Rāhulabhadra: Prajñāpāramitāstotra

Header

This file is an html transformation of sa_rAhulabhadra-prajJApAramitAstotra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Lennart Hartmann and Jens-Uwe Hartmann

Contribution: Lennart Hartmann and Jens-Uwe Hartmann

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from rahppsau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Rahulabhadra: Prajnaparamitastotra
Based on the edition in:
Michael Hahn: "Bemerkungen zu zwei Texten aus dem Phudrag-Kanjur",
Indology and Indo-Tibetology. Thirty Years of Indian and Indo-Tibetan Studies in Bonn,
ed. by H. Eimer, Bonn 1988 (Indica et Tibetica 13), S. 53-80.

Input by Lennart and Jens-Uwe Hartmann (27.02.2006)

VERSION WITH PADA MARKERS

Revisions:


Text

Rāhulabhadra: Prajñāpāramitāstotra

nirvikalpe namas tubhyaṃ prajñāpāramite 'mite
yā tvaṃ sarvānavadyāṅgi niravadyair nirīkṣyase // RahPps_1

ākāśam iva nirlepāṃ niṣprapañcāṃ nirakṣarām
yas tvāṃ paśyati bhāvena sa paśyati tathāgatam // RahPps_2

tava cārye guṇāḍhyāyā buddhasya ca jagadguroḥ
na paśyanty antaraṃ santaś candracandrikayor iva // RahPps_3

kṛpātmakāḥ prapadya tvāṃ buddhadharmapuraḥsarīm
sukhenāyānti māhātmyam atulaṃ bhaktivatsale // RahPps_4

sakṛd apy āśaye śuddhe yas tvāṃ vidhivad īkṣate
tenāpi niyataṃ siddhiḥ prāpyate 'moghadarśane // RahPps_5

sarveṣām api vīrāṇāṃ parārthaniratātmanām
poṣikā janayitrī ca mātā tvam asi vatsalā // RahPps_6

yad buddhā lokaguravaḥ putrās tava kṛpālavaḥ
tena tvam api kalyāṇi sarvasattvapitāmahī // RahPps_7

sarvapāramitābhis tvaṃ nirmalābhir anindite
candralekheva tārābhir anuyātāsi sarvadā // RahPps_8

vineyaṃ janam āsādya tatra tatra tathāgataiḥ
bahurūpā tvam evaikā nānānāmabhir īḍyase // RahPps_9

prabhāṃ prāpyeva dīptāṃśor avaśyāyodabindavaḥ
tvāṃ prāpya pralayaṃ yānti doṣā vādāś ca vādinām // RahPps_10

tvam eva trāsajananī bālānāṃ bhīmadarśanā
āśvāsajananī cāsi viduṣāṃ saumyadarśanā // RahPps_11

yasya tvayy apy abhiṣvaṅgas tvannāthasya na vidyate
tasyāmba katham anyatra rāgadveṣau bhaviṣyataḥ // RahPps_12

nāgacchasi kutaś cit tvaṃ na ca kva cana gacchasi
sthāneṣv api ca sarveṣu vidvadbhir nopalabhyase // RahPps_13

ye tvām evaṃ na paśyanti prapadyante ca bhāvataḥ
prapadya ca vimucyante tad idaṃ mahad adbhutam // RahPps_14

tvām eva badhyate paśyann apaśyann api badhyate
tvām eva mucyate paśyann apaśyann api mucyate // RahPps_15

aho vismayanīyāsi gambhīrāsi yaśasvini
sudurbodhāsi māyeva dṛśyase na ca dṛśyase // RahPps_16

buddhaiḥ pratyekabuddhaiś ca śrāvakaiś ca niṣevitā
mārgas tvam ekā mokṣasya nāsty anya iti niścayaḥ // RahPps_17

vyavahāraṃ puraskṛtya prajñaptyarthaṃ śarīriṇām
kṛpayā lokanāthais tvam ucyase ca na cocyase // RahPps_18

śaktaḥ kas tvām iha stotuṃ nirnimittāṃ nirañjanām
sarvavāgviśayātītāṃ yā tvaṃ kva cid aniśritā // RahPps_19

saty evam api saṃvṛtyā vākpathair vayam īdṛśaiḥ
tvām astutyām api satīṃ tuṣṭūṣantaḥ sunirvṛtāḥ // RahPps_20

prajñāpāramitāṃ stutvā yan mayopacitaṃ śubham
tenāstv āśu jagat kṛtsnaṃ prajñāpāraparāyaṇam // RahPps_21