Purusottamadeva: Ekaksarakosa

Based on the edition in: "Dictionaries of Tantrashastra,"
ed. by Ram Kumar Rai. - Benares: Prachya Prakashan, 1984.

Input by Oliver Hellwig



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







akāro vāsudevaḥ syād ākāraś ca pitāmahaḥ /
pūjāyām api māṅgalye ākāraḥ parikīrttitaḥ // PEk_1
ikāro ucyate kāmo lakṣmī rīkāra ucyate /
ukāraḥ śaṅkaraḥ prokta ūkāraś cāpi rakṣaṇe // PEk_2
ṛkāro devamātā syād ṝkāro danujaprasūḥ /
ḷkāro devayoniḥ syāl ḹr mātā sadbhir ucyate // PEk_3
ekāraḥ kathito viṣṇur aikāraś ca maheśvaraḥ /
okāras tu bhaved brahmā aukāro rudra ucyate // PEk_4
aṃ syāc ca paramaṃ brahma aḥ syād devo maheśvaraḥ /
kaḥ prajāpatir uddiṣṭo ko vāyur iti śabditaḥ // PEk_5
kaś cātmā ca samākhyātaḥ kaḥ prakāśa udāhṛtaḥ /
kaṃ śiro jalam ākhyātaṃ kaṃ sukhaṃ ca prakīrtitam // PEk_6
pṛthivyāṃ kuḥ samākhyātā kutsāyāṃ kuḥ prakīrtitaḥ /
kham indriyaṃ samākhyātaṃ kham ākāśam udāhṛtam // PEk_7
khaṃ svarge ca samākhyātaṃ khaṃ sarpe ca prakīrtitaṃ /
tathā śvabhre ca khaṃ prāhuḥ khaṃ śūnye ca prakīrttitam // PEk_8
go gaṇapatir uddiṣṭo go gandharvaḥ prakīrttitaḥ /
gaṃ gītaṃ gā ca gāthā syād gaur dhenur gauḥ sarasvatī // PEk_9
gaur mātāpi samuddiṣṭā pṛthivyāṃ gauḥ prakīrttitā /
gho ghaṇṭāyāṃ samākhyātaḥ kiṅkiṇī ghā prakīrttitā // PEk_10
upamā ghā samākhyātā kusvare ghuḥ prakīrttitaḥ /
hanane ghā samākhyātā gandhane ghaḥ prakīrttitaḥ // PEk_11
ṅakāro bhairavaḥ khyāto ṅakāro viṣaye smṛtaḥ /
cakāraś candramāḥ khyātas taskaraś ca prakīrttitaḥ // PEk_12
nirmalaṃ chaṃ samākhyātaṃ taraṇī chaḥ prakīrttitaḥ /
chedane chaḥ samākhyāto vidvadbhiḥ śabdakovidaiḥ // PEk_13
vegite jaḥ samākhyāto jaghane jaḥ prakīrttitaḥ /
jetā ca jaḥ samākhyātaḥ prasiddhaiḥ śabdakovidaiḥ // PEk_14
jhaṃjhāvāte jhakāraḥ syān naṣṭe jhaḥ samudāhṛtaḥ /
ñakāro gāyane prokto ñakāro ghargharadhvanau // PEk_15
ṭaṅkāre ṭaḥ pṛthivyāṃ ṭā ṭo dhvanau ca prakīrtitaḥ /
ṭho maheśvara ākhyātaḥ śūnye ca ṭhaḥ prakīrtitaḥ // PEk_16
bṛhaddhvanau ca ṭhaḥ proktas tathā candrasya maṇḍale /
ḍakāraḥ śaṅkaraḥ proktas trāsadhvanyoḥ prakīrtitaḥ // PEk_17
ḍhakāraḥ kīrtitā ḍhakkā nirguṇe ca dhvanāv api /
ṇakāraḥ kīrtito jñāne nirṇaye 'pi prakīrtitaḥ // PEk_18
takāraḥ kathitaś cauraḥ kroḍe pucche prakīrtitaḥ /
śiloccaye thakāraḥ syāt thakāro bhayarakṣaṇe // PEk_19
daṃ kalatre samākhyātaṃ do dānacchedadhātuṣu /
dhaṃ dhane ca dhaneśe dho dhā dhātari nidarśitaḥ // PEk_20
dhiṣaṇā dhīḥ samākhyātā dhūś ca syād bhāracintayoḥ /
nakāraḥ sugate bandhe nuḥ stutau ca prakīrtitaḥ // PEk_21
netā nīś ca samākhyātas taraṇau nauḥ prakīrtitā /
nakāraḥ saugate buddhau stuto sūrye ca kīrtitaḥ // PEk_22
naśabdaḥ svāgate bandhau vṛkṣe sūrye ca kīrtitaḥ /
paḥ kuberaḥ samākhyātaḥ paścime ca prakīrtitaḥ // PEk_23
pavane paḥ samākhyātaḥ pāḥ pāne pāś ca pātari /
kaphe vāte phakāraḥ syāt tathāhvāne prakīrtitaḥ // PEk_24
jhaṃjhāvāte phakāraḥ syād akṣare ca prakīrtitaḥ /
kope phiś ca samākhyātas tathā niṣphalabhāṣaṇe // PEk_25
vakṣaḥsthale ca baḥ prokto gadāyāṃ samudāhṛtaḥ /
nakṣatraṃ bhaṃ budhaiḥ proktaṃ bhramare bhaḥ prakīrtitaḥ // PEk_26
bhā dīptir api bhūr bhūmir bhīr bhayaṃ kathitā budhaiḥ /
maḥ śivaś candramā vedhā mā ca lakṣmīḥ prakīrtitā // PEk_27