Panini: Astadhyayi

Extracted from:
Vamana & Jayaditya: Kasikavrtti
Based on the ed. by Aryendra Sharma:
Kasika - a commentary on Panini's grammar by Vamana and Jayaditya.
Hyderabad : Osmania University, Sanskrit Academy 1969-1985
(Samskrtaparisadgranthavali, 17-)
[SEE SEPARATE FILE]


Input by Ms. Mari Minamino, Kyoto


After extensive reformatting, this GRETIL version still retains
some inconsistencies that cannot be standardized at present, especially
with regard to sandhi / pausa.


ADDITIONAL CHARACTERS (CSX+-based)
m̐ = anunāsika
ẖ = jihvāmūlīya
ḫ = upadhmānīya


- = word sandhi
+ = sentence sandhi




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







vr̥ddhir ād-aic || PS_1,1.1 ||
adeṅ guṇaḥ || PS_1,1.2 ||
iko guṇa-vr̥ddhī || PS_1,1.3 ||
na dhātu-lopa ārdhadhātuke || PS_1,1.4 ||
kṅiti ca || PS_1,1.5 ||
dīdhī-vevī-iṭām || PS_1,1.6 ||
halo 'nantarāḥ saṃyogaḥ || PS_1,1.7 ||
mukha-nāsikā-vacano 'nunāsikaḥ || PS_1,1.8 ||
tulya-āsya-prayarnaṃ savarṇam || PS_1,1.9 ||
na aj-jhalau || PS_1,1.10 ||
īd-ūd-ed-dvivacanaṃ pragr̥hyam || PS_1,1.11 ||
adaso māt || PS_1,1.12 ||
śe || PS_1,1.13 ||
nipāta eka-aj-an-āṅ || PS_1,1.14 ||
ot || PS_1,1.15 ||
sambuddhau śākalyasya-itāv anārṣe || PS_1,1.16 ||
uñaḥ || PS_1,1.17 ||
ūṃ || PS_1,1.18 ||
īd-ūtau ca saptamy-arthe || PS_1,1.19 ||
dā-dhā ghv-adāp || PS_1,1.20 ||
ādyantavad ekasmin || PS_1,1.21 ||
tarap-tamapau ghaḥ || PS_1,1.22 ||
bahu-gaṇa-vatu-ḍati saṅkhyā || PS_1,1.23 ||
ṣṇa-antā ṣaṭ || PS_1,1.24 ||
ḍati ca || PS_1,1.25 ||
kta-ktavatū niṣṭhā || PS_1,1.26 ||
sarva-ādīni sarvanāmāni || PS_1,1.27 ||
vibhāṣā dikṣamāse bahuvrīhau || PS_1,1.28 ||
na bahuvrīhau || PS_1,1.29 ||
tr̥tīyā-samāse || PS_1,1.30 ||
dvandve ca || PS_1,1.31 ||
vibhāṣā jasi || PS_1,1.32 ||
prathama-carama-taya-alpa-ardha-katipaya-nemāś ca || PS_1,1.33 ||
pūrva-para-avaradakṣiṇa-uttara-apara-adharāṇi vyavasthāyām asañjñāyām || PS_1,1.34 ||
svam ajñāti-dhana-ākhyāyām || PS_1,1.35 ||
antaraṃ bahiryoga-upasaṃvyānayoḥ || PS_1,1.36 ||
svarādi-nipātam avyayam || PS_1,1.37 ||
taddhitaś ca asarva-vibhaktiḥ || PS_1,1.38 ||
kr̥n-m-ej-antaḥ || PS_1,1.39 ||
ktvā-tosun-kasunaḥ || PS_1,1.40 ||
avyayī-bhāvaś ca || PS_1,1.41 ||
śi sarvanāma-sthānam || PS_1,1.42 ||
suḍ anapuṃsakasya || PS_1,1.43 ||
na vā-iti vibhāṣā || PS_1,1.44 ||
ig-yaṇaḥ samprasāraṇam || PS_1,1.45 ||
gāṅ-kuṭādibhyo 'ñṇinṅit || PS_1,2.1 ||
vija iṭ || PS_1,2.2 ||
vibhāṣā-ūrṇoḥ || PS_1,2.3 ||
sārvadhātukam apit || PS_1,2.4 ||
asaṃyogāl liṭ kit || PS_1,2.5 ||
indhi-bhavatibhyāṃ ca || PS_1,2.6 ||
mr̥ḍ-amr̥da-gudha-kuṣa-kliśa-vada-vasaḥ ktvā || PS_1,2.7 ||
ruda-vida-muṣa-grahi-svapi-pracchaḥ saṃś ca || PS_1,2.8 ||
iko jhal || PS_1,2.9 ||
halantāc ca || PS_1,2.10 ||
liṅ-sicau ātmanepadeṣu || PS_1,2.11 ||
uś ca || PS_1,2.12 ||
vā gamaḥ || PS_1,2.13 ||
hanaḥ sic || PS_1,2.14 ||
yamo gandhane || PS_1,2.15 ||
vibhāṣā-upayamane || PS_1,2.16 ||
sthāghvor icca || PS_1,2.17 ||
na ktvā sa-iṭ || PS_1,2.18 ||
niṣṭhā śīṅ-svidi-midi-kṣvidi-dhr̥ṣaḥ || PS_1,2.19 ||
mr̥ṣas titikṣāyām || PS_1,2.20 ||
udupadhād bhāva-ādikarmaṇor anyatarasyām || PS_1,2.21 ||
pūṅaḥ ktvā ca || PS_1,2.22 ||
na-upadhāt tha-pha-antād vā || PS_1,2.23 ||
vañci-luñcy-r̥taś ca || PS_1,2.24 ||
tr̥ṣi-mr̥ṣi-kr̥śeḥ kāśyapasya || PS_1,2.25 ||
ralo v-y-upadhad-dhal-ādeḥ saṃś ca || PS_1,2.26 ||
ūkālo 'j-jhrasva-dīrgha-plutaḥ || PS_1,2.27 ||
acaś ca || PS_1,2.28 ||
uccair udāttaḥ || PS_1,2.29 ||
nīcair anudāttaḥ || PS_1,2.30 ||
samāhāraḥ svaritaḥ || PS_1,2.31 ||
tasya-ādita udāttam ardha-hrasvam || PS_1,2.32 ||
eka-śruti dūrāt sambuddhau || PS_1,2.33 ||
yajña-karmaṇy-ajapa-nyūṅkha-sāmasu || PS_1,2.34 ||
uccaistarāṃ vā vaṣaṭkāraḥ || PS_1,2.35 ||
vibhāṣā chandasi || PS_1,2.36 ||
na subrahmaṇyāyāṃ svaritasya tu udāttaḥ || PS_1,2.37 ||
deva-brahmaṇor anudāttaḥ || PS_1,2.38 ||
svaritāt saṃhitāyām anudāttānām || PS_1,2.39 ||
udātta-svarita-parasya sannataraḥ || PS_1,2.40 ||
apr̥kta eka-al pratyayaḥ || PS_1,2.41 ||
tatpuruṣaḥ samāna-adhikaraṇaḥ karmadhārayaḥ || PS_1,2.42 ||
prathamā-nirdiṣṭaṃ samāsa upasarjanam || PS_1,2.43 ||
eka-vibhākti ca apūrva-nipāte || PS_1,2.44 ||
arthavad adhātur apratyayaḥ prātipadikam || PS_1,2.45 ||
kr̥t-taddhita-samāsāś ca || PS_1,2.46 ||
hrasvo napuṃsake prātipadikasya || PS_1,2.47 ||
gostriyor upasarjanasya || PS_1,2.48 ||
luk taddhita-luki || PS_1,2.49 ||
id-goṇyāḥ || PS_1,2.50 ||
lupi yuktavad-vyaktivacane || PS_1,2.51 ||
viśeṣaṇānāṃ ca ajāteḥ || PS_1,2.52 ||
tad aśiṣyaṃ sañjñā-pramāṇatvāt || PS_1,2.53 ||
lub yoga-aprakhyānāt || PS_1,2.54 ||
yoga-pramāṇe ca tad-abhāve 'darśanam syāt || PS_1,2.55 ||
pradhāna-pratyaya-arthavacanam arthasya anya-pramāṇātvāt || PS_1,2.56 ||
kāla-upasarjane ca tulyam || PS_1,2.57 ||
jāty-ākhyāyam ekasmin bahuvacanam anyatarasyām || PS_1,2.58 ||
asmado dvayoś ca || PS_1,2.59 ||
phalgunī-proṣṭhapadānāṃ ca nakṣatre || PS_1,2.60 ||
chandasi punarvasvorekavacanam || PS_1,2.61 ||
viśākhayoś ca || PS_1,2.62 ||
tiṣya-punarvasvor nakṣatra-dvandve bahuvacanasya dvivacanaṃ nityam || PS_1,2.63 ||
sasūpāṇām ekaśeṣa eka-vibhaktau || PS_1,2.64 ||
vr̥ddho yūnā tal-lakṣaṇaś ced-eva viśeṣaḥ || PS_1,2.65 ||
strī puṃvac-ca || PS_1,2.66 ||
pumān striyā || PS_1,2.67 ||
bhrātr̥-putrau svasr̥-duhitr̥bhyām || PS_1,2.68 ||
napuṃsakam anapuṃsakena-ekavac-ca-asya-anyatarasyām || PS_1,2.69 ||
pitā mātrā || PS_1,2.70 ||
śvaśuraḥ śvasravā || PS_1,2.71 ||
tyad-ādīni sarvair nityam || PS_1,2.72 ||
grāmya-paśu-saṅgheṣv ataruṇeśu strī || PS_1,2.73 ||
bhūvādayo dhātavaḥ || PS_1,3.1 ||
upadeśe 'j-anunāsika it || PS_1,3.2 ||
hal-antyam || PS_1,3.3 ||
na vibhaktau tusmāḥ || PS_1,3.4 ||
ādir ñi-ṭu-ḍavaḥ || PS_1,3.5 ||
ṣaḥ pratyayasaya || PS_1,3.6 ||
duṭū || PS_1,3.7 ||
la-śa-kv ataddhite || PS_1,3.8 ||
tasya lopaḥ || PS_1,3.9 ||
yathā-saṅkhyam anudeśaḥ samānām || PS_1,3.10 ||
svaritena adhikāraḥ || PS_1,3.11 ||
anudāttaṅita ātmanepadam || PS_1,3.12 ||
bhāva-karmaṇoḥ || PS_1,3.13 ||
kartari karma-vyatihāre || PS_1,3.14 ||
na gati-hiṃsā-arthebhyaḥ || PS_1,3.15 ||
itaretara-anyonya-upapadāc ca || PS_1,3.16 ||
ner viśaḥ || PS_1,3.17 ||
parivy-avebhyaḥ kriyaḥ || PS_1,3.18 ||
viparābhyāṃ jeḥ || PS_1,3.19 ||
aṅo do 'nāsya-viharaṇe || PS_1,3.20 ||
krīḍo 'nu-saṃ-paribhyaś ca || PS_1,3.21 ||
samavapravibhyaḥ sthaḥ || PS_1,3.22 ||
prakāśana-stheya-ākhyahoś ca || PS_1,3.23 ||
udo 'nūrdhva-karmaṇi || PS_1,3.24 ||
upān mantra-karaṇe || PS_1,3.25 ||
akarmakāc ca || PS_1,3.26 ||
ud-vibhyāṃ tapaḥ || PS_1,3.27 ||
āṅo yama-hanaḥ || PS_1,3.28 ||
samo gamy-r̥cchi-pracchi-svaraty arti-śru-vidighyaḥ || PS_1,3.29 ||
ni-sam-upa-vibhyo hvaḥ || PS_1,3.30 ||
spardhāyām āṅaḥ || PS_1,3.31 ||
gandhana-avakṣepaṇa-sevana-sāhasikya-pratithatna-prakathana-upayogeṣu kr̥ñaḥ || PS_1,3.32 ||
adheḥ prasahane || PS_1,3.33 ||
veḥ śabda-karmaṇaḥ || PS_1,3.34 ||
akarmakāc ca || PS_1,3.35 ||
sammānana-utsañjana-ācāryakaraṇa-jñāna-bhr̥ti-vigaṇana-vyayeṣu niyaḥ || PS_1,3.36 ||
kartr̥sthe ca śarīre karmaṇi || PS_1,3.37 ||
vr̥tti-sarga-tāyaneṣu kramaḥ || PS_1,3.38 ||
upa-parābhyām || PS_1,3.39 ||
āṅa udgamane || PS_1,3.40 ||
veḥ pāda-viharaṇe || PS_1,3.41 ||
pra-upābhyāṃ samarthābhyām || PS_1,3.42 ||
anupasargād vā || PS_1,3.43 ||
apahnave jñaḥ || PS_1,3.44 ||
akarmakāc ca || PS_1,3.45 ||
saṃ-pratibhyām anādhyāne || PS_1,3.46 ||
bhāsana-upasambhāṣā-jñāna-yatna-vimaty-upamantraṇeṣu vadaḥ || PS_1,3.47 ||
vyaktavācāṃ samuccāraṇe || PS_1,3.48 ||
anor akarmakāt || PS_1,3.49 ||
vibhāṣā vipralāpe || PS_1,3.50 ||
avād graḥ || PS_1,3.51 ||
samaḥ pratijñāne || PS_1,3.52 ||
udaś caraḥ sakarmakāt || PS_1,3.53 ||
saṃs tr̥tīyā-yuktāt || PS_1,3.54 ||
dāṇaś ca sā cec caturthy-arthe || PS_1,3.55 ||
upād yamaḥ svakarane || PS_1,3.56 ||
jñā-śru-smr̥-dr̥śāṃ sanaḥ || PS_1,3.57 ||
na anor jñaḥ || PS_1,3.58 ||
praty-āṅbhyāṃ śruvaḥ || PS_1,3.59 ||
śadeḥ śitaḥ || PS_1,3.60 ||
mriyater luṅ-liṅoś ca || PS_1,3.61 ||
pūrvavat sanaḥ || PS_1,3.62 ||
ām-pratyayavat kr̥ño 'nuprayogasya || PS_1,3.63 ||
pra-upābhyāṃ yujer ayajña-pātreṣu || PS_1,3.64 ||
samaḥ kṣṇuvaḥ || PS_1,3.65 ||
bhujo 'navane || PS_1,3.66 ||
ṇe raṇau yat karma ṇau cet sa kartā 'nādhyāne || PS_1,3.67 ||
bhī-smyor hetubhaye || PS_1,3.68 ||
gr̥dhi-vañcyoḥ pralambhane || PS_1,3.69 ||
liyaḥ saṃmānana-śālīnīkaraṇayoś ca || PS_1,3.70 ||
mithyopapadāt kr̥ño 'bhyāse || PS_1,3.71 ||
svarita-ñitaḥ kartr-abhiprāye kriyāphale || PS_1,3.72 ||
apād vadaḥ || PS_1,3.73 ||
ṇicaś ca || PS_1,3.74 ||
sam-ud-āṅbhyo yamo 'granthe || PS_1,3.75 ||
anupasargāj jñaḥ || PS_1,3.76 ||
vibhāṣā-upapadena pratīyamāne || PS_1,3.77 ||
śeṣāt kartari parasmaipadam || PS_1,3.78 ||
anu-parābhyāṃ kr̥ñaḥ || PS_1,3.79 ||
abhi-praty-atibhyaḥ kṣipaḥ || PS_1,3.80 ||
prādvahaḥ || PS_1,3.81 ||
parer mr̥ṣaḥ || PS_1,3.82 ||
vy-āṅ-paribhyo ramaḥ || PS_1,3.83 ||
upāc ca || PS_1,3.84 ||
vibhāśā 'karmakāt || PS_1,3.85 ||
budha-yudha-naśa-jana-iṅ-pru-dru-srubhyo ṇeḥ || PS_1,3.86 ||
nigaraṇa-calana-arthebhyaś ca || PS_1,3.87 ||
aṇāv akarmakāc cittavat-kartr̥kāt || PS_1,3.88 ||
na pādamy-āṅyama-āṅyasa-parimuha-ruci-nr̥ti-vada-vasaḥ || PS_1,3.89 ||
vā kyaṣaḥ || PS_1,3.90 ||
dhydbhyo luṅi || PS_1,3.91 ||
vr̥dbhyaḥ syasanoḥ || PS_1,3.92 ||
luṭi ca klupaḥ || PS_1,3.93 ||
ā kaḍārādekā sañjñā || PS_1,4.1 ||
vipratiṣedhe paraṃ kāryam || PS_1,4.2 ||
yū stry-ākhyau nadī || PS_1,4.3 ||
na-iyaṅ-uvaṅ-sthānāv astrī || PS_1,4.4 ||
va+āmi || PS_1,4.5 ||
ṅiti hrasvaś ca || PS_1,4.6 ||
śeṣo ghyasakhi || PS_1,4.7 ||
patiḥ samāsa eva || PS_1,4.8 ||
ṣaṣṭhī-yuktaś chandasi vā || PS_1,4.9 ||
hrasvaṃ laghu || PS_1,4.10 ||
saṃyoge guru || PS_1,4.11 ||
dīrghaṃ ca || PS_1,4.12 ||
yasmāt pratyaya-vidhis tad-ādi pratyaye 'ṅgam || PS_1,4.13 ||
sup-tiṅ-antaṃ padam || PS_1,4.14 ||
naḥ kye || PS_1,4.15 ||
siti ca || PS_1,4.16 ||
svādiṣv a-sarvanamasthāne || PS_1,4.17 ||
yaci bham || PS_1,4.18 ||
tasau matv-arthe || PS_1,4.19 ||
ayasmaya-ādīni chandasi || PS_1,4.20 ||
bahuṣu bahuvacanam || PS_1,4.21 ||
dvy-ekayor dvibacanaa-ekavacane || PS_1,4.22 ||
kārake || PS_1,4.23 ||
dhruvamapāye 'pādānam || PS_1,4.24 ||
bhī-trā-arthānāṃ bhaya-hetuḥ || PS_1,4.25 ||
parā-jer asoḍhaḥ || PS_1,4.26 ||
vāraṇa-arthānām īpsitaḥ || PS_1,4.27 ||
antardhau yena adarśanam icchati || PS_1,4.28 ||
ākhyātā-upayoge || PS_1,4.29 ||
jani-kartuḥ prakr̥tiḥ || PS_1,4.30 ||
bhuvaḥ prabhavaḥ || PS_1,4.31 ||
karmaṇā yam abhipraiti sa sampradānam || PS_1,4.32 ||
rucy-arthānām prīyamāṇaḥ || PS_1,4.33 ||
ślāgha-hnuṅ-sthā-śapāṃ jñīpsyamānaḥ || PS_1,4.34 ||
dhārer uttamarṇaḥ || PS_1,4.35 ||
spr̥her īpsitaḥ || PS_1,4.36 ||
krudha-druha-īrṣya-asūya-arthānāṃ yaṃ prati kopaḥ || PS_1,4.37 ||
krudha-druhor upasr̥ṣṭhayoḥ karma || PS_1,4.38 ||
rādḥ-īkṣyor yasya vipraśnaḥ || PS_1,4.39 ||
praty-āṅbhyāṃ śruvaḥ pūrvasya kartā || PS_1,4.40 ||
anu-prati-gr̥ṇaś ca || PS_1,4.41 ||
sādhakatamaṃ karaṇam || PS_1,4.42 ||
divaḥ karma ca || PS_1,4.43 ||
parikrayaṇe sampradānam anyatarasyām || PS_1,4.44 ||
ādhāro 'dhikaraṇam || PS_1,4.45 ||
adhi-śīṅ-sthā-āsāṃ karma || PS_1,4.46 ||
abhiniviśaś ca || PS_1,4.47 ||
upa-anv-adhy-āṅ-vasaḥ || PS_1,4.48 ||
kartrur īpsitatamaṃ karma || PS_1,4.49 ||
tathā-yuktaṃ ca anīpsitam || PS_1,4.50 ||
akathitaṃ ca || PS_1,4.51 ||
guti-buddhi-pratyavasāna-artha-śabda-karma-akarmakāṇām aṇi kartā sa ṇau || PS_1,4.52 ||
hr̥-kror anyatarasyām || PS_1,4.53 ||
svatantraḥ kartā || PS_1,4.54 ||
tat-prayojako hetuś ca || PS_1,4.55 ||
prāg-rīśvarān nipātāḥ || PS_1,4.56 ||
ca-ādayo 'sattve || PS_1,4.57 ||
pra-ādayaḥ || PS_1,4.58 ||
upasargāḥ kriyā-yoge || PS_1,4.59 ||
gatiś ca || PS_1,4.60 ||
ūry-ādi-cvi-ḍācaś ca || PS_1,4.61 ||
anukaraṇaṃ ca aniti-param || PS_1,4.62 ||
ādara-anādarayoḥ sad-asatī || PS_1,4.63 ||
bhūṣane 'lam || PS_1,4.64 ||
antar aparigrahe || PS_1,4.65 ||
kaṇe-manasī śraddhā-pratīghāte || PS_1,4.66 ||
puro 'vyayam || PS_1,4.67 ||
astaṃ ca || PS_1,4.68 ||
accha gaty-artha-vadeṣu || PS_1,4.69 ||
ado 'nupadeśe || PS_1,4.70 ||
taro 'ntardhau || PS_1,4.71 ||
vibhāṣā kr̥ñi || PS_1,4.72 ||
upāje 'nvāje || PS_1,4.73 ||
sākṣāt-prabhr̥tīni ca || PS_1,4.74 ||
anatyādhāna urasi-manasī || PS_1,4.75 ||
madhye pade nivacane ca || PS_1,4.76 ||
nityaṃ haste pānāv-upayamane || PS_1,4.77 ||
prādhvaṃ vandhane || PS_1,4.78 ||
jīviā-upaniṣadāv aupamye || PS_1,4.79 ||
te prāg dhātoḥ || PS_1,4.80 ||
chandasi pare 'pi || PS_1,4.81 ||
vyavahitāś ca || PS_1,4.82 ||
karmapravacanīyāḥ || PS_1,4.83 ||
anur lakṣaṇe || PS_1,4.84 ||
tr̥tīyā-arthe || PS_1,4.85 ||
hīne || PS_1,4.86 ||
upo 'dhike ca || PS_1,4.87 ||
apa-parī varjane || PS_1,4.88 ||
āṅ maryādā-vacane || PS_1,4.89 ||
lakṣana-itthaṃ-bhūta-ākhyāna-bhāga-vīpsāsu prati-pary-anavaḥ || PS_1,4.90 ||
abhir abhāge || PS_1,4.91 ||
pratiḥ pratinidhi-pratidānayoḥ || PS_1,4.92 ||
adhiparī anarthakau || PS_1,4.93 ||
suḥ pūjāyām || PS_1,4.94 ||
atir atikramaṇe ca || PS_1,4.95 ||
apiḥ padārtha-sambhāvana-anvavasarga-garhā-samuccayeṣu || PS_1,4.96 ||
adhir īśvare || PS_1,4.97 ||
vibhāṣā kr̥ñi || PS_1,4.98 ||
laḥ parasmaipadam || PS_1,4.99 ||
taṅ-ānāv ātmanepadam || PS_1,4.100 ||
tiṅas trīṇi trīṇi prathama-madhyama-uttamāḥ || PS_1,4.101 ||
tāny ekavacanād vivacanabahuvacanāny ekaśaḥ || PS_1,4.102 ||
supaḥ || PS_1,4.103 ||
vibhaktiś ca || PS_1,4.104 ||
yuṣmady-upapade samāna-adhikaraṇe sthāniny api madhyamaḥ || PS_1,4.105 ||
prahāse ca manya-upapade manyater uttama ekavac ca || PS_1,4.106 ||
asmady uttamaḥ || PS_1,4.107 ||
śeṣe prathamaḥ || PS_1,4.108 ||
paraḥ saṃnikarṣaḥ saṃhitā || PS_1,4.109 ||
virāmo 'vasānam || PS_1,4.110 ||
samarthaḥ padavidhiḥ || PS_2,1.1 ||
sub āmantrite para-aṅgavat svare || PS_2,1.2 ||
prāk kaḍārāt samāsaḥ || PS_2,1.3 ||
saha supā || PS_2,1.4 ||
avyayībhavaḥ || PS_2,1.5 ||
avyayaṃ vibhakti-samīpa-samr̥ddhi-vyr̥ddhy-arthābhāva-atyaya-asamprati-śabdaprādurbhāva-paścād-yathā-ānupūrvya-yaugapadya-sādr̥śya-sampatti-sākalya-antavcaneṣu || PS_2,1.6 ||
yathā 'sādr̥śye || PS_2,1.7 ||
yāvad avadhāraṇe || PS_2,1.8 ||
sup praitnā mātrā-arthe || PS_2,1.9 ||
akṣa-śalākā-saṅkhyāḥ pariṇā || PS_2,1.10 ||
vibhāṣā || PS_2,1.11 ||
apa-pari-bahir añcavaḥ pañcamyā || PS_2,1.12 ||
āṅ maryādā-abhividhyoḥ || PS_2,1.13 ||
lakṣaṇena abhipratī ābhimukhye || PS_2,1.14 ||
anur yat-samayā || PS_2,1.15 ||
yasya ca āyāmaḥ || PS_2,1.16 ||
tiṣṭhadgu-prabhr̥tīni ca || PS_2,1.17 ||
pāre madhye ṣaṣṭhyā vā || PS_2,1.18 ||
saṅkhyā vaṃśyena || PS_2,1.19 ||
nadībhiś ca || PS_2,1.20 ||
anyapadarthe ca sañjñāyām || PS_2,1.21 ||
tatpuruṣaḥ || PS_2,1.22 ||
dviguś ca || PS_2,1.23 ||
dvidīyā śrita-atīta-patita-gata-atyasta-prāpta-āpanaiḥ || PS_2,1.24 ||
svayaṃ ktena || PS_2,1.25 ||
khaṭvā kṣepe || PS_2,1.26 ||
sāmi || PS_2,1.27 ||
kālāḥ || PS_2,1.28 ||
atyantasaṃyoge ca || PS_2,1.29 ||
tr̥tīyā tatkr̥ta-arthena guṇavacanena || PS_2,1.30 ||
pūrva-sadr̥śa-sama-ūnārtha-kalaha-nipuṇa-miśra-ślakṣṇaiḥ || PS_2,1.31 ||
kartr̥karṇe dr̥tā bahulam || PS_2,1.32 ||
kr̥tyair adhika-ārtha-vacane || PS_2,1.33 ||
annena vyañjanam || PS_2,1.34 ||
bhakṣyeṇa miśrīkaranam || PS_2,1.35 ||
caturthī tadartha-artha-bali-hita-sukha-rakṣitaiḥ || PS_2,1.36 ||
pañcamī bhayena || PS_2,1.37 ||
apeta-apoḍha-mukta-patita-apatrastair alpaśaḥ || PS_2,1.38 ||
stoka-antika-dūra-artha-kr̥cchrāṇi ktena || PS_2,1.39 ||
saptamī śauṇḍaiḥ || PS_2,1.40 ||
siddha-śuṣka-pakva-bandhaiś ca || PS_2,1.41 ||
dhvāṅkṣena kṣepe || PS_2,1.42 ||
krtyair r̥ṇe || PS_2,1.43 ||
sañjñāyām || PS_2,1.44 ||
ktena aho-rātra-avayavāḥ || PS_2,1.45 ||
tatra || PS_2,1.46 ||
kṣepe || PS_2,1.47 ||
pātresamita-ādayaś ca || PS_2,1.48 ||
pūrvakāla-eka-sarva-jarat-purāṇā-nava-kevalāḥ samānādhikaraṇena || PS_2,1.49 ||
dik-saṅkhye sañjñāyām || PS_2,1.50 ||
taddhitartha-uttarapada-samāhāre ca || PS_2,1.51 ||
saṅkhyā-pūrvo dviguḥ || PS_2,1.52 ||
kutsitāni kutsanaiḥ || PS_2,1.53 ||
pāpāṇake kutsitaiḥ || PS_2,1.54 ||
upamānāni sāmānya-vacanaiḥ || PS_2,1.55 ||
upamitaṃ vyāghra-ādibhiḥ sāmānya-aprayoge || PS_2,1.56 ||
viśesanaṃ viśeṣyeṇa bahulam || PS_2,1.57 ||
pūrva-apara-prathama-carama-jaghanya-samāna-madhya-madhyama-vīrāś ca || PS_2,1.58 ||
śreṇy-ādayaḥ kr̥ta-ādibhiḥ || PS_2,1.59 ||
ktena nañ-viśiṣṭena anañ || PS_2,1.60 ||
san-mahat-parama-uttama-utkr̥ṣṭāḥ pūjyamānaiḥ || PS_2,1.61 ||
vr̥ndaraka-nāga-kuñjaraiḥ pūjyamānam || PS_2,1.62 ||
katara-katamau jātiparipraśne || PS_2,1.63 ||
kiṃ kṣepe || PS_2,1.64 ||
poṭā-yuvati-stoka-katipaya-gr̥ṣṭi-dhenu-vaśā-vehad-baṣkayaṇī-pravaktr̥-śrotriya-adhyāpaka-dhūrtair jātiḥ || PS_2,1.65 ||
praśaṃsā-vacanaiś ca || PS_2,1.66 ||
yuvā khalati-pālita-valina-jaratībhiḥ || PS_2,1.67 ||
kr̥tya-tulya-ākhyā ajātyā || PS_2,1.68 ||
varṇo varṇena || PS_2,1.69 ||
kumāraḥ śramaṇā-ādibhiḥ || PS_2,1.70 ||
catuṣpādo garbhiṇyā || PS_2,1.71 ||
mayūra-vyaṃsaka-ādayaś ca || PS_2,1.72 ||
pūrva-apara-adhara-uttaram ekadeśinā-ekādhikaraṇe || PS_2,2.1 ||
ardhaṃ napuṃsakam || PS_2,2.2 ||
dvitiya-tr̥tīya-caturtha-turyāṇy anytarasyām || PS_2,2.3 ||
prāptāpanne ca dvitīyayā || PS_2,2.4 ||
kālāḥ parimāṇinā || PS_2,2.5 ||
nañ || PS_2,2.6 ||
īṣadakr̥tā || PS_2,2.7 ||
ṣaṣṭhī || PS_2,2.8 ||
yājaka-ādibhiś ca || PS_2,2.9 ||
na nirdhāraṇe || PS_2,2.10 ||
pūraṇa-guṇa-suhitārtha-sad-avyaya-tavya-samānādhikaranena || PS_2,2.11 ||
kten a ca pūjāyām || PS_2,2.12 ||
adhikaraṇa-vācinā ca || PS_2,2.13 ||
karmaṇi ca || PS_2,2.14 ||
tr̥j-akābhyāṃ kartari || PS_2,2.15 ||
kartari ca || PS_2,2.16 ||
nityaṃ krīḍā-jīvikayoḥ || PS_2,2.17 ||
ku-gati-pra-ādayaḥ || PS_2,2.18 ||
upapadam atiṅ || PS_2,2.19 ||
amā-eva avyayena || PS_2,2.20 ||
tr̥tīyā-prabhr̥tīnyatarasyam || PS_2,2.21 ||
ktvā ca || PS_2,2.22 ||
śeṣo bahuvrīhiḥ || PS_2,2.23 ||
anekam anyapadārthe || PS_2,2.24 ||
saṅkhyayā 'vyaya-āsanna-adūra-adhika-saṅkhyāḥ saṅkhyeye || PS_2,2.25 ||
diṅnāmāny antarāle || PS_2,2.26 ||
tatra tena+idam iti sarūpe || PS_2,2.27 ||
tena saha+iti tulyayoge || PS_2,2.28 ||
ca-arthe dvandvaḥ || PS_2,2.29 ||
upasarjanaṃ pūrvam || PS_2,2.30 ||
rājadanta-ādiṣu param || PS_2,2.31 ||
dvandve ghi || PS_2,2.32 ||
aj-ādy-ad-antam || PS_2,2.33 ||
alpa-ac-taram || PS_2,2.34 ||
saptamī-viśeṣane bahuvrīhau || PS_2,2.35 ||
niṣṭhā || PS_2,2.36 ||
vā+āhita-agny-ādiṣu || PS_2,2.37 ||
kaḍārāḥ karmadhāraye || PS_2,2.38 ||
anabhihite || PS_2,3.1 ||
karmaṇi dvitīyā || PS_2,3.2 ||
tr̥tīyā ca hoś chandasi || PS_2,3.3 ||
antarā 'ntareṇa yukte || PS_2,3.4 ||
kāla-adhvanor atyanta-saṃyoge || PS_2,3.5 ||
apavarge tr̥tīyā || PS_2,3.6 ||
saptamī-pañcamyau kāraka-madhye || PS_2,3.7 ||
karmapravacanīya-yukte dvitīyā || PS_2,3.8 ||
yasmād adhikaṃ yasya ca+īśvara-vacanaṃ tatra saptamī || PS_2,3.9 ||
pañcamy-apa-āṅ-paribhiḥ || PS_2,3.10 ||
pratinidhi-pratidāne ca yasmāt || PS_2,3.11 ||
gatyartha-karmaṇi dvitīyā-caturthyau ceṣṭāyām anadhvani || PS_2,3.12 ||
caturthī sampradāne || PS_2,3.13 ||
kriya-artha-upapadasya ca karmaṇi sthāninaḥ || PS_2,3.14 ||
tumarthāc ca bhāva-vacanāt || PS_2,3.15 ||
namaḥ-svasti-svāhā-svadhā 'laṃ-vaṣaḍ-yogāc ca || PS_2,3.16 ||
manya-karmaṇy-anādare vibhāṣā 'prāṇiṣu || PS_2,3.17 ||
kartr̥-karaṇayos tr̥tīyā || PS_2,3.18 ||
sahayukte 'pradhāne || PS_2,3.19 ||
yena aṅga-vikāraḥ || PS_2,3.20 ||
ittham-bhūta-lakṣaṇe || PS_2,3.21 ||
sañjño 'nyatarasyāṃ karmaṇi || PS_2,3.22 ||
hetau || PS_2,3.23 ||
akartary-r̥ṇe pañcamī || PS_2,3.24 ||
vibhāṣā guṇe 'strīyām || PS_2,3.25 ||
ṣaṣṭhī hetu-prayoge || PS_2,3.26 ||
sarvanāmnas tr̥tīyā ca || PS_2,3.27 ||
apādāne pañcamī || PS_2,3.28 ||
anya-ārād-itara-rte-dik-śabda-añcu-uttarapada-aj-āhi-yukte || PS_2,3.29 ||
ṣaṣṭhy-atasartha-pratyayena || PS_2,3.30 ||
enapā dvitīyā || PS_2,3.31 ||
pr̥thag-vinā-nānābhis tr̥tīyā 'nyatarasyām || PS_2,3.32 ||
kareṇa ca stoka-alpa-kr̥cchra-katipayasya asattva-vacanasya || PS_2,3.33 ||
dūra-antika-arthaiḥ ṣaṣṭhy-anyatarasyām || PS_2,3.34 ||
dūra-antika-arthebhyo dvitīyā ca || PS_2,3.35 ||
saptamy-adhikarane ca || PS_2,3.36 ||
yasya ca bhāvena bhāva-lakṣaṇam || PS_2,3.37 ||
ṣaṣṭhī ca anādare || PS_2,3.38 ||
svāmi-īśvar-ādhipati-dāyāda-sākṣi-pratibhū-prasutaiś ca || PS_2,3.39 ||
āyukta-kuśalābhyāṃ ca āsevāyām || PS_2,3.40 ||
yataś ca nirdhāranam || PS_2,3.41 ||
pañcamī vibhakte || PS_2,3.42 ||
sādhu-nipuṇābhyām arcāyāṃ saptamy aprateḥ || PS_2,3.43 ||
prasita-utsukābhyāṃ tr̥tīyā ca || PS_2,3.44 ||
nakṣatre ca lupi || PS_2,3.45 ||
prātipadikārtha-liṅga-parimāṇavacana-mātre prathamā || PS_2,3.46 ||
sambodhane ca || PS_2,3.47 ||
sā+āmantritam || PS_2,3.48 ||
ekavacanaṃ sambuddhiḥ || PS_2,3.49 ||
ṣaṣṭhī śeṣe || PS_2,3.50 ||
jño 'vid-arthasya karaṇe || PS_2,3.51 ||
adhi-ig-artha-daya-īśām karmaṇi || PS_2,3.52 ||
kr̥ñaḥ pratiyatne || PS_2,3.53 ||
rujā-arthānāṃ bhāva-vacanānām ajvareḥ || PS_2,3.54 ||
āśiṣi nāthaḥ || PS_2,3.55 ||
jāsi-niprahaṇa-nāṭa-krātha-piṣāṃ hiṃsāyām || PS_2,3.56 ||
vyavahr̥-paṇoḥ samarthayoḥ || PS_2,3.57 ||
divas tad-arthasya || PS_2,3.58 ||
vibhāṣa-upasarge || PS_2,3.59 ||
dvitīyā brāhmaṇe || PS_2,3.60 ||
preṣya-bruvor haviṣo devatā-sampradāne || PS_2,3.61 ||
caturthy-arthe bahulaṃ chandasi || PS_2,3.62 ||
yajeś ca karaṇe || PS_2,3.63 ||
kr̥tvo 'rthaprayoge kāle 'dhikaraṇe || PS_2,3.64 ||
kartr̥-karmaṇoḥ kr̥ti || PS_2,3.65 ||
ubhaya-prāptau karmaṇi || PS_2,3.66 ||
ktasya ca vartamāne || PS_2,3.67 ||
adhikaraṇa-vācinaś ca || PS_2,3.68 ||
na la-u-uka-avyaya-niṣṭhā-khalartha-tr̥nām || PS_2,3.69 ||
aka-inor bhaviṣyad-ādhamarṇyayoḥ || PS_2,3.70 ||
kr̥tyānāṃ kartari vā || PS_2,3.71 ||
tulya-arthair atulā-upamābhyāṃ tr̥tīyā 'nyatarasyām || PS_2,3.72 ||
caturthī ca āśiṣy āyuṣya-madra-bhadra-kuśala-sukha-artha-hitaiḥ || PS_2,3.73 ||
dvigur ekavacanam || PS_2,4.1 ||
dvandvaś ca prāṇi-tūrya-senā-aṅgānām || PS_2,4.2 ||
anuvāde caraṇānām || PS_2,4.3 ||
adhvaryu-kratur anapuṃsakam || PS_2,4.4 ||
adhyayanato 'viprakr̥ṣṭa-ākhyānām || PS_2,4.5 ||
jātir aprāṇinām || PS_2,4.6 ||
viśiṣṭa-liṅgo nadī deśo 'grāmāḥ || PS_2,4.7 ||
kṣudra-jantavaḥ || PS_2,4.8 ||
yeṣāṃ ca virodhaḥ śāśvatikaḥ || PS_2,4.9 ||
śūdrāṇām aniravasitānām || PS_2,4.10 ||
gavāśva-prabhr̥tīni ca || PS_2,4.11 ||
vibhāṣā vr̥kṣa-mr̥ga-tr̥ṇa-dhānya-vyañjana-paśu-śakuny-aśvavaḍava-pūrvāpara-adharottarāṇām || PS_2,4.12 ||
vipratiṣiddhaṃ ca anadhikaraṇa-vāci || PS_2,4.13 ||
na dadhipaya-ādīni || PS_2,4.14 ||
adhikarana-etāvattve ca || PS_2,4.15 ||
vibhāṣā samīpe || PS_2,4.16 ||
sa napuṃsakam || PS_2,4.17 ||
avyayībhāvaś ca || PS_2,4.18 ||
tatpuruṣo 'nañ-karmadhārayaḥ || PS_2,4.19 ||
sañjñāyāṃ kantā-uśīnareṣu || PS_2,4.20 ||
upajñā-upakramam tad-ādy-ācikhyāsāyām || PS_2,4.21 ||
chāyā bāhulye || PS_2,4.22 ||
sabhā rājā 'manusya-pūrvā || PS_2,4.23 ||
aśālā ca || PS_2,4.24 ||
vibhāṣā senā-surā-cchāyā-śālā-niśānām || PS_2,4.25 ||
paraval-liṅgaṃ dvandva-tatpuruṣayoḥ || PS_2,4.26 ||
pūrvavad-aśvava-ḍavau || PS_2,4.27 ||
hemanta-śiśirāv aho-rātre ca chandasi || PS_2,4.28 ||
rātra-ahna-ahāḥ puṃsi || PS_2,4.29 ||
apathaṃ napuṃsakam || PS_2,4.30 ||
ardharcāḥ puṃsi ca || PS_2,4.31 ||
idamo 'nvādeśe 'ś anudāttas tr̥tīyā-ādau || PS_2,4.32 ||
etadas tra-tasos tra-tasau ca anudātau || PS_2,4.33 ||
dvitīyā-ṭā-ossv enaḥ || PS_2,4.34 ||
ārdhadhātuke || PS_2,4.35 ||
ado jagdhir lyap ti kiti || PS_2,4.36 ||
luṅ-sanor ghasl̥ || PS_2,4.37 ||
ghañ-apoś ca || PS_2,4.38 ||
bahulaṃ chandasi || PS_2,4.39 ||
liṭy antarasyām || PS_2,4.40 ||
veño vayiḥ || PS_2,4.41 ||
hano vadha liṅi || PS_2,4.42 ||
luṅi ca || PS_2,4.43 ||
ātmanepadeṣv anyatarasyām || PS_2,4.44 ||
iṇo gā luṅi || PS_2,4.45 ||
ṇau gamir abodhane || PS_2,4.46 ||
sani ca || PS_2,4.47 ||
iṅaś ca || PS_2,4.48 ||
gāṅ liṭi || PS_2,4.49 ||
vibhāṣā luṅl̥ṅoḥ || PS_2,4.50 ||
ṇau ca saṃś-caṅoḥ || PS_2,4.51 ||
aster bhūḥ || PS_2,4.52 ||
bruvo baciḥ || PS_2,4.53 ||
cakṣiṅaḥ khyāñ || PS_2,4.54 ||
vā liṭi || PS_2,4.55 ||
ajer vy aghañ-apoḥ || PS_2,4.56 ||
vā yau || PS_2,4.57 ||
ṇya-kṣatriya-ārṣa-ñito yūni lug aṇ-iñoḥ || PS_2,4.58 ||
paila-ādibyaś ca || PS_2,4.59 ||
iñaḥ prācām || PS_2,4.60 ||
na taulvalibhyaḥ || PS_2,4.61 ||
tadrājasya bahuṣu tena+eva astriyām || PS_2,4.62 ||
yaska-ādibhyo gotre || PS_2,4.63 ||
yañ-añoś ca || PS_2,4.64 ||
atri-bhr̥gu-kutsa-vasiṣṭha-gotama-aṅgirobhyaś ca || PS_2,4.65 ||
bahvac iñaḥ prācya-bhrateṣu || PS_2,4.66 ||
na gopavana-ādibhyaḥ || PS_2,4.67 ||
tika-kitava-ādibhyo dvandve || PS_2,4.68 ||
upaka-ādibhyo 'nyatarasyām advandve || PS_2,4.69 ||
āgastya-kauṇḍinyayor agasti-kuṇḍinac || PS_2,4.70 ||
supo dhātu-prātipadikayoḥ || PS_2,4.71 ||
adiprabhr̥tibhyaḥ śapaḥ || PS_2,4.72 ||
bahulaṃ chandasi || PS_2,4.73 ||
yaṅo 'ci ca || PS_2,4.74 ||
juhoty-ādibhyaḥ śluḥ || PS_2,4.75 ||
bahulaṃ chandasi || PS_2,4.76 ||
gāti-sthā-ghu-pā-bhūbhyaḥ sicaḥ parasmaipadeṣu || PS_2,4.77 ||
vibhāṣā ghrā-dheṭ-śāc-chā-saḥ || PS_2,4.78 ||
tan-ādibhyas ta-thāsoḥ || PS_2,4.79 ||
mantre ghasa-hvara-naśa-vr̥-daha-ād-vr̥c-kr̥-gami-janibhyo leḥ || PS_2,4.80 ||
āmaḥ || PS_2,4.81 ||
avyayād āp-supaḥ || PS_2,4.82 ||
na avyayībhāvād ato 'm tv apañcamyāḥ || PS_2,4.83 ||
tr̥tīyā-saptamyor bahulam || PS_2,4.84 ||
luṭaḥ prathamasya ḍāraurasaḥ || PS_2,4.85 ||
pratyayaḥ || PS_3,1.1 ||
paraś ca || PS_3,1.2 ||
ādy-udāttaś ca || PS_3,1.3 ||
anudāttau sup-pitau || PS_3,1.4 ||
gup-tij-kidbhyaḥ san || PS_3,1.5 ||
mān-badha-dān-śānbhyo dīrghaś ca abhyāsasya || PS_3,1.6 ||
dhātoḥ karmaṇaḥ samāna-kartr̥kād icchāyāṃ vā || PS_3,1.7 ||
supa ātmanaḥ kyac || PS_3,1.8 ||
kāmyac ca || PS_3,1.9 ||
upamānād ācāre || PS_3,1.10 ||
kartuḥ kyaṅ salopaś ca || PS_3,1.11 ||
bhr̥śādibhyo bhuvy-acver lopaś ca halaḥ || PS_3,1.12 ||
lohitādi-ḍājbhyaḥ kyaṣ || PS_3,1.13 ||
kaṣṭāya kramaṇe || PS_3,1.14 ||
karmaṇo romantha-tapobhyāṃ varti-caroḥ || PS_3,1.15 ||
bāṣpa-ūṣmabhyām udvamane || PS_3,1.16 ||
śabda-vaira-kalaha-abhra-kaṇva-meghebhyaḥ karaṇe || PS_3,1.17 ||
sukhādibhyaḥ kartr̥-vedanāyām || PS_3,1.18 ||
namo-varivaś-citraṅaḥ kyac || PS_3,1.19 ||
puccha-bhānḍa-cīvarāṇ ṇiṅ || PS_3,1.20 ||
muṇḍa-miśra-ślakṣṇa-lavaṇa-vrata-vastra-hala-kala-kr̥ta-tūstebhyo ṇic || PS_3,1.21 ||
dhātor eka-aco hala-ādeḥ kriyāsamabhihāre yaṅ || PS_3,1.22 ||
nityaṃ kauṭilye gatau || PS_3,1.23 ||
lupa-sada-cara-japa-jabha-daha-daśa-gr̥̄bhyo bhāva-garhāyām || PS_3,1.24 ||
satyāpa-pāśa-rūpa-vīṇā-tūla-śloka-senā-loma-tvaca-varma-varṇa-cūrṇa-curādibhyo ṇic || PS_3,1.25 ||
hetumati ca || PS_3,1.26 ||
kaṇḍv-ādibhyo yak || PS_3,1.27 ||
gupū-dhūpa-vicchi-paṇi-panibhya āyaḥ || PS_3,1.28 ||
r̥ter īyaṅ || PS_3,1.29 ||
kamer ṇiṅ || PS_3,1.30 ||
āyādaya ārdhadhātuke vā || PS_3,1.31 ||
san-ādyantā dhātavaḥ || PS_3,1.32 ||
syatāsī l̥luṭoḥ || PS_3,1.33 ||
sib-bahulaṃ leti || PS_3,1.34 ||
kās-pratyayād ām amantre liṭi || PS_3,1.35 ||
ij-ādeś ca gurumato 'nr̥cchaḥ || PS_3,1.36 ||
daya-aya-āsaś ca || PS_3,1.37 ||
uṣa-vida-jāgr̥bhyo 'nyatarasyām || PS_3,1.38 ||
bhī-hrī-bhr̥-huvāṃ śluvac ca || PS_3,1.39 ||
kr̥ñ ca anuprayujyate liṭi || PS_3,1.40 ||
vidāṅ-kurvantv ity anyatarasyām || PS_3,1.41 ||
abhyutsādayāṃ-prajanayām-cikayāṃ-ramayām-akaḥ pāvayām-kriyād vidām-akrann iti cchandasi || PS_3,1.42 ||
cli luḍi || PS_3,1.43 ||
cleḥ sic || PS_3,1.44 ||
śala ig-upadhād aniṭaḥ kṣaḥ || PS_3,1.45 ||
śliṣa āliṅgane || PS_3,1.46 ||
na dr̥śaḥ || PS_3,1.47 ||
ṇi-śri-dru-srubhyaḥ kartari caṅ || PS_3,1.48 ||
vibhāṣā dheṭ-śvyoḥ || PS_3,1.49 ||
gupeś chandasi || PS_3,1.50 ||
na-unayati-dhvanayaty-elayaty-ardayatibhyaḥ || PS_3,1.51 ||
asyati-vakti-khyātibhyo 'ṅ || PS_3,1.52 ||
lipi-sici-hvaś ca || PS_3,1.53 ||
ātmanepadeṣv anyatarasyām || PS_3,1.54 ||
puṣādi-dyutādy-l̥ditaḥ prasmaipadeṣu || PS_3,1.55 ||
sarti-śāsty-artibhyaś ca || PS_3,1.56 ||
irito vā || PS_3,1.57 ||
jr̥̄-stambhu-mrucu-mlucu-grucu-glucu-gluñcu-śvibhyaś ca || PS_3,1.58 ||
kr̥-mr̥-dr̥-ruhibhyaś chandasi || PS_3,1.59 ||
ciṇ te padaḥ || PS_3,1.60 ||
dīpa-jana-budha-pūri-tāyi-pyāyibhyo 'nyatarasyām || PS_3,1.61 ||
acaḥ karmakartari || PS_3,1.62 ||
duhaś ca || PS_3,1.63 ||
na rudhaḥ || PS_3,1.64 ||
tapo 'nutāpe ca || PS_3,1.65 ||
ciṇ bhāvakarmaṇoḥ || PS_3,1.66 ||
sārvadhātuke yak || PS_3,1.67 ||
kartari śap || PS_3,1.68 ||
div-ādibhyaḥ śyan || PS_3,1.69 ||
vā bhrāśa-bhlāśa-bhramu-kramu-klamu-trasi-truti-laṣaḥ || PS_3,1.70 ||
yaso 'nupasargāt || PS_3,1.71 ||
saṃyasaś ca || PS_3,1.72 ||
sv-ādibhyaḥ śnuḥ || PS_3,1.73 ||
śruvaḥ śr̥ ca || PS_3,1.74 ||
akṣo 'nyatarasyām || PS_3,1.75 ||
tanū-karaṇe takṣaḥ || PS_3,1.76 ||
tud-ādibhyaḥ śaḥ || PS_3,1.77 ||
rudḥ-ādibhyaḥ śnam || PS_3,1.78 ||
tan-ādi-kr̥ñbhyaḥ uḥ || PS_3,1.79 ||
dhinvi-kr̥ṇvyor a ca || PS_3,1.80 ||
kry-ādibhyaḥ śnā || PS_3,1.81 ||
stambhu-stumbhu-skambhu-skumbhu-skuñbhyaḥ śnuś ca || PS_3,1.82 ||
halaḥ śnaḥ śānajjñau || PS_3,1.83 ||
chandasi śāyaj api || PS_3,1.84 ||
vyatyayo bahulam || PS_3,1.85 ||
liṅy āśiṣy aṅ || PS_3,1.86 ||
karmavat karmaṇā tulyakriyaḥ || PS_3,1.87 ||
tapas tapaḥ-karmakasya+eva || PS_3,1.88 ||
na duha-snu-namāṃ yak-ciṇau || PS_3,1.89 ||
kuṣi-rajoḥ prācāṃ śyan parasmaipadaṃ ca || PS_3,1.90 ||
dhātoḥ || PS_3,1.91 ||
tatra+upapadaṃ saptamīstham || PS_3,1.92 ||
kr̥d atiṅ || PS_3,1.93 ||
vā 'sarūpo 'striyām || PS_3,1.94 ||
kr̥tyāḥ pragṇ vulaḥ || PS_3,1.95 ||
tavyat-tavya-anīyaraḥ || PS_3,1.96 ||
aco yat || PS_3,1.97 ||
por ad-upadhāt || PS_3,1.98 ||
śaki-sahoś ca || PS_3,1.99 ||
gada-mada-cara-yamaś ca anupasarge || PS_3,1.100 ||
avadya-paṇya-varyā garhya-paṇitavya-anirodheṣu || PS_3,1.101 ||
vahyaṃ karaṇam || PS_3,1.102 ||
aryaḥ svami-vaiśyayoḥ || PS_3,1.103 ||
upasaryā kālyā prajane || PS_3,1.104 ||
ajaryaṃ saṅgatam || PS_3,1.105 ||
vadaḥ supi kyap ca || PS_3,1.106 ||
bhuvo bhāve || PS_3,1.107 ||
hanas ta ca || PS_3,1.108 ||
eti-stu-śās-vr̥-dr̥-juṣaḥ kyap || PS_3,1.109 ||
r̥d upadhāc ca akl̥pi-cr̥teḥ || PS_3,1.110 ||
ī ca khanaḥ || PS_3,1.111 ||
bhr̥ño 'sañjñāyām || PS_3,1.112 ||
mr̥jer vibhāṣā || PS_3,1.113 ||
rājasūya-sūrya-mr̥ṣodya-rucya-kupya-kr̥ṣṭapacya-avyathyāḥ || PS_3,1.114 ||
bhidya-uddhyau nade || PS_3,1.115 ||
puṣya-siddhyau nakṣatre || PS_3,1.116 ||
vipūya-vinīya-jityā muṅja-kalka-haliṣu || PS_3,1.117 ||
praty-apibhyāṃ graheś chandasi || PS_3,1.118 ||
pada-asvairi-bāhyā-pakṣyeṣu ca || PS_3,1.119 ||
vibhāṣā kr̥-vr̥ṣoḥ || PS_3,1.120 ||
yugyaṃ ca patre || PS_3,1.121 ||
amāvasyad-anyatarasyām || PS_3,1.122 ||
chandasi niṣṭarkya-devahūya-praṇīya-unnīya-ucchiṣya-marya-starya-dhvarya-khanya-khānya-devayajyā-āpr̥cchya-pratiṣīvya-brahmavādya-bhāvya-stāvya-upacāyyapr̥ḍāni || PS_3,1.123 ||
r̥-halor ṇyat || PS_3,1.124 ||
or āvaśyake || PS_3,1.125 ||
āsu-yu-vapi-rapi-lapi-trapi-camaś ca || PS_3,1.126 ||
ānāyyo 'nitye || PS_3,1.127 ||
praṇāyyo 'sammatau || PS_3,1.128 ||
pāyya-sān-nāyya-nikāyya-dhāyyā māna-havir-nivāsa-sāmidhenīṣu || PS_3,1.129 ||
kratau kuṇḍapāyya-sañcāyyau || PS_3,1.130 ||
agnau paricāyya-upacāyya-samūhyāḥ || PS_3,1.131 ||
citya-agnicitye ca || PS_3,1.132 ||
ṇvul-tr̥cau || PS_3,1.133 ||
nandi-grahi-pacādibhyo lyu-ṇiny-acaḥ || PS_3,1.134 ||
igupadha-jñā-prī-kiraḥ kaḥ || PS_3,1.135 ||
ātaś ca+upasarge || PS_3,1.136 ||
pā-ghrā-dhmā-dheṭ-dr̥śaḥ śaḥ || PS_3,1.137 ||
anupasargāl limpa-vinda-dhāri-pāri-vedy-udeji-ceti-sāti-sāhibhyaś ca || PS_3,1.138 ||
dadāti-dadhātyor vibhāṣā || PS_3,1.139 ||
jvaliti-kasantebhyo ṇaḥ || PS_3,1.140 ||
śyā-ād-vyadha-āsru-saṃsrv-atīṇ-avasā-avahr̥-liha-śliṣa-śvasaś ca || PS_3,1.141 ||
du-nyor anupasarge || PS_3,1.142 ||
vibhāśā grahaḥ || PS_3,1.143 ||
gehe kaḥ || PS_3,1.144 ||
śilpini ṣvun || PS_3,1.145 ||
gasthakan || PS_3,1.146 ||
ṇyuṭ ca || PS_3,1.147 ||
haś ca vrīhi-kālayoḥ || PS_3,1.148 ||
pru-sr̥-lvaḥ samabhihāre vun || PS_3,1.149 ||
āśiṣi ca || PS_3,1.150 ||
karmaṇy aṇ || PS_3,2.1 ||
hvā-vā-amaś ca || PS_3,2.2 ||
āto 'nupasarge kaḥ || PS_3,2.3 ||
supi sthaḥ || PS_3,2.4 ||
tunda-śokayoḥ parimr̥ja-apanudoḥ || PS_3,2.5 ||
pre dā-jñaḥ || PS_3,2.6 ||
sami khyaḥ || PS_3,2.7 ||
gā-poṣ ṭak || PS_3,2.8 ||
harater anudyamane 'c || PS_3,2.9 ||
vayasi ca || PS_3,2.10 ||
āṅi tācchīlye || PS_3,2.11 ||
arhaḥ || PS_3,2.12 ||
stamba-karṇayo rami-japoḥ || PS_3,2.13 ||
śami dhātoḥ sañjñāyām || PS_3,2.14 ||
adhikaraṇe śeteḥ || PS_3,2.15 ||
careṣ ṭaḥ || PS_3,2.16 ||
bhikṣā-senā-ādāyeṣu ca || PS_3,2.17 ||
puro 'grato 'greṣu sarteḥ || PS_3,2.18 ||
pūrve kartari || PS_3,2.19 ||
kr̥ño hetu-tācchīlya-ānulomyeṣu || PS_3,2.20 ||
divā-vibhā-niśā-prabhā-bhās-kāra-anta-ananta-ādi-bahu-nāndī-kiṃ-lipi-libi-bali-bhakti-kartr̥-citra-kṣetra-saṅkhyā-jaṅghā-bāhv-ahar-yat-tad-dhanur-aruṣṣu || PS_3,2.21 ||
karmaṇi bhr̥tau || PS_3,2.22 ||
na śabda-śloka-kalaha-gāthā-vaira-cāṭu-sūtra-mantra-padeṣu || PS_3,2.23 ||
stamba-śakr̥tor in || PS_3,2.24 ||
harater dr̥ti-nāthayoḥ paśau || PS_3,2.25 ||
phalegrahir-ātmambhariś ca || PS_3,2.26 ||
chandasi vana-sana-rakṣi-mathām || PS_3,2.27 ||
ejeḥ khaś || PS_3,2.28 ||
nāsikā-stanayor dhmā-dheṭoḥ || PS_3,2.29 ||
nāḍī-muṣṭyoś ca || PS_3,2.30 ||
udi kūle ruji-vahoḥ || PS_3,2.31 ||
vaha-abhre lihaḥ || PS_3,2.32 ||
parimāṇe pacaḥ || PS_3,2.33 ||
mita-nakhe ca || PS_3,2.34 ||
vidhv-aruṣos tudaḥ || PS_3,2.35 ||
asūrya-lalāṭayor dr̥śi-tapoḥ || PS_3,2.36 ||
ugrampaśya-irammada-pāṇindhamāś ca || PS_3,2.37 ||
priyavaśe vadaḥ khac || PS_3,2.38 ||
dviṣat-parayos tāpeḥ || PS_3,2.39 ||
vāci yamo vrate || PS_3,2.40 ||
pūḥ-sarvayor dāri-sahoḥ || PS_3,2.41 ||
sarva-kūla-abhra-karīṣeṣu kaṣaḥ || PS_3,2.42 ||
megha-rti-bhayeṣu kr̥ñaḥ || PS_3,2.43 ||
kṣema-priya-madre 'ṇ ca || PS_3,2.44 ||
āśite bhuvaḥ karaṇa-bhāvayoḥ || PS_3,2.45 ||
sañjñāyāṃ bhr̥-tr̥̄-vr̥-ji-dhāri-sahi-tapi-damaḥ || PS_3,2.46 ||
gamaś ca || PS_3,2.47 ||
anta-atyanta-adhva-dūra-pāra-sarva-ananteṣu ḍaḥ || PS_3,2.48 ||
āśiṣi hanaḥ || PS_3,2.49 ||
ape kleśa-tamasoḥ || PS_3,2.50 ||
kumāra-śīrṣayor ṇiniḥ || PS_3,2.51 ||
lakṣaṇe jāyā-patyoṣ ṭak || PS_3,2.52 ||
amanuṣyakartr̥ke ca || PS_3,2.53 ||
śaktau hasti kapāṭayoḥ || PS_3,2.54 ||
pāṇigha-tāḍaghau śilpini || PS_3,2.55 ||
āḍhya-subhaga-sthūla-palita-nagna-andha-priyeṣu cvy-artheṣv acvau kr̥ñaḥ karaṇe khyun || PS_3,2.56 ||
kartari bhuvaḥ khiṣṇuc-khukañau || PS_3,2.57 ||
spr̥śo 'nudake kvin || PS_3,2.58 ||
r̥tvig-dadhr̥k-srag-dig-uṣṇig-añcu-yuji-kruñcāṃ ca || PS_3,2.59 ||
tyadādiṣu dr̥śo 'nālocane kañ ca || PS_3,2.60 ||
sat-sū-dviṣa-druha-duha-yuja-vida-bhidac-chida-ji-nī-rājām uasarge 'pi kvip || PS_3,2.61 ||
bhajo ṇviḥ || PS_3,2.62 ||
chandasi sahaḥ || PS_3,2.63 ||
vahaś ca || PS_3,2.64 ||
kavya-purīṣa-purīṣyeṣu ñyuṭ || PS_3,2.65 ||
havye 'nantaḥpādām || PS_3,2.66 ||
jana-sana-khana-krama-gamo viṭ || PS_3,2.67 ||
ado 'nanne || PS_3,2.68 ||
kravye ca || PS_3,2.69 ||
duhaḥ kab ghaś ca || PS_3,2.70 ||
mantre śveta-vaha-ukthaśas-puroḍāśo ṇvin || PS_3,2.71 ||
ave yajaḥ || PS_3,2.72 ||
vij upe chandasi || PS_3,2.73 ||
āto manin-kvanib-vanipaś ca || PS_3,2.74 ||
anyebhyo 'pi dr̥śyante || PS_3,2.75 ||
kvip ca || PS_3,2.76 ||
sthaḥ ka ca || PS_3,2.77 ||
supy ajātau ṇinis tācchīlye || PS_3,2.78 ||
kartary upamāme || PS_3,2.79 ||
vrate || PS_3,2.80 ||
bahulam ābhīkṣṇye || PS_3,2.81 ||
manaḥ || PS_3,2.82 ||
ātmamāne khaś ca || PS_3,2.83 ||
bhūte || PS_3,2.84 ||
karaṇe yajaḥ || PS_3,2.85 ||
karamaṇi hanaḥ || PS_3,2.86 ||
brahma-bhrūṇa-vr̥treṣu kvip || PS_3,2.87 ||
bahulaṃ chandasi || PS_3,2.88 ||
su-karma-pāpa-mantra-puṇyeṣu kr̥ñaḥ || PS_3,2.89 ||
some suñaḥ || PS_3,2.90 ||
agnau ceḥ || PS_3,2.91 ||
karmaṇy-agny-ākhyāyām || PS_3,2.92 ||
karmaṇi inir vikriyaḥ || PS_3,2.93 ||
dr̥śeḥ kvanip || PS_3,2.94 ||
rājani yudhikr̥ñaḥ || PS_3,2.95 ||
sahe ca || PS_3,2.96 ||
saptamyāṃ janer ḍaḥ || PS_3,2.97 ||
pañcamyām ajātau || PS_3,2.98 ||
upasarge ca sañjñāyām || PS_3,2.99 ||
anau karmaṇi || PS_3,2.100 ||
anyeṣv api dr̥śyate || PS_3,2.101 ||
niṣṭhā || PS_3,2.102 ||
su-yajor ṅvanip || PS_3,2.103 ||
jīryater atr̥n || PS_3,2.104 ||
chandasi liṭ || PS_3,2.105 ||
liṭaḥ kānaj vā || PS_3,2.106 ||
kvasuś ca || PS_3,2.107 ||
bhāṣāyāṃ sada-vasa-śruvaḥ || PS_3,2.108 ||
upeyivān anāśvān anūcānaś ca || PS_3,2.109 ||
luṅ || PS_3,2.110 ||
anadyatane laṅ || PS_3,2.111 ||
abhijñā-vacane lr̥ṭ || PS_3,2.112 ||
na yadi || PS_3,2.113 ||
vibhāṣā sākāṅkṣe || PS_3,2.114 ||
parokṣe liṭ || PS_3,2.115 ||
ha-śaśvator laṅ ca || PS_3,2.116 ||
praśne ca āsanna-kale || PS_3,2.117 ||
laṭ sme || PS_3,2.118 ||
aparokṣe ca || PS_3,2.119 ||
nanau pr̥ṣṭa-prati-vacane || PS_3,2.120 ||
na-nvor vibhāṣā || PS_3,2.121 ||
puri luṅ ca asme || PS_3,2.122 ||
vartamāne laṭ || PS_3,2.123 ||
laṭaḥ śatr̥-śānacāv aprathamā-samānādhikaraṇe || PS_3,2.124 ||
sambodhane ca || PS_3,2.125 ||
lakṣaṇa-hetvoḥ kriyāyāḥ || PS_3,2.126 ||
tau sat || PS_3,2.127 ||
pūṅ yajoḥ śānan || PS_3,2.128 ||
tācchīya-vayovacana-śaktiṣu cānaś || PS_3,2.129 ||
iṅ-dhāryoḥ śatra-kr̥cchriṇi || PS_3,2.130 ||
dviṣo 'mitre || PS_3,2.131 ||
suño yajñasaṃyoge || PS_3,2.132 ||
arhaḥ praśaṃsāyām || PS_3,2.133 ||
ā kveḥ tacchīla-taddharma-tatsādhukāriṣu || PS_3,2.134 ||
tr̥n || PS_3,2.135 ||
alaṅ-kr̥ñ-nirākr̥ñ-prajana-utpaca-utpata-unmada-rucy-apatrapa-vr̥tu-vr̥dhu-saha-cara iṣṇuc || PS_3,2.136 ||
ṇeś chandasi || PS_3,2.137 ||
bhuvaś ca || PS_3,2.138 ||
glā-ji-sthaś ca kṣnuḥ || PS_3,2.139 ||
trasi-gr̥dhi-dhr̥ṣi-kṣipeḥ knuḥ || PS_3,2.140 ||
śam-ity aṣṭābhyo ghinuṇ || PS_3,2.141 ||
saṃpr̥ca-anurudha-āṅyama-āṅyasa-parisr̥-saṃsr̥ja-paridevi-saṃjvara-parikṣipa-pariraṭa-parivada-paridaha-parimuha-duṣa-dviṣa-druha-duha-yuja-ākrīḍa-vivica-tyaja-raja-bhaja-aticara-apacara-āmuṣa-abhyāhanaś ca || PS_3,2.142 ||
vau kaṣa-lasa-kattha-srambhaḥ || PS_3,2.143 ||
ape ca laṣaḥ || PS_3,2.144 ||
pre lapa-sr̥-dru-matha-vada-vasaḥ || PS_3,2.145 ||
ninda-hiṃsa-kliśa-khāda-vināśa-parikṣipa-pariraṭa-parivādi-vyābhāṣa-asūyo vuñ || PS_3,2.146 ||
devi-kraśoś ca+upasarge || PS_3,2.147 ||
calana-śabdārthād akarmakād yuc || PS_3,2.148 ||
anudātta-itaś ca halādeḥ || PS_3,2.149 ||
ju-caṅkramya-dandramya-sr̥-gr̥dhi-jvala-śuca-laṣa-pata-padaḥ || PS_3,2.150 ||
krudha-maṇḍa-arthebhyaś ca || PS_3,2.151 ||
na yaḥ || PS_3,2.152 ||
sūda-dīpa-dīkṣaś ca || PS_3,2.153 ||
laṣa-pata-pada-sthā-bhū-vr̥ṣa-hana-kama-gama-śr̥̄bhya ukañ || PS_3,2.154 ||
jalpa-bhikṣa-kuṭṭa-luṇṭa-vr̥ṅaḥ ṣākan || PS_3,2.155 ||
prajor iniḥ || PS_3,2.156 ||
ji-dr̥-kṣi-viśri-iṇ-vama-avyatha-abhyama-paribhū-prasūbhyaś ca || PS_3,2.157 ||
spr̥hi-gr̥hi-pati-dayi-nidrā-dandrā-śraddhābhya āluc || PS_3,2.158 ||
dā-dheṭ-si-śada-sado ruḥ || PS_3,2.159 ||
sr̥-ghasy-adaḥ kmarac || PS_3,2.160 ||
bhañja-bhāsa-mido ghurac || PS_3,2.161 ||
vidi-bhidi-cchideḥ kurac || PS_3,2.162 ||
iṇ-naś-ji-sartibhyaḥ kvarap || PS_3,2.163 ||
gatvaraś ca || PS_3,2.164 ||
jāgur ūkaḥ || PS_3,2.165 ||
yaja-japa-daśāṃ yaṅaḥ || PS_3,2.166 ||
nami-kampi-smy-ajasa-kama-hiṃsa-dīpo raḥ || PS_3,2.167 ||
san-āśaṃsa-bhikṣa uḥ || PS_3,2.168 ||
vindur icchuḥ || PS_3,2.169 ||
kyāc chandasi || PS_3,2.170 ||
ād-r̥-gama-hana-janaḥ ki-kinau liṭ ca || PS_3,2.171 ||
svapitr̥ṣornajiṅ || PS_3,2.172 ||
śr̥̄-vandyor āruḥ || PS_3,2.173 ||
bhiyaḥ kru-klukanau || PS_3,2.174 ||
sthā-īśa-bhāsa-pisa-kaso varac || PS_3,2.175 ||
yaś ca yaṅaḥ || PS_3,2.176 ||
bhrāja-bhāsa-dhurvi-dyuta-urji-pr̥̄-jugrāvastuvaḥ kvip || PS_3,2.177 ||
anyebhyo 'pi dr̥śyate || PS_3,2.178 ||
bhuvaḥ sañjñā-antarayoḥ || PS_3,2.179 ||
vi-pra-sambhyo ḍv-asañjñāyām || PS_3,2.180 ||
dhaḥ karamṇi ṣṭran || PS_3,2.181 ||
dām-nī-śasa-yu-yuja-stu-tuda-si-sica-miha-pata-daśa-nahaḥ karaṇe || PS_3,2.182 ||
hala-sūkarayoḥ puvaḥ || PS_3,2.183 ||
arti-lū-dhū-sū-khana-saha-cara itraḥ || PS_3,2.184 ||
puvaḥ sañjñāyām || PS_3,2.185 ||
kartari carṣidevatayoḥ || PS_3,2.186 ||
ñītaḥ ktaḥ || PS_3,2.187 ||
mati-buddhi-pūjā-arthebhyaś ca || PS_3,2.188 ||
uṇādayo bahulam || PS_3,3.1 ||
bhūte 'pi dr̥śyante || PS_3,3.2 ||
bhaviṣyati gamyādayaḥ || PS_3,3.3 ||
yāvat-purā-nipātayor laṭ || PS_3,3.4 ||
vibhāṣā kadā-karhyoḥ || PS_3,3.5 ||
kiṃvr̥tte lipsāyām || PS_3,3.6 ||
lipsyamāna-siddhau ca || PS_3,3.7 ||
loḍ-arthalakṣane ca || PS_3,3.8 ||
liṅ ca+ūrdhva-mauhūrtike || PS_3,3.9 ||
tumun-ṇvulau kriyāyāṃ kriya-arthāyām || PS_3,3.10 ||
bhāva-vacanāś ca || PS_3,3.11 ||
aṇ karmaṇi ca || PS_3,3.12 ||
lr̥ṭ śeṣe ca || PS_3,3.13 ||
lr̥ṭaḥ sadvā || PS_3,3.14 ||
anadyatane luṭ || PS_3,3.15 ||
pada-ruja-viśa-spr̥śo ghañ || PS_3,3.16 ||
sr̥ sthire || PS_3,3.17 ||
bhāve || PS_3,3.18 ||
akartari ca kārake sañjñāyām || PS_3,3.19 ||
parimāṇa-ākhyāyāṃ sarvebhyaḥ || PS_3,3.20 ||
iṅaś ca || PS_3,3.21 ||
upasarge ruvaḥ || PS_3,3.22 ||
sami yu-dru-duvaḥ || PS_3,3.23 ||
śri-ṇī-bhuvo 'nupasarge || PS_3,3.24 ||
vau kṣu-śruvaḥ || PS_3,3.25 ||
ava-udor niyaḥ || PS_3,3.26 ||
pre dru-stu-sruvaḥ || PS_3,3.27 ||
nir-abhyoḥ pū-lvoḥ || PS_3,3.28 ||
un-nyor graḥ || PS_3,3.29 ||
kr̥̄ dhānye || PS_3,3.30 ||
yajñe sami stuvaḥ || PS_3,3.31 ||
pre stro 'yajñe || PS_3,3.32 ||
prathane vāv aśabde || PS_3,3.33 ||
chandonāmni ca || PS_3,3.34 ||
udi grahaḥ || PS_3,3.35 ||
sami muṣṭau || PS_3,3.36 ||
pari-nyor nī-ṇor dyūta-abhreṣayoḥ || PS_3,3.37 ||
parāv anupātyaya iṇaḥ || PS_3,3.38 ||
vy-upayoḥ śeteḥ paryāye || PS_3,3.39 ||
hasta-adāne cer asteye || PS_3,3.40 ||
nivāsa-citi-śarīra-upasamādhāneṣv ādeś ca kaḥ || PS_3,3.41 ||
saṅghe ca anauttarādharye || PS_3,3.42 ||
karma-vyatihāre ṇac striyām || PS_3,3.43 ||
abhividhau bhāve inuṇ || PS_3,3.44 ||
ākrośe 'vanyor grahaḥ || PS_3,3.45 ||
pre lipsāyām || PS_3,3.46 ||
parau yajñe || PS_3,3.47 ||
nau vr̥ dhānye || PS_3,3.48 ||
udi śrayati-yauti-pū-druvaḥ || PS_3,3.49 ||
vibhāṣā+āṅi ru-pluvoḥ || PS_3,3.50 ||
ave graho varṣa-pratibandhe || PS_3,3.51 ||
pre vaṇijām || PS_3,3.52 ||
raśmau ca || PS_3,3.53 ||
vr̥ṇoter ācchādane || PS_3,3.54 ||
prau bhuvo 'vajñāne || PS_3,3.55 ||
er ac || PS_3,3.56 ||
r̥̄dor ap || PS_3,3.57 ||
graha-vr̥-dr̥-niścigamaś ca || PS_3,3.58 ||
upasarge 'daḥ || PS_3,3.59 ||
nau ṇa ca || PS_3,3.60 ||
vyadha-japor anupasarge || PS_3,3.61 ||
svana-hasor vā || PS_3,3.62 ||
yamaḥ sam-upa-ni-viṣu ca || PS_3,3.63 ||
nau gada-nada-paṭha-svanaḥ || PS_3,3.64 ||
kvaṇo vīṇāyāṃ ca || PS_3,3.65 ||
nityaṃ paṇaḥ parimāṇe || PS_3,3.66 ||
mado 'nupasarge || PS_3,3.67 ||
pramada-sammadau harṣe || PS_3,3.68 ||
sam-udor ajaḥ paśuṣu || PS_3,3.69 ||
akṣeṣu glahaḥ || PS_3,3.70 ||
prajane sarteḥ || PS_3,3.71 ||
hvaḥ samprasāraṇaṃ ca ny-abhy-upa-viṣu || PS_3,3.72 ||
āṅi yuddhe || PS_3,3.73 ||
nipānam āhāvaḥ || PS_3,3.74 ||
bhāve 'nupasargasya || PS_3,3.75 ||
hanaś ca vadhaḥ || PS_3,3.76 ||
mūrtau ghanaḥ || PS_3,3.77 ||
antarghano deśe || PS_3,3.78 ||
agāra-ekadeśe praghaṇaḥ praghāṇāś ca || PS_3,3.79 ||
udghano 'tyādhānam || PS_3,3.80 ||
apaghano 'ṅgam || PS_3,3.81 ||
karaṇe 'yo-vidruṣu || PS_3,3.82 ||
stambe ka ca || PS_3,3.83 ||
parau ghaḥ || PS_3,3.84 ||
upaghna āśraye || PS_3,3.85 ||
saṅgha-udghau gaṇa-praśaṃsayoḥ || PS_3,3.86 ||
nigho nimitam || PS_3,3.87 ||
ḍvitaḥ ktriḥ || PS_3,3.88 ||
ṭvito 'thuc || PS_3,3.89 ||
yaja-yāca-yata-viccha-praccha-rakṣo naṅ || PS_3,3.90 ||
svapo nan || PS_3,3.91 ||
upasarge ghoḥ kiḥ || PS_3,3.92 ||
karmaṇy adhikaraṇe ca || PS_3,3.93 ||
striyāṃ ktin || PS_3,3.94 ||
sthā-gā-pāpaco bhāve || PS_3,3.95 ||
mantre vr̥ṣa-iṣa-paca-mana-vida-bhū-vī-rā udāttaḥ || PS_3,3.96 ||
ūti-yūti-jūti-sāti-heti-kīrtayaś ca || PS_3,3.97 ||
vraja-yajor bhāve kyap || PS_3,3.98 ||
sañjñāyāṃ sam-aja-niṣada-nipata-mana-vida-ṣuñ-śīṅ-bhr̥ñ-iṇaḥ || PS_3,3.99 ||
kr̥ñaḥ śa ca || PS_3,3.100 ||
iccyā || PS_3,3.101 ||
a pratyayāt || PS_3,3.102 ||
guroś ca halaḥ || PS_3,3.103 ||
ṣid-bhidādibhyo 'ṅ || PS_3,3.104 ||
cinti-pūji-kathi-kumbi-carcaś ca || PS_3,3.105 ||
ātaś ca+upasarge || PS_3,3.106 ||
ṇy-āsa-śrantho yuc || PS_3,3.107 ||
roga-ākhyāyaṃ ṇvul bahulam || PS_3,3.108 ||
sañjñāyām || PS_3,3.109 ||
vibhā-āṣakhyāna-paripraśnayor iñ ca || PS_3,3.110 ||
paryāya-arha-rṇa-utpattiṣu ṇvuc || PS_3,3.111 ||
ākrośe nañy atiḥ || PS_3,3.112 ||
kr̥tya-lyuṭo bahulam || PS_3,3.113 ||
napuṃsake bhāve ktaḥ || PS_3,3.114 ||
lyuṭ ca || PS_3,3.115 ||
karmaṇi ca yena saṃsparśāt kartuḥ śarīra-sukham || PS_3,3.116 ||
karaṇa-adhikaraṇayoś ca || PS_3,3.117 ||
puṃsi sañjñāyāṃ ghaḥ prāyeṇa || PS_3,3.118 ||
gocara-sañcara-vaha-vraja-vyaja-āpaṇa-nigamāś ca || PS_3,3.119 ||
ave tr̥̄-stror ghañ || PS_3,3.120 ||
halaś ca || PS_3,3.121 ||
adhyāya-nyāya-udyāva-saṃhāra-ādhāra-āvāyāś ca || PS_3,3.122 ||
udaṅko 'nudake || PS_3,3.123 ||
jālam ānāyaḥ || PS_3,3.124 ||
khano gha ca || PS_3,3.125 ||
īṣad-duḥ-suṣu kr̥cchra-akr̥ccra-artheṣu khal || PS_3,3.126 ||
kartr̥-karmaṇoś ca bhū-krñoḥ || PS_3,3.127 ||
āto yuc || PS_3,3.128 ||
chandasi gaty-arthebhyaḥ || PS_3,3.129 ||
anyebhyo 'pi dr̥śyate || PS_3,3.130 ||
vartamāna-sāmīpye vartamānavad vā || PS_3,3.131 ||
āśaṃsāyāṃ bhūtavac ca || PS_3,3.132 ||
kṣipra-vacane lr̥ṭ || PS_3,3.133 ||
āśaṃsā-vacane liṅ || PS_3,3.134 ||
na anadyatanavat kriyāprabandha-sāmīpyayoḥ || PS_3,3.135 ||
bhaviṣyati maryādā-vacane 'varasmin || PS_3,3.136 ||
kāla-vihbhāge ca anahorātrāṇām || PS_3,3.137 ||
parasmin vibhāṣā || PS_3,3.138 ||
liṅ-nimitte lr̥ṅ kriyā-atipattau || PS_3,3.139 ||
bhūte ca || PS_3,3.140 ||
vā-ū-uta-apyoḥ || PS_3,3.141 ||
garhāyāṃ laḍ-api-jātvoḥ || PS_3,3.142 ||
vibhāṣa kathami liṅ ca || PS_3,3.143 ||
kiṃvr̥tte liṅ-lr̥ṭau || PS_3,3.144 ||
anavaklr̥pty-amarṣayor akiṃvr̥tte 'pi || PS_3,3.145 ||
kiṃkila-asty-artheṣu lr̥ṭ || PS_3,3.146 ||
jātu-yador liṅ || PS_3,3.147 ||
yaccayatrayoḥ || PS_3,3.148 ||
garhāyāṃ ca || PS_3,3.149 ||
citrīkaraṇe ca || PS_3,3.150 ||
śeṣe lr̥ḍ-ayadau || PS_3,3.151 ||
uta-apyoḥ samarthayor liṅ || PS_3,3.152 ||
kāma-pravedane 'kacciti || PS_3,3.153 ||
sambhāvane 'lam iti cet siddha-aprayoge || PS_3,3.154 ||
vibhāṣā dhātau sambhāvana-vacane 'yadi || PS_3,3.155 ||
hetu-hetumator liṅ || PS_3,3.156 ||
icchā-artheṣu liṅ-loṭau || PS_3,3.157 ||
samāna-kartr̥keṣu tumun || PS_3,3.158 ||
liṅ ca || PS_3,3.159 ||
icchārthebhyo vibhāṣā vartamāne || PS_3,3.160 ||
vidhi-nimantraṇa-āmantraṇa-adhīṣṭa-saṃpraśna-prārthaneṣu liṅ || PS_3,3.161 ||
loṭ ca || PS_3,3.162 ||
praiṣa-atisarga-prāptakāleṣu kar̥tyāś ca || PS_3,3.163 ||
liṅ ca+ūrdhva-mauhūrtike || PS_3,3.164 ||
sme loṭ || PS_3,3.165 ||
adhīṣṭe ca || PS_3,3.166 ||
kāla-samaya-velāsu tumun || PS_3,3.167 ||
liṅ yadi || PS_3,3.168 ||
arhe kr̥tya-tr̥caś ca || PS_3,3.169 ||
āvaśyaka-ādhamarṇyayor ṇiniḥ || PS_3,3.170 ||
kr̥tyāś ca || PS_3,3.171 ||
śaki liṅ ca || PS_3,3.172 ||
āśiṣi liṅ loṭau || PS_3,3.173 ||
ktic-ktau ca sañjñāyām || PS_3,3.174 ||
māṅi luṅ || PS_3,3.175 ||
sma-uttare laṅ ca || PS_3,3.176 ||
dhātu-sambandhe pratyayāḥ || PS_3,4.1 ||
kriyāsam-abhihāre loṭ loṭo hi-svau vā ca ta-dhvamoḥ || PS_3,4.2 ||
sayuccaye 'nyatarasyām || PS_3,4.3 ||
yathāvidhy-anuprayogaḥ pūrvasmin || PS_3,4.4 ||
samuccaye sāmānya-vacanasya || PS_3,4.5 ||
chandasi luṅ-laṅ-liṭaḥ || PS_3,4.6 ||
liṅ-arthe leṭ || PS_3,4.7 ||
upasaṃvāda-āśaṅkayoś ca || PS_3,4.8 ||
tumarthe se-sen-ase-asen-kṣe-kasen-adhyai-adhyain-kadhyai-kadhyain-śadhyai-śadhyain-tavai-taveṅ-tavenaḥ || PS_3,4.9 ||
prayai rohiṣyai avyathiṣyai || PS_3,4.10 ||
dr̥śe vikhye ca || PS_3,4.11 ||
śaki ṇamulkamulau || PS_3,4.12 ||
īśvare tosun-kasunau || PS_3,4.13 ||
kr̥tya-arthe tavai-ken-kenya-tvanaḥ || PS_3,4.14 ||
avacakṣe ca || PS_3,4.15 ||
bhāval-akṣane sthā-iṇ-kr̥ñ-vadi-cari-hu-tami-janibhyas tosun || PS_3,4.16 ||
sr̥pi-tr̥doḥ kasun || PS_3,4.17 ||
alaṃ-khalvoḥ pratiṣedhayoḥ prācāṃ ktvā || PS_3,4.18 ||
udīcāṃ māṅo vyatīhāre || PS_3,4.19 ||
para-avara-yoge ca || PS_3,4.20 ||
samāna-kartur̥kayoḥ pūrvakāle || PS_3,4.21 ||
ābhīkṣṇye ṇamul ca || PS_3,4.22 ||
na yady anākāṅkṣe || PS_3,4.23 ||
vibhāṣā 'gre prathama-pūrveṣu || PS_3,4.24 ||
karmaṇy ākrośe kr̥ñaḥ khamuñ || PS_3,4.25 ||
svādumi ṇamul || PS_3,4.26 ||
anyathā-evaṃ-katham-itthaṃsu siddha-aprayogaś-cet || PS_3,4.27 ||
yathā-tathayor asūyā-prativacane || PS_3,4.28 ||
karmaṇi dr̥śi-vidoḥ sākalye || PS_3,4.29 ||
yāvati vinda-jīvoḥ || PS_3,4.30 ||
carma-udarayoḥ pūreḥ || PS_3,4.31 ||
varṣa-pramāṇa ūlopaś ca asya anyatrasyām || PS_3,4.32 ||
cele knopeḥ || PS_3,4.33 ||
nimūla-samūlayoḥ kaṣaḥ || PS_3,4.34 ||
śuṣka-cūrṇa-rūkṣeṣu piṣaḥ || PS_3,4.35 ||
samūla-akr̥ta-jīveṣu han-kr̥ñ-grahaḥ || PS_3,4.36 ||
karaṇe hanaḥ || PS_3,4.37 ||
snehane piṣaḥ || PS_3,4.38 ||
haste varti-grahoḥ || PS_3,4.39 ||
sve puṣaḥ || PS_3,4.40 ||
adhikaraṇe vandhaḥ || PS_3,4.41 ||
sañjñāyām || PS_3,4.42 ||
kartor jīva-puruṣayor naśi-vahoḥ || PS_3,4.43 ||
ūrdhve śuṣi-pūroḥ || PS_3,4.44 ||
upamāne karmaṇi ca || PS_3,4.45 ||
kaṣādiṣu yathāvidhy-anuprayogaḥ || PS_3,4.46 ||
upadaṃśas tr̥tīyāyām || PS_3,4.47 ||
hiṃsā-arthānāṃ ca samānakarmakāṇām || PS_3,4.48 ||
saptamyāṃ ca+upapīḍa-rudha-karṣaḥ || PS_3,4.49 ||
samāsattau || PS_3,4.50 ||
pramāṇe ca || PS_3,4.51 ||
apādāne parīpsāyām || PS_3,4.52 ||
dvitiyāyāṃ ca || PS_3,4.53 ||
svāṅge 'dhruve || PS_3,4.54 ||
pariklaśyamāne ca || PS_3,4.55 ||
viśi-pati-padi-skandām vyāpyamāna-āsevyamānayoḥ || PS_3,4.56 ||
asyati-tr̥ṣoḥ kriyāntare kāleṣu || PS_3,4.57 ||
nāmny-ādiśi-grahoḥ || PS_3,4.58 ||
avyaye 'yathābhipreta-ākhyāne kr̥ñaḥ ktvā-ṇamulau || PS_3,4.59 ||
tiryacy apavarge || PS_3,4.60 ||
svāṅge tas-pratyaye kr̥bhvoḥ || PS_3,4.61 ||
nā-dhā-arthapratyaye cvy-arthe || PS_3,4.62 ||
tūṣṇīmi bhuvaḥ || PS_3,4.63 ||
anvacy ānulomye || PS_3,4.64 ||
śaka-dhr̥ṣa-jñā-glā-ghaṭa-rabha-labha-krama-saha-arha-asty-artheṣu tumun || PS_3,4.65 ||
paryāpti-vacaneṣv alam-artheṣu || PS_3,4.66 ||
kartari kr̥t || PS_3,4.67 ||
bhavya-geya-pravacanīya-upasthānīya-janya-āplāvya-āpātyā vā || PS_3,4.68 ||
laḥ karmaṇi ca bhāve ca akramakebhyaḥ || PS_3,4.69 ||
tayor eva kr̥tya-kta-khal-arthāḥ || PS_3,4.70 ||
ādikarmaṇi ktaḥ kartari ca || PS_3,4.71 ||
gaty-artha-akramaka-śliṣa-śīṅ-sthā-āsa-vasa-jana-ruha-jīryatibhyaś ca || PS_3,4.72 ||
dāśa-goghnau sampradāne || PS_3,4.73 ||
bhīma-ādayo 'pādāne || PS_3,4.74 ||
tābhyām anyatra-uṇādayaḥ || PS_3,4.75 ||
kto 'dhikaraṇe ca dhrauvya-gati-pratyavasāna-arthebhyaḥ || PS_3,4.76 ||
lasya || PS_3,4.77 ||
tip-tas-jhi-sip-thas-tha-mib-vas-mas-ta-ātāṃ-jha-thās-āthām-dhvam-iḍ-vahi-mahiṅ || PS_3,4.78 ||
ṭita ātmanepadānāṃ ṭere || PS_3,4.79 ||
thāsaḥ se || PS_3,4.80 ||
liṭas ta-jhayor eś-irec || PS_3,4.81 ||
prasmaipadānāṃ ṇal-atus-us-thal-thus-aṇal-va-māḥ || PS_3,4.82 ||
vido laṭo vā || PS_3,4.83 ||
bruvaḥ pañcānām ādita āho bruvaḥ || PS_3,4.84 ||
loṭo laṅvat || PS_3,4.85 ||
er uḥ || PS_3,4.86 ||
ser hy apic ca || PS_3,4.87 ||
vā chandasi || PS_3,4.88 ||
mer niḥ || PS_3,4.89 ||
ām etaḥ || PS_3,4.90 ||
sa-vābhyām vāmau || PS_3,4.91 ||
āḍ uttamasya pic ca || PS_3,4.92 ||
eta ai || PS_3,4.93 ||
leṭo 'ḍ-āṭau || PS_3,4.94 ||
āta ai || PS_3,4.95 ||
vā-eto 'nyatra || PS_3,4.96 ||
itaś ca lopaḥ parasmaipadesu || PS_3,4.97 ||
sa uttamasya || PS_3,4.98 ||
nityaṃ ḍitaḥ || PS_3,4.99 ||
itaś ca || PS_3,4.100 ||
tas-thas-tha-mipām tāṃ-taṃ-ta-amaḥ || PS_3,4.101 ||
liṅaḥ sīyuṭ || PS_3,4.102 ||
yāsuṭ parasmaipadesu udātto ṅic ca || PS_3,4.103 ||
kid āśisi || PS_3,4.104 ||
jhasya ran || PS_3,4.105 ||
iṭo 't || PS_3,4.106 ||
suṭ tithoḥ || PS_3,4.107 ||
jher jusū || PS_3,4.108 ||
sij-abhyasta-vidibhyaś ca || PS_3,4.109 ||
ātaḥ || PS_3,4.110 ||
laṅaḥ śākaṭāyanasya+eva || PS_3,4.111 ||
dviṣaś ca || PS_3,4.112 ||
tiṅ-śit-sārvadhātukam || PS_3,4.113 ||
ārdhadhātukaṃ śeṣaḥ || PS_3,4.114 ||
liṭ ca || PS_3,4.115 ||
liṅ āśiṣi || PS_3,4.116 ||
chandasy ubhayathā || PS_3,4.117 ||
ṅy-āp-prātipadikāt || PS_4,1.1 ||
sv-au-jas-am-auṭ-chaṣ-ṭā-bhyāṃ-bhis-ṅebhyām-bhyas-ṅasi-bhyāṃ-bhyas-ṅas-os-ām-ṅy-os-sup || PS_4,1.2 ||
striyām || PS_4,1.3 ||
ajādy-ataṣ ṭāp || PS_4,1.4 ||
r̥n-nebhyo ṅīp || PS_4,1.5 ||
ugitaś ca || PS_4,1.6 ||
vano ra ca || PS_4,1.7 ||
pādo 'nyatarasyām || PS_4,1.8 ||
ṭāb r̥ci || PS_4,1.9 ||
na ṣaṭsvasrādibhyaḥ || PS_4,1.10 ||
manaḥ || PS_4,1.11 ||
ano bahuvrīheḥ || PS_4,1.12 ||
ḍāb ubhābhyām anyatarasyām || PS_4,1.13 ||
anupasarjanāt || PS_4,1.14 ||
ṭiḍ-ḍha-aṇ-añ-dvayasaj-daghnañ-mātrac-tayap-ṭhak-ṭhañ-kañ-kvarapkhyunām || PS_4,1.15 ||
yañaś ca || PS_4,1.16 ||
prācāṃ ṣpha taddhitaḥ || PS_4,1.17 ||
sarvatra lohitādi-katantebhyaḥ || PS_4,1.18 ||
kauravya-māṇḍūkābhyāṃ ca || PS_4,1.19 ||
vayasi prathame || PS_4,1.20 ||
dvigoḥ || PS_4,1.21 ||
aparimāṇa-bista-ācita-kambalyebhyo na taddhitaluki || PS_4,1.22 ||
kāṇḍa-antāt kṣetre || PS_4,1.23 ||
puruṣāt pramāṇe 'nyatarasyām || PS_4,1.24 ||
bahuvrīher ūdhaso ṅīṣ || PS_4,1.25 ||
saṅkhyāvyayāderṅīp || PS_4,1.26 ||
dāma-hāyana-anāc ca || PS_4,1.27 ||
ana upadhālopino 'nyatarasyām || PS_4,1.28 ||
nityaṃ sañjñā-chandasoḥ || PS_4,1.29 ||
kevala-māmaka-bhāgadheya-pāpa-apara-samāna-āryakr̥ta-sumaṅgala-bheṣajāc ca || PS_4,1.30 ||
rātreś ca ajasau || PS_4,1.31 ||
antarvat-pativator nuk || PS_4,1.32 ||
patyur no yajñasaṃyoge || PS_4,1.33 ||
vibhāṣā sapūrvasya || PS_4,1.34 ||
nityaṃ sapatnyādiṣu || PS_4,1.35 ||
pūtakrator ai ca || PS_4,1.36 ||
vr̥ṣākapy-agni-kusita-kusidānām udāttaḥ || PS_4,1.37 ||
manor au vā || PS_4,1.38 ||
varṇād anudāttāt topadhātto naḥ || PS_4,1.39 ||
anyato ṅīṣ || PS_4,1.40 ||
ṣid-gaurādibhyaś ca || PS_4,1.41 ||
jānapada-kuṇḍa-goṇa-sthala-bhāja-nāga-kāla-nīla-kuśa-kāmuka-kabarād vr̥tty-amatra-āvapana-akr̥trimā-śrāṇā-sthaulya-varṇa-anācchādana-ayovikāra-maithunecchā-keśaveśeṣu || PS_4,1.42 ||
śoṇāt prācām || PS_4,1.43 ||
vā+uto guṇavacanāt || PS_4,1.44 ||
bahva-ādibhyaś ca || PS_4,1.45 ||
nityaṃ chandasi || PS_4,1.46 ||
bhuvaś ca || PS_4,1.47 ||
puṃyogād ākhyāyām || PS_4,1.48 ||
indra-varuṇa-bhava-śarva-rudra-mr̥ḍa-hima-araṇya-yava-yavana-mātula-ācāryāṇāmānuk || PS_4,1.49 ||
krītāt karaṇa-pūrvāt || PS_4,1.50 ||
ktād alpāakhyāyām || PS_4,1.51 ||
bahuvrīheś ca antodattāt || PS_4,1.52 ||
asvāṅga-pūrvapadād vā || PS_4,1.53 ||
svāṅgāc ca+upasarjanād asaṃyoga-upadhāt || PS_4,1.54 ||
nāsikā-udara-oṣṭha-jaṅghā-danta-karṇa-śr̥ṅgāc ca || PS_4,1.55 ||
na kroḍādi-bahvacaḥ || PS_4,1.56 ||
saha-nañ-vidyamāna-pūrvāc ca || PS_4,1.57 ||
nakha-mukhāt sañjñāyām || PS_4,1.58 ||
dīrghajihvī ca cchandasi || PS_4,1.59 ||
dik-pūrvapadān ṅīp || PS_4,1.60 ||
vāhaḥ || PS_4,1.61 ||
sakhy aśiṣvī iti bhāṣāyām || PS_4,1.62 ||
jāter astrīviṣayād aya-upadhāt || PS_4,1.63 ||
pāka-karṇa-parṇa-puṣpa-phala-mūla-vāla-uttarapadāc ca || PS_4,1.64 ||
ito manusya-jāteḥ || PS_4,1.65 ||
ūṅ utaḥ || PS_4,1.66 ||
bāhvantāt sañjñāyām || PS_4,1.67 ||
paṅgoś ca || PS_4,1.68 ||
ūru-uttarapadād aupamye || PS_4,1.69 ||
saṃhita-śapha-lakṣaṇa-vāma-ādeś ca || PS_4,1.70 ||
kadru-kamaṇḍalvoś chandasi || PS_4,1.71 ||
sañjñāyām || PS_4,1.72 ||
śārṅgarava-ādy-año ṅīn || PS_4,1.73 ||
yaṅaś cāp || PS_4,1.74 ||
āvaṅyāc ca || PS_4,1.75 ||
taddhitāḥ || PS_4,1.76 ||
yūnas tiḥ || PS_4,1.77 ||
aṇ-iñor anārṣayor guru-upottamayoḥ ṣyaṅ gotre || PS_4,1.78 ||
gora-avayavāt || PS_4,1.79 ||
krauḍy-ādibhyaś ca || PS_4,1.80 ||
daivayajñi-śaucivr̥kṣi-sātyamugri-kāṇṭheviddhibhyo 'nyatarasyām || PS_4,1.81 ||
samarthānāṃ prathamād vā || PS_4,1.82 ||
prāg dīvyato 'ṇ || PS_4,1.83 ||
aśvapatyādibhyaś ca || PS_4,1.84 ||
dity-adity-āditya-paty-uttarapadāṇ ṇyaḥ || PS_4,1.85 ||
utsa-ādibhyo 'ñ || PS_4,1.86 ||
strī-puṃsābhyāṃ nañ-snañau bhavanāt || PS_4,1.87 ||
dvigor lug-anapatye || PS_4,1.88 ||
gotre 'lug-aci || PS_4,1.89 ||
yūni luk || PS_4,1.90 ||
phak-phiñor anyatarasyām || PS_4,1.91 ||
tasya apatyam || PS_4,1.92 ||
eko gotre || PS_4,1.93 ||
gotrād yūny astriyāṃ || PS_4,1.94 ||
ata iñ || PS_4,1.95 ||
bāhv-ādibhyaś ca || PS_4,1.96 ||
sudhātur akaṅ ca || PS_4,1.97 ||
gotre kuñja-ādibhyaś cphañ || PS_4,1.98 ||
naḍādibhyaḥ phak || PS_4,1.99 ||
harita-ādibhyo 'ñaḥ || PS_4,1.100 ||
yañ-iñoś ca || PS_4,1.101 ||
śaradvac-chunaka-darbhād bhr̥gu-vatsa-āgrāyaṇeṣu || PS_4,1.102 ||
droṇa-parvata-jīvantād anyatarasyām || PS_4,1.103 ||
anr̥ṣy-ānantarye bida-ādibhyo 'ñ || PS_4,1.104 ||
garga-ādibhyo yañ || PS_4,1.105 ||
madhu-babhvror brāhmaṇa-kauśikayoḥ || PS_4,1.106 ||
kapi-bodhād āṅgirase || PS_4,1.107 ||
vataṇḍāc ca || PS_4,1.108 ||
luk striyām || PS_4,1.109 ||
aśvādibhyaḥ phañ || PS_4,1.110 ||
bhargāt traigarte || PS_4,1.111 ||
śiva-ādibhyo 'ṇ || PS_4,1.112 ||
avr̥ddhābhyo nadī-mānuṣībhyas tannāmikābhyaḥ || PS_4,1.113 ||
r̥ṣy-andhaka-vr̥ṣṇi-kurubhyaś ca || PS_4,1.114 ||
mātur ut saṅkhyā-saṃ-bhadra-pūrvāyāḥ || PS_4,1.115 ||
kanyāyāḥ kanīna ca || PS_4,1.116 ||
vikarṇa-śuṅga-chaṅgalād vatsa-bharadvāja-atriṣu || PS_4,1.117 ||
pīlāyā vā || PS_4,1.118 ||
ṭhak ca maṇḍūkāt || PS_4,1.119 ||
strībhyo ḍhak || PS_4,1.120 ||
dvyacaḥ || PS_4,1.121 ||
itaś-ca-aniñaḥ || PS_4,1.122 ||
śubhra-ādibhyaś ca || PS_4,1.123 ||
vikarṇa-kuṣītakāt kāṣyape || PS_4,1.124 ||
bhravo vuk ca || PS_4,1.125 ||
kalyāṇyādīnām inaṅ || PS_4,1.126 ||
kulaṭāyā || PS_4,1.127 ||
caṭakāyā airak || PS_4,1.128 ||
godhāyā ḍhrak || PS_4,1.129 ||
ārag udīcām || PS_4,1.130 ||
kṣudrābhyo vā || PS_4,1.131 ||
pitr̥ṣvasuś chaṇ || PS_4,1.132 ||
ṭhaki lopaḥ || PS_4,1.133 ||
mātr̥-ṣvasuś ca || PS_4,1.134 ||
catuṣpādbhyo ḍhañ || PS_4,1.135 ||
gr̥ṣṭy-ādibhyaś ca || PS_4,1.136 ||
rāja-śvaśurād yat || PS_4,1.137 ||
kṣatrād ghaḥ || PS_4,1.138 ||
kulāt khaḥ || PS_4,1.139 ||
apūrvapadād anyatrasyāṃ yaṅ-ḍhakañau || PS_4,1.140 ||
mahākulād añ-khañau || PS_4,1.141 ||
duṣkulāḍ ḍhak || PS_4,1.142 ||
svasuś chaḥ || PS_4,1.143 ||
bhrātur vyac ca || PS_4,1.144 ||
vyan sapatne || PS_4,1.145 ||
revaty-ādibhyaṣ ṭhak || PS_4,1.146 ||
gotra-striyāḥ kutsane ṇa ca || PS_4,1.147 ||
vr̥ddhāṭ ṭhak sauvīreṣu bahulam || PS_4,1.148 ||
pheś cha ca || PS_4,1.149 ||
phāṇḍāhr̥ti-mimatābhyāṃ ṇa-phiñau || PS_4,1.150 ||
kurvādibhyo ṇyaḥ || PS_4,1.151 ||
senānta-lakṣaṇa-kāribhyaś ca || PS_4,1.152 ||
udīcām iñ || PS_4,1.153 ||
tikādibhyaḥ phiñ || PS_4,1.154 ||
kauśalya-kārmāryābhyāṃ ca || PS_4,1.155 ||
aṇo dvyacaḥ || PS_4,1.156 ||
udīcāṃ vr̥ddhād agotrāt || PS_4,1.157 ||
vākina-adīnāṃ kuk ca || PS_4,1.158 ||
putrāntād anyatarasyām || PS_4,1.159 ||
prācām avr̥ddhāt phin bahulam || PS_4,1.160 ||
manor jātāv añ-ayatau ṣuk ca || PS_4,1.161 ||
apatyeaṃ pautraprabhr̥ti gotram || PS_4,1.162 ||
jīvati tu vaṃśye yuvā || PS_4,1.163 ||
bhrātari ca jyāyasi || PS_4,1.164 ||
vā anyasmin sapiṇḍe sthaviratare jivati || PS_4,1.165 ||
vr̥ddhasya ca pūjāyām || PS_4,1.166 ||
yūnaś ca kutsāyām || PS_4,1.167 ||
janapada-śabdāt kṣatriyād añ || PS_4,1.168 ||
sālveya-gāndhāribhyāṃ ca || PS_4,1.169 ||
dvy-añ-magadha-kaliṅg-asūramasād aṇ || PS_4,1.170 ||
vr̥ddha-it-kosala-ajādāñ ñyaṅ || PS_4,1.171 ||
kuru-nādibhyo ṇyaḥ || PS_4,1.172 ||
sālvāvayava-pratyagratha-kalakūṭa-aśmakād iñ || PS_4,1.173 ||
te tadrājāḥ || PS_4,1.174 ||
kambojāl luk || PS_4,1.175 ||
striyām avanti-kunti-kurubhyaś ca || PS_4,1.176 ||
ataś ca || PS_4,1.177 ||
na prācya-bharga-ādi-yaudheya-ādibhyaḥ || PS_4,1.178 ||
tena raktaṃ rāgāt || PS_4,2.1 ||
lākṣā-rocanā-śakala-kardamāṭ ṭhak || PS_4,2.2 ||
nakṣatreṇa yuktaṃ kālaḥ || PS_4,2.3 ||
lub aviśeṣe || PS_4,2.4 ||
sañjñāyāṃ śravaṇa-aśvatthābhyām || PS_4,2.5 ||
dvanvāc chaḥ || PS_4,2.6 ||
dr̥ṣṭaṃ sāma || PS_4,2.7 ||
kaler ḍhak || PS_4,2.8 ||
vāmadevāḍ ḍyaḍ-ḍyau || PS_4,2.9 ||
parivr̥to rathaḥ || PS_4,2.10 ||
pāṇḍukambalād iniḥ || PS_4,2.11 ||
dvaipa-vaiyāghrād añ || PS_4,2.12 ||
kaumāra-apūrvavacane || PS_4,2.13 ||
tatra+uddhr̥tam amatrebhyaḥ || PS_4,2.14 ||
sthaṇḍilāc chayitari vrate || PS_4,2.15 ||
saṃskr̥taṃ bhakṣāḥ || PS_4,2.16 ||
śūla-ukhād yat || PS_4,2.17 ||
dadhnaṣ ṭhak || PS_4,2.18 ||
udaśvito 'nyatarasyām || PS_4,2.19 ||
kṣīrāḍ ḍhañ || PS_4,2.20 ||
sā 'smin paurṇamāsī iti sañjñāyām || PS_4,2.21 ||
āgrahāyaṇy-aśvatthāṭ ṭhak || PS_4,2.22 ||
vibhāṣā phālgunī-śravaṇā-kārtikī-caitrībhyaḥ || PS_4,2.23 ||
sā 'sya devatā || PS_4,2.24 ||
kasya+it || PS_4,2.25 ||
śukrād ghan || PS_4,2.26 ||
aponaptr-apāṃnaptr̥bhyāṃ ghaḥ || PS_4,2.27 ||
cha ca || PS_4,2.28 ||
mahendrād ghāṇau ca || PS_4,2.29 ||
somāṭ ṭyaṇ || PS_4,2.30 ||
vāyv-r̥tu-pitr-uṣaso yat || PS_4,2.31 ||
dyāvāpr̥thivī-śunāsīra-marutvad-agnīṣoma-vāstoṣpati-gr̥hamedhāc cha ca || PS_4,2.32 ||
agner ḍhak || PS_4,2.33 ||
kālebhyo bhavavat || PS_4,2.34 ||
mahārāja-proṣṭhapadāṭ ṭhañ || PS_4,2.35 ||
pitr̥vya-mātula-mātāmaha-pitāmahāḥ || PS_4,2.36 ||
tasya samūhaḥ || PS_4,2.37 ||
bhikṣā-ādibhyo 'ṇ || PS_4,2.38 ||
gotra-ukṣa-uṣṭra-urabhra-rāja-rājanya-rājaputra-vatsa-manuṣya-ajād vuñ || PS_4,2.39 ||
kedārād yañ ca || PS_4,2.40 ||
ṭhañ kavacinaś ca || PS_4,2.41 ||
brāhmaṇa-māṇava-vāḍavād yan || PS_4,2.42 ||
grāma-jana-bandhu-sahāyebhyas tal || PS_4,2.43 ||
anudāttāder añ || PS_4,2.44 ||
khaṇḍika-ādibhyaś ca || PS_4,2.45 ||
caraṇebhyo dharmavat || PS_4,2.46 ||
acitta-hasti-dhenoṣ ṭhak || PS_4,2.47 ||
keśa-aśvābhyāṃ yañ-chāv anyatarasyām || PS_4,2.48 ||
pāśādibhyo yaḥ || PS_4,2.49 ||
khala-go-rathāt || PS_4,2.50 ||
ini-tra-kaṭyacaś ca || PS_4,2.51 ||
viṣayo deśe || PS_4,2.52 ||
rājanyādibhyo vuñ || PS_4,2.53 ||
bhaurikyādy-aiṣukāryādibhyo vidhalbhaktalau || PS_4,2.54 ||
so 'sya-ādir iti cchandasaḥ pragātheṣu || PS_4,2.55 ||
saṅgrāme prayojana-yoddhr̥bhyaḥ || PS_4,2.56 ||
tad asyāṃ praharaṇam iti krīḍāyāṃ ṇaḥ || PS_4,2.57 ||
ghañaḥ sāsyāṃ kriyeti ñaḥ || PS_4,2.58 ||
tad adhīte tad veda || PS_4,2.59 ||
kratu-ukthādi-sūtrāntāṭ ṭhak || PS_4,2.60 ||
kramādibhyo vun || PS_4,2.61 ||
anubrāhmaṇād iniḥ || PS_4,2.62 ||
vasantādibhyaṣ ṭhak || PS_4,2.63 ||
proktāl luk || PS_4,2.64 ||
sūtrāc ca ka+upadhāt || PS_4,2.65 ||
chando-brāhamaṇāni ca tad-viṣayāṇi || PS_4,2.66 ||
tad asminn asti iti deśe tannāmni || PS_4,2.67 ||
tena nirvr̥ttam || PS_4,2.68 ||
tasya nivāsaḥ || PS_4,2.69 ||
adūrabhavaś ca || PS_4,2.70 ||
or añ || PS_4,2.71 ||
matoś ca bahv-aj-aṅgāt || PS_4,2.72 ||
bahv-acaḥ kūpeṣu || PS_4,2.73 ||
udak ca vipāśaḥ || PS_4,2.74 ||
saṅkalādibhyaś ca || PS_4,2.75 ||
strīṣu sauvīra-sālva-prākṣu || PS_4,2.76 ||
suvāstv-ādibhyo 'ṇ || PS_4,2.77 ||
roṇī || PS_4,2.78 ||
ka-upadhāc ca || PS_4,2.79 ||
vuñ-chaṇ-ka-ṭhaj-ila-sa-ini-ra-ḍha ṇya-ya-phak-phiñ-iñ-ñya-kak-ṭhako 'rīhaṇa-kr̥śāśva-rśya-kumuda-kāśa-tr̥ṇa-prekṣā-aśma-sakhi-saṅkāśa-bala-pakṣa-karṇa-sutaṅgama-pragadin-varāha-kumuda-ādibhyaḥ || PS_4,2.80 ||
janapade lup || PS_4,2.81 ||
varaṇa-ādibhyaś ca || PS_4,2.82 ||
śarkarāyā vā || PS_4,2.83 ||
ṭhak-chau ca || PS_4,2.84 ||
nadyāṃ matup || PS_4,2.85 ||
madhvādibhyaś ca || PS_4,2.86 ||
kumuda-naḍa-vetasebhyo ḍmatup || PS_4,2.87 ||
naḍa-śādāḍ ḍvalac || PS_4,2.88 ||
śikhāyā valac || PS_4,2.89 ||
utkarādibhyaś chaḥ || PS_4,2.90 ||
naḍādīnāṃ kuk ca || PS_4,2.91 ||
śeṣe || PS_4,2.92 ||
rāṣṭra-avārapārād gha-khau || PS_4,2.93 ||
rāṣṭra-avārapārād gha-khau || PS_4,2.94 ||
katry-ādibhyo ḍhakañ || PS_4,2.95 ||
kula-kukṣi-grīvābhyaḥ śva-asy-alaṅkāreṣu || PS_4,2.96 ||
nady-ādibhyo ḍhak || PS_4,2.97 ||
dakṣiṇā-paścāt-purasas tyak || PS_4,2.98 ||
kāpiśyāḥ ṣphak || PS_4,2.99 ||
raṅkor amanuṣye 'ṇ ca || PS_4,2.100 ||
dyu-prāg-apāg-udak-pratīco yat || PS_4,2.101 ||
kanthāyāṣṭhak || PS_4,2.102 ||
varṇau vuk || PS_4,2.103 ||
avyayāt tyap || PS_4,2.104 ||
aiṣameo-hyaḥ-śvaso 'nyatarasyām || PS_4,2.105 ||
tīra-rūpya-uttarapadād añ-ñau || PS_4,2.106 ||
dik-pūrvapadād asañjñāyāṃ ñaḥ || PS_4,2.107 ||
madrebhyo 'ñ || PS_4,2.108 ||
udīcyagrāmāc ca bahvaco 'ntodāttāt || PS_4,2.109 ||
prastha-uttarapada-paladyādi-ka-upadhādaṇ || PS_4,2.110 ||
kaṇva-ādibhyo gotre || PS_4,2.111 ||
iñaś ca || PS_4,2.112 ||
na dvy-acaḥ prācya-bharatesu || PS_4,2.113 ||
vr̥ddhāc chaḥ || PS_4,2.114 ||
bhavataṣ ṭhak-chasau || PS_4,2.115 ||
kāśyādibhyaṣ ṭhañ-ñiṭhau || PS_4,2.116 ||
vāhīkagrāmebhyaś ca || PS_4,2.117 ||
vibhāṣā+uśīnareṣu || PS_4,2.118 ||
or deśe ṭhañ || PS_4,2.119 ||
vr̥ddhat prācām || PS_4,2.120 ||
dhanva-ya-upadhād vuñ || PS_4,2.121 ||
prastha-pura-vahāntāc ca || PS_4,2.122 ||
ra-upadha-itoḥ prācām || PS_4,2.123 ||
janapada-tadavadhyoś ca || PS_4,2.124 ||
avr̥ddhād api bahuvacana-viṣayāt || PS_4,2.125 ||
kaccha-agni-vaktra-garta-uttarapadāt || PS_4,2.126 ||
dhūmādibhyaś ca || PS_4,2.127 ||
nagarāt kutsana-prāvīṇyayoḥ || PS_4,2.128 ||
araṇyān manusye || PS_4,2.129 ||
vibhāṣā kuru-yugandharābhyām || PS_4,2.130 ||
madra-vr̥jyoḥ kan || PS_4,2.131 ||
kopadhād aṇ || PS_4,2.132 ||
kaccha-ādibhyaś ca || PS_4,2.133 ||
manusya-tatsthayor vuñ || PS_4,2.134 ||
apadātau sālvāt || PS_4,2.135 ||
go-yavagvoś ca || PS_4,2.136 ||
garta-uttarapadāc chaḥ || PS_4,2.137 ||
gaha-ādibhyaś ca || PS_4,2.138 ||
prācāṃ kaṭādeḥ || PS_4,2.139 ||
rājñaḥ ka ca || PS_4,2.140 ||
vr̥ddhād aka-ika-anta-kha-upadhāt || PS_4,2.141 ||
kanthā-palada-nagara-grāma-hrada-uttarapadāt || PS_4,2.142 ||
parvatāc ca || PS_4,2.143 ||
vibhāṣā 'manuṣye || PS_4,2.144 ||
kr̥kaṇa-parṇād bharadvāje || PS_4,2.145 ||
yuṣmad-asmador anyatarasyāṃ khañ ca || PS_4,3.1 ||
tasminn aṇi ca yuṣmāka-asmākau || PS_4,3.2 ||
tavaka-mamakāv ekavacane || PS_4,3.3 ||
ardhād yat || PS_4,3.4 ||
para-avara-adhama-uttama-pūrvāc ca || PS_4,3.5 ||
dik-pūrvapadāṭ ṭhañ ca || PS_4,3.6 ||
grāma-janapada+ekadeśād añ-ṭhañau || PS_4,3.7 ||
madhyānamaḥ || PS_4,3.8 ||
a sāmpratike || PS_4,3.9 ||
dvīpād anusamudraṃ yañ || PS_4,3.10 ||
kālāṭ ṭhañ || PS_4,3.11 ||
śrāddhe śaradaḥ || PS_4,3.12 ||
vibhāṣā roga-ātapayoḥ || PS_4,3.13 ||
niśā-pradoṣābhyāṃ ca || PS_4,3.14 ||
śvasas tuṭ ca || PS_4,3.15 ||
sandhivela-ādy-r̥tu-nakṣatrebhyo 'ṇ || PS_4,3.16 ||
prāvr̥ṣa eṇyaḥ || PS_4,3.17 ||
varṣābhyaṣṭhak || PS_4,3.18 ||
chandasi ṭhañ || PS_4,3.19 ||
vasantāc ca || PS_4,3.20 ||
hemantāc ca || PS_4,3.21 ||
sarvatra aṇ ca talopaś ca || PS_4,3.22 ||
sāyaṃ-ciraṃ-prāhṇe-prage 'vyayebhyaṣ ṭyu-ṭyulau tuṭ ca || PS_4,3.23 ||
vibhāṣā pūrvāhṇa-aparāhṇābhyām || PS_4,3.24 ||
tatra jātaḥ || PS_4,3.25 ||
prāvr̥ṣaṣṭhap || PS_4,3.26 ||
sañjñāyāṃ śarado vuñ || PS_4,3.27 ||
pūrvāhṇa-aparāhṇa-ārdrā-mūla-pradoṣa-avaskarād vun || PS_4,3.28 ||
pathaḥ pantha ca || PS_4,3.29 ||
amāvāsyāyā vā || PS_4,3.30 ||
a ca || PS_4,3.31 ||
sindhv-apakarābhyāṃ kan || PS_4,3.32 ||
aṇañau ca || PS_4,3.33 ||
śraviṣṭhā-phalguny-anurādhā-svāti-tiṣya-punarvasu-hasta-viśākhā-aṣāḍhā-bahulāl luk || PS_4,3.34 ||
sthānānata-gośāla-kharaśālāc ca || PS_4,3.35 ||
vatsaśālā-abhijid-aśvayuk-chatabhiṣajo vā || PS_4,3.36 ||
nakṣatrebhyo bahulam || PS_4,3.37 ||
kr̥ta-labdha-krīta-kuśalāḥ || PS_4,3.38 ||
prāyabhavaḥ || PS_4,3.39 ||
upajānu-upakarṇa-upanīveṣ ṭhak || PS_4,3.40 ||
sambhūte || PS_4,3.41 ||
kośāḍ ḍhañ || PS_4,3.42 ||
kālāt sādhu-puṣpyat-pacyamāneṣu || PS_4,3.43 ||
upte ca || PS_4,3.44 ||
āśvayujyā vuñ || PS_4,3.45 ||
grīṣma-vasantād anyatrasyām || PS_4,3.46 ||
deyam r̥ṇe || PS_4,3.47 ||
kalāpy-aśvattha-yavabusād vun || PS_4,3.48 ||
grīṣma-avarasamād vuñ || PS_4,3.49 ||
saṃvatsara-āgrahāyaṇībhyāṃ ṭhañ ca || PS_4,3.50 ||
vyāharati mr̥gaḥ || PS_4,3.51 ||
tad asya soḍham || PS_4,3.52 ||
tatra bhavaḥ || PS_4,3.53 ||
dig-ādibhyo yat || PS_4,3.54 ||
śarīra-avayavāc ca || PS_4,3.55 ||
dr̥ti-kukṣi-kalaśi-vasty-asty-aher ḍhañ || PS_4,3.56 ||
grīvābhyo 'ṇ ca || PS_4,3.57 ||
gambhīrāñ ñyaḥ || PS_4,3.58 ||
avyayībhāvāc ca || PS_4,3.59 ||
antaḥ-pūrvapadāṭ ṭhañ || PS_4,3.60 ||
grāmāt pary-anu-pūrvāt || PS_4,3.61 ||
jihvāmūla-aṅguleś chaḥ || PS_4,3.62 ||
vargāntāc ca || PS_4,3.63 ||
aśabde yat-khāv anyatarasyām || PS_4,3.64 ||
karṇa-lalāṭāt kan alaṅkāre || PS_4,3.65 ||
tasya vyākhyāna iti ca vyākhyātavyanāmnaḥ || PS_4,3.66 ||
bahvaco 'ntodāttāṭa ṭhañ || PS_4,3.67 ||
kratu-yajñebhyaś ca || PS_4,3.68 ||
adhyāyeṣv eva rṣeḥ || PS_4,3.69 ||
paurāḍāśa-puroḍāśāt ṣṭhan || PS_4,3.70 ||
chandaso yadaṇau || PS_4,3.71 ||
dvyaj-r̥d-brāhmaṇa-rk-prathama-adhvara-puraścaraṇa-nāmākhyātāṭ ṭhak || PS_4,3.72 ||
aṇ r̥gayana-ādibhyaḥ || PS_4,3.73 ||
tata āgataḥ || PS_4,3.74 ||
ṭhag āyasthānebhyaḥ || PS_4,3.75 ||
śuṇḍikādibhyo 'ṇ || PS_4,3.76 ||
vidyā-yoni-sambandhebhyo vuñ || PS_4,3.77 ||
r̥taṣ-ṭhañ || PS_4,3.78 ||
pitur yac ca || PS_4,3.79 ||
gotrād aṅkavat || PS_4,3.80 ||
hetu-manuṣyebhyo 'nyatarasyāṃ rūpyaḥ || PS_4,3.81 ||
mayaṭ ca || PS_4,3.82 ||
prabhavati || PS_4,3.83 ||
vidūrāñ ñyaḥ || PS_4,3.84 ||
tad gacchati pathi-dūtayoḥ || PS_4,3.85 ||
abhiniṣkrāmati dvāram || PS_4,3.86 ||
adhikr̥tya kr̥te granthe || PS_4,3.87 ||
śiśukranda-yamasabha-dvandva-indrajanana-ādibhyaś chaḥ || PS_4,3.88 ||
so 'sya nivāsaḥ || PS_4,3.89 ||
abhijanaś ca || PS_4,3.90 ||
āyudhajīvibhyaś chaḥ parvate || PS_4,3.91 ||
śaṇdika-ādibhyo ñyaḥ || PS_4,3.92 ||
sindhu-takṣaśilā-ādibhyo 'ṇ-añau || PS_4,3.93 ||
tūdī-śalātura-varmatī-kūcavārāḍ ṭhak-chaṇ-ḍhañ-yakaḥ || PS_4,3.94 ||
bhaktiḥ || PS_4,3.95 ||
acittād adeśa-kālāṭ ṭhak || PS_4,3.96 ||
mahārājāṭ ṭhañ || PS_4,3.97 ||
vāsudeva-arjunābhyāṃ vun || PS_4,3.98 ||
gotra-kṣatriya-ākhyebhyo bahulaṃ vuñ || PS_4,3.99 ||
janapadināṃ janapadavat sarvaṃ janapadena samānaśabdānāṃ bahuvacane || PS_4,3.100 ||
tena proktam || PS_4,3.101 ||
tittiri-varatantu-khaṇḍika-ukhāc chaṇ || PS_4,3.102 ||
kāśyapa-kauśikābhyām r̥ṣibhyāṃ ṇiniḥ || PS_4,3.103 ||
kalāpi-vaiśampāyana-antevāsibhyaś ca || PS_4,3.104 ||
purāṇa-prokteṣu brāhmaṇa-kalpeṣu || PS_4,3.105 ||
śaunaka-ādibhyaś chandasi || PS_4,3.106 ||
kaṭha-carakāl luk || PS_4,3.107 ||
kalāpino 'ṇ || PS_4,3.108 ||
chagalino ḍhinuk || PS_4,3.109 ||
pārāśarya-śilālibhyāṃ bhikṣu-naṭasūtrayoḥ || PS_4,3.110 ||
karmanda-kr̥śāśvād iniḥ || PS_4,3.111 ||
tena+ekadik || PS_4,3.112 ||
tasiś ca || PS_4,3.113 ||
uraso yac ca || PS_4,3.114 ||
upajñāte || PS_4,3.115 ||
kr̥te granthe || PS_4,3.116 ||
sañjñāyām || PS_4,3.117 ||
kulāla-ādibhyo vuñ || PS_4,3.118 ||
kṣudrā-bhramara-vaṭara-pādapād añ || PS_4,3.119 ||
tasya+idam || PS_4,3.120 ||
rathādyat || PS_4,3.121 ||
patrapūrvā dañ || PS_4,3.122 ||
patra-adhvaryu-pariṣadaś ca || PS_4,3.123 ||
hala-sīrāṭ ṭhak || PS_4,3.124 ||
dvandvād vun vaira-maithunikayoḥ || PS_4,3.125 ||
gotra-caraṇād vuñ || PS_4,3.126 ||
saṅgha-aṅka-lakṣaṇeṣv añ-yañ-iñām aṇ || PS_4,3.127 ||
śākalād vā || PS_4,3.128 ||
chandoga-aukthika-yājñika-bahvr̥ca-naṭāj ñyaḥ || PS_4,3.129 ||
na daṇḍamāṇava-antevāsiṣu || PS_4,3.130 ||
raivatika-ādibhyaś chaḥ || PS_4,3.131 ||
kaupiñjala-hāsitapadādaṇ || PS_4,3.132 ||
ātharvaṇikasya+ika-lopaś ca || PS_4,3.133 ||
tasya vikāraḥ || PS_4,3.134 ||
avayave ca prāṇy-oṣadhi-vr̥kṣebhyaḥ || PS_4,3.135 ||
bilva-ādibhyo 'ṇ || PS_4,3.136 ||
ka-upādhāc ca || PS_4,3.137 ||
trapu-jatunoḥ ṣuk || PS_4,3.138 ||
orañ || PS_4,3.139 ||
anudātta-ādeś ca || PS_4,3.140 ||
palāśa-ādibhyo vā || PS_4,3.141 ||
śamyāṣ ṭlañ || PS_4,3.142 ||
mayaḍ vaā+etayor bhāṣāyām abhakṣya ācchādanayoḥ || PS_4,3.143 ||
nityaṃ vr̥ddha-śara-ādibhyaḥ || PS_4,3.144 ||
goś ca purīṣe || PS_4,3.145 ||
piṣṭāc ca || PS_4,3.146 ||
sañjñāyāṃ kan || PS_4,3.147 ||
vrīheḥ puroḍāśe || PS_4,3.148 ||
asañjñāyāṃ tila-yavābhyām || PS_4,3.149 ||
dvyacaś chandasi || PS_4,3.150 ||
na+uttvad-vardhra-bilvāt || PS_4,3.151 ||
tāla-ādibhyo 'ṇ || PS_4,3.152 ||
jātarūpebhyaḥ parimāṇe || PS_4,3.153 ||
prāṇi-rajata-ādibhyo 'ñ || PS_4,3.154 ||
ñitaś ca tatpratyayāt || PS_4,3.155 ||
krītavat praimāṇāt || PS_4,3.156 ||
uṣṭrād vuñ || PS_4,3.157 ||
umā-ūrṇayor vā || PS_4,3.158 ||
eṇyā ḍhañ || PS_4,3.159 ||
gopayasor yat || PS_4,3.160 ||
droś ca || PS_4,3.161 ||
māne vayaḥ || PS_4,3.162 ||
phale luk || PS_4,3.163 ||
plakṣa-ādi-bhyo 'ṇ || PS_4,3.164 ||
jambvā vā || PS_4,3.165 ||
lup ca || PS_4,3.166 ||
harītaky-ādibhya śca || PS_4,3.167 ||
kaṃsīya-paraśavyayor yañ-añau luk ca || PS_4,3.168 ||
prāg vahateṣ ṭhak || PS_4,4.1 ||
tena dīvyati khanati jayati jitam || PS_4,4.2 ||
saṃskr̥tam || PS_4,4.3 ||
kulattha-ka-upadhād aṇ || PS_4,4.4 ||
tarati || PS_4,4.5 ||
gopucchāṭ ṭhañ || PS_4,4.6 ||
nau-dvyacaṣ ṭhan || PS_4,4.7 ||
parati || PS_4,4.8 ||
ākarṣāt ṣṭhal || PS_4,4.9 ||
parpa-ādibhyaḥ ṣṭhan || PS_4,4.10 ||
śvagaṇāṭ ṭhañca || PS_4,4.11 ||
vetana-ādibhyo jīvati || PS_4,4.12 ||
vasna-kraya-vikrayāṭ ṭhan || PS_4,4.13 ||
āyudhac cha ca || PS_4,4.14 ||
haraty utsaṅga-ādibhyaḥ || PS_4,4.15 ||
bhastrādibhyaḥ ṣṭhan || PS_4,4.16 ||
vibhāṣā vivadha-vīvadhāt || PS_4,4.17 ||
aṇ kuṭilikāyāḥ || PS_4,4.18 ||
nirvr̥tte 'kṣadyūta-ādibhyaḥ || PS_4,4.19 ||
trermam nityam || PS_4,4.20 ||
apamitya-yācitābhyāṃ kak kanau || PS_4,4.21 ||
saṃsr̥ṣṭe || PS_4,4.22 ||
cūrṇādiniḥ || PS_4,4.23 ||
lavaṇāl luk || PS_4,4.24 ||
mudgād aṇ || PS_4,4.25 ||
vyañjanair upasikte || PS_4,4.26 ||
ojaḥsaho 'mbhasā vartate || PS_4,4.27 ||
tat praty-anu-pūrvam īpa-loma-kūlam || PS_4,4.28 ||
parimukhaṃ ca || PS_4,4.29 ||
prayacchati garhyam || PS_4,4.30 ||
kusīda-daśa-ekādaśāt ṣṭhanṣṭhacau || PS_4,4.31 ||
ucchati || PS_4,4.32 ||
rakṣati || PS_4,4.33 ||
śabda-darduraṃ karoti || PS_4,4.34 ||
pakṣi-matsya-mr̥gān hanti || PS_4,4.35 ||
paripanthaṃ ca tiṣṭhati || PS_4,4.36 ||
mātha-uttarapada-padavy-anupadaṃ dhāvati || PS_4,4.37 ||
ākrandāṭ ṭhañ ca || PS_4,4.38 ||
pada-uttarapadaṃ gr̥hṇāti || PS_4,4.39 ||
pratikaṇṭha-artha-lalāmaṃ ca || PS_4,4.40 ||
dharmaṃ carati || PS_4,4.41 ||
pratipatham eti ṭhaṃś ca || PS_4,4.42 ||
samavāyān samavaiti || PS_4,4.43 ||
pariṣado ṇyaḥ || PS_4,4.44 ||
senāyā vā || PS_4,4.45 ||
sañjñāyāṃ lalāṭa-kukkuṭyau paśyati || PS_4,4.46 ||
tasya dharmyam || PS_4,4.47 ||
aṇ mahiṣy-ādibhyaḥ || PS_4,4.48 ||
r̥to 'ñ || PS_4,4.49 ||
avakrayaḥ || PS_4,4.50 ||
tad asya paṇyam || PS_4,4.51 ||
lavaṇāṭ ṭhañ || PS_4,4.52 ||
kiśarādibhyaḥ ṣṭhan || PS_4,4.53 ||
śalāluno 'nyatarasyām || PS_4,4.54 ||
śilpam || PS_4,4.55 ||
maḍḍuka-jharjharād aṇ anyatarasyām || PS_4,4.56 ||
praharaṇam || PS_4,4.57 ||
paraśvadhāṭ ṭhañ ca || PS_4,4.58 ||
śakti-yaṣṭyor īkak || PS_4,4.59 ||
asti-nāsti-diṣṭaṃ matiḥ || PS_4,4.60 ||
śīlaṃ || PS_4,4.61 ||
chatrādibhyo ṇaḥ || PS_4,4.62 ||
karmādhyayane vr̥ttam || PS_4,4.63 ||
bahv-ac-pūrvapadāṭ ṭhac || PS_4,4.64 ||
hitaṃ bhakṣāḥ || PS_4,4.65 ||
ta dasmai dīyate niyuktam || PS_4,4.66 ||
śrāṇā-māṃsa-odanāṭ ṭiṭhan || PS_4,4.67 ||
bhakṭād aṇ ānyatarasyām || PS_4,4.68 ||
tatra niyuktaḥ || PS_4,4.69 ||
agāra-antāṭ ṭhan || PS_4,4.70 ||
adhyāyiny adeśa-kālāt || PS_4,4.71 ||
kaṭhinānta-prastāra-saṃsthāneṣu vyavaharati || PS_4,4.72 ||
nikaṭe vasati || PS_4,4.73 ||
āvasathāt ṣṭhal || PS_4,4.74 ||
prāg ghitād yat || PS_4,4.75 ||
tadvahati rathayugaprāsaṅgam || PS_4,4.76 ||
dhuro yaḍ-ḍhakau || PS_4,4.77 ||
khaḥ sarvadhurāt || PS_4,4.78 ||
ekadhurāl luk ca || PS_4,4.79 ||
śakaṭād aṇ || PS_4,4.80 ||
halasīrāṭ ṭhak || PS_4,4.81 ||
sañjñāyāṃ janyāḥ || PS_4,4.82 ||
vidhyatyadhanuṣā || PS_4,4.83 ||
dhana-gaṇaṃ labdhā || PS_4,4.84 ||
annāṇ ṇaḥ || PS_4,4.85 ||
vaśaṃ gataḥ || PS_4,4.86 ||
padam asmin dr̥śyam || PS_4,4.87 ||
mūlam asya āvarhi || PS_4,4.88 ||
sañjñāyāṃ dhenuṣyā || PS_4,4.89 ||
gr̥hapatinā saṃyukte ñyaḥ || PS_4,4.90 ||
nau-vayo-dharma-viṣa-mūla-mūla-sītā-tulābhyas tārya-tulya-prāpya-vadhya-ānāmya-sama-samita-saṃmiteṣu || PS_4,4.91 ||
dharma-pathy-artha-nyāyād anapete || PS_4,4.92 ||
chandaso nirmite || PS_4,4.93 ||
uraso 'ṇ ca || PS_4,4.94 ||
hr̥dayasya priyaḥ || PS_4,4.95 ||
bandhane carṣau || PS_4,4.96 ||
matajanahalāt karaṇajalpakarṣeṣu || PS_4,4.97 ||
tatra sādhuḥ || PS_4,4.98 ||
pratijana-ādibhyaḥ khañ || PS_4,4.99 ||
bhaktāṇ ṇaḥ || PS_4,4.100 ||
pariṣado ṇyaḥ || PS_4,4.101 ||
kathādibhyaṣ ṭhak || PS_4,4.102 ||
guḍa-ādibhyaṣ ṭhañ || PS_4,4.103 ||
pathy-atithi-vasati-svapater ḍhañ || PS_4,4.104 ||
sabhāyāḥ yaḥ || PS_4,4.105 ||
ḍhaś chandasi || PS_4,4.106 ||
samānātīrthe vāsī || PS_4,4.107 ||
samāna-udare śayita o codāttaḥ || PS_4,4.108 ||
sodarād yaḥ || PS_4,4.109 ||
bhave chandasi || PS_4,4.110 ||
pātho-nadībhyāṃ ḍyaṇ || PS_4,4.111 ||
veśanta-himavadbhyām aṇ || PS_4,4.112 ||
srotaso vibhāṣā ḍyaḍ-ḍyau || PS_4,4.113 ||
sagarbha-sayūtha-sanutād yan || PS_4,4.114 ||
tugrād ghan || PS_4,4.115 ||
agrād yat || PS_4,4.116 ||
gha-cchau ca || PS_4,4.117 ||
samudra-abhrād ghaḥ || PS_4,4.118 ||
barhiṣi dattam || PS_4,4.119 ||
dutasya bhāga-karmaṇī || PS_4,4.120 ||
rakṣo-yātūnāṃ hananī || PS_4,4.121 ||
revatī-jagatī-haviṣyābhyaḥ praśasye || PS_4,4.122 ||
asurasya svam || PS_4,4.123 ||
māyāyām aṇ || PS_4,4.124 ||
tadvān āsām upadhāno mantra iti iṣṭakāsu luk ca matoḥ || PS_4,4.125 ||
aśvimānaṇ || PS_4,4.126 ||
vayasyāsu mūrdhno matup || PS_4,4.127 ||
matv-arhe māsa-tanvoḥ || PS_4,4.128 ||
madhor ña ca || PS_4,4.129 ||
ojaso 'hani yatkhau || PS_4,4.130 ||
veśo-yaśa-āder bhagād yal || PS_4,4.131 ||
kha ca || PS_4,4.132 ||
pūrvaiḥ kr̥tam ina-yau ca || PS_4,4.133 ||
adbhiḥ saṃskr̥tam || PS_4,4.134 ||
sahasreṇa saṃmitau ghaḥ || PS_4,4.135 ||
matau ca || PS_4,4.136 ||
somam arhati yaḥ || PS_4,4.137 ||
maye ca || PS_4,4.138 ||
madhoḥ || PS_4,4.139 ||
vasoḥ samūhe ca || PS_4,4.140 ||
nakṣatrād ghaḥ || PS_4,4.141 ||
sarvadevāt tātil || PS_4,4.142 ||
śiva-śam-ariṣṭasya kare || PS_4,4.143 ||
bhāve ca || PS_4,4.144 ||
prāk-krītāc chaḥ || PS_5,1.1 ||
u-gavādibhyo yat || PS_5,1.2 ||
kaṃvalāc ca sañjñāyām || PS_5,1.3 ||
vibhāṣā havir-apūpa-ādibhyaḥ || PS_5,1.4 ||
tasmai hitam || PS_5,1.5 ||
śarīra-avayavād yat || PS_5,1.6 ||
khala-yava-māṣa-tila-vr̥ṣa-brahmaṇaś ca || PS_5,1.7 ||
ajāvibhyāṃ thyan || PS_5,1.8 ||
ātman-viśvajana-bhoga-uttarapadāt khaḥ || PS_5,1.9 ||
sarva-puruṣābhyāṃ ṇa-ḍhañau || PS_5,1.10 ||
māṇava-carakābhyāṃ khañ || PS_5,1.11 ||
tad-arthaṃ vikr̥teḥ prakr̥tau || PS_5,1.12 ||
chadir-upadhi-baler ḍhañ || PS_5,1.13 ||
r̥ṣabha-upānahor ñyaḥ || PS_5,1.14 ||
carmaṇo 'ñ || PS_5,1.15 ||
tad asya tad asmin syād iti || PS_5,1.16 ||
parikhāyā ṭhañ || PS_5,1.17 ||
prāg-vateṣ ṭhañ || PS_5,1.18 ||
ā-arhād a-gopuccha-saṅkhyā-parimāṇāṭ ṭhak || PS_5,1.19 ||
asamāse niṣka-ādibhyaḥ || PS_5,1.20 ||
śatāc ca ṭhanyatāv aśate || PS_5,1.21 ||
saṅkhyāyā ati-śad-antāyāḥ kan || PS_5,1.22 ||
vator iḍ vā || PS_5,1.23 ||
viṃśati-triṃśadbhyāṃ ḍvun asañjñāyām || PS_5,1.24 ||
kaṃsāṭ ṭiṭhaṇ || PS_5,1.25 ||
śūrpād añ anyatarasyām || PS_5,1.26 ||
śatamāna-viṃśatika-sahasra-vasanād aṇ || PS_5,1.27 ||
adhyardhapūrva-dvigor lug asañjñāyām || PS_5,1.28 ||
vibhāṣā kārṣāpaṇa-sahasrābhyām || PS_5,1.29 ||
dvi-tri-pūrvān niṣkāt || PS_5,1.30 ||
bistāc ca || PS_5,1.31 ||
viṃśatikāt khaḥ || PS_5,1.32 ||
khāryā īkan || PS_5,1.33 ||
paṇa-pāda-māṣa-śatād yat || PS_5,1.34 ||
śāṇād vā || PS_5,1.35 ||
dvi-tri-pūrvād aṇ ca || PS_5,1.36 ||
tena krītam || PS_5,1.37 ||
tasya nimittaṃ saṃyoga-utpātau || PS_5,1.38 ||
godvyaco 'saṅkhyā-parimāṇa-aśva-ader yat || PS_5,1.39 ||
putrāc cha ca || PS_5,1.40 ||
sarvabhūmi-pr̥thivībhyām aṇañau || PS_5,1.41 ||
tasya+īśvaraḥ || PS_5,1.42 ||
tatra vidita iti ca || PS_5,1.43 ||
loka-sarvalokāṭ ṭhañ || PS_5,1.44 ||
tasya vāpaḥ || PS_5,1.45 ||
pātrāt ṣṭhan || PS_5,1.46 ||
tad asmin vr̥ddhy-āya-lābha-śulka-upadā dīyate || PS_5,1.47 ||
pūraṇa-ardhāṭ ṭhan || PS_5,1.48 ||
bhāgād yac ca || PS_5,1.49 ||
tad dharati vahavty āvahati bhārād vaṃśādibhyaḥ || PS_5,1.50 ||
vasna-dravyābhyāṃ ṭhan-kanau || PS_5,1.51 ||
sambhavaty avaharati pacati || PS_5,1.52 ||
āḍhaka-ācita-pātrāt kho 'nyatarasyām || PS_5,1.53 ||
dvigoḥ ṣṭhaṃś ca || PS_5,1.54 ||
kulijāl lukkhau ca || PS_5,1.55 ||
so 'sya aṃśa-vasna-bhr̥tayaḥ || PS_5,1.56 ||
tad asya parimāṇam || PS_5,1.57 ||
saṅkhyāyāḥ sañjñā-saṅgha-sūtra-adhyayaneṣu || PS_5,1.58 ||
paṅkti-viṃśati-triṃśac-catvāriṃśat-pañcāśat-ṣaṣṭi-saptaty-aśīti-navati-śatam || PS_5,1.59 ||
pañcad-daśatau varge vā || PS_5,1.60 ||
saptano 'ñ chandasi || PS_5,1.61 ||
triṃśac-catvāriṃśator brāhmaṇe sañjñāyāṃ ḍaṇ || PS_5,1.62 ||
tad arhati || PS_5,1.63 ||
cheda-ādibhyo nityam || PS_5,1.64 ||
śīrṣacchedād yac ca || PS_5,1.65 ||
daṇdādibhyaḥ || PS_5,1.66 ||
chandasi ca || PS_5,1.67 ||
pātrād ghaṃś ca || PS_5,1.68 ||
kaḍaṅkaradakṣiṇāc cha ca || PS_5,1.69 ||
sthālībilāt || PS_5,1.70 ||
yajña-rtvigbhyāṃ gha-khañau || PS_5,1.71 ||
pārāyaṇa-turāyaṇa-cādnrāyaṇaṃ vartayati || PS_5,1.72 ||
saṃśayamāpannaḥ || PS_5,1.73 ||
yojanaṃ gacchati || PS_5,1.74 ||
pathaḥ ṣkan || PS_5,1.75 ||
pantho ṇa nityam || PS_5,1.76 ||
uttarapathen āhr̥taṃ ca || PS_5,1.77 ||
kālāt || PS_5,1.78 ||
tena virvr̥ttam || PS_5,1.79 ||
tam adhīṣṭo bhr̥to bhūto bhāvī || PS_5,1.80 ||
māsād vayasi yatkhañau || PS_5,1.81 ||
dvigor yap || PS_5,1.82 ||
ṣaṇmāsāṇ ṇyac ca || PS_5,1.83 ||
avayasi ṭhaṃś ca || PS_5,1.84 ||
samāyāḥ khaḥ || PS_5,1.85 ||
dvigor vā || PS_5,1.86 ||
rātry-ahaḥ-saṃvatsarāc ca || PS_5,1.87 ||
varṣāl luk ca || PS_5,1.88 ||
cittavati nityam || PS_5,1.89 ||
ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante || PS_5,1.90 ||
vatsarāntāc chaś chandasi || PS_5,1.91 ||
saṃparipūrvāt kha ca || PS_5,1.92 ||
tena parijayya-labhya-kārya-sukaram || PS_5,1.93 ||
tad asya brahmacaryam || PS_5,1.94 ||
tasya ca dakṣiṇā yajñākhyebhyaḥ || PS_5,1.95 ||
tatra ca dīyate kāryaṃ bhavavat || PS_5,1.96 ||
vyuṣṭa-ādibhyo 'ṇ || PS_5,1.97 ||
tena yathākathāca-hastābhyāṃ ṇa-yatau || PS_5,1.98 ||
sampādini || PS_5,1.99 ||
karma-veṣād yat || PS_5,1.100 ||
tasmai prathavati santāpa-ādibhyāḥ || PS_5,1.101 ||
yogād yac ca || PS_5,1.102 ||
karmaṇa ukañ || PS_5,1.103 ||
samayas tad asya prāptam || PS_5,1.104 ||
r̥toraṇ || PS_5,1.105 ||
chandasi ghas || PS_5,1.106 ||
kālād yat || PS_5,1.107 ||
prakr̥ṣṭe ṭhañ || PS_5,1.108 ||
prayojanam || PS_5,1.109 ||
viśākhā-aṣāḍhād aṇ mantha-daṇḍayoḥ || PS_5,1.110 ||
anupravacana-ādibhyaś chaḥ || PS_5,1.111 ||
samāpanāt sapūrvapadāt || PS_5,1.112 ||
aikāgārikaṭ caure || PS_5,1.113 ||
ākālikaḍ-ādyantavacane || PS_5,1.114 ||
tena tulyaṃ kriyā ced vatiḥ || PS_5,1.115 ||
tatra tasya+iva || PS_5,1.116 ||
tad arham || PS_5,1.117 ||
upasargāc chandasi dhātv-arthe || PS_5,1.118 ||
tasya bhāvas tva-talau || PS_5,1.119 ||
ā ca tvāt || PS_5,1.120 ||
na nañpūrvāt tatpuruṣād acatura-saṅgatal-avaṇa-vaṭa-budha-kata-rasa-lasebhyaḥ || PS_5,1.121 ||
pr̥thv-ādibhya imanij vā || PS_5,1.122 ||
varṇa-dr̥ḍha-ādibhyaḥ ṣyañ ca || PS_5,1.123 ||
guṇavacana-brāhmaṇādibhyaḥ karmaṇi ca || PS_5,1.124 ||
stonād yan nalopaś ca || PS_5,1.125 ||
sakhyur yaḥ || PS_5,1.126 ||
kapi-jñātyor ḍhak || PS_5,1.127 ||
patyantapurohitādibhyo yak || PS_5,1.128 ||
prāṇabhr̥jjāti-vayovacana-udgātrādibhyo 'ñ || PS_5,1.129 ||
hāyanānta-yuvādibhyo 'ṇ || PS_5,1.130 ||
ig-antāś ca laghu-pūrvāt || PS_5,1.131 ||
ya-upadhād guru-upottamād vuñ || PS_5,1.132 ||
dvandva-manojña-ādibhyaś ca || PS_5,1.133 ||
gotracaraṇāc chlāghā-atyākāra-tadaveteṣu || PS_5,1.134 ||
hotrābhyaś chaḥ || PS_5,1.135 ||
brahmaṇas tvaḥ || PS_5,1.136 ||
dhānyānāṃ bhavane kṣetre khañ || PS_5,2.1 ||
vrīhi-śālyor ḍhak || PS_5,2.2 ||
yava-yavaka-ṣaṣṭikād yat || PS_5,2.3 ||
vibhāṣā tila-māṣa-umā-bhaṅgā-aṇubhyaḥ || PS_5,2.4 ||
sarvacarmaṇaḥ kr̥taḥ kha-khañau || PS_5,2.5 ||
yathāmukha-sammukhasya darśanaḥ khaḥ || PS_5,2.6 ||
tat sarva-ādeḥ pathy-aṅga-karma-patra-pātraṃ vyāpnoti || PS_5,2.7 ||
āprapadaṃ prāpnoti || PS_5,2.8 ||
anupada-sarvānna-aya-anayaṃ baddhā-bhakṣayati-neyeṣu || PS_5,2.9 ||
parovara-parampara-putrapautram anubhavati || PS_5,2.10 ||
avārapāra-atyanta-anukāmaṃ gāmī || PS_5,2.11 ||
samāṃsamāṃ vijāyate || PS_5,2.12 ||
adyaśvīnā avaṣṭabdhe || PS_5,2.13 ||
āgavīnaḥ || PS_5,2.14 ||
anugv-alaṅgāmī || PS_5,2.15 ||
adhvano yat-khau || PS_5,2.16 ||
abhyamitrāc cha ca || PS_5,2.17 ||
goṣṭhāt khañ bhūtapūrve || PS_5,2.18 ||
aśvasyaikāhagamaḥ || PS_5,2.19 ||
śālīna-kaupīne adhr̥ṣṭa-akāryayoḥ || PS_5,2.20 ||
vrātena jīvati || PS_5,2.21 ||
sāptapadīnaṃ sakhyam || PS_5,2.22 ||
haiyaṅgavīnaṃ sañjñāyām || PS_5,2.23 ||
tasya pāka-mūle pīlvadi-karṇādibhyaḥ kuṇab-jāhacau || PS_5,2.24 ||
pakṣāt tiḥ || PS_5,2.25 ||
tena vittaś cuñcup-caṇapau || PS_5,2.26 ||
vi-nañbhyāṃ nā-nāñau nasaha || PS_5,2.27 ||
veḥ śālac-chaṅkaṭacau || PS_5,2.28 ||
saṃ-pra-udaś ca kaṭac || PS_5,2.29 ||
avāt kuṭārac ca || PS_5,2.30 ||
nate nāsikāyāḥ sañjñāyāṃ ṭīṭañ-nāṭaj-bhraṭacaḥ || PS_5,2.31 ||
nerbiḍajbirīsacau || PS_5,2.32 ||
inac piṭac cika ci ca || PS_5,2.33 ||
upa-adhibhyāṃ tyakann āsanna-ārūḍhayoḥ || PS_5,2.34 ||
karmaṇi ghaṭo 'ṭhac || PS_5,2.35 ||
tad asya sañjātaṃ tārakā-ādibhya itac || PS_5,2.36 ||
pramāṇe dvayasaj-daghnañ-mātracaḥ || PS_5,2.37 ||
puruṣa-hastibhyām aṇ ca || PS_5,2.38 ||
yat-tad-etebhyaḥ parimāṇe vatup || PS_5,2.39 ||
kim-idam-bhyāṃ vo ghaḥ || PS_5,2.40 ||
kimaḥ saṅkhyāparimāṇe ḍati ca || PS_5,2.41 ||
saṅkhyāyā avayave tayap || PS_5,2.42 ||
dvi-tribhyāṃ tayasya ayaj vā || PS_5,2.43 ||
ubhād udātto nityam || PS_5,2.44 ||
tad asminn adhikam iti daśāntāḍ ḍaḥ || PS_5,2.45 ||
śadanta-viṃśateś ca || PS_5,2.46 ||
saṅkhyāyā guṇasya nimāne mayaṭ || PS_5,2.47 ||
tasya pūraṇe ḍaṭ || PS_5,2.48 ||
na antād asaṅkhyā-āder maṭ || PS_5,2.49 ||
thaṭ ca chandasi || PS_5,2.50 ||
ṣaṭ-kati-katipaya-caturāṃ thuk || PS_5,2.51 ||
bahu-pūga-gaṇa-saṅghasya tithuk || PS_5,2.52 ||
vator ithuk || PS_5,2.53 ||
dves tīyaḥ || PS_5,2.54 ||
treḥ samprasāraṇaṃ ca || PS_5,2.55 ||
viṃśaty-ādibhyas tamaḍ anyatarasyām || PS_5,2.56 ||
nityaṃ śatādi-māsa-ardhamāsa-saṃvatsarāc ca || PS_5,2.57 ||
ṣaṣṭyādeś ca asaṅkhyādeḥ || PS_5,2.58 ||
matau chaḥ sūkta-sāmnoḥ || PS_5,2.59 ||
adhyāya-anuvākayor luk || PS_5,2.60 ||
vimukta-ādibhyo 'ṇ || PS_5,2.61 ||
goṣadādibhyo vun || PS_5,2.62 ||
tatra kuśalaḥ pathaḥ || PS_5,2.63 ||
ākarśādibhyaḥ kan || PS_5,2.64 ||
dhana-hiraṇyāt kāme || PS_5,2.65 ||
svāṅgebhyaḥ prasite || PS_5,2.66 ||
udarāṭ ṭhagādyūne || PS_5,2.67 ||
sasyena parijātaḥ || PS_5,2.68 ||
aṃśaṃ hāri || PS_5,2.69 ||
tantrād-acira-apahr̥te || PS_5,2.70 ||
brāhmaṇaka-uṣṇike sañjñāyām || PS_5,2.71 ||
śītoṣṇābhyāṃ kāriṇi || PS_5,2.72 ||
adhikam || PS_5,2.73 ||
anuka-abhika-abhīkaḥ kamitā || PS_5,2.74 ||
pārśvena anvicchati || PS_5,2.75 ||
ayaḥśūla-daṇḍa-ajinābhyāṃ ṭhak-ṭhañau || PS_5,2.76 ||
tāvatithaṃ grahaṇam iti lug vā || PS_5,2.77 ||
sa eṣāṃ grāmaṇīḥ || PS_5,2.78 ||
śr̥ṅkhalam asya bandhanaṃ karabhe || PS_5,2.79 ||
utka unamanāḥ || PS_5,2.80 ||
kāla-prayojanād roge || PS_5,2.81 ||
tad asminn annaṃ prāye sañjñāyām || PS_5,2.82 ||
kulmāṣād añ || PS_5,2.83 ||
śrotriyaṃ śchando 'dhīte || PS_5,2.84 ||
śrāddham anenan bhuktam ini-ṭhanau || PS_5,2.85 ||
pūrvādiniḥ || PS_5,2.86 ||
sapūrvāc ca || PS_5,2.87 ||
iṣṭa-ādibhyaś ca || PS_5,2.88 ||
chandasi paripanthi-paripariṇau paryavasthātari || PS_5,2.89 ||
anupady-anveṣṭā || PS_5,2.90 ||
sākṣād draṣṭari sañjñāyām || PS_5,2.91 ||
kṣetriyac parakṣetre cikitsyaḥ || PS_5,2.92 ||
indriyam-indraliṅgam-indradr̥ṣṭam-indrasr̥ṣṭam-indrajuṣṭam-indradattam iti vā || PS_5,2.93 ||
tad asya asty asminn iti matup || PS_5,2.94 ||
rasādibhyaś ca || PS_5,2.95 ||
prāṇisthād āto laj anyatarasyām || PS_5,2.96 ||
sidhma-ādibhyaś ca || PS_5,2.97 ||
vatsāṃsābhyāṃ kāmabale || PS_5,2.98 ||
phenād ilac ca || PS_5,2.99 ||
lomādi-pāmādi-picchādibhyaḥ śa-na-ilacaḥ || PS_5,2.100 ||
prajñā-śraddhā-arcā-vr̥ttibhyo ṇaḥ || PS_5,2.101 ||
tapaḥ-sahasrābhyāṃ vini-inī || PS_5,2.102 ||
aṇ ca || PS_5,2.103 ||
sikatā-śarkarābhyāṃ ca || PS_5,2.104 ||
deśe lub-ilacau ca || PS_5,2.105 ||
danta unnata urac || PS_5,2.106 ||
ūṣa-suṣi-muṣka-madho raḥ || PS_5,2.107 ||
dyu-drubhyāṃ maḥ || PS_5,2.108 ||
keśād vo 'nyatarasyām || PS_5,2.109 ||
gāṇḍyajagāt sañjñāyām || PS_5,2.110 ||
kāṇḍa-āṇḍād īrann-īracau || PS_5,2.111 ||
rajaḥ-kr̥ṣy-āsuti-pariṣado valac || PS_5,2.112 ||
danta-śikhāt sañjñāyām || PS_5,2.113 ||
jyotsnā-tamisrā-śr̥ṅgiṇa-ūrjasvinn-ūrjasvala-gomin-malina-malīmasāḥ || PS_5,2.114 ||
ata iniṭhanau || PS_5,2.115 ||
vrīhyādibhyaś ca || PS_5,2.116 ||
tundādibhya ilac ca || PS_5,2.117 ||
eka-go-pūrvāṭ ṭhañ nityam || PS_5,2.118 ||
śata-sahasra-antāc ca niṣkāt || PS_5,2.119 ||
rūpād āhata-praśaṃsayor yap || PS_5,2.120 ||
as-māyā-medhā-srajo viniḥ || PS_5,2.121 ||
bahulaṃ chandasi || PS_5,2.122 ||
ūrṇāyā yus || PS_5,2.123 ||
vāco gminiḥ || PS_5,2.124 ||
ālajāṭacau bahubhāṣiṇi || PS_5,2.125 ||
svāminn-aiśvarye || PS_5,2.126 ||
arśa-ādibhyo 'c || PS_5,2.127 ||
dvandva-upatāpa-garhyāt prāṇisthād iniḥ || PS_5,2.128 ||
vāta-atisārābhyāṃ kuk ca || PS_5,2.129 ||
vayasi pūraṇāt || PS_5,2.130 ||
sukha-ādibhyaś ca || PS_5,2.131 ||
dharma-śīla-varṇāntāc ca || PS_5,2.132 ||
hastāj jātau || PS_5,2.133 ||
varṇād brāhmacāriṇi || PS_5,2.134 ||
puṣkara-ādibhyo deśe || PS_5,2.135 ||
balādibhyo matub anyatarasyām || PS_5,2.136 ||
sañjñāyāṃ man-mābhyām || PS_5,2.137 ||
kaṃ-śaṃbhyāṃ ba-bha-yus-ti-tu-ta-yasaḥ || PS_5,2.138 ||
tundi-bali-vaṭer bhaḥ || PS_5,2.139 ||
ahaṃ-śubhamor yus || PS_5,2.140 ||
prāg-diśo vibhaktiḥ || PS_5,3.1 ||
kiṃ-sarvanāma-bahubhyo 'dvy-ādibhyaḥ || PS_5,3.2 ||
idam iś || PS_5,3.3 ||
eta-itau ra-thoḥ || PS_5,3.4 ||
etado 'ś || PS_5,3.5 ||
sarvasya so 'nyatarasyāṃ di || PS_5,3.6 ||
pañcamyās tasil || PS_5,3.7 ||
taseś ca || PS_5,3.8 ||
pary-abhibhyāṃ ca || PS_5,3.9 ||
saptamyās tral || PS_5,3.10 ||
idamo haḥ || PS_5,3.11 ||
kimo 't || PS_5,3.12 ||
vā ha ca cchandasi || PS_5,3.13 ||
itarābhhyo 'pi dr̥śyante || PS_5,3.14 ||
sarva-eka-anya-kiṃ-yat-tadaḥ kāle dā || PS_5,3.15 ||
idamo rhil || PS_5,3.16 ||
adhunā || PS_5,3.17 ||
dānīṃ ca || PS_5,3.18 ||
tado dā ca || PS_5,3.19 ||
tayor dā-rhilau ca chandasi || PS_5,3.20 ||
anadyatane rhil anyatarasyām || PS_5,3.21 ||
sadyaḥ parut parāry-auṣamaḥ paredyavy-adya-pūrvedyur-anyedyur-anyataredyur-itaredyur-aparedyur-adharedyur-ubhayedyur-uttaredyuḥ || PS_5,3.22 ||
prakāravacane thāl || PS_5,3.23 ||
idamas thamuḥ || PS_5,3.24 ||
kimaś ca || PS_5,3.25 ||
thā hetau ca cchandasi || PS_5,3.26 ||
dik-śabdebhyaḥ saptamī-pañcamī-prathamābhyo dig-deśa-kāleṣv astātiḥ || PS_5,3.27 ||
dikṣiṇa-uttarābhyām atasuc || PS_5,3.28 ||
vibhāṣā para-avarābhyām || PS_5,3.29 ||
añcer luk || PS_5,3.30 ||
upary-upariṣṭāt || PS_5,3.31 ||
paścāt || PS_5,3.32 ||
paśca paścā ca chandasi || PS_5,3.33 ||
uttara-adhara-dakṣiṇād ātiḥ || PS_5,3.34 ||
enav anyatarasyām adūre 'pañcamyāḥ || PS_5,3.35 ||
dakṣiṇād āc || PS_5,3.36 ||
āhi ca dūre || PS_5,3.37 ||
uttarāc ca || PS_5,3.38 ||
pūrva-adhara-avarānām asi pur-adḥ-avaś ca+eṣām || PS_5,3.39 ||
astāti ca || PS_5,3.40 ||
vibhāṣā 'varasya || PS_5,3.41 ||
saṅkhyāyā vidhārthe dhā || PS_5,3.42 ||
adhikaraṇavicāle ca || PS_5,3.43 ||
ekād dho dyamuñ anyatarasyām || PS_5,3.44 ||
dvi-tryoś ca dhamuñ || PS_5,3.45 ||
edhāc ca || PS_5,3.46 ||
yāpye pāśap || PS_5,3.47 ||
pūraṇād bhāge tīyād an || PS_5,3.48 ||
prāg ekādaśabhyo 'cchandasi || PS_5,3.49 ||
ṣaṣṭha-aṣṭamābhyāṃ ña ca || PS_5,3.50 ||
māna-paśv-aṅgayoḥ kan-lukau ca || PS_5,3.51 ||
ekād ākinic ca asahāye || PS_5,3.52 ||
bhūtapūrve caraṭ || PS_5,3.53 ||
ṣaṣṭhyā rūpya ca || PS_5,3.54 ||
atiśāyane tamabiṣṭhanau || PS_5,3.55 ||
tiṅaś ca || PS_5,3.56 ||
dvivacana-vibhajya-upapade tarab-īyasunau || PS_5,3.57 ||
ajādi guṇavacanād eva || PS_5,3.58 ||
tuś chandasi || PS_5,3.59 ||
praśasyasya śraḥ || PS_5,3.60 ||
jya ca || PS_5,3.61 ||
vr̥ddhasya ca || PS_5,3.62 ||
antika-bāḍhayor neda-sādhau || PS_5,3.63 ||
yuva-alpayoḥ kan anyatarasyām || PS_5,3.64 ||
vin-mator luk || PS_5,3.65 ||
praśaṃsāyāṃ rūpap || PS_5,3.66 ||
īṣadasamāptau kalpab-deśya-deśīyaraḥ || PS_5,3.67 ||
vibhāṣā supo bahuc parastāt tu || PS_5,3.68 ||
prakāravacane jātīyar || PS_5,3.69 ||
prāg-ivāt kaḥ || PS_5,3.70 ||
avyaya-sarvanāmnām akac prāk ṭeḥ || PS_5,3.71 ||
kasya ca daḥ || PS_5,3.72 ||
ajñāte || PS_5,3.73 ||
kutsite || PS_5,3.74 ||
sañjñāyāṃ kan || PS_5,3.75 ||
anuampāyām || PS_5,3.76 ||
nītau ca tadyuktāt || PS_5,3.77 ||
bahvaco manusyanāmnaṣ ṭhaj vā || PS_5,3.78 ||
ghan-ilacau ca || PS_5,3.79 ||
prācām upāder aḍaj-vucau ca || PS_5,3.80 ||
jātināmnaḥ kan || PS_5,3.81 ||
ajināntasya+uttarapadalopaś ca || PS_5,3.82 ||
ṭha-aj-ādāv ūrdhvaṃ dvitīyād acaḥ || PS_5,3.83 ||
śevala-supari-viśālā-varuṇa-aryama-ādināṃ tr̥tīyāt || PS_5,3.84 ||
alpe || PS_5,3.85 ||
hrasve || PS_5,3.86 ||
sañjñāyāṃ kan || PS_5,3.87 ||
kuṭī-śamī-śuṇḍābhyo raḥ || PS_5,3.88 ||
kutvā ḍupac || PS_5,3.89 ||
kāsū-goṇībhyāṃ ṣṭarac || PS_5,3.90 ||
vatsa-ukṣa-aśva-rṣabhebhyaś ca tanutve || PS_5,3.91 ||
kiṃ-yat-tado nirdhāraṇe dvayor ekasya ḍatarac || PS_5,3.92 ||
vā bahūnāṃ jātiparipraśno ḍatamac || PS_5,3.93 ||
ekāc ca prācām || PS_5,3.94 ||
avakṣepaṇe kan || PS_5,3.95 ||
ive pratikr̥tau || PS_5,3.96 ||
sañjñāyāṃ ca || PS_5,3.97 ||
lum-manusye || PS_5,3.98 ||
jīvikārthe cāpaṇye || PS_5,3.99 ||
devapathādibhyaś ca || PS_5,3.100 ||
vaster dhañ || PS_5,3.101 ||
śilāyā ḍhaḥ || PS_5,3.102 ||
śākhādibhyo yat || PS_5,3.103 ||
dravyaṃ ca bhavye || PS_5,3.104 ||
kuśāgrāc chaḥ || PS_5,3.105 ||
samāsāc ca tadviṣayāt || PS_5,3.106 ||
śarkarā-ādibhyo 'ṇ || PS_5,3.107 ||
aṅgulyādibhyaṣ ṭhak || PS_5,3.108 ||
ekaśālāyāṣ ṭhaj anyatarasyām || PS_5,3.109 ||
karka-lohitād īkak || PS_5,3.110 ||
pratna-pūrva-viśva-imāt thāl chandasi || PS_5,3.111 ||
pūgāñ ñyo 'grāmaṇīpūrvāt || PS_5,3.112 ||
vrāta-cphañor astriyām || PS_5,3.113 ||
āyudha-jīvisaṅkghāññyaḍ-vāhīkeṣv abrāhmaṇa-rājanyāt || PS_5,3.114 ||
vr̥kāṭ ṭeṇyaṇ || PS_5,3.115 ||
dāmanyādi-trigartaṣṭhāc chaḥ || PS_5,3.116 ||
parśvādi-yaudheyādibhyām aṇ-añau || PS_5,3.117 ||
abhijid-vidabhr̥c-chālāvac-chikhāvac-chamīvad-ūrṇāvac-charumad-aṇo yañ || PS_5,3.118 ||
ñyādayas tadrājāḥ || PS_5,3.119 ||
pādaśatasya saṅkhyāder vīpsāyāṃ vun lopaś ca || PS_5,4.1 ||
daṇḍa-vyavasargayoś ca || PS_5,4.2 ||
sthūlādibhyaḥ prakāravacane kan || PS_5,4.3 ||
anatyantagatau ktāt || PS_5,4.4 ||
na sāmivacane || PS_5,4.5 ||
br̥hatyā ācchādane || PS_5,4.6 ||
aṣaḍakṣa-āśitaṅgv-alaṅkarma-alampuruṣa-adhyuttarapadāt khaḥ || PS_5,4.7 ||
vibhāṣā-añcer adikṣtriyām || PS_5,4.8 ||
jātyantāc cha bandhuni || PS_5,4.9 ||
sthānāntād vibhāṣā sasthānena+iti cet || PS_5,4.10 ||
kim-et-tiṅ-avyaya-ghād-āṃv-adravyaprakarṣe || PS_5,4.11 ||
amu ca cchandasi || PS_5,4.12 ||
anugādinaṣ ṭhak || PS_5,4.13 ||
ṇacaḥ striyām añ || PS_5,4.14 ||
aṇ inuṇaḥ || PS_5,4.15 ||
visāriṇo matsye || PS_5,4.16 ||
saṅkyāyāḥ kriyā-abhyāvr̥ttigaṇane kr̥tvasuc || PS_5,4.17 ||
dvi-tri-caturbhyaḥ suc || PS_5,4.18 ||
ekasya sakr̥c ca || PS_5,4.19 ||
vibhāṣā bahor dhā 'viprakrṣṭakāle || PS_5,4.20 ||
tat prakr̥tavacane mayaṭ || PS_5,4.21 ||
samūhavac ca bahuṣu || PS_5,4.22 ||
ananta-āvasatha-itiha-bheṣajāñ ñyaḥ || PS_5,4.23 ||
devatāntāt tādarthye yat || PS_5,4.24 ||
pāda-arghābhyāṃ ca || PS_5,4.25 ||
atither ñyaḥ || PS_5,4.26 ||
devāt tal || PS_5,4.27 ||
aveḥ kaḥ || PS_5,4.28 ||
yāvādibhyaḥ kan || PS_5,4.29 ||
lohitān maṇau || PS_5,4.30 ||
varṇe ca anitye || PS_5,4.31 ||
rakte || PS_5,4.32 ||
kālāc ca || PS_5,4.33 ||
vinayādibhyaṣ ṭhak || PS_5,4.34 ||
vāco vyāhr̥ta-arthāyām || PS_5,4.35 ||
tadyuktāt karmaṇo 'ṇ || PS_5,4.36 ||
oṣadher ajātau || PS_5,4.37 ||
prajñādibhyaś ca || PS_5,4.38 ||
mr̥das tikan || PS_5,4.39 ||
sasnau praśaṃsāyāṃ || PS_5,4.40 ||
vr̥ka-jyeṣṭhābhyāṃ til-tātilau ca chandasi || PS_5,4.41 ||
bahv-alpa-arthāc chaskārakād anyatarasyām || PS_5,4.42 ||
saṅkhyā-ekavacanāc ca vīpsāyām || PS_5,4.43 ||
pratiyoge pañcamyās tasiḥ || PS_5,4.44 ||
apādāne ca ahīya-ruhoḥ || PS_5,4.45 ||
atigraha-avyathana-kṣepeṣv akartari tr̥tīyāyāḥ || PS_5,4.46 ||
hīyamāna-pāpayogāc ca || PS_5,4.47 ||
ṣaṣṭhyā vyāśraye || PS_5,4.48 ||
rogāc ca apanayane || PS_5,4.49 ||
abhūtatadbhāve kr̥-bhv-astiyoge sampadyakartari cviḥ || PS_5,4.50 ||
arur-manaś-cakṣuś-ceto-raho-rajasāṃ lopaś ca || PS_5,4.51 ||
vibhāṣā sāti kārtsnye || PS_5,4.52 ||
abhividhau sampadā ca || PS_5,4.53 ||
tadadhīnavacane || PS_5,4.54 ||
deye trā ca || PS_5,4.55 ||
deva-manuṣya-puruṣa-puru-martyebhyo dvitīyāsaptamyor bahulam || PS_5,4.56 ||
avyaktānukaraṇād dvyajavarārdhād anitau ḍāc || PS_5,4.57 ||
kr̥ño dvitīya-tr̥tīya-śamba-bījāt kr̥ṣau || PS_5,4.58 ||
saṅkhyāyāś ca guṇāntāyāḥ || PS_5,4.59 ||
samayāc ca yāpanāyām || PS_5,4.60 ||
sapatra-niṣpatrād ativyathane || PS_5,4.61 ||
niṣkulān niṣkoṣaṇe || PS_5,4.62 ||
sukha-priyād ānulomye || PS_5,4.63 ||
duḥkhāt prātilomye || PS_5,4.64 ||
śūlāt pāke || PS_5,4.65 ||
satyād aśapathe || PS_5,4.66 ||
madrāt parivāpaṇe || PS_5,4.67 ||
samāsāntāḥ || PS_5,4.68 ||
na pūjanāt || PS_5,4.69 ||
kimaḥ kṣepe || PS_5,4.70 ||
nañas tatpuruṣāt || PS_5,4.71 ||
patho vibhāṣā || PS_5,4.72 ||
bahuvrīhau saṅkhyeye ḍaj abahu-gaṇāt || PS_5,4.73 ||
r̥k-pūr-ab-dhūḥ-pathām ānakṣe || PS_5,4.74 ||
ac praty-anv-avapūrvāt sāma-lomnaḥ || PS_5,4.75 ||
akṣṇo 'darśanāt || PS_5,4.76 ||
acatura-vicatura-sucatura-strīpuṃsa-dhenvanaḍuha-rkṣāma-vāṅmanasa-akṣibhruva-dāragava-ūrvaṣṭhīva-padaṣṭhīva-naktaṃdiva-rātriṃdiva-ahardiva-sarajasa-niḥśreyasa-puruṣāyuṣa-dvyāyuṣa-tryāyuṣa-rgyajuṣa-jātokṣa-mahokṣa-vr̥ddhokṣa-upaśuna-goṣṭhaśvāḥ || PS_5,4.77 ||
brahmahastibhyāṃ varcasaḥ || PS_5,4.78 ||
ava-sam-andhebhyas tamasaḥ || PS_5,4.79 ||
śvaso vasīyaḥ-śreyasaḥ || PS_5,4.80 ||
anv-ava-taptād rahasaḥ || PS_5,4.81 ||
prater urasaḥ saptamīsthāt || PS_5,4.82 ||
anugavam āyāme || PS_5,4.83 ||
dvistāvā tirstāvā vediḥ || PS_5,4.84 ||
upasargād adhvanaḥ || PS_5,4.85 ||
tatpuruṣasya aṅguleḥ saṅkhyā-avyayādeḥ || PS_5,4.86 ||
ahaḥ-sarva-ekadeśa-saṅkhyāta-puṇyāc ca rātreḥ || PS_5,4.87 ||
ahno 'hna etebhyaḥ || PS_5,4.88 ||
na saṅkhyādeḥ samāhāre || PS_5,4.89 ||
uttama-ekābhyāṃ ca || PS_5,4.90 ||
rāja-ahaḥ-sakhibhyaṣ ṭac || PS_5,4.91 ||
gor ataddhita-luki || PS_5,4.92 ||
agra-ākhyāyām urasaḥ || PS_5,4.93 ||
ano 'śma-ayas-sarasāṃ jāti-sañjñāyoḥ || PS_5,4.94 ||
grāma-kauṭābhyāṃ ca takṣṇaḥ || PS_5,4.95 ||
ateḥ śunaḥ || PS_5,4.96 ||
uapmānād aprāṇiṣu || PS_5,4.97 ||
uttaramr̥gapūrvāc ca sakthnaḥ || PS_5,4.98 ||
nāvo dvigoḥ || PS_5,4.99 ||
ardhāc ca || PS_5,4.100 ||
khāryāḥ prācām || PS_5,4.101 ||
dvi-tribhyām añjaleḥ || PS_5,4.102 ||
an-as-antān napuṃsakāc chandasi || PS_5,4.103 ||
brahmaṇo jānapadākhyāyām || PS_5,4.104 ||
ku-mahadbhyām anyatarasyām || PS_5,4.105 ||
dvandvāc cu-da-ṣa-ha-antāt samāhāre || PS_5,4.106 ||
avyayībhāve śarat-prabhr̥tibhyaḥ || PS_5,4.107 ||
anaś ca || PS_5,4.108 ||
napuṃsakād anyatarasyām || PS_5,4.109 ||
nadī paurṇamāsy-āgrahāyaṇībhyaḥ || PS_5,4.110 ||
jñayaḥ || PS_5,4.111 ||
gireś ca || PS_5,4.112 ||
bahuvrīhau sakthy-akṣṇoḥ svāṅgāt ṣac || PS_5,4.113 ||
aṅguler dāruṇi || PS_5,4.114 ||
dvi-tribhyāṃ ṣa mūrdhnaḥ || PS_5,4.115 ||
ap pūraṇī-pramāṇyoḥ || PS_5,4.116 ||
antar-bahirbhyāṃ ca lomnaḥ || PS_5,4.117 ||
añ nāsikāyāḥ sañjñāyāṃ nasaṃ ca asthūlāt || PS_5,4.118 ||
upasargāc ca || PS_5,4.119 ||
suprāta-suśva-sudiva-śārikukṣa-caturaśra-eṇīpadājapada-proṣṭhapadāḥ || PS_5,4.120 ||
nañ-duḥ-subhyo hali-sakthyor anyārasyām || PS_5,4.121 ||
nityam asic prajā-medhayoḥ || PS_5,4.122 ||
bahuprajāśc chandasi || PS_5,4.123 ||
dharmād anic kevalāt || PS_5,4.124 ||
jambhā suharitatr̥ṇasomebhyaḥ || PS_5,4.125 ||
dakṣiṇer mā lubdhayoge || PS_5,4.126 ||
ic karmavyatihāre || PS_5,4.127 ||
dvidaṇḍyādibhyaś ca || PS_5,4.128 ||
pra-saṃbhyāṃ jānunor jñuḥ || PS_5,4.129 ||
ūrdhvād vibhāṣā || PS_5,4.130 ||
ūdhaso 'naṅ || PS_5,4.131 ||
dhanuṣaś ca || PS_5,4.132 ||
vā sañjñāyām || PS_5,4.133 ||
jāyāyā niṅ || PS_5,4.134 ||
gandhasya+id ut-pūti-su-surabhibhyaḥ || PS_5,4.135 ||
alpa-ākhyāyām || PS_5,4.136 ||
upamānāc ca || PS_5,4.137 ||
pādasya lopo 'hastyādibhyaḥ || PS_5,4.138 ||
kumbhapadīṣu ca || PS_5,4.139 ||
saṅkhyā-supūrvasya || PS_5,4.140 ||
vayasi dantasya datr̥ || PS_5,4.141 ||
chandasi ca || PS_5,4.142 ||
striyāṃ sañjñāyām || PS_5,4.143 ||
vibhāṣā śyāva-arokābhyām || PS_5,4.144 ||
agrānta-śuddha-śubhra-vr̥ṣa-varāhebhyaś ca || PS_5,4.145 ||
kakudasya avasthāyāṃ lopaḥ || PS_5,4.146 ||
trikakut parvate || PS_5,4.147 ||
ud-vibhyāṃ kākudasya || PS_5,4.148 ||
pūrṇād vibhāṣā || PS_5,4.149 ||
suhr̥d-durhr̥dau mitra-amitrayoḥ || PS_5,4.150 ||
uraḥprabhr̥tibhyaḥ kap || PS_5,4.151 ||
inaḥ striyām || PS_5,4.152 ||
nady-r̥taś ca || PS_5,4.153 ||
śeṣād vibhāṣā || PS_5,4.154 ||
na sañjñāyām || PS_5,4.155 ||
īyasaś ca || PS_5,4.156 ||
vandite bhrātuḥ || PS_5,4.157 ||
r̥taś chandasi || PS_5,4.158 ||
nāḍī-tantryoḥ svāṅge || PS_5,4.159 ||
niṣpravāṇiś ca || PS_5,4.160 ||
eka-aco dve prathamasya || PS_6,1.1 ||
ajāder dvitīyasya || PS_6,1.2 ||
na ndrāḥ saṃyogādayaḥ || PS_6,1.3 ||
pūrvo 'bhyāsaḥ || PS_6,1.4 ||
ubhe abhyastam || PS_6,1.5 ||
jakṣity-ādayaḥ ṣaṭ || PS_6,1.6 ||
tujādīnāṃ dīrgho 'bhyāsasya || PS_6,1.7 ||
liṭi dhātor anabhyāsasya || PS_6,1.8 ||
san-yaṅoḥ || PS_6,1.9 ||
ślau || PS_6,1.10 ||
caṅi || PS_6,1.11 ||
dāśvān sāhvān mīḍvāṃś ca || PS_6,1.12 ||
ṣyaṅaḥ samprasāraṇaṃ putra-patyos tatpuruṣe || PS_6,1.13 ||
bandhuni bahuvrīhau || PS_6,1.14 ||
vaci-svapi-yajādīnāṃ kiti || PS_6,1.15 ||
grahi-jyā-vayi-vyadhi-vaṣṭi-vicati-vr̥ścati-pr̥cchati-bhr̥jjatīnāṃ ṅiti ca || PS_6,1.16 ||
liṭy abhyāsasya+ubhayeṣām || PS_6,1.17 ||
svāpeś caṅi || PS_6,1.18 ||
svapi-syami-vyeñāṃ yaṅi || PS_6,1.19 ||
na vaśaḥ || PS_6,1.20 ||
cāyaḥ kī || PS_6,1.21 ||
sphāyaḥ sphī niṣṭhāyām || PS_6,1.22 ||
styaḥ prapūrvasya || PS_6,1.23 ||
dravamūrti-sparśayoḥ śyaḥ || PS_6,1.24 ||
prateś ca || PS_6,1.25 ||
vibhāṣā 'bhy-ava-pūrvasya || PS_6,1.26 ||
śr̥taṃ pāke || PS_6,1.27 ||
pyāyaḥ pī || PS_6,1.28 ||
liḍ-yaṅoś ca || PS_6,1.29 ||
vibhāṣā śveḥ || PS_6,1.30 ||
ṇau ca saṃś-caṅoḥ || PS_6,1.31 ||
hvaḥ saṃprasāraṇam || PS_6,1.32 ||
abhyastasya ca || PS_6,1.33 ||
bahulaṃ chandasi || PS_6,1.34 ||
cāyaḥ kī || PS_6,1.35 ||
apaspr̥dhethām-ānr̥cur-ānr̥huś-cicyuṣetityāja-śrātāḥ śritam-āśīrāśīrtāḥ || PS_6,1.36 ||
na samprasāraṇe samprasāraṇam || PS_6,1.37 ||
liṭi vyo yaḥ || PS_6,1.38 ||
vaś ca asya anyatarasyāṃ kiti || PS_6,1.39 ||
veñaḥ || PS_6,1.40 ||
lyapi ca || PS_6,1.41 ||
jyaś ca || PS_6,1.42 ||
vyaś ca || PS_6,1.43 ||
vibhāṣā pareḥ || PS_6,1.44 ||
ād eca upadeśe 'śiti || PS_6,1.45 ||
na vyo liṭi || PS_6,1.46 ||
sphurati-sphulatyor ghañi || PS_6,1.47 ||
krī-iṅ-jīnāṃ ṇau || PS_6,1.48 ||
sidhyater apāralaukike || PS_6,1.49 ||
mīnāti-minoti-dīṅāṃ lyapi ca || PS_6,1.50 ||
vibhāṣā līyateḥ || PS_6,1.51 ||
khideś chandasi || PS_6,1.52 ||
apaguro ṇamuli || PS_6,1.53 ||
ci-sphuror ṇau || PS_6,1.54 ||
prajane vīyateḥ || PS_6,1.55 ||
bibheter hetubhaye || PS_6,1.56 ||
nityaṃ smayateḥ || PS_6,1.57 ||
sr̥ji-dr̥śor jñaly am akiti || PS_6,1.58 ||
anudāttasya ca rdupadhasya anyatarsyām || PS_6,1.59 ||
śīrṣaṃś chandasi || PS_6,1.60 ||
ye ca taddhite || PS_6,1.61 ||
aci śīrṣaḥ || PS_6,1.62 ||
pad-dan-no-mās-hr̥n-niś-asan-yūṣan-doṣan-yakañ-chakann-udann-āsañ chasprabhr̥tiṣu || PS_6,1.63 ||
dhātvādeḥ ṣaḥ saḥ || PS_6,1.64 ||
ṇo naḥ || PS_6,1.65 ||
lopo vyor vali || PS_6,1.66 ||
ver apr̥ktasya || PS_6,1.67 ||
hal-ṅy-ābbhyo dīrghāt su-ti-sy-apr̥ktaṃ hal || PS_6,1.68 ||
eṅ hrasvāt sambuddheḥ || PS_6,1.69 ||
śeḥ chandasi bahulam || PS_6,1.70 ||
hrasvasya piti kr̥ti tuk || PS_6,1.71 ||
saṃhitāyām || PS_6,1.72 ||
che ca || PS_6,1.73 ||
āṅ-māṅoś ca || PS_6,1.74 ||
dīrghāt || PS_6,1.75 ||
padāntād vā || PS_6,1.76 ||
iko yaṇaci || PS_6,1.77 ||
eco 'y-av-āy-āvaḥ || PS_6,1.78 ||
vānto yi pratyaye || PS_6,1.79 ||
dhātos tannimittasya+eva || PS_6,1.80 ||
kṣayya-jayyau śakyārthe || PS_6,1.81 ||
krayyas tadarthe || PS_6,1.82 ||
bhyyapravayye ca cchandasi || PS_6,1.83 ||
ekaḥ pūrvaparayoḥ || PS_6,1.84 ||
antādivac ca || PS_6,1.85 ||
ṣatva-tukor asiddhaḥ || PS_6,1.86 ||
ādguṇaḥ || PS_6,1.87 ||
vr̥ddhir eci || PS_6,1.88 ||
ety-edhaty-ūṭhsu || PS_6,1.89 ||
āṭaś ca || PS_6,1.90 ||
upasargād r̥ti dhātau || PS_6,1.91 ||
vā supyāpiśaleḥ || PS_6,1.92 ||
ā-oto 'm-śasoḥ || PS_6,1.93 ||
eṅi pararūpam || PS_6,1.94 ||
om-āṅoś ca || PS_6,1.95 ||
usy apadāntāt || PS_6,1.96 ||
ato guṇe || PS_6,1.97 ||
avyakta-anukaraṇasya ata itau || PS_6,1.98 ||
na āmreḍitasya anatyasya tu vā || PS_6,1.99 ||
nityam āmreḍite ḍāci || PS_6,1.100 ||
akaḥ savarṇe dīrghaḥ || PS_6,1.101 ||
prathamayoḥ pūrvasavarṇaḥ || PS_6,1.102 ||
tasmāc chaso naḥ puṃsi || PS_6,1.103 ||
nād ici || PS_6,1.104 ||
dīrghāj jasi ca || PS_6,1.105 ||
vā chandasi || PS_6,1.106 ||
ami pūrvaḥ || PS_6,1.107 ||
samprasāraṇāc ca || PS_6,1.108 ||
eṅaḥ padāntād ati || PS_6,1.109 ||
ṅasiṅasoś ca || PS_6,1.110 ||
r̥ta ut || PS_6,1.111 ||
khyatyāt parasya || PS_6,1.112 ||
ato ror aplutād aplute || PS_6,1.113 ||
haśi ca || PS_6,1.114 ||
prakr̥tyā 'ntaḥpādam avyapare || PS_6,1.115 ||
avyād-avadyād-avakramur-avrata-ayam-avantv-avasyusu ca || PS_6,1.116 ||
yajuṣy uraḥ || PS_6,1.117 ||
āpo-juṣaṇo-vr̥ṣṇo-varṣiṣṭhe 'mbe 'mbāle 'mbikepūrve || PS_6,1.118 ||
aṅga ity ādau ca || PS_6,1.119 ||
anudātte ca kudhapare || PS_6,1.120 ||
avapathāsi ca || PS_6,1.121 ||
sarvatra vibhāṣā goḥ || PS_6,1.122 ||
avaṅ sphoṭāyanasya || PS_6,1.123 ||
indre ca nityam || PS_6,1.124 ||
pluta-pragr̥hyā aci || PS_6,1.125 ||
āṅo 'nunāsikaś chandasi || PS_6,1.126 ||
iko 'savarṇe śākalyasya hrasvaś ca || PS_6,1.127 ||
r̥ty akaḥ || PS_6,1.128 ||
aplutavad-upasthite || PS_6,1.129 ||
ī3 cākravarmaṇasya || PS_6,1.130 ||
diva ut || PS_6,1.131 ||
etat-tadoḥ sulopo 'kor anañsamāse hali || PS_6,1.132 ||
syaś chandasi bahulam || PS_6,1.133 ||
so 'ci lope cet pādapūraṇam || PS_6,1.134 ||
suṭ kāt pūrvaḥ || PS_6,1.135 ||
aḍ-abhyāsa-vyavāye 'pi || PS_6,1.136 ||
samparyupebhyaḥ karotau bhūṣaṇe || PS_6,1.137 ||
samavāye ca || PS_6,1.138 ||
upāt pratiyatna-vaikr̥ta-vākya-adhyāhāresu || PS_6,1.139 ||
kiratau lavane || PS_6,1.140 ||
hiṃsāyāṃ prateś ca || PS_6,1.141 ||
apāc catuṣpāc-chakuniṣv ālekhane || PS_6,1.142 ||
kustumburūṇi jātiḥ || PS_6,1.143 ||
aparasparāḥ kriyāsātatye || PS_6,1.144 ||
goṣpadaṃ sevita-asevita-pramāṇesu || PS_6,1.145 ||
āspadaṃ pratiṣṭhāyām || PS_6,1.146 ||
āścaryam anitye || PS_6,1.147 ||
varcaske 'vaskaraḥ || PS_6,1.148 ||
apaskaro rathāṅgam || PS_6,1.149 ||
viṣkiraḥ śukumnirvikiro vā || PS_6,1.150 ||
hvasvāc candra-uttarapade mantre || PS_6,1.151 ||
pratiṣkaśaś ca kaśeḥ || PS_6,1.152 ||
praskaṇva-hariścandrāv r̥ṣī || PS_6,1.153 ||
maskaramaskariṇau veṇuparivrājakayoḥ || PS_6,1.154 ||
kāstīrājastunde nagare || PS_6,1.155 ||
kāraskaro vr̥kṣaḥ || PS_6,1.156 ||
pāraskaraprabhr̥tīni ca sañjñāyām || PS_6,1.157 ||
anudāttaṃ padam ekavarjam || PS_6,1.158 ||
karṣa-ātvato ghaño 'nta udāttaḥ || PS_6,1.159 ||
ucchādīnāṃ ca || PS_6,1.160 ||
anudāttasya ca yatra+udāttalopaḥ || PS_6,1.161 ||
dhātoḥ || PS_6,1.162 ||
citaḥ || PS_6,1.163 ||
taddhitasya || PS_6,1.164 ||
kitaḥ || PS_6,1.165 ||
tisr̥bhyo jasaḥ || PS_6,1.166 ||
caturaḥ śasi || PS_6,1.167 ||
sāv eka-acas tr̥tīyā-ādir vibhaktiḥ || PS_6,1.168 ||
anta-udāttād uttarapadādanyatarasyām anityasamāse || PS_6,1.169 ||
añceś chandasy asarvanāmasthānam || PS_6,1.170 ||
ūḍ-idaṃ-padādy-ap-pum-rai-dyubhyaḥ || PS_6,1.171 ||
aṣṭano dīrghāt || PS_6,1.172 ||
śatur anumo nady-aj-ādī || PS_6,1.173 ||
udāttayaṇo halpūrvāt || PS_6,1.174 ||
na+uṅ-dhātvoḥ || PS_6,1.175 ||
hrasva-nuḍbhyāṃ matup || PS_6,1.176 ||
nām anyatarasyām || PS_6,1.177 ||
ṅyāś chandasi bahulam || PS_6,1.178 ||
ṣaṭtricaturbhyo halādiḥ || PS_6,1.179 ||
jñaly upottamam || PS_6,1.180 ||
vibhāṣā bhāṣāyām || PS_6,1.181 ||
na go-śvan-sāvavarṇa-rāḍ-aṅ-kruṅ-kr̥dbhyaḥ || PS_6,1.182 ||
divo jhal || PS_6,1.183 ||
nr̥ ca anyatarasyām || PS_6,1.184 ||
tit svaritam || PS_6,1.185 ||
tāsy-anudāten-ṅid-ad-upadeśāl la-sārvadhātukam anudāttam ahnviṅoḥ || PS_6,1.186 ||
ādiḥ sico 'nyatarasyām || PS_6,1.187 ||
svapādi-hiṃsām acy aniṭi || PS_6,1.188 ||
abhyastānām ādiḥ || PS_6,1.189 ||
anudāte ca || PS_6,1.190 ||
sarvasya supi || PS_6,1.191 ||
bhī-hrī-bhr̥-hu-mada-jana-dhana-daridrā-jāgarāṃ pratyayāt pūrvaṃ piti || PS_6,1.192 ||
liti || PS_6,1.193 ||
ādir ṇamuly anyatarasyām || PS_6,1.194 ||
acaḥ kartr̥yaki || PS_6,1.195 ||
thali ca seṭīḍanto vā || PS_6,1.196 ||
ñnityādir nityam || PS_6,1.197 ||
āmantritasya ca || PS_6,1.198 ||
pathi-mathoḥ sarvanāmasthāne || PS_6,1.199 ||
antaś ca tavai yugapat || PS_6,1.200 ||
kṣayo nivāse || PS_6,1.201 ||
jayaḥ karaṇam || PS_6,1.202 ||
vr̥ṣa-ādīnāṃ ca || PS_6,1.203 ||
sañjñāyām upamānam || PS_6,1.204 ||
niṣṭhā ca dvyaj anāt || PS_6,1.205 ||
śuṣka-dhr̥ṣtau || PS_6,1.206 ||
āśitaḥ kartā || PS_6,1.207 ||
rikte vibhāṣā || PS_6,1.208 ||
juṣṭa-arpite ca cchandasi || PS_6,1.209 ||
nityaṃ mantre || PS_6,1.210 ||
yuṣmad-asmador ṅasi || PS_6,1.211 ||
ṅayi ca || PS_6,1.212 ||
yato 'nāvaḥ || PS_6,1.213 ||
īḍa-vanda-vr̥-śaṃsa-duhāṃ ṇyataḥ || PS_6,1.214 ||
vibhāṣā veṇv-indhānayoḥ || PS_6,1.215 ||
tyāga-rāga-hāsa-kuha-śvaṭha-krathānām || PS_6,1.216 ||
upottamaṃ riti || PS_6,1.217 ||
caṅy anyatarasyām || PS_6,1.218 ||
matoḥ pūrvamāt sañjñāyāṃ striyām || PS_6,1.219 ||
anto 'vatyāḥ || PS_6,1.220 ||
īvatyāḥ || PS_6,1.221 ||
cau || PS_6,1.222 ||
samāsasya || PS_6,1.223 ||
bahuvrīhau prakr̥tyā pūrvapadam || PS_6,2.1 ||
tatpuruṣe tulyārtha-tr̥tīyā-saptamy-upamāna-avyaya-dvitīyā-kr̥tyāḥ || PS_6,2.2 ||
varṇo varneṣv anete || PS_6,2.3 ||
gādha-lavanayoḥ pramāṇe || PS_6,2.4 ||
dāyādyaṃ dāyāde || PS_6,2.5 ||
pratibandhi cira-kr̥cchrayoḥ || PS_6,2.6 ||
pade 'padeśe || PS_6,2.7 ||
nivāte vātatrāṇe || PS_6,2.8 ||
śārade 'nārtave || PS_6,2.9 ||
adhvaryu-kaṣāyayor jātau || PS_6,2.10 ||
sa-dr̥śa-pratirūpayoḥ sādr̥śye || PS_6,2.11 ||
dvigau pramāṇe || PS_6,2.12 ||
gantavya-paṇya vāṇije || PS_6,2.13 ||
mātropajñopakramacchāye napuṃsake || PS_6,2.14 ||
sukha-priyayor hite || PS_6,2.15 ||
prītau ca || PS_6,2.16 ||
svaṃ svāmini || PS_6,2.17 ||
patyāv aiśvarye || PS_6,2.18 ||
na bhū-vāk-cid-didhiṣu || PS_6,2.19 ||
vā bhūvanam || PS_6,2.20 ||
āśaṅka-ābādha-nedīyassu sambhāvane || PS_6,2.21 ||
pūrve bhūtapūrve || PS_6,2.22 ||
savidha-sanīḍa-samaryāda-saveśa-sadeśeṣu sāmīpye || PS_6,2.23 ||
vispaṣṭa-ādīni guṇavacaneṣu || PS_6,2.24 ||
śra-jya-avama-kan-pāpa-vatsu bhāve karmadhāraye || PS_6,2.25 ||
kumāraś ca || PS_6,2.26 ||
ādiḥ pratyenasi || PS_6,2.27 ||
pūgeṣv anyatarasyām || PS_6,2.28 ||
iganta-kāla-kapāla-bhagāla-śarāveṣu dvigau || PS_6,2.29 ||
bahv-anyatarasyām || PS_6,2.30 ||
diṣṭi-vitastyoś ca || PS_6,2.31 ||
saptamī siddha-śuṣka-pakva-bandheṣv akālāt || PS_6,2.32 ||
pari-praty-upa-apā varjyamāna-ahorātra-avayaveṣu || PS_6,2.33 ||
rājanya-bahuvacana-dvandve 'ndhaka-vr̥ṣṇiṣu || PS_6,2.34 ||
saṅkhyā || PS_6,2.35 ||
ācārya-upasarjanaś ca antevāsī || PS_6,2.36 ||
kārta-kaujapa-ādayaś ca || PS_6,2.37 ||
mahān vrīhy-aparāhṇa-gr̥ṣṭi-iṣvāsa-jābāla-bhāra-bhārata-hailihila-raurava-pravr̥ddheṣu || PS_6,2.38 ||
kṣullakaś ca vaiśvadeve || PS_6,2.39 ||
uṣṭraḥ sādi-vāmyoḥ || PS_6,2.40 ||
gauḥ sāda-sādi-sārathiṣu || PS_6,2.41 ||
kurugārhapata-riktagurv-asūtajaraty-aślīladr̥ḍharūpā-pārevaḍavā-taitilakadrū-paṇyakambalo dāsībhārāṇāṃ ca || PS_6,2.42 ||
caturthī tadarthe || PS_6,2.43 ||
arthe || PS_6,2.44 ||
kte ca || PS_6,2.45 ||
karmadhāraye 'niṣṭhā || PS_6,2.46 ||
ahīne dvitīyā || PS_6,2.47 ||
tr̥tīyā karmaṇi || PS_6,2.48 ||
gatiranantaraḥ || PS_6,2.49 ||
ta-ādau ca niti kr̥ty-atau || PS_6,2.50 ||
tavai ca antaś ca yugapat || PS_6,2.51 ||
aniganto 'ñcatau vapratyaye || PS_6,2.52 ||
ny-adhī ca || PS_6,2.53 ||
īṣad anyatarasyām || PS_6,2.54 ||
hiraṇyaparimāṇaṃ dhane || PS_6,2.55 ||
prathamo 'cira-upasampattau || PS_6,2.56 ||
katara-katamau karmadhāraye || PS_6,2.57 ||
āryo brāhmaṇa-kumārayoḥ || PS_6,2.58 ||
rājā ca || PS_6,2.59 ||
ṣaṣṭhī pratyenasi || PS_6,2.60 ||
kte nitya-arthe || PS_6,2.61 ||
grāmaḥ śilpini || PS_6,2.62 ||
rājā ca praśaṃsāyām || PS_6,2.63 ||
ādir udāttaḥ || PS_6,2.64 ||
saptamīhāriṇau dharmye 'haraṇe || PS_6,2.65 ||
yukte ca || PS_6,2.66 ||
vibhāṣā adhyakṣe || PS_6,2.67 ||
pāpaṃ ca śilpini || PS_6,2.68 ||
gotra-antevāsi-mānava-brāhmaṇesu kṣepe || PS_6,2.69 ||
aṅgāni maireye || PS_6,2.70 ||
bhakta-ākhyās tadartheṣu || PS_6,2.71 ||
go-biḍāla-siṃha-saindhaveṣu upamāne || PS_6,2.72 ||
ake jīvikā-arthe || PS_6,2.73 ||
prācāṃ krīḍāyāṃ || PS_6,2.74 ||
aṇi niyukte || PS_6,2.75 ||
śilpini ca akr̥ñaḥ || PS_6,2.76 ||
sañjñāyāṃ ca || PS_6,2.77 ||
gotantiyavaṃ pāle || PS_6,2.78 ||
ṇini || PS_6,2.79 ||
upamanaṃ śabda-artha-prakr̥tāv eva || PS_6,2.80 ||
yuktārohy-ādayaś ca || PS_6,2.81 ||
dīrgha-kāśa-tuṣa-bhrāṣṭra-vaṭaṃ je || PS_6,2.82 ||
antyāt pūrvaṃ bahv-acaḥ || PS_6,2.83 ||
grāme 'nivasantaḥ || PS_6,2.84 ||
ghoṣa-ādiṣu ca || PS_6,2.85 ||
chātry-ādayaḥ śālāyām || PS_6,2.86 ||
prasthe 'vr̥ddham akarky-ādīnām || PS_6,2.87 ||
mālādīnāṃ ca || PS_6,2.88 ||
amahan-navaṃ nagare 'nudīcām || PS_6,2.89 ||
arme ca avarṇam dvyac tryac || PS_6,2.90 ||
na bhūta-adhika-sañjīva-madra-aśma-kajjalam || PS_6,2.91 ||
antaḥ || PS_6,2.92 ||
vkṣyati - sarvaṃ guṇakārtsnye || PS_6,2.93 ||
sañjñāyāṃ girinikāyayoḥ || PS_6,2.94 ||
kumāryām vayasi || PS_6,2.95 ||
udake 'kevale || PS_6,2.96 ||
dvigau kratau || PS_6,2.97 ||
sabhāyāṃ napuṃsake || PS_6,2.98 ||
pure prācām || PS_6,2.99 ||
ariṣṭa-gauḍa-pūrve ca || PS_6,2.100 ||
na hāstina-phalaka-mārdeyāḥ || PS_6,2.101 ||
kusūla-kūpa-kumbha-śālaṃ bile || PS_6,2.102 ||
dik-śabdā grāma-janapada-ākhyāna-cānarāṭeṣu || PS_6,2.103 ||
ācārya-upasarjanaś ca antevāsini || PS_6,2.104 ||
uttarapadavr̥ddhau sarvaṃ ca || PS_6,2.105 ||
bahuvrīhau viśvaṃ sañjñāyāṃ || PS_6,2.106 ||
udara-aśva-iṣuṣu || PS_6,2.107 ||
kṣepe || PS_6,2.108 ||
nadī bandhuni || PS_6,2.109 ||
niṣṭhā-upasargapūrvam anyatarasyām || PS_6,2.110 ||
uttarapada-ādiḥ || PS_6,2.111 ||
karṇo varṇalakṣaṇāt || PS_6,2.112 ||
sañjñā-aupamyayoś ca || PS_6,2.113 ||
kaṇṭha-pr̥ṣtha-grīvā-jaṅghaṃ ca || PS_6,2.114 ||
śr̥ṅgam avasthāyāṃ ca || PS_6,2.115 ||
naño jara-mara-mitra-mr̥tāḥ || PS_6,2.116 ||
sor man-asī aloma-uṣasī || PS_6,2.117 ||
kratv-ādayaś ca || PS_6,2.118 ||
ādy-udāttaṃ dvyac chandasi || PS_6,2.119 ||
vīra-vīryau ca || PS_6,2.120 ||
kūla-tīra-tūla-mūla-śālā-akṣa-samam avyayībhāve || PS_6,2.121 ||
kiṃsa-mantha-śūrpa-pāyya-kāṇḍaṃ dvigau || PS_6,2.122 ||
tatpuruṣe śālāyāṃ napuṃsake || PS_6,2.123 ||
kanthā ca || PS_6,2.124 ||
ādiścihaṇādīnāṃ || PS_6,2.125 ||
cela-kheṭa-kaṭuka-kāṇḍaṃ garhāyām || PS_6,2.126 ||
cīram upamānam || PS_6,2.127 ||
palala-sūpa-śākaṃ miśre || PS_6,2.128 ||
kūlasūdasthalakarṣāḥ sañjñāyām || PS_6,2.129 ||
akamadhāraye rājyam || PS_6,2.130 ||
vargya-ādayaś ca || PS_6,2.131 ||
putraḥ pumbhyaḥ || PS_6,2.132 ||
na ācārya-rāja-rtvik-saṃyukta-jñāty-ākhyebhyaḥ || PS_6,2.133 ||
cūrṇa-ādīny aprāṇiṣaṣṭhyāḥ || PS_6,2.134 ||
ṣaṭ ca kāṇḍādīni || PS_6,2.135 ||
kuṇḍaṃ vanam || PS_6,2.136 ||
prakr̥tyā bhagālam || PS_6,2.137 ||
śiter nitya-abahv-ajb-ahuvrīhāv abhasat || PS_6,2.138 ||
gati-kāraka-upapadāt kr̥t || PS_6,2.139 ||
ubhe vanaspatyādiṣu yugapat || PS_6,2.140 ||
devatādvandve ca || PS_6,2.141 ||
na+uttarapade 'nudāttādāv apr̥thivī-rudra-pūṣa-manthiṣu || PS_6,2.142 ||
antaḥ || PS_6,2.143 ||
tha-atha-ghañ-kta-aj-ab-itra-kāṇām || PS_6,2.144 ||
su-upamānāt ktaḥ || PS_6,2.145 ||
sañjñāyām anācitādīnām || PS_6,2.146 ||
pravr̥ddhādīnāṃ ca || PS_6,2.147 ||
kārakād datta-śrutayor eva āśiṣi || PS_6,2.148 ||
itthaṃbhūtena kr̥tam iti ca || PS_6,2.149 ||
ano bhāva-karma-vacanaḥ || PS_6,2.150 ||
man-ktin-vyākhyāna-śayana-āsana-sthāna-yājaka-ādi-krītāḥ || PS_6,2.151 ||
saptamyāḥ puṇyam || PS_6,2.152 ||
ūnārtha-kalahaṃ tr̥tīāyāḥ || PS_6,2.153 ||
miśraṃ ca anupasargam asandhau || PS_6,2.154 ||
naño guṇapratiṣedhe sampādy-arha-hita-alamarthās taddhitāḥ || PS_6,2.155 ||
ya-yatoś ca atadarthe || PS_6,2.156 ||
ac-kāv aśaktau || PS_6,2.157 ||
ākrośe ca || PS_6,2.158 ||
sañjñāyām || PS_6,2.159 ||
kr̥tya-uka-iṣṇuc-cārv-ādayaś ca || PS_6,2.160 ||
vibhāṣā tr̥nn-anna-tīkṣṇa-śuciṣu || PS_6,2.161 ||
bahuvrīhāv idam-etat-tadbhyaḥ prathama-pūranayoḥ kriyāgaṇane || PS_6,2.162 ||
saṅkhyāyāḥ stanaḥ || PS_6,2.163 ||
vibhāṣā || PS_6,2.164 ||
sañjñāyāṃ mitra-ajinayoḥ || PS_6,2.165 ||
vyavāyino 'ntaram || PS_6,2.166 ||
mukhaṃ svāṅgaṃ || PS_6,2.167 ||
na avyaya-dikśabda-go-mahat-sthūla-muṣṭi-pr̥thu-vatsebhyaḥ || PS_6,2.168 ||
niṣṭhā-upamānād anyatarasyām || PS_6,2.169 ||
jāti-kāla-sukha-ādibhyo 'nācchādanāt kto 'kr̥ta-mita-pratipannāḥ || PS_6,2.170 ||
vā jāte || PS_6,2.171 ||
nañ-subhyām || PS_6,2.172 ||
kapi pūrvam || PS_6,2.173 ||
hrasvānte 'ntyāt pūrvam || PS_6,2.174 ||
bahor nañvad uttarapadabhūmni || PS_6,2.175 ||
na guṇādayo 'vayavāḥ || PS_6,2.176 ||
upasargāt svāṅgaṃ dhruvam aparśu || PS_6,2.177 ||
vanaṃ samāse || PS_6,2.178 ||
antaḥ || PS_6,2.179 ||
antaś ca || PS_6,2.180 ||
na ni-vi-bhyām || PS_6,2.181 ||
parer abhitobhāvi maṇḍalam || PS_6,2.182 ||
prād-asvaṅgaṃ sañjñāyām || PS_6,2.183 ||
nirudakādīni ca || PS_6,2.184 ||
abher mukham || PS_6,2.185 ||
apāc ca || PS_6,2.186 ||
sphiga-pūta-vīṇā-añjo 'dhva-kukṣi-sīranāma-nāma ca || PS_6,2.187 ||
adher uparistham || PS_6,2.188 ||
anor apradhānakanīyasī || PS_6,2.189 ||
puruṣaś ca anvādiṣṭaḥ || PS_6,2.190 ||
ater akr̥t-pade || PS_6,2.191 ||
ner anidhāne || PS_6,2.192 ||
prater aṃśv-ādayas tatpuruṣe || PS_6,2.193 ||
upād dvyaj-ajinam agaurādayaḥ || PS_6,2.194 ||
sor avakṣepaṇe || PS_6,2.195 ||
vibhāṣā+utpucche || PS_6,2.196 ||
dvi-tribhyāṃ pād-dan-mūrdhasu bahuvrīhau || PS_6,2.197 ||
sakthaṃ ca akrāntāt || PS_6,2.198 ||
parādiś chandasi bahulam || PS_6,2.199 ||
alug uttarapade || PS_6,3.1 ||
pañcamyāḥ stokādibhyaḥ || PS_6,3.2 ||
ojaḥ-saho 'mbhas-tamasas tr̥tīyayāḥ || PS_6,3.3 ||
manasaḥ sañjñāyām || PS_6,3.4 ||
ājñāyini ca || PS_6,3.5 ||
ātmanaś ca pūraṇe || PS_6,3.6 ||
vaiyākaraṇākhyāyāṃ caturthyāḥ || PS_6,3.7 ||
parasya ca || PS_6,3.8 ||
hal-adantāt saptamyāḥ sañjñāyām || PS_6,3.9 ||
kāranāmni ca prācāṃ hal-ādau || PS_6,3.10 ||
madhyād gurau || PS_6,3.11 ||
amūrdha-mastakāt svāṅgād akāme || PS_6,3.12 ||
bhandhe ca vibhāṣā || PS_6,3.13 ||
tatpuruṣe kr̥ti bahulam || PS_6,3.14 ||
prāvr̥ṭ-śarat-kāla-divāṃ je || PS_6,3.15 ||
vibhāṣā || PS_6,3.16 ||
gha-kāla-tanesu kālanāmnaḥ || PS_6,3.17 ||
śaya-vāsa-vāsiṣv akalāt || PS_6,3.18 ||
na-in-siddha-badhnātiṣu ca || PS_6,3.19 ||
sthe ca bhāṣāyām || PS_6,3.20 ||
ṣaṣṭhyā ākrośe || PS_6,3.21 ||
putre 'nyatarasyām || PS_6,3.22 ||
r̥to vidyāyonisambandhebhyaḥ || PS_6,3.23 ||
vibhāṣā svasr̥-patyoḥ || PS_6,3.24 ||
anaṅ r̥to dvandve || PS_6,3.25 ||
devatādvandve ca || PS_6,3.26 ||
īdagneḥ somavaruṇayoḥ || PS_6,3.27 ||
id vr̥ddhau || PS_6,3.28 ||
devo dyāvā || PS_6,3.29 ||
divasaś ca pr̥thivyām || PS_6,3.30 ||
uṣāsā-uṣasaḥ || PS_6,3.31 ||
mātara-pitarāv udīcam || PS_6,3.32 ||
pitarā-mātarā ca cchandasi || PS_6,3.33 ||
striyāḥ puṃvad-bhāṣītapuṃskādanūṅ samānādhikaraṇe striyām apūraṇī-priyādiṣu || PS_6,3.34 ||
tasil-ādiṣv ā kr̥tvasucaḥ || PS_6,3.35 ||
kyaṅ-māninoś ca || PS_6,3.36 ||
na kopadhāyāḥ || PS_6,3.37 ||
sañjñā-pūraṇyoś ca || PS_6,3.38 ||
vr̥ddhinimittasya ca taddhitasyāraktavikāre || PS_6,3.39 ||
svāṅgāc ca+ito 'mānini || PS_6,3.40 ||
jāteś ca || PS_6,3.41 ||
puṃvat karmadhāraya-jātīya-deśīyeṣu || PS_6,3.42 ||
gharūpakalpacelaḍbrūvagotramatahateṣu ṅyo 'nekāco hrasvaḥ || PS_6,3.43 ||
nadyāḥ śeṣasya anyatarasyām || PS_6,3.44 ||
ug-itaś ca || PS_6,3.45 ||
ānmahataḥ samānādhikaranajātīyayoḥ || PS_6,3.46 ||
dvyaṣṭanaḥ saṅkhyāyām abahuvrīhy-aśītyoḥ || PS_6,3.47 ||
tres trayaḥ || PS_6,3.48 ||
vibhāṣā catvāriṃśatprabhr̥tau sarveṣām || PS_6,3.49 ||
hr̥dayasya hr̥l lekha-yad-aṇ-lāseṣu || PS_6,3.50 ||
vā śoka-ṣyañ-rogeṣu || PS_6,3.51 ||
pādasya pada-ājy-āti-ga-upahatesu || PS_6,3.52 ||
pad yaty atadarthe || PS_6,3.53 ||
hima-kāṣi-hatisu ca || PS_6,3.54 ||
r̥caḥ śe || PS_6,3.55 ||
vā ghoṣamiśraśabdeṣu || PS_6,3.56 ||
udakasya+udaḥ sañjñāyām || PS_6,3.57 ||
peṣam-vāsa-vāhana-dhiṣu ca || PS_6,3.58 ||
ekahal-ādau pūrayitavye 'nyatarasyām || PS_6,3.59 ||
mantha-odana-saktu-bindu-vajra-bhāra-hāra-vīvadha-gāheṣu ca || PS_6,3.60 ||
iko hrasvo 'ṅyo gālavasya || PS_6,3.61 ||
eka taddhite ca || PS_6,3.62 ||
ṅyāpoḥ sañjñāchandasor bahulam || PS_6,3.63 ||
tve ca || PS_6,3.64 ||
iṣṭakā-iṣīkā-mālānāṃ citatūlabhāriṣu || PS_6,3.65 ||
khity anavyayasya || PS_6,3.66 ||
arur-dviṣad-ajantasya mum || PS_6,3.67 ||
ica ekāco 'mpratyayavac ca || PS_6,3.68 ||
vācaṃyama-purandarau ca || PS_6,3.69 ||
kāre satya-agadasya || PS_6,3.70 ||
śyena-tilasya pāte ñe || PS_6,3.71 ||
rātreḥ kr̥ti vibhāṣā || PS_6,3.72 ||
nalopo nañaḥ || PS_6,3.73 ||
tasmān nuḍ aci || PS_6,3.74 ||
nabhrāṇ-napān-navedā-nāsatyā-namuci-nakula-nakha-napuṃsaka-nakṣatra-nakra-nākeṣu prakr̥tyā || PS_6,3.75 ||
ekādiś ca+ekasya ca āduk || PS_6,3.76 ||
nago 'prāṇiṣv anyatarasyām || PS_6,3.77 ||
sahasya saḥ sañjñāyām || PS_6,3.78 ||
granthānta-adhike ca || PS_6,3.79 ||
dvitīye ca anupākhye || PS_6,3.80 ||
avyayībhāve cākāle || PS_6,3.81 ||
vā+upasarjanasya || PS_6,3.82 ||
prakr̥tyā āśiṣy ago-vatsa-haleṣu || PS_6,3.83 ||
samānasya chandasy apūrdha-prabhr̥ty-udarkeṣu || PS_6,3.84 ||
jyotir-janapada-rātri-nābhi-nāma-gotra-rūpa-sthāna-varṇa-varyo-vacana-bandhuṣu || PS_6,3.85 ||
caraṇe brahmacāriṇi || PS_6,3.86 ||
tīrthe ye || PS_6,3.87 ||
vibhāṣā+udare || PS_6,3.88 ||
dr̥g-dr̥śa-vatuṣu || PS_6,3.89 ||
idaṃ kimor īśkī || PS_6,3.90 ||
ā sarvanāmnaḥ || PS_6,3.91 ||
viṣvag-devayoś ca ṭer adry añcatau vapratyaye || PS_6,3.92 ||
samaḥ sami || PS_6,3.93 ||
tirasas tiry alope || PS_6,3.94 ||
sahasya sadhriḥ || PS_6,3.95 ||
sadha māda-sthayoś chandasi || PS_6,3.96 ||
dvy-antar-upasargebhyo 'pa īt || PS_6,3.97 ||
ūd anor deśe || PS_6,3.98 ||
aṣaṣthy-atr̥tīyāsthasya anayasya dug āśīr-āśā-āsthā-āsthita-utsuka-ūti-kāraka-rāga-ccheṣu || PS_6,3.99 ||
arthe vibhāṣā || PS_6,3.100 ||
koḥ kat tatpuruṣe 'ci || PS_6,3.101 ||
ratha-vadayoś ca || PS_6,3.102 ||
dr̥ṇe ca jātau || PS_6,3.103 ||
kā pathy-akṣayoḥ || PS_6,3.104 ||
īṣadarthe ca || PS_6,3.105 ||
vibhāṣā puruṣe || PS_6,3.106 ||
kavañcoṣṇe || PS_6,3.107 ||
pathi ca cchandasi || PS_6,3.108 ||
pr̥ṣodara-ādīni yathopadiṣṭam || PS_6,3.109 ||
saṅkhyā-vi-sāya-pūrvasya ahnasya ahann anyatarasyāṃ ṅau || PS_6,3.110 ||
ḍhralope pūrvasya dīrgho 'ṇaḥ || PS_6,3.111 ||
sahi-vahor od avarṇasya || PS_6,3.112 ||
sāḍhyai sāḍhvā sāḍha+iti nigame || PS_6,3.113 ||
saṃhitāyām || PS_6,3.114 ||
karṇe lakṣaṇasya aviṣṭa-aṣṭa-pañca-maṇi-bhinna-cchinna-cchidra-sruva-svastikasya || PS_6,3.115 ||
nahi-vr̥ti-vr̥ṣi-vyadhi-ruci-sahi-taniṣu kvau || PS_6,3.116 ||
vana-giryoḥ sajñāyāṃ koṭara-kiṃśulukādīnām || PS_6,3.117 ||
vale || PS_6,3.118 ||
matau bahvaco 'najirādīnām || PS_6,3.119 ||
śarādīnām ca || PS_6,3.120 ||
iko vahe 'pīloḥ || PS_6,3.121 ||
upasargasya ghañyamanuṣye bahulam || PS_6,3.122 ||
ikaḥ kāśe || PS_6,3.123 ||
das ti || PS_6,3.124 ||
aṣṭanaḥ sañjñāyām || PS_6,3.125 ||
chandasi ca || PS_6,3.126 ||
citeḥ kapi || PS_6,3.127 ||
viśvasya vasu-rāṭoḥ || PS_6,3.128 ||
nare sañjñāyām || PS_6,3.129 ||
mitre carṣau || PS_6,3.130 ||
mantre soma-aśva-indriya-viśvadevyasya matau || PS_6,3.131 ||
oṣadheś ca vibhaktāv aprathamāyām || PS_6,3.132 ||
r̥ci tunughamakṣutaṅkutroruṣyāṇām || PS_6,3.133 ||
ikaḥ suñi || PS_6,3.134 ||
dvyaco 'tastiṅaḥ || PS_6,3.135 ||
nipātasya ca || PS_6,3.136 ||
anyeṣām api dr̥śyate || PS_6,3.137 ||
cau || PS_6,3.138 ||
samprasāraṇasya || PS_6,3.139 ||
aṅgasya || PS_6,4.1 ||
halaḥ || PS_6,4.2 ||
nāmi || PS_6,4.3 ||
na tisr̥-catasr̥ || PS_6,4.4 ||
chandasy ubhayathā || PS_6,4.5 ||
nr̥ ca || PS_6,4.6 ||
na-upadhāyāḥ || PS_6,4.7 ||
sarvanāmasthāne ca asambuddhau || PS_6,4.8 ||
vā ṣapūrvasya nigame || PS_6,4.9 ||
sāntamahataḥ saṃyogasya || PS_6,4.10 ||
ap-tr̥n-tr̥c-svasr̥-naptr̥-neṣṭr̥-tvaṣṭr̥-kṣattr̥-hotr̥-potr̥-praśāstr̥̄ṇām || PS_6,4.11 ||
in-han-pūṣa-aryamṇāṃ śau || PS_6,4.12 ||
sau ca || PS_6,4.13 ||
atv-asantasya ca adhātoḥ || PS_6,4.14 ||
anunāsikasya kvi-jhaloḥ kṅiti || PS_6,4.15 ||
aj-jhana-gamāṃ sani || PS_6,4.16 ||
tanoter vibhāṣā || PS_6,4.17 ||
kramaś ca ktvi || PS_6,4.18 ||
ccḥ-voḥ ś-ūḍḥ-anunāsike ca || PS_6,4.19 ||
jvara-tvara-srivy-avi-mavām upadhāyāś ca || PS_6,4.20 ||
rāl lopaḥ || PS_6,4.21 ||
asiddhavatra-ā bhāt || PS_6,4.22 ||
śnān nalopaḥ || PS_6,4.23 ||
aniditāṃ hala upadhāyāḥ kṅiti || PS_6,4.24 ||
daṃśa-sañja-svañjām śapi || PS_6,4.25 ||
rañjeś ca || PS_6,4.26 ||
ghañi ca bhāvakaranayoḥ || PS_6,4.27 ||
syado jave || PS_6,4.28 ||
avoda-edḥ-odma-praśratha-himaśrathāḥ || PS_6,4.29 ||
na añceḥ pūjāyām || PS_6,4.30 ||
ktvi skandi-syandoḥ || PS_6,4.31 ||
jānta-naśāṃ vibhāṣā || PS_6,4.32 ||
bhañjeś ca ciṇi || PS_6,4.33 ||
śāsa idaṅhaloḥ || PS_6,4.34 ||
śā hau || PS_6,4.35 ||
hanterjaḥ || PS_6,4.36 ||
anudātta-upadeśa-vanati-tanoty-ādīnām anunāsikalopo jhali kṅiti || PS_6,4.37 ||
vā lyapi || PS_6,4.38 ||
na ktici dīrghaś ca || PS_6,4.39 ||
gamaḥ kvau || PS_6,4.40 ||
viḍ-vanor anunāsikasya āt || PS_6,4.41 ||
jana-sana-khanāṃ sañ-jhaloḥ || PS_6,4.42 ||
ye vibhāṣā || PS_6,4.43 ||
tanoteryaki || PS_6,4.44 ||
sanaḥ ktici lopaś ca asya anyatarasyām || PS_6,4.45 ||
ārdhadhātuke || PS_6,4.46 ||
bhrasjo ra-upadhayo ram anyatarasyām || PS_6,4.47 ||
ato lopaḥ || PS_6,4.48 ||
yasya halaḥ || PS_6,4.49 ||
kyasya vibhāṣā || PS_6,4.50 ||
ṇer aniṭi || PS_6,4.51 ||
niṣṭhāyāṃ seṭi || PS_6,4.52 ||
janitā mantre || PS_6,4.53 ||
śamitā yajñe || PS_6,4.54 ||
ay ām-anta-ālv-āyya-itnv-iṣṇuṣu || PS_6,4.55 ||
lyapi laghupūrvāt || PS_6,4.56 ||
vibhāṣā+āpaḥ || PS_6,4.57 ||
yu-pluvor dīrghaś chandasi || PS_6,4.58 ||
kṣiyaḥ || PS_6,4.59 ||
naṣṭhāyām aṇyadarthe || PS_6,4.60 ||
vā+ākrośa-dainyayoḥ || PS_6,4.61 ||
sya-sic-sīyuṭ-tāsiṣu bhāva-karmaṇor upadeśe 'j-jhana-graha-dr̥śāṃ vā ciṇvad-iṭ ca || PS_6,4.62 ||
dīṅo yuḍaci kṅiti || PS_6,4.63 ||
āto lopa iṭi ca || PS_6,4.64 ||
īdyati || PS_6,4.65 ||
ghu-mā-sthā-gā-pā-jahāti-sā hali || PS_6,4.66 ||
er liṅi || PS_6,4.67 ||
vā 'nyasya saṃyoga-ādeḥ || PS_6,4.68 ||
na lyapi || PS_6,4.69 ||
mayater id-anyatarasyām || PS_6,4.70 ||
luṅ-laṅ-lr̥ṅ-kṣv aḍ-udāttaḥ || PS_6,4.71 ||
āḍ aj-ādīnām || PS_6,4.72 ||
chandasy api dr̥śyate || PS_6,4.73 ||
na māṅyoge || PS_6,4.74 ||
bahulaṃ chandasy amāṅyoge 'pi || PS_6,4.75 ||
irayo re || PS_6,4.76 ||
aci śnu-dhātu-bhruvāṃ y-vor iyaṅ-uvaṅau || PS_6,4.77 ||
abhyāsasya asavarṇe || PS_6,4.78 ||
striyāḥ || PS_6,4.79 ||
vā 'ṃśasoḥ || PS_6,4.80 ||
iṇo yaṇ || PS_6,4.81 ||
er anekāco 'samyogapūrvasya || PS_6,4.82 ||
oḥ supi || PS_6,4.83 ||
varṣābhvaś ca || PS_6,4.84 ||
na bhūsudhiyoḥ || PS_6,4.85 ||
chandasy ubhayathā || PS_6,4.86 ||
huśnuvoḥ sārvadhātuke || PS_6,4.87 ||
bhuvo vug luṅliṭoḥ || PS_6,4.88 ||
ūd upadhāyā gohaḥ || PS_6,4.89 ||
doṣo ṇau || PS_6,4.90 ||
vā cittavirāge || PS_6,4.91 ||
mitāṃ hrasvaḥ || PS_6,4.92 ||
ciṇ-ṇamulor dīrgho 'nyatarasyām || PS_6,4.93 ||
khaci hrasvaḥ || PS_6,4.94 ||
hlādo niṣṭhāyām || PS_6,4.95 ||
chāder ghe 'dvy-upasargasya || PS_6,4.96 ||
is-man-tran-kviṣu ca || PS_6,4.97 ||
gama-hana-jana-khana-ghasāṃ lopaḥ kṅity anaṅi || PS_6,4.98 ||
tani-patyoś chandasi || PS_6,4.99 ||
ghasi-bhasor hali ca || PS_6,4.100 ||
hu-jhalbhyo her dhiḥ || PS_6,4.101 ||
śru-śr̥ṇu-pr̥̄-kr̥-vr̥bhyaś chandasi || PS_6,4.102 ||
aṅitaś ca || PS_6,4.103 ||
ciṇo luk || PS_6,4.104 ||
ato heḥ || PS_6,4.105 ||
utaś ca pratyayād asaṃyogapūrvāt || PS_6,4.106 ||
lopaś ca asya anyatarasyāṃ ṃvoḥ || PS_6,4.107 ||
nityaṃ karoteḥ || PS_6,4.108 ||
ye ca || PS_6,4.109 ||
ata ut sārvadhātuke || PS_6,4.110 ||
śnasorallopaḥ || PS_6,4.111 ||
śnā-abhyas tayor ātaḥ || PS_6,4.112 ||
ī halyadhoḥ || PS_6,4.113 ||
id daridrasya || PS_6,4.114 ||
bhiyo 'nyatarasyam || PS_6,4.115 ||
jahāteś ca || PS_6,4.116 ||
ā ca hau || PS_6,4.117 ||
lopo yi || PS_6,4.118 ||
ghv-asor ed-dhāv abhyāsalopaś ca || PS_6,4.119 ||
ata ekahalmadhye 'nādeśāder liṭi || PS_6,4.120 ||
thali ca seti || PS_6,4.121 ||
tr̥̄-phala-bhaja-trapaś ca || PS_6,4.122 ||
radho hiṃsāyām || PS_6,4.123 ||
vā jr̥̄-bhramu-trasām || PS_6,4.124 ||
phaṇāṃ ca saptānām || PS_6,4.125 ||
na śasa-dada-v-ādi-guṇānām || PS_6,4.126 ||
arvaṇas tr-asāv-anañaḥ || PS_6,4.127 ||
maghavā bahulam || PS_6,4.128 ||
bhasya || PS_6,4.129 ||
vakṣyati - pādaḥ pat || PS_6,4.130 ||
vasoḥ samprasāraṇaṃ || PS_6,4.131 ||
vāha ūṭḥ || PS_6,4.132 ||
śva-yuva-maghonām ataddhite || PS_6,4.133 ||
al-lopo 'naḥ || PS_6,4.134 ||
ṣapūrva-han-dhr̥tarājñām aṇi || PS_6,4.135 ||
vibhāṣā ṅiśyoḥ || PS_6,4.136 ||
na saṃyogād va-m-antāt || PS_6,4.137 ||
acaḥ || PS_6,4.138 ||
uda īt || PS_6,4.139 ||
āto dhātoḥ || PS_6,4.140 ||
mantreṣvāṅyāderātmanaḥ || PS_6,4.141 ||
ti viṃśater ḍiti || PS_6,4.142 ||
ṭeḥ || PS_6,4.143 ||
nas taddhite || PS_6,4.144 ||
ahnaṣ ṭa-kher eva || PS_6,4.145 ||
orguṇaḥ || PS_6,4.146 ||
ḍhe lopo 'kadrvāḥ || PS_6,4.147 ||
yasya+iti ca || PS_6,4.148 ||
sūrya-tiṣya-agastya-matsyānāṃ ya upadhāyāḥ || PS_6,4.149 ||
halas taddhitasya || PS_6,4.150 ||
āpatyasya ca taddhite 'nāti || PS_6,4.151 ||
kyacvyoś ca || PS_6,4.152 ||
bilvaka-ādibhyaś chasya luk || PS_6,4.153 ||
tur iṣṭha-ima-īyassu || PS_6,4.154 ||
ṭeḥ || PS_6,4.155 ||
sthūla-dūra-yuva-hrasva-kṣiprakṣudrāṇāṃ yaṇādiparaṃ pūrvasya ca guṇaḥ || PS_6,4.156 ||
priya-sthira-sphira-uru-bahula-guru-vr̥ddha-tr̥pra-dīrgha-vr̥ndārakāṇāṃ pra-stha-spha-var-baṃhi-gar-varṣi-trab-drāghi-vr̥ndāḥ || PS_6,4.157 ||
bahor lopo bhū ca bahoḥ || PS_6,4.158 ||
iṣṭhasya yiṭ ca || PS_6,4.159 ||
jyād ād īyasaḥ || PS_6,4.160 ||
ra r̥to halāder laghoḥ || PS_6,4.161 ||
vibhāṣā rjoś chandasi || PS_6,4.162 ||
prakr̥tyā+eka-ac || PS_6,4.163 ||
in aṇy-anapatye || PS_6,4.164 ||
gāthi-vidathi-keśi-gaṇi-paṇinaś ca || PS_6,4.165 ||
saṃyoga-ādiś ca || PS_6,4.166 ||
an || PS_6,4.167 ||
ye ca abhāva-karmaṇoḥ || PS_6,4.168 ||
ātma-adhvānau khe || PS_6,4.169 ||
na mapūrvo 'patye 'varmaṇaḥ || PS_6,4.170 ||
brāhmo 'jātau || PS_6,4.171 ||
kārmas tācchīlye || PS_6,4.172 ||
aukṣam anapatye || PS_6,4.173 ||
dāṇḍināyana-hāstināyana-ātharvaṇika-jaihmāśineya-vāsināyani-bhrauṇahatya-dhaivatya-sārava-aikṣvāka-maitreya-hiraṇmayāni || PS_6,4.174 ||
r̥tvya-vāstvya-vāstva-mādhvī-hiraṇyayāni cchandasi || PS_6,4.175 ||
yu-vor ana-akau || PS_7,1.1 ||
āyan-ey-īn-īy-iyaḥ pha-ḍha-kha-cha-ghāṃ pratyayāadīnām || PS_7,1.2 ||
jho 'ntaḥ || PS_7,1.3 ||
ad abhyastāt || PS_7,1.4 ||
ātmanepadeṣv anataḥ || PS_7,1.5 ||
śīṅo ruṭ || PS_7,1.6 ||
vetter vibhāṣā || PS_7,1.7 ||
bahulaṃ chandasi || PS_7,1.8 ||
ato bhisa ais || PS_7,1.9 ||
bahulaṃ chandasi || PS_7,1.10 ||
na+idam-adasor akoḥ || PS_7,1.11 ||
ṭā-ṅasi-ṅasām ina-āt-syāḥ || PS_7,1.12 ||
ṅer yaḥ || PS_7,1.13 ||
sarvanāmnaḥ smai || PS_7,1.14 ||
ṅasi-ṅyoḥ samāt-sminau || PS_7,1.15 ||
pūrva-ādibhyo navabhyo vā || PS_7,1.16 ||
jasaḥ śī || PS_7,1.17 ||
auṅa āpaḥ || PS_7,1.18 ||
napuṃsakāc ca || PS_7,1.19 ||
jaś-śasoḥ śiḥ || PS_7,1.20 ||
aṣṭābhya auś || PS_7,1.21 ||
ṣaḍbhyo luk || PS_7,1.22 ||
sv-amor napuṃsakāt || PS_7,1.23 ||
ato 'm || PS_7,1.24 ||
adḍ ḍatara-ādibhyaḥ pañcabhyaḥ || PS_7,1.25 ||
na+itarāc chandasi || PS_7,1.26 ||
yuṣmad-asmadbhyāṃ ṅaso 'ś || PS_7,1.27 ||
ṅe prathamayor am || PS_7,1.28 ||
śaso na || PS_7,1.29 ||
bhyaso bhyam || PS_7,1.30 ||
pañcamyā at || PS_7,1.31 ||
ekavacanasya ca || PS_7,1.32 ||
sāma ākam || PS_7,1.33 ||
āta au ṇalaḥ || PS_7,1.34 ||
tu-hyos tātaṅ āśiṣy anyatarasyām || PS_7,1.35 ||
videḥ śatur vasuḥ || PS_7,1.36 ||
samāse 'nañ-pūrve ktvo lyap || PS_7,1.37 ||
ktvā api chandasi || PS_7,1.38 ||
supāṃ su-luk-pūrvasavarna-ā-āc-che-yā-ḍā-ḍyā-yāj-ālaḥ || PS_7,1.39 ||
amo maś || PS_7,1.40 ||
lopas ta ātmanepadeṣu || PS_7,1.41 ||
dhvamo dhvāt || PS_7,1.42 ||
yajadhvainam iti ca || PS_7,1.43 ||
tasya tāt || PS_7,1.44 ||
taptanaptanathanāś ca || PS_7,1.45 ||
id-anto masi || PS_7,1.46 ||
ktvo yak || PS_7,1.47 ||
iṣṭvīnam iti ca || PS_7,1.48 ||
snātvyādayaś ca || PS_7,1.49 ||
āj jaser asuk || PS_7,1.50 ||
aśva-kṣīra-vr̥ṣa-lavaṇānām ātmaprītau kyaci || PS_7,1.51 ||
āmi sarvanāmnaḥ suṭ || PS_7,1.52 ||
tres trayaḥ || PS_7,1.53 ||
hrasvanadyāpo nuṭ || PS_7,1.54 ||
ṣaṭ-caturbhyaś ca || PS_7,1.55 ||
śrī-grāmaṇyoś chandasi || PS_7,1.56 ||
goḥ pādānte || PS_7,1.57 ||
idato num dhātoḥ || PS_7,1.58 ||
śe mucādīnām || PS_7,1.59 ||
masji-naśor jhali || PS_7,1.60 ||
radhi-jabhor aci || PS_7,1.61 ||
neṭyaliṭi radheḥ || PS_7,1.62 ||
rabher aśab-liṭoḥ || PS_7,1.63 ||
labheś ca || PS_7,1.64 ||
āṅo yi || PS_7,1.65 ||
upāt praśaṃsāyām || PS_7,1.66 ||
upasargāt khal-ghañoḥ || PS_7,1.67 ||
na su-durbhyāṃ kevalābhyām || PS_7,1.68 ||
vibhāṣā ciṇ-ṇamuloḥ || PS_7,1.69 ||
ugidacāṃ sarvanāmasthāne 'dhātoḥ || PS_7,1.70 ||
yujer asamāse || PS_7,1.71 ||
napuṃsakasya jhal-acaḥ || PS_7,1.72 ||
iko 'ci vibhaktau || PS_7,1.73 ||
tr̥tīyādiṣu bhāṣitapuṃskaṃ puṃvad gālavasya || PS_7,1.74 ||
asthi-dadhi-sakthy-akṣṇām anaṅ udāttaḥ || PS_7,1.75 ||
chandasy api dr̥śyate || PS_7,1.76 ||
ī ca dvivacane || PS_7,1.77 ||
na abhyastāc chatuḥ || PS_7,1.78 ||
vā napuṃsakasya || PS_7,1.79 ||
āc chī-nadyor num || PS_7,1.80 ||
śap-śyanor nityam || PS_7,1.81 ||
sāv anaḍuha || PS_7,1.82 ||
dr̥k-svavas-svatavasāṃ chandasi || PS_7,1.83 ||
diva aut || PS_7,1.84 ||
pathi-mathy-r̥bhukṣām āt || PS_7,1.85 ||
ito 't sarvanāmasthāne || PS_7,1.86 ||
tho nthaḥ || PS_7,1.87 ||
bhasya ṭer lopaḥ || PS_7,1.88 ||
puṃso 'suṅ || PS_7,1.89 ||
goto ṇit || PS_7,1.90 ||
ṇal uttamo vā || PS_7,1.91 ||
sakhyur asambuddhau || PS_7,1.92 ||
anaṅ sau || PS_7,1.93 ||
r̥d-uśanas-puru-daṃso 'nehasāṃ ca || PS_7,1.94 ||
tr̥j-vat kroṣṭuḥ || PS_7,1.95 ||
striyāṃ ca || PS_7,1.96 ||
vibhāṣā tr̥tīyādiṣv aci || PS_7,1.97 ||
catur-anaḍuhor āmudāttaḥ || PS_7,1.98 ||
am sambuddhau || PS_7,1.99 ||
r̥̄ta id-dhatoḥ || PS_7,1.100 ||
upadhāyāś ca || PS_7,1.101 ||
ud oṣṭhyapūrvasya || PS_7,1.102 ||
bahulaṃ chandasi || PS_7,1.103 ||
sici vr̥ddhiḥ parasmaipadeṣu || PS_7,2.1 ||
ato lrāntasya || PS_7,2.2 ||
vada-vraja-halantasya acaḥ || PS_7,2.3 ||
neṭi || PS_7,2.4 ||
ḥ-m-yanta-kṣaṇa-śvasa-jāgr̥-ṇi-śvy-ed-itām || PS_7,2.5 ||
ūrṇoter vibhāṣā || PS_7,2.6 ||
ato halāder laghoḥ || PS_7,2.7 ||
na-iḍ vaśi kr̥ti || PS_7,2.8 ||
ti-tu-tra-ta-tha-si-su-sara-ka-seṣu ca || PS_7,2.9 ||
ekāca upadeśe 'nudāttāt || PS_7,2.10 ||
śry-ukaḥ kiti || PS_7,2.11 ||
sani graha-guhoś ca || PS_7,2.12 ||
kr̥-sr̥-bhr̥-vr̥-stu-dru-sru-śruvo liṭi || PS_7,2.13 ||
śvi-idito niṣthāyām || PS_7,2.14 ||
yasya vibhāṣā || PS_7,2.15 ||
āditaś ca || PS_7,2.16 ||
vibhāṣā bhāva-ādikarmaṇoḥ || PS_7,2.17 ||
kṣubdha-svānta-dhvānta-lagna-mliṣṭa-viribdha-phāṇṭa-bāḍhāni mantha-manas-tamaḥ-sakta-avispaṣṭa-svara-anāyāsa-bhr̥śeṣu || PS_7,2.18 ||
dhr̥ṣī śasī vaiyātye || PS_7,2.19 ||
dr̥ḍhaḥ sthūlabalayoḥ || PS_7,2.20 ||
prabhau parivr̥ḍhaḥ || PS_7,2.21 ||
kr̥cchra-gahanayoḥ kaṣaḥ || PS_7,2.22 ||
ghuṣir aviśabdane || PS_7,2.23 ||
ardeḥ saṃ-ni-vibhyaḥ || PS_7,2.24 ||
abheś ca āvidūrye || PS_7,2.25 ||
ṇer adhyayane vr̥ttam || PS_7,2.26 ||
vā dānta-śānta-pūrṇa-dasta-spaṣṭa-cchanna-jñaptāḥ || PS_7,2.27 ||
ruṣy-ama-tvara-saṅghuṣa-āsvanām || PS_7,2.28 ||
hr̥ṣer lomasu || PS_7,2.29 ||
apacitaś ca || PS_7,2.30 ||
hru hvareś chandasi || PS_7,2.31 ||
aparihvr̥tāś ca || PS_7,2.32 ||
some hvaritaḥ || PS_7,2.33 ||
grasita-skabhita-stabhita-uttabhita-catta-vikastā viśastr̥-śaṃstr̥-śāstr̥-tarutr̥-tarūtr̥-varutr̥-varūtr̥-varūtrīr-ujjvaliti-kṣariti-kṣamiti-vamity-amiti iti ca || PS_7,2.34 ||
ārdhadhātukasya+iḍ valādeḥ || PS_7,2.35 ||
snu-kramor anātmanepadanimitte || PS_7,2.36 ||
graho 'liṭi dīrghaḥ || PS_7,2.37 ||
vr̥̄to vā || PS_7,2.38 ||
na liṅi || PS_7,2.39 ||
sici ca parasmaipadeṣu || PS_7,2.40 ||
iṭ sani vā || PS_7,2.41 ||
liṅsicor ātmanepadeṣu || PS_7,2.42 ||
r̥taś ca saṃyogādeḥ || PS_7,2.43 ||
svarati-sūti-sūyati-dhūñ-ūdito vā || PS_7,2.44 ||
radhādibhyaś ca || PS_7,2.45 ||
niraḥ kuṣaḥ || PS_7,2.46 ||
iṇ niṣṭhāyām || PS_7,2.47 ||
ti-iṣa-saha-lubha-ruṣa-riṣaḥ || PS_7,2.48 ||
sani ivanta-rdha-bhrasja-dambhu-śri-svr̥-yu-ūrṇu-bhara-jñapi-sanām || PS_7,2.49 ||
kliśaḥ ktvāniṣṭhayoḥ || PS_7,2.50 ||
pūṅaś ca || PS_7,2.51 ||
vasati-kṣudhor iṭ || PS_7,2.52 ||
añceḥ pūjāyām || PS_7,2.53 ||
lubho vimohane || PS_7,2.54 ||
jr̥̄-vraścyoḥ ktvi || PS_7,2.55 ||
udito vā || PS_7,2.56 ||
se 'sici kr̥ta-cr̥ta-cchr̥da-tr̥da-nr̥taḥ || PS_7,2.57 ||
gamer iṭ parasmaipadeṣu || PS_7,2.58 ||
na vr̥dbhyaś caturbhyaḥ || PS_7,2.59 ||
tāsi ca kl̥paḥ || PS_7,2.60 ||
acas tāsvat thaly aniṭo nityam || PS_7,2.61 ||
upadeśe 'tvataḥ || PS_7,2.62 ||
r̥to bhāradvājasya || PS_7,2.63 ||
vabhūtha-ātatantha-jagr̥bhma-vavartha+iti nigame || PS_7,2.64 ||
vibhāṣā sr̥jidr̥śoḥ || PS_7,2.65 ||
iḍ atty-arti-vyayatīnām || PS_7,2.66 ||
vasv ekāj-ād-ghasām || PS_7,2.67 ||
vibhāṣā gama-hana-vida-viśām || PS_7,2.68 ||
saniṃsasanivāṃsam || PS_7,2.69 ||
r̥ddhanoḥ sye || PS_7,2.70 ||
ajñeḥ sici || PS_7,2.71 ||
stu-su-dhūñbhyaḥ parasmaipadeṣu || PS_7,2.72 ||
yama-rama-nama-ātāṃ sak ca || PS_7,2.73 ||
smi-pūṅ-r-añjv-aśāṃ sani || PS_7,2.74 ||
kiraś ca pañcabhyaḥ || PS_7,2.75 ||
rudādibhyaḥ sārvadhātuke || PS_7,2.76 ||
īśaḥ se || PS_7,2.77 ||
īḍa-janor dhve ca || PS_7,2.78 ||
liṅaḥ salopo 'nantyasya || PS_7,2.79 ||
ato yeyaḥ || PS_7,2.80 ||
āto ṅitaḥ || PS_7,2.81 ||
āne muk || PS_7,2.82 ||
īdāsaḥ || PS_7,2.83 ||
aṣṭana ā vibhaktau || PS_7,2.84 ||
rāyo hali || PS_7,2.85 ||
yuṣmad-asmador anādeśe || PS_7,2.86 ||
dvitīyāyāṃ ca || PS_7,2.87 ||
prathamāyāś ca dvivacane bhāṣāyām || PS_7,2.88 ||
yo 'ci || PS_7,2.89 ||
śeṣe lopaḥ || PS_7,2.90 ||
maparyantasya || PS_7,2.91 ||
vakṣyati - yuvāvau dvivacane || PS_7,2.92 ||
yūyavayau jasi || PS_7,2.93 ||
tvāhau sau || PS_7,2.94 ||
tubhya-mahyau ṅayi || PS_7,2.95 ||
tava-mamau ṅasi || PS_7,2.96 ||
tva-māv ekavacane || PS_7,2.97 ||
pratyaya-uttarapadayoś ca || PS_7,2.98 ||
tri-caturoḥ striyāṃ tisr̥-catasr̥ || PS_7,2.99 ||
aci ra r̥taḥ || PS_7,2.100 ||
jarāyā jaras anyatarasyām || PS_7,2.101 ||
tyadādīnām aḥ || PS_7,2.102 ||
kimaḥ kaḥ || PS_7,2.103 ||
ku ti-hoḥ || PS_7,2.104 ||
kva ati || PS_7,2.105 ||
tadoḥ saḥ sāvanantyayoḥ || PS_7,2.106 ||
adasa au sulopaś ca || PS_7,2.107 ||
idamo maḥ || PS_7,2.108 ||
daś ca || PS_7,2.109 ||
yaḥ sau || PS_7,2.110 ||
ido 'y puṃsi || PS_7,2.111 ||
ana-āpy akaḥ || PS_7,2.112 ||
hali lopaḥ || PS_7,2.113 ||
mr̥jer vr̥ddhiḥ || PS_7,2.114 ||
aco ñṇiti || PS_7,2.115 ||
ata upadhāyāḥ || PS_7,2.116 ||
taddhiteṣv acām ādeḥ || PS_7,2.117 ||
kiti ca || PS_7,2.118 ||
devikā-śiṃśapā-dityavāḍ-dīrghasatra-śreyasām āt || PS_7,3.1 ||
kekaya-mitrayu-pralayānāṃ ya-āder iyaḥ || PS_7,3.2 ||
na y-vābhyāṃ padāntābhyāṃ pūrvau tu tābhyām aic || PS_7,3.3 ||
dvārādīnāṃ ca || PS_7,3.4 ||
nyagrodhasya ca kevalasya || PS_7,3.5 ||
na karmavyatihāre || PS_7,3.6 ||
sv-āgata-ādīnāṃ ca || PS_7,3.7 ||
śva-āder iñi || PS_7,3.8 ||
padāntasya anyatarasyām || PS_7,3.9 ||
uttarapadasya || PS_7,3.10 ||
vakṣyati - avayavādr̥toḥ || PS_7,3.11 ||
su-sarva-ardhāj janapadasya || PS_7,3.12 ||
diśo 'madrāṇām || PS_7,3.13 ||
prācāṃ grāma-nagarāṇām || PS_7,3.14 ||
saṅkhyāyāḥ saṃvatsara-saṅkhyasya ca || PS_7,3.15 ||
varṣasya abhaviṣyati || PS_7,3.16 ||
parimāṇāntasya asañjñā-śāṇayoḥ || PS_7,3.17 ||
je proṣṭhapadānām || PS_7,3.18 ||
hr̥d-bhaga-sindhvante pūrvapadasya ca || PS_7,3.19 ||
anuśatika-ādīnām ca || PS_7,3.20 ||
devatādvandve ca || PS_7,3.21 ||
na+indrasya parasya || PS_7,3.22 ||
dirghāc ca varuṇasya || PS_7,3.23 ||
prācāṃ nagarānte || PS_7,3.24 ||
jaṅgala-dhenu-valajāntasya vibhāṣitam uttaram || PS_7,3.25 ||
ardhāt parimāṇasya pūrvasya tu vā || PS_7,3.26 ||
nātaḥ parasya || PS_7,3.27 ||
pravāhaṇasya ḍhe || PS_7,3.28 ||
tatpratyayasya ca || PS_7,3.29 ||
nañaḥ śuci-īśvara-kṣetrajña-kuśala-nipuṇānām || PS_7,3.30 ||
yathātatha-yathāpurayoḥ paryāyeṇa || PS_7,3.31 ||
hanas to 'ciṇ-ṇaloḥ || PS_7,3.32 ||
āto yuk ciṇ-kr̥toḥ || PS_7,3.33 ||
na+udātta-upadeśasya ma-antasya anācameḥ || PS_7,3.34 ||
jani-vadhyoś ca || PS_7,3.35 ||
arti-hvī-vlī-rī-knūyī-kṣmāyy-ātāṃ pug ṇau || PS_7,3.36 ||
śā-cchā-sā-hvā-vyā-ve-pāṃ yuk || PS_7,3.37 ||
vo vidhūnane juk || PS_7,3.38 ||
lī-lor nug-lukāv anyatarasyāṃ snehavipātane || PS_7,3.39 ||
bhiyo hetubhaye ṣuk || PS_7,3.40 ||
sphāyo vaḥ || PS_7,3.41 ||
śader agatau taḥ || PS_7,3.42 ||
ruhaḥ po 'nyatarasyām || PS_7,3.43 ||
pratyayasthāt kāt pūrvasya ata id āpy asupaḥ || PS_7,3.44 ||
na yā-sayoḥ || PS_7,3.45 ||
udīcāmātaḥ sthāne yakapūrvāyāḥ || PS_7,3.46 ||
bhastrā-eṣā-ajā-jñā-dvā-svā nañpūrvāṇām api || PS_7,3.47 ||
abhāṣitapuṃskāc ca || PS_7,3.48 ||
ād-ācāryāṇām || PS_7,3.49 ||
ṭhasya+ikaḥ || PS_7,3.50 ||
is-us-uk-tāntāt kaḥ || PS_7,3.51 ||
ca-joḥ ku ghiṇ-ṇyatoḥ || PS_7,3.52 ||
nyaṅkv-ādīnāṃ ca || PS_7,3.53 ||
ho hanter ñ-ṇin-neṣu || PS_7,3.54 ||
abhyāsāc ca || PS_7,3.55 ||
her acaṅi || PS_7,3.56 ||
san-liṭor jeḥ || PS_7,3.57 ||
vibhāṣā ceḥ || PS_7,3.58 ||
na kv-ādeḥ || PS_7,3.59 ||
aji-vrajyoś ca || PS_7,3.60 ||
bhuja-nyubjau pāṇy-upatāpayoḥ || PS_7,3.61 ||
prayāja-anuyājau yajñāṅge || PS_7,3.62 ||
vañcer gatau || PS_7,3.63 ||
oka ucaḥ ke || PS_7,3.64 ||
ṇya āvaśyake || PS_7,3.65 ||
yaja-yāca-ruca-pravaca-rcaś ca || PS_7,3.66 ||
vaco 'śabdasañjñāyāṃ || PS_7,3.67 ||
prayojya-niyojyau śakyārthe || PS_7,3.68 ||
bhojyaṃ bhakṣye || PS_7,3.69 ||
ghor lopo leṭi vā || PS_7,3.70 ||
otaḥ śyani || PS_7,3.71 ||
kṣasya aci || PS_7,3.72 ||
lug vā duha-diha-liha-guhām ātmanepade dantye || PS_7,3.73 ||
śamām aṣṭānāṃ dīrghaḥ śyani || PS_7,3.74 ||
ṣṭhivu-klamy-ācamāṃ śiti || PS_7,3.75 ||
kramaḥ parasmaipadeṣu || PS_7,3.76 ||
iṣu-gami-yamāṃ chaḥ || PS_7,3.77 ||
pā-ghrā-dhmā-shā-mnā-dāṇ-dr̥śy-arti-sarti-śada-sadāṃ piba-jighra-dhama-tiṣtha-mana-yaccha-paśya-rccha-dhau-śīya-sīdāḥ || PS_7,3.78 ||
jñā-janor jā || PS_7,3.79 ||
pv-ādīnāṃ hrasvaḥ || PS_7,3.80 ||
mīnāter nigame || PS_7,3.81 ||
mider guṇaḥ || PS_7,3.82 ||
jusi ca || PS_7,3.83 ||
sārvadhātuka-ārdhadhātukayoḥ || PS_7,3.84 ||
jāgro 'vi-ciṇ-ṇal-ṅitsu || PS_7,3.85 ||
puganta-laghūpadhasya ca || PS_7,3.86 ||
na abhyastasya aci piti sārvadhātuke || PS_7,3.87 ||
bhū-suvos tiṅi || PS_7,3.88 ||
uto vr̥ddhir luki hali || PS_7,3.89 ||
ūrṇoter vibhāṣā || PS_7,3.90 ||
guṇo 'pr̥kto || PS_7,3.91 ||
tr̥ṇaha im || PS_7,3.92 ||
bruva īṭ || PS_7,3.93 ||
yaṅo vā || PS_7,3.94 ||
tu-ru-stu-śamy-amaḥ sārvadhātuke || PS_7,3.95 ||
asti-sico 'pr̥kte || PS_7,3.96 ||
bahulaṃ chandasi || PS_7,3.97 ||
rudaś ca pañcabhyaḥ || PS_7,3.98 ||
aḍ gārgyagālavayoḥ || PS_7,3.99 ||
adaḥ sarveṣām || PS_7,3.100 ||
ato dīrgho yañi || PS_7,3.101 ||
supi ca || PS_7,3.102 ||
bahuvacane jhalyet || PS_7,3.103 ||
osi ca || PS_7,3.104 ||
āṅi cāpaḥ || PS_7,3.105 ||
sambuddhau ca || PS_7,3.106 ||
ambārthanadyor hrasvaḥ || PS_7,3.107 ||
hrasvasya guṇaḥ || PS_7,3.108 ||
jasi ca || PS_7,3.109 ||
r̥to ṅi-sarvanāmasthānayoḥ || PS_7,3.110 ||
gher ṅiti || PS_7,3.111 ||
āṇ nadyāḥ || PS_7,3.112 ||
yāḍ āpaḥ || PS_7,3.113 ||
sarvanāmnaḥ syāḍ ḍhrasvaś ca || PS_7,3.114 ||
vibhāṣā dvitīyā-tr̥tīyābhyām || PS_7,3.115 ||
ṅerām nady-ām-nībhyaḥ || PS_7,3.116 ||
id-udbhyām || PS_7,3.117 ||
aut || PS_7,3.118 ||
ac ca gheḥ || PS_7,3.119 ||
āṅo nā 'striyām || PS_7,3.120 ||
ṇau caṅy upadhāyā hrasvaḥ || PS_7,4.1 ||
na aglopi-śāsv-r̥ditām || PS_7,4.2 ||
bhrāja-bhāsa-bhāṣa-dīpa-jīva-mīla-pīḍām anyatarasyām || PS_7,4.3 ||
lopaḥ pibater īcca abhyāsasya || PS_7,4.4 ||
tiṣṭhater it || PS_7,4.5 ||
jighrater vā || PS_7,4.6 ||
ur r̥t || PS_7,4.7 ||
nityaṃ chandasi || PS_7,4.8 ||
dayater digi liṭi || PS_7,4.9 ||
r̥taś ca saṃyogāder guṇaḥ || PS_7,4.10 ||
r̥cchaty-r̥-r̥tām || PS_7,4.11 ||
śr̥̄-dr̥̄-prāṃ hrasvo vā || PS_7,4.12 ||
ke 'ṇaḥ || PS_7,4.13 ||
na kapi || PS_7,4.14 ||
apo 'nyatarasyām || PS_7,4.15 ||
r̥-dr̥śo 'ṅi guṇaḥ || PS_7,4.16 ||
asyates thuk || PS_7,4.17 ||
śvayater aḥ || PS_7,4.18 ||
pataḥ pum || PS_7,4.19 ||
vaca um || PS_7,4.20 ||
śīṅaḥ sārvadhātuke guṇaḥ || PS_7,4.21 ||
ayaṅ yi kṅiti || PS_7,4.22 ||
upasargād dhrasva ūhateḥ || PS_7,4.23 ||
eter ligi || PS_7,4.24 ||
akr̥t-sārvadhātukayor dīrghaḥ || PS_7,4.25 ||
cvau ca || PS_7,4.26 ||
rīṅ r̥taḥ || PS_7,4.27 ||
riṅ śayagliṅkṣu || PS_7,4.28 ||
guṇo 'rti-saṃyogād yoḥ || PS_7,4.29 ||
yaṅi ca || PS_7,4.30 ||
ī ghrā-dhmoḥ || PS_7,4.31 ||
asya cvau || PS_7,4.32 ||
kyaci ca || PS_7,4.33 ||
aśanāya-udanya-dhānāyā bubhukṣā-pipāsā-gardheṣu || PS_7,4.34 ||
na cchandasy aputrasya || PS_7,4.35 ||
durasyur-draviṇasyur-vr̥ṣaṇyati riṣaṇyati || PS_7,4.36 ||
aśva-aghasya āt || PS_7,4.37 ||
deva-sumnayor yajuṣi kāṭhake || PS_7,4.38 ||
kavy-adhavara-pr̥tanasya-rci lopaḥ || PS_7,4.39 ||
dyati-syati-mā-sthām it ti kiti || PS_7,4.40 ||
śā-chor anyatarasyām || PS_7,4.41 ||
dadhāter hiḥ || PS_7,4.42 ||
jahāteś ca ktvi || PS_7,4.43 ||
vibhāṣā chandasi || PS_7,4.44 ||
sudhita-vasudhita-nemadhita-dhiṣva-dhiṣīya ca || PS_7,4.45 ||
do dad ghoḥ || PS_7,4.46 ||
aca upasargāt taḥ || PS_7,4.47 ||
apo bhi || PS_7,4.48 ||
saḥ sy ārdhadhātuke || PS_7,4.49 ||
tās-astyor lopaḥ || PS_7,4.50 ||
ri ca || PS_7,4.51 ||
ha eti || PS_7,4.52 ||
yi-ivarnayor dīdhī-vevyoḥ || PS_7,4.53 ||
sani mī-mā-ghu-rabha-labha-śaka-pata-padām aca is || PS_7,4.54 ||
āp-jñapy-r̥dhām īt || PS_7,4.55 ||
dambha ic-ca || PS_7,4.56 ||
muco 'karmakasya guṇo vā || PS_7,4.57 ||
atra lopo 'bhyāsasya || PS_7,4.58 ||
hrasvaḥ || PS_7,4.59 ||
halādiḥ śeṣaḥ || PS_7,4.60 ||
śarpūrvāḥ khayaḥ || PS_7,4.61 ||
ku-hoś cuḥ || PS_7,4.62 ||
na kavater yaṅi || PS_7,4.63 ||
kr̥ṣeśchandasi || PS_7,4.64 ||
dādharti-dardharti-dardharṣi-bobhūtu-tetikte 'larṣy-āpanīphaṇat-saṃsaniṣyadat-karikrat-kanikradat-bharibhrad-davidhvato-davidyutat-taritrataḥ-sarīsr̥pataṃ-varīvr̥jan-marmr̥jya-āganīganti iti ca || PS_7,4.65 ||
urat || PS_7,4.66 ||
dyuti-svāpyoḥ samprasāraṇam || PS_7,4.67 ||
vyatho liṭi || PS_7,4.68 ||
dīrgha iṇaḥ kiti || PS_7,4.69 ||
ata ādeḥ || PS_7,4.70 ||
tasmān nuḍ dvihalaḥ || PS_7,4.71 ||
aśnoteś ca || PS_7,4.72 ||
bhavater aḥ || PS_7,4.73 ||
sasūveti nigame || PS_7,4.74 ||
ṇijāṃ trayāṇāṃ guṇaḥ ślau || PS_7,4.75 ||
bhr̥ñāmit || PS_7,4.76 ||
arti-pipartyoś ca || PS_7,4.77 ||
bahulaṃ chandasi || PS_7,4.78 ||
sanyataḥ || PS_7,4.79 ||
oḥ pu-yaṇ-jy-apare || PS_7,4.80 ||
stravati-śr̥ṇoti-dravati-pravati-plavati-cyavatīnāṃ vā || PS_7,4.81 ||
guṇo yaṅ-lukoḥ || PS_7,4.82 ||
dīrgho 'kitaḥ || PS_7,4.83 ||
nīg vañcu-sraṃsu-dhvaṃsu-bhraṃsu-kasa-pata-pada-skandām || PS_7,4.84 ||
nug ato 'nunāsikāntasya || PS_7,4.85 ||
japa-jabha-daha-daśa-bhañja-paśāṃ ca || PS_7,4.86 ||
cara-phaloś ca || PS_7,4.87 ||
ut parasya ataḥ || PS_7,4.88 ||
ti ca || PS_7,4.89 ||
rīgr̥dupadhasya ca || PS_7,4.90 ||
rug-rikau ca luki || PS_7,4.91 ||
r̥taś ca || PS_7,4.92 ||
sanval laghuni caṅpare 'nag lope || PS_7,4.93 ||
dīrgho laghoḥ || PS_7,4.94 ||
at smr̥-dr̥̄-tvara-pratha-mrada-str̥̄-spaśām || PS_7,4.95 ||
vibhāṣā veṣṭiceṣṭyoḥ || PS_7,4.96 ||
ī ca gaṇaḥ || PS_7,4.97 ||
sarvasya dve || PS_8,1.1 ||
tasya param āmreḍitam || PS_8,1.2 ||
anudāttaṃ ca || PS_8,1.3 ||
nitya-vīpsayoḥ || PS_8,1.4 ||
parer varjane || PS_8,1.5 ||
pra-sam-upa-udaḥ pādapūraṇe || PS_8,1.6 ||
uparyadhyadhasaḥ sāmīpye || PS_8,1.7 ||
vākyāder āmantritasya asūyā-sammati-kopa-kutsana-bhartsaneṣu || PS_8,1.8 ||
ekaṃ bahuvrīhivat || PS_8,1.9 ||
ābādhe ca || PS_8,1.10 ||
karmadhārayavad uttareṣu || PS_8,1.11 ||
prakāre guṇavacanasya || PS_8,1.12 ||
akr̥cchre priya-sukhayor anyatarasyām || PS_8,1.13 ||
yathāsve yathāyatham || PS_8,1.14 ||
dvandvaṃ rahasya-maryādāvacana-vyutkramaṇa-yajñapātraprayoga-abhivyaktiṣu || PS_8,1.15 ||
padasya || PS_8,1.16 ||
padāt || PS_8,1.17 ||
anudāttaṃ sarvam apādādau || PS_8,1.18 ||
āmantritasya ca || PS_8,1.19 ||
yuṣmad-asmadoḥ ṣaṣṭhī-caturthī-dvitīyāsthayor vān-nāvau || PS_8,1.20 ||
bahuvacanasya vas-nasau || PS_8,1.21 ||
temayāv ekavacanasya || PS_8,1.22 ||
tvāmau dvitīyāyāḥ || PS_8,1.23 ||
na ca-vā-ha-aha-evayukte || PS_8,1.24 ||
paśyārthaiś ca anālocane || PS_8,1.25 ||
sapūrvāyāḥ prathamāyā vibhāṣā || PS_8,1.26 ||
tiṅo gotrādīni kutsana-ābhīkṣṇyayoḥ || PS_8,1.27 ||
tiṅṅ atiṅaḥ || PS_8,1.28 ||
na luṭ || PS_8,1.29 ||
nipātair yad-yadi-hanta-kuvin-nec-cec-caṇ-kaccid-yatrayutam || PS_8,1.30 ||
naha pratyārambhe || PS_8,1.31 ||
satyaṃ praśne || PS_8,1.32 ||
aṅgāprātilomye || PS_8,1.33 ||
hi ca || PS_8,1.34 ||
chandasy anekam api sākāṅkṣam || PS_8,1.35 ||
yāvad-yathābhyām || PS_8,1.36 ||
pūjāyāṃ na anantaram || PS_8,1.37 ||
upasargavyapetaṃ ca || PS_8,1.38 ||
tu-paśyapaśyata-ahaiḥ pūjāyām || PS_8,1.39 ||
aho ca || PS_8,1.40 ||
śeṣe vibhāṣā || PS_8,1.41 ||
purā ca parīpsāyām || PS_8,1.42 ||
nanv ity anujñā-eṣaṇāyām || PS_8,1.43 ||
kiṃ kriyāpraśne 'nupasargam apratiṣiddham || PS_8,1.44 ||
lope vibhāṣā || PS_8,1.45 ||
ehi manye prahāse lr̥ṭ || PS_8,1.46 ||
jātvapūrvam || PS_8,1.47 ||
kiṃvr̥ttaṃ ca ciduttaram || PS_8,1.48 ||
āho utāho ca anantaram || PS_8,1.49 ||
śeṣe vibhāṣā || PS_8,1.50 ||
gatyartha-loṭā lr̥ṇ na cet kārakaṃ sarvānyat || PS_8,1.51 ||
loṭ ca || PS_8,1.52 ||
vibhāṣitaṃ sopasargam anuttamam || PS_8,1.53 ||
hanta ca || PS_8,1.54 ||
āma ekāntaram āmantritam anantike || PS_8,1.55 ||
yad-dhi-tuparaṃ chandasi || PS_8,1.56 ||
cana-cid-iva-gotrādi-taddhita-āmreḍiteṣv agateḥ || PS_8,1.57 ||
cādiṣu ca || PS_8,1.58 ||
ca-vā-yoge prathamā || PS_8,1.59 ||
heti kṣiyāyām || PS_8,1.60 ||
aha+iti viniyoge ca || PS_8,1.61 ||
ca-aha-lopa eva+ity avadhāraṇam || PS_8,1.62 ||
cadilope vibhāṣā || PS_8,1.63 ||
vai-vāva+iti ca cchandasi || PS_8,1.64 ||
ekānyābhyāṃ samarthābhyām || PS_8,1.65 ||
yadvr̥ttān nityam || PS_8,1.66 ||
pūjanāt pūjitam anudāttaṃ kāṣṭhādibhyaḥ || PS_8,1.67 ||
sagatir api tiṅ || PS_8,1.68 ||
kutsane ca supy agotrādau || PS_8,1.69 ||
gatir gatau || PS_8,1.70 ||
tiṅi ca+udāttavati || PS_8,1.71 ||
āmantritaṃ pūrvam avidyamānavat || PS_8,1.72 ||
na āmantrite samānādhikaraṇe sāmānyavacanam || PS_8,1.73 ||
vibhāṣitaṃ viśeṣavacane bahuvacanam || PS_8,1.74 ||
pūrvatra asiddham || PS_8,2.1 ||
nalopaḥ sup-svara-sañjñā-tug-vidhiṣu kr̥ti || PS_8,2.2 ||
na mu ne || PS_8,2.3 ||
udātta-svaritayor yaṇaḥ svarito 'nudāttasya || PS_8,2.4 ||
ekādeśa udātena+udāttaḥ || PS_8,2.5 ||
svarito vā 'nudātte padādau || PS_8,2.6 ||
nalopaḥ prātipadikāntasya || PS_8,2.7 ||
na ṅi-sambuddhyoḥ || PS_8,2.8 ||
m-ād-upadhāyāś ca mator vo 'yava-ādibhyaḥ || PS_8,2.9 ||
jhayaḥ || PS_8,2.10 ||
sañjñāyām || PS_8,2.11 ||
āsandīvad-aṣṭhīvac-cakrīvat-kakṣīvad-rumaṇvac-carmaṇvatī || PS_8,2.12 ||
udanvan udadhau ca || PS_8,2.13 ||
rājanvān saurājye || PS_8,2.14 ||
chandasi iraḥ || PS_8,2.15 ||
ano nuṭ || PS_8,2.16 ||
nād ghasya || PS_8,2.17 ||
kr̥po ro laḥ || PS_8,2.18 ||
upasargaya ayatau || PS_8,2.19 ||
gro yaṅi || PS_8,2.20 ||
aci vibhāṣā || PS_8,2.21 ||
pareś ca gha-aṅkayoḥ || PS_8,2.22 ||
saṃyogāntasya lopaḥ || PS_8,2.23 ||
rāt sasya || PS_8,2.24 ||
dhi ca || PS_8,2.25 ||
jhalo jhali || PS_8,2.26 ||
hrasvād aṅgāt || PS_8,2.27 ||
iṭa īṭi || PS_8,2.28 ||
s-koḥ saṃyoga-ādyor ante ca || PS_8,2.29 ||
coḥ kuḥ || PS_8,2.30 ||
ho ḍhaḥ || PS_8,2.31 ||
dāder dhātor ghaḥ || PS_8,2.32 ||
vā druha-muha-ṣṇuha-ṣṇihām || PS_8,2.33 ||
naho dhaḥ || PS_8,2.34 ||
āhasthaḥ || PS_8,2.35 ||
vraśca-bhrasja-sr̥ja-mr̥ja-yaja-rāja-bhrāja-ccha-śāṃ ṣaḥ || PS_8,2.36 ||
ekāco baśo bhaṣ jhaṣantasya s-dhvoḥ || PS_8,2.37 ||
dadhas ta-thoś ca || PS_8,2.38 ||
jhalāṃ jaśo 'nte || PS_8,2.39 ||
jhaṣas ta-thor dho 'dhaḥ || PS_8,2.40 ||
ṣa-ḍhoḥ kaḥ si || PS_8,2.41 ||
ra-dābhyāṃ niṣthāto naḥ pūrvasya ca daḥ || PS_8,2.42 ||
saṃyogāder āto dhātor yaṇvataḥ || PS_8,2.43 ||
lvādibhyaḥ || PS_8,2.44 ||
oditaś ca || PS_8,2.45 ||
kṣiyo dīrghāt || PS_8,2.46 ||
śyo 'sparśe || PS_8,2.47 ||
añco 'napādāne || PS_8,2.48 ||
divo 'vijigīṣāyām || PS_8,2.49 ||
nirvāṇo 'vāte || PS_8,2.50 ||
śuṣaḥ kaḥ || PS_8,2.51 ||
paco vaḥ || PS_8,2.52 ||
kṣāyo maḥ || PS_8,2.53 ||
prastyo 'nyatarasyām || PS_8,2.54 ||
anupasargāt phulla-kṣība-kr̥śa-ullāghāḥ || PS_8,2.55 ||
nuda-vida-unda-trā-ghrā-hrībhyo 'nyatarasyām || PS_8,2.56 ||
na dhyā-khyā-pr̥̄-mūrcchi-madām || PS_8,2.57 ||
vitto bhoga-pratyayayoḥ || PS_8,2.58 ||
bhittaṃ śakalam || PS_8,2.59 ||
r̥ṇam ādhamarṇye || PS_8,2.60 ||
nasatta-niṣatta-anutta-pratūrta-sūrta-gūrtāni chandasi || PS_8,2.61 ||
kvinpratyayasya kuḥ || PS_8,2.62 ||
naśer vā || PS_8,2.63 ||
mo no dhātoḥ || PS_8,2.64 ||
m-voś ca || PS_8,2.65 ||
sa-sajuṣo ruḥ || PS_8,2.66 ||
avayāḥ śvetavāḥ pūroḍāś ca || PS_8,2.67 ||
ahan || PS_8,2.68 ||
ro 'supi || PS_8,2.69 ||
amnar-ūdhar-avar ity ubhayathā chandasi || PS_8,2.70 ||
bhuvaś ca mahāvyāhr̥teḥ || PS_8,2.71 ||
vasu-sraṃsu-dhvaṃsv-anaḍuhāṃ daḥ || PS_8,2.72 ||
tipy anasteḥ || PS_8,2.73 ||
sipi dhāto rurvā || PS_8,2.74 ||
daś ca || PS_8,2.75 ||
r-vor upadhāyā dīrgha ikaḥ || PS_8,2.76 ||
hali ca || PS_8,2.77 ||
upadhāyāṃ ca || PS_8,2.78 ||
na bha-kur-churām || PS_8,2.79 ||
adaso 'ser dād u do maḥ || PS_8,2.80 ||
eta īd bahuvacane || PS_8,2.81 ||
vākyasya ṭeḥ pluta udāttaḥ || PS_8,2.82 ||
vakṣyati - pratyabhivāde 'śūdre || PS_8,2.83 ||
dūrād dhūte ca || PS_8,2.84 ||
hai-heprayoge hai-hayoḥ || PS_8,2.85 ||
guror anr̥to 'nantyasya apy ekaikasya prācām || PS_8,2.86 ||
om abhyādāne || PS_8,2.87 ||
ye yajñakarmaṇi || PS_8,2.88 ||
praṇavaṣ ṭeḥ || PS_8,2.89 ||
yājyāntaḥ || PS_8,2.90 ||
brūhi-preṣya-śrauṣaḍ-vauṣaḍ-āvahānām ādeḥ || PS_8,2.91 ||
agnīt-preṣaṇe parasya ca || PS_8,2.92 ||
vibhāṣā pr̥ṣṭaprativacane heḥ || PS_8,2.93 ||
nigr̥hya-anuyoge ca || PS_8,2.94 ||
āmreḍitaṃ bhartsane || PS_8,2.95 ||
aṅgayuktaṃ tiṅ ākāṅkṣam || PS_8,2.96 ||
vicāryamāṇānām || PS_8,2.97 ||
pūrvaṃ tu bhāṣāyām || PS_8,2.98 ||
pratiśravaṇe ca || PS_8,2.99 ||
anudāttaṃ praśnānta-abhipūjitayoḥ || PS_8,2.100 ||
cid iti ca+upamārthe prayujyamāne || PS_8,2.101 ||
uparisvid āsīd iti ca || PS_8,2.102 ||
svaritam āmreḍite 'sūyā-sammati-kopa-kutsaneṣu || PS_8,2.103 ||
kṣiyā-āśīḥ-praiṣeṣu tiṅ ākāṅkṣam || PS_8,2.104 ||
anantyasya api praśnākhyānayoḥ || PS_8,2.105 ||
plutāv aica idutau || PS_8,2.106 ||
eco 'pragr̥hyasya adūrādhdūte pūrvasya ardhasya ad uttarasya+idutau || PS_8,2.107 ||
tayor y-v-āv aci saṃhitāyām || PS_8,2.108 ||
matu-vaso ru sambuddhau chandasi || PS_8,3.1 ||
atrānunāsikaḥ pūrvasya tu vā || PS_8,3.2 ||
ato 'ṭi nityam || PS_8,3.3 ||
anunāsikāt paro 'nusvāraḥ || PS_8,3.4 ||
vakṣyati - samaḥ suti || PS_8,3.5 ||
pumaḥ khayyampare || PS_8,3.6 ||
naśchavyapraśān || PS_8,3.7 ||
ubhayatha rkṣu || PS_8,3.8 ||
dīrghād aṭi samānapāde || PS_8,3.9 ||
nr̥̄n pe || PS_8,3.10 ||
svatavān pāyau || PS_8,3.11 ||
kān āmreḍite || PS_8,3.12 ||
ḍho ḍhe lopaḥ || PS_8,3.13 ||
ro ri || PS_8,3.14 ||
khar-avasānayor visarjanīyaḥ || PS_8,3.15 ||
roḥ supi || PS_8,3.16 ||
bho-bhago-agho-apūrvasya yo 'śi || PS_8,3.17 ||
v-yor laghuprayatnataraḥ śākaṭāyanasya || PS_8,3.18 ||
lopaḥ śākalyasya || PS_8,3.19 ||
oto gargyasya || PS_8,3.20 ||
uñi ca pade || PS_8,3.21 ||
hali sarveṣāṃ || PS_8,3.22 ||
mo 'nusvāraḥ || PS_8,3.23 ||
naś ca apadāntasya jhali || PS_8,3.24 ||
mo rāji samaḥ kvau || PS_8,3.25 ||
he mapare vā || PS_8,3.26 ||
napare naḥ || PS_8,3.27 ||
ṅ-ṇoḥ kuk-ṭuk śari || PS_8,3.28 ||
ḍaḥ si ḍhuṭ || PS_8,3.29 ||
naś ca || PS_8,3.30 ||
śi tuk || PS_8,3.31 ||
ṅamo hrasvād aci ṅamuṇ nityam || PS_8,3.32 ||
maya uño vo vā || PS_8,3.33 ||
visarjanīyasya saḥ || PS_8,3.34 ||
śarpare visarjanīyaḥ || PS_8,3.35 ||
vā śari || PS_8,3.36 ||
kupvoḥ ẖkaḫpau ca (READ: [jihvāmūlīya-]ka-[upadhmānīya-]pau) || PS_8,3.37 ||
so 'padādau || PS_8,3.38 ||
iṇaḥ ṣaḥ || PS_8,3.39 ||
namas-purasor gatyoḥ || PS_8,3.40 ||
id-ud-upadhasya ca apratyayasya || PS_8,3.41 ||
tiraso 'nyatarasyām || PS_8,3.42 ||
dvis-triś-catur iti kr̥tvo 'rthe || PS_8,3.43 ||
is-usoḥ sāmarthye || PS_8,3.44 ||
nityaṃ samāse 'nuttarapadasthasya || PS_8,3.45 ||
ataḥ kr̥-kami-kaṃsa-kumbha-pātra-kuśā-karṇīṣv anavyayasya || PS_8,3.46 ||
adhaḥ-śirasī pade || PS_8,3.47 ||
kaskādiṣu ca || PS_8,3.48 ||
chandasi vā 'pra-āmreḍitayoḥ || PS_8,3.49 ||
kaḥkaratkaratikr̥dhikr̥teṣvanaditeḥ || PS_8,3.50 ||
pañcamyāḥ parāvadhyarthe || PS_8,3.51 ||
pātau ca bahulam || PS_8,3.52 ||
ṣaṣṭhyāḥ pati-putra-pr̥ṣṭha-pāra-pada-payas-poṣeṣu || PS_8,3.53 ||
iḍāyā vā || PS_8,3.54 ||
apadāntasya mūrdhanyaḥ || PS_8,3.55 ||
saheḥ sāḍaḥ saḥ || PS_8,3.56 ||
iṇ-koḥ || PS_8,3.57 ||
nam-visarjanīya-śarvyavāye 'pi || PS_8,3.58 ||
ādeśapratyayayoḥ || PS_8,3.59 ||
śāsi-vasi-ghasīnāṃ ca || PS_8,3.60 ||
stauti-ṇyor eva ṣaṇy abhyāsāt || PS_8,3.61 ||
saḥ svidi-svadi-sahīnāṃ ca || PS_8,3.62 ||
prāk sitād aḍ vyavāye 'pi || PS_8,3.63 ||
svādiṣv abhyāsena ca abhyāsasya || PS_8,3.64 ||
upasargāt sunoti-suvati-syati-stauti-stobhati-sthā-senaya-sedha-sica-sañja-svañjām || PS_8,3.65 ||
sadir aprateḥ || PS_8,3.66 ||
stanbheḥ || PS_8,3.67 ||
avāc ca ālaṃvana-āvidūryayoḥ || PS_8,3.68 ||
veś ca svano bhojane || PS_8,3.69 ||
parinivibhyaḥ seva-sita-saya-sivu-saha-suṭ-stu-svañjām || PS_8,3.70 ||
sivādīnāṃ vā aḍvyavāye 'pi || PS_8,3.71 ||
anu-vi-pary-abhi-nibhyaḥ syandater aprāṇiṣu || PS_8,3.72 ||
veḥ skander aniṣṭhāyām || PS_8,3.73 ||
pareś ca || PS_8,3.74 ||
pariskandaḥ prācyabharateṣu || PS_8,3.75 ||
sphurati-sphulatyor nir-ni-vibhyaḥ || PS_8,3.76 ||
veḥ skabhnāter nityam || PS_8,3.77 ||
iṇaḥ ṣīdhvaṃ-luṅ-liṭāṃ dho 'ṅgāt || PS_8,3.78 ||
vibhāṣā+iṭaḥ || PS_8,3.79 ||
samāse 'ṅguleḥ saṅgaḥ || PS_8,3.80 ||
bhīroḥ sthānam || PS_8,3.81 ||
agneḥ stut-stoma-somāḥ || PS_8,3.82 ||
jyotir-āyuṣaḥ stomaḥ || PS_8,3.83 ||
mātr̥-pitr̥bhyāṃ svasā || PS_8,3.84 ||
mātuḥpiturbhyāmanyatarasyām || PS_8,3.85 ||
abhinisaḥ stanaḥ śabdasañjñāyām || PS_8,3.86 ||
upasarga-prādurbhyām astir y-ac-paraḥ || PS_8,3.87 ||
su-vi-nir-durbhyaḥ supi-sūti-samāḥ || PS_8,3.88 ||
ni-nadībhyāṃ snāteḥ kauśale || PS_8,3.89 ||
sūtraṃ pratiṣṇātam || PS_8,3.90 ||
kapiṣṭhalo gotre || PS_8,3.91 ||
praṣṭho 'gragāmini || PS_8,3.92 ||
vr̥kṣa-āsanayor viṣṭaraḥ || PS_8,3.93 ||
chandonāmni ca || PS_8,3.94 ||
gavi-yudhibhyāṃ sthiraḥ || PS_8,3.95 ||
vi-ku-śami-paribhyaḥ sthalam || PS_8,3.96 ||
amba-āmba-go-bhūmi-savya-apa-dvi-tri-ku-śeku-śaṅkv-aṅgu-mañji-puñji-parame-barhir-divy-agnibhyaḥ sthaḥ || PS_8,3.97 ||
suṣāmādiṣu ca || PS_8,3.98 ||
hrasvāt tādau taddhite || PS_8,3.99 ||
nisas tapatāv anasevane || PS_8,3.100 ||
yuṣmat-tat-tatakṣuḥṣv antaḥpādam || PS_8,3.101 ||
yujuṣy ekeṣām || PS_8,3.102 ||
stuta-stomayoś chandasi || PS_8,3.103 ||
pūrvapadāt || PS_8,3.104 ||
suñaḥ || PS_8,3.105 ||
sanoter anaḥ || PS_8,3.106 ||
saheḥ pr̥tana-rtābhyāṃ ca || PS_8,3.107 ||
na rapara-sr̥pi-sr̥ji-spr̥śi-spr̥hi-savana-ādīnām || PS_8,3.108 ||
sāt padādyoḥ || PS_8,3.109 ||
sico yaṅi || PS_8,3.110 ||
sedhater gatau || PS_8,3.111 ||
pratistabdha-nistabdhau ca || PS_8,3.112 ||
soḍhaḥ || PS_8,3.113 ||
stambhusivusahāṃ caṅi || PS_8,3.114 ||
sanoteḥ sya-sanoḥ || PS_8,3.115 ||
sadiṣvañjoḥ parasya liṭi || PS_8,3.116 ||
nivyabhibhyo 'ḍvyavāye vā chandasi || PS_8,3.117 ||
ra-ṣābhyāṃ no ṇaḥ samānapade || PS_8,4.1 ||
aṭ-ku-pv-āṅ-num-vyavāye 'pi || PS_8,4.2 ||
pūrvapadāt sañjñāyām agaḥ || PS_8,4.3 ||
vanaṃ puragā-miśrakā-sidhrakā-śārikā-koṭara-agrebhyaḥ || PS_8,4.4 ||
pra-nir-antaḥ-śara-ikṣu-plakṣa-āmra-kārṣya-khadira-pīyūkṣābhyo 'sañjñāyām api || PS_8,4.5 ||
vibhāṣauṣadhivanaspatibhyaḥ || PS_8,4.6 ||
ahno 'dantāt || PS_8,4.7 ||
vāhanam āhitāt || PS_8,4.8 ||
pānaṃ deśe || PS_8,4.9 ||
vā bhāva-karaṇayoḥ || PS_8,4.10 ||
prātipadikānta-num-vibhaktiṣu ca || PS_8,4.11 ||
ekājuttarapade ṇaḥ || PS_8,4.12 ||
kumati ca || PS_8,4.13 ||
upasargād asamāse 'pi ṇa-upadeśasya || PS_8,4.14 ||
hinu-mīnā || PS_8,4.15 ||
āni loṭ || PS_8,4.16 ||
ner gada-nada-pata-pada-ghu-mā-syati-hanti-yāti-vāti-drāti-psāti-vapati-vahati-śāmyati-cinoti-degdhiṣu ca || PS_8,4.17 ||
śeṣe vibhāṣā 'ka-khādāv-aṣānta upadeśe || PS_8,4.18 ||
aniteḥ || PS_8,4.19 ||
antaḥ || PS_8,4.20 ||
ubhau sābhyāsasya || PS_8,4.21 ||
hanter atpūrvasya || PS_8,4.22 ||
va-mor vā || PS_8,4.23 ||
antar adeśe || PS_8,4.24 ||
ayanaṃ ca || PS_8,4.25 ||
chandasy r̥davagrahāt || PS_8,4.26 ||
naś ca dhātustha-uru-ṣubhyaḥ || PS_8,4.27 ||
upasargād bahulam || PS_8,4.28 ||
kr̥ty acaḥ || PS_8,4.29 ||
ṇer vibhāṣā || PS_8,4.30 ||
halaścejupadhāt || PS_8,4.31 ||
ijādeḥ sanumaḥ || PS_8,4.32 ||
vā niṃsa-nikṣa-nindām || PS_8,4.33 ||
na bhā-bhū-pū-kami-gami-pyāyī-vepām || PS_8,4.34 ||
ṣāt padāntāt || PS_8,4.35 ||
naśeḥ ṣāntasya || PS_8,4.36 ||
padāntasya || PS_8,4.37 ||
padavyavāye 'pi || PS_8,4.38 ||
kṣubhnādiṣu ca || PS_8,4.39 ||
s-toḥ ś-cunā ś-cuḥ || PS_8,4.40 ||
ṣṭunā ṣuḥ || PS_8,4.41 ||
na padāntāṭ ṭor anām || PS_8,4.42 ||
toḥ ṣi || PS_8,4.43 ||
śāt || PS_8,4.44 ||
yaro 'nunāsike 'nunāsiko vā || PS_8,4.45 ||
aco ra-hābhyāṃ dve || PS_8,4.46 ||
anaci ca || PS_8,4.47 ||
na ādiny-ākrośe putrasya || PS_8,4.48 ||
śaro 'ci || PS_8,4.49 ||
triprabhr̥tiṣu śākaṭāyanasya || PS_8,4.50 ||
sarvatra śākalyasya || PS_8,4.51 ||
dīrghād ācāryāṇām || PS_8,4.52 ||
jhalaṃ jaś jhaśi || PS_8,4.53 ||
abhyāse carca || PS_8,4.54 ||
khari ca || PS_8,4.55 ||
vā+avasāne || PS_8,4.56 ||
aṇo 'pragr̥hyasya anunāsikaḥ || PS_8,4.57 ||
anusvārasya yayi parasavarṇaḥ || PS_8,4.58 ||
vā padāntasya || PS_8,4.59 ||
tor li || PS_8,4.60 ||
udaḥ sthāstambhoḥ pūrvasya || PS_8,4.61 ||
jhayo ho 'nyatarasyām || PS_8,4.62 ||
śaścho 'ṭi || PS_8,4.63 ||
halo yamāṃ yami lopaḥ || PS_8,4.64 ||
jharo jhari savarṇe || PS_8,4.65 ||
udattād anudāttasya svaritaḥ || PS_8,4.66 ||
na+udāttasvaritodayam a-gārghya-kāśyapa-gālavānām || PS_8,4.67 ||
a a iti || PS_8,4.68 ||