Pāṇini: Aṣṭādhyāyī

Header

This file is an html transformation of sa_pANini-aSTAdhyAyI.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Ms. Mari Minamino

Contribution: Ms. Mari Minamino

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from paninixu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Panini: Astadhyayi

Extracted from:
Vamana & Jayaditya: Kasikavrtti
Based on the ed. by Aryendra Sharma:
Kasika - a commentary on Panini's grammar by Vamana and Jayaditya.
Hyderabad : Osmania University, Sanskrit Academy 1969-1985
(Samskrtaparisadgranthavali, 17-)
[SEE SEPARATE FILE]

Input by Ms. Mari Minamino, Kyoto

After extensive reformatting, this GRETIL version still retains
some inconsistencies that cannot be standardized at present, especially
with regard to sandhi / pausa.

ADDITIONAL CHARACTERS (CSX+-based)
m̐ = anunāsika
ẖ = jihvāmūlīya
ḫ = upadhmānīya

- = word sandhi
+ = sentence sandhi

Revisions:


Text

vṛddhir ād-aic || PS_1,1.1 ||

adeṅ guṇaḥ || PS_1,1.2 ||

iko guṇa-vṛddhī || PS_1,1.3 ||

na dhātu-lopa ārdhadhātuke || PS_1,1.4 ||

kṅiti ca || PS_1,1.5 ||

dīdhī-vevī-iṭām || PS_1,1.6 ||

halo 'nantarāḥ saṃyogaḥ || PS_1,1.7 ||

mukha-nāsikā-vacano 'nunāsikaḥ || PS_1,1.8 ||

tulya-āsya-prayarnaṃ savarṇam || PS_1,1.9 ||

na aj-jhalau || PS_1,1.10 ||

īd-ūd-ed-dvivacanaṃ pragṛhyam || PS_1,1.11 ||

adaso māt || PS_1,1.12 ||

śe || PS_1,1.13 ||

nipāta eka-aj-an-āṅ || PS_1,1.14 ||

ot || PS_1,1.15 ||

sambuddhau śākalyasya-itāv anārṣe || PS_1,1.16 ||

uñaḥ || PS_1,1.17 ||

ūṃ || PS_1,1.18 ||

īd-ūtau ca saptamy-arthe || PS_1,1.19 ||

dā-dhā ghv-adāp || PS_1,1.20 ||

ādyantavad ekasmin || PS_1,1.21 ||

tarap-tamapau ghaḥ || PS_1,1.22 ||

bahu-gaṇa-vatu-ḍati saṅkhyā || PS_1,1.23 ||

ṣṇa-antā ṣaṭ || PS_1,1.24 ||

ḍati ca || PS_1,1.25 ||

kta-ktavatū niṣṭhā || PS_1,1.26 ||

sarva-ādīni sarvanāmāni || PS_1,1.27 ||

vibhāṣā dikṣamāse bahuvrīhau || PS_1,1.28 ||

na bahuvrīhau || PS_1,1.29 ||

tṛtīyā-samāse || PS_1,1.30 ||

dvandve ca || PS_1,1.31 ||

vibhāṣā jasi || PS_1,1.32 ||

prathama-carama-taya-alpa-ardha-katipaya-nemāś ca || PS_1,1.33 ||

pūrva-para-avaradakṣiṇa-uttara-apara-adharāṇi vyavasthāyām asañjñāyām || PS_1,1.34 ||

svam ajñāti-dhana-ākhyāyām || PS_1,1.35 ||

antaraṃ bahiryoga-upasaṃvyānayoḥ || PS_1,1.36 ||

svarādi-nipātam avyayam || PS_1,1.37 ||

taddhitaś ca asarva-vibhaktiḥ || PS_1,1.38 ||

kṛn-m-ej-antaḥ || PS_1,1.39 ||

ktvā-tosun-kasunaḥ || PS_1,1.40 ||

avyayī-bhāvaś ca || PS_1,1.41 ||

śi sarvanāma-sthānam || PS_1,1.42 ||

suḍ anapuṃsakasya || PS_1,1.43 ||

na vā-iti vibhāṣā || PS_1,1.44 ||

ig-yaṇaḥ samprasāraṇam || PS_1,1.45 ||

gāṅ-kuṭādibhyo 'ñṇinṅit || PS_1,2.1 ||

vija iṭ || PS_1,2.2 ||

vibhāṣā-ūrṇoḥ || PS_1,2.3 ||

sārvadhātukam apit || PS_1,2.4 ||

asaṃyogāl liṭ kit || PS_1,2.5 ||

indhi-bhavatibhyāṃ ca || PS_1,2.6 ||

mṛḍ-amṛda-gudha-kuṣa-kliśa-vada-vasaḥ ktvā || PS_1,2.7 ||

ruda-vida-muṣa-grahi-svapi-pracchaḥ saṃś ca || PS_1,2.8 ||

iko jhal || PS_1,2.9 ||

halantāc ca || PS_1,2.10 ||

liṅ-sicau ātmanepadeṣu || PS_1,2.11 ||

uś ca || PS_1,2.12 ||

vā gamaḥ || PS_1,2.13 ||

hanaḥ sic || PS_1,2.14 ||

yamo gandhane || PS_1,2.15 ||

vibhāṣā-upayamane || PS_1,2.16 ||

sthāghvor icca || PS_1,2.17 ||

na ktvā sa-iṭ || PS_1,2.18 ||

niṣṭhā śīṅ-svidi-midi-kṣvidi-dhṛṣaḥ || PS_1,2.19 ||

mṛṣas titikṣāyām || PS_1,2.20 ||

udupadhād bhāva-ādikarmaṇor anyatarasyām || PS_1,2.21 ||

pūṅaḥ ktvā ca || PS_1,2.22 ||

na-upadhāt tha-pha-antād vā || PS_1,2.23 ||

vañci-luñcy-ṛtaś ca || PS_1,2.24 ||

tṛṣi-mṛṣi-kṛśeḥ kāśyapasya || PS_1,2.25 ||

ralo v-y-upadhad-dhal-ādeḥ saṃś ca || PS_1,2.26 ||

ūkālo 'j-jhrasva-dīrgha-plutaḥ || PS_1,2.27 ||

acaś ca || PS_1,2.28 ||

uccair udāttaḥ || PS_1,2.29 ||

nīcair anudāttaḥ || PS_1,2.30 ||

samāhāraḥ svaritaḥ || PS_1,2.31 ||

tasya-ādita udāttam ardha-hrasvam || PS_1,2.32 ||

eka-śruti dūrāt sambuddhau || PS_1,2.33 ||

yajña-karmaṇy-ajapa-nyūṅkha-sāmasu || PS_1,2.34 ||

uccaistarāṃ vā vaṣaṭkāraḥ || PS_1,2.35 ||

vibhāṣā chandasi || PS_1,2.36 ||

na subrahmaṇyāyāṃ svaritasya tu udāttaḥ || PS_1,2.37 ||

deva-brahmaṇor anudāttaḥ || PS_1,2.38 ||

svaritāt saṃhitāyām anudāttānām || PS_1,2.39 ||

udātta-svarita-parasya sannataraḥ || PS_1,2.40 ||

apṛkta eka-al pratyayaḥ || PS_1,2.41 ||

tatpuruṣaḥ samāna-adhikaraṇaḥ karmadhārayaḥ || PS_1,2.42 ||

prathamā-nirdiṣṭaṃ samāsa upasarjanam || PS_1,2.43 ||

eka-vibhākti ca apūrva-nipāte || PS_1,2.44 ||

arthavad adhātur apratyayaḥ prātipadikam || PS_1,2.45 ||

kṛt-taddhita-samāsāś ca || PS_1,2.46 ||

hrasvo napuṃsake prātipadikasya || PS_1,2.47 ||

gostriyor upasarjanasya || PS_1,2.48 ||

luk taddhita-luki || PS_1,2.49 ||

id-goṇyāḥ || PS_1,2.50 ||

lupi yuktavad-vyaktivacane || PS_1,2.51 ||

viśeṣaṇānāṃ ca ajāteḥ || PS_1,2.52 ||

tad aśiṣyaṃ sañjñā-pramāṇatvāt || PS_1,2.53 ||

lub yoga-aprakhyānāt || PS_1,2.54 ||

yoga-pramāṇe ca tad-abhāve 'darśanam syāt || PS_1,2.55 ||

pradhāna-pratyaya-arthavacanam arthasya anya-pramāṇātvāt || PS_1,2.56 ||

kāla-upasarjane ca tulyam || PS_1,2.57 ||

jāty-ākhyāyam ekasmin bahuvacanam anyatarasyām || PS_1,2.58 ||

asmado dvayoś ca || PS_1,2.59 ||

phalgunī-proṣṭhapadānāṃ ca nakṣatre || PS_1,2.60 ||

chandasi punarvasvorekavacanam || PS_1,2.61 ||

viśākhayoś ca || PS_1,2.62 ||

tiṣya-punarvasvor nakṣatra-dvandve bahuvacanasya dvivacanaṃ nityam || PS_1,2.63 ||

sasūpāṇām ekaśeṣa eka-vibhaktau || PS_1,2.64 ||

vṛddho yūnā tal-lakṣaṇaś ced-eva viśeṣaḥ || PS_1,2.65 ||

strī puṃvac-ca || PS_1,2.66 ||

pumān striyā || PS_1,2.67 ||

bhrātṛ-putrau svasṛ-duhitṛbhyām || PS_1,2.68 ||

napuṃsakam anapuṃsakena-ekavac-ca-asya-anyatarasyām || PS_1,2.69 ||

pitā mātrā || PS_1,2.70 ||

śvaśuraḥ śvasravā || PS_1,2.71 ||

tyad-ādīni sarvair nityam || PS_1,2.72 ||

grāmya-paśu-saṅgheṣv ataruṇeśu strī || PS_1,2.73 ||

bhūvādayo dhātavaḥ || PS_1,3.1 ||

upadeśe 'j-anunāsika it || PS_1,3.2 ||

hal-antyam || PS_1,3.3 ||

na vibhaktau tusmāḥ || PS_1,3.4 ||

ādir ñi-ṭu-ḍavaḥ || PS_1,3.5 ||

ṣaḥ pratyayasaya || PS_1,3.6 ||

duṭū || PS_1,3.7 ||

la-śa-kv ataddhite || PS_1,3.8 ||

tasya lopaḥ || PS_1,3.9 ||

yathā-saṅkhyam anudeśaḥ samānām || PS_1,3.10 ||

svaritena adhikāraḥ || PS_1,3.11 ||

anudāttaṅita ātmanepadam || PS_1,3.12 ||

bhāva-karmaṇoḥ || PS_1,3.13 ||

kartari karma-vyatihāre || PS_1,3.14 ||

na gati-hiṃsā-arthebhyaḥ || PS_1,3.15 ||

itaretara-anyonya-upapadāc ca || PS_1,3.16 ||

ner viśaḥ || PS_1,3.17 ||

parivy-avebhyaḥ kriyaḥ || PS_1,3.18 ||

viparābhyāṃ jeḥ || PS_1,3.19 ||

aṅo do 'nāsya-viharaṇe || PS_1,3.20 ||

krīḍo 'nu-saṃ-paribhyaś ca || PS_1,3.21 ||

samavapravibhyaḥ sthaḥ || PS_1,3.22 ||

prakāśana-stheya-ākhyahoś ca || PS_1,3.23 ||

udo 'nūrdhva-karmaṇi || PS_1,3.24 ||

upān mantra-karaṇe || PS_1,3.25 ||

akarmakāc ca || PS_1,3.26 ||

ud-vibhyāṃ tapaḥ || PS_1,3.27 ||

āṅo yama-hanaḥ || PS_1,3.28 ||

samo gamy-ṛcchi-pracchi-svaraty arti-śru-vidighyaḥ || PS_1,3.29 ||

ni-sam-upa-vibhyo hvaḥ || PS_1,3.30 ||

spardhāyām āṅaḥ || PS_1,3.31 ||

gandhana-avakṣepaṇa-sevana-sāhasikya-pratithatna-prakathana-upayogeṣu kṛñaḥ || PS_1,3.32 ||

adheḥ prasahane || PS_1,3.33 ||

veḥ śabda-karmaṇaḥ || PS_1,3.34 ||

akarmakāc ca || PS_1,3.35 ||

sammānana-utsañjana-ācāryakaraṇa-jñāna-bhṛti-vigaṇana-vyayeṣu niyaḥ || PS_1,3.36 ||

kartṛsthe ca śarīre karmaṇi || PS_1,3.37 ||

vṛtti-sarga-tāyaneṣu kramaḥ || PS_1,3.38 ||

upa-parābhyām || PS_1,3.39 ||

āṅa udgamane || PS_1,3.40 ||

veḥ pāda-viharaṇe || PS_1,3.41 ||

pra-upābhyāṃ samarthābhyām || PS_1,3.42 ||

anupasargād vā || PS_1,3.43 ||

apahnave jñaḥ || PS_1,3.44 ||

akarmakāc ca || PS_1,3.45 ||

saṃ-pratibhyām anādhyāne || PS_1,3.46 ||

bhāsana-upasambhāṣā-jñāna-yatna-vimaty-upamantraṇeṣu vadaḥ || PS_1,3.47 ||

vyaktavācāṃ samuccāraṇe || PS_1,3.48 ||

anor akarmakāt || PS_1,3.49 ||

vibhāṣā vipralāpe || PS_1,3.50 ||

avād graḥ || PS_1,3.51 ||

samaḥ pratijñāne || PS_1,3.52 ||

udaś caraḥ sakarmakāt || PS_1,3.53 ||

saṃs tṛtīyā-yuktāt || PS_1,3.54 ||

dāṇaś ca sā cec caturthy-arthe || PS_1,3.55 ||

upād yamaḥ svakarane || PS_1,3.56 ||

jñā-śru-smṛ-dṛśāṃ sanaḥ || PS_1,3.57 ||

na anor jñaḥ || PS_1,3.58 ||

praty-āṅbhyāṃ śruvaḥ || PS_1,3.59 ||

śadeḥ śitaḥ || PS_1,3.60 ||

mriyater luṅ-liṅoś ca || PS_1,3.61 ||

pūrvavat sanaḥ || PS_1,3.62 ||

ām-pratyayavat kṛño 'nuprayogasya || PS_1,3.63 ||

pra-upābhyāṃ yujer ayajña-pātreṣu || PS_1,3.64 ||

samaḥ kṣṇuvaḥ || PS_1,3.65 ||

bhujo 'navane || PS_1,3.66 ||

ṇe raṇau yat karma ṇau cet sa kartā 'nādhyāne || PS_1,3.67 ||

bhī-smyor hetubhaye || PS_1,3.68 ||

gṛdhi-vañcyoḥ pralambhane || PS_1,3.69 ||

liyaḥ saṃmānana-śālīnīkaraṇayoś ca || PS_1,3.70 ||

mithyopapadāt kṛño 'bhyāse || PS_1,3.71 ||

svarita-ñitaḥ kartr-abhiprāye kriyāphale || PS_1,3.72 ||

apād vadaḥ || PS_1,3.73 ||

ṇicaś ca || PS_1,3.74 ||

sam-ud-āṅbhyo yamo 'granthe || PS_1,3.75 ||

anupasargāj jñaḥ || PS_1,3.76 ||

vibhāṣā-upapadena pratīyamāne || PS_1,3.77 ||

śeṣāt kartari parasmaipadam || PS_1,3.78 ||

anu-parābhyāṃ kṛñaḥ || PS_1,3.79 ||

abhi-praty-atibhyaḥ kṣipaḥ || PS_1,3.80 ||

prādvahaḥ || PS_1,3.81 ||

parer mṛṣaḥ || PS_1,3.82 ||

vy-āṅ-paribhyo ramaḥ || PS_1,3.83 ||

upāc ca || PS_1,3.84 ||

vibhāśā 'karmakāt || PS_1,3.85 ||

budha-yudha-naśa-jana-iṅ-pru-dru-srubhyo ṇeḥ || PS_1,3.86 ||

nigaraṇa-calana-arthebhyaś ca || PS_1,3.87 ||

aṇāv akarmakāc cittavat-kartṛkāt || PS_1,3.88 ||

na pādamy-āṅyama-āṅyasa-parimuha-ruci-nṛti-vada-vasaḥ || PS_1,3.89 ||

vā kyaṣaḥ || PS_1,3.90 ||

dhydbhyo luṅi || PS_1,3.91 ||

vṛdbhyaḥ syasanoḥ || PS_1,3.92 ||

luṭi ca klupaḥ || PS_1,3.93 ||

ā kaḍārādekā sañjñā || PS_1,4.1 ||

vipratiṣedhe paraṃ kāryam || PS_1,4.2 ||

yū stry-ākhyau nadī || PS_1,4.3 ||

na-iyaṅ-uvaṅ-sthānāv astrī || PS_1,4.4 ||

va+āmi || PS_1,4.5 ||

ṅiti hrasvaś ca || PS_1,4.6 ||

śeṣo ghyasakhi || PS_1,4.7 ||

patiḥ samāsa eva || PS_1,4.8 ||

ṣaṣṭhī-yuktaś chandasi vā || PS_1,4.9 ||

hrasvaṃ laghu || PS_1,4.10 ||

saṃyoge guru || PS_1,4.11 ||

dīrghaṃ ca || PS_1,4.12 ||

yasmāt pratyaya-vidhis tad-ādi pratyaye 'ṅgam || PS_1,4.13 ||

sup-tiṅ-antaṃ padam || PS_1,4.14 ||

naḥ kye || PS_1,4.15 ||

siti ca || PS_1,4.16 ||

svādiṣv a-sarvanamasthāne || PS_1,4.17 ||

yaci bham || PS_1,4.18 ||

tasau matv-arthe || PS_1,4.19 ||

ayasmaya-ādīni chandasi || PS_1,4.20 ||

bahuṣu bahuvacanam || PS_1,4.21 ||

dvy-ekayor dvibacanaa-ekavacane || PS_1,4.22 ||

kārake || PS_1,4.23 ||

dhruvamapāye 'pādānam || PS_1,4.24 ||

bhī-trā-arthānāṃ bhaya-hetuḥ || PS_1,4.25 ||

parā-jer asoḍhaḥ || PS_1,4.26 ||

vāraṇa-arthānām īpsitaḥ || PS_1,4.27 ||

antardhau yena adarśanam icchati || PS_1,4.28 ||

ākhyātā-upayoge || PS_1,4.29 ||

jani-kartuḥ prakṛtiḥ || PS_1,4.30 ||

bhuvaḥ prabhavaḥ || PS_1,4.31 ||

karmaṇā yam abhipraiti sa sampradānam || PS_1,4.32 ||

rucy-arthānām prīyamāṇaḥ || PS_1,4.33 ||

ślāgha-hnuṅ-sthā-śapāṃ jñīpsyamānaḥ || PS_1,4.34 ||

dhārer uttamarṇaḥ || PS_1,4.35 ||

spṛher īpsitaḥ || PS_1,4.36 ||

krudha-druha-īrṣya-asūya-arthānāṃ yaṃ prati kopaḥ || PS_1,4.37 ||

krudha-druhor upasṛṣṭhayoḥ karma || PS_1,4.38 ||

rādḥ-īkṣyor yasya vipraśnaḥ || PS_1,4.39 ||

praty-āṅbhyāṃ śruvaḥ pūrvasya kartā || PS_1,4.40 ||

anu-prati-gṛṇaś ca || PS_1,4.41 ||

sādhakatamaṃ karaṇam || PS_1,4.42 ||

divaḥ karma ca || PS_1,4.43 ||

parikrayaṇe sampradānam anyatarasyām || PS_1,4.44 ||

ādhāro 'dhikaraṇam || PS_1,4.45 ||

adhi-śīṅ-sthā-āsāṃ karma || PS_1,4.46 ||

abhiniviśaś ca || PS_1,4.47 ||

upa-anv-adhy-āṅ-vasaḥ || PS_1,4.48 ||

kartrur īpsitatamaṃ karma || PS_1,4.49 ||

tathā-yuktaṃ ca anīpsitam || PS_1,4.50 ||

akathitaṃ ca || PS_1,4.51 ||

guti-buddhi-pratyavasāna-artha-śabda-karma-akarmakāṇām aṇi kartā sa ṇau || PS_1,4.52 ||

hṛ-kror anyatarasyām || PS_1,4.53 ||

svatantraḥ kartā || PS_1,4.54 ||

tat-prayojako hetuś ca || PS_1,4.55 ||

prāg-rīśvarān nipātāḥ || PS_1,4.56 ||

ca-ādayo 'sattve || PS_1,4.57 ||

pra-ādayaḥ || PS_1,4.58 ||

upasargāḥ kriyā-yoge || PS_1,4.59 ||

gatiś ca || PS_1,4.60 ||

ūry-ādi-cvi-ḍācaś ca || PS_1,4.61 ||

anukaraṇaṃ ca aniti-param || PS_1,4.62 ||

ādara-anādarayoḥ sad-asatī || PS_1,4.63 ||

bhūṣane 'lam || PS_1,4.64 ||

antar aparigrahe || PS_1,4.65 ||

kaṇe-manasī śraddhā-pratīghāte || PS_1,4.66 ||

puro 'vyayam || PS_1,4.67 ||

astaṃ ca || PS_1,4.68 ||

accha gaty-artha-vadeṣu || PS_1,4.69 ||

ado 'nupadeśe || PS_1,4.70 ||

taro 'ntardhau || PS_1,4.71 ||

vibhāṣā kṛñi || PS_1,4.72 ||

upāje 'nvāje || PS_1,4.73 ||

sākṣāt-prabhṛtīni ca || PS_1,4.74 ||

anatyādhāna urasi-manasī || PS_1,4.75 ||

madhye pade nivacane ca || PS_1,4.76 ||

nityaṃ haste pānāv-upayamane || PS_1,4.77 ||

prādhvaṃ vandhane || PS_1,4.78 ||

jīviā-upaniṣadāv aupamye || PS_1,4.79 ||

te prāg dhātoḥ || PS_1,4.80 ||

chandasi pare 'pi || PS_1,4.81 ||

vyavahitāś ca || PS_1,4.82 ||

karmapravacanīyāḥ || PS_1,4.83 ||

anur lakṣaṇe || PS_1,4.84 ||

tṛtīyā-arthe || PS_1,4.85 ||

hīne || PS_1,4.86 ||

upo 'dhike ca || PS_1,4.87 ||

apa-parī varjane || PS_1,4.88 ||

āṅ maryādā-vacane || PS_1,4.89 ||

lakṣana-itthaṃ-bhūta-ākhyāna-bhāga-vīpsāsu prati-pary-anavaḥ || PS_1,4.90 ||

abhir abhāge || PS_1,4.91 ||

pratiḥ pratinidhi-pratidānayoḥ || PS_1,4.92 ||

adhiparī anarthakau || PS_1,4.93 ||

suḥ pūjāyām || PS_1,4.94 ||

atir atikramaṇe ca || PS_1,4.95 ||

apiḥ padārtha-sambhāvana-anvavasarga-garhā-samuccayeṣu || PS_1,4.96 ||

adhir īśvare || PS_1,4.97 ||

vibhāṣā kṛñi || PS_1,4.98 ||

laḥ parasmaipadam || PS_1,4.99 ||

taṅ-ānāv ātmanepadam || PS_1,4.100 ||

tiṅas trīṇi trīṇi prathama-madhyama-uttamāḥ || PS_1,4.101 ||

tāny ekavacanād vivacanabahuvacanāny ekaśaḥ || PS_1,4.102 ||

supaḥ || PS_1,4.103 ||

vibhaktiś ca || PS_1,4.104 ||

yuṣmady-upapade samāna-adhikaraṇe sthāniny api madhyamaḥ || PS_1,4.105 ||

prahāse ca manya-upapade manyater uttama ekavac ca || PS_1,4.106 ||

asmady uttamaḥ || PS_1,4.107 ||

śeṣe prathamaḥ || PS_1,4.108 ||

paraḥ saṃnikarṣaḥ saṃhitā || PS_1,4.109 ||

virāmo 'vasānam || PS_1,4.110 ||

samarthaḥ padavidhiḥ || PS_2,1.1 ||

sub āmantrite para-aṅgavat svare || PS_2,1.2 ||

prāk kaḍārāt samāsaḥ || PS_2,1.3 ||

saha supā || PS_2,1.4 ||

avyayībhavaḥ || PS_2,1.5 ||

avyayaṃ vibhakti-samīpa-samṛddhi-vyṛddhy-arthābhāva-atyaya-asamprati-śabdaprādurbhāva-paścād-yathā-ānupūrvya-yaugapadya-sādṛśya-sampatti-sākalya-antavcaneṣu || PS_2,1.6 ||

yathā 'sādṛśye || PS_2,1.7 ||

yāvad avadhāraṇe || PS_2,1.8 ||

sup praitnā mātrā-arthe || PS_2,1.9 ||

akṣa-śalākā-saṅkhyāḥ pariṇā || PS_2,1.10 ||

vibhāṣā || PS_2,1.11 ||

apa-pari-bahir añcavaḥ pañcamyā || PS_2,1.12 ||

āṅ maryādā-abhividhyoḥ || PS_2,1.13 ||

lakṣaṇena abhipratī ābhimukhye || PS_2,1.14 ||

anur yat-samayā || PS_2,1.15 ||

yasya ca āyāmaḥ || PS_2,1.16 ||

tiṣṭhadgu-prabhṛtīni ca || PS_2,1.17 ||

pāre madhye ṣaṣṭhyā vā || PS_2,1.18 ||

saṅkhyā vaṃśyena || PS_2,1.19 ||

nadībhiś ca || PS_2,1.20 ||

anyapadarthe ca sañjñāyām || PS_2,1.21 ||

tatpuruṣaḥ || PS_2,1.22 ||

dviguś ca || PS_2,1.23 ||

dvidīyā śrita-atīta-patita-gata-atyasta-prāpta-āpanaiḥ || PS_2,1.24 ||

svayaṃ ktena || PS_2,1.25 ||

khaṭvā kṣepe || PS_2,1.26 ||

sāmi || PS_2,1.27 ||

kālāḥ || PS_2,1.28 ||

atyantasaṃyoge ca || PS_2,1.29 ||

tṛtīyā tatkṛta-arthena guṇavacanena || PS_2,1.30 ||

pūrva-sadṛśa-sama-ūnārtha-kalaha-nipuṇa-miśra-ślakṣṇaiḥ || PS_2,1.31 ||

kartṛkarṇe dṛtā bahulam || PS_2,1.32 ||

kṛtyair adhika-ārtha-vacane || PS_2,1.33 ||

annena vyañjanam || PS_2,1.34 ||

bhakṣyeṇa miśrīkaranam || PS_2,1.35 ||

caturthī tadartha-artha-bali-hita-sukha-rakṣitaiḥ || PS_2,1.36 ||

pañcamī bhayena || PS_2,1.37 ||

apeta-apoḍha-mukta-patita-apatrastair alpaśaḥ || PS_2,1.38 ||

stoka-antika-dūra-artha-kṛcchrāṇi ktena || PS_2,1.39 ||

saptamī śauṇḍaiḥ || PS_2,1.40 ||

siddha-śuṣka-pakva-bandhaiś ca || PS_2,1.41 ||

dhvāṅkṣena kṣepe || PS_2,1.42 ||

krtyair ṛṇe || PS_2,1.43 ||

sañjñāyām || PS_2,1.44 ||

ktena aho-rātra-avayavāḥ || PS_2,1.45 ||

tatra || PS_2,1.46 ||

kṣepe || PS_2,1.47 ||

pātresamita-ādayaś ca || PS_2,1.48 ||

pūrvakāla-eka-sarva-jarat-purāṇā-nava-kevalāḥ samānādhikaraṇena || PS_2,1.49 ||

dik-saṅkhye sañjñāyām || PS_2,1.50 ||

taddhitartha-uttarapada-samāhāre ca || PS_2,1.51 ||

saṅkhyā-pūrvo dviguḥ || PS_2,1.52 ||

kutsitāni kutsanaiḥ || PS_2,1.53 ||

pāpāṇake kutsitaiḥ || PS_2,1.54 ||

upamānāni sāmānya-vacanaiḥ || PS_2,1.55 ||

upamitaṃ vyāghra-ādibhiḥ sāmānya-aprayoge || PS_2,1.56 ||

viśesanaṃ viśeṣyeṇa bahulam || PS_2,1.57 ||

pūrva-apara-prathama-carama-jaghanya-samāna-madhya-madhyama-vīrāś ca || PS_2,1.58 ||

śreṇy-ādayaḥ kṛta-ādibhiḥ || PS_2,1.59 ||

ktena nañ-viśiṣṭena anañ || PS_2,1.60 ||

san-mahat-parama-uttama-utkṛṣṭāḥ pūjyamānaiḥ || PS_2,1.61 ||

vṛndaraka-nāga-kuñjaraiḥ pūjyamānam || PS_2,1.62 ||

katara-katamau jātiparipraśne || PS_2,1.63 ||

kiṃ kṣepe || PS_2,1.64 ||

poṭā-yuvati-stoka-katipaya-gṛṣṭi-dhenu-vaśā-vehad-baṣkayaṇī-pravaktṛ-śrotriya-adhyāpaka-dhūrtair jātiḥ || PS_2,1.65 ||

praśaṃsā-vacanaiś ca || PS_2,1.66 ||

yuvā khalati-pālita-valina-jaratībhiḥ || PS_2,1.67 ||

kṛtya-tulya-ākhyā ajātyā || PS_2,1.68 ||

varṇo varṇena || PS_2,1.69 ||

kumāraḥ śramaṇā-ādibhiḥ || PS_2,1.70 ||

catuṣpādo garbhiṇyā || PS_2,1.71 ||

mayūra-vyaṃsaka-ādayaś ca || PS_2,1.72 ||

pūrva-apara-adhara-uttaram ekadeśinā-ekādhikaraṇe || PS_2,2.1 ||

ardhaṃ napuṃsakam || PS_2,2.2 ||

dvitiya-tṛtīya-caturtha-turyāṇy anytarasyām || PS_2,2.3 ||

prāptāpanne ca dvitīyayā || PS_2,2.4 ||

kālāḥ parimāṇinā || PS_2,2.5 ||

nañ || PS_2,2.6 ||

īṣadakṛtā || PS_2,2.7 ||

ṣaṣṭhī || PS_2,2.8 ||

yājaka-ādibhiś ca || PS_2,2.9 ||

na nirdhāraṇe || PS_2,2.10 ||

pūraṇa-guṇa-suhitārtha-sad-avyaya-tavya-samānādhikaranena || PS_2,2.11 ||

kten a ca pūjāyām || PS_2,2.12 ||

adhikaraṇa-vācinā ca || PS_2,2.13 ||

karmaṇi ca || PS_2,2.14 ||

tṛj-akābhyāṃ kartari || PS_2,2.15 ||

kartari ca || PS_2,2.16 ||

nityaṃ krīḍā-jīvikayoḥ || PS_2,2.17 ||

ku-gati-pra-ādayaḥ || PS_2,2.18 ||

upapadam atiṅ || PS_2,2.19 ||

amā-eva avyayena || PS_2,2.20 ||

tṛtīyā-prabhṛtīnyatarasyam || PS_2,2.21 ||

ktvā ca || PS_2,2.22 ||

śeṣo bahuvrīhiḥ || PS_2,2.23 ||

anekam anyapadārthe || PS_2,2.24 ||

saṅkhyayā 'vyaya-āsanna-adūra-adhika-saṅkhyāḥ saṅkhyeye || PS_2,2.25 ||

diṅnāmāny antarāle || PS_2,2.26 ||

tatra tena+idam iti sarūpe || PS_2,2.27 ||

tena saha+iti tulyayoge || PS_2,2.28 ||

ca-arthe dvandvaḥ || PS_2,2.29 ||

upasarjanaṃ pūrvam || PS_2,2.30 ||

rājadanta-ādiṣu param || PS_2,2.31 ||

dvandve ghi || PS_2,2.32 ||

aj-ādy-ad-antam || PS_2,2.33 ||

alpa-ac-taram || PS_2,2.34 ||

saptamī-viśeṣane bahuvrīhau || PS_2,2.35 ||

niṣṭhā || PS_2,2.36 ||

vā+āhita-agny-ādiṣu || PS_2,2.37 ||

kaḍārāḥ karmadhāraye || PS_2,2.38 ||

anabhihite || PS_2,3.1 ||

karmaṇi dvitīyā || PS_2,3.2 ||

tṛtīyā ca hoś chandasi || PS_2,3.3 ||

antarā 'ntareṇa yukte || PS_2,3.4 ||

kāla-adhvanor atyanta-saṃyoge || PS_2,3.5 ||

apavarge tṛtīyā || PS_2,3.6 ||

saptamī-pañcamyau kāraka-madhye || PS_2,3.7 ||

karmapravacanīya-yukte dvitīyā || PS_2,3.8 ||

yasmād adhikaṃ yasya ca+īśvara-vacanaṃ tatra saptamī || PS_2,3.9 ||

pañcamy-apa-āṅ-paribhiḥ || PS_2,3.10 ||

pratinidhi-pratidāne ca yasmāt || PS_2,3.11 ||

gatyartha-karmaṇi dvitīyā-caturthyau ceṣṭāyām anadhvani || PS_2,3.12 ||

caturthī sampradāne || PS_2,3.13 ||

kriya-artha-upapadasya ca karmaṇi sthāninaḥ || PS_2,3.14 ||

tumarthāc ca bhāva-vacanāt || PS_2,3.15 ||

namaḥ-svasti-svāhā-svadhā 'laṃ-vaṣaḍ-yogāc ca || PS_2,3.16 ||

manya-karmaṇy-anādare vibhāṣā 'prāṇiṣu || PS_2,3.17 ||

kartṛ-karaṇayos tṛtīyā || PS_2,3.18 ||

sahayukte 'pradhāne || PS_2,3.19 ||

yena aṅga-vikāraḥ || PS_2,3.20 ||

ittham-bhūta-lakṣaṇe || PS_2,3.21 ||

sañjño 'nyatarasyāṃ karmaṇi || PS_2,3.22 ||

hetau || PS_2,3.23 ||

akartary-ṛṇe pañcamī || PS_2,3.24 ||

vibhāṣā guṇe 'strīyām || PS_2,3.25 ||

ṣaṣṭhī hetu-prayoge || PS_2,3.26 ||

sarvanāmnas tṛtīyā ca || PS_2,3.27 ||

apādāne pañcamī || PS_2,3.28 ||

anya-ārād-itara-rte-dik-śabda-añcu-uttarapada-aj-āhi-yukte || PS_2,3.29 ||

ṣaṣṭhy-atasartha-pratyayena || PS_2,3.30 ||

enapā dvitīyā || PS_2,3.31 ||

pṛthag-vinā-nānābhis tṛtīyā 'nyatarasyām || PS_2,3.32 ||

kareṇa ca stoka-alpa-kṛcchra-katipayasya asattva-vacanasya || PS_2,3.33 ||

dūra-antika-arthaiḥ ṣaṣṭhy-anyatarasyām || PS_2,3.34 ||

dūra-antika-arthebhyo dvitīyā ca || PS_2,3.35 ||

saptamy-adhikarane ca || PS_2,3.36 ||

yasya ca bhāvena bhāva-lakṣaṇam || PS_2,3.37 ||

ṣaṣṭhī ca anādare || PS_2,3.38 ||

svāmi-īśvar-ādhipati-dāyāda-sākṣi-pratibhū-prasutaiś ca || PS_2,3.39 ||

āyukta-kuśalābhyāṃ ca āsevāyām || PS_2,3.40 ||

yataś ca nirdhāranam || PS_2,3.41 ||

pañcamī vibhakte || PS_2,3.42 ||

sādhu-nipuṇābhyām arcāyāṃ saptamy aprateḥ || PS_2,3.43 ||

prasita-utsukābhyāṃ tṛtīyā ca || PS_2,3.44 ||

nakṣatre ca lupi || PS_2,3.45 ||

prātipadikārtha-liṅga-parimāṇavacana-mātre prathamā || PS_2,3.46 ||

sambodhane ca || PS_2,3.47 ||

sā+āmantritam || PS_2,3.48 ||

ekavacanaṃ sambuddhiḥ || PS_2,3.49 ||

ṣaṣṭhī śeṣe || PS_2,3.50 ||

jño 'vid-arthasya karaṇe || PS_2,3.51 ||

adhi-ig-artha-daya-īśām karmaṇi || PS_2,3.52 ||

kṛñaḥ pratiyatne || PS_2,3.53 ||

rujā-arthānāṃ bhāva-vacanānām ajvareḥ || PS_2,3.54 ||

āśiṣi nāthaḥ || PS_2,3.55 ||

jāsi-niprahaṇa-nāṭa-krātha-piṣāṃ hiṃsāyām || PS_2,3.56 ||

vyavahṛ-paṇoḥ samarthayoḥ || PS_2,3.57 ||

divas tad-arthasya || PS_2,3.58 ||

vibhāṣa-upasarge || PS_2,3.59 ||

dvitīyā brāhmaṇe || PS_2,3.60 ||

preṣya-bruvor haviṣo devatā-sampradāne || PS_2,3.61 ||

caturthy-arthe bahulaṃ chandasi || PS_2,3.62 ||

yajeś ca karaṇe || PS_2,3.63 ||

kṛtvo 'rthaprayoge kāle 'dhikaraṇe || PS_2,3.64 ||

kartṛ-karmaṇoḥ kṛti || PS_2,3.65 ||

ubhaya-prāptau karmaṇi || PS_2,3.66 ||

ktasya ca vartamāne || PS_2,3.67 ||

adhikaraṇa-vācinaś ca || PS_2,3.68 ||

na la-u-uka-avyaya-niṣṭhā-khalartha-tṛnām || PS_2,3.69 ||

aka-inor bhaviṣyad-ādhamarṇyayoḥ || PS_2,3.70 ||

kṛtyānāṃ kartari vā || PS_2,3.71 ||

tulya-arthair atulā-upamābhyāṃ tṛtīyā 'nyatarasyām || PS_2,3.72 ||

caturthī ca āśiṣy āyuṣya-madra-bhadra-kuśala-sukha-artha-hitaiḥ || PS_2,3.73 ||

dvigur ekavacanam || PS_2,4.1 ||

dvandvaś ca prāṇi-tūrya-senā-aṅgānām || PS_2,4.2 ||

anuvāde caraṇānām || PS_2,4.3 ||

adhvaryu-kratur anapuṃsakam || PS_2,4.4 ||

adhyayanato 'viprakṛṣṭa-ākhyānām || PS_2,4.5 ||

jātir aprāṇinām || PS_2,4.6 ||

viśiṣṭa-liṅgo nadī deśo 'grāmāḥ || PS_2,4.7 ||

kṣudra-jantavaḥ || PS_2,4.8 ||

yeṣāṃ ca virodhaḥ śāśvatikaḥ || PS_2,4.9 ||

śūdrāṇām aniravasitānām || PS_2,4.10 ||

gavāśva-prabhṛtīni ca || PS_2,4.11 ||

vibhāṣā vṛkṣa-mṛga-tṛṇa-dhānya-vyañjana-paśu-śakuny-aśvavaḍava-pūrvāpara-adharottarāṇām || PS_2,4.12 ||

vipratiṣiddhaṃ ca anadhikaraṇa-vāci || PS_2,4.13 ||

na dadhipaya-ādīni || PS_2,4.14 ||

adhikarana-etāvattve ca || PS_2,4.15 ||

vibhāṣā samīpe || PS_2,4.16 ||

sa napuṃsakam || PS_2,4.17 ||

avyayībhāvaś ca || PS_2,4.18 ||

tatpuruṣo 'nañ-karmadhārayaḥ || PS_2,4.19 ||

sañjñāyāṃ kantā-uśīnareṣu || PS_2,4.20 ||

upajñā-upakramam tad-ādy-ācikhyāsāyām || PS_2,4.21 ||

chāyā bāhulye || PS_2,4.22 ||

sabhā rājā 'manusya-pūrvā || PS_2,4.23 ||

aśālā ca || PS_2,4.24 ||

vibhāṣā senā-surā-cchāyā-śālā-niśānām || PS_2,4.25 ||

paraval-liṅgaṃ dvandva-tatpuruṣayoḥ || PS_2,4.26 ||

pūrvavad-aśvava-ḍavau || PS_2,4.27 ||

hemanta-śiśirāv aho-rātre ca chandasi || PS_2,4.28 ||

rātra-ahna-ahāḥ puṃsi || PS_2,4.29 ||

apathaṃ napuṃsakam || PS_2,4.30 ||

ardharcāḥ puṃsi ca || PS_2,4.31 ||

idamo 'nvādeśe 'ś anudāttas tṛtīyā-ādau || PS_2,4.32 ||

etadas tra-tasos tra-tasau ca anudātau || PS_2,4.33 ||

dvitīyā-ṭā-ossv enaḥ || PS_2,4.34 ||

ārdhadhātuke || PS_2,4.35 ||

ado jagdhir lyap ti kiti || PS_2,4.36 ||

luṅ-sanor ghasl̥ || PS_2,4.37 ||

ghañ-apoś ca || PS_2,4.38 ||

bahulaṃ chandasi || PS_2,4.39 ||

liṭy antarasyām || PS_2,4.40 ||

veño vayiḥ || PS_2,4.41 ||

hano vadha liṅi || PS_2,4.42 ||

luṅi ca || PS_2,4.43 ||

ātmanepadeṣv anyatarasyām || PS_2,4.44 ||

iṇo gā luṅi || PS_2,4.45 ||

ṇau gamir abodhane || PS_2,4.46 ||

sani ca || PS_2,4.47 ||

iṅaś ca || PS_2,4.48 ||

gāṅ liṭi || PS_2,4.49 ||

vibhāṣā luṅl̥ṅoḥ || PS_2,4.50 ||

ṇau ca saṃś-caṅoḥ || PS_2,4.51 ||

aster bhūḥ || PS_2,4.52 ||

bruvo baciḥ || PS_2,4.53 ||

cakṣiṅaḥ khyāñ || PS_2,4.54 ||

vā liṭi || PS_2,4.55 ||

ajer vy aghañ-apoḥ || PS_2,4.56 ||

vā yau || PS_2,4.57 ||

ṇya-kṣatriya-ārṣa-ñito yūni lug aṇ-iñoḥ || PS_2,4.58 ||

paila-ādibyaś ca || PS_2,4.59 ||

iñaḥ prācām || PS_2,4.60 ||

na taulvalibhyaḥ || PS_2,4.61 ||

tadrājasya bahuṣu tena+eva astriyām || PS_2,4.62 ||

yaska-ādibhyo gotre || PS_2,4.63 ||

yañ-añoś ca || PS_2,4.64 ||

atri-bhṛgu-kutsa-vasiṣṭha-gotama-aṅgirobhyaś ca || PS_2,4.65 ||

bahvac iñaḥ prācya-bhrateṣu || PS_2,4.66 ||

na gopavana-ādibhyaḥ || PS_2,4.67 ||

tika-kitava-ādibhyo dvandve || PS_2,4.68 ||

upaka-ādibhyo 'nyatarasyām advandve || PS_2,4.69 ||

āgastya-kauṇḍinyayor agasti-kuṇḍinac || PS_2,4.70 ||

supo dhātu-prātipadikayoḥ || PS_2,4.71 ||

adiprabhṛtibhyaḥ śapaḥ || PS_2,4.72 ||

bahulaṃ chandasi || PS_2,4.73 ||

yaṅo 'ci ca || PS_2,4.74 ||

juhoty-ādibhyaḥ śluḥ || PS_2,4.75 ||

bahulaṃ chandasi || PS_2,4.76 ||

gāti-sthā-ghu-pā-bhūbhyaḥ sicaḥ parasmaipadeṣu || PS_2,4.77 ||

vibhāṣā ghrā-dheṭ-śāc-chā-saḥ || PS_2,4.78 ||

tan-ādibhyas ta-thāsoḥ || PS_2,4.79 ||

mantre ghasa-hvara-naśa-vṛ-daha-ād-vṛc-kṛ-gami-janibhyo leḥ || PS_2,4.80 ||

āmaḥ || PS_2,4.81 ||

avyayād āp-supaḥ || PS_2,4.82 ||

na avyayībhāvād ato 'm tv apañcamyāḥ || PS_2,4.83 ||

tṛtīyā-saptamyor bahulam || PS_2,4.84 ||

luṭaḥ prathamasya ḍāraurasaḥ || PS_2,4.85 ||

pratyayaḥ || PS_3,1.1 ||

paraś ca || PS_3,1.2 ||

ādy-udāttaś ca || PS_3,1.3 ||

anudāttau sup-pitau || PS_3,1.4 ||

gup-tij-kidbhyaḥ san || PS_3,1.5 ||

mān-badha-dān-śānbhyo dīrghaś ca abhyāsasya || PS_3,1.6 ||

dhātoḥ karmaṇaḥ samāna-kartṛkād icchāyāṃ vā || PS_3,1.7 ||

supa ātmanaḥ kyac || PS_3,1.8 ||

kāmyac ca || PS_3,1.9 ||

upamānād ācāre || PS_3,1.10 ||

kartuḥ kyaṅ salopaś ca || PS_3,1.11 ||

bhṛśādibhyo bhuvy-acver lopaś ca halaḥ || PS_3,1.12 ||

lohitādi-ḍājbhyaḥ kyaṣ || PS_3,1.13 ||

kaṣṭāya kramaṇe || PS_3,1.14 ||

karmaṇo romantha-tapobhyāṃ varti-caroḥ || PS_3,1.15 ||

bāṣpa-ūṣmabhyām udvamane || PS_3,1.16 ||

śabda-vaira-kalaha-abhra-kaṇva-meghebhyaḥ karaṇe || PS_3,1.17 ||

sukhādibhyaḥ kartṛ-vedanāyām || PS_3,1.18 ||

namo-varivaś-citraṅaḥ kyac || PS_3,1.19 ||

puccha-bhānḍa-cīvarāṇ ṇiṅ || PS_3,1.20 ||

muṇḍa-miśra-ślakṣṇa-lavaṇa-vrata-vastra-hala-kala-kṛta-tūstebhyo ṇic || PS_3,1.21 ||

dhātor eka-aco hala-ādeḥ kriyāsamabhihāre yaṅ || PS_3,1.22 ||

nityaṃ kauṭilye gatau || PS_3,1.23 ||

lupa-sada-cara-japa-jabha-daha-daśa-gṝbhyo bhāva-garhāyām || PS_3,1.24 ||

satyāpa-pāśa-rūpa-vīṇā-tūla-śloka-senā-loma-tvaca-varma-varṇa-cūrṇa-curādibhyo ṇic || PS_3,1.25 ||

hetumati ca || PS_3,1.26 ||

kaṇḍv-ādibhyo yak || PS_3,1.27 ||

gupū-dhūpa-vicchi-paṇi-panibhya āyaḥ || PS_3,1.28 ||

ṛter īyaṅ || PS_3,1.29 ||

kamer ṇiṅ || PS_3,1.30 ||

āyādaya ārdhadhātuke vā || PS_3,1.31 ||

san-ādyantā dhātavaḥ || PS_3,1.32 ||

syatāsī l̥luṭoḥ || PS_3,1.33 ||

sib-bahulaṃ leti || PS_3,1.34 ||

kās-pratyayād ām amantre liṭi || PS_3,1.35 ||

ij-ādeś ca gurumato 'nṛcchaḥ || PS_3,1.36 ||

daya-aya-āsaś ca || PS_3,1.37 ||

uṣa-vida-jāgṛbhyo 'nyatarasyām || PS_3,1.38 ||

bhī-hrī-bhṛ-huvāṃ śluvac ca || PS_3,1.39 ||

kṛñ ca anuprayujyate liṭi || PS_3,1.40 ||

vidāṅ-kurvantv ity anyatarasyām || PS_3,1.41 ||

abhyutsādayāṃ-prajanayām-cikayāṃ-ramayām-akaḥ pāvayām-kriyād vidām-akrann iti cchandasi || PS_3,1.42 ||

cli luḍi || PS_3,1.43 ||

cleḥ sic || PS_3,1.44 ||

śala ig-upadhād aniṭaḥ kṣaḥ || PS_3,1.45 ||

śliṣa āliṅgane || PS_3,1.46 ||

na dṛśaḥ || PS_3,1.47 ||

ṇi-śri-dru-srubhyaḥ kartari caṅ || PS_3,1.48 ||

vibhāṣā dheṭ-śvyoḥ || PS_3,1.49 ||

gupeś chandasi || PS_3,1.50 ||

na-unayati-dhvanayaty-elayaty-ardayatibhyaḥ || PS_3,1.51 ||

asyati-vakti-khyātibhyo 'ṅ || PS_3,1.52 ||

lipi-sici-hvaś ca || PS_3,1.53 ||

ātmanepadeṣv anyatarasyām || PS_3,1.54 ||

puṣādi-dyutādy-l̥ditaḥ prasmaipadeṣu || PS_3,1.55 ||

sarti-śāsty-artibhyaś ca || PS_3,1.56 ||

irito vā || PS_3,1.57 ||

jṝ-stambhu-mrucu-mlucu-grucu-glucu-gluñcu-śvibhyaś ca || PS_3,1.58 ||

kṛ-mṛ-dṛ-ruhibhyaś chandasi || PS_3,1.59 ||

ciṇ te padaḥ || PS_3,1.60 ||

dīpa-jana-budha-pūri-tāyi-pyāyibhyo 'nyatarasyām || PS_3,1.61 ||

acaḥ karmakartari || PS_3,1.62 ||

duhaś ca || PS_3,1.63 ||

na rudhaḥ || PS_3,1.64 ||

tapo 'nutāpe ca || PS_3,1.65 ||

ciṇ bhāvakarmaṇoḥ || PS_3,1.66 ||

sārvadhātuke yak || PS_3,1.67 ||

kartari śap || PS_3,1.68 ||

div-ādibhyaḥ śyan || PS_3,1.69 ||

vā bhrāśa-bhlāśa-bhramu-kramu-klamu-trasi-truti-laṣaḥ || PS_3,1.70 ||

yaso 'nupasargāt || PS_3,1.71 ||

saṃyasaś ca || PS_3,1.72 ||

sv-ādibhyaḥ śnuḥ || PS_3,1.73 ||

śruvaḥ śṛ ca || PS_3,1.74 ||

akṣo 'nyatarasyām || PS_3,1.75 ||

tanū-karaṇe takṣaḥ || PS_3,1.76 ||

tud-ādibhyaḥ śaḥ || PS_3,1.77 ||

rudḥ-ādibhyaḥ śnam || PS_3,1.78 ||

tan-ādi-kṛñbhyaḥ uḥ || PS_3,1.79 ||

dhinvi-kṛṇvyor a ca || PS_3,1.80 ||

kry-ādibhyaḥ śnā || PS_3,1.81 ||

stambhu-stumbhu-skambhu-skumbhu-skuñbhyaḥ śnuś ca || PS_3,1.82 ||

halaḥ śnaḥ śānajjñau || PS_3,1.83 ||

chandasi śāyaj api || PS_3,1.84 ||

vyatyayo bahulam || PS_3,1.85 ||

liṅy āśiṣy aṅ || PS_3,1.86 ||

karmavat karmaṇā tulyakriyaḥ || PS_3,1.87 ||

tapas tapaḥ-karmakasya+eva || PS_3,1.88 ||

na duha-snu-namāṃ yak-ciṇau || PS_3,1.89 ||

kuṣi-rajoḥ prācāṃ śyan parasmaipadaṃ ca || PS_3,1.90 ||

dhātoḥ || PS_3,1.91 ||

tatra+upapadaṃ saptamīstham || PS_3,1.92 ||

kṛd atiṅ || PS_3,1.93 ||

vā 'sarūpo 'striyām || PS_3,1.94 ||

kṛtyāḥ pragṇ vulaḥ || PS_3,1.95 ||

tavyat-tavya-anīyaraḥ || PS_3,1.96 ||

aco yat || PS_3,1.97 ||

por ad-upadhāt || PS_3,1.98 ||

śaki-sahoś ca || PS_3,1.99 ||

gada-mada-cara-yamaś ca anupasarge || PS_3,1.100 ||

avadya-paṇya-varyā garhya-paṇitavya-anirodheṣu || PS_3,1.101 ||

vahyaṃ karaṇam || PS_3,1.102 ||

aryaḥ svami-vaiśyayoḥ || PS_3,1.103 ||

upasaryā kālyā prajane || PS_3,1.104 ||

ajaryaṃ saṅgatam || PS_3,1.105 ||

vadaḥ supi kyap ca || PS_3,1.106 ||

bhuvo bhāve || PS_3,1.107 ||

hanas ta ca || PS_3,1.108 ||

eti-stu-śās-vṛ-dṛ-juṣaḥ kyap || PS_3,1.109 ||

ṛd upadhāc ca akl̥pi-cṛteḥ || PS_3,1.110 ||

ī ca khanaḥ || PS_3,1.111 ||

bhṛño 'sañjñāyām || PS_3,1.112 ||

mṛjer vibhāṣā || PS_3,1.113 ||

rājasūya-sūrya-mṛṣodya-rucya-kupya-kṛṣṭapacya-avyathyāḥ || PS_3,1.114 ||

bhidya-uddhyau nade || PS_3,1.115 ||

puṣya-siddhyau nakṣatre || PS_3,1.116 ||

vipūya-vinīya-jityā muṅja-kalka-haliṣu || PS_3,1.117 ||

praty-apibhyāṃ graheś chandasi || PS_3,1.118 ||

pada-asvairi-bāhyā-pakṣyeṣu ca || PS_3,1.119 ||

vibhāṣā kṛ-vṛṣoḥ || PS_3,1.120 ||

yugyaṃ ca patre || PS_3,1.121 ||

amāvasyad-anyatarasyām || PS_3,1.122 ||

chandasi niṣṭarkya-devahūya-praṇīya-unnīya-ucchiṣya-marya-starya-dhvarya-khanya-khānya-devayajyā-āpṛcchya-pratiṣīvya-brahmavādya-bhāvya-stāvya-upacāyyapṛḍāni || PS_3,1.123 ||

ṛ-halor ṇyat || PS_3,1.124 ||

or āvaśyake || PS_3,1.125 ||

āsu-yu-vapi-rapi-lapi-trapi-camaś ca || PS_3,1.126 ||

ānāyyo 'nitye || PS_3,1.127 ||

praṇāyyo 'sammatau || PS_3,1.128 ||

pāyya-sān-nāyya-nikāyya-dhāyyā māna-havir-nivāsa-sāmidhenīṣu || PS_3,1.129 ||

kratau kuṇḍapāyya-sañcāyyau || PS_3,1.130 ||

agnau paricāyya-upacāyya-samūhyāḥ || PS_3,1.131 ||

citya-agnicitye ca || PS_3,1.132 ||

ṇvul-tṛcau || PS_3,1.133 ||

nandi-grahi-pacādibhyo lyu-ṇiny-acaḥ || PS_3,1.134 ||

igupadha-jñā-prī-kiraḥ kaḥ || PS_3,1.135 ||

ātaś ca+upasarge || PS_3,1.136 ||

pā-ghrā-dhmā-dheṭ-dṛśaḥ śaḥ || PS_3,1.137 ||

anupasargāl limpa-vinda-dhāri-pāri-vedy-udeji-ceti-sāti-sāhibhyaś ca || PS_3,1.138 ||

dadāti-dadhātyor vibhāṣā || PS_3,1.139 ||

jvaliti-kasantebhyo ṇaḥ || PS_3,1.140 ||

śyā-ād-vyadha-āsru-saṃsrv-atīṇ-avasā-avahṛ-liha-śliṣa-śvasaś ca || PS_3,1.141 ||

du-nyor anupasarge || PS_3,1.142 ||

vibhāśā grahaḥ || PS_3,1.143 ||

gehe kaḥ || PS_3,1.144 ||

śilpini ṣvun || PS_3,1.145 ||

gasthakan || PS_3,1.146 ||

ṇyuṭ ca || PS_3,1.147 ||

haś ca vrīhi-kālayoḥ || PS_3,1.148 ||

pru-sṛ-lvaḥ samabhihāre vun || PS_3,1.149 ||

āśiṣi ca || PS_3,1.150 ||

karmaṇy aṇ || PS_3,2.1 ||

hvā-vā-amaś ca || PS_3,2.2 ||

āto 'nupasarge kaḥ || PS_3,2.3 ||

supi sthaḥ || PS_3,2.4 ||

tunda-śokayoḥ parimṛja-apanudoḥ || PS_3,2.5 ||

pre dā-jñaḥ || PS_3,2.6 ||

sami khyaḥ || PS_3,2.7 ||

gā-poṣ ṭak || PS_3,2.8 ||

harater anudyamane 'c || PS_3,2.9 ||

vayasi ca || PS_3,2.10 ||

āṅi tācchīlye || PS_3,2.11 ||

arhaḥ || PS_3,2.12 ||

stamba-karṇayo rami-japoḥ || PS_3,2.13 ||

śami dhātoḥ sañjñāyām || PS_3,2.14 ||

adhikaraṇe śeteḥ || PS_3,2.15 ||

careṣ ṭaḥ || PS_3,2.16 ||

bhikṣā-senā-ādāyeṣu ca || PS_3,2.17 ||

puro 'grato 'greṣu sarteḥ || PS_3,2.18 ||

pūrve kartari || PS_3,2.19 ||

kṛño hetu-tācchīlya-ānulomyeṣu || PS_3,2.20 ||

divā-vibhā-niśā-prabhā-bhās-kāra-anta-ananta-ādi-bahu-nāndī-kiṃ-lipi-libi-bali-bhakti-kartṛ-citra-kṣetra-saṅkhyā-jaṅghā-bāhv-ahar-yat-tad-dhanur-aruṣṣu || PS_3,2.21 ||

karmaṇi bhṛtau || PS_3,2.22 ||

na śabda-śloka-kalaha-gāthā-vaira-cāṭu-sūtra-mantra-padeṣu || PS_3,2.23 ||

stamba-śakṛtor in || PS_3,2.24 ||

harater dṛti-nāthayoḥ paśau || PS_3,2.25 ||

phalegrahir-ātmambhariś ca || PS_3,2.26 ||

chandasi vana-sana-rakṣi-mathām || PS_3,2.27 ||

ejeḥ khaś || PS_3,2.28 ||

nāsikā-stanayor dhmā-dheṭoḥ || PS_3,2.29 ||

nāḍī-muṣṭyoś ca || PS_3,2.30 ||

udi kūle ruji-vahoḥ || PS_3,2.31 ||

vaha-abhre lihaḥ || PS_3,2.32 ||

parimāṇe pacaḥ || PS_3,2.33 ||

mita-nakhe ca || PS_3,2.34 ||

vidhv-aruṣos tudaḥ || PS_3,2.35 ||

asūrya-lalāṭayor dṛśi-tapoḥ || PS_3,2.36 ||

ugrampaśya-irammada-pāṇindhamāś ca || PS_3,2.37 ||

priyavaśe vadaḥ khac || PS_3,2.38 ||

dviṣat-parayos tāpeḥ || PS_3,2.39 ||

vāci yamo vrate || PS_3,2.40 ||

pūḥ-sarvayor dāri-sahoḥ || PS_3,2.41 ||

sarva-kūla-abhra-karīṣeṣu kaṣaḥ || PS_3,2.42 ||

megha-rti-bhayeṣu kṛñaḥ || PS_3,2.43 ||

kṣema-priya-madre 'ṇ ca || PS_3,2.44 ||

āśite bhuvaḥ karaṇa-bhāvayoḥ || PS_3,2.45 ||

sañjñāyāṃ bhṛ-tṝ-vṛ-ji-dhāri-sahi-tapi-damaḥ || PS_3,2.46 ||

gamaś ca || PS_3,2.47 ||

anta-atyanta-adhva-dūra-pāra-sarva-ananteṣu ḍaḥ || PS_3,2.48 ||

āśiṣi hanaḥ || PS_3,2.49 ||

ape kleśa-tamasoḥ || PS_3,2.50 ||

kumāra-śīrṣayor ṇiniḥ || PS_3,2.51 ||

lakṣaṇe jāyā-patyoṣ ṭak || PS_3,2.52 ||

amanuṣyakartṛke ca || PS_3,2.53 ||

śaktau hasti kapāṭayoḥ || PS_3,2.54 ||

pāṇigha-tāḍaghau śilpini || PS_3,2.55 ||

āḍhya-subhaga-sthūla-palita-nagna-andha-priyeṣu cvy-artheṣv acvau kṛñaḥ karaṇe khyun || PS_3,2.56 ||

kartari bhuvaḥ khiṣṇuc-khukañau || PS_3,2.57 ||

spṛśo 'nudake kvin || PS_3,2.58 ||

ṛtvig-dadhṛk-srag-dig-uṣṇig-añcu-yuji-kruñcāṃ ca || PS_3,2.59 ||

tyadādiṣu dṛśo 'nālocane kañ ca || PS_3,2.60 ||

sat-sū-dviṣa-druha-duha-yuja-vida-bhidac-chida-ji-nī-rājām uasarge 'pi kvip || PS_3,2.61 ||

bhajo ṇviḥ || PS_3,2.62 ||

chandasi sahaḥ || PS_3,2.63 ||

vahaś ca || PS_3,2.64 ||

kavya-purīṣa-purīṣyeṣu ñyuṭ || PS_3,2.65 ||

havye 'nantaḥpādām || PS_3,2.66 ||

jana-sana-khana-krama-gamo viṭ || PS_3,2.67 ||

ado 'nanne || PS_3,2.68 ||

kravye ca || PS_3,2.69 ||

duhaḥ kab ghaś ca || PS_3,2.70 ||

mantre śveta-vaha-ukthaśas-puroḍāśo ṇvin || PS_3,2.71 ||

ave yajaḥ || PS_3,2.72 ||

vij upe chandasi || PS_3,2.73 ||

āto manin-kvanib-vanipaś ca || PS_3,2.74 ||

anyebhyo 'pi dṛśyante || PS_3,2.75 ||

kvip ca || PS_3,2.76 ||

sthaḥ ka ca || PS_3,2.77 ||

supy ajātau ṇinis tācchīlye || PS_3,2.78 ||

kartary upamāme || PS_3,2.79 ||

vrate || PS_3,2.80 ||

bahulam ābhīkṣṇye || PS_3,2.81 ||

manaḥ || PS_3,2.82 ||

ātmamāne khaś ca || PS_3,2.83 ||

bhūte || PS_3,2.84 ||

karaṇe yajaḥ || PS_3,2.85 ||

karamaṇi hanaḥ || PS_3,2.86 ||

brahma-bhrūṇa-vṛtreṣu kvip || PS_3,2.87 ||

bahulaṃ chandasi || PS_3,2.88 ||

su-karma-pāpa-mantra-puṇyeṣu kṛñaḥ || PS_3,2.89 ||

some suñaḥ || PS_3,2.90 ||

agnau ceḥ || PS_3,2.91 ||

karmaṇy-agny-ākhyāyām || PS_3,2.92 ||

karmaṇi inir vikriyaḥ || PS_3,2.93 ||

dṛśeḥ kvanip || PS_3,2.94 ||

rājani yudhikṛñaḥ || PS_3,2.95 ||

sahe ca || PS_3,2.96 ||

saptamyāṃ janer ḍaḥ || PS_3,2.97 ||

pañcamyām ajātau || PS_3,2.98 ||

upasarge ca sañjñāyām || PS_3,2.99 ||

anau karmaṇi || PS_3,2.100 ||

anyeṣv api dṛśyate || PS_3,2.101 ||

niṣṭhā || PS_3,2.102 ||

su-yajor ṅvanip || PS_3,2.103 ||

jīryater atṛn || PS_3,2.104 ||

chandasi liṭ || PS_3,2.105 ||

liṭaḥ kānaj vā || PS_3,2.106 ||

kvasuś ca || PS_3,2.107 ||

bhāṣāyāṃ sada-vasa-śruvaḥ || PS_3,2.108 ||

upeyivān anāśvān anūcānaś ca || PS_3,2.109 ||

luṅ || PS_3,2.110 ||

anadyatane laṅ || PS_3,2.111 ||

abhijñā-vacane lṛṭ || PS_3,2.112 ||

na yadi || PS_3,2.113 ||

vibhāṣā sākāṅkṣe || PS_3,2.114 ||

parokṣe liṭ || PS_3,2.115 ||

ha-śaśvator laṅ ca || PS_3,2.116 ||

praśne ca āsanna-kale || PS_3,2.117 ||

laṭ sme || PS_3,2.118 ||

aparokṣe ca || PS_3,2.119 ||

nanau pṛṣṭa-prati-vacane || PS_3,2.120 ||

na-nvor vibhāṣā || PS_3,2.121 ||

puri luṅ ca asme || PS_3,2.122 ||

vartamāne laṭ || PS_3,2.123 ||

laṭaḥ śatṛ-śānacāv aprathamā-samānādhikaraṇe || PS_3,2.124 ||

sambodhane ca || PS_3,2.125 ||

lakṣaṇa-hetvoḥ kriyāyāḥ || PS_3,2.126 ||

tau sat || PS_3,2.127 ||

pūṅ yajoḥ śānan || PS_3,2.128 ||

tācchīya-vayovacana-śaktiṣu cānaś || PS_3,2.129 ||

iṅ-dhāryoḥ śatra-kṛcchriṇi || PS_3,2.130 ||

dviṣo 'mitre || PS_3,2.131 ||

suño yajñasaṃyoge || PS_3,2.132 ||

arhaḥ praśaṃsāyām || PS_3,2.133 ||

ā kveḥ tacchīla-taddharma-tatsādhukāriṣu || PS_3,2.134 ||

tṛn || PS_3,2.135 ||

alaṅ-kṛñ-nirākṛñ-prajana-utpaca-utpata-unmada-rucy-apatrapa-vṛtu-vṛdhu-saha-cara iṣṇuc || PS_3,2.136 ||

ṇeś chandasi || PS_3,2.137 ||

bhuvaś ca || PS_3,2.138 ||

glā-ji-sthaś ca kṣnuḥ || PS_3,2.139 ||

trasi-gṛdhi-dhṛṣi-kṣipeḥ knuḥ || PS_3,2.140 ||

śam-ity aṣṭābhyo ghinuṇ || PS_3,2.141 ||

saṃpṛca-anurudha-āṅyama-āṅyasa-parisṛ-saṃsṛja-paridevi-saṃjvara-parikṣipa-pariraṭa-parivada-paridaha-parimuha-duṣa-dviṣa-druha-duha-yuja-ākrīḍa-vivica-tyaja-raja-bhaja-aticara-apacara-āmuṣa-abhyāhanaś ca || PS_3,2.142 ||

vau kaṣa-lasa-kattha-srambhaḥ || PS_3,2.143 ||

ape ca laṣaḥ || PS_3,2.144 ||

pre lapa-sṛ-dru-matha-vada-vasaḥ || PS_3,2.145 ||

ninda-hiṃsa-kliśa-khāda-vināśa-parikṣipa-pariraṭa-parivādi-vyābhāṣa-asūyo vuñ || PS_3,2.146 ||

devi-kraśoś ca+upasarge || PS_3,2.147 ||

calana-śabdārthād akarmakād yuc || PS_3,2.148 ||

anudātta-itaś ca halādeḥ || PS_3,2.149 ||

ju-caṅkramya-dandramya-sṛ-gṛdhi-jvala-śuca-laṣa-pata-padaḥ || PS_3,2.150 ||

krudha-maṇḍa-arthebhyaś ca || PS_3,2.151 ||

na yaḥ || PS_3,2.152 ||

sūda-dīpa-dīkṣaś ca || PS_3,2.153 ||

laṣa-pata-pada-sthā-bhū-vṛṣa-hana-kama-gama-śṝbhya ukañ || PS_3,2.154 ||

jalpa-bhikṣa-kuṭṭa-luṇṭa-vṛṅaḥ ṣākan || PS_3,2.155 ||

prajor iniḥ || PS_3,2.156 ||

ji-dṛ-kṣi-viśri-iṇ-vama-avyatha-abhyama-paribhū-prasūbhyaś ca || PS_3,2.157 ||

spṛhi-gṛhi-pati-dayi-nidrā-dandrā-śraddhābhya āluc || PS_3,2.158 ||

dā-dheṭ-si-śada-sado ruḥ || PS_3,2.159 ||

sṛ-ghasy-adaḥ kmarac || PS_3,2.160 ||

bhañja-bhāsa-mido ghurac || PS_3,2.161 ||

vidi-bhidi-cchideḥ kurac || PS_3,2.162 ||

iṇ-naś-ji-sartibhyaḥ kvarap || PS_3,2.163 ||

gatvaraś ca || PS_3,2.164 ||

jāgur ūkaḥ || PS_3,2.165 ||

yaja-japa-daśāṃ yaṅaḥ || PS_3,2.166 ||

nami-kampi-smy-ajasa-kama-hiṃsa-dīpo raḥ || PS_3,2.167 ||

san-āśaṃsa-bhikṣa uḥ || PS_3,2.168 ||

vindur icchuḥ || PS_3,2.169 ||

kyāc chandasi || PS_3,2.170 ||

ād-ṛ-gama-hana-janaḥ ki-kinau liṭ ca || PS_3,2.171 ||

svapitṛṣornajiṅ || PS_3,2.172 ||

śṝ-vandyor āruḥ || PS_3,2.173 ||

bhiyaḥ kru-klukanau || PS_3,2.174 ||

sthā-īśa-bhāsa-pisa-kaso varac || PS_3,2.175 ||

yaś ca yaṅaḥ || PS_3,2.176 ||

bhrāja-bhāsa-dhurvi-dyuta-urji-pṝ-jugrāvastuvaḥ kvip || PS_3,2.177 ||

anyebhyo 'pi dṛśyate || PS_3,2.178 ||

bhuvaḥ sañjñā-antarayoḥ || PS_3,2.179 ||

vi-pra-sambhyo ḍv-asañjñāyām || PS_3,2.180 ||

dhaḥ karamṇi ṣṭran || PS_3,2.181 ||

dām-nī-śasa-yu-yuja-stu-tuda-si-sica-miha-pata-daśa-nahaḥ karaṇe || PS_3,2.182 ||

hala-sūkarayoḥ puvaḥ || PS_3,2.183 ||

arti-lū-dhū-sū-khana-saha-cara itraḥ || PS_3,2.184 ||

puvaḥ sañjñāyām || PS_3,2.185 ||

kartari carṣidevatayoḥ || PS_3,2.186 ||

ñītaḥ ktaḥ || PS_3,2.187 ||

mati-buddhi-pūjā-arthebhyaś ca || PS_3,2.188 ||

uṇādayo bahulam || PS_3,3.1 ||

bhūte 'pi dṛśyante || PS_3,3.2 ||

bhaviṣyati gamyādayaḥ || PS_3,3.3 ||

yāvat-purā-nipātayor laṭ || PS_3,3.4 ||

vibhāṣā kadā-karhyoḥ || PS_3,3.5 ||

kiṃvṛtte lipsāyām || PS_3,3.6 ||

lipsyamāna-siddhau ca || PS_3,3.7 ||

loḍ-arthalakṣane ca || PS_3,3.8 ||

liṅ ca+ūrdhva-mauhūrtike || PS_3,3.9 ||

tumun-ṇvulau kriyāyāṃ kriya-arthāyām || PS_3,3.10 ||

bhāva-vacanāś ca || PS_3,3.11 ||

aṇ karmaṇi ca || PS_3,3.12 ||

lṛṭ śeṣe ca || PS_3,3.13 ||

lṛṭaḥ sadvā || PS_3,3.14 ||

anadyatane luṭ || PS_3,3.15 ||

pada-ruja-viśa-spṛśo ghañ || PS_3,3.16 ||

sṛ sthire || PS_3,3.17 ||

bhāve || PS_3,3.18 ||

akartari ca kārake sañjñāyām || PS_3,3.19 ||

parimāṇa-ākhyāyāṃ sarvebhyaḥ || PS_3,3.20 ||

iṅaś ca || PS_3,3.21 ||

upasarge ruvaḥ || PS_3,3.22 ||

sami yu-dru-duvaḥ || PS_3,3.23 ||

śri-ṇī-bhuvo 'nupasarge || PS_3,3.24 ||

vau kṣu-śruvaḥ || PS_3,3.25 ||

ava-udor niyaḥ || PS_3,3.26 ||

pre dru-stu-sruvaḥ || PS_3,3.27 ||

nir-abhyoḥ pū-lvoḥ || PS_3,3.28 ||

un-nyor graḥ || PS_3,3.29 ||

kṝ dhānye || PS_3,3.30 ||

yajñe sami stuvaḥ || PS_3,3.31 ||

pre stro 'yajñe || PS_3,3.32 ||

prathane vāv aśabde || PS_3,3.33 ||

chandonāmni ca || PS_3,3.34 ||

udi grahaḥ || PS_3,3.35 ||

sami muṣṭau || PS_3,3.36 ||

pari-nyor nī-ṇor dyūta-abhreṣayoḥ || PS_3,3.37 ||

parāv anupātyaya iṇaḥ || PS_3,3.38 ||

vy-upayoḥ śeteḥ paryāye || PS_3,3.39 ||

hasta-adāne cer asteye || PS_3,3.40 ||

nivāsa-citi-śarīra-upasamādhāneṣv ādeś ca kaḥ || PS_3,3.41 ||

saṅghe ca anauttarādharye || PS_3,3.42 ||

karma-vyatihāre ṇac striyām || PS_3,3.43 ||

abhividhau bhāve inuṇ || PS_3,3.44 ||

ākrośe 'vanyor grahaḥ || PS_3,3.45 ||

pre lipsāyām || PS_3,3.46 ||

parau yajñe || PS_3,3.47 ||

nau vṛ dhānye || PS_3,3.48 ||

udi śrayati-yauti-pū-druvaḥ || PS_3,3.49 ||

vibhāṣā+āṅi ru-pluvoḥ || PS_3,3.50 ||

ave graho varṣa-pratibandhe || PS_3,3.51 ||

pre vaṇijām || PS_3,3.52 ||

raśmau ca || PS_3,3.53 ||

vṛṇoter ācchādane || PS_3,3.54 ||

prau bhuvo 'vajñāne || PS_3,3.55 ||

er ac || PS_3,3.56 ||

ṝdor ap || PS_3,3.57 ||

graha-vṛ-dṛ-niścigamaś ca || PS_3,3.58 ||

upasarge 'daḥ || PS_3,3.59 ||

nau ṇa ca || PS_3,3.60 ||

vyadha-japor anupasarge || PS_3,3.61 ||

svana-hasor vā || PS_3,3.62 ||

yamaḥ sam-upa-ni-viṣu ca || PS_3,3.63 ||

nau gada-nada-paṭha-svanaḥ || PS_3,3.64 ||

kvaṇo vīṇāyāṃ ca || PS_3,3.65 ||

nityaṃ paṇaḥ parimāṇe || PS_3,3.66 ||

mado 'nupasarge || PS_3,3.67 ||

pramada-sammadau harṣe || PS_3,3.68 ||

sam-udor ajaḥ paśuṣu || PS_3,3.69 ||

akṣeṣu glahaḥ || PS_3,3.70 ||

prajane sarteḥ || PS_3,3.71 ||

hvaḥ samprasāraṇaṃ ca ny-abhy-upa-viṣu || PS_3,3.72 ||

āṅi yuddhe || PS_3,3.73 ||

nipānam āhāvaḥ || PS_3,3.74 ||

bhāve 'nupasargasya || PS_3,3.75 ||

hanaś ca vadhaḥ || PS_3,3.76 ||

mūrtau ghanaḥ || PS_3,3.77 ||

antarghano deśe || PS_3,3.78 ||

agāra-ekadeśe praghaṇaḥ praghāṇāś ca || PS_3,3.79 ||

udghano 'tyādhānam || PS_3,3.80 ||

apaghano 'ṅgam || PS_3,3.81 ||

karaṇe 'yo-vidruṣu || PS_3,3.82 ||

stambe ka ca || PS_3,3.83 ||

parau ghaḥ || PS_3,3.84 ||

upaghna āśraye || PS_3,3.85 ||

saṅgha-udghau gaṇa-praśaṃsayoḥ || PS_3,3.86 ||

nigho nimitam || PS_3,3.87 ||

ḍvitaḥ ktriḥ || PS_3,3.88 ||

ṭvito 'thuc || PS_3,3.89 ||

yaja-yāca-yata-viccha-praccha-rakṣo naṅ || PS_3,3.90 ||

svapo nan || PS_3,3.91 ||

upasarge ghoḥ kiḥ || PS_3,3.92 ||

karmaṇy adhikaraṇe ca || PS_3,3.93 ||

striyāṃ ktin || PS_3,3.94 ||

sthā-gā-pāpaco bhāve || PS_3,3.95 ||

mantre vṛṣa-iṣa-paca-mana-vida-bhū-vī-rā udāttaḥ || PS_3,3.96 ||

ūti-yūti-jūti-sāti-heti-kīrtayaś ca || PS_3,3.97 ||

vraja-yajor bhāve kyap || PS_3,3.98 ||

sañjñāyāṃ sam-aja-niṣada-nipata-mana-vida-ṣuñ-śīṅ-bhṛñ-iṇaḥ || PS_3,3.99 ||

kṛñaḥ śa ca || PS_3,3.100 ||

iccyā || PS_3,3.101 ||

a pratyayāt || PS_3,3.102 ||

guroś ca halaḥ || PS_3,3.103 ||

ṣid-bhidādibhyo 'ṅ || PS_3,3.104 ||

cinti-pūji-kathi-kumbi-carcaś ca || PS_3,3.105 ||

ātaś ca+upasarge || PS_3,3.106 ||

ṇy-āsa-śrantho yuc || PS_3,3.107 ||

roga-ākhyāyaṃ ṇvul bahulam || PS_3,3.108 ||

sañjñāyām || PS_3,3.109 ||

vibhā-āṣakhyāna-paripraśnayor iñ ca || PS_3,3.110 ||

paryāya-arha-rṇa-utpattiṣu ṇvuc || PS_3,3.111 ||

ākrośe nañy atiḥ || PS_3,3.112 ||

kṛtya-lyuṭo bahulam || PS_3,3.113 ||

napuṃsake bhāve ktaḥ || PS_3,3.114 ||

lyuṭ ca || PS_3,3.115 ||

karmaṇi ca yena saṃsparśāt kartuḥ śarīra-sukham || PS_3,3.116 ||

karaṇa-adhikaraṇayoś ca || PS_3,3.117 ||

puṃsi sañjñāyāṃ ghaḥ prāyeṇa || PS_3,3.118 ||

gocara-sañcara-vaha-vraja-vyaja-āpaṇa-nigamāś ca || PS_3,3.119 ||

ave tṝ-stror ghañ || PS_3,3.120 ||

halaś ca || PS_3,3.121 ||

adhyāya-nyāya-udyāva-saṃhāra-ādhāra-āvāyāś ca || PS_3,3.122 ||

udaṅko 'nudake || PS_3,3.123 ||

jālam ānāyaḥ || PS_3,3.124 ||

khano gha ca || PS_3,3.125 ||

īṣad-duḥ-suṣu kṛcchra-akṛccra-artheṣu khal || PS_3,3.126 ||

kartṛ-karmaṇoś ca bhū-krñoḥ || PS_3,3.127 ||

āto yuc || PS_3,3.128 ||

chandasi gaty-arthebhyaḥ || PS_3,3.129 ||

anyebhyo 'pi dṛśyate || PS_3,3.130 ||

vartamāna-sāmīpye vartamānavad vā || PS_3,3.131 ||

āśaṃsāyāṃ bhūtavac ca || PS_3,3.132 ||

kṣipra-vacane lṛṭ || PS_3,3.133 ||

āśaṃsā-vacane liṅ || PS_3,3.134 ||

na anadyatanavat kriyāprabandha-sāmīpyayoḥ || PS_3,3.135 ||

bhaviṣyati maryādā-vacane 'varasmin || PS_3,3.136 ||

kāla-vihbhāge ca anahorātrāṇām || PS_3,3.137 ||

parasmin vibhāṣā || PS_3,3.138 ||

liṅ-nimitte lṛṅ kriyā-atipattau || PS_3,3.139 ||

bhūte ca || PS_3,3.140 ||

vā-ū-uta-apyoḥ || PS_3,3.141 ||

garhāyāṃ laḍ-api-jātvoḥ || PS_3,3.142 ||

vibhāṣa kathami liṅ ca || PS_3,3.143 ||

kiṃvṛtte liṅ-lṛṭau || PS_3,3.144 ||

anavaklṛpty-amarṣayor akiṃvṛtte 'pi || PS_3,3.145 ||

kiṃkila-asty-artheṣu lṛṭ || PS_3,3.146 ||

jātu-yador liṅ || PS_3,3.147 ||

yaccayatrayoḥ || PS_3,3.148 ||

garhāyāṃ ca || PS_3,3.149 ||

citrīkaraṇe ca || PS_3,3.150 ||

śeṣe lṛḍ-ayadau || PS_3,3.151 ||

uta-apyoḥ samarthayor liṅ || PS_3,3.152 ||

kāma-pravedane 'kacciti || PS_3,3.153 ||

sambhāvane 'lam iti cet siddha-aprayoge || PS_3,3.154 ||

vibhāṣā dhātau sambhāvana-vacane 'yadi || PS_3,3.155 ||

hetu-hetumator liṅ || PS_3,3.156 ||

icchā-artheṣu liṅ-loṭau || PS_3,3.157 ||

samāna-kartṛkeṣu tumun || PS_3,3.158 ||

liṅ ca || PS_3,3.159 ||

icchārthebhyo vibhāṣā vartamāne || PS_3,3.160 ||

vidhi-nimantraṇa-āmantraṇa-adhīṣṭa-saṃpraśna-prārthaneṣu liṅ || PS_3,3.161 ||

loṭ ca || PS_3,3.162 ||

praiṣa-atisarga-prāptakāleṣu kaṛtyāś ca || PS_3,3.163 ||

liṅ ca+ūrdhva-mauhūrtike || PS_3,3.164 ||

sme loṭ || PS_3,3.165 ||

adhīṣṭe ca || PS_3,3.166 ||

kāla-samaya-velāsu tumun || PS_3,3.167 ||

liṅ yadi || PS_3,3.168 ||

arhe kṛtya-tṛcaś ca || PS_3,3.169 ||

āvaśyaka-ādhamarṇyayor ṇiniḥ || PS_3,3.170 ||

kṛtyāś ca || PS_3,3.171 ||

śaki liṅ ca || PS_3,3.172 ||

āśiṣi liṅ loṭau || PS_3,3.173 ||

ktic-ktau ca sañjñāyām || PS_3,3.174 ||

māṅi luṅ || PS_3,3.175 ||

sma-uttare laṅ ca || PS_3,3.176 ||

dhātu-sambandhe pratyayāḥ || PS_3,4.1 ||

kriyāsam-abhihāre loṭ loṭo hi-svau vā ca ta-dhvamoḥ || PS_3,4.2 ||

sayuccaye 'nyatarasyām || PS_3,4.3 ||

yathāvidhy-anuprayogaḥ pūrvasmin || PS_3,4.4 ||

samuccaye sāmānya-vacanasya || PS_3,4.5 ||

chandasi luṅ-laṅ-liṭaḥ || PS_3,4.6 ||

liṅ-arthe leṭ || PS_3,4.7 ||

upasaṃvāda-āśaṅkayoś ca || PS_3,4.8 ||

tumarthe se-sen-ase-asen-kṣe-kasen-adhyai-adhyain-kadhyai-kadhyain-śadhyai-śadhyain-tavai-taveṅ-tavenaḥ || PS_3,4.9 ||

prayai rohiṣyai avyathiṣyai || PS_3,4.10 ||

dṛśe vikhye ca || PS_3,4.11 ||

śaki ṇamulkamulau || PS_3,4.12 ||

īśvare tosun-kasunau || PS_3,4.13 ||

kṛtya-arthe tavai-ken-kenya-tvanaḥ || PS_3,4.14 ||

avacakṣe ca || PS_3,4.15 ||

bhāval-akṣane sthā-iṇ-kṛñ-vadi-cari-hu-tami-janibhyas tosun || PS_3,4.16 ||

sṛpi-tṛdoḥ kasun || PS_3,4.17 ||

alaṃ-khalvoḥ pratiṣedhayoḥ prācāṃ ktvā || PS_3,4.18 ||

udīcāṃ māṅo vyatīhāre || PS_3,4.19 ||

para-avara-yoge ca || PS_3,4.20 ||

samāna-kartuṛkayoḥ pūrvakāle || PS_3,4.21 ||

ābhīkṣṇye ṇamul ca || PS_3,4.22 ||

na yady anākāṅkṣe || PS_3,4.23 ||

vibhāṣā 'gre prathama-pūrveṣu || PS_3,4.24 ||

karmaṇy ākrośe kṛñaḥ khamuñ || PS_3,4.25 ||

svādumi ṇamul || PS_3,4.26 ||

anyathā-evaṃ-katham-itthaṃsu siddha-aprayogaś-cet || PS_3,4.27 ||

yathā-tathayor asūyā-prativacane || PS_3,4.28 ||

karmaṇi dṛśi-vidoḥ sākalye || PS_3,4.29 ||

yāvati vinda-jīvoḥ || PS_3,4.30 ||

carma-udarayoḥ pūreḥ || PS_3,4.31 ||

varṣa-pramāṇa ūlopaś ca asya anyatrasyām || PS_3,4.32 ||

cele knopeḥ || PS_3,4.33 ||

nimūla-samūlayoḥ kaṣaḥ || PS_3,4.34 ||

śuṣka-cūrṇa-rūkṣeṣu piṣaḥ || PS_3,4.35 ||

samūla-akṛta-jīveṣu han-kṛñ-grahaḥ || PS_3,4.36 ||

karaṇe hanaḥ || PS_3,4.37 ||

snehane piṣaḥ || PS_3,4.38 ||

haste varti-grahoḥ || PS_3,4.39 ||

sve puṣaḥ || PS_3,4.40 ||

adhikaraṇe vandhaḥ || PS_3,4.41 ||

sañjñāyām || PS_3,4.42 ||

kartor jīva-puruṣayor naśi-vahoḥ || PS_3,4.43 ||

ūrdhve śuṣi-pūroḥ || PS_3,4.44 ||

upamāne karmaṇi ca || PS_3,4.45 ||

kaṣādiṣu yathāvidhy-anuprayogaḥ || PS_3,4.46 ||

upadaṃśas tṛtīyāyām || PS_3,4.47 ||

hiṃsā-arthānāṃ ca samānakarmakāṇām || PS_3,4.48 ||

saptamyāṃ ca+upapīḍa-rudha-karṣaḥ || PS_3,4.49 ||

samāsattau || PS_3,4.50 ||

pramāṇe ca || PS_3,4.51 ||

apādāne parīpsāyām || PS_3,4.52 ||

dvitiyāyāṃ ca || PS_3,4.53 ||

svāṅge 'dhruve || PS_3,4.54 ||

pariklaśyamāne ca || PS_3,4.55 ||

viśi-pati-padi-skandām vyāpyamāna-āsevyamānayoḥ || PS_3,4.56 ||

asyati-tṛṣoḥ kriyāntare kāleṣu || PS_3,4.57 ||

nāmny-ādiśi-grahoḥ || PS_3,4.58 ||

avyaye 'yathābhipreta-ākhyāne kṛñaḥ ktvā-ṇamulau || PS_3,4.59 ||

tiryacy apavarge || PS_3,4.60 ||

svāṅge tas-pratyaye kṛbhvoḥ || PS_3,4.61 ||

nā-dhā-arthapratyaye cvy-arthe || PS_3,4.62 ||

tūṣṇīmi bhuvaḥ || PS_3,4.63 ||

anvacy ānulomye || PS_3,4.64 ||

śaka-dhṛṣa-jñā-glā-ghaṭa-rabha-labha-krama-saha-arha-asty-artheṣu tumun || PS_3,4.65 ||

paryāpti-vacaneṣv alam-artheṣu || PS_3,4.66 ||

kartari kṛt || PS_3,4.67 ||

bhavya-geya-pravacanīya-upasthānīya-janya-āplāvya-āpātyā vā || PS_3,4.68 ||

laḥ karmaṇi ca bhāve ca akramakebhyaḥ || PS_3,4.69 ||

tayor eva kṛtya-kta-khal-arthāḥ || PS_3,4.70 ||

ādikarmaṇi ktaḥ kartari ca || PS_3,4.71 ||

gaty-artha-akramaka-śliṣa-śīṅ-sthā-āsa-vasa-jana-ruha-jīryatibhyaś ca || PS_3,4.72 ||

dāśa-goghnau sampradāne || PS_3,4.73 ||

bhīma-ādayo 'pādāne || PS_3,4.74 ||

tābhyām anyatra-uṇādayaḥ || PS_3,4.75 ||

kto 'dhikaraṇe ca dhrauvya-gati-pratyavasāna-arthebhyaḥ || PS_3,4.76 ||

lasya || PS_3,4.77 ||

tip-tas-jhi-sip-thas-tha-mib-vas-mas-ta-ātāṃ-jha-thās-āthām-dhvam-iḍ-vahi-mahiṅ || PS_3,4.78 ||

ṭita ātmanepadānāṃ ṭere || PS_3,4.79 ||

thāsaḥ se || PS_3,4.80 ||

liṭas ta-jhayor eś-irec || PS_3,4.81 ||

prasmaipadānāṃ ṇal-atus-us-thal-thus-aṇal-va-māḥ || PS_3,4.82 ||

vido laṭo vā || PS_3,4.83 ||

bruvaḥ pañcānām ādita āho bruvaḥ || PS_3,4.84 ||

loṭo laṅvat || PS_3,4.85 ||

er uḥ || PS_3,4.86 ||

ser hy apic ca || PS_3,4.87 ||

vā chandasi || PS_3,4.88 ||

mer niḥ || PS_3,4.89 ||

ām etaḥ || PS_3,4.90 ||

sa-vābhyām vāmau || PS_3,4.91 ||

āḍ uttamasya pic ca || PS_3,4.92 ||

eta ai || PS_3,4.93 ||

leṭo 'ḍ-āṭau || PS_3,4.94 ||

āta ai || PS_3,4.95 ||

vā-eto 'nyatra || PS_3,4.96 ||

itaś ca lopaḥ parasmaipadesu || PS_3,4.97 ||

sa uttamasya || PS_3,4.98 ||

nityaṃ ḍitaḥ || PS_3,4.99 ||

itaś ca || PS_3,4.100 ||

tas-thas-tha-mipām tāṃ-taṃ-ta-amaḥ || PS_3,4.101 ||

liṅaḥ sīyuṭ || PS_3,4.102 ||

yāsuṭ parasmaipadesu udātto ṅic ca || PS_3,4.103 ||

kid āśisi || PS_3,4.104 ||

jhasya ran || PS_3,4.105 ||

iṭo 't || PS_3,4.106 ||

suṭ tithoḥ || PS_3,4.107 ||

jher jusū || PS_3,4.108 ||

sij-abhyasta-vidibhyaś ca || PS_3,4.109 ||

ātaḥ || PS_3,4.110 ||

laṅaḥ śākaṭāyanasya+eva || PS_3,4.111 ||

dviṣaś ca || PS_3,4.112 ||

tiṅ-śit-sārvadhātukam || PS_3,4.113 ||

ārdhadhātukaṃ śeṣaḥ || PS_3,4.114 ||

liṭ ca || PS_3,4.115 ||

liṅ āśiṣi || PS_3,4.116 ||

chandasy ubhayathā || PS_3,4.117 ||

ṅy-āp-prātipadikāt || PS_4,1.1 ||

sv-au-jas-am-auṭ-chaṣ-ṭā-bhyāṃ-bhis-ṅebhyām-bhyas-ṅasi-bhyāṃ-bhyas-ṅas-os-ām-ṅy-os-sup || PS_4,1.2 ||

striyām || PS_4,1.3 ||

ajādy-ataṣ ṭāp || PS_4,1.4 ||

ṛn-nebhyo ṅīp || PS_4,1.5 ||

ugitaś ca || PS_4,1.6 ||

vano ra ca || PS_4,1.7 ||

pādo 'nyatarasyām || PS_4,1.8 ||

ṭāb ṛci || PS_4,1.9 ||

na ṣaṭsvasrādibhyaḥ || PS_4,1.10 ||

manaḥ || PS_4,1.11 ||

ano bahuvrīheḥ || PS_4,1.12 ||

ḍāb ubhābhyām anyatarasyām || PS_4,1.13 ||

anupasarjanāt || PS_4,1.14 ||

ṭiḍ-ḍha-aṇ-añ-dvayasaj-daghnañ-mātrac-tayap-ṭhak-ṭhañ-kañ-kvarapkhyunām || PS_4,1.15 ||

yañaś ca || PS_4,1.16 ||

prācāṃ ṣpha taddhitaḥ || PS_4,1.17 ||

sarvatra lohitādi-katantebhyaḥ || PS_4,1.18 ||

kauravya-māṇḍūkābhyāṃ ca || PS_4,1.19 ||

vayasi prathame || PS_4,1.20 ||

dvigoḥ || PS_4,1.21 ||

aparimāṇa-bista-ācita-kambalyebhyo na taddhitaluki || PS_4,1.22 ||

kāṇḍa-antāt kṣetre || PS_4,1.23 ||

puruṣāt pramāṇe 'nyatarasyām || PS_4,1.24 ||

bahuvrīher ūdhaso ṅīṣ || PS_4,1.25 ||

saṅkhyāvyayāderṅīp || PS_4,1.26 ||

dāma-hāyana-anāc ca || PS_4,1.27 ||

ana upadhālopino 'nyatarasyām || PS_4,1.28 ||

nityaṃ sañjñā-chandasoḥ || PS_4,1.29 ||

kevala-māmaka-bhāgadheya-pāpa-apara-samāna-āryakṛta-sumaṅgala-bheṣajāc ca || PS_4,1.30 ||

rātreś ca ajasau || PS_4,1.31 ||

antarvat-pativator nuk || PS_4,1.32 ||

patyur no yajñasaṃyoge || PS_4,1.33 ||

vibhāṣā sapūrvasya || PS_4,1.34 ||

nityaṃ sapatnyādiṣu || PS_4,1.35 ||

pūtakrator ai ca || PS_4,1.36 ||

vṛṣākapy-agni-kusita-kusidānām udāttaḥ || PS_4,1.37 ||

manor au vā || PS_4,1.38 ||

varṇād anudāttāt topadhātto naḥ || PS_4,1.39 ||

anyato ṅīṣ || PS_4,1.40 ||

ṣid-gaurādibhyaś ca || PS_4,1.41 ||

jānapada-kuṇḍa-goṇa-sthala-bhāja-nāga-kāla-nīla-kuśa-kāmuka-kabarād vṛtty-amatra-āvapana-akṛtrimā-śrāṇā-sthaulya-varṇa-anācchādana-ayovikāra-maithunecchā-keśaveśeṣu || PS_4,1.42 ||

śoṇāt prācām || PS_4,1.43 ||

vā+uto guṇavacanāt || PS_4,1.44 ||

bahva-ādibhyaś ca || PS_4,1.45 ||

nityaṃ chandasi || PS_4,1.46 ||

bhuvaś ca || PS_4,1.47 ||

puṃyogād ākhyāyām || PS_4,1.48 ||

indra-varuṇa-bhava-śarva-rudra-mṛḍa-hima-araṇya-yava-yavana-mātula-ācāryāṇāmānuk || PS_4,1.49 ||

krītāt karaṇa-pūrvāt || PS_4,1.50 ||

ktād alpāakhyāyām || PS_4,1.51 ||

bahuvrīheś ca antodattāt || PS_4,1.52 ||

asvāṅga-pūrvapadād vā || PS_4,1.53 ||

svāṅgāc ca+upasarjanād asaṃyoga-upadhāt || PS_4,1.54 ||

nāsikā-udara-oṣṭha-jaṅghā-danta-karṇa-śṛṅgāc ca || PS_4,1.55 ||

na kroḍādi-bahvacaḥ || PS_4,1.56 ||

saha-nañ-vidyamāna-pūrvāc ca || PS_4,1.57 ||

nakha-mukhāt sañjñāyām || PS_4,1.58 ||

dīrghajihvī ca cchandasi || PS_4,1.59 ||

dik-pūrvapadān ṅīp || PS_4,1.60 ||

vāhaḥ || PS_4,1.61 ||

sakhy aśiṣvī iti bhāṣāyām || PS_4,1.62 ||

jāter astrīviṣayād aya-upadhāt || PS_4,1.63 ||

pāka-karṇa-parṇa-puṣpa-phala-mūla-vāla-uttarapadāc ca || PS_4,1.64 ||

ito manusya-jāteḥ || PS_4,1.65 ||

ūṅ utaḥ || PS_4,1.66 ||

bāhvantāt sañjñāyām || PS_4,1.67 ||

paṅgoś ca || PS_4,1.68 ||

ūru-uttarapadād aupamye || PS_4,1.69 ||

saṃhita-śapha-lakṣaṇa-vāma-ādeś ca || PS_4,1.70 ||

kadru-kamaṇḍalvoś chandasi || PS_4,1.71 ||

sañjñāyām || PS_4,1.72 ||

śārṅgarava-ādy-año ṅīn || PS_4,1.73 ||

yaṅaś cāp || PS_4,1.74 ||

āvaṅyāc ca || PS_4,1.75 ||

taddhitāḥ || PS_4,1.76 ||

yūnas tiḥ || PS_4,1.77 ||

aṇ-iñor anārṣayor guru-upottamayoḥ ṣyaṅ gotre || PS_4,1.78 ||

gora-avayavāt || PS_4,1.79 ||

krauḍy-ādibhyaś ca || PS_4,1.80 ||

daivayajñi-śaucivṛkṣi-sātyamugri-kāṇṭheviddhibhyo 'nyatarasyām || PS_4,1.81 ||

samarthānāṃ prathamād vā || PS_4,1.82 ||

prāg dīvyato 'ṇ || PS_4,1.83 ||

aśvapatyādibhyaś ca || PS_4,1.84 ||

dity-adity-āditya-paty-uttarapadāṇ ṇyaḥ || PS_4,1.85 ||

utsa-ādibhyo 'ñ || PS_4,1.86 ||

strī-puṃsābhyāṃ nañ-snañau bhavanāt || PS_4,1.87 ||

dvigor lug-anapatye || PS_4,1.88 ||

gotre 'lug-aci || PS_4,1.89 ||

yūni luk || PS_4,1.90 ||

phak-phiñor anyatarasyām || PS_4,1.91 ||

tasya apatyam || PS_4,1.92 ||

eko gotre || PS_4,1.93 ||

gotrād yūny astriyāṃ || PS_4,1.94 ||

ata iñ || PS_4,1.95 ||

bāhv-ādibhyaś ca || PS_4,1.96 ||

sudhātur akaṅ ca || PS_4,1.97 ||

gotre kuñja-ādibhyaś cphañ || PS_4,1.98 ||

naḍādibhyaḥ phak || PS_4,1.99 ||

harita-ādibhyo 'ñaḥ || PS_4,1.100 ||

yañ-iñoś ca || PS_4,1.101 ||

śaradvac-chunaka-darbhād bhṛgu-vatsa-āgrāyaṇeṣu || PS_4,1.102 ||

droṇa-parvata-jīvantād anyatarasyām || PS_4,1.103 ||

anṛṣy-ānantarye bida-ādibhyo 'ñ || PS_4,1.104 ||

garga-ādibhyo yañ || PS_4,1.105 ||

madhu-babhvror brāhmaṇa-kauśikayoḥ || PS_4,1.106 ||

kapi-bodhād āṅgirase || PS_4,1.107 ||

vataṇḍāc ca || PS_4,1.108 ||

luk striyām || PS_4,1.109 ||

aśvādibhyaḥ phañ || PS_4,1.110 ||

bhargāt traigarte || PS_4,1.111 ||

śiva-ādibhyo 'ṇ || PS_4,1.112 ||

avṛddhābhyo nadī-mānuṣībhyas tannāmikābhyaḥ || PS_4,1.113 ||

ṛṣy-andhaka-vṛṣṇi-kurubhyaś ca || PS_4,1.114 ||

mātur ut saṅkhyā-saṃ-bhadra-pūrvāyāḥ || PS_4,1.115 ||

kanyāyāḥ kanīna ca || PS_4,1.116 ||

vikarṇa-śuṅga-chaṅgalād vatsa-bharadvāja-atriṣu || PS_4,1.117 ||

pīlāyā vā || PS_4,1.118 ||

ṭhak ca maṇḍūkāt || PS_4,1.119 ||

strībhyo ḍhak || PS_4,1.120 ||

dvyacaḥ || PS_4,1.121 ||

itaś-ca-aniñaḥ || PS_4,1.122 ||

śubhra-ādibhyaś ca || PS_4,1.123 ||

vikarṇa-kuṣītakāt kāṣyape || PS_4,1.124 ||

bhravo vuk ca || PS_4,1.125 ||

kalyāṇyādīnām inaṅ || PS_4,1.126 ||

kulaṭāyā || PS_4,1.127 ||

caṭakāyā airak || PS_4,1.128 ||

godhāyā ḍhrak || PS_4,1.129 ||

ārag udīcām || PS_4,1.130 ||

kṣudrābhyo vā || PS_4,1.131 ||

pitṛṣvasuś chaṇ || PS_4,1.132 ||

ṭhaki lopaḥ || PS_4,1.133 ||

mātṛ-ṣvasuś ca || PS_4,1.134 ||

catuṣpādbhyo ḍhañ || PS_4,1.135 ||

gṛṣṭy-ādibhyaś ca || PS_4,1.136 ||

rāja-śvaśurād yat || PS_4,1.137 ||

kṣatrād ghaḥ || PS_4,1.138 ||

kulāt khaḥ || PS_4,1.139 ||

apūrvapadād anyatrasyāṃ yaṅ-ḍhakañau || PS_4,1.140 ||

mahākulād añ-khañau || PS_4,1.141 ||

duṣkulāḍ ḍhak || PS_4,1.142 ||

svasuś chaḥ || PS_4,1.143 ||

bhrātur vyac ca || PS_4,1.144 ||

vyan sapatne || PS_4,1.145 ||

revaty-ādibhyaṣ ṭhak || PS_4,1.146 ||

gotra-striyāḥ kutsane ṇa ca || PS_4,1.147 ||

vṛddhāṭ ṭhak sauvīreṣu bahulam || PS_4,1.148 ||

pheś cha ca || PS_4,1.149 ||

phāṇḍāhṛti-mimatābhyāṃ ṇa-phiñau || PS_4,1.150 ||

kurvādibhyo ṇyaḥ || PS_4,1.151 ||

senānta-lakṣaṇa-kāribhyaś ca || PS_4,1.152 ||

udīcām iñ || PS_4,1.153 ||

tikādibhyaḥ phiñ || PS_4,1.154 ||

kauśalya-kārmāryābhyāṃ ca || PS_4,1.155 ||

aṇo dvyacaḥ || PS_4,1.156 ||

udīcāṃ vṛddhād agotrāt || PS_4,1.157 ||

vākina-adīnāṃ kuk ca || PS_4,1.158 ||

putrāntād anyatarasyām || PS_4,1.159 ||

prācām avṛddhāt phin bahulam || PS_4,1.160 ||

manor jātāv añ-ayatau ṣuk ca || PS_4,1.161 ||

apatyeaṃ pautraprabhṛti gotram || PS_4,1.162 ||

jīvati tu vaṃśye yuvā || PS_4,1.163 ||

bhrātari ca jyāyasi || PS_4,1.164 ||

vā anyasmin sapiṇḍe sthaviratare jivati || PS_4,1.165 ||

vṛddhasya ca pūjāyām || PS_4,1.166 ||

yūnaś ca kutsāyām || PS_4,1.167 ||

janapada-śabdāt kṣatriyād añ || PS_4,1.168 ||

sālveya-gāndhāribhyāṃ ca || PS_4,1.169 ||

dvy-añ-magadha-kaliṅg-asūramasād aṇ || PS_4,1.170 ||

vṛddha-it-kosala-ajādāñ ñyaṅ || PS_4,1.171 ||

kuru-nādibhyo ṇyaḥ || PS_4,1.172 ||

sālvāvayava-pratyagratha-kalakūṭa-aśmakād iñ || PS_4,1.173 ||

te tadrājāḥ || PS_4,1.174 ||

kambojāl luk || PS_4,1.175 ||

striyām avanti-kunti-kurubhyaś ca || PS_4,1.176 ||

ataś ca || PS_4,1.177 ||

na prācya-bharga-ādi-yaudheya-ādibhyaḥ || PS_4,1.178 ||

tena raktaṃ rāgāt || PS_4,2.1 ||

lākṣā-rocanā-śakala-kardamāṭ ṭhak || PS_4,2.2 ||

nakṣatreṇa yuktaṃ kālaḥ || PS_4,2.3 ||

lub aviśeṣe || PS_4,2.4 ||

sañjñāyāṃ śravaṇa-aśvatthābhyām || PS_4,2.5 ||

dvanvāc chaḥ || PS_4,2.6 ||

dṛṣṭaṃ sāma || PS_4,2.7 ||

kaler ḍhak || PS_4,2.8 ||

vāmadevāḍ ḍyaḍ-ḍyau || PS_4,2.9 ||

parivṛto rathaḥ || PS_4,2.10 ||

pāṇḍukambalād iniḥ || PS_4,2.11 ||

dvaipa-vaiyāghrād añ || PS_4,2.12 ||

kaumāra-apūrvavacane || PS_4,2.13 ||

tatra+uddhṛtam amatrebhyaḥ || PS_4,2.14 ||

sthaṇḍilāc chayitari vrate || PS_4,2.15 ||

saṃskṛtaṃ bhakṣāḥ || PS_4,2.16 ||

śūla-ukhād yat || PS_4,2.17 ||

dadhnaṣ ṭhak || PS_4,2.18 ||

udaśvito 'nyatarasyām || PS_4,2.19 ||

kṣīrāḍ ḍhañ || PS_4,2.20 ||

sā 'smin paurṇamāsī iti sañjñāyām || PS_4,2.21 ||

āgrahāyaṇy-aśvatthāṭ ṭhak || PS_4,2.22 ||

vibhāṣā phālgunī-śravaṇā-kārtikī-caitrībhyaḥ || PS_4,2.23 ||

sā 'sya devatā || PS_4,2.24 ||

kasya+it || PS_4,2.25 ||

śukrād ghan || PS_4,2.26 ||

aponaptr-apāṃnaptṛbhyāṃ ghaḥ || PS_4,2.27 ||

cha ca || PS_4,2.28 ||

mahendrād ghāṇau ca || PS_4,2.29 ||

somāṭ ṭyaṇ || PS_4,2.30 ||

vāyv-ṛtu-pitr-uṣaso yat || PS_4,2.31 ||

dyāvāpṛthivī-śunāsīra-marutvad-agnīṣoma-vāstoṣpati-gṛhamedhāc cha ca || PS_4,2.32 ||

agner ḍhak || PS_4,2.33 ||

kālebhyo bhavavat || PS_4,2.34 ||

mahārāja-proṣṭhapadāṭ ṭhañ || PS_4,2.35 ||

pitṛvya-mātula-mātāmaha-pitāmahāḥ || PS_4,2.36 ||

tasya samūhaḥ || PS_4,2.37 ||

bhikṣā-ādibhyo 'ṇ || PS_4,2.38 ||

gotra-ukṣa-uṣṭra-urabhra-rāja-rājanya-rājaputra-vatsa-manuṣya-ajād vuñ || PS_4,2.39 ||

kedārād yañ ca || PS_4,2.40 ||

ṭhañ kavacinaś ca || PS_4,2.41 ||

brāhmaṇa-māṇava-vāḍavād yan || PS_4,2.42 ||

grāma-jana-bandhu-sahāyebhyas tal || PS_4,2.43 ||

anudāttāder añ || PS_4,2.44 ||

khaṇḍika-ādibhyaś ca || PS_4,2.45 ||

caraṇebhyo dharmavat || PS_4,2.46 ||

acitta-hasti-dhenoṣ ṭhak || PS_4,2.47 ||

keśa-aśvābhyāṃ yañ-chāv anyatarasyām || PS_4,2.48 ||

pāśādibhyo yaḥ || PS_4,2.49 ||

khala-go-rathāt || PS_4,2.50 ||

ini-tra-kaṭyacaś ca || PS_4,2.51 ||

viṣayo deśe || PS_4,2.52 ||

rājanyādibhyo vuñ || PS_4,2.53 ||

bhaurikyādy-aiṣukāryādibhyo vidhalbhaktalau || PS_4,2.54 ||

so 'sya-ādir iti cchandasaḥ pragātheṣu || PS_4,2.55 ||

saṅgrāme prayojana-yoddhṛbhyaḥ || PS_4,2.56 ||

tad asyāṃ praharaṇam iti krīḍāyāṃ ṇaḥ || PS_4,2.57 ||

ghañaḥ sāsyāṃ kriyeti ñaḥ || PS_4,2.58 ||

tad adhīte tad veda || PS_4,2.59 ||

kratu-ukthādi-sūtrāntāṭ ṭhak || PS_4,2.60 ||

kramādibhyo vun || PS_4,2.61 ||

anubrāhmaṇād iniḥ || PS_4,2.62 ||

vasantādibhyaṣ ṭhak || PS_4,2.63 ||

proktāl luk || PS_4,2.64 ||

sūtrāc ca ka+upadhāt || PS_4,2.65 ||

chando-brāhamaṇāni ca tad-viṣayāṇi || PS_4,2.66 ||

tad asminn asti iti deśe tannāmni || PS_4,2.67 ||

tena nirvṛttam || PS_4,2.68 ||

tasya nivāsaḥ || PS_4,2.69 ||

adūrabhavaś ca || PS_4,2.70 ||

or añ || PS_4,2.71 ||

matoś ca bahv-aj-aṅgāt || PS_4,2.72 ||

bahv-acaḥ kūpeṣu || PS_4,2.73 ||

udak ca vipāśaḥ || PS_4,2.74 ||

saṅkalādibhyaś ca || PS_4,2.75 ||

strīṣu sauvīra-sālva-prākṣu || PS_4,2.76 ||

suvāstv-ādibhyo 'ṇ || PS_4,2.77 ||

roṇī || PS_4,2.78 ||

ka-upadhāc ca || PS_4,2.79 ||

vuñ-chaṇ-ka-ṭhaj-ila-sa-ini-ra-ḍha ṇya-ya-phak-phiñ-iñ-ñya-kak-ṭhako 'rīhaṇa-kṛśāśva-rśya-kumuda-kāśa-tṛṇa-prekṣā-aśma-sakhi-saṅkāśa-bala-pakṣa-karṇa-sutaṅgama-pragadin-varāha-kumuda-ādibhyaḥ || PS_4,2.80 ||

janapade lup || PS_4,2.81 ||

varaṇa-ādibhyaś ca || PS_4,2.82 ||

śarkarāyā vā || PS_4,2.83 ||

ṭhak-chau ca || PS_4,2.84 ||

nadyāṃ matup || PS_4,2.85 ||

madhvādibhyaś ca || PS_4,2.86 ||

kumuda-naḍa-vetasebhyo ḍmatup || PS_4,2.87 ||

naḍa-śādāḍ ḍvalac || PS_4,2.88 ||

śikhāyā valac || PS_4,2.89 ||

utkarādibhyaś chaḥ || PS_4,2.90 ||

naḍādīnāṃ kuk ca || PS_4,2.91 ||

śeṣe || PS_4,2.92 ||

rāṣṭra-avārapārād gha-khau || PS_4,2.93 ||

rāṣṭra-avārapārād gha-khau || PS_4,2.94 ||

katry-ādibhyo ḍhakañ || PS_4,2.95 ||

kula-kukṣi-grīvābhyaḥ śva-asy-alaṅkāreṣu || PS_4,2.96 ||

nady-ādibhyo ḍhak || PS_4,2.97 ||

dakṣiṇā-paścāt-purasas tyak || PS_4,2.98 ||

kāpiśyāḥ ṣphak || PS_4,2.99 ||

raṅkor amanuṣye 'ṇ ca || PS_4,2.100 ||

dyu-prāg-apāg-udak-pratīco yat || PS_4,2.101 ||

kanthāyāṣṭhak || PS_4,2.102 ||

varṇau vuk || PS_4,2.103 ||

avyayāt tyap || PS_4,2.104 ||

aiṣameo-hyaḥ-śvaso 'nyatarasyām || PS_4,2.105 ||

tīra-rūpya-uttarapadād añ-ñau || PS_4,2.106 ||

dik-pūrvapadād asañjñāyāṃ ñaḥ || PS_4,2.107 ||

madrebhyo 'ñ || PS_4,2.108 ||

udīcyagrāmāc ca bahvaco 'ntodāttāt || PS_4,2.109 ||

prastha-uttarapada-paladyādi-ka-upadhādaṇ || PS_4,2.110 ||

kaṇva-ādibhyo gotre || PS_4,2.111 ||

iñaś ca || PS_4,2.112 ||

na dvy-acaḥ prācya-bharatesu || PS_4,2.113 ||

vṛddhāc chaḥ || PS_4,2.114 ||

bhavataṣ ṭhak-chasau || PS_4,2.115 ||

kāśyādibhyaṣ ṭhañ-ñiṭhau || PS_4,2.116 ||

vāhīkagrāmebhyaś ca || PS_4,2.117 ||

vibhāṣā+uśīnareṣu || PS_4,2.118 ||

or deśe ṭhañ || PS_4,2.119 ||

vṛddhat prācām || PS_4,2.120 ||

dhanva-ya-upadhād vuñ || PS_4,2.121 ||

prastha-pura-vahāntāc ca || PS_4,2.122 ||

ra-upadha-itoḥ prācām || PS_4,2.123 ||

janapada-tadavadhyoś ca || PS_4,2.124 ||

avṛddhād api bahuvacana-viṣayāt || PS_4,2.125 ||

kaccha-agni-vaktra-garta-uttarapadāt || PS_4,2.126 ||

dhūmādibhyaś ca || PS_4,2.127 ||

nagarāt kutsana-prāvīṇyayoḥ || PS_4,2.128 ||

araṇyān manusye || PS_4,2.129 ||

vibhāṣā kuru-yugandharābhyām || PS_4,2.130 ||

madra-vṛjyoḥ kan || PS_4,2.131 ||

kopadhād aṇ || PS_4,2.132 ||

kaccha-ādibhyaś ca || PS_4,2.133 ||

manusya-tatsthayor vuñ || PS_4,2.134 ||

apadātau sālvāt || PS_4,2.135 ||

go-yavagvoś ca || PS_4,2.136 ||

garta-uttarapadāc chaḥ || PS_4,2.137 ||

gaha-ādibhyaś ca || PS_4,2.138 ||

prācāṃ kaṭādeḥ || PS_4,2.139 ||

rājñaḥ ka ca || PS_4,2.140 ||

vṛddhād aka-ika-anta-kha-upadhāt || PS_4,2.141 ||

kanthā-palada-nagara-grāma-hrada-uttarapadāt || PS_4,2.142 ||

parvatāc ca || PS_4,2.143 ||

vibhāṣā 'manuṣye || PS_4,2.144 ||

kṛkaṇa-parṇād bharadvāje || PS_4,2.145 ||

yuṣmad-asmador anyatarasyāṃ khañ ca || PS_4,3.1 ||

tasminn aṇi ca yuṣmāka-asmākau || PS_4,3.2 ||

tavaka-mamakāv ekavacane || PS_4,3.3 ||

ardhād yat || PS_4,3.4 ||

para-avara-adhama-uttama-pūrvāc ca || PS_4,3.5 ||

dik-pūrvapadāṭ ṭhañ ca || PS_4,3.6 ||

grāma-janapada+ekadeśād añ-ṭhañau || PS_4,3.7 ||

madhyānamaḥ || PS_4,3.8 ||

a sāmpratike || PS_4,3.9 ||

dvīpād anusamudraṃ yañ || PS_4,3.10 ||

kālāṭ ṭhañ || PS_4,3.11 ||

śrāddhe śaradaḥ || PS_4,3.12 ||

vibhāṣā roga-ātapayoḥ || PS_4,3.13 ||

niśā-pradoṣābhyāṃ ca || PS_4,3.14 ||

śvasas tuṭ ca || PS_4,3.15 ||

sandhivela-ādy-ṛtu-nakṣatrebhyo 'ṇ || PS_4,3.16 ||

prāvṛṣa eṇyaḥ || PS_4,3.17 ||

varṣābhyaṣṭhak || PS_4,3.18 ||

chandasi ṭhañ || PS_4,3.19 ||

vasantāc ca || PS_4,3.20 ||

hemantāc ca || PS_4,3.21 ||

sarvatra aṇ ca talopaś ca || PS_4,3.22 ||

sāyaṃ-ciraṃ-prāhṇe-prage 'vyayebhyaṣ ṭyu-ṭyulau tuṭ ca || PS_4,3.23 ||

vibhāṣā pūrvāhṇa-aparāhṇābhyām || PS_4,3.24 ||

tatra jātaḥ || PS_4,3.25 ||

prāvṛṣaṣṭhap || PS_4,3.26 ||

sañjñāyāṃ śarado vuñ || PS_4,3.27 ||

pūrvāhṇa-aparāhṇa-ārdrā-mūla-pradoṣa-avaskarād vun || PS_4,3.28 ||

pathaḥ pantha ca || PS_4,3.29 ||

amāvāsyāyā vā || PS_4,3.30 ||

a ca || PS_4,3.31 ||

sindhv-apakarābhyāṃ kan || PS_4,3.32 ||

aṇañau ca || PS_4,3.33 ||

śraviṣṭhā-phalguny-anurādhā-svāti-tiṣya-punarvasu-hasta-viśākhā-aṣāḍhā-bahulāl luk || PS_4,3.34 ||

sthānānata-gośāla-kharaśālāc ca || PS_4,3.35 ||

vatsaśālā-abhijid-aśvayuk-chatabhiṣajo vā || PS_4,3.36 ||

nakṣatrebhyo bahulam || PS_4,3.37 ||

kṛta-labdha-krīta-kuśalāḥ || PS_4,3.38 ||

prāyabhavaḥ || PS_4,3.39 ||

upajānu-upakarṇa-upanīveṣ ṭhak || PS_4,3.40 ||

sambhūte || PS_4,3.41 ||

kośāḍ ḍhañ || PS_4,3.42 ||

kālāt sādhu-puṣpyat-pacyamāneṣu || PS_4,3.43 ||

upte ca || PS_4,3.44 ||

āśvayujyā vuñ || PS_4,3.45 ||

grīṣma-vasantād anyatrasyām || PS_4,3.46 ||

deyam ṛṇe || PS_4,3.47 ||

kalāpy-aśvattha-yavabusād vun || PS_4,3.48 ||

grīṣma-avarasamād vuñ || PS_4,3.49 ||

saṃvatsara-āgrahāyaṇībhyāṃ ṭhañ ca || PS_4,3.50 ||

vyāharati mṛgaḥ || PS_4,3.51 ||

tad asya soḍham || PS_4,3.52 ||

tatra bhavaḥ || PS_4,3.53 ||

dig-ādibhyo yat || PS_4,3.54 ||

śarīra-avayavāc ca || PS_4,3.55 ||

dṛti-kukṣi-kalaśi-vasty-asty-aher ḍhañ || PS_4,3.56 ||

grīvābhyo 'ṇ ca || PS_4,3.57 ||

gambhīrāñ ñyaḥ || PS_4,3.58 ||

avyayībhāvāc ca || PS_4,3.59 ||

antaḥ-pūrvapadāṭ ṭhañ || PS_4,3.60 ||

grāmāt pary-anu-pūrvāt || PS_4,3.61 ||

jihvāmūla-aṅguleś chaḥ || PS_4,3.62 ||

vargāntāc ca || PS_4,3.63 ||

aśabde yat-khāv anyatarasyām || PS_4,3.64 ||

karṇa-lalāṭāt kan alaṅkāre || PS_4,3.65 ||

tasya vyākhyāna iti ca vyākhyātavyanāmnaḥ || PS_4,3.66 ||

bahvaco 'ntodāttāṭa ṭhañ || PS_4,3.67 ||

kratu-yajñebhyaś ca || PS_4,3.68 ||

adhyāyeṣv eva rṣeḥ || PS_4,3.69 ||

paurāḍāśa-puroḍāśāt ṣṭhan || PS_4,3.70 ||

chandaso yadaṇau || PS_4,3.71 ||

dvyaj-ṛd-brāhmaṇa-rk-prathama-adhvara-puraścaraṇa-nāmākhyātāṭ ṭhak || PS_4,3.72 ||

aṇ ṛgayana-ādibhyaḥ || PS_4,3.73 ||

tata āgataḥ || PS_4,3.74 ||

ṭhag āyasthānebhyaḥ || PS_4,3.75 ||

śuṇḍikādibhyo 'ṇ || PS_4,3.76 ||

vidyā-yoni-sambandhebhyo vuñ || PS_4,3.77 ||

ṛtaṣ-ṭhañ || PS_4,3.78 ||

pitur yac ca || PS_4,3.79 ||

gotrād aṅkavat || PS_4,3.80 ||

hetu-manuṣyebhyo 'nyatarasyāṃ rūpyaḥ || PS_4,3.81 ||

mayaṭ ca || PS_4,3.82 ||

prabhavati || PS_4,3.83 ||

vidūrāñ ñyaḥ || PS_4,3.84 ||

tad gacchati pathi-dūtayoḥ || PS_4,3.85 ||

abhiniṣkrāmati dvāram || PS_4,3.86 ||

adhikṛtya kṛte granthe || PS_4,3.87 ||

śiśukranda-yamasabha-dvandva-indrajanana-ādibhyaś chaḥ || PS_4,3.88 ||

so 'sya nivāsaḥ || PS_4,3.89 ||

abhijanaś ca || PS_4,3.90 ||

āyudhajīvibhyaś chaḥ parvate || PS_4,3.91 ||

śaṇdika-ādibhyo ñyaḥ || PS_4,3.92 ||

sindhu-takṣaśilā-ādibhyo 'ṇ-añau || PS_4,3.93 ||

tūdī-śalātura-varmatī-kūcavārāḍ ṭhak-chaṇ-ḍhañ-yakaḥ || PS_4,3.94 ||

bhaktiḥ || PS_4,3.95 ||

acittād adeśa-kālāṭ ṭhak || PS_4,3.96 ||

mahārājāṭ ṭhañ || PS_4,3.97 ||

vāsudeva-arjunābhyāṃ vun || PS_4,3.98 ||

gotra-kṣatriya-ākhyebhyo bahulaṃ vuñ || PS_4,3.99 ||

janapadināṃ janapadavat sarvaṃ janapadena samānaśabdānāṃ bahuvacane || PS_4,3.100 ||

tena proktam || PS_4,3.101 ||

tittiri-varatantu-khaṇḍika-ukhāc chaṇ || PS_4,3.102 ||

kāśyapa-kauśikābhyām ṛṣibhyāṃ ṇiniḥ || PS_4,3.103 ||

kalāpi-vaiśampāyana-antevāsibhyaś ca || PS_4,3.104 ||

purāṇa-prokteṣu brāhmaṇa-kalpeṣu || PS_4,3.105 ||

śaunaka-ādibhyaś chandasi || PS_4,3.106 ||

kaṭha-carakāl luk || PS_4,3.107 ||

kalāpino 'ṇ || PS_4,3.108 ||

chagalino ḍhinuk || PS_4,3.109 ||

pārāśarya-śilālibhyāṃ bhikṣu-naṭasūtrayoḥ || PS_4,3.110 ||

karmanda-kṛśāśvād iniḥ || PS_4,3.111 ||

tena+ekadik || PS_4,3.112 ||

tasiś ca || PS_4,3.113 ||

uraso yac ca || PS_4,3.114 ||

upajñāte || PS_4,3.115 ||

kṛte granthe || PS_4,3.116 ||

sañjñāyām || PS_4,3.117 ||

kulāla-ādibhyo vuñ || PS_4,3.118 ||

kṣudrā-bhramara-vaṭara-pādapād añ || PS_4,3.119 ||

tasya+idam || PS_4,3.120 ||

rathādyat || PS_4,3.121 ||

patrapūrvā dañ || PS_4,3.122 ||

patra-adhvaryu-pariṣadaś ca || PS_4,3.123 ||

hala-sīrāṭ ṭhak || PS_4,3.124 ||

dvandvād vun vaira-maithunikayoḥ || PS_4,3.125 ||

gotra-caraṇād vuñ || PS_4,3.126 ||

saṅgha-aṅka-lakṣaṇeṣv añ-yañ-iñām aṇ || PS_4,3.127 ||

śākalād vā || PS_4,3.128 ||

chandoga-aukthika-yājñika-bahvṛca-naṭāj ñyaḥ || PS_4,3.129 ||

na daṇḍamāṇava-antevāsiṣu || PS_4,3.130 ||

raivatika-ādibhyaś chaḥ || PS_4,3.131 ||

kaupiñjala-hāsitapadādaṇ || PS_4,3.132 ||

ātharvaṇikasya+ika-lopaś ca || PS_4,3.133 ||

tasya vikāraḥ || PS_4,3.134 ||

avayave ca prāṇy-oṣadhi-vṛkṣebhyaḥ || PS_4,3.135 ||

bilva-ādibhyo 'ṇ || PS_4,3.136 ||

ka-upādhāc ca || PS_4,3.137 ||

trapu-jatunoḥ ṣuk || PS_4,3.138 ||

orañ || PS_4,3.139 ||

anudātta-ādeś ca || PS_4,3.140 ||

palāśa-ādibhyo vā || PS_4,3.141 ||

śamyāṣ ṭlañ || PS_4,3.142 ||

mayaḍ vaā+etayor bhāṣāyām abhakṣya ācchādanayoḥ || PS_4,3.143 ||

nityaṃ vṛddha-śara-ādibhyaḥ || PS_4,3.144 ||

goś ca purīṣe || PS_4,3.145 ||

piṣṭāc ca || PS_4,3.146 ||

sañjñāyāṃ kan || PS_4,3.147 ||

vrīheḥ puroḍāśe || PS_4,3.148 ||

asañjñāyāṃ tila-yavābhyām || PS_4,3.149 ||

dvyacaś chandasi || PS_4,3.150 ||

na+uttvad-vardhra-bilvāt || PS_4,3.151 ||

tāla-ādibhyo 'ṇ || PS_4,3.152 ||

jātarūpebhyaḥ parimāṇe || PS_4,3.153 ||

prāṇi-rajata-ādibhyo 'ñ || PS_4,3.154 ||

ñitaś ca tatpratyayāt || PS_4,3.155 ||

krītavat praimāṇāt || PS_4,3.156 ||

uṣṭrād vuñ || PS_4,3.157 ||

umā-ūrṇayor vā || PS_4,3.158 ||

eṇyā ḍhañ || PS_4,3.159 ||

gopayasor yat || PS_4,3.160 ||

droś ca || PS_4,3.161 ||

māne vayaḥ || PS_4,3.162 ||

phale luk || PS_4,3.163 ||

plakṣa-ādi-bhyo 'ṇ || PS_4,3.164 ||

jambvā vā || PS_4,3.165 ||

lup ca || PS_4,3.166 ||

harītaky-ādibhya śca || PS_4,3.167 ||

kaṃsīya-paraśavyayor yañ-añau luk ca || PS_4,3.168 ||

prāg vahateṣ ṭhak || PS_4,4.1 ||

tena dīvyati khanati jayati jitam || PS_4,4.2 ||

saṃskṛtam || PS_4,4.3 ||

kulattha-ka-upadhād aṇ || PS_4,4.4 ||

tarati || PS_4,4.5 ||

gopucchāṭ ṭhañ || PS_4,4.6 ||

nau-dvyacaṣ ṭhan || PS_4,4.7 ||

parati || PS_4,4.8 ||

ākarṣāt ṣṭhal || PS_4,4.9 ||

parpa-ādibhyaḥ ṣṭhan || PS_4,4.10 ||

śvagaṇāṭ ṭhañca || PS_4,4.11 ||

vetana-ādibhyo jīvati || PS_4,4.12 ||

vasna-kraya-vikrayāṭ ṭhan || PS_4,4.13 ||

āyudhac cha ca || PS_4,4.14 ||

haraty utsaṅga-ādibhyaḥ || PS_4,4.15 ||

bhastrādibhyaḥ ṣṭhan || PS_4,4.16 ||

vibhāṣā vivadha-vīvadhāt || PS_4,4.17 ||

aṇ kuṭilikāyāḥ || PS_4,4.18 ||

nirvṛtte 'kṣadyūta-ādibhyaḥ || PS_4,4.19 ||

trermam nityam || PS_4,4.20 ||

apamitya-yācitābhyāṃ kak kanau || PS_4,4.21 ||

saṃsṛṣṭe || PS_4,4.22 ||

cūrṇādiniḥ || PS_4,4.23 ||

lavaṇāl luk || PS_4,4.24 ||

mudgād aṇ || PS_4,4.25 ||

vyañjanair upasikte || PS_4,4.26 ||

ojaḥsaho 'mbhasā vartate || PS_4,4.27 ||

tat praty-anu-pūrvam īpa-loma-kūlam || PS_4,4.28 ||

parimukhaṃ ca || PS_4,4.29 ||

prayacchati garhyam || PS_4,4.30 ||

kusīda-daśa-ekādaśāt ṣṭhanṣṭhacau || PS_4,4.31 ||

ucchati || PS_4,4.32 ||

rakṣati || PS_4,4.33 ||

śabda-darduraṃ karoti || PS_4,4.34 ||

pakṣi-matsya-mṛgān hanti || PS_4,4.35 ||

paripanthaṃ ca tiṣṭhati || PS_4,4.36 ||

mātha-uttarapada-padavy-anupadaṃ dhāvati || PS_4,4.37 ||

ākrandāṭ ṭhañ ca || PS_4,4.38 ||

pada-uttarapadaṃ gṛhṇāti || PS_4,4.39 ||

pratikaṇṭha-artha-lalāmaṃ ca || PS_4,4.40 ||

dharmaṃ carati || PS_4,4.41 ||

pratipatham eti ṭhaṃś ca || PS_4,4.42 ||

samavāyān samavaiti || PS_4,4.43 ||

pariṣado ṇyaḥ || PS_4,4.44 ||

senāyā vā || PS_4,4.45 ||

sañjñāyāṃ lalāṭa-kukkuṭyau paśyati || PS_4,4.46 ||

tasya dharmyam || PS_4,4.47 ||

aṇ mahiṣy-ādibhyaḥ || PS_4,4.48 ||

ṛto 'ñ || PS_4,4.49 ||

avakrayaḥ || PS_4,4.50 ||

tad asya paṇyam || PS_4,4.51 ||

lavaṇāṭ ṭhañ || PS_4,4.52 ||

kiśarādibhyaḥ ṣṭhan || PS_4,4.53 ||

śalāluno 'nyatarasyām || PS_4,4.54 ||

śilpam || PS_4,4.55 ||

maḍḍuka-jharjharād aṇ anyatarasyām || PS_4,4.56 ||

praharaṇam || PS_4,4.57 ||

paraśvadhāṭ ṭhañ ca || PS_4,4.58 ||

śakti-yaṣṭyor īkak || PS_4,4.59 ||

asti-nāsti-diṣṭaṃ matiḥ || PS_4,4.60 ||

śīlaṃ || PS_4,4.61 ||

chatrādibhyo ṇaḥ || PS_4,4.62 ||

karmādhyayane vṛttam || PS_4,4.63 ||

bahv-ac-pūrvapadāṭ ṭhac || PS_4,4.64 ||

hitaṃ bhakṣāḥ || PS_4,4.65 ||

ta dasmai dīyate niyuktam || PS_4,4.66 ||

śrāṇā-māṃsa-odanāṭ ṭiṭhan || PS_4,4.67 ||

bhakṭād aṇ ānyatarasyām || PS_4,4.68 ||

tatra niyuktaḥ || PS_4,4.69 ||

agāra-antāṭ ṭhan || PS_4,4.70 ||

adhyāyiny adeśa-kālāt || PS_4,4.71 ||

kaṭhinānta-prastāra-saṃsthāneṣu vyavaharati || PS_4,4.72 ||

nikaṭe vasati || PS_4,4.73 ||

āvasathāt ṣṭhal || PS_4,4.74 ||

prāg ghitād yat || PS_4,4.75 ||

tadvahati rathayugaprāsaṅgam || PS_4,4.76 ||

dhuro yaḍ-ḍhakau || PS_4,4.77 ||

khaḥ sarvadhurāt || PS_4,4.78 ||

ekadhurāl luk ca || PS_4,4.79 ||

śakaṭād aṇ || PS_4,4.80 ||

halasīrāṭ ṭhak || PS_4,4.81 ||

sañjñāyāṃ janyāḥ || PS_4,4.82 ||

vidhyatyadhanuṣā || PS_4,4.83 ||

dhana-gaṇaṃ labdhā || PS_4,4.84 ||

annāṇ ṇaḥ || PS_4,4.85 ||

vaśaṃ gataḥ || PS_4,4.86 ||

padam asmin dṛśyam || PS_4,4.87 ||

mūlam asya āvarhi || PS_4,4.88 ||

sañjñāyāṃ dhenuṣyā || PS_4,4.89 ||

gṛhapatinā saṃyukte ñyaḥ || PS_4,4.90 ||

nau-vayo-dharma-viṣa-mūla-mūla-sītā-tulābhyas tārya-tulya-prāpya-vadhya-ānāmya-sama-samita-saṃmiteṣu || PS_4,4.91 ||

dharma-pathy-artha-nyāyād anapete || PS_4,4.92 ||

chandaso nirmite || PS_4,4.93 ||

uraso 'ṇ ca || PS_4,4.94 ||

hṛdayasya priyaḥ || PS_4,4.95 ||

bandhane carṣau || PS_4,4.96 ||

matajanahalāt karaṇajalpakarṣeṣu || PS_4,4.97 ||

tatra sādhuḥ || PS_4,4.98 ||

pratijana-ādibhyaḥ khañ || PS_4,4.99 ||

bhaktāṇ ṇaḥ || PS_4,4.100 ||

pariṣado ṇyaḥ || PS_4,4.101 ||

kathādibhyaṣ ṭhak || PS_4,4.102 ||

guḍa-ādibhyaṣ ṭhañ || PS_4,4.103 ||

pathy-atithi-vasati-svapater ḍhañ || PS_4,4.104 ||

sabhāyāḥ yaḥ || PS_4,4.105 ||

ḍhaś chandasi || PS_4,4.106 ||

samānātīrthe vāsī || PS_4,4.107 ||

samāna-udare śayita o codāttaḥ || PS_4,4.108 ||

sodarād yaḥ || PS_4,4.109 ||

bhave chandasi || PS_4,4.110 ||

pātho-nadībhyāṃ ḍyaṇ || PS_4,4.111 ||

veśanta-himavadbhyām aṇ || PS_4,4.112 ||

srotaso vibhāṣā ḍyaḍ-ḍyau || PS_4,4.113 ||

sagarbha-sayūtha-sanutād yan || PS_4,4.114 ||

tugrād ghan || PS_4,4.115 ||

agrād yat || PS_4,4.116 ||

gha-cchau ca || PS_4,4.117 ||

samudra-abhrād ghaḥ || PS_4,4.118 ||

barhiṣi dattam || PS_4,4.119 ||

dutasya bhāga-karmaṇī || PS_4,4.120 ||

rakṣo-yātūnāṃ hananī || PS_4,4.121 ||

revatī-jagatī-haviṣyābhyaḥ praśasye || PS_4,4.122 ||

asurasya svam || PS_4,4.123 ||

māyāyām aṇ || PS_4,4.124 ||

tadvān āsām upadhāno mantra iti iṣṭakāsu luk ca matoḥ || PS_4,4.125 ||

aśvimānaṇ || PS_4,4.126 ||

vayasyāsu mūrdhno matup || PS_4,4.127 ||

matv-arhe māsa-tanvoḥ || PS_4,4.128 ||

madhor ña ca || PS_4,4.129 ||

ojaso 'hani yatkhau || PS_4,4.130 ||

veśo-yaśa-āder bhagād yal || PS_4,4.131 ||

kha ca || PS_4,4.132 ||

pūrvaiḥ kṛtam ina-yau ca || PS_4,4.133 ||

adbhiḥ saṃskṛtam || PS_4,4.134 ||

sahasreṇa saṃmitau ghaḥ || PS_4,4.135 ||

matau ca || PS_4,4.136 ||

somam arhati yaḥ || PS_4,4.137 ||

maye ca || PS_4,4.138 ||

madhoḥ || PS_4,4.139 ||

vasoḥ samūhe ca || PS_4,4.140 ||

nakṣatrād ghaḥ || PS_4,4.141 ||

sarvadevāt tātil || PS_4,4.142 ||

śiva-śam-ariṣṭasya kare || PS_4,4.143 ||

bhāve ca || PS_4,4.144 ||

prāk-krītāc chaḥ || PS_5,1.1 ||

u-gavādibhyo yat || PS_5,1.2 ||

kaṃvalāc ca sañjñāyām || PS_5,1.3 ||

vibhāṣā havir-apūpa-ādibhyaḥ || PS_5,1.4 ||

tasmai hitam || PS_5,1.5 ||

śarīra-avayavād yat || PS_5,1.6 ||

khala-yava-māṣa-tila-vṛṣa-brahmaṇaś ca || PS_5,1.7 ||

ajāvibhyāṃ thyan || PS_5,1.8 ||

ātman-viśvajana-bhoga-uttarapadāt khaḥ || PS_5,1.9 ||

sarva-puruṣābhyāṃ ṇa-ḍhañau || PS_5,1.10 ||

māṇava-carakābhyāṃ khañ || PS_5,1.11 ||

tad-arthaṃ vikṛteḥ prakṛtau || PS_5,1.12 ||

chadir-upadhi-baler ḍhañ || PS_5,1.13 ||

ṛṣabha-upānahor ñyaḥ || PS_5,1.14 ||

carmaṇo 'ñ || PS_5,1.15 ||

tad asya tad asmin syād iti || PS_5,1.16 ||

parikhāyā ṭhañ || PS_5,1.17 ||

prāg-vateṣ ṭhañ || PS_5,1.18 ||

ā-arhād a-gopuccha-saṅkhyā-parimāṇāṭ ṭhak || PS_5,1.19 ||

asamāse niṣka-ādibhyaḥ || PS_5,1.20 ||

śatāc ca ṭhanyatāv aśate || PS_5,1.21 ||

saṅkhyāyā ati-śad-antāyāḥ kan || PS_5,1.22 ||

vator iḍ vā || PS_5,1.23 ||

viṃśati-triṃśadbhyāṃ ḍvun asañjñāyām || PS_5,1.24 ||

kaṃsāṭ ṭiṭhaṇ || PS_5,1.25 ||

śūrpād añ anyatarasyām || PS_5,1.26 ||

śatamāna-viṃśatika-sahasra-vasanād aṇ || PS_5,1.27 ||

adhyardhapūrva-dvigor lug asañjñāyām || PS_5,1.28 ||

vibhāṣā kārṣāpaṇa-sahasrābhyām || PS_5,1.29 ||

dvi-tri-pūrvān niṣkāt || PS_5,1.30 ||

bistāc ca || PS_5,1.31 ||

viṃśatikāt khaḥ || PS_5,1.32 ||

khāryā īkan || PS_5,1.33 ||

paṇa-pāda-māṣa-śatād yat || PS_5,1.34 ||

śāṇād vā || PS_5,1.35 ||

dvi-tri-pūrvād aṇ ca || PS_5,1.36 ||

tena krītam || PS_5,1.37 ||

tasya nimittaṃ saṃyoga-utpātau || PS_5,1.38 ||

godvyaco 'saṅkhyā-parimāṇa-aśva-ader yat || PS_5,1.39 ||

putrāc cha ca || PS_5,1.40 ||

sarvabhūmi-pṛthivībhyām aṇañau || PS_5,1.41 ||

tasya+īśvaraḥ || PS_5,1.42 ||

tatra vidita iti ca || PS_5,1.43 ||

loka-sarvalokāṭ ṭhañ || PS_5,1.44 ||

tasya vāpaḥ || PS_5,1.45 ||

pātrāt ṣṭhan || PS_5,1.46 ||

tad asmin vṛddhy-āya-lābha-śulka-upadā dīyate || PS_5,1.47 ||

pūraṇa-ardhāṭ ṭhan || PS_5,1.48 ||

bhāgād yac ca || PS_5,1.49 ||

tad dharati vahavty āvahati bhārād vaṃśādibhyaḥ || PS_5,1.50 ||

vasna-dravyābhyāṃ ṭhan-kanau || PS_5,1.51 ||

sambhavaty avaharati pacati || PS_5,1.52 ||

āḍhaka-ācita-pātrāt kho 'nyatarasyām || PS_5,1.53 ||

dvigoḥ ṣṭhaṃś ca || PS_5,1.54 ||

kulijāl lukkhau ca || PS_5,1.55 ||

so 'sya aṃśa-vasna-bhṛtayaḥ || PS_5,1.56 ||

tad asya parimāṇam || PS_5,1.57 ||

saṅkhyāyāḥ sañjñā-saṅgha-sūtra-adhyayaneṣu || PS_5,1.58 ||

paṅkti-viṃśati-triṃśac-catvāriṃśat-pañcāśat-ṣaṣṭi-saptaty-aśīti-navati-śatam || PS_5,1.59 ||

pañcad-daśatau varge vā || PS_5,1.60 ||

saptano 'ñ chandasi || PS_5,1.61 ||

triṃśac-catvāriṃśator brāhmaṇe sañjñāyāṃ ḍaṇ || PS_5,1.62 ||

tad arhati || PS_5,1.63 ||

cheda-ādibhyo nityam || PS_5,1.64 ||

śīrṣacchedād yac ca || PS_5,1.65 ||

daṇdādibhyaḥ || PS_5,1.66 ||

chandasi ca || PS_5,1.67 ||

pātrād ghaṃś ca || PS_5,1.68 ||

kaḍaṅkaradakṣiṇāc cha ca || PS_5,1.69 ||

sthālībilāt || PS_5,1.70 ||

yajña-rtvigbhyāṃ gha-khañau || PS_5,1.71 ||

pārāyaṇa-turāyaṇa-cādnrāyaṇaṃ vartayati || PS_5,1.72 ||

saṃśayamāpannaḥ || PS_5,1.73 ||

yojanaṃ gacchati || PS_5,1.74 ||

pathaḥ ṣkan || PS_5,1.75 ||

pantho ṇa nityam || PS_5,1.76 ||

uttarapathen āhṛtaṃ ca || PS_5,1.77 ||

kālāt || PS_5,1.78 ||

tena virvṛttam || PS_5,1.79 ||

tam adhīṣṭo bhṛto bhūto bhāvī || PS_5,1.80 ||

māsād vayasi yatkhañau || PS_5,1.81 ||

dvigor yap || PS_5,1.82 ||

ṣaṇmāsāṇ ṇyac ca || PS_5,1.83 ||

avayasi ṭhaṃś ca || PS_5,1.84 ||

samāyāḥ khaḥ || PS_5,1.85 ||

dvigor vā || PS_5,1.86 ||

rātry-ahaḥ-saṃvatsarāc ca || PS_5,1.87 ||

varṣāl luk ca || PS_5,1.88 ||

cittavati nityam || PS_5,1.89 ||

ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante || PS_5,1.90 ||

vatsarāntāc chaś chandasi || PS_5,1.91 ||

saṃparipūrvāt kha ca || PS_5,1.92 ||

tena parijayya-labhya-kārya-sukaram || PS_5,1.93 ||

tad asya brahmacaryam || PS_5,1.94 ||

tasya ca dakṣiṇā yajñākhyebhyaḥ || PS_5,1.95 ||

tatra ca dīyate kāryaṃ bhavavat || PS_5,1.96 ||

vyuṣṭa-ādibhyo 'ṇ || PS_5,1.97 ||

tena yathākathāca-hastābhyāṃ ṇa-yatau || PS_5,1.98 ||

sampādini || PS_5,1.99 ||

karma-veṣād yat || PS_5,1.100 ||

tasmai prathavati santāpa-ādibhyāḥ || PS_5,1.101 ||

yogād yac ca || PS_5,1.102 ||

karmaṇa ukañ || PS_5,1.103 ||

samayas tad asya prāptam || PS_5,1.104 ||

ṛtoraṇ || PS_5,1.105 ||

chandasi ghas || PS_5,1.106 ||

kālād yat || PS_5,1.107 ||

prakṛṣṭe ṭhañ || PS_5,1.108 ||

prayojanam || PS_5,1.109 ||

viśākhā-aṣāḍhād aṇ mantha-daṇḍayoḥ || PS_5,1.110 ||

anupravacana-ādibhyaś chaḥ || PS_5,1.111 ||

samāpanāt sapūrvapadāt || PS_5,1.112 ||

aikāgārikaṭ caure || PS_5,1.113 ||

ākālikaḍ-ādyantavacane || PS_5,1.114 ||

tena tulyaṃ kriyā ced vatiḥ || PS_5,1.115 ||

tatra tasya+iva || PS_5,1.116 ||

tad arham || PS_5,1.117 ||

upasargāc chandasi dhātv-arthe || PS_5,1.118 ||

tasya bhāvas tva-talau || PS_5,1.119 ||

ā ca tvāt || PS_5,1.120 ||

na nañpūrvāt tatpuruṣād acatura-saṅgatal-avaṇa-vaṭa-budha-kata-rasa-lasebhyaḥ || PS_5,1.121 ||

pṛthv-ādibhya imanij vā || PS_5,1.122 ||

varṇa-dṛḍha-ādibhyaḥ ṣyañ ca || PS_5,1.123 ||

guṇavacana-brāhmaṇādibhyaḥ karmaṇi ca || PS_5,1.124 ||

stonād yan nalopaś ca || PS_5,1.125 ||

sakhyur yaḥ || PS_5,1.126 ||

kapi-jñātyor ḍhak || PS_5,1.127 ||

patyantapurohitādibhyo yak || PS_5,1.128 ||

prāṇabhṛjjāti-vayovacana-udgātrādibhyo 'ñ || PS_5,1.129 ||

hāyanānta-yuvādibhyo 'ṇ || PS_5,1.130 ||

ig-antāś ca laghu-pūrvāt || PS_5,1.131 ||

ya-upadhād guru-upottamād vuñ || PS_5,1.132 ||

dvandva-manojña-ādibhyaś ca || PS_5,1.133 ||

gotracaraṇāc chlāghā-atyākāra-tadaveteṣu || PS_5,1.134 ||

hotrābhyaś chaḥ || PS_5,1.135 ||

brahmaṇas tvaḥ || PS_5,1.136 ||

dhānyānāṃ bhavane kṣetre khañ || PS_5,2.1 ||

vrīhi-śālyor ḍhak || PS_5,2.2 ||

yava-yavaka-ṣaṣṭikād yat || PS_5,2.3 ||

vibhāṣā tila-māṣa-umā-bhaṅgā-aṇubhyaḥ || PS_5,2.4 ||

sarvacarmaṇaḥ kṛtaḥ kha-khañau || PS_5,2.5 ||

yathāmukha-sammukhasya darśanaḥ khaḥ || PS_5,2.6 ||

tat sarva-ādeḥ pathy-aṅga-karma-patra-pātraṃ vyāpnoti || PS_5,2.7 ||

āprapadaṃ prāpnoti || PS_5,2.8 ||

anupada-sarvānna-aya-anayaṃ baddhā-bhakṣayati-neyeṣu || PS_5,2.9 ||

parovara-parampara-putrapautram anubhavati || PS_5,2.10 ||

avārapāra-atyanta-anukāmaṃ gāmī || PS_5,2.11 ||

samāṃsamāṃ vijāyate || PS_5,2.12 ||

adyaśvīnā avaṣṭabdhe || PS_5,2.13 ||

āgavīnaḥ || PS_5,2.14 ||

anugv-alaṅgāmī || PS_5,2.15 ||

adhvano yat-khau || PS_5,2.16 ||

abhyamitrāc cha ca || PS_5,2.17 ||

goṣṭhāt khañ bhūtapūrve || PS_5,2.18 ||

aśvasyaikāhagamaḥ || PS_5,2.19 ||

śālīna-kaupīne adhṛṣṭa-akāryayoḥ || PS_5,2.20 ||

vrātena jīvati || PS_5,2.21 ||

sāptapadīnaṃ sakhyam || PS_5,2.22 ||

haiyaṅgavīnaṃ sañjñāyām || PS_5,2.23 ||

tasya pāka-mūle pīlvadi-karṇādibhyaḥ kuṇab-jāhacau || PS_5,2.24 ||

pakṣāt tiḥ || PS_5,2.25 ||

tena vittaś cuñcup-caṇapau || PS_5,2.26 ||

vi-nañbhyāṃ nā-nāñau nasaha || PS_5,2.27 ||

veḥ śālac-chaṅkaṭacau || PS_5,2.28 ||

saṃ-pra-udaś ca kaṭac || PS_5,2.29 ||

avāt kuṭārac ca || PS_5,2.30 ||

nate nāsikāyāḥ sañjñāyāṃ ṭīṭañ-nāṭaj-bhraṭacaḥ || PS_5,2.31 ||

nerbiḍajbirīsacau || PS_5,2.32 ||

inac piṭac cika ci ca || PS_5,2.33 ||

upa-adhibhyāṃ tyakann āsanna-ārūḍhayoḥ || PS_5,2.34 ||

karmaṇi ghaṭo 'ṭhac || PS_5,2.35 ||

tad asya sañjātaṃ tārakā-ādibhya itac || PS_5,2.36 ||

pramāṇe dvayasaj-daghnañ-mātracaḥ || PS_5,2.37 ||

puruṣa-hastibhyām aṇ ca || PS_5,2.38 ||

yat-tad-etebhyaḥ parimāṇe vatup || PS_5,2.39 ||

kim-idam-bhyāṃ vo ghaḥ || PS_5,2.40 ||

kimaḥ saṅkhyāparimāṇe ḍati ca || PS_5,2.41 ||

saṅkhyāyā avayave tayap || PS_5,2.42 ||

dvi-tribhyāṃ tayasya ayaj vā || PS_5,2.43 ||

ubhād udātto nityam || PS_5,2.44 ||

tad asminn adhikam iti daśāntāḍ ḍaḥ || PS_5,2.45 ||

śadanta-viṃśateś ca || PS_5,2.46 ||

saṅkhyāyā guṇasya nimāne mayaṭ || PS_5,2.47 ||

tasya pūraṇe ḍaṭ || PS_5,2.48 ||

na antād asaṅkhyā-āder maṭ || PS_5,2.49 ||

thaṭ ca chandasi || PS_5,2.50 ||

ṣaṭ-kati-katipaya-caturāṃ thuk || PS_5,2.51 ||

bahu-pūga-gaṇa-saṅghasya tithuk || PS_5,2.52 ||

vator ithuk || PS_5,2.53 ||

dves tīyaḥ || PS_5,2.54 ||

treḥ samprasāraṇaṃ ca || PS_5,2.55 ||

viṃśaty-ādibhyas tamaḍ anyatarasyām || PS_5,2.56 ||

nityaṃ śatādi-māsa-ardhamāsa-saṃvatsarāc ca || PS_5,2.57 ||

ṣaṣṭyādeś ca asaṅkhyādeḥ || PS_5,2.58 ||

matau chaḥ sūkta-sāmnoḥ || PS_5,2.59 ||

adhyāya-anuvākayor luk || PS_5,2.60 ||

vimukta-ādibhyo 'ṇ || PS_5,2.61 ||

goṣadādibhyo vun || PS_5,2.62 ||

tatra kuśalaḥ pathaḥ || PS_5,2.63 ||

ākarśādibhyaḥ kan || PS_5,2.64 ||

dhana-hiraṇyāt kāme || PS_5,2.65 ||

svāṅgebhyaḥ prasite || PS_5,2.66 ||

udarāṭ ṭhagādyūne || PS_5,2.67 ||

sasyena parijātaḥ || PS_5,2.68 ||

aṃśaṃ hāri || PS_5,2.69 ||

tantrād-acira-apahṛte || PS_5,2.70 ||

brāhmaṇaka-uṣṇike sañjñāyām || PS_5,2.71 ||

śītoṣṇābhyāṃ kāriṇi || PS_5,2.72 ||

adhikam || PS_5,2.73 ||

anuka-abhika-abhīkaḥ kamitā || PS_5,2.74 ||

pārśvena anvicchati || PS_5,2.75 ||

ayaḥśūla-daṇḍa-ajinābhyāṃ ṭhak-ṭhañau || PS_5,2.76 ||

tāvatithaṃ grahaṇam iti lug vā || PS_5,2.77 ||

sa eṣāṃ grāmaṇīḥ || PS_5,2.78 ||

śṛṅkhalam asya bandhanaṃ karabhe || PS_5,2.79 ||

utka unamanāḥ || PS_5,2.80 ||

kāla-prayojanād roge || PS_5,2.81 ||

tad asminn annaṃ prāye sañjñāyām || PS_5,2.82 ||

kulmāṣād añ || PS_5,2.83 ||

śrotriyaṃ śchando 'dhīte || PS_5,2.84 ||

śrāddham anenan bhuktam ini-ṭhanau || PS_5,2.85 ||

pūrvādiniḥ || PS_5,2.86 ||

sapūrvāc ca || PS_5,2.87 ||

iṣṭa-ādibhyaś ca || PS_5,2.88 ||

chandasi paripanthi-paripariṇau paryavasthātari || PS_5,2.89 ||

anupady-anveṣṭā || PS_5,2.90 ||

sākṣād draṣṭari sañjñāyām || PS_5,2.91 ||

kṣetriyac parakṣetre cikitsyaḥ || PS_5,2.92 ||

indriyam-indraliṅgam-indradṛṣṭam-indrasṛṣṭam-indrajuṣṭam-indradattam iti vā || PS_5,2.93 ||

tad asya asty asminn iti matup || PS_5,2.94 ||

rasādibhyaś ca || PS_5,2.95 ||

prāṇisthād āto laj anyatarasyām || PS_5,2.96 ||

sidhma-ādibhyaś ca || PS_5,2.97 ||

vatsāṃsābhyāṃ kāmabale || PS_5,2.98 ||

phenād ilac ca || PS_5,2.99 ||

lomādi-pāmādi-picchādibhyaḥ śa-na-ilacaḥ || PS_5,2.100 ||

prajñā-śraddhā-arcā-vṛttibhyo ṇaḥ || PS_5,2.101 ||

tapaḥ-sahasrābhyāṃ vini-inī || PS_5,2.102 ||

aṇ ca || PS_5,2.103 ||

sikatā-śarkarābhyāṃ ca || PS_5,2.104 ||

deśe lub-ilacau ca || PS_5,2.105 ||

danta unnata urac || PS_5,2.106 ||

ūṣa-suṣi-muṣka-madho raḥ || PS_5,2.107 ||

dyu-drubhyāṃ maḥ || PS_5,2.108 ||

keśād vo 'nyatarasyām || PS_5,2.109 ||

gāṇḍyajagāt sañjñāyām || PS_5,2.110 ||

kāṇḍa-āṇḍād īrann-īracau || PS_5,2.111 ||

rajaḥ-kṛṣy-āsuti-pariṣado valac || PS_5,2.112 ||

danta-śikhāt sañjñāyām || PS_5,2.113 ||

jyotsnā-tamisrā-śṛṅgiṇa-ūrjasvinn-ūrjasvala-gomin-malina-malīmasāḥ || PS_5,2.114 ||

ata iniṭhanau || PS_5,2.115 ||

vrīhyādibhyaś ca || PS_5,2.116 ||

tundādibhya ilac ca || PS_5,2.117 ||

eka-go-pūrvāṭ ṭhañ nityam || PS_5,2.118 ||

śata-sahasra-antāc ca niṣkāt || PS_5,2.119 ||

rūpād āhata-praśaṃsayor yap || PS_5,2.120 ||

as-māyā-medhā-srajo viniḥ || PS_5,2.121 ||

bahulaṃ chandasi || PS_5,2.122 ||

ūrṇāyā yus || PS_5,2.123 ||

vāco gminiḥ || PS_5,2.124 ||

ālajāṭacau bahubhāṣiṇi || PS_5,2.125 ||

svāminn-aiśvarye || PS_5,2.126 ||

arśa-ādibhyo 'c || PS_5,2.127 ||

dvandva-upatāpa-garhyāt prāṇisthād iniḥ || PS_5,2.128 ||

vāta-atisārābhyāṃ kuk ca || PS_5,2.129 ||

vayasi pūraṇāt || PS_5,2.130 ||

sukha-ādibhyaś ca || PS_5,2.131 ||

dharma-śīla-varṇāntāc ca || PS_5,2.132 ||

hastāj jātau || PS_5,2.133 ||

varṇād brāhmacāriṇi || PS_5,2.134 ||

puṣkara-ādibhyo deśe || PS_5,2.135 ||

balādibhyo matub anyatarasyām || PS_5,2.136 ||

sañjñāyāṃ man-mābhyām || PS_5,2.137 ||

kaṃ-śaṃbhyāṃ ba-bha-yus-ti-tu-ta-yasaḥ || PS_5,2.138 ||

tundi-bali-vaṭer bhaḥ || PS_5,2.139 ||

ahaṃ-śubhamor yus || PS_5,2.140 ||

prāg-diśo vibhaktiḥ || PS_5,3.1 ||

kiṃ-sarvanāma-bahubhyo 'dvy-ādibhyaḥ || PS_5,3.2 ||

idam iś || PS_5,3.3 ||

eta-itau ra-thoḥ || PS_5,3.4 ||

etado 'ś || PS_5,3.5 ||

sarvasya so 'nyatarasyāṃ di || PS_5,3.6 ||

pañcamyās tasil || PS_5,3.7 ||

taseś ca || PS_5,3.8 ||

pary-abhibhyāṃ ca || PS_5,3.9 ||

saptamyās tral || PS_5,3.10 ||

idamo haḥ || PS_5,3.11 ||

kimo 't || PS_5,3.12 ||

vā ha ca cchandasi || PS_5,3.13 ||

itarābhhyo 'pi dṛśyante || PS_5,3.14 ||

sarva-eka-anya-kiṃ-yat-tadaḥ kāle dā || PS_5,3.15 ||

idamo rhil || PS_5,3.16 ||

adhunā || PS_5,3.17 ||

dānīṃ ca || PS_5,3.18 ||

tado dā ca || PS_5,3.19 ||

tayor dā-rhilau ca chandasi || PS_5,3.20 ||

anadyatane rhil anyatarasyām || PS_5,3.21 ||

sadyaḥ parut parāry-auṣamaḥ paredyavy-adya-pūrvedyur-anyedyur-anyataredyur-itaredyur-aparedyur-adharedyur-ubhayedyur-uttaredyuḥ || PS_5,3.22 ||

prakāravacane thāl || PS_5,3.23 ||

idamas thamuḥ || PS_5,3.24 ||

kimaś ca || PS_5,3.25 ||

thā hetau ca cchandasi || PS_5,3.26 ||

dik-śabdebhyaḥ saptamī-pañcamī-prathamābhyo dig-deśa-kāleṣv astātiḥ || PS_5,3.27 ||

dikṣiṇa-uttarābhyām atasuc || PS_5,3.28 ||

vibhāṣā para-avarābhyām || PS_5,3.29 ||

añcer luk || PS_5,3.30 ||

upary-upariṣṭāt || PS_5,3.31 ||

paścāt || PS_5,3.32 ||

paśca paścā ca chandasi || PS_5,3.33 ||

uttara-adhara-dakṣiṇād ātiḥ || PS_5,3.34 ||

enav anyatarasyām adūre 'pañcamyāḥ || PS_5,3.35 ||

dakṣiṇād āc || PS_5,3.36 ||

āhi ca dūre || PS_5,3.37 ||

uttarāc ca || PS_5,3.38 ||

pūrva-adhara-avarānām asi pur-adḥ-avaś ca+eṣām || PS_5,3.39 ||

astāti ca || PS_5,3.40 ||

vibhāṣā 'varasya || PS_5,3.41 ||

saṅkhyāyā vidhārthe dhā || PS_5,3.42 ||

adhikaraṇavicāle ca || PS_5,3.43 ||

ekād dho dyamuñ anyatarasyām || PS_5,3.44 ||

dvi-tryoś ca dhamuñ || PS_5,3.45 ||

edhāc ca || PS_5,3.46 ||

yāpye pāśap || PS_5,3.47 ||

pūraṇād bhāge tīyād an || PS_5,3.48 ||

prāg ekādaśabhyo 'cchandasi || PS_5,3.49 ||

ṣaṣṭha-aṣṭamābhyāṃ ña ca || PS_5,3.50 ||

māna-paśv-aṅgayoḥ kan-lukau ca || PS_5,3.51 ||

ekād ākinic ca asahāye || PS_5,3.52 ||

bhūtapūrve caraṭ || PS_5,3.53 ||

ṣaṣṭhyā rūpya ca || PS_5,3.54 ||

atiśāyane tamabiṣṭhanau || PS_5,3.55 ||

tiṅaś ca || PS_5,3.56 ||

dvivacana-vibhajya-upapade tarab-īyasunau || PS_5,3.57 ||

ajādi guṇavacanād eva || PS_5,3.58 ||

tuś chandasi || PS_5,3.59 ||

praśasyasya śraḥ || PS_5,3.60 ||

jya ca || PS_5,3.61 ||

vṛddhasya ca || PS_5,3.62 ||

antika-bāḍhayor neda-sādhau || PS_5,3.63 ||

yuva-alpayoḥ kan anyatarasyām || PS_5,3.64 ||

vin-mator luk || PS_5,3.65 ||

praśaṃsāyāṃ rūpap || PS_5,3.66 ||

īṣadasamāptau kalpab-deśya-deśīyaraḥ || PS_5,3.67 ||

vibhāṣā supo bahuc parastāt tu || PS_5,3.68 ||

prakāravacane jātīyar || PS_5,3.69 ||

prāg-ivāt kaḥ || PS_5,3.70 ||

avyaya-sarvanāmnām akac prāk ṭeḥ || PS_5,3.71 ||

kasya ca daḥ || PS_5,3.72 ||

ajñāte || PS_5,3.73 ||

kutsite || PS_5,3.74 ||

sañjñāyāṃ kan || PS_5,3.75 ||

anuampāyām || PS_5,3.76 ||

nītau ca tadyuktāt || PS_5,3.77 ||

bahvaco manusyanāmnaṣ ṭhaj vā || PS_5,3.78 ||

ghan-ilacau ca || PS_5,3.79 ||

prācām upāder aḍaj-vucau ca || PS_5,3.80 ||

jātināmnaḥ kan || PS_5,3.81 ||

ajināntasya+uttarapadalopaś ca || PS_5,3.82 ||

ṭha-aj-ādāv ūrdhvaṃ dvitīyād acaḥ || PS_5,3.83 ||

śevala-supari-viśālā-varuṇa-aryama-ādināṃ tṛtīyāt || PS_5,3.84 ||

alpe || PS_5,3.85 ||

hrasve || PS_5,3.86 ||

sañjñāyāṃ kan || PS_5,3.87 ||

kuṭī-śamī-śuṇḍābhyo raḥ || PS_5,3.88 ||

kutvā ḍupac || PS_5,3.89 ||

kāsū-goṇībhyāṃ ṣṭarac || PS_5,3.90 ||

vatsa-ukṣa-aśva-rṣabhebhyaś ca tanutve || PS_5,3.91 ||

kiṃ-yat-tado nirdhāraṇe dvayor ekasya ḍatarac || PS_5,3.92 ||

vā bahūnāṃ jātiparipraśno ḍatamac || PS_5,3.93 ||

ekāc ca prācām || PS_5,3.94 ||

avakṣepaṇe kan || PS_5,3.95 ||

ive pratikṛtau || PS_5,3.96 ||

sañjñāyāṃ ca || PS_5,3.97 ||

lum-manusye || PS_5,3.98 ||

jīvikārthe cāpaṇye || PS_5,3.99 ||

devapathādibhyaś ca || PS_5,3.100 ||

vaster dhañ || PS_5,3.101 ||

śilāyā ḍhaḥ || PS_5,3.102 ||

śākhādibhyo yat || PS_5,3.103 ||

dravyaṃ ca bhavye || PS_5,3.104 ||

kuśāgrāc chaḥ || PS_5,3.105 ||

samāsāc ca tadviṣayāt || PS_5,3.106 ||

śarkarā-ādibhyo 'ṇ || PS_5,3.107 ||

aṅgulyādibhyaṣ ṭhak || PS_5,3.108 ||

ekaśālāyāṣ ṭhaj anyatarasyām || PS_5,3.109 ||

karka-lohitād īkak || PS_5,3.110 ||

pratna-pūrva-viśva-imāt thāl chandasi || PS_5,3.111 ||

pūgāñ ñyo 'grāmaṇīpūrvāt || PS_5,3.112 ||

vrāta-cphañor astriyām || PS_5,3.113 ||

āyudha-jīvisaṅkghāññyaḍ-vāhīkeṣv abrāhmaṇa-rājanyāt || PS_5,3.114 ||

vṛkāṭ ṭeṇyaṇ || PS_5,3.115 ||

dāmanyādi-trigartaṣṭhāc chaḥ || PS_5,3.116 ||

parśvādi-yaudheyādibhyām aṇ-añau || PS_5,3.117 ||

abhijid-vidabhṛc-chālāvac-chikhāvac-chamīvad-ūrṇāvac-charumad-aṇo yañ || PS_5,3.118 ||

ñyādayas tadrājāḥ || PS_5,3.119 ||

pādaśatasya saṅkhyāder vīpsāyāṃ vun lopaś ca || PS_5,4.1 ||

daṇḍa-vyavasargayoś ca || PS_5,4.2 ||

sthūlādibhyaḥ prakāravacane kan || PS_5,4.3 ||

anatyantagatau ktāt || PS_5,4.4 ||

na sāmivacane || PS_5,4.5 ||

bṛhatyā ācchādane || PS_5,4.6 ||

aṣaḍakṣa-āśitaṅgv-alaṅkarma-alampuruṣa-adhyuttarapadāt khaḥ || PS_5,4.7 ||

vibhāṣā-añcer adikṣtriyām || PS_5,4.8 ||

jātyantāc cha bandhuni || PS_5,4.9 ||

sthānāntād vibhāṣā sasthānena+iti cet || PS_5,4.10 ||

kim-et-tiṅ-avyaya-ghād-āṃv-adravyaprakarṣe || PS_5,4.11 ||

amu ca cchandasi || PS_5,4.12 ||

anugādinaṣ ṭhak || PS_5,4.13 ||

ṇacaḥ striyām añ || PS_5,4.14 ||

aṇ inuṇaḥ || PS_5,4.15 ||

visāriṇo matsye || PS_5,4.16 ||

saṅkyāyāḥ kriyā-abhyāvṛttigaṇane kṛtvasuc || PS_5,4.17 ||

dvi-tri-caturbhyaḥ suc || PS_5,4.18 ||

ekasya sakṛc ca || PS_5,4.19 ||

vibhāṣā bahor dhā 'viprakrṣṭakāle || PS_5,4.20 ||

tat prakṛtavacane mayaṭ || PS_5,4.21 ||

samūhavac ca bahuṣu || PS_5,4.22 ||

ananta-āvasatha-itiha-bheṣajāñ ñyaḥ || PS_5,4.23 ||

devatāntāt tādarthye yat || PS_5,4.24 ||

pāda-arghābhyāṃ ca || PS_5,4.25 ||

atither ñyaḥ || PS_5,4.26 ||

devāt tal || PS_5,4.27 ||

aveḥ kaḥ || PS_5,4.28 ||

yāvādibhyaḥ kan || PS_5,4.29 ||

lohitān maṇau || PS_5,4.30 ||

varṇe ca anitye || PS_5,4.31 ||

rakte || PS_5,4.32 ||

kālāc ca || PS_5,4.33 ||

vinayādibhyaṣ ṭhak || PS_5,4.34 ||

vāco vyāhṛta-arthāyām || PS_5,4.35 ||

tadyuktāt karmaṇo 'ṇ || PS_5,4.36 ||

oṣadher ajātau || PS_5,4.37 ||

prajñādibhyaś ca || PS_5,4.38 ||

mṛdas tikan || PS_5,4.39 ||

sasnau praśaṃsāyāṃ || PS_5,4.40 ||

vṛka-jyeṣṭhābhyāṃ til-tātilau ca chandasi || PS_5,4.41 ||

bahv-alpa-arthāc chaskārakād anyatarasyām || PS_5,4.42 ||

saṅkhyā-ekavacanāc ca vīpsāyām || PS_5,4.43 ||

pratiyoge pañcamyās tasiḥ || PS_5,4.44 ||

apādāne ca ahīya-ruhoḥ || PS_5,4.45 ||

atigraha-avyathana-kṣepeṣv akartari tṛtīyāyāḥ || PS_5,4.46 ||

hīyamāna-pāpayogāc ca || PS_5,4.47 ||

ṣaṣṭhyā vyāśraye || PS_5,4.48 ||

rogāc ca apanayane || PS_5,4.49 ||

abhūtatadbhāve kṛ-bhv-astiyoge sampadyakartari cviḥ || PS_5,4.50 ||

arur-manaś-cakṣuś-ceto-raho-rajasāṃ lopaś ca || PS_5,4.51 ||

vibhāṣā sāti kārtsnye || PS_5,4.52 ||

abhividhau sampadā ca || PS_5,4.53 ||

tadadhīnavacane || PS_5,4.54 ||

deye trā ca || PS_5,4.55 ||

deva-manuṣya-puruṣa-puru-martyebhyo dvitīyāsaptamyor bahulam || PS_5,4.56 ||

avyaktānukaraṇād dvyajavarārdhād anitau ḍāc || PS_5,4.57 ||

kṛño dvitīya-tṛtīya-śamba-bījāt kṛṣau || PS_5,4.58 ||

saṅkhyāyāś ca guṇāntāyāḥ || PS_5,4.59 ||

samayāc ca yāpanāyām || PS_5,4.60 ||

sapatra-niṣpatrād ativyathane || PS_5,4.61 ||

niṣkulān niṣkoṣaṇe || PS_5,4.62 ||

sukha-priyād ānulomye || PS_5,4.63 ||

duḥkhāt prātilomye || PS_5,4.64 ||

śūlāt pāke || PS_5,4.65 ||

satyād aśapathe || PS_5,4.66 ||

madrāt parivāpaṇe || PS_5,4.67 ||

samāsāntāḥ || PS_5,4.68 ||

na pūjanāt || PS_5,4.69 ||

kimaḥ kṣepe || PS_5,4.70 ||

nañas tatpuruṣāt || PS_5,4.71 ||

patho vibhāṣā || PS_5,4.72 ||

bahuvrīhau saṅkhyeye ḍaj abahu-gaṇāt || PS_5,4.73 ||

ṛk-pūr-ab-dhūḥ-pathām ānakṣe || PS_5,4.74 ||

ac praty-anv-avapūrvāt sāma-lomnaḥ || PS_5,4.75 ||

akṣṇo 'darśanāt || PS_5,4.76 ||

acatura-vicatura-sucatura-strīpuṃsa-dhenvanaḍuha-rkṣāma-vāṅmanasa-akṣibhruva-dāragava-ūrvaṣṭhīva-padaṣṭhīva-naktaṃdiva-rātriṃdiva-ahardiva-sarajasa-niḥśreyasa-puruṣāyuṣa-dvyāyuṣa-tryāyuṣa-rgyajuṣa-jātokṣa-mahokṣa-vṛddhokṣa-upaśuna-goṣṭhaśvāḥ || PS_5,4.77 ||

brahmahastibhyāṃ varcasaḥ || PS_5,4.78 ||

ava-sam-andhebhyas tamasaḥ || PS_5,4.79 ||

śvaso vasīyaḥ-śreyasaḥ || PS_5,4.80 ||

anv-ava-taptād rahasaḥ || PS_5,4.81 ||

prater urasaḥ saptamīsthāt || PS_5,4.82 ||

anugavam āyāme || PS_5,4.83 ||

dvistāvā tirstāvā vediḥ || PS_5,4.84 ||

upasargād adhvanaḥ || PS_5,4.85 ||

tatpuruṣasya aṅguleḥ saṅkhyā-avyayādeḥ || PS_5,4.86 ||

ahaḥ-sarva-ekadeśa-saṅkhyāta-puṇyāc ca rātreḥ || PS_5,4.87 ||

ahno 'hna etebhyaḥ || PS_5,4.88 ||

na saṅkhyādeḥ samāhāre || PS_5,4.89 ||

uttama-ekābhyāṃ ca || PS_5,4.90 ||

rāja-ahaḥ-sakhibhyaṣ ṭac || PS_5,4.91 ||

gor ataddhita-luki || PS_5,4.92 ||

agra-ākhyāyām urasaḥ || PS_5,4.93 ||

ano 'śma-ayas-sarasāṃ jāti-sañjñāyoḥ || PS_5,4.94 ||

grāma-kauṭābhyāṃ ca takṣṇaḥ || PS_5,4.95 ||

ateḥ śunaḥ || PS_5,4.96 ||

uapmānād aprāṇiṣu || PS_5,4.97 ||

uttaramṛgapūrvāc ca sakthnaḥ || PS_5,4.98 ||

nāvo dvigoḥ || PS_5,4.99 ||

ardhāc ca || PS_5,4.100 ||

khāryāḥ prācām || PS_5,4.101 ||

dvi-tribhyām añjaleḥ || PS_5,4.102 ||

an-as-antān napuṃsakāc chandasi || PS_5,4.103 ||

brahmaṇo jānapadākhyāyām || PS_5,4.104 ||

ku-mahadbhyām anyatarasyām || PS_5,4.105 ||

dvandvāc cu-da-ṣa-ha-antāt samāhāre || PS_5,4.106 ||

avyayībhāve śarat-prabhṛtibhyaḥ || PS_5,4.107 ||

anaś ca || PS_5,4.108 ||

napuṃsakād anyatarasyām || PS_5,4.109 ||

nadī paurṇamāsy-āgrahāyaṇībhyaḥ || PS_5,4.110 ||

jñayaḥ || PS_5,4.111 ||

gireś ca || PS_5,4.112 ||

bahuvrīhau sakthy-akṣṇoḥ svāṅgāt ṣac || PS_5,4.113 ||

aṅguler dāruṇi || PS_5,4.114 ||

dvi-tribhyāṃ ṣa mūrdhnaḥ || PS_5,4.115 ||

ap pūraṇī-pramāṇyoḥ || PS_5,4.116 ||

antar-bahirbhyāṃ ca lomnaḥ || PS_5,4.117 ||

añ nāsikāyāḥ sañjñāyāṃ nasaṃ ca asthūlāt || PS_5,4.118 ||

upasargāc ca || PS_5,4.119 ||

suprāta-suśva-sudiva-śārikukṣa-caturaśra-eṇīpadājapada-proṣṭhapadāḥ || PS_5,4.120 ||

nañ-duḥ-subhyo hali-sakthyor anyārasyām || PS_5,4.121 ||

nityam asic prajā-medhayoḥ || PS_5,4.122 ||

bahuprajāśc chandasi || PS_5,4.123 ||

dharmād anic kevalāt || PS_5,4.124 ||

jambhā suharitatṛṇasomebhyaḥ || PS_5,4.125 ||

dakṣiṇer mā lubdhayoge || PS_5,4.126 ||

ic karmavyatihāre || PS_5,4.127 ||

dvidaṇḍyādibhyaś ca || PS_5,4.128 ||

pra-saṃbhyāṃ jānunor jñuḥ || PS_5,4.129 ||

ūrdhvād vibhāṣā || PS_5,4.130 ||

ūdhaso 'naṅ || PS_5,4.131 ||

dhanuṣaś ca || PS_5,4.132 ||

vā sañjñāyām || PS_5,4.133 ||

jāyāyā niṅ || PS_5,4.134 ||

gandhasya+id ut-pūti-su-surabhibhyaḥ || PS_5,4.135 ||

alpa-ākhyāyām || PS_5,4.136 ||

upamānāc ca || PS_5,4.137 ||

pādasya lopo 'hastyādibhyaḥ || PS_5,4.138 ||

kumbhapadīṣu ca || PS_5,4.139 ||

saṅkhyā-supūrvasya || PS_5,4.140 ||

vayasi dantasya datṛ || PS_5,4.141 ||

chandasi ca || PS_5,4.142 ||

striyāṃ sañjñāyām || PS_5,4.143 ||

vibhāṣā śyāva-arokābhyām || PS_5,4.144 ||

agrānta-śuddha-śubhra-vṛṣa-varāhebhyaś ca || PS_5,4.145 ||

kakudasya avasthāyāṃ lopaḥ || PS_5,4.146 ||

trikakut parvate || PS_5,4.147 ||

ud-vibhyāṃ kākudasya || PS_5,4.148 ||

pūrṇād vibhāṣā || PS_5,4.149 ||

suhṛd-durhṛdau mitra-amitrayoḥ || PS_5,4.150 ||

uraḥprabhṛtibhyaḥ kap || PS_5,4.151 ||

inaḥ striyām || PS_5,4.152 ||

nady-ṛtaś ca || PS_5,4.153 ||

śeṣād vibhāṣā || PS_5,4.154 ||

na sañjñāyām || PS_5,4.155 ||

īyasaś ca || PS_5,4.156 ||

vandite bhrātuḥ || PS_5,4.157 ||

ṛtaś chandasi || PS_5,4.158 ||

nāḍī-tantryoḥ svāṅge || PS_5,4.159 ||

niṣpravāṇiś ca || PS_5,4.160 ||

eka-aco dve prathamasya || PS_6,1.1 ||

ajāder dvitīyasya || PS_6,1.2 ||

na ndrāḥ saṃyogādayaḥ || PS_6,1.3 ||

pūrvo 'bhyāsaḥ || PS_6,1.4 ||

ubhe abhyastam || PS_6,1.5 ||

jakṣity-ādayaḥ ṣaṭ || PS_6,1.6 ||

tujādīnāṃ dīrgho 'bhyāsasya || PS_6,1.7 ||

liṭi dhātor anabhyāsasya || PS_6,1.8 ||

san-yaṅoḥ || PS_6,1.9 ||

ślau || PS_6,1.10 ||

caṅi || PS_6,1.11 ||

dāśvān sāhvān mīḍvāṃś ca || PS_6,1.12 ||

ṣyaṅaḥ samprasāraṇaṃ putra-patyos tatpuruṣe || PS_6,1.13 ||

bandhuni bahuvrīhau || PS_6,1.14 ||

vaci-svapi-yajādīnāṃ kiti || PS_6,1.15 ||

grahi-jyā-vayi-vyadhi-vaṣṭi-vicati-vṛścati-pṛcchati-bhṛjjatīnāṃ ṅiti ca || PS_6,1.16 ||

liṭy abhyāsasya+ubhayeṣām || PS_6,1.17 ||

svāpeś caṅi || PS_6,1.18 ||

svapi-syami-vyeñāṃ yaṅi || PS_6,1.19 ||

na vaśaḥ || PS_6,1.20 ||

cāyaḥ kī || PS_6,1.21 ||

sphāyaḥ sphī niṣṭhāyām || PS_6,1.22 ||

styaḥ prapūrvasya || PS_6,1.23 ||

dravamūrti-sparśayoḥ śyaḥ || PS_6,1.24 ||

prateś ca || PS_6,1.25 ||

vibhāṣā 'bhy-ava-pūrvasya || PS_6,1.26 ||

śṛtaṃ pāke || PS_6,1.27 ||

pyāyaḥ pī || PS_6,1.28 ||

liḍ-yaṅoś ca || PS_6,1.29 ||

vibhāṣā śveḥ || PS_6,1.30 ||

ṇau ca saṃś-caṅoḥ || PS_6,1.31 ||

hvaḥ saṃprasāraṇam || PS_6,1.32 ||

abhyastasya ca || PS_6,1.33 ||

bahulaṃ chandasi || PS_6,1.34 ||

cāyaḥ kī || PS_6,1.35 ||

apaspṛdhethām-ānṛcur-ānṛhuś-cicyuṣetityāja-śrātāḥ śritam-āśīrāśīrtāḥ || PS_6,1.36 ||

na samprasāraṇe samprasāraṇam || PS_6,1.37 ||

liṭi vyo yaḥ || PS_6,1.38 ||

vaś ca asya anyatarasyāṃ kiti || PS_6,1.39 ||

veñaḥ || PS_6,1.40 ||

lyapi ca || PS_6,1.41 ||

jyaś ca || PS_6,1.42 ||

vyaś ca || PS_6,1.43 ||

vibhāṣā pareḥ || PS_6,1.44 ||

ād eca upadeśe 'śiti || PS_6,1.45 ||

na vyo liṭi || PS_6,1.46 ||

sphurati-sphulatyor ghañi || PS_6,1.47 ||

krī-iṅ-jīnāṃ ṇau || PS_6,1.48 ||

sidhyater apāralaukike || PS_6,1.49 ||

mīnāti-minoti-dīṅāṃ lyapi ca || PS_6,1.50 ||

vibhāṣā līyateḥ || PS_6,1.51 ||

khideś chandasi || PS_6,1.52 ||

apaguro ṇamuli || PS_6,1.53 ||

ci-sphuror ṇau || PS_6,1.54 ||

prajane vīyateḥ || PS_6,1.55 ||

bibheter hetubhaye || PS_6,1.56 ||

nityaṃ smayateḥ || PS_6,1.57 ||

sṛji-dṛśor jñaly am akiti || PS_6,1.58 ||

anudāttasya ca rdupadhasya anyatarsyām || PS_6,1.59 ||

śīrṣaṃś chandasi || PS_6,1.60 ||

ye ca taddhite || PS_6,1.61 ||

aci śīrṣaḥ || PS_6,1.62 ||

pad-dan-no-mās-hṛn-niś-asan-yūṣan-doṣan-yakañ-chakann-udann-āsañ chasprabhṛtiṣu || PS_6,1.63 ||

dhātvādeḥ ṣaḥ saḥ || PS_6,1.64 ||

ṇo naḥ || PS_6,1.65 ||

lopo vyor vali || PS_6,1.66 ||

ver apṛktasya || PS_6,1.67 ||

hal-ṅy-ābbhyo dīrghāt su-ti-sy-apṛktaṃ hal || PS_6,1.68 ||

eṅ hrasvāt sambuddheḥ || PS_6,1.69 ||

śeḥ chandasi bahulam || PS_6,1.70 ||

hrasvasya piti kṛti tuk || PS_6,1.71 ||

saṃhitāyām || PS_6,1.72 ||

che ca || PS_6,1.73 ||

āṅ-māṅoś ca || PS_6,1.74 ||

dīrghāt || PS_6,1.75 ||

padāntād vā || PS_6,1.76 ||

iko yaṇaci || PS_6,1.77 ||

eco 'y-av-āy-āvaḥ || PS_6,1.78 ||

vānto yi pratyaye || PS_6,1.79 ||

dhātos tannimittasya+eva || PS_6,1.80 ||

kṣayya-jayyau śakyārthe || PS_6,1.81 ||

krayyas tadarthe || PS_6,1.82 ||

bhyyapravayye ca cchandasi || PS_6,1.83 ||

ekaḥ pūrvaparayoḥ || PS_6,1.84 ||

antādivac ca || PS_6,1.85 ||

ṣatva-tukor asiddhaḥ || PS_6,1.86 ||

ādguṇaḥ || PS_6,1.87 ||

vṛddhir eci || PS_6,1.88 ||

ety-edhaty-ūṭhsu || PS_6,1.89 ||

āṭaś ca || PS_6,1.90 ||

upasargād ṛti dhātau || PS_6,1.91 ||

vā supyāpiśaleḥ || PS_6,1.92 ||

ā-oto 'm-śasoḥ || PS_6,1.93 ||

eṅi pararūpam || PS_6,1.94 ||

om-āṅoś ca || PS_6,1.95 ||

usy apadāntāt || PS_6,1.96 ||

ato guṇe || PS_6,1.97 ||

avyakta-anukaraṇasya ata itau || PS_6,1.98 ||

na āmreḍitasya anatyasya tu vā || PS_6,1.99 ||

nityam āmreḍite ḍāci || PS_6,1.100 ||

akaḥ savarṇe dīrghaḥ || PS_6,1.101 ||

prathamayoḥ pūrvasavarṇaḥ || PS_6,1.102 ||

tasmāc chaso naḥ puṃsi || PS_6,1.103 ||

nād ici || PS_6,1.104 ||

dīrghāj jasi ca || PS_6,1.105 ||

vā chandasi || PS_6,1.106 ||

ami pūrvaḥ || PS_6,1.107 ||

samprasāraṇāc ca || PS_6,1.108 ||

eṅaḥ padāntād ati || PS_6,1.109 ||

ṅasiṅasoś ca || PS_6,1.110 ||

ṛta ut || PS_6,1.111 ||

khyatyāt parasya || PS_6,1.112 ||

ato ror aplutād aplute || PS_6,1.113 ||

haśi ca || PS_6,1.114 ||

prakṛtyā 'ntaḥpādam avyapare || PS_6,1.115 ||

avyād-avadyād-avakramur-avrata-ayam-avantv-avasyusu ca || PS_6,1.116 ||

yajuṣy uraḥ || PS_6,1.117 ||

āpo-juṣaṇo-vṛṣṇo-varṣiṣṭhe 'mbe 'mbāle 'mbikepūrve || PS_6,1.118 ||

aṅga ity ādau ca || PS_6,1.119 ||

anudātte ca kudhapare || PS_6,1.120 ||

avapathāsi ca || PS_6,1.121 ||

sarvatra vibhāṣā goḥ || PS_6,1.122 ||

avaṅ sphoṭāyanasya || PS_6,1.123 ||

indre ca nityam || PS_6,1.124 ||

pluta-pragṛhyā aci || PS_6,1.125 ||

āṅo 'nunāsikaś chandasi || PS_6,1.126 ||

iko 'savarṇe śākalyasya hrasvaś ca || PS_6,1.127 ||

ṛty akaḥ || PS_6,1.128 ||

aplutavad-upasthite || PS_6,1.129 ||

ī3 cākravarmaṇasya || PS_6,1.130 ||

diva ut || PS_6,1.131 ||

etat-tadoḥ sulopo 'kor anañsamāse hali || PS_6,1.132 ||

syaś chandasi bahulam || PS_6,1.133 ||

so 'ci lope cet pādapūraṇam || PS_6,1.134 ||

suṭ kāt pūrvaḥ || PS_6,1.135 ||

aḍ-abhyāsa-vyavāye 'pi || PS_6,1.136 ||

samparyupebhyaḥ karotau bhūṣaṇe || PS_6,1.137 ||

samavāye ca || PS_6,1.138 ||

upāt pratiyatna-vaikṛta-vākya-adhyāhāresu || PS_6,1.139 ||

kiratau lavane || PS_6,1.140 ||

hiṃsāyāṃ prateś ca || PS_6,1.141 ||

apāc catuṣpāc-chakuniṣv ālekhane || PS_6,1.142 ||

kustumburūṇi jātiḥ || PS_6,1.143 ||

aparasparāḥ kriyāsātatye || PS_6,1.144 ||

goṣpadaṃ sevita-asevita-pramāṇesu || PS_6,1.145 ||

āspadaṃ pratiṣṭhāyām || PS_6,1.146 ||

āścaryam anitye || PS_6,1.147 ||

varcaske 'vaskaraḥ || PS_6,1.148 ||

apaskaro rathāṅgam || PS_6,1.149 ||

viṣkiraḥ śukumnirvikiro vā || PS_6,1.150 ||

hvasvāc candra-uttarapade mantre || PS_6,1.151 ||

pratiṣkaśaś ca kaśeḥ || PS_6,1.152 ||

praskaṇva-hariścandrāv ṛṣī || PS_6,1.153 ||

maskaramaskariṇau veṇuparivrājakayoḥ || PS_6,1.154 ||

kāstīrājastunde nagare || PS_6,1.155 ||

kāraskaro vṛkṣaḥ || PS_6,1.156 ||

pāraskaraprabhṛtīni ca sañjñāyām || PS_6,1.157 ||

anudāttaṃ padam ekavarjam || PS_6,1.158 ||

karṣa-ātvato ghaño 'nta udāttaḥ || PS_6,1.159 ||

ucchādīnāṃ ca || PS_6,1.160 ||

anudāttasya ca yatra+udāttalopaḥ || PS_6,1.161 ||

dhātoḥ || PS_6,1.162 ||

citaḥ || PS_6,1.163 ||

taddhitasya || PS_6,1.164 ||

kitaḥ || PS_6,1.165 ||

tisṛbhyo jasaḥ || PS_6,1.166 ||

caturaḥ śasi || PS_6,1.167 ||

sāv eka-acas tṛtīyā-ādir vibhaktiḥ || PS_6,1.168 ||

anta-udāttād uttarapadādanyatarasyām anityasamāse || PS_6,1.169 ||

añceś chandasy asarvanāmasthānam || PS_6,1.170 ||

ūḍ-idaṃ-padādy-ap-pum-rai-dyubhyaḥ || PS_6,1.171 ||

aṣṭano dīrghāt || PS_6,1.172 ||

śatur anumo nady-aj-ādī || PS_6,1.173 ||

udāttayaṇo halpūrvāt || PS_6,1.174 ||

na+uṅ-dhātvoḥ || PS_6,1.175 ||

hrasva-nuḍbhyāṃ matup || PS_6,1.176 ||

nām anyatarasyām || PS_6,1.177 ||

ṅyāś chandasi bahulam || PS_6,1.178 ||

ṣaṭtricaturbhyo halādiḥ || PS_6,1.179 ||

jñaly upottamam || PS_6,1.180 ||

vibhāṣā bhāṣāyām || PS_6,1.181 ||

na go-śvan-sāvavarṇa-rāḍ-aṅ-kruṅ-kṛdbhyaḥ || PS_6,1.182 ||

divo jhal || PS_6,1.183 ||

nṛ ca anyatarasyām || PS_6,1.184 ||

tit svaritam || PS_6,1.185 ||

tāsy-anudāten-ṅid-ad-upadeśāl la-sārvadhātukam anudāttam ahnviṅoḥ || PS_6,1.186 ||

ādiḥ sico 'nyatarasyām || PS_6,1.187 ||

svapādi-hiṃsām acy aniṭi || PS_6,1.188 ||

abhyastānām ādiḥ || PS_6,1.189 ||

anudāte ca || PS_6,1.190 ||

sarvasya supi || PS_6,1.191 ||

bhī-hrī-bhṛ-hu-mada-jana-dhana-daridrā-jāgarāṃ pratyayāt pūrvaṃ piti || PS_6,1.192 ||

liti || PS_6,1.193 ||

ādir ṇamuly anyatarasyām || PS_6,1.194 ||

acaḥ kartṛyaki || PS_6,1.195 ||

thali ca seṭīḍanto vā || PS_6,1.196 ||

ñnityādir nityam || PS_6,1.197 ||

āmantritasya ca || PS_6,1.198 ||

pathi-mathoḥ sarvanāmasthāne || PS_6,1.199 ||

antaś ca tavai yugapat || PS_6,1.200 ||

kṣayo nivāse || PS_6,1.201 ||

jayaḥ karaṇam || PS_6,1.202 ||

vṛṣa-ādīnāṃ ca || PS_6,1.203 ||

sañjñāyām upamānam || PS_6,1.204 ||

niṣṭhā ca dvyaj anāt || PS_6,1.205 ||

śuṣka-dhṛṣtau || PS_6,1.206 ||

āśitaḥ kartā || PS_6,1.207 ||

rikte vibhāṣā || PS_6,1.208 ||

juṣṭa-arpite ca cchandasi || PS_6,1.209 ||

nityaṃ mantre || PS_6,1.210 ||

yuṣmad-asmador ṅasi || PS_6,1.211 ||

ṅayi ca || PS_6,1.212 ||

yato 'nāvaḥ || PS_6,1.213 ||

īḍa-vanda-vṛ-śaṃsa-duhāṃ ṇyataḥ || PS_6,1.214 ||

vibhāṣā veṇv-indhānayoḥ || PS_6,1.215 ||

tyāga-rāga-hāsa-kuha-śvaṭha-krathānām || PS_6,1.216 ||

upottamaṃ riti || PS_6,1.217 ||

caṅy anyatarasyām || PS_6,1.218 ||

matoḥ pūrvamāt sañjñāyāṃ striyām || PS_6,1.219 ||

anto 'vatyāḥ || PS_6,1.220 ||

īvatyāḥ || PS_6,1.221 ||

cau || PS_6,1.222 ||

samāsasya || PS_6,1.223 ||

bahuvrīhau prakṛtyā pūrvapadam || PS_6,2.1 ||

tatpuruṣe tulyārtha-tṛtīyā-saptamy-upamāna-avyaya-dvitīyā-kṛtyāḥ || PS_6,2.2 ||

varṇo varneṣv anete || PS_6,2.3 ||

gādha-lavanayoḥ pramāṇe || PS_6,2.4 ||

dāyādyaṃ dāyāde || PS_6,2.5 ||

pratibandhi cira-kṛcchrayoḥ || PS_6,2.6 ||

pade 'padeśe || PS_6,2.7 ||

nivāte vātatrāṇe || PS_6,2.8 ||

śārade 'nārtave || PS_6,2.9 ||

adhvaryu-kaṣāyayor jātau || PS_6,2.10 ||

sa-dṛśa-pratirūpayoḥ sādṛśye || PS_6,2.11 ||

dvigau pramāṇe || PS_6,2.12 ||

gantavya-paṇya vāṇije || PS_6,2.13 ||

mātropajñopakramacchāye napuṃsake || PS_6,2.14 ||

sukha-priyayor hite || PS_6,2.15 ||

prītau ca || PS_6,2.16 ||

svaṃ svāmini || PS_6,2.17 ||

patyāv aiśvarye || PS_6,2.18 ||

na bhū-vāk-cid-didhiṣu || PS_6,2.19 ||

vā bhūvanam || PS_6,2.20 ||

āśaṅka-ābādha-nedīyassu sambhāvane || PS_6,2.21 ||

pūrve bhūtapūrve || PS_6,2.22 ||

savidha-sanīḍa-samaryāda-saveśa-sadeśeṣu sāmīpye || PS_6,2.23 ||

vispaṣṭa-ādīni guṇavacaneṣu || PS_6,2.24 ||

śra-jya-avama-kan-pāpa-vatsu bhāve karmadhāraye || PS_6,2.25 ||

kumāraś ca || PS_6,2.26 ||

ādiḥ pratyenasi || PS_6,2.27 ||

pūgeṣv anyatarasyām || PS_6,2.28 ||

iganta-kāla-kapāla-bhagāla-śarāveṣu dvigau || PS_6,2.29 ||

bahv-anyatarasyām || PS_6,2.30 ||

diṣṭi-vitastyoś ca || PS_6,2.31 ||

saptamī siddha-śuṣka-pakva-bandheṣv akālāt || PS_6,2.32 ||

pari-praty-upa-apā varjyamāna-ahorātra-avayaveṣu || PS_6,2.33 ||

rājanya-bahuvacana-dvandve 'ndhaka-vṛṣṇiṣu || PS_6,2.34 ||

saṅkhyā || PS_6,2.35 ||

ācārya-upasarjanaś ca antevāsī || PS_6,2.36 ||

kārta-kaujapa-ādayaś ca || PS_6,2.37 ||

mahān vrīhy-aparāhṇa-gṛṣṭi-iṣvāsa-jābāla-bhāra-bhārata-hailihila-raurava-pravṛddheṣu || PS_6,2.38 ||

kṣullakaś ca vaiśvadeve || PS_6,2.39 ||

uṣṭraḥ sādi-vāmyoḥ || PS_6,2.40 ||

gauḥ sāda-sādi-sārathiṣu || PS_6,2.41 ||

kurugārhapata-riktagurv-asūtajaraty-aślīladṛḍharūpā-pārevaḍavā-taitilakadrū-paṇyakambalo dāsībhārāṇāṃ ca || PS_6,2.42 ||

caturthī tadarthe || PS_6,2.43 ||

arthe || PS_6,2.44 ||

kte ca || PS_6,2.45 ||

karmadhāraye 'niṣṭhā || PS_6,2.46 ||

ahīne dvitīyā || PS_6,2.47 ||

tṛtīyā karmaṇi || PS_6,2.48 ||

gatiranantaraḥ || PS_6,2.49 ||

ta-ādau ca niti kṛty-atau || PS_6,2.50 ||

tavai ca antaś ca yugapat || PS_6,2.51 ||

aniganto 'ñcatau vapratyaye || PS_6,2.52 ||

ny-adhī ca || PS_6,2.53 ||

īṣad anyatarasyām || PS_6,2.54 ||

hiraṇyaparimāṇaṃ dhane || PS_6,2.55 ||

prathamo 'cira-upasampattau || PS_6,2.56 ||

katara-katamau karmadhāraye || PS_6,2.57 ||

āryo brāhmaṇa-kumārayoḥ || PS_6,2.58 ||

rājā ca || PS_6,2.59 ||

ṣaṣṭhī pratyenasi || PS_6,2.60 ||

kte nitya-arthe || PS_6,2.61 ||

grāmaḥ śilpini || PS_6,2.62 ||

rājā ca praśaṃsāyām || PS_6,2.63 ||

ādir udāttaḥ || PS_6,2.64 ||

saptamīhāriṇau dharmye 'haraṇe || PS_6,2.65 ||

yukte ca || PS_6,2.66 ||

vibhāṣā adhyakṣe || PS_6,2.67 ||

pāpaṃ ca śilpini || PS_6,2.68 ||

gotra-antevāsi-mānava-brāhmaṇesu kṣepe || PS_6,2.69 ||

aṅgāni maireye || PS_6,2.70 ||

bhakta-ākhyās tadartheṣu || PS_6,2.71 ||

go-biḍāla-siṃha-saindhaveṣu upamāne || PS_6,2.72 ||

ake jīvikā-arthe || PS_6,2.73 ||

prācāṃ krīḍāyāṃ || PS_6,2.74 ||

aṇi niyukte || PS_6,2.75 ||

śilpini ca akṛñaḥ || PS_6,2.76 ||

sañjñāyāṃ ca || PS_6,2.77 ||

gotantiyavaṃ pāle || PS_6,2.78 ||

ṇini || PS_6,2.79 ||

upamanaṃ śabda-artha-prakṛtāv eva || PS_6,2.80 ||

yuktārohy-ādayaś ca || PS_6,2.81 ||

dīrgha-kāśa-tuṣa-bhrāṣṭra-vaṭaṃ je || PS_6,2.82 ||

antyāt pūrvaṃ bahv-acaḥ || PS_6,2.83 ||

grāme 'nivasantaḥ || PS_6,2.84 ||

ghoṣa-ādiṣu ca || PS_6,2.85 ||

chātry-ādayaḥ śālāyām || PS_6,2.86 ||

prasthe 'vṛddham akarky-ādīnām || PS_6,2.87 ||

mālādīnāṃ ca || PS_6,2.88 ||

amahan-navaṃ nagare 'nudīcām || PS_6,2.89 ||

arme ca avarṇam dvyac tryac || PS_6,2.90 ||

na bhūta-adhika-sañjīva-madra-aśma-kajjalam || PS_6,2.91 ||

antaḥ || PS_6,2.92 ||

vkṣyati - sarvaṃ guṇakārtsnye || PS_6,2.93 ||

sañjñāyāṃ girinikāyayoḥ || PS_6,2.94 ||

kumāryām vayasi || PS_6,2.95 ||

udake 'kevale || PS_6,2.96 ||

dvigau kratau || PS_6,2.97 ||

sabhāyāṃ napuṃsake || PS_6,2.98 ||

pure prācām || PS_6,2.99 ||

ariṣṭa-gauḍa-pūrve ca || PS_6,2.100 ||

na hāstina-phalaka-mārdeyāḥ || PS_6,2.101 ||

kusūla-kūpa-kumbha-śālaṃ bile || PS_6,2.102 ||

dik-śabdā grāma-janapada-ākhyāna-cānarāṭeṣu || PS_6,2.103 ||

ācārya-upasarjanaś ca antevāsini || PS_6,2.104 ||

uttarapadavṛddhau sarvaṃ ca || PS_6,2.105 ||

bahuvrīhau viśvaṃ sañjñāyāṃ || PS_6,2.106 ||

udara-aśva-iṣuṣu || PS_6,2.107 ||

kṣepe || PS_6,2.108 ||

nadī bandhuni || PS_6,2.109 ||

niṣṭhā-upasargapūrvam anyatarasyām || PS_6,2.110 ||

uttarapada-ādiḥ || PS_6,2.111 ||

karṇo varṇalakṣaṇāt || PS_6,2.112 ||

sañjñā-aupamyayoś ca || PS_6,2.113 ||

kaṇṭha-pṛṣtha-grīvā-jaṅghaṃ ca || PS_6,2.114 ||

śṛṅgam avasthāyāṃ ca || PS_6,2.115 ||

naño jara-mara-mitra-mṛtāḥ || PS_6,2.116 ||

sor man-asī aloma-uṣasī || PS_6,2.117 ||

kratv-ādayaś ca || PS_6,2.118 ||

ādy-udāttaṃ dvyac chandasi || PS_6,2.119 ||

vīra-vīryau ca || PS_6,2.120 ||

kūla-tīra-tūla-mūla-śālā-akṣa-samam avyayībhāve || PS_6,2.121 ||

kiṃsa-mantha-śūrpa-pāyya-kāṇḍaṃ dvigau || PS_6,2.122 ||

tatpuruṣe śālāyāṃ napuṃsake || PS_6,2.123 ||

kanthā ca || PS_6,2.124 ||

ādiścihaṇādīnāṃ || PS_6,2.125 ||

cela-kheṭa-kaṭuka-kāṇḍaṃ garhāyām || PS_6,2.126 ||

cīram upamānam || PS_6,2.127 ||

palala-sūpa-śākaṃ miśre || PS_6,2.128 ||

kūlasūdasthalakarṣāḥ sañjñāyām || PS_6,2.129 ||

akamadhāraye rājyam || PS_6,2.130 ||

vargya-ādayaś ca || PS_6,2.131 ||

putraḥ pumbhyaḥ || PS_6,2.132 ||

na ācārya-rāja-rtvik-saṃyukta-jñāty-ākhyebhyaḥ || PS_6,2.133 ||

cūrṇa-ādīny aprāṇiṣaṣṭhyāḥ || PS_6,2.134 ||

ṣaṭ ca kāṇḍādīni || PS_6,2.135 ||

kuṇḍaṃ vanam || PS_6,2.136 ||

prakṛtyā bhagālam || PS_6,2.137 ||

śiter nitya-abahv-ajb-ahuvrīhāv abhasat || PS_6,2.138 ||

gati-kāraka-upapadāt kṛt || PS_6,2.139 ||

ubhe vanaspatyādiṣu yugapat || PS_6,2.140 ||

devatādvandve ca || PS_6,2.141 ||

na+uttarapade 'nudāttādāv apṛthivī-rudra-pūṣa-manthiṣu || PS_6,2.142 ||

antaḥ || PS_6,2.143 ||

tha-atha-ghañ-kta-aj-ab-itra-kāṇām || PS_6,2.144 ||

su-upamānāt ktaḥ || PS_6,2.145 ||

sañjñāyām anācitādīnām || PS_6,2.146 ||

pravṛddhādīnāṃ ca || PS_6,2.147 ||

kārakād datta-śrutayor eva āśiṣi || PS_6,2.148 ||

itthaṃbhūtena kṛtam iti ca || PS_6,2.149 ||

ano bhāva-karma-vacanaḥ || PS_6,2.150 ||

man-ktin-vyākhyāna-śayana-āsana-sthāna-yājaka-ādi-krītāḥ || PS_6,2.151 ||

saptamyāḥ puṇyam || PS_6,2.152 ||

ūnārtha-kalahaṃ tṛtīāyāḥ || PS_6,2.153 ||

miśraṃ ca anupasargam asandhau || PS_6,2.154 ||

naño guṇapratiṣedhe sampādy-arha-hita-alamarthās taddhitāḥ || PS_6,2.155 ||

ya-yatoś ca atadarthe || PS_6,2.156 ||

ac-kāv aśaktau || PS_6,2.157 ||

ākrośe ca || PS_6,2.158 ||

sañjñāyām || PS_6,2.159 ||

kṛtya-uka-iṣṇuc-cārv-ādayaś ca || PS_6,2.160 ||

vibhāṣā tṛnn-anna-tīkṣṇa-śuciṣu || PS_6,2.161 ||

bahuvrīhāv idam-etat-tadbhyaḥ prathama-pūranayoḥ kriyāgaṇane || PS_6,2.162 ||

saṅkhyāyāḥ stanaḥ || PS_6,2.163 ||

vibhāṣā || PS_6,2.164 ||

sañjñāyāṃ mitra-ajinayoḥ || PS_6,2.165 ||

vyavāyino 'ntaram || PS_6,2.166 ||

mukhaṃ svāṅgaṃ || PS_6,2.167 ||

na avyaya-dikśabda-go-mahat-sthūla-muṣṭi-pṛthu-vatsebhyaḥ || PS_6,2.168 ||

niṣṭhā-upamānād anyatarasyām || PS_6,2.169 ||

jāti-kāla-sukha-ādibhyo 'nācchādanāt kto 'kṛta-mita-pratipannāḥ || PS_6,2.170 ||

vā jāte || PS_6,2.171 ||

nañ-subhyām || PS_6,2.172 ||

kapi pūrvam || PS_6,2.173 ||

hrasvānte 'ntyāt pūrvam || PS_6,2.174 ||

bahor nañvad uttarapadabhūmni || PS_6,2.175 ||

na guṇādayo 'vayavāḥ || PS_6,2.176 ||

upasargāt svāṅgaṃ dhruvam aparśu || PS_6,2.177 ||

vanaṃ samāse || PS_6,2.178 ||

antaḥ || PS_6,2.179 ||

antaś ca || PS_6,2.180 ||

na ni-vi-bhyām || PS_6,2.181 ||

parer abhitobhāvi maṇḍalam || PS_6,2.182 ||

prād-asvaṅgaṃ sañjñāyām || PS_6,2.183 ||

nirudakādīni ca || PS_6,2.184 ||

abher mukham || PS_6,2.185 ||

apāc ca || PS_6,2.186 ||

sphiga-pūta-vīṇā-añjo 'dhva-kukṣi-sīranāma-nāma ca || PS_6,2.187 ||

adher uparistham || PS_6,2.188 ||

anor apradhānakanīyasī || PS_6,2.189 ||

puruṣaś ca anvādiṣṭaḥ || PS_6,2.190 ||

ater akṛt-pade || PS_6,2.191 ||

ner anidhāne || PS_6,2.192 ||

prater aṃśv-ādayas tatpuruṣe || PS_6,2.193 ||

upād dvyaj-ajinam agaurādayaḥ || PS_6,2.194 ||

sor avakṣepaṇe || PS_6,2.195 ||

vibhāṣā+utpucche || PS_6,2.196 ||

dvi-tribhyāṃ pād-dan-mūrdhasu bahuvrīhau || PS_6,2.197 ||

sakthaṃ ca akrāntāt || PS_6,2.198 ||

parādiś chandasi bahulam || PS_6,2.199 ||

alug uttarapade || PS_6,3.1 ||

pañcamyāḥ stokādibhyaḥ || PS_6,3.2 ||

ojaḥ-saho 'mbhas-tamasas tṛtīyayāḥ || PS_6,3.3 ||

manasaḥ sañjñāyām || PS_6,3.4 ||

ājñāyini ca || PS_6,3.5 ||

ātmanaś ca pūraṇe || PS_6,3.6 ||

vaiyākaraṇākhyāyāṃ caturthyāḥ || PS_6,3.7 ||

parasya ca || PS_6,3.8 ||

hal-adantāt saptamyāḥ sañjñāyām || PS_6,3.9 ||

kāranāmni ca prācāṃ hal-ādau || PS_6,3.10 ||

madhyād gurau || PS_6,3.11 ||

amūrdha-mastakāt svāṅgād akāme || PS_6,3.12 ||

bhandhe ca vibhāṣā || PS_6,3.13 ||

tatpuruṣe kṛti bahulam || PS_6,3.14 ||

prāvṛṭ-śarat-kāla-divāṃ je || PS_6,3.15 ||

vibhāṣā || PS_6,3.16 ||

gha-kāla-tanesu kālanāmnaḥ || PS_6,3.17 ||

śaya-vāsa-vāsiṣv akalāt || PS_6,3.18 ||

na-in-siddha-badhnātiṣu ca || PS_6,3.19 ||

sthe ca bhāṣāyām || PS_6,3.20 ||

ṣaṣṭhyā ākrośe || PS_6,3.21 ||

putre 'nyatarasyām || PS_6,3.22 ||

ṛto vidyāyonisambandhebhyaḥ || PS_6,3.23 ||

vibhāṣā svasṛ-patyoḥ || PS_6,3.24 ||

anaṅ ṛto dvandve || PS_6,3.25 ||

devatādvandve ca || PS_6,3.26 ||

īdagneḥ somavaruṇayoḥ || PS_6,3.27 ||

id vṛddhau || PS_6,3.28 ||

devo dyāvā || PS_6,3.29 ||

divasaś ca pṛthivyām || PS_6,3.30 ||

uṣāsā-uṣasaḥ || PS_6,3.31 ||

mātara-pitarāv udīcam || PS_6,3.32 ||

pitarā-mātarā ca cchandasi || PS_6,3.33 ||

striyāḥ puṃvad-bhāṣītapuṃskādanūṅ samānādhikaraṇe striyām apūraṇī-priyādiṣu || PS_6,3.34 ||

tasil-ādiṣv ā kṛtvasucaḥ || PS_6,3.35 ||

kyaṅ-māninoś ca || PS_6,3.36 ||

na kopadhāyāḥ || PS_6,3.37 ||

sañjñā-pūraṇyoś ca || PS_6,3.38 ||

vṛddhinimittasya ca taddhitasyāraktavikāre || PS_6,3.39 ||

svāṅgāc ca+ito 'mānini || PS_6,3.40 ||

jāteś ca || PS_6,3.41 ||

puṃvat karmadhāraya-jātīya-deśīyeṣu || PS_6,3.42 ||

gharūpakalpacelaḍbrūvagotramatahateṣu ṅyo 'nekāco hrasvaḥ || PS_6,3.43 ||

nadyāḥ śeṣasya anyatarasyām || PS_6,3.44 ||

ug-itaś ca || PS_6,3.45 ||

ānmahataḥ samānādhikaranajātīyayoḥ || PS_6,3.46 ||

dvyaṣṭanaḥ saṅkhyāyām abahuvrīhy-aśītyoḥ || PS_6,3.47 ||

tres trayaḥ || PS_6,3.48 ||

vibhāṣā catvāriṃśatprabhṛtau sarveṣām || PS_6,3.49 ||

hṛdayasya hṛl lekha-yad-aṇ-lāseṣu || PS_6,3.50 ||

vā śoka-ṣyañ-rogeṣu || PS_6,3.51 ||

pādasya pada-ājy-āti-ga-upahatesu || PS_6,3.52 ||

pad yaty atadarthe || PS_6,3.53 ||

hima-kāṣi-hatisu ca || PS_6,3.54 ||

ṛcaḥ śe || PS_6,3.55 ||

vā ghoṣamiśraśabdeṣu || PS_6,3.56 ||

udakasya+udaḥ sañjñāyām || PS_6,3.57 ||

peṣam-vāsa-vāhana-dhiṣu ca || PS_6,3.58 ||

ekahal-ādau pūrayitavye 'nyatarasyām || PS_6,3.59 ||

mantha-odana-saktu-bindu-vajra-bhāra-hāra-vīvadha-gāheṣu ca || PS_6,3.60 ||

iko hrasvo 'ṅyo gālavasya || PS_6,3.61 ||

eka taddhite ca || PS_6,3.62 ||

ṅyāpoḥ sañjñāchandasor bahulam || PS_6,3.63 ||

tve ca || PS_6,3.64 ||

iṣṭakā-iṣīkā-mālānāṃ citatūlabhāriṣu || PS_6,3.65 ||

khity anavyayasya || PS_6,3.66 ||

arur-dviṣad-ajantasya mum || PS_6,3.67 ||

ica ekāco 'mpratyayavac ca || PS_6,3.68 ||

vācaṃyama-purandarau ca || PS_6,3.69 ||

kāre satya-agadasya || PS_6,3.70 ||

śyena-tilasya pāte ñe || PS_6,3.71 ||

rātreḥ kṛti vibhāṣā || PS_6,3.72 ||

nalopo nañaḥ || PS_6,3.73 ||

tasmān nuḍ aci || PS_6,3.74 ||

nabhrāṇ-napān-navedā-nāsatyā-namuci-nakula-nakha-napuṃsaka-nakṣatra-nakra-nākeṣu prakṛtyā || PS_6,3.75 ||

ekādiś ca+ekasya ca āduk || PS_6,3.76 ||

nago 'prāṇiṣv anyatarasyām || PS_6,3.77 ||

sahasya saḥ sañjñāyām || PS_6,3.78 ||

granthānta-adhike ca || PS_6,3.79 ||

dvitīye ca anupākhye || PS_6,3.80 ||

avyayībhāve cākāle || PS_6,3.81 ||

vā+upasarjanasya || PS_6,3.82 ||

prakṛtyā āśiṣy ago-vatsa-haleṣu || PS_6,3.83 ||

samānasya chandasy apūrdha-prabhṛty-udarkeṣu || PS_6,3.84 ||

jyotir-janapada-rātri-nābhi-nāma-gotra-rūpa-sthāna-varṇa-varyo-vacana-bandhuṣu || PS_6,3.85 ||

caraṇe brahmacāriṇi || PS_6,3.86 ||

tīrthe ye || PS_6,3.87 ||

vibhāṣā+udare || PS_6,3.88 ||

dṛg-dṛśa-vatuṣu || PS_6,3.89 ||

idaṃ kimor īśkī || PS_6,3.90 ||

ā sarvanāmnaḥ || PS_6,3.91 ||

viṣvag-devayoś ca ṭer adry añcatau vapratyaye || PS_6,3.92 ||

samaḥ sami || PS_6,3.93 ||

tirasas tiry alope || PS_6,3.94 ||

sahasya sadhriḥ || PS_6,3.95 ||

sadha māda-sthayoś chandasi || PS_6,3.96 ||

dvy-antar-upasargebhyo 'pa īt || PS_6,3.97 ||

ūd anor deśe || PS_6,3.98 ||

aṣaṣthy-atṛtīyāsthasya anayasya dug āśīr-āśā-āsthā-āsthita-utsuka-ūti-kāraka-rāga-ccheṣu || PS_6,3.99 ||

arthe vibhāṣā || PS_6,3.100 ||

koḥ kat tatpuruṣe 'ci || PS_6,3.101 ||

ratha-vadayoś ca || PS_6,3.102 ||

dṛṇe ca jātau || PS_6,3.103 ||

kā pathy-akṣayoḥ || PS_6,3.104 ||

īṣadarthe ca || PS_6,3.105 ||

vibhāṣā puruṣe || PS_6,3.106 ||

kavañcoṣṇe || PS_6,3.107 ||

pathi ca cchandasi || PS_6,3.108 ||

pṛṣodara-ādīni yathopadiṣṭam || PS_6,3.109 ||

saṅkhyā-vi-sāya-pūrvasya ahnasya ahann anyatarasyāṃ ṅau || PS_6,3.110 ||

ḍhralope pūrvasya dīrgho 'ṇaḥ || PS_6,3.111 ||

sahi-vahor od avarṇasya || PS_6,3.112 ||

sāḍhyai sāḍhvā sāḍha+iti nigame || PS_6,3.113 ||

saṃhitāyām || PS_6,3.114 ||

karṇe lakṣaṇasya aviṣṭa-aṣṭa-pañca-maṇi-bhinna-cchinna-cchidra-sruva-svastikasya || PS_6,3.115 ||

nahi-vṛti-vṛṣi-vyadhi-ruci-sahi-taniṣu kvau || PS_6,3.116 ||

vana-giryoḥ sajñāyāṃ koṭara-kiṃśulukādīnām || PS_6,3.117 ||

vale || PS_6,3.118 ||

matau bahvaco 'najirādīnām || PS_6,3.119 ||

śarādīnām ca || PS_6,3.120 ||

iko vahe 'pīloḥ || PS_6,3.121 ||

upasargasya ghañyamanuṣye bahulam || PS_6,3.122 ||

ikaḥ kāśe || PS_6,3.123 ||

das ti || PS_6,3.124 ||

aṣṭanaḥ sañjñāyām || PS_6,3.125 ||

chandasi ca || PS_6,3.126 ||

citeḥ kapi || PS_6,3.127 ||

viśvasya vasu-rāṭoḥ || PS_6,3.128 ||

nare sañjñāyām || PS_6,3.129 ||

mitre carṣau || PS_6,3.130 ||

mantre soma-aśva-indriya-viśvadevyasya matau || PS_6,3.131 ||

oṣadheś ca vibhaktāv aprathamāyām || PS_6,3.132 ||

ṛci tunughamakṣutaṅkutroruṣyāṇām || PS_6,3.133 ||

ikaḥ suñi || PS_6,3.134 ||

dvyaco 'tastiṅaḥ || PS_6,3.135 ||

nipātasya ca || PS_6,3.136 ||

anyeṣām api dṛśyate || PS_6,3.137 ||

cau || PS_6,3.138 ||

samprasāraṇasya || PS_6,3.139 ||

aṅgasya || PS_6,4.1 ||

halaḥ || PS_6,4.2 ||

nāmi || PS_6,4.3 ||

na tisṛ-catasṛ || PS_6,4.4 ||

chandasy ubhayathā || PS_6,4.5 ||

nṛ ca || PS_6,4.6 ||

na-upadhāyāḥ || PS_6,4.7 ||

sarvanāmasthāne ca asambuddhau || PS_6,4.8 ||

vā ṣapūrvasya nigame || PS_6,4.9 ||

sāntamahataḥ saṃyogasya || PS_6,4.10 ||

ap-tṛn-tṛc-svasṛ-naptṛ-neṣṭṛ-tvaṣṭṛ-kṣattṛ-hotṛ-potṛ-praśāstṝṇām || PS_6,4.11 ||

in-han-pūṣa-aryamṇāṃ śau || PS_6,4.12 ||

sau ca || PS_6,4.13 ||

atv-asantasya ca adhātoḥ || PS_6,4.14 ||

anunāsikasya kvi-jhaloḥ kṅiti || PS_6,4.15 ||

aj-jhana-gamāṃ sani || PS_6,4.16 ||

tanoter vibhāṣā || PS_6,4.17 ||

kramaś ca ktvi || PS_6,4.18 ||

ccḥ-voḥ ś-ūḍḥ-anunāsike ca || PS_6,4.19 ||

jvara-tvara-srivy-avi-mavām upadhāyāś ca || PS_6,4.20 ||

rāl lopaḥ || PS_6,4.21 ||

asiddhavatra-ā bhāt || PS_6,4.22 ||

śnān nalopaḥ || PS_6,4.23 ||

aniditāṃ hala upadhāyāḥ kṅiti || PS_6,4.24 ||

daṃśa-sañja-svañjām śapi || PS_6,4.25 ||

rañjeś ca || PS_6,4.26 ||

ghañi ca bhāvakaranayoḥ || PS_6,4.27 ||

syado jave || PS_6,4.28 ||

avoda-edḥ-odma-praśratha-himaśrathāḥ || PS_6,4.29 ||

na añceḥ pūjāyām || PS_6,4.30 ||

ktvi skandi-syandoḥ || PS_6,4.31 ||

jānta-naśāṃ vibhāṣā || PS_6,4.32 ||

bhañjeś ca ciṇi || PS_6,4.33 ||

śāsa idaṅhaloḥ || PS_6,4.34 ||

śā hau || PS_6,4.35 ||

hanterjaḥ || PS_6,4.36 ||

anudātta-upadeśa-vanati-tanoty-ādīnām anunāsikalopo jhali kṅiti || PS_6,4.37 ||

vā lyapi || PS_6,4.38 ||

na ktici dīrghaś ca || PS_6,4.39 ||

gamaḥ kvau || PS_6,4.40 ||

viḍ-vanor anunāsikasya āt || PS_6,4.41 ||

jana-sana-khanāṃ sañ-jhaloḥ || PS_6,4.42 ||

ye vibhāṣā || PS_6,4.43 ||

tanoteryaki || PS_6,4.44 ||

sanaḥ ktici lopaś ca asya anyatarasyām || PS_6,4.45 ||

ārdhadhātuke || PS_6,4.46 ||

bhrasjo ra-upadhayo ram anyatarasyām || PS_6,4.47 ||

ato lopaḥ || PS_6,4.48 ||

yasya halaḥ || PS_6,4.49 ||

kyasya vibhāṣā || PS_6,4.50 ||

ṇer aniṭi || PS_6,4.51 ||

niṣṭhāyāṃ seṭi || PS_6,4.52 ||

janitā mantre || PS_6,4.53 ||

śamitā yajñe || PS_6,4.54 ||

ay ām-anta-ālv-āyya-itnv-iṣṇuṣu || PS_6,4.55 ||

lyapi laghupūrvāt || PS_6,4.56 ||

vibhāṣā+āpaḥ || PS_6,4.57 ||

yu-pluvor dīrghaś chandasi || PS_6,4.58 ||

kṣiyaḥ || PS_6,4.59 ||

naṣṭhāyām aṇyadarthe || PS_6,4.60 ||

vā+ākrośa-dainyayoḥ || PS_6,4.61 ||

sya-sic-sīyuṭ-tāsiṣu bhāva-karmaṇor upadeśe 'j-jhana-graha-dṛśāṃ vā ciṇvad-iṭ ca || PS_6,4.62 ||

dīṅo yuḍaci kṅiti || PS_6,4.63 ||

āto lopa iṭi ca || PS_6,4.64 ||

īdyati || PS_6,4.65 ||

ghu-mā-sthā-gā-pā-jahāti-sā hali || PS_6,4.66 ||

er liṅi || PS_6,4.67 ||

vā 'nyasya saṃyoga-ādeḥ || PS_6,4.68 ||

na lyapi || PS_6,4.69 ||

mayater id-anyatarasyām || PS_6,4.70 ||

luṅ-laṅ-lṛṅ-kṣv aḍ-udāttaḥ || PS_6,4.71 ||

āḍ aj-ādīnām || PS_6,4.72 ||

chandasy api dṛśyate || PS_6,4.73 ||

na māṅyoge || PS_6,4.74 ||

bahulaṃ chandasy amāṅyoge 'pi || PS_6,4.75 ||

irayo re || PS_6,4.76 ||

aci śnu-dhātu-bhruvāṃ y-vor iyaṅ-uvaṅau || PS_6,4.77 ||

abhyāsasya asavarṇe || PS_6,4.78 ||

striyāḥ || PS_6,4.79 ||

vā 'ṃśasoḥ || PS_6,4.80 ||

iṇo yaṇ || PS_6,4.81 ||

er anekāco 'samyogapūrvasya || PS_6,4.82 ||

oḥ supi || PS_6,4.83 ||

varṣābhvaś ca || PS_6,4.84 ||

na bhūsudhiyoḥ || PS_6,4.85 ||

chandasy ubhayathā || PS_6,4.86 ||

huśnuvoḥ sārvadhātuke || PS_6,4.87 ||

bhuvo vug luṅliṭoḥ || PS_6,4.88 ||

ūd upadhāyā gohaḥ || PS_6,4.89 ||

doṣo ṇau || PS_6,4.90 ||

vā cittavirāge || PS_6,4.91 ||

mitāṃ hrasvaḥ || PS_6,4.92 ||

ciṇ-ṇamulor dīrgho 'nyatarasyām || PS_6,4.93 ||

khaci hrasvaḥ || PS_6,4.94 ||

hlādo niṣṭhāyām || PS_6,4.95 ||

chāder ghe 'dvy-upasargasya || PS_6,4.96 ||

is-man-tran-kviṣu ca || PS_6,4.97 ||

gama-hana-jana-khana-ghasāṃ lopaḥ kṅity anaṅi || PS_6,4.98 ||

tani-patyoś chandasi || PS_6,4.99 ||

ghasi-bhasor hali ca || PS_6,4.100 ||

hu-jhalbhyo her dhiḥ || PS_6,4.101 ||

śru-śṛṇu-pṝ-kṛ-vṛbhyaś chandasi || PS_6,4.102 ||

aṅitaś ca || PS_6,4.103 ||

ciṇo luk || PS_6,4.104 ||

ato heḥ || PS_6,4.105 ||

utaś ca pratyayād asaṃyogapūrvāt || PS_6,4.106 ||

lopaś ca asya anyatarasyāṃ ṃvoḥ || PS_6,4.107 ||

nityaṃ karoteḥ || PS_6,4.108 ||

ye ca || PS_6,4.109 ||

ata ut sārvadhātuke || PS_6,4.110 ||

śnasorallopaḥ || PS_6,4.111 ||

śnā-abhyas tayor ātaḥ || PS_6,4.112 ||

ī halyadhoḥ || PS_6,4.113 ||

id daridrasya || PS_6,4.114 ||

bhiyo 'nyatarasyam || PS_6,4.115 ||

jahāteś ca || PS_6,4.116 ||

ā ca hau || PS_6,4.117 ||

lopo yi || PS_6,4.118 ||

ghv-asor ed-dhāv abhyāsalopaś ca || PS_6,4.119 ||

ata ekahalmadhye 'nādeśāder liṭi || PS_6,4.120 ||

thali ca seti || PS_6,4.121 ||

tṝ-phala-bhaja-trapaś ca || PS_6,4.122 ||

radho hiṃsāyām || PS_6,4.123 ||

vā jṝ-bhramu-trasām || PS_6,4.124 ||

phaṇāṃ ca saptānām || PS_6,4.125 ||

na śasa-dada-v-ādi-guṇānām || PS_6,4.126 ||

arvaṇas tr-asāv-anañaḥ || PS_6,4.127 ||

maghavā bahulam || PS_6,4.128 ||

bhasya || PS_6,4.129 ||

vakṣyati - pādaḥ pat || PS_6,4.130 ||

vasoḥ samprasāraṇaṃ || PS_6,4.131 ||

vāha ūṭḥ || PS_6,4.132 ||

śva-yuva-maghonām ataddhite || PS_6,4.133 ||

al-lopo 'naḥ || PS_6,4.134 ||

ṣapūrva-han-dhṛtarājñām aṇi || PS_6,4.135 ||

vibhāṣā ṅiśyoḥ || PS_6,4.136 ||

na saṃyogād va-m-antāt || PS_6,4.137 ||

acaḥ || PS_6,4.138 ||

uda īt || PS_6,4.139 ||

āto dhātoḥ || PS_6,4.140 ||

mantreṣvāṅyāderātmanaḥ || PS_6,4.141 ||

ti viṃśater ḍiti || PS_6,4.142 ||

ṭeḥ || PS_6,4.143 ||

nas taddhite || PS_6,4.144 ||

ahnaṣ ṭa-kher eva || PS_6,4.145 ||

orguṇaḥ || PS_6,4.146 ||

ḍhe lopo 'kadrvāḥ || PS_6,4.147 ||

yasya+iti ca || PS_6,4.148 ||

sūrya-tiṣya-agastya-matsyānāṃ ya upadhāyāḥ || PS_6,4.149 ||

halas taddhitasya || PS_6,4.150 ||

āpatyasya ca taddhite 'nāti || PS_6,4.151 ||

kyacvyoś ca || PS_6,4.152 ||

bilvaka-ādibhyaś chasya luk || PS_6,4.153 ||

tur iṣṭha-ima-īyassu || PS_6,4.154 ||

ṭeḥ || PS_6,4.155 ||

sthūla-dūra-yuva-hrasva-kṣiprakṣudrāṇāṃ yaṇādiparaṃ pūrvasya ca guṇaḥ || PS_6,4.156 ||

priya-sthira-sphira-uru-bahula-guru-vṛddha-tṛpra-dīrgha-vṛndārakāṇāṃ pra-stha-spha-var-baṃhi-gar-varṣi-trab-drāghi-vṛndāḥ || PS_6,4.157 ||

bahor lopo bhū ca bahoḥ || PS_6,4.158 ||

iṣṭhasya yiṭ ca || PS_6,4.159 ||

jyād ād īyasaḥ || PS_6,4.160 ||

ra ṛto halāder laghoḥ || PS_6,4.161 ||

vibhāṣā rjoś chandasi || PS_6,4.162 ||

prakṛtyā+eka-ac || PS_6,4.163 ||

in aṇy-anapatye || PS_6,4.164 ||

gāthi-vidathi-keśi-gaṇi-paṇinaś ca || PS_6,4.165 ||

saṃyoga-ādiś ca || PS_6,4.166 ||

an || PS_6,4.167 ||

ye ca abhāva-karmaṇoḥ || PS_6,4.168 ||

ātma-adhvānau khe || PS_6,4.169 ||

na mapūrvo 'patye 'varmaṇaḥ || PS_6,4.170 ||

brāhmo 'jātau || PS_6,4.171 ||

kārmas tācchīlye || PS_6,4.172 ||

aukṣam anapatye || PS_6,4.173 ||

dāṇḍināyana-hāstināyana-ātharvaṇika-jaihmāśineya-vāsināyani-bhrauṇahatya-dhaivatya-sārava-aikṣvāka-maitreya-hiraṇmayāni || PS_6,4.174 ||

ṛtvya-vāstvya-vāstva-mādhvī-hiraṇyayāni cchandasi || PS_6,4.175 ||

yu-vor ana-akau || PS_7,1.1 ||

āyan-ey-īn-īy-iyaḥ pha-ḍha-kha-cha-ghāṃ pratyayāadīnām || PS_7,1.2 ||

jho 'ntaḥ || PS_7,1.3 ||

ad abhyastāt || PS_7,1.4 ||

ātmanepadeṣv anataḥ || PS_7,1.5 ||

śīṅo ruṭ || PS_7,1.6 ||

vetter vibhāṣā || PS_7,1.7 ||

bahulaṃ chandasi || PS_7,1.8 ||

ato bhisa ais || PS_7,1.9 ||

bahulaṃ chandasi || PS_7,1.10 ||

na+idam-adasor akoḥ || PS_7,1.11 ||

ṭā-ṅasi-ṅasām ina-āt-syāḥ || PS_7,1.12 ||

ṅer yaḥ || PS_7,1.13 ||

sarvanāmnaḥ smai || PS_7,1.14 ||

ṅasi-ṅyoḥ samāt-sminau || PS_7,1.15 ||

pūrva-ādibhyo navabhyo vā || PS_7,1.16 ||

jasaḥ śī || PS_7,1.17 ||

auṅa āpaḥ || PS_7,1.18 ||

napuṃsakāc ca || PS_7,1.19 ||

jaś-śasoḥ śiḥ || PS_7,1.20 ||

aṣṭābhya auś || PS_7,1.21 ||

ṣaḍbhyo luk || PS_7,1.22 ||

sv-amor napuṃsakāt || PS_7,1.23 ||

ato 'm || PS_7,1.24 ||

adḍ ḍatara-ādibhyaḥ pañcabhyaḥ || PS_7,1.25 ||

na+itarāc chandasi || PS_7,1.26 ||

yuṣmad-asmadbhyāṃ ṅaso 'ś || PS_7,1.27 ||

ṅe prathamayor am || PS_7,1.28 ||

śaso na || PS_7,1.29 ||

bhyaso bhyam || PS_7,1.30 ||

pañcamyā at || PS_7,1.31 ||

ekavacanasya ca || PS_7,1.32 ||

sāma ākam || PS_7,1.33 ||

āta au ṇalaḥ || PS_7,1.34 ||

tu-hyos tātaṅ āśiṣy anyatarasyām || PS_7,1.35 ||

videḥ śatur vasuḥ || PS_7,1.36 ||

samāse 'nañ-pūrve ktvo lyap || PS_7,1.37 ||

ktvā api chandasi || PS_7,1.38 ||

supāṃ su-luk-pūrvasavarna-ā-āc-che-yā-ḍā-ḍyā-yāj-ālaḥ || PS_7,1.39 ||

amo maś || PS_7,1.40 ||

lopas ta ātmanepadeṣu || PS_7,1.41 ||

dhvamo dhvāt || PS_7,1.42 ||

yajadhvainam iti ca || PS_7,1.43 ||

tasya tāt || PS_7,1.44 ||

taptanaptanathanāś ca || PS_7,1.45 ||

id-anto masi || PS_7,1.46 ||

ktvo yak || PS_7,1.47 ||

iṣṭvīnam iti ca || PS_7,1.48 ||

snātvyādayaś ca || PS_7,1.49 ||

āj jaser asuk || PS_7,1.50 ||

aśva-kṣīra-vṛṣa-lavaṇānām ātmaprītau kyaci || PS_7,1.51 ||

āmi sarvanāmnaḥ suṭ || PS_7,1.52 ||

tres trayaḥ || PS_7,1.53 ||

hrasvanadyāpo nuṭ || PS_7,1.54 ||

ṣaṭ-caturbhyaś ca || PS_7,1.55 ||

śrī-grāmaṇyoś chandasi || PS_7,1.56 ||

goḥ pādānte || PS_7,1.57 ||

idato num dhātoḥ || PS_7,1.58 ||

śe mucādīnām || PS_7,1.59 ||

masji-naśor jhali || PS_7,1.60 ||

radhi-jabhor aci || PS_7,1.61 ||

neṭyaliṭi radheḥ || PS_7,1.62 ||

rabher aśab-liṭoḥ || PS_7,1.63 ||

labheś ca || PS_7,1.64 ||

āṅo yi || PS_7,1.65 ||

upāt praśaṃsāyām || PS_7,1.66 ||

upasargāt khal-ghañoḥ || PS_7,1.67 ||

na su-durbhyāṃ kevalābhyām || PS_7,1.68 ||

vibhāṣā ciṇ-ṇamuloḥ || PS_7,1.69 ||

ugidacāṃ sarvanāmasthāne 'dhātoḥ || PS_7,1.70 ||

yujer asamāse || PS_7,1.71 ||

napuṃsakasya jhal-acaḥ || PS_7,1.72 ||

iko 'ci vibhaktau || PS_7,1.73 ||

tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvad gālavasya || PS_7,1.74 ||

asthi-dadhi-sakthy-akṣṇām anaṅ udāttaḥ || PS_7,1.75 ||

chandasy api dṛśyate || PS_7,1.76 ||

ī ca dvivacane || PS_7,1.77 ||

na abhyastāc chatuḥ || PS_7,1.78 ||

vā napuṃsakasya || PS_7,1.79 ||

āc chī-nadyor num || PS_7,1.80 ||

śap-śyanor nityam || PS_7,1.81 ||

sāv anaḍuha || PS_7,1.82 ||

dṛk-svavas-svatavasāṃ chandasi || PS_7,1.83 ||

diva aut || PS_7,1.84 ||

pathi-mathy-ṛbhukṣām āt || PS_7,1.85 ||

ito 't sarvanāmasthāne || PS_7,1.86 ||

tho nthaḥ || PS_7,1.87 ||

bhasya ṭer lopaḥ || PS_7,1.88 ||

puṃso 'suṅ || PS_7,1.89 ||

goto ṇit || PS_7,1.90 ||

ṇal uttamo vā || PS_7,1.91 ||

sakhyur asambuddhau || PS_7,1.92 ||

anaṅ sau || PS_7,1.93 ||

ṛd-uśanas-puru-daṃso 'nehasāṃ ca || PS_7,1.94 ||

tṛj-vat kroṣṭuḥ || PS_7,1.95 ||

striyāṃ ca || PS_7,1.96 ||

vibhāṣā tṛtīyādiṣv aci || PS_7,1.97 ||

catur-anaḍuhor āmudāttaḥ || PS_7,1.98 ||

am sambuddhau || PS_7,1.99 ||

ṝta id-dhatoḥ || PS_7,1.100 ||

upadhāyāś ca || PS_7,1.101 ||

ud oṣṭhyapūrvasya || PS_7,1.102 ||

bahulaṃ chandasi || PS_7,1.103 ||

sici vṛddhiḥ parasmaipadeṣu || PS_7,2.1 ||

ato lrāntasya || PS_7,2.2 ||

vada-vraja-halantasya acaḥ || PS_7,2.3 ||

neṭi || PS_7,2.4 ||

ḥ-m-yanta-kṣaṇa-śvasa-jāgṛ-ṇi-śvy-ed-itām || PS_7,2.5 ||

ūrṇoter vibhāṣā || PS_7,2.6 ||

ato halāder laghoḥ || PS_7,2.7 ||

na-iḍ vaśi kṛti || PS_7,2.8 ||

ti-tu-tra-ta-tha-si-su-sara-ka-seṣu ca || PS_7,2.9 ||

ekāca upadeśe 'nudāttāt || PS_7,2.10 ||

śry-ukaḥ kiti || PS_7,2.11 ||

sani graha-guhoś ca || PS_7,2.12 ||

kṛ-sṛ-bhṛ-vṛ-stu-dru-sru-śruvo liṭi || PS_7,2.13 ||

śvi-idito niṣthāyām || PS_7,2.14 ||

yasya vibhāṣā || PS_7,2.15 ||

āditaś ca || PS_7,2.16 ||

vibhāṣā bhāva-ādikarmaṇoḥ || PS_7,2.17 ||

kṣubdha-svānta-dhvānta-lagna-mliṣṭa-viribdha-phāṇṭa-bāḍhāni mantha-manas-tamaḥ-sakta-avispaṣṭa-svara-anāyāsa-bhṛśeṣu || PS_7,2.18 ||

dhṛṣī śasī vaiyātye || PS_7,2.19 ||

dṛḍhaḥ sthūlabalayoḥ || PS_7,2.20 ||

prabhau parivṛḍhaḥ || PS_7,2.21 ||

kṛcchra-gahanayoḥ kaṣaḥ || PS_7,2.22 ||

ghuṣir aviśabdane || PS_7,2.23 ||

ardeḥ saṃ-ni-vibhyaḥ || PS_7,2.24 ||

abheś ca āvidūrye || PS_7,2.25 ||

ṇer adhyayane vṛttam || PS_7,2.26 ||

vā dānta-śānta-pūrṇa-dasta-spaṣṭa-cchanna-jñaptāḥ || PS_7,2.27 ||

ruṣy-ama-tvara-saṅghuṣa-āsvanām || PS_7,2.28 ||

hṛṣer lomasu || PS_7,2.29 ||

apacitaś ca || PS_7,2.30 ||

hru hvareś chandasi || PS_7,2.31 ||

aparihvṛtāś ca || PS_7,2.32 ||

some hvaritaḥ || PS_7,2.33 ||

grasita-skabhita-stabhita-uttabhita-catta-vikastā viśastṛ-śaṃstṛ-śāstṛ-tarutṛ-tarūtṛ-varutṛ-varūtṛ-varūtrīr-ujjvaliti-kṣariti-kṣamiti-vamity-amiti iti ca || PS_7,2.34 ||

ārdhadhātukasya+iḍ valādeḥ || PS_7,2.35 ||

snu-kramor anātmanepadanimitte || PS_7,2.36 ||

graho 'liṭi dīrghaḥ || PS_7,2.37 ||

vṝto vā || PS_7,2.38 ||

na liṅi || PS_7,2.39 ||

sici ca parasmaipadeṣu || PS_7,2.40 ||

iṭ sani vā || PS_7,2.41 ||

liṅsicor ātmanepadeṣu || PS_7,2.42 ||

ṛtaś ca saṃyogādeḥ || PS_7,2.43 ||

svarati-sūti-sūyati-dhūñ-ūdito vā || PS_7,2.44 ||

radhādibhyaś ca || PS_7,2.45 ||

niraḥ kuṣaḥ || PS_7,2.46 ||

iṇ niṣṭhāyām || PS_7,2.47 ||

ti-iṣa-saha-lubha-ruṣa-riṣaḥ || PS_7,2.48 ||

sani ivanta-rdha-bhrasja-dambhu-śri-svṛ-yu-ūrṇu-bhara-jñapi-sanām || PS_7,2.49 ||

kliśaḥ ktvāniṣṭhayoḥ || PS_7,2.50 ||

pūṅaś ca || PS_7,2.51 ||

vasati-kṣudhor iṭ || PS_7,2.52 ||

añceḥ pūjāyām || PS_7,2.53 ||

lubho vimohane || PS_7,2.54 ||

jṝ-vraścyoḥ ktvi || PS_7,2.55 ||

udito vā || PS_7,2.56 ||

se 'sici kṛta-cṛta-cchṛda-tṛda-nṛtaḥ || PS_7,2.57 ||

gamer iṭ parasmaipadeṣu || PS_7,2.58 ||

na vṛdbhyaś caturbhyaḥ || PS_7,2.59 ||

tāsi ca kl̥paḥ || PS_7,2.60 ||

acas tāsvat thaly aniṭo nityam || PS_7,2.61 ||

upadeśe 'tvataḥ || PS_7,2.62 ||

ṛto bhāradvājasya || PS_7,2.63 ||

vabhūtha-ātatantha-jagṛbhma-vavartha+iti nigame || PS_7,2.64 ||

vibhāṣā sṛjidṛśoḥ || PS_7,2.65 ||

iḍ atty-arti-vyayatīnām || PS_7,2.66 ||

vasv ekāj-ād-ghasām || PS_7,2.67 ||

vibhāṣā gama-hana-vida-viśām || PS_7,2.68 ||

saniṃsasanivāṃsam || PS_7,2.69 ||

ṛddhanoḥ sye || PS_7,2.70 ||

ajñeḥ sici || PS_7,2.71 ||

stu-su-dhūñbhyaḥ parasmaipadeṣu || PS_7,2.72 ||

yama-rama-nama-ātāṃ sak ca || PS_7,2.73 ||

smi-pūṅ-r-añjv-aśāṃ sani || PS_7,2.74 ||

kiraś ca pañcabhyaḥ || PS_7,2.75 ||

rudādibhyaḥ sārvadhātuke || PS_7,2.76 ||

īśaḥ se || PS_7,2.77 ||

īḍa-janor dhve ca || PS_7,2.78 ||

liṅaḥ salopo 'nantyasya || PS_7,2.79 ||

ato yeyaḥ || PS_7,2.80 ||

āto ṅitaḥ || PS_7,2.81 ||

āne muk || PS_7,2.82 ||

īdāsaḥ || PS_7,2.83 ||

aṣṭana ā vibhaktau || PS_7,2.84 ||

rāyo hali || PS_7,2.85 ||

yuṣmad-asmador anādeśe || PS_7,2.86 ||

dvitīyāyāṃ ca || PS_7,2.87 ||

prathamāyāś ca dvivacane bhāṣāyām || PS_7,2.88 ||

yo 'ci || PS_7,2.89 ||

śeṣe lopaḥ || PS_7,2.90 ||

maparyantasya || PS_7,2.91 ||

vakṣyati - yuvāvau dvivacane || PS_7,2.92 ||

yūyavayau jasi || PS_7,2.93 ||

tvāhau sau || PS_7,2.94 ||

tubhya-mahyau ṅayi || PS_7,2.95 ||

tava-mamau ṅasi || PS_7,2.96 ||

tva-māv ekavacane || PS_7,2.97 ||

pratyaya-uttarapadayoś ca || PS_7,2.98 ||

tri-caturoḥ striyāṃ tisṛ-catasṛ || PS_7,2.99 ||

aci ra ṛtaḥ || PS_7,2.100 ||

jarāyā jaras anyatarasyām || PS_7,2.101 ||

tyadādīnām aḥ || PS_7,2.102 ||

kimaḥ kaḥ || PS_7,2.103 ||

ku ti-hoḥ || PS_7,2.104 ||

kva ati || PS_7,2.105 ||

tadoḥ saḥ sāvanantyayoḥ || PS_7,2.106 ||

adasa au sulopaś ca || PS_7,2.107 ||

idamo maḥ || PS_7,2.108 ||

daś ca || PS_7,2.109 ||

yaḥ sau || PS_7,2.110 ||

ido 'y puṃsi || PS_7,2.111 ||

ana-āpy akaḥ || PS_7,2.112 ||

hali lopaḥ || PS_7,2.113 ||

mṛjer vṛddhiḥ || PS_7,2.114 ||

aco ñṇiti || PS_7,2.115 ||

ata upadhāyāḥ || PS_7,2.116 ||

taddhiteṣv acām ādeḥ || PS_7,2.117 ||

kiti ca || PS_7,2.118 ||

devikā-śiṃśapā-dityavāḍ-dīrghasatra-śreyasām āt || PS_7,3.1 ||

kekaya-mitrayu-pralayānāṃ ya-āder iyaḥ || PS_7,3.2 ||

na y-vābhyāṃ padāntābhyāṃ pūrvau tu tābhyām aic || PS_7,3.3 ||

dvārādīnāṃ ca || PS_7,3.4 ||

nyagrodhasya ca kevalasya || PS_7,3.5 ||

na karmavyatihāre || PS_7,3.6 ||

sv-āgata-ādīnāṃ ca || PS_7,3.7 ||

śva-āder iñi || PS_7,3.8 ||

padāntasya anyatarasyām || PS_7,3.9 ||

uttarapadasya || PS_7,3.10 ||

vakṣyati - avayavādṛtoḥ || PS_7,3.11 ||

su-sarva-ardhāj janapadasya || PS_7,3.12 ||

diśo 'madrāṇām || PS_7,3.13 ||

prācāṃ grāma-nagarāṇām || PS_7,3.14 ||

saṅkhyāyāḥ saṃvatsara-saṅkhyasya ca || PS_7,3.15 ||

varṣasya abhaviṣyati || PS_7,3.16 ||

parimāṇāntasya asañjñā-śāṇayoḥ || PS_7,3.17 ||

je proṣṭhapadānām || PS_7,3.18 ||

hṛd-bhaga-sindhvante pūrvapadasya ca || PS_7,3.19 ||

anuśatika-ādīnām ca || PS_7,3.20 ||

devatādvandve ca || PS_7,3.21 ||

na+indrasya parasya || PS_7,3.22 ||

dirghāc ca varuṇasya || PS_7,3.23 ||

prācāṃ nagarānte || PS_7,3.24 ||

jaṅgala-dhenu-valajāntasya vibhāṣitam uttaram || PS_7,3.25 ||

ardhāt parimāṇasya pūrvasya tu vā || PS_7,3.26 ||

nātaḥ parasya || PS_7,3.27 ||

pravāhaṇasya ḍhe || PS_7,3.28 ||

tatpratyayasya ca || PS_7,3.29 ||

nañaḥ śuci-īśvara-kṣetrajña-kuśala-nipuṇānām || PS_7,3.30 ||

yathātatha-yathāpurayoḥ paryāyeṇa || PS_7,3.31 ||

hanas to 'ciṇ-ṇaloḥ || PS_7,3.32 ||

āto yuk ciṇ-kṛtoḥ || PS_7,3.33 ||

na+udātta-upadeśasya ma-antasya anācameḥ || PS_7,3.34 ||

jani-vadhyoś ca || PS_7,3.35 ||

arti-hvī-vlī-rī-knūyī-kṣmāyy-ātāṃ pug ṇau || PS_7,3.36 ||

śā-cchā-sā-hvā-vyā-ve-pāṃ yuk || PS_7,3.37 ||

vo vidhūnane juk || PS_7,3.38 ||

lī-lor nug-lukāv anyatarasyāṃ snehavipātane || PS_7,3.39 ||

bhiyo hetubhaye ṣuk || PS_7,3.40 ||

sphāyo vaḥ || PS_7,3.41 ||

śader agatau taḥ || PS_7,3.42 ||

ruhaḥ po 'nyatarasyām || PS_7,3.43 ||

pratyayasthāt kāt pūrvasya ata id āpy asupaḥ || PS_7,3.44 ||

na yā-sayoḥ || PS_7,3.45 ||

udīcāmātaḥ sthāne yakapūrvāyāḥ || PS_7,3.46 ||

bhastrā-eṣā-ajā-jñā-dvā-svā nañpūrvāṇām api || PS_7,3.47 ||

abhāṣitapuṃskāc ca || PS_7,3.48 ||

ād-ācāryāṇām || PS_7,3.49 ||

ṭhasya+ikaḥ || PS_7,3.50 ||

is-us-uk-tāntāt kaḥ || PS_7,3.51 ||

ca-joḥ ku ghiṇ-ṇyatoḥ || PS_7,3.52 ||

nyaṅkv-ādīnāṃ ca || PS_7,3.53 ||

ho hanter ñ-ṇin-neṣu || PS_7,3.54 ||

abhyāsāc ca || PS_7,3.55 ||

her acaṅi || PS_7,3.56 ||

san-liṭor jeḥ || PS_7,3.57 ||

vibhāṣā ceḥ || PS_7,3.58 ||

na kv-ādeḥ || PS_7,3.59 ||

aji-vrajyoś ca || PS_7,3.60 ||

bhuja-nyubjau pāṇy-upatāpayoḥ || PS_7,3.61 ||

prayāja-anuyājau yajñāṅge || PS_7,3.62 ||

vañcer gatau || PS_7,3.63 ||

oka ucaḥ ke || PS_7,3.64 ||

ṇya āvaśyake || PS_7,3.65 ||

yaja-yāca-ruca-pravaca-rcaś ca || PS_7,3.66 ||

vaco 'śabdasañjñāyāṃ || PS_7,3.67 ||

prayojya-niyojyau śakyārthe || PS_7,3.68 ||

bhojyaṃ bhakṣye || PS_7,3.69 ||

ghor lopo leṭi vā || PS_7,3.70 ||

otaḥ śyani || PS_7,3.71 ||

kṣasya aci || PS_7,3.72 ||

lug vā duha-diha-liha-guhām ātmanepade dantye || PS_7,3.73 ||

śamām aṣṭānāṃ dīrghaḥ śyani || PS_7,3.74 ||

ṣṭhivu-klamy-ācamāṃ śiti || PS_7,3.75 ||

kramaḥ parasmaipadeṣu || PS_7,3.76 ||

iṣu-gami-yamāṃ chaḥ || PS_7,3.77 ||

pā-ghrā-dhmā-shā-mnā-dāṇ-dṛśy-arti-sarti-śada-sadāṃ piba-jighra-dhama-tiṣtha-mana-yaccha-paśya-rccha-dhau-śīya-sīdāḥ || PS_7,3.78 ||

jñā-janor jā || PS_7,3.79 ||

pv-ādīnāṃ hrasvaḥ || PS_7,3.80 ||

mīnāter nigame || PS_7,3.81 ||

mider guṇaḥ || PS_7,3.82 ||

jusi ca || PS_7,3.83 ||

sārvadhātuka-ārdhadhātukayoḥ || PS_7,3.84 ||

jāgro 'vi-ciṇ-ṇal-ṅitsu || PS_7,3.85 ||

puganta-laghūpadhasya ca || PS_7,3.86 ||

na abhyastasya aci piti sārvadhātuke || PS_7,3.87 ||

bhū-suvos tiṅi || PS_7,3.88 ||

uto vṛddhir luki hali || PS_7,3.89 ||

ūrṇoter vibhāṣā || PS_7,3.90 ||

guṇo 'pṛkto || PS_7,3.91 ||

tṛṇaha im || PS_7,3.92 ||

bruva īṭ || PS_7,3.93 ||

yaṅo vā || PS_7,3.94 ||

tu-ru-stu-śamy-amaḥ sārvadhātuke || PS_7,3.95 ||

asti-sico 'pṛkte || PS_7,3.96 ||

bahulaṃ chandasi || PS_7,3.97 ||

rudaś ca pañcabhyaḥ || PS_7,3.98 ||

aḍ gārgyagālavayoḥ || PS_7,3.99 ||

adaḥ sarveṣām || PS_7,3.100 ||

ato dīrgho yañi || PS_7,3.101 ||

supi ca || PS_7,3.102 ||

bahuvacane jhalyet || PS_7,3.103 ||

osi ca || PS_7,3.104 ||

āṅi cāpaḥ || PS_7,3.105 ||

sambuddhau ca || PS_7,3.106 ||

ambārthanadyor hrasvaḥ || PS_7,3.107 ||

hrasvasya guṇaḥ || PS_7,3.108 ||

jasi ca || PS_7,3.109 ||

ṛto ṅi-sarvanāmasthānayoḥ || PS_7,3.110 ||

gher ṅiti || PS_7,3.111 ||

āṇ nadyāḥ || PS_7,3.112 ||

yāḍ āpaḥ || PS_7,3.113 ||

sarvanāmnaḥ syāḍ ḍhrasvaś ca || PS_7,3.114 ||

vibhāṣā dvitīyā-tṛtīyābhyām || PS_7,3.115 ||

ṅerām nady-ām-nībhyaḥ || PS_7,3.116 ||

id-udbhyām || PS_7,3.117 ||

aut || PS_7,3.118 ||

ac ca gheḥ || PS_7,3.119 ||

āṅo nā 'striyām || PS_7,3.120 ||

ṇau caṅy upadhāyā hrasvaḥ || PS_7,4.1 ||

na aglopi-śāsv-ṛditām || PS_7,4.2 ||

bhrāja-bhāsa-bhāṣa-dīpa-jīva-mīla-pīḍām anyatarasyām || PS_7,4.3 ||

lopaḥ pibater īcca abhyāsasya || PS_7,4.4 ||

tiṣṭhater it || PS_7,4.5 ||

jighrater vā || PS_7,4.6 ||

ur ṛt || PS_7,4.7 ||

nityaṃ chandasi || PS_7,4.8 ||

dayater digi liṭi || PS_7,4.9 ||

ṛtaś ca saṃyogāder guṇaḥ || PS_7,4.10 ||

ṛcchaty-ṛ-ṛtām || PS_7,4.11 ||

śṝ-dṝ-prāṃ hrasvo vā || PS_7,4.12 ||

ke 'ṇaḥ || PS_7,4.13 ||

na kapi || PS_7,4.14 ||

apo 'nyatarasyām || PS_7,4.15 ||

ṛ-dṛśo 'ṅi guṇaḥ || PS_7,4.16 ||

asyates thuk || PS_7,4.17 ||

śvayater aḥ || PS_7,4.18 ||

pataḥ pum || PS_7,4.19 ||

vaca um || PS_7,4.20 ||

śīṅaḥ sārvadhātuke guṇaḥ || PS_7,4.21 ||

ayaṅ yi kṅiti || PS_7,4.22 ||

upasargād dhrasva ūhateḥ || PS_7,4.23 ||

eter ligi || PS_7,4.24 ||

akṛt-sārvadhātukayor dīrghaḥ || PS_7,4.25 ||

cvau ca || PS_7,4.26 ||

rīṅ ṛtaḥ || PS_7,4.27 ||

riṅ śayagliṅkṣu || PS_7,4.28 ||

guṇo 'rti-saṃyogād yoḥ || PS_7,4.29 ||

yaṅi ca || PS_7,4.30 ||

ī ghrā-dhmoḥ || PS_7,4.31 ||

asya cvau || PS_7,4.32 ||

kyaci ca || PS_7,4.33 ||

aśanāya-udanya-dhānāyā bubhukṣā-pipāsā-gardheṣu || PS_7,4.34 ||

na cchandasy aputrasya || PS_7,4.35 ||

durasyur-draviṇasyur-vṛṣaṇyati riṣaṇyati || PS_7,4.36 ||

aśva-aghasya āt || PS_7,4.37 ||

deva-sumnayor yajuṣi kāṭhake || PS_7,4.38 ||

kavy-adhavara-pṛtanasya-rci lopaḥ || PS_7,4.39 ||

dyati-syati-mā-sthām it ti kiti || PS_7,4.40 ||

śā-chor anyatarasyām || PS_7,4.41 ||

dadhāter hiḥ || PS_7,4.42 ||

jahāteś ca ktvi || PS_7,4.43 ||

vibhāṣā chandasi || PS_7,4.44 ||

sudhita-vasudhita-nemadhita-dhiṣva-dhiṣīya ca || PS_7,4.45 ||

do dad ghoḥ || PS_7,4.46 ||

aca upasargāt taḥ || PS_7,4.47 ||

apo bhi || PS_7,4.48 ||

saḥ sy ārdhadhātuke || PS_7,4.49 ||

tās-astyor lopaḥ || PS_7,4.50 ||

ri ca || PS_7,4.51 ||

ha eti || PS_7,4.52 ||

yi-ivarnayor dīdhī-vevyoḥ || PS_7,4.53 ||

sani mī-mā-ghu-rabha-labha-śaka-pata-padām aca is || PS_7,4.54 ||

āp-jñapy-ṛdhām īt || PS_7,4.55 ||

dambha ic-ca || PS_7,4.56 ||

muco 'karmakasya guṇo vā || PS_7,4.57 ||

atra lopo 'bhyāsasya || PS_7,4.58 ||

hrasvaḥ || PS_7,4.59 ||

halādiḥ śeṣaḥ || PS_7,4.60 ||

śarpūrvāḥ khayaḥ || PS_7,4.61 ||

ku-hoś cuḥ || PS_7,4.62 ||

na kavater yaṅi || PS_7,4.63 ||

kṛṣeśchandasi || PS_7,4.64 ||

dādharti-dardharti-dardharṣi-bobhūtu-tetikte 'larṣy-āpanīphaṇat-saṃsaniṣyadat-karikrat-kanikradat-bharibhrad-davidhvato-davidyutat-taritrataḥ-sarīsṛpataṃ-varīvṛjan-marmṛjya-āganīganti iti ca || PS_7,4.65 ||

urat || PS_7,4.66 ||

dyuti-svāpyoḥ samprasāraṇam || PS_7,4.67 ||

vyatho liṭi || PS_7,4.68 ||

dīrgha iṇaḥ kiti || PS_7,4.69 ||

ata ādeḥ || PS_7,4.70 ||

tasmān nuḍ dvihalaḥ || PS_7,4.71 ||

aśnoteś ca || PS_7,4.72 ||

bhavater aḥ || PS_7,4.73 ||

sasūveti nigame || PS_7,4.74 ||

ṇijāṃ trayāṇāṃ guṇaḥ ślau || PS_7,4.75 ||

bhṛñāmit || PS_7,4.76 ||

arti-pipartyoś ca || PS_7,4.77 ||

bahulaṃ chandasi || PS_7,4.78 ||

sanyataḥ || PS_7,4.79 ||

oḥ pu-yaṇ-jy-apare || PS_7,4.80 ||

stravati-śṛṇoti-dravati-pravati-plavati-cyavatīnāṃ vā || PS_7,4.81 ||

guṇo yaṅ-lukoḥ || PS_7,4.82 ||

dīrgho 'kitaḥ || PS_7,4.83 ||

nīg vañcu-sraṃsu-dhvaṃsu-bhraṃsu-kasa-pata-pada-skandām || PS_7,4.84 ||

nug ato 'nunāsikāntasya || PS_7,4.85 ||

japa-jabha-daha-daśa-bhañja-paśāṃ ca || PS_7,4.86 ||

cara-phaloś ca || PS_7,4.87 ||

ut parasya ataḥ || PS_7,4.88 ||

ti ca || PS_7,4.89 ||

rīgṛdupadhasya ca || PS_7,4.90 ||

rug-rikau ca luki || PS_7,4.91 ||

ṛtaś ca || PS_7,4.92 ||

sanval laghuni caṅpare 'nag lope || PS_7,4.93 ||

dīrgho laghoḥ || PS_7,4.94 ||

at smṛ-dṝ-tvara-pratha-mrada-stṝ-spaśām || PS_7,4.95 ||

vibhāṣā veṣṭiceṣṭyoḥ || PS_7,4.96 ||

ī ca gaṇaḥ || PS_7,4.97 ||

sarvasya dve || PS_8,1.1 ||

tasya param āmreḍitam || PS_8,1.2 ||

anudāttaṃ ca || PS_8,1.3 ||

nitya-vīpsayoḥ || PS_8,1.4 ||

parer varjane || PS_8,1.5 ||

pra-sam-upa-udaḥ pādapūraṇe || PS_8,1.6 ||

uparyadhyadhasaḥ sāmīpye || PS_8,1.7 ||

vākyāder āmantritasya asūyā-sammati-kopa-kutsana-bhartsaneṣu || PS_8,1.8 ||

ekaṃ bahuvrīhivat || PS_8,1.9 ||

ābādhe ca || PS_8,1.10 ||

karmadhārayavad uttareṣu || PS_8,1.11 ||

prakāre guṇavacanasya || PS_8,1.12 ||

akṛcchre priya-sukhayor anyatarasyām || PS_8,1.13 ||

yathāsve yathāyatham || PS_8,1.14 ||

dvandvaṃ rahasya-maryādāvacana-vyutkramaṇa-yajñapātraprayoga-abhivyaktiṣu || PS_8,1.15 ||

padasya || PS_8,1.16 ||

padāt || PS_8,1.17 ||

anudāttaṃ sarvam apādādau || PS_8,1.18 ||

āmantritasya ca || PS_8,1.19 ||

yuṣmad-asmadoḥ ṣaṣṭhī-caturthī-dvitīyāsthayor vān-nāvau || PS_8,1.20 ||

bahuvacanasya vas-nasau || PS_8,1.21 ||

temayāv ekavacanasya || PS_8,1.22 ||

tvāmau dvitīyāyāḥ || PS_8,1.23 ||

na ca-vā-ha-aha-evayukte || PS_8,1.24 ||

paśyārthaiś ca anālocane || PS_8,1.25 ||

sapūrvāyāḥ prathamāyā vibhāṣā || PS_8,1.26 ||

tiṅo gotrādīni kutsana-ābhīkṣṇyayoḥ || PS_8,1.27 ||

tiṅṅ atiṅaḥ || PS_8,1.28 ||

na luṭ || PS_8,1.29 ||

nipātair yad-yadi-hanta-kuvin-nec-cec-caṇ-kaccid-yatrayutam || PS_8,1.30 ||

naha pratyārambhe || PS_8,1.31 ||

satyaṃ praśne || PS_8,1.32 ||

aṅgāprātilomye || PS_8,1.33 ||

hi ca || PS_8,1.34 ||

chandasy anekam api sākāṅkṣam || PS_8,1.35 ||

yāvad-yathābhyām || PS_8,1.36 ||

pūjāyāṃ na anantaram || PS_8,1.37 ||

upasargavyapetaṃ ca || PS_8,1.38 ||

tu-paśyapaśyata-ahaiḥ pūjāyām || PS_8,1.39 ||

aho ca || PS_8,1.40 ||

śeṣe vibhāṣā || PS_8,1.41 ||

purā ca parīpsāyām || PS_8,1.42 ||

nanv ity anujñā-eṣaṇāyām || PS_8,1.43 ||

kiṃ kriyāpraśne 'nupasargam apratiṣiddham || PS_8,1.44 ||

lope vibhāṣā || PS_8,1.45 ||

ehi manye prahāse lṛṭ || PS_8,1.46 ||

jātvapūrvam || PS_8,1.47 ||

kiṃvṛttaṃ ca ciduttaram || PS_8,1.48 ||

āho utāho ca anantaram || PS_8,1.49 ||

śeṣe vibhāṣā || PS_8,1.50 ||

gatyartha-loṭā lṛṇ na cet kārakaṃ sarvānyat || PS_8,1.51 ||

loṭ ca || PS_8,1.52 ||

vibhāṣitaṃ sopasargam anuttamam || PS_8,1.53 ||

hanta ca || PS_8,1.54 ||

āma ekāntaram āmantritam anantike || PS_8,1.55 ||

yad-dhi-tuparaṃ chandasi || PS_8,1.56 ||

cana-cid-iva-gotrādi-taddhita-āmreḍiteṣv agateḥ || PS_8,1.57 ||

cādiṣu ca || PS_8,1.58 ||

ca-vā-yoge prathamā || PS_8,1.59 ||

heti kṣiyāyām || PS_8,1.60 ||

aha+iti viniyoge ca || PS_8,1.61 ||

ca-aha-lopa eva+ity avadhāraṇam || PS_8,1.62 ||

cadilope vibhāṣā || PS_8,1.63 ||

vai-vāva+iti ca cchandasi || PS_8,1.64 ||

ekānyābhyāṃ samarthābhyām || PS_8,1.65 ||

yadvṛttān nityam || PS_8,1.66 ||

pūjanāt pūjitam anudāttaṃ kāṣṭhādibhyaḥ || PS_8,1.67 ||

sagatir api tiṅ || PS_8,1.68 ||

kutsane ca supy agotrādau || PS_8,1.69 ||

gatir gatau || PS_8,1.70 ||

tiṅi ca+udāttavati || PS_8,1.71 ||

āmantritaṃ pūrvam avidyamānavat || PS_8,1.72 ||

na āmantrite samānādhikaraṇe sāmānyavacanam || PS_8,1.73 ||

vibhāṣitaṃ viśeṣavacane bahuvacanam || PS_8,1.74 ||

pūrvatra asiddham || PS_8,2.1 ||

nalopaḥ sup-svara-sañjñā-tug-vidhiṣu kṛti || PS_8,2.2 ||

na mu ne || PS_8,2.3 ||

udātta-svaritayor yaṇaḥ svarito 'nudāttasya || PS_8,2.4 ||

ekādeśa udātena+udāttaḥ || PS_8,2.5 ||

svarito vā 'nudātte padādau || PS_8,2.6 ||

nalopaḥ prātipadikāntasya || PS_8,2.7 ||

na ṅi-sambuddhyoḥ || PS_8,2.8 ||

m-ād-upadhāyāś ca mator vo 'yava-ādibhyaḥ || PS_8,2.9 ||

jhayaḥ || PS_8,2.10 ||

sañjñāyām || PS_8,2.11 ||

āsandīvad-aṣṭhīvac-cakrīvat-kakṣīvad-rumaṇvac-carmaṇvatī || PS_8,2.12 ||

udanvan udadhau ca || PS_8,2.13 ||

rājanvān saurājye || PS_8,2.14 ||

chandasi iraḥ || PS_8,2.15 ||

ano nuṭ || PS_8,2.16 ||

nād ghasya || PS_8,2.17 ||

kṛpo ro laḥ || PS_8,2.18 ||

upasargaya ayatau || PS_8,2.19 ||

gro yaṅi || PS_8,2.20 ||

aci vibhāṣā || PS_8,2.21 ||

pareś ca gha-aṅkayoḥ || PS_8,2.22 ||

saṃyogāntasya lopaḥ || PS_8,2.23 ||

rāt sasya || PS_8,2.24 ||

dhi ca || PS_8,2.25 ||

jhalo jhali || PS_8,2.26 ||

hrasvād aṅgāt || PS_8,2.27 ||

iṭa īṭi || PS_8,2.28 ||

s-koḥ saṃyoga-ādyor ante ca || PS_8,2.29 ||

coḥ kuḥ || PS_8,2.30 ||

ho ḍhaḥ || PS_8,2.31 ||

dāder dhātor ghaḥ || PS_8,2.32 ||

vā druha-muha-ṣṇuha-ṣṇihām || PS_8,2.33 ||

naho dhaḥ || PS_8,2.34 ||

āhasthaḥ || PS_8,2.35 ||

vraśca-bhrasja-sṛja-mṛja-yaja-rāja-bhrāja-ccha-śāṃ ṣaḥ || PS_8,2.36 ||

ekāco baśo bhaṣ jhaṣantasya s-dhvoḥ || PS_8,2.37 ||

dadhas ta-thoś ca || PS_8,2.38 ||

jhalāṃ jaśo 'nte || PS_8,2.39 ||

jhaṣas ta-thor dho 'dhaḥ || PS_8,2.40 ||

ṣa-ḍhoḥ kaḥ si || PS_8,2.41 ||

ra-dābhyāṃ niṣthāto naḥ pūrvasya ca daḥ || PS_8,2.42 ||

saṃyogāder āto dhātor yaṇvataḥ || PS_8,2.43 ||

lvādibhyaḥ || PS_8,2.44 ||

oditaś ca || PS_8,2.45 ||

kṣiyo dīrghāt || PS_8,2.46 ||

śyo 'sparśe || PS_8,2.47 ||

añco 'napādāne || PS_8,2.48 ||

divo 'vijigīṣāyām || PS_8,2.49 ||

nirvāṇo 'vāte || PS_8,2.50 ||

śuṣaḥ kaḥ || PS_8,2.51 ||

paco vaḥ || PS_8,2.52 ||

kṣāyo maḥ || PS_8,2.53 ||

prastyo 'nyatarasyām || PS_8,2.54 ||

anupasargāt phulla-kṣība-kṛśa-ullāghāḥ || PS_8,2.55 ||

nuda-vida-unda-trā-ghrā-hrībhyo 'nyatarasyām || PS_8,2.56 ||

na dhyā-khyā-pṝ-mūrcchi-madām || PS_8,2.57 ||

vitto bhoga-pratyayayoḥ || PS_8,2.58 ||

bhittaṃ śakalam || PS_8,2.59 ||

ṛṇam ādhamarṇye || PS_8,2.60 ||

nasatta-niṣatta-anutta-pratūrta-sūrta-gūrtāni chandasi || PS_8,2.61 ||

kvinpratyayasya kuḥ || PS_8,2.62 ||

naśer vā || PS_8,2.63 ||

mo no dhātoḥ || PS_8,2.64 ||

m-voś ca || PS_8,2.65 ||

sa-sajuṣo ruḥ || PS_8,2.66 ||

avayāḥ śvetavāḥ pūroḍāś ca || PS_8,2.67 ||

ahan || PS_8,2.68 ||

ro 'supi || PS_8,2.69 ||

amnar-ūdhar-avar ity ubhayathā chandasi || PS_8,2.70 ||

bhuvaś ca mahāvyāhṛteḥ || PS_8,2.71 ||

vasu-sraṃsu-dhvaṃsv-anaḍuhāṃ daḥ || PS_8,2.72 ||

tipy anasteḥ || PS_8,2.73 ||

sipi dhāto rurvā || PS_8,2.74 ||

daś ca || PS_8,2.75 ||

r-vor upadhāyā dīrgha ikaḥ || PS_8,2.76 ||

hali ca || PS_8,2.77 ||

upadhāyāṃ ca || PS_8,2.78 ||

na bha-kur-churām || PS_8,2.79 ||

adaso 'ser dād u do maḥ || PS_8,2.80 ||

eta īd bahuvacane || PS_8,2.81 ||

vākyasya ṭeḥ pluta udāttaḥ || PS_8,2.82 ||

vakṣyati - pratyabhivāde 'śūdre || PS_8,2.83 ||

dūrād dhūte ca || PS_8,2.84 ||

hai-heprayoge hai-hayoḥ || PS_8,2.85 ||

guror anṛto 'nantyasya apy ekaikasya prācām || PS_8,2.86 ||

om abhyādāne || PS_8,2.87 ||

ye yajñakarmaṇi || PS_8,2.88 ||

praṇavaṣ ṭeḥ || PS_8,2.89 ||

yājyāntaḥ || PS_8,2.90 ||

brūhi-preṣya-śrauṣaḍ-vauṣaḍ-āvahānām ādeḥ || PS_8,2.91 ||

agnīt-preṣaṇe parasya ca || PS_8,2.92 ||

vibhāṣā pṛṣṭaprativacane heḥ || PS_8,2.93 ||

nigṛhya-anuyoge ca || PS_8,2.94 ||

āmreḍitaṃ bhartsane || PS_8,2.95 ||

aṅgayuktaṃ tiṅ ākāṅkṣam || PS_8,2.96 ||

vicāryamāṇānām || PS_8,2.97 ||

pūrvaṃ tu bhāṣāyām || PS_8,2.98 ||

pratiśravaṇe ca || PS_8,2.99 ||

anudāttaṃ praśnānta-abhipūjitayoḥ || PS_8,2.100 ||

cid iti ca+upamārthe prayujyamāne || PS_8,2.101 ||

uparisvid āsīd iti ca || PS_8,2.102 ||

svaritam āmreḍite 'sūyā-sammati-kopa-kutsaneṣu || PS_8,2.103 ||

kṣiyā-āśīḥ-praiṣeṣu tiṅ ākāṅkṣam || PS_8,2.104 ||

anantyasya api praśnākhyānayoḥ || PS_8,2.105 ||

plutāv aica idutau || PS_8,2.106 ||

eco 'pragṛhyasya adūrādhdūte pūrvasya ardhasya ad uttarasya+idutau || PS_8,2.107 ||

tayor y-v-āv aci saṃhitāyām || PS_8,2.108 ||

matu-vaso ru sambuddhau chandasi || PS_8,3.1 ||

atrānunāsikaḥ pūrvasya tu vā || PS_8,3.2 ||

ato 'ṭi nityam || PS_8,3.3 ||

anunāsikāt paro 'nusvāraḥ || PS_8,3.4 ||

vakṣyati - samaḥ suti || PS_8,3.5 ||

pumaḥ khayyampare || PS_8,3.6 ||

naśchavyapraśān || PS_8,3.7 ||

ubhayatha rkṣu || PS_8,3.8 ||

dīrghād aṭi samānapāde || PS_8,3.9 ||

nṝn pe || PS_8,3.10 ||

svatavān pāyau || PS_8,3.11 ||

kān āmreḍite || PS_8,3.12 ||

ḍho ḍhe lopaḥ || PS_8,3.13 ||

ro ri || PS_8,3.14 ||

khar-avasānayor visarjanīyaḥ || PS_8,3.15 ||

roḥ supi || PS_8,3.16 ||

bho-bhago-agho-apūrvasya yo 'śi || PS_8,3.17 ||

v-yor laghuprayatnataraḥ śākaṭāyanasya || PS_8,3.18 ||

lopaḥ śākalyasya || PS_8,3.19 ||

oto gargyasya || PS_8,3.20 ||

uñi ca pade || PS_8,3.21 ||

hali sarveṣāṃ || PS_8,3.22 ||

mo 'nusvāraḥ || PS_8,3.23 ||

naś ca apadāntasya jhali || PS_8,3.24 ||

mo rāji samaḥ kvau || PS_8,3.25 ||

he mapare vā || PS_8,3.26 ||

napare naḥ || PS_8,3.27 ||

ṅ-ṇoḥ kuk-ṭuk śari || PS_8,3.28 ||

ḍaḥ si ḍhuṭ || PS_8,3.29 ||

naś ca || PS_8,3.30 ||

śi tuk || PS_8,3.31 ||

ṅamo hrasvād aci ṅamuṇ nityam || PS_8,3.32 ||

maya uño vo vā || PS_8,3.33 ||

visarjanīyasya saḥ || PS_8,3.34 ||

śarpare visarjanīyaḥ || PS_8,3.35 ||

vā śari || PS_8,3.36 ||

kupvoḥ ẖkaḫpau ca (READ: [jihvāmūlīya-]ka-[upadhmānīya-]pau) || PS_8,3.37 ||

so 'padādau || PS_8,3.38 ||

iṇaḥ ṣaḥ || PS_8,3.39 ||

namas-purasor gatyoḥ || PS_8,3.40 ||

id-ud-upadhasya ca apratyayasya || PS_8,3.41 ||

tiraso 'nyatarasyām || PS_8,3.42 ||

dvis-triś-catur iti kṛtvo 'rthe || PS_8,3.43 ||

is-usoḥ sāmarthye || PS_8,3.44 ||

nityaṃ samāse 'nuttarapadasthasya || PS_8,3.45 ||

ataḥ kṛ-kami-kaṃsa-kumbha-pātra-kuśā-karṇīṣv anavyayasya || PS_8,3.46 ||

adhaḥ-śirasī pade || PS_8,3.47 ||

kaskādiṣu ca || PS_8,3.48 ||

chandasi vā 'pra-āmreḍitayoḥ || PS_8,3.49 ||

kaḥkaratkaratikṛdhikṛteṣvanaditeḥ || PS_8,3.50 ||

pañcamyāḥ parāvadhyarthe || PS_8,3.51 ||

pātau ca bahulam || PS_8,3.52 ||

ṣaṣṭhyāḥ pati-putra-pṛṣṭha-pāra-pada-payas-poṣeṣu || PS_8,3.53 ||

iḍāyā vā || PS_8,3.54 ||

apadāntasya mūrdhanyaḥ || PS_8,3.55 ||

saheḥ sāḍaḥ saḥ || PS_8,3.56 ||

iṇ-koḥ || PS_8,3.57 ||

nam-visarjanīya-śarvyavāye 'pi || PS_8,3.58 ||

ādeśapratyayayoḥ || PS_8,3.59 ||

śāsi-vasi-ghasīnāṃ ca || PS_8,3.60 ||

stauti-ṇyor eva ṣaṇy abhyāsāt || PS_8,3.61 ||

saḥ svidi-svadi-sahīnāṃ ca || PS_8,3.62 ||

prāk sitād aḍ vyavāye 'pi || PS_8,3.63 ||

svādiṣv abhyāsena ca abhyāsasya || PS_8,3.64 ||

upasargāt sunoti-suvati-syati-stauti-stobhati-sthā-senaya-sedha-sica-sañja-svañjām || PS_8,3.65 ||

sadir aprateḥ || PS_8,3.66 ||

stanbheḥ || PS_8,3.67 ||

avāc ca ālaṃvana-āvidūryayoḥ || PS_8,3.68 ||

veś ca svano bhojane || PS_8,3.69 ||

parinivibhyaḥ seva-sita-saya-sivu-saha-suṭ-stu-svañjām || PS_8,3.70 ||

sivādīnāṃ vā aḍvyavāye 'pi || PS_8,3.71 ||

anu-vi-pary-abhi-nibhyaḥ syandater aprāṇiṣu || PS_8,3.72 ||

veḥ skander aniṣṭhāyām || PS_8,3.73 ||

pareś ca || PS_8,3.74 ||

pariskandaḥ prācyabharateṣu || PS_8,3.75 ||

sphurati-sphulatyor nir-ni-vibhyaḥ || PS_8,3.76 ||

veḥ skabhnāter nityam || PS_8,3.77 ||

iṇaḥ ṣīdhvaṃ-luṅ-liṭāṃ dho 'ṅgāt || PS_8,3.78 ||

vibhāṣā+iṭaḥ || PS_8,3.79 ||

samāse 'ṅguleḥ saṅgaḥ || PS_8,3.80 ||

bhīroḥ sthānam || PS_8,3.81 ||

agneḥ stut-stoma-somāḥ || PS_8,3.82 ||

jyotir-āyuṣaḥ stomaḥ || PS_8,3.83 ||

mātṛ-pitṛbhyāṃ svasā || PS_8,3.84 ||

mātuḥpiturbhyāmanyatarasyām || PS_8,3.85 ||

abhinisaḥ stanaḥ śabdasañjñāyām || PS_8,3.86 ||

upasarga-prādurbhyām astir y-ac-paraḥ || PS_8,3.87 ||

su-vi-nir-durbhyaḥ supi-sūti-samāḥ || PS_8,3.88 ||

ni-nadībhyāṃ snāteḥ kauśale || PS_8,3.89 ||

sūtraṃ pratiṣṇātam || PS_8,3.90 ||

kapiṣṭhalo gotre || PS_8,3.91 ||

praṣṭho 'gragāmini || PS_8,3.92 ||

vṛkṣa-āsanayor viṣṭaraḥ || PS_8,3.93 ||

chandonāmni ca || PS_8,3.94 ||

gavi-yudhibhyāṃ sthiraḥ || PS_8,3.95 ||

vi-ku-śami-paribhyaḥ sthalam || PS_8,3.96 ||

amba-āmba-go-bhūmi-savya-apa-dvi-tri-ku-śeku-śaṅkv-aṅgu-mañji-puñji-parame-barhir-divy-agnibhyaḥ sthaḥ || PS_8,3.97 ||

suṣāmādiṣu ca || PS_8,3.98 ||

hrasvāt tādau taddhite || PS_8,3.99 ||

nisas tapatāv anasevane || PS_8,3.100 ||

yuṣmat-tat-tatakṣuḥṣv antaḥpādam || PS_8,3.101 ||

yujuṣy ekeṣām || PS_8,3.102 ||

stuta-stomayoś chandasi || PS_8,3.103 ||

pūrvapadāt || PS_8,3.104 ||

suñaḥ || PS_8,3.105 ||

sanoter anaḥ || PS_8,3.106 ||

saheḥ pṛtana-rtābhyāṃ ca || PS_8,3.107 ||

na rapara-sṛpi-sṛji-spṛśi-spṛhi-savana-ādīnām || PS_8,3.108 ||

sāt padādyoḥ || PS_8,3.109 ||

sico yaṅi || PS_8,3.110 ||

sedhater gatau || PS_8,3.111 ||

pratistabdha-nistabdhau ca || PS_8,3.112 ||

soḍhaḥ || PS_8,3.113 ||

stambhusivusahāṃ caṅi || PS_8,3.114 ||

sanoteḥ sya-sanoḥ || PS_8,3.115 ||

sadiṣvañjoḥ parasya liṭi || PS_8,3.116 ||

nivyabhibhyo 'ḍvyavāye vā chandasi || PS_8,3.117 ||

ra-ṣābhyāṃ no ṇaḥ samānapade || PS_8,4.1 ||

aṭ-ku-pv-āṅ-num-vyavāye 'pi || PS_8,4.2 ||

pūrvapadāt sañjñāyām agaḥ || PS_8,4.3 ||

vanaṃ puragā-miśrakā-sidhrakā-śārikā-koṭara-agrebhyaḥ || PS_8,4.4 ||

pra-nir-antaḥ-śara-ikṣu-plakṣa-āmra-kārṣya-khadira-pīyūkṣābhyo 'sañjñāyām api || PS_8,4.5 ||

vibhāṣauṣadhivanaspatibhyaḥ || PS_8,4.6 ||

ahno 'dantāt || PS_8,4.7 ||

vāhanam āhitāt || PS_8,4.8 ||

pānaṃ deśe || PS_8,4.9 ||

vā bhāva-karaṇayoḥ || PS_8,4.10 ||

prātipadikānta-num-vibhaktiṣu ca || PS_8,4.11 ||

ekājuttarapade ṇaḥ || PS_8,4.12 ||

kumati ca || PS_8,4.13 ||

upasargād asamāse 'pi ṇa-upadeśasya || PS_8,4.14 ||

hinu-mīnā || PS_8,4.15 ||

āni loṭ || PS_8,4.16 ||

ner gada-nada-pata-pada-ghu-mā-syati-hanti-yāti-vāti-drāti-psāti-vapati-vahati-śāmyati-cinoti-degdhiṣu ca || PS_8,4.17 ||

śeṣe vibhāṣā 'ka-khādāv-aṣānta upadeśe || PS_8,4.18 ||

aniteḥ || PS_8,4.19 ||

antaḥ || PS_8,4.20 ||

ubhau sābhyāsasya || PS_8,4.21 ||

hanter atpūrvasya || PS_8,4.22 ||

va-mor vā || PS_8,4.23 ||

antar adeśe || PS_8,4.24 ||

ayanaṃ ca || PS_8,4.25 ||

chandasy ṛdavagrahāt || PS_8,4.26 ||

naś ca dhātustha-uru-ṣubhyaḥ || PS_8,4.27 ||

upasargād bahulam || PS_8,4.28 ||

kṛty acaḥ || PS_8,4.29 ||

ṇer vibhāṣā || PS_8,4.30 ||

halaścejupadhāt || PS_8,4.31 ||

ijādeḥ sanumaḥ || PS_8,4.32 ||

vā niṃsa-nikṣa-nindām || PS_8,4.33 ||

na bhā-bhū-pū-kami-gami-pyāyī-vepām || PS_8,4.34 ||

ṣāt padāntāt || PS_8,4.35 ||

naśeḥ ṣāntasya || PS_8,4.36 ||

padāntasya || PS_8,4.37 ||

padavyavāye 'pi || PS_8,4.38 ||

kṣubhnādiṣu ca || PS_8,4.39 ||

s-toḥ ś-cunā ś-cuḥ || PS_8,4.40 ||

ṣṭunā ṣuḥ || PS_8,4.41 ||

na padāntāṭ ṭor anām || PS_8,4.42 ||

toḥ ṣi || PS_8,4.43 ||

śāt || PS_8,4.44 ||

yaro 'nunāsike 'nunāsiko vā || PS_8,4.45 ||

aco ra-hābhyāṃ dve || PS_8,4.46 ||

anaci ca || PS_8,4.47 ||

na ādiny-ākrośe putrasya || PS_8,4.48 ||

śaro 'ci || PS_8,4.49 ||

triprabhṛtiṣu śākaṭāyanasya || PS_8,4.50 ||

sarvatra śākalyasya || PS_8,4.51 ||

dīrghād ācāryāṇām || PS_8,4.52 ||

jhalaṃ jaś jhaśi || PS_8,4.53 ||

abhyāse carca || PS_8,4.54 ||

khari ca || PS_8,4.55 ||

vā+avasāne || PS_8,4.56 ||

aṇo 'pragṛhyasya anunāsikaḥ || PS_8,4.57 ||

anusvārasya yayi parasavarṇaḥ || PS_8,4.58 ||

vā padāntasya || PS_8,4.59 ||

tor li || PS_8,4.60 ||

udaḥ sthāstambhoḥ pūrvasya || PS_8,4.61 ||

jhayo ho 'nyatarasyām || PS_8,4.62 ||

śaścho 'ṭi || PS_8,4.63 ||

halo yamāṃ yami lopaḥ || PS_8,4.64 ||

jharo jhari savarṇe || PS_8,4.65 ||

udattād anudāttasya svaritaḥ || PS_8,4.66 ||

na+udāttasvaritodayam a-gārghya-kāśyapa-gālavānām || PS_8,4.67 ||

a a iti || PS_8,4.68 ||