha-hetukais tasya tirodhānam, atyutkṛṣṭa-sukṛta-hetuka-bhagavat-prapattyā sukṛta-tāratamyena ca pratipatti-vaiśeṣyād aiśvaryā1kṣara-yāthātmya-bhagavat-prāpty-apekṣayo9pāsaka-bhedam, bhagavantaṃ prepsor nitya-yuktatayai9ka-bhaktitayā cā7tyartha-parama-puruṣa-priyatvena ca śraiṣṭhyam durlabhatvaṃ ca pratipādya eṣāṃ trayāṇāṃ jñātavyo1pādeya-bhedāṃś ca prāstauṣīt / idānīm aṣṭame prastutān jñātavyo1pādeya-bhedān vivinakti //

arjuna uvāca ---
kiṃ tad brahma kim adhyātmaṃ kiṃ karma puruṣo1ttama |
adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kim ucyate || BhG_8.1 ||
adhiyajñaḥ kathaṃ ko 'tra dehe 'smin madhusūdanam |
prayāṇa-kāle ca kathaṃ jñeyo 'si niyatā3tmabhiḥ || BhG_8.2 ||

jarā-maraṇa-mokṣāya bhagavantam āśritya yatamānānāṃ jñātavyatayo9ktaṃ tad brahma adhyātmaṃ ca kim iti vaktavyam / aiśvaryā1rthīnāṃ jñātavyam adhibhūtam adhidaivaṃ ca kim? trayāṇāṃ jñātavyo 'dhiyajña-śabda-nirdiṣṭaś ca kaḥ? tasya cā7dhiyajña-bhāvaḥ katham? prayāṇa-kāle ca ebhis tribhir niyatā3tmabhiḥ kathaṃ jñeyo 'si? // BhGR_8.1,2 //

śrī-bhagavān uvāca ---
akṣaraṃ brahma paramaṃ sva-bhāvo 'dhyātmam ucyate |
bhūta-bhāvo1dbhava-karo visargaḥ karma-saṃjñitaḥ || BhG_8.3 ||

tad-brahme7ti nirdiṣṭaṃ paramam akṣaraṃ na kṣaratī7ty akṣaram, kṣetra-jña-samaṣṭi-rūpam / tathā ca śrutiḥ, "avyaktam akṣare līyate akṣaraṃ tamasi līyate" ity-ādikā / paramam akṣaraṃ prakṛti-vinirmuktam ātma-sva-rūpam / sva-bhāvo 'dhyātmam ucyate / sva-bhāvaḥ prakṛtiḥ / anātma-bhūtam, ātmani saṃbadhyamānaṃ bhūta-sūkṣma-tad-vāsanā4dikaṃ pañcā1gni-vidyāyāṃ jñātavyatayo9ditam / tad-ubhayaṃ prāpyatayā tyājyatayā ca mumukṣubhir jñātavyam / bhūta-bhāvo1dbhava-karo visargaḥ karma-saṃjñitaḥ / bhūta-bhāvaḥ manuṣyā3di-bhāvaḥ; tad-udbhava-karo yo visargaḥ, "pañcamyām āhutāv āpaḥ puruṣa-vacaso bhavanti" iti śruti-siddho yoṣit-saṃbandha-jaḥ, sa karma-saṃjñitaḥ / tac cā7khilaṃ sā1nubandham udvejanīyatayā, pariharaṇīyatayā ca mumukṣubhir jñātavyam / pariharaṇīyatayā cā7nantaram eva vakṣyate, "yad icchanto brahma-caryaṃ caranti" iti // BhGR_8.3 //

adhibhūtaṃ kṣaro bhāvaḥ puruṣaś cā7dhidaivatam |
adhiyajño 'ham evā7tra dehe deha-bhṛtāṃ vara || BhG_8.4 ||

aiśvaryā1rthināṃ jñātavyatayā nirdiṣṭam adhibhūtaṃ kṣaro bhāvaḥ viyad-ādi-bhūteṣu vartamānaḥ tat-pariṇāma-viśeṣaḥ kṣaraṇa-sva-bhāvo vilakṣaṇaḥ śabda-sparśā3dis sā3srayaḥ / vilakṣaṇāḥ sā3śrayāś śabda-sparśa-rūpa-rasa-gandhāḥ aiśvaryā1rthibhiḥ prāpyās tair anusandheyāḥ / puruṣaś cā7dhidaivatam adhidaivata-śabda-nirdiṣṭaḥ puruṣaḥ adhidaivatam devato9pari vartamānaḥ, indra-prajā-pati-prabhṛti-kṛtsna-daivato9pari vartamānaḥ, indra-prajā-pati-prabhṛtīnāṃ bhogya-jātad vilakṣaṇa-śabdā3der bhoktā puruṣaḥ / sā ca bhoktṛtvā1vasthā aiśvaryā1rthibhiḥ prāpyatayā9nusandheyā / adhiyajño 'ham eva / adhiyajñaḥ yajñair ārādhyatayā vartamānaḥ / atra indrā3dau mama deha-bhūte ātmatayā9vasthito 'ham eva yajñair ārādhya iti mahā-yajñā3di-nitya-naimittikā1nuṣṭhāna-velāyāṃ trayāṇām adhikāriṇām anusandheyam etat // BhGR_8.4 //

anta-kāle ca mām eva smaran muktvā kalebaram |
yaḥ prayāti sa mad-bhāvaṃ yāti nā7sty atra saṃśayaḥ || BhG_8.5 ||

idam api trayāṇāṃ sādhāraṇam / anta-kāle ca mām eva smaran kalevaraṃ tyaktvā yaḥ prayāti, sa mad-bhāvaṃ yāti mama yo bhāvaḥ sva-bhāvaḥ taṃ yāti; tadānīṃ yathā mām anusandhatte, tathā-vidhā3kāro bhavatī7ty-arthaḥ; yathā ādi-bharatā3dayas tadānīṃ smaryamāṇa-mṛga-sajātīyā3kārāt saṃbhūtāḥ // BhGR_8.5 //

smartus sva-viṣaya-sajātīyā3kāratā4pādanam antya-pratyayasya sva-bhāva iti suspaṣṭam āha ---

yaṃ yaṃ vā9pi smaran bhāvaṃ tyajaty ante kalebaram |
taṃ tam evai7ti kaunteya sadā tad-bhāva-bhāvitaḥ || BhG_8.6 ||

ante anta-kāle yaṃ yaṃ vā9pi bhāvaṃ smaran kalebaraṃ tyajati, taṃ taṃ bhāvam eva maraṇā1nantaram eti / antima-pratyayaś ca pūrva-bhāvita-viṣaya eva jāyate // BhGR_8.6 //

tasmāt sarveṣu kāleṣu mām anusmara yudhya ca |
mayy arpita-mano-buddhiḥ mām evai7ṣyasy asaṃśayaḥ || BhG_8.7 ||

yasmāt pūrva-kālā1bhyasta-viṣaya evā7ntya-pratyayo jāyate, tasmāt sarveṣu kāleṣv āprayāṇād ahar ahar mām anusmara / ahar-ahar anusmṛti-karaṃ yuddhā3dikaṃ varṇā3śramā1nubandhi śruti-smṛti-coditaṃ nitya-naimittikaṃ ca karma kuru / evam upāyena mayy arpita-mano-buddhiḥ anta-kale ca mām eva smaran yathā2bhilaṣita-prakāraṃ māṃ prāpsyasi; nā7tra saṃśayaḥ // BhGR_8.7 //

evaṃ sāmānyena sva-prāpyā1vāptir antya-pratyayā1dhīne9ty uktvā tad-arthaṃ trayāṇām upāsana-prakāra-bhedaṃ vaktum upakramate; tatrā7iśvaryā1rthinām upāsana-prakāraṃ yatho2pāsanam antya-pratyaya-prakāraṃ cā8ha ---

abhyāsa-yoga-yuktena cetasā nā7nya-gāminā |
paramaṃ puruṣaṃ divyaṃ yāti pārthā7nucintayan || BhG_8.8 ||

ahar-ahar abhyāsa-yogābhyāṃ yuktatayā nā7nya-gāminā cetasā anta-kāle paramaṃ puruṣaṃ divyaṃ māṃ vakṣyamāṇa-prakāraṃ cintayan mām eva yāti --- ādi-bharata-mṛgatva-prāptivad aiśvarya-viśiṣṭatayā mat-samānā3kāro bhavati / abhyāsaḥ nitya-naimittikā1viruddheṣu sarveṣu kāleṣu manaso9pāsya-saṃśīlanam / yogas tu ahar-ahar yoga-kāle 'nuṣṭhīyamānaṃ yatho2kta-lakṣaṇam upāsanam // BhGR_8.8 //

kaviṃ purāṇam anuśāsitāram aṇor aṇīyāṃsam anusmared yaḥ |
sarvasya dhātāram acintya-rūpam āditya-varṇaṃ tamasaḥ parastāt || BhG_8.9 ||
prayāṇa-kāle manasā9calena bhaktyā yukto yoga-balena cai7va |
bhruvor madhye prāṇam āveśya samyak sa taṃ paraṃ puruṣam upaiti divyam || BhG_8.10 ||

kaviṃ sarva-jñan purāṇam purātanam anuśāsitāram viśvasya praśāsitāram aṇor aṇīyāṃsam jīvād api sūkṣmataram, sarvasya dhātāram sarvasya sraṣṭāram, acintya-rūpam sakale1tara-visajātīya-sva-rūpam, āditya-varṇaṃ tamasaḥ parastād aprākṛta-svā1sādhāraṇa-divya-rūpam, tam evaṃ-bhūtam ahar-ahar abhyasyamāna-bhakti-yukta-yoga-balena ārūḍha-saṃskāratayā acalena manasā prayāṇa-kāle bhruvor madhye prāṇam āveśya saṃsthāpya tatra bhū-madhye divyaṃ puruṣaṃ yo 'nusmaret; sa tam evo7paiti --- tad-bhāvaṃ yāti, tat-samānā1iśvaryo bhavatī7ty-arthaḥ // BhGR_8.9,10 //

atha kaivalyā1rthināṃ smaraṇ a-prakāram āha ---

yad akṣaraṃ veda-vido vadanti viśanti yad yatayo vīta-rāgāḥ |
yad icchanto brahma-caryaṃ caranti tat te padaṃ saṃgraheṇa pravakṣye || BhG_8.11 ||

yad akṣaram asthūlatvā3di-guṇakaṃ veda-vido vadanti, vīta-rāgāś ca yatayo yad akṣaraṃ viśanti, yad akṣaraṃ prāptum icchanto brahma-caryaṃ caranti, tat padaṃ saṃgraheṇa te pravakṣye / padyate gamyate cetase9ti padam; tan nikhila-vedā1nta-vedyaṃ mat-sva-rūpam akṣaraṃ yathā upāsyam, tathā saṃkṣepeṇa pravakṣyāmī7ty-arthaḥ // BhGR_8.11 //

sarva-dvārāṇi saṃyamya mano hṛdi nirudhya ca |
mūrdhny ādhāyā8tmanaḥ prāṇam āsthito yoga-dhāraṇām || BhG_8.12 ||
om ity ekā1kṣaraṃ brahma vyāharan mām anusmaran |
yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim || BhG_8.13 ||

sarvāṇi śrotrā3dīnī7ndriyāṇi jñāna-dvāra-bhūtāni saṃyamya sva-vyāpārebhyo vinivartya, hṛdaya-kamala-niviṣṭe mayy akṣare mano nirudhya, yogā3khyāṃ dhāraṇām āsthitaḥ mayy eva niścalāṃ sthitim āsthitaḥ, om ity ekā1kṣaraṃ brahma mad-vācakaṃ vyāharan, vācyaṃ mām anusmaran, ātmanaḥ prāṇaṃ mūrdhny ādhāya dehaṃ tyajan yaḥ prayāti --- sa yāti paramāṃ gatiṃ prakṛti-viyuktaṃ mat-samānā3kāram apunar-āvṛttim ātmānaṃ prāpnotī7ty-arthaḥ / "yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati // avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim // BhGR_1." ity anantaram eva vakṣyate //8-12, 13//

evam aiśvaryā1rthinaḥ kaivalyā1rthinaś ca sva-prāpyā1nuguṇaṃ bhagavad-upāsana-prakāra uktaḥ; atha jñānino bhagavad-upāsana-prakāraṃ prāpti-prakāraṃ cā8ha ---

ananya-cetāḥ satataṃ yo māṃ smarati nityaśaḥ |
tasyā7haṃ sulabhaḥ pārtha nitya-yuktasya yoginaḥ || BhG_8.14 ||

nityaśaḥ mām udyoga-prabhṛti satataṃ sarva-kālam ananya-cetāḥ yaḥ smarati atyartha-mat-priyatvena mat-smṛtyā vinā ātma-dhāraṇam alabhamāno niratiśaya-priyāṃ smṛtiṃ yaḥ karoti; tasya nitya-yuktasya nitya-yogaṃ kāṅkṣamāṇasya yoginaḥ ahaṃ sulabhaḥ aham eva prāpyaḥ; na mad-bhāva aiśvaryā3dikaḥ suprāpaś ca / tad-viyogam asahamāno 'ham eva taṃ vṛṇe / "yam evai7ṣa vṛṇute tena labhyaḥ" iti hi śrūyate / mat-prāpty-anuguṇo1pāsana-vipākaṃ tad-virodhi-nirasanam atyartha-mat-priyatvā3dikaṃ cā7ham eva dadāmī7ty-arthaḥ / vakṣyate ca "teṣāṃ satata-yuktānāṃ bhajatāṃ prīti-pūrvakam / dadāmi buddhi-yogaṃ taṃ yena mām upāyānti te // teṣām evā7nukampā2rtham aham ajñāna-jaṃ tamaḥ / nā8śayāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā // BhGR_1." iti //8-14//

ataḥ param adhyāya-śeṣeṇa jñāninaḥ kaivalyā1rthinaś cā7punar-āvṛttim aiśvaryā1rthinaḥ punar-āvṛttiṃ cā8ha ---

mām upetya punar-janma duḥkhā3layam aśāśvatam |
nā8pnuvanti mahā4tmānaḥ saṃsiddhiṃ paramāṃ gatāḥ || BhG_8.15 ||

māṃ prāpya punar-nikhila-duḥkhā3layam aśāśvatam asthiraṃ janma na prāpnuvanti / yata ete mahā4tmānaḥ mahā-manasaḥ, yathā2vasthita-mat-sva-rūpa-jñānānā atyartha-mat-priyatvena mayā vinā ātma-dhāraṇam alabhamānā mayy āskta-manaso mad-āśrayā mām upāsya parama-saṃsiddhi-rūpaṃ māṃ prāptāḥ // BhGR_8.15 //

aiśvarya-gatiṃ prāptānāṃ bhagavantaṃ prāptānāṃ ca punar-āvṛttau apunar-āvṛttau ca hetum anantaram āha ---

ā brahma-bhuvanāl lokāḥ punar-āvartino 'rjuna |
mām upetya tu kaunteya punar-janma na vidyate || BhG_8.16 ||

brahma-loka-paryantāḥ brahmā1ṇḍo1dara-vartinas sarve lokā bhogā1iśvaryā3layāḥ punar-āvartinaḥ vināśinaḥ / ata aiśvarya-gatiṃ prāptānāṃ prāpya-sthāna-vināśād vināśitvam avarjanīyam / māṃ sarva-jñaṃ satya-saṅkalpaṃ nikhila-jagad-utpatti-sthiti-laya-līlaṃ parama-kāruṇikaṃ sadai9ka-rūpaṃ prāptānāṃ vināśa-prasaṅgā1bhāvāt teṣāṃ punar-janma na vidyate // BhGR_8.16 //

brahma-loka-paryantānāṃ lokānāṃ tad-antar-vartināṃ ca parama-puruṣa-saṅkalpa-kṛtām utpatti-vināśa-kāla-vyavasthām āha ---

sahasra-yuga-paryantam ahar yad brahmaṇo viduḥ |
rātriṃ yuga-sahasrā1ntāṃ te 'ho-rātra-vido janāḥ || BhG_8.17 ||
avyaktād vyaktayaḥ sarvāḥ prabhavanty ahar-āgame |
rātry-āgame pralīyante tatrai7vā7vyakta-saṃjñake || BhG_8.18 ||
bhūta-grāmaḥ sa evā7yaṃ bhūtvā bhūtvā pralīyate |
rātry-āgame 'vaśaḥ pārtha prabhavaty ahar-āgame || BhG_8.19 ||

ye manuṣyā3di-catur-mukhā1ntānāṃ mat-saṅkalpa-kṛtā1ho-rātra-vyavasthā-vido janāḥ, te brahmaṇaś catur-mukhasya yad ahaḥ tac catur-yuga-sahasrā1vasānaṃ viduḥ, rātriṃ ca tathā-rūpām / tatra brahmaṇo 'har-āgama-samaye trailokyā1ntar-vartinyo dehe1ndriya-bhogya-bhoga-sthāna-rūpā vyaktaś catur-mukha-dehā1vasthād avyaktāt prabhavanti / tatrai7va avyaktā1vasthā-viśeṣe catur-mukha-dehe rātry-āgama-samaye pralīyante / sa evā7yaṃ karma-vaśyo bhūta-grāmo 'har-āgame bhūtvā bhutvā rātry-āgame pralīyate / punar apy ahar-āgame prabhavati / tathā varṣatā2vasāna-rūpa-yuga-sahasrā1nte brahma-loka-paryantā lokāḥ brahmā ca, "pṛthivy-apsu pralīyate āpas-tejasi līyante" ity-ādi-krameṇa avyaktā1kṣara-tamaḥ-paryantaṃ mayy eva pralīyante / evaṃ mad-vyatiriktasya kṛtsnasya kāla-vyavasthayā matta utpatteḥ mayi pralayāc co7tpatti-vināśa-yogitvam avarjanīyam ity aiśvarya-gatiṃ prāptānāṃ punar-āvṛttir aparihāryā / mām upetānāṃ tu na punar-āvṛtti-prasaṅgaḥ // BhGR_8.19 //

atha kaivalyaṃ praptānām api punar-āvṛttir na vidyata ity aha ---

paras tasmāt tu bhāvo 'nyo 'vyakto 'vyaktāt sanātanaḥ |
yasya sarveṣu bhūteṣu naśyatsu na vinaśyati || BhG_8.20 ||
avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim |
yaṃ prāpya na nivartante tad dhāma paramaṃ mama || BhG_8.21 ||

tasmād avyaktād acetana-prakṛti-rūpāt puruṣā1rthatayā paraḥ utkṛṣṭo bhāvo 'nyo jñānai1kā3kāratayā tasmād visajātīyaḥ, avyaktaḥ kenacit pramāṇena na vyajyata ity avyaktaḥ, sva-saṃvedya-svā1sādhāraṇā3kāra ity-arthaḥ; sanātanaḥ utpatti-vināśā1narhatayā nityaḥ yaḥ sarveṣu viyad-ādi-bhūteṣu sa-kāraṇeṣu sa-kāryeṣu vinaśyatsu tatra tatra sthito 'pi na vinaśyati; saḥ avyakto 'kṣara ity-uktaḥ, "ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate", "kūṭa-stho 'kṣara ucyate" ity-ādiṣu --- taṃ veda-vidaḥ paramāṃ gatim āhuḥ / ayam eva, "yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim" ity atra parama-gati-śabda-nirdiṣṭo 'kṣaraḥ prakṛti-saṃsarga-viyukta-sva-sva-rūpeṇā7vasthita ātme9ty-arthaḥ / yam evaṃ-bhūtaṃ sva-rūpeṇā7vasthitaṃ prāpya na nivartante; tan mama paramaṃ dhāma paraṃ niyamana-sthānam / acetana-prakṛtir ekaṃ niyamana-sthānam; tat-saṃsṛṣṭa-rūpā jīva-prakṛtir dvitīyaṃ niyamana-sthānam / acit-saṃsarga-viyuktaṃ sva-rūeṇā7vathitaṃ mukta-sva-rūpaṃ paramaṃ niyamana-sthānam ity-arthaḥ / tac cā7punar-āvṛtti-rūpam / atha vā prakāśa-vācī dhāma-śabdaḥ; prakāśaḥ ce7ha jñānam abhipretam; prakṛti-saṃsṛṣṭāt parichinna-jñāna-rūpād ātmano 'paricchinna-jñāna-rūpatayā mukta-sva-rūpaṃ paraṃ dhāma // BhGR_1.20 //21//

jñāninaḥ prāpyaṃ tu tasmād atyanta-vibhaktam ity āha ---

puruṣas sa paraḥ pārtha bhaktyā labhyas tv ananyayā |
yasyā7ntassthāni bhūtāni yena sarvam idaṃ tatam || BhG_8.22 ||

"mattaḥ parataraṃ nā7nyat kiñcid asti dhanaṃ-jaya / mayi sarvam idaṃ protaṃ sūtre maṇi-gaṇā iva // BhGR_1.", "mām ebhyaḥ param avyayam" ity-ādinā nirdiṣṭasya yasya antassthāni sarvāṇi bhūtāni, yena ca pareṇa puruṣeṇa sarvam idaṃ tatam, sa paraḥ puruṣaḥ "ananya-cetās satatam" ity ananyayā bhaktyā labhyaḥ //8-22//

athā8tma-yāthātmya-viduḥ parama-puruṣa-niṣṭasya ca sādharaṇīm arcirā3dikāṃ gatim āha --- dvayor apy arcirā3dikā gatiḥ śrutau śrutā / sā cā7punar-āvṛtti-lakṣaṇā / yathā pañcā1gni-vidyāyām, "tad ya itthaṃ vidur ye ce7me 'raṇye śraddhā tapa ity upāsate, te 'rciṣam abhisaṃbhavanty arciṣo 'haḥ" ity-ādau / arcirā1dikayā gatasya para-brahma-prāptir apunar-āvṛttiś cā8mnātā, "sa enān brahma gamayati etena pratipadyamānā imaṃ mānavam āvartaṃ nā8vartante" iti / na ca prajāpati-vākyā3dau śruta-para-vidyā2ṅga-bhūtā3tma-prāpti-viṣaye9yam, "tad ya itthaṃ viduḥ" iti gati-śrtuiḥ, "ye ce7me 'raṇye śraddhā tapa ity upāsate" iti para-vidyāyāḥ pṛthak-chruti-vaiyārthyāt / pañcā1gni-vidyāyāṃ ca, "iti tu pañcamyām āhutāv āpaḥ puruṣa-vacaso bhavanti" iti, "ramaṇīya-caraṇāḥ ... kapūya-caraṇāḥ" iti puṇya-pāpa-hetuko manuṣyā3di-bhāvo 'pām eva bhūtā1ntara-saṃsṛṣṭānām, ātmanas tu tat-pariṣvaṅga-mātram iti cid-acitor vivekam abhidhāya, "tad ya itthaṃ viduḥ ,,, te 'rciṣam asaṃbhavanti ... imaṃ mānavam āvartaṃ nā8vartante" iti vivikte cid-acid-vastunī tyājyatayā prāpyatayā ca ya itthaṃ viduḥ te 'rcirā3dinā gacchanti, na ca punar āvartanta ity uktam iti gamyate / ātma-yāthātmya-vidaḥ parama-puruṣa-niṣṭhasya ca "sa enān brahma gamayati" iti brahma-prāpti-vacanād acid-viyuktam ātma-vastu brahmā3tmakatayā brahma-śeṣatai2ka-rasam ity anusandheyam; tat-kratu-nyāyāc ca / para-śeṣatai2ka-rasatvaṃ ca "ya ātmani tiṣṭhan ... yasyā8tmā śarīram" ity-ādi-śruti-siddham /

yatra kāle tv anāvṛttim āvṛttiṃ cai7va yoginaḥ |
prayātā yānti taṃ kālaṃ vakṣyāmi bharata-rṣabha || BhG_8.23 ||
agnir jyotir ahaś śuklaḥ ṣaṇ-māsā uttarā3yaṇam |
tatra prayātā gacchanti brahma brahma-vido janāḥ || BhG_8.24 ||

atra kāla-śabdo mārgasyā7haḥ-prabhṛti-saṃvatarā1nta-kālā1bhimāni-devatā-bhūyastayā mārgo1palakṣaṇā1rthaḥ / yasmin mārge prayātā yogino 'nāvṛttiṃ puṇya-karmāṇaś cā8vṛttiṃ yānti taṃ mārgaṃ vakṣyāmī7ty-arthaḥ / "agnir jyotir ahaś śuklaḥ ṣaṇ-māsā uttarā3yaṇam" iti saṃvatsarā3dīnāṃ pradarśanam // BhGR_8.23,24 //

dhūmo rātris tathā kṛṣṇaḥ ṣaṇ-māsā dakṣiṇā4yaṇam |
tatra cāndramasaṃ jyotir yogī prāpya nivartate || BhG_8.25 ||

etac ca dhūmā3di-mārga-stha-pitṛ-lokā3deḥ pradarśanam / atra yogi-śabdaḥ puṇya-karma-saṃbandhi-viṣayaḥ // BhGR_8.25 //

śukla-kṛṣṇe gatī hy ete jagataḥ śāśvate mate |
ekayā yāty anāvṛttim anyayā0vartate punaḥ || BhG_8.26 ||

śuklā gatiḥ arcirā3dikā, kṛṣṇā ca dhūmā3dikā / śuklayā9nāvṛttiṃ yāti; kṛṣṇayā tu punar āvartate / ete śukla-kṛṣṇe gatī jñānināṃ vividhānāṃ puṇya-karmaṇāṃ ca śrutau śāśvate mate / "tad ya itthaṃ vidur ye ce7me 'raṇye śraddhā tapa ity upāsate te 'rciṣam abhisaṃbhavanti", "atha ya ime grāma iṣṭā-pūrte dattam ity upāsate te dhūmam abhisaṃbhavanti" iti // BhGR_8.26 //

nai7te sṛtī pārtha jānan yogī muhyati kaścana |
tasmāt sarveṣu kāleṣu yoga-yukto bhavā7rjuna || BhG_8.27 ||

etau mārgau jānan yogī prayāṇa-kāle kaścana na muhyati; api tu svenai7va deva-yānena pathā yāti / tasmād ahar-ahar cirā3di-gati-cintanā3khya-yoga-yukto bhava // BhGR_8.27 //

athā7dhyāya-dvayo1dita-śāstrā1rtha-vedana-phalam āha ---

vedeṣu yajñeṣu tapassu cai7va dāne ca yat puṇya-phalaṃ pradiṣṭam |
atyeti tat sarvam idaṃ viditvā yogī paraṃ sthānam upaiti cā7dyam || BhG_8.28 ||

ṛg-yajus-sāmā1tharva-rūpa-vedā1bhyāsa-yajña-tapo-dāna-prabhṛtiṣu sarveṣu puṇyeṣu yat phalaṃ nirdiṣṭam, idam adhyāya-dvayo1ditaṃ bhagavan-māhātmyaṃ viditvā tat sarvam atyeti etad-vedana-sukhā1tirekeṇa tat sarvaṃ tṛṇavan manyate / yogī jñānī ca bhūtvā jñāninaḥ prāpyaṃ param ādyaṃ sthānam upaiti // BhGR_8.28 //



******************** ADHYAYA 9 ********************


upāsaka-bheda-nibandhanā viśeṣāḥ pratipāditāḥ / idānīm upāsyasya parama-puruṣasya māhātmyam, jñānināṃ viśeṣaṃ ca viśodhya bhakti-rūpasyo7pāsanasya sva-rūpam ucyate /

śrī-bhagavān uvāca ---
idaṃ tu guhyatamaṃ pravakṣyāmy anasūyave |
jñānaṃ vijñāna-sahitaṃ yaj jñātvā mokṣase 'śubhāt || BhG_9.1 ||

idaṃ tu guhyatamaṃ bhakti-rūpam upāsanā3khyaṃ jñānaṃ vijñāna-sahitam upāsana-gata-viśeṣa-jñāna-sahitam, anasūyave te pravakṣyāmi --- mad-viṣayaṃ sakale1tara-visajātīyam aparimita-prakāraṃ māhātmyaṃ śrutvā, evam eva saṃbhavatī7ti manvānāya te pravakṣyāmī7ty-arthaḥ / yaj jñānam anuṣṭhāna-paryantaṃ jñātvā mat-prāpti-virodhinaḥ sarvasmād aśubhān mokṣyase // BhGR_9.1 //

rāja-vidyā rāja-guhyaṃ pavitram idam uttamam |
pratyakṣā1vagamaṃ dharmyaṃ su-sukhaṃ kartum avyayam || BhG_9.2 ||
rāja-vidyā vidyānāṃ rājā, rāja-guhyaṃ guhyānāṃ rājā / rājñāṃ vidye9ti vā rāja-vidyā / rājāno hi vistīrṇā1gādhya-manasaḥ / mahā-manasām iyaṃ vidye9ty-arthaḥ / mahā-manasa eva hi gopanīya-gopana-kuśalā iti teṣām eva guhyam / idam uttamaṃ pavitraṃ mat-prāpti-virodhy-aśeṣa-kalmaṣā1paham / pratyakṣā1vagamam / avagamyata ity avagamaḥ --- viṣayaḥ; pratyakṣa-bhūto 'vagamaḥ viṣayo yasya jñānasya tat pratyakṣā1vagamam / bhakti-rūpeṇo7pāsaneno7pāsyamāno 'haṃ tādānīm evo7pāsituḥ pratyakṣatām upagato bhavāmī7ty-arthaḥ / athā7pi dharmyaṃ dharmād anapetam / dharmatvaṃ hi niśśreyasa-sādhanatvam / sva-rūpeṇai7vā7tyartha-priyatvena tadānīm eva mad-darśanā3pādanatayā ca svayaṃ niśśreyasa-rūpam api niratiśaya-niśśreyasa-rūpā3tyantika-mat-prāpti-sādhanam ity-arthaḥ / ata eva su-sukhaṃ kartuṃ su-sukho1pādānam / atyartha-priyatveno7pādeyam / avyayam akṣayam; mat-prāptiṃ sādhayitvā+api svayaṃ na kṣīyate / evaṃ-rūpam upāsanaṃ kurvato mat-pradāne kṛte 'pi kiṃcit kṛtaṃ mayā+asye7ti me pratibhātī7ty-arthaḥ // BhGR_9.2 //

aśraddadhānāḥ puruṣā dharmasyā7sya paran-tapa |
aprāpya māṃ nivartante mṛtyu-saṃsāra-vartmani || BhG_9.3 ||

asyo7pāsanā3khyasya dharmasya niratiśaya-priya-mad-viṣayatayā svayaṃ niratiśaya-priya-rūpasya parama-niśśreyasa-rūpa-mat-prāpti-sādhanasyā7vyayasyo7pādāna-yogya-daśāyāṃ prāpya aśraddadhānāḥ viśvāsa-pūrvaka-tvarā-rahitāḥ puruṣāḥ mām aprāpya mṛtyu-rūpe saṃsāra-vartmani nitarāṃ vartante / aho mahad idam āścaryam ity-arthaḥ // BhGR_9.3 //

śṛṇu tāvat prāpya-bhūtasya mamā7cintya-mahimānam ---

mayā tatam idaṃ sarvaṃ jagad avyakta-mūrtinā |
mat-sthāni sarva-bhūtāni na cā7haṃ teṣv avasthitaḥ || BhG_9.4 ||
na ca mat-sthāni bhūtāni paśya me yogam aiśvaram |
bhūta-bhṛn na ca bhūta-stho mamā8tmā bhūta-bhāvanaḥ || BhG_9.5 ||

idaṃ cetanā1cetanā3tmakaṃ kṛtsnaṃ jagad avyakta-mūrtinā aprakāśita-sva-rūpeṇa mayā antaryāmiṇā, tatam asya jagato dhāraṇā1rthaṃ niyamanā1rthaṃ ca śeṣitvena vyāptam ity-arthaḥ / yathā9ntaryāmi-brāhmaṇe, "yaḥ pṛthivyāṃ tiṣṭhan ... yaṃ pṛthivī na veda", "ya ātmani tiṣṭhan ... yam ātmā na veda" iti cetanā1cetana-vastu-jātair adṛṣṭeṇā7ntaryāmiṇā tatra tatra vyāptir uktā / tato mat-sthāni sarva-bhūtāni sarvāṇi bhūtāni mayy antaryāmiṇi sthitāni / tatrai7va brāhmaṇe, "yasya pṛthivī śarīraṃ ... yaḥ pṛthivīm antaro yamayati, yasyā8tmā śarīraṃ ... ya ātmānam antaro yamayati" iti śarīratvena niyāmyatva-pratipādanāt tad-āyatte sthiti-niyamane pratipādite; śeṣitvaṃ ca / na cā7haṃ teṣv avasthitaḥ --- ahaṃ tu na tad-āyatta-sthitiḥ; mat-sthitau tair na kaścid upakāra ity-athaḥ / na ca mat-sthāni bhūtāni --- na ghaṭā3dīnāṃ jalā3der iva mama dhārakatvam / katham? mat-saṅkalpena / paśya mamā7iśvaraṃ yogam anyatra kutracid asaṃbhāvanīyaṃ mad-asādhāraṇam āścaryaṃ yogaṃ paśya / ko 'sau yoga? bhūta-bhṛn na ca bhūta-stho mamā8tmā bhūta-bhāvanaḥ / sarveṣāṃ bhūtānāṃ bhartā9ham; na ca taiḥ kaścid api mamo7pakāraḥ / mamā3tmai9va bhūta-bhāvanaḥ --- mama mano-mayas saṅkalpa eva bhūtānāṃ bhāvayitā dhārayitā niyantā ca // BhGR_9.4,5 //

sarvasyā7sya sva-saṅkalpā3yatta-sthiti-pravṛttitve nidarśanam āha ---

yathā+ākāśa-sthito nityaṃ vāyuḥ sarvatra-go mahān |
tathā sarvāṇi bhūtāni mat-sthānī7ty upadhāraya || BhG_9.6 ||

yathā ākaśe anālambane mahān vayuḥ sthitaḥ sarvatra gacchati; sa tu vāyur nirālambano mad-āyatta-sthitir ity avaśyā1bhyupagamanīyaḥ --- evam eva sarvāṇi bhūtāni tair adṛṣṭe mayi sthitāni mayai9va dhṛtānī7ty upadhāraya / yathā+āhur veda-vidaḥ, "megho1dayaḥ sāgara-sannivṛttir indor vibhāgaḥ sphuritāni vāyoḥ / vidyud-vibhaṅgo gatir uṣṇa-raśmer viṣṇor vicitrāḥ prabhavanti māyāḥ" iti viṣṇor ananya-sādhāraṇāni mahā4ścaryāṇī7ty-arthaḥ / śrutir api, "etasya vā akṣarasya praśāsane gārgi sūryā-candra-masau vidhṛtau tiṣṭhataḥ", "bhīṣā+asmād vātaḥ pavate,bhīṣo9deti sūryaḥ, bhīṣā+asmād agniś ce7ndraś ca" ity-ādikā // BhGR_9.6 //
sakale1tara-nirapekṣasya bhagavatas saṅkalpāt sarveṣāṃ sthitiḥ pravṛttiś co7ktā tathā tat saṅkalpād eva sarveṣām utpatti-pralayāv apī7ty āha ---

sarva-bhūtāni kaunteya prakṛtiṃ yānti māmikām |
kalpa-kṣaye punas tāni kalpā3dau visṛjāmy aham || BhG_9.7 ||

sthāvara-jaṅgamā3tmakāni sarvāṇi bhūtāni, māmikām mac-charīra-bhūtām, prakṛtiṃ tamaś-śabda-vācyāṃ nāma-rūpa-vibhāgā1narhām, kalpa-kṣaye catur-mukhā1vasāna-samaye mat-saṅkalpād yānti; tāny eva bhūtāni kalpā3dau punar visṛjyāmy aham; yathā+āha manuḥ "āsīd idaṃ tamo-bhūtaṃ ... so 'bhidhyāya śarīrāt svāt" iti / śrutir api "yasyā7vyaktaṃ śarīram", "avyaktam akṣare līyate, akṣaraṃ tamasi līyate" ity-ādikā, "tam āsīt tamasā gūḍham agre praketam" iti ca // BhGR_9.7 //

prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ |
bhūta-grāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt || BhG_9.8 ||

svakīyāṃ vicitra-pariṇāminīṃ prakṛtim avaṣṭabhya aṣṭadhā pariṇāmyy imaṃ catur-vidhaṃ deva-tiryaṅ-manuṣya-sthāvarā3tmakaṃ bhūta-grāmaṃ madīyāyā mohinyā guṇa-mayyāḥ prakṛter vaśād avaśaṃ punaḥ punaḥ kāle kāle visṛjāmi // BhGR_9.8 //

evaṃ tarhi viṣama-sṛṣṭy-ādīni karmāṇi naighṛṇyā3dy-āpādanena bhavantaṃ badhnantī7ty atrā8ha ---

na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya |
udāsīnavad āsīnam asaktaṃ teṣu karmasu || BhG_9.9 ||

na ca tāni viṣama-sṛṣṭy-ādīni karmāṇi māṃ nibadhnanti mayi nairghṛṇyā3dikaṃ nā8pādayanti, yataḥ kṣetra-jñānāṃ pūrva-kṛtāny eva karmāṇi devā3di-viṣama-bhāva-hetavaḥ; ahaṃ tu tatra vaiṣamye asaktaḥ tatro7dāsīnavad āsīnaḥ; yathā +āha sūtra-kāraḥ "vaiṣamya-nairghṛṇye na sāpekṣatvāt", na karmā1vibhāgād iti cen nā7nāditvāt" iti // BhGR_9.9 //

mayā+adhyakṣeṇa prakṛtiḥ sūyate sacarā1caram |
hetunā+anena kaunteya jagad dhi parivartate || BhG_9.10 ||

tasmāt kṣetra-jña-karmā1nuguṇaṃ madīyā prakṛtiḥ satya-saṅkalpena mayā+adhyakṣeṇe8kṣitā sacarā1caraṃ jagat sūyate / anena kṣetra-jña-karmā1nuguṇa-mad-īkṣaṇena hetunā jagat parivartata iti mat-svāmyaṃ satya-saṅkalpatvaṃ nairghṛṇyā3di-doṣa-rahitatvam ity evam ādikaṃ mama vasu-deva-sūnor aiśvaraṃ yogaṃ paśya / yathā+āha śrutiḥ, "asmān māyī sṛjate viśvam etat tasmiṃś cā7nyo māyayā sanniruddhaḥ / māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu mhe4śvaram // BhGR_1." iti //9-10//

avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam |
paraṃ bhāvam ajānanto mama bhūta-mahe4śvaram || BhG_9.11 ||

evaṃ māṃ bhūta-mahe4śvaraṃ sarva-jñaṃ satya-saṅkalpaṃ nikhila-jagad-eka-kāraṇaṃ parama-kāruṇikatayā sarva-samāśrayaṇīyatvāya mānuṣīṃ tanum āśritaṃ sva-kṛtaiḥ pāpa-karmabhir mūḍhā avajānanti prākṛta-manuṣya-samaṃ manyante / bhūta-mahe4śvarasya mamā1pāra-kāruṇyo1dārya-sauśīlya-vātsalya-nibandhanaṃ manuṣyatva-samāśrayaṇa-lakṣaṇam imaṃ paraṃ bhāvam ajānanto manuṣyatva-samāśrayaṇa-mātreṇa mām itara-sajātīyaṃ matvā tiraskurvantī7ty-arthaḥ // BhGR_9.11 //

moghā3śā mogha-karmāṇo mogha-jñānā vicetasaḥ |
rākṣasīm āsurīṃ cai7va prakṛtiṃ mohinīṃ śritāḥ || BhG_9.12 ||

mama manuṣyatve parama-kāruṇyā3di-paratva-tirodhāna-karīṃ rākṣasīm āsurīṃ ca mohinīṃ prakṛtim āśritāḥ, moghā3śāḥ moghvāñ chitāḥ niṣphalavāñ chitāḥ, mogh-karmāṇaḥ moghā3rambhāḥ, mogha-jñānāḥ sarveṣu madīyeṣu carā1careṣv artheṣu viparīta-jñānatayā niṣphala-jñānāḥ, vicetasaḥ tathā sarvatra vigata-yāthātmya-jñānāḥ māṃ sarve3śvaram itara-samaṃ matvā mayi ca yat kartum icchanti, yad uddiśyā8rambhān kurvate, tat sarvaṃ moghaṃ bhavatī7ty-arthaḥ // BhGR_9.12 //

mahā4tmānas tu mām pārtha daivīṃ prakṛtim āśritāḥ |
bhajanty ananya-manaso jñātvā bhūtā3dim avyayam || BhG_9.13 ||

ye tu sva-kṛtaiḥ puṇya-sañcayaiḥ māṃ śaraṇam upagamya vidhvasta-samasta-pāpa-bandhā daivīṃ prakṛtim āśritā mahā4tmānaḥ, te, bhūtā3dim avyayam vāṅ-manasā-gocara-nāma-karma-sva-rūpaṃ parama-kāruṇikatayā sādhu-paritrāṇāya manuṣyatvenā7vatīrṇaṃ māṃ jñātvā+ananya-manaso māṃ bhajante; mat-priyatvā1tirekeṇa mad-bhajanena vinā manasaś cā8tmanaś ca bāhya-karaṇānāṃ ca dhāraṇam alabhamānā mad-bhajanai1ka-prayojanā bhajante // BhGR_9.13 //

satataṃ kīrtayanto māṃ yatantaś ca dṛḍha-vratāḥ |
namasyantaś ca māṃ bhaktyā nitya-yuktā upāsate || BhG_9.14 ||

atyartha-mat-priyatvena mat-kīrtana-yatana-namaskārair vinā kṣaṇā1ṇu-mātre 'py ātma-dhāraṇam alabhamānāḥ, mad-guṇa-viśeṣa-vācīni man-nāmāni smṛtvā pulakā1ñcita-sarvā1ṅgāḥ harṣa-gadgada-kaṇṭhāḥ, nārāyaṇa-kṛṣṇa-vāsedeve7ty evam ādīni satataṃ kīrtayantaḥ, tathai9va yatantaḥ mat-karmasv arcanā3dikeṣu, tad-upakāreṣu bhavana-nandana-vana-karaṇā3dikeṣu ca dṛḍha-saṅkalpā yatamānāḥ, bhakti-bhārā1vanamita-mano-buddhy-abhimāna-pada-dvaya-kara-dvaya-śirobhir aṣṭā1ṅgair acintita-pāṃsu-kardama-śarkarā4dike dharā-tale daṇḍavat praṇipatantaḥ, satataṃ māṃ nitya-yuktāḥ nitya-yogaṃ kāṅkṣamāṇā ātmā1ntaṃ mad-dāsya-vyavasāyinaḥ upāsate // BhGR_9.14 //

jñāna-yajñena cā7py anye yajanto mām upāsate |
ekatvena pṛthaktvena bahudhā viśvato-mukham || BhG_9.15 ||

anye 'pi mahā4tmanaḥ pūrvo1ktaiḥ kīrtanā3dibhir jñānā3khyena yajñena ca yajanto mām upāsate / katham? bahudhā pṛthaktvena jagad-ākāreṇa, viśvato-mukham viśva-prakāram avasthitaṃ mām ekatveno7pāsate / etad uktaṃ bhavati --- bhagavān vāsu-deva eva nāma-rūpa-vibhāgā1narhā1tisūkṣma-cid-acid-vastu-śarīras san satya-saṅkalpo vividha-vibhakta-nāma-rūpa-sthūla-cid-acid-vastu-śarīraḥ syām iti saṃkalpya sa eka eva deva-tiryaṅ-manuṣya-sthāvarā3khya-vicitra-jagac-charīro 'vatiṣṭhata ity anusaṃdadhānāś ca mām upāsate iti // BhGR_9.15 //

tathā hi viśva-śarīro 'ham evā7vasthita ity āha ---

ahaṃ kratur ahaṃ yajñaḥ svadhā+aham aham auṣadham |
mantro 'ham aham evā8jyam aham agnir ahaṃ hutam || BhG_9.16 ||

ahaṃ kratuḥ ahaṃ jyotiṣṭomā3dikaḥ kratuḥ; aham eva mahā-yajñaḥ; aham eva pitṛ-gaṇa-puṣṭi-dā svadhā; auṣadhaṃ haviś cā7ham eva; aham eva ca mantraḥ; aham eva ca ājyam / pradarśanā1rtham idam somā3dikaṃ ca havir aham eve7ty-arthaḥ; aham āhavanīyā3diko 'gniḥ; homaś cā7ham eva // BhGR_9.16 //

pitā+aham asya jagato mātā dhātā pitāmahaḥ |
vedyaṃ pavitram oṅ-kāra ṛk sāma yajur eva ca || BhG_9.17 ||

asya sthāvara-jaṅgamā3tmakasya jagataḥ, tatra tatra pitṛtvena, mātṛtvena, dhātṛtvena, pitā-mahatvena ca vartamāno 'ham eva / atra dhātṛ-śabdo mātā-pitṛ-vyatirikte utpatti-prayojake cetana-viśeṣe vartate / yat kiñcid veda-vedyaṃ pavitram pāvanam,tad aham eva / vedakaś ca veda-bīja-bhūtaḥ praṇavo 'ham eva / ṛk-sāma-yajur-ātmako vedaś cā7ham eva // BhGR_9.17 //

gatir bhartā prabhus sākṣī nivāsaś śaraṇaṃ suhṛt |
prabhava-pralaya-sthānaṃ nidhānaṃ bījam avyayam || BhG_9.18 ||

gamyata iti gatiḥ; tatra tatra prāpya-sthānam ity-arthaḥ; bhartā dhārayitā, prabhuḥ śāsitā, sākṣī sākṣād-dṛṣṭā, nivāsaḥ vāsa-sthānaṃ veśmā3di / śaraṇam / iṣṭasya prāpakatayā+aniṣṭasya nivāraṇatayā ca samāśrayaṇīyaś cetanaḥ śaraṇam / sa cā7ham eva; sukṛd dhitai7ṣī, prabhava-pralaya-sthānam yasya kasyacid yatra kutracid utpatti-pralayayor yat sthānam, tad aham eva / nidhānaṃ nidhīyata iti nidhānam, utpādyam upasaṃhāryaṃ cā7ham eve7ty-arthaḥ; avyayaṃ bījam tatra tatra vyaya-rahitaṃ yat kāraṇam, tad aham eva // BhGR_9.18 //

tapāmy aham ahaṃ varṣaṃ nigṛhṇāmy ity utsṛjyāmi ca |
amṛtaṃ cai7va mṛtyuś ca sad asac cā7ham arjuna || BhG_9.19 ||

agny-ādityā3di-rūpeṇā7ham eva tapāmi; grīṣmā3dāv aham eva varṣaṃ nigṛhṇāmi / tathā varṣāsu cā7ham evo7tsṛjāmi / amṛtaṃ cai7va mṛtyuś ca / yena jīvati loko yena ca mriyate, tad-ubhayam aham eva / kim atra bahuno9ktena; sad-asac cā7ham eva / sad yad vartate, asad yad atītam anāgataṃ ca sarvā1vasthā2vasthita-cid-acid-vastu-śarīratayā tat tat prakāro 'ham evā7vasthita ity-arthaḥ / evaṃ bahudhā pṛthaktvena vibhakta-nāma-rūpā1vasthita-kṛtsna-jagac-charīratayā tat-prakāro 'ham evā7vasthita ity ekatva-jñānenā7nanusaṃdadhānāś ca mām upāsate // BhGR_9.19 //

evaṃ mahā4tmanāṃ jñānināṃ bhagavad-anubhavai1ka-bhogānāṃ vṛttam uktvā teṣām eva viśeṣaṃ darśayitum ajñānāṃ kāma-kāmānāṃ vṛttam āha ---

traividyā māṃ soma-pāḥ pūta-pāpāḥ yajñair iṣṭvā svar-gatiṃ prārthayante |
te puṇyam āsādya sure1ndra-lokam aśnanti divyān divi deva-bhogān || BhG_9.20 ||
te taṃ bhuktvā svarga-lokaṃ viśālaṃ kṣīṇe puṇye martya-lokaṃ viśanti |
evaṃ trayī-dharmam anuprapannāḥ gatā1gataṃ kāma-kāmā labhante || BhG_9.21 ||

ṛg-yajus-sāma-rūpās tisro vidyāḥ tri-vidyam; kevalaṃ tri-vidya-niṣṭhās traividyāḥ, na tu trayy-anta-niṣṭhāḥ / trayy-anta-niṣṭhā hi mahā4tmanaḥ pūrvo1kta-prakāreṇa nikhila-veda-vedyaṃ mām eva jñātvā+atimātra-mad-bhakti-kārita-kīrtanā3dibhir jñāna-yajñena ca mad-eka-prāpyā mām evo7pāsate / traividyās tu veda-pratipādya-kevale1ndrā3di-yāga-śiṣṭa-somān pibantaḥ, pūta-pāpāḥ svargā3di-prāpti-virodhi-pāpāt pūtāḥ, taiḥ kevale1ndrā3di-devatyatayā+anusaṃhitair yajñair vastutas tad-rūpaṃ mām iṣṭvā, tathā2vasthitaṃ mām ajānantaḥ svarga-gatiṃ prārthayante / te puṇyam duḥkhā1saṃbhinnaṃ sure1ndra-lokaṃ prāpya tatra tatra divyān deva-bhogān aśnanti / te taṃ viśālaṃ svarga-lokaṃ bhuktvā tad-anubhava-hetu-bhūte puṇye kṣīṇe punar api martya-lokaṃ viśanti / evaṃ trayy-anta-siddha-jñāna-vidhurāḥ kāmya-svargā3di-kāmāḥ kevalaṃ trayī-dharmam anuprapannāḥ gatā1gataṃ labhante alpā1sthira-svargā3dīn anubhūya punaḥ punar nivartanta ity-arthaḥ // BhGR_9.20,21 //

mahā4tmanas tu niratiśaya-priya-rūpa-mac-cintanaṃ kṛtvā mām anavadhikā1tiśayā3nandaṃ prāpyana punar āvartanta iti teṣāṃ viśeṣaṃ darśayati ---

ananyāś cintayanto māṃ ye janāḥ paryupāsate |
teṣāṃ nityā1bhiyuktānāṃ yoga-kṣemaṃ vahāmy aham || BhG_9.22 ||

ananyāḥ ananya-prayojanāḥ, mac-cintanena vinā+ātma-dhāraṇā1lābhān mac-cintanai1ka-prayojanāḥ māṃ cintayanto ye mahā4tmāno janāḥ paryupāsate sarva-kalyānṇa-guṇā1nvitaṃ sarva-vibhūti-yuktaṃ māṃ parita upāsate, anyūnam upāsate, teṣāṃ nityā1bhiyuktānām mayi nityā1bhiyogaṃ kāṅkṣamāṇānām, aham mat-prāpti-lakṣaṇaṃ yogam, apunar-āvṛtti-rūpaṃ kṣemam ca vahāmi // BhGR_9.22 //

ye tv anya-devatā-bhaktā yajante śraddhayā+anvitāḥ |
te 'pi mām eva kaunteya yajanty avidhi-pūrvakam || BhG_9.23 ||

ye tv indrā3di-devatā-bhaktāḥ kevala-trayī-niṣṭhāḥ śraddhayā+anvitāḥ indrā3dīn yajante, te 'pi pūrvo1ktena nyāyena sarvasya mac-charīratayā mad-ātmakatvena, indrā3di-śabdānāṃ ca mad-vācitvād vastuto mām eva yajante; api tv avidhi-pūrvakaṃ yajante / indrā3dīnāṃ devatānāṃ karam-svā3rādhyatayā anvayaṃ yathā vedā1nta-vākyāni, "catur-hotāro yatra saṃpadaṃ gacchanti deaiḥ" ity-ādīni vidadhati, na tat-pūrvakaṃ yajante / vedā1nta-vākya-jātaṃ hi parama-puruṣa-śarīratayā+avasthitānām indrā3dīnām ārādhyatvaṃ vidadhad atma-bhūtasya parama-puruṣasyai7va sākṣād ārādhyatvaṃ vidadhāti / catur-hotāraḥ agni-hotra-darśa-pūrṇa-māsā3dīni karmāṇi, yatra paramā3tmany ātmatayā+avasthite saty eva tac-charīra-bhūte1ndrā3di-devaiḥ; saṃpadaṃ gacchanti indrā3di-devānām ārādhanāny etāni karmāṇī7tī7māṃ saṃpadaṃ gacchantī7ty-arthaḥ // BhGR_9.23 //

atas traividyā indrā3di-śarīrasya parama-puruṣasyā8rādhanāny etāni karmāṇi; ārādhyaś ca sa eve7ti na jānanti, te ca parimita-phala-bhāginaś cyavana-sva-bhāvāś ca bhavanti; tad āha ---

ahaṃ hi sarva-yajñānāṃ bhoktā ca prabhur eva ca |
na tu mām abhijānanti tattvenā7taś cyavanti te || BhG_9.24 ||

prabhur eva ca --- tatra tatra phala-pradātā cā7ham eva ity-arthaḥ // BhGR_9.24 //

aho mahad idaṃ vaicitryam, yad ekasminn eva karmaṇi vartamānāḥ saṅkalpa-mātra-bhedena kecid atyalpa-phala-bhāginaś cyavana-sva-bhāvāś ca bhavanti; kecana anavadhikā1tiśayā3nanda-parama-puruṣa-prāpti-rūpa-phala-bhāgino 'punar-āvartinaś ca bhavantī7ty āha ---

yānti deva-vratā devān pitQn yānti pitṛ-vratāḥ |
bhūtāni yānti bhūte1jyāḥ yānti mad-yājino 'pi mām || BhG_9.25 ||

vrata-śabdaḥ saṅklpa-vācī; deva-vratāḥ darśa-pūrṇa-māsā3dibhiḥ karmabhiḥ indrā3dīn yajāmahe iti indrā3di-yajana-saṅkalpā ye, te indrā3dīn devān yānti / ye ca pitṛ-yajñā3dibhiḥ pitQn yajāmahe iti pitṛ-yajana-saṅkalpāḥ, te pitQn yānti / ye ca "yakṣa-rakaṣaḥ-piśācā1dīni bhūtāni yajāmahe" iti bhūta-yajana-saṅkalpāḥ, te bhūtāni yānti / ye te tair eva yajñaiḥ "deva-pitṛ-bhūta-śarīrakaṃ paramā3tmānaṃ bhagavantaṃ vāsudevaṃ yajāmahe" iti māṃ yajante, te mad-yājino mām eva yānti / devā3di-vratāḥ devā3dīn prāpya tais saha parimitaṃ bhogaṃ bhuktvā teṣāṃ vinaśa-kāle tais saha vinaṣṭā bhavanti / mad-yājinas tu mām anādi-nidhanaṃ sarva-jñaṃ satya-saṅkalpam anavadhikā1tiśayā1saṃkhyeya-kalyāṇa-guṇa-gaṇa-maho2dadhim anavadhikā1tiśayā3nandaṃ prāpya na punar nivartanta ity-arthaḥ // BhGR_9.25 //

mad-yājinām ayam api viśeṣo 'stī7ty āha ---

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati |
tad ahaṃ bhakty-upahṛtam aśnāmi prayatā3tmanaḥ || BhG_9.26 ||

sarva-sulabhaṃ patraṃ vā puṣpaṃ vā phalaṃ vā toyaṃ vā yo bhaktyā me prayacchati --- atyartha-mat-priyatvena tat-pradānena vinā+ātma-dhāraṇam alabhamānatayā tad-eka-prayojano yo me patrā3dikaṃ dadāti; tasya prayatā3tmanaḥ tat-pradānai1ka-prayojanatva-rūpa-śuddhi-yukta-manasaḥ, tat tathā-vidha-bhakty-upahṛtam, aham sarve3śvaro nikhila-jagad-udaya-vibhava-laya-līlā+avāpta-samasta-kāmaḥ satya-saṅkalpo 'navadhikā1tiśayā1saṃkhyeya-kalyāṇa-guṇa-gaṇaḥ svābhāvikā1navadhikā1tiśayā3nanda-svā1nubhave vartamāno 'pi, mano-ratha-patha-dūra-varti priyaṃ prāpyai7vā7śnāmi / yatho2ktaṃ mokṣa-dharme, "yāḥ kriyāḥ saṃprayuktās syur ekā1nta-gata-buddhibhiḥ / tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam" iti // BhGR_9.26 //

yasmāj jñānināṃ mahā4tmanāṃ vāṅ-manasā-gocaro 'yaṃ viśeṣaḥ, tasmāt tvaṃ ca jñānī bhūtvā ukta-lakṣaṇa-bhakti-bhārā1vanamitā3tmā ātmīyaḥ kīrtana-yatanā1rcana-praṇāmā3dikaṃ satataṃ kurvāṇo laukikaṃ vaidikaṃ ca nitya-naimittikaṃ karma ce7tthaṃ kurv ity āhā ---

yat karoṣi yad aśnāsi yaj jahoṣi dadāsi yat |
yat tapasyasi kaunteya tat kuruṣva mad-arpaṇam || BhG_9.27 ||

yad deha-yātrā2śeṣa-bhūtaṃ laukikaṃ karma karoṣi, yac ca deha-dhāraṇāyā7śnāsi, yac ca vaidikaṃ homa-dāna-tapaḥ-prabhṛti nitya-naimittikaṃ karma karoṣi, tat sarvaṃ mad-arpaṇaṃ kuruṣva / arpyata ity arpaṇam sarvasya laukikasya vaidikasya ca karmaṇaḥ kartṛtvaṃ bhoktṛtvam ārādhyatvaṃ ca yathā mayi samarpitaṃ bhavati tathā kuru / etad uktaṃ bhavati --- yāga-dānā3diṣu ārādhyatayā pratīyamānānāṃ devā3dīnāṃ karma-kartur bhoktuḥ tava ca madīyatayā mat-saṅkalpā3yatta-sva-rūpa-sthiti-pravṛttitayā ca mayy eva parama-śeṣiṇi parama-kartari tvāṃ ca kartāraṃ bhoktāram ārādhakam, ārādhyaṃ ca devatā-jātam, ārādhanaṃ ca kriyā-jātaṃ sarvaṃ samarpaya; tava man-niyāmyatā-pūrvaka-mac-cheṣatai2ka-rasatām ārādhyā3des cai7tat-sva-bhāva-garbhatām atyartha-prīti-yukto 'nusaṃdhatsva --- iti // BhGR_9.27 //

śubhā1śubha-phalair evaṃ mokṣyase karma-bandhanaiḥ |
saṃnyāsa-yoga-yuktā3tmā vimukto mām upaiṣyasi || BhG_9.28 ||

evaṃ saṃnyāsā3khya-yoga-yukta-manāḥ ātmānaṃ mac-cheṣatā-man-niyāmyatai2ka-rasaṃ karma ca sarvaṃ mad-ārādhanam anusaṃdadhāno laukikaṃ vaidikaṃ ca karma kurvan śubhā1śubha-phalair anantaiḥ prācīna-karmā3khyair bandhanair mat-prāpti-virodhibhis sarvair mokṣyase; tair vimukto mām evo7paiṣyasi // BhGR_9.28 //

mame7maṃ paramam atilokaṃ sva-bhāvaṃ śṛṇu ---

samo 'haṃ sarva-bhūteṣu na me dveṣyo 'sti na priyaḥ |
ye bhajanti tu māṃ bhaktyā mayi te teṣu cā7py aham || BhG_9.29 ||

deva-tiryaṅ-manuṣya-sthāvarā3tmanā+avasthiteṣu jātitaś cā8kārataḥ sva-bhāvato jñānataś cā7tyanto1tkṛṣṭā1pakṛṣṭa-rūpeṇa vartamāneṣu sarveṣu bhūteṣu samāśrayaṇīyatve samo 'ham; ayaṃ jāty-ākāra-sva-bhāva-jñānā3dibhir nirkṛṣṭa iti samāśrayaṇe na me dveṣyo 'sti --- udvejanīyatayā na tyājyo 'sti / tathā samāśritatvā1tirekeṇa jāty-ādibhir atyanto1tkṛṣṭo 'yam iti tad-vyuktatayā samāśrayaṇe na kaścit priyo 'sti na saṃgrāhyo 'sti / api tu atyartha-mat-priyatvena mad-bhajanena vinā+ātma-dhāraṇā1lābhān mad-bhajanai1ka-prayojanā ye māṃ bhajante, te jāty-ādibhir utkṛṣṭā apakṛṣṭā vā mat-samāna-guṇavad yathā-sukhaṃ mayy eva vartante / aham api teṣu mad-utkṛṣṭeṣv iva varte // BhGR_9.29 //

tatrā7pi ---

api cet sudurācāro bhajate mām ananya-bhāk |
sādhur eva sa mantavyaḥ samyag-vyavasito hi saḥ || BhG_9.30 ||

tatra tatra jāti-viśeṣe jātānāṃ yaḥ samācāra upādeyaḥ pariharaṇīyaś ca, tasmād ativṛtto 'py ukta-prakāreṇa mām ananya-bhāk bhajanai1ka-prayojano bhajate cet, sādhur eva saḥ vaiṣṇavā1gresara eva saḥ / mantavyaḥ bahu-mantavyaḥ pūrvo1ktais sama ity-arthaḥ / kuta etat? samyag-vyavasito hi saḥ --- yato 'sya vyavasāyaḥ susamīcīnaḥ --- bhagavān nikhila-jagad-eka-kāraṇa-bhūtaḥ paraṃ brahma nārāyaṇaś carā1cara-patir asmat-svāmī mama gurur mama suhṛn mama paramaṃ bhogyam iti sarvair duṣprāpo 'yaṃ vyavasāyas tena kṛtaḥ; tat-kāryaṃ cā7nanya-prayojanaṃ nirantaraṃ bhajanaṃ tasyā7sti --- ataḥ sādhur eva; bahu-mantavyaḥ / asmin vyavasāye, tat-kārye co7kta-prakāra-bhajane saṃpanne sati tasyā8cāra-vyatikramaḥ sv-alpa-vaikalyam iti na tāvatā+anādaraṇīyaḥ, api tu bahu-mantavya eve7ty-arthaḥ // BhGR_9.30 //

nanu "nā7virato duścaritān nāśā1nto nā7samāhitaḥ / nāś-anta-mānaso vā+api prajñānenai7nam āpnuyāt // BhGR_1." ity-ādi-śruteḥ ācāra-vyatikrama uttaro1ttara-bhajano1tpatti-pravāhaṃ niruṇaddhī7ty atra āha ---

kṣipraṃ bhavati dharmā3tmā śaśvac-chāntiṃ nigacchati |
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati || BhG_9.31 ||

mat-priyatva-kāritā1nanya-prayojana-mad-bhajanena vidhūta-pāpatayai9va samūlo1nmūlita-rajas-tamo-guṇaḥ kṣipraṃ dharmā3tmā bhavati kṣipram eva virodhi-rahita-saparikara-mad-bhajanai1ka-manā bhavati / evaṃ-rūpa-bhajanam eva hi "dharmasyā7sya parantapa" iti upakrame dharma-śabdo1ditam / śaśvac-chāntiṃ nigacchati śaśvatīm apunar-āvartinīṃ mat-prāpti-virodhy-ācāra-nivṛttiṃ gacchati / kaunteya tvam evā7sminn arthe pratijñāṃ kuru mad-bhaktāv upakrānto virodhy-ācāra-miśro 'pi na naśyati; api tu mad-bhakti-māhātmyena sarvaṃ virodhi-jātaṃ nāśayitvā śāśvatīṃ virodhi-nivṛttim adhigamya kṣipraṃ paripūrṇa-bhaktir bhavatī7ti // BhGR_9.31 //

māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpa-yonayaḥ |
striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim || BhG_9.32 ||
kiṃ punar brāhmaṇāḥ puṇyā bhaktā rāja-rṣayas tathā |
anityam asukhaṃ lokam imaṃ prāpya bhajasva mām || BhG_9.33 ||

striyo vaiśyāḥ śūdrāś ca pāpa-yonayo 'pi māṃ vyapāśritya parāṃ gatiṃ yānti; kiṃ punaḥ puṇya-yonayo brāhmaṇā rāja-rṣayaś ca mad-bhaktim āsthitāḥ / atas tvaṃ rāja-rṣir asthiraṃ tāpa-trayā1bhihatatayā asukhaṃ ce7maṃ lokaṃ prāpya vartamāno māṃ bhajasva // BhGR_9.32,33 //

bhakti-sva-rūpam āha ---

man-manā bhava mad-bhakto mad-yājī māṃ namaskuru |
mām evai7ṣyasi yuktvai9vam ātmānaṃ mat-parāyaṇaḥ || BhG_9.34 ||

man-manā bhava mayi sarve3śvare3śvare, nikhila-heya-pratyanīka-kalyāṇai1ka-tāne, sarva-jñe, satya-saṅkalpe nikhila-jagad-eka-kāraṇe, parasmin brahmaṇi, puruṣo1ttame, puṇḍarīka-dalā1malāyatā1kṣe, svaccha-nīla-jīmūta-saṅkāśe, yugapad-udita-dina-kara-sahasra-sadṛśa-tejasi, lāvaṇyā1mṛta-maho2dadhau, udāra-pīvara-catur-bāhau, atyujjvala-pītā1mbare, amala-kirīṭa-makara-kuṇḍala-hāra-keyūra-kaṭaka-bhūṣite, apārakāruṇya-sauśīlya-saundarya-mādhurya-gāmbhīryā1udārya-vātsalya-jala-dhau, anālocita-viśeṣā1śeṣa-loka-śaraṇye sarva-svāmini taila-dhārāvad avicchedena niviṣṭa-manā bhava / tad eva viśinaṣṭi --- mad-bhaktaḥ atyartha-mat-priyatvena yukto man-manā bhave7ty-arthaḥ / punar pi viśinaṣṭi --- mad-yājī anavadhikā1tiśaya-priya-mad-anubhava-kārita-mad-yajana-paro bhava / yajanaṃ nāma-paripūrṇa-śeṣa-vṛttiḥ / aupacārika-sāṃsparśikā1bhyavahārikā3di-sakala-bhoga-pradāna-rūpo hi yāgaḥ / yathā mad-anubhava-janita-nirvadhikā1tiśaya-prīti-kārita-mad-yajana-paro bhavasi, tathā man-manā bhave7ty uktaṃ bhavati / punar api tad eva viśinaṣṭi --- māṃ namaskuru / anavadhikā1tiśaya-priya-mad-anubhava-kāritā1tyartha-priyā1śeṣa-śeṣa-vṛttau aparyavasyan mayy antar-ātmani atimātra-prahvībhāva-vyavasāyaṃ kuru / mat-parāyaṇaḥ --- aham eva param ayanaṃ yasyā7sau mat-parāyaṇaḥ; mayā vinā+ātma-dhāraṇā1saṃbhāvanayā mad-āśraya ity-arthaḥ / evam ātmānaṃ yuktvā mat-parāyaṇas evam anavadhikā1tiśaya-prītyā mad-anubhava-samarthaṃ manaḥ prāpya mām evai7ṣyasi / ātma-śabdo hy atra mano-viṣayaḥ / evaṃ-rūpeṇa manasā māṃ dhyātvā mām anubhūya mām iṣṭvā māṃ namaskṛtya mat-parāyaṇo mām eva prāpsyasī7ty-arthaḥ / tad evaṃ laukikāni śarīra-dhāraṇā1rthāni, vaidikāni ca nitya-naimittikāni karmāṇi mat-prītaye mac-cheṣatai2ka-raso mayai9va kārita iti kurvan satataṃ mat-kīrtana-yatana-namaskārā3dikān prītyā kurvāṇo man-niyāmyaṃ nikhila-jagan mac-cheṣatai2ka-rasam iti cā7nusandhānaḥ atyartha-priya-mad-guṇa-gaṇaṃ cā7nusandhāyā7har-ahar ukta-lakṣaṇam idam upāsanam upādadāno mām eva prāpsyasi // BhGR_9.34 //



******************** ADHYAYA 10 ********************


bhakti-yogaḥ saparikara uktaḥ / idānīṃ bhakty-utpattaye tad-vivṛddhaye ca bhgavato niraṅkuśā1iśvaryā3di-kalyāṇa-guṇa-gaṇā3nantyam, kṛtsnasya jagatas tac-charīratayā tad-ātmakatvena tat-pravartyatvaṃ ca prapañcyate ---

śrī-bhagavān uvāca ---
bhūya eva mahā-bāho śṛṇu me paramaṃ vacaḥ |
yat te 'haṃ prīyamāṇāya vakṣyāmi hita-kāmyayā || BhG_1.10-1 ||

mama māhātmyaṃ śrutvā prīyamāṇāya te mad-bhakty-utpatti-vivṛddhi-rūpa-hita-kāmanayā bhūyo man-māhātmya-prapañca-viṣayam eva paramaṃ vaco yad vakṣyāmi; tad avahita-manāś śṛṇu // BhGR_1.10-1 //

na me viduḥ sura-gaṇāḥ prabhavaṃ na maha-rṣayaḥ |
aham ādir hi devānāṃ maha-rṣīṇāṃ ca sarvaśaḥ || BhG_1.10-2 ||

sura-gaṇā maha-rṣayaś cā7tīndriyā1rtha-darśino 'dhikatara-jñānā api me prabhavaṃ prabhāvaṃ na viduḥ mama nāma-karma-sva-rūpa-sva-bhāvā3dikaṃ na jānanti; yatas teṣāṃ devānāṃ maha-rṣīṇāṃ ca sarvaśo 'ham ādiḥ teṣāṃ sva-rūpasya jñāna-śakty-ādeś cā7ham ādiḥ; teṣāṃ devatva-maha-rṣitvā3di-hetu-bhūta-puṇyā1nuguṇaṃ mayā dattaṃ jñānaṃ parimitam; atas te parimita-jñānā mat-sva-rūpā3dikaṃ yathāvan na jānanti // BhGR_1.10-2 //

tad etad devā3dy-acintya-sva-yāthātmya-viṣaya-jñānaṃ bhakty-utpatti-virodhi-pāpa-vimocano1pāyam āha ---

yo mām ajam anādiṃ ca vetti loka-mahe4śvaram |
asaṃmūḍhas sa martyeṣu sarva-pāpaiḥ pramucyate || BhG_1.10-3 ||

na jāyata ity ajaḥ, anena vikāri-dravyād acetanāt tat-saṃsṛṣṭāt saṃsāri-cetanāc ca visajātīyatvam uktam / saṃsāri-cetanasya hi karma-kṛtā1cit-saṃsargo janma / anādim ity anena padena ādimato 'jān muktā3tmano visajātīyatvam uktam / muktā3tmano hy ajatvam ādimat; tasya heya-saṃbandhasya pūrva-vṛttatvāt tad-arhatā9sti / ato 'nādim ity anena tad-anarhatayā tat-pratyanīkato9cyate; "niravadyam" ity-ādi-śrutyā ca / evaṃ heya-saṃbandha-pratyanīka-sva-rūpatayā tad-anarhaṃ māṃ loka-mahe4śvaram loke3śvarāṇām apī8śvaraṃ martyeṣv asaṃmūḍho yo vetti; itara-sajātīyatayai9kīkṛtya mohaḥ saṃmohaḥ, tad-rahito 'saṃmūḍhaḥ sa mad-bhakty-utpatti-virodhibhis sarvaiḥ pāpaiḥ pramucyate / etad uktaṃ bhavati --- loke manuṣyāṇāṃ rājā itara-manuṣya-sajātīyaḥ kenacit karmaṇā tad-ādhipatyaṃ prāptaḥ; tathā devānām adhipatir api; tathā9ṇḍā1dhipatir apī7tara-saṃsāri-sajātīyaḥ; tasyā7pi bhāvanā-trayā1ntargatatvāt / "yo brahmāṇaṃ vidadhāti" iti śruteś ca / tathā9nye 'pi ye kecanā7ṇimā3dy-aiśvaryaṃ prāptāḥ / ayaṃ tu loka-mahe4śvaraḥ kārya-kāraṇā1vasthād acetanād baddhān muktāc ca cetanād iśitavyāt sarvasmān nikhila-heya-pratyanīkā1navadhikā1tiśayā1saṃkhyeya-kalyāṇa-guṇai1katānatayā niyamanai1ka-sva-bhāvatayā ca visajātīya itī7tra-sajātīyatā-moha-rahito yo māṃ vetti, sa sarvaiḥ pāpaiḥ pramucyate iti // BhGR_1.10-3 //

evaṃ sva-sva-bhāvā1nusandhānena bhakty-utpatti-virodhi-pāpa-nirasanam, virodhi-nirasanā devā1rthato bhakty-utpattiṃ ca pratipādya svā1iśvarya-sva-kalyāṇa-guṇa-gaṇa-prapañcā1nusandhānena bhakti-vivṛddhi-prakāram āha ---

buddhir jñānam asaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ |
sukhaṃ duḥkhaṃ bhavo 'bhāvo bhayaṃ cā7bhayam eva ca || BhG_1.10-4 ||
ahiṃsā samatā tuṣṭhis tapo dānaṃ yaśo 'yaśaḥ |
bhavanti bhāvā bhūtānāṃ matta eva pṛthag-vidhāḥ || BhG_1.10-5 ||

buddhiḥ manaso nirūpaṇa-sāmarthyam, jñānam cid-acid-vastu-viśeṣa-viṣayo niścayaḥ, asaṃmohaḥ pūrva-gṛhītād rajatā3der visajātīye śuktikā4di-vastuni sajātīyatā-buddhi-nivṛttiḥ; kṣamā mano-vikāra-hetau saty apy avikṛta-manastvam; satyam yathā-dṛṣṭa-viṣayaṃ bhūta-hita-rūpaṃ vacanam / tad-anuguṇā mano-vṛttir ihā7bhipretā, mano-vṛtti-prakaraṇāt / damaḥ bāhya-karaṇānām anartha-viṣayebhyo niyamanam; śamaḥ antaḥkaraṇasya tathā niyamanam; sukham ātmā1nukūlā1nubhavaḥ; duḥkham pratikūlā1nubhavaḥ; bhavaḥ bhavanam; anukūlā1nubhava-hetukaṃ manaso bhavanam; abhāvaḥ pratikūlā1nubhava-hetuko manaso 'vasādaḥ; bhayam āgāmino duḥkhasya hetu-darśana-jaṃ duḥkham; tan-nivṛttiḥ abhayam; ahiṃsā para-duḥkhā1hetutvam; samatā ātmani sukṛtsu vipakṣeṣu cā7rthā1narthayos sama-matitvam; tuṣṭiḥ sarveṣv ātmasu dṛṣṭeṣu toṣa-sva-bhāvatvam; tapaḥ śāstrīyo bhoga-saṅkoca-rūpaḥ kāya-kleśaḥ; dānam svakīya-bhogyānaṃ parasmai pratipādanam; yaśaḥ guṇavattā-prathā; ayaśaḥ nairguṇya-prathā / etac co7bhayaṃ tad-anuguṇa-mano-vṛtti-dvayaṃ mantavyam, tat-prakaraṇāt / tapo-dāne ca tathā / evam ādyāḥ sarveṣāṃ bhūtānāṃ bhāvāḥ pravṛtti-nivṛtti-hetavo mano-vṛttayo matta eva mat-saṅkalpā3yattā bhavanti // BhGR_1.10-4,5 //

sarvasya bhūta-jātasya sṛṣṭi-sthityoḥ pravartayitāraś ca mat-saṃkalpā3yatta-pravṛttaya ity āha ---

maha-rṣayas sapta pūrve catvāro manavas tathā |
mad-bhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ || BhG_1.10-6 ||

pūrve sapta maha-rṣayaḥ atīta-manv-antare ye bhṛgv-ādayas sapta maha-rṣayo nitya-sṛṣṭi-pravartanāya brahmaṇo manas-saṃbhavāḥ, nitya-sthiti-pravartanāya ye ca sārvaṇikā nāma catvāro manavaḥ sthitāḥ, yeṣāṃ santāna-maye loke jātā imāḥ sarvāḥ prajāḥ pratikṣaṇam ā-pralayād apatyānām utpādakāḥ pālakāś ca bhavanti te bhṛgv-ādayo manavaś ca mad-bhāvāḥ mama yo bhāvaḥ sa eva yeṣāṃ bhāvaḥ te mad-bhāvāḥ, man-mate sthitāḥ, mat-saṅkalpā1nuvartina ity-arthaḥ // BhGR_1.10-6 //

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ |
so 'vikampena yogena yujyate nā7tra saṃśayaḥ || BhG_1.10-7 ||

vibhūtiḥ aiśvaryam / etāṃ sarvasya mad-āyatto1tpatti-sthiti-pravṛttitā-rūpāṃ vibhūtim, mama heya-pratyanīka-kalyāṇa-guṇa-gaṇa-rūpaṃ yogaṃ ca yas tattvato vetti, so 'vikampena aprakampyena bhakti-yogena yujyate / nā7tra saṃśayaḥ / mad-vibhūti-viṣayaṃ kalyāṇa-guṇa-viṣayaṃ ca jñānaṃ bhakti-yoga-vardhanam iti svayam eva drakṣyasī7ty-abhiprāyaḥ // BhGR_1.10-7 //

vibhūti-jñāna-vipāka-rūpāṃ bhakti-vṛddhiṃ darśayati ---

ahaṃ, sarvasya prabhavo mattaḥ sarvaṃ pravartate |
iti matvā bhajante māṃ budhā bhāva-samanvitāḥ || BhG_1.10-8 ||
ahaṃ, sarvasya vicitra-cid-acit-prapañcasya prabhavaḥ utpatti-kāraṇam, sarvaṃ matta eva pravartate itī7daṃ mama svābhāvikaṃ niraṃkuśā1iśvaryaṃ, sauśīlya-saundarya-vātsalyā3di-kalyāṇa-guṇa-gaṇa-yogaṃ ca matvā budhā jñāninaḥ bhāva-samanvitāḥ māṃ sarva-kalyāṇa-guṇā1nvitaṃ bhajante / bhāvaḥ mano-vṛtti-viśeṣaḥ / mayi spṛhayālavo māṃ bhajanta ity-arthaḥ // BhGR_1.10-8 //

katham?

mac-cittā mad-gata-prāṇā bodhayantaḥ parasparam |
kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca || BhG_1.10-9 ||

mac-cittāḥ mayi niviṣṭa-manasaḥ, mad-gata-prāṇāḥ mad-gata-jīvitāḥ, mayā vinā0tma-dhāraṇam alabhamānā ity-arthaḥ; svaiḥ svair anubhūtān madīyān guṇān parasparaṃ bodhayantaḥ, madīyāni divyāni ramaṇīyāni karmāṇi ca kathayantaḥ tuṣyanti ca ramanti ca --- vaktāras tad-vacanenā7nanya-prayojanena tuṣyanti; śrotāraś ca tac-chravaṇenā7navadhikā1tiśaya-priyeṇa ramante // BhGR_1.10-9 //

teṣāṃ satata-yuktānāṃ bhajatāṃ prīti-pūrvakam |
dadāmi buddhi-yogaṃ taṃ yena mām upayānti te || BhG_1.10-10 ||

teṣāṃ satata-yuktānām mayi satata-yogam āśaṃsamānānāṃ māṃ bhajamānānām ahaṃ tam eva buddhi-yogaṃ vipāka-daśā4pannaṃ prīti-pūrvakaṃ dadāmi; yena te mām upayānti // BhGR_1.10-10 //

kiñ ca,

teṣām evā7nukampā2rtham aham ajñāna-jaṃ tamaḥ |
naśyāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā || BhG_1.10-11 ||

teṣām evā7nugrahā1rtham aham, ātma-bhāva-sthaḥ teṣāṃ mano-vṛttau viṣayatayā9vasthitaḥ madīyān kalyāṇa-guṇa-gaṇāṃś cā8viṣkurvan mad-viṣaya-jñānā3khyena bhāsvatā dīpena jñāna-virodhi-prācīna-karma-rūpā1jñāna-jaṃ mad-vyatirikta-pūrvā1bhyasta-viṣaya-prāvaṇya-rūpaṃ tamo nāśayāmi // BhGR_1.10-11 //

arjuna uvāca ---

evaṃ sakale1tara-visajātīyaṃ bhagavad-asādhāraṇaṃ śṛṇvatāṃ niratiśayā3nanda-janakaṃ kalyāṇa-guṇa-gaṇa-yogaṃ tad-aiśvarya-vitatiṃ ca śrutvā tad-vistāraṃ śrotu-kāmo 'rjuna uvāca ---

paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān |

paraṃ brahma paraṃ dhāma paramaṃ pavitraṃ iti yaṃ śrutayo vadanti, sa hi bhavān / "yato vā imāni bhūtāni jāyante, yena jātāni jīvanti, yat prayanty abhisaṃviśanti, tad vijijñāsasva tad brahme7ti", "brahma-vid āpnoti param", "sa yo ha vai tat paramaṃ brahma veda brahmai7va bhavati" iti / tathā paraṃ dhāma; dhāma-śabdo jyotir-vacanaḥ; paraṃ jyotiḥ "atha yad ataḥ paro divo jyotir dīpyate", "paraṃ jyotir upasaṃpadya svena rūpeṇā7bhiniṣpadyate", "taṃ devā jyotiṣāṃ jyotiḥ" iti / tathā ca paramaṃ pavitram paramaṃ pāvanam; smartur aśeṣa-kalmaṣā3śleṣa-karam, vināśa-karaṃ ca / "yathā puṣkara-palāśa āpo na śliṣyante evam evaṃ-vidi pāpaṃ karma na śliṣyate", "tad yathe9ṣīkā-tūlam agnau protaṃ pradūyetai7vaṃ hā7sya sarve pāpmānaḥ pradūyante", "nārāyaṇa paraṃ brahma tattvaṃ nagarāyaṇaḥ paraḥ / nārāyaṇa paro jyotir ātmā nārāyaṇaḥ paraḥ" iti hi śrutayo vadanti || BhG_1.10-12ab ||

puruṣaṃ śāśvataṃ divyam ādi-devam ajaṃ vibhum // BhGR_1.10-12 //
āhus tvām ṛṣayaḥ sarve deva-rṣir nāradas tathā |
asito devalo vyāsaḥ svayaṃ cai7va bravīṣi me || BhG_1.10-13 ||

ṛṣayaś ca sarve parā1vara-tattva-yāthātmya-vidas tvām eva śāśvataṃ divyaṃ puruṣam ādi-devam ajaṃ vibhum āhuḥ; tathai9va deva-rṣir nāradaḥ asitaḥ devalaḥ vyāsaś ca / "ye ca deva-vido vipro ye cā7dhyātma-vido janāḥ / te vadanti mahā4tmānaṃ kṛṣṇaṃ dharmaṃ sanātanam // pavitāṇāṃ hi govindaḥ pavitraṃ param ucyate / puṇyānām api puṇyo 'sau maṅgalānāṃ ca maṅgalam / trailokyaṃ puṇḍarīkā1kṣo deva-devaḥ sanātanaḥ / āste harir acintyā3tmā tatrai7va madhu-sūdanaḥ // BhGR_1.", "eṣa nārāyaṇaḥ śrīmān kṣīrā1rṇava-niketanaḥ / nāga-paryaṅkam utsṛjya hy āgato madhurāṃ purīm // BhGR_1.", "puṇyā dvāravatī tatra yatrā8ste madhu-sūdahaḥ / sākṣād devaḥ purāṇo 'sau sa hi dharmas sanātanaḥ" / tathā, "yatra nārāyaṇo devaḥ paramā3tmā sanātanaḥ / tatra kṛtsnaṃ jagat pārtha tīrthāny āyatanāni ca // tat puṇyaṃ tat paraṃ brahma tat tīrthaṃ tat tapo-vanam / tatra deva-rṣayas siddhāḥ sarve cai7va tapo-dhanāḥ // ādi-devo mahā-yogī yatrā8ste madhusūdanaḥ / puṇyānām api tat puṇyaṃ mā bhūt te saṃśayo 'tra vai // BhGR_1.", "kṛṣṇa eva hi lokānām utpattir api cā7pyayaḥ / kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ carā1caram // BhGR_1." iti / tathā svayam eva bravīṣi ca, "bhūmir apo 'nalo vāyuḥ khaṃ mano budhir eva ca / ahaṃkāra itī7yaṃ me bhinnā prakṛtir aṣṭadhā // BhGR_1." ity-ādinā, "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" ity-antena //10-12,13//

sarvam etad ṛtaṃ manye yan māṃ vadasi keśava |
na hi te bhagavan vyaktiṃ vidur devā na dānavāḥ || BhG_1.10-14 ||

ataḥ sarvam etad yathā2vasthita-vastu-kathanaṃ manye, na praśaṃsā4dy-abhiprāyam; yan māṃ prati ananya-sādhāraṇam anavadhikā1tiśayaṃ svābhāvikaṃ tavā7iśvaryaṃ kalyāṇa-guṇā3nantyaṃ ca vadasi / ato bhagavan niratiśaya-jñāna-śakti-balā1iśvarya-vīrya-tejasāṃ nidhe, te vyaktiṃ vyañjana-prakāraṃ na hi parimita-jñānā devā dānavāś ca viduḥ // BhGR_1.10-14 //

svayam evā8tmanā0tmānaṃ vettha tvaṃ puruṣo1ttama |
bhūta-bhāvana bhūte3śa deva-deva jagat-pate || BhG_1.10-15 ||

he puruṣo1ttama, ātmanā, ātmānam tvāṃ svayam eva svena jñānenai7va vettha / bhūta-bhāvana; sarveṣāṃ bhūtānām utpādayitaḥ, bhūte3śa sarveṣāṃ niyantaḥ, deva-deva daivatānām api parama-daivata, yathā manuṣya-mṛga-pakṣi-sarīsṛpā3dīn saundarya-sauśīlyā3di-kalyāṇa-guṇa-gaṇair daivatāni atītya vartante, tathā tāni sarvāṇi daivatāny api tais tair guṇais atītya vartamāna, jagat-pate jagat-svāmin // BhGR_1.10-15 //

vaktum arhasy aśeṣeṇa divyā hy ātma-vibhūtayaḥ |
yābhir vibhūtibhir lokān imāṃs tvaṃ vyāpya tiṣṭhasi || BhG_1.10-16 ||

divyāḥ tvad-asādhāraṇyo vibhūtayo yāḥ, tās tvam evā7śeṣeṇa vaktum arhasi / tvam eva vyañjaye7ty-arthaḥ / yābhir anantābhir vibhūtibhiḥ --- yair niyamana-viśeṣair yuktaḥ imān lokān tvaṃ niyantṛtvena vyāpya tiṣṭhasi // BhGR_1.10-16 //

kathaṃ vidyām ahaṃ yogī tvāṃ sadā paricintayan |
keṣu keṣu ca bhāveṣu cintyo 'si bhagavan mayā || BhG_1.10-17 ||

ahaṃ yogī --- bhakti-yoga-niṣṭhas san bhaktyā tvāṃ sadā paricintayan cintayituṃ pravṛttaḥ cintanīyaṃ tvāṃ paripūrṇā1iśvaryā3di-kalyāṇa-guṇa-gaṇaṃ kathaṃ vidyām? pūrvo1kta-buddhi-jñānā3di-bhāva-vyatirikteṣu keṣu keṣu ca bhāveṣu mayā niyantṛtvena cintyo 'si? // BhGR_1.10-17 //

vistareṇā8tmano yogaṃ vibhūtiṃ ca janā1rdana |
bhūyaḥ kathaya tṛptir hi śṛṇvato nā7sti me 'mṛtam || BhG_1.10-18 ||

"ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" iti saṃkṣepeṇo7ktaṃ tava sraṣṭṛtvā3di-yogaṃ vibhūtiṃ niyamanaṃ ca bhūyo vistareṇa kathaya / tvayo9cyamānaṃ tvan-māhātmyā1mṛtaṃ śṛṇvato me tṛptir nā7sti; hi --- mamā7tṛptis tvayai9va vidite9ty-abhiprāyaḥ // BhGR_1.10-18 //

śrī-bhagavān uvāca ---
hanta te kathayiṣyāmi vibhūtīr ātmanaś śubhāḥ |
prādhānyataḥ kuru-śreṣṭha nā7sty anto vistarasya me || BhG_1.10-19 ||

he kuru-śreṣṭha! madīyāḥ kalyāṇīr vibhūtīḥ prādhānyatas te kathayiṣyāmi / prādhanya-śabdena utkarṣo vivakṣitaḥ; "purodhasāṃ ca mukhyaṃ mām" iti hi vakṣyate / jagaty utkṛṣṭāḥ kāścana vibhūtīr vakṣyāmi, vistareṇa vaktuṃ śrotuṃ ca na śakyate, tāsām ānantyāt / vibhūtitvaṃ nāma niyāmyatvam; sarveṣāṃ bhūtānāṃ buddhy-ādayaḥ pṛthag-vidhā bhāvā matta eva bhavantī7ty uktvā, "etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ" iti pratipādanāt / tathā tatra yoga-śabda-nirdiṣṭaṃ sraṣṭṛtvā3dikaṃ vibhuti-śabda-nirdiṣṭaṃ tat-pravartyatvam iti hy uktaṃ punaś ca, "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate / iti matvā bhajante māṃ budhā bhāva-samanvitāḥ" iti // BhGR_1.10-19 //

tatra sarva-bhūtānāṃ pravartana-rūpaṃ niyamanam ātmatayā9vasthāye7tī7mam artham, yoga-śabda-nirdiṣṭaṃ sarvasya sraṣṭṛtvaṃ pālayitṛtvaṃ saṃhartṛtvaṃ ce7ti suspaṣṭam āha ---

aham ātmā guḍākeśa sarva-bhūtā3śaya-sthitaḥ |
aham ādiś ca madhyaṃ ca bhūtānām anta eva ca || BhG_1.10-20 ||

sarveṣāṃ bhūtānāṃ mama śarīra-bhūtānām āśaye hṛdaye aham ātmatayā9vasthitaḥ / ātmā hi nāma śarīrasya sarvā3tmanā ādhāraḥ, niyantā, śeṣī ca / tathā vakṣyate, "sarvasya cā7haṃ hṛdi sanniviṣṭo mattas smṛtir jñānam apohanaṃ ca", "īśvaras sarva-bhūtānāṃ hṛd-deśe 'rjuna tiṣṭhati / bhrāmayan sarva-bhūtāni yantrā3rūḍhāni māyayā // BhGR_1." iti / śrūyate ca, "yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na viduḥ, yasya sarvāṇi bhūtāni śarīraṃ yas sarvāṇi bhūtāny antaro yamayati, eṣa ta ātmā9ntaryāmy amṛtaḥ" iti, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyā8tmā śarīraṃ ya ātmānam antaro yamayati, sa ta ātmā9ntaryāmy amṛtaḥ" iti ca / evaṃ sarva-bhūtānām ātmatayā9vasthito 'haṃ teṣām ādir madhyaṃ cā7ntaś ca --- teṣām utpatti-sthiti-pralaya-hetur ity-arthaḥ // BhGR_1.10-20 //

evaṃ bhagavataḥ sva-vibhūti-bhūteṣu sarveṣv ātmatayā9vasthānaṃ tat-tac-chabda-sāmānādhikaraṇya-nirdeśa-hetuṃ pratipādya vibhūti-viśeṣān sāmānādhikaraṇyena vyapadiśati / bhagavaty ātmatayā9vasthite hi sarve śabdās tasminn eva paryavasyanti; yathā devo manuṣyaḥ pakṣī vṛkṣaḥ ity-ādayaḥ śabdāḥ śarīrāṇi pratipādayantas tat-tad-ātmani paryavasyanti / bhagavatas tat-tad-ātmatayā9vasthānam eva tat-tac-chabda-sāmānādhikaraṇya-nibandhanam iti vibhūty-upasaṃhāre vakṣyati; "na tad asti vinā yat syān mayā bhūtaṃ carā1caram" iti sarveṣāṃ svenā7vinābhāva-vacanāt / avinābhāvaś ca niyāmyataye9ti; "mattas sarvaṃ pravartate" ity upakramo1ditam /

ādityānām ahaṃ viṣṇur jyotiṣāṃ ravir aṃśumān |
marīcir marutām asmi nakṣatrāṇām ahaṃ śaśī || BhG_1.10-21 ||

dvādaśa-saṃkhyā-saṃkhyātānām ādityānāṃ dvādaśo ya utkṛṣṭo viṣṇur nāmā8dityaḥ, so 'ham / jyotiṣāṃ jagati prakāśakānāṃ yaḥ aṃśumān raviḥ āditya-gaṇaḥ, so 'ham / marutām utkṛṣṭo marīcir yaḥ, so 'ham asmi / nakṣatrāṇām ahaṃ śaśī / ne7yaṃ nirdhāraṇe ṣaṣṭhī, "bhūtānām asmi cetanā" itivat / nakṣatrāṇāṃ patir yaś candraḥ, so 'ham asmi // BhGR_1.10-21 //

vedānāṃ sāma-vedo 'smi devānām asmi vāsavaḥ |
indriyāṇāṃ manaś cā7smi bhūtānām asmi cetanā || BhG_1.10-22 ||

vedānām ṛg-yajus-sāmā1tharvaṇāṃ ya utkṛṣṭaḥ sāma-vedaḥ, so 'ham / devānām indro 'ham asmi / ekādaśānām indriyāṇāṃ yad utkṛṣṭaṃ mana indriyam, tad aham asmi / iyam api na nirdhāraṇe / bhūtānāṃ cetanāvatāṃ yā cetanā, so 'ham asmi // BhGR_1.10-22 //

rudrāṇāṃ śaṅkaraś cā7smi vitte3śo yakṣa-rakṣasām |
vasūnāṃ pāvakaś cā7smi meruḥ śikhariṇām aham || BhG_1.10-23 ||

rudrāṇām ekādaśānāṃ śaṅkaro 'ham asmi / yakṣa-rakṣasāṃ vaiśravaṇo 'ham / vasūnām aṣṭānāṃ pāvako 'ham / śikhariṇāṃ śikhara-śobhināṃ parvatānāṃ madhye merur aham // BhGR_1.10-23 //

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim |
senānīnām ahaṃ skandaḥ sarasām asmi sāgaraḥ || BhG_1.10-24 ||

purodhasām utkṛṣṭo bṛhaspatir yaḥ, so 'ham asmi, senānīnāṃ senā-patīnāṃ skando 'ham asmi / sarasāṃ sāgaro 'ham asmi // BhGR_1.10-24 //

maha-rṣīṇāṃ bhṛgur ahaṃ girām asmy ekam akṣaram |
yajñānāṃ japa-yajño 'smi sthāvarāṇāṃ himālayaḥ || BhG_1.10-25 ||

maha-rṣīṇāṃ marīcy-ādīnāṃ bhṛgur aham / arthā1bhidhāyinaḥ śabdā giraḥ, tāsām ekam akṣaraṃ praṇavo 'ham asmi / yajñānām utkṛṣṭo japa-yajño 'smi / pūrva-mātrāṇāṃ himavān aham // BhGR_1.10-25 //

aśvatthas sarva-vṛkṣāṇāṃ deva-rṣīṇāṃ ca nāradaḥ |
gandharvāṇāṃ citra-rathaḥ siddhānāṃ kapilo muniḥ || BhG_1.10-26 ||
uccaiśśravasam aśvānāṃ viddhi mām amṛto1dbhavam |
airāvataṃ gaje1ndrāṇāṃ narāṇāṃ ca narā1dhipam || BhG_1.10-27 ||
āyudhānām ahaṃ vajraṃ dhenūnām asmi kāma-dhuk |
prajanaś cā7smi kandarpaḥ sarpāṇām asmi vāsukiḥ || BhG_1.10-28 ||
anantaś cā7smi nāgānāṃ varuṇo yādasām aham |
pitQṇām aryamā cā7smi yamaḥ saṃyamatām aham || BhG_1.10-29 ||

vṛkṣāṇāṃ pūjyo 'śvattho 'ham / deva-rṣīṇaṃ nārado 'ham / kāma-dhuk divyā surabhiḥ / janana-hetuḥ kandarpaś cā7ham asmi / sarpāḥ ekāśirasaḥ; nāgāḥ bahu-śirasaḥ / yādāṃsi jala-vāsinaḥ, teṣāṃ varuṇo 'ham / daṇḍayatāṃ vaivasvato 'ham // BhGR_1.10-26,27,28,29 //

prahlādaś cā7smi daityānāṃ kālaḥ kalayatām aham |
mṛgāṇāṃ ca mṛge1ndro 'haṃ vainateyaś ca pakṣiṇām || BhG_1.10-30 ||

anartha-prepsutayā gaṇayatāṃ madhye kālaḥ mṛtyur aham // BhGR_1.10-30 //

pavanaḥ pavatām asmi rāmaḥ śastra-bhṛtām aham |
jhaṣāṇāṃ makaraś cā7smi srotasām asmi jāhnavī || BhG_1.10-31 ||

pavatām gamana-sva-bhāvānāṃ pavano 'ham / śastra-bhṛtāṃ rāmo 'ham / śastra-bhṛttvam atra vibhūtiḥ, arthā1ntarā1bhāvāt / ādityā3dayaś ca kṣetra-jñā ātmatvenā7vasthitasya bhagavataḥ śarīratayā dharma-bhūtā iti śastra-bhṛttva-sthānīyāḥ // BhGR_1.10-31 //

sargāṇām ādir antaś ca madhyaṃ cai7vā7ham arjuna |
adhyātma-vidyā vidyānāṃ vādaḥ pravadatām aham || BhG_1.10-32 ||

sṛjyanta iti sargāḥ, teṣām ādiḥ kāraṇam; sarvadā sṛjyamānānāṃ sarveṣāṃ prāṇināṃ tatra tatra sraṣṭāro 'ham eve7ty-arthaḥ / tathā antaḥ sarvadā saṃhriyamāṇānāṃ tatra tatra saṃhartāro 'py aham eva / tathā ca madhyaṃ pālanam; sarvadā pālyamānānāṃ pālayitāraś cā7ham eve7ty-arthaḥ / jalpa-vitaṇḍā4di kurvatāṃ tattva-nirṇayāya pravṛtto vādo yaḥ, so 'ham // BhGR_1.10-32 //

akṣarāṇām akāro 'smi dvandvas sāmāsikasya ca |
aham eva akṣayaḥ kālaḥ dhātā9haṃ viśvato-mukhaḥ || BhG_1.10-33 ||

akṣarāṇāṃ madhye "akāro vai sarvā vāk" iti śruti-siddhiḥ sarva-varṇānāṃ prakṛtir akāro 'ham sāmāsikaḥ samāsa-samūhaḥ; tasya madhye dvandva-samāso 'ham / sa hy ubhaya-padā1rtha-pradhānatveno7tkṛṣṭaḥ / kalā-muhūrtā3di-mayo 'kṣayaḥ kālo 'ham eva / sarvasya sraṣṭā hiraṇya-garbhaś catur-mukho 'ham // BhGR_1.10-33 //

mṛtyus sarva-haraś cā7ham udbhavaś ca bhaviṣyatām |
kīrtiś śrīr vāk ca nārīṇāṃ smṛtir medhā dhṛtiḥ kṣamā || BhG_1.10-34 ||

sarva-prāṇa-haro mṛtyuś cā7ham / utpatsyamānānām udbhavā3khyaṃ karma cā7ham / śrīr aham; kīrtiś cā7ham; vāk cā7ham; smṛtiś cā7ham; medhā cā7ham; dhṛtiś cā7ham; kṣamā cā7ham // BhGR_1.10-34 //

bṛhat-sāma tathā sāmnāṃ gāyatrī chandasām aham |
māsānāṃ mārga-śīrṣo 'ham ṛtūnāṃ kusumā3karaḥ || BhG_1.10-35 ||

sāmnāṃ bṛhat-sāma aham / chandasāṃ gāyatry aham / kusumā3karaḥ vasantaḥ // BhGR_1.10-35 //

dyūtaṃ chalayatām asmi tejas tejasvinām aham |
jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatām aham || BhG_1.10-36 ||

chalaṃ kurvatāṃ chalā3spadeṣv akṣā3di-lakṣaṇaṃ dyutam aham / jetQṇāṃ jayo 'smi / vyavasāyināṃ vyavasāyo 'smi / sattvavatāṃ sattvam aham / sattvam mahā-manastvam // BhGR_1.10-36 //

vṛṣṇīnāṃ vāsu-devo 'smi pāṇḍavānāṃ dhanañ-jayaḥ |
munīnām apy ahaṃ vyāsaḥ kavīnām uśanā kaviḥ || BhG_1.10-37 ||

vasu-deva-sūnutvam atra vibhūtiḥ, arthā1ntarā1bhāvād eva / pāṇḍavānāṃ dhanañ-jayo 'rjuno 'ham / munayaḥ mananenā8tma-yāthātmya-darśinaḥ; teṣāṃ vyāso 'ham / kavayaḥ vipaścitaḥ // BhGR_1.10-37 //

daṇḍo damayatām asmi nītir asmi jigīṣatām |
maunaṃ cai7vā7smi guhyānāṃ jñānaṃ jñānavatām aham || BhG_1.10-38 ||

niyamā1tikramaṇe daṇḍaṃ kurvatāṃ daṇḍo 'ham / vijigīṣūṇāṃ jayo1pāya-bhūtā nītir asmi / guhyānāṃ saṃbandhiṣu gopāneṣu maunam asmi / jñānavatāṃ jñānaṃ cā7ham // BhGR_1.10-38 //

yac cā7pi sarva-bhūtānāṃ bījaṃ tad aham arjuna |
na tad asti vinā yat syān mayā bhūtaṃ carā1caram || BhG_1.10-39 ||

sarva-bhūtānāṃ sarvā1vasthā2vasthitānām tat-tad-avasthā-bīja-bhūtaṃ pratīyamānam apratīyamānaṃ ca yat, tad aham eva / bhūta-jātaṃ mayā ātmatayā9vasthitena vinā yat syāt, na tad asti / "aham ātmā guḍākeśa sarva-bhūtā3śaya-sthitaḥ" iti prakramāt, "na tad asti vinā yat syān mayā bhūtaṃ carā1caram" ity atrā7py ātmatayā9vasthānam eva vivakṣitam / sarvaṃ vastu-jātaṃ sarvā1vasthaṃ mayā ātma-bhūtena yuktaṃ syād ity-arthaḥ / anena sarvasyā7sya sāmānādhikaraṇya-nirdeśasyā8tmatayā9vasthitir eva hetur iti prakaṭitam // BhGR_1.10-39 //

nā7nto 'sti mama divyānāṃ vibhūtīnāṃ parantapa |
eṣa tū7ddeśataḥ prokto vibhūter vistaro mayā || BhG_1.10-40 ||

mama divyānāṃ kalyāṇīnāṃ vibhūtīnām anto nā7sti; eṣa tu vibhūter vistaro mayā kaiścid upādhibhiḥ saṃkṣepataḥ proktaḥ // BhGR_1.40 //

yad yad vibhūtimat sattvaṃ śrīmad urjitam eva vā |
tat tad evā7vagaccha tvaṃ mama tejo-'ṃśa-saṃbhavam || BhG_1.10-41 ||

yad yad vibhūtimad iśitavya-saṃpannaṃ bhūta-jātaṃ śrīmat kāntimat, dhana-dhānya-samṛddhaṃ vā, ūrjitaṃ kalyāṇā3rambheṣu udyuktam; tat tan mama tejo-'ṃśa-saṃbhavam ity avagaccha / tejaḥ parā1bhibhavana-sāmarthyam, mamā7cintya-śakter niyamana-śakty-eka-deśa-saṃbhavatī7ty-arthaḥ // BhGR_1.10-41 //

atha vā bahunai9tena kiṃ jñānena tavā7rjuna |
viṣṭabhyā7ham idaṃ kṛtsnam ekā1ṃśena sthito jagat || BhG_1.10-42 ||

bahunā etena ucyamānena jñānena kiṃ prayojanam /idaṃ cid-acid-ātmakaṃ kṛtsnaṃ jagat kāryā1vasthaṃ kāraṇā1vasthaṃ sthūlaṃ sūkṣmaṃ ca sva-rūpa-sad-bhāve, sthitau, pravṛtti-bhede ca yathā mat-saṅkalpaṃ nā7tivarteta, tathā mama mahimno 'yutā1yutā1ṃśena viṣṭabhyā7ham avasthitaḥ / yatho2ktaṃ bhagavatā parāśareṇa, "yasyā7yutā1yutā1ṃśā1ṃśe viśva-śaktir iyaṃ sthitā" iti // BhGR_1.10-42 //



******************** ADHYAYA 11 ********************


evaṃ bhakti-yoga-niṣpattaye tad-vivṛddhaye ca sakale1tara-vilakṣaṇena svābhāvikena bhagavad-asādhāraṇena kalyāṇa-guṇa-gaṇena saha bhagavataḥ sarvā3tmatvaṃ tata eva tad-vyatiriktasya kṛtsnasya cid-acid-ātmakasya vastu-jātasya tac-charīratayā tad-āyatta-sva-rūpa-sthiti-pravṛttitvaṃ co7ktam / tam etaṃ bhagavad-asādhāraṇaṃ sva-bhāvaṃ kṛtsnasya tad-āyatta-sva-rūpa-sthiti-pravṛttitāṃ ca bhagavat-sakāśād upaśrutya evam eve7ti nityaś ca tathā-bhūtaṃ bhagavantaṃ sākṣāt-kartu-kāmo 'rjuna uvāca / tathai9va bhagavat-prasādād anantaraṃ drakṣyati / "sarvā3ścarya-mayaṃ devam anantaṃ viśvato-mukham ... tatrai7ka-sthaṃ jagat kṛtsnaṃ pratibhaktam anekadhāḥ" iti hi vakṣyate /

arjuna uvāca ---

mad-anugrahāya paramaṃ guhyam adhyātma-saṃjñitam |
yat tvayo9ktaṃ vacas tena moho 'yaṃ vigato mama || BhG_11.1 ||

dehā3tmā1bhimāna-rūpa-mohena mohitasya mamā7nugrahai1ka-prayojanāya paramaṃ guhyam paramaṃ rahasyam adhyātma-saṃjñitam ātmani vaktavyaṃ vacaḥ, "na tv evā7haṃ jātu nā8sam" ity-ādi, "tasmād yogī bhavā7rjuna" ity etad-antaṃ yat tvayo9ktam, tenā7yam mamā8tma-viṣayo mohaḥ sarvo vigataḥ dūrato nirastaḥ // BhGR_11.1 //

tathā ca ---

bhavā1pyayau hi bhūtānāṃ śrutau vistaraśo mayā |
tvattaḥ kamala-patrā1kṣa māhātmyam api cā7vyayam || BhG_11.2 ||

saptama-prabhṛti daśama-paryante tvad-vyatiriktānāṃ sarveṣāṃ bhūtānāṃ tvattaḥ paramā3tmano bhavā7pyayau utpatti-pralayau vistaraśo mayā śrutau hi / kamala-patrā1kṣa, tava avyayaṃ nityaṃ sarva-cetanā1cetana-vastu-śeṣitvaṃ jñāna-balā3di-kalyāṇa-guṇa-gaṇais tavai7va parataratvaṃ sarvā3dhāratvaṃ cintita-nimiṣitā3di-sarva-pravṛttiṣu tavai7va pravartayitṛtvam ity-ādi aparimitaṃ māhātmyaṃ ca śrutam / hi-śabdo vakṣyamāṇa-didṛkṣā-dyotanā1rthaḥ // BhGR_11.2 //

evam etad yathā0ttha tvam ātmānaṃ parame3śvara |
draṣṭum icchāmi te rūpam aiśvaraṃ puruṣo1ttama || BhG_11.3 ||

he parame3śvara, evam etad ity avadhṛtam, yathā0tha tvam ātmānaṃ bravīṣi / puruṣo1ttama āśrita-vātsalya-jaladhe tavā7iśvaraṃ tvad-asādhāraṇaṃ sarvasya praśāsitṛtve, pālayitṛtve, sraṣṭṛtve, saṃhartṛtve bhartṛtve, kalyāṇa-guṇā3karatve, parataratve, sakale1tara-visajātīyatve 'vasthitaṃ rūpaṃ draṣṭuṃ sākṣātkartum icchāmi // BhGR_11.3 //

manyase yadi tac chakyaṃ mayā draṣṭum iti prabho |
yoge3śvara tato me tvaṃ darśayā8tmānam avyayam || BhG_11.4 ||

tat sarvasya sraṣṭṛ, sarvasya praśāsitṛ, sarvasyā8dhāra-bhūtaṃ tvad-rūpaṃ mayā draṣṭuṃ śakyam iti yadi manyase, tato yoge3śvara --- yogo jñānā3di-kalyāṇa-guṇa-yogaḥ, "paśya me yogam aiśvaram" iti hi vakṣyate --- tvad-vyatiriktasya kasyā7py asaṃbhāvitānāṃ jñāna-balā1iśvarya-vīrya-śakti-tejasāṃ nidhe! ātmānaṃ tvām avyayaṃ me darśaya / avyayam iti kriyā-viśeṣaṇam / tvāṃ sakalaṃ me darśaye7ty-arthaḥ // BhGR_11.4 //

śrī-bhagavān uvāca ---

evaṃ kautūhalā1nvitena harṣa-gadgada-kaṇṭhena pārthena prārthito bhagavān uvāca ---

paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ |
nānā-vidhāni divyāni nānā-varṇā3kṛtīni ca || BhG_11.5 ||

paśya me sarvā3śrayāṇi rūpāṇi; atha śataśaḥ sahasraśaś ca nānā-vidhāni nānā-prakārāṇi, divyāni aprākṛtāni, nānā-varṇā3kṛtīni śukla-kṛṣṇā3di-nānā-varṇāni, nānā4kārāṇi ca paśya // BhGR_11.5 //

paśyā8dityān vasūn rudrān aśvinau marutas tathā |
bahūny adṛṣṭa-pūrvāṇi paśyā8ścaryāṇi bhārata || BhG_11.6 ||

mamai7kasmin rūpe paśya ādityān dvādaśa, vasūn aṣṭau, rudrān ekādaśa, aśvinau dvau, marutaś cai7kona-pañcāśatam / pradarśanā1rtham idam, iha jagati pratyakṣa-dṛṣṭāni śāstra-dṛṣṭāni ca yāni vastūni, tāni sarvāṇi, anyāny api sarveṣu lokeṣu sarveṣu ca śāstreṣv adṛṣṭa-pūrvāṇi bahūny āścaryāṇi paśya // BhGR_11.6 //

ihai7ka-sthaṃ jagat kṛtsnaṃ paśyā7dya sacarā1caram |
mama dehe guḍākeśa yac cā7nyad draṣṭum icchasi || BhG_11.7 ||

iha mamai7kasmin dehe, tatrā7pi eka-stham eka-deśa-sthaṃ sacarā1caraṃ kṛtsnaṃ jagat paśya; yac cā7nyad draṣṭum icchasi, tad apy eka-dehai1ka-deśa eva paśya // BhGR_11.7 //

na tu māṃ śakṣyase draṣṭum anenai7va sva-cakṣuṣā |
divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram || BhG_11.8 ||

ahaṃ mama dehai1ka-deśe sarvaṃ jagad darśayiṣyāmi; tvaṃ tv anena niyata-parimita-vastu-grāhiṇā prākṛtena sva-cakṣuṣā, māṃ tathā-bhūtaṃ sakale1tara-visajātīyam aparimeyaṃ draṣṭuṃ na śakṣyase / tava divyam aprākṛtaṃ mad-darśana-sādhanaṃ cakṣur dadāmi / paśya me yogam aiśvaram --- mad-asādhāraṇaṃ yogaṃ paśya; mamā7nanta-jñānā3di-yogam ananta-vibhūti-yogaṃ ca paśye7ty-arthaḥ // BhGR_11.8 //

evam uktvā tato rājan mahā-yoge3śvaro hariḥ |
darśayām āsa pārthāya paramaṃ rūpam aiśvaram || BhG_11.9 ||

evam uktvā sārathye 'vasthitaḥ pārtha-mātula-jo mahā-yoge3śvaro hariḥ mahā4ścarya-yogānām īśvaraḥ para-brahma-bhūto nārāyaṇaḥ paramam aiśvaraṃ svā1sādhāraṇaṃ rūpaṃ pārthāya pitṛ-ṣvasuḥ pṛthāyāḥ putrāya darśayām āsa / tad vividha-vicitra-nikhila-jagad-āśrayaṃ viśvasya praśāsitṛ ca rūpam; tac ce8dṛśam ---

aneka-vaktra-nayanam anekā1dbhuta-darśanam |
aneka-divyā3bharaṇaṃ divyā1neko1dyatā3yudham || BhG_11.10 ||

divya-mālyā1mbara-dharaṃ divya-gandhā1nulepanam |
sarvā3ścarya-mayaṃ devam anantaṃ viśvato-mukham || BhG_11.11 ||

devaṃ dyotamānam, anantam kāla-traya-varti; nikhila-jagad-āśrayatayā deśa-kāla-paricchedā1narham, viśvato-mukham viśva-dig-varti-mukham, svo1cita-divyā1mbara-gandha-mālyā3bharaṇā3yudhā1nvitam // BhGR_11.10,11 //

tām eva deva-śabda-nirdiṣṭāṃ dyotamānatāṃ viśinaṣṭi ---

divi sūrya-sahasrasya bhaved yugapad utthitā |
yadi bhāḥ, sadṛśī sā syād bhāsas tasya mahā4tmanaḥ || BhG_11.12 ||

tejaso 'parimitatva-darśanā1rtham idam; akṣaya-tejas-sva-rūpam ity-arthaḥ // BhGR_11.12 //

tatrai7ka-sthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā |
apaśyad deva-devasya śarīre pāṇḍavas tadā || BhG_11.13 ||

tatra anantāyām avistāre, ananta-bāhū1dara-vaktra-netre, aparimita-tejaske, aparimita-divyā3yudho1pete, svo1citā1parimita-divya-bhūṣaṇe, divya-mālyā1mbara-dhare, divya-gandhā1nulepane, anantā3ścarya-maye, deva-devasya divye śarīre anekadhā pravibhaktaṃ brahmā4di-vividha-vicitra-deva-tiryaṅ-manuṣya-sthāvarā3di-bhoktṛ-varga-pṛthivy-antarikṣa-svarga-pātālā1tala-vitala-sutalā3di-bhoga-sthāna-bhogya-bhogo1pakaraṇa-bheda-bhinnaṃ prakṛti-puruṣā3tmakaṃ kṛtsnaṃ jagat, "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate", "hanta te kathayiṣyāmi vibhūtīr ātmanaś śubhāḥ", "aham ātmā guḍākeśa sarva-bhūtā3śaya-sthitaḥ", ādityānām ahaṃ viṣṇuḥ" ity-ādinā, "na tad asti vinā yat syān mayā bhūtaṃ carā1caram", "viṣṭabhyā7ham idaṃ kṛtsnam ekā1ṃśena sthito jagat" ity-anteno7ditam, eka-stham eka-deśa-stham; pāṇḍavo bhagavat-prasāda-labdha-tad-darśanā1nuguṇa-divya-cakṣur apaśyat // BhGR_11.13 //

tatas sa vismayā3viṣṭo hṛṣṭa-romā dhanañjayaḥ |
praṇamya śirasā devaṃ kṛtā1ñjalir abhāṣata || BhG_11.14 ||

tato dhanañjayo mahā4ścaryasya kṛtsnasya jagataḥ sva-dehai1ka-deśenā8śraya-bhūtaṃ kṛtsnasya pravartayitāraṃ ca āścaryatamā1nanta-jñānā3di-kalyāṇa-guṇa-gaṇaṃ devaṃ dṛṣṭvā vismayā3viṣṭo hṛṣṭa-romā śirasā daṇḍavat praṇamya kṛtā1ñjalir abhāṣata // BhGR_11.14 //

arjuna uvāca ---

paśyāmi devāṃs tava deva dehe sarvāṃs tathā bhūta-viśeṣa-saṅgān |
brahmāṇam īśaṃ kamalā3sana-stham ṛṣīṃś ca sarvān uragāṃś ca dīptān || BhG_11.15 ||

deva; tava dehe sarvān devān paśyāmi; tathā sarvān prāṇi-viśeṣāṇāṃ saṃghān, tathā brahmāṇaṃ catur-mukham aṇḍā1dhipatim, tathe0śaṃ kamalā3sana-sthaṃ --- kamalā3sane brahmaṇi sthitam īśaṃ tan-mate 'vasthitaṃ tathā deva-rṣi-pramukhān sarvān ṛṣīn, uragāṃś ca vāsuki-takṣakā3dīn dīptān // BhGR_11.15 //

aneka-bāhū1dara-vaktra-netraṃ paśyāmi tvāṃ sarvato 'nanta-rūpam |
nā7ntaṃ na madhyaṃ na punas tavā8diṃ paśyāmi viśve3śvara viśva-rūpa || BhG_11.16 ||

aneka-bāhū1dara-vaktra-netram ananta-rūpaṃ tvāṃ sarvataḥ paśyāmi; viśve3śvara --- viśvasya niyantaḥ, viśva-rūpa --- viśva-śarīra! yatas tvam anantaḥ, atas tava nā7ntaṃ na madhyaṃ na punas tavā8diṃ ca paśyāmi // BhGR_11.16 //

kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejo-rāśiṃ sarvato dīptim antam |
paśyāmi tvā durnirīkṣaṃ samantād dīptā1nalā1rka-dyutim aprameyam || BhG_11.17 ||

tejo-rāśiṃ sarvato dīptimantaṃ samantād durnirīkṣaṃ dīptā1nalā1rka-dyutim aprameyaṃ tvāṃ kirīṭinaṃ gadinaṃ cakriṇaṃ ca paśyāmi // BhGR_11.17 //

tvam akṣaraṃ paramaṃ veditavyaṃ tvam asya viśvasya paraṃ nidhānam |
tvam avyayaḥ śāśvata-dharma-goptā sanātanas tvaṃ puruṣo mato me || BhG_11.18 ||

upaniṣatsu, "dve vidye veditavye" ity-ādiṣu veditavyatayā nirdiṣṭaṃ paramam akṣaraṃ tvam eva; asya viśvasya paraṃ nidhānam viśvasyā7sya paramā3dhāra-bhūtas tvam eva; tvam avyayaḥ vyaya-rahitaḥ; yat sva-rūpo yad-guṇo yad-vibhavaś ca tvam, tenai7va rūpeṇa sarvadā9vatiṣṭhase / śāśvata-dharma-goptā śāśvatasya nityasya vaidikasya dharmasya evam ādibhir avatārais tvam eva goptā / sanātanas tvaṃ puruṣo mato me --- "vedā7ham etaṃ puruṣaṃ mahā2ntaṃ", "parāt paraṃ puruṣam" ity-ādiṣū7ditaḥ sanātana-puruṣas tvam eve7ti me mataḥ jñātaḥ / yad ukula-tilakas tvam evaṃ-bhūta idānīṃ sākṣāt-kṛto maye9ty-arthaḥ // BhGR_11.18 //

an-ādi-madhyā1ntam ananta-vīryam ananta-bāhuṃ śaśi-sūrya-netram |
paśyāmi tvā dīpta-hutā3śa-vaktraṃ sva-tejasā viśvam idaṃ tapantam || BhG_11.19 ||

an-ādi-madhyā1ntam ādi-madhyā1nta-rahitam / ananta-vīryam anavadhikā1tiśaya-vīryam; vīrya-śabdaḥ pradarśanā1rthaḥ; anavadhikā1tiśaya-jñāna-balā1iśvarya-vīrya-śakti-tejasāṃ nidhim ity-arthaḥ / ananta-bāhum asaṃkhyeya-bāhum / so 'pi pradarśanā1rthaḥ; ananta-bāhū1dara-pāda-vaktrā3dikam / śaśi-sūrya-netram śaśivat sūryavac ca prasāda-pratāpa-yukta-sarva-netram / devā3dīn anukūlān namaskārā3di kurvāṇān prati prasādaḥ, tad-viparītān asura-rākṣasā3dīn prati pratāpaḥ; "rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddha-saṃghāḥ" iti hi vakṣyate / dīpta-hutā3śa-vaktram pradīpta-kālā1nalavat saṃhārā1nuguṇa-vaktram / sva-tejasā viśvam idaṃ tapantam / tejaḥ parā1bhibhavana-sāmarthyam; svakīyena tejasā viśvam idaṃ tapantaṃ tvāṃ paśyāmi --- evam-bhūtaṃ sarvasya sraṣṭāraṃ sarvasyā8dhāra-bhūtaṃ sarvasya praśāsitāraṃ sarvasya saṃhartāraṃ jñānā3dy-aparimita-guṇa-sāgaram ādi-madhyā1nta-rahitam evaṃ-bhūta-divya-dehaṃ tvāṃ yatho9padeśaṃ sākṣātkaromī7ty-arthaḥ / ekasmin divya-dehe aneko1darā3dikaṃ katham? / ittham upapadyate / ekasmāt kaṭi-pradeśād ananta-parimāṇād ūrdhvam udgatā yatho2dito1darā3dayaḥ, adhaś ca yatho2dita-divya-pādāḥ; tatrai7kasmin mukhe netra-dvayam iti ca na virodhaḥ // BhGR_11.19 //

evaṃ-bhūtaṃ tvāṃ dṛṣṭvā devā3dayo 'haṃ ca pravyathitā bhavāma ity āha ---

dyāvā-pṛthivyor idam antaraṃ hi vyāptaṃ tvayai9kena diśaś ca sarvāḥ |
dṛṣṭvā9dbhutaṃ rūpam ugraṃ tad evaṃ loka-trayaṃ pravyathitaṃ mahā4tman || BhG_11.20 ||

dyu-śabdaḥ pṛthivī-śabdaś co7bhau uparitanānām adhastanānāṃ ca lokānāṃ pradarśanā1rthau / dyāvā-pṛthivyoḥ antaram avakāśaḥ / yasminn avakāse sarve lokās tiṣṭhanti, sarvo 'yam avakāśo diśaś ca sarvās tvayai9kena vyāptāḥ / dṛṣṭvā9dbhutaṃ rūpam ugraṃ tave7dam anantāyām avistāram atyadbhutam atyugraṃ ca rūpaṃ dṛṣṭvā loka-trayaṃ pravyathitam yuddha-didṛkṣayā āgateṣu brahmā4di-devā1sura-pitṛ-gaṇa-siddha-gandharva-yakṣa-rākṣaseṣu pratikūlā1nukūla-madhya-stha-rūpaṃ loka-trayaṃ sarvaṃ pravyathitam atyanta-bhītam / mahā4tman aparicchedya-mano-vṛtte / eteṣām apy arjunasyai7va viśvā3śraya-rūpa-sākṣātkāra-sādhanaṃ divyaṃ cakṣur bhagavatā dattam / kim artham iti cet, arjunāya svā1iśvaryaṃ sarvaṃ pradarśayitum / ata idam ucyate, "dṛṣṭvā9dbhutaṃ rūpam ugraṃ tave7daṃ loka-trayaṃ pravyarthitaṃ mahā4tman" iti // BhGR_11.20 //

amī hi tvā sura-saṅghā viśanti kecid bhītāḥ prāñjalayo gṛṇanti |
svastī7ty uktvā maha-rṣi-siddha-saṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ || BhG_11.21 ||

amī sura-saṃghāḥ utkṛṣṭās tvāṃ viśvā1śrayam avalokya hṛṣṭa-manasaḥ tvan samīpaṃ viśanti / teṣv eva kecid atyugram atyadbhutaṃ ca tavā8kāram ālokya bhītāḥ prāñjalayaḥ sva-jñānā1nuguṇaṃ stuti-rūpāṇi vākyāni gṛṇanti uccārayanti / apare maha-rṣi-saṃghāḥ siddha-saṃghāś ca parā1vara-tattva-yāthātmya-vidaḥ svastī7ty uktvā puṣkalābhir bhavad-anurūpābhiḥ stutibhiḥ stuvanti // BhGR_11.21 //

rudrā3dityā vasavo ye ca sādhyā viśve 'śvinau marutaś co8ṣma-pāś ca |
gandharva-yakṣā1sura-siddha-saṅghā vīkṣyante tvāṃ vismitāś cai7va sarve || BhG_11.22 ||

ūṣma-pāḥ pitaraḥ, "ūṣma-bhāgā hi pitaraḥ" iti śruteḥ / ete sarve vismayam āpannās tvāṃ vīkṣante // BhGR_11.22 //

rūpaṃ mahat te bahu-vaktra-netraṃ mahābāho bahu-bāhū1ru-pādam |
bahū1daraṃ bahu-daṃṣṭrā-karālaṃ dṛṣṭvā lokāḥ pravyathitās tathā9ham || BhG_11.23 ||

bahvībhir daṃṣṭrābhir atibhīṣaṇā3kāraṃ lokāḥ pūrvo1ktāḥ pratikūlā1nukūla-madhya-sthās tri-vidhāḥ sarva eva ahaṃ ca tad evam īdṛśaṃ rūpaṃ dṛṣṭvā atīva vyathitā bhavāmaḥ // BhGR_11.23 //

nabhas-spṛśaṃ dīptam aneka-varṇaṃ vyāttā3nanaṃ dīpta-viśāla-netram |
dṛsṭvā hi tvā pravyathitā1ntar-ātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo || BhG_11.24 ||

namaś-śabdaḥ "tad akṣare parame vyoman", "āditya-varṇaṃ tamasaḥ parastāt", "kṣayantam asya rajasaḥ parāke", "yo asyā7dhyakṣaḥ parame vyoman" ity-ādi-śruti-siddhi-tri-guṇa-prakṛty-atīta-parama-vyoma-vācī; savikārasya prakṛti-tattvasya, puruṣasya ca sarvā1vasthasya, kṛtsnasyā8śrayatayā nabhas spṛśam iti vacanāt; "dyāvā-pṛthivyor idam antaraṃ hi vyāptam" iti pūrvo1ktatvāc ca / dīptam aneka-varṇaṃ vyāttā3nanaṃ dīpta-viśāla-netraṃ tvāṃ dṛṣṭvā pravyathitā1ntarā3tmā atyanta-bhīta-manāḥ dhṛtiṃ na vindāmi dehasya dhāraṇaṃ na labhe, manasaś ce7ndriyāṇāṃ ca śamaṃ na labhe / viṣṇo vyāpin! / sarva-vyāpinam atimātram atyadbhutam atighoraṃ ca tvāṃ dṛṣṭvā praśithika-sarvā1vayavo vyākule1ndriyaś ca bhavāmī7ty-arthaḥ // BhGR_11.24 //

daṃṣṭrā-karālāni ca te mukhāni dṛṣṭvai9va kālā1nala-sannibhāni |
diśo na jāne na labhe ca śarma prasīda deve3śa jagan-nivāsa || BhG_11.25 ||

yugā1nta-kālā1nalavat sarva-saṃhāre pravṛttāni atighorāṇi tava mukhāni dṛṣṭvā diśo na jāne; sukhaṃ ca na labhe / jagatāṃ nivāsa deve3śa brahmā3dīnām īśvarāṇām api parama-mahe4śvara! māṃ prati prasanno bhava / yathā9haṃ prakṛtiṃ gato bhavāmi, tathā kurv ity-arthaḥ // BhGR_11.25 //

evaṃ sarvasya jagataḥ svā3yatta-sthiti-pravṛttitvaṃ darśayan pārtha-sārathī rāja-veṣa-cchadmanā9vasthitānāṃ dhārtarāṣṭrāṇāṃ yaudhiṣṭhireṣv anupraviṣṭānāṃ ca asurā1ṃśānāṃ saṃhāreṇa bhūbhārā7vataraṇaṃ sva-manīṣitaṃ svenai7va kariṣyamāṇaṃ pārthāya darśayām āsa / sa ca pārtho bhagavataḥ sraṣṭrtvā3dikaṃ sarvā1iśvaryaṃ sākṣātkṛtya tasminn eva bhagavati sarvā3tmani dhārtarāṣṭrā3dīnām upasaṃhāram anāgatam api tat-prasāda-labdhena divyena cakṣuṣā paśyann idaṃ co7vāca ---

amī ca tvā dhṛtarāṣṭrasya putrāḥ sarvaiḥ sahai7vā7vani-pāla-saṅghaiḥ |
bhīṣmo droṇaḥ sūta-putras tathā9sau sahā7smadīyair api yodha-mukhyaiḥ || BhG_11.26 ||

vaktrāṇi te tvaramāṇā viśanti daṃṣṭrā-karālāni bhayā1nakāni |
kecid vilagnā daśanā1ntareṣu saṃdṛśyante cūrṇitair uttamā1ṅgaiḥ || BhG_11.27 ||

amī dhṛtarāṣṭrasya putrāḥ duryodhanā3dayas sarve bhīṣmo droṇaḥ sūta-putraḥ karṇaś ca tat-pakṣīyair avanipāla-samūhaiḥ sarvaiḥ, asmadīyair api kaiścid yodha-mukhyais saha tvaramāṇā daṃṣṭrā-karālāni bhayā1nakāni tava vaktrāṇi vināśāya viśanti; tatra kecic cūrṇitair uttamā1ṅgair daśānā1ntareṣu vilagnās saṃdṛśyante // BhGR_11.26,27 //

yathā nadīnāṃ bahavo 'mbu-vegāḥ samudram evā7bhimukhā dravanti |
tathā tavā7mī nara-loka-vīrā viśanti vaktrāṇy abhivijvalanti || BhG_11.28 ||

yathā pradīpta-jvalanaṃ pataṅgā viśanti nāśāya samṛddha-vegāḥ |
tathai9va nāśāya viśanti lokās tavā7pi vaktrāṇi samṛddha-vegāḥ || BhG_11.29 ||

ete rāja-lokāḥ, bahavo nadīnām ambu-pravāhāḥ samudram iva, pradīpta-jvalanam iva ca śalabhāḥ, tava vaktrāṇy abhivijvalanti svayam eva tvaramāṇā ātma-nāśāya viśanti // BhGR_11.28,29 //

lelihyase grasamānaḥ samantāl lokān samagrān vadanair jvaladbhiḥ |
tejobhir āpūrya jagat samagraṃ bhāsas tavo7grāḥ pratapanti viṣṇo || BhG_11.30 ||

rāja-lokān samagrān jvaladbhir vadanair grasamānaḥ kopa-vegena tad-rudhirā1vasikta-moṣṭha-puṭā3dikaṃ lelihyase punaḥ punar lehanaṃ karoṣi / tavā7tighorā bhāsaḥ raśmayaḥ tejobhiḥ svakīyaiḥ prakāśaiḥ jagat samagram āpūrya pratapanti // BhGR_11.30 //

ākhyāhi me ko bhavān ugra-rūpo namo 'stu te deva-vara prasīda |
vijñātum icchāmi bhavantam ādyaṃ na hi prajānāmi tava pravṛttim || BhG_11.31 ||

"darśayā8tmānam avyayam" iti tavā7iśvaryaṃ niraṅkuśaṃ sākṣātkartuṃ prārthitena bhavatā niraṅkuśam aiśvaryaṃ darśayatā atighora-rūpam idam āviṣkṛtam / atighora-rūpaḥ ko bhavān, kiṃ kartuṃ pravṛtta iti bhavantaṃ jñātum icchāmi / tavā7bhipretāṃ pravṛttiṃ na jānāmi / etad ākhyāhi me / namo 'stu te deva-vara! prasīda --- namas te 'stu sarve3śvara; evaṃ kartum, anenā7bhiprāyeṇe7daṃ saṃhartṛ-rūpam āviṣkṛtam ity uktvā prasanna-rūpaś ca bhava // BhGR_11.31 //

āśrita-vātsalyā1tirekeṇa viśvā1iśvaryaṃ darśayato bhavato ghora-rūpā3viṣkāre ko 'bhiprāya iti pṛṣṭo bhagavān pārtha-sārathiḥ svā1bhiprāyam āha, pārtho1dyogena vinā9pi dhārtarāṣṭra-pramukham aśeṣaṃ rāja-lokaṃ nihantum aham eva pravṛtta iti jñāpanāya mama ghora-rūpā3viṣkāraḥ, taj-jñāpanaṃ ca pārtham udyojayitum iti /

śrī-bhagavān uvāca ---

kālo 'smi loka-kṣaya-kṛt pravṛddho lokān samāhartum iha pravṛttaḥ |
ṛte 'pi tvā na bhaviṣyanti sarve ye 'vasthitāḥ pratyanīkeṣu yodhāḥ || BhG_11.32 ||

kalayati gaṇayatī7ti kālaḥ; sarveṣāṃ dhārtarāṣṭra-pramukhānāṃ rāja-lokānām āyur-avasānaṃ gaṇayann ahaṃ tat-kṣaya-kṛd ghora-rūpeṇa pravṛddho rāja-lokān samāhartum ābhimukhyena saṃhartum iha pravṛtto 'smi / ato mat-saṃkalpād eva tvām ṛte 'pi --- tvad-udyogād rte 'pi ete dhārtarāṣṭra-pramukhās tava pratyanīkeṣu ye 'vasthitā yodhāḥ, te sarve na bhaviṣyanti --- vinaṅkṣyanti // BhGR_11.32 //

tasmāt tvam uttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham |
mayai9vai7te nihatāḥ pūrvam eva nimitta-mātraṃ bhava savya-sācin || BhG_11.33 ||

tasmāt tvaṃ tān prati yuddhāyo7ttiṣṭha / tān śatrūn jitvā yaśo labhasva; dharmyaṃ rājyaṃ ca samṛddhaṃ bhuṅkṣva / mayai9vai7te kṛtā1parādhāḥ pūrvam eva nihatāḥ hanane viniyuktāḥ / tvaṃ tu teṣāṃ hanane nimitta-mātraṃ bhava / mayā hanyamānānāṃ śatrā3di-sthānīyo bhava / savya-sācin / ṣaca samavāye; savyena śara-sacana-śīlaḥ savya-sācī; savyenā7pi kareṇa śara-samavāya-karaḥ; kara-dvayena yoddhuṃ samartha ity-arthaḥ // BhGR_11.33 //

droṇaṃ ca bhīṣmaṃ ca jayad-rathaṃ ca karṇaṃ tathā9nyān api yodha-mukhyān |
mayā hatāṃs tvaṃ jahi mā vyathiṣṭhāḥ yudhyasva jetāsi raṇe sapatnān || BhG_11.34 ||

droṇa-bhīṣma-karṇā3dīn kṛtā1parādhatayā mayai9va hanane viniyuktān tvaṃ jahi tvaṃ hanyāḥ / etān gurūn bandhūṃś ca anyān api bhoga-saktān kathaṃ haniṣyāmī7ti mā vyathiṣṭhāḥ --- tān uddiśya dharmā1dharma-bhayena bandhu-snehena kāruṇyena ca mā vyathāṃ kṛthāḥ / yatas te kṛtā1parādhā mayai9va hanane viniyuktāḥ, ato nirviśaṅko yudhyasva / raṇe sapatnān jetāsi jeṣyasi / nai7teṣāṃ vadhe nṛ-śaṃsatā-gandhaḥ; api tu jaya eva labhyata ity-arthaḥ // BhGR_11.34 //

sañjaya uvāca ---

etac chrutvā vacanaṃ keśavasya kṛtā1ñjalir vepamānaḥ kirīṭī |
namaskṛtvā bhūya evā8ha kṛṣṇaṃ sa-gadgadaṃ bhīta-bhītaḥ praṇamya || BhG_11.35 ||

etad aśrita-vātsalya-jala-dheḥ keśavasya vacanaṃ śrutvā arjunas tasmai namaskṛtya bhīta-bhīto bhūyas taṃ praṇamya kṛtā1ñjalir vepamānaḥ kirīṭī sa-gadgadam āha // BhGR_11.35 //

sthāne hṛṣī-keśa tava prakīrtyā jagat prahṛṣyaty anurajyate ca |
rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddha-saṅghāḥ || BhG_11.36 ||

sthāne yuktam / yad etad yuddha-didṛkṣayā0gatam aśeṣa-deva-gandharva-siddha-yakṣa-vidyā-dhara-kinnara-kiṃpuruṣā3dikaṃ jagat, tvat-prasādāt tvāṃ sarve3śvaram avalokya tava prakīrtyā sarvaṃ prahṛṣyati, anurajyate ca, yac ca tvām avalokya rakṣāṃsi bhītāni sarvā diśaḥ pradravanti, sarve siddha-saṃghāḥ siddhā3dy-anukūla-saṃghāḥ namasyanti ca --- tad etat sarvaṃ yuktam iti pūrveṇa saṃbandhaḥ // BhGR_11.36 //

yuktatām evo7papādayati ---

kasmāc ca te na nameran mahā4tman garīyase brahmaṇo 'py ādi-kartre |
mahā4tman, te tubhyaṃ garīyase brahmaṇaḥ hiraṇya-garbhasyā7pi ādi-bhūtāya kartre hiraṇya-garbhā3dayaḥ kasmād dhetor na namaskuryuḥ // BhGR_11.37ab //

ananta deve3śa jagan-nivāsa tvam akṣaraṃ sad asat tat paraṃ yat || BhG_11.37 ||

ananta deve3śa jagan-nivāsa tvam evā7kṣaram / na kṣaratī7ty akṣaraṃ jīvā3tma-tattvam / "na jāyate mriyate vā vipaścit" ity ādi-śruti-siddho jīvā3tmā hi na kṣarati / sad asac ca tvam eva sad-asac-chabda-nirdiṣṭaṃ kārya-kāraṇa-bhāvenā7vasthitaṃ prakṛti-tattvaṃ, nāma-rūpa-vibhāgavattayā kāryā1vasthaṃ sac-chabda-nirdiṣṭaṃ tad-anarhatayā kāraṇā1vastham asac-chabda-nirdiṣṭaṃ ca tvam eva / tat param yat tasmāt prakṛteḥ prakṛti-saṃbandhinaś ca jīvā3tmanaḥ param anyan muktā3tma-tattvaṃ yat, tad api tvam eva // BhGR_11.37 //

tvam ādi-devaḥ puruṣaḥ purāṇas tvam asya viśvasya paraṃ nidhānam |
atas tvam ādi-devaḥ, puruṣaḥ purāṇaḥ, tvam asya viśvasya paraṃ nidhānam / nidhīyate tvayi viśvam iti tvam asya viśvasya paraṃ nidhānam; viśvasya śarīra-bhūtasyā8tmatayā paramā3dhāra-bhūtas tvam eve7ty-arthaḥ // BhGR_11.37 //

vettā9si vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvam ananta-rūpa || BhG_11.38 ||

jagati sarvo veditā vedyaṃ ca sarvaṃ tvam eva / evaṃ sarvā3tmatayā9vasthitas tvam eva paraṃ ca dhāma sthānam; prāpya-sthānam ity-arthaḥ / tvayā tataṃ viśvam ananta-rūpa / tvayā0tmatvena viśvaṃ cid-acin-miśraṃ jagat tataṃ vyāptam // BhGR_11.38 //

atas tvam eva vāyv-ādi-śabda-vācya ity āha ---

vāyur yamo 'gnir varuṇaś śaśā1ṅkaḥ prajāpatis tvaṃ prapitāmahaś ca |
sarveṣāṃ prapitāmahas tvam eva; pitāmahā3dayaś ca / sarvasāṃ prajānāṃ pitaraḥ prajā-patayaḥ, prajāpatīnāṃ pitā hiraṇya-garbhaḥ prajānāṃ pitāmahaḥ, hiraṇya-garbhasyā7pi pitā tvaṃ prajānāṃ prapitāmahaḥ / pitāmahā3dīnām ātmatayā tat-tac-chabda-vācyas tvam eve7ty-arthaḥ // BhGR_11.39ab //

atyadbhutā3kāraṃ bhagavantaṃ dṛṣṭvā harṣo1tphulla-nayano 'tyanta-sādhvasā1vanataḥ sarvato namaskaroti //

namo namas te 'stu sahasra-kṛtvaḥ punaś ca bhūyo 'pi namo namas te || BhG_11.39 ||

namaḥ purastād atha pṛṣṭhatas te namo 'stu te sarvata eva sarva |
ananta-vīryā1mita-vikramas tvaṃ sarvaṃ samāpnoṣi tato 'si sarvaḥ || BhG_11.40 ||

amita-vīrya, aparimita-parākramas tvaṃ sarvā3tmatayā samāpnoṣi; tataḥ sarvo 'si / yatas tvaṃ sarvaṃ cid-acid-vastu-jātam ātmatayā samāpnoṣi, ataḥ sarvasya cid-acid-vastu-jātasya tvac-charīratayā tvat-prakāratvāt sarva-prakāras tvam eva sarva-śabda-vācyo 'sī7ty-arthaḥ / "tvam akṣaraṃ sad asat", "vāyur yamo 'gniḥ" ity-ādi-sarva-sāmānādhikaraṇya-nirdeśasyā8tmatayā vyāptir eva hetur iti suvyaktam uktam, "tvayā tataṃ viśvam ananta-rūpa", "sarvaṃ samāpnoṣi tato 'si sarvaḥ" iti ca // BhGR_11.40 //

sakhe9ti matvā prasabhaṃ yad uktaṃ he kṛṣṇa he yādava he sakhe9ti |
ajānatā mahimānaṃ tave7maṃ mayā pramādāt praṇayena vā9pi || BhG_11.41 ||

yaś cā7pahāsā1rtham asat-kṛto 'si vihāra-śayyā4sana-bhojaneṣu |
eko 'tha vā9py acyuta tat-samakṣaṃ tat kṣāmaye tvām aham aprameyam || BhG_11.42 ||

tavā7nanta-vīryatvā1mita-vikramatva-sarvā1ntarā3tmatva-sraṣṭṛtvā3diko yo mahimā, tam imam ajānatā mayā pramādān mohāt, praṇayena cira-paricayena vā sakhe9ti mama vayasyaḥ iti matvā, he kṛṣṇa, he yādava, he sakhā iti tvayi prasabham vinayā1petaṃ yad uktaṃ, yac ca prihāsā1rthaṃ sarvadai9va sat-kārā1rhas tvam asat-kṛto 'si, vihāra-śayyā4sana-bhojaneṣu ca saha-kṛteṣu ekā1nte vaḥ samakṣaṃ vā yad asat-kṛto 'si; tat sarvaṃ tvām aprameyam ahaṃ kṣāmaye // BhGR_11.41,42 //

pitā9si lokasya carā1carasya tvam asya pūjyaś ca guru garīyān |
na tvat-samo 'sty abhyadhikaḥ kuto 'nyo loka-traye 'py apratima-prabhāva || BhG_11.43 ||

apratima-prabhāva! tvam asya sarvasya carā1carasya lokasya pitā9si / asya lokasya guruś cā7si; atas tvam asya carā1carasya lokasya garīyān pūjyatamaḥ / na tvat-samo 'sty abhyadhikaḥ kuto 'nyaḥ --- loka-traye 'pi tvad-anyaḥ kāruṇyā3dinā kenā7pi guṇena na tvat-samo 'sti / kuto 'bhyadhikaḥ? // BhGR_11.43 //

tasmāt praṇamya praṇidhāya kāryaṃ prasādaye tvām aham īśam īḍyam |
pite9va putrasya sakhe9va sakhyuḥ priyaḥ priyāyā7rhasi deva soḍhum || BhG_11.44 ||

yasmāt tvaṃ sarvasya pitā pūjyatamo guruś ca kāruṇyā3di-guṇaiś ca sarvā1dhiko 'si, tasmāt tvām īśam īḍyaṃ praṇamya praṇidhāya ca kāyaṃ, prasādaye; yathā kṛtā1parādhasyā7pi putrasya, yathā ca sakhyuḥ, praṇāma-pūrvaṃ prārthitaḥ pitā vā sakhā vā prasīdati; tathā tvaṃ parama-kāruṇikaḥ priyāya me sarvaṃ soḍhum arhasi // BhGR_11.44 //

adṛṣṭa-pūrvaṃ hṛṣito 'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me |
tad eva me darśaya deva rūpaṃ prasīda deve3śa jagan-nivāsa || BhG_11.45 ||

adṛṣṭa-pūrvam --- atyadbhutam atyugraṃ ca tava rūpaṃ dṛṣṭvā hṛṣito 'smi prīto 'smi / bhayena pravyathitaṃ ca me manaḥ / atas tad eva tava suprasannaṃ rūpaṃ me darśaya / prasīda deve3śa jagan-nivāsa --- mayi prasādaṃ kuru, devānāṃ brahmā3dīnām apī8śa, nikhila-jagad-āśraya-bhūta // BhGR_11.45 //

kirīṭinaṃ gadinaṃ cakra-hastam icchāmi tvāṃ draṣṭum ahaṃ tathai9va |
tenai7va rūpeṇa catur-bhujena sahasra-bāho bhava viśva-mūrte || BhG_11.46 ||

tathai9va pūrvavat, kirīṭinaṃ gadinaṃ cakra-hastaṃ tvāṃ draṣṭum icchāmi / atas tenai7va pūrva-siddhena catur-bhujena rūpeṇa yukto bhava / sahasra-bāho viśva-mūrte idānīṃ sahasra-bāhutvena viśva-śarīratvena dṛśyamāna-rūpas tvaṃ tenai7va rūpeṇa yukto bhave7ty-arthaḥ // BhGR_11.46 //

śrī-bhagavān uvāca ---

mayā prasannena tavā7rjune7daṃ rūpaṃ paraṃ darśitam ātma-yogāt |
tejo-mayaṃ viśvam anantam ādyaṃ yan me tvad-anyena na dṛṣṭa-pūrvam || BhG_11.47 ||

yan me tejo-mayaṃ tejasāṃ rāśiḥ; viśvaṃ viśvā3tma-bhūtam, anantam anta-rahitam; pradarśanā1rtham idam; ādi-madhyā1nta-rahitam; ādyam mad-vyatiriktasya kṛtsnasyā8di-bhūtam, tvad-anyena kenā7pi na dṛṣṭa-pūrvaṃ rūpam --- tad idaṃ prasannena mayā mad-bhaktāya te darśitam; ātma-yogād atmanas satya-saṃkalpatva-yogāt // BhGR_11.47 //

ananya-bhakti-vyatiriktaiḥ sarvair apy upāyair yathāvad avasthito 'haṃ draṣṭuṃ na śakya ity āha ---

na veda-yajñā1dhyayanair na dānair na ca kriyābhir na tapobhir ugraiḥ |
evaṃ-rūpaś śakya ahaṃ nṛ-loke draṣṭuṃ tvad-anyena kuru-pravīra || BhG_11.48 ||

evaṃ-rūpo yathāvad avathito 'haṃ mayi bhaktimatas tvatto 'nyena ekā1nta-bhakti-rahitena kenā7pi puruṣeṇa veda-yajñā3dibhiḥ kevalair draṣṭuṃ na śakyaḥ // BhGR_11.48 //

mā te vyathā mā ca vimūḍha-bhāvo dṛṣṭvā rūpaṃ ghoram īdṛṅ mame7dam |
vyapeta-bhīḥ prīta-manāḥ punas tvaṃ tad eva me rūpam idaṃ prapaśya || BhG_11.49 ||

īdṛśa-ghora-rūpa-darśanena te yā vyathā, yaś ca vimūḍha-bhāvo vartate, tad-ubhayaṃ mā bhūt; tvayā abhyasta-pūrvam eva saumyaṃ rūpaṃ darśayāmi, tad eve7daṃ mama rūpaṃ prapaśya // BhGR_11.49 //

sañjaya uvāca ---

ity arjunaṃ vāsu-devas tatho9ktvā svakaṃ rūpaṃ darśayām āsa bhūyaḥ |
āśvāsayām āsa ca bhītam enaṃ bhūtvā punas saumya-vapur mahā4tmā || BhG_11.50 ||

evaṃ pāṇḍu-tanayaṃ bhagavān vasu-deva-sūnur uktvā bhūyaḥ svakīyam eva catur-bhujaṃ rūpaṃ darśayām āsa; aparicita-rupa-darśanena bhītam enaṃ punar api paricita-saumya-vapur bhūtvā āśvāsayām āsa ca, mahā4tmā satya-saṅkalpaḥ / asya sarve3śvarasya parama-puruṣasya parasya brahmaṇo jagad-upakṛti-martyasya vasu-deva-sūnoś catur-bhujam eva svakīyaṃ rūpam; kaṃsād bhīta-vasu-deva-prārthanena ākaṃsa-vadhād bhuja-dvayam upasaṃhṛtaṃ paścād āviṣkṛtaṃ ca / "jāto 'si deva deve3śa śaṅkha-cakra-gadā-dhara / divyaṃ rūpam idaṃ deva prasādeno7psaṃhara // ..... upasaṃhara viśvā3tman rūpam etac catur-bhujam" iti hi prārthitam / śiśu-pālasyā7pi dviṣato 'navarata-bhāvanā-viṣayaś catur-bhujam eva vasu-deva-sūno rūpam, "udāra-pīvara-catur-bāhuṃ śaṅkha-cakra-gadā-dharam" iti / ataḥ pārthenā7tra tenai7va rūpeṇa catur-bhujane7ty ucyate // BhGR_11.50 //

arjuna uvāca ---
dṛṣṭve9daṃ mānuṣaṃ rūpaṃ tava saumyaṃ janā1rdana |
idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ || BhG_11.51 ||

anavadhikā1tiśaya-saundarya-saukumārya-lāvaṇyā3di-yuktaṃ tavai7vā7sādhāraṇaṃ manuṣyatva-saṃsthāna-saṃsthitam atisaumyam idaṃ tava rūpaṃ dṛṣṭvā idānīṃ sa-cetās saṃvṛtto 'smi; prakṛtiṃ gataś ca // BhGR_11.51 //

śrī-bhagavān uvāca ---

su-dur-darśam idaṃ rūpaṃ dṛṣṭavān asi yan mama |
devā apy asya rūpasya nityaṃ darśana-kāṅkṣiṇaḥ || BhG_11.52 ||

mama idaṃ sarvasya praśāsane 'vasthitaṃ sarvā3srayaṃ sarva-kāraṇa-bhūtaṃ rūpaṃ yad dṛṣṭavān asi, tat sudurdarśaṃ na kenā7pi draṣṭuṃ śakyam / asya rūpasya devā api nityaṃ darśana-kāṅkṣiṇaḥ, na tu dṛṣṭavantaḥ // BhGR_11.52 //

kuta ity atra āha ---

nā7haṃ vedair na tapasā na dānena na ce7jyayā |
śakya evaṃ-vidho draṣṭuṃ dṛṣṭavān asi mām yathā || BhG_11.53 ||

bhaktyā tv ananyayā śakya aham evaṃ-vidho 'rjuna |
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paran-tapa || BhG_11.54 ||

vedair adhyāpana-pravacanā1dhyayana-śravaṇa-japa-viṣayaiḥ, yāga-dāna-homa-tapobhiś ca mad-bhakti-virahitaiḥ kevalaiḥ yathāvad avasthito 'haṃ draṣṭum aśakyaḥ / ananyayā tu bhaktyā tattvataś śāstrair jñātuṃ tattvatas sākṣātkartuṃ, tattvataḥ praveṣṭuṃ ca śakyaḥ / tathā ca śrutiḥ, "nā7yam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evai7ṣa vṛṇute tena labhyas tasyai7ṣa ātmā vivṛṇute tanūṃ svām" iti // BhGR_11.53,54 //

mat-karma-kṛn mat-paramo mad-bhaktas saṅga-varjitaḥ |
nirvairas sarva-bhūteṣu yaḥ sa mām eti pāṇḍava || BhG_11.55 ||

vedā1dhyayanā3dīni sarvāṇi karmāṇi mad-ārādhana-rūpāṇī7ti yaḥ karoti, sa mat-karma-kṛt / mat-paramaḥ --- sarveṣām ārambhāṇām aham eva paramo1ddeśyo yasya, sa mat-paramaḥ / mad-bhaktaḥ --- atyartha-mat-priyatvena mat-kīrtana-stuti-dhyānā1rcana-praṇāmā3dibhir vinā ātma-dhāraṇam alabhamāno mad-eka-prayojanatayā yaḥ satataṃ tāni karoti, sa mad-bhaktaḥ / saṅga-varjitaḥ mad-eka-priyatvene7tara-saṅgam asahamānaḥ / nirvairas sarva-bhūteṣu --- mat-saṃśleṣa-viyogai1ka-sukha-duḥkha-sva-bhāvatvāt sva-duḥkhasya svā1parādhana-nimittatvā1nusaṃdhānāc ca sarva-bhūtānāṃ parama-puruṣa-para-tantratvā1nusaṃdhānāc ca sarva-bhūteṣu vaira-nimittā1bhāvāt teṣu nirvairaḥ / ya evaṃ bhūtaḥ, sa mām iti māṃ yathāvad avasthitaṃ prāpnoti; nirastā1vidyā4dy-aśeṣa-doṣa-gandho mad-ekā1nubhavo bhavatī7ty-arthaḥ // BhGR_11.55 //




******************** ADHYAYA 12 ********************


bhakti-yoga-niṣṭhānāṃ prāpya-bhūtasya parasya brahmaṇo bhagavato nārāyaṇasya niraṅkuśā1iśvaryaṃ sākṣātkartu-kāmāyā7rjunāya anavadhikā1tiśaya-kāruṇyā1udārya-sauśīlyā3di-guṇa-sāgareṇa satya-saṃkalpena bhagavatā svā1iśvaryaṃ yathāvad avasthitaṃ darśitam; uktaṃ ca tattvato bhagavaj-jñāna-darśana-prāptīnām aikāntikā3tyantika-bhagavad-bhakty-eka-labhyatvam / ananataram ātma-prāpti-sādhana-bhūtād atmo1pāsanād bhakti-rūpasya bhagavad-upāsanasya sva-sādhya-niṣpādane śaighryāt su-sukho1pādānatvāc ca śraiṣṭhyam, bhagavad-upāsano1pāyaś ca, tad-aśaktasyā7kṣara-niṣṭhatā, tad-apekṣitāś co7cyante / bhagavad-upāsanasya prāpya-bhūto1pāsya-śraiṣṭhyāc śraiṣṭhyaṃ tu, "yoginām api sarveṣāṃ mad-gatenā7ntarātmanā / śraddhāvān bhajate yo mām sa me yuktatamo mataḥ // BhGR_12." ity atro7ktam /

evaṃ satata-yuktā ye bhaktās tvāṃ paryupāsate |
ye cā7py akṣaram avyaktaṃ teṣāṃ ke yoga-vittamāḥ || BhG_12.1 ||

evam --- "mat-karma-kṛt" ity-ādino9ktena prakāreṇa, satata-yuktāḥ bhagavantaṃ tvām eva paraṃ prāpyaṃ manvānāḥ ye bhaktāḥ, tvām sakala-vibhūti-yuktam anavadhikā1tiśaya-saundarya-sauśīlya-sārvajñya-satya-saṃkalpatvā3dy-ananta-guṇa-sāgaraṃ paripūrṇam upāsate, ye cā7py akṣaraṃ pratyag-ātma-sva-rūpam tad eva ca avyaktaṃ cakṣur-ādi-karaṇā1nabhivyakta-sva-rūpam upāsate; teṣām ubhayeṣāṃ ke yoga-vittamāḥ --- ke sva-sādhyaṃ prati śīghra-gāmina ity-arthaḥ, "bhavāmi na cirāt pārtha" iti uttaratra yoga-vittamatvaṃ śaighrya-viṣayam iti hi vyañjayiṣyate // BhGR_12.1 //

śrī-bhagavān uvāca ---
mayy āveśya mano ye māṃ nitya-yuktā upāsate |
śraddhayā parayo9petās te me yuktatamāḥ matāḥ || BhG_12.2 ||

atyartha-mat-priyatvena mano mayy āveśya śraddhayā parayo9petāḥ nitya-yuktāḥ nitya-yogaṃ kāṅkṣamāṇāḥ ye mām upāsate --- prāpya-viṣayaṃ mano mayy āveśya ye mām upāsata ity-arthaḥ --- te yuktatamāḥ --- māṃ sukhenā7cirāt prāpnuvantī7ty-arthaḥ // BhGR_12.2 //

ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate |
sarvatra-gam acintyaṃ ca kūṭa-stham acalaṃ dhruvam || BhG_12.3 ||
sanniyamye7ndriya-grāmaṃ sarvatra sama-buddhayaḥ |
te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ || BhG_12.4 ||
kleśo 'dhikataras teṣām avyaktā1sakta-cetasām |
avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate || BhG_12.5 ||

ye tu akṣaram pratyag-ātma-sva-rūpam, anirdeśyam dehād anyatayā devā3di-śabdā1nirdeśyam tata eva cakṣur-ādi-karaṇā1nabhivyaktam, sarvatra-gam acintyaṃ ca --- sarvatra devā3di-deheṣu vartamānam api tad-visajātīyatayā tena tena rūpeṇa cintayitum anarham, tata eva kūṭa-stham sarva-sādhāraṇam --- tat tad devā3dy-asādhāraṇā3kārā1saṃbaddham ity-arthaḥ --- apariṇāmitvena svā1sādhāraṇā3kārān na calati na cyavata ity acalam, tata eva dhruvam, nityam / sanniyāmye1ndriya-grāmam cakṣur-ādikam indriya-grāmaṃ sarvaṃ sva-vyāpārebhyas samyaṅ-niyamya, sarvatra sama-buddhayaḥ sarvatra devā3di-viṣamā3kāreṣu deheṣv avasthiteṣv ātmasu jñānai1kā3kāratayā sama-buddhayaḥ, tata eva sarva-bhūta-hite ratāḥ sarva-bhūtā1hita-rahitatvān nivṛttāḥ / sarva-bhūtā1hita-rahitatvaṃ hy ātmano devā3di-viṣamā3kārā1bhimāna-nimittam / ya evam akṣaram upāsate, te 'pi māṃ prāpnuvanty eva --- mat-samānā3kāram asaṃsāriṇam ātmānaṃ prāpnuvanty eve7ty-arthaḥ / "mama sādharmyam āgatāḥ" iti hi vakṣyate / śrūyate ca, "nirañjanaḥ paramaṃ sāmyam upaiti" iti / tathā akṣara-śabda-nirdiṣṭāt kūṭa-sthād anyatvaṃ parasya brahmaṇo vakṣyate, "kūṭa-stho 'kṣara ucyate / uttamaḥ puruṣas tv anyaḥ" iti / "atha parā yayā tad akṣaram adhikgamyate" ity akṣara-vidyāyāṃ tu akṣara-śabda-nirdiṣṭaṃ param eva brahma, bhūta-yonitvā3deḥ /teṣām avyaktā1sakta-cetasāṃ kleśas tv adhikataraḥ / avyaktā hi gatiḥ avyakta-viṣayā mano-vṛttiḥ dehavadbhiḥ dehā3tmā1bhimāna-yuktaiḥ duḥkhenā7vāpyate / dehavanto hi deham eva ātmānaṃ manyante // BhGR_12.3,4,5 //

bhagavantam upāsīnānāṃ yuktatamatvaṃ suvyaktam āha ---

ye tu sarvāṇi karmāṇi mayi saṃnyasya mat-parāḥ |
ananyenai7va yogena māṃ dhyāyanta upāsate || BhG_12.6 ||
teṣām ahaṃ samuddhartā mṛtyu-saṃsāra-sāgarāt |
bhavāmi na cirāt pārtha mayy āveśita-cetasām || BhG_12.7 ||

ye tu laukikāni deha-yātrā2śeṣa-bhūtāni, deha-dhāraṇā1rthāni ca aśanā3dīni karmāṇi, vaidikāni ca yaga-dāna-homa-tapaḥ-prabhṛtīni sarvāṇi sakāraṇāni so1ddeśyāni adhyātma-cetasā mayi saṃnyasya, mat-parāḥ mad-eka-prāpyāḥ, ananyenai7va yogena ananya-prayojanena yogena māṃ dhyāyanta upāsate dhyānā1rcana-praṇāma-stuti-kīrtanā3dīni svayam evā7tyartha-priyāṇi prāpya-samāni kurvanto mām upāsata ity-arthaḥ / teṣāṃ mat-prāpti-virodhitayā mṛtyu-bhūtāt saṃsārā3khyāt sāgarād aham acireṇai7va kālena samuddhartā bhavāmi // BhGR_12.6,7 //

mayy eva mana ādhatsva mayi buddhiṃ niveśaya |
nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ || BhG_12.8 ||

ato 'tiśayita-puruṣā1rthatvāt sulabhatvād acira-labhyatvāc ca mayy eva mana ādhatsva mayi manas-samādhānaṃ kuru / mayi buddhiṃ niveśaya aham eva parama-prāpya ity adhyavasāyaṃ kuru / ata ūrdhvaṃ mayy eva nivasiṣyasi / aham eva parama-prāpya ity adhyavasāya-pūrvaka-mano-niveśanā1nantaram eva mayi nivasiṣyasī7ty-arthaḥ // BhGR_12.8 //

atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram |
abhyāsa-yogena tato mām icchā0ptuṃ dhanañ-jaya || BhG_12.9 ||

atha sahasai9va mayi sthiraṃ cittaṃ samādhātuṃ na śaknoṣi, tato 'bhyāsa-yogena mām āptum iccha svābhāvikā1navadhikā1tiśaya-saundarya-sauśīlya-sauhārda-vātsalya-kāruṇya-mādhurya-gāmbhīryā1udārya-śairya-vīrya-parākrama-sārvajñya-satya-kāmatva-satya-saṃkalpatva-sarve3śvaratva-sakala-kāraṇatvā3dy-asaṃkhyeya-guṇa-sāgare nikhila-heya-pratyanīke mayi niratiśaya-prema-garbha-smṛty-abhyāsa-yogena sthiraṃ citta-samādhānaṃ labdhvā māṃ prāptum iccha // BhGR_12.9 //

abhyāse 'py asamartho 'si mat-karma-paramo bhava |
mad-artham api karmāṇi kurvan siddhim avāpsyasi || BhG_12.10 ||

athai7vaṃ-vidha-smṛty-abhyāse 'py asamartho 'si, mat-karma-paramo bhava / madīyāni karmāṇy ālaya-nirmāṇo1dyona-karaṇa-pradīpā3ropaṇa-mārjanā1bhyukṣaṇo1palepana-puṣpā3haraṇa-pūjā-pravartana-nāma-saṃkīrtana-pradakṣiṇa-stuti-namaskārā3dīni; tāni atyartha-priyatvenā8cara / atyartha-priyatvena mad-arthaṃ karmāṇi kurvann api acirād abhyāsa-yoga-pūrvikāṃ mayi sthirāṃ citta-sthitiṃ labdhvā mat-prāpti-rūpāṃ siddhim avāpsyasi // BhGR_12.10 //

athai7tad apy aśakto 'si kartuṃ mad-yogam āśritaḥ |
sarva-karma-phala-tyāgaṃ tataḥ kuru yatā3tmavān || BhG_12.11 ||

atha mad-yogam āśrityai7tad api kartuṃ na śaknoṣi --- mad-guṇā1nusandhāna-kṛta-mad-eka-priyatvā3kāraṃ bhakti-yogam āśritya bhakti-yogā1ṅkura-rūpam etan mat-karmā7pi kartuṃ na śaknoṣi, tato 'kṣara-yogam ātma-sva-bhāvā1nusandhāna-rūpaṃ para-bhakti-jananaṃ pūrva-ṣaṭko1ditam āśritya tad-upāyatayā sarva-karma-phala-tyāgaṃ kuru / mat-priyatvena mad-eka-prāpyatā-buddhir hi prakṣīṇā1śeṣa-pāpasyai7va jāyate / yatā3tmavān yata-manaskaḥ / tato 'nabhisaṃhita-phalena mad-ārādhana-rūpeṇā7nuṣṭhitena karmaṇā siddhenā8tma-dhyānena nivṛttā1vidyā4di-sarva-tirodhāne mac-cheṣatai2ka-sva-rūpe pratyag-ātmani sākṣātkṛte sati mayi parā bhaktiḥ svayam evo7tpadyate / tathā ca vakṣyate, "sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ" ity ārabhya, "vimucya nirmamaś śānto brahma-bhūyāya kalapate / brahma-bhūtaḥ prasannā3tmā na śocati na kāṅkṣati / samaḥ sarveṣu bhūteṣu mad-bhaktiṃ labhate parām" iti // BhGR_12.11 //

śreyo hi jñānam abhyāsāj jñānād dhyānaṃ viśiṣyate |
dhyānāt karma-phala-tyāgaḥ tyāgāc chāntir anantaram || BhG_12.12 ||

atyartha-prīti-virahitāt karkaśa-rūpāt smṛty-abhyāsād akṣara-yāthātmyā1nusandhāna-pūrvakaṃ tad-āparokṣya-jñānam eva ātma-hitatvena viśiṣyate / ātmā3parokṣya-jñānād apy aniṣpanna-rūpāt tad-upāya-bhūtā3tma-dhyānam evā8tma-hitatve viśiṣyate / tad-dhyānād apy aniṣpanna-rūpāt tad-upāya-bhūtaṃ phala-tyāgenā7nuṣṭhitaṃ karmai7va viśiṣyate / anabhisaṃhita-phalād anuṣṭhitāt karmaṇo 'nantaram eva nirasta-pāpatayā manasaś śāntir bhaviṣyati; śānte manasi ātma-dhyānaṃ saṃpatsyate; dhyānāc ca tad-āparokṣyam; tad-āparokṣyāt parā bhaktiḥ --- iti bhakti-yogā1bhyāsā1śaktasyā8tma-niṣṭhai9va śreyasī / ātma-niṣṭhasyā7pi aśānta-manaso niṣṭhā-prāptaye antargatā3tma-jñānā1nabhisaṃhita-phala-karma-niṣṭhai9va śreyasī9ty-arthaḥ // BhGR_12.12 //

anabhisaṃhita-phala-karma-niṣṭhasyo7pādeyān guṇān āha ---

adveṣṭā sarva-bhūtānāṃ maitraḥ karuṇa eva ca |
nirmamo nirahaṅkāraḥ sama-duḥkha-sukhaḥ kṣamī || BhG_12.13 ||
santuṣṭas satataṃ yogī yatā3tmā dṛḍha-niścayaḥ |
mayy arpita-mano-buddhir yo mad-bhaktaḥ sa me priyaḥ || BhG_12.14 ||

adveṣṭā sarva-bhūtānām --- vidviṣatām apakurvatām api sarveṣāṃ bhūtānām adveṣṭā --- mad-aparādhā1nuguṇam īśvara-preritāny etāni bhūtāni dviṣanty apakurvanti ce7ty anusandadhānaḥ; teṣu dviṣatsu apkurvatsu ca sarva-bhūteṣu maitrīṃ matiṃ kurvan maitraḥ, teṣv eva duḥkhiteṣu karuṇāṃ kurvan karuṇaḥ, nirmamaḥ dehe1ndriyeṣu tat-saṃbandhiṣu ca nirmamaḥ, nirahaṅkāraḥ dehā3tmā1bhimāna-rahitaḥ, tata eva sama-duḥkha-sukhaḥ sukha-duḥkhā3gamayoḥ sāṅkalpikayoḥ harṣo1dvega-rahitaḥ, kṣamī sparśa-prabhavayor avarjanīyayor api tayor vikāra-rahitaḥ, saṃtuṣṭaḥ yadṛccho2panatena yena kenā7pi deha-dhāraṇa-dravyeṇa saṃtuṣṭaḥ, satataṃ yogī satataṃ prakṛti-viyuktā3tmā1nusandhāna-paraḥ, yatā3tmā niyamita-mano-vṛttiḥ, dṛḍha-niścayaḥ adhyātma-śāstro1diteṣv artheṣu dṛḍha-niścayaḥ, mayy arpita-mano-buddhiḥ bhagavān vāse-deva evā7nabhisaṃhita-phalenā7nuṣṭhitena karmaṇā ārādhyate, ārādhitaś ca mama ātmā3parokṣyaṃ sādhayiṣyatī7ti mayy arpita-mano-buddhiḥ, ya evaṃ-bhūto mad-bhaktaḥ --- evaṃ karma-yogena māṃ bhajamāno yaḥ, sa me priyaḥ // BhGR_12.13 //14//

yasmān no7dvijate loko lokān no7dvijate ca yaḥ |
harṣā1marṣa-bhayo1dvegair mukto yaḥ sa ca me priyaḥ || BhG_12.15 ||

yasmāt karma-niṣṭhāt puruṣān nimitta-bhūtāl loko no7dvijate --- yo loko1dvega-karaṃ karma kiñcid api na karotī7ty-arthaḥ / lokāc ca nimitta-bhūtād yo no7dvijate --- yam uddiśya sarva-loko no7dvega-karaṃ karma karoti; sarvā1virodhitva-niścayāt / ata eva kañcana prati harṣeṇa, kañcana prati amarṣeṇa, kañcana prati bhayena, kañcana prati udvegena muktah; evaṃ-bhūto yaḥ, so 'pi mama priyaḥ // BhGR_12.15 //

anapekṣaḥ śucir dakṣa udāsīno gata-vyathaḥ |
sarvā3rambha-parityāgī yo mad-bhaktaḥ sa me priyaḥ || BhG_12.16 ||

anapekṣaḥ ātma-vyatirikte kṛtsne vastuny anapekṣaḥ, śuciḥ śāstra-vihita-dravya-vardhita-kāyaḥ, dakṣaḥ --- śāstrīya-kriyo2pādāna-samarthaḥ, anyatro7dāsīnaḥ, gana-vyathaḥ śāstrīya-kriyā-nirvṛttau avarjanīya-śīto1ṣṇa-puruṣa-sparśā3di-duḥkheṣu vyathā-rahitaḥ, sarvā3rambha-parityāgī śāstrīya-vyatirikta-sarva-karmā3rambha-parityāgī, ya evaṃ-bhūto mad-bhaktaḥ, sa me priyaḥ // BhGR_12.16 //
yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati |
śubhā1śubha-parityāgī bhaktimān yaḥ sa me priyaḥ || BhG_12.17 ||

yo na hṛṣyati --- yan manuṣyāṇāṃ harṣa-nimittaṃ priya-jātam, tat prāpya yaḥ karma-yogī na hṛṣyati; yac cā7priyam, tat prāpya na dveṣṭi; yac ca manuṣyāṇāṃ śoka-nimittaṃ bhāryā-putra-vitta-kṣayā3dikam, tat prāpya na śocati; tathā-vidham aprāptaṃ ca na kāṅkṣati; śubhā1śubha-parityāgī pāpavat puṇyasyā7pi bandha-hetutvā1viśeṣād ubhaya-parityāgī / ya evaṃ-bhūto bhaktimān, sa me priyaḥ // BhGR_12.17 //

samaś śatrau ca mitre ca tathā mānā1vamānayoḥ |
śīto1ṣṇa-sukha-duḥkheṣu samaḥ saṅga-vivarjitaḥ || BhG_12.18 ||
tulya-nindā-stutir maunī saṃtuṣṭo yena kenacit |
aniketaḥ sthira-matir bhaktimān me priyo naraḥ || BhG_12.19 ||

"adveṣṭā sarva-bhūtānām" ity-ādinā śatru-mitrā3diṣu dveṣā3di-rahitatvam uktam; atra teṣu sannihiteṣv api sama-cittatvaṃ tato 'py atirikto viśeṣa ucyate / ātmani sthira-matitvena niketanā3diṣv asakta ity aniketaḥ; tata eva mānā1vamānā3diṣv api samaḥ; ya evaṃ-bhūto bhaktimān, sa me priyaḥ // BhGR_12.18 //19//

asmād ātma-niṣṭhād bhakti-yoga-niṣṭhasya śraiṣṭhyaṃ pratipādayan yatho2pakramam upasaṃharati ---

ye tu dharmyā1mṛtam idaṃ yatho2ktaṃ paryupāsate |
śraddadhānā mat-paramā bhaktās te 'tīva me priyāḥ || BhG_12.20 ||

dharmyaṃ cā7mṛtaṃ ce7ti dharmyā1mṛtam, ye tu prāpya-samaṃ prāpakaṃ bhakti-yogam, yatho2ktam --- "mayy āveśya mano ye mām"ity-ādino9ktena prakāreṇa upāsate; te bhaktāḥ atitarāṃ mama priyāḥ // BhGR_12.20 //



******************** ADHYAYA 13 ********************



pūrvasmin ṣaṭke parama-prāpyasya parasya brahmaṇo bhagavato vāsu-devasya prāpty-upāya-bhūta-bhakti-rūpa-bhagavad-upāsanā1ṅga-bhūtaṃ prāptuḥ pratyag-ātmano yāthātmya-darśanaṃ jñāna-yoga-karma-yoga-lakṣaṇa-niṣṭhā-dvaya-sādhyam uktam / madhyame ca parama-prāpya-bhūta-bhagavad-tattva-yāthātmya-tan-māhātmya-jñāna-pūrvakā1ikāntikā3tyantika-bhakti-yoga-niṣṭhā pratipāditā / atiśayitā1iśvaryā1pekṣāṇām ātma-kaivalya-mātrā1pekṣāṇāṃ ca bhakti-yogas tat-tad-apekṣita-sādhanam iti co7ktam / idānīm uparitane ṣaṭke prakṛti-puruṣa-tat-saṃsarga-rūpa-prapañce3śvara-tad-yāthātmya-karma-jñāna-bhakti-sva-rūpa-tad-upādāna-prakārāś ca ṣaṭka-dvayo1ditā viśodhyante / tatra tāvat trayo-daśe dehā3tmanoḥ sva-rūpam, deha-yāthātmya-śodhanam, deha-viyuktā3tma-prāpty-upāyaḥ, viviktā3tma-sva-rūpa-saṃśodhanam, tathā-vidhasyā8tmanaś cā7cit-saṃbandha-hetuḥ, tato vivekā1nusandhāna-prakāraś co7cyate/

śrī-bhagavān uvāca ---
idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate |
etad yo vetti taṃ prāhuḥ kṣetra-jña iti tad-vidaḥ || BhG_13.1 ||

idaṃ śarīram devo 'ham, manuṣyo 'ham, sthūlo 'ham, kṛśo 'ham iti ātmano bhoktrā saha sāmānādhikaraṇyena pratīyamānaṃ bhoktur ātmano 'rthā1ntara-bhūtasya bhoga-kṣetram iti śarīra-yāthātmya-vidbhir abhidhīyate / etad avayavaśaḥ saṃghāta-rūpeṇa ca, idam ahaṃ vedmī7ti yo vetti, taṃ vedya-bhūtād asmād veditṛtvenā7rthā1ntara-bhūtam, kṣetra-jña iti tad-vidaḥ ātma-yāthātmya-vidaḥ prāhuḥ / yady api deha-vyatirikta-ghaṭā3dy-arthā1nusandhāna-velāyāṃ "devo 'ham, manuṣyo 'haṃ ghaṭā3dikaṃ jānāmi" iti deha-sāmānādhikaraṇyena jñātāram ātmānam anusandhatte, tathā9pi dehā1nubhava-velāyāṃ deham api ghaṭā3dikam iva "idam ahaṃ vedmi" iti vedyatayā veditā9nubhavatī7ti veditur ātmano vedyatayā śarīram api ghaṭā3divad arthā1ntara-bhūtam / tathā ghaṭā3der iva vedya-bhūtāc charīrād api veditā kṣetra-jño 'rthā1ntara-bhūtaḥ / sāmānādhikaraṇyena pratītis tu vastutaś śarīrasya gotvā3divad atma-viśeṣaṇatai9ka-sva-bhāvatayā tad-apṛthak-siddher upapannā / tatra veditur asādhāraṇā3kārasya cakṣur-ādi-karaṇā1viṣayatvād yoga-saṃskṛta-mano-viṣayatvāc ca prakṛti-sannidhānād eva mūḍhāḥ prakṛty-ākāram eva veditāraṃ paśyanti, tathā ca vakṣyati, "utkrāmantaṃ sthitaṃ vā9pi bhuñjānaṃ vā guṇā1nvitam / vimūḍhā nā7nupaśyanti paśyanti jñāna-cakṣuṣaḥ" iti // BhGR_13.1 //

kṣetra-jñaṃ cā7pi māṃ viddhi sarva-kṣetreṣu bhārata |
kṣetra-kṣetra-jñayor jñānaṃ yat taj jñānaṃ mataṃ mama || BhG_13.2 ||

deva-manuṣyā3di-sarva-kṣetreṣu veditṛtvā3kāraṃ kṣetra-jñaṃ ca māṃ viddhi --- mad-ātmakaṃ viddhi; kṣetra-jñaṃ cā7pī7ti api-śabdāt kṣetram api māṃ viddhī7ty uktam iti gamyate / yathā kṣetraṃ kṣetra-jña-viśeṣaṇatai2ka-sva-bhāvatayā tad-apṛthak-siddheḥ tat-sāmānādhikaraṇyenai7va nirdeśyam, tathā kṣetraṃ kṣetra-jñaṃ ca mad-viśeṣaṇatai2ka-sva-bhāvatayā mad-apṛthak-siddheḥ mat-sāmānādhikaraṇyenai7va nirdeśyau viddhi / pṛthivy-ādi-saṃghāta-rūpasya kṣetrasya kṣetra-jñasya ca bhagavac-charīratai2ka-sva-rūpatayā bhagavad-ātmakatvaṃ śrutayo vadanti, "yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati sa ta ātmā9ntaryāmy amṛtaḥ" ity ārabhya, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyā8tmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmā9ntaryāmy amṛtaḥ" ity ādyāḥ / idam evā7ntaryāmitayā sarva-kṣetra-jñānām ātmatvenā7vasthānaṃ bhagavataḥ tat-sāmānādhikaraṇyena vyapadeśa-hetuḥ / "aham ātmā guḍākeśa sarva-bhūtā3śaya-sthitaḥ", "na tad asti vinā yat syān mayā bhūtaṃ carā1caram" ,"viṣṭabhyā7ham idaṃ kṛtsnam ekā1ṃśena sthito jagat" iti purastād upariṣṭāc cā7bhidhāya, madhye sāmānādhikaraṇyena vyapadiśati, "ādityānām ahaṃ viṣṇuḥ" ity-ādinā / yad idaṃ kṣetra-kṣetra-jñayoḥ viveka-viṣayaṃ tayor mad-ātmakatva-viṣayaṃ ca jñānam uktam, tad evo7pādeyaṃ jñānam iti mama matam / kecid āhuḥ --- "kṣetra-jñaṃ cā7pi māṃ viddhi" iti sāmānādhikaraṇyenai7katvam avagamyate / tataś ce7śvarasyai7va sato 'jñānāt kṣetra-jñatvam iva bhavatī7ty abhyupagantavyam / tan-nivṛtty-arthaś cā7yam ekatvo1padeśaḥ / anena ca āptatama-bhagavad-upadeśena, "rajjur eṣā na sarpaḥ" ity āpto1padeśena sarpatva-bhrama-nivṛttivat kṣetra-jñatva-bhramo nivartate --- iti /
te praṣṭavyāḥ --- ayam upadeṣṭā bhagavān vāsu-devaḥ parame3śvaraḥ kim ātma-yāthātmya-sākṣātkāreṇa nivṛttā1jñānaḥ uta ne7ti / nivṛttā1jñānaś cet, nirviśeṣa-cin-mātrai1ka-sva-rūpe ātmani anya-tad-rūpā1dhyāsā1saṃbhāvanayā kaunteyā3di-bheda-darśanaṃ, tān praty upadeśā3di-vyāpārāś ca na saṃbhavanti / athā8tma-sākṣātkārā1bhāvād anivṛttā1jñānaḥ, na tarhy ajñatvād evā8tma-jñāno1padeśa-saṃbhavaḥ; "upadekṣyanti te jñānaṃ jñāninas tattva-darśinaḥ" iti hy uktam / ata evam ādi-vādā anākalita-śruti-smṛtī1tihāsa-purāṇa-nyāya-sva-vāg-virodhair ajñānibhir jagan-mohanāya pravartitā ity anādaraṇīyāḥ / atre7daṃ tattvam ---
acid-vastunaś cid-vastunaḥ parasya ca brahmaṇo bhogyatvena bhoktṛtvena ce8śitṛtvena ca sva-rūpa-vivekam āhuḥ kāścana śrutayaḥ, "asmān māyī sṛjate viśvam etat tasmiṃś cā7nyo māyayā sanniruddhaḥ", "māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu mahe4śvaraṃ", "kṣaraṃ pradhānam amṛtā1kṣaraṃ haraḥ kṣarā3tmānāv īśate deva ekaḥ" --- amṛtā1kṣaraṃ haraḥ iti bhoktā nirdiśyate; pradhānam ātmano bhogyatvena haratī7ti haraḥ --- "sa kāraṇaṃ karaṇā1dhipā1dhipo na cā7sya kaściñ janitā na cā7dhipaḥ", "pradhāna-kṣetra-jña-patir guṇe3śaḥ", "patiṃ viśvasyā8tme3śvaraṃ śāśvataṃ śivam acyutam", "jñā1jñau dvāv ajāv īś-anīśau", "nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān", "bhoktā bhogyaṃ preritāraṃ ca matvā", "pṛthag-ātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenā7mṛtatvam eti", "tayor anyaḥ pippalaṃ svādv atty anaśnann anyo 'bhicākaśīti", "ajām ekāṃ lohita-śukla-kṛṣṇāṃ bahvīṃ prajāṃ janayantīṃ sarūpām / ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhukta-bhogām ajo 'nyaḥ" ity-ādyāḥ / atrā7pi, "ahaṅkāra itī7yaṃ me bhinnā prakṛtir aṣṭadhā / apare9yam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīva-bhūtāṃ", "sarva-bhūtāni kauntteya prakṛtiṃ yānti māmikām / kalpa-kṣaye punas tāni kalpā3dau visṛjāmy aham // prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ / bhūta-grāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt // ..... mayā9dhyakṣeṇa prakṛtis sūyate sacarā1caram / hetunā9nena kaunteya jagad dhi parivartate // BhGR_13.", "prakṛtiṃ puruṣaṃ cai7va viddhy anādī ubhāv api", "mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham / saṃbhavas sarva-bhūtānāṃ tato bhavati bhārata" iti / jagad-yoni-bhūtaṃ mahad brahma madīyaṃ prakṛty-ākhyaṃ bhūta-sūkṣmam acid-vastu yat, tasmin cetanā3khyaṃ garbhaṃ saṃyojayāmi; tato mat-saṅkalpa-kṛtāc cid-acit-saṃsargād eva devā3di-sthāvarā1ntānām acin-miśrāṇāṃ sarva-bhūtānāṃ saṃbhavo bhavatī7ty-arthaḥ /
evaṃ bhoktṛ-bhogya-rūpeṇā7vasthitayoḥ sarvā1vasthā1vasthitayoś cid-acitoḥ parama-puruṣa-śarīratayā tan-niyāmyatvena tad-apṛthak-sthitiṃ parama-puruṣasya cā8tmatvam āhuḥ kāścana śrutayaḥ, "yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati" ity ārabhya, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyā8tmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmā9ntaryāmy-amṛtāḥ" iti; tathā, "yaḥ pṛthivīm antare sañcaran yasya pṛthivī śarīraṃ yaṃ pṛthivī na veda" ity ārabhya, yo 'kṣaram antare sañcaran yasyā7kṣaraṃ śarīraṃ yam akṣaraṃ na veda", "yo mṛtyum antare sañcaran yasya mṛtyuś śarīraṃ yaṃ mṛtyur na veda eṣa sarva-bhūtā1ntarā3tmā9pahata-pāpmā divyo deva eko nārāyaṇa", --- atra mṛtyu-śabdena tamaś-śabda-vācyaṃ sūkṣmā1vastham acid-vastv abhidhīyate, asyām evo7paniṣadi, "avyaktam akṣare līyate akṣaraṃ tamasi līyate" iti vacanāt --- "antaḥ-praviṣṭaś śāstā janānāṃ sarvā3tmā" iti ca / evaṃ sarvā1vasthā2vasthita-cid-acid-vastu-śarīratayā tat-prakāraḥ parama-puruṣa eva kāryā1vastha-kāraṇā1vastha-jagad-rūpeṇā7vasthita itī7mam arthaṃ jñāpayituṃ kāścana śrutayaḥ kāryā1vathaṃ kāraṇā1vathaṃ ca jagat sa eve7ty āhuḥ, "sad eva somye7dam agra āsīd ekam evā7dvitīyam", "tad aikṣata bahu syāṃ prajāyeye7ti / tat tejo 'sṛjata" ity ārabhya, "san-mūlās somye7mās sarvāḥ prajās sad-āyatanās sat-pratiṣṭhā", "aitad-ātmyam idaṃ sarvaṃ tat satyaṃ sa ātmā tat tvam asi śveta-keto" iti / tathā, "so 'kāmayata, bahu syāṃ prajāyeye7ti / sa tapo 'tapyata, sa tapas taptvā, idaṃ sarvam asṛjata" ity ārabhya, "satyaṃ cā7mṛtaṃ ca satyam abhavat" iti / atrā7pi śruty-antara-siddhiś cid-acitoḥ parama-puruṣasya ca sva-rūpa-vivekaḥ smāritaḥ, "hantā7ham imās tisro devatā anena jīvenā8tmanā9nupraviśya nāma-rūpe vyākaravāṇi", "tat sṛṣṭvā, tad evā7nupraviśat, tad-anupraviśya, sac ca tyac cā7bhavat ..... vijñānaṃ cā7vijñānaṃ ca satyaṃ cā7nṛtaṃ ca satyam abhavat" iti ca / evaṃ-bhūtam eva nāma-rūpa-vyākaraṇam, "tad dhe7daṃ tarhy avyākṛtam āsīt, tan-nāma-rūpābhyāṃ vyākriyata" ity atrā7py uktam /
ataḥ kāryā1vasthaḥ kāraṇā1vasthaś ca sthūla-sūkṣma-cid-acid-vastu-śarīraḥ parama-puruṣa eve7ti, kāraṇāt kāryasyā7nanyatvena kāraṇa-vijñānena kāryasya jñātatayai9ka-vijñānena sarva-vijñānaṃ ca samīhitam upapannataram / "hantā7ham imās tisro devatā anena jīvenā8tmanā9nupraviśya nāma-rūpe vyākaravāṇi" iti, "tisro devatāḥ" iti sarvam acid-vastu nirdiśya tatra svā3tmaka-jīvā1nupraveśena nāma-rūpa-vyākaraṇa-vacanāt sarve vācakāḥ śabdāḥ acij-jīva-viśiṣṭa-paramā3tmana eva vācakā iti kāraṇā1vastha-paramā3tma-vācinā śabdena kārya-vācinaḥ śabdasya sāmānādhikaraṇyaṃ mukhya-vṛttam / ataḥ sthūla-sūkṣma-cid-acit-prakāraṃ brahmai7va kāryaṃ kāraṇaṃ ce7ti brahmo1pādānaṃ jagat / sūkṣma-cid-acid-vastu-śarīraṃ brahmai7va kāraṇam iti jagato brahmo1pādānatve 'pi saṃghātasyo7pādānatvena cid-acitor brahmaṇaś ca sva-bhāvā1saṅkaro 'py upapannataraḥ / yathā śukla-kṛṣṇa-rakta-tantu-saṃghāto1pādānatve 'pi citra-paṭasya tat-tat-tantu-pradeśa eva śauklyā3di-saṃbandha iti kāryā1vasthāyām api na sarvatra varṇa-saṅkaraḥ --- tathā cid-acid-īśvara-saṃghāto1pādānatve 'pi jagataḥ kāryā1vasthāyām api bhoktṛtva-bhogyatva-niyantṛtvā3dy-asaṅkaraḥ / tantūnāṃ pṛthak-sthiti-yogyānām eva puruṣe1cchayā kadācit saṃhatānāṃ kāraṇatvaṃ kāryatvaṃ ca; iha tu cid-acitos sarvā1vasthayoḥ parama-puruṣa-śarīratvena tat-prakāratayai9va padā1rthatvāt tat-prakāraḥ parama-puruṣa eva karāṇa kāryaṃ ca; sa eva sarvadā sarva-śabda-vācya iti viśeṣaḥ / sva-bhāva-bhedas tad-asaṅkaraś ca tatra cā7tra ca tulyaḥ / evaṃ ca sati parasya brahmaṇaḥ kāryā1nupraveśe 'pi sva-rūpā1nyathā-bhāvā1bhāvād avikṛtatvam upapannataram / sthūlā1vasthasya nāma-rūpa-vibhāga-vibhaktasya cid-acid-vastunaḥ ātmatayā9vasthānāt kāryatvam apy upapannam / avasthā2ntarā3pattir eva hi kāryatā / nirguṇa-vādāś ca parasya brahmaṇo heya-guṇa-saṃbandhā1bhāvād upapadyante / "apahata-pāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ" iti heya-guṇān pratiṣidhya, "satya-kāmas satya-saṅkalpaḥ" iti kalyāṇa-guṇa-gaṇān vidadhatī9yaṃ śrutir eva anyatra sāmānyenā7vagataṃ guṇa-niṣedhaṃ heya-guṇa-viṣayaṃ vyavasthāpayati / jñāna-sva-rūpa brahma iti vādaś ca sarva-jñasya sarva-śakter nikhila-heya-pratyanīka-kaylāṇa-guṇā3karasya brahmaṇaḥ sva-rūpaṃ jñānai1ka-nirūpaṇīyaṃ sva-prakāśatayā jñāna-sva-rūpaṃ ce7ty abhyupagamād upapannataraḥ / "yas sarva-jñaḥ sarva-vit", "parā9sya śaktir vividhai9va śrūyate svābhāvikī jñāna-bala-kriyā ca, "vijñātāram are kena vijānīyāt" ity-ādikāḥ jñātṛtvam āvedayanti / "satyaṃ jñānam" ity-ādikāś ca jñānai1ka-nirūpaṇīyatayā sva-prakāśatayā ca jñāna-sva-rūpatām / "so 'kāmayata bahu syām", "tad aikṣata bahu syām", "tan nāma-rūpābhyām eva vyākriyata" iti brahmai7va sva-saṅkalpād vicitra-sthira-trasa-rūpatayā nānā-prakāram avasthitam iti tat-pratyanīkā1brahmā3tmaka-vastu-nānātvam atattvam iti pratiṣidhyate, "mṛtyuḥ sa mṛtyum āpnoti ya iha nāne9va paśyati ..... ne7ha nānā9sti kiñcana", "yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati / yatra tv asya sarvam ātmai9vā7bhūt tat kena kaṃ paśyet" ity-ādinā / na punaḥ, "bahu syāṃ prajāyeya" ity-ādi-śruti-siddhaṃ sva-saṅkalpa-kṛtaṃ brahmaṇo nānā-nāma-rūpa-bhāktvena nānā-prakāratvam api niṣidhyate / "yatra tv asya sarvam ātmai9vā7bhūt" iti niṣedha-vākyā3rambhe ca tat sthāpitam, "sarvaṃ taṃ parā-dād yo 'nyatarā8tmanas sarvaṃ veda", "tasya etasya mahato bhūtasya niśśvasitam etad yad ṛg-vedaḥ" ity-ādinā /
evaṃ cid-acid-īśvarāṇāṃ sva-rūpa-bhedaṃ sva-bhāva-bhedaṃ ca vadantīnāṃ kārya-kāraṇa-bhāvaṃ kārya-kāraṇayor ananyatvaṃ vadantīnāṃ ca sarvāsāṃ śrutīnām avirodhaḥ, cid-acitoḥ paramā3tmanaś ca sarvadā śarīrā3tma-bhāvaṃ śarīra-bhūtayoḥ kāraṇa-daśāyāṃ nāma-rūpa-vibhāgā1narha-sūkṣma-daśā4pattiṃ kārya-daśāyāṃ ca tad-arha-sthūla-daśā3pattiṃ vadantībhiḥ śrutibhir eva jñāyata iti brahmā1jñāna-vādasyā7upādhika-brahma-bheda-vādasya anyasyā7pi apanyāya-mūlasya sakala-śruti-viruddhasya na kathaṃcid apy avakāśo dṛśyata ity alam ativistareṇa // BhGR_13.2 //

tat kṣetraṃ yac ca yādṛk ca yad-vikāri yataś ca yat |
sa ca yo yat-prabhāvaś ca tat samāsena me śṛṇu || BhG_13.3 ||

tat kṣetraṃ yac ca --- yad dravyam, yādṛk ca yeṣām āśraya-bhūtam, yad-vikāri ye cā7sya vikārāḥ, yataś ca --- yato hetor idam utpannam; yasmai prayojanāyo7tpannam ity-arthaḥ, yat --- yat-sva-rūpaṃ ce7dam, sa ca yaḥ --- sa ca kṣetra-jño yaḥ yat-sva-rūpaḥ, yat-prabhāvaś ca ye cā7sya prabhāvāḥ, tat sarvam, samāsena saṃkṣepeṇa mattaḥ śṛṇu // BhGR_13.3 //

ṛṣibhir bahudhā gītaṃ chandobhir vividhaiḥ pṛthak |
brahma-sūtra-padaiś cai7va hetumadbhir viniścitaiḥ || BhG_13.4 ||

tad idaṃ kṣetra-kṣetra-jña-yāthātmyam ṛṣibhiḥ parāśarā3dibhiḥ bahudhā bahu-prakāraṃ gītam --- "ahaṃ tvam ca tathā9nye ca bhūtair uhyāma pārthiva / guṇa-pravāha-patito bhūta-vargo 'pi yā9tyayam // karma-vaśyā guṇā hy ete sattvā3dyāḥ pṛthivī-pate / avidyā-sañcitaṃ karma tac cā7śeṣeṣu jantuṣu // ātmā śuddho 'kṣaraś śānto nirguṇaḥ prakṛteḥ paraḥ // BhGR_13."; tathā, "piṇḍaḥ pṛthak yataḥ puṃsaḥ śiraḥ-pāṇy-ādi-lakṣaṇaḥ / tato 'ham iti kutrai7tāṃ saṃjñāṃ rājan karomy aham"; tathā ca, "kiṃ tvam etac-chiraḥ kiṃ nu urastava tatho9daram / kim u pādā3dikaṃ tvaṃ vai tavai7tat kiṃ mahī-pate // samastā1vayavebhyas tvaṃ pṛthak bhūya vyavasthitaḥ / ko 'ham ity eva nipuṇo bhūtvā cintaya pārthiva // BhGR_13." iti / evaṃ viviktayor dvayoḥ vāsu-devā3tmakatvaṃ cā8huḥ, "indriyāṇi mano buddhis sattvaṃ tejo balaṃ dhṛtiḥ / vāsudevā3tmakāny āhuḥ kṣetraṃ kṣetra-jñam eva ca // BhGR_13." iti / chandobhir vividhaiḥ pṛthak --- pṛthag-vidhaiś chandobhiś ca ṛg-yajus-sāmā1tharvabhiḥ dehā3tmanoḥ sva-rūpaṃ pṛthag gītam --- "tasmād vā etasmād ātmana ākāśas saṃbhūtaḥ / ākāśād vāyuḥ / vāyor agniḥ / agner āpaḥ / adbhyaḥ pṛthivī / pṛthivyā oṣadhayaḥ / oṣadhībhyo 'nnam / annāt puruṣaḥ / sa vā eṣa puruṣo 'nna-rasa-mayaḥ" iti śarīra-sva-rūpam abhidhāya tasmād antaraṃ prāṇa-mayaṃ tasmāc cā7ntaraṃ mano-mayam abhidhāya, "tasmād vā etasmād mano-mayād anyo 'ntara ātmā vijñāna-mayaḥ" iti kṣetra-jña-sva-rūpam abhidhāya, "tasmād vā etasmād vijñāna-mayād anyo 'ntara ātmā0nanda-mayaḥ" iti kṣetra-jñasyā7py antarā3tmatayā ānannda-mayaḥ paramā3tmā9bhihitaḥ / evam ṛk-sāmā1tharvasu ca tatra tatra kṣetra-kṣetra-jñayoḥ pṛthag-bhāvas tayor brahmā3tmakatvaṃ ca suspaṣṭaṃ gītam / brahma-sūtra-padaiś cai7va --- brahma-pratipādana-sūtrā3khyaiḥ padaiḥ śārīraka-sūtraiḥ, hetumadbhiḥ heya-yuktaiḥ, viniścitaiḥ nirṇayā1ntaiḥ; "na viyad aśruteḥ" ity-ārabhya kṣetra-prakāra-nirṇaya uktaḥ / "nā8tmā śruter nityatvāc ca tābhyaḥ" ity-ārabhya kṣetra-jña-yāthātmya-nirṇaya uktaḥ / "parāt tu tac-chruteḥ" iti bhagavat-pravartyatvena bhagavad-ātmakatvam uktam / evaṃ bahudhā gītaṃ kṣetra-kṣetra-jña-yāthātmyaṃ mayā saṃkṣepeṇa suspaṣṭam ucyamānaṃ śṛṇv ity-arthaḥ // BhGR_13.4 //

mahā-bhūtāny ahaṅkāro buddhir avyaktam eva ca |
indriyāṇi daśai7kaṃ ca pañca ce7ndriya-gocarāḥ || BhG_13.5 ||
icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetanā3dhṛtiḥ |
etat kṣetraṃ samāsena savikāram udāhṛtam || BhG_13.6 ||

mahā-bhūtāny ahaṃkāro buddhir avyaktam eva ce7ti kṣetrā3rambhaka-dravyāṇi; pṛthivy-ap-tejo-vāyv-ākāśāḥ mahā-bhūtāni, ahaṃkāro bhūtā3diḥ, buddhiḥ mahān, avyaktaṃ prakṛtiḥ; indriyāṇi daśai7kaṃ ca pañca ce7ndriya-gocarā iti kṣetrā3śritāni tattvāni; śrotra-tvak-cakṣur-jihvā-ghrāṇāni pañca jñāne1ndriyāṇi, vāk-pāṇi-pāda-pāyū1pasthāni pañca karme1ndriyāṇī7ti tāni daśa, ekam iti manaḥ; indriya-gocarāś ca pañca śabda-sparśa-rūpa-rasa-gandhāḥ; icchā dveṣas sukhaṃ duḥkham iti kṣetra-kāryāṇi kṣetra-vikārā ucyante; yady apī7cchā-dveṣa-sukha-duḥkhāny ātma-dharma-bhūtāni, tathā9py ātmanaḥ kṣetra-saṃbandha-prayuktānī7ti kṣetra-kāryatayā kṣetra-vikārā ucyante / teṣāṃ puruṣa-dharmatvam, "puruṣas sukha-duḥkhānāṃ bhoktṛtve hetur ucyate" iti vakṣyate; saṃghātaś cetanā3dhṛtiḥ / ādhṛtiḥ ādhāraḥ sukha-duḥkhe bhuñjānasya bhogā1pavargau sādhayataś ca cetanasyā8dhāratayo9tpanno bhūta-saṃghātaḥ / prakṛty-ādi-pṛthivy-anta-dravyā3rabdham indriyā3śraya-bhūtam icchā-dveṣa-sukha-duḥkha-vikāri bhūta-saṃghāta-rūpaṃ cetana-sukha-duḥkho1pabhogā3dhāratva-prayojanaṃ kṣetram ity uktaṃ bhavati; etat kṣetraṃ samāsena saṃkṣepeṇa sakivāraṃ sakāryam udāhṛtam // BhGR_13.5,6 //

atha kṣetra-kāryeṣv ātma-jñāna-sādhanatayo9pādeyā guṇāḥ procyante ---

amānitvam adambhitvam ahiṃsā kṣāntir ārjavam |
ācāryo1pāsanaṃ śaucaṃ sthairyam ātma-vinigrahaḥ || BhG_13.7 ||

amānitvam utkṛṣṭa-janeṣv avadhīraṇā1rahitatvam; adambhitvam --- dhārmikatva-yaśaḥ-prayojanatayā dharmā1nuṣṭhānaṃ dambhaḥ, tad-rahitatvam; ahiṃsā vāṅ-manaḥ-kāyaiḥ para-pīḍā1rahitatvam; kṣāntiḥ paraiḥ pīḍyamānasyā7pi tān prati avikṛta-cittatvam / ārjavam parān prati vāṅ-manaḥ-kāya-prabhṛtīnām eka-rūpatā; ācāryo1pāsanam ātma-jñāna-pradāyini ācārye praṇipāta-paripraśna-sevā4di-niratatvam; śaucaṃ ātma-jñāna-tat-sādhana-yogyatā mano-vāk-kāya-gatā śāstra-siddhā; stairyam adhyātma-śāstro1dite 'rthe niścalatvam; ātma-vinigrahaḥ ātma-sva-rūpa-vyatirikta-viṣayebhyo manaso nivartanam // BhGR_13.7 //

indriyā1rtheṣu vairāgyam anahaṅkāra eva ca |
janma-mṛtyu-jarā-vyādhi-duḥkha-doṣā1nudarśanam || BhG_13.8 ||

indriyā1rtheṣu vairāgyam ātma-vyatirikteṣu viṣayeṣu sadoṣatā2nusaṃdhāneno7dvejanam; anahaṃkāraḥ anātmani dehe ātmā1bhimāna-rahitatvam; pradarśanā1rtham idam; anātmīyeṣv ātmīyā1bhimāna-rahitatvaṃ ca vivakṣitam / janma-mṛtyu-jarā-vyādhi-duḥkha-doṣā1nudarśanam saśarīratve janma-mṛtyu-jarā-vyādhi-duḥkha-rūpasya doṣasyā7varjanīyatvā1nusaṃdhānam // BhGR_13.8 //

asaktir anabhiṣvaṅgaḥ putra-dāra-gṛhā3diṣu |
nityaṃ ca sama-cittatvam iṣṭā1niṣṭo1papattiṣu || BhG_13.9 ||

asaktiḥ ātma-vyatirikta-parigraheṣu saṅga-rahitatvam; anabhiṣvaṅgaḥ putra-dāra-gṛhā3diṣu teṣu śāstrīya-karmo1pakaraṇatvā1tirekeṇa śleṣa-rahitatvam; saṃkalpa-prabhaveṣv iṣṭā1niṣṭo1panipāteṣu harṣo1dvega-rahitatvam // BhGR_13.9 //

mayi cā7nanya-yogena bhaktir avyabhicāriṇī |
vivikta-deśa-sevitvam aratir jana-saṃsadi || BhG_13.10 ||

mayi sarve3śvare ca aikāntya-yogena sthirā bhaktiḥ, jana-varjita-deśa-vāsitvam, jana-saṃsadi cā7prītiḥ // BhGR_13.10 //

adhyātma-jñāna-nityatvaṃ tattva-jñānā1rtha-cintanam |
etaj jñānam iti proktam ajñānaṃ yad ato 'nyathā || BhG_13.11 ||

ātmani jñānam adhyātma-jñānam tan-niṣṭhatvam, tattva-jñānā1rtha-cintanam tattva-jñāna-prayojanaṃ yac cintanaṃ tan niratatvam ity-arthaḥ / jñāyate 'nenā8tme9ti jñānam, ātma-jñāna-sādhanam ity-arthaḥ; kṣetra-saṃbandhinaḥ puruṣasyā7mānitvā3dikam uktaṃ guṇa-bṛnham evā8tma-jñāno1payogi, etad-vyatiriktaṃ sarvaṃ kṣetra-kāryam ātma-jñāna-virodhī7ti ajñānam // BhGR_13.11 //

atha etad yo vettī7ti veditṛtva-lakṣaṇeno7ktasya kṣetra-jñasya sva-rūpaṃ viśodhyate ---

jñeyaṃ yat tat pravakṣyāmi yaj jñātvā9mṛtam aśnute |
anādi mat-paraṃ brahma na sat tan nā7sad ucyate || BhG_13.12 ||

amānitvā3dibhiḥ sādhanaiḥ jñeyaṃ prāpyaṃ yat pratyag-ātma-sva-rūpaṃ tat pravakṣyāmi, yaj jñātvā janma-jarā-maraṇā3di-prākṛta-dharma-rahitam amṛtam ātmānaṃ prāpnoti; ādir yasya na vidyate, tad anādi; asya hi pratyag-ātmana utpattir na vidyate; tata evā7nto na vidyate / śrutiś ca, "na jāyate mriyate vā vipaścit" iti, mat-param ahaṃ paro yasya tan mat-param / "itas tv anyāṃ prakṛtiṃ viddhi me parām, jīva-bhūtām" iti hy uktam / bhagavac-charīratayā bhagavac-cheṣatai2ka-rasaṃ hy ātma-sva-rūpam; tathā ca śrutiḥ, "ya ātmani tiṣṭhan ātmano 'ntaro yam atmā na veda yasyā8tmā śarīraṃ ya ātmānam antaro yamayati" iti, tathā, "sa kāraṇaṃ karaṇā1dhipā1dhipo na cā7sya kaściñ janitā na cā7dhipaḥ", "pradhāna-kṣetra-jña-patir guṇe3śaḥ" ity-ādikā / brahma bṛhattva-guṇa-yogi, śarīrā3der arthā1ntara-bhūtam, svataḥ śarīrā3dibhiḥ pariccheda-rahitaṃ kṣetra-jña-tattvam ity-arthaḥ; "sa cā7nantyāya kalpate" iti hi śrūyate; śarīra-paricchinnatvam aṇutvaṃ cā7sya karma-kṛtam / karma-bandhān muktasyā7nantyam / ātmany api brahma-śabdaḥ prayujyate, "sa guṇān samatītyai7tān brahma-bhūyāya kalpate / brahmaṇo hi pratiṣṭhā9ham amṛtasyā7vyayasya ca", "brahma-bhūtaḥ prasannā3tmā na śocati na kāṅkṣati / samaḥ sarveṣu bhūteṣu mad-bhaktiṃ labhate parām // BhGR_13." iti / na sat tan nā7sad ucyate kārya-kāraṇa-rūpā1vasthā-dvaya-rahitatayā sad-asac-chabdābhyām ātma-sava-rūpaṃ no7cyate / kāryā1vasthāyāṃ hi devā3di-nāma-rūpa-bhāktvena sad ity ucyate, tad-anarhatā kāraṇā1vasthāyām asad ity ucyate / tathā ca śrutiḥ, "asad vā idam agra āsīt / tato vai sad ajāyata","tad dhe7daṃ tarhy avyākṛtam āsīt tan-nāma-rūpābhyāṃ vyākriyata" ity-ādikā / kārya-kāraṇā1vasthā-dvayā1nvayas tv ātmanaḥ karma-rūpā1vidyā-veṣṭana-kṛtaḥ, na sva-rūpa-kṛta iti sad-asac-chabdābhyām ātma-sva-rūpaṃ no7cyate / yady api "asad vā idam agra āsīt" iti kāraṇā1vasthaṃ paraṃ brahmo7cyate, tathā9pi nāma-rūpa-vibhāgā1narha-sūkṣma-cid-acid-vastu-śarīraṃ paraṃ brahma kāraṇā1vastham iti kāraṇā1vasthāyāṃ kṣetra-kṣetra-jña-sva-rūpam api asac-chabda-vācyam, kṣetra-jñasya sā9vasthā karma-kṛte9ti pariśuddha-sva-rūpaṃ na sad-asac-chabda-nirdeśyam // BhGR_13.12 //

sarvataḥ-pāṇi-pādaṃ tat sarvato-'kṣi-śiro-mukham |
sarvataś-śrutimal loke sarvam āvṛtya tiṣṭhati || BhG_13.13 ||

sarvataḥ pāṇi-pādaṃ tat pariśuddhā3tma-sva-rūpaṃ sarvataḥ pāṇi-pāda-kārya-śaktam, tathā sarvato 'kṣi-śiro-mukhaṃ sarvataś śrutimat sarvataś cakṣur-ādi-kārya-kṛt, "apāṇi-pādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ" iti parasya brahmaṇo 'pāṇi-pādasyā7pi sarvataḥ pāṇi-pādā3di-kārya-kṛttvaṃ śrūyate / pratyag-ātmano 'pi pariśuddhasya tat-sāmyā3pattyā sarvataḥ pāṇi-pādā3di-kārya-kṛttvaṃ śruti-siddham eva / "tadā vidvān puṇya-pāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti" iti hi śrūyate / "idaṃ jñānam upāśritya mama sādharmyam āgatāḥ" iti ca vakṣyate / loke sarvam āvṛtya tiṣṭhati loke yad vastu-jātaṃ tat sarvaṃ vyāpya tiṣṭhati, pariśuddha-sva-rūpaṃ deśā3di-pariccheda-rahitatayā sarva-gatam ity-arthaḥ // BhGR_13.13 //

sarve1ndriya-guṇā3bhāsaṃ sarve1ndriya-vivarjitam |
asaktaṃ sarva-bhṛc cai7va nirguṇaṃ guṇa-bhoktṛ ca || BhG_13.14 ||

sarve1ndriya-guṇā3bhāsam sarve1ndriya-guṇair ābhāso yasya tat sarve1ndriyā3bhāsam / indriya-guṇā indriya-vṛttayaḥ / indriya-vṛttibhir api viṣayān jñatuṃ samartham ity-arthaḥ / sva-bhāvatas sarve1ndriya-vivarjitam vinai9ve7ndriya-vṛttibhiḥ svata eva sarvaṃ jānātī7ty-arthaḥ / asaktam sva-bhāvato devā3di-deha-saṅga-rahitam, sarva-bhṛc cai7va devā3di-sarva-deha-bharaṇa-samarthaṃ ca; "sa ekadhā bhavati tridhā bhavati" ity-ādi-śruteḥ / nirguṇam tathā sva-bhāvatas sattvā3di-guṇa-rahitam / guṇa-bhoktṛ ca sattvā3dīnāṃ guṇānāṃ bhoga-samarthaṃ ca // BhGR_13.14 //

bahir antaś ca bhūtānām acaraṃ caram eva ca |
sūkṣmatvāt tad avijñeyaṃ dūra-sthaṃ cā7ntike ca tat || BhG_13.15 ||

pṛthivy-ādīni bhūtāni parityajyā7śarīro bahir vartate; teṣām antaś ca vartate, "jakṣat krīḍan ramamāṇaḥ strībhir vā yānair vā" ity-ādi-śruti-siddha-svacchanda-vṛttiṣu / acaraṃ caram eva ca --- sva-bhāvato 'caram; caram ca dehitve / sūkṣmatvāt tad-avijñeyam evaṃ sarva-śakti-yuktaṃ sarva-jñāṃ tad atma-tattvam asmin kṣetre vartamānam apy atisūkṣmatvād dehāt pṛthaktvena saṃsāribhir avijñeyam, dūra-sthaṃ cā7ntike ca tad amānitvā3dy-ukta-guṇa-rahitānāṃ viparīta-guṇāṇāṃ puṃsāṃ sva-dehe vartamānam apy atidūra-stham, tathā amānitvā3di-guṇo1petānāṃ tad evā7ntike vartate // BhGR_13.15 //

avibhaktaṃ ca bhūteṣu vibhaktam iva ca sthitam |
bhūta-bhartṛ ca taj jñeyaṃ grasiṣṇu prabhaviṣṇu ca || BhG_13.16 ||

deva-manuṣyā3di-bhūteṣu sarvatra sthitam ātma-vastu veditṛtvai1kā3kāratayā avibhaktam / aviduṣāṃ devā3dy-ākāreṇa "ayaṃ devo manuṣyaḥ" iti vibhaktam iva ca sthitam / devo 'ham, manuṣyo 'ham iti deha-sāmānādhikaraṇyenā7nusandhīyamānam api veditṛtvena dehād arthā1ntara-bhūtaṃ jñātuṃ śakyam iti ādāv uktam eva, "etad yo vetti" iti, idānīṃ prakārā1ntaraiś ca jñātuṃ śakyam ity āja bhūta-bhartṛ ce7ti / bhūtānāṃ pṛthivy-ādīnāṃ deha-rūpeṇa saṃhatānāṃ yad bhartṛ, tad bhartavyebhyo bhūtebhyo 'rthā1ntaraṃ jñeyam; arthā1ntaram iti jñātuṃ śakyam ity-arthaḥ / tathā grasiṣṇu annā3dīnāṃ bhautikānāṃ grasiṣṇu, grasyamānebhyo bhūtebhyo grasitṛtvenā7rthā1ntra-bhūtam iti jñātuṃ śakyam / prabhaviṣṇu ca prabhava-hetuś ca, grastānām annā3dīnām ākārā1ntareṇa pariṇatānāṃ prabha-hetuḥ, tebhyo 'rthā1ntaram iti jñātuṃ śakyam ity-arthaḥ; mṛta-śarīre grasana-prabhavā3dīnām adarśanān na bhūta-saṃghāta-rūpaṃ kṣetraṃ grasana-prabhava-bharaṇa-hetur iti niścīyate // BhGR_13.16 //

jyotiṣām api taj jyotis tamasaḥ param ucyate |
jñānaṃ jñeyaṃ jñāna-gamyaṃ hṛdi sarvasya viṣṭhitam || BhG_13.17 ||

jyotiśām dīpā3ditya-maṇi-prabhṛtīnām api tad eva jyotiḥ prakāśakam, dīpā3dityā3dīnām apy ātma-prabhā-rūpaṃ / jñānam eva prakāśakam / dīpā3dayas tu viṣaye1ndriya-sannikarṣa-virodhi-saṃtamasa-nirasana-mātraṃ kurvate / tāvan mātreṇa teṣāṃ prakāśakatvam / tamasaḥ param ucyate / tamaś-śabdaḥ sūkṣmā1vastha-prakṛti-vacanaḥ / prakṛteḥ param ucyata ity-arthaḥ / ato jñānaṃ jñeyaṃ jñānai1kā3kāram iti jñeyam / tac ca jñāna-gamyam amānitvā3dibhir jñāna-sādhanair uktaiḥ prāpyam ity-arthaḥ / hṛdi sarvasya viṣṭhitam sarvasya manuṣyā3deḥ hṛdi viśeṣaṇā1vasthitam --- sannihitam // BhGR_13.17 //

iti kṣetraṃ tathā jñānaṃ jñeyaṃ co7ktaṃ samāsataḥ |
mad-bhakta etad vijñāya mad-bhāvāyo7papadyate || BhG_13.18 ||

evaṃ "mahā-bhūtāny ahaṅkāraḥ" ity-ādinā "saṃghātaś cetanā3dhṛtir" ity-antena kṣetra-tattvaṃ samāseno7ktam / "amānitvam" ity-ādinā "tattva-jñānā1rtha-cintanam" ity-antena jñātavyasyā8tma-tattvasya jñāna-sādhanam uktam / "anādi mat-param" ity-ādinā "hṛdi sarvasya viṣṭhitam" ity-antena jñeyasya kṣetra-jñasya yāthātmyaṃ ca saṃkṣepeṇo7ktam / mad-bhaktaḥ etat kṣetra-yāthātmyaṃ, kṣetrād viviktā3tma-sva-rūpa-prāpty-upāya-yāthātmyaṃ kṣetra-jña-yāthātmyaṃ ca vijñāya, mad-bhāvāyo7papadyate / mama yo bhāvaḥ sva-bhāvaḥ, asaṃsāritvam asaṃsāritva-prāptaye upapanno bhavatī7ty-arthaḥ // BhGR_13.18 //
athā7tyanta-vivikta-sva-bhāvayoḥ prakṛty-ātmanoḥ saṃsargasyā7nāditvaṃ saṃsṛṣṭayor dvayoḥ kārya-bhedaḥ saṃsarga-hetuś co7cyate ---

prakṛtiṃ puruṣaṃ cai7va viddhy anādī ubhāv api |
vikārāṃś ca guṇāṃś cai7va viddhi prakṛti-saṃbhavān || BhG_13.19 ||

prakṛti-puruṣau ubhau anyonya-saṃsṛṣṭau anādī iti viddhi; bandha-hetu-bhūtān vikārān icchā-dveṣā3dīn, amānitvā3dikāṃś ca guṇām mokṣa-hetu-bhūtān prakṛti-saṃbhavān viddhi / puruṣeṇa saṃsṛṣṭe9yam anādi-kāla-pravṛttā kṣetrā3kāra-pariṇātā prakṛtiḥ sva-vikārair icchā-dveṣā3dibhiḥ puruṣasya bandhu-hetur bhavati; sai7vā7mānitvā3dibhiḥ sva-vikāraiḥ puruṣasyā7pavarga-hetur bhavatī7ty-arthaḥ // BhGR_13.19 //

kārya-kāraṇa-kartṛtve hetuḥ prakṛtir ucyate |
puruṣaḥ sukha-duḥkhānāṃ bhoktṛtve hetur ucyate || BhG_13.20 ||

kāryaṃ śarīram; kāraṇāni jñāna-karmā3tmakāni sa-manaskānī7ndriyāṇi / teṣāṃ kriyā-kāritve puruṣā1dhiṣṭhitā prakṛtir eva hetuḥ; puruṣā1dhiṣṭhita-kṣetrā3kāra-pariṇata-prakṛty-āśrayāḥ bhoga-sādhana-bhūtāḥ kriyā ity-arthaḥ / puruṣasyā7dhiṣṭhātṛtvam eva; tad-apekṣayā, "kartā śāstrā1rthavattvāt" ity-ādikam uktam; śarīrā1dhiṣṭhāna-prayatna-hetutvam eva hi puruṣasya kartṛtvam / prakṛti-saṃsṛṣṭaḥ puruṣaḥ sukha-duḥkhānāṃ bhoktṛtve hetuḥ, sukha-duḥkhā1nubhavā3śraya ity-arthaḥ // BhGR_13.20 //

evam anyonya-saṃsṛṣṭayoḥ prakṛti-puruṣayoḥ kārya-bheda uktaḥ; puruṣasya svatas svā1nubhavai1ka-sukhasyā7pi vaiṣayika-sukha-duḥkho1pabhoga-hetum āha ---

puruṣaḥ prakṛti-stho hi bhuṅkte prakṛti-jān guṇān |

guṇa-śabdaḥ sva-kāryeṣv aupacārikaḥ / svatas svā1nubhavai1ka-sukhaḥ puruṣaḥ prakṛti-sthaḥ prakṛti-saṃsṛṣṭaḥ, prakṛti-jān guṇān prakṛti-saṃsargo1pādhikān sattvā3di-guṇa-kārya-bhūtān sukha-duḥkhā3dīn, bhuṅkte anubhavati / prakṛti-saṃsarga-hetum āha ---

kāraṇaṃ guṇa-saṅgo 'sya sad-asad-yoni-janmasu || BhG_13.21 ||

pūrva-pūrva-prakṛti-pariṇāma-rūpa-deva-manuṣyā3di-yoni-viśeṣeṣu sthito 'yaṃ puruṣas tat-tad-yoni-prayukta-sattvā3di-guṇa-mayeṣu sukha-duḥkhā3diṣu saktaḥ tat-sādhana-bhūteṣu puṇya-pāpa-karmasu pravartate; tatas tat-puṇya-pāpa-phalā1nubhavāya sad-asad-yoniṣu sādhv-asādhuṣu yoniṣu jāyate; tataś ca karmā8rabhate; tato jāyate; yāvad amānitvā3dikān ātma-prāpti-sādhana-bhūtān guṇān sevate, tāvad eva saṃsarati / tad idam uktaṃ kāraṇaṃ guṇa-saṅgo 'sya sad-asad-yoni-janmasu iti // BhGR_13.21 //

upadraṣṭā9numantā ca bhartā bhoktā mahe4śvaraḥ |
paramā3tme9ti cā7py ukto dehe 'smin puruṣaḥ paraḥ || BhG_13.22 ||

asmin dehe 'vasthito 'yaṃ puruṣo deha-pravṛtty-anuguṇa-saṅkalpā3di-rūpeṇa dehasyo7padraṣṭā anumantā ca bhavati / tathā dehasya bhartā ca bhavati; tathā deha-pravṛtti-janita-sukha-duḥkhayor bhoktā ca bhavati / evaṃ deha-niyamanena, deha-bharaṇena, deha-śeṣitvena ca dehe1ndriya-manāṃsi prati mahe4śvaro bhavati / tathā ca vakṣyate, "śarīraṃ yad avāpnoti yac cā7py utkrāmatī8śvaraḥ / gṛhītvai9tāni saṃyāti vāyur gandhān ivā0śayāt // BhGR_13." iti / asmin dehe dehe1ndriya-manāṃsi prati paramā3tme9ti cā7py uktaḥ / dehe manasi ca ātma-śabdo 'nantaram eva prayujyate, "dhyānenā8tmani paśyanti kecid ātmānam ātmanā" iti; api-śabdān mahe4śvara ity apy ukta iti gamyate; puruṣaḥ paraḥ "anādi mat-param" ity-ādino9kto 'paricchinna-jñāna-śaktir ayaṃ puruṣo 'nādi-prakṛti-saṃbandha-kṛta-guṇa-saṅgād etad deha-mātra-mahe4śvaro deha-mātra-paramā3tmā ca bhavati // BhGR_13.22 //

ya enaṃ vetti puruṣaṃ prakṛtiṃ ca guṇais saha |
sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate || BhG_13.23 ||

enam ukta-sva-bhāvaṃ puruṣam, ukta-sva-bhāvāṃ ca prakṛtiṃ vakṣyamāṇa-sva-bhāva-yuktaiḥ sattvā3dibhir guṇaiḥ saha, yo vetti yathāvad vivekena jānāti, sa sarvathā deva-manuṣyā3di-deheṣv atimātra-kliṣṭa-prakāreṇa vartamāno 'pi, na bhūyo 'bhijāyate na bhūyaḥ prakṛtyā saṃsargam arhati, aparicchinna-jñāna-lakaṣaṇam apahata-pāpmānam ātmānaṃ tad-dehā1vasāna-samaye prāpnotī7ty-arthaḥ // BhGR_13.23 //

dhyānenā8tmani paśyanti kecid ātmānam ātmanā |
anye sāṅkhyena yogena karma-yogena cā7pare || BhG_13.24 ||

kecin niṣpanna-yogāḥ ātmani śarīre 'vasthitam ātmānam ātmanā manasā dhyānena yogena paśyanti / anye ca aniṣpanna-yogāḥ, sāṃkhyena yogena jñāna-yogena yoga-yogyaṃ manaḥ kṛtvā ātmānaṃ paśyanti / apare jñāna-yogā1nadhikāriṇaḥ, tad-adhikāriṇaś ca sukaro1pāya-saktāḥ, vyapadeśyāś ca karma-yogenā7ntar-gata-jñānena manaso yoga-yogyatām āpādya ātmānaṃ paśyanti // BhGR_13.24 //

anye tv evam ajānantaḥ śrutvā9nyebhyaś ca upāsate |
te 'pi cā7titaranty eva mṛtyuṃ śruti-parāyaṇāḥ || BhG_13.25 ||

anye tu karma-yogā3diṣu ātmā1valokana-sādhaneṣv anadhikṛtāḥ anyebhyaḥ tattva-darśibhyo jñānibhyaḥ śrutvā karma-yogā3dibhir ātmānam upāsate; te 'py ātma-darśanena mṛtyum atitaranti / ye śruti-parāyaṇāḥ śravaṇa-mātra-niṣṭhāḥ, ete ca śravaṇa-niṣṭhāḥ pūta-pāpāḥ krameṇa karma-yogā3dikam ārabhyā7titaranty eva mṛtyum / api-śabdāc ca pūrva-bhedo 'vagamyate // BhGR_13.25 //

atha prakṛti-saṃsṛṣṭasyā8tmano vivekā1nusandhāna-prakāraṃ vaktuṃ sarvaṃ sthāvaraṃ jaṅgamaṃ ca sattvaṃ cid-acit-saṃsarga-jam ity āha ---

yāvat saṃjāyate kiñcit sattvaṃ sthāvara-jaṅgamam |
kṣetra-kṣetra-jña-saṃyogāt tad viddhi bharata-rṣabha || BhG_13.26 ||

yāvat sthāvara-jaṅgamā3tmanā sattvaṃ jāyate, tāvat kṣetra-kṣetra-jñayor itare1tara-saṃyogād eva jāyate saṃyuktam eva jāyate, na tv itare1tara-viyuktam ity-arthaḥ // BhGR_13.26 //

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parame3śvaram |
vinaśyatsv a-vinaśyantaṃ yaḥ paśyati sa paśyati || BhG_13.27 ||

evam itare1tara-yukteṣu sarveṣu bhūteṣu devā3di-viṣamā3kārād viyuktaṃ tatra tatra tat-tad-dehe1ndriya-manāṃsi prati parame3śvaratvena sthitam ātmānaṃ jñātṛtvena samānā1kāraṃ teṣu dehā3diṣu vinaśyatsu vināśā1narha-sva-bhāvenā7vinaśyantaṃ yaḥ paśyati, sa --- paśyati sa ātmānaṃ yathāvad avasthitaṃ paśyati / yas tu devā3di-viṣamā3kāreṇā8tmānam api viṣamā3kāraṃ janma-vināśā3di-yuktaṃ ca paśyati, sa nityam eva saṃsaratī7ty-abhiprāyaḥ // BhGR_13.27 //

samaṃ paśyan hi sarvatra samavasthitam īśvaram |
na hinasty ātmanā0tmānaṃ tato yāti parāṃ gatim || BhG_13.28 ||

sarvatra devā3di-śarīreṣu tat-tac-cheṣitvenā8dhāratayā viyantṛtayā ca sthitam īśvaram ātmānaṃ devā3di-viṣamā3kāra-viyuktaṃ jñānai1kā3kāratayā samaṃ paśyan ātmanā manasā, svam ātmānaṃ na hinasti rakṣati, saṃsārān mocayati / tataḥ tasmāj jñātṛtayā sarvatra samānā3kāra-darśanāt parāṃ gatiṃ yāti; gamyata iti gatiḥ; paraṃ gantavyaṃ yathāvad avasthitam ātmānaṃ prāpnoti; devā3dy-ākāra-yuktatayā sarvatra viṣamam ātmānaṃ paśyan ātmānaṃ hinasti --- bhava-jaladhi-madhye prakṣipati // BhGR_13.28 //

prakṛtyai9va ca karmāṇi kriyamāṇāni sarvaśaḥ |
yaḥ paśyati tathā0tmānam akartāraṃ sa paśyati || BhG_13.29 ||

sarvāṇi karmāṇi, "kārya-kāraṇa-kartṛtve hetuḥ prakṛtir ucyate" iti pūrvo1kta-rītyā prakṛtyā kriyamāṇānī7ti yaḥ paśyati, tathā ātmānaṃ jñānā3kāraṃ akartāraṃ ca yaḥ paśyati, tasya prakṛti-saṃyogas tad-adhiṣṭhānaṃ taj-janya-sukha-duḥkhā1nubhavaś ca karma-rūpā1jñāna-kṛtānī7ti ca yaḥ paśyati, sa ātmānaṃ yathāvad avasthitaṃ paśyati // BhGR_13.29 //

yadā bhūta-pṛthag-bhāvam eka-stham anupaśyati |
tata eva ca vistāraṃ brahma saṃpadyate tadā || BhG_13.30 ||

prakṛti-puruṣa-tattva-dvayā3tmakeṣu devā3diṣu sarveṣu bhūteṣu satsu teṣāṃ devatva-manuṣyatva-hrasvatva-dīrghatvā3di-pṛthag-bhāvam eka-stham eka-tattva-stham --- prakṛti-sthaṃ yadā paśyati, nā8tma-stham, tata eva prakṛtita evo7ttaro1ttara-putra-pautrā3di-bheda-vistāraṃ ca yadā paśyati, tadai9va brahma-saṃpadyate anavacchinnaṃ jñānai1kā3kāram ātmānaṃ prāpnotī7ty-arthaḥ // BhGR_13.30 //

anāditvān nirguṇatvāt paramā3tmā9yam avyayaḥ |
śarīra-stho 'pi kaunteya na karoti na lipyate || BhG_13.31 ||

ayaṃ paramā3tmā dehān niṣkṛṣya sva-sva-bhāvena nirūpitaḥ, śarīra-stho 'pi anāditvād anārabhyatvād avyayaḥ vyaya-rahitaḥ, nirguṇatvāt sattvā3di-guṇa-rahitatvān na karoti, na lipyate deha-sva-bhāvair na lipyate // BhGR_13.31 //

yady api nirguṇatvān na karoti, nitya-saṃyukto deha-sva-bhāvaiḥ kathaṃ na lipyata ity atrā8ha ---

yathā sarva-gataṃ saukṣmyād ākāśaṃ no7palipyate |
sarvatrā7vasthito dehe tathā0tmā no7palipyate || BhG_13.32 ||

yathā ākāśaṃ sarva-gatam api sarvair vastubhis saṃyuktam api saukṣmyāt sarva-vastu-sva-bhāvair na lipyate, tathā ātmā atisaukṣmyāt sarvatra deva-manuṣyā3dau dehe 'vasthito 'pi tat-tad-deha-sva-bhāvair na lipyate // BhGR_13.32 //

yathā prakāśayaty ekaḥ kṛtsnaṃ lokam imaṃ raviḥ |
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata || BhG_13.33 ||

yathai9ka ādityaḥ svayā prabhayā kṛtsnam imaṃ lokaṃ prakāśayati, tathā kṣetram api kṣetrī, "mame7daṃ kṣetram īdṛśam" iti kṛtsnam bahir-antaś cā8-pāda-tala-mastakaṃ svakīyena jñānena prakāśayati / ataḥ prakāśyāl lokāt prakāśakā3dityavad veditṛtvena vedya-bhūtād asmāt kṣetrād atyanta-vilakṣaṇo 'yam ukta-lakṣaṇa ātme9ty-arthaḥ // BhGR_13.33 //

kṣetra-kṣetra-jñayor evam antaraṃ jñāna-cakṣuṣā |
bhūta-prakṛti-mokṣaṃ ca ye vidur yānti te param || BhG_13.34 ||

evam uktena prakāreṇa kṣetra-kṣetra-jñayor antaraṃ viśeṣaṃ viveka-viṣaya-jñānā3khyena cakṣuṣā ye viduḥ, bhūta-prakṛti-mokṣaṃ ca, te paraṃ yānti nirmukta-bandham ātmānaṃ prāpnuvanti / mokṣyate 'nene7ti mokṣaḥ, amānitvā3dikaṃ mokṣa-sādhanam ity-arthaḥ; kṣetra-kṣetra-jñayor viveka-viṣayeṇo7ktena jñānena tayor vivekaṃ viditvā bhūtā3kāra-pariṇata-prakṛti-mokṣo1pāyam amānitvā3dikaṃ cā8gamya ya ācaranti, te nirmukta-bandhāḥ svena rūpeṇā7vasthitam anavacchinna-jñāna-lakṣaṇam ātmānaṃ prāpnuvantī7ty-arthaḥ // BhGR_13.34 //



******************** ADHYAYA 14 ********************


trayo-daśe prakṛti-puruṣayor anyā1nya-saṃsṛṣṭayoḥ sva-rūpa-yāthātmayaṃ vijñāya amānitvā3dibhiḥ bhagavad-bhakty-anugṛhītair bandhān mucyata ity uktam / tatra bandha-hetuḥ pūrva-pūrva-sattvā3di-guṇa-maya-sukhā3di-saṅga iti cā7bhihitam, "kāraṇaṃ guṇa-saṅgo 'sya sad-asad-yoni-janmasu" iti / athe7dānīṃ guṇānāṃ bandha-hetutā-prakāraḥ, guṇa-nivartana-prakāraś co7cyate /

śrī-bhagavān uvāca ---
paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānam uttamam |
yaj jñātvā munayaḥ sarve parāṃ siddhim ito gatāḥ || BhG_14.1 ||

param pūrvo1ktād anyat prakṛti-puruṣā1ntargatam eva sattvā3di-guṇa-viṣayaṃ jñānaṃ bhūyaḥ pravakṣyāmi / tac ca jñānaṃ sarveṣāṃ prakṛti-puruṣa-viṣaya-jñānānām uttamam / yaj jñānaṃ jñātvā sarve munayas tan manana-śīlāḥ itaḥ saṃsāra-bandhāt parāṃ siddhiṃ gatāḥ parāṃ pariśuddhā3tma-sva-rūpa-prāpti-rūpāṃ siddhim avāptāḥ // BhGR_14.1 //

punar api taj jñānaṃ phalena viśinaṣṭi ---

idaṃ jñānam upāśritya mama sādharmyam āgatāḥ |
sarge 'pi no7pajāyante pralaye na vyathanti ca || BhG_14.2 ||

idam vakṣyamāṇaṃ jñānam upaśritya mama sādharmyam āgatāḥ mat-sāmyaṃ prāptāḥ, sarge 'pi no7pajāyante --- na sṛji-karmatāṃ bhajante; pralaye na vyathanti ca --- na ca saṃhṛti-karmatām // BhGR_14.2 //

atha prākṛtānāṃ guṇānāṃ bandha-hetutā-prakāraṃ vaktuṃ sarvasya bhūta-jātasya prakṛti-puruṣa-saṃsarga-jatvaṃ "yāvat saṃjāyate kiñcit" ity aneno7ktaṃ bhagavatā svenai7va kṛtam ity āha ---
mama yonir mahad-brahma tasmin garbhaṃ dadhāmy aham |
saṃbhavas sarva-bhūtānāṃ tato bhavati bhārata || BhG_14.3 ||

kṛtsnasya jagato yoni-bhūtaṃ mama mahad-brahma yat, tasmin garbhaṃ dadhāmy aham; "bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca / ahaṅkāra itī7yaṃ me bhinnā prakṛtir aṣṭadhā // apare9yam" iti nirdiṣṭā acetana-prakṛtiḥ mahad-ahaṅkārā3di-vikārāṇāṃ kāraṇatayā mahad-brahme7ty ucyate / śrutāv api kvacit prakṛtir api brahme7ti nirdiśyate, "yas sarva-jñas sarva-vid yasya jñāna-mayaṃ tapaḥ / tasmād etad brahma nāma rūpam annaṃ ca jāyate" iti; "itas tv anyāṃ prakṛtiṃ viddhi me parām / jīva-bhūtām" iti cetana-puñja-rūpā yā parā prakṛtir nirdiṣṭā, se9ha sakala-prāṇi-bījatayā garbha-śabdeno7cyate / tasmin acetane yoni-bhūte mahati brahmaṇi cetana-puñja-rūpaṃ garbhaṃ dadhāmi; acetana-prakṛtyā bhoga-kṣetra-bhūtayā bhoktṛ-varga-puñja-bhūtāṃ cetana-prakṛtiṃ saṃyojayāmī7ty-arthaḥ / tataḥ tasmāt prakṛti-dvaya-saṃyogān mat-saṃkalpa-kṛtāt sarva-bhūtānāṃ brahmā4di-stamba-paryantānāṃ saṃbhavo bhavati // BhGR_14.3 //

kāryā1vastho 'pi cid-acit-prakṛti-saṃsargo mayai9va kṛta ity āha ---

sarva-yoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ |
tāsāṃ brahma mahad yonir ahaṃ bīja-pradaḥ pitā || BhG_14.4 ||

sarvāsu deva-gandharva-yakṣa-rākṣasa-manuṣya-paśu-mṛga-pakṣi-sarīsṛpā3diṣu yoniṣu tat-tan-mūrtayo yāḥ saṃbhavanti jāyante, tāsāṃ brahma mahad yoniḥ kāraṇam; mayā saṃyojita-cetana-vargā mahad-ādi-viśeṣā1ntā1vasthā prakṛtiḥ kāraṇam ity-arthaḥ / ahaṃ bīja-pradaḥ pitā --- tatra tatra ca tat-tat-karmā1nuguṇyena cetana-vargasya saṃyojakaś cā7ham ity-arthaḥ // BhGR_14.4 //

evaṃ sargā3dau prācīna-karma-vaśād acit-saṃsargeṇa devā3di-yoniṣu jātānāṃ punaḥ punar devā3di-bhāvena janma-hetum āha ---

sattvaṃ rajas tama iti guṇāḥ prakṛti-saṃbhavāḥ |
nibadhnanti mahā-bāho dehe dehinam avyayam || BhG_14.5 ||

sattva-rajas-tamāṃsi trayo guṇāḥ prakṛteḥ sva-rūpā1nubandhinaḥ sva-bhāva-viśeṣāḥ prakāśā3di-kāryai1ka-nirūpaṇīyāḥ prakṛty-avasthāyām anudbhūtāḥ tad-vikāreṣu mahad-ādiṣu udbhūtāḥ mahad-ādi-viśeṣā1ntair ārabdha-deva-manuṣyā3di-deha-saṃbandhinam enaṃ dehinam, avyayam svato guṇa-saṃbandhā1narhaṃ dehe vartamānaṃ nibadhnanti, dehe vartamānatvo1pādhinā nibadhnantī7ty-arthaḥ // BhGR_14.5 //

sattva-rajas-tamasām ākāraṃ bandhana-prakāraṃ cā8ha ---

tatra sattvaṃ nirmalatvāt prakāśakam anāmayam |
sukha-saṅgena badhnāti jñāna-saṅgena cā7nagha || BhG_14.6 ||

tatra sattva-rajas-tamas tu sattvasya sva-rūpam īdṛśam nirmalatvāt prakāśakam; prakāśa-sukhā3varaṇa-sva-bhāva-rahitatā nirmalatvam; prakāśa-sukha-jananai1kā1nta-sva-bhāvatayā prakāśa-sukha-hetu-bhūtam ity-arthaḥ / prakāśaḥ vastu-yāthātmyā1vabodhaḥ / anāmayam āmayā3khyaṃ kāryaṃ na vidyata ity anāmayam; arogatā-hetur ity-arthaḥ / eṣa sattvā3khyo guṇo dehinam enaṃ sukha-saṅgena jñāna-saṅgena ca badhnāti puruṣasya sukha-saṅgaṃ jñāna-saṅgaṃ ca janayatī7ty-arthaḥ/ jñāna-sukhayos saṅge hi jāte tat-sādhaneṣu laukika-vaidikeṣu pravartate; tataś ca tat-phalā1nubhava-sādhana-bhūtāsu yoniṣu jāyata iti sattvaṃ sukha-jñāna-saṅga-dvāreṇa puruṣaṃ badhnāti / jñāna-sukha-jananaṃ punar api tayos saṅga-jananaṃ ca sattvam ity uktaṃ bhavati // BhGR_14.6 //

rajo rāgā3tmakaṃ viddhi tṛṣṇā-saṅga-samudbhavam |
tan nibadhnāti kaunteya karma-saṅgena dehinam || BhG_14.7 ||

rajo rāgā3tmakam rāga-hetu-bhūtam / rāgaḥ yoṣit-puruṣayor anyā1nya-spṛhā / tṛṇā-saṅga-samudbhavam tṛṣṇā-saṅgayor udbhava-sthānam --- tṛṣṇā-saṅga-hetu-bhūtam ity-arthaḥ / tṛṣṇā śabdā3di-sarva-viṣaya-spṛhā; saṅgaḥ putra-mitrā3diṣu saṃbandhiṣu saṃśleṣa-spṛhā / tad rajaḥ dehinaṃ karmasu kriyāsu spṛhā-janana-dvāreṇa nibadhnāti; kriyāsu hi spṛhayā yāḥ kriyā ārabhate dehī, tāś ca puṇya-pāpa-rūpā iti tat-phalā1nubhava-sādhana-bhūtāsu yoniṣu janma-hetavo bhavanti / ataḥ karma-saṅga-dvāreṇa rajo dehinaṃ nibadhnāti / tad evaṃ rajo rāga-tṛṣṇā-saṅga-hetuḥ karma-saṅga-hetuś ce7ty uktaṃ bhavati // BhGR_14.7 //

tamas tv ajñāna-jaṃ viddhi mohanaṃ sarva-dehinām |
pramādā3lasya-nidrābhis tan nibadhnāti bhārata || BhG_14.8 ||

jñānād anyad iha ajñānam abhipretam / jñānaṃ vastu-yathātmyā1vabodhaḥ; tasmād anyat tad-viparyaya-jñānam / tamas tu vastu-yāthātmya-viaparīta-viṣaya-jñāna-jam / mohanaṃ sarva-dehinām / moho viparyaya-jñānam; viparyaya-jñāna-hetur ity-arthaḥ / tat tamaḥ pramādā3lasya-nidrā-hetutayā tad-dvāreṇa dehinaṃ nibadhnāti / pramādaḥ kartavyāt karmaṇo 'nyatra pravṛtti-hetu-bhūtam anavadhānam / ālasyam karmasv anārambha-sva-bhāvaḥ; stabdhate9ti yāvat / puruṣasye7ndriya-pravartana-śrāntyā sarve1ndriya-pravartano1paratir nidrā; tatra bāhye1ndriya-pravartano1paramaḥ svapnaḥ; manaso 'py uparatiḥ suṣuptiḥ // BhGR_14.8 //

sattvā3dīnāṃ bandha-dvāra-bhūteṣu pradhānāny āha ---

sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata |
jñānam āvṛtya tu tamaḥ pramāde sañjayaty uta || BhG_14.9 ||

sattvaṃ sukha-saṅga-pradhānam; rajaḥ karma-saṅga-pradhānam; tamas tu vastu-yāthātmya-jñānam āvṛtya viparīta-jñāna-hetutayā kartavya-viparīta-pravṛtti-saṅga-pradhānam // BhGR_14.9 //

dehā3kāra-pariṇatāyāḥ prakṛteḥ sva-rūpā1nubandhinaḥ sattvā3dayo guṇāḥ; te ca sva-rūpā1nubandhitvena sarvadā sarve vartante iti paras-para-viruddhaṃ kāryaṃ kathaṃ janayantī7ty atra āha ---

rajas tamaś cā7bhibhūya sattvaṃ bhavati bhārata |
rajaḥ sattvaṃ tamaś cai7va tamaḥ sattvaṃ rajas tathā || BhG_14.10 ||

yady api sattvā3dyas trayaḥ prakṛti-saṃsṛṣṭā3tma-sva-rūpā1nubandhinaḥ, tathā9pi prācīna-karma-vaśād dehā7py āyana-bhūtā3hāra-vaiṣamyāc ca sattvā3dayaḥ paras-para-samudbhavā1bhibhava-rūpeṇa vartante / rajas-tamasī kadācid abhibhūya sattvam udriktaṃ vartate; tathā tamas-sattve abhibhūya rajaḥ kadācit; kadācic ca rajas-sattve abhibhūya tamaḥ // BhGR_14.10 //

tac ca kāryo1palabhyai7vā7vagacched ity āha ---

sarva-dvāreṣu dehe 'smin prakāśa upajāyate /
jñānaṃ yadā tadā vidyād vivṛddhaṃ sattvam ity uta || BhG%_14.11/

sarveṣu cakṣur-ādiṣu jñāna-dvāreṣu yadā vastu-yāthātmya-prakāśe jñānam upajāyate, tadā tasmin dehe sattvaṃ pravṛddham iti vidyāt // BhGR_14.11 //

lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā /
rajasy etāni jāyante vivṛddhe bharata-rṣabha // BhGR_14.12 //

lobhaḥ svakīya-dravyasyā7tyāga-śīlatā; pravṛttiḥ prayojanam anuddiśyā7pi calana-sva-bhāvātā; ārambhaḥ karmaṇām --- phala-sādhana-bhūtānāṃ karmaṇām ārambhaḥ; aśamaḥ indriyā1nuratiḥ; spṛhā --- viṣaye1cchā / etāni rajasi pravṛddhe jāyante / yadā lobhā3dayo vartante, tadā rajaḥ pravṛddham iti vidyād ity-arthaḥ // BhGR_14.12 //

aprakāśo 'pravṛttiś ca pramādo moha eva ca /
tamasy etāni jāyante vivṛddhe kuru-nandana // BhGR_14.13 //

aprakāśaḥ jñānā1nudayaḥ; apravṛttiś ca stabdhatā; pramādaḥ akārya-pravṛtti-phalam anavadhānam; mohaḥ viparīta-jñānam / etāni tamasi pravṛddhe jāyante / etais tamaḥ pravṛddham iti vidyāt // BhGR_14.13 //

yadā sattve pravṛddhe tu pralayaṃ yāti deha-bhṛt /
tado9ttama-vidāṃ lokān amalān pratipadyate // BhGR_14.14 //

yadā sattvaṃ pravṛddhaṃ tadā, sattve pravṛddhe deha-bhṛt pralayaṃ maraṇaṃ yāti cet, uttama-vidām uttama-tattva-vidām ātma-yāthātmya-vidām lokān samūhān amalān mala-rahitān --- ajñāna-rahitān, pratipadyate prāpnoti / sattve pravṛddhe tu mṛtaḥ ātma-vidāṃ kuleṣu janitvā ātma-yāthātmya-jñāna-sādhaneṣu puṇya-karmasv adhikarotī7ty uktaṃ bhavati // BhGR_14.14 //

rajasi pralayaṃ gatvā karma-saṅgiṣu jāyate /

rajasi pravṛddhe maraṇaṃ prāpya phalā1rthaṃ karma kurvatāṃ kuleṣu jāyate; tatra janitvā svargā3di-phala-sādhana-karmasv adhikarotī7ty-arthaḥ //

tathā pralīnas tamasi mūḍha-yoniṣu jāyate // BhGR_14.15 //

tathā tamasi pravṛddhe mṛtā mūḍha-yoniṣu śva-sūkarā3di-yoniṣu jāyate / sakala-puruṣā1rthā3rambhā1narho jāyata ity-arthaḥ // BhGR_14.15 //

karmaṇaḥ sukṛtasyā8huḥ sāttvikaṃ nirmalaṃ phalam /
rajasas tu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam // BhGR_14.16 //

evaṃ sattva-pravṛddhau maraṇam upagamyā8tma-vidāṃ kule jātenā7nuṣṭhitasya sukṛtasya phalā1bhisandhi-rahitasya mad-ārādhana-rūpasya karmaṇaḥ phalaṃ punar api tato 'dhika-sattva-janitaṃ nirmalaṃ duḥkha-gandha-rahitaṃ bhavatī7ty āhuḥ sattva-guṇa-pariṇāma-vidaḥ / antya-kāla-pravṛddhasya rajasas tu phalaṃ phala-sādhana-karma-saṅgi-kula-janma-phalā1bhisandhi-pūrvaka-karmā3rambha-tat-phalā1nubhava-punar-janma-rajo-vṛddhi-phalā1bhisandhi-pūrvaka karmā3rambha-paramparā-rūpaṃ sāṃsārika-duḥkha-prāyam eve7ty āhuḥ tad-guṇa-yāthātmya-vidaḥ / ajñānaṃ tamasaḥ phalam --- evam antya-kāla-pravṛddhasya tamasaḥ phalam ajñāna-paramparā-rūpam // BhGR_14.16 //

tad adhika-sattvā3di-janitaṃ nirmalā3di-phalaṃ kim ity atrā8ha ---

sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca /
pramāda-mohau tamaso bhavato 'jñānam eva ca // BhGR_14.17 //

evaṃ paramparayā jātād adhika-sattvād ātma-yāthātmyā1parokṣya-rūpaṃ jñānaṃ jāyate / tathā pravṛddhād rajasaḥ svargā3di-phala-lobho jāyate / tathā pravṛddhāc ca tamasaḥ pramādaḥ anavadhāna-nimittā asat-karmaṇi pravṛttiḥ; tataś ca mohaḥ viparīta-jñānam; tataś cā7dhikataraṃ tamaḥ; tataś cā7jñānam --- jñānā1bhāvaḥ // BhGR_14.17 //

ūrdhvaṃ gacchanti sattva-sthā madhye tiṣṭhanti rājasāḥ /
jaghanya-guṇa-vṛtti-sthā adho gacchanti tāmasāḥ // BhGR_14.18 //

evam uktena prakāreṇa sattva-sthā ūrdhvaṃ gacchanti --- krameṇa saṃsāra-bandhān mokṣaṃ gacchanti / rajasaḥ svargā3di-phala-lobha-karatvād rājasāḥ phala-sādhana-bhutaṃ karmā1nuṣṭhāya tat-phalam anubhūya punar api janitvā tad eva karmā1nutiṣṭhantī7ti madhye tiṣṭhanti / punar-āvṛtti-rūpatayā duḥkha-prāyam eva tat / tāmasās tu jaghanya-guṇa-vṛtti-sthā uttaro1ttara-nikṛṣṭa-tamo-guṇa-vṛttiṣu sthitā adho gacchanti --- antyatvam, tatas tiryaktvam, tataḥ krimi-kīṭā3di-janma, sthāvaratvam, tato 'pi gulma-latātvam, tataś ca śilā-kāṣṭha-loṣṭa-tṛṇā3ditvaṃ gacchantī7ty-arthaḥ // BhGR_14.18 //

āhāra-viśeṣaiḥ phalā1bhisandhi-rahita-sukṛta-viśeṣaiś ca paramparayā pravardhita-sattvānāṃ guṇā1tyaya-dvāreṇa ūrdhva-gamana-prakāram āha ---

nā7nyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭā9nupaśyati /
guṇebhyaś ca paraṃ vetti mad-bhāvaṃ so 'dhigacchati // BhGR_14.19 //

evaṃ sāttvikā3hāra-sevayā phalā1bhisandhi-rahita-bhagavad-ārādhana-rūpa-karmā1nuṣṭhānaiś ca rajas-tamasī sarvā3tmanā9bhibhūya utkṛṣṭa-sattva-niṣṭho yadā9yaṃ guṇebhyo 'nyaṃ kartāraṃ nā7nupaśyati --- guṇā eva svā1nuguṇa-pravṛttiṣu kartāra iti paśyati; guṇebhyaś ca paraṃ vetti kartṛbhyo guṇebhyaś ca param anyam ātmānam akartāraṃ vetti --- sa mad-bhāvam adhigacchati mama yo bhāvas tam adhigacchati / etad uktaṃ bhavati --- "ātmanaḥ svataḥ pariśuddha-sva-bhāvasya pūrva-pūrva-karma-mūla-guṇa-saṅga-nimittaṃ vividha-karmasu kartṛtvam; ātmā svatas tv akartā aparicchinna-jñānai1kā3kāraḥ" ity evam ātmānaṃ yadā paśyati, tadā mad-bhāvam adhigacchatī7ti // BhGR_14.19 //

kartṛbhyo guṇebhyo 'nyam akartāram ātmānaṃ paśyan bhagavad-bhāvam adhigacchatī7ty uktam; sa bhagavad-bhāvaḥ kīdṛśa ity ata āha ---

guṇān etān atītya trīn dehī deha-samudbhavān /
janma-mṛtyu-jarā-duḥkhair vimukto 'mṛtam aśnute // BhGR_14.20 //

ayaṃ dehī deha-samudbhavān dehā3kāra-pariṇata-prakṛti-samudbhavān etān sattvā3dīn trīn guṇān atītya tebhyo 'nyaṃ jñānai1kā3kāram ātmānaṃ paśyan janma-mṛtyu-jarā-duhkhair vimuktaḥ amṛtam ātmānam anubhavati / eṣa mad-bhāva ity-arthaḥ // BhGR_14.20 //

atha guṇā1tītasya sva-rūpa-sūcanā3cāra-prakāraṃ guṇā1tyaya-hetuṃ ca pṛcchan arjuna uvāca ---

arjuna uvāca ---
kair liṅgais tri-guṇān etān atīto bhavati prabho /
kim ācāraḥ kathaṃ cai7tāṃs trīn guṇān ativartate // BhGR_14.21 //

sattvā3dīn trīn guṇān etān atītaḥ kair liṅgaiḥ kair lakṣaṇaiḥ upalakṣito bhavati? kim ācāraḥ kenā8cāreṇa yukto 'sau? asya sva-rūpā1vagati-liṅga-bhūtā3cāraḥ kīdṛśa ity-arthaḥ / kathaṃ cai7tān keno7pāyena sattvā3dīṃs trīn guṇān ativartate? // BhGR_14.21 //

śrī-bhagavān uvāca ---
prakāśaṃ ca pravṛttiṃ ca moham eva ca pāṇḍava /
na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati // BhGR_14.22 //

ātma-vyatirikteṣu vastv-aniṣṭeṣu saṃpravṛttāni sattva-rajas-tamasāṃ kāryāṇi prakāśa-pravṛtti-mohā3khyāni yo na dveṣṭi, tathā ātma-vyatirikteṣv iṣṭeṣu vastuṣu tāny eva nivṛttāni na kāṅkṣati // BhGR_14.22 //

udāsīnavad āsīno guṇair yo na vicālyate /
guṇā vartanta ity eva yo 'vatiṣṭhati ne7ṅgate // BhGR_14.23 //

udāsīnavad āsīnaḥ guṇa-vyatiriktā3tmā1valokana-tṛptyā anyatro7dāsīnavad āsīnaḥ, guṇair dveṣā3kāṅkṣā-dvāreṇe yo na vicālyate --- guṇāḥ sveṣu kāryeṣu prakāśā3diṣu vartanta ity anusandhāya yas tū7ṣṇīm avatiṣṭhate / ne7ṅgate na guṇa-kāryā1nuguṇaṃ ceṣṭate // BhGR_14.23 //

sama-duḥkha-sukhaḥ sva-sthaḥ sama-loṣṭā1śma-kāñcanaḥ /
tulya-priyā1priyo dhīras tulya-nindā4tma-saṃstutiḥ // BhGR_14.24 //
mānā1vamānayos tulyas tulyo mitrā1ri-pakṣayoḥ /
sarvā3rambha-parityāgī guṇā1tītaḥ sa ucyate // BhGR_14.25 //

sama-duḥkha-sukhaḥ sukha-duḥkhayos sama-cittaḥ, sva-sthaḥ svasmin sthitaḥ / svā3tmai1ka-priyatvena tad-vyatirikta-putrā3di-janma-maraṇā3di-sukha-duḥkhayos sama-citta ity-arthaḥ / tata eva sama-loṣṭā1śma-kāñcanaḥ / tata eva tulya-priyā1priyaḥ tulya-priyā1priya-viṣayaḥ / dhīraḥ prakṛty-ātma-viveka-kuśalaḥ / tata eva tulya-nindā4tma-saṃstutiḥ ātmani manuṣyā3dy-abhimāna-kṛta-guṇā1guṇa-nimitta-stuti-nindayoḥ svā1saṃbandhā1nusandhānena tulya-cittaḥ / tat-prayukta-mānā1vamānayoḥ tat-prayukta-mitrā1ri-pakṣayor api sva-saṃbandhā1bhāvād eva tulya-cittaḥ / tathā dehitva-prayukta-sarvā3rambha-parityāgī / ya evaṃ-bhūtaḥ, sa guṇā1tīta ucyate // BhGR_14.24,25 //

athai7vaṃ-rūpa-guṇā1tyaye pradhāna-hetum āha ---

māṃ ca yo 'vyabhicāreṇa bhakti-yogena sevate /
sa guṇān samatītyai7tān brahma-bhūyāya kalpate // BhGR_14.26 //

"nā7nyaṃ guṇebhyaḥ kartāram" ity-ādino9ktena prakṛty-ātma-vivekā1nusandhāna-mātreṇa na guṇā1tyayaḥ saṃpatsyate; tasyā7nādi-kāla-pravṛtti-viparīta-vāsanā-bādhyatva-saṃbhavāt / mām satya-saṅkalpaṃ parama-kāruṇikam āśrita-vātsalya-jaladhim, avyabhicārena aikāntya-viśiṣṭena bhakti-yogena ca yaḥ sevate, sa etān sattvā3dīn guṇān duratyayān atītya brahma-bhūyāya brahmatvāya kalpate; brahma-bhāva-yogyo bhavati / yathā2vasthitam ātmānam amṛtam avyayaṃ prāpnotī7ty-arthaḥ // BhGR_14.26 //

brahmaṇo hi pratiṣṭhā9ham amṛtasyā7vyayasya ca /
śāśvatasya ca dharmasya sukhasyai7kāntikasya ca // BhGR_14.27 //

hi-śabdo hetau; yasmād aham avyabhicāri-bhakti-yogena sevito 'mṛtasyā7vyayasya ca brahmaṇaḥ pratiṣṭhā, tathā śāśvatasya ca dharmasya atiśayita-nityā1iśvaryasya; eikāntikasya ca sukhasya "vāsu-devaḥ sarvam" ity-ādinā nirdiṣṭasya jñāninaḥ prāpyasya sukhasye7ty-arthaḥ / yady api śāśvata-dharma-śabdaḥ prāpaka-vacanaḥ, tathā9pi pūrvo1ttarayoḥ prāpya-rūpatvena tat-sāhacaryā3dayam api prāpya-lakṣakaḥ / etad uktaṃ bhavati --- pūrvatra "daivī hy eṣā guṇa-mayī mama māyā duratyayā / mām eva ye prapadyante" ity ārabhya guṇā1tyayasya tat-pūrvakā1kṣarair bhagavat-prāptīnāṃ ca bhagavat-prapatty-eko1pāyatāyāḥ pratipāditatvād ekā1nta-bhagavat-prapatty-eko1pāyo guṇā1tyayaḥ tat-pūrvaka-brahma-bhāvaś ce7ti // BhGR_14.27 //



******************** ADHYAYA 15 ********************


kṣetrā1dhyāye kṣetra-kṣetra-jña-bhūtayoḥ prakṛti-puruṣayoḥ sva-rūpaṃ viśodhya viśuddhasyā7paricchinna-jñānai1kā3kārasyai7va puruṣasya prākṛta-guṇa-saṅga-pravāha-nimitto devā3dy-ākāra-pariṇata-prakṛti-saṃbandho 'nādir ity uktam / anantare cā7dhyāye puruṣasya kārya-kāraṇo1bhayā1vastha-prakṛti-saṃbandho guṇa-saṅga-mūlo bhagavatai9va kṛta ity uktvā guṇa-saṅga-prakāraṃ sa-vistaraṃ pratipādya guṇa-saṅga-nivṛtti-pūrvakā3tma-yāthātmyā1vāptiś ca bhagavad-bhakti-mūle9ty uktam / idānīṃ bhajanīyasya bhagavataḥ kṣarā1kṣarā3tmaka-baddha-mukta-vibhūtimattām, vibhūti-bhūtāt kṣarā1kṣara-puruṣa-dvayān nikhila-heya-pratyanīka-kalyāṇai1ktānatayā atyanto1tkarṣeṇa visajātīyasya bhagavataḥ puruṣo1ttamatvaṃ ca vaktum ārabhate / tatra tāvad asaṅga-rūpa-śastra-cchinna-bandhām akṣarā3khya-vibhūtiṃ vaktuṃ chedya-rūpa-bandhā3kāreṇa vitatam acit-pariṇāma-viśeṣam aśvattha-vṛkṣā3kāram kalpayan ---

śrī-bhagavān uvāca ---
ūrdhva-mūlam adhaś-śākham aśvatthaṃ prāhur avyayam |
chandāṃsi yasya parṇāni yas taṃ veda sa veda-vit || BhG_15.1 ||

yaṃ saṃsārā3khyam aśvatham ūrdhva-mūlam adhaś śākham avyayaṃ prāhuḥ śrutayaḥ, "ūrdhva-mūlo 'vāk-chākha eṣo 'śvatthas sanātanaḥ", "ūrdhva-mūlam avāk-chākhaṃ vṛkṣaṃ yo veda saṃprti" ity-ādyāḥ / sapta-loko1pari-niviṣṭa-catur-mukhā3ditvena tasyo8rdhva-mūlatvam / pṛthivī-nivāsi-sakala-nara-paśu-mṛga-krimi-kīṭa-pataṅga-sthāvarā1ntatayā adhaś śākhatvam / asaṅga-hetu-bhūtād a samyagjñano1dayāt pravāha-rūpeṇā7cchedyatvenā7vyayatvam / yasya cā7śvatthasya chandāṃsi parṇāny āhuḥ / chandāṃsi --- śrutayaḥ, "vāyavyaṃ śvetam ālabheta bhūti-kāmaḥ", "aindrāgnam ekādaśa kapālaṃ nirvapet prajā-kāmaḥ" ity-ādi-śruti-pratipāditaiḥ kāmya-karmabhir vardhate 'yaṃ saṃsāra-vṛkṣa iti chandāṃsy evā7sya parṇāni / parṇair hi vṛkṣo vardhate / yas tam evaṃ-bhūtam aśvatthaṃ veda, sa veda-vit / vedo hi saṃsāra-vṛkṣa-cchedo1pāyaṃ vadati; chedya-vṛkṣa-sva-rūpa-jñānaṃ chedano1pāya-jñano1payogī7ti veda-vid ity ucyate // BhGR_15.1 //

adhaś co8rdhvaṃ ca prasṛtās tasya śākhā guṇa-pravṛddhā viṣaya-pravālāḥ |

tasya manuṣyā3di-śākhasya vṛkṣasya tat-tat-karma-kṛtā aparāś ca adhaḥ śākhāḥ punar api manuṣya-paśv-ādi-rūpeṇa prasṛtā bhavanti; ūrdhvaṃ ca gandharva-yakṣa-devā3di-rūpeṇa prasṛtā bhavanti / tāś ca guṇa-pravṛddhāḥ guṇaiḥ sattvā3dibhiḥ pravṛddhāḥ, viṣaya-pravālāḥ śabdā3di-viṣaya-pallavāḥ / katham ity atrā8ha ---

adhaś ca mūlāny anusaṃtatāni karmā1nubandhīni manuṣya-loke || BhG_15.2 ||

brahma-loka-mūlasyā7sya vṛkṣasya manuṣyā1grasya, adho manuṣya-loke mūlāny anusantatāni; tāni ca karmā1nubandhīni karmāṇy evā7nubandhīni mūlāni adho manuṣya-loke ca bhavantī7ty-arthaḥ / manuṣyatvā1vasthāyāṃ kṛtair hi karmabhiḥ adho manuṣya-paśv-ādayaḥ, ūrdhvaṃ ca devā3dayo bhavanti // BhGR_15.2 //

na rūpam asye7ha tatho9palabhyate nā7nto na cā8dir na ca saṃpratiṣṭhā |

asya vṛkṣasya catur-mukhā3ditveno8rdhva-mūlatvam, tat-santāna-paramparayā manuṣyā1gratvenā7dhaś śākhatvam, manuṣyatve kṛtaiḥ karmabhir mūla-bhūtaiḥ punar apy adhaś co8rdhvaṃ ca prasṛta-śākhatvam iti yathe9daṃ rūpaṃ nirdiṣṭam, na tathā saṃsāribhir upalabhyate / manuṣyo 'haṃ deva-dattasya putro yajña-dattasya pitā tad-anurūpa-prigrahaś ce7ty etāvan-mātram upalabhyate / tathā asya vṛkṣasya antaḥ vināśo 'pi guṇa-maya-bhogeṣv asaṅga-kṛta iti no7palabhyate / tathā asya guṇa-saṅga evā8dir iti no7palabhyate / tasya pratiṣṭhā ca anātmani ātmā1bhimāna-rūpam ajñānam iti no7palabhyate; pratitiṣṭhaty asminn+eve7ti hy ajñānam evā7sya pratiṣṭhā // BhGR_15.2 //

aśvattham enaṃ su-virūḍha-mūlam asaṅga-śastreṇa dṛḍhena chitvā || BhG_15.3 ||
tataḥ padaṃ tat parimārgitavyam yasmin gatā na nivartanti bhūyaḥ |

enam ukta-prakāraṃ suvirūḍha-mūlam suṣṭhu vividhaṃ rūḍha-mūlam aśvatthaṃ samyagjñāna-mūlena dṛḍhena guṇa-maya-bhogā1saṃgā3khyena śastreṇa chitvā, tataḥ viṣayā1saṃgād dhetoḥ tat padaṃ parimārgitavyam anveṣaṇīyam, yasmin gatā bhūyo na nivartante // BhGR_15.3 //

katham anādi-kāla-pravṛtto guṇa-maya-bhoga-saṃgaḥ tan-mūlaṃ ca viparīta-jñānaṃ nivartata ity ata āha ---

tam eva cā8dyaṃ puruṣaṃ prapadyed yataḥ pravṛttiḥ prasṛtā purāṇī || BhG_15.4 ||

ajñānā3di-nivṛttaye tam eva ca ādyam kṛtsnasyā8di-bhūtam, "mayā9dhyakṣeṇa prakṛtiḥ sūyate sacarā1caram", "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate", "mattaḥ parataraṃ nā7nyat kiñcid asti dhanañjaya" ity-ādiṣū7ktam ādyaṃ puruṣam eva śaraṇaṃ prapadyet tam eva śaraṇaṃ prapadyeta / yataḥ yasmāt kṛtsnasya sraṣṭur iyaṃ guṇa-maya-bhoga-saṅga-pravṛttiḥ, purāṇī purātanī prasṛtā / uktaṃ hi mayai9tat-pūrvam eva, "daivī hy eṣā guṇa-mayī mam māyā dūratyayā / mām eva ye prapadyante māyām etāṃ taranti te" iti / prapadyeyataḥ pravṛttir iti vā pāṭhaḥ; tam eva cā8dyaṃ puruṣaṃ prpadya śaraṇam upagamya, iyataḥ ajñāna-nivṛtty-ādeḥ kṛstnasyai7tasya sādhana-bhūtā pravṛttiḥ purāṇī purātanī praṛtā / purātanānāṃ mumukṣūṇāṃ pravṛttiḥ purāṇī / purātanā hi mumukṣavo mām eva śaraṇam upagamya nirmukta-bandhās saṃjātā ity-arthaḥ // BhGR_15.4 //

nirmāna-mohā jita-saṅga-doṣā adhyātma-nityā vinivṛtta-kāmāḥ |
dvandvair vimuktās sukha-duḥkha-saṃjñair gacchanty amūḍhāḥ padam avyayaṃ tat || BhG_15.5 ||

evaṃ māṃ śaraṇam upagamya nirmāna-mohāḥ nirgatā1nātmā3tmā1bhimāna-rūpa-mohāḥ, jita-saṅga-doṣā jita-guṇa-maya-bhoga-saṅgā3khya-doṣāḥ / adhyātma-nityāḥ ātmani yaj jñānaṃ tad adhyātmam, ātma-jñāna-niratāḥ / vinivṛtta-kāmāḥ vinivṛtta-tad-itara-kāmāḥ sukha-duḥkha-sajñair dvandvaiś ca vimuktāḥ, amūḍhāḥ ātmā1nātma-sva-bhava-jñāḥ, tad avyayaṃ padaṃ gacchanti anavacchinna-jñānā1kāram ātmānaṃ yathā2vasthitaṃ prāpnuvanti; māṃ śaraṇam upagatānāṃ mat-prasādā3der evai7tāḥ sarvāḥ pravṛttayaḥ suśakāḥ siddhi-paryantā bhavantī7ty-arthaḥ // BhGR_15.5 //

na tad bhāsayate sūryo na śaśā1ṅko na pāvakaḥ |
yad gatvā na nivartante tad dhāma paramaṃ mama || BhG_15.6 ||

tad atma-jyotir na sūryo bhāsayate, na śaśā1ṅkaḥ, na pāvakaś ca / jñānam eva hi sarvasya prakāśakam; bāhyāni tu jyotīṃṣi viṣaye1ndriya-saṃbandha-virodhi-tamo-nirasana-dvāreṇo7pakārakāṇi / asya ca prakāśako yogaḥ / tad-virodhi cā7nādi-karma / tan-nivartanaṃ co7ktaṃ bhagavat-prapatti-mūlam asaṅgā3di / yad gatvā punar na nivartante, tat paramaṃ dhāma paraṃ jyotiḥ mama madīyam; mad-vibhūti-bhūtaḥ mamā7ṃśa ity-arthaḥ / ādityā3dīnām api prakāśakatvena tasya paramatvam / ādityā3dīni hi jyotīṃṣi na jñāna-jyotiṣaḥ prakāśakāni; jñānam eva sarvasya prakāśakam // BhGR_15.6 //

mamai7vā7ṃśo jīva-loke jīva-bhūtaḥ sanātanaḥ |
manaṣ-ṣaṣṭhānī7ndriyāṇi prakṛti-sthitāni karṣati || BhG_15.7 ||

ittham ukta-sva-rūpaḥ sanātano mamā7ṃśa eva san kaścid anādi-karma-rūpā1vidyā-veṣṭito jīva-bhūto jīva-loke vartamāno deva-manuṣyā3di-prakṛti-pariṇāma-viśeṣa-śarīra-sthāni manaṣ-ṣaṣṭhānī7ndriyāṇi karṣati / kaścic ca pūrvo1ktena mārgeṇā7syā avidyāyāḥ muktaḥ svena rūpeṇā7vatiṣṭhate / jīva-bhūtas tv atisaṃkucita-jñānā1iśvaryaḥ karma-labdha-prakṛti-pariṇāma-viśeṣa-rūpa-śarīra-sthānām indriyāṇāṃ manaṣ-ṣaṣṭhānām īśvaraḥ tāni karmā1nuguṇam itas tataḥ karṣati // BhGR_15.7 //

śarīraṃ yad avāpnoti yac cā7py utkrāmatī8śvaraḥ |
gṛhītvai9tāni saṃyāti vāyur gandhān ivā8śayāt || BhG_15.8 ||

yac śarīram avāpnoti, yamāc charīrād utkrāmati, tatrā7yam indriyāṇām īśvaraḥ etāni indriyāṇi bhūta-sūkṣmais saha gṛhītvā saṃyāti vāyur gandhān ivā8śayāt / yathā vāyuḥ srak-candana-kastūrikā3dy-āśayāt tat-sthānāt sūkṣmā1vayavais saha gandhān gṛhītvā9nyatra saṃyāti, tadvad ity-arthaḥ // BhGR_15.8 //

kāni punas tānī7ndriyāṇī7ty atrā8ha ---

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca |
adhiṣṭhāya manaś cā7yaṃ viṣayān upasevate || BhG_15.9 ||

etāni manaṣ-ṣaṣṭhānī7ndriyāṇi adhiṣṭhāya sva-sva-viṣaya-vṛtty-anuguṇāni kṛtvā, tān śabdā3dīn viṣayān upasevate upabhuṅkte // BhGR_15.9 //

utkrāmantaṃ sthitaṃ vā9pi bhuñjānaṃ vā guṇā1nvitam |
vimūḍhā nā7nupaśyanti paśyanti jñāna-cakṣuṣaḥ || BhG_15.10 ||

evaṃ guṇā1nvitaṃ sattvā3di-guṇa-maya-prakṛti-pariṇāma-viśeṣa-manuṣyatvā3di-saṃsthāna-piṇḍa-saṃsṛṣṭam, piṇḍa-viśeṣād utkrāmantaṃ piṇḍa-viśeṣe 'vathitaṃ vā, guṇa-mayān viṣayān bhuñjānaṃ vā kadācid api prakṛti-pariṇāma-viśeṣa-manuṣyatvā3di-piṇḍād vilakṣaṇaṃ jñānai1kā3kāraṃ vimūḍhā nā7nupaśyanti / vimūḍhāḥ manuṣyatvā3di-piṇḍā3tmatvā1bhimāninaḥ / jñāna-cakṣuṣas tu piṇḍā3tma-viveka-viṣaya-jñānavantaḥ sarvā1vastham apy enaṃ viviktā3kāram eva paśyanti // BhGR_15.10 //

yatanto yoginaś cai7naṃ paśyanty ātmany avasthitam |
yatanto 'py akṛtā3tmāno nai7naṃ paśyanty acetasaḥ || BhG_15.11 ||

mat-prapatti-pūrvakaṃ karma-yogā3diṣu yatamānās tair nirmalā1ntaḥkaraṇā yogino yogā3khyena cakṣuṣā ātmani śarīre 'vasthitam api śarīrād viviktaṃ svena rūpeṇā7vasthitam enaṃ paśyanti / yatamānā apy akṛtā3tmānaḥ mat-prapatti-virahiṇaḥ tata evā7saṃskṛta-manasaḥ, tata eva acetasaḥ ātmā1valokana-samartha-ceto-rahitāḥ nai7naṃ paśyanti // BhGR_15.11 //

evaṃ ravi-candrā1gnīnām indriya-sannikarṣa-virodhi-saṃtamasa-nirasana-mukhene7ndriyā1nugrāhakatayā prakāśakānāṃ jyotiṣmatām api prakāśaka-jñāna-jyotir ātmā muktā1vastho jīvā1vasthaś ca bhagavad-vibhūtir ity uktam, "tad dhāma pramaṃ mama", "mamai7vā7ṃśo jīva-loke jīva-bhūtas sanātanaḥ" iti / idānīm acit-pariṇāma-viśeṣa-bhūtam ādityā3dīnāṃ jyotiṣmatāṃ jyotir api bhagavad vibhūtir ity āha ---

yad āditya-gataṃ tejo jagad bhāsayate 'khilam |
yac candra-masi yac cā7gnau tat tejo viddhi māmakam || BhG_15.12 ||

akhilasya jagato bhāsakam eteṣām ādityā3dīnāṃ yat tejaḥ, tan madīyaṃ tejaḥ tais tair ārādhitena mayā tebhyo dattam iti viddhi // BhGR_15.12 //

pṛthivyāś ca bhūta-dhāriṇyā dhārakatva-śaktir madīye9ty āha ---

gām āviśya ca bhūtāni dhārayāmy aham ojasā //
puṣṇāmi cau7ṣadhīḥ sarvās somo bhūtvā rasā3tmakaḥ || BhG%_15.13 ||

ahaṃ pṛthivīm āviśya sarvāṇi bhūtāni ojasā mamā7pratihata-sāmarthyena dhārayāmi / tathā9ham amṛta-rasa-mayas somo bhūtvā sarvau1ṣadhīḥ puṣṇāmi // BhGR_15.13 //

ahaṃ vaiśvānaro bhūtvā prāṇināṃ deham āśritaḥ /
prāṇā1pāna-samāyuktaḥ pacāmy annaṃ catur-vidham // BhGR_15.14 //

ahaṃ vaiśvānaro jāṭharā1nalo bhūtvā sarveṣāṃ prāṇināṃ deham āśritaḥ tair bhuktaṃ khādya-cūṣya-lehya-peyā3tmakaṃ catur-vidham annaṃ prāṇā1pāna-vṛtti-bheda-samāyuktaḥ pacāmi // BhGR_15.14 //

atra parama-puruṣa-vibhūti-bhūtau soma-vaiśvānarau ahaṃ somo bhūtvā, vaiśvānaro bhūtvā iti tat-sāmānādhikaraṇyena nirdiṣṭau / tayoś ca sarvasya bhūta-jātasya ca parama-puruṣa-sāmānādhikaraṇya-nirdeśa-hetum āha ---
sarvasya cā7haṃ hṛdi sanniviṣṭo mattaḥ smṛti-jñānam apohanaṃ ca /
vedaiś ca sarvair aham eva vedyo vedā1nta-kṛd veda-vid eva cā7ham // BhGR_15.15 //

tayoḥ soma-vaiśvānarayoḥ sarvasya ca bhūta-jātasya sakala-pravṛtti-nivṛtti-mūla-jñāno1daya-deśe hṛdi sarvaṃ mat-saṃkalpena niyacchan aham ātmatayā sanniviṣṭaḥ / tathā0huḥ śrutayaḥ, "antaḥ praviṣṭaś śāstā janānāṃ sarvā3tmā", "yaḥ pṛthivyāṃ tiṣṭhan", "ya ātmani tiṣṭhan ātmano 'ntaro ..... yamayati", "padma-kośa-pratīkāśaṃ hṛdayaṃ cā7py adho-mukham", "atha yad idam asmin brahma-pure daharaṃ puṇḍarīkaṃ veśma" ity-ādyāḥ / smṛtayaś ca, "śāstā viṣṇur aśeṣasya jagato yo jagan-mayaḥ", "praśāsitāraṃ sarveṣām aṇīyāṃsam aṇīyasām", "yamo vaivasvato rājā yas tavai7ṣa hṛdi sthitaḥ" ity-ādyāḥ / ato matta eva sarveṣāṃ smṛtir jāyate / smṛtiḥ pūrvā1nubhūti-viṣayam anubhava-saṃskāra-mātra-jaṃ jñānam / jñānam indriya-liṅgā3gama-yoga-jo vastu-niścayaḥ; so 'pi mattaḥ / apohanaṃ ca / apohanam --- jñāna-nivṛttiḥ / apohanam ūhanaṃ vā; ūhanam ūhaḥ; ūho nāma idaṃ pramāṇam itthaṃ pravartitum arhatī7ti pramāṇa-pravṛtty-arhatā-viṣayaṃ sāmagry-ādi-nirūpaṇa-janyaṃ pramāṇā1nugrāhakaṃ jñānam; sa co8ho matta eva / vedaiś ca sarvair aham eva vedyaḥ / ato 'gni-sūrya-vāyu-some1ndrā3dīnāṃ mad-antaryāmikatvena mad-ātmakatvāt tat-pratipādana-parair api sarvair vedair aham eva vedyaḥ, deva-manuṣyā3di-śabdair jīvā3tmai9va / vedā1nta-kṛd vedānām --- "indraṃ yajeta", "varuṇaṃ yajeta" ity evam ādīnām antaḥ phalam; phale hi te sarve vedāḥ paryavasyanti; anta-kṛt phala-kṛt; vedo1dita-phalasya pradātā cā7ham eve7ty-arthaḥ / tad uktaṃ pūrvam eva, "yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayā9rcitum icchati" ity ārabhya "labhate ca tataḥ kāmān mayai9va vihitān hi tān" iti, "ahaṃ hi sarva-yajñānāṃ bhoktā ca prabhur eva ca" iti ca / veda-vid eva cā7ham --- veda-vic cā7ham eva / evaṃ mad-abhidhāyinaṃ vedam aham eva veda; ito 'nyathā yo vedā1rthaṃ
brūte na sa veda-vid ity abhiprāyaḥ // BhGR_15.15 //

ato matta eva sarva-vedānāṃ sāra-bhūtam artham śṛṇu ---

dvāv imau puruṣau loke kṣaraś cā7kṣara eva ca /
kṣaras sarvāṇi bhūtāni kūṭa-stho 'kṣara ucyate // BhGR_15.16 //

kṣaraś cā7kṣaraś ce7ti dvāv imau puruṣau loke prathitau / tatra kṣara-śabda-nirdiṣṭaḥ puruṣo jīva-śabdā1bhilapanīya-brahmā4di-stamba-paryanta-kṣaraṇa-sva-bhāvā1cit-saṃsṛṣṭa-sarva-bhūtāni / atrā7cit-saṃsarga-rūpai1ko1pādhinā puruṣa ity ekatva-nirdeśaḥ / akṣara-śabda-nirdiṣṭaḥ kūṭa-sthaḥ acit-saṃsarga-viyuktaḥ svena rūpeṇā7vasthito muktā3tmā / sa tv acit-saṃsargā1bhavād acit-pariṇāma-viśeṣa-brahmā4di-dehā1sādhāraṇo na bhavatī7ti kūṭa-stha ity ucyate / atrā7py ekatva-nirdeśo 'cid-viyoga-rūpai1ko1pādhinā9bhihitaḥ / na hi itaḥ pūrvam anādau kāle mukta eka eva / yatho9ktam, "bahavo jñāna-tapasā pūtā mad-bhāvam āgatāḥ", "sarge 'pi no7pajāyante pralaye na vyathanti ca" iti // BhGR_15.16 //

uttamaḥ puruṣas tv anyaḥ paramā3tme9ty udāhṛtaḥ /
yo loka-trayam āviśya bibharty avyaya īśvaraḥ // BhGR_15.17 //

uttamaḥ puruṣas tu tābhyāṃ kṣarā1kṣara-śabda-nirdiṣṭābhyāṃ baddha-mukta-puruṣābhyām anyaḥ arthā1ntara-bhūtaḥ paramā3tme9ty udāhṛtaḥ sarvāsu śrutiṣu / paramā3tme9ti nirdeśād eva hy uttamaḥ puruṣo baddha-mukta-puruṣābhyāṃ arthā1ntara-bhūta ity avagamyate / katham? yo loka-trayam āviśya bibharti / lokyata iti lokaḥ; tat-trayaṃ loka-trayam / acetanaṃ tat-saṃsṛṣṭaś cetano muktaś ce7ti pramāṇā1vagamyam etat trayaṃ ya ātmatayā āviśya bibharti, sa tasmād vyāpyād bhartavyāc cā7rthā1ntara-bhūtaḥ / itaś co7ktāl loka-trayād arthā1ntara-bhūtaḥ; yataḥ so 'vyayaḥ, īśvaraś ca; avyaya-sva-bhāvo hi vyaya-sva-bhāvād acetanāt tat-saṃbandhena tad-anusāriṇaś ca cetanād acit-saṃbandha-yogyatayā pūrva-saṃbandhino muktāc cā7rthā1ntara-bhūta eva / tathai9tasya loka-trayasye8śvaraḥ, īśitavyāt tasmād arthā1ntara-bhūtaḥ // BhGR_15.17 //

yasmāt kṣaram atīto 'ham akṣarād api co7ttamaḥ /
ato 'smi loke vede ca prathitaḥ puruṣo1ttamaḥ // BhGR_15.18 //

yasmād evam uktaiḥ sva-bhāvaiḥ kṣaraṃ puruṣam atīto 'ham, akṣarān muktād apy uktair hetubhir utkṛṣṭatamaḥ, ato 'haṃ loke vede ca puruṣo1ttama iti prathito 'smi / vedā1rthā1valokanāl loka iti smṛtir iho7cyate / śrutau smṛtau ce7ty arthaḥ / śrutau tāvat, "paraṃ jyotir upasaṃpadya svena rūpeṇā7bhiniṣpadyate, sa uttamaḥ puruṣaḥ" ity-ādau / smṛtav api, "aṃśā1vatāraṃ puruṣo1ttamasya hy anādi-madhyā1ntam ajasya viṣṇoḥ" ity-ādau // BhGR_15.18 //

yo mām evam asaṃmūḍho jānāti puruṣo1ttamam /
sa sarva-vid bhajati māṃ sarva-bhāvena bhārata // BhGR_15.19 //

ya evam uktena prakāreṇa puruṣo1ttamaṃ mām asaṃmūḍho jānāti kṣarā1kṣara-puruṣābhyām, avyaya-sva-bhāvatayā vyāpana-bharaṇā1iśvaryā3di-yogena ca visajātīyaṃ jānāti, sa sarva-vin mat-prāpty-upāyatayā yad veditavyaṃ tat sarvaṃ veda; bhajati māṃ sarva-bhāvena --- ye ca mat-prāpty-upāyatayā mad-bhajana-prakārā nirdiṣṭāḥ taiś ca sarvair bhajana-prakārair māṃ bhajate / sarvair mad-viṣayair vedanair mama yā prītiḥ, yā ca mama sarvair mad-viṣayair bhajanaiḥ, ubhaya-vidhā sā prītir anena vedanena mama jāyate // ity etat puruṣo1ttamatva-vedanaṃ pūjayati ---

iti guhyatamaṃ śāstram idam uktaṃ mayā9nagha /
etad buddhvā buddhimān syāt kṛta-kṛtyaś ca bhārata // BhGR_15.20 //

itthaṃ mama puruṣo1ttamatva-pratipādanaṃ sarveṣāṃ guhyānāṃ guhyatamam idaṃ śāstram, "tvam anaghatayā yogyatamaḥ" iti kṛtvā mayā tavo7ktam / etad buddhvā buddhimāṃs syāt kṛta-kṛtyaś ca --- māṃ prepsunā upādeyā yā buddhiḥ sā sarvā upāttā syāt: yac ca tena kartavyam, tat sarvaṃ kṛtaṃ syād ity-arthaḥ / anena ślokena, anantaro1ktaṃ puruṣo1ttama-viṣayaṃ jñānaṃ śāstra-janyam evai7tat sarvaṃ karoti, na tat-sākṣāt-kāra-rūpam ity ucyate // BhGR_15.20 //



******************** ADHYAYA 16 ********************


atītenā7dhyāya-trayeṇa prakṛti-puruṣayor viviktayoḥ saṃsṛṣṭayoś ca yāthātmyaṃ tat-saṃsarga-viyogayoś ca guṇa-saṅga-tad-viparyaya-hetutvam, sarva-prakāreṇā7vasthitayoḥ prakṛti-puruṣayor bhagavad-vibhūtitvam, vibhūtimato bhagavato vibhūti-bhūtād acid-vastunaś cid-vastunaś ca baddha-mukto1bhaya-rūpād avyayatva-vyāpana-bharaṇa-svāmyair arthā1ntaratayā puruṣo1ttamatvena yāthātmyañ ca varṇitam / anantaram, uktasya kṛtsnasyā7rthasya sthemne śāstra-vaśyatāṃ vaktuṃ śāstra-vaśya-tad-viparītayor devā1sura-sargayor vibhāgaṃ

śrī-bhagavān uvāca ---
abhayaṃ sattva-saṃśuddhir jñāna-yoga-vyavasthitiḥ |
dānaṃ damaś ca yajñaś ca svā1dhyāyas tapa ārjavam || BhG_16.1 ||
ahiṃsā satyam akrodhas tyāgaḥ śāntir apaiśunam |
dayā bhūteṣv aloluptvaṃ mārdavaṃ hrīr acāpalam || BhG_16.2 ||
tejaḥ kṣamā dhṛtiḥ śaucam adroho nā7timānitā |
bhavanti saṃpadaṃ daivīm abhi jātasya bhārata || BhG_16.3 ||

iṣṭā1niṣṭa-viyoga-saṃyoga-rūpasya duḥkhasya hetu-darśana-jaṃ duḥkhaṃ bhayam, tan-nivṛttir abhayam / sattva-saṃśuddhiḥ sattvasyā7ntaḥ-karaṇasya rajas-tamobhyām aspṛṣṭatvam / jñāna-yoga-vyavasthitiḥ prakṛti-viyuktā3tma-sva-rūpa-viveka-niṣṭhā / dānam nyāyā1rjita-dhanasya pātre pratipādanam / damaḥ manaso viṣayo1nmukhya-nivṛtti-saṃśīlanam / yajñaḥ phalā1bhisandhi-rahita-bhagavad-ārādhana-rūpa-mahā-yajñā3dy-anuṣṭhānam / svā1dhyāyaḥ sa-vibhūter bhagavatas tad-ārādhana-prakārasya ca pratipādakaḥ kṛtsno veda ity-anusandhāya vedā1bhyāsa-niṣṭhā / tapaḥ kṛcchra-cāndrāyaṇa-dvādaśy-upavāsā3der bhagavat-prīṇana-karma-yogyatā4pādanasya karaṇam / ārjavam mano-vāk-kāya-vṛttīnām eka-niṣṭhatā pareṣu / ahiṃsā para-pīḍā-varjanam / satyam yathā-dṛṣṭā1rtha-gocara-bhūta-hita-vākyam / akrodhaḥ para-pīḍā-phala-citta-vikāra-rahitatvam / tyāgaḥ ātma-hita-pratyanīka-parigraha-vimocanam / śāntiḥ indriyāṇāṃ viṣaya-prāvaṇya-nirodha-saṃśīlanam / apaiśunam parā1nartha-kara-vākya-nivedanā1karaṇam / dayā bhūteṣu --- sarva-bhūteṣu duḥkhā1sahiṣṇutvam / aloluptvam alolupatvam / alolutvam iti vā pāṭhaḥ; viṣayeṣu nisspṛhatvam ity-arthaḥ / mārdavam akāṭhinyam, sādhu-jana-saṃśleṣā1rhate9ty-arthaḥ / hrīḥ akārya-karaṇe vrīḍā / acāpalam spṛhaṇīya-viṣaya-sannidhau acañcalatvam / tejaḥ durjanair anabhibhavanīyatvam / kṣamā para-nimitta-pīḍā2nubhave 'pi pareṣu taṃ prati citta-vikāra-rahitatā / dhṛtiḥ mahatyām apy āpadi kṛtya-kartavyatā2vadhāraṇam / śaucam bāhyā1ntara-karaṇānāṃ kṛtya-yogyatā śāstrīyā / adrohaḥ pareṣv anuparodhaḥ; pareṣu svacchanda-vṛtti-nirodha-rahitatvam ity-arthaḥ / nā7timānitā --- asthāne garvo 'timānitvam; tad-rahitatā / ete guṇāḥ daivīṃ saṃpadam abhijātasya bhavanti / deva-saṃbandhinī saṃpad daivī; devā bhagavad-ājñā2nuvṛtti-śīlāḥ; teṣāṃ saṃpat / sā ca bhagavad-ājñā2nuvṛttir eva / tām abhijātasya tām abhimukhī-kṛtya jātasya, tāṃ nivartayituṃ jātasya bhavantī7ty-arthaḥ // BhGR_16.1_3 //

dambho darpo 'timānaś ca krodhaḥ pāruṣyam eva ca |
ajñānaṃ cā7bhijātasya pārtha sampadam asurīm || BhG_16.4 ||

dambhaḥ dhārmikatva-khyāpanāya dharmā1nuṣṭhānam / darpaḥ kṛtyā1kṛtyā1viveka-karo viṣayā1nubhava-nimitto harṣaḥ / atimānaś ca sva-vidyā2bhijanān anuguṇo 'bhimānaḥ / krodhaḥ para-piḍā-phala-citta-vikāraḥ / pāruṣyam sādhūnām udvega-karaḥ sva-bhāvaḥ / ajñānam parā1vara-tattva-kṛtyā1kṛtyā1vivekaḥ / ete sva-bhāvāḥ āsurīṃ saṃpadam abhijātasya bhavanti / asurāḥ bhagavad-ājñā2tivṛtti-śīlāḥ // BhGR_16.4 //

daivī saṃpad vimokṣāya nibandhāyā8surī matā |

daivī mad-ājñā2nuvṛtti-rūpā saṃpad vimokṣāya bandhān muktaye bhavati / krameṇa mat-prāptaye bhavatī7ty-arthaḥ / āsurī mad-ājñā2tivṛtti-rūpā saṃpan nibandhāya bhavati adho-gati-prāptaye bhavatī7ty-arthaḥ //

etac chrutvā sva-prakṛty-anirdhāraṇād atibhītāyā7rjunāyai7vam āha ---

mā śucas saṃpadaṃ daivīm abhijāto 'si pāṇḍava || BhG_16.5 ||

śokaṃ mā kṛthāḥ; tvaṃ tu daivīṃ saṃpadam abhijāto 'si / pāṇḍava / dhārmikā1gresarasya hi pāṇḍos tanayas tvam ity-abhiprāyaḥ // BhGR_16.5 //

dvau bhūta-sargau loke 'smin daiva āsura eva ca |
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu || BhG_16.6 ||

asmin karma-loke karma-karāṇāṃ bhūtānāṃ sargo dvi-vidhau daivaś cā8suraś ce7ti / sargaḥ utpattiḥ, prācīna-puṇya-pāpa-rūpa-karma-vaśād bhagavad-ājñā2nuvṛtti-tad-viparīta-karaṇāyo7tpatti-kāla eva vibhāgena bhūtāny utpadyanta ity-arthaḥ / tatra daivaḥ sargo vistaraśaḥ proktaḥ --- devānāṃ mad-ājñā2nuvṛtti-śīlānām utpattir yad-ācāra-karaṇā1rthā, sa ācāraḥ karma-yoga-jñāna-yoga-bhakti-yoga-rūpo vistaraśaḥ proktaḥ / asurāṇāṃ sargaś ca yad-ācārā1rthaḥ, tam ācāraṃ me śṛṇu --- mama sakāśāc chṛṇu // BhGR_16.6 //

pravṛttiṃ ca nivṛttiṃ ca janā na vidur āsurāḥ |
na śaucaṃ nā7pi cā8cāro na satyaṃ teṣu vidyate || BhG_16.7 ||

pravṛttiṃ ca nivṛttiṃ ca abhyudaya-sādhanaṃ mokṣa-sādhanaṃ ca vaidikaṃ dharmam āsurā na viduḥ na jānanti / śaucam vaidika-karma-yogyatvaṃ śāstra-siddham; tad bāhyam āntaraṃ cā8sureṣu na vidyate / nā7pi cā8cāraḥ tad bāhyā1ntara-śaucaṃ yena sandhyā-vandanā3dinā ācāreṇa jāyate, so 'py ācāras teṣu na vidyate / yatho2ktam, "saṃdhyā-hīno 'śucir nityam anarhas sarva-karmasu" iti / tathā satyaṃ ca teṣu na vidyate yathā-jñāta-bhūta-hita-rūpa-bhāṣaṇaṃ teṣu na vidyate // BhGR_16.7 //

kiṃ ca ---

asatyam apratiṣṭhaṃ te jagad āhur anīśvaram |
a-paraspara-saṃbhūtaṃ kim anyat kāma-hetukam || BhG_16.8 ||

asatyam jagad etat satya-śabda-nirdiṣṭa-brahma-kāryatayā brahmā3tmakam iti nā8huḥ / apratiṣṭham tathā brahmaṇi pratiṣṭhitam iti na vadanti / brahmaṇā9nantena dhṛtā hi pṛthivī sarvān lokān bibharti / yatho2ktam, "tene7yaṃ nāga-varyeṇa śirasā vidhṛtā mahī / bibharti mālāṃ lokānāṃ sad evā7sura-mānuṣām" iti / anīśvaram / satya-saṃkalpena pareṇa brahmaṇā sarve3śvareṇa mayai9tan-niyamitam iti ca na vadanti / "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" iti hy uktam / vadanti cai7vam aparas para-saṃbhūtam; kim anyat / yoṣit-puruṣayoḥ paraspara-saṃbandhena jātam idaṃ manuṣya-paśv-ādikam upalabhyate; anevaṃ-bhūtaṃ kim anyad upalabhyate ? kiṃcid api no7palabhyata ity-arthaḥ / ataḥ sarvam idaṃ jagat kāma-hetukam iti // BhGR_16.8 //

etāṃ dṛṣṭim avaṣṭabhya naṣṭā3tmāno 'lpa-buddhayaḥ |
prabhavanty ugra-karmāṇaḥ kṣayāya jagato 'śubhāḥ || BhG_16.9 ||

etāṃ dṛṣṭim avaṣṭabhya avalambya, naṣṭā3tmānaḥ adṛṣṭa-dehā1tiriktā3tmānaḥ, alpa-buddhayaḥ ghaṭā3divaj jñeya-bhūte dehe jñātṛtvena deha-vyatirikta ātmo7palabhyata iti vivekā1kuśalāḥ, ugra-karmāṇaḥ sarveṣāṃ hiṃsakā jagataḥ kṣayāya prabhavanti // BhGR_16.9 //

kāmam āśritya duṣpūraṃ dambha-māna-madā1nvitāḥ |
mohād gṛhītvā9sad-grāhān pravartante 'śuci-vratāḥ || BhG_16.10 ||

duṣpūram duṣprāpa-viṣayaṃ kāmam āśritya tat-sisādhayiṣayā mohād ajñānāt, asad-grāhān a-nyāya-gṛhīta-parigrahān gṛhītvā, aśuci-vratāḥ a-śāstra-vihita-vrata-yuktāḥ dambhamāna-madā1nvitāḥ pravartante // BhGR_16.10 //

cintām aparimeyāṃ ca pralayā1ntām upāśritāḥ |
kāmo1pabhoga-paramā etāvad iti niścitāḥ || BhG_16.11 ||

adya śvo vā mumūrṣavaḥ cintām aparimeyām --- aparicchedyāṃ pralayā1ntāṃ prākṛta-pralayā1vadhi-kāla-sādhya-viṣayām upāśritāḥ, tathā kāmo1pabhoga-paramāḥ kāmo1pabhoga eva parama-puruṣā1rtha iti manvānāḥ, etāvad iti niścitāḥ ito 'dhikaḥ puruṣā1rtho na vidyata iti saṃjāta-niścayāḥ // BhGR_16.11 //

āśā-pāśa-śatair baddhāḥ kāma-krodha-parāyaṇāḥ |
īhante kāma-bhogā1rtham a-nyāyenā7rtha-sañcayān || BhG_16.12 ||

āśā1pāśa-śataiḥ āśā3khya-pāśa-śatair baddhāḥ, kāma-krodha-parāyaṇāḥ kāma-krodhai1ka-niṣṭhāḥ, kāma-bhogā1rtham a-nyāyenā7rtha-saṃcayān prati īhante // BhGR_16.12 //

idam adya mayā labdham imaṃ prāpsye mano-ratham |
idam astī7dam api me bhaviṣyati punar dhanam || BhG_16.13 ||

idam kṣetra-putrā3dikaṃ sarvaṃ mayā mat-sāmarthyenai7va labdham, nā7dṛṣṭā3dinā; imaṃ ca mano-ratham aham eva prāpsye, nā7dṛṣṭā3di-sahitaḥ / idaṃ dhanaṃ mat-sāmarthyena labdhaṃ me asti, idam api punar me mat-sāmarthyenai7va bhaviṣyati // BhGR_16.13 //

asau mayā hataḥ śatrur haniṣye cā7parān api |
asau mayā balavatā hataḥ śatruḥ / aparān api śatrūn ahaṃ śūro dhīraś ca haniṣye / kim atra manda-dhībhir durbalaiḥ parikalpitenā7dṛṣṭa-parikareṇa //

tathā ca ---

īśvaro 'ham ahaṃ bhogī siddho 'haṃ balavān sukhī || BhG_16.14 ||

īśvaro 'ham svā1dhīno 'ham; anyeṣāṃ cā7ham eva niyantā / ahaṃ bhogī svata evā7haṃ bhogī; nā7dṛṣṭā3dibhiḥ / siddho 'ham svatas-siddho 'ham; na kasmāc-cid adṛṣṭā3deḥ / tathā svata eva balavān; svata eva sukhī // BhGR_16.14 //

āḍhyo 'bhijanavān asmi ko 'nyo 'sti sa-dṛśo mayā |
yakṣye dāsyāmi modiṣya ity-ajñāna-vimohitāḥ || BhG_16.15 ||

ahaṃ svataś cā8ḍhyo 'smi; abhijanavān asmi svata evo7ttama-kule prasūto 'smi; asmin loke mayā sadṛśaḥ ko 'nyaḥ sva-sāmarthya-labdha-sarva-vibhavo vidyate? ahaṃ svayam eva yakṣye dāsyāmi, modiṣye ity-ajñāna-vimohitāḥ īśvarā1nugraha-nirapekṣeṇa svenai7va yāga-dānā3dikaṃ kartuṃ śakyam ity-ajñāna-vimohitā manyante // BhGR_16.15 //

aneka-citta-vibhrāntā moha-jāla-samāvṛtāḥ |
prasaktāḥ kāma-bhogeṣu patanti narake 'śucau || BhG_16.16 ||

adṛṣṭe3śvarā3di-saha-kāram ṛte svenai7va sarvaṃ kartuṃ śakyam iti kṛtvā, evaṃ kuryām, tac ca kuryām, anyac ca kuryām ity aneka-citta-vibhrāntāḥ, evaṃ-rūpeṇa moha-jālena samāvṛtāḥ, kāma-bhogeṣu prakarṣeṇa saktāḥ, madhye mṛtāḥ aśucau narake patanti // BhGR_16.16 //

ātma-saṃbhāvitāḥ stabdhāḥ dhana-māna-madā1nvitāḥ |
yajante nāma-yajñais te dambhenā7vidhi-pūrvakam || BhG_16.17 ||

ātmanai9va saṃbhāvitāḥ / ātmanai9vā8tmānaṃ saṃbhāvayantī7ty-arthaḥ / stabdhāḥ paripūrṇaṃ manyamānā na kiṃcit-kurvāṇāḥ / katham ? dhana-māna-madā1nvitāḥ dhanena vidyā2bhijanā1bhimānena ca janita-madā1nvitāḥ, nāma-yajñaiḥ nāma-prayojanaiḥ yaṣṭe1ti-nāma-mātra-prayojanair yajñaiḥ yajante / tad api dambhena hetunā yaṣṭṛtva-khyāpanāya, avidhi-pūrvakam ayathā-codanaṃ yajante // BhGR_16.17 //

te ce8dṛg-bhūtā yajanta ity āha ---

ahaṃ-kāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ |
mām ātma-para-deheṣu pradviṣanto 'bhyasūyakāḥ || BhG_16.18 ||

ananyā1pekṣo 'ham eva sarvaṃ karomī7ty-evaṃ-rūpam ahaṃ-kāram āśritāḥ, tathā sarvasya karaṇe mad-balam eva paryāptam iti ca balam, ato mat-sadṛśo na kaścid astī7ti ca darpam, evaṃ-bhūtasya mama kāma-mātreṇa sarvaṃ saṃpatsyata iti kāmam, mama ye aniṣṭa-kāriṇas tān sarvān haniṣyāmī7ti ca krodham, evam etān saṃśritāḥ, sva-deheṣu para-deheṣu cā7vasthitaṃ sarvasya kārayitāraṃ puruṣo1ttamaṃ mām abhyasūyakāḥ pradviṣantaḥ, ku-yuktibhir mat-sthitau doṣam āviṣkurvanto mām asahamānāḥ / ahaṃ-kārā3dikān saṃśritā yāgā3dikaṃ sarvaṃ kriyā-jātaṃ kurvata ity-arthaḥ // BhGR_16.18 //

tān ahaṃ dviṣataḥ krūrān saṃsāreṣu narā1dhamān |
kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu || BhG_16.19 ||

ya evaṃ māṃ dviṣanti, tān krūrān narā1dhamān aśubhān aham ajasraṃ saṃsāreṣu janma-jarā-maraṇā3di-rūpeṇa parivartamāneṣu saṃtāneṣu, tatrā7py āsurīṣv eva yoniṣu kṣipāmi mad-ānukūlya-pratyanīkeṣv eva janmasu kṣipāmi / tat-taj-janma-prāpty-anuguṇa-pravṛtti-hetu-bhūta-buddhiṣu krūrāsv aham eva saṃyojayāmī7ty-arthaḥ // BhGR_16.19 //

āsurīṃ yonim āpannā mūḍhā janmani janmani |
mām aprāpyai7va kaunteya tato yānty adhamāṃ gatim || BhG_16.20 ||

mad-ānukūlya-pratyanīka-janmā3pannāḥ punar api janmani janmani mūḍhāḥ mad-viparīta-jñānā mām aprāpyai7va "asti bhagavān sarve3śvaro vāsudevaḥ" iti jñānam aprāpya tataḥ tato janmano 'dhamām eva gatiṃ yānti /20//

asyā7sura-sva-bhāvasyā8tma-nāśasya mūla-hetum āha ---

tri-vidhaṃ narakasyai7tad dvāraṃ nāśanam ātmanaḥ |
kāmaḥ krodhas tathā lobhas tasmād etat-trayaṃ tyajet || BhG_16.21 ||

asyā7sura-sva-bhāva-rūpasya narakasyai7tat tri-vidhaṃ dvāram, tac cā8tmano nāśanam; kāmaḥ krodho lobha iti trayāṇāṃ sva-rūpaṃ pūrvam eva vyākhyātam / dvāram mārgaḥ; hetur ity-arthaḥ / tasmād etat-trayaṃ tyajet; tasmād atighora-naraka-hetutvāt kāma-krodha-lobhānām, etat-tritayaṃ dūrataḥ parityajet // BhGR_16.21 //

etair vimuktaḥ kaunteya tamo-dvārais tribhir naraḥ |
ācaraty ātmanaḥ śreyas tato yāti parāṃ gatim || BhG_16.22 ||

etaiḥ kāma-krodha-lobhaiḥ tamo-dvāraiḥ mad-viparīta-jñāna-hetubhiḥ vimuko naraḥ ātmanaḥ śreya ācarati labdha-mad-viṣaya-jñāno mad-ānukūlye prayatate / tato mām eva parāṃ gatiṃ yāti // BhGR_16.22 //

śāstrā1nādaro 'sya narakasya pradhāna-hetur ity āha ---

yaḥ śāstra-vidhim utsṛjya vartate kāma-kārataḥ |
na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim || BhG_16.23 ||

śāstraṃ vedāḥ; vidhiḥ anuśāsanam / vedā3khyaṃ mad-anuśāsanam utsṛjya yaḥ kāma-kārato vartate svacchandā1nuguṇa-mārgeṇa vartate, na sa siddhim avāpnoti na kām apy āmuṣmikīṃ siddhim avāpnoti; na sukhaṃ kiṃcid avāpnoti / na parāṃ gatim / kutaḥ parāṃ gatiṃ prāpnotī7ty-arthaḥ // BhGR_16.23 //

tasmāc chāstraṃ pramāṇaṃ te kāryā1kārya-vyavasthitau |
jñātvā śāstra-vidhāno1ktaṃ karma kartum ihā7rhasi || BhG_16.24 ||

tasmāt kāryā1kārya-vyvasthitau upādeyā1nupādeya-vyavasthāyāṃ śāstram eva tava pramāṇam / dharma-śāstre1tihāsa-purāṇā3dy-upabṛṃhitā vedāḥ yad eva puruṣo1ttamā3khyaṃ paraṃ tattvaṃ tat-prīṇana-rūpaṃ tat-prāpty-upāya-bhūtaṃ ca karmā7vabodhayanti, tac śāstra-vidhāno1ktaṃ tattvaṃ karma ca jñātvā yathāvad anyūnā1tiriktaṃ vijñāya, kartuṃ tvam arhasi --- tad evo7pādātum arhasi // BhGR_16.24 //



******************** ADHYAYA 17 ********************



devā1sura-vibhāgo1kti-mukhena prāpya-tattva-jñānaṃ tat-prāpty-upāya-jñānaṃ ca vedai1ka-mūlam ity-uktam / idānīm aśāstra-vihitasyā8suratvenā7phalatvam, śāstra-vihitasya ca guṇatas traividhyam, śāstra-siddhasya lakṣaṇaṃ co7cyate / tatrā7śāstra-vihitasya niṣphalatvam ajānan aśāstra-vihite śraddhā-saṃyukte yāgā3dau sattvā3di-nimitta-phala-bheda-bubhutsayā arjunaḥ pṛcchati ---

arjuna uvāca ---
ye śāstra-vidhim utsṛjya yajante śraddhayā9nvitāḥ |
teṣāṃ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ || BhG_17.1 ||

śāstra-vidhim utsṛjya śraddhayā9nvitā ye yajante, teṣāṃ niṣṭhā kā ? kiṃ sattvam ? āhosvid rajaḥ ? atha tamaḥ ? niṣṭhā sthitiḥ; sthīyate 'sminn iti sthitiḥ sattvā3dir eva niṣṭhe9ty ucyate / teṣāṃ kiṃ sattve sthitiḥ ? kiṃ vā rajasi ? kiṃ vā tamasī7ty-arthaḥ // BhGR_17.1 //

evaṃ pṛṣṭo bhagavān aśāstra-vihita-śraddhāyās tat-pūrvakasya ca yāgā3der niṣphalatvaṃ hṛdi nidhāya śāstrīyasyai7va yāgā3der guṇatas traividhyaṃ pratipādayituṃ śāstrīya-śraddhāyāḥ traividhyaṃ tāvad āha ---

śrī-bhagavān uvāca ---
tri-vidhā bhavati śraddhā dehināṃ sā sva-bhāva-jā |
sāttvikī rājasī cai7va tāmasī ce7ti tāṃ śṛṇu || BhG_17.2 ||

sarveṣāṃ dehināṃ śraddhā tri-vidhā bhavati / sā ca sva-bhāva-jā sva-bhāvaḥ svā1sādhāraṇo bhāvaḥ, prācīna-vāsanā-nimittaḥ tat-tad-ruci-viśeṣaḥ / yatra ruciḥ tatra śraddhā jāyate / śraddhā hi svā1bhimataṃ sādhayaty etad iti viśvāsa-pūrvikā sādhane tvarā / vāsanā ruciś ca śraddhā cā8tma-dharmāḥ guṇa-saṃsarga-jāḥ; teṣām ātma-dharmāṇāṃ vāsanā4dīnāṃ janakāḥ dehe1ndriyā1ntaḥkaraṇa-viṣaya-gatā dharmāḥ kāryai1ka-nirūpaṇīyāḥ sattvā3dayo guṇāḥ sattvā3di-guṇa-yukta-dehā3dy-anubhava-jā ity-arthaḥ / tataś ce7yaṃ śraddhā sāttvikī rājasī tāmasī ce7ti tri-vidhā / tām imāṃ śraddhāṃ śṛṇu; sā śraddhā yat sva-bhāvā, taṃ sva-bhāvaṃ śṛṇv ity-arthaḥ // BhGR_17.2 //

sattvā1nurūpā sarvasya śraddhā bhavati bhārata |
śraddhā-mayo 'yaṃ puruṣo yo yac-chraddhaḥ sa eva saḥ || BhG_17.3 ||

sattvam antaḥkaraṇam / sarvasya puruṣasyā7ntaḥkaraṇā1nurūpā śraddhā bhavati / antaḥkaraṇaṃ yādṛśa-guṇa-yuktam, tad-viṣayā śraddhā jāyata ity-arthaḥ / sattva-śabdaḥ pūrvo1ktānāṃ dehe1ndriyā3dīnāṃ pradarśanā1rthaḥ / śraddhā-mayo 'yaṃ puruṣaḥ / śraddhā-mayaḥ śraddhā-pariṇāmaḥ / yo yac-chraddhaḥ yaḥ puruṣo yādṛśyā śraddhayā yuktaḥ, sa eva saḥ sa tādṛśa-śraddhā-pariṇāmaḥ / puṇya-karma-viṣaye śraddhā2yuktaś cet, puṇya-karma-phala-saṃyukto bhavatī7ti śraddhā-pradhānaḥ phala-saṃyoga ity-uktaṃ bhavati // BhGR_17.3 //

tad eva vivṛṇoti ---

yajante sāttvikā devān yakṣa-rakṣāṃsi rājasāḥ |
pretān bhūta-gaṇāṃś cā7nye yajante tāmasā janāḥ || BhG_17.4 ||

sattva-guṇa-pracurāḥ sāttvikyā śraddhayā yuktāḥ devān yajante / duḥkhā1saṃbhinno1tkṛṣṭa-sukha-hetu-bhūta-deva-yāga-viṣayā śraddhā sāttvikī9ty-uktaṃ bhavati / rājasā yakṣa-rakṣāṃsi yajante / anye tu tāmasā janāḥ pretān bhūta-gaṇān yajante / duḥkha-saṃbhinnā1lpa-sukha-jananī rājasī śraddhā; duḥkha-prāyā9tyalpa-sukha-jananī tāmasī9ty-arthaḥ // BhGR_17.4 //

evaṃ śāstrīyeṣv eva yāgā3diṣu śraddhā-yukteṣu guṇataḥ phala-viśeṣaḥ. aśāstrīyeṣu tapo-yāga-prabhṛtiṣu mad-anuśāsana-viparītatvena na kaścid api sukha-lavaḥ, api tv anartha eve7ti hṛdi nihitaṃ vyañjayan āha ---

aśāstra-vihitaṃ ghoraṃ tapyante ye tapo janāḥ |
dambhā1haṅkāra-saṃyuktāḥ kāma-rāga-balā1nvitāḥ || BhG_17.5 ||
karśayantaḥ śarīra-sthaṃ bhūta-grāmam acetasaḥ |
māṃ cai7vā7ntaś-śarīra-sthaṃ tān viddhy āsura-niścayān || BhG_17.6 ||

aśāstra-vihitam atighoram api tapo ye janāḥ tapyante / pradarśanā1rtham idam / aśāstra-vihitaṃ bahv-āyāsaṃ yāgā3dikaṃ ye kurvate, dambhā1haṃkāra-saṃyuktāḥ kāma-rāga-balā1nvitāḥ śarīra-sthaṃ pṛthivy-ādi-bhūta-samūhaṃ karśayantaḥ, mad-aṃśa-bhūtaṃ jīvaṃ cā7ntaś-śarīra-sthaṃ karśayanto ye tapyante, yāgā3dikaṃ ca kurvate; tān āsura-niścayān viddhi / asurāṇāṃ niścaya āsuro niścayaḥ; asurā hi mad-ājñā-viparīta-kāriṇaḥ; mad-ājñā-viparīta-kāritvāt teṣāṃ sukha-lava-saṃbandho na vidyate; api tvan-anartha-vrāte patantī7ti pūrvam evo7ktam, "patanti narake 'ścau" iti // BhGR_17.5 //6//

atha prakṛtam eva śāstrīyeṣu yajñā3diṣu guṇato viśeṣaṃ prapañcayati / tatrā8hāra-mūlatvāt sattvā3di-vṛddher āhāra-traividhyaṃ prathamam ucyate / "anna-mayaṃ hi somya manaḥ", "āhāra-śuddhau sattva-śuddhiḥ" iti hi śrūyate ---

āhāras tv api sarvasya tri-vidho bhavati priyaḥ |
yajñas tapas tathā dānaṃ teṣāṃ bhedam imaṃ śṛṇu || BhG_17.7 ||

āhāro 'pi sarvasya prāṇi-jātasya sattvā3di-guṇa-trayā1nvayena tri-vidhaḥ priyo bhavati / tathai9va yajño 'pi tri-vidhaḥ, tathā tapaḥ dānaṃ ca / teṣām bhedam imaṃ śṛṇu --- teṣām āhāra-yajña-tapo-dānānāṃ sattvā3di-bhedene7mam ucyamānaṃ bhedaṃ śṛṇu // BhGR_17.7 //

āyus-sattva-balā3rogya-sukha-prīti-vivardhanāḥ |
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvika-priyaḥ || BhG_17.8 ||

sattva-guṇo1petasya sattva-mayā āhārāḥ priyā bhavanti / sattva-mayāś cā8hārā āyur-vivardhanāḥ; punar api sattvasya vivardhanāḥ / sattvam antaḥkaraṇam; antaḥkaraṇa-kāryaṃ jñānam iha sattva-śabdeno7cyate / "sattvāt saṃjāyate jñānam" iti sattvasya jñāna-vivṛddhi-hetutvāt, āhāro 'pi sattva-mayo jñāna-vivṛddhi-hetuḥ / tathā balā3rogyayor api vivardhanāḥ / sukha-prītyor api vivardhanāḥ --- pariṇāma-kāle svayam eva sukhasya vivardhanāḥ ;tathā prīti-hetu-bhūta-karmā3rambha-dvāreṇa prīti-vardhanāḥ / rasyāḥ madhura-raso1petāḥ / snigdhāḥ sneha-yuktāḥ / sthirāḥ sthira-pariṇāmāḥ / hṛdyāḥ ramaṇīya-veṣāḥ / evaṃ-vidhāḥ sattva-mayā āhārāḥ sāttvikasya puruṣasya priyāḥ // BhGR_17.8 //

kaṭv-amla-lavaṇā1tyuṣṇa-tīkṣṇa-rūkṣa-vidāhinaḥ |
āhārā rājasasye7ṣṭā duḥkha-śokā3maya-pradāḥ || BhG_17.9 ||

kaṭu-rasāḥ, amla-rasāḥ, lavaṇo1tkaṭāḥ, atyuṣṇāḥ, atitīkṣaṇāḥ, rūkṣāḥ, vidāhinaś ce7ti kaṭv-amla-lavaṇā1tyuṣṇa-tīkṣṇa-rūkṣa-vidāhinaḥ / atiśaityā1titaikṣṇyā3dinā durupayogās tīkṣṇāḥ; śoṣa-karā rūkṣāḥ; tāpa-karā vidāhinaḥ / evaṃ-vidhā āhārā rājasasye7ṣṭāḥ / te ca rajo-mayatvād duḥkha-śokā3maya-vardhanāḥ rajo-vardhanāś ca // BhGR_17.9 //

yāta-yāmaṃ gata-rasaṃ pūti paryuṣitaṃ ca yat |
ucchiṣṭam api cā7medhyaṃ bhojanaṃ tāmasa-priyam || BhG_17.10 ||

yāta-yāmam cira-kālā1vasthitam; gata-rasam tyakta-svābhāvika-rasam; pūti durgandho1petam, paryuṣitam kālā1tipattyā rasā1ntarā3pannam; ucchiṣṭam gurv-ādibhyo 'nyeṣāṃ bhukta-śiṣṭam; amedhyam ayajñā1rham; ayajña-śiṣṭam ity-arthaḥ / evaṃ-vidhaṃ tamo-mayaṃ bhojanaṃ tāmasa-priyaṃ bhavati / bhujyata iti āhāra eva bhojanam / punaś ca tamaso vardhanam / ato hitai1ṣibhiḥ sattva-vivṛddhaye sāttvikā3hāra eva sevyaḥ // BhGR_17.10 //

aphalā3kāṅkṣibhir yajño vidhi-dṛṣṭo ya ijyate |
yaṣṭavyam eve7ti manas samādhāya sa sāttvikaḥ || BhG_17.11 ||

phalā3kāṅkṣā-rahitaiḥ puruṣaiḥ vidhi-dṛṣṭaḥ śāstra-dṛṣṭaḥ mantra-dravya-kriyā4dibhir yuktaḥ, yaṣṭavyam eve7ti bhagavad-ārādhanatvena svayaṃ-prayojanatayā yaṣṭavyam iti manas samādhāya yo yajña ijyate, sa sāttvikaḥ // BhGR_17.11 //

abhisandhāya tu phalaṃ dambhā1rtham api cai7va yaḥ |
ijyate bharata-śreṣtha taṃ yajñaṃ viddhi rājasam || BhG_17.12 ||

phalā1bhisandhi-yuktair dambha-garbho yaśaḥ-phalaś ca yo yajña ijyate, taṃ yajñaṃ rājasaṃ viddhi // BhGR_17.12 //

vidhi-hīnam asṛṣṭā1nnaṃ mantra-hīnam adakṣiṇam |
śraddhā-virahitaṃ yajñaṃ tāmasaṃ paricakṣate || BhG_17.13 ||

vidhi-hīnam brāhmaṇo1kti-hīnam; sad-ācāra-yuktair vidvadbhir brāhmaṇair yajasve7ty-ukti-hīnam ity-arthaḥ; asṛṣṭā1nnaṃ acodita-dravyam, mantra-hīnam adakṣiṇaṃ śraddhā-virahitaṃ ca yajñaṃ tāmasaṃ paricakṣate // BhGR_17.13 //

atha tapaso guṇatas traividhyaṃ vaktuṃ tasya śarīra-vāṅ-mano-niṣpādyatayā sva-rūpa-bhedaṃ tāvad āha ---

deva-dvi-ja-guru-prājña-pūjanaṃ śaucam ārjavam |
brahma-caryam ahiṃsā ca śārīraṃ tapa ucyate || BhG_17.14 ||

deva-dvi-ja-guru-prājñānāṃ pūjanam, śaucam tīrtha-snānā3dikam, ārjavam yathā-manaḥ-śarīra-vṛttam, brahma-caryam yoṣitsu bhogyatā-buddhi-yukte3kṣaṇā3di-rahitatvam, ahiṃsā aprāṇi-pīḍā; etac charīraṃ tapa ucyate // BhGR_17.14 //

anudvega-karaṃ vākyaṃ satyaṃ priya-hitaṃ ca yat |
svā1dhyāyā1bhyasanaṃ cai7va vāṅ-mayaṃ tapa ucyate || BhG_17.15 ||

pareṣām anudvega-karaṃ satyaṃ priya-hitaṃ ca yad vākyaṃ svā1dhyāyā1bhyasanaṃ ce7ty etad vāṅ-mayaṃ tapa ucyate // BhGR_17.15 //

manaḥ-prasādaḥ saumyatvaṃ maunam ātma-vinigrahaḥ |
bhāva-saṃśuddhir ity etat tapo mānasam ucyate || BhG_17.16 ||

manaḥ-prasādaḥ manasaḥ krodhā3di-rahitatvam, saumyatvam manasaḥ pareṣām abhyudaya-prāvaṇyam, maunaṃ --- manasā vāk-pravṛtti-niyamanam, ātma-vinigrahaḥ mano-vṛtter dhyeya-viṣaye 'vasthāpanam, bhāva-śuddhiḥ ātma-vyatirikta-viṣaya-cintā-rahitatvam; etan mānasaṃ tapaḥ // BhGR_17.16 //

śraddhayā parayā taptaṃ tapas tat tri-vidhaṃ naraiḥ |
aphalā3kāṅkṣibhir yuktaiḥ sāttvikaṃ paricakṣate || BhG_17.17 ||

aphalā3kāṅkṣibhiḥ phalā3kāṅkṣā-rahitaiḥ, yuktaiḥ parama-puruṣā3rādhana-rūpam idam iti cintā-yuktaiḥ naraiḥ parayā śraddhayā yat tri-vidhaṃ tapaḥ kāya-vāṅ-manobhis taptam, tat sāttvikaṃ paricakṣate // BhGR_17.17 //

sat-kāra-māna-pūjā2rthaṃ tapo dambhena cai7va yat |
kriyate tad iha proktaṃ rājasaṃ calam adhruvam || BhG_17.18 ||

manasā ādaraḥ sat-kāraḥ, vācā praśaṃsā mānaḥ, śarīro namaskārā3diḥ pūjā / phalā1bhisandhi-pūrvakaṃ sat-kārā3dy-arthaṃ ca dambhena hetunā yat tapaḥ kriyate, tad iha rājasaṃ proktam; svargā3di-phala-sādhanatvenā7sthiratvāc calam adhruvam / calatvam pāta-bhayena calana-hetutvam, adhruvatvam kṣayiṣṇutvam //

mūḍha-grāheṇā8tmano yat pīḍayā kriyate tapaḥ |
parasyo7tsādanā1rthaṃ vā tat tāmasam udāhṛtam || BhG_17.19 ||

mūḍhāḥ avivekinaḥ, mūḍha-grāheṇa mūḍhaiḥ kṛtenā7bhiniveśena ātmanaḥ śakty-ādikam aparīkṣya ātma-pīḍayā yat tapaḥ kriyate, parasyo7tsādanā1rthaṃ ca yat kriyate, tat tāmasam udāhṛtam // BhGR_17.19 //

dātavyam iti yad dānaṃ dīyate 'nupakāriṇe |
deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ smṛtam || BhG_17.20 ||

phalā1bhisandhi-rahitaṃ dātavyam iti deśe kāle pātre cā7nupakāriṇe yad dānaṃ dīyate, tad dānaṃ sāttvikaṃ smṛtam // BhGR_17.20 //

yat tu pratyupakārā1rthaṃ phalam uddiśya vā punaḥ |
dīyate ca parikliṣṭaṃ tad rājasam udāhṛtam || BhG_17.21 ||

pratyupakāra-kaṭā1kṣa-garbhaṃ phalam uddiśya ca, parikliṣṭam akalyāṇa-dravyakaṃ yad dānaṃ dīyate, tad rājasam udāhṛtam // BhGR_17.21 //

adeśa-kāle yad dānam apātrebhyaś ca dīyate |
a-satkṛtam avajñātaṃ tat tāmasam udāhṛtam || BhG_17.22 ||

adeśa-kāle apātrebhyaś ca yad dānaṃ dīyate, a-satkṛtam pāda-prakṣālanā3di-gaurava-rahitam, avajñātaṃ sā1vajñam anupacāra-yuktaṃ yad dīyate, tat tāmasam udāhṛtam /22//

evaṃ vaidikānāṃ yajña-tapo-dānānāṃ sattvā3di-guṇa-bhedena bheda uktaḥ; idānīṃ tasyai7va vaidikasya yajñā3deḥ praṇava-saṃyogena tat-sac-chabda-vyapadeśytayā ca lakṣaṇam ucyate ---

oṃ tat sad iti nirdeśo brahmaṇas tri-vidhaḥ smṛtaḥ |
brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā || BhG_17.23 ||

oṃ tat sad iti tri-vidho 'yaṃ nirdeśaḥ śabdaḥ brahmaṇaḥ smṛtaḥ brahmaṇo 'nvayī bhavati / brahma ca vedaḥ / veda-śabdena vaidikaṃ karmo7cyate / vaidikaṃ yajñā3dikam / yajñā3dikaṃ karma oṃ tat sad iti śabdā1nvitaṃ bhavati / om iti śabdasyā7nvayo vaidika-karmā1ṅgatvena prayogā3dau prayujyamānatayā; tat sad iti śabdayor anvayaḥ pūjyatvāya vācakatayā / tena tri-vidhena śabdenā7nvitā brāhmaṇāḥ vedā1nvayinas traivarṇikāḥ vedāś ca yajñāś ca purā vihitāḥ purā mayai9va nirmitā ity-arthaḥ //

trayāṇām oṃ tat sad iti śabdānām anvaya-prakāro varṇyate; prathamam om iti śabdasyā7nvaya-prakāram āha ---

tasmād om ity udāhṛtya yajña-dāna-tapaḥ-kriyāḥ |
pravartante vidhāno1ktāḥ satataṃ brahma-vādinām || BhG_17.24 ||

tasmād brahma-vādinām vedā3dināṃ traivarṇikānāṃ yajña-dāna-tapaḥ-kriyāḥ vidhāno1ktāḥ veda-vidhāno1ktāḥ ādau om ity udāhṛtya satataṃ sarvadā pravartante / vedāś ca om ity udāhṛtyā8rabhyante / evaṃ vedānāṃ vaidikānāṃ ca yajñā3dīnāṃ karmaṇām om iti śabdā1nvayo varṇitaḥ / om iti-śabdā1nvita-veda-dhāraṇāt tad-anvita-yajñā3di-karma-karaṇāc ca brāhmaṇa-śabda-nirdiṣṭānāṃ traivarṇikānām api om iti śabdā1nvayo varṇitaḥ // BhGR_17.24 //

athai7teṣāṃ tad iti śabdā1nvaya-prakāram āha ---

tad ity anabhisandhāya phalaṃ yajña-tapaḥ-kriyāḥ |
dāna-kriyāś ca vividhāḥ kriyante mokṣa-kāṅkṣibhiḥ || BhG_17.25 ||

phalam anabhisandhāya vedā1dhyayana-yajña-tapo-dāna-kriyāḥ mokṣa-kāṅkṣibhis traivarṇikair yāḥ kriyante, tāḥ brahma-prāpti-sādhanatayā brahma-vācinā tad iti śabdena nirdeśyāḥ; "sa vaḥ kaḥ kiṃ yat tat padam anuttamam" iti tac-chabdo hi brahma-vācī prasiddhaḥ / evaṃ vedā1dhyayana-yajñā3dīnāṃ mokṣa-sādhana-bhūtānāṃ tac-chabda-nirdeśyatayā tad iti śabdā1nvaya uktaḥ / traivarṇikānām api tathā-vidha-vedā1dhyayanā3dy-anuṣṭhānād eva tac-chabdā1nvaya upapannaḥ // BhGR_17.25 //

athai7ṣāṃ sac-chabdā1nvaya-prakāraṃ vaktuṃ loke sac-chabdasya vyutpatti-prakāram āha ---

sad-bhāve sādhu-bhāve ca sad ity etat prayujyate |
praśaste karmaṇi tathā sac-chabdaḥ pārtha yujyate || BhG_17.26 ||

sad-bhāve vidyamānatāyām, sādhu-bhāve kalyāṇa-bhāve ca sarva-vastuṣu sad ity etat padaṃ prayujyate loka-vedayoḥ / tathā kenacit puruṣeṇā7nuṣṭhite laukike praśaste kalyāṇe karmaṇi sat-karme7dam iti sac-chabdo yujyate prayujyate ity-arthaḥ // BhGR_17.26 //

yajñe tapasi dāne ca sthitiḥ sad iti co7cyate |
karma cai7va tad-arthīyaṃ sad ity evā7bhidhīyate || BhG_17.27 ||

ato vaidikānāṃ traivarṇikānāṃ yajñe tapasi dāne ca sthitiḥ kalyāṇatayā sad ity ucyate / karma ca tad-arthīyam traivarṇikā1rthīyaṃ yajña-dānā3dikaṃ sad ity evā7bhidhīyate / tasmād vedāḥ vaidikāni karmāṇi brāhmaṇa-śabda-nirdiṣṭās traivarṇikāś ca oṃ tat sad iti śabdā1nvaya-rūpa-lakṣaṇena avedebhyaś cā7vaidikebhyaś ca vyāvṛttā veditavyāḥ // BhGR_17.27 //

aśraddhayā hutaṃ dattaṃ tapas taptaṃ kṛtaṃ ca yat |
asad ity ucyate pārtha na ca tat pretya no iha || BhG_17.28 ||

aśraddhayā kṛtaṃ śāstrīyam api homā3dikam asad ity ucyate / kutaḥ ? na ca tat pretya, no iha na mokṣāya, na sāṃsārikāya ca phalāye7ti // BhGR_17.28 //




******************** ADHYAYA 18 ********************


atītenā7dhyāya-dvayena --- abhyudaya-niśśreyasa-sādhana-bhūtaṃ vaidikam eva yajña-tapo-dānā3dikaṃ karma, nā7nyat; vaidikasya ca karmaṇas sāmānya-lakṣaṇaṃ praṇavā1nvayaḥ; tatra mokṣā1bhyudaya-sādhanayor bhedaḥ tat-sac-chabda-nirdeśyatvena; mokṣa-sādhanaṃ ca karma phalā1bhisandhi-rahitaṃ yajñā3dikam; tad-ārambhaś ca sattvo1drekād bhavati; sattva-vṛddhiś ca sāttvikā3hāra-sevayā ity-uktam / anantaraṃ mokṣa-sādhanatayā nirdiṣṭayos tyāga-saṃnyāsayor aikyam, tyāgasya ca sva-rūpam, bhagavati sarve3śvare ca sarva-karmaṇāṃ kartṛtvā1nusandhānam, sattva-rajas-tamasāṃ kārya-varṇanena sattva-guṇasyā7vaśyo1pādeyatvam, sva-varṇo1citānāṃ karmaṇāṃ parama-puruṣā3rādhana-bhūtānāṃ parama-puruṣa-prāpti-nirvartana-prakāraḥ, kṛtsnasya gītā-śāstrasya sārā1rtho bhakti-yoga ity ete pratipādyante / tatra tāvat tyāga-saṃnyāsayor pṛthaktvai1katva-nirṇayāya sva-rūpa-nirṇayāya cā7rjunaḥ pṛcchati ---

arjuna uvāca ---
saṃnyāsasya mahābāho tattvam icchāmi veditum |
tyāgasya ca hṛṣīkeśa pṛthak keśi-niṣūdana || BhG_18.1 ||

tyāga-saṃnyāsau hi mokṣa-sādhanatayā vihitau, "na karmaṇā na prajayā dhanena tyāgenai7ke amṛtatvam ānaśuḥ --- vedā1nta-vijñāna-suniścitā1rthās saṃnyāsa-yogād yatayaś śuddha-sattvāḥ / te brahma-loke tu parā1nta-kāle parā-mṛtāt parimucyanti sarve//" ity-ādiṣu / asya saṃnyāsasya tyāgasya ca tattvam yāthātmyaṃ pṛthak veditum icchāmi / ayam abhiprāyaḥ --- kim etau saṃnyāsa-tyāga-śabdau pṛthag-arthau, utai7kā1rthav eva yadā pṛthag-arthau, tadā anayoḥ pṛthaktvena sva-rūpaṃ veditum icchāmi; ekatve 'pi tasya sva-rūpaṃ vaktavyam iti // BhGR_18.1 //

athā7nayor ekam eva sva-rūpam, tac ce8dṛśam iti nirṇetuṃ vādi-vipratipattiṃ darśayan śrī-bhagavān uvāca ---

śrī-bhagavān uvāca ---
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ |
sarva-karma-phala-tyāgaṃ prāhus tyāgaṃ vicakṣaṇāḥ || BhG_18.2 ||

kecana vidvāṃsaḥ kāmyānāṃ karmaṇāṃ nyāsaṃ sva-rūpa-tyāgaṃ saṃnyāsaṃ viduḥ / kecic ca vicakṣaṇāḥ nityānāṃ naimittikānāṃ ca kāmyānāṃ sarveṣāṃ karmaṇāṃ phala-tyāga eva mokṣa-śāstreṣu tyāga-śabdā1rtha iti prāhuḥ / tatra śāstrīya-tyāgaḥ kāmya-karma-sva-rūpa-viṣayaḥ; sarva-karma-phala-viṣaya iti vivādaṃ pradarśayan ekatra saṃnyāsa-śabdam itaratra tyāga-śabdaṃ prayuktavān / atas tyāga-saṃnyāsa-śabdayor ekā1rthatvam aṅgīkṛtam iti jñāyate / tathā "niścayaṃ śṛṇu me tatra tyāge bharata-sattama" iti tyāga-śabdenai7va nirṇaya-vacanāt, "niyatasya tu saṃnyāsaḥ karmaṇo no7papadyate / mohāt tasya parityāgaḥ tāmasaḥ parikīrtitaḥ // BhGR_18.", "aniṣṭam iṣṭaṃ miśraṃ ca tri-vidhaṃ karmaṇaḥ phalam / bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kvacit /" iti paraspara-paryāyatā-darśanāc ca tayor ekā1rthatvam aṅgīkṛtam iti niścīyate // BhGR_18.2 //

tyājyaṃ doṣavad ity eke karma prāhur manīṣiṇaḥ |
yajña-dāna-tapaḥ-karma na tyājyam iti cā7pare || BhG_18.3 ||

eke manīṣiṇaḥ kāpilāḥ vaidikāś ca tan-matā1nusāriṇaḥ rāgā3di-doṣavad bandhakatvāt sarvaṃ yajñā3dikaṃ karma mumukṣuṇā tyājyam iti prāhuḥ; apare paṇḍitāḥ yajñā3dikaṃ karma na tyājyam iti prāhuḥ // BhGR_18.3 //

niścayaṃ śṛṇu me tatra tyāge bharata-sattama |
tyāgo hi puruṣa-vyāghra tri-vidhas saṃprakīrtitaḥ || BhG_18.4 ||

tatra evaṃ vādi-vipratipanne tyāge tyāga-viṣayaṃ niścayaṃ mattaś śṛṇu; tyāgaḥ kriyamāṇeṣv eva vaidikeṣu karmasu phala-viṣayatayā, karma-viṣayatayā, kartṛtva-viṣayatayā ca pūrvam eva hi mayā tri-vidhas saṃprakīrtitaḥ, "mayi sarvāṇi karmāṇi saṃnyasyā7dhyātma-cetasā / nirāśīr nirmamo bhūtvā yuddhyasva vigata-jvaraḥ" iti / karma-janyaṃ svargā3dikaṃ phalaṃ mama na syād iti phala-tyāgaḥ; madīya-phala-sādhanatayā madīyam idaṃ karme7ti karmaṇi mamatāyāḥ parityāgaḥ karma-viṣayas tyāgaḥ; sarve3śvare kartṛtvā1nusaṃdhānenā8tmanaḥ kartṛtā-tyāgaḥ kartṛtva-viṣayas tyāgaḥ // BhGR_18.4 //

yajña-dāna-tapaḥ-karma na tyājyaṃ kāryam eva tat |

yajña-dāna-tapaḥ-prabhṛti vaidikaṃ karma mumukṣuṇā na kadācid api tyājyam, api tu ā prayāṇād ahar-ahaḥ kāryam eva // BhGR_18.4 //

kutaḥ ?

yajño dānaṃ tapaś cai7va pāvanāni manīṣiṇām || BhG_18.5 ||

yajña-dāna-tapaḥ-prabhṛtīni varṇā3śrama-saṃbandhīni karmāṇi manīṣiṇāṃ manana-śīlānāṃ pāvanāni / mananam upāsanam; mumukṣūṇāṃ yāvaj-jīvam upāsanaṃ kurvatām upāsana-niṣpatti-virodhi-prācīna-karma-vināśanānī7ty-arthaḥ // BhGR_18.5 //

etāny api tu karmāṇi saṅgaṃ tyaktvā phalāni ca |
kartavyānī7ti me pārtha niścitaṃ matam uttamam || BhG_18.6 ||

yasmān manīṣiṇāṃ yajña-dāna-tapaḥ-prabhṛtīni pāvanāni, tasmād upāsanavad etāny api yajñā3di-karmāṇi mad-ārādhana-rūpāṇi, saṅgam --- karmaṇi mamatāṃ phalāni ca tyaktvā ahar-ahar āprayāṇād upāsana-nivṛttaye mumukṣuṇā kartavyānī7ti mama niścitam uttamaṃ matam // BhGR_18.6 //

niyatasya tu saṃnyāsaḥ karmaṇo no7papadyate |
mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ || BhG_18.7 ||

niyatasya nitya-naimittikasya mahā-yajñā3deḥ karmaṇaḥ saṃnyāsaḥ tyāgo no7papadyate, "śarīra-yātrā9pi ca tena prasiddhyed akarmaṇaḥ" iti śarīra-yātrāyā evā7siddheḥ, śarīra-yātrā hi yajña-śiṣṭā3śanena nirvartyamānā samyag-jñānāya prabhavati; anyathā, "te tv aghaṃ bhuñjate pāpāḥ" ity ayajña-śiṣṭā1gha-rūpā3śanā3pyāyanaṃ manaso viparīta-jñānāya bhavati / "anna-mayaṃ hi somya manaḥ" ity annena hi mana āpyāyate / "āhāra-śuddhau sattva-śuddhis sattva-śuddhau dhruvā smṛtiḥ / smṛti-lambhe sarva-granthīnāṃ vipramokṣaḥ // BhGR_18." iti brahma-sākṣāt-kāra-rūpaṃ jñānam āhāra-śuddhy-āyattaṃ śrūyate / tasmān mahā-yajñā3di-nitya-naimittikaṃ karma ā prayāṇād brahma-jñānāyai7vo7pādeyam iti tasya tyāgo no7papadyate / evaṃ jñāno1tpādinaḥ karmaṇo bandhakatva-mohāt parityāgas tāmasaḥ parikīrtitaḥ / tamo-mūlas tyāgas tāmasaḥ / tamaḥ-kāryā1jñāna-mūlatvena tyāgasya tamo-mūlatvam / tamo hy ajñānasya mūlaṃ, "pramāda-mohau tamaso bhavato 'jñānam eva ca" ity atro7ktam / ajñānaṃ tu jñāna-virodhi viparīta-jñānam; tathā ca vakṣyate, "adharmaṃ dharmam iti yā manyate tamasā0vṛtā / sarvā1rthān viparītāṃś ca buddhiḥ sā pārtha tāmasī" iti / ato nitya-naimittikā3deḥ karmaṇas tyāgo viparīta-jñāna-mūla eve7ty-arthaḥ // BhGR_18.7 //

duḥkham ity eva yaḥ karma kāya-kleśa-bhayāt tyajet |
sa kṛtvā rājasaṃ tyāgaṃ nai7va tyāga-phalaṃ labhet || BhG_18.8 ||

yady api paraṃparayā mokṣa-sādhana-bhūtaṃ karma, tathā9pi duḥkhā3tmaka-dravyā1rjana-sādhyatvād bahv-āyāsa-rūpatayā kāya-kleśa-karatvāc ca manaso 'vasāda-karam iti tad-bhītyā yoga-niṣpattaye jñānā1bhyāsa eva yatanīya iti / yo mahā-yajñā3dy-āśrama-karma parityajet, sa rājasaṃ rajo-mūlaṃ tyāgaṃ kṛtvā tad ayathā2vasthita-śāstrā1rtha-rūpam iti jñāno1tpatti-rūpaṃ tyāga-phalaṃ na labhate; "ayathāvat prajānāti buddhis sā pārtha rājasī" iti hi vakṣyate / na hi karma dṛṣṭa-dvāreṇa manaḥ-prasāda-hetuḥ, api tu bhavagat-prasāda-dvāreṇa // BhGR_18.8 //

kāryam ity eva yat karma niyataṃ kriyate 'rjuna |
saṅgaṃ tyaktvā phalaṃ cai7va, sa tyāgaḥ sāttviko mataḥ || BhG_18.9 ||

nitya-naimittika-mahā-yajñā3di-varṇā3śrama-vihitaṃ karma mad-ārādhana-rūpatayā kāryaṃ svayaṃ-prayojanam iti matvā saṅgam karmaṇi mamatāṃ phalaṃ ca tyaktvā yat kriyate, sa tyāgaḥ sāttviko mataḥ, sa sattva-mūlaḥ, yathā2vasthita-śāstrā1rtha-jñāna-mūla ity-arthaḥ / sattvaṃ hi yathā2vasthita-vastu-jñānam utpādayatī7ty uktam, "sattvāt saṃjāyate jñānam" iti / vakṣyate ca, "pravṛttiṃ ca nivṛttiṃ ca kāryā1kāryaṃ bhayā1bhaye / bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī// " iti //

na dveṣṭy akuśalaṃ karma kuśale nā7nuṣajjate |
tyāgī sattva-samāviṣṭo medhāvī cchinna-saṃśayaḥ || BhG_18.10 ||

evaṃ sattva-samāviṣṭo medhāvī yathā2vasthita-tattva-jñānaḥ, tata eva cchinna-saṃśayaḥ, karmaṇi saṅga-phala-kartṛtva-tyāgī, na dveṣṭy akuśalaṃ karma; śukale ca karmaṇi nā7nuṣajjate / akuśalaṃ karma aniṣṭa-phalam, kuśalaṃ ca karma iṣṭa-rūpa-svarga-putra-paśv-annā1dyā3di-phalam / sarvasmin karmaṇi mamatā-rahitatvāt, tyakta-brahma-vyatirikta-sarva-phalatvāt, tyakta-kartṛtvāc ca tayoḥ kriyamāṇayoḥ prīti-dveṣau na karoti / aniṣṭa-phalaṃ pāpaṃ karmā7tra prāmādikam abhipretam; "nā7virato duścaritān nā7śānto nā7samāhitaḥ / nā7śānta-mānaso vā9pi prajñānenai7nam āpnuyāt // BhGR_18." iti duścaritā1virater jñāno1tpatti-virodhitva-śravaṇāt / ataḥ karmaṇi kartṛtva-saṅga-phalānāṃ tyāgaḥ śāstrīya-tyāgaḥ, na karma-sva-rūpa-tyāgaḥ // BhGR_18.10 //

tad āha ---

na hi deha-bhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ |
yas tu karma-phala-tyāgī sa tyāgī9ty abhidhīyate || BhG_18.11 ||

na hi deha-bhṛtā dhriyamāṇa-śarīreṇa karmāṇy aśeṣatas tyaktuṃ śakyam; deha-dhāraṇā1rthānām aśana-pānā3dīnāṃ tad-anubandhināṃ ca karmaṇām avarjanīyatvāt / tad arthaṃ ca mahā-yajñā3dy-anuṣṭhānam avarjanīyam / yas tu teṣu mahā-yajñā3di-karmasu phala-tyāgī sa eva, "tyāgenai7ke amṛtatvam ānaśuḥ" ity-ādi-śāstreṣu tyāgī9ty abhidhīyate / phala-tyāgī9ti pradarśanā1rthaṃ phala-kartṛtva-karma-saṅgānāṃ tyāgī9ti; "tri-vidhaḥ saṃprakīrtitaḥ" iti prakramāt // BhGR_18.11 //

nanu karmāṇy agni-hotra-darśa-pūrṇa-māsa-jyotiṣṭomā3dīni, mahā-yajñā3dīni ca svargā3di-phala-saṃbandhitayā śāstrair vidhīyante; nitya-naimittikānām api "prājāpatyaṃ gṛha-sthānām" ity-ādi-phala-saṃbandhitayai9va hi codanā / ataḥ tat-tat-phala-sādhana-sva-bhāvatayā9vagatānāṃ karmaṇām anuṣṭhāne, bījā3vāpā3dīnām iva, anabhisaṃhita-phalasyā7pi iṣṭā1niṣṭa-rūpa-phala-saṃbandhaḥ avarjanīyaḥ / ato mokṣa-virodhi-phalatvena mumukṣuṇā na karmā1nuṣṭheyam ity ata uttaram āha ---

aniṣṭam iṣṭaṃ miśraṃ ca tri-vidhaṃ karmaṇaḥ phalam |
bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kvacit || BhG_18.12 ||

aniṣṭam narakā3di-phalam, iṣṭam svargā3di, miśram aniṣṭa-saṃbhinnaṃ putra-paśv-annā1dyā3di; etat tri-vidhaṃ karmaṇaḥ phalam, atyāginām kartṛtva-mamatā-phala-tyāga-rahitānāṃ pretya bhavati / pretya karmā1nuṣṭhāno1ttara-kālam ity-arthaḥ / na tu saṃnyāsināṃ kvacit --- na tu kartṛtvā3di-parityāgināṃ kvacid api mokṣa-virodhi phalaṃ bhavati / etad uktaṃ bhavati --- yady apy agni-hotra-mahā-yajñā3dīni tāny eva, tathā9pi jīvanā1dhikāra-kāmā1dhikārayor iva mokṣā1dhikāre ca viniyoga-pṛthaktvena parihriyate / mokṣa-viniyogaś ca, "tam etaṃ vedā1nuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasā9nāśakena" ity-ādibhir iti / tad evaṃ kriyamāṇeṣv eva karmasu
kartṛtvā3di-parityāgaḥ śāstra-siddhiḥ saṃnyāsaḥ; sa eva ca tyāga ity uktaḥ // BhGR_18.12 //

idānīṃ bhagavati puruṣo1ttame antaryāmiṇi kartṛtvā1nusaṃdhānena ātmani akartṛtvā1nusaṃdhāna-prakāram āha, tata eva phala-karmaṇor api mamatā-parityāgo bhavatī7ti / parama-puruṣo hi svakīyena jīvā3tmanā svakīyaiś ca karaṇa-kalevara-prāṇaiḥ sva-līlā-prayojanāya karmāṇy ārabhate / ato jīvā3tma-gataṃ kṣun-nivṛtty-ādikam api phalam, tat-sādhana-bhūtaṃ ca karma parama-puruṣasyai7va /

pañcai7tāni mahā-bāho kāraṇāni nibodhe me /
sāṃkhye kṛtā1nte proktāni siddhaye sarva-karmaṇām || BhG%_18.

sāṃkhyā buddhiḥ, sāṃkhye kṛtā1nte yathā2vasthita-tattva-viṣayayā vaidikyā buddhyā anusaṃhite nirṇaye sarva-karmaṇāṃ siddhaye utpattaye, proktāni pañcai7tāni kāraṇāni nibodhe me --- mama sakāśād anusaṃdhatsva / vaidikī hi buddhiḥ śarīre1ndriya-prāṇa-jīvā3tmo1pakaraṇaṃ paramā3tmānam eva kartāram avadhārayati, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyā8tmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmā9ntaryāmy amṛtaḥ", "antaḥ-praviṣṭaḥ śāstā janānāṃ sarvā3tmā" ity-ādiṣu // BhGR_18.13 //

tad idam āha ---

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthag-vidham /
vividhā ca pṛthak-ceṣṭā daivaṃ cai7vā7tra pañcamam //
śarīra-vāṅ-manobhir yat karma prārabhate naraḥ /
nyāyyaṃ vā viparītaṃ vā pañcai7te tasya hetavaḥ // BhGR_18.15 //

nyāyye śāstra-siddhe, viparīte pratiṣiddhe vā sarvasmin karmaṇi śarīre, vācike, mānase ca pañcai7te hetavaḥ / adhiṣṭhānam śarīram; adhiṣṭhīyate jīvā3tmane9ti mahā-bhūta-saṃghāta-rūpaṃ śarīram adhiṣṭhānam / tathā kartā jīvā3tmā; asya jīvā3tmano jñātṛtvaṃ kartṛtvaṃ ca, "jño 'ta eva", "kartā śāstrā1rthavattvāt " iti ca sūtro1papāditam / karaṇaṃ ca pṛthag-vidham --- vāk-pāṇi-pādā3di-pañcakaṃ samanaskaṃ karme1ndriyaṃ pṛthag-vidham karma-niṣpattau pṛthag-vyāpāram / vividhā ca pṛthak-ceṣṭā / ceṣṭā-śabdena pañcā3tmā vāyur abhidhīyate tad-vṛtti-vācinā; śarīre1ndriya-dhāraṇasya prāṇā1pānā3di-bheda-bhinnasya vāyoḥ pañcā3tmano vividhā ca ceṣṭā vividhā vṛttiḥ / daivaṃ cai7vā7tra pañcamam --- atra karma-hetu-kalāpe daivaṃ pañcamam --- paramā3tmā antaryāmī karma-niṣpattau pradhāna-hetur ity-arthaḥ / uktaṃ hi, "sarvasya cā7haṃ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca" iti / vakṣyati ca, "īśvaraḥ sarva-bhūtānāṃ hṛd-deśe 'rjuna tiṣṭhati / bhrāmayan sarva-bhūtāni yantrā3rūḍhāni māyayā//" iti / paramā3tmā3yattaṃ ca jīvā3tmanaḥ kartṛtvam, "parāt tu tac-chruteḥ" ity-ādy-upapāditam / nanv evaṃ paramā3tmā3yatte jīvā3tmanaḥ kartṛtve jīvā3tmā karmaṇy aniyojyo bhavatī7ti vidhi-niṣedha-śāstrāṇy anarthakāni syuḥ // idam api codyaṃ sūtra-kāreṇa parihṛtam, "kṛta-prayatnā1pekṣas tu vihita-pratiṣiddhā1vaiyārthyā3dibhyaḥ" iti / etad uktaṃ bhavati --- paramā3tmanā dattais tad-ādhāraiś ca karaṇa-kalebarā3dibhis tad-āhita-śaktibhiḥ svayaṃ ca jīvā3tmā tad-ādhāras tad-āhita-śaktis san karma-niṣpattaye sve1cchayā karaṇā3dy-adhiṣṭhānā3kāraṃ prayatnaṃ cā8rabhate; tad-antar-avasthitaḥ paramā3tmā svā1numati-dānena taṃ pravartayatī7ti jīvasyā7pi sva-buddhyai9va pravṛtti-hetutvam asti; yathā gurutara-śilā-mahī-ruhā3di-calanā3di-phala-pravṛttiṣu bahu-puruṣa-sādhyāsu bahūnāṃ hetutvaṃ vidhi-niṣedha-bhāktvaṃ ce7ti // BhGR_18.14 //15//

tatrai7vaṃ sati kartāram ātmānaṃ kevalaṃ tu yaḥ /
paśyaty akṛta-buddhitvān na sa paśyati durmatiḥ // BhGR_18.16 //

evaṃ vastutaḥ paramā3tmā1numati-pūrvake jīvā3tmanaḥ kartṛtve sati, tatra karmaṇi kevalam ātmānam eva kartāraṃ yaḥ paśyati, sa durmatiḥ viparīta-matiḥ akṛta-buddhitvād aniṣpanna-yathā2vasthita-vastu-buddhitvān na paśyati na yathā2vasthitaṃ kartāraṃ paśyati // BhGR_18.16 //

yasya nā7haṃ-kṛto bhāvo buddhir yasya na lipyate /
hatvā9pi sa imāṃl lokān na hanti na nibadhyate // BhGR_18.17 //

parama-puruṣa-kartṛtvā1nusaṃdhānena yasya bhāvaḥ kartṛtva-viṣayo mano-vṛtti-viśeṣaḥ nā7haṃ-kṛtaḥ nā7ham-abhimāna-kṛtaḥ / ahaṃ karomī7ti jñānaṃ yasya na vidyata ity-arthaḥ / buddhir yasya na lipyate asmin karmaṇi mama kartṛtvā1bhāvād etat-phalaṃ na mayā saṃbadhyate, na ca madīyaṃ karme7ti yasya buddhir jāyata ity-arthaḥ / sa imān lokān yuddhe hatvā9pi tān na nihanti; na kevalaṃ bhīṣmā3dīn ity-arthaḥ / tatas tena yuddhā3khyena karmaṇā na nibadhyate / tat-phalaṃ nā7nubhavatī7ty-arthaḥ // BhGR_18.17 //

sarvam idam akartṛtvā3dy-anusandhānaṃ sattva-guṇa-vṛddhyai9va bhavatī7ti sattvasyo7pādeyatā-jñāpanāya karmaṇi sattvā3di-guṇa-kṛtaṃ vaiṣamyaṃ prapañcayiṣyan karma-codanā-prakāraṃ tāvad āha ---

jñānaṃ jñeyaṃ parijñātā tri-vidhā karma-codanā /
kāraṇaṃ karma karte9ti tri-vidhaḥ karma-saṃgrahaḥ // BhGR_18.18 //

jñānam kartavya-karma-viṣayaṃ jñānam, jñeyaṃ ca kartavyaṃ karma, parijñātā tasya boddhe9ti tri-vidhā karma-codanā / bodha-boddhavya-boddhṛ-yukto jyotiṣṭomā3di-karma-vidhir ity-arthaḥ / tatra boddhavya-rūpaṃ karma tri-vidhaṃ saṃgṛhyate karaṇaṃ karma karte9ti / karaṇam sādhana-bhūtaṃ dravyā3dikam; karma yāgā3dikam; kartā anuṣṭhāte9ti // BhGR_18.18 //

jñānaṃ karma ca kartā ca tridhai9va guṇa-bhedataḥ /
procyate guṇa-saṃkhyāne yathāvac chṛṇu tāny api // BhGR_18.19 //

kartavya-karma-viṣayaṃ jñānam, anuṣṭhīyamānaṃ ca karma, tasyā7nuṣṭhātā ca sattvā3di-guṇa-bhedatas tri-vidhai9va procyate guṇa-saṃkhyāne guṇa-kārya-gaṇane / yathāvac chṛṇu tāny api tāni guṇato bhinnāni jñānā3dīni yathāvac chṛṇu // BhGR_18.19 //

sarva-bhūteṣu yenai7kaṃ bhāvam avyayam īkṣate /
avibhaktaṃ vibhakteṣu taj jñānaṃ viddhi sāttvikam // BhGR_18.20 //

brāhmaṇa-kṣatriya-brahma-cāri-gṛha-sthā3di-rūpeṇa vibhakteṣu sarveṣu bhūteṣu karmā1dhikāriṣu yena jñānenai7kam ātmā3khyaṃ bhāvaṃ, tatrā7py avibhaktam brāhmaṇatvā3dy-anekā3kāreṣv api bhūteṣu sita-dīrghā3di-vibhāga-vatsu jñānā3kāre ātmani vibhāga-rahitam, avyayaṃ vyaya-sva-bhāveṣv api brāhmaṇā3di-śarīreṣu avyayam avikṛtaṃ phalā3di-saṅgā1narhaṃ ca karmā1dhikāra-velāyām īkṣate, taj jñānaṃ sāttvikaṃ viddhi // BhGR_18.20 //

pṛthaktvena tu yaj jñānaṃ nānā-bhāvān pṛthag-vidhān /
vetti sarveṣu bhūteṣu taj jñānaṃ viddhi rājasam // BhGR_18.21 //

sarveṣu bhūteṣu brāhmaṇā3diṣu brāhmaṇā3dy-ākāra-pṛthaktvenā8tmā3khyān api bhāvān nānā-bhūtān sita-dīrghā3di-pṛthaktvena ca pṛthag-vidhān phalā3di-saṃyoga-yogyān karmā1dhikāra-velāyāṃ yaj jñānaṃ vetti, taj jñānaṃ rājasaṃ viddhi // BhGR_18.21 //

yat tu kṛtsnavad ekasmin kārye saktam ahetukam /
atattvā1rthavad alpaṃ ca tat tāmasam udāhṛtam // BhGR_18.22 //

yat tu jñānam, ekasmin kārye ekasmin kartavye karmaṇi preta-bhūta-gaṇā3dy-ārādhana-rūpe atyalpa-phale kṛtsna-phalavat saktam, ahetukam vastutas tv akṛtsna-phalavattayā tathā-vidha-saṅga-hetu-rahitam atattvā1rthavat pūrvavad evā8tmani pṛthaktvā3di-yuktatayā mithyā-bhūtā1rtha-viṣayam, atyalpa-phalaṃ ca preta-bhūtā3dy-ārādhana-viṣayatvād alpaṃ ca, taj jñānaṃ tāmasam udāhṛtam // BhGR_18.22 //

evaṃ kartavya-karma-viṣaya-jñānasyā7dhikāra-velāyām adhikāry-aṃśena guṇatas traividhyam uktvā anuṣṭheyasya karmaṇo guṇatas traividhyam āha ---

niyataṃ saṅga-rahitam arāga-dveṣataḥ kṛtam /
aphala-prepsunā karma yat tat sāttvikam ucyate // BhGR_18.23 //

niyatam sva-varṇā3śramo1citam, saṅga-rahitam kartṛtvā3di-saṅga-rahitam, arāga-dveṣataḥ kṛtam kīrti-rāgād akīrti-dveṣāc ca na kṛtam; adambhena kṛtam ity-arthaḥ; aphala-prepsunā aphalā1bhisandhinā kāryam ity eva kṛtaṃ yat karma, tat sāttvikam ucyate // BhGR_18.23 //

yat tu kāme3psunā karma sā1haṅ-kāreṇa vā punaḥ /
kriyate bahulā3yāsaṃ tad rājasam udāhṛtam // BhGR_18.24 //
yat tu punaḥ kāme3psunā phala-prepsunā sā1haṃ-kāreṇa vā vā-śabdaś cā7rthe kartṛtvā1bhimāna-yuktena ca, bahulā3yāsaṃ yat karma kriyate, tad rājasam bahulā3yāsam idaṃ karma mayai9va kriyata ity evaṃ-rūpā1bhimāna-yuktena yat karma kriyate, tad rājasam ity-arthaḥ // BhGR_18.24 //

anubandhaṃ kṣayaṃ hiṃsām anavekṣya ca pauruṣam /
mohād ārabhyate karma yat tat tāmasam ucyate // BhGR_18.25 //

kṛte karmaṇy anubadhyamānaṃ duḥkham anubandhaḥ; kṣayaḥ karmaṇi kriyamāṇe artha-vināśaḥ; hiṃsā tatra prāṇi-pīḍā; pauruṣam ātmanaḥ karma-samāpana-sāmarthyam; etāni anavekṣya avimṛśya, mohāt parama-puruṣa-kartṛtvā1jñānād yat karmā8rabhyate, tat tāmasam ucyate // BhGR_18.25 //

mukta-saṅgo 'nahaṃvādī dhṛty-utsāha-samanvitaḥ /
siddhy-asiddhyor nirvikāraḥ kartā sāttvika ucyate // BhGR_18.26 //

mukta-saṅgaḥ phala-saṅga-rahitaḥ anahaṃvādī kartṛtvā1bhimāna-rahitaḥ, dhṛty-utsāha-samanvitaḥ ārabdhe karmaṇi yāvat-karma-samāpty-avarjanīya-duḥkha-dhāraṇaṃ dhṛtiḥ; utsāhaḥ udyukta-cetastvam; tābhyāṃ samanvitaḥ, siddhy-asiddhyor nirvikāraḥ yuddhā3dau karmaṇi tad-upakaraṇa-bhūta-dravyā1rjanā3diṣu ca siddhy-asiddhyor avikṛta-cittaḥ kartā sāttvika ucyate // BhGR_18.26 //

ragī karma-phala-prepsur lubdho hiṃsā4tmako 'śuciḥ /
harṣa-śokā1nvitaḥ kartā rājasaḥ parikīrtitaḥ // BhGR_18.27 //

rāgī yaśo-'rthī, karma-phala-prepsuḥ karma-phalā1rthī; lubdhaḥ karmā1pekṣita-dravya-vyaya-sva-bhāva-rahitaḥ, hiṃsā4tmakaḥ parān pīḍayitvā taiḥ karma kurvāṇaḥ, aśuciḥ karmā1pekṣita-śuddhi-rahitaḥ, harṣa-śokā1nvitaḥ yuddhā3dau karmaṇi jayā3di-siddhy-asiddhyor harṣa-śokā1nvitaḥ kartā rājasaḥ parikīrtitaḥ // BhGR_18.27 //

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ /
viṣādī dīrgha-sūtrī ca kartā tāmasa ucyate // BhGR_18.28 //

ayuktaḥ śāstrīya-karmā1yogyaḥ, vikarma-sthaḥ, prākṛtaḥ anadhigata-vidyaḥ, stabdhaḥ anārambha-śīlaḥ, śaṭhaḥ abhicārā3di-karma-ruciḥ, naikṛtikaḥ vañcana-paraḥ, alasaḥ ārabdheṣv api karmasu manda-pravṛttiḥ, viṣādī atimātrā1vasāda-śīlaḥ dīrgha-sūtrī abhicārā3di-karma kurvan pareṣu dīrgha-kāla-varty-anartha-paryālocana-śīlaḥ, evaṃ-bhūto yaḥ kartā, sa tāmasaḥ // BhGR_18.28 //

evaṃ kartavya-karma-viṣaya-jñāne kartavye ca karmaṇi anuṣṭhātari ca guṇatas traividhyam uktam; idānīṃ sarva-tattva-sarva-puruṣā1rtha-niścaya-rūpāyā buddher dhṛteś ca guṇatas traividhyam āha ---

buddher bhedaṃ dhṛteś cai7va guṇatas tri-vidhaṃ śṛṇu /
procyamānam aśeṣeṇa pṛthaktvena dhanaṃjaya // BhGR_18.29 //

buddhiḥ viveka-pūrvakaṃ niścaya-rūpaṃ jñānam; dhṛtiḥ ārabdhāyāḥ kriyāyā vighno1panipāte 'pi dhāraṇam, tayos sattvā3di-guṇatas tri-vidhaṃ bhedaṃ pṛthaktvena procyamānaṃ yathāvac chṛṇu // BhGR_18.29 //

pravṛttiṃ ca nivṛttiṃ ca kāryā1kārye bhayā1bhaye /
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī // BhGR_18.30 //

pravṛttiḥ abhyudaya-sādhana-bhūto dharmaḥ, nivṛttiḥ mokṣa-sādhana-bhūtaḥ, tav ubhau yathā2vasthitau yā buddhir vetti; kāryā1kārye sarva-varṇānāṃ pravṛtti-nivṛtti-dharmayor anyatara-niṣṭhānāṃ deśa-kālā1vasthā-viśeṣeṣu "idaṃ kāryam, idam akāryam" iti yā vetti; bhayā1bhaye --- śāstrā1tivṛttir bhaya-sthānaṃ tad-anuvṛttir abhaya-sthānam, bandhaṃ mokṣaṃ ca saṃsāra-yāthātmyaṃ tad-vigama-yāthātmyaṃ ca yā vetti; sā sāttvikī buddhiḥ // BhGR_18.30 //

yathā dharmam adharmaṃ ca kāryaṃ cā7kāryam eva ca /
ayathāvat prajānāti buddhiḥ sā pārtha rājasī // BhGR_18.31 //

yathā pūrvo1ktaṃ dvi-vidhaṃ dharmaṃ tad-viparītaṃ ca tan-niṣṭhānāṃ deśa-kālā1vasthā4diṣu kāryaṃ cā7kāryaṃ ca yathāvan na jānāti, sā rājasī buddhiḥ // BhGR_18.31 //

adharmaṃ dharmam iti yā manyate tamasā0vṛtā /
sarvā1rthān viparītāṃś ca buddhiḥ sā pārtha tāmasī // BhGR_18.32 //

tāmasī tu buddhiḥ tamasā0vṛtā satī sarvā1rthān viparītān manyate / adharmaṃ dharmaṃ, dharmaṃ cā7dharmaṃ, santaṃ cā7rtham asantam, asantam cā7rthaṃ santaṃ, paraṃ ca tattvam aparam, aparaṃ ca tattvaṃ param / evaṃ sarvaṃ viparītaṃ manyata ity-arthaḥ // BhGR_18.32 //

dhṛtyā yayā dhārayate manaḥ-prāṇe1ndriya-kriyāḥ /
yogenā7vyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī // BhGR_18.33 //

yayā dhṛtyā yogenā7vyabhicāriṇyā manaḥ-prāṇe1ndriyāṇāṃ kriyāḥ puruṣo dhārayate; yogaḥ mokṣa-sādhana-bhūtaṃ bhagavad-upāsanam; yogena prayojana-bhūtenā7vyabhicāriṇyā yogo1ddeśena pravṛttās tat-sādhana-bhūtā manaḥ-prabhṛtīnāṃ kriyāḥ yayā dhṛtyā dhārayate, sā sāttvikī9ty-arthaḥ // BhGR_18.33 //

yayā tu dharma-kāmā1rthān dhṛtyā dhārayate 'rjuna /
prasaṅgena phalā3kāṅkṣī dhṛtiḥ sā pārtha rājasī // BhGR_18.34 //

phalā3kāṅkṣī puruṣaḥ prakṛṣṭa-saṅgena dharma-kāmā1rthān yayā dhṛtyā dhārayate, sā rājasī / dharma-kāmā1rtha-śabdena tat-sādhana-bhūtā manaḥ-prāṇe1ndriya-kriyā lakṣyante / phalā3kāṅkṣī9ty atrā7pi phala-śabdena rājasatvād dharma-kāmā1rthā eva vivakṣitāḥ / ato dharma-kāmā1rthā1pekṣayā manaḥ-prabhṛtīnāṃ kriyā yayā dhṛtyā dhārayate, sā rājasī9ty uktaṃ bhavati // BhGR_18.34 //

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madam eva ca /
na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī // BhGR_18.35 //

yayā dhṛtyā /svapnaṃ nidrām / madaṃ viṣayā1nubhava-janitaṃ madam / svapna-madav uddiśya pravṛttā manaḥ-prāṇā3dīnāṃ kriyāḥ durmedhā na vimuñcati dhārayati / bhaya-śoka-viṣāda-śabdāś ca bhaya-śokā3di-dāyi-viṣaya-parāḥ; tat-sādhana-bhūtāś ca manaḥ-prāṇā3di-kriyā yayā dhārayate, sā dhṛtis tāmasī // BhGR_18.35 //

sukhaṃ tv idānīṃ tri-vidhaṃ śṛṇu me bharata-rṣabha /

pūrvo1ktāḥ sarve jñāna-karma-kartr-ādayo yac cheṣa-bhūtāḥ, tac ca sukhaṃ guṇatas tri-vidham idānīṃ śṛṇu //

abhyāsād ramate yatra duḥkhā1ntaṃ ca nigacchati // BhGR_18.36 //
yat tad agre viṣam iva pariṇāme 'mṛto1pamam /
tat sukhaṃ sāttvikaṃ proktam ātma-buddhi-prasāda-jam // BhGR_18.37 //

yasmin sukhe cira-kālā1bhyāsāt krameṇa niratiśayāṃ ratiṃ prāpnoti, duḥkhā1ntaṃ ca nigacchati nikhilasya sāṃsārikasya duḥkhasyā7ntaṃ nigacchati // tad eva viśinaṣṭi --- yat tat sukham, agre yogo1pakrama-velāyāṃ bahv-āyāsa-sādhyatvād vivikta-sva-rūpasyā7nanubhūtatvāc ca viṣam iva duḥkham iva bhavati, pariṇāme 'mṛto1pamam / pariṇāme vipāke abhyāsa-balena viviktā3tma-sva-rūpā3virbhāve amṛto1pamaṃ bhavati, tac ca ātma-buddhi-prasāda-jam ātma-viṣayā buddhiḥ ātma-buddhiḥ, tasyāḥ nivṛtta-sakale1tara-viṣayatvaṃ prasādaḥ, nivṛtta-sakale1tara-viṣaya-buddhyā vivikta-sva-bhāvā3tmā1nubhava-janitaṃ sukham amṛto1pamaṃ bhavati; tat sukhaṃ sāttvikaṃ proktam // BhGR_18.37 //

viṣaye1ndriya-saṃyogād yat tad agre 'mṛto1pamam /
pariṇāme viṣam iva tat sukhaṃ rājasaṃ smṛtam // BhGR_18.38 //

agre anubhava-velāyāṃ viṣaye1ndriya-saṃyogād yat tad amṛtam iva bhavati, pariṇāme vipāke viṣayāṇāṃ sukhatā-nimitta-kṣud-ādau nivṛtte tasya ca sukhasya nirayā3di-nimittatvād viṣam iva pītaṃ bhavati, tat sukhaṃ rājasaṃ smṛtam // BhGR_18.38 //

yad agre cā7nubandhe ca sukhaṃ mohanam ātmanaḥ /
nidrā4lasya-pramādo1tthaṃ tat tāmasam udāhṛtam // BhGR_18.39 //

yat sukham agre cā7nubandhe ca anubhava-velāyāṃ vipāke ca ātmano mohanaṃ moha-hetur bhavati; moho 'tra yathā2vasthita-vastv-aprakāśo 'bhipretaḥ; nidrā4lasya-pramādo1ttham nidrā4lasya-pramāda-janitam, nidrā4dayo hy anubhava-velāyām api moha-hetavaḥ / nidrāyā moha-hetutvaṃ spṛṣṭam / ālasyam indriya-vyāpāram āndyam / indriya-vyāpāram āndye ca jñānam āndyaṃ bhavaty eva / pramādaḥ kṛtyā1navadhāna-rūpa iti tatrā7pi jñānam āndyaṃ bhavati / tataś ca tayor api moha-hetutvam / tat sukhaṃ tāmasam udāhṛtam / ato mumukṣuṇā rajas-tamasī abhibhūya sattvam evo7pādeyam ity uktaṃ bhavati // BhGR_18.39 //

na tad asti pṛthivyāṃ vā divi deveṣu vā punaḥ /
sattvaṃ prakṛti-jair muktaṃ yad ebhiḥ syāt tribhir guṇaiḥ // BhGR_18.40 //

pṛthivyāṃ manuṣyā3diṣu divi deveṣu vā prakṛti-saṃsṛṣṭeṣu brahmā4diṣu sthāvarā1nteṣu prakṛti-jair ebhis tribhir guṇair muktaṃ yat sattvaṃ prāṇi-jātam, na tad asti // BhGR_18.40 //

"tyāgenai7ke amṛtatvam ānaśuḥ" ity-ādiṣu mokṣa-sādhanatayā nirdiṣṭas tyāgaḥ saṃnyāsa-śabdā1rthād ananyaḥ; sa ca kriyamāṇeṣv eva karmasu kartṛtva-tyāga-mūlaḥ phala-karmaṇos tyāgaḥ; kartṛtva-tyāgaś ca parama-puruṣe kartṛtvā1nusaṃdhānene7ty uktam / etat sarvaṃ sattva-guṇa-vṛddhi-kāryam iti sattvo1pādeyatā-jñāpanāya sattva-rajas-tamasāṃ kārya-bhedāḥ prapañcitāḥ / idānīm evaṃ-bhūtasya mokṣa-sādhanatayā kriyamāṇasya karmaṇaḥ parama-puruṣā3rādhana-veṣatāṃ tathā2nuṣṭhitasya ca karmaṇas tat-prāpti-lakṣaṇaṃ phalaṃ pratipādayituṃ brāhmaṇā3dy-adhikāriṇāṃ sva-bhāvā1nubandhi-sattvā3di-guṇa-bheda-bhinnaṃ vṛttyā saha kartavya-karma-sva-rūpam āha ---

brāhmaṇa-kṣatriya-viśāṃ śūdrāṇāṃ ca paraṃtapa /
karmāṇi pravibhaktāni sva-bhāva-prabhavair guṇaiḥ // BhGR_18.41 //

brāhmaṇa-kṣatriya-viśāṃ svakīyo bhāvaḥ sva-bhāvaḥ brāhmaṇā3di-janma-hetu-bhūtaṃ prācīna-karme7ty arthaḥ; tat-prabhavāḥ sattvā3dayo guṇāḥ / brāhmaṇasya sva-bhāva-prabhavo rajas-tamo-'bhibhaveno7dbhūtaḥ sattva-guṇaḥ; kṣatriyasya sva-bhāva-prabhavaḥ tamas-sattvā1bhibhaveno7dbhūto rajo-guṇaḥ; vaiśyasya sva-bhāva-prabhavaḥ sattva-rajo-'bhibhavenā7lpo1driktas tamo-guṇaḥ; śūdrasya sva-bhāva-prabhavas tu rajas-sattvā1bhibhavenā7tyudriktas tamo-guṇaḥ / ebhiḥ sva-bhāva-prabhavair guṇaiḥ saha pravibhaktāni karmāṇi śāstraiḥ pratipāditāni / brāhmaṇā3daya evaṃ-guṇakāḥ, teṣāṃ cai7tāni karmāṇi, vṛttayaś cai7tā iti hi vibhajya pratipādayanti śāstrāṇi // BhGR_18.41 //
śamo damas tapaś śaucaṃ kṣāntir ārjavam eva ca /
jñānaṃ vijñānam āstikyaṃ brāhmaṃ karma sva-bhāva-jam // BhGR_18.42 //

śamaḥ bāhye1ndriya-niyamanam; damaḥ antaḥkaraṇa-niyamanam; tapaḥ bhoga-niyamana-rūpaḥ śāstra-siddhaḥ kāya-kleśaḥ; śaucaṃ śāstrīya-karma-yogyatā; kṣāntiḥ paraiḥ pīḍyamānasyā7py avikṛta-cittatā; ārjavaṃ pareṣu mano-'nurūpaṃ bāhya-ceṣṭā-prakāśanam; jñānaṃ parā1vara-tattva-yāthātmya-jñānam; vijñānaṃ para-tattva-gatā1sādhāraṇa-viśeṣa-viṣayaṃ jñānam; āstikyaṃ vaidikasya kṛtsnasya satyatā-niścayaḥ prakṛṣṭaḥ; kenā7pi hetunā cālayitum aśakya ity-arthaḥ / bhagavān puruṣo1ttamo vāsudevaḥ para-brahma-śabdā1bhideyo nirasta-nikhila-doṣa-gandhaḥ svābhāvikā1navadhikā1tiśaya-jñāna-śakty-ādy-asaṅkhyeya-kalyāṇa-guṇa-gaṇo nikhila-veda-vedā1nta-vedyaḥ; sa eva nikhila-jagad-eka-kāraṇaṃ nikhila-jagad-ādhāra-bhūtaḥ; nikhilasya sa eva pravartayitā; tad-ārādhana-bhūtaṃ ca vaidikaṃ kṛtsnaṃ karma; tais tair ārādhito dharmā1rtha-kāma-mokṣā3khyaṃ phalaṃ prayacchatī7ty asyā7rthasya satyatā-niścaya āstikyam; "vedaiś ca sarvair aham eva vedyaḥ", "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate ", "mayi sarvam idaṃ protam", "bhoktāraṃ yajña-tapasāṃ ..... jñātvā māṃ śāntim ṛcchati", "mattaḥ parataraṃ nā7nyat kiñcid asti dhanañjaya", "yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ", "yo mām ajam anādiṃ ca vetti loka-mahe4śvaram" iti hy ucyate / tad etad brāhmaṇasya sva-bhāva-jaṃ karma // BhGR_18.42 //

śairyaṃ tejo dhṛtir dākṣyaṃ yuddhe cā7py apalāyanam /
dānam īśvara-bhāvaś ca kṣātraṃ karma sva-bhāva-jam // BhGR_18.43 //

śairyaṃ yuddhe nirbhaya-praveśa-sāmarthyam, tejaḥ parair anabhibhavanīyatā, dhṛtiḥ ārabdhe karmaṇi vighno1panipāte 'pi tat-samāpana-sāmarthyam, dākṣyaṃ sarva-kriyā-nirvṛtti-sāmarthyam, yuddhe cā7py apalāyanam yuddhe cā8tma-maraṇa-niścaye 'py anirvartanam; dānaṃ ātmīyasya dhanasya para-svatvā3pādana-paryantas tyāgaḥ īśvara-bhāvaḥ sva-vyatirikta-sakala-jana-niyamana-sāmarthyam; etat kṣatriyasya sva-bhāva-jaṃ karma // BhGR_18.43 //

kṛṣi-gorakṣya-vāṇijyaṃ vaiśyaṃ karma sva-bhāva-jam /

kṛṣiḥ satyo1tpādanaṃ karṣaṇam / gorakṣyam paśu-pālanam ity-arthaḥ / vāṇijyam dhana-sañcaya-hetu-bhūtaṃ kraya-vikrayā3tmakaṃ karma / etad vaiśyasya sva-bhāva-jaṃ karma //

paricaryā4tmakaṃ karma śūdrasyā7pi sva-bhāva-jam // BhGR_18.44 //

pūrva-varṇa-traya-paricaryā-rūpaṃ śūdrasya sva-bhāva-jaṃ karma / tad etac caturṇā varṇānāṃ vṛttibhis saha kartavyānāṃ śāstra-vihitānāṃ yajñā3di-karmaṇāṃ pradarśanā1rtham uktam / yajñā3dayo hi trayāṇāṃ varṇānāṃ sādhāraṇāḥ / śamā3dayo 'pi trayāṇāṃ varṇānāṃ mumukṣūṇāṃ sādhāraṇāḥ / brāhmaṇasya tu sattvo1drekasya svābhāvikatvena śama-damā3dayaḥ sukho1pādānā iti kṛtvā tasya śamā3daya sva-bhāva-jaṃ karme7ty uktam / kṣatriya-vaiśyayos tu svato rajas-tamaḥ-pradhānatvena śama-damā3dayo duḥkho1pādānā iti kṛtvā na tat karme7ty uktam / brāhmaṇasya vṛttir yājanā1dhyāpana-pratigrahāḥ; kṣatriyasya jana-pada-paripālanam; vaiśyasya ca kṛṣy-ādayo yatho2ktāḥ; śūdrasya tu kartavyaṃ vṛttiś ca pūrva-varṇa-traya-paricaryai9va //

sve sve karmaṇy abhiratas saṃsiddhiṃ labhate naraḥ /
sva-karma-niratas siddhiṃ yathā vindati tac chṛṇu // BhGR_18.45 //

sve sve yatho2dite karmaṇy abhirato naraḥ saṃsiddhiṃ parama-pada-prāptiṃ labhate / sva-karma-nirato yathā siddhiṃ vindati parama-padaṃ prāpnoti, tathā śṛṇu // BhGR_18.45 //

yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam /
sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ // BhGR_18.46 //

yato bhūtānām utpatty-ādikā pravṛttiḥ, yena ca sarvam idaṃ tatam, sva-karmaṇā taṃ mām indrā3dy-antarā3tmatayā9vasthitam abhyarcya mat-prasādān mat-prāpti-rūpāṃ siddhiṃ vindati mānavaḥ / matta eva sarvam utpadyate, mayā ca sarvam idaṃ tatam iti pūrvam evo7ktam, "ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ nā7nyat kiṃcid asti dhanañjaya /", "mayā tatam idaṃ sarvaṃ jagad avyakta-mūrtinā", "mayā9dhyakṣeṇa prakṛtiḥ sūyate sacarā1caram", "ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate" ity-ādiṣu // BhGR_18.46 //

śreyān sva-dharmo viguṇaḥ para-dharmāt sv-anuṣṭhitāt /

evaṃ tyakta-kartṛtvā3diko mad-ārādhana-rūpaḥ sva-dharmaḥ / svenai7vo7pādātuṃ yogyo dharmaḥ; prakṛti-saṃsṛṣṭena hi puruṣeṇe7ndriya-vyāpāra-rūpaḥ karma-yogā3tmako dharmaḥ sukaro bhavati / ataḥ karma-yogā3khyaḥ sva-dharmo viguṇo 'pi para-dharmāt --- indriya-jaya-nipuṇa-puruṣa-dharmāj jñāna-yogāt sakale1ndriya-niyamana-rūpatayā sa-pramādāt kadācit sv-anuṣṭhitāc śreyān / tad evo7papādayati ---

sva-bhāva-niyataṃ karma kurvan nā8pnoti kilbiṣam // BhGR_18.47 //

prakṛti-saṃsṛṣṭasya puruṣasya indriya-vyāpāra-rūpatayā sva-bhāvata eva niyatatvāt karmaṇaḥ, karma kurvan kilbiṣaṃ saṃsāraṃ na prāpnoti; apramādatvāt karmaṇaḥ / jñāna-yogasya sakale1ndriya-niyamana-sādhyatayā sa-pramādatvāt tan-niṣṭhas tu pramādāt kilbiṣaṃ pratipadyetā7pi // BhGR_18.47 //

ataḥ karma-niṣṭhai9va jyāyasī9ti tṛtīyā1dhyāyo1ktaṃ smārayati ---

saha-jaṃ karma kaunteya sa-doṣam api na tyajet /
sarvā3rambhā hi doṣeṇa dhūmenā7gnir ivā8vṛtāḥ // BhGR_18.48 //

ataḥ sahajatvena sukaram apramādaṃ ca karma sa-doṣaṃ sa-duḥkham api na tyajet; jñāna-yoga-yogyo 'pi karma-yogam eva kurvīte7ty-arthaḥ / sarvā3rambhāḥ, --- karmā3rambhāḥ jñānā3rambhāś ca hi doṣeṇa duḥkhena dhūmenā7gnir ivā8vṛtāḥ / iyāṃs tu viśeṣaḥ --- karma-yogaḥ sukaro 'pramādaś ca, jñāna-yogas tad-viparītaḥ iti // BhGR_18.48 //

asakta-buddhis sarvatra jitā3tmā vigata-spṛhaḥ /
naiṣkarmya-siddhiṃ paramāṃ saṃnyāsenā7dhigacchati // BhGR_18.49 //

sarvatra phalā3diṣu asakta-buddhiḥ, jitā3tmā --- jita-manāḥ, parama-puruṣa-kartṛtvā1nusaṃdhānenā8tma-kartṛtve vigata-spṛhaḥ, evaṃ tyāgād ananyatvena nirṇītena saṃnyāsena yuktaḥ karma kurvan paramāṃ naiṣkarmya-siddhim adhigacchati --- paramāṃ dhyāna-niṣṭhāṃ jñāna-yogasyā7pi phala-bhūtam adhigacchatī7ty-arthaḥ / vakṣyamāṇa-dhyāna-yogā1vāptiṃ sarve1ndriya-karmo1parati-rūpām adhigacchati // BhGR_18.49 //

siddhiṃ prāpto yathā brahma tathā0pnoti nibodha me /
samāsenai7va kaunteya niṣṭhā jñānasya yā parā // BhGR_18.50 //

siddhiṃ prāptaḥ ā-prayāṇād-ahar-ahar-anuṣṭhīyamāna-karma-yoga-niṣpādya-dhyāna-sidddhiṃ prāptaḥ, yathā yena prakāreṇa vartamāno brahma prāpnoti, tathā samāsena me nibodha / tad eva brahma viśeṣyate niṣṭhā jñānasya yā pare9ti / jñānasya dhyānā3tmakasya yā parā niṣṭhā --- parama-prāpyam ity-arthaḥ // BhGR_18.50 //

buddhyā viśuddhayā yukto dhṛtyā0tmānaṃ niyamya ca /
śabdā3dīn viṣayāṃs tyaktvā rāga-dveṣau vyudasya ca // BhGR_18.51 //
vivikta-sevī laghv-āśī yata-vāk-kāya-mānasaḥ /
dhyāna-yoga-paro nityaṃ vairāgyaṃ samupāśritaḥ // BhGR_18.52 //
ahaṅ-kāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham /
vimucya nirmamaś śānto brahma-bhūyāya kalpate // BhGR_18.53 //

buddhyā viśuddhayā yathā2vasthitā3tma-tattva-viṣayayā yuktaḥ, dhṛtyā ātmānaṃ niyamya ca viṣaya-vimukhīkaraṇena yoga-yogyaṃ manaḥ kṛtvā, śabdā3dīn viṣayān tyaktvā --- asannihitān kṛtvā, tan-nimittau ca rāga-dveṣau vyudasya, vivikta-sevī --- sarvair dhyāna-virodhibhir vivikte deśe vartamānaḥ, laghv-āśī --- atyaśanā1naśana-rahitaḥ, yata-vāk-kāya-mānasaḥ --- dhyānā1bhimukhīkṛta-kāya-vāṅ-mano-vṛttiḥ, dhyāna-yoga-paro nityam --- evaṃ-bhūtas san ā prāyāṇād ahar-ahar-dhyāna-yoga-paraḥ, vairāgyaṃ samupāśritaḥ --- dhyeya-tattva-vyatirikta-viṣaya-doṣā1vamarśena tatra tatra virāgatāṃ vardhayan, ahaṃ-kāram --- anātmani ātmā1bhimānaṃ, balaṃ --- tad-vṛddhi-hetu-bhūta-vāsana-balaṃ, tan-nimittaṃ darpaṃ kāmaṃ krodhaṃ parigrahaṃ vimucya, nirmamaḥ sarveṣv anātmīyeṣv ātmīya-buddhi-rahitaḥ, śāntaḥ --- ātmā1nubhavai1ka-sukhaḥ, evaṃ-bhūto dhyāna-yogaṃ kurvan brahma-bhūyāya kalpate --- sarva-bandha-vinirmukto yathā2vasthitam ātmānam anubhavatī7ty-arthaḥ // BhGR_18.51 - 53 //

brahma-bhūtaḥ prasannā3tmā na śocati na kāṅkṣati /
samas sarveṣu bhūteṣu mad-bhaktiṃ labhate parām // BhGR_18.54 //

brahma-bhūtaḥ --- āvirbhūtā1paricchinna-jñānai1kā3kāra-mac-cheṣatai2ka-sva-bhāvā3tma-sva-rūpaḥ, "itas tv anyāṃ prakṛtiṃ viddhi me parām" iti hi sva-śeṣato9ktā / prasannā3tmā --- kleśa-karmā3dibhir akaluṣa-sva-rūpo mad-vyatiriktaṃ na kaṃcana bhūta-viśeṣaṃ prati śocati; na kiṃcana kāṅkṣati; api tu mad-vyatirikteṣu sarveṣu bhūteṣu anādaraṇīyatāyāṃ samo nikhilaṃ vastu-jātaṃ tṛṇavan manyamāno mad-bhaktiṃ labhate parām mayi sarve3śvare nikhila-jagad-udbhava-sthiti-pralaya-līle nirasta-samasta-heya-gandhe 'navadhikā1tiśayā1saṃkhyeya-kalyāṇa-guṇa-gaṇai1ka-tāne lāvaṇyā1mṛta-sāgare śrīmati puṇḍarīka-nayane sva-svāmini atyartha-priyā1nubhava-rūpāṃ parāṃ bhaktiṃ labhate // BhGR_18.54 //

tat-phalam āha ---

bhaktyā mām abhijānāti yāvān yaś cā7smi tattvataḥ /
tato māṃ tattvato jñātvā viśate tad-anantaram // BhGR_18.55 //

sva-rūpataḥ sva-bhāvataś ca yo 'ham; guṇato vibhūtito 'pi yāvāṃś cā7ham, taṃ mām evaṃ-rūpayā bhaktyā tattvato 'bhijānāti; māṃ tattvato jñātvā tad-anantaram --- tattva-jñānā1nantaraṃ tataḥ bhaktitaḥ māṃ viśate praviśati / tattvatas sva-rūpa-sva-bhāva-guṇa-vibhūti-darśano1ttara-kāla-bhāvinyā anavadhikā1tiśaya-bhaktyā māṃ prāpnotī7ty-arthaḥ / atra tata iti prāpti-hetutayā, nirdiṣṭā bhaktir evā7bhidhīyate; "bhaktyā tv ananyayā śakyaḥ" iti tasya eva tattvataḥ praveśa-hetutvā1bhidhānāt // BhGR_18.55 //

evaṃ varṇā3śramo1cita-nitya-naimittika-karmaṇāṃ parityakta-phalā3dikānāṃ parama-puruṣā3rādhana-rūpeṇā7nuṣṭhitānāṃ vipāka uktaḥ / idānīṃ kāmyānām api karmaṇām uktenai7va prakāreṇā7nuṣṭhitānāṃ sa eva vipāka ity āha ---

sarva-karmāṇy api sadā kurvāṇo mad-vyapāśrayaḥ /
mat-prasādād avāpnoti śāśvataṃ padam avyayam // BhGR_18.56 //

na kevalaṃ nitya-naimittikāni karmāṇi, api tu sarvāṇi kāmyāny api karmāṇi, mad-vyāśrayaḥ mayi saṃnyasta-kartṛtvā3dikaḥ kurvāṇo mat-prasādāc chāśvataṃ padam avyayam avikalaṃ prāpnoti / padyate gamyata iti padam; māṃ prāpnotī7ty-arthaḥ // BhGR_18.56 //

yasmād evam, tasmāt ---

cetasā sarva-karmāṇi mayi saṃnyasya mat-paraḥ /
buddhi-yogam upāśritya mac-cittas satataṃ bhava // BhGR_18.57 //

cetasā -- ātmano madīyatva-man-niyāmyatva-buddhyā / uktaṃ hi, "mayi sarvāṇi karmāṇi saṃnyasyā7dhyātma-cetasā" iti / sarva-karmāṇi sa-kartṛkāṇi sā3rādhyāni mayi saṃnyasya, mat-paraḥ --- aham eva phalatayā prāpya ity anusaṃdhānaḥ, karmāṇi kurvan imam eva buddhi-yogam upāśritya satataṃ mac-citto bhava // BhGR_18.57 //

mac-cittaḥ sarva-durgāṇi mat-prasādāt tariṣyasi /
atha cet tvam ahaṃ-kārān na śroṣyasi vinaṅkṣyasi // BhGR_18.58 //

evaṃ mac-cittaḥ sarva-karmāṇi kurvan sarvāṇi sāṃsārikāṇi durgāṇi mat-prasādād eva tariṣyasi / atha tvam ahaṃ-kārād aham eva kṛtyā1kṛtya-viṣayaṃ sarvaṃ jānāmī7ti bhāvān mad-uktaṃ na śroṣyasi cet, vinaṅkṣyasi --- vinaṣṭo bhaviṣyasi / na hi kaścin mad-vyatiriktaḥ kṛtsnasya prāṇi-jātasya kṛtyā1kṛtyayor jñātā praśāsitā vā9sti // BhGR_18.58 //

yady ahaṅ-kāram āśritya na yotsya iti manyase /
mithyai9ṣa vyavasāyas te prakṛtis tvāṃ niyokṣyati // BhGR_18.59 //

yadi ahaṃ-kāram ātmani hitā1hita-jñāne svātantryā1bhimānam āśritya man-niyogam anādṛtya na yotsya iti manyase, eṣa te svātantrya-vyavasāyo mithyā bhaviṣyati; yataḥ prakṛtis tvāṃ yuddhe niyokṣyati mat-svātantryo1dvignaṃ tvām ajñaṃ prakṛtir niyokṣati // BhGR_18.59 //

tad upapādayati ---

sva-bhāva-jena kaunteya nibaddhaḥ svena karmaṇā /
kartuṃ ne7cchasi yan mohāt kariṣyasy avaśo 'pi tat // BhGR_18.60 //

sva-bhāva-jaṃ hi kṣatriyasya karma śauryam / sva-bhāva-jena śauryā3khyena svena karmaṇā nibaddhaḥ, tad evā7vaśaḥ, parair dharṣaṇam a-sahamānas tvam eva tad yuddhaṃ kariṣyasi, yad idānīṃ mohād ajñānāt kartuṃ ne7cchasi // BhGR_18.60 //

sarvaṃ hi bhūta-jātaṃ sarve3śvareṇa mayā pūrva-karmā1nuguṇyena prakṛty-anuvartane niyamitam; tac chṛṇu /

īśvaraḥ sarva-bhūtānāṃ hṛd-deśe 'rjuna tiṣṭhati /
bhrāmayan sarva-bhūtāni yantrā3rūḍhāni māyayā // BhGR_18.61 //

īśvaraḥ sarva-niyamana-śīlo vāsudevaḥ sarva-bhūtānāṃ hṛd-deśe sakala-pravṛtti-mūla-jñāno1daya-pradeśe tiṣṭhati / kathaṃ kiṃ kurvaṃs tiṣṭhati ? yantrā3rūḍhāni sarva-bhūtāni māyayā bhrāmayan / svenai7va nirmitaṃ dehe1ndriyā1vasthaṃ prakṛty-ākhyaṃ yantram ārūḍhāni sarva-bhūtāni svakīyayā sattvā3di-guṇa-mayyā māyayā guṇā1nuguṇaṃ pravartayaṃs tiṣṭhatī7ty-arthaḥ / pūrvam apy etad uktam, "sarvasya cā7haṃ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca" iti; "mattas sarvaṃ pravartate" iti ca / "ya ātmani tiṣṭhan" ity-ādikā śrutiś ca // BhGR_18.61 //

etan māyā-nivṛtti-hetum āha ---

tam eva śaraṇaṃ gaccha sarva-bhāvena bhārata /
tat-prasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam // BhGR_18.62 //

yasmād evam, tasmāt tam eva sarvasya praśāsitāram, āśrita-vātsalyena tvat-sārathye 'vasthitam, "itthaṃ kuru " iti ca śāsitāraṃ sarva-bhāvena sarvā3tmanā śaraṇaṃ gaccha / sarvā3tmanā9nuvartasva / anyathā9pi tan-māyā-preritenā7jñena tvayā yuddhā3di-karaṇam avarjanīyam / tathā sati naṣṭo bhaviṣyasi / atas tad-ukta-prakāreṇa yuddhā3dikaṃ kurv ity-arthaḥ / evaṃ kurvāṇas tat-prasādāt parāṃ śāntiṃ sarva-karma-bandho1paśamaṃ śāśvataṃ ca sthānam prāpsyasi / yad abhidhīyate śruti-śataiḥ, "tad-viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ, "te ha nākaṃ mahimānaḥ sacante yatra pūrve sādhyāḥ santi devāḥ", "yatra ṛṣayaḥ prathama-jā ye purāṇāḥ", "pareṇa nākaṃ nihitaṃ guhāyām", "yo 'syā7dhyakṣaḥ parame vyoman", "atha yad ataḥ paro divo jyotir dīpyate", "so 'dhvanaḥ pāram āpnoti tad-viṣṇoḥ paramaṃ padam" ity-ādibhiḥ //

iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā /
vimṛśyai7tad aśeṣeṇa yathe9cchasi tathā kuru // BhGR_18.63 //

iti --- evaṃ te mumukṣubhir adhigantavyaṃ jñānaṃ sarvasmād guhyād guhyataraṃ karma-yoga-viṣayaṃ jñāna-yoga-viṣayaṃ bhakti-yoga-viṣayaṃ ca sarvam ākhyātam / etad-aśeṣeṇa vimṛśya svā1dhikārā1nurūpaṃ yathe9cchasi, tathā kuru karma-yogaṃ jñāna-yogaṃ bhakti-yogaṃ vā yathe9ṣṭam ātiṣṭhe7ty-arthaḥ // BhGR_18.63 //

sarva-guhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ /
iṣṭo 'si me dṛḍham iti tato vakṣyāmi te hitam // BhGR_18.64 //

sarveṣv eteṣu guhyeṣu bhakti-yogasya śraiṣṭhyād guhyatamam iti pūrvam evo7ktam "idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave" ity-ādau / bhūyo 'pi tad-viṣayaṃ paramaṃ me vacaḥ śṛṇu / iṣṭo 'si me dṛḍham iti tatas te hitaṃ vakṣyāmi // BhGR_18.64 //

man-manā bhava mad-bhakto mad-yājī māṃ namaskuru /
mām evai7ṣyasi satyaṃ te pratijāne priyo 'si me // BhGR_18.65 //

vedā1nteṣu, "vedā7ham etaṃ puruṣaṃ mahā2ntam āditya-varṇaṃ tamasaḥ parastāt / tam evaṃ vidvān amṛta iha bhavati nā7nyaḥ panthā vidyate 'yanāya" ity-ādiṣu vihitaṃ vedanaṃ dhyāno1pāsanā3di-śabda-vācyaṃ darśana-samānā3kāraṃ smṛti-saṃtānam atyartha-priyam iha man-manā bhave7ti vidhīyate / mad-bhaktaḥ atyartha-mat-priyaḥ / atyartha-mat-priyatvena niratiśaya-priyāṃ smṛti-saṃtatiṃ kuruṣve7ty-arthaḥ / mad-yājī / tatrā7pi mad-bhakta ity anuṣajyate / yajanaṃ pūjanam / atyartha-priya-mad-ārādhana-paro bhava / ārādhanaṃ hi paripūrṇa-śeṣa-vṛttiḥ / māṃ namaskuru / namaḥ --- namanam / mayy atimātra-prahvībhāvam atyartha-priyaṃ kurv ity-arthaḥ / evaṃ vartamāno mām evai7ṣyasi / etat satyaṃ te pratijāne --- tava pratijñāṃ karomi; no7pacchandana-mātram; yatas tvaṃ priyo 'si me / "priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ" iti pūrvam evo7ktam / yasya mayy atimātratā prītir vartate, mamā7pi tasmin atimātrā prītir bhavatī7ti tad-viyogam asahamāno 'haṃ taṃ māṃ prāpayāmi / ataḥ satyam eva pratijñātam, mām evai7ṣyasī7ti // BhGR_18.65 //

sarva-dharmān parityajya mām ekaṃ śaraṇaṃ vraja /
ahaṃ tvā sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ // BhGR_18.66 //

karma-yoga-jñāna-yoga-bhakti-yoga-rūpān sarvān dharmān parama-niśśreyasa-sādhana-bhūtān, mad-ārādhanatvena atimātra-prītyā yathā2dhikāraṃ kurvāṇa eva, ukta-rītyā phala-karma-kartṛtvā3di-parityāgena parityajya, mām ekam eva kartāram ārādhyaṃ prāpyam upāyaṃ cā7nusaṃdhatsva / eṣa eva sarva-dharmāṇāṃ śastrīyaḥ parityāga iti, "niścayaṃ śṛṇu me tatra tyāge bharata-sattama / tyāgo hi puruṣa-vyāghra tri-vidhaḥ saṃprakīrtitaḥ // BhGR_18." ity-ārabhya, "saṅgaṃ tyaktvā phalaṃ cai7va sa tyāgas sāttiviko mataḥ // ... na hi deha-bhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ / yas tu karma-phala-tyāgī sa tyāgī9ty abhidhīyate // BhGR_18." iti adhyāyā3dau sudṛḍham upapāditam / ahaṃ tvā sarva-pāpebhyo mokṣayiṣyāmi --- evaṃ vartamānaṃ tvām mat-prāpti-virodhibhyo 'nādi-kāla-saṃcitā1nantā1kṛtya-karaṇa-kṛtyā1karaṇa-rūpebhyaḥ sarvebhyaḥ pāpebhyo mokṣayiṣyāmi / mā śucaḥ --- śokaṃ mā kṛthāḥ / atha vā, sarva-pāpa-vinirmuktā1tyartha-bhagavat-priya-puruṣa-nirvartyatvād bhakti-yogasya, tad-ārambha-virodhi-pāpānām ānantyāt tat-prāyaścitta-rūpair dharmaiḥ parimita-kāla-kṛtais teṣāṃ dustaratayā ātmano bhakti-yogā3rambhā1narhatām ālocya śocato 'rjunasya śokam apanudan śrī-bhagavān uvāca --- sarva-dharmān parityajya mām ekaṃ śaraṇaṃ vraje7ti / bhakti-yogā3rambha-virodhy-anādi-kāla-saṃcita-nānā-vidhā1nanta-pāpā1nuguṇān tat-tat-prāyaścitta-rūpān kṛcchra-cāndrāyaṇa-kūśmāṇḍa-vaiśvānara-vrāta-pati-pavitre1ṣṭi-tri-vṛd-agniṣṭomā3dikān nānā-vidhān anantāṃs tvayā parimita-kāla-vartinā dūranuṣṭhānān sarvān dharmān parityajya bhakti-yogā3rambha-siddhaye mām ekaṃ parama-kāruṇikam anālocita-viśeṣā1śeṣa-loka-śaraṇyam āśrita-vātsalya-jala-dhiṃ śaraṇaṃ prapadyasva / ahaṃ tvā sarva-pāpebhyaḥ yatho2dita-sva-rūpa-bhakty-ārambha-virodhibhyaḥ sarvebhyaḥ pāpebhyaḥ mokṣayiṣyāmi; mā śucaḥ // BhGR_18.66 //

idaṃ te nā7tapaskāya nā7bhaktāya kadācana /
na cā7śuśrūṣave vācyaṃ na ca māṃ yo 'bhyasūyati // BhGR_18.67 //

idaṃ te paramaṃ guhyaṃ śāstraṃ mayā0khyātam atapaskāya atapta-tapase tvayā na vācyam; tvayi vaktari, mayi cā7bhaktāya kadācana na vācyam / tapta-tapase cā7bhaktāya na vācyam ity-arthaḥ / na cā7śuśrūṣave / bhaktāyā7py aśuśrūṣave na vācyam / na ca māṃ yo 'bhyasūyati / mat-sva-rūpe mad-aiśvarye mad-guṇeṣu ca kathiteṣu yo doṣam āviṣkaroti, na tasmai vācyam / asamāna-vibhakti-nirdeśaḥ tasyā7tyanta-pariharaṇīyatā-jñāpanāya // BhGR_18.67 //

ya idaṃ paramaṃ guhyaṃ mad-bhakteṣv abhidhāsyati /
bhaktiṃ mayi parāṃ kṛtvā mām evai7ṣyaty asaṃśayaḥ // BhGR_18.68 //

idaṃ paramaṃ guhyaṃ mad-bhakteṣu yaḥ abhidhāsyati vyākhyāsyati, saḥ mayi paramāṃ bhaktiṃ kṛtvā mām evai7ṣyati; na tatra saṃśayaḥ // BhGR_18.68 //

na ca tasmān manuṣyeṣu kaścin me priya-kṛt-tamaḥ /
bhavitā na ca me tasmād anyaḥ priyataro bhuvi // BhGR_18.69 //
sarveṣu manuṣyeṣv itaḥ pūrvaṃ tasmād anyo manuṣyo me na kaścit priya-kṛt-tamo 'bhūt; ita uttaraṃ ca na bhavitā / ayogyānāṃ prathamam upādānaṃ yogyānām akathanād api tat-kathanasyā7niṣṭa-tamatvāt //

adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādam āvayoḥ /
jñāna-yajñena tenā7ham iṣṭaḥ syām iti me matiḥ // BhGR_18.70 //

ya imam āvayor dharmyaṃ saṃvādam adhyeṣyate, tena jñāna-yajñenā7ham iṣṭas syām iti me matiḥ --- asmin yo jñāna-yajño 'bhidhīyate, tenā7ham etad adhyayana-mātreṇe7ṣṭaḥ syām ity-arthaḥ // BhGR_18.70 /

śraddhāvān anasūyuś ca śṛṇuyād api yo naraḥ /
so 'pi muktaḥ śubhāṃl lokān prāpnuyāt puṇya-karmaṇām // BhGR_18.71 //

śraddhāvān anasūyuś ca yo naraḥ śṛṇuyād api, tena śravaṇa-mātreṇa so 'pi bhakti-virodhi-pāpebhyo muktaḥ puṇya-karmaṇāṃ mad-bhaktānāṃ lokān samūhan prāpnuyāt // BhGR_18.71 /

kaścid etac-chrutaṃ pārtha tvayai9kā1greṇa cetasā /
kaccid ajñāna-saṃmohaḥ pranaṣṭas te dhanañjaya // BhGR_18.72 //

mayā kathitam etat pārtha tvayā avahitena cetasā kaccic śrutam, tavā7jñāna-saṃmohaḥ kaccit pranaṣṭaḥ, yenā7jñānena mūḍho na yotsyāmī7ty-uktavān // BhGR_18.72 //

arjuna uvāca ---
naṣṭo mohaḥ smṛtir labdhā tvat-prasādān mayā9cyuta /
sthito 'smi gata-saṃdehaḥ kariṣye vacanaṃ tava // BhGR_18.73 //

mohaḥ viparīta-jñānam / tvat-prasādān mama tad vinaṣṭam / smṛtiḥ yathā2vasthita-tattva-jñānam / tvat-prasādād eva tac ca labdham / anātmani prakṛtau ātmā1bhimāna-rūpo mohaḥ, parama-puruṣa-śarīratayā tad-ātmakasya kṛtsnasya cid-acid-vastunaḥ atad-ātmā1bhimāna-rūpaś ca, nitya-naimittika-rūpasya karmaṇaḥ parama-puruṣā3rādhanatayā tat-prāpty-upāya-bhūtasya bandhakatva-buddhi-rūpaś ca sarvo vinaṣṭaḥ / ātmanaḥ prakṛti-vilakṣaṇatva-tat-sva-bhāva-rahitatā-jñātṛtvai1ka-sva-bhāvatā-parama-puruṣa-śeṣatā-tan-niyāmyatvai1ka-sva-rūpatā-jñānam, nikhila-jagad-udbhava-sthiti-pralaya-līlā1śeṣa-doṣa-pratyanīka-kalyāṇai1ka-sva-rūpa-svābhāvikā1navadhikā1tiśaya-jñāna-balā1iśvarya-vīrya-śakti-tejaḥ-prabhṛti-samasta-kalyāṇa-guṇa-gaṇa-mahā2rṇava-para-brahma-śabdā1bhidheya-parama-puruṣa-yāthātmya-jñānaṃ ca, evaṃ-rūpa-parā1vara-tattva-yāthātmya-vijñāna-tad-abhyāsa-pūrvakā1har-ahar-upacīyamāna-parama-puruṣa-prīty-eka-phala-nitya-naimittika-karma-niṣiddha-parihāra-śama-damā3dy-ātma-guṇa-nivartya-bhakti-rūpatā4panna-parama-puruṣo1pāsanai1ka-labhyo vedā1nta-vedyaḥ parama-puruṣo vāsudevas tvam iti jñānaṃ ca labdham / tataś ca bandha-sneha-kāruṇya-pravṛddha-viparīta-jñāna-mūlāt sarvasmād avasādād vimukto gata-saṃdehaḥ sva-sthaḥ sthito 'smi / idānīm eva yuddhā3di-kartavyatā-viṣayam tava vacanaṃ kariṣyati --- yatho2ktaṃ yuddhā3dikaṃ kariṣyati ity-arthaḥ // BhGR_18.73 //

dhṛtarāṣṭrāya sva-putrāḥ pāṇḍavāś ca yuddhe kiṃ kariṣyantī7ti pṛcchate

sañjaya uvāca ---
ity ahaṃ vāsudevasya pārthasya ca mahā4tmanaḥ /
saṃvādam imam aśrauṣam adbhutaṃ roma-harṣaṇam // BhGR_18.74 //

iti evaṃ vāsudevasya vasu-deva-sūnoḥ, pārthasya ca tat-pitṛ-ṣvasuḥ putrasya ca mahā4tmanaḥ mahā-buddhes tat-pada-dvandvam āśritasye7maṃ roma-harṣaṇam adbhutaṃ saṃvādam ahaṃ yatho2ktam aśrauṣam śrutavān aham // BhGR_18.74 //

vyāsa-prasādāc chrutavān etad guhyam ahaṃ param /
yogaṃ yoge3śvarāt kṛṣṇāt sākṣāt kathayataḥ svayam // BhGR_18.75 //

vyāsa-prasādād vyāsā1nugraheṇa divya-cakṣuś-śrotra-lābhād etat paraṃ yogā3khyaṃ guhyaṃ yoge3śvarāj jñāna-balā1iśvarya-vīrya-śakti-tejasāṃ nidher bhagavataḥ kṛṣṇāt svayam eva kathayataḥ sākṣāc śrutavān aham // BhGR_18.75 //

rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutam /
keśavā1rjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ // BhGR_18.76 //

keśavā1rjunayor imaṃ puṇyam adbhutaṃ saṃvādaṃ sākṣāc chrutaṃ smṛtvā muhur muhur hṛṣyāmi //

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ /
vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ // BhGR_18.77 //

tac cā7rjunāya prakāśitam aiśvaraṃ harer atyadbhutaṃ rūpaṃ mayā sākṣāt-kṛtaṃ saṃsmṛtya saṃsmṛtya hṛṣyato me mahān vismayo jāyate; punaḥ punaś ca hṛṣyāmi // BhGR_18.77 //
kim atra bahuno9ktena ?

yatra yoge3śvaraḥ kṛṣṇo yatra pārtho dhanur-dharaḥ /
tatra śrīr vijayo bhūtir dhruvā nītir matir mama // BhGR_18.78 //

yatra yoge3śvaraḥ kṛtsnasyo7ccā1vaca-rūpeṇā7vasthitasya cetanasyā7cetanasya ca vastuno ye ye sva-bhāva-yogāḥ, teṣāṃ sarveṣāṃ yogānām īśvaraḥ, sva-saṃkalpā3yatta-sve1tara-samasta-vastu-sva-rūpa-sthiti-pravṛtti-bhedaḥ, kṛṣṇaḥ vasu-deva-sūnuḥ, yatra ca pārtho dhanur-dharaḥ tat-pitṛ-ṣvasuḥ putraḥ tat-pada-dvandvai1kā3śrayaḥ, tatra śrīr vijayo bhūtir nītiś ca dhruvā niścalā iti matir mame7ti // BhGR_18.78 //