Rahulabhadra: Prajnaparamitastotra
Based on the edition in:
Michael Hahn: "Bemerkungen zu zwei Texten aus dem Phudrag-Kanjur",
Indology and Indo-Tibetology. Thirty Years of Indian and Indo-Tibetan Studies in Bonn,
ed. by H. Eimer, Bonn 1988 (Indica et Tibetica 13), S. 53-80.


Input by Lennart and Jens-Uwe Hartmann (27.02.2006)




VERSION WITH PADA MARKERS





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //






Rāhulabhadra: Prajñāpāramitāstotra



nirvikalpe namas tubhyaṃ $ prajñāpāramite 'mite &
yā tvaṃ sarvānavadyāṅgi % niravadyair nirīkṣyase // RahPps_1 //

ākāśam iva nirlepāṃ $ niṣprapañcāṃ nirakṣarām &
yas tvāṃ paśyati bhāvena % sa paśyati tathāgatam // RahPps_2 //

tava cārye guṇāḍhyāyā $ buddhasya ca jagadguroḥ &
na paśyanty antaraṃ santaś % candracandrikayor iva // RahPps_3 //

kṛpātmakāḥ prapadya tvāṃ $ buddhadharmapuraḥsarīm &
sukhenāyānti māhātmyam % atulaṃ bhaktivatsale // RahPps_4 //

sakṛd apy āśaye śuddhe $ yas tvāṃ vidhivad īkṣate &
tenāpi niyataṃ siddhiḥ % prāpyate 'moghadarśane // RahPps_5 //

sarveṣām api vīrāṇāṃ $ parārthaniratātmanām &
poṣikā janayitrī ca % mātā tvam asi vatsalā // RahPps_6 //

yad buddhā lokaguravaḥ $ putrās tava kṛpālavaḥ &
tena tvam api kalyāṇi % sarvasattvapitāmahī // RahPps_7 //

sarvapāramitābhis tvaṃ $ nirmalābhir anindite &
candralekheva tārābhir % anuyātāsi sarvadā // RahPps_8 //

vineyaṃ janam āsādya $ tatra tatra tathāgataiḥ &
bahurūpā tvam evaikā % nānānāmabhir īḍyase // RahPps_9 //

prabhāṃ prāpyeva dīptāṃśor $ avaśyāyodabindavaḥ &
tvāṃ prāpya pralayaṃ yānti % doṣā vādāś ca vādinām // RahPps_10 //

tvam eva trāsajananī $ bālānāṃ bhīmadarśanā &
āśvāsajananī cāsi % viduṣāṃ saumyadarśanā // RahPps_11 //

yasya tvayy apy abhiṣvaṅgas $ tvannāthasya na vidyate &
tasyāmba katham anyatra % rāgadveṣau bhaviṣyataḥ // RahPps_12 //

nāgacchasi kutaś cit tvaṃ $ na ca kva cana gacchasi &
sthāneṣv api ca sarveṣu % vidvadbhir nopalabhyase // RahPps_13 //

ye tvām evaṃ na paśyanti $ prapadyante ca bhāvataḥ &
prapadya ca vimucyante % tad idaṃ mahad adbhutam // RahPps_14 //

tvām eva badhyate paśyann $ apaśyann api badhyate &
tvām eva mucyate paśyann % apaśyann api mucyate // RahPps_15 //

aho vismayanīyāsi $ gambhīrāsi yaśasvini &
sudurbodhāsi māyeva % dṛśyase na ca dṛśyase // RahPps_16 //

buddhaiḥ pratyekabuddhaiś ca $ śrāvakaiś ca niṣevitā &
mārgas tvam ekā mokṣasya % nāsty anya iti niścayaḥ // RahPps_17 //

vyavahāraṃ puraskṛtya $ prajñaptyarthaṃ śarīriṇām &
kṛpayā lokanāthais tvam % ucyase ca na cocyase // RahPps_18 //

śaktaḥ kas tvām iha stotuṃ $ nirnimittāṃ nirañjanām &
sarvavāgviśayātītāṃ % yā tvaṃ kva cid aniśritā // RahPps_19 //

saty evam api saṃvṛtyā $ vākpathair vayam īdṛśaiḥ &
tvām astutyām api satīṃ % tuṣṭūṣantaḥ sunirvṛtāḥ // RahPps_20 //

prajñāpāramitāṃ stutvā $ yan mayopacitaṃ śubham &
tenāstv āśu jagat kṛtsnaṃ % prajñāpāraparāyaṇam // RahPps_21 //