Puruṣottamadeva: Ekākṣarakośa

Header

This file is an html transformation of sa_puruSottamadeva-ekAkSarakoza.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from purekaku.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Purusottamadeva: Ekaksarakosa

Based on the edition in: "Dictionaries of Tantrashastra,"
ed. by Ram Kumar Rai. - Benares: Prachya Prakashan, 1984.

Input by Oliver Hellwig

Revisions:


Text

akāro vāsudevaḥ syād ākāraś ca pitāmahaḥ /
pūjāyām api māṅgalye ākāraḥ parikīrttitaḥ // PEk_1

ikāro ucyate kāmo lakṣmī rīkāra ucyate /
ukāraḥ śaṅkaraḥ prokta ūkāraś cāpi rakṣaṇe // PEk_2

ṛkāro devamātā syād ṝkāro danujaprasūḥ /
ḷkāro devayoniḥ syāl ḹr mātā sadbhir ucyate // PEk_3

ekāraḥ kathito viṣṇur aikāraś ca maheśvaraḥ /
okāras tu bhaved brahmā aukāro rudra ucyate // PEk_4

aṃ syāc ca paramaṃ brahma aḥ syād devo maheśvaraḥ /
kaḥ prajāpatir uddiṣṭo ko vāyur iti śabditaḥ // PEk_5

kaś cātmā ca samākhyātaḥ kaḥ prakāśa udāhṛtaḥ /
kaṃ śiro jalam ākhyātaṃ kaṃ sukhaṃ ca prakīrtitam // PEk_6

pṛthivyāṃ kuḥ samākhyātā kutsāyāṃ kuḥ prakīrtitaḥ /
kham indriyaṃ samākhyātaṃ kham ākāśam udāhṛtam // PEk_7

khaṃ svarge ca samākhyātaṃ khaṃ sarpe ca prakīrtitaṃ /
tathā śvabhre ca khaṃ prāhuḥ khaṃ śūnye ca prakīrttitam // PEk_8

go gaṇapatir uddiṣṭo go gandharvaḥ prakīrttitaḥ /
gaṃ gītaṃ gā ca gāthā syād gaur dhenur gauḥ sarasvatī // PEk_9

gaur mātāpi samuddiṣṭā pṛthivyāṃ gauḥ prakīrttitā /
gho ghaṇṭāyāṃ samākhyātaḥ kiṅkiṇī ghā prakīrttitā // PEk_10

upamā ghā samākhyātā kusvare ghuḥ prakīrttitaḥ /
hanane ghā samākhyātā gandhane ghaḥ prakīrttitaḥ // PEk_11

ṅakāro bhairavaḥ khyāto ṅakāro viṣaye smṛtaḥ /
cakāraś candramāḥ khyātas taskaraś ca prakīrttitaḥ // PEk_12

nirmalaṃ chaṃ samākhyātaṃ taraṇī chaḥ prakīrttitaḥ /
chedane chaḥ samākhyāto vidvadbhiḥ śabdakovidaiḥ // PEk_13

vegite jaḥ samākhyāto jaghane jaḥ prakīrttitaḥ /
jetā ca jaḥ samākhyātaḥ prasiddhaiḥ śabdakovidaiḥ // PEk_14

jhaṃjhāvāte jhakāraḥ syān naṣṭe jhaḥ samudāhṛtaḥ /
ñakāro gāyane prokto ñakāro ghargharadhvanau // PEk_15

ṭaṅkāre ṭaḥ pṛthivyāṃ ṭā ṭo dhvanau ca prakīrtitaḥ /
ṭho maheśvara ākhyātaḥ śūnye ca ṭhaḥ prakīrtitaḥ // PEk_16

bṛhaddhvanau ca ṭhaḥ proktas tathā candrasya maṇḍale /
ḍakāraḥ śaṅkaraḥ proktas trāsadhvanyoḥ prakīrtitaḥ // PEk_17

ḍhakāraḥ kīrtitā ḍhakkā nirguṇe ca dhvanāv api /
ṇakāraḥ kīrtito jñāne nirṇaye 'pi prakīrtitaḥ // PEk_18

takāraḥ kathitaś cauraḥ kroḍe pucche prakīrtitaḥ /
śiloccaye thakāraḥ syāt thakāro bhayarakṣaṇe // PEk_19

daṃ kalatre samākhyātaṃ do dānacchedadhātuṣu /
dhaṃ dhane ca dhaneśe dho dhā dhātari nidarśitaḥ // PEk_20

dhiṣaṇā dhīḥ samākhyātā dhūś ca syād bhāracintayoḥ /
nakāraḥ sugate bandhe nuḥ stutau ca prakīrtitaḥ // PEk_21

netā nīś ca samākhyātas taraṇau nauḥ prakīrtitā /
nakāraḥ saugate buddhau stuto sūrye ca kīrtitaḥ // PEk_22

naśabdaḥ svāgate bandhau vṛkṣe sūrye ca kīrtitaḥ /
paḥ kuberaḥ samākhyātaḥ paścime ca prakīrtitaḥ // PEk_23

pavane paḥ samākhyātaḥ pāḥ pāne pāś ca pātari /
kaphe vāte phakāraḥ syāt tathāhvāne prakīrtitaḥ // PEk_24

jhaṃjhāvāte phakāraḥ syād akṣare ca prakīrtitaḥ /
kope phiś ca samākhyātas tathā niṣphalabhāṣaṇe // PEk_25

vakṣaḥsthale ca baḥ prokto gadāyāṃ samudāhṛtaḥ /
nakṣatraṃ bhaṃ budhaiḥ proktaṃ bhramare bhaḥ prakīrtitaḥ // PEk_26

bhā dīptir api bhūr bhūmir bhīr bhayaṃ kathitā budhaiḥ /
maḥ śivaś candramā vedhā mā ca lakṣmīḥ prakīrtitā // PEk_27