Nārāyaṇabhaṭṭa: Nārāyaṇīya

Header

This file is an html transformation of sa_nArAyaNabhaTTa-nArAyaNIya.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from narayniu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Narayanabhatta: Narayaniya

Reference system:
Nar_skanda#(1-12).dashaka# (continous!).verse#-line/pada#

Revisions:


Text

sāndrānandāvabodhātmakamanupamitaṃ kāladeśāvadhibhyāṃ
nirmuktaṃ nityamuktaṃ nigamaśatasahasreṇa nirbhāsyamānam /
aspaṣṭaṃ dṛṣṭamātre punarurupuruṣārthātmakaṃ brahma tattvaṃ
tattāvad bhāti sākṣād gurupavanapure hanta bhāgyaṃ janānām // Nar_1,1.1

evaṃ durlabhyavastunyapi sulabhatayā hastalabdhe yadanyat
tanvā vācā dhiyā vā bhajati bata janaḥ kṣudrataiva sphuṭeyam /
ete tāvad vayaṃ tu sthirataramanasā viśvapīḍāpahatyai
niśśeṣātmānamenaṃ gurupavanapurādhīśamevāśrayāmaḥ // Nar_1,1.2

sattvaṃ yattat purābhyāmaparikalanato mirmalaṃ tena tāvad
bhūtairbhūtenidrayaiste vapuriti bahuśaḥ śrūyate vyāsavākyam /
tat svacchatvād yadacchāditaparasukhacidjarbhanirbhāsarūpaṃ
tasmin dhanyā ramante śrutimatimadhure sugrahe vigrahe te // Nar_1,1.3

niṣkampe nityapūrṇe niravadhi paramānandapīyūṣarūpe
nirlīnānekamuktāvalisubhagatame nirmalabrahmasindhau /
kallolollāsatulyaṃ khalu vimalataraṃ sattvamāhustadātmā
kasmānno niṣkalastvaṃ sakala iti vacastvatkalāsveva bhūman! // Nar_1,1.4

nirvyāpāro'pi niṣkāraṇamaja! bhajase yat kriyāmīkṣaṇākhyāṃ
tenaivodeti līnā prakṛtirasatikalpāpi kalpādikāle /
tasyāḥ saṃśuddhamaṃśaṃ kamapi tamatirodhāyakaṃ sattvarūpaṃ
sa tvaṃ dhṛtvā dadhāsi svamahimavibhavākuṇṭha! vaikuṇṭḥa! rūpam // Nar_1,1.5

tatte pratyagradhārādharalalitakalāyāvalīkelikāraṃ
lāvaṇyasyaikasāraṃ sukṛtijanadṛśāṃ pūrṇapuṇyāvatāram /
lakṣmīniśśaṅkalīlānilayanamamṛtasyandohamantaḥ
siñcat sañcintakānāṃ vapuranukalaye mārutāgāranātha! // Nar_1,1.6

kaṣtā te sṛṣṭiceṣṭā bahutarabhavakhedāvahā jīvabhājāmityevaṃ
pūrvamālocitamajita! mayā naivamadyābhijāne /
no cejjīvāḥ kathaṃ vā sadhurataramidaṃ tvadvapuścidrasārdraṃ
netraiḥ śrotraiśca pītvā paramarasasudhāmbhodhipūre rameran // Nar_1,1.7

namrāṇāṃ sannidhatte satatamapi purastairanabhyārthitānapyarthān
kāmānajasraṃ vitarati paramānandasāndrāṃ gatiṃ ca /
itthaṃ niśśeṣalabhyo niravadhikaphalaḥ pārijāto hare! tvaṃ
kṣudraṃ taṃ śakravāṭīdrumamabhilaṣati vyarthamarthivrajo'yam // Nar_1,1.8

kāruṇyāt kāmamanyaṃ dadati khalu pare svātmadastvaṃ viśeṣā-
daiśvaryādīśate'nye jagati parajane svātmano'pīśvarastvam /
tvayyuccairāramanti pratipadamadhure cetanāḥ sphītabhāgyāstvaṃ
cātmārām evetyatulaguṇagaṇādhāra! śaure! namaste // Nar_1,1.9

eśvaryaṃ śaṅkarādīśvaraviniyamanaṃ viśvatejoharāṇāṃ
tejassaṃhāri vīryaṃ vimalamapi yaśo nispṛhaiścopagītam /
aṅgāsaṅgā sadā śrīrakhilavidasi na kvāpi te saṅgavārtā
tad vātāgāravāsin! murahara! bhagavacchabdamukhyāśrayo'si // Nar_1,1.10

sūryaspardhikirīṭamūrdhvatilakaprodbhāsiphālāntaraṃ
kāruṇyākulanetramārdrahasitollāsaṃ sunāsāpuṭam /
gaṇḍodyanmakarābhakuṇḍalayugaṃ kaṇṭhojjvalatkaustubhaṃ
tvadrūpaṃ vanamālyahīrapaṭalaśrīvatsadīpraṃ bhaje // Nar_1,2.1

keyūrāṅgadakaṅkaṇottamamahāratnāṅgulīyāṅkitaśrīmadbāhucatuṣkasaṅgatagadāśaṅkhāripaṅkeruhām /
kāñcit kāñcinakāñcilācchitalasatpītāmbarālambinīmālambe vimalāmbujadyutipadāṃ mūrtiṃ tavārticchidam // Nar_1,2.2

yat trailokyamahīyaso'pi mahitaṃ sammohanaṃ mohanāt
kāntaṃ kāntinidhānato'pi madhuraṃ mādhuryadhuryādapi /
saundaryottarato'pi sundarataraṃ tvadrūpamāścaryato'pyāścaryaṃ
bhuvane na kasya kutukaṃ puṣṇāti viṣṇo! vibho! // Nar_1,2.3

tattādṛṅmadhurātmakaṃ tava vapuḥ samprāpya sampanmayī
sā devī paramotsukā cirataraṃ nāste svabhakteṣvapi /
tenāsyā bata kaṣṭamacyut! vibho! tvadrūpamānojñakapremasthairyamayādacāpalabalāccāpalyavārtodabhūt // Nar_1,2.4

lakṣmīstāvakarāmaṇīyakahṛtaiveyaṃ pareṣvasthiret
yasminnanyadapi pramāṇamadhunā vakṣyāmi lakṣmīpate! /
ye tvaddhynaguṇānukīrtanarasāsaktā hi bhaktā janās
teṣveṣā vasati sthiraiva dayitaprastāvadattādarā // Nar_1,2.5

evambhūtamanojñatānavasudhāniṣyandasandohanaṃ
tvadrūpaṃ paracidrasāyanamayaṃ cetoharaṃ śṛṇvatām /
sadyaḥ prerayate matiṃ madayate romāñcayatyṅgakaṃ
vyāsiñcatyapi śītabāṣpavisarairānandamūrcchodbhavaiḥ // Nar_1,2.6

evambhūtatayā hi bhaktyabhihito yogaḥ sa yogadvayat
karmajñānamayād bhṛśottamataro yogīśvarairgīyate /
saundaryaikarasātmake tvayi khalu premaprakarṣātmikā
bhaktirniḥśramameva viśvapuruṣairlabhyā ramāvallam! // Nar_1,2.7

niṣkāmaṃ niyatasvadharmacaraṇaṃ yat karmayogābhidhaṃ
tad dūretyaphalaṃ yadaupaniṣadajñānopalabhyaṃ punaḥ /
tat tvavyaktatayā sudurgamataraṃ cittasya tasmād vibho!
tvatpremātmakabhaktireva satataṃ svadīyasī śreyasī // Nar_1,2.8

atyāyāsakarāṇi karmapaṭalānyācarya niryanmalā
bodhe bhaktipathe'thavāpyuvitatāmāyānti kiṃ tāvatā /
kliṣṭvā tarkapathe paraṃ tava vapurbrahmākhyamanye punaś
cittārdratvamṛte vicintya bahubhiḥ sidhyanti janmāntaraiḥ // Nar_1,2.9

tvadbhaktistu kathārasāmṛtajñarīnirmajjanena svayaṃ
sidhyanti vimalapraṣodhapadavīmakleśatastanvatī /
sadyaḥ siddhikarī jayatyayi vibho! saivāstu me tvatpada-
premaprauḍhirasārdratā drutataraṃ vātālayādhīśvara! // Nar_1,2.10

paṭhanto nāmāni pramadabharasindhau nipatitāḥ
smaranto rūpaṃ te varada! kaṭhayanto guṇakaṭhāḥ /
caranto ye bhaktāstvapi khalu ramante paramamu-
nahaṃ dhanyān manye samadhigatasarvābhilaṣitān // Nar_1,3.1

gadakliṣṭaṃ kaṣṭaṃ tava caraṇasevārasabhare-
'pyanāsaktaṃ cittaṃ bhavati bata viṣṇo! kuru dayām /
bhavatpādāmbhojasmaraṇarasiko nāmanivahā-
nahaṃ gāyaṃgāyaṃ kuhacana vivatsyāmi vijane // Nar_1,3.2

kṛpā te jātā cet kimiva na hi labhyaṃ tanubhṛtāṃ
madīyakleśaughapraśamanadaśā nāma kiyatī /
na ke ke loke'sminnaniśamayi śokābhirahitā
bhavadbhaktā muktāḥ sukhagatimasaktā vidadhate // Nar_1,3.3

muniprauḍhā rūḍhā jagati khalu gūḍhātmagatayo
bhavatpādāmbhojasmaraṇavirujo nāradmukhāḥ /
carantīś! svairaṃ satataparinirbhātaparacit-
sadānandādvaitaprasaraparimagnāḥ kimaparam // Nar_1,3.4

bhavadbhaktiḥ sphītā bhavatu mama saiva praśamaye-
daśeṣakleśaughaṃ na khalu hṛdi sandehakaṇikā /
na ced vyāsasyoktistava ca vacanaṃ naigamavaco
bhavenmithyā rathyāpuruṣavacanaprāyamakhilam // Nar_1,3.5

bhavadbhaktistāvat pramukhamadhurā tvādguṇarasāt
mimapyārūḍhā cedakhilaparitāpapraśamanī /
pūnaścānte svānte vimalapari bodhodayamilan
mahānandādvaitaṃ diśati kimataḥ prārthyamaparam // Nar_1,3.6

vidhūya kleśān me kuru caraṇayugmaṃ dhṛtarasaṃ
bhavatkṣetraprāptau karamapi ca te pūjanavidhau /
bhavanmūrtyāloke nayanamatha te pādatulasī-
parighrāṇe ghrāṇaṃ śravaṇamapi te cārucarite // Nar_1,3.7

prabhūtādhivyādhiprasabhavalite māmakahṛdi
tvadīyaṃ tad rūpaṃ paramarasacidrūpamudiyāt /
udañcadromāñco galitabahuharṣāśrūnivaho
yathā vismaryāsaṃ durupaśamapīḍāparibhavan // Nar_1,3.8

marudgehādhīś! tvayi khalu parāñco'pi sukhino
bhavatsnehī so'haṃ subahu paritapye ca kimidam /
akīrtiste mā bhūd varada! gadabhāraṃ praśamayan
bhavatbhaktottaṃsaṃ jhaṭiti kuru māṃ kaṃsadamana! // Nar_1,3.9

kimuktairbhūyobhistava hi karuṇā yāvadudiyādahaṃ
tāvad deva! prahitavividhārtapralapitaḥ /
puraḥ klṛpte pāde varada! tava neṣyāmi divasān
yathāśakti vyaktaṃ natinutiniṣevā viracayan // Nar_1,3.10

kalyatāṃ mama kuruṣva tāvatīṃ kalyate bhavadupāsanaṃ yayā /
spaṣṭamaṣṭavidhayogacaryayā puṣṭayāśu tava tuṣṭimāpnuyām // Nar_2,4.1

bhrahmacaryadṛḍhatādibhiryamairāplvādiniyamaiśca pāvitāḥ /
kurmahe dṛḍhamamī sukhāsanaṃ paṅkajādyamapi vā bhavatparāḥ // Nar_2,4.2

tāramantaranucintya santataṃ prāṇavāyumabhiyamya nirmalāḥ /
indriyāṇi viṣayādathāpahṛtyāsmahe bhavadupāsanonmukhāḥ // Nar_2,4.3

asphuṭe vapuṣi prayatnato dhārayema dhiṣaṇāṃ muhurmuhuḥ /
tena bhaktirasamantarādratāmudvahema bhavadaṅghricintakāḥ // Nar_2,4.4

visphuṭāvayavabhedasundaraṃ tvadvapuḥ suciraśīlanāvaśāt /
aśramaṃ manasi cintayāmahe dhyānayoganiratāstvadāśrayāḥ // Nar_2,4.5

dhyāyatāṃ sakalamūrtimīdṛśīmunmiṣanmadhuratāhṛtātmanām /
sāndramodarasarūpamāntaraṃ brahma rūpamayi! te'vibhāsate // Nar_2,4.6

tatsamāsvadanarūpiṇīṃ sthitiṃ tvatsamādhimayi viśvanāyaka! /
āśritāḥ punarataḥ paricyutāvārabhemahi ca dhāraṇādikam // Nar_2,4.7

itthamabhyasananirbharollasattvatparātmasukhakalpitotsavāḥ /
muktabhaktakulamaulitāṃ gatāḥ sañcarema śukanāradādivat // Nar_2,4.8

tvatsamādhivijaye tu yaḥ punarmaṅkṣu mokṣarasikaḥ krameṇa vā /Ṇ
yogavaśyamanilaṃ ṣaḍāśrayairunnayatyaja! suṣumṇayā śanaiḥ // Nar_2,4.9

liṅgadehamapi santyajannatho līyate tvayi pare nirāgrahaḥ /
ūrdhvalokakutukī tu mūrdhataḥ sārdhameva karaṇairnirīyate // Nar_2,4.10

agnivāsaravalarkṣapakṣagairuttarāyaṇajuṣā ca daivataiḥ /
prāpito ravipadaṃ bhavatparo modavān dhruvapadāntamīyate // Nar_2,4.11

āsthito'tha maharālaye yadā śeṣavaktradahanoṣmaṇārdyate /
īyate bhavadupāśrayastadā vedhasaḥ padamataḥ puraiva vā // Nar_2,4.12

tatra vā tava pade'thavā vasan prākṛtapralaya eti muktatām /
svecchayā khalu purāpi mucyate saṃcibhidya jagadaṇḍamojasā // Nar_2,4.13

tasya ca kṣitipayomahoniladyomahatprakṛtisaptakāvṛtī /
tattadātmakatayā viśan sukhī yāti te padamanāvṛtaṃ vibho! // Nar_2,4.14

arcirādigatimīdṛśīṃ vrajan vicyutiṃ na bhajate jagatpate! /
saccidītmaka! bhavadguṇodayānuccarantamanileśa! pāhi mām // Nar_2,4.15

vyaktāvyaktamidaṃ na kiñcidabhavat prāk prākṛtaprakṣaye
māyāyāṃ guṇasāmyaruddhavikṛtau tvayyāgatāyāṃ layam /
no mṛtyuśca tadāmṛtaṃ ca samabhūnnāhno na rātreḥ sthiti-
statraikastvamaśiṣyathāḥ kila parānandaprakāśātmanā // Nar_2,5.1

kālaḥ karma guṇāśca jīvanivahā viśvaṃ ca kāryaṃ vibho!
cillīlāratimeyuṣi tvayi tadā nirlīnatāmāyayuḥ /
teṣāṃ naiva vadantyasattvamayi bhoḥ! śaktyātmanā tiṣṭhatām
no cet kiṃ gaganaprasunasadṛśāṃ bhūyo bhavet sambhavaḥ // Nar_2,5.2

evañca dviparārdhakālavigatāvīkṣāṃ sisṛkṣātmikāṃ
bibhrāṇe tvayi cukṣume tribhuvanībhāvāya māyā svayam /
māyātaḥ khalu kālaśaktirakhilādṛṣṭaṃ svabhāvo'pi ca
prādurbhūya guṇān vikāsya vidadhustasyāḥ sahāyakriyām // Nar_2,5.3

māyāsannihito'praviṣṭavapuṣā sākṣīti gīto bhavān
bhedaistāṃ pratibimbato viviśivān jīvo'pi naivāparaḥ /
kālādipratibodhitātha bhavatā sañcoditā ca svayaṃ
māyā sā khalu buddhitattvamasṛjad yo'sau mahānucyate // Nar_2,5.4

tatrāsau triguṇātmako'pi ca mahān sattvapradhānaḥ svayaṃ
jīve'smin khalu nirvikalpamahamityudbodhaniṣpādakaḥ /
cakre' smin savikalpabodhakamahantattvaṃ mahān khalvasu
saṃpuṣṭaṃ triguṇaistamotibahulaṃ viṣṇo! bhavatpreraṇāt // Nar_2,5.5

so'haṃ ca triguṇakramāt trividhatāmāsādyavaikāriko
bhūyastaijasatāmasāviti bhavannādyena sattvātmanā /
devānidriyamānino'kṛta diśāvātārkapāśyaśvino
vahnīndrācyutamitrakān vidhuvidhiśrīrudraśārīrakān // Nar_2,5.6

bhūman! mānasabuddhyahaṅkṛtimilaccittākhyavṛttyanvitaṃ
taccāntaḥ karaṇaṃ vibho! tava balāt sattvāṃś evāsṛjat /
jātastaijasato daśendriyagaṇastattāmasāṃśāt puna-
stanmātraṃ nabhaso marutpurapate! śabdo'jani tvadbalāt // Nar_2,5.7

śabdād vyāma tataḥ sasarjitha vibho! sparśaṃ tato mārutaṃ
tasmād rūpamato maho'thaca rasaṃ toyaṃ gandhaṃ mahīm /
evaṃ mādhava! pūrvapūrvakalanādādyādyadharmānvitaṃ
bhūtagrāmamimaṃ tvameva bhagavan! prākāśayastāmasāt // Nar_2,5.8

ete bhūtagaṇāstathendriyagaṇā devāśca jātāḥ pṛthaṅ
no śekurbhuvanāṇḍanirmitividhādevairamībhistadā /
tvaṃ nānāvidhasūktibhirnutaguṇastattvānyamūnyāviśaṃ-
śceṣṭāśaktimudīrya tāni baṭayan hairaṇyamaṇḍaṃ vyadhāḥ // Nar_2,5.9

aṇḍaṃ tat khalu pūrvasṛṣṭasalile'tiṣṭhat sahasraṃ samā
nirbindannakṛthāścaturdaśajagadrūpaṃ virāḍāhvayam /
sāhasraiḥ karapādamūrdhanīvahairniśśeṣajīvātmako
nirbhāto'si marutpurādhipa! sa māṃ trāyasva sarvāmayāt // Nar_2,5.10

evaṃ caturdaśajaganmayatāṃ gatasya
pātālamīśa! tava pādatalaṃ vadanti /
pādordhvadeśamapi deva! rasātalaṃ ta
gulphadvayam khalu mahātalamadbhutātman // Nar_2,6.1

jaṅghe talātalamatho sutalaṃ ca jān
kiñcorubhāgayugalaṃ vitalātele dve /
kṣoṇītalaṃ jaghanamambaramaṅga! nābhir-
vakṣaśca śakranilayastava cakrepāṇe! // Nar_2,6.2

grīvā mahastava mukhaṃ ca janastapastu
phālaṃ śirastava samastamayasya satyam /
evaṃ jaganmayantayo! jagadāśrītaira-
pyanyairnibaddhavapuṣe bhagavan! namaste // Nar_2,6.3

tvadbrahmarandhrapadamīśvara! viśvakanda-
cchandāṃsi keśaṣ! dhanāstava keśapāśāḥ /
ullāsicilliyugalaṃ druhiṇasya gehaṃ
pakṣmāṇi rātridivasau savitā ca netre // Nar_2,6.4

niśśeṣaviśvaracanā ca kaṭākṣamokṣaḥ
karṇau diśo'śviyugalaṃ tava nāsike dve /
lobhatrape ca bhagavannadharottaroṣṭhau
tārāgaṇāśca radanāḥ śamanaśca daṃṣṭrā // Nar_2,6.5

māyā vilāsahasitaṃ śvasitaṃ samīro
jihvā jalaṃ vacanamīś! śakuntapaṅktiḥ /
siddhādayaḥ svaragaṇā mukharandhramagnir
devā bhujāḥ stanayugaṃ tava dharmadevaḥ // Nar_2,6.6

pṛṣṭhaṃ tvadharmaiha deva! manaḥ sudhāṃśu-
ravyaktameva hṛdayāmbujamamnujākṣa! /
kukṣiḥ samudranivahā vasanaṃ tu sandhye
śephaḥ prajāpatirasau vṛṣṇau ca mitraḥ // Nar_2,6.7

śroṇīsthalaṃ mṛgagaṇāḥ padayornakhāste
hastyṣṭrasaindhavamukhā gamanaṃ tu kālaḥ /
viprādivarṇabhavanaṃ vadanābjabāhu-
cārūruyugmacaraṇaṃkaruṇāmbudhe! te // Nar_2,6.8

saṃsāracakramāyi cakradhara! kriyāste
vīryaṃ mahāsuragaṇo'sthikulāni śailāḥ /
nāḍyaḥ saritsamudayāstaravaśca roma
jīyādidaṃ vapuranirvacanīyamīś! // Nar_2,6.9

īdṛg jaganmayavapustava karmabhājāṃ
karmāvasānasamaye smaraṇīyamāhuḥ /
tasyāntarātmavapuṣe vimalāt mane te
vātālayādhipa! namo'stu nirundhi rogān //
evaṃ deva! caturdaśātmakajagadrūpeṇa jātaḥ punas
tasyodharvaṃ khalu satyalokanikalaye jāto'si dhātā svayam /
yaṃ śaṃsanti hiraṇyagarbhamakhilatrailokyajīvātmakaṃ
yo'bhūt sphītarajovikāravikasannānāsisṛkṣārasaḥ // Nar_2,6.10

so'yaṃ viśvavisargadattahṛdayaḥ saṃpaśyamānaḥ svayaṃ
bodhaṃ khalvanavāpya viśvaviṣayaṃ hi cintākulastasthivān /
tāvat tvaṃ jagatāṃ pate! tapa tapetyevaṃ hi vaihāyasīṃ
vāṇīmenamaśiśravaḥ śrutisukhāṃ kurvaṃstapaḥpreraṇām // Nar_2,7.2

ko'sau māmavadat pumāniti jalāpūrṇe jaganmaṇḍale
dikṣūdvīkṣya kimapyanīkṣitavatā vākyārthamutpaśyatā /
divyaṃ varṣasahasramāttatapasā tena tvamārādhitas
tasmai darśitavānasi svanilayaṃ vaikuṇṭhamekādbhutam // Nar_2,7.3

māyā yatra kadāpi no vikurute bhāte jagadbhyate bahiḥ
śokakrodhavimohasādhvasamukhā bhāvāstu dūraṃ gatāḥ /
sāndrānandajharī ca yatra paramajyotiḥ prakāśātmake
tat te dhāma vibhāvitaṃ vijayate vaikuṇṭharūpaṃ vibho! // Nar_2,7.4

yasmin nāma caturbhujā harimaṇiśyāmāvadātatviṣo
nānābhūṣaṇaratnadīpitadiśo rājadvimānālayāḥ /
bhaktiprāptatathāvidhonnatapadā dīvyanti divyo janās
tat te dhāma nirastasarvaśamalaṃ vaikuṇṭharūpaṃ jayet // Nar_2,7.5

nānādivyavadhūjanairabhivṛtā vidyullatātulyayā
viśvonmādanahṛdyagātralatayā vidyotitāśāntarā /
tvatpādāmbujasauramaikakutukāllakṣmīḥ svayaṃ lakṣyate
yasmin vismayanīyadivyavibhavā tat te oadaṃ dehi me // Nar_2,7.6

tatraivaṃ pratidarśite nijapade ratnāsanādhyāsitaṃ
bhāsvatkoṭilasatkirīṭakaṭakādyākalpadīprākṛti /
śrīvatsāṅkitamāttakaustubhaṇicchāyāruṇaṃ kāraṇaṃ
viśveṣāṃ tava rūpamaikṣata vidhistat te vibho! bhātu me // Nar_2,7.7

kālāmbhodakalāyakomalarucī cakreṇa cakraṃ diśā-
māvṛṇvānamudāramandahasitasyandaprasannānanam /
rājatkambugadāripaṅkajadharaśrīmadbhujāmaṇḍalaṃ
sraṣṭustuṣṭikaraṃ vapustava vibho! madrogamudvāsayet // Nar_2,7.8

dṛṣṭvā sambhṛtasambhramaḥ kamalabhūstvatpādapāthoruhe
harṣāveśavaśaṃvado nipatitaḥ prītyā kṛtārthībhavan /
jānāsyeva manīṣitaṃ mama vibho! jñānaṃ tadāpādaya
dvaitādvaitabhavatsvarūpaparamityācaṣṭa taṃ tvāṃ bhaje // Nar_2,7.9

ātāmre caraṇe vinamramatha taṃ hastena haste spṛśan
bodhaste bhavitā na sargavidhibhirbando'pi sañjāyate /
ityābhāṣya giraṃ pratoṣyta nitarāṃ taccittagūḍhaḥ svayaṃ
sṛṣṭau taṃ samudairayaḥ sa bhagavannullāsayollāghatām // Nar_2,7.10

evaṃ tāvat prākṛtaprakṣayānte brāhme kalpe hyādime labdhajanmā /
brahmā bhūyastvatta evāpya vedān sṛṣṭiṃ cakre pūrvakalpopamānām // Nar_3,8.1

so'yaṃ caturyugasahasramitānyahāni
tāvanmitāśca rajanīrbahuśo nināya /
nidrātyasau tvayi nilīya samaṃ svasṛṣṭair
naimittikapralayamāhurato'sya rātrim // Nar_3,8.2

asmādṛśāṃ punaraharmukhakṛtyatulyāṃ
sṛṣṭiṃ karotyanudinaṃ sa bhavatprasādāt /
prāg brāhmakalpajanuṣāṃ ca parāyuṣāṃ tu
suptaprabodhanasamāsti tadā visṛṣṭiḥ // Nar_3,8.3

pañcāśadabdamadhunā svavayordharūpam
ekaṃ parārdhamativṛtya hi vartate'sau /
tatrāntyarātrijanitān kathayāmi bhūman!
paścād dināvataraṇe ca bhavadvilāsān // Nar_3,8.4

dināvasāne'tha sarojayoniḥ suṣuptikāmastvayi sannililye /
jaganti ca tvajjaṭharaṃ samīyustadedamekārṇavamāsa viśvam // Nar_3,8.5

tavaiva veṣe phaṇirāji śeṣe jalaikaśeṣe bhuvane sma śeṣe /
ānandasāndrānubhavasvarūpaḥ svayoganidrāparimudritātmā // Nar_3,8.6

kālākhyaśaktiṃ pralayāvasāne prabodhayetyādiśatā kilādau /
tvayā prasuptaṃ parisuptaśaktivrajena tatrākhilajīvadhāmnā // Nar_3,8.7

caturyugāṇāṃ ca sahasramevaṃ tvayi prasupte punaradvitīye /
kālākhyaśaktiḥ prathamaprabuddhā prāvodhayat tvāṃ kila viśvanātha // Nar_3,8.8

vibudhya ca tvaṃ jalagarbhaśāyin! vilokya lokānakhilān pralīnān /
teṣveva sūkṣmātmatayā nijāntaḥ sthiteṣu viśveṣu dadātha dṛṣṭim // Nar_3,8.9

tatastvadīyādayi! nābhirandhrādudañcitaṃ kiñcana divyapadmam /
nilīnaniśśeṣapadārthamālāsaṅkṣeparūpaṃ mukulāyamānam // Nar_3,8.10

tadetadambhoruhakuḍmalaṃ te kalebarāt toyapathe prarūḍḥam /
bahirnirītaṃ paritaḥ sphuradbhiḥ svadhāmabhirdhvāntamalaṃ nyakṛntat // Nar_3,8.11

saṃphullapatre nitarāṃ vicitre tasmin bhavadvīryadhṛte saroje /
sa padmajanmā vidhirāvirāsīt svayaṃprabuddhākhilavedarāśiḥ // Nar_3,8.12

asmin parātman! nanu pādmakalpe tvamitthamutthāpitapadmayoniḥ /
anantabhumā mama rogarāśiṃ nirundhi vātālayavās! viṣṇo! // Nar_3,8.13

sthitaḥ sa kamalodbhavastava hi nābhipaṅkeruhe
kutaḥ svididamambudhāvuditamityanālokaayan /
tadīkṣaṇakutūhalāt pratidiśaṃ vivṛttānanaś
caturvadanatāmagād vikasadaṣṭadṛṣṭyambujām // Nar_3,9.1

mahārṇavavighūrṇtaṃ kamalameva tat kevalaṃ
vilokya tadupāśrayaṃ tava tanuṃ tu nālokayan /
ka eṣa kamalodare mahati nissahāyo hyahaṃ
kutaḥ svididamambujaṃ samajanīti cintāmagāt // Nar_3,9.2

amuṣya hi saroruhaḥ kimapi kāraṇaṃ sambhaved
itisma kṛtaniścayaḥ sa khalu nālarandhrādhvanā /
sayogabalavidyayā samavarūḍhavān prauḍhadhīs
tvadīyamatimohanaṃ na tu kalebaraṃ dṛṣṭavān // Nar_3,9.3

tataḥ sakalanālikāvivaramārgago mārgayan
praysya śatavatsaraṃ kimapi naiva sandṛṣṭavān /
nivṛtya kamalodare sukhaniṣaṇṇa ekāgradhīḥ
samādhibalamādadhe bhavadanugrahaikāgrahī // Nar_3,9.4

śatena parivatsarairdṛḍhasamādhibandhollasat
prabodhaviśdīkṛtaḥ sa khalu padminīsambhavaḥ /
adṛṣṭacaramadbhutaṃ tava hi rūpamantardṛśā
vyacaṣṭa parituṣṭadhīrbhujagabhogabhāgāśrayam // Nar_3,9.5

kirīṭamakṛṭollasat kaṭakahārakeyūrayug
maṇisphuritamekhalaṃ suparivītapītāmbaram /
kalāyakusumaprabhaṃ galatalollasatkaustubhaṃ
vapustadayi! bhāvaye kamalajanmane darśitam // Nar_3,9.6

śrutiprakaradarśitapracuravaibhava! śrīpate!
hare! jaya jaya prabho! padamupaiṣi diṣṭyā dṛśoḥ /
kuruṣva dhiyamāśu me bhuvananirmitau karmaṭhām
iti druhiṇavarṇitasvaguṇabaṃhimā pāhi mām // Nar_3,9.7

labhasva bhuvanatrayīracanadakṣatāmakṣatāṃ
gṛhāṇa madanugrahaṃ kuru tapaśca bhūyo vidhe! /
bhavatvakhilasādhanī mayi ca bhaktiratyutkaṭe-
tyudīrya giramādadhā muditacetasaṃ vedhasam // Nar_3,9.8

śataṃ kṛtatapāstataḥ sa khalu divyasaṃvatsarā-
navāpya ca tapobalaṃ matibalaṃ ca pūrvādhikam /
udīkṣya kila kampitaṃ payasi paṅkajaṃ vāyunā
bhavatbalavijṛmbhitaḥ pavanapāthasī pītavān // Nar_3,9.9

tavaiva kṛpayā punaḥ sarasijena tenaiva sa
prakalpya bhuvanatrayīṃ pravavṛte prajānirmitau /
tathāvidhakṛpābharo gurumarutpurādhīśvara!
tvamāśu paripāhi māṃ gurudayokṣitairīkṣitaiḥ // Nar_3,9.10

vaikuṇṭḥa! vardhitabalo'tha bhavatprasādā-
dambhojayonirasṛjat kila jīvadehān /
sthāsnūni bhūruhamayāni tathā tiraścāṃ
jātīrmanuṣyanivahānapi devabhedān // Nar_3,10.1

mithyāgrahāsmimatirāgavikopabhītir
ajñānavṛttimiti pañcavidhāṃ sa sṛṣṭvā /
uddāmatāmasapadārthavidhānadūnas
tene tvadīyacaraṇasmaraṇaṃ viśuddhyai // Nar_3,10.2

tāvat sasarja manasā sanakaṃ sanandaṃ
bhūyaṃ sanātanamuniṃ ca sanatkumāram /
te sṛṣṭikarmaṇi tu tena niyujyamānās
tvatpādabhaktirasikā jagṛhurna vāṇīm // Nar_3,10.3

tāvat prakopamuditaṃ pratirundhato'sya
bhrūmadhyato'jani mṛḍo bhavadekadeśaḥ /
nāmāni me kuru padāni ca hā viriñcet
yadau rurod kila tena sa rudranāmā // Nar_3,10.4

ekādaśāhvayatayā ca vibhinnarūpaṃ
rudraṃ vidhāya dayitā vanitāśca dattvā /
tāvantyadatta ca padāni bhavatpraṇunnaḥ
prāha prajāviracanāya ca sadāraṃ tam // Nar_3,10.5

rudrābhisṛṣtabhayadākṛtirudrasaṅgha-
saṃpūryamāṇābhuvanatrayabhītacetāḥ /
mā mā prajāḥ sṛja tapaścara maṅgalāyet
yācaṣṭa taṃ kamalabhūrbhavadīritātmā // Nar_3,10.6

tasyātha sargarasikasya marīciratris
tatrāṅgirāḥ kratuminiḥ pulahaḥ pulastyaḥ /
aṅgādajayata bhṛguśca vasiṣṭhadakṣau
śrīnāradaśca bhagavān bhavadaṅghridāsaḥ // Nar_3,10.7

dharmādikānabhsṛjannatha kardamaṃ ca
vāṇīṃ vidhāya vidhiraṅgajasaṅkulo'bhūt /
tvadbodhitaiḥ sanakadakṣamukhaistanūjair
udbodhitaśca virarāma tamo vimuñcan // Nar_3,10.8

devān purāṇanivahānapi sarvavidyāḥ
kurvan nijānanagaṇāccaturānano'sau /
putreṣu teṣu vinidhāya sa sargavṛddhim
aprāpnuvaṃstava padāmbujamāśrito'bhūt // Nar_3,10.9

jānannupāyamatha dehamajo vibhajya
strīpuṃsabhāvamabhajanmanutadvadhūbhyām /
tābhyāṃ ca mānuṣakulāni vivardhayaṃstvaṃ
govinda! mārutapurādhipa! rundhi rogān // Nar_3,10.10

krameṇa sarge parivardhamāne kadāpi divyāḥ sanakādayaste /
bhavadvilokāya vikuṇṭhalokaṃ prapedire mārutamandireśa! // Nar_3,11.1

manojñanaiḥ śreyasakānanādyairanekavāpamiṇimandiraiśca /
anopamaṃ taṃ bhavato niketaṃ munīśvarāḥ prāpuratītakakṣyāḥ // Nar_3,11.2

bhavaddidṛkṣūn bhavanaṃ vivikṣūn dvāḥsthau jayastān vijayo'pyarundhām /
teṣāṃ ca citte padamāpa kopaḥ sarvaṃ bhavatpreraṇayaiva bhūman // Nar_3,11.3

vaikuṇṭhalokānucitapraceṣtau kaṣṭau yuvāṃ daityagatiṃ bhajetam /
iti praśaptau bhavadāśrayau tau harismṛtirno'stviti nematustān // Nar_3,11.4

tedetadājñāya bhavānavāptaḥ sahaiva lakṣmyā bahirambujākṣa! /
khageśvarāṃsārpitacārubāhurānandayaṃstīnabhirāmamūrtyā // Nar_3,11.5

prasādya gīrbhiḥ stuvato munīndrānananyanāthāvatha pārṣadau tau /
saṃrambhayogena bhavaistribhirmāmupetamityāttakṛpāṃ nyagādīḥ // Nar_3,11.6

tvadīyabhṛtyau kila kāśyapāt tau surārivīrāvuditau ditau dvau /
sandhyāsamutpādanakaṣṭaceṣtau yamau ca lokasya yamāvivāyau // Nar_3,11.7

hiraṇyapūrvaḥ kaśipuḥ kilaikaḥ puro hiraṇyākṣa iti pratītaḥ /
ubhau bhavannāthamaśeṣalokaṃ ruṣā nyarundhāṃ nijavāsanāndhau // Nar_3,11.8

tayorhiraṇyākṣamahāsurendro raṇāya dhāvannanavāptavairī /
bhavatpriyāṃ kṣmāṃ salile nimajjya cacāra garvād vinadan gadāvān // Nar_3,11.9

tato jaleśāt sadṛśaṃ bhavantaṃ niśamya babhrāma gaveṣayaṃstvām /
bhaktaikadṛśyaḥ sa kṛpānidhe! tvaṃ nirundhi rogān marudālayeśa! // Nar_3,11.10

svāyambhuvo manuratho janasargaśīlo
dṛṣṭvā mahīmasamaye salile nimaghnām /ṣ
sraṣṭāramāpa śaraṇaṃ bhavadaṅghrisevā-
tuṣṭāśayaṃ munijanaiḥ saha satyaloke // Nar_3,12.1

kaṣṭaṃ prajāḥ sṛjati mayyavanī nimagnā
sthānaṃ sarojabhava! kalpaya tat prajānām /
ityevameṣa kathito manuni svayambhū-
rambhoruhākṣa! tava pādayugaṃ vyacintīt // Nar_3,12.2

hā hā vibho! jalamahaṃ nyapibaṃ purastād
adyāpi majjati mahī kimahaṃ karomi /
itthaṃ tvadaṅghriyugalaṃ śaraṇaṃ yato'sya
nāsāpuṭāt samabhavaḥ śiśukolarūpī // Nar_3,12.3

aṅguṣṭḥamātravapurutpatitaḥ purastād
bhūyo'tha kumbhisadṛśaḥ samajṛmbhathāstvam /
abhre tathāvidhamudīkṣya bhavantamuccair
vismeratāṃ vidhiragāt saha sūnubhiḥ svaiḥ // Nar_3,12.4

ko'sāvacintyamahimā kiṭirutthito me
ghoṇāpuṭāt kimu bhavedajitasya māyā /
itthaṃ vicintayati dhātariśailamātraḥ
sadyo bhavan kila jagarjitha ghoraghoram // Nar_3,12.5

taṃ te ninādamupakarṇya janastapaḥsthāḥ
satyasthitāśca munayo nunuvurbhavantam /
tatstotraharṣulamanāḥ pariṇadya bhūyas
toyāśayaṃ vipulamūrtiravātarastvam // Nar_3,12.6

ūrdhvaprasāriparidhūmrāvidhūtaromā
protkṣiptavāladhiravāṅmukhaghoraghoṇaḥ /
tūrṇapradīrṇajaladaḥ parighūrṇadakṣṇā
stot n munīcchiśirayannavateritha tvam // Nar_3,12.7

antarjalaṃ tadanu saṅkulanakracakraṃ
bhrāmyattimiṅgilakulaṃ kaluṣormimālam /
āviśya bhīṣaṇaraveṇa rasātalasthā-
nākampayan vasumatīmagaveṣayastvam // Nar_3,12.8

dṛṣṭvātha daityahatakena rasātalānte
saṃveśitāṃ jhaṭiti kūṭakiṭirvibho! tvam /
āpātukānavigaṇayya surārikheṭān
daṃṣṭrāṅkureṇa vasudhāmadadhāḥ salīlam // Nar_3,12.9

abhyuddharannatha dharāṃ daśanāgralagna-
mustāṅkurāṅkita ivādhikapīvarātmā /
uddhātaghorasalilājjaladherudañcan
ktīḍāvarāhavapurīśvara! pāhi rogāt // Nar_3,12.10

hiraṇyākṣaṃ tāvad varada! bhavadanveṣaṇaparaṃ
carantaṃ sāṃvarte payasi nijajaṅghāparimite /
bhavadbhukto gatvā kapaṭapaṭudhīrnāradamuniḥ
śanairūce nandan danujamapi nindaṃstava balam // Nar_3,13.1

sa māyāvī viṣṇurharati bhavadīyaṃ vasumatīṃ
prabho! kaṣṭaṃ kaṣṭaṃ kimidamiti tenābhigaditaḥ /
nadan kvāsau kvāsāviti sa muninā darśitaptho
bhavantaṃ saṃprāpad dharaṇidharamudyantamudakāt // Nar_3,13.2

aho āraṇyo'yaṃ mṛga iti hasantaṃ bahutarair
duruktairvidhyantaṃ ditisutamavajñāya bhagavan! /
mahīṃ dṛṣṭvā daṃṣṭrāśirasi cakitāṃ svena mahasā
payodhāvādhāya prasabhamudayuṅkthā mṛdhavidhau // Nar_3,13.3

gadāpāṇau daitye tvamapi hi gṛhītonnatagado
niyuddhena krīḍan ghaṭaghaṭaravodghuṣṭaviyatā /
raṇālokaitsukyānmilati surasaṅghe drutamamuṃ
nirundhyāḥ sandhyātaḥ prathamamiti dhātrā jagadiṣe // Nar_3,13.4

gadonmarde tasmiṃstava khalu gadāyāṃ ditibhuvo
gadāghātād bhūmau jhaṭiti patitāyāmahaha bhoḥ! /
mṛdusmerāsyastvaṃ danujakulanirmūlanacaṇaṃ
mahācakraṃ smṛtvā karabhuvi dadhāno ruruciṣe // Nar_3,13.5

tataḥ śūlaṃ kālapratimaruṣi daitye visṛjati
tvayicchindatyenat karakalitacakrapraharaṇāt /
samāruṣṭo muṣṭyā sa khalu vitudaṃstvāṃ samatamod
galanmāye māyāstvayi kila jaganmohanakarīḥ // Nar_3,13.6

bhavaccakrajyotiṣkaṇalavanipātena vidhute
tato māyācakre vitataghanaroṣāndhamanasam /
gariṣṭhābhirmuṣṭiprahṛtibhirabhighnantamasuraṃ
karāgreṇa svena śravaṇapadamūle niravadhīḥ // Nar_3,13.7

mahākāyaḥ so'yaṃ tava karasarojapramathito
galadrakto vaktrādapatadṛṣibhiḥ ślāghitahatiḥ /
tadā tvāmudāmapramadabharavidyotihṛdayā
munīndrāḥ sāndrābhiḥ stutibhiranuvannadhvaratanam // Nar_3,13.8

tvaci cchando romasvapi kuśagaṇaścakṣuṣi ghṛtaṃ
caturhotāro'ṅghrau srugapi vadane codara iḍā /
grahā jihvāyāṃ te parapuruṣa! karṇe ca camasā
vibho! somo vīryaṃ varada! galadeśe'pyupasandaḥ // Nar_3,13.9

munīndrairityādistavanamukharairmoditamanā
mahīyasyā mūrtyā vimalatarakīrtyā ca vilasan /
svadhiṣṇyaṃ saṃprāptaḥ sukharasavihārī madhuripo!
nirundhyā rogaṃ me sakalamapi vātālayapate! // Nar_3,13.10

samanusmṛtatāvakāṅghriyugmaḥ sa manuḥ paṅkajasambhavāṅgajanmā /
nijamantaramantarāyahīnaṃ caritaṃ te kathayan sukhaṃ nināya // Nar_3,14.1

samaye khalu tatra kardamākhyo druhiṇacchāyabhavastadīyavācā /
ghṛtasargaraso nisargaramyaṃ bhagavaṃstvāmayutaṃ samāḥ siṣeve // Nar_3,14.2

garuḍopari kālameghakamraṃ vilasatkelisarojapāṇipadmam /
hasitollasitānanaṃ vibho! tvaṃ vapurāviṣkuruṣe sma kardamāya // Nar_3,14.3

stuvate pulakāvṛtāya tasmai manuputrīṃ dayitāṃ navāpi putrīḥ /
kapilaṃ ca sutaṃ svameva paścāt svagatiṃ cāpyanugṛhya nirgato'bhūḥ // Nar_3,14.4

sa manuḥ śatarūpayā mahiṣyā guṇavatyā sutayā ca devahūtyā /
bhavadīritanāradopadiṣṭaḥ samagāt kardamamāgatipratīkṣam // Nar_3,14.5

manunopahṛtāṃ ca devahūtiṃ taruṇīratnamavāpya kardamo'sau /
bhavadarcananirvṛto'pi tasyāṃ dṛḍhaśuśrūṣaṇayā dadhau prasādam // Nar_3,14.6

sapunastvadupāsanaprabhāvād dayitākāmakṛte kṛte vimāne /
vanitākulasaṅkule navātmā vyaharad devapatheṣu devahūtyā // Nar_3,14.7

śatavarṣamatha vyatītya so'yaṃ nava kanyāḥ samavāpya dhanyarūpāḥ /
vanayānasamudyato'pi kāntāhitakṛt tvajjananotsuko nyavātsīt // Nar_3,14.8

nijabhartṛgirā bhavanniṣevāniratāyāmatha deva! devahūtyām /
kapilastvamajāyathā janānāṃ prathayiṣyan paramātmatattvavidyām // Nar_3,14.9

vanameyuṣi kardame prasanne matasarvasvamupādiśañjananyai /
kapilātmaka! vāyumadireś! tvaritaṃ tvaṃ paripāhi māṃ gadaughāt // Nar_3,14.10

matiriha guṇasaktā bandhakṛt teṣvasaktā
tvamṛtakṛduparundhe bhaktiyogastu saktim /
mahadanugamalabhyā bhaktirevātra sādhyā
kapilatanuriti tvaṃ devahūtyai nyagādīḥ // Nar_3,15.1

prakṛtimahadahaṅkārāśca mātrāśca bhūtānyapi
hṛdapi daśākṣī pūruṣaḥ pañcaviṃśaḥ /
iti viditavibhāgo mucyate'sau prakṛtyāṃ
kapilatanuriti tvaṃ devahūtyai nyagādīḥ // Nar_3,15.2

prakṛtigataguṇaughairnājyate pūruṣo'yaṃ
yadi tu sajati tasyāṃ tadguṇāstaṃ bhajeran /
madanubhajanatattvālocanaiḥ sāpyapeyāt
kapilatanuriti tvaṃ devahūtyai nyagādīḥ // Nar_3,15.3

vimalamatirupāttairāsanādyairmadaṅgaṃ
guruḍasamadhirūḍhaṃ divyabhūṣāyudhāṅkam /
rucitulitatamālaṃ śīlayetānuvelaṃ
kapilatanuriti tvaṃ devahūtyai nyagādīḥ // Nar_3,15.4

mama guṇaguṇalīlākarṇanaiḥ kīrtinādyair
mayi surasaridoghaprakhyacittānuvṛttiḥ /
bhavati paramabhaktiḥ sā hi mṛtyorvijetrī
kapilatanuriti tvaṃ devahūtyai nyagādīḥ // Nar_3,15.5

ahaha bahulahiṃsāsañcitārthaiḥ kuḍumbaṃ
pratidinamanupuṣṇan strījito bālalālī /
viśati hi gṛhasakto yātanāṃ mayyabhaktaḥ
kapilatanuriti tvaṃ devahūtyai nyagādīḥ // Nar_3,15.6

yuvatijaṭharakhinno jātabodho'pyakāṇḍe
prasavagalitabodhaḥ pīḍayollaṅghya bālyam /
punarapi bata muhyatyeva tāruṇyakāle
kapilatanuriti tvaṃ devahūtyai nyagādīḥ // Nar_3,15.7

pitṛsuragaṇayājī dhārmiko yo gṛhasthaḥ
sa ca nipatati kāle dakṣiṇādhvopagāmī /
mayi nihitamakāṃ karma tūdakpathārthaṃ
kapilatanuriti tvaṃ devahūtyai nyagādīḥ // Nar_3,15.8

iti suviditavedyāṃ deva! he devahūtiṃ
kṛtanutimanugṛhya tvaṃ gato yogisaṅghaiḥ /
vimalamatirathāsau bhaktiyogena muktā
tvamapi janahitīrthaṃ vartase prāgudīcyām // Nar_3,15.9

parama! kimu bahūktyā tvatpadāmbhojabhaktiṃ
sakalabhayavinetrīṃ sarvakāmopanetrīm /
vadasi khalu dṛḍhaṃ tvaṃ tvad vidhūyāmayān me
gurupavanapureś! tvayyupādhatsva bhaktim // Nar_3,15.10

daśo viriñcatanayo'tha manostanūjāṃ
labdhvā prasūtimiha ṣoḍaśa cāpa kanyāḥ /
dharme trayodaśa dadau piṛṣu svadhāṃ ca
svāhāṃ havirbhuji satīṃ giriśe tvadaṃśe // Nar_4,16.1

mūrtirhi dharmagṛhiṇī suṣuve bhavantaṃ
nārāyaṇaṃ narasakhaṃ mahitānubhāvam /
yajjanmani pramuditāḥ kṛtaturyaghoṣāḥ
puṣpotkarān pravavṛṣurnunuvuḥ suraughāḥ // Nar_4,16.2

daityaṃ sahasrakavacaṃ kavacaiḥ parītaṃ
sāhasravatsaratapassamarābhilavyaiḥ /
paryāyanīrmitatapassamarau bhavantau
śiṣṭaikakaṅkaṭamamuṃ nyahatāṃ salalim // Nar_4,16.3

anvācarannupadiśannapi mokṣadharmaṃ
tvaṃ bhrātṛmān badarikāśramamadhyavātsīḥ /
śakro'tha te śamatapobalanissahātmā
divyāṅganāparivṛtaṃ prajighāya māram // Nar_4,16.4

kāmo vasantamalayānilabandhuśālī
kāntākaṭākṣaviśikhairvikasadvilāsaiḥ /
vidhyanmuhurmuhurakampamudīkṣya ca tvāṃ
bhītastvāyātha jagade mṛduhāsabhājā // Nar_4,16.5

bhītyālamaṅgajavasantasurāṅganā! vo
manmānasaṃ tviha juṣudhvamiti bruvāṇaḥ /
tvaṃ vismayena paritaḥ stuvatāmathaiṣāṃ
pradarśayaḥ svaparicārakakātarākṣīḥ // Nar_4,16.6

sammohanāya militā madanādayste
tvaddāsikāparimalaiḥ kila mohamāpuḥ /
dattāṃ tvayā ca jagṛhustrapayaiva sarva-
svarvāsigarvaśamanīṃ punarurvaśīṃ tām // Nar_4,16.7

dṛṣṭvorvaśīṃ tvaṃ kathāṃ ca niśamya śakraḥ
paryākulo'jāni bhavanmahimāvamarśāt /
evaṃ praśāntaramaṇīyataro'vatāras
tvatto'dhiko varada! kṛṣṇatanustvameva // Nar_4,16.8

dakṣastu dhāturatilālanayā rajondho
nātyādṛtastvayi ca kaṣṭamaśāntirāsīt /
yena vyanrundha sa bhavattanumeva śarvaṃ
yajño ca vairapiśune svasutāṃ vyamānīt // Nar_4,16.9

kruddheśamarditamakhaḥ sa tu kṛttaśīrṣo
devaprasāditaharādatha labdhajīvaḥ /
tvat pūritakratuvaraḥ punarāpa śāntiṃ
sa tvaṃ praśāntikara! pāhi marutpureś! // Nar_4,16.10

uttānapādanṛpatermanunandanasya
jāyā babhūva surucirnitarāmabhīṣṭā /
anyā sunītiriti bhartunarāddatā sā
tvāmeva nityamagatiḥ śaraṇaṃ gatābhūt // Nar_4,17.1

aṅke pituḥ suruciputrakamutramaṃ taṃ
dṛṣṭvā dhruvaḥ kila sunītisuto'dhirokṣyan /
ācikṣipe kila śiśuḥ sutarāṃ surucyā
dussantyajā khalu bhavadvimukhairasūyā // Nar_4,17.2

tvanmohite pitari paśyati dāravaśye
dūraṃ duruktinihataḥ sa gato nijāmbām /
sāpi svakarmagatisantaraṇāya puṃsāṃ
tvatpādameva śaraṇaṃ śiśave śaśaṃsa // Nar_4,17.3

ākarṇya so'pi bhavadarcaniścitātmā
mānī niretya nagarāt kila pañcavarṣaḥ /
sandṛṣṭanāradaniveditamantramārgas
tvāmārarādha tapasā madhukānanānte // Nar_4,17.4

tāte viṣaṇṇahṛdaye nagarīṃ gatena
śrīnāradena parisāntvitacittavṛttau /
bālastvadarpitamanāḥ kramavardhitena
ninye kaṭhoratapasā kila pañca māsān // Nar_4,17.5

tāvat tapobalanirucchvasite digante
devārthitastvamudayatkaruṇārdracetāḥ /
tvadrūpacidrasanilīnamateḥ purastā-
dāvirbabhūvitha vibho! garuḍādhirūḍhaḥ // Nar_4,17.6

tvaddarśanapramadabhārataraṅgitaṃ taṃ
dṛgbhyāṃ nimagnamiva rūparasāyane te /
tuṣṭūṣamāṇamavagamya kapoladeśe
saṃspṛṣṭavānasi dareṇa tathādareṇa // Nar_4,17.7

tāvad vibodhavimalaṃ praṇuvantameṇa-
mābhāṣathāstvamavagamya tadīyabhāvam /
rājyaṃ ciraṃ samanubhūya bhajasva bhūyaḥ
sarvottaraṃ dhruva! padaṃ vinivṛttihīnam // Nar_4,17.8

ityūcuṣi tvayi gate nṛpanandano'sā-
vānanditākhilajano nagarīmupetaḥ /
reme ciraṃ bhavadanugrahapūrṇakāmas
tāte gate ca vanamādṛtarājyabhāraḥ // Nar_4,17.9

yakṣeṇa deva! nihate punaruttame'smin
yakṣaiḥ sa yuddhanirato virato manūkyā /
śāntyā prasannahṛdayād dhanadādupetāt
tvadbhaktimeva sudṛḍhāmavṛṇonmahātmā // Nar_4,17.10

ante bhavatpuruṣanītavimānayāto
mātrā samaṃ dhruvapade mudito'yamāste /
evaṃ svabhṛtyajanapālanaloladhīstvaṃ
vātālayādhipa! nirundhi mamāmayaughān // Nar_4,17.11

jātasya dhruvakula eva tuṅgakīrte-
raṅgasya vyajani sutaḥ sa venanāmā /
yaddoṣavyathitamatiḥ sa rājavarya-
stvatpāde vihitamanā vanaṃ gato'bhūt // Nar_4,18.1

pāpo'pi kṣititalapālanāya venaḥ
paurādyairupanihitaḥ kaṭhiravīryaḥ /
sarvebhyo nijabalameva sampraśaṃsan
bhūcakre tava yajanānyayaṃ nyarautsīt // Nar_4,18.2

samprāpte hitakathanāya tāpasaudhe
matto'nyo bhavanapatirna kaścaneti /
tvannindāvacanaparo munīśvaraistaiḥ
śāpāgnau śalabhadaśāmanāyi venaḥ // Nar_4,18.3

tannāśāt khalajanabhīrukairmunīndrai-
stanmātrā ciraparirakṣite tadaṅge /
tyaktāghe parimathitādathorudaṇḍād
dordaṇḍe parimathite tvamāvirāsīḥ // Nar_4,18.4

vikhyātaḥ pṛthuriti tāpasopadiṣṭaiḥ
sūtādyaiḥ pariṇutabhāvibhūrivīryaḥ /
venārtyā kabalitasampadaṃ dharitrī-
mākrāntāṃ nijadhanuṣā samāmakārṣī // Nar_4,18.5

bhūyastāṃ nijakulamukhyavatsayuktair
devādyaiḥ samucitacārubhājanesu /
annādīnyabhilaṣitāni yāni tāni
svacchandaṃ surabhitanūmadūduhastvam // Nar_4,18.6

ātmānaṃ yahati sakhaistvayi tridhāma-
nnārabdhe śatatamavājimedhayāge /
spardhāluḥ śatamakha etya nīcaveṣo
hṛtvāśvaṃ tava tanayāt parājito'bhūt // Nar_4,18.7

devendraṃ muhuriti vājinaṃ harantaṃ
vahnau taṃ munavaramaṇḍale juhūṣau /
rundhāne kamalabhave kratoḥ samāptau
sākṣāt tvaṃ madhuripumaikṣathāḥ svayaṃ svam // Nar_4,18.8

taddataṃ varamupalabhya bhaktimekāṃ
gaṅgānte vihitapadaḥ kadāpi deva! /
satrasthaṃ muninivahaṃ hitāni śaṃsa-
nnaikṣiṣṭhāḥ sanakamukhān munīn purastāt // Nar_4,18.9

vijñānaṃ sanakamukhoditaṃ dadhānaḥ
svātmānaṃ svayamagamo vanāntasevī /
tattādṛkpṛthuvapurīśa! satvaraṃ me
rogaughaṃ praśamaya vātagehavāsin! // Nar_4,18.10

pṛthostu naptā pṛthudharmakarmaṭhaḥ prācīnabarhiryuvatau śatadrutau /
pracetaso nāma sucetasaḥ sutānajījanat tvatkaruṇāṅkurāniva // Nar_4,19.1

pituḥ sisṛkṣāniratasya śāsanād bhavattapasyāniratā daśāpi te /
payonidhiṃ paścimametya tattaṭe sarovaraṃ sandadṛśurmanoharam // Nar_4,19.2

tadā bhavattīrthamidaṃ samāgato bhavo bhavatsevakadarśanādṛtaḥ /
prakāśamāsādya puraḥ pracetasāmupādiśad bhaktatamastava stavam // Nar_4,19.3

stavaṃ japantastamamī jalāntare bhavantamāseviṣatāyutaṃ samāḥ /
bhavatsukhāsvādarasādamīṣviyān babhūva kalo dhruvavanna śīghratā // Nar_4,19.4

tapobhireṣāmatimātravardhibhiḥ sa yajñahiṃsānirato'pi pāvitaḥ /
pitāpi teṣām gṛhayātanāradapradarśitātmā bhavadātmatāṃ yayau // Nar_4,19.5

kṛpābalenaiva tatḥ pracetasāṃ prakāśamāgāḥ patagendravāhanaḥ /
virājicakrādivarāyudhāṃśubhirbhujābhiraṣṭābhirudañcitadyutiḥ // Nar_4,19.6

pracetasāṃ tāvadayācatāmapi tvameva kāruṇyabharād vārānadāḥ /
bhavadvicintāpi śivāyadehināṃ bhavatvasau rudranutiśca kāmadā // Nar_4,19.7

avāpya kāntāṃ tanayāṃ mahīruhāṃ tayā ramadhvaṃ daśalakṣavatsarīm /
suto'stu dakṣo nanu tatkṣaṇācca māṃ prayāsyatheti nyagado mudaiva tān // Nar_4,19.8

tataśca te bhūtalarodhinastarūn krūdhā dahanto druhiṇena vāritāḥ /
drumaiśca dattāṃ tanayāmavāpya tāṃ tvaduktakālaṃ sukhino'bhiremire // Nar_4,19.9

avāpya dakṣaṃ ca sutaṃ kṛtādhvarāḥ pracetaso nāradalabdhayā dhiyā /
avāpurānandapadaṃ tathāvidhustvamīśa! vātālayanātha! pāhi mām // Nar_4,19.10

priyavratasya priyaputrabhūtādāgnīdhrarājādudito hi nābhiḥ /
tvāṃ dṛṣṭavāniṣṭadamiṣṭamadhye tavaiva tuṣṭyai kṛtayajñakarmā // Nar_5,20.1

abhiṣṭutastatra munīśvaraistvaṃ rājñā svatulyaṃ sutamarthyamānaḥ /
svayaṃ janiṣye'hamiti bruvāṇastirodadhā barhiṣi viśvamūrte! // Nar_5,20.2

nābhipriyāyāmatha merudevyāṃ tvamaṃśato'bhūrṛṣabhābhidhānaḥ /
alokasāmānyaguṇaprabhāvaprabhāvitāśeṣajanapramodaḥ // Nar_5,20.3

tvayi trilokībhṛti rājybhāraṃ nidhāya nābhiḥ saha merudevyā /
tapovanaṃ prāpya bhavanniṣevī gataḥ kilānandapadaṃ padaṃ te // Nar_5,20.4

indrastvadutkarṣakṛtādamarṣād vavarṣa nāsminnajanābhavarṣe /
yadā tadā tvaṃ nijayogaśaktyā svavarṣamenad vyadadhāḥ suvarṣam // Nar_5,20.5

jitendradattāṃ kamanīṃ jayantīmathodvahannātmaratāśayo'pi /
ajījanat tatra śataṃ tanūjān yeṣāṃ kṣitīṣo bharato'grajanmā // Nar_5,20.6

navābhavan yogivarā navānye tvapālayan bhāratavarṣakhaṇḍān /
saikā tvaśītistava śeṣaputrāstapobalād bhūsurabhūyamīyuḥ // Nar_5,20.7

uktvā sutebhyo'tha munīndramadhye viraktibhaktyanvitamuktimārgam /
svayaṃ gataḥ pāramahaṃsyavṛttimadhā jaḍonmattapiśācacaryām // Nar_5,20.8

parātmabhūto'pi paropadeśaṃ kurvan bhavan sarvanirasyamānaḥ /
vikārahīno vicacāra kṛtsnāṃ mahīmahīnātmarasābhilīnaḥ // Nar_5,20.9

śayuvrataṃ gomṛgakākacaryāṃ ciraṃ carannāpya paraṃ svarūpam /
davāhṛtāṅgaḥ kuṭakācale tvaṃ tāpān mamāpākuru vātanātha! // Nar_5,20.10

madhyodbhavao bhuva ilāvṛtanāmri varṣe
gaurīpradhānavanitājanamātrabhāji /
śarveṇa mantranutibhiḥ sumupāsyamānaṃ
saṅkarṣaṇātmakamadhīśvara! samśraye tvām // Nar_5,21.1

bhadrāśvanāmaka ilāvṛtapūrvavarṣe
bhadraśravobhirṛṣibhiḥ pariṇūyamānam /
kalpāntagūḍhanigamoddharaṇapravīṇaṃ
dhyāyāmi deva! hayaśīrṣatanuṃ bhavantam // Nar_5,21.2

dhyāyāmi dakṣiṇagate harivarṣavarṣe
prāhlādamukhyapuruṣaiḥ pariṣevyamāṇam /
uttuṅgaśāntadhavalākṛtimekaśuddha-
jñānapradaṃ narahariṃ bhagavan! bhavantam // Nar_5,21.3

varṣe pratīci lalitātmani ketumāle
līlāviśeṣalalitasmitaśobhanāṅgam /
lakṣmyā prajāpatisutaiśca niṣevyamāṇaṃ
tasyāḥ priyāya dhṛtakāmatanuṃ bhaje tvām // Nar_5,21.4

ramye'pyudīci khalu ramyakanāmri varṣe
tadvarṣanāthamanuvarysaparyamāṇam /
bhaktaikavatsalamamatsarahṛtsu bhāntaṃ
matsyākṛtiṃ bhuvananātha! bhaje bhavantam // Nar_5,21.5

varṣaṃ hiraṇmayasamāhvayamauttarāha-
māsīnamadridhṛtikarmaṭhakāmaṭhāṅgam /
saṃsevate pitṛgaṇapravaro'ryamāyaṃ
taṃ tvāṃ bhajāmi bhagavan! paracinmayātman! // Nar_5,21.6

kiñcottareṣu kuruṣu priyayā dharaṇyā
saṃsevito mahitamantranutiprabhedaiḥ /
daṃṣṭrāgraghṛṣṭaghanapṛṣṭhagariṣṭhavarṣmā
tvaṃ pāhi vijñanutayajñavarāhamūrte! // Nar_5,21.7

yāmyāṃ diśaṃ bhajati kimpuruṣākhyavarṣe
saṃsevito hanumatā dṛḍhabhaktibhājā /
sītābhirāmaparamādbhutarūpaśālī
rāmātmakaḥ parilasan paripāhi viṣṇo! // Nar_5,21.8

śrīnāradena saha bhāratakhaṇḍamukhyais
tvaṃ sāṅkhyayoganutibhiḥ samupāsyamānaḥ /
ākalpakālamiha sādhujanābhiraksī
nārāyaṇo narasakhaḥ paripāhi bhūman! // Nar_5,21.9

plākṣe'rkarūpamayi śālmala indurūpaṃ
dvīye bhajanti kuśanāmani vahnirūpam /
krauñce'mburūpamatha vāyumayaṃ ca śāke
tvāṃ brahmarūpamayi puṣkaranāmri lokāḥ // Nar_5,21.10

sarvairdhruvīdibhiruḍuprakarairgrahaiśca
pucchādikeṣvavayaveṣvabhikalpyamānaiḥ /
tvaṃ śiṃśumāravapuṣā mahatāmupāsyaḥ
sandhyāsu rundhi narakaṃ mama sindhuśāyain! // Nar_5,21.11

pātālamūlabhuvi śeṣatanuṃ bhavantaṃ
lolaikakuṇḍalavirājisahasraśīrṣam /
nīlāmbaraṃ dhṛtahalaṃ bhujagāṅganābhir-
juṣṭaṃ bhaje hara gadān gurugehanātha! // Nar_5,21.12

ajāmilo nāma mahīsuraḥ purā caran vibho! dharmapathān gṛhāśramī /
gurorgirā kānanametya dṛṣṭavān sughṛṣṭaśīlāṃ kulaṭāṃ madākulām // Nar_6,22.1

svataḥ praśānto'pi tadāhṛtāśayaḥ svadharmamutsṛja tayā samāraman /
adharmakārī daśamī bhavan punardadhau bhavannāmayute sute ratim // Nar_6,22.2

sa mṛtyukāle yamarājakiṅgarān bhayaṅkarāmstrīnabhilakṣayan bhiyā /
purā manāk tvatsmṛtivāsanābalājjuhāva nārāyaṇanāmakaṃ sutam // Nar_6,22.3

durāśayasyāpi tadātvanirgatatvadīyanāmākṣaramātravaibhavāt /
puro'bhipeturbhavadīyapārṣadāścaturbhujāḥ pītapaṭā manoharāḥ // Nar_6,22.4

amuṃ ca sampāśya vikarṣato bhaṭān vimuñcatetyārurudhurbalādamī /
nivāritāste ca bhavajjanaistadā tadīyapāpaṃ nikhilaṃ nyavedayan // Nar_6,22.5

bhavantu pāpāni kathaṃ tu niṣkṛte kṛte'pi bho daṇḍanamasti paṇḍitāḥ! /
na niṣkṛtiḥ kiīṃ viditā bhavādṛśāmiti prabho! tvatpuruṣā babhāṣire // Nar_6,22.6

śrutismṛtibhyāṃ vihitā vratādayaḥ punanti pāpaṃ na lunanti vāsanām /
anantasevā tu nikṛntati dvayīmiti prabho! tvatpuruṣā babhāṣire // Nar_6,22.7

anena bho! janmasahasrakoṭibhiḥ kṛteṣu pāpeṣvapi niṣkṛtiḥ kṛtā /
tadagrahīnnāma bhayākulo hareriti prabho! tvatpuruṣā babhāṣire // Nar_6,22.8

nṛṇāmabuddhyāpi mukundakīrtanaṃ dahatyaghaughān mahimāsya tādṛśaḥ /
yathāgniredhāṃsi yathauṣedhaṃ gadāniti prabho! tvatpuruṣā babhāṣire // Nar_6,22.9

itīritairyāmyabhaṭairapāsṛte bhavadbhaṭānāṃ ca gaṇe tirohite /
bhavatsmṛtiṃ kañcana kālamācaran bhavatpadaṃ prāpi bhavadbhaṭairasau // Nar_6,22.10

svakiṅgarāvedanaśaṅkito yamastvadaṅghribhakteṣu na gamyatāmiti /
svakīyabhṛtyānaśiśikṣaduccakaiḥ sa deva! vātālaynātha! pāhi mām // Nar_6,22.11

pracetastu bhagavannaparo'pi dakṣas-
tvatsevanaṃ vyadhita sargavivṛddhikāmaḥ /
āvirbabhūvitha tadā lasadaṣṭabāhus-
tasmai varaṃ daditha tāṃ ca vadhūmasiknīm // Nar_6,23.1

tasyātmajāstvayutamīśa! punaḥ sahasraṃ
śrīnāradasya vacasā tava mārgamāpuḥ /
naikatravāsamṛṣaye mumuce sa śāpaṃ
bhaktottamastvṛṣiranugnahameva mene // Nar_6,23.2

ṣaṣṭyā tato duhitṛbhiḥ sṛjataḥ kulaughān
dauhitrasūnuratha tasya sa viśvarūpaḥ /
tvatstotravarmitamajāpayadindramājau
deva! tvadīyamahimā khalu sarvajaitraḥ // Nar_6,23.3

prāk śūrasenaviṣaye kila citraketuḥ
putrāgrahī nṛpatiraṅgirasaḥ prabhāvāt /
labdhvaikaputramatha tatra hate sapatnī-
saṅghairamuhyadavaśastava māyayāsau // Nar_6,23.4

taṃ nāradastu samamaṅgirasā dayāluḥ
samprāpya tāvadupadarśya sutasya jīvam /
kasyāsmi putra iti tasya girā vimohaṃ
tyakatvā tvadarcanavidhau nṛpatiṃ nyayuṅkta // Nar_6,23.5

stotraṃ ca mantramapi nāradato'tha labdhvā
toṣāya śeṣavapuṣo nanu te tapasyan /
vidyādharādhipatitāṃ sa hi saptarātre
labdhvātyukuṇṭḥamatiranvabhajad bhavantam // Nar_6,23.6

tasmai mṛṇāladhavalena sahasraśīrṣṇā
rūpeṇa baddhanutisiddhagaṇāvṛteṇa /
prādurbhavannacirato nutibhiḥ prasanno
dattvātmatattvamanugṛhya tirodadhātha // Nar_6,23.7

tvadbhaktamauliratha so'pi ca lakṣalakṣaṃ
varṣāṇi harṣulamanā bhuvaneṣu kāmam /
sanṅgāpayan guṇagaṇaṃ tava sundarībhiḥ
saṅgatirekarahito lalitaṃ cacāra // Nar_6,23.8

atyantasaṅgavilayāya bhavatpraṇunno
nūnaṃ sa rūpyagirimāpya mahatsamāje /
niśśaṅkamaṅkakṛtavallabhamaṅgajāriṃ
taṃ śaṅkaraṃ parihasannumayābhiśepe // Nar_6,23.9

nissambhramastvayamayācitaśāpamokṣo
vṛtrāsuratvamupagamya surendrayodhī /
bhaktyātmatattvakathanaiḥ samare vicitraṃ
śatrorapi bhramamapāsya gataḥ padaṃ te // Nar_6,23.10

tvatsevanena ditirindravadhodyatāpi
tān prtyutendrasuhṛdo maruto'bhilebhe /
duṣṭāśaye'pi śubhadaiva bhavanniṣevā
tattādṛśastvamava māṃ pavanālayeśa! // Nar_6,23.11

hiraṇyākṣe potripravaravapuṣā deva! bhavatā
hate śolakrodhaglapitaghṛtiretasya sahajaḥ /
hiraṇyaprārambhaḥ kaśipuramarārātisadasi
pratijñāmātene tava kila vadhārthaṃ muraripo! // Nar_7,24.1

vidhātāraṃ ghoraṃ sa khalu tapasitvā nacirataḥ
puraḥ sākṣātkurvan suranaramṛgādyairanidhanam /
varaṃ labdhvā dṛpto jagadiha bhavannāyakamidaṃ
parikṣundannindrādaharata divaṃ tvāmagaṇayan // Nar_7,24.2

nihantuṃ tvāṃ bhūyastava padamavāptasya ca ripor-
bahirdṛṣṭerantardadhitha hṛdaye sūkṣmavapuṣā /
nadannuccaistatrāpyakhilabhuvanānte ca mṛgayan
bhiyā yātaṃ matvā sa khalu jitakāśī nivavṛte // Nar_7,24.3

tato'sya prahlādaḥ samajani suto garbhavasatau
munervīṇāpāṇeradhigatabhabadbhaktimahimā /
sa vai jātyā daityaḥ śiśurapi sametya tvayi ratiṃ
gatastvadbhaktānāṃ varada! paramodāharaṇatām // Nar_7,24.4

surārīṇāṃ hāsyaṃ tava caraṇadāsyaṃ nijasute
sa dṛṣṭvā diṣṭātmā gurubhiraśiśikṣacciramamum /
guruproktaṃ cāsāvidamidamabhadrāya dṛḍhami-
tyapākurvan sarvaṃ tava caraṇabhaktyaiva vavṛdhe // Nar_7,24.5

adhīteṣu śreṣṭhaṃ kimiti paripṛṣṭe'tha tanaye
bhavadbhaktiṃ varyāmabhigadati paryākuladhṛtiḥ /
gurubhyo roṣitvā sahajamatirasyotyabhividan
vadhipāyānasmin vyatatut bhavatpādaśaraṇe // Nar_7,24.6

sa śūlairāviddhaḥ subahu mathito diggajagaṇair-
mahāsarpairdaṣṭo'pyanaśanagarāhāravidhutaḥ /
girindrāvakṣipto'pyahaha paramātmannayi vibho!
tvayi nyastātmatvāt kimapi na nipīḍāmabhajata // Nar_7,24.7

tataḥ śaṅkāviṣṭaḥ sa punaratiduṣṭo'sya janako
gurūktyā tadgeha kila varuṇapāśaistamaruṇat /
guroścāsānnidhye sa punaranugān daityatanayān
bhavadbhaktestattvaṃ paramapi vijñānamaśiṣat // Nar_7,24.8

pitā śṛṇvan bālaprakaramakhilaṃ tvatstutiparaṃ
ruṣāndhaḥ prāhainaṃ kulahataka! kaste balamiti /
balaṃ me vaikuṇṭhastava ca jagatāṃ cāpi sa balaṃ
sa eva trailokyaṃ sakalamiti dhīro'yamagadīt // Nar_7,24.9

are! kvāsau kvāsau sakalajagadātmā haririti
prabhinte sma stambhaṃ calitakaravālo ditisutaḥ /
ataḥ paścād viṣṇo! na hi vaditumīśo'smi sahasā
kṛpātman! viśvātman! pavanapuravāsin! mṛḍaya mām // Nar_7,24.10

stambhe ghaṭṭayato hiraṇyakaśipoḥ karṇau samācūrṇaya-
nnādhūrṇajjagadaṇdakuṇḍakuharo ghorastavābhūd ravaḥ /
śrutvā yaṃ kila daityarājahṛdaye pūrvaṃ kadāpyaśrutaṃ
kampaḥ kaścana sampapāt calito'pyambhojabhūrviṣṭapāt // Nar_7,25.1

daitye dikṣu visṛṣṭacakṣuṣi mahāsaṃrāmbhiṇī stambhataḥ
sambhūtaṃ na mṛgātmakaṃ na manujākāraṃ vapuste vibho! /
kiṃ kiṃ bhīṣaṇametadadbhutamiti vyudbhrāntacitte'sure
visphurjaddhavalograromavikasadvarṣmā samājṛmbhathāḥ // Nar_7,25.2

taptasvarṇasavarṇaghūrṇadatirūkṣākṣaṃ saṭākesara-
protkampapranikumbitāmbaramaho jīyāt tavedaṃ vapuḥ /
vyāttavyāptamahādarīsakhamukhaṃ khaḍgogravalganmahā-
jihvānirgamadṛśyamānasumahādaṃṣṭrāyugoḍḍāmaram // Nar_7,25.3

utsarpadvalibhaṅgabhīṣuṇahanuṃ hvasvasthavīyastara-
grīvaṃ pīvaradośśatodgatanakhakrūrāṃśudūrolbaṇam /
vyomollaṅghighanāghanopamaghanapradhvānanirdhāvita-
spardhāluprakaraṃ namāmi bhavatastannārasiṃhaṃ vapuḥ // Nar_7,25.4

nūnaḥ vuṣṇurayaṃ nihanmyamumiti bhrāmyadgadābhīṣaṇaṃ
daityendraṃ samupādravantamadhṛthā dorbhyāṃ pṛthubhyāmammum /
vīro nirgalito'tha khaḍgaphalake gṛhṇan vicitraśramān
vyāvṛṇvan punarāpapāta bhuvanagrāsodyataṃ tvāmaho // Nar_7,25.5

bhrāmyantaṃ ditihādhamaṃ punarapi prodgṛhya dorbhyāṃ javād
dvāre'thoruyuge nipātya nakharān vyutnkhāya vakṣobhuvi /
nirbhindannadhigarbhanirbharagaladraktāmbu baddhotsavaṃ
pāyaṃ pāyamudairayo bahujagatsaṃhārisiṃhāravān // Nar_7,25.6

tyaktvā taṃ hatamāśu raktalaharīsiktonnamadvarṣmaṇi
pratyutpatya samastadaityapaṭalīṃ cākhādyamāne tvayi /
bhrāmyadbhūmi vikampitāmbudhikulaṃ vyālolaśailotkaraṃ
protsarpatkhacaraṃ carācaramaho duḥsthāmavasthāṃ dadhau // Nar_7,25.7

tāvanmāṃsavapākarālavapuṣaṃ ghorāntramālādharaṃ
tvāṃ madhyesabhamiddharoṣamuṣitaṃ durvāragurvāravam /
abhyetuṃ na śaśaka ko'pi bhuvane dūre sthitā bhīravaḥ
sarve śarvaviriñcavāsavamukhāḥ pratyekamastoṣata // Nar_7,25.8

bhūyo'pyakṣataroṣadhāmni bhavati brahmājñayā bālake
prahlāde padayornamatyapabhaye kāruṇyabhārākulaḥ /
śāntastvaṃ karamasya mūrdhni samadhāḥ stotrairathodnāyata-
stasyākāmadhiyo'pi tenitha varaṃ lokāya cānugraham // Nar_7,25.9

evaṃ nāṭitaraudraceṣṭita! vibho! śrītāpanīyābhidha-
śrutyantasphuṭagītasarvamahimannatyantaśuddhākṛte! /
tattādṛṅnikhilottaraṃ punaraho kastvāṃ paro laṅghayet
prahlādapriya! he marutpurapate! sarvāmayāt pāhi mām // Nar_7,25.10

indradyūmnaḥ pāṇḍyakhaṇḍādhirājastvadbhaktātmī candanādrau kadīcit /
tvatsevāyāṃ magnadhīrāluloke naivāgastyaṃ prāptamātithyakāmam // Nar_8,26.1

kumbhodbhūtaḥ saṃbhṛtakrodhabhāraḥ stabdhātmā tvaṃ hastibhūyaṃ bhajeti /
śaptvāthainaṃ pratyagāt so'pi lebhe hastīndratvaṃ tvatsmṛtivyaktidhanyam // Nar_8,26.2

dugdhāmbhodhermadhyabhāji trikūṭe kroḍañchaile yūthapo'yaṃ vaśābhiḥ /
sarvān jantūnatyavartiṣṭa śaktyā tvadbhaktānāṃ kutra notkarṣalābhaḥ // Nar_8,26.3

stena sthemnā divyadehatvaśaktyā so'yaṃ khedānaprajānan kadācit /
śailaprānte gharmatāntaḥ sarasyāṃ yūthaiḥ sārdhaṃ tvatpraṇunno'bhireme // Nar_8,26.4

hūhūstāvad devalasyāpi śāpad grāhībhūtastajjale vartamānaḥ /
jagrāhainaṃ hastinaṃ pādadeśe śāntyarthaṃ hi śrāntido'si svakānām // Nar_8,26.5

tvatsevāyā vaibhavād durnirodhaṃ yudhyantaṃ taṃ vatsarāṇāṃ sahasram /
prāpte kāle tvatpadaikāgryasiddhyai nakrākrāntaṃ hastivīraṃ vyadhāstvam // Nar_8,26.6

ārtivyaktaprāktanajñānabhaktiḥ śuṇḍotkṣiptaiḥ samarcan /
pūrvābhyastaṃ nirviśeṣātmaniṣṭhaṃ stotraśreṣṭhaṃ so'ndagādīt parātman! // Nar_8,26.7

śrutvā stotraṃ nirguṇasthaṃ samastaṃ brahmeśādyairnāhamityaprayāte /
sarvātmā tvaṃ bhūrikāruṇyavegāt tārkṣyārūḍhaḥ prekṣito'bhūḥ purastāt // Nar_8,26.8

hastīndraṃ taṃ hastapadmena dhṛtvā cakreṇa tvaṃ nakravaryaṃ vyadārīḥ /
gandharve'smin muktaśāpe sa hastī tvatsārūpyaṃ prāpya dedīpyate sma // Nar_8,26.9

etad vṛttaṃ tvāṃ ca māṃ ca prage yo gāyet so'yaṃ bhūyase śreyase syāt /
ityuktvainaṃ tena sārdhaṃ gatastvaṃ dhiṣṇyaṃ viṣṇo! pāhi vātālayeśa! // Nar_8,26.10

durvāsāḥ suravanitāptadivyamālyaṃ śakrāya svayamupadāya tatra bhūjaḥ /
nāgendrapratimṛdite śaśāya śakraṃ kā kṣāntistvaditaradevatāṃśajānām // Nar_8,27.1

śāpena prathitajare'tha nirjarendre deveṣvapyasurajiteṣu niṣprabheṣu /
śarvādyāḥ kamalajametya sarvadevā nirvāṇaprabhava! samaṃ bhavantamāpuḥ // Nar_8,27.2

brahmādyairnutamahimā ciraṃ tadānīṃ prāduḥṣan varada! puraḥ pareṇa dhāmnā /
he devā! ditijakulairvidhāya sandhiṃ pīyūṣaṃ parimathateti paryaśāstvam // Nar_8,27.3

sandhānaṃ kṛtavati dānavaiḥ suraudhe manthānaṃ nayati madena mandarādrim /
bhraṣṭe'smin badaramivodvahan khagendre sadystvaṃ vinihitavān payaḥ payodhau // Nar_8,27.4

ādhāya drutamatha vāsukiṃ varatrāṃ pāthodhau vinihitasarvabījajāle /
prārabdhe mathanavidhau surāsuraistairvyājāt tvaṃ bhujagamukhe'karoḥ surārīn // Nar_8,27.5

kṣubdhādrau kṣubhitajalodare tadānīṃ dugdhābdhau gurutarabhārato nimagne /
deveṣu vyathitatameṣu tatpriyaiṣī prāṇaiṣīḥ kamaṭhatanuṃ kaṭhorapṛṣṭhām // Nar_8,27.6

vajrātisthiratarakarpareṇa viṣṇo! vistārāt parigatalakṣayojanena /
ambhodheḥ kuharagatena varṣmaṇā tvaṃ nirmagnaṃ kṣitidharanāthamunninetha // Nar_8,27.7

unmagne jhaṭiti tadā dharādharendre nirmethurdṛḍhamiha sammadena sarve /
āviśya dvitayagaṇe'pi sarparāje vaivaśyaṃ pariśamayannavīvṛdhastān // Nar_8,27.8

uddāmabhramaṇajavonnamadgirīndranyastaikasthiratarahastapaṅkajaṃ tvām /
abhrānte vidhigiriśādayaḥ pramodādudbhrāntā nunuvurupāttapuṣpavarṣāḥ // Nar_8,27.9

daityaudhe bhujagamukhānilena tapte tenaiva tridaśakule'pi kiñcidārte /
kāruṇyāt tava kila deva! vārivāhāḥ prāvarṣannamaragaṇān na daityasaṅghān // Nar_8,27.10

garalaṃ taralānalaṃ purastājjaladherudvijagāla kālakūṭam /
amarastutivādamodanighno niriśastannipapau bhavatpriyārtham // Nar_8,28.1

vimathatsu surāsureṣu jātā surabhistāmṛṣiṣu nyadhāstridhāman! /
hayaratnamabhūdathebharatnaṃ dyūtaruścāpsarasaḥ sureṣu tāni // Nar_8,28.2

jagadīśa! bhavatparā tadānīṃ kamanīyā kamalā babhūva devī /
amalāmavalokya yāṃ vilokaḥ sakalo'pi spṛhayāmbabhūva lokaḥ // Nar_8,28.3

tvayi dattahṛdde tadaiva devyai tridaśendro maṇipīṭhikāṃ vyatārīt /
sakalopahṛtābhiṣecanīyairṛṣayastāṃ śrutigīrbhirabhyaṣiñcan // Nar_8,28.4

abhiṣekajalānupātimugdhatvadapāṅgairavabhūṣitāṅgavallīm /
maṇikuṇḍalapītacelahārapramukhaistāmamarādayo'ndabhūṣan // Nar_8,28.5

varaṇasrajamāttabhṛṅganādāṃ dadhatī sā kucakumbhamandayānā /
padaśiñjitamañjunpurā tvāṃ kalitavrīlavilāsamāsasāda // Nar_8,28.6

giriśadruhiṇādisarvadevān guṇabhājo'pyavimuktadoṣaleśān /
avamṛśya sadaiva sarvaramye nihitā tvayyanayāpi divyamālā // Nar_8,28.7

urasā tarasā mamānithaināṃ bhuvanānāṃ jananīmananyabhāvām /
tvadurovilasattadīkṣaṇaśrīparivṛṣṭyā paripuṣṭamāsa viśvam // Nar_8,28.8

atimohanavibhramā tadānīṃ madayantī khalu vāruṇī nirāgāt /
tamasaḥ padavīmadāstvamenāmatisammānanayā mahāsurebhyaḥ // Nar_8,28.9

taruṇāmbudasundarastadā tvaṃ nanu dhanvantarirutthito'mburāśeḥ /
amṛtaṃ kalaśe vahan karābhyāmakhilārtiṃ hara mārutālayeśa! // Nar_8,28.10

udgacchatastava karādamṛtaṃ haratsu
daityeṣu tānaśaraṇānanunīya devān /
sadhastirodadhitha deva! bhavatprabhāvād
udyatsayūthyakalahā ditijā babhūvuḥ // Nar_8,29.1

śyāmāṃ rucāpi vayasāpi tanuṃ tadānīṃ
prāpto'si tuṅgakucamaṇḍalabhaṅgurāṃ tvam /
pīyuṣakumbhakalahaṃ parimucya sarve
tṛṣṇākulāḥ pratiyayustvadurojakumbhe // Nar_8,29.2

kā tvaṃ mṛgākṣi! vibhajasva sudhāmimāmi-
tyārūḍharāgavivaśānabhiyācato'mūn /
viśvasyate mayi kathaṃ kulaṭāsmi daityā!
ityālapannapi suviśvasitānatānīḥ // Nar_8,29.3

modāt sudhākalaśameṣu dadatsu sā tvaṃ
duśceṣṭitaṃ mama sahadhvamiti bruvāṇā /
paṅktiprabhedaviniveśitadevadaityā
līlāvilāsagatibhiḥ samadāḥ sudhāṃ tām // Nar_8,29.4

asmāsviyaṃ praṇayinītyusureṣu teṣu
joṣaṃ sthiteṣvatha samāpya sudhāṃ sureṣu /
tvaṃ bhaktalokavaśago mijarūpametya
svarbhānumardhaparipītasudhaṃ vyalāvīḥ // Nar_8,29.5

tvattaṃ sudhāharaṇayogyaphalaṃ pareṣu
dattvā gate tvayi suraiḥ khalu te vyagṛhṇan /
ghore'tha mūrchati raṇe balidaityamāyā-
vyāmohite suragaṇe tvamihāvirāsīḥ // Nar_8,29.6

tvaṃ kālanemimatha mālisukhāñjaghantha
śakro jaghāna balijambhavalān sapākān /
śuṣkārdraduṣkaravadhe namucau ca lūne
phenena nāradagirā nyaruṇo raṇaṃ tam // Nar_8,29.7

yoṣāvapurdanujamohanamāhitaṃ te
śrutvaṃ vilokanakutūhalavān maheśaḥ /
bhūtaiḥ samaṃ girijayā ca gataḥ padaṃ te
stutvābravīdabhimataṃ tvamatho tirodhāḥ // Nar_8,29.8

ārāmasīmani ca kandukaghātalīlā-
lolāyamānanayanāṃ kamanīṃ manojñām /
tvāmeṣa vīkṣya vigaladvasanāṃ manobhū-
vegādanaṅgaripuraṅga! samāliliṅga // Nar_8,29.9

bhūyo'pi vidrutavatīmupadhāvya devo
vīryapramokṣavikasatparamārthabodhaḥ /
tvanmānitastava mahattvamuvāca devyai
tattādṛśastvamava vātaniketanātha! // Nar_8,29.10

śakreṇa saṃyati hato'pi balirmahātmā
śukreṇa jīvitatanuḥ kratuvardhitoṣmā /
vikrāntimān bhayanilīnasurāṃ trilokīṃ
cakre vaśe sa tava cakramukhādabhītaḥ // Nar_8,30.1

putrārtidarśanavaśādaditirviṣaṇṇā
taṃ kāśyapaṃ nijapatiṃ śaraṇaṃ prapannā /
tvatpūjanaṃ taduditaṃ hi payovratākhyaṃ
sā dvādaśāhamacarat tvayi bhaktipūrṇā // Nar_8,30.2

tasyāvadhau tvayi nilīnamateramuṣyāḥ
śyāmaścaturbhujavapuḥ svayamāvirāsīḥ /
namrāṃ ca tāmiha bhavattanayo bhaveyaṃ
gopyaṃ madīkṣaṇamiti pralapannayāsīḥ // Nar_8,30.3

tvaṃ kāśyape tapasi sannidadhat tadānīṃ
prāpto'si garbhamaditeḥ praṇuto vidhātrā /
prāsūta ca prakaṭavaiṣṇavadivyarūpaṃ
sā dvādaśīśravaṇapuṇyadine bhavantam // Nar_8,30.4

puṇyāśramaṃ tamabhivarṣati puṣpavarṣair-
harṣākule surakule kṛtatūryaghoṣe /
baddhvāñjaliṃ jaya jayeti tanuḥ pitṛbhyāṃ
tvaṃ tatkṣaṇe paṭutamaṃ vaṭurūpamādhāḥ // Nar_8,30.5

tāvat prajāpatimukhairupanīya mauñjī-
daṇḍājinākṣavalayādibhirarcyamānaḥ /
dedīpyamānavapurīśa! kṛtāgnikāryas
tvaṃ prāsthithā baligṛhaṃ prakṛtāśvamedham // Nar_8,30.6

gātreṇa bhāvimahimocitagauravaṃ prāg
vyāvṛṇvateva dharaṇīṃ calayannayāsīḥ /
chatraṃ paroṣmatiraṇārthamivādadhāno
daṇḍaṃ ca dānavajaneṣvivaṃ sannidhātum // Nar_8,30.7

tāṃ narmadittarataṭe hayamedhaśālā-
māseduṣi tvayi rucā tava ruddhanetraiḥ /
bhāsvān kimeṣa dahano nu sanatkumāro
yogī nu ko'yamiti śukramukhaiḥ śaśaṅke // Nar_8,30.8

ānītamāśu bhṛgubhirmahasābhibhūtais
tvāṃ ramyarūpamasuraḥ pulakāvṛtāṅgaḥ /
bhaktyā sametya sukṛtī pariṣicya pādau
tattoyamanvadhṛta mūrdhati tīrthatīrtham // Nar_8,30.9

prahlādavaṃśajatayā kratubhirdvijeṣu
viśvāsato nu tadidaṃ ditijo'pi lebhe /
yat te padāmbu giriśasya śirobhilālyaṃ
sa tvaṃ vibho! gurupurālaya! pālayethāḥ // Nar_8,30.10

prītyā daityastava tanumahaḥprekṣaṇīt sarvathāpi
tvāmārādhyannajita! racayannañjaliṃ sañjagāda /
mattaḥ kiṃ te samabhilaṣitaṃ viprasūno! vada tvaṃ
vittaṃ bhaktaṃ bhavanamavanīṃ vāpi sarvaṃ pradāsye // Nar_8,31.1

tāmakṣīṇāṃ baligiramupākarṇya kāruṇyapūrṇo-
'pyasyotsekaṃ śamayitumanā daityavaṃśaṃ praśaṃsan /
bhūmiṃ pādatrayaparimitāṃ prārthayāmāsitha tvaṃ
sarvaṃ dehīti tu nigadite kasya hāsyaṃ na vā syāt // Nar_8,31.2

viśveśaṃ māṃ tripadamiha kiṃ yācase bāliśastvaṃ
sarvāṃ bhūmiṃ vṛṇu kimamunetyālapat tvāṃ sa dṛpyan /
yasmād darpāt tripadaparipūrtyakṣamaḥ kṣepavādān
bandhaṃ cāsāvagamadatadarho'pi gāḍhopaśāntyai // Nar_8,31.3

pādatrayyā yadi na mudito viṣṭapairnāpi tuṣye-
dityukte'smin varada! bhavate dātukāme'tha toyam /
daityācāryastava khalu parīkṣārthinaḥ preraṇāt taṃ
mā mā deyaṃ harirayamiti vyaktamevābabhāṣe // Nar_8,31.4

yācatyevaṃ yadi sa bhagavān pūrṇakāmo'smi so'haṃ
dāsyāmyeva sthiramiti vadan kāvyaśapto'pi daityaḥ /
vindhyāvalyā nijadayitayā dattapādyāya tubhyaṃ
citraṃ citraṃ sakalamapi sa prārpayat toyapūrvam // Nar_8,31.5

nissandehaṃ ditikulapatau tvayyaśeṣārpaṇaṃ tad
vyātanvāne mumucurṛṣayaḥ sāmarāḥ puṣpavarṣam /
divyaṃ rūpaṃ tava ca tadidaṃ paśyatāṃ viśvabhājām-
uccairuccairavṛdhadavadhīkṛtya viśvāṇḍabhāṇḍam // Nar_8,31.6

tvatpādāgraṃ nijapadagataṃ puṇḍarīkodbhavo'sau
kuṇḍītoyairasicadapunād yajjalaṃ viśvalokān /
harṣotkarṣāt subahu khecarairutsave'smin
bherīṃ nighnan bhuvanamacarajjāmbavān bhaktiśālī // Nar_8,31.7

tāvad daityāstvanumatimṛte bharturārabdhatuddhā
devopetairbhavadanucaraiḥ saṅgatā bhaṅgamāpan /
kālātmāyaṃ vasati purato yadvaśāt prāg jitāḥ smaḥ
kiṃ vo yuddhairiti baligirā te'tha pātālamāpuḥ // Nar_8,31.8

pāśairbaddhaṃ patagapatinā daityamuccairavādī-
stārtīyīkaṃ diśa mama padaṃ kiṃ na viśveśvaro'si /
pādaṃ mūrdhni praṇaya bhagavannityakampaṃ vadantaṃ
prahlādastaṃ svayamupagato mānayannastavīt tvām // Nar_8,31.9

darpocchittyai vihitamakhilaṃ daitya! siddho'si puṇyair
lokaste'stu tridivavijayī vāsavatvaṃ ca paścāt /
matsāyujyaṃ bhaja ca punarityanvagṛhṇā baliṃ taṃ
vipraiḥ santānitamakhavaraḥ pāhi vātālayeśa! // Nar_8,31.10

purā hayagrīvamahāsureṇa ṣaṣṭhāntarāntodyadakāṇḍakalpe /
nidronmukhabrahmamukhāddhṛteṣu vedeṣvadhitsaḥ kila matsyarūpam // Nar_8,32.1

satyavratasya dramilādhibharturnadījale tarpayatastadānīm /
karāñjalau sa jvalitākṛtistvamadṛśyathāḥ kaścana bālamīnaḥ // Nar_8,32.2

kṣiptaṃ jale tvāṃ cakitaṃ vilokya ninye'nbupātraṇa muniḥ svageham /
svalpairahobhiḥ kalaśīṃ ca kūpaṃ vāpīṃ saraścānaśiṣe vibho! tvam // Nar_8,32.3

yogaprabhāvād bhavadājñayaiva nītastatastvaṃ muninā payodhim /
pṛṣṭo'munā kalpadidṛkṣumenaṃ saptāhamāssveti vadannayāsīḥ // Nar_8,32.4

prāpte tvadukte'hani vāridhārāpariplute bhūmitale munīndraḥ /
saptarṣibhiḥ sārdhamapāravāriṇyudghūrṇamānaḥ śaraṇaṃ yayau tvām // Nar_8,32.5

dharāṃ tvadādeśakarīmavāptāṃ naurūpiṇīmāruruhustadā te /
tatkampakampreṣu ca teṣu bhūyastvamambudherāvirabhūrmahīyān // Nar_8,32.6

jhaṣākṛtiṃ yojanalakṣadīrghāṃ dadhānamuccaistaratejasaṃ tvām /
nirīkṣya tuṣṭā munayastvaduktyā tvattuṅgaśṛṅge taraṇiṃ babandhuḥ // Nar_8,32.7

ākṛṣṭanauko munimaṇḍalāya pradarśayan viśvajagadvibhāgān /
saṃstūyamāno nṛvareṇa tena jṅānaṃ paraṃ copadiśannacārīḥ // Nar_8,32.8

kalpāvadhau sapta munīn purovat prastāpya satyavratabhūmipaṃ tam /
vaivasvatākhyaṃ manumādadhānaḥ krodhāddhayagrīvamabhidruto'bhūḥ // Nar_8,32.9

svatuṅgaśṛṅgakṣatavakṣasaṃ taṃ nipātya daityaṃ nigamān gṛhītvā /
viriñcaye prītahṛde dadānaḥ prabhañjanāgārapate! prapāyāḥ // Nar_8,32.10

vaivasvatākhyamanuputranabhāgajāta-
nābhāganāmakanarendrasuto'mbarīṣuḥ /
saptārṇavāvṛtamahīdayito'pi reme
tvatsaṅgiṣu tvayi ca magnamanāḥ sadaiva // Nar_9,33.1

tvatprītayesakalameva vitanvato'sya
bhaktyaiva deva! nacirādabhṛthāḥ prasādam /
yenāsya yācanamṛte'pyabhirakṣaṇārthaṃ
cakraṃ bhavān pravitatāra sahasradhāram // Nar_9,33.2

sa dvādaśīvratamatho bhvadarcanārthaṃ
varṣaṃ dadhau madhuvane yamunopakaṇṭhe /
patnyā samaṃ sumanasā mahatīṃ vitandan
pūjāṃ dvijeṣu visṛjan paśuṣaṣṭikoṭim // Nar_9,33.3

tatrātha pāraṇadine bhavadarcanānte
durvāsasāsya muninā bhavanaṃ prapede /
bhoktuṃ vṛtaśca sa nṛpeṇa parārtiśīlo
mandaṃ jagāma yamunāṃ niyamān vidhāsyan // Nar_9,33.4

rājñātha pāraṇamuhṅrtasamāptikhedād
vāraiva pāraṇamakāri bhavatpareṇa /
prāpto munistadatha divyadṛśā vijānan
kṣipyan krudhoddhṛtajaṭo vitatāna kṛtyām // Nar_9,33.5

kṛtyāṃ ca tāmasidharāṃ bhuvanaṃ dahantī-
magre'bhivīkṣya nṛpatirna padāccakampe /
tvadbhaktabādhamabhivīkṣya sudarśanaṃ te
kṛtyānalaṃ śalabhayanmunimanvadhāvīt // Nar_9,33.6

dhāvannaśeṣabhuvaneṣu bhiyā sa paśyan
viśvatra cakramapi te gatavān viriñcam /
kaḥ kālacakramatilaṅghayatītyapāstaḥ
śarvaṃ yayau sa ca bhavantamavandataiva // Nar_9,33.7

bhūyo bhavannilayametya muniṃ namantaṃ
proce bhavānahamṛṣe! nanu bhaktadāsaḥ /
jñānaṃ tapaśca vinayānvitameva mānyaṃ
yāhyambarīṣapadameva bhajeti bhūman! // Nar_9,33.8

tāvat sametya muninā sa gṛhītapādo
rājāpasṛtya bhavadastramasāva (nauṣī?nāvī) te /
cakre gate muniradādakhilāśiṣo'smai
tvadbhaktimāgasi kṛte'pi kṛpāṃ ca śaṃsan // Nar_9,33.9

rājā pratīkṣya munimekasamāmanāśvān
sambhojya sādhu tamṛṣiṃ visṛjan prasannam /
bhuktvā svayaṃ tvayi tato'pi dṛḍhaṃ rato'bhūt
sāyujyamāpa ca sa māṃ pavaneśa! pāyāḥ // Nar_9,33.10

gīrvāṇairarthyamāno daśamukhanidhanaṃ kosaleṣvṛśyaśṛṅge
putrīyāmiṣṭimiṣṭvā daduṣi daśarathakṣmābhṛte pāyasāgryam /
tadbhuktyā tatpurandhrīṣvapi tisṛṣu samaṃ jātagarbhāsu jāto
rāmastvaṃ lakṣmaṇena svayamatha bharatenāpi śatrughnanāmnā // Nar_9,34.1

kodaṇḍī kauśikasya kratuvaramavituṃ lakṣmaṇenānuyāto
yāto'bhūstātavācā munikathitamanudvandvaśāntādhvakhedaḥ /
n ṇāṃ trāṇāya bāṇairmunivacanabalāt tāṭakāṃ pāṭayitvā
labdhvāsmādastrajālaṃ munivanamagamo deva! siddhāśramākhyam // Nar_9,34.2

mārīcaṃ drāvayitvā makhaśirasi śarairanyarakṣāṃsi nighnan
kalyāṃ kurvannahalyāṃ pathi padarajasā prāpya vaidehageham /
bhindānaścāndracūḍaṃ dhanuravanisutāmindirāmeva labdhvā
rāyaṃ prātiṣṭhathāstvaṃ tribhirapi ca samaṃ bhrātṛvīraiḥ sadāraiḥ // Nar_9,34.3

ārundhāne ruṣāndhe bhṛgukulatilake saṃkramayya svatejo
yāte yāto'syayodhyāṃ sukhamiha nivasan kāntayā kāntamūrte! /
śatrughnenaikadātho gatavati bharate mātulasyādhivāsaṃ
tātātrabdho'bhiṣekastava kila vihataḥ kekayādhīśaputryā // Nar_9,34.4

tātokyā yātukāmo vanamanujavadhūsaṃyutaścāpadhāraḥ
paurānārūdhya mārge guhanilayagatastvaṃ jaṭācīradhārī /
nāvā santīrya gaṅgāmadhipadavi punastaṃ bharadvājamārā-
nnatvā tadvākyahetoratisukhamavasaścitrakūṭe girīndre // Nar_9,34.5

śrutvā putrārtikhinnaṃ khalu bharatamukhāt svargayātaṃ svatātaṃ
tapto dattvāmbu tasmai nidadhitha bharate pādukāṃ medinīṃ ca /
atriṃ natvātha gatvā vanamativipulāṃ daṇḍakāṃ caṇḍakāyaṃ
hatvā daityaṃ virādhaṃ sugatimakalayaścāru bhoḥ! śārabhaṅgīm // Nar_9,34.6

natvāgastyaṃ samastāśaranikarasapatrākṛtiṃ tāpasebhyaḥ
pratyaśrauṣīḥ priyaiṣī tadanu ca muninā vaiṣṇave divyacāpe /
brahmāstre cāpi datte pathi pitṛsuhṛdaṃ dīkṣya jaṭāyuṃ
modād godātaṭānte pariramasi purā pañcavatyāṃ vadhūṭyā // Nar_9,34.7

prāptāyāḥ śūrpaṇakhyā madanacaladhṛterarthanairnissahātmā
tāṃ saumitrau visṛjya prabalatamaruṣā tena nirlunanāsām /
dṛṣṭvaināṃ ruṣṭacittaṃ kharamabhipatitaṃ duṣaṇaṃ ca trimūrdhaṃ
vyāhiṃsīrāśarānapyayutasamadhikāṃstatkṣaṇādakṣatoṣmā // Nar_9,34.8

sodaryāproktavārtāvivaśadaśamukhādiṣṭamārīcamāyā-
sāraṅgaṃ sārasākṣyā spṛhitamanugataḥ prāvadhīrbāṇaghātam /
tanmāyākrandaniryāpitabhavadanujāṃ rāvaṇastāmahārṣīt
tenārto'pi tvamantaḥ kimapi mudamadhāstadvadhopāyāyalābhāt // Nar_9,34.9

bhūyastanvīṃ vicinvannahṛta daśamukhastvadvadhūṃ madvadhene-
tyuktvā yāte jaṭāyau divamatha suhṛdaḥ prātanoḥ pretakāryam /
gṛhṇānaṃ taṃ kabandhaṃ jaghanitha śabarīṃ prekṣya pampātaṭe tvaṃ
samprāpto vātasūnuṃ bhṛśamuditamanāḥ pāhi vātālayeśa! // Nar_9,34.10

nītaḥ sugrīvamaitrīṃ tadanu dundubheḥ kāyamuccaiḥ
kṣiptvāṅguṣṭhena bhūyo lulavitha yugapat patriṇā sapta sālān /
hatvā sugrīvaghātodyatamatulabalaṃ vālinaṃ vyājavṛttyā
varṣāvelāmanaiṣīrvirahataralaitastvaṃ mataṅgāśramānte // Nar_9,35.1

sugrīveṇānujoktyā sabhayamabhiyatā vyūhitāṃ vāhinīṃ tā-
mṛkṣāṇāṃ vīkṣya dikṣu drutamatha dayitāmārgaṇāyāvanamrām /
sandeśaṃ cāngulīyaṃ pavanasutakare prādiśo modaśālī
mārge mārge mamārge kapibhirapi tadī tvatpriyā saprayāsaḥ // Nar_9,35.2

tvadvārtākarṇanodyadgarudurujavasampātisampātivākya-
prottīrṇārṇodhirantarnagari janakajāṃ vīkṣya dattvāṅgulīyam /
prakṣudyodyānamakṣakṣapaṇacaṇaraṇaḥ soḍhabandho daśāsyaṃ
dṛṣṭvā pluṣṭvā ca laṅkāṃ jhaṭiti sa hanumān mauliratnaṃ dadau te // Nar_9,35.3

tvaṃ sugrīvāṅgadādiprabalakapicamūcakravikrāntabhūmi-
cakro'bhikramya pārejaldhi niśicarendrānujāśrīyamāṇaḥ /
tatproktāṃ śatruvārtāṃ rahasi niśamayan prārthanāpārthyaroṣa-
prāstāgneyāstratejastramadudadhigirā labdhavān madhyamārgam // Nar_9,35.4

kīśairāśāntaropāhṛtagirinikaraiḥ setumādhāpya yāto
yātūnyāmardya daṃṣṭrānakhaśikhariśilāsālaśastraiḥ svasainyaiḥ /
vyākurvan sanujastvaṃ samarabhuvi paraṃ vikramaṃ śakrajetrā
vegānnāgāstrabaddhaḥ patagapatigarunmārutairmocito'bhūḥ // Nar_9,35.5

saumitristvatra śaktiprahṛtigaladasurvātajānītaśaila-
ghrāṇāt praṇānupeto vyakṛṇuta kusṛtiślāghinaṃ meghanādam /
māyākṣobheṣu vaibhīṣaṇavacanahṛtastambhanaḥ kumbhakarṇaṃ
samprāptaṃ kampitorvītalamakhilacamūbhakṣiṇaṃ vyakṣiṇostvam // Nar_9,35.6

gṛhṇan jambhārisampreṣitarathakavacau rāvaṇenābhiyudhyan
brahmāstreṇāsya bhindan galatatimabalāmagniśuddhāṃ pragṛhṇan /
deva! śreṇīvarojjīvitasamaramṛtairakṣatairṛkṣasaṅghair-
laṅkābhartrā ca sākaṃ nijanagaramagāḥ sapriyaḥ puṣpakeṇa // Nar_9,35.7

prīto divyābhiṣekairayutasamadhikān vatsarān paryaraṃsīr-
maithilyāṃ pāpavācā śiva śiva kila tāṃ garbhiṇīmabhyahāsīḥ /
śatrughnenārdayitvā lavaṇaniśicaraṃ prārdayaḥ śūdrapāśaṃ
tāvad vālmīkigehe kṛtavasatirupāsūta sīta sutau te // Nar_9,35.8

vālmīkestvatsutodgāpitamadhurakṛterājñayā yajñavāṭe
sītāṃ tvayyāsukāme kṣitimaviśadasau tvaṃ ca kālārthito'bhūḥ /
hetoḥ saumitrighātī svayamatha sarayūmagnaniśśeṣabhṛtyaiḥ
sākaṃ nākaṃ prayāto nijapadamagamo deva! vaikuṇṭhamādyam // Nar_9,35.9

so'yaṃ martyāvatārastava khalu niyataṃ martyaśikṣārthamevaṃ
viśleṣārtirnirāgastyajanamapi bhavet kāmadharmātisaktyā /
no cet svātmānubhūteḥ kvanu tava manaso vikriyā cakrapāṇe!
sa tvaṃ sattvaikamūrte! pavanapurapate! vyādhunu vyādhitāpān // Nar_9,35.10

atreḥ putratayā purā tvamanasūyāyāṃ hi dattābhidho
jātaḥ śiṣyāniṣandhatandritamanāḥ svasthaścaran kāntayā /
dṛṣto bhaktatamena hehayamahīpālena tasmai varā-
naṣṭaiśvaryamukhān pradāya daditha svenaiva cānte vadham // Nar_9,36.1

satyaṃ kartumathārjunasya ca varaṃ tacchaktimātrānataṃ
brahmadveṣi tadākhilaṃ nṛpakulaṃ hantuṃ ca bhūmerbharam /
sañjāto jamadagnito bhṛgukule tvaṃ reṇukāyāṃ hare!
rāmo nāma tadātmajeṣvavarajaḥ pitroradhāḥ sammadam // Nar_9,36.2

labdhāmnāyagaṇaścaturdaśavayā gandharvarāje manā-
gāsatāṃ kila mātaraṃ prati pituḥ krodhākulasyājñayā /
tātājñātigasodaraiḥ samamimāṃ chitvātha śāntāt pitus-
teṣāṃ jīvanayogamāpitha varaṃ mātā ca te'dād varam // Nar_9,36.3

pitrā mātṛmude stavāhṛtaviyaddhenornijādāśramāt
prasthāyātha bhṛgorgirā himagirāvārādhya gaurīpatim /
labdhvā tatparaśuṃ taduktadanujacchedī mahāstrādikaṃ
prāpto mitramathākṛtavṛaṇamuniṃ prāpyāgamaḥ svāśramam // Nar_9,36.4

ākheṭepagato'rjunaḥ suragavīsamprāptasampadgaṇais-
tvatpitrā paripūjitaḥ puragato durmantrivācā punaḥ /
gāṃ kretuṃ sacivaṃ nyayuṅkta kudhiyā tenāpi rundhanmuni-
prāṇakṣepasaroṣagohatacamūcakreṇa vatso hṛtaḥ // Nar_9,36.5

śukrojjīvitatātavākyacalitakrodho'tha sakhyā samaṃ
bibhrud dhyātamahodaropanihitaṃ cāpaṃ kuṭhāraṃ śaran /
ārūḍhaḥ sahavāhayantṛkarathaṃ māhiṣmatīmāviśan
vāgbhirvatsamadāśuṣi kṣitipatau samprāstuthāḥ saṅgaram // Nar_9,36.6

putrāṇāmayutenasaptadaśabhiścākṣauhiṇībhirmahā-
senānībhiranekamitranivahirvyājṛmbhitīyodhanaḥ /
sadyastvatkakuṭhārabāṇavidalanniśśeṣasainyotkaro
bhītipradrutanaṣṭaśiṣṭanayastvāmāpataddhehayaḥ // Nar_9,36.7

līlāvāritanarmadājalavalallaṅkeśagarvāpaha-
śrīmadbāhusahasramuktabahuśastrāstraṃ nirundhannamum /
cakre tvayyatha vaiṣṇave'pi vikale buddhvā hariṃ tvāṃ mudā
dhyāyantaṃ chitasrvadoṣamavadhīḥ so'gāt paraṃ te padam // Nar_9,36.8

bhūyo'marṣitahehayātmajagaṇaistāte hate reṇukā-
māghnānāṃ hṛdayaṃ nirīkṣya bahuśo ghorāṃ pratijñāṃ vahan /
dhyānānītarathāyudhastvamakṛthā vipradruhaḥ kṣatriyān
dikcakreṣu kuṭhārayan viśikhayan niḥkṣātriyāṃ medinīm // Nar_9,36.9

tātojjīvanakṛnnṛpālakakulaṃ triḥsaptakṛtvo jayan
santarpyātha samantapañcakamahāraktahṛdaudhe pit n /
yajñe kṣmāmapi kāśyapādiṣu diśan sālvena yudhyan punaḥ
kṛṣṇo'muṃ nihaniṣyatīti śamito yuddhāt kumārairbhavān // Nar_9,36.10

nyasyāstrāṇi mahendrabhūbhṛti tapastanvan punarmajjitāṃ
gokarṇāvadhi sāgareṇa dharaṇīṃ dṛṣṭvārthitastāpasaiḥ /
dhyāteṣvāsaghṛtānalāstracakitaṃ sindhuṃ sruvakṣepaṇā-
dutsāryoddhṛtakeralo bhṛgupate! vāteśa! saṃrakṣa mām //
sāndrānanandatano! hare! nanu purā daivāsure saṅgare
tvatkṛttā api karmaśeṣavaśato ye te na yātā gatim /
teṣāṃ bhūtalajanmanāṃ ditibhuvāṃ bhāreṇa durārditā
bhūmiḥ prāpa viriñcamāśritapadaṃ devaiḥ puraivāgataiḥ // Nar_9,36.11

hā hā durjanabhūribhāramathitāṃ pāthonidhau pātukām-
etāṃ pālaya hanta me vivaśatāṃ saṃpṛccha devānimān /
ityādipracurapralāpavivaśāmālokya dhātā mahīṃ
devānāṃ vadanāni vīkṣya parito dadhyau bhavantaṃ hare! // Nar_10,37.2

ūce cāmbujabhūramūnayi surāḥ! satyaṃ dharitryā vaco
nanvasyā bhavatāṃ ca rakṣaṇavidhau dakṣo hi lakṣmīpatiḥ /
sarve śarvapurassarā vayamito gatvā payovāridhiṃ
natvā taṃ stumahe javāditi yuyaḥ sākaṃ tavāketanam // Nar_10,37.3

te mugdhānilaśālidugdhajaladhestīraṃ gatāḥ saṅgatā
yāvat tvatpadacintanaikamanasastāvat sa pāthojabhūh /
tvadvācaṃ hṛdaye niśamya sakalānānandayannacivā-
nākhyātaḥ paramātmanā svayamahaṃ vākyaṃ tadākarṇyatām // Nar_10,37.4

jāne dīnadaśāmahaṃ diviṣadāṃ bhūmeśca bhīmairnṛpais-
tatkṣepāya bhavāmi yādavakule so'haṃ samagrātmanā /
devā vṛṣṇikule bhavantu kalayā devāṅganāścāvanau
matsevārthamiti tvadīyavacanaṃ pāthojabhūrūcivān // Nar_10,37.5

śrutvā karṇarasāyanaṃ tava vacaḥ sarveṣu nirvāpita-
svānteṣvīśa! gateṣui tāvakakṛpāpīyūṣatṛptātmasu /
vikhyāte mathurāpure kila bhavatsānnidhyapuṇyottare
dhanyāṃ devakanandanāmudavahad rājā sa śūrātmajaḥ // Nar_10,37.6

udvāhāvasitau tadīyasahajaḥ kaṃso'tha sammānaya-
nnetau sūtatayā gataḥ pathi rathe vyomotthayā tvadgirā /
asyāstvāmatiduṣṭamaṣṭamasuto hanteti hanteritaḥ
sattrāsāt sa tu hantumantikagatāḥ tanvīṃ kṛpāṇīmadhāt // Nar_10,37.7

gṛhṇānaścikureṣu tāṃ khalamatiḥ śaureściraṃ sāntvanair-
no muñcan punarātmajārpaṇagirā prīto'tha yāto gṛhān /
ādyaṃ tvatsahajaṃ tathārpitamapi snehena nāhannasau
duṣṭānāmapi deva! puṣṭakaruṇā dṛṣṭā hi dhīrekadā // Nar_10,37.8

tāvat tvanmanasaiva nāradamuniḥ proce sa bhojeśvaraṃ
yūyaṃ nanvasurāḥ surāśca yadavo jānāsi kiṃ na prabho! /
māyāvī sa harirbhavadvadhakṛte bhāvī suraprārthanā-
dityākarṇya yadūnadūdhunadasau śaureśca sūnūnahan // Nar_10,37.9

prāpte saptamagarbhatāmahipatau tvatpreraṇānmāyayā
nīte mādhava! rohiṇīṃ tvamapi bhoḥ! saccitsukhaikātmakaḥ /
devakyā jaṭharaṃ viveśitha vibho! saṃstūyamānaḥ suraiḥ
sa tvaṃ kṛṣṇa! vidhūya rogapaṭalīṃ bhaktiṃ parāṃ dehi me // Nar_10,37.10

ānandarūpa! bhagavannayi! te'vatāre
prāpte pradīptabhavadaṅga nirīyamāṇaiḥ /
kāntivrajairiva ghanāghanamaṇḍalairdyā-
māvṛṇvatī viruruce kila varṣavelā // Nar_10,38.1

āśāsu śītalatarāsu payodatoyai-
rāśāsitāptivivaśeṣu ca sajjaneṣu /
naiśākarodayavidhau niśi madhyamāyāṃ
kleśāpahastrijagatāṃ tvamihāvirāsīḥ // Nar_10,38.2

bālyasṛśāpi vapuṣā dadhuṣā vubhūtī-
rudyatkirīṭakaṭakāṅgadahārabhāsā /
śaṅkhārivārijagadāparibhāsitena
meghāsitena parilesitha sūtigehe // Nar_10,38.3

vakṣaḥsthalīsukhanilānavilāsilakṣmī-
mandākṣalakṣitakaṭākṣavimokṣabhedaiḥ /
tanmandirasya khalakaṃsakṛtāmalakṣmī-
munmārjayanniva virejitha vāsudeva! // Nar_10,38.4

śauristu dhīramunimaṇḍalacetaso'pi
dūrasthitaṃ vapurudīkṣya nijekṣaṇābhyām /
ānandabaṣpapulakodgamagadgadārdra-
stuṣṭāva dṛṣtimakarandarasaṃ bhavantam // Nar_10,38.5

deva! prasīda parapūruṣa! tāpavallī-
nirlūnidātra! samanetra! kalāvilāsin! /
khedānapākuru kṛpāgurubhiḥ kaṭākṣair-
ityādi tena muditena ciraṃ nuto'bhūḥ // Nar_10,38.6

mātrā ca netrasalilāstṛtagātravallyā
stotrairabhiṣṭutaguṇaḥ karuṇālayastvam /
prācīnajanmayugalaṃ pratibodhya tābhyāṃ
māturgirā dadhitha mānuṣabālaveṣam // Nar_10,38.7

tvatpreristatadanu nandatanūjayā te
vyatyāsamāracayituṃ sa hi śūrasūnuḥ /
tvāṃ hastayoradhita cittāvidhāryamāryai-
rambhoruhasthakalahaṃsakiśoraramyam // Nar_10,38.8

jātā tadā puśupasadmani yoganidrā
nidrāvimudritamathākṛta pauralokam /
tvatpreraṇāt kimiha citramacetanairyad
dvāraiḥ svayaṃ vyaghaṭi saṅgaṭitaiḥ sugāḍham // Nar_10,38.9

śeṣeṇa bhūriphaṇavāritavāriṇātha
svairaṃ pradarśitapatho maṇidīpitena /
tvāṃ dhārayan sa khalu dhanyatamaḥ pratasthe
so'yaṃ tvamīśa! mama nāśaya rogavegān // Nar_10,38.10

bhavantamayamudvahan yadukulodvaho nissaran
dadarśa gaganoccalajjalabharāṃ kalindātmajām /
ahi salilasañcayaḥ sa punaraindrajālodito
jalaugha iva tatkṣaṇāt prapadameyatāmāyayau // Nar_10,39.1

prasuptapaśupālikāṃ nibhṛtamārudadbālikā-
mapāvṛtakavāṭikāṃ paśupavāṭikāmāviśan /
bhavantamayamarpayan prasavatalpake tatpadād
vahan kapaṭakanyakāṃ svapuramāgato vegataḥ // Nar_10,39.2

tatastvadanujāravakṣapitanidravegadravad-
bhaṭotkaraniveditaprasavavārtayaivārtimān /
vimuktacikurotkarastvaritamāpatan bhojarā-
ḍatuṣṭa iva dṛṣṭavān bhaginikākare kanyakām // Nar_10,39.3

dhruvaṃ kapaṭaśālino madhuharasya māyā bhave-
dasāviti kiśorikāṃ bhaginikākarāliṅgitām /
dvipo nalinikāntarādiva mṛṇālikāmākṣipa-
nnayaṃ tvadanujāmajāmupalapaṭṭake piṣṭavān // Nar_10,39.4

tato bhavadupāsako jhaṭiti mṛtyupāśādiva
pramucya tarasaiva sā samadhirūḍharūpāntarā /
adhastalamajagmuṣī vikasadaṣṭabāhusphuran-
mahāyudhamaho gatā kila vihāyasā didyute // Nar_10,39.5

nṛśaṃsatara! kaṃsa! te kimu mayā viniṣpiṣṭayā
babhūva bhavadantakaḥ kvacana cintyatāṃ te hitam /
iti tvadanujā vibho! khalamudīrya taṃ jagmuṣī
marudgaṇapaṇāyitā bhuvi ca mandirāṇyeyuṣī // Nar_10,39.6

prage punaragātmajāvacanamīriti bhūbhujā
pralambabakapūtanāpramukhadānavā māninaḥ /
bhavannidhanakāmyayā jagati babhramurnirbhayāḥ
kumārakavimārakāḥ kimiva duṣkaraṃ niṣkṛpaiḥ // Nar_10,39.7

tataḥ paśupamandire tvayi mukunda! nandapriyā-
prasūtiśayaneśaye ruvati kiñcidañcatpade /
vibudhya vanitājanaistanayasambhave ghoṣite
mudā kimu vadāmyaho sakalamākulaṃ gokulam // Nar_10,39.8

aho khalu yaśodayā navakalāyacetoharaṃ
bhavantamalamantike prathamamāpibantyā dṛśā /
punaḥ stanabharaṃ nijaṃ sapadi pāyayantyā mudā
manoharatanuspṛśā jagati puṇyavanto jitāḥ // Nar_10,39.9

bhavatkuśalakāmyayā sa khalu nandagopastadā
pramodabharasaṃkulo dvijakulāya kiṃ nādadāt /
tathaiva paśupālakāḥ kimu na maṅgalaṃ tenire
jagatritayamaṅgala! tvamiha pāhi māmāmayāt // Nar_10,39.10

tadanu nandamamandaśubhāspadaṃ nṛpapurīṃ karadānakṛte gatam /
samavalokya jagād bhavatpitā viditakaṃsasahāyajanodyamaḥ // Nar_10,40.1

ayi sakhe! tava bālakajanma māṃ sukhayate'dya nijātmajajanmavat /
iti bhavatpitṛtāṃ vrajanāyake samadhiropya śaśaṃsa tamādarāt // Nar_10,40.2

iha ca santyanimittaśatāni te kaṭakasīmne tato laghu gamyatām /
iti ca tadvacasā vrajanāyako bhavadapāyabhiyā drutamāyayau // Nar_10,40.3

avasare khalu tatra ca kācana vrajapade madhurākṛtiraṅganā /
taralaṣaṭpadalālitakuntalā kapaṭapotaka! te nikaṭaṃ gatā // Nar_10,40.4

sapasi sā hṛtabālakacetanā niśicarānvayajā kila pūtanā /
vrajavadhūṣviha keyamiti kṣaṇaṃ vimṛśatīṣu bhavantamupādade // Nar_10,40.5

lalitabhāvavilāsahṛtātmabhiryuvatibhiḥ pratiroddhumapāritā /
stanamasau bhavanāntaniṣeduṣī pradaduṣī bhavate kapaṭātmane // Nar_10,40.6

samadhiruhya tadaṅkamaśaṅkitastvamatha bālakalopanaroṣitaḥ /
mahadivāmraphalaṃ kucamaṇḍalaṃ praticucūṣitha durviṣadūṣitam // Nar_10,40.7

asubhireva samaṃ dhayati tvayi stanamasau stanitopamanisvanā /
nirapatad bhayadāyi nijaṃ vapuḥ pratigatā pravisārya bhujāvubhau // Nar_10,40.8

bhayadaghoṣaṇabhīṣaṇavigrahaśravaṇadarśanamohitavallave /
vrajapade taduraḥsthalakhelanaṃ nanu bhavantamagṛhṇata gopikāḥ // Nar_10,40.9

bhuvanamaṅkala!nāmabhireva te yuvatibhirbahudhā kṛtarakṣaṇaḥ /
tvamayi vātaniketananātha! māmagadayan kuru tāvakasevakam // Nar_10,40.10

vrajeśvaraḥ śaurivaco niśamya samāvrajannadhvani bhītacetāḥ /
niṣpiṣṭaniśśeṣataruṃ nirīkṣya kañcit padārthaṃ śaraṇaṃ gatastvām // Nar_10,41.1

niśamya gopīvacanādudantaṃ sarve'pi gopā bhayavismayāndhāḥ /
tvatpātitaṃ ghorapiśācadehaṃ dehurvidūre'tha kuṭhārakṛttam // Nar_10,41.2

tvatpītapūtastanataccharīrāt samuccalannuccataro hi dhūmaḥ /
śaṅkāmadhādāgaravaḥ kimeṣu kiṃ cāndano gauggulavo'thaveti // Nar_10,41.3

madaṅgasaṅgasya phalaṃ na dūraṃ kṣaṇena tāvad bhavatāmapi syāt /
utyullapan vallavatallajebhyastvaṃ pūtanāmātanuthāḥ sugandhim // Nar_10,41.4

citraṃ piśācyā na hataḥ kumāraścitraṃ puraivākathi śauriṇedam /
iti praśaṃsan kila gopaloko bhavanmukhālokarase nyamāṅkṣīt // Nar_10,41.5

dine dine'tha prativṛddhalakṣmīrakṣīṇamaṅgalyaśato vrajo'yam /
bhavannivāsādayi vāsudeva! pramodasāndraḥ parito vireje // Nar_10,41.6

gṛheṣu te komalarūpahāsamithaḥkathāsaṅkulitāḥ kamanyaḥ /
vṛtteṣu kṛtyeṣu bhavannirīkṣāsamāgatāḥ pratyahamatyanandan // Nar_10,41.7

aho kumāro mayi dattadṛṣṭiḥ smitaḥ kṛtaṃ māṃ prati vatsakena /
ehyehi māmityupasārya pāṇiṃ tvayāśa! kiṃ kiṃ na kṛtaṃ vadhūbhiḥ // Nar_10,41.8

bhavadvapuḥsparśanakautukena karāt karaṃ gopavadhūjanena /
nītastvamātāmrasarojamālāvyālambilolambatulāmalāsīḥ // Nar_10,41.9

nipāyayantī stanamaṅkagaṃ tvāṃ vilokayantī vadanaṃ hasantī /
daśāṃ yaśodā katamāṃ na bheje sa tādṛśaḥ pāhi hare! gadānmām // Nar_10,41.10

kadāpi janmarkṣadine tava prabho! nimantritajñātivadhūmahīsurā /
mahānasastvāṃ savidhe nidhāya sā mahānasādau vavṛte vrajeśvarī // Nar_10,42.1

tato bhavattrāṇaniyuktabālakaprabhītisaṅkrandanasaṅkulāravaiḥ /
vimiśramaśrāvi bhavatsamīpataḥ parisphuṭaddārucaṭaccaṭāravaḥ // Nar_10,42.2

tatastadākarṇanasaṃbhramaśramaprakampivakṣojabharā vrajāṅganāḥ /
bhavantamantardadṛśuḥ samantato viniṣpataddāruṇadārumadhyagam // Nar_10,42.3

śiśoraho kiṃ kimabhūditi drutaṃ pradhāvya nandaḥ paśupāśca bhūsurāḥ /
bhavantamālokya yaśodayā dhṛtaṃ samāśvasannaśrujalārdralocanāḥ // Nar_10,42.4

kasko nu kautaskuta eṣa vismayo viśaṅkaṭaṃ yacchakaṭaṃ vipāṭitam /
na kāraṇaṃ kiñcidiheti te sthitāḥ svanāsikādattakarāstvadīkṣakāḥ // Nar_10,42.5

kumārakasyāsya payodharārthinaḥ prarodane lolapadāmbujāhatam /
mayā mayā dṛṣṭamano viparyagāditīśa! te pālakabālakā jaguḥ // Nar_10,42.6

bhiyā tadā kiñcidajānatāmidaṃ kumārakāṇāmatidurghaṭaṃ vacaḥ /
bhavatprabhāvāvidurairitīritaṃ manāgivāśaṅkyāta dṛṣṭapūtanaiḥ // Nar_10,42.7

pravālatāmraṃ kimidaṃ padaṃ kṣataṃ sarojaramyau nu karau virojitau /
iti prasarpatkaruṇātaraṅgitāstvadaṅgamāpaspṛśuraṅganājanāḥ // Nar_10,42.8

aye sutaṃ dehi jagatpateḥ kṛpātaraṅgapātāt paripātamadya me /
iti sma saṅgṛhya pitā tvadaṅgukaṃ guhurmuhuḥ śliṣyati jītakaṇṭakaḥ // Nar_10,42.9

anonilīnaḥ kila hantumāgataḥ surārirevaṃ bhavatā vihiṃsitaḥ /
rajo'pi nodṛṣṭamamuṣya tat kathaṃ sa śuddhasattve tvayi līnavān dhruvam // Nar_10,42.10

prapūjitaistatra tato dvijātibhirviśeṣato lambhitamaṅgalāśiṣaḥ /
vrajaṃ nijairbālyarasairvimohayan marutpurādhīśa! rujāṃ jahīhi me // Nar_10,42.11

tvamekadā gurumarutpuranātha! voḍhuṃ
gāḍhādhirūḍḥagarimāṇamapārayantī /
mātā nodhāya śayane kimidaṃ bateti
dhyāyantyaceṣṭata gṛheṣu niviṣṭaśaṅkā // Nar_10,43.1

tāvad vidūramupakarṇitaghoraghoṣa-
vyājṛmbhipāṃsupaṭalīparipūritāśaḥ /
vātyāvapuḥ sa kila daityavarastṛṇāva-
rtākhyo jahāra janamānasahāriṇaṃ tvām // Nar_10,43.2

uddāmapāṃsutimirāhatadṛṣtipāte
draṣṭuṃ kimapyakuśale paśupālaloke /
hā bālaksya kimiti tvadupāntamāptā
mātā bhavantamavilokya bhṛśaṃ rurod // Nar_10,43.3

tāvat sa dānavavaro'pi ca dīnamūrtir-
bhāvatkabhāraparidhāraṇalūnavegaḥ /
saṅkocamāpa tadanu kṣatapāṃsughoṣe
ghoṣe vyatāyata bhavajjananīninādaḥ // Nar_10,43.4

rodopakarṇanavaśādupagamya gehaṃ
krandatsu nandamukhagopakuleṣu dīnaḥ /
tvāṃ dānavastvakhilamuktikaraṃ mumukṣus-
tvayyapramuñcati papāt viyatpradeśāt // Nar_10,43.5

rodākulāstadanu gopagaṇā bahiṣṭha-
pāṣāṇapṛṣṭhabhuvi dehamatisthaviṣṭham /
praikṣanta hanta nipantamamuṣya vakṣa-
syakṣīṇameva ca bhavantamalaṃ hasantam // Nar_10,43.6

grāvaprapātaparipiṣṭagariṣṭhadeha-
bhraṣṭāsuduṣṭadanujopari dhṛṣṭahāsam /
āghnānamambujakareṇa bhavantametya
gopa dadhurgirivarādiva nīlaratnam // Nar_10,43.7

ekaikamāśu parigṛhya nikāmananda-
nnandādigopaparirabdhavicumbatāṅgam /
ādātukāmapariśaṅkitagopanārī-
hastāmbujaprapatitaṃ praṇumo bhavantam // Nar_10,43.8

bhūyo'pi kinnu kṛṇumaḥ praṇatārtihārī
govinda eva paripālayatāt sutaṃ naḥ /
ityādi mātarapitṛprasukhaistadānīṃ
samprārthitastvadavanāya vibho! tvameva // Nar_10,43.9

vātātmakaṃ danujamevamayi pradhūnvan
vātodbhavān mama gadān kimu no dhunoṣi /
kiṃ vā karomi puranapyanilālayeśa!
niśśeṣarogaśamanaṃ muhurarthaye tvām // Nar_10,43.10

gūḍhaṃ vasudevagirā kartuṃ te niṣkriyasya saṃskārān /
hṛdgatahorātattvo gargamunistvadgṛhān vibho! gatavān // Nar_10,44.1

nando'tha nanditātmā bṛndiṣṭhaṃ mānayannamuṃ yaminām /
mandasmitārdramūce tvat saṃskārān vidhātumutsukadhīḥ // Nar_10,44.2

yaduvaṃśācāryatvāt sunibhṛtamidamārya! kāryamiti kathayan /
gargo nirgatapulakaścakre tava sāgrajasya nāmāni // Nar_10,44.3

kathamasya nāma kurve sahasranāmno hyanantanāmno vā /
iti nūnaṃ gargamuścakre tava nāma nāma rahasi vibho! // Nar_10,44.4

kṛṣidhītuṇakārābhyāṃ sattānandātmatāṃ kilābhilapat /
jagadaghakarṣitvaṃ vā kathayadṛṣiḥ kṛṣṇanāma te vyatanot // Nar_10,44.5

anyāṃśca nāmabhedān nyīkurvannagraje ca rāmādīn /
atimānuṣānubhāvaṃ nyagadat tvāmaprakāśayan pitre // Nar_10,44.6

snihyati yatsava putre suhyati sa na māyikaiḥ punaḥ śokaiḥ /
druhyati yaḥ sa tu naśyedityavadat te mahattvamṛṣivaryaḥ // Nar_10,44.7

jeṣyati bahutaradaityān neṣyati nijabandhulokamamalapadam /
śroṣyasi suvimalakīrtīrasyeti bhavadvibhūtimṛṣirūce // Nar_10,44.8

amunaiva sarvadurgaṃ taritāstha kṛtāsthamantra tiṣṭhadhvam /
harirevetyanabhilapannityādi tvāmavarṇayat sa muniḥ // Nar_10,44.9

garge'tha nirgate'smin nanditanandādinandyamānastvam /
madgadamudgatakaruṇo nirgamaya śrīmarutpurādhīśa! // Nar_10,44.10

ayi sabala! murāre! pāṇijānupracāraiḥ
kimapi bhavanabhāgān bhūṣayantau bhavantau /
calitacaraṇakañje mañjumañjīraśiñjā-
śravaṇakutukabhājau ceratuścāru vegāt // Nar_10,45.1

mṛdu mṛdu vihasantāvunmiṣaddantavantau
vadanapatitakeśau dṛśyapādābjadeśau /
bhujagalitakarāntavyālagatkaṅkaṇāṅkau
matimaharatamuccaiḥ paśyatāṃ viśvan ṇām // Nar_10,45.2

anusarati janaughe kautukavyākulākṣe
kimapi kṛtaninādaṃ vyāhasantau dravantau /
balitavadanapadmaṃ pṛṣṭhato dattadṛṣṭī
kimiva na vidadhāthe kautukaṃ vāsudeva! // Nar_10,45.3

dutagatiṣu patantāvutthitau liptapaṅkau
divi munibhirapaṅkaiḥ sasmitaṃ vandyamānau /
drutamatha jananībhyāṃ sānukampaṃ gṛhītau
muhurapi parirabdhau drāg yuvāṃ cumbitau ca // Nar_10,45.4

snutakucabharamaṅke dhārayantī bhavantaṃ
taralamati yaśodā stanyadā dhanyadhanyā /
kapaṭapaśupa! madhye mugdhahāsāṅkuraṃ te
daśanamukulahṛdyaṃ vīkṣyaṃ vaktraṃ jaharṣa // Nar_10,45.5

tadanu caraṇacārī dārakaiḥ sākamārā-
nnilayatatiṣu khelan bālacāpalyaśālī /
bhavanaśukabiḍālān vatsakāṃścānudhāvan
kathamapi kṛtahāsairgopakairvārito'bhūḥ // Nar_10,45.6

haladharasahitastvaṃ yatra yatropayāto
vivaśapatitanetrāstatra tatraiva gopyaḥ /
vigalitagṛhakṛtyā vismṛtāpatyabhṛtyā
murahara! muhuratyantākulā nityamāsan // Nar_10,45.7

pratinavanavanītaṃ gopikādattamicchan
kalapadamupagāyan komalaṃ kvāpi nṛtyan /
sadayayuvatilokairarpitaṃ sarpiraśnan
kvacana navavipakvaṃ dugdhamatyāpibastvam // Nar_10,45.8

mama khalu baligehe yācanaṃ jātamāstām-
iha punarabalānāmagrato naiva kurve /
iti vihitamatiḥ kiṃ deva! santyajya yācñāṃ
dadhighṛtamaharastvaṃ cāruṇā coraṇena // Nar_10,45.9

tava dadhighṛtamoṣe ghoṣayoṣājanānā-
mabhajata hṛdi roṣo nāvakāśaṃ na śokaḥ /
hṛdayamapi muṣitvā harṣasindhau nyadhāstvaṃ
sa mama śamaya rogān vātagehādhinātha! // Nar_10,45.10

śākhāgre'tha vidhuṃ vilokya phalamityambāṃ ca tātaṃ muhuḥ
samprārthyātha tadā tadīyavacasā protkṣiptabāhau tvayi /
citraṃ deva! śaśī sa te karamagāt kiṃ brūmahe sampata-
jjyotirmaṇḍalapūritākhilavapuḥ prāgā virāḍrūpatām // Nar_10,45.11

kiṃ kiṃ batedamiti saṃbhramabhājamenaṃ
brahmārṇave kṣaṇamamuṃ parimajjya tātam /
māyāṃ punastanayamohamayīṃ vitanva-
nnānandacinmaya! jaganmaya! pāhi rogāt // Nar_10,45.12

ayi deva! purā kila tvayi svayamuttānaśaye stanandhaye /
parijṛmbhaṇato vyapāvṛte vadane viśvamacaṣṭa vallavī // Nar_10,46.1

punarapyatha bālakaiḥ samaṃ tvayi līlānirate jagatpate! /
phalasañcayavañcanakrudhā tava mṛdbhojanamūcurarbhakāḥ // Nar_10,46.2

ayi te pralayāvadhau vibho! kṣititoyādisamastabhakṣiṇaḥ /
mṛdupāśanato rujā bhavediti bhītā jananī cukopa sā /// Nar_10,46.3

ayi durvinayātmaka! tvayā kimu mṛtsā bata vatsa! bhakṣitā /
iti mātṛgiraṃ ciraṃ vibho! vitathāṃ tvaṃ pratijajñiṣe hasan // Nar_10,46.4

ayi te sakalairviniścite vimatiśced vadanaṃ vidāryatām /
iti mātṛvibhartsito mukhaṃ vikasatpadmanibhaṃ vyadārayaḥ // Nar_10,46.5

ayi mṛllavadarśanotsukāṃ jananīṃ tāṃ bahu tarpayanniva /
pṛthivīṃ nikhilāṃ na kevalaṃ bhuvanānyapyakhilānyadīdṛśaḥ // Nar_10,46.6

kuhacid vanamambudhiḥ kvacit kvacidabhraṃ kuhacid rasātalam /
manujā danujāḥ kvacit surā dadṛśe kiṃ na tadā tvadānane // Nar_10,46.7

kalaśāmbudhiśāyinaṃ punaḥ paravaikuṇṭhapadādhivāsinam /
svapuraśca nijārbhakātmakaṃ katidhā tvāṃ na dadarśa sā mukhe // Nar_10,46.8

vikasadbhuvane mukhodare nanu bhūyo'pi tathāvidhānanaḥ /
anayā sphuṭamīkṣito bhavānanavasthāṃ jagatāṃ batātanot // Nar_10,46.9

dhṛtatattvadhiyaṃ tadā kṣaṇaṃ jananīṃ tāṃ praṇayena mohayan /
stanamamba! diśetyupāsajan bhagavannadbhutabāla! pāhi mām // Nar_10,46.10

ekadā dadhivimāthakāriṇīṃ mātaraṃ samupasedivān bhavān /
stanyalolupatayā nivārayannaṅkametya papivān payodharau // Nar_10,47.1

ardhapītakucakuḍmale tvayi snigdhahāsamadhurānanāmbuje /
dugdhamīśa! dahane parisnutaṃ dhartumāśu jananī jagāma te // Nar_10,47.2

sāmipītarasabhaṅgasaṅgatakrodhabhāraparibhūtacetasā /
manthadaṇḍamupagṛhya pāṭitaṃ hanta deva! dadhibhājanaṃ tvayā // Nar_10,47.3

uccala dhvanitamuccakaistadā saṃniśamya jananī samādrutā /
tvadyaśovisaravad dadarśa sā sadya eva dadhi visṛtaṃ kṣitau // Nar_10,47.4

vedamārgaparimārgitaṃ ruṣā tvāmavīkṣya parimārgayantyasau /
sandadarśa sukṛtinyulūkhale dīyamānanavanītamotave // Nar_10,47.5

tvāṃ pragṛhya bata bhītibhāvanābhāsurānanasarojamāśu sā /
roṣarūṣitamukhī sakhīpuro bandhanāya raśanāmupādade // Nar_10,47.6

bandhumicchati yameva sajjanastaṃ bhavantamayi bandhumicchatī /
sā niyujya raśanāguṇān bahūn vdyaṅgulonamakhilaṃ kilaikṣata // Nar_10,47.7

vismitotsmitasakhījanekṣitāṃ svinnasannavapuṣaṃ nirīkṣya tām /
nityamuktavapurapyaho hare! bandhameva kṛpayānvamayathāḥ // Nar_10,47.8

sthīyatāṃ ciramulūkhale khaletyāgatā bhavanameva sā yadā /
prāgulūkhalabilāntare tadā sarpirarpitamadannavāsthithāḥ // Nar_10,47.9

yadyapāśasugamo bhavān vibho! saṃyataḥ kimu sapāśayānayā /
evamādi divijairabhiṣṭuto vātanātha! paripāhi māṃ gadāt // Nar_10,47.10

mudā suraudhaistvamudārasammadairudīrya dāmodara ityabhiṣṭutaḥ /
mṛdūdaraḥ svairamulūkhale lagannadūrato dvau kakubhāvudaikṣathāḥ // Nar_10,48.1

kuberasūnurnalakūbarābhidhaḥ paro maṇigrīva iti prathāṃ gataḥ /
maheśasevādhigataśriyonmadau ciraṃ kila tvadvimukhāvakhelatām // Nar_10,48.2

surāpagāyāṃ kila tau madotkaṭau surāpagāyadbahuyauvatāvṛtau /
vivāsasau keliparau sa nārado bhavatpadaikapravaṇo niraikṣata // Nar_10,48.3

bhiyā priyālokamupāttavāsasaṃ puro nirīkṣyāpi madāndhacetasau /
imau bhavadbhaktyupaśāntisiddhaye munirjagau śāntimṛte kutaḥ sukham // Nar_10,48.4

yuvāmavāptau kakubhātmatāṃ ciraṃ hariṃ nirīkṣyātha padaṃ svamāpnutam /
itīritau tau bhavadīkṣaṇaspṛhāṃ gatau vrajānte kakubhau babhūvatuḥ // Nar_10,48.5

atandramindradruyugaṃ tathāvidhaṃ sameyuṣā mantharagāminā tvayā /
tirāyitolūkhalarodhanirdhutau cirāya jīrṇau paripātitau tarū // Nar_10,48.6

abhāji śākhidvitayaṃ yadā tvayā tadaiva tadgarbhatalānnireyuṣā /
mahātviṣā yakṣayugena tatkṣaṇādabhāji govinda! bhavānapi stavaiḥ // Nar_10,48.7

ihānyabhakto'pi sameṣyati kramād bhavantametau khalu rudrasevakau /
muniprasādād bhavadaṅghrimāgatau gatau vṛṇānau khalu bhaktimuttamām // Nar_10,48.8

tatastarūddāraṇadāruṇāravaprakampisampātini gopamaṇḍale /
vilajjitatvajjananīmukhekṣiṇā vyamokṣi nandane bhavān vimokṣadaḥ // Nar_10,48.9

mahīruhormadhyagato batārbhako hareḥ prabhāvādaparikṣato'dhunā /
iti bravāṇairgamito gṛhaṃ bhavān marutpurādhīśvara! pāhi māṃ gadāt // Nar_10,48.10

bhavatprabhāvāvidurā hi gopāstaruprapātādikamatra goṣṭḥe /
shetumutpātagaṇaṃ viśaṅkya prayātumanyatra mano vitenuḥ // Nar_10,49.1

tatropanandābhidhagopavaryo jagau bhavatpreraṇayaiva nūnam /
itiḥ pratīcyāṃ vipinaṃ manojñaṃ bṛndāvanaṃ nāma virājatīti // Nar_10,49.2

bṛhadvanaṃ tat khalu nandamukhyā vidhāya gauṣṭhīnamatha kṣaṇena /
tvadanvitatvajjananīniviṣṭagariṣtayānānugatā viceluḥ // Nar_10,49.3

anomanojñadhvanidhenupālīkhurapraṇādāntarato vadhūbhiḥ /
bhavadvinodālapitīkṣarāṇi prapīya nājñāyata mārgadairghyam // Nar_10,49.4

nirīkṣya bṛndāvanamīśa! nandatprasūnakundapramukhadrumaugham /
amodathāḥ śādvalasāndralakṣmyā harinmaṇīkuṭṭimapuṣṭaśobham // Nar_10,49.5

navākanirvyuḍhanivāsabhedeṣvaśeṣagopeṣu sukhāsiteṣu /
vanaśriyaṃ gopakiśorapālīvimiśritaḥ paryagalokathāstvam // Nar_10,49.6

arālamārgāgatanirmalāpāṃ marālakujākṛtanarmalāpām /
nirantarasmerasarojavaktrāṃ kalindakanyāṃ samalokayastvam // Nar_10,49.7

mayūrakekāśatalobhanīyaṃ myūkhamīlaśabalaṃ maṇīnām /
viriñcalokaspṛśamuccaśṛṅgairgiriṃ ca govardhanamaikṣathāstvam // Nar_10,49.8

samaṃ tato gopakumārakaistvaṃ samantato yatra vanāntamāgāḥ /
tatastatastāṃ kṛṭilāmapaśyaḥ kalindajāṃ rāgavatīmivaikām // Nar_10,49.9

tathāvidhe'smin vipine paśavye samutsuko vatsagaṇapracāre /
caran sarāmo'tha kumārakaistvaṃ samīragehādhipa! pāhi rogāt // Nar_10,49.10

taralamadhukṛdbṛnde bṛndāvane'tha manohare
paśupaśiśubhiḥ sākaṃ vatsānupālanalolupaḥ /
haladharasakho deva! śrīman! viceritha dhārayan
gavalamuralīvetraṃ netrābhirāmatanudyutiḥ // Nar_10,50.1

vihitajagatīrakṣaṃ lakṣmīkarāmbujalīlitaṃ
dadati caraṇadvandvaṃ bṛndāvane tvayi pāvane /
kimiva na babhau sampatsampūritaṃ taruvallarī-
saliladharaṇīgotrakṣetrādikaṃ kamalāpate! // Nar_10,50.2

vilasadulape kāntārānte samīraṇaśītale
vipulayamunātīre govardhanācalamūrdhasu /
lalitamuralīnādaḥ sañcārayan khalu vātsakaṃ
kvacana divase daityaṃ vatsākṛtiṃ tvamudaikṣathāḥ // Nar_10,50.3

rabhasavilasatpucchaṃ vicchāyato'sya vilokayan
kimapi valitaskandhaṃ randhrapratīkṣamudīkṣitam /
tamatha caraṇe bibhrad vibhrāmayan muhuruccakaiḥ
kuhacana mahāvṛkṣe cikṣepitha kṣatajīvitam // Nar_10,50.4

nipatati mahādaitye jātyā durātmani tatkṣaṇaṃ
nipatanajavakṣuṇṇakṣoṇīruhakṣatakānane /
divi paramiladbṛndā bṛndārakāḥ kusumotkaraiḥ
śirasi bhavato harṣād varṣanti nāma tadā hare! // Nar_10,50.5

surabhilatamā mūrdhanyūrdhvaṃ kutaḥ kusumāvalī
nipatati tavetyukto bālaiḥ sahelamudairayaḥ /
jhaṭiti danujakṣepeṇordhvaṃ gatastarumaṇḍalāt
kusumanikaraḥ so'yaṃ nūnaṃ sameti śanairiti // Nar_10,50.6

kvacana divase bhūyo bhūyastareparuṣātape
tapanatanayāpāthaḥ pātuṃ gatā bhavadādayaḥ /
calitagarutaṃ prekṣāmāsurbakaṃ khalu vismṛtaṃ
kṣitidharagarucchede kailāsaśailamivāparam // Nar_10,50.7

pibati salilaṃ gopavrāte bhavanatamabhidrutaḥ
sa kila niginalannagniprakhyaṃ punardrutamudvaman /
dalayitumagāt troṭyāḥ koṭyā tadā yu bhavān vibho!
khalajanabhidācuñcuścañcū pragṛhya dadāra tam // Nar_10,50.8

sapadi sahajāṃ sandraṣṭuṃ vā mṛtāṃ khalu pūtanā-
manujamaghamapyagre gatvā pratīkṣitumeva vā /
śamananilayaṃ yāte tasmin bake sumanogaṇe
kirati sumanobṛndaṃ bṛndāvanād gṛhamaiyathāḥ // Nar_10,50.9

lalitamuralīnādaṃ dūrānniśamya vadhūjanais-
tvaritamupagamyārādārūḍhamodamudīkṣitaḥ /
janitajananīnandānandaḥ samīraṇamandira-
prathitavasate! śaure! dūrīkuruṣva mamāmayān // Nar_10,50.10

kadācana vrajaśiśubhiḥ samaṃ bhavān
vanāśane vihitamatiḥ pragetarām /
samāvṛto bahutaravatsamaṇḍalaiḥ
satemanairniragamadīśa! jemanaiḥ // Nar_10,51.1

viniryatastava caraṇāmbujadvayā-
dudāñcitaṃ tribhuvanapāvanaṃ rajaḥ /
maharṣayaḥ pulakadharaiḥ kalebarai-
rudūhire dhṛtabhavadīkṣaṇotsavāḥ // Nar_10,51.2

pracārayatyaviralaśādvale tale
paśūn vibho! bhavati samaṃ kumārakaiḥ /
aghāsuro nyaruṇadaghāya vartanīṃ
bhayānakaḥ sapadi śayānakākṛtiḥ // Nar_10,51.3

mahācalapratimatanorguhānibha-
prasāritaprathitamukhasya kānane /
mukhodaraṃ viharaṇakautukād gatāḥ
kumārakāḥ kimapi vidūrage tvayi // Nar_10,51.4

pramādataḥ praviśati pannagodaraṃ
kvathattanau paśupakule savātsake /
vidannidaṃ tvamapi viveśitha prabho!
suhṛjjanaṃ viśaraṇāmāśu rakṣitum // Nar_10,51.5

galedare vipulitavarṣmaṇā tvayā
mahorage luṭhati niruddhamārute /
drutaṃ bhavān vidalitakaṇṭhamaṇḍalo
vimocayan paśupaśūn viniryayau // Nar_10,51.6

kṣaṇaṃ divi tvadupagamārthamāsthitaṃ
mahāsuraprabhavamaho maho mahat /
vinirgate tvayi tu nilīnamañjasā
nabhaḥshtale nanṛturatho jaguḥ surāḥ // Nar_10,51.7

savismayaiḥ kamalabhavādibhiḥ surair-
anudrutastadanu gataḥ kumārakaiḥ /
dine punastaruṇadaśāmupeyuṣi
svakairbhavānatanuta bhojanotsavam // Nar_10,51.8

viṣāṇikāmapi muralīṃ nitambake
niveśayan kabaladharaḥ karāmbuje /
prahāsayan kalavacanaiḥ kumārakān
bubhojitha tridaśagaṇairmudā nutaḥ // Nar_10,51.9

sukhāśanaṃ tviha tava gopamaṇḍale
makhāśanāt priyamiva devamaṇḍale /
iti stutastridaśavarairjagatprabho!
marutpurīnilaya! gadāt prapāhi mām // Nar_10,51.10

anyāvatāranikareṣvanirīkṣitaṃ te
bhūmātirekamabhivīkṣya tadāghamokṣe /
brahmā parīkṣitumanāḥ sa parokṣabhāvaṃ
ninye'tha vatsakagaṇān pravitatya māyām // Nar_10,52.1

vatsānavīkṣya vivaśe paśupotkare tā-
nānetukāma iva dhātṛmatānuvartī /
tvaṃ sāmibhuktakabalo gatavāṃstadānīṃ
bhuktāṃstirodhita sarojabhavaḥ kumārān // Nar_10,52.2

vatsāyitastadanu gopagaṇāyitastvaṃ
śikyādibhāṇḍamuralīgavalādirūpaḥ /
prāgvad vihṛtya vipineṣu cirāya sāyaṃ
tvaṃ māyayātha bahudhā vrajamāyayātha // Nar_10,52.3

tvāmeva śikyāgavalādimayaṃ dadhāno
bhūyastvameva paśuvatsakabālarūpaḥ /
gorūpiṇībhirapi gopavadhūmayībhi-
rāsādito'si jananībhiratipraharṣāt // Nar_10,52.4

jīvaṃ hi kañcidabhimānavaśāt svakīyaṃ
matvā tanūja iti rāgabharaṃ vahantyaḥ /
ātmānameva tu bhavantamavāpya sūnuṃ
prītiṃ yayurna kiyatīṃ vanitāśca gāvaḥ // Nar_10,52.5

evaṃ pratikṣaṇavijṛmbhitaharṣabhāra-
niśśeṣagopagaṇalālitabhūrimūrtim /
tvāmagrajo'pi bubudhe kila vatsarānte
brahmātmanorapi mahān yuvayorviśeṣaḥ // Nar_10,52.6

varṣāvadhau navapurātanavatsapālān
dṛṣṭvā vivekamasṛṇe druhiṇe vimūḍhe /
prādīdṛśaḥ pratinavān makuṭāngadādi-
bhūśāṃścaturbhujayujaḥ sajalāmbudābhān // Nar_10,52.7

pratyekameva kamalāparilālitāṅgān
bhogīndrabhogaśayanān nayanābhirāmān /
līlānimīlitadṛśaḥ sanakādiyogi-
vyāsevitān kamalabhūrbhavato dadarśa // Nar_10,52.8

nārāyaṇākṛtimasaṅkhyatamāṃ nirīkṣya
sarvatra sevakamapi svamavekṣya dhātā /
māyānimagnahṛdayo vimumoha yāvta-
deko babhūvitha tadā kabalārdhapāṇiḥ // Nar_10,52.9

naśyanmade tadanu viśvapatiṃ muhustvāṃ
natvā ca nūtavati dhātari dhāma yāte /
potaiḥ samaṃ pramuditaiḥ praviśanniketaṃ
vātālayādhipa! vibho! paripāhi rogāt // Nar_10,52.10

atītya bālyaṃ jagatāṃ pate! tvamupetya paugaṇḍavayo manojñam /
upekṣya vatsāvanamutsavena prāvartathā gogaṇapālanāyām // Nar_10,53.1

upakramasyānuguṇaiva seyaṃ marutpurādhīṣa! tava pravṛttiḥ /
gotrāparitrāṇakṛte'vatīnastadeva devārabhathāstadā yat //ṣ Nar_10,53.2

kadāpi rāmeṇa samaṃ vanānte vanaśriyaṃ vīkṣya caran sukhena /
śrīdāmanāmnaḥ svasakhasya vācā modādagā dhenukakānanaṃ tvam // Nar_10,53.3

uttālatālīnivahe tvaduktyā balena dhūte'tha balena dorbhyām /
mṛduḥ kharaścābhyapatat purastāt phalotkaro dhenukadānavo'pi // Nar_10,53.4

samudyato dhainukapālane'haṃ vadhaṃ kathaṃ dhainukamadya kurve /
itīva matvā dhruvamagrajena suraugharoddhāramajīghatastvam // Nar_10,53.5

tadīyabhṛtyānapi jambukatvenopāgatānagrajasaṃyutastvam /
jambūphalānīva tadā nirāsthastāleṣu khelan bhagavan! nirāsthaḥ // Nar_10,53.6

vinighnati tvayyatha jambukaughaṃ sanāmakatvādvaruṇastadānīm /
bhayākulo jambukanāmadheyaṃ śrutiprasiddhaṃ vyadhiteti manye // Nar_10,53.7

tavāvatārasya phalaṃ murāre! sañjātamadyeti surairnutastvam /
satyaṃ phalaṃ jātamiheti hāsī bālaiḥ samaṃ tālaphalānyabhuṅkthāḥ // Nar_10,53.8

madhudravasrunti bṛhanti tāni phalāni medobharabhṛnti bhuktvā /
tṛptaiśca dṛptairbhavanaṃ phalaughaṃ vahadbhirāgāḥ khalu bālakaistvam // Nar_10,53.9

hato hato dhenuka ityupetya phalānyadadbhirmadhurāṇi lokaiḥ /
jayeti jīveti nuto vibho! tvaṃ marutpurādhīśvara! pāhi rogāt // Nar_10,53.10

tvatsevotkaḥ saubhārirnāma pūrvaṃ kālindyantardvādaśābdaṃ tapasyan /
mīnavrāte snehavān bhogalole tārkṣyaṃ sākṣādaikṣatāgre kadācit // Nar_10,54.1

tvadvāhaṃ taṃ sakṣudhaṃ tṛkṣasūnuṃ mīnaṃ kañcijjakṣataṃ lakṣayan saḥ /
taptaścitte śaptavānatra cet tvaṃ jantūn bhoktā jīvitaṃ cāpi bhoktā // Nar_10,54.2

tasmin kāle kāliyaḥ kṣveladarpāt sarpārāte kalpitaṃ bhāgamśnan /
tena krodhāt tvat padāmbhojabhājā pakṣakṣiptastaddurāpaṃ payo'gāt // Nar_10,54.3

ghore tasmin sūrajānīravāse tīre vṛkṣā vikṣatāḥ kṣvelavegāt /
pakṣivrātāḥ peturabhre patantaḥ kāruṇyārdraṃ tvanmanastena jātam // Nar_10,54.4

kāle tasminnekadā sīrapāṇiṃ muktvā yāte yāmunaṃ kānanāntam /
tvayyuddāmagrīṣmabhīṣmoṣmataptā gogopālā vyāpiban kṣvelatoyam // Nar_10,54.5

naśyajjīvān vicyutān kṣmātale tān viśvān paśyannacyuta! tvaṃ dayārdraḥ /
prāpyopāntaṃ jīvayāmāsitha drāk pīyūṣāmbhovarṣibhiḥ śrīkaṭākṣaiḥ // Nar_10,54.6

kiṃ kiṃ jāto harṣavarṣātirekaḥ sarvāṅgeṣvityutthitā gopasaṅghāḥ /
dṛṣṭvāgre tvāṃ tvatkṛtaṃ tad vidantasrvāmāliṅgan dṛṣṭanānāprabhāvāḥ // Nar_10,54.7

gāvaścaivaṃ labdhajīvāḥ kṣaṇena sphītānandāstvāṃ ca dṛṣṭvā purastāt /
drāgāvavruḥ sarvato harṣabāṣpaṃ vyāmuñcantyo mandamudyanninādāḥ // Nar_10,54.8

romāñco'yaṃ sarvato naḥ śarīre bhūyasyantaḥ kācidānandamūrchā /
āścaryo'yaṃ kṣvelavego mukundetyukto gopairnandito vandito'bhūḥ // Nar_10,54.9

evaṃ bhaktān muktajīvānapi tvaṃ mugdhāpāṅkairastarogāṃstanoṣi /
tādṛgbhūtasphītakāruṇyabhūmā rogīt pāyā vāyugehādhivāsa! // Nar_10,54.10

atha vāriṇi ghorataraṃ phaṇinaṃ prativārayituṃ kṛtadhīrbhagavan! /
drutamāritha tīraganīpataruṃ viṣamīrutaśoṣitaparṇacayam // Nar_10,55.1

adhiruhya padāmburuheṇa ca taṃ navapallavatulyamojñarucā /
hadavāriṇi dūrataraṃ nyapataḥ parighūrṇitaghorataraṅgagaṇe // Nar_10,55.2

bhuvanatrayabhārabhṛto bhavato gurubhāravikrampivijṛmbhijalā /
parimajjayati sma dhanuḥśataṃ taṭinī jhaṭiti sphuṭaghoṣavatī // Nar_10,55.3

atha dikṣu vidikṣu parikṣubhitabhramitodaravārininādabharaiḥ /
udakādudagāduragādhipatistvadupāntamaśāntaruṣāndhamanāḥ // Nar_10,55.4

phaṇaśṛṅgasahasraviniḥsṛmarajvaladagnikaṇograviṣāmbudharam /
purataḥ phaṇinaṃ samalokayathā bahuśṛṅgiṇamañjanaśailamiva // Nar_10,55.5

jvaladakṣiparikṣaradugraviṣaśvasaniṣmabharaḥ sa mahānbhujagaḥ /
paridaśya bhavantamanantabalaṃ samaveṣṭayadasphuṭaceṣṭamaho // Nar_10,55.6

avilokya bhavantamathākulite taṭagāmini bālakadhenugaṇe /
vrajagehatale'pyanimittaśataṃ samudīkṣya gatā yamunāṃ paśupāḥ // Nar_10,55.7

akhileṣu vibho! bhavadīyadaśāmavalokya jihāsuṣu jīvabharam /
phaṇibandhanamāśu vimucya javādudagamyata hāsajuṣā bhavatā // Nar_10,55.8

adhiruhya tataḥ phaṇirājaphaṇān nanṛte bhavatā mṛdupādarucā /
kalaśiñcitanūpuramañcumilatkarakaṅkaṇasaṃkulasaṃkvaṇitam // Nar_10,55.9

jahṛṣuḥ paśupāstutuṣurmunayo vavṛṣuḥ kusumāni surendragaṇāḥ /
tvayi nṛtyati mārutagehapate! paripāhi sa māṃ tvamadāntagadāt // Nar_10,55.10

racirakampitakuṇḍalamaṇḍalaḥ suciramīśa! nanartitha pannage /
amaratāḍitadundubhisundaraṃ viyati gāyati daivatayauvate // Nar_10,56.1

namati yadyadamuṣya śiro hare! parivihāya tadunnatamunnatam /
parimathan padapaṅkaruhā ciraṃ vyaharathāḥ karatālamanoharam // Nar_10,56.2

tvadavabhagnavibhugnaphaṇāgaṇe galitaśoṇitaśoṇitapāthasi /
phaṇipatāvavasīdati sannatāstadabalāstava mādhava! pādayoḥ // Nar_10,56.3

ayi puraiva cirāya pariśrutatvadanubhāvavilīnahṛdo hi tāḥ /
munibhirapyanavāpyapathaiḥ stavairnunuvurīśa! bhavantamayantritam // Nar_10,56.4

phaṇivadhūgaṇabhaktivilokanapravikasatkaruṇākulacetasā /
phaṇipatirbhavatācyuta! jīvitastvaji samarpitamūrtiravānamat // Nar_10,56.5

ramaṇakaṃ vraje cāridhimadhyagaṃ phaṇiripurna karoti virodhitām /
iti bhavadvacanānyatimānayan phaṇipatirniragāduragaiḥ samam // Nar_10,56.6

phaṇivadhūjanadattamaṇivrajajvalitahāradukūlavibhūṣitaḥ /
taṭagataiḥ pramadāśruvimiśritaiḥ samagathāḥ svajanairdivasāvadhau // Nar_10,56.7

niśi punastamasā vrajamandiraṃ vrajitumakṣama eva janotkare /
svapati tatra bhavaccaraṇāśraye davakṛśānurarundha samantataḥ // Nar_10,56.8

prabudhitānatha pālaya pālayetyudayadārtaravān paśupālakān /
avitumāśu papātha mahānalaṃ kimiha citramayaṃ khalu te mukham // Nar_10,56.9

śikhina varṇata eva hi pītatā parilasatyudhanā kriyayāpyasau /
iti nutaḥ paśupairmuditairvibho! hara hare! duritaiḥ saha me gadān // Nar_10,56.10

rāmasakhaḥ kvāpi dine kāmada! bhagavan! gato bhavān vipinam /
sūnubhirapi gopānāṃ dhenubhirabhisaṃvṛto lasadveṣu // Nar_10,57.1

sandarśayan balāya svairaṃ bṛndāvanaśriyaṃ vimalām /
kāṇḍīraiḥ saha bālairbhāṇḍīrakamāgamo vaṭaṃ krīḍan // Nar_10,57.2

tāvat tāvakanidhanaspṛhayālurgopamūrtiradayāluḥ /
daityaḥ pralambanāmā pralambabāhuṃ bhavantamāpede // Nar_10,57.3

jānannapyavijānanniva tena samaṃ niṣaddhasauhārdaḥ /
vaṭanikaṭe paṭupaśupavyānaddhaṃ dvandvayuddhamārabdhāḥ // Nar_10,57.4

gopān vibhajya tanvan saṅghaṃ balabhadrakaṃ bhavatkamapi /
tvadbalabhīruṃ daityaṃ tvadbalagatamanvamanyathā bhagavan! // Nar_10,57.5

kalpitavijetṛvahane samare parauūthagaṃ svadayitataram /
śrīdāmānamadhatthāḥ parājito bhaktadāsatāṃ prathayan // Nar_10,57.6

evaṃ bahuṣu vibhūman! bāleṣu vahatsu vāhyamāneṣu /
rāmavijitaḥ pralambo jahāra taṃ dūrato bhavadbhītyā // Nar_10,57.7

tvad dūraṃ gamayantaṃ taṃ dṛṛṣṭvā halini vihitagarimabhare /
daityaḥ svarūpamāgād yadrūpāt sa hi balo'pi cakito'bhūt // Nar_10,57.8

uccatayā daityatanostvanmukhamālokya dūrato rāmaḥ /
vigatabhayo dṛḍhamuṣṭyā bhṛśaduṣṭaṃ sapadi piṣṭavānenam // Nar_10,57.9

hatvā dānavavīraṃ prāptaṃ balamāliliṅgitha premṇā /
tāvanmilatoryvayoḥ śirasi kṛtā puṣpavṛṣṭiramaragaṇaiḥ // Nar_10,57.10

ālambo bhuvanānāṃ prālambaṃ nidhanamevamāracayan /
kālaṃ vihāya sadyo lolambaruce! hare! hareḥ kleśān // Nar_10,57.11

tvayi viharaṇalole bālajālaiḥ pralamba-
pramathanasavilambe dhenavaḥ svairacārāḥ /
tṛṇakutukaniviṣṭā dūradūraṃ carantyaḥ
kimapi vipinamaiṣīkākhyamīṣāṃbabhūvuḥ // Nar_10,58.1

anadhigatanidāghakrauryabṛndāvanāntād
bahiridamupayātāḥ kānanaṃ dhenavastāḥ /
tava virahaviṣaṇṇā ūṣmalagrīṣmatāpa-
prasaravisaradambhasyākulāḥ stambhamāpuḥ // Nar_10,58.2

tadanu saha sahāyairdūramanviṣya śaure!
galitasaraṇimuñjāraṇyasañjātakhedam /
paśukulamabhivīkṣya kṣipramānetumārāt
tvayi gatavati hī hī sarvato'gnirjajṛmbhe // Nar_10,58.3

sakalahariti dīpte ghorabhāṅkārabhīme
śikhini vihatamārgā ardhadagdhā ivārtāḥ /
ahaha bhuvanabandho! pāhi pāhīti sarve
śaraṇamupagatāstvāṃ tāpahartāramekam // Nar_10,58.4

alamalamatibhītya sarvato mīlayadhvaṃ
dṛśamiti tava vācā mīlitākṣeṣu teṣu /
kvanu davadahano'sau kutra muñjāṭavī sā
sapadi vavṛtire te hanta bhaṇḍīradeśe // Nar_10,58.5

jaya jaya tava māyā keyamīśeti teṣāṃ
nutibhiruditahāso baddhanānāvilāsaḥ /
punarapi vipinānte prācaraḥ pāṭalādi-
prasavanikaramātragrāhyagharmānubhāve // Nar_10,58.6

tvayi vimukhamivoccaistāpabhāraṃ vahantaṃ
tava bhajanavadantaḥ paṅkamucchoṣayantam /
tava bhujavadudañcadbhūritejaḥpravāhaṃ
tapasamayamanaiṣīryāmuneṣu sthaleṣu // Nar_10,58.7

tadanu jaladajālaistvadvapustulyabhābhir-
vikasadamalavidyutpītavāsovilāsaiḥ /
sakalabhuvanabhājāṃ harṣadāṃ varṣavelāṃ
kṣitidharakuhareṣu svairavāsī vyanaiṣīḥ // Nar_10,58.8

kuharatalaniviṣṭaṃ tvāṃ gariṣṭhaṃ girīndraḥ
śikhikulanavakekākākubhiḥ stotrakārī /
sphuṭakuṭajakadambastomapuṣpāñjaliṃ ca
pravidadhadanubheje deva! govardhano'sau // Nar_10,58.9

atha śaradamupetāṃ tāṃ bhavadbhaktaceto-
vimalasalilapūrāṃ mānayan kānaneṣu /
tṛṇāmamalavanānte cāru sañcārayan gāḥ
pavanapurapate! tvaṃ dehi me dehasaukhyam // Nar_10,58.10

tvadvapurnavakalāyakomalaṃ premadohanamaśeṣamohanam /
brahmā tattvaparacinmudātmakaṃ vīkṣya sammumuhuranvahaṃ striyaḥ // Nar_10,59.1

manmathonmathitamānasāḥ kramāt tvadvilokanaratāstatastataḥ /
gopikāstava na sehire hare! kānanopagatimapyaharmukhe //
nirgate bhavati dattadṛṣṭayastvadgatena manasā mṛgekṣaṇāḥ /
veṇunādamupakarṇya dūratastvadvilāsakathayābhiremire // Nar_10,59.2

kānanāntamitavān bhavānapi snigdhapādapatale manorame /
vyatyayākalitapādamāsthitaḥ pratyapūrayata veṇunālikām // Nar_10,59.4

mārabāṇadhutakhecarīkulaṃ nirvikārapaśupakṣimaṇḍalam /
drāvaṇaṃ ca dṛṣadāmapi prabho! tāvakaṃ vyajani veṇukūjitam // Nar_10,59.5

veṇurandhrataralāṅgulīdalaṃ tālasañcalitapādapallavam /
tat sthitaṃ tava parokṣamapyaho saṃvicintyā mumuhurvrajāṅganāḥ // Nar_10,59.6

nirviśaṅkabhavadaṅgadarśinīḥ khecarīḥ khagamṛgān paśūnapi /
tvatpadapraṇayi kānanaṃ ca tā dhanyadhanyamiti nanvamānaya // Nar_10,59.7

āpiṣeyamadharāmṛtaṃ kadā veṇubhuktarasaśeṣamekadā /
dūrato bata kṛtaṃ durāśayetyākulā muhurimāḥ samāmuhan // Nar_10,59.8

pratyahaṃ ca punaritthamaṅganāścittayonijanitādanugrahāt /
baddharāgavivaśāstvayi prabho! nityamāpuriha kṛtyamūḍhatām // Nar_10,59.9

rāgastāvajjāyate hi svabhāvānmokṣopāye yatnataḥ syānna vā syāt /
tāsāṃ tvekaṃ tad dvayaṃ labdhamāsīd bhāgyaṃ bhāgyaṃ pāhi māṃ māryteśa! // Nar_10,59.10

madanāturacetaso'nvahaṃ bhavadaṅghridvayadāsyakāmpayā /
yamunātaṭasīmni saikatīṃ taralākṣyo girijāṃ samārcican // Nar_10,60.1

tava nāmakathāratāḥ samaṃ sudṛśaḥ prātarupāgatā nadīm /
upahāraśatairapūjayan dayito nandasuto bhavediti // Nar_10,60.2

iti māsamupāhitavratāstaralākṣīrabhivīkṣya tā bhavān /
karuṇāmṛdulo nadītaṭaṃ samayāsīt tadanugrahecchayā // Nar_10,60.3

niyamāvasitau nijāmbaraṃ taṭasīmanyavamucya tāstadā /
yamunājalakhelanākulāḥ puratastvāmavalokya lajjitāḥ // Nar_10,60.4

trapayā namitānanāsvatho vanitāsvambarajālamantike /
nihitaṃ parigṛhya bhūruho viṭapaṃ taṃ tarasādhirūḍhavān // Nar_10,60.5

iha tāvadupetya nīyatāṃ vasanaṃ vaḥ sudṛśo! yathāyatham /
iti narmamṛdusmite tvayi vruvati vyāmumuhe vadhūjanaiḥ // Nar_10,60.6

ayi jīva ciraṃ kiśora! nastava dāsīravaśīkaroṣi kim /
pradiśāmbaramambujekṣaṇetyuditastvaṃ smitameva vattavān // Nar_10,60.7

adhiruhya taṭaṃ kṛtāñjalīḥ pariśuddhāḥ svagatīrnirīkṣya tāḥ /
vasanānyakhilānyanugrahaṃ punarevaṃ giramapyadā mudā // Nar_10,60.8

viditaṃ nanu vo manīṣitaṃ vaditārastviha yogyamuttaram /
yamunāpulīne sacandrikāḥ kṣaṇadā ityabalāstvamūcivān // Nar_10,60.9

upakarṇya bhavanmukhacyutaṃ madhuniṣyandi vaco mṛgīdṛśaḥ /
praṇayādayi vīkṣya vīkṣya te vadanābjaṃ śanakairgṛhaṃ gatāḥ // Nar_10,60.10

iti nanvanugṛhya ballavīrtipinānteṣu pureva sañcaran /
karuṇāśiśiro hare! hara tvarayā me sakalāmayāvalim // Nar_10,60.11

tataśca bṛndāvanato'tidūrato vanaṃ gatastvaṃ khalu gopagokulaiḥ /
hṛdantare bhaktataradvijāṅginākadambakānugrahaṇāgrahaṃ vahan // Nar_10,61.1

tato nirīkṣyāśaraṇe vanāntare kiśoralokaṃ kṣudhitaṃ tṛṣākulam /
udūrato yajñaparān dvijān prati vyasarjayo dīdiviyācanāya tān // Nar_10,61.2

gateṣvatho teṣvabhidhāya te'bhidhāṃ kumārakeṣvodanayāciṣu prabho! /
śrutisthirā apyabhininyuraśrutiṃ na kiñcidūcuśca mahīsurottamāḥ // Nar_10,61.3

anādarāt khinnadhiyo hi bālakāḥ samāyayuryuktamidaṃ hi yajvasu /
cirādabhaktāḥ khalu te mahīsurāḥ kathaṃ hi bhaktaṃ tvayi taiḥ samarpyate // Nar_10,61.4

nivedayadhvaṃ gṛhiṇījanāya māṃ diśeyurannaṃ karuṇākulā imāḥ /
iti smitārdraṃ bhavateritā gatāste dārakā dārajanaṃ yayācire // Nar_10,61.5

gṛhītanāmni tvayi sambhramākulāścaturvidhaṃ bhojyarasaṃ pragṛhya tāḥ /
ciraṃ dhṛtatvatpravilokanāgrahāḥ svakairniruddhā api tūrṇamāyayuḥ // Nar_10,61.6

vilolapiñchaṃ cikure kapolayoḥ samullasatkuṇḍalamārdramīkṣite /
nidhāya bāhuṃ suhṛdaṃsasīmani sthitaṃ bhavantaṃ samalokayanta tāḥ // Nar_10,61.7

tadā ca kācit tvadupāgamodyatā gṛhītahastā dayitena yajvanā /
tadaiva sañcintya bhavantamañjasā viveśa kaivalpamaho kṛtinyasau // Nar_10,61.8

ādāya bhojyānyanugṛhya tāḥ punastvadaṅgasaṅgaspṛhayojjhatīrgṛham /
vilokya yajñāya visarjayannimāścakartha bhart napi tāsvagarhaṇān // Nar_10,61.9

nirūpya doṣaṃ nijamaṅganājane vilokya bhaktiṃ ca punarvicāribhiḥ /
prabuddhatattvaistvamabhiṣṭuto dvijairmarutpurādhīśa! nirundhi me gadān // Nar_10,61.10

kadācid gopālān vihitamakhasambhāravibhavān
nirīkṣya tvaṃ śaure! maghavamadamuddhvaṃsitumanāḥ /
vijānannapyetān vinayamṛdu nandādipaśupā-
napṛcchaḥ ko vāyaṃ janaka! bhavatāmudyama iti // Nar_10,62.1

babhāṣe nandastvāṃ suta! nanu vidheyo maghavato
makho varṣe varṣe sukhayati sa varṣeṇa pṛthivīm /
nṛṇāṃ varṣāyattaṃ nikhilamupajīvyaṃ mahitale
viśeṣādasmākaṃ tṛṇasalilajīvā hi paśavaḥ // Nar_10,62.2

iti śrutvā vācaṃ piturayi bhavānāha sarasaṃ
dhigetanno satyaṃ maghavajanitā vṛṣṭiriti yat /
adṛṣṭaṃ jīvānāṃ sṛjati khalu vṛṣṭiṃ samucitāṃ
mahāraṇye vṛkṣāḥ kimiva balimindrāya dadate // Nar_10,62.3

idaṃ tāvat satyaṃ yadiha paśapo naḥ kuladhanaṃ
tadājīvyāyāsau baliracalabhartre samucitaḥ /
surebhyo'pyutkṛṣṭā nanu dharaṇidevāḥ kṣititale
tataste'pyārādhyā iti jagaditha tvaṃ nijajanām // Nar_10,62.4

bhavadvācaṃ śrutvā bahumatiyutāste'pi paśupā
dvijendrānarcanto balimadaduruccaiḥ kṣitibhṛte /
vyadhuḥ prādakṣiṇyaṃ subhṛśamanamannādarayutās-
tvamādaḥ śailātmā balimakhilamābhīrapurataḥ // Nar_10,62.5

avocaścaivaṃ tān kimiha vitathaṃ me nigaditaṃ
girīndro nanveṣu svabalimupabhūṅkte svavapuṣā /
ayaṃ gotro gotradviṣi ca kupite rakṣitumalaṃ
samastānityuktā jahṛṣurakhilā gokulajuṣaḥ // Nar_10,62.6

pariprītā yātāḥ khalu bhavadupetā vrajajuṣo
vrajaṃ yāvat tāvannijamakhavibhaṅgaṃ niśamayan /
bhavantaṃ jānannapyadhikarajasākrāntahṛdayo
na sehe devendrastvaduparacitātmonnatirapi // Nar_10,62.7

manuṣyatvaṃ yāto madhubhidapi deveṣvavinayaṃ
vidhatte cennaṣṭastridaśasadasāṃ ko'pi mahimā /
tataśca dhvaṃsiṣye paśupahatakasya śriyamiti
pravṛttastvāṃ jetuṃ sa kila maghavā durmadanidhiḥ // Nar_10,62.8

tvadāvāsaṃ hantuṃ pralayajaladānambarabhuvi
prahiṇvan bibhrāṇaḥ kuliśamayamabhrebhagamanaḥ /
pratasthe'nyairantardahanamarudādyairvihasito
bhavanmāyā naiva tribhūvanapate! mohayati kam // Nar_10,62.9

surendraḥ kuddhaśced dvijakaruṇayā śailakṛpayā-
pyanātaṅko'smākaṃ niyata iti viśvāsya paśupān /
aho kiṃ nāyāto giribhiditi sañcintya nivasan
marudgehādhīśa! praṇuda muravairin! mama gadān // Nar_10,62.10

dadṛśire kila tatkṣaṇamakṣatastanitajṛmbhitakampitadiktaṭāḥ /
suṣamayā bhavadaṅgatulāṃ gatā vrajapadopari vāridharāstvayā // Nar_10,63.1

vipulakarakamiścaistoyadhārānipātair-
diśi diśi paśupānāṃ maṇḍale daṇḍyamāne /
kupitaharikṛtānnaḥ pāhi pāhīti teṣāṃ
vacanamajita! śṛṇvan mā bibhītetyabhāṇīḥ // Nar_10,63.2

kula iha khalu gotro daivataṃ gotraśatror-
vihatimiha sa rundhyat ko nuḥ vaḥ saṃśaayo'smin /
iti sahasitavādī deva! govardhanādriṃ
tvaritamudamumūlo mūlato bāla! dorbhyām // Nar_10,63.3

tadanu girivarasya proddhṛtasyāsya tāvat
sikatilamṛdudeśe dūrato vāritāpe /
parikaraparimiśrān dhenugopānadhastā-
dupanidadhadadhatthā hastapadmena śailam // Nar_10,63.4

bhavati vidhṛtaśaile bālikābhirvayasyair-
api vihitavilāsaṃ kelilāpādilole /
savidhamilitadhenūrekahastena kaṇdū-
yati sati paśupālāstoṣamaiṣanta sarve // Nar_10,63.5

atimahān girireṣu tu vāmake karasaroruhi taṃ dharate ciram /
kimidamadbhutamadribalaṃ nviti tvadavalokibhirākathi gopakaiḥ // Nar_10,63.6

ahaha dhārṣṭyamamuṣya vaṭorgiriṃ vyathitabāhurasāvavaropayet /
iti haristvayi baddhavigarhaṇo divasasaḥtakamugramavarṣayat // Nar_10,63.7

acalati tvayi deva! padāt padaṃ galitasarvajale ca ghanotkare /
apahṛte marutā marutāṃ patistvadabhiśaṅkitadhīḥ samupādravat // Nar_10,63.8

śamamupeyuṣi varṣabhare tadā paśupadhenukule ca vinirgate /
bhuvi vibho! samupāhitabhūdharaḥ pramuditaiḥ paśupaiḥ parirebhiṣe // Nar_10,63.9

dharaṇimeva purā dhṛtavānasi kṣitidharoddharaṇe tava kaḥ śramaḥ /
iti nutastridaśaiḥ kumalāpate! gurupurālaya! pālaya māṃ gadāt // Nar_10,63.10

ālokya śailoddharaṇādirūpaṃ prabhāvamuccaistava gopalokāḥ /
vīśveśvaraṃ tvāmabhimatya viśve nandaḥ bhavajjātakamanvapṛcchan // Nar_10,64.1

gargodito nirgadito nijāya vargāya tātena tava prabhāvaḥ /
pūrvādhikstvayyanurāga eṣāmaidhiṣṭa tāvad bahumānabhāraḥ // Nar_10,64.2

tato'vamānoditatattvabodhaḥ surādhirājaḥ saha divyagavyā /
upetya tuṣtāva sa naṣṭagarvaḥ spṛṣṭvā padābjaṃ maṇimaulinā te // Nar_10,64.3

snehastunaistvāṃ surabhiḥ payobhirgovindanāmāṅkitamabhyaṣiñcat /
erāvatopāhṛtadivyagaṅgāpāthobhirindro'pi ca jātaharṣaḥ // Nar_10,64.4

jagattrayeśe tvayi gokuleśatayābhiṣikte sati gopavāṭaḥ /
noke'pi vaikuṇṭhapade'pyalabhyāṃ śriyaṃ prapede bhavataḥ prabhāvāt // Nar_10,64.5

kadācidantaryamunaṃ prabhāte snāyan pitā vāruṇapūruṣeṇa /
nītastamānetumagāḥ purīṃ tvaṃ tāṃ vāruṇīṃ kāraṇamartyarūpaḥ // Nar_10,64.6

sasambhramaṃ tena jalādhipena prapūjitastvaṃ pratigṛhya tātam /
upāgatastatkṣaṇamātmagehaṃ pitāvadat taccaritaṃ nijebhyaḥ // Nar_10,64.7

hariṃ viniścitya bhavantametān bhavatpadālokanabaddhatṛṣṇān /
nirīkṣya viṣṇo! paramaṃ padaṃ tad durāpamanyaistvamadīdṛśastān // Nar_10,64.8

sphuratparānandarasapravāhaprapūrṇakaivalyamahāpayodhau /
ciraṃ nimagnāḥ khalu gopasaṅghāstvayaiva bhūman! punaruddhṛtāste // Nar_10,64.9

karabadaravadevaṃ deva! kutrāvatāre
nijapadamanavāpyaṃ darśitaṃ bhaktibhājām /
tadiha paśuparūpī tvaṃ hi sākṣāt parātman!
pavanapuranivāsin! pāhi māmāmayebhyaḥ // Nar_10,64.10

gopījanāya kathitaṃ niyamāvasāne
marotsavaṃ tvamatha sādhayituṃ pravṛttaḥ /
sāndreṇa cāndramahasā śiśirīkṛtāśe
prāpūrayo muralikāṃ yamunāvanānte // Nar_10,65.1

sambhūrchanābhiruditasvaramaṇḍalābhiḥ
sammūrchayantamakhilaṃ bhuvanāntarālam /
tvadveṇunādamupakarṇya vibho! taruṇyas-
tattādṛśaṃ kamapi cittavimohamāpuḥ // Nar_10,65.2

tā gehakṛtyaniratāstanayaprasaktāḥ
kāntopasevanaparāśca saroruhākṣyaḥ /
sarvaṃ visṛjya muralīravamohitāste
kāntāradeśamayi kāntatano! sametāḥ // Nar_10,65.3

kāścinnijāṅgaparibhūṣaṇamādadhānā
veṇupraṇādamupakarṇya kṛtārdhabhūṣāḥ /
tvāmāgatā nanu tathaiva vibhūṣitābhyas-
tā eva saṃrurucire tava locanāya // Nar_10,65.4

hāraṃ nitambabhūvi kācana dhārayantī
kāñcīṃ ca kaṇṭhabhuvi deva! samāgatā tvām /
hāritvamātmajaghanasya mukunda! tubhyaṃ
vyaktaṃ babhāṣa iva mugdhasukhī viśeṣāt // Nar_10,65.5

kācit kuce punarasajjitakañculīkā
vyāmohataḥ paravadhūbhiralakṣyamāṇā /
tvāmāyayau nirupamapraṇayātibhāra-
rājyābhiṣekavidhaye kalaśīdhareva // Nar_10,65.6

kāścid gṛhāt kila niretumapārayantyas-
tvāmeva deva! hṛdaye sudṛḍhaṃ vibhāvya /
dehaṃ vidhūya paracitsukharūpamekaṃ
tvāmāviśan paramimā nanu dhanyadhanyāḥ // Nar_10,65.7

jārātmanā na paramātmatayā smarantyo
nāryo gatāḥ paramahaṃsagatiṃ kṣaṇena /
tat tvāṃ prakāśaparamātmatanuṃ kathañci-
ccitte vahannamṛtamaśramamaśnuvīya // Nar_10,65.8

abhyāgatābhirabhito vrajasundarībhir-
mugdhāsmitārdravadanaḥ karuṇāvalokī /
nissīmakāntijaladhistvamavekṣyamāṇo
viśvaikahṛdya! hara me parameśa! rogān // Nar_10,65.9

upayātānāṃ sudṛśāṃ kusumāyudhabāṇapātavivaśānām /
abhivāñchitaṃ vidhātuṃ kṛtamatirapi tā jagātha vāmamiva // Nar_10,66.1

gaganagataṃ muninivahaṃ śrāvayituṃ jagitha kulavadhūdharmam /
dharmyaṃ khalu te vacanaṃ karma tu no nirmalasya viśvāsyam // Nar_10,66.2

ākarṇya te pratīpāṃ vāṇīmeṇīdṛśaḥ paraṃ dīnāḥ /
mā mā karuṇāsindho! parityajetyaticiraṃ vilepustāḥ // Nar_10,66.3

tāsāṃ ruditairlapitaiḥ karuṇākulamānaso murāre! tvam /
tābhiḥ samaṃ pravṛtto yamunāpulineṣu kāmamabhirantum // Nar_10,66.4

candrakarasyandalasatsundarayamunātaṭāntavīthīṣu /
gopījanottarīyairāpāditasaṃstaro nyaṣīdastvam // Nar_10,66.5

sumadhuranarmālapanaiḥ karasaṃgrahaṇaiśca cumbanollāsaiḥ /
gāḍhāliṅganasaṅgaistvamaṅganālokamākulīcakṛṣe // Nar_10,66.6

vāsoharaṇadine yad vāsoharaṇaṃ pratiśrutaṃ tāsām /
tadapi vibho! rasavivaśasvāntānāṃ kāntasubhruvāmadadhāḥ // Nar_10,66.7

kandalitadharmaleśaṃ kundamṛdusmeravaktrapāthojam /
nandasuta! tvāṃ trijagatsundaramupagūhya nanditā bālāḥ // Nar_10,66.8

viraheśvaṅgāramayaḥ śṛṅgāramayaśca saṅgame'pi tvam /
nitarāmaṅgāramayastatra punaḥ saṅgame'pi citramidam // Nar_10,66.9

rādhātuṅgapayodharasādhuparirambhalolupātmānam /
ārādhaye bhavantaṃ pavanapurādhīśa! śamaya sakalagadān // Nar_10,66.10

sphuratparānandarasātmakena tvayā samāsāditabhohalīlāḥ /
asīmamānandabharaṃ prapannā mahāntamāpurmadamambujākṣyaḥ // Nar_10,67.1

nilīyate'sau mayi mayyamāyaṃ ramāpatirviśvamanobhirāmaḥ /
itisma sarvāḥ kalitābhimānā nirīkṣya govinda! tirohito'bhūḥ // Nar_10,67.2

rādhābhidhāṃ tāvadajātagarvāmatipriyāṃ gopavadhūṃ murāre! /
bhavānupādāya gato vidūraṃ tayā saha svairavihārakārī // Nar_10,67.3

tirohite'tha tvayi jātatāpāḥ samaṃ sametāḥ kamalāyatākṣyaḥ /
vane vane tvāṃ parimārgayantyo viṣādamāpurbhagavannapāram // Nar_10,67.4

hā cūta! hā campaka! karṇikāra! hā mallike! mālati! bālavallyaḥ! /
kiṃ vīkṣito no hṛdayaikacora ityādi tāstvatpravaṇā vilepuḥ // Nar_10,67.5

nirīkṣito'yaṃ sakhi! paṅkajākṣaḥ puro mametyākulamālapantī /
tvāṃ bhāvanācakṣuṣi vīkṣya kācit tāpaṃ sakhīnāṃ dviguṇīcakāra // Nar_10,67.6

tvadātmikāstā yamunātaṭānte tavānucakruḥ kila ceṣṭitāni /
vicitya bhūyo'pi tathaiva mānāt tvayā viyuktāṃ dadṛśuśca rādhām // Nar_10,67.7

tataḥ samaṃ tā vipine samantāt tamovatārāvadhi mārgayantyaḥ /
punarvimiśrā yamunātaṭānte bhṛśaṃ vilepuśca jagurguṇāṃste // Nar_10,67.8

tathāvyathāsaṃkulamānasānāṃ vrajāṅganānāṃ karuṇaikasindho! /
jagattrayīmohanamohanātmā tvaṃ prādurāsīrayi mandahāsī // Nar_10,67.9

sandigdhasandharśanamātmakāntaṃ tvāṃ vīkṣya tanvyaḥ sahasā tadānīm /
kiṃ kiṃ na cakruḥ pramadātibhārāt sa tvaṃ gadāt pālaya māruteśa! // Nar_10,67.10

tava vilokanād goppikājanāḥ pramadasaṃkulāḥ paṅkajekṣaṇa! /
amṛtadhāraya saṃplutā iva stimitatāṃ dadhustvatpurogatāḥ // Nar_10,68.1

tadanu kācana tvatkarāmbujaṃ sapadi gṛhṇatī nirviśaṅkitam /
ghanapayodhare sannidhāya sā pulakasaṃvṛtā tasthuṣī ciram // Nar_10,68.2

tava vibho! purā komalaṃ bhujaṃ nijagalāntare paryaveṣṭayat /
galasamudgataṃ prāṇamārutaṃ pratinirundhatīvātiharṣulā // Nar_10,68.3

apagatatrapā kāpi kāminī tava mukhāmbujāt pūgacarvitam /
pratigṛhayya tad vaktrapaṅkaje nidadhatī gatā pūrṇakāmatām // Nar_10,68.4

vikaruṇo vane saṃvihāya māmapagato'si kā tvāmi spṛśet /
iti saroṣayā tavadekayā sajalalocanaṃ vīkṣito bhavān // Nar_10,68.5

iti mudākulairvallavījanaiḥ samamupāgato yāmune taṭe /
mṛdukucāmbaraiḥ kalpitāsane ghusṛṇabhāsure paryaśobhathāḥ // Nar_10,68.6

katividhā kṛpā ke'pi sarvato dhṛtadayodayāḥ kecidāśrite /
katicidīdṛśā mādṛśeṣvatpītyabhihito bhavān vallavījanaiḥ // Nar_10,68.7

ayi kumārikā! naiva śaṅkyatāṃ kaṭhinatā mayi premakātare /
mayi yu cetaso vo'nuvṛttaye kṛtamidaṃ mayetyucivān bhavān // Nar_10,68.8

ayi niśamyatāṃ jīvavallabhāḥ! priyatamo jano nedṛśo mama /
tadiha ramyatāṃ ramyayāminīṣvanuparodhamityālapo vibho! // Nar_10,68.9

iti girādhikaṃ modamedurairvrajavadhūjanaiḥ sākamāraman /
kalitakautuko rāsakhelane gurupurīpate! pāhi māṃ gadāt // Nar_10,68.10

keśapāśadhṛtapicchikāvitati sañcalanmakarakuṇḍalaṃ
hārajālavanamālikālalitamaṅgarāgaghanasaurabham /
pītaceladhṛtakāñcikāñcitamudañcadaṃśumaṇinūpuraṃ
rāsakeliparibhūṣitaṃ tava hi rūpamīśa! kalayāmahe // Nar_10,69.1

tāvadeva kṛtamaṇḍane kalitakañculīkakucamaṇḍale
gaṇḍalolamaṇikuṇḍale yuvatimaṇḍale'tha parimaṇḍale /
antarā sakalasundarīyugalamindirāramaṇa! sañcaran
mañjulāṃ tadanu rāsakelimayi kañjanābha! samupādadhāḥ // Nar_10,69.2

vāsudeva! tava bhāsamānamiha rāsakelirasasaurabhaṃ
dūrato'pi khalu nāradāgaditamākalayya kutukākulā /
veṣabhūṣaṇavilāsapeśalavilāsinīśatasamāvṛtā
nākato yugapadāgatā viyati vegato'tha suramaṇḍalī // Nar_10,69.3

veṇunādakṛtatānadānakalagānarāgagatiyojanā-
lobhanīyamṛdupādapātakṛtatālamelanamanoharam /
pāṇisaṃkvaṇitakaṅkaṇaṃ ca muhuraṃsalambitakarāmbujaṃṣ
śroṇibimbacaladambaraṃ bhajata rāsakelirasaḍambaram // Nar_10,69.4

śraddhayā viracitānugānakṛtatāratāramadhurasvare
nartane'tha lalitāṅgahāralulitāṅgahāramaṇibhūṣaṇe /
sammadena kṛtapuṣpavarṣamalamunmiṣad diviṣadāṃ kulaṃ
cinmaye tvayi nilīyamānamiva saṃmumoha savadhūkulam // Nar_10,69.5

svinnasannatanuvallarī tadanu kāpi nāma paśupāṅganā
kāntamaṃsamavalambate sma tava tāntibhāramukulekṣaṇā /
kācidācalitakuntalā navapaṭīrasāranavasaurabhaṃ
vañcanena tava sañcucumba bhujamañcitorupulakāṅkuram // Nar_10,69.6

kāpi gaṇḍabhuvi sannidhāya nijagaṇḍamākulitakuṇḍalaṃ
puṇyapūranidhiranvavāpa tava pūgacarvitarasāmṛtam /
indirāvihṛtimandiraṃ bhuvanasundaraṃ hi naṭanāntare
tvāmavāpya dadhuraṅganāḥ kimu na sammadonmadadaśāntaram // Nar_10,69.7

gānamīśa! virataṃ krameṇa kila vādyamelanamupārataṃ
brahmasammadarasākulāḥ sadasi kevalaṃ nanṛturaṅganāḥ /
nāvidannapi ca nīvikāṃ kimapi kuntalīmapi ca kañculīṃ
jyotiṣāmapi kadambakaṃ divi vilambitaṃ kimaparaṃ bruve // Nar_10,69.8

modasīmni bhuvanaṃ vilāpya vihṛtiṃ samāpya ca tato vibho!
kelisamptṛditanirmalāṅganavagharmaleśasubhagātmanām /
manmathāsahanacetasāṃ paśupayoṣitāṃ sukṛtacoditas-
tāvadākalitamūrtirādadhitha māravīraparamotsavān // Nar_10,69.9

kelibhedaparilolitābhiratilālitābhirabalālibhiḥ
svairamīśa! nanu sūrajāpayasi cāru nāma vihṛtiṃ vyadhāḥ /
kānane'pi ca visāriśītalakiśoramārutamanohare
sūnasaurabhamaye vilesitha vilāsinīśatavimohanam // Nar_10,69.10

kāminīriti hi yāminīṣu khalu kāmanīyakanidhe! bhavān
pūrṇasammadarasārṇavaṃ kamapi yogigamyamanubhāvayan /
brahmaśaṅkaramukhānapīha paśupāṅganāsu bahumānayan
bhaktalokagamanīyarūpa! kamanīya! kṛṣṇa! paripāhi mām // Nar_10,69.11

iti tvayi rasākulaṃ ramitavallabhe vallavāḥ
kadāpi punarambikākamiturambikākānane /
sametya bhavatā samaṃ niśi niṣevya divyotsavaṃ
sukhaṃ suṣupuragrasīd vrajapamugranāgastadā // Nar_10,70.1

samunmukhamatholmukairabhihate'pi tasmin balā-
damuñcati bhavatpade nyapati pāhi pāhīti taiḥ /
tadā khalu padā bhavān samupagamya pasparśa taṃ
babhau sa ca nijāṃ tanuṃ samupasādya vaidyādharīm // Nar_10,70.2

sudarśanadhara! prabho! nanu sudarśanākhyo'smyahaṃ
sunīn kvacidapāhasaṃ ta iha māṃ vyadhurvāhasam /
bhavatpadasamarpaṇādamalatāṃ gato'smītyasau
stuvan nijapadaṃ yayau vrajapadaṃ ca gopā mudā // Nar_10,70.3

kadāpi khalu sīriṇā viharati tvayi strījanair-
jahār dhanadānugaḥ sa kila śaṅkhacūḍo'balāḥ /
atidrutamanudrutastamatha muktanārījanaṃ
rurojitha śiromaṇiṃ halabhṛte ca tasyādadāḥ // Nar_10,70.4

dineṣu ca suhṛjjanaiḥ saha vaneṣu līlāparaṃ
manobhavamanoharaṃ rasitaveṇunādāmṛtam /
bhavantamamarīdṛśāmamṛtapāraṇādāyinaṃ
vicintya kimu nālapan virahatāpitā gopikāḥ // Nar_10,70.5

bhojarājabhṛtakastvatha kaścit kaṣṭaduṣṭapathadṛṣṭirariṣṭaḥ /
niṣṭhurākṛtirapaṣṭhuninādastiṣṭhate sma bhavate vṛṣarūpī // Nar_10,70.6

śākvaro'tha jagatīdhṛtihārī mūrtimeṣa bṛhatīṃ pradadhānaḥ /
paṅktimāśu parighūrṇya paśūnāṃ chandasāṃ nidhimavāpa bhavantam // Nar_10,70.7

tuṅgaśṛṅgamukhamāśvabhiyantaṃ sasaṅgṛhayya rabhasādabhiyaṃ tam /
bhadrarūpamapi daityamabhadraṃ mardayannamadayaḥ suralokam // Nar_10,70.8

citramadya bhagavan! vṛṣaghātāt susthirājani vṛṣasthitirurvyām /
vardhate ca vṛṣacetasi bhūyānmoda ityabhinuto'si surastvam // Nar_10,70.9

aukṣakāṇi! paridhāvata dūraṃ vīkṣyatāmayamihokṣavibhedī /
itthamāttahasitaiḥ saha gopairgehagastvamava vātapureśa! // Nar_10,70.10

yatneṣu sarveṣvapi nāvakeśī keśī sa bhojeśituriṣṭabandhuḥ /
tvaṃ sindhujāvāpya itīva matvā saṃprāptavān sindhujavājirūpaḥ // Nar_10,71.1

gandharvatāmeṣa gato'pi rūkṣairnādaiḥ samudvejitasarvalokaḥ /
bhavadvilokāvadhi gopavāṭīṃ pramardya pāpaḥ punarā patat tvām // Nar_10,71.2

tārkṣyārpitāṅghrestava tārkṣya eṣa cikṣepa vakṣobhuvi nāma pādam /
bhṛgoḥ padāghātakathaṃ niśamya svenāpi śakyaṃ taditīva mohāt // Nar_10,71.3

pravañcayannasya khurāñcalaṃ drāgamuṃ ca vikṣepitha dūradūram /
saṃmūrchito'pi hatimūrchitena krodhoṣmaṇā khāditumādrutastvām // Nar_10,71.4

tvaṃ vāhadaṇḍe kṛtadhīśca bāhādaṇḍaṃ nyadhāstasya mukhe tadānīm /
tadvṛddhiruddhaśvasano gatāsuḥ saptībhavannapyayamaikyamāgāt // Nar_10,71.5

ālambhamātreṇa paśoḥ surāṇāṃ prasādake nūtna ivāśvamedhe /
kṛte tvayā harṣavaśāt surendrāstvāṃ tuṣṭuṣuḥ keśavanāmadheyam // Nar_10,71.6

kaṃsāya te śaurisutatvamuktvā taṃ tadvadhotkaṃ pratirudhya vācā /
prāptena keśikṣapaṇāvasāne śrīnāradena tvamabhiṣṭuto'bhūḥ // Nar_10,71.7

kadāpi gopaiḥ saha kānanānte nilāyanakrīḍanalolupaṃ tvām /
mayātmajaḥ prāpa durantamāyo vyomābhidho vyomacaroparodhī // Nar_10,71.8

sa corapālāyitavallaveṣu corāyito gopaśiśūn paśūṃśca /
guhāsu kṛtvā pidadhe śilābhistvayā ca buddhvā parimardito'bhūt // Nar_10,71.9

evaṃvidhaiścādbhutakelibhedairānandamūrchāmatulāṃ vrajasya /
pade pade nūtanayannasīmaṃ parātmarūpin! pavaneśa!pāyāḥ // Nar_10,71.10

kaṃso'tha nāradagirā vrajavāsinaṃ tvā-
mākarṇya dīrṇahṛdayaḥ sa hi gāndineyam /
āhūya kārmukamakhacchalato bhavanta-
mānetumenamahinodahināthaśāyin! // Nar_10,72.1

akrūra eṣa bhavadaṅghriparaścirāya
tvaddarśanākṣamamanāḥ kṣitipālabhītyā /
tasyājñayaiva punarīkṣitumudyatastvām-
ānandabhāramatibhūritaraṃ babhāra // Nar_10,72.2

so'yaṃ rathena sukṛtī bhavato nivāsaṃ
gacchan manorathagaṇāṃstvayi dhāryamāṇān /
āsvādayan muhurapāyabhayena daivaṃ
saṃprārthayan pathi na kiñcidapi vyajānāt // Nar_10,72.3

drakṣyāmi devaśatagītagatiṃ mpumāṃsaṃ
sprakṣyāmi kiṃsvidapināma pariṣvajeya /
kiṃ vakṣyate sa khalu māṃ kva nu vīkṣitaḥ syā-
ditthaṃ nināya sa bhavanmayameva mārgam // Nar_10,72.4

bhūyaḥ kramādabhiviśan bhavadaṅghripūtaṃ
bṛndāvanaṃ haraviriñcasurābhivandyam /
ānandamagna iva lagna iva pramohe
kiṃ kiṃ daśāntaramavāpa na paṅkajākṣa! // Nar_10,72.5

paśyannavandata bhavadvihṛtisthalāni
pāṃsuṣvaveṣṭata bhavaccaraṇāṅkiteṣu /
kiṃ brūmahe bahujanā hi tadāpi jātā
evaṃ tu bhaktiralā viralāḥ parātman! // Nar_10,72.6

sāyaṃ sa gopabhavanāni bhavaccaritra-
gītāmṛtaprasṛtakarṇarasāyanāni /
paśyan pramodasariteva kilohyamāno
gacchan bhavadbhavana nnidhimanvayāsīt // Nar_10,72.7

tāvad dadarśa paśudohavilokalolaṃ
bhaktottamāgatimiva pratipālayantam /
bhūman! bhavantamayamagrajavantamantar-
brahmānubhūtirasasindhumivodvamantam // Nar_10,72.8

sāyantanāplavaviśeṣaviviktagātrau
dvau pītanīlarucirāmbaralobhanīyau /
nātiprapañcadhṛtabhūṣaṇacāruveṣau
mandasmitārdravadanau sa yuvāṃ dadarśa // Nar_10,72.9

dūrād rathāt samavaruhya namantamena-
mutthāpya bhaktakulamaulimathopagūhan /
harṣānmitākṣaragirā kuśalānuyogī
pāṇiṃ pragrhya sabalo'tha gṛhaṃ ninetha // Nar_10,72.10

nandena sākamamitādaramarcayitvā
taṃ yādavaṃ taduditāṃ niśamayya vārtām /
gopeṣu bhūpatinideśakathāṃ nivedya
nānākathābhiriha tena niśāmanaiṣīḥ // Nar_10,72.11

candrāgṛhe kimuta candrabhagāgṛhe nu
rādhāgṛhe nu bhavane kimu maitravinde /
dhūrtto vilambata iti pramadābhiruccai-
rāśaṅkito niśi marutpuranātha! pāyāḥ // Nar_10,72.12

miśamayya tavātha yānavārtāṃ bhṛśamārtāḥ paśupālabālikāstāḥ /
kimidaṃ kimidaṃ kathaṃ nvitīmāḥ samavetāḥ paridevitānyakurvan // Nar_10,73.1

karuṇānidhireṣu nandasūnuḥ kathamasmān visṛjedananyanāthāḥ /
bata naḥ kimu daivamevamāsīditi tāstvadgatamānasā vilepuḥ // Nar_10,73.2

caramaprahare pratiṣṭhamānaḥ saha pitrā nijamitramaṇḍalaiśca /
paritāpabharaṃ nitambinīnāṃ śamayiṣyan vyamucaḥ sakhāyamekam // Nar_10,73.3

acirādupayāmi sannidhiṃ vo bhavitā sādhu mayaiva saṅgamaśrīḥ /
amṛtāmbunidhau nimajjayiṣye drutamityāśvasitā vadhūrakārṣīḥ // Nar_10,73.4

saviṣādabharaṃ sayāñcamuccairatidūraṃ vanitābhirīkṣyamāṇaḥ /
mṛdu taddiśi pātayannapāṅgān sabalo'krūrarathena nirgato'bhūḥ // Nar_10,73.5

anasā bahulena vallavānāṃ manasā canugato'tha vallabhānām /
vanamārtabhṛgaṃ viṣaṇṇavṛkṣaṃ samatīto yamunātaṭīmayāsīḥ // Nar_10,73.6

miyamāya nimajjya vāriṇi tvamabhivīkṣyātha rathe'pi gāndineyaḥ /
vivaśo'jani kinnvidaṃ vibhoste nanu citraṃ tvavalokanaṃ samantāt // Nar_10,73.7

punareṣa nimajjya puṇyaśālī puruṣaṃ tvāṃ paramaṃ bhumaṅgabhoge /
arikambugadāmbujaiḥ sphurantaṃ surasiddhoghaparītamāluloke // Nar_10,73.8

sa tadā paramātmasaukhyasindhau vinimagnaḥ praṇuvan prakārabhedaiḥ /
avilokya punaśca harṣasindhoranuvṛttyā pulakāvṛto yayau tvām // Nar_10,73.9

kimu śītalimā mahān jale yat pulako'sāviti coditena tena /
atiharṣaniruttareṇa sārdhaṃ rathavāsī pavaneśa! pāhi māṃ tvam // Nar_10,73.10

samprāpto mathurāṃ dinārdhavigame tatrāntarasmin vasa-
nnārāme vihitāśanaḥ sakhijanairyātaḥ purīmīkṣitum /
prāpo rājapathaṃ ciraśrutidhṛtavyālokakautūhala-
strīpuṃsodyadagaṇyapuṇyanigalairākṛṣyamāṇo nu kim // Nar_10,74.1

tvatpādaddutivat sarāgasubhagāstvanmūrtivad yoṣitaḥ
samprāptā vilasatpayodhararuco lolā bhavaddṛṣṭivat /
hāriṇyastvadurassthalīvadayi te mandasmitaprauḍhiva-
nnairmalyollasitāḥ kacaugharucivad rājatkalāpāśritāḥ // Nar_10,74.2

tāsāmākalayannapāṅgavalanairmodaṃ praharṣādbhuta-
vyāloleṣu janeṣu tatra rajakaṃ kañcit paṭīṃ prārthayan /
kaste dāsyati rājakīyavasanaṃ yāhīti tenoditaḥ
sadyastasya kareṇa śīrṣamahṛthāḥ so'pyāpa puṇyāṃ gatim // Nar_10,74.3

bhūyo vāyakamekamāyatamatiṃ toṣeṇa veṣocitaṃ
dāśvāṃsaṃ svapadaṃ ninetha sukṛtaṃ ko veda jīvātmanām /
mālābhiḥ stabakaiḥ stavairapi punarmālākṛtā mānito
bhaktiṃ tena vṛtāṃ dideśitha parāṃ lakṣmīṃ ca lakṣmīpate! // Nar_10,74.4

kubjāmabjavilocanāṃ pathi punardṛṣṭvāṅgarāge tayā
datte sādhu kilāṅgarāgamadadāstasyā mahāntaṃ hṛdi /
cittasthāmṛjutāmatha prathayituṃ gātre'pi tasyāḥ sphuṭaṃ
gṛhṇan mañju kareṇa tāmudanayastāvajjagatsundarīm // Nar_10,74.5

tāvanniścitavaibhavāstava vibho! nātyantapāpā janā
yatkiñcid dadate sma śaktyanuguṇaṃ tāmbulamālyādikam /
gṛhṇānaḥ kusumādi kiñcana tadā mārge nibaddhāñjalir-
nātiṣṭhaṃ bata yato'dya vipulāmārtiṃ vrajāmi prabho! // Nar_10,74.6

eṣyāmīti vimuktayāpi bhagavannālepadātryā tayā
dūrāt kātarayā nirīkṣitagatistvaṃ prāviśo gopuram /
āghoṣānumitatvadāgamamahāharṣollaladdevakī-
vakṣojapragalatpayorasamiṣāt tvatkīrtirantargatā // Nar_10,74.7

āviṣṭo nagarīṃ mahotsavavatīṃ kodaṇḍaśālāṃ vrajan
mādhuryeṇa nu tejasā nu puruṣairdūreṇa dattāntaraḥ /
sragbhirbhūṣitamarcitaṃ varadhanurmā meti vādāt puraḥ
prāgṛhṇāḥ samaropayaḥ kila samākrākṣīrabhāṅkṣīrapi // Nar_10,74.8

śvaḥ kaṃsakṣapaṇotsavasya purataḥ prārambhatūryopama-
ścāpadhvaṃsamahādhvanistava vibho! devānaromāñcayat /
kaṃsasyāpi ca vepathustaduditaḥ kodaṇḍakhaṇḍadvayī-
caṇḍābhyāhatarakṣipūruṣaravairutkūlito'bhūt tvayā // Nar_10,74.9

śiṣṭairduṣṭajanaiśca dṛṣṭamihimā prītyā ca bhītyā tataḥ
saṃpaśyan purasampadaṃ pravivaran sāyaṃ gato vāṭikām /
śrīdāmnā saha rādhikāvirahajaṃ khedaṃ vadan prasvapa-
nnānandannavatārakāryaghaṭanād vāteśa! saṃrakṣa mām // Nar_10,74.10

prātaḥ santrastabhojakṣitipativacasā prastute mallatūrye
saṅghe rājñāṃ ca mañcānabhiyayuṣi gate nandagope'pi harmyam /
kaṃse saudhādhirūḍhe tvamapi sahabalaḥ sānugaścāruveṣo
raṅgadvāraṃ gato'bhūḥ kupitakuvalayāpīḍanāgāvalīḍham // Nar_10,75.1

pāpiṣṭhāpehi mārgād drutamiti vacasā niṣṭurakruddhabuddhe-
ragbaṣṭhasya praṇodādadhikajavajuṣā hastinā gṛhyamāṇaḥ /
kelīmukto'tha gopīkucakalaśaciraspardhinaṃ kumbhamasya
vyāhatyālīyathāstvaṃ caraṇabhuvi punarnirgato valguhāsī // Nar_10,75.2

hastaprāpyo'pyagamyo jhaṭiti munijanasyeva dhāvan gajendraṃ
krīḍannāpatya bhūmau punarabhipatatastasya dantaṃ sajīvam /
mūlādunmūlya tanmūlagamahitamahāmauktikānyātmamitre
prādāstvaṃ hāramebhirlalitaviracitaṃ rādhikāyai diśeti // Nar_10,75.3

gṛhṇānaṃ dantamaṃse yutamatha halinā raṅgamaṅgāviśantaṃ
tvāṃ maṅgalyāṅgabhaṅgīrabhasahṛtamanolocanā vīkṣya lokāḥ /
haṃho dhanyo nu nando nahi nahi paśupālāṅganā no yaśodā
no no dhanyekṣaṇāḥ smastrijagati vayameveti sarve śaśaṃsuḥ // Nar_10,75.4

pūrṇaṃ brahmaiva sākṣānniravadhiparamānandasāndraprakāśaṃ
gopeṣu tvaṃ vyalāsīrna khalu bahujanaistāvadāvedito'bhūḥ /
dṛṣṭvātha tvāṃ tadedaṃprathamamupagate puṇyakāle janaughāḥ
pūrṇānandā vipāpāḥ sarasamabhijagustvatkṛtāni smṛtāni // Nar_10,75.5

cāṇūro mallavīrastadanu nṛpagirā muṣṭiko muṣṭiśālī
tvāṃ rāmaṃ cābhipede jhaṭajhaṭiti mitho muṣṭipātātirūkṣam /
utpātāpātanākarṣaṇavividharaṇānyāsatāṃ tatra citraṃ
mṛtyoḥ prāgeva mallaprabhuragamadayaṃ bhūriśo bandhamokṣān // Nar_10,75.6

hā dhik kaṣṭaṃ kumaārau sulalitavapuṣau mallavīrau kaṭhorau
na drakṣyāmo vrajāmastvaritamiti jane bhāṣamāṇe tadānīm /
cāṇūraṃ taṃ karādbhrāmaṇavigaladasuṃ pothayāmāsithorvyāṃ
piṣṭo'bhūnmuṣṭiko'pi drutamatha halinā naṣṭaśiṣṭairdadhāve // Nar_10,75.7

kaṃsaḥ saṃvāryaṃ tṅryaṃ khalamatiravidan kāryamāryān pit ṃstā-
nāhantuṃ vyāptamūrtestava ca samaśiṣad mañcamañcannudañcata-
khaṅgavyāvalgadussaṃgrahamapi ca haṭhāt prāgrahīraugrasenim // Nar_10,75.8

sadyo niṣpiṣṭasandhiṃ bhuvi narapatimāpātya tasyopariṣṭāt
tvayyāpātye tadaiva tvadupari patitā nākināṃ puṣpavṛṣṭiḥ /
kiṃ kiṃ brūmastadānīṃ satatamapi bhiyā tvadgatātmā sa bheje
sāyujyaṃ tvadvadhotthā parama! paramiyaṃ vāsanā kālanemeḥ // Nar_10,75.9

tad bhrāt naṣṭa piṣṭvā drutamatha pitarau sannamannugrasenaṃ
kṛtvā rājānamuccairyadukulamakhilaṃ modayan kāmadānaiḥ /
bhaktānāmuttamaṃ coddhavamamaragurorāptanītiṃ sakhāyaṃ
labdhvā tuṣṭo nagaryāṃ pavanapurapate! rundhi me sarvarogān // Nar_10,75.10

gatvā sāndīpanimatha catuṣṣaṣṭimātrairahobhiḥ
sarvajñastvaṃ saha musalinā sarvavidyāṃ gṛhītvā /
putraṃ naṣṭaṃ yamanilayanādāhṛtaṃ dakṣiṇārthaṃ
dattvā tasmai nijapuramagā nādayan pāñcajanyam // Nar_10,76.1

smṛtvā smṛtvā paśupasudṛśaḥ premabhārapraṇunnāḥ
kāruṇyena tvamapi vivaśaḥ prahiṇoruddhavaṃ tam /
kiñcāmuṣmai paramasuhṛde bhaktavaryāya tāsāṃ
bhaktyudrekaṃ sakalabhuvane durlabhaṃ darśayiṣyan // Nar_10,76.2

tvanmāhātmyaprathimapiśunaṃ gokulaṃ prāpya sāyaṃ
tvadvārtābhirbahu sa ramayāmāsa nandaṃ yaśodām /
prātardṛṣṭvā maṇimayarathaṃ śaṅkitāḥ paṅkajākṣyaḥ
śrutvau prāptaṃ bhavadanucaraṃ tyaktakāryāḥ samīyuḥ // Nar_10,76.3

dṛṣṭvā cainaṃ tvadupamalasadveṣabhūṣābhirāmaṃ
smṛtvā smṛtvā tava vilasitānyuccakaistāni tāni /
ruddhālāpāḥ kathamapi punargadgadāṃ vācamūcuḥ
saujanyādīn nijaparabhidāmapyalaṃ vismarantyaḥ // Nar_10,76.4

śrīman! kiṃ tvaṃ pitṛjanakṛte preṣito nirdayena
kvāsau kānto nagarasudṛśāṃ hā hare! nātha! pāyāḥ /
āśleṣāṇāmamṛtavapuṣo hanta te cumbanānā-
munmādānāṃ kuhakavacasāṃ vismaret kānta! kā vā // Nar_10,76.5

rāsakrīḍālulitalalitaṃ viślathatkeśapāśaṃ
mandodbhinnaśramajalakaṇaṃ lobhanīyaṃ tvadaṅgam /
kāruṇyābdhe! sakṛdapi samāliṅgituṃ darśayeti
premonmādād bhuvanamadana! tvatpriyāstvāṃ vilepuḥ // Nar_10,76.6

evamprāyairvivaśavacanairākulā gopikāstās-
tvatsandeśaiḥ prakṛtimanayat so'tha vijñānagarbhaiḥ /
bhūyastābhirmuditamatibhistvanmayībhirvadhūbhis-
tattadvārtāsarasamanayat kānicid vāsarāṇi // Nar_10,76.7

tvatprodgāṇaiḥ sahitamaniśaṃ sarvato gehakṛtyaṃ
tvadvārtaiva prasarati mithaḥ saiva cotsvāpalāpāḥ /
ceṣṭāḥ prāyastvadanukṛtayastvanmayaṃ sarvamevaṃ
dṛṣṭvā tatra vyamuhadadhikaṃ vismayāduddhavo'yam // Nar_10,76.8

rādhāyā me priyatamamidaṃ matpriyaivaṃ bravīti
tvaṃ kiṃ maunaṃ kalayasi sakhe! māninī matpriyeva /
ityādyeva pravadati sakhi! tvatpriyo nirjane mā-
mitthaṃvādairaramayadayaṃ tvatpriyāmutpalākṣīm // Nar_10,76.9

eṣyāmi drāganupagamanaṃ kevalaṃ kāryabhārād
viśleṣe'pi smaraṇadṛḍhatāsambhavānmāstu khedaḥ /
brahmānande milati nacirāt saṅgamo vā viyogas-
tulyo vaḥ syāditi tava girā so'karonnirvyathāstāḥ // Nar_10,76.10

evaṃ bhaktiḥ sakalabhuvane neśitā na śrutā vā
kiṃ śāstraughaiḥ kimiha tapasā gopikābhyo namo'stu /
ityānandākulamupagataṃ gokulāduddhavaṃ taṃ
dṛṣṭvā hṛṣṭo gurupurapate! pāhi māmāmayaughāt // Nar_10,76.11

sairandhryāstadanu ciraṃ smarāturāyā
yāto'bhūḥ salalitamuddhavena sārdham /
āvāsaṃ tvadupagamotsavaṃ sadaiva
dhyāyantyāḥ pratidinavāsasajjikāyāḥ // Nar_10,77.1

upagate tvayi pūrṇamanorathāṃ
pramadasambhramakamprapayodharām /
vividhamānanamādadhatīṃ mudā
rahasi tāṃ ramayañcakṛṣe sukham // Nar_10,77.2

pṛṣṭā varaṃ punarasāvavṛṇod varākī
bhūyastvayā suratameva niśāntareṣu /
sāyujyamastviti vaded budha eva kāmaṃ
sāmīpyamastvaniśāmityapi nābravīt kim // Nar_10,77.3

tato bhavān deva! niśāsu kāsucin-
mṛgīdṛśaṃ tāṃ nibhṛtaṃ vinodayan /
adādupaśloka iti śrutaṃ sutaṃ
sa nāradāt sāttvatatantravid babhau // Nar_10,77.4

akrūramandiramito'tha baloddhavābhyā-
mabhyarcito bahu nuto muditena tena /
enaṃ visṛjya vipināgatapāṇḍaveya-
vṛttaṃ viveditha tathā dhṛtarāṣṭraceṣṭām // Nar_10,77.5

vighātājjāmātuḥ paramasuhṛdo bhojanṛpater-
jarāsandhe rundhatyanavadhiruṣāndhe'tha mathurām /
rathādyairdyolabdhaiḥ katipayabalastvaṃ balayuta-
strayoviṃśatyakṣauhiṇi tadupanītaṃ samahṛthāḥ // Nar_10,77.6

baddhaṃ balādatha balena balottaraṃ tvaṃ
bhūyo balodyamarasena mumocithainam /
niśśeṣadigjayasamāhṛtaviśvasainyāt
ko'nyastato hi balapauruṣavāṃstadānīm // Nar_10,77.7

bhagnaḥ sa lagnahṛdayo'pi nṛpaiḥ praṇunno
yuddhaṃ tvayā vyadhita ṣoḍaśakṛtva evam /
akṣauhiṇīḥ śiva śivāsya jaghantha viṣṇo!
sambhūya saikanavatitriśataṃ tadānīm // Nar_10,77.8

aṣṭādaśe'sya samare samupeyuṣi tvaṃ
dṛṣṭvā puro'tha yavanaṃ yavanatrikoṭyā /
tvaṣṭrā vidhāpya puramāśu payodhimadhye
tatrātha yogabalataḥ svajanānanaiṣīḥ // Nar_10,77.9

padbhyāṃ tvaṃ padmamālī cakit iva purānnirgato dhāvamāno
mleccheśenānuyāto vadhasukṛtavihīnena śaile nyalaiṣīḥ /
suptenāṅghryāhatena drutamatha mucukundena bhasmīkṛte'smin
bhūpāyāsmai guhānte sulalitavapuṣā tasthiṣe bhaktibhāje // Nar_10,77.10

ekṣvāko'haṃ virakto'smyakhilanṛpasukhe tvatprasādaikakāṅkṣī
hā deveti stuvantaṃ varavitatiṣu taṃ nispṛhaṃ vīkṣya hṛṣyan /
muktestulyāṃ ca bhaktiṃ dhutasakalamalaṃ mokṣamapyāśu dattvā
kāryaṃ hiṃsāviśuddhyai tapa iti ca tadā prārtha lokapratītyai // Nar_10,77.11

tadanu mathurāṃ gatvā hatvā camūṃ yavanāhṛtāṃ
magadhapatinā mārge sainyaiḥ pureva nivāritaḥ /
caramavijayaṃ darpāyāsmai pradāya palāyito
jaladhinagarīṃ yāto vātālayeśvara! pāhi mām // Nar_10,77.12

tridivavardhakivardhitakauśalaṃ tridaśdattasamastavibhūtimat /
jaladhimadhyagataḥ tvamabhūṣayo navapuraṃ vapurañcitarociṣā // Nar_10,78.1

daduṣi revatabhubhṛti revatīṃ halabhṛte tanayāṃ vidhiśāsanāt /
mahitamutsavaghoṣamapūpuṣaḥ samuditairmuditaiḥ saha yādavaiḥ // Nar_10,78.2

atha vidarbhasutāṃ khalu rukmiṇīṃ praṇayiṇīṃ tvayi deva! sahodaraḥ /
svayamaditsata cedimahībhuje svatamasā tamasādhumupāśrayan // Nar_10,78.3

ciradhṛtapraṇayā tvayi bālikā sapadi kāṅkṣitabhaṅgasamākulā /
tava nivedayituṃ dvijamādiśat svakadanaṃ kadanaṅgavinirmitam // Nar_10,78.4

dvijasuto'pi ca tūrṇamupāyayau tava puraṃ hi durāśadurāsadam /
mudamavāpa ca sādarapūjitaḥ sa bhavatā bhavatāpahṛtā svayam // Nar_10,78.5

sa ca bhavantamavocata kuṇḍine nṛpasutā khalu rājati rukmiṇī /
tvayi samutsukayā nijadhīratārahitayā hi tayā prahito'smyaham // Nar_10,78.6

tava hṛtāsmi puraiva guṇairahaṃ harati māṃ kila cedinṛpo'dhunā /
ayi kṛpālaya! pālaya māmiti prajagade jagadekapate! tayā // Nar_10,78.7

aśaraṇāṃ yadi māṃ tvamupekṣase sapadi jīvitameva jāhāmyaham /
iti girā sutanoratanod bhṛśaṃ suhṛdayaṃ hṛdayaṃ tava kātaram // Nar_10,78.8

akathayastvamathainamaye sakhe! tadadhikā mama manmathavedanā /
nṛpasamakṣamupetya harāmyahaṃ tadayi tāṃ dayitāmasitekṣaṇām // Nar_10,78.9

pramuditena ca tena samaṃ tadā rathagato laghu kuṇḍinameyivān /
gurumarutpuranāyaka! me bhavān vitanutāṃ tanutāṃ nikhilāpadām // Nar_10,78.10

balasametabalānugato bhavān puramagāhata bhīṣmakamānitaḥ /
dvijasutaṃ tvadupāgamavādinaṃ dhṛtarasā tarasā praṇanāma sā // Nar_10,79.1

bhuvanakāntamavekṣya bhavadvapurnṛpasutasya niśamya ca ceṣṭitam /
vipulakhedajuṣāṃ puravāsināṃ saruditairuditairagamanniśā // Nar_10,79.2

tadanu vanditumindumukhī śivāṃ vihitamaṅgalabhūṣaṇabhāsurā /
niragamad bhavadarpitajīvitā svapurataḥ purataḥ subhaṭāvṛtā // Nar_10,79.3

kulavadhūbhirupetya kumārikā girisutāṃ paripūjya ca sādaram /
muhurayācata tatpadapaṅkaje nipatitā patitāṃ tava kevalam // Nar_10,79.4

samavalokya kutuhalasaṅkule nṛpakule nibhṛtaṃ tvayi ca sthite /
nṛpasutā niragād girijālayāt suruciraṃ rucirañjitadiṅmukhā // Nar_10,79.5

bhuvanamohanarūparucā tadā vivaśitākhilarājakadambayā /
tvamapi deva! kaṭākṣavimokṣaṇaiḥ pramadayā madayāñcakṛṣe manāk // Nar_10,79.6

kva tu gamiṣyasi candramukhīti tāṃ sarasametya kareṇa haran kṣaṇāt /
samadhiropya rathaṃ tvamapāhṛthā bhuvi tato vitato ninado dviṣām // Nar_10,79.7

kva nu gataḥ paśupāla iti krudhā kṛtaraṇā yadubhiśca jitā nṛpāḥ /
na tu bhavānudacālyata tairaho piśunakaiḥ śunakairiva kesarī // Nar_10,79.8

tadanu rukmiṇamāgatamāhave vadhamupekṣya nibadhya virūpayan /
hṛtamadaṃ parimucya baloktibhiḥ puramayā ramayā saha kāntayā // Nar_10,79.9

navasamāgamaljjitamānasāṃ praṇayakautukajṛmbhitamanmathām /
aramayaḥ khalu nātha! yathāsukhaṃ rahasi tāṃ hasitāṃśulasanmukhīm // Nar_10,79.10

vividhanarma bhirevamaharniśaṃ pramadamākalayan punarekadā /
ṛjumateḥ kila vakrāgirā bhavān varatanoratanodatilolatām // Nar_10,79.11

tadadhikairatha lālanakauśalaiḥ praṇayinīmadhikaṃ ramayannimām /
ayi mukunda! bhavaccaritāni naḥ pragadatāṃ gadatāntimapākuru // Nar_10,79.12

satrājitastvamatha lubdhavadarkalabdhaṃ
divyaṃ spamantakamaṇiṃ bhagavannayācīḥ /
tatkāraṇaṃ bahuvidhaṃ mama bhāti nūnaṃ
tasyātmajāṃ tvayi ratāṃ chalato vivoḍhum // Nar_10,80.1

adattaṃ taṃ tubhyaṃ maṇivaramanenālpamanasā
prasenastadbhrātā galabhuvi vahan prāp mṛgayām /
ahannenaṃ siṃho maṇimahasi māṃsabhramavaśāt
kapīndrastaṃ hatvā maṇimapi ca bālāya dadivān // Nar_10,80.2

śaśaṃsuḥ satrājidgiramanu janāstvāṃ maṇiharaṃ
janānāṃ pīyūṣaṃ bhavati guṇināṃ doṣakaṇikā /
tataḥ sarvajño'pi svajanasahito mārgaṇaparaḥ
prasenaṃ taṃ dṛṣṭvā harimapi gato'bhūḥ kapiguhām // Nar_10,80.3

bhavantamavitarkayannativayāḥ svayaṃ jāmbavān
mukundaśaranaṃ hi māṃ ka iha roddhumityālapan /
vibho! raghupate! hare! jaya jayetyalaṃ muṣṭibhi-
ścaraṃstava samarcanaṃ vyadhita bhaktacūḍāmaṇiḥ // Nar_10,80.4

buddhvātha tena dattāṃ navaramaṇīṃ varamaṇīṃ ca parigṛhṇan /
anugṛhṇannamumāgāḥ sapadi ca satrājite maṇiṃ prādāḥ // Nar_10,80.5

tadanu sa khalu vrīḍālolo vilolavilocanāṃ
duhitaramaho dhīmān bhāmāṃ giraiva parārpitām /
adita maṇinā tubhyaṃ labhyaṃ sametya bhavānapi
pramuditamanāstasyaivādānmaṇīṃ gahanāśayaḥ // Nar_10,80.6

vrīḍākulāṃ ramayati tvayi satyabhāmāṃ
kaunteyadāhakathayātha kurūn prayāte /
hī gāndineyakṛtavarmagirā nipātya
satrājitaṃ śatadhanurmaṇimājahāra // Nar_10,80.7

śokāt kurūnupagatāmavalokya kāntāṃ
hatvā drutaṃ śatadhunaṃ samaharṣayastām /
ratne saśaṅka iva maithilagehametya
rāmo gadāṃ samaśiśikṣata dhārtarāṣṭram // Nar_10,80.8

akrūra eṣa bhagavan! bhavadicchayaiva
satrājitaḥ kucaritasya yuyoja hiṃsām /
akrūrato maṇimanāhṛtavān punastvaṃ
tasyaiva bhūtimupadhātumiti bruvanti // Nar_10,80.9

bhaktastvayi sthirataraḥ sa hi gāndineyas-
tasyaiva kāpathamatiḥ kathamīśa! jātā /
vijñānavān praśamavānahamityudīrṇaṃ
garvaṃ dhruvaṃ śamayituṃ bhavatā kṛtaiva // Nar_10,80.10

yātaṃ bhayena kṛtavarmayutaṃ punasta-
māhūya tadvinihitaṃ ca maṇiṃ prakāśya /
tatriva suvaratadhare vinidhāya tuṣyan
bhāmākucāntaraśayaḥ pavaneśa! pāyāḥ // Nar_10,80.11

snigdhāṃ mugdhāṃ satatamapi tāṃ lālayan satyabhāmāṃ
yāto bhūyaḥ saha khalu tayā yājñasenīvivāham /
pārthaprītyai punarapi panāgāsthito hastipuryāṃ
śakraprasthaṃ puramapi vibho! saṃvidhāyāgato'bhūḥ // Nar_10,81.1

bhadrāṃ bhadrāṃ bhavadavarajāṃ kauraveṇārthyamānāṃ
tvadvācā tāmahṛta kuhanāmaskarī śakrasūnuḥ /
tatra kruddhaṃ balamanunayan pratyagāstena sārdhaṃ
śakraprasthaṃ priyasakhamude satyabhāmāsahāyaḥ // Nar_10,81.2

tatra krīḍannapi ca yamunākūladṛṣṭāṃ gṛhītvā
tāṃ kālindīṃ nagaramagamaḥ khāṇḍavaprīṇitāgniḥ /
bhrātṛtrastāṃ praṇayavivaśāṃ deva! paitṛṣvaseyīṃ
rājñāṃ madhye sapadi jahriṣe mitravindāmavantīm // Nar_10,81.3

satyāṃ gatvā punarudavaho nagnajinnandanāṃ tāṃ
baddhvā saptāpi ca vṛṣavarān saptamūrtirnimeṣāt /
bhadrāṃ nāma pradaduratha te deva! santardanādyās-
tatsodaryāṃ varada! bhavataḥ sāpi paitṛṣvaseyī // Nar_10,81.4

pārthādyairapyakṛtalavanaṃ toyamātrābhilakṣyaṃ
lakṣaṃ chitvā śapharamavṛthā lakṣaṇāṃ madrakanyām /
aṣṭāvevaṃ tava samabhavan vallabhāstatra madhye
śuśrotha tvaṃ surapatigirā bhaumaduśceṣṭitāni // Nar_10,81.5

smṛtāyātaṃ pakṣipravaramadhirūḍhastvamagamo
vahannaṅke bhāmāmupavanamivārātinagaram /
vibhindan durgāṇi truṭitapṛtanāśonitarasaiḥ
puraṃ tāvat prāgjyotiṣamakuruthāḥ śoṇitapūram // Nar_10,81.6

murastvāṃ pañcāsyo jaladhivanamadhyādudapatat
sa cakre cakreṇa pradalitaśirā maṅkṣu bhavatā /
catudantairdantāvalapatibhirindhānasamaraṃ
rathāṅgenacchitvā narakamakarostīrṇarakam // Nar_10,81.7

stuto bhūmyā rājyaṃ sapadi bhagadatte'sya tanaye
gajaṃ caikaṃ dattvā prajighāyitha nāgān nijapurīm /
khalenābaddhānāṃ svagatamanasāṃ ṣoḍaśa punaḥ
sahasrāṇi strīṇāmapi ca dhanarāśiṃ ca vipulam // Nar_10,81.8

bhaumāpāhṛtakuṇḍalaṃ tadaditerdātuṃ prayāto divaṃ
śakrādyairmahitaḥ samaṃ dayitayā dyustrīṣu dattahviyā /
hṛtvā kalpataruṃ ruṣābhipatitaṃ jitvendramabhyāgamas-
tattu śrīmadadoṣa īdṛśa iti vyākhyātumevākṛthāḥ // Nar_10,81.9

kalpadruṃ satyabhāmābhavanabhuvi sṛjan dvyaṣṭasāhasrayoṣāḥ
svīkṛtya pratyagāraṃ vihitabahuvapurlālayan kelibhedaiḥ /
āścaryānnāradālokitavividhagatistatra tatrāpi gehe
bhūyaḥ sarvāsu kurvan daśa daśa tanayān pāhi vātālayeśa! // Nar_10,81.10

pradyumno raukmiṇeyaḥ sa khalu tava kalā śambareṇāhṛtastaṃ
hatvā ratyā sahāpto nijapūramaharad rukmikanyāṃ ca dhanyām /
tatputro'thāniruddho guṇanidhiravahad rocanāṃ rukmipautrīṃ
tatrodvāhe gatastvaṃ nyavadhi musalinā rukmyapi dyūtavairāt // Nar_10,82.1

bāṇasya sā balisutasya sahasrabāhor-
māheśvarasya mahitā duhitā kiloṣā /
tvatpautramenamaniruddhamadṛṣṭapūrvaṃ
svapne'nubhūya bhagavan! virahāturābhūt // Nar_10,82.2

yoginyatīva kuśalā khalu citralekhā
tasyāḥ sakhī vilikhatī taruṇānaśeṣān /
tatrāniruddhamuṣyā viditaṃ niśāyā-
māneṣṭa yogabalato bhavato niketāt // Nar_10,82.3

kanyāpure dayitayā sukhamāramantaṃ
cainaṃ kathañcana babandhuṣi śarvabandhau /
śrīnāradoktatadudantadurantaroṣais-
tvaṃ tasya śoṇitapuraṃ yadubhirnyarundhāḥ // Nar_10,82.4

purīpālaḥ śailapriyaduhitṛnātho'sya bhagavān
samaṃ bhūtavrātairyadubalamaśaṅkaṃ nirurudhe /
mahāprāṇo bāṇo jaṭiti yuyudhānena yuyudhe
guhaḥ pradyumnena tvamapi purahantrā jaghaṭiṣe // Nar_10,82.5

niruddhāśeṣāstre mumuhuṣi tavāstreṇa giriśe
drutā bhūtā bhītāḥ pramathakulavīrāḥ pramathitāḥ /
parāskandat skandaḥ kusumaśarabāṇaiśca sacivaḥ
sa kumbhāṇḍo bhāṇḍaṃ navamiva balenāśu bibhide // Nar_10,82.6

cāpānāṃ pañcaśatyā prasabhamupagate chinnacāpe'tha bāṇe
vyarthe yāte sameto jvarapatiraśanairajvari tvajjvareṇa /
jñānī stutvātha dattvā tava caritajuṣāṃ vijvaraṃ sa jvaro'gāt
prāyo'ntarjñānavanto'pi ca bahutamasā raudraceṣṭā hi raudrāḥ // Nar_10,82.7

bāṇaṃ nānāyudhograṃ punarabhipatitaṃ durpadoṣād vitanvan
nirlūnāśeṣadoṣaṃ sapadi bubudhuṣā śaṅkareṇopagītaḥ /
tadvācā śiṣṭabāhudvitayamubhayato nirbhayaṃ tatpriyaṃ taṃ
muktvā taddattamāno nijapuramagamaḥ sāniruddhaḥ sahoṣaḥ // Nar_10,82.8

muhustāvacchakraṃ varuṇamajayo nandaharaṇe
yamaṃ bālānītau davadahanapāne'nilasakham /
vidhiṃ vatsasteye giriśāmiha bāṇasya samare
vibho! viśvotkarṣī tadayamavatāro jayati te // Nar_10,82.9

dvijaruṣā kṛkalāsavapurdharaṃ nṛganṛpaṃ tridivālayamāpayan /
nijajane dvijabhaktimanuttamāmupadiśan pavaneśvara! pāhi mām // Nar_10,82.10

rāme'thagokulagate pramadāprasakte
hūtānupetayamunādamane madāndhe /
svairaṃ samāramati sevakavādamūḍho
dūtaṃ nyayuṅkta tava pauṇḍrakavāsudevaḥ // Nar_10,83.1

nārāyaṇo'hamavatīrṇa ihāsmi bhūmau
dhatse kila tvamapi māmakalakṣaṇāni /
utsṛjya tāni śaraṇaṃ vraja māmiti tvāṃ
dūto jagāda sakalairhasitaḥ sabhāyām // Nar_10,83.2

dūte'tha yātavati yādavasainikastvaṃ
yāto dadarśitha vapuḥ kila pauṇḍrakīyam /
tāpena vakṣasi kṛtāṅkamanalpamūlya-
śrīkaustubhaṃ makarakuṇḍalapītacelam // Nar_10,83.3

kālāyasaṃ nijasudarśanamasyato'sya
kālānalotkarakireṇa sudarśanena /
śīrṣaṃ cakartitha mamarditha cāsya senāṃ
tanmitrakāśipaśiro'pi cakartha kāśyām // Nar_10,83.4

jāḍyena bālakagirāpi kilāhameva
śrīvāsudeva iti rūḍhamatiściraṃ saḥ /
sāyujyameva bhavadaikyadhiyā gato'bhūt
ko nāma kasya sukṛtaṃ kathamityaveyāt // Nar_10,83.5

kāśīśvarasya tanayo'tha sudakṣiṇākhyaḥ
śarvaṃ prapūjya bhavate vihitābhicāraḥ /
kṛtyānalaṃ kamapi bāṇaraṇātibhītair-
bhūtaiḥ kathañcana vṛtaiḥ samamabhyamuñcat // Nar_10,83.6

tālapramāṇacaraṇāmakhilaṃ dahantīṃ
kṛtyāṃ vilokya cakitaiḥ kathito'pi pauraiḥ /
dyūtotsave kamapi no calito vibho! tvaṃ
pārśvasthamāśu visasarjitha kālacakram // Nar_10,83.7

abhyāpatatyamitadhāmni bhavanmahāstre
hā heti vidrutavatī khalu ghorakṛtyā /
roṣāt sudakṣiṇamadakṣiṇaceṣṭitaṃ taṃ
puploṣa cakramapi kāśipurāmadhākṣīt // Nar_10,83.8

sa khalu vivido rakṣoghāte kṛtopakṛtiḥ purā
tava tu kalayā mṛtyuṃ prāptuṃ tadā khalatāṃ gataḥ /
narakasacivo halinā yudhyannaddhā papāta talāhataḥ // Nar_10,83.9

sāmbaṃ kauravyaputrīharaṇaniyamitaṃ sāntvanārthī kurūṇāṃ
yātastadvākyaroṣoddhṛtakarinagaro mocayāmāsa rāmaḥ /
te ghātyāḥ pāṇḍaveyairiti yadupṛtanāṃ nāmucastvaṃ tadānīṃ
taṃ tvāṃ durbodhalīlaṃ pavanapurapate! tāpaśāntyai niṣeve // Nar_10,83.10

kvacidatha tapanoparāgakāle puri nidadhat kṛtavarmakāmasūnū /
yadukulamahilāvṛtaḥ sutīrthaṃ samupagato'si samantapañcakākhyam // Nar_10,84.1

bahutarajanatāhitāya tatra tvamapi punan vinimajjya tīrthatoye /
dvijagaṇaparimuktavittarāśiḥ samamilathāḥ kurupāṇḍavādimitraiḥ // Nar_10,84.2

tava khalu dayitājanaiḥ sametā drupadasutā tvayi gāḍhabhaktibhārā /
taduditabhavadāhṛtiprakārairatimumude samamanyabhāminībhiḥ // Nar_10,84.3

tadanu ca bhagavan! nirīkṣya gopānatikutukādupagamya mānayitvā /
cirataravirahāturāṅgarekhāḥ paśupavadhūḥ sarasaṃ tvamanvayāsīḥ // Nar_10,84.4

sapadi ca bhavadīkṣaṇotsavena pramuṣitamānahṛdāṃ nitambinīnām /
atirasaparimuktakañculīke paricayahṛdyatare kuce nyalaiṣīḥ // Nar_10,84.5

ripujanakalahaiḥ punaḥ punarme samupagatairiyatī vilambanābhūt /
iti kṛtaparirambhaṇe tvayi drāgativivaśā khalu rādhikā nililye // Nar_10,84.6

apagatavirahavyathāstadā tā rahasi vidhāya dadātha tattvabodham /
paramasukhacidātmako'hamātmetyudayatu vaḥ sphuṭameva cetasīti // Nar_10,84.7

sukharasaparimiśrito viyogaḥ kimapi purābhavaduddhavopadeśaiḥ /
samabhavadamutaḥ paraṃ tu tāsāṃ paramasukaikyamayī bhavadvicintā // Nar_10,84.8

munivaranivahaistavātha pitrā duritaśamāya śubhāni pṛcchyamānaiḥ /
tvayi sati kimidaṃ śubhāntarairityuruhasitairapi yājitastadāsau // Nar_10,84.9

sumahati yajane vitāyamāne pramuditamitrajane sahaiva gopāḥ /
yadujanamahitāstrimāsamātraṃ bhavadanuṣaṅgarasaṃ pureva bhejuḥ // Nar_10,84.10

vyapagamasamaye sametya rādhāṃ dṛḍhamupagūhya nirīkṣya vītakhedām /
pramuditahṛdayaḥ puraṃ prayātaḥ pavanapureśvara! pāhi māṃ gadebhyaḥ // Nar_10,84.11

tato magadhabhūmṛtā ciranirodhasaṃkleśitaṃ
śatāṣṭakayutāyutadvitayamīśa! bhūmībhṛtām /
anāthaśaraṇāya te kamapi pūruṣaṃ prāhiṇo-
dayācata sa māgadhakṣapaṇameva kiṃ bhūyasā // Nar_10,85.1

yiyāsurabhimāgadhaṃ tadanu nāradodīritād
yudhiṣṭhiramakhodyamādubhayakāryaparyākulaḥ /
viruddhajayino'dhvarādubhayasiddhirityuddhave
śaśaṃsuṣi nijaiḥ samaṃ puramiyetha yaudhiṣṭhirīm // Nar_10,85.2

aśeṣadayitāyute tvayi samāgate dharmajo
vijitya sahajairmahīṃ bhavadapāṅgasaṃvardhitaiḥ /
śriyaṃ nirupamāṃ vahannahaha bhaktadāsāyitaṃ
bhavantamayi! māgadhe prahitavān sabhīmārjunam // Nar_10,85.3

girivrajapuraṃ gatāstadanu deva! yūyaṃ trayo
yayāca samarotsavaṃ dvijamiṣeṇa taṃ māgadham /
apūrṇasukṛtaṃ tvamuṃ pavanajena saṃgrāmayan
nirīkṣya saha jiṣṇunā tvamapi rājayudhvā sthitaḥ // Nar_10,85.4

aśāntasamaroddhataṃ viṭapapāṭanāsaṃjñayā
nipātya jarasaḥ sutaṃ pavanajena niṣpāṭitam /
vimucya nṛpatīn mudā samanugṛhya bhaktiṃ parāṃ
dideśitha gataspṛhānapi ca dharmaguptyai bhuvaḥ // Nar_10,85.5

pracakruṣi yudhiṣṭhire tadanu rājasūyādhvaraṃ
prasannabhṛtakībhavatsakalarājakavyākulam /
tvamapyayi jagatpate! dvijapadāvanejādikaṃ
cakartha kimu kathyate nṛpavarasya bhāgyonnatiḥ // Nar_10,85.6

tataḥ savanakarmaṇi pravaramagryapūjāvidhiṃ
vicārya sahadevavāganugataḥ sa dharmātmajaḥ /
vyadhatta bhavate mudā sadasi viśvabhūtātmane
tadā sasuramānuṣaṃ bhavanameva tṛptiḥ dadhau // Nar_10,85.7

tataḥ sapadi cedipo muninṛpeṣu tiṣṭhatsvaho
sabhājayati ko jaḍaḥ paśupadurdurūṭaṃ vaṭum /
iti tvayi sa durvacovitatimudvamannāsanā-
dudāpatadudāyudhaḥ samapatannamuṃ pāṇḍavāḥ // Nar_10,85.8

nivārya nijapakṣagānabhimukhasya vidveṣiṇas-
tvameva jahiṣe śiro danujadāriṇā svāriṇā /
janustritayalabdhayā satatacintayā śuddhadhīs-
tvayā sa paramekatāmadhṛta yogināṃ durlabhām // Nar_10,85.9

tataḥ sumāhito tvayā kratuvare nirūḍhe jano
yayau jayati dharmajo jayati kṛṣṇa ityālapan /
khalaḥ sa tu suyodhano dhutamanāḥ sapatnaśriyā
mayārpitasabhāmukhe sthalajalabhramādabhramīt // Nar_10,85.10

tadā hasitamutthitaṃ drupadandanābhīmayo-
rapāṅgakalayā vibho! kimapi tāvadujjṛmbhayan /
dharābharanirākṛtau sapadi nāma bījaṃ vapan
janārdana! marutpurīnilaya! pāhi māmāmayāt // Nar_10,85.11

sālvo bhaiṣmīvivāhe yadubalavijitaścandracūḍād vimānaṃ
vindan saubhaṃ sa māyī tvayi vasati kurūṃstvatpurīmabhyabhāṅkṣīt /
pradyumnastaṃ nirundhannakhilayadubhaṭairnyagrahīdugravīryaṃ
tasyāmātyaṃ dyumantaṃ vyajani ca samaraḥ saptaviṃśatyahāntam // Nar_10,86.1

tāvat tvaṃ rāmaśālī tvaritamupagataḥ khaṇḍitaprāyasainyaṃ
saubheśaṃ taṃ nyarundhāḥ sa ca kila gadayā śārṅgamabhraṃśayat te /
māyātātaṃ vyahiṃsīdapi tava puratastat tvayāpi kṣaṇārdhaṃ
nājñāyītyāhureke tadidamavamataṃ vyāsa eva nyaṣedhīt // Nar_10,86.2

kṣiptvā saubhaṃ gadācūrṇitamudakanidhau maṅkṣu sālve'pi cakre-
ṇotkṛtte dantavaktraḥ prasabhamabhipatannabhyamuñcad gadāṃ te /
kaumodakyā hato'sāvapi sukṛtanidhiścaidyavat prāpadaikyaṃ
sarveṣāmeṣa pūrvaṃ tvayi dhṛtamanasāṃ mokṣaṇārtho'vatāraḥ // Nar_10,86.3

tvayyāyāte'tha jāte kila kurusadasi dyūtake saṃyatāyāḥ
krandantyā yājñasenyāḥ sakaruṇamakṛthāścelamālāmanantām /
annāntaprāptaśarvāṃśajamunicakitadraupadīcintito'tha
prāptaḥ śākānnamaśnan munigaṇamakṛthāstṛptimantaṃ vanānte // Nar_10,86.4

yuddhodyoge'tha mantre milati sati vṛtaḥ phalgunena tvamekaḥ
kauravye dattasainyaḥ karipuramagamo dūtyakṛt pāṇḍavārtham /
mīṣmadroṇādimānye tava khalu vacane dhikkṛte kauraveṇa
vyāvṛṇvan viśvarūpaṃ munisadasi purīṃ kṣobhayitvāgato'bhūḥ // Nar_10,86.5

jiṣṇostvaṃ kṛṣṇa! sūtaḥ khalu samaramukhe bandhughāte dayāluṃ
khinnaṃ taṃ vīkṣya vīraṃ kimidamayi sakhe! nitya eko'yamātmā /
ko vadhyaḥ ko'tra hantā tadiha vadhabhiyaṃ projjhya mayyarpitātmā
dharmyaṃ yuddhaṃ careti prakṛtimanayathā darśayan viśvarūpam // Nar_10,86.6

bhaktottaṃse'tha bhīṣme tava dharaṇibharakṣepakṛtyaikasakte
nityaṃ nityaṃ vibhindatyavanibhṛdayutaṃ prāptasāde ca pārthe /
niśśastratvapratijñāṃ vijahadarivaraṃ dhārayan krodhaśālī-
vādhāvan prāñjaliṃ taṃ nataśirasamatho vīkṣya modādapāgāḥ // Nar_10,86.7

yuddhe droṇasya hastisthiraraṇabhagadatteritaṃ vaiṣṇavāstraṃ
vakṣasyādhatta cakrasthagitaravimahāḥ prārdayan sindhurājam /
nāgāstre karṇamukte kṣitimavanamayan kevalaṃ kṛttamauliṃ
tatre tatrāpi pārthaṃ kimiva na hi bhavān pāṇḍavānāmakārṣīt // Nar_10,86.8

yuddhādau tīrthagāmi sa khalu haladharo naimiśakṣetramṛccha-
nnapratyutthāyisūtakṣayakṛdatha sutaṃ tatpade kalpayitvā /
yajñaghnaṃ balvalaṃ parvaṇi paridalayam snātatīrtho raṇānte
samprāpto bhīmaduryodhanaraṇamaśamaṃ vīkṣya yātaḥ purīṃ te // Nar_10,86.9

saṃsuptadraupadeyakṣapaṇahatadhiyaṃ drauṇimetya tvaduktyā
tanmuktaṃ brāhmamastraṃ samahṛta vijayo mauliratnaṃ ca jahe /
ucchittyai pāṇḍavānāṃ punarapi ca viśatyuttarāgarbhamastre
rakṣannaṅguṣṭhamātraḥ kila jaṭharamagāścakrapāṇirvibho! tvam // Nar_10,86.10

dharmaughaṃ dharmasūnorabhidadhadakhilaṃ chandamṛtyuḥ sa bhīṣmas-
tvāṃ paśyan bhaktibhūmnaiva hi sapadi yayau niṣkalabrahmabhūyam /
saṃyājyāthāśvamedhaistribhiratimahitairdharmajaṃ pūrṇakāmaṃ
samprāpto dvārakāṃ tvaṃ pavanapurapate! pāhi māṃ sarvarogāt // Nar_10,86.11

kucelanāmā bhavataḥ satīrthyatāṃ gataḥ sa sāndīpanimandire dvijaḥ /
tvadekarāgeṇa dhanādiniḥspṛho dināni ninye praśamī gṛhāśramī // Nar_10,87.1

samānaśīlāpi tadāyavallabhā tathaiva no cittahayaṃ sameyusī /
kadācidūce bata vṛttilabdhaye ramāpatiḥ kiṃ na sakhā niṣevyate // Nar_10,87.2

itīrito'yaṃ priyayā kṣudhārtayā jugupsamāno'pi dhane madāvahe /
tadā tvadālokanakautukād yayau vahan paṭānte pṛthukānupāyanam // Nar_10,87.3

gato'yamāścaryamayīṃ bhavatpūrīṃ gṛheṣu śaibyābhavanaṃ sameyivān /
praviśya vaikuṇṭhamivāpa nirvṛtiṃ tavātisambhāvanayā tu kiṃ punaḥ // Nar_10,87.4

prapūjitaṃ taṃ priyayā ca vījitaṃ kare gṛhītvākathayaḥ purā kṛtam /
yadindhanārthaṃ gurudāracoditairapartuvarṣaṃ tadamarṣi kānane // Nar_10,87.5

trapājuṣo'smāt pṛthukaṃ balādatha pragṛhya muṣṭau sakṛdāśite tvayā /
kṛtaṃ kṛtaṃ nanviyateti sambhramād ramā kilopetya karaṃ rurodha te // Nar_10,87.6

bhakteṣu bhaktena sa mānitastvayā purīṃ vasannekaniśāṃ mahāsukham /
batāparedyurdraviṇaṃ vinā yayau vicitrarūpastava khalvanugrahaḥ // Nar_10,87.7

yadi hyayāciṣyamadāsyadacyuto vadāmi bhāryāṃ kimiti vrajannasau /
tvaduktilīlāsmitamagnadhīḥ punaḥ kramādapaśyanmaṇidīpramālayam // Nar_10,87.8

kiṃ mārgavibhraṃśa iti bhraman kṣaṇaṃ gṛhaṃ praviṣṭaḥ sa dadarśa vallabhām /
sakhīparītāṃ maṇihemabhūṣitāṃ bubodha ca tvatkaruṇāṃ mahādbhutām // Nar_10,87.9

sa ratnaśālāsu vasannapi svayaṃ samunnamadbhaktibharo'mṛtaṃ yayau /
tvamevamāpūritabhaktavāñchito marutpurādhīśa! harasva me gadān // Nar_10,87.10

prāgevācāryaputrāhṛtiniśamanayā svīyaṣaṭsūnuvīkṣāṃ
kāṅkṣantyā māturukatyā sutalabhuvi baliṃ prāpya tenārcitastvam /
dhātuḥ śāpāddhiraṇyānvitakaśipubhavān śaurijān kaṃsabhagnā-
nānīyainān pradarśya svapadamanayathāḥ pūrvaputrān marīceḥ // Nar_10,88.1

śrutadeva iti śrutaṃ dvijendraṃ bahulāśvaṃ nṛpatiṃ ca bhaktipūrṇam /
yugapat tvamanugrahītukāmo mithilāṃ prāpitha tāpasaiḥ sametaḥ // Nar_10,88.2

gacchan dvimūrtirubhayoryugapanniketa-
mekena bhūrivibhavairvihitopacāraḥ /
anyena taddinabhṛtaiśca phalaudanādyais-
tulyaṃ praseditha dadātha ca muktimābhyām // Nar_10,88.3

bhūyo'tha dvāravatyāṃ dvijatanayamṛtiṃ tatpralāpānapi tvaṃ
ko vā daivaṃ nirundhyāditi kila kathayan viśvavoḍhāpyasoḍhāḥ /
jiṣṇorgarvaṃ vinetuṃ tvayi manujadhiyā kuṇṭhitāṃ cāsya buddhiṃ
tattvārūḍhāṃ vidhātuṃ paramatamapadaprekṣaṇeneti manye // Nar_10,88.4

naṣṭā aṣṭāsya putrāḥ punarapi tava tūpekṣayā kaṣṭavādaḥ
spaṣṭo jāto janānāmatha tadavasare dvārakāmāra pārthaḥ /
maitryā tatroṣito'sau navamasutabhṛtau vipravaryaprarodaṃ
śrutvā cakre pratijñāmanupahṛtasutaḥ sannivekṣye kṛśānum // Nar_10,88.5

mānī sa tvāmapṛṣṭvā dvijanilayagato bāṇajālairmahāstrai
rundhānaḥ sūtigehaṃ punarapi sahasā dṛṣṭanaṣṭe kumāre /
yāmyāmaindrīṃtathāyāḥ suravaranagarīrvidyayāsādya sadyo
moghodyogaḥ patiṣyan hutabhuji bhavatā sasmitaṃ vārito'bhūt // Nar_10,88.6

sārdhaṃ tena pratīcīṃ diśamatijavinā syandanenābhiyāto
lokālokaṃ vyatītastimirabharamatho cakradhāmnā nirundhan /
cakrāṃśukliṣṭadṛṣṭiṃ sthitamatha vijayaṃ paśya paśyeti vārāṃ
pāre tvaṃ prādadaśaḥ kimapi hi tamasāṃ dūradūraṃ padaṃ te // Nar_10,88.7

tatrāsīnaṃ bhujaṅgādhipaśayanatale divyabhūṣāyudhādyai-
rāvītaṃ pītacelaṃ pratinavajaladaśyāmalaṃ śrīmadaṅgam /
mūrtīnāmīśitāraṃ paramiha tisṛṇāmekamarthaṃ śrutīnāṃ
tvāmeva tvaṃ parātman! priyasakhasahito nemitha kṣemarūpam // Nar_10,88.8

yuvāṃ māmevadvāvadhikavivṛtāntarhitatayā
vibhinnau sundraṣṭuṃ svayamahamahārṣaṃ dvijasutān /
nayetaṃ drāgenāniti khalu vitīrṇān punaramūn
dvijāyādāyādāḥ praṇutamahimā pāṇḍujanuṣā // Nar_10,88.9

evaṃ nānāvihārairjagadabhiramayan vṛṣṇivaṃśaṃ prapuṣṇa-
nnījāno yajñabhaidairatulavihṛtibhiḥ prīṇayanneṇanetrāḥ /
bhūbhārakṣepadambhāt padakamalajuṣāṃ mokṣaṇāyāvatīrṇaḥ
pūrṇaṃ brahmaiva sākṣād yaduṣu manujatārūṣitastvaṃ vyalāsīḥ // Nar_10,88.10

prāyeṇa dvāravatyāmavṛtadayi tadī nāradastvadrasārdras-
tasmāllebhe kadācit khalu sukṛtanidhistvatpitā tattvabodham /
bhaktānāmagrayāyī sa ca khalu matimānuddhavastvatta eva
prāpto vijñānasāraṃ sa kila janahitāyādhunāste vadaryām // Nar_10,88.11

so'yaṃ kṛṣṇāvatāro jayati tava vibho! yatra sauhārdabhīti-
snehadveṣānurāgaprabhṛtibhiratulairaśramairyogabhedaiḥ /
ārtiṃ tīrvā samastāmamṛtapadamaguḥ sarvataḥ sarvalokāḥ
sa tvaṃ viśvārtiśāntyai pavanapurapate! bhaktipūrtyai ca bhūyāḥ // Nar_10,88.12

ramājāne! jāne yadiha tava bhakteṣu vibhavo
na sampadyaḥ sadyastadiha madakṛttvādaśaminām /
praśāntiṃ kṛtvaiva pradiśasi tataḥ kāmamakhilaṃ
praśānteṣu kṣipraṃ na khalu bhavadīye cyutikathā // Nar_10,89.1

sadyaḥprasādaruṣitān vidhiśaṅkarādīn
kacid vibho! nijaguṇānuguṇaṃ bhajantaḥ /
bhraṣṭā bhavanti bata kaṣṭamadīrghadṛṣṭyā
spaṣṭaṃ vṛkāsara udāharaṇaṃ kilāsmin // Nar_10,89.2

śakunijaḥ sa hi nāradamekadā tvaritatoṣṣamapṛcchadadhīśvaram /
sa ca dideśa girīśamupāsituṃ na tu bhavantamabandhumasādhuṣu // Nar_10,89.3

tapastaptv ghoraṃ sa khalu kupitaḥ saptamadine
śiraśchittvā sadyaḥ puraharamupasthāpya purataḥ /
atikṣudraṃ raudraṃ śirasi karadānena nidhanaṃ
jagannāthād vavre bhavati vimukhānāṃ kva śubhadhūḥ // Nar_10,89.4

moktāraṃ bandhamukto hariṇapatiriva prādravat so'tha rudraṃ
daityād bhītyā sma devo diśi diśi valate pṛṣṭhato dattadṛṣṭiḥ /
tūṣṇīke sarvaloke tava padamadhirokṣyantamudvīkṣya śarvaṃ
dūrādevāgratastvaṃ paṭuvaṭuvapuṣā tasthiṣe dānavāya // Nar_10,89.5

bhadraṃ te śākuneya! bhramasi kimadhunā tvaṃ piśācasya vācā
sandehaścenmaduktau tava kimu na karoṣyaṅgulīmaṅga! maulau /
itthaṃ tvadvākyamūḍhaḥ śirasi kṛtakaraḥ so'patacchinnapātaṃ
bhraṃśo hyevaṃ paropāsiturapi ca gatiḥ śūlino'pi tvameva // Nar_10,89.6

bhṛguṃ kila sarasvatīnikaṭavāsinastāpasā-
strimurtiṣu samādiśannadhikasattvatāṃ veditum /
ayaṃ punaranādarāduditaruddharoṣe vidhau
hare'pi ca jihiṃsiṣau girijayā dhṛte tvāmagāt // Nar_10,89.7

suptaṃ ramāṅkabhuvi paṅkajalocanaṃ tvāṃ
vipre vinighnati padena mudotthitastvam /
sarvaṃ kṣamasva munivarya! bhavet sadā me
tvatpādacihnamiha bhūṣaṇamityavādīḥ // Nar_10,89.8

niścitya te ca sudṛḍhaṃ tvayi baddhabhāvāḥ
sārasvatā munivarā dadhire vimokṣam /
tvāmevamacyuta! punaścyutidoṣahīnaṃ
sattvoccayaikatanumeva vayaṃ bhajāmaḥ // Nar_10,89.9

jagatsṛṣṭyādau tvāṃ nigamanivahairvandibhiriva
stutaṃ viṣṇo! saccitparamarasanirdvaitavapuṣam /
parātmānaṃ bhūman! paśupavinatābhāgyanivahaṃ
parītapaśrāntyai pavanapuravāsin! paribhaje // Nar_10,89.10

vṛkabhṛgusunimohinyambarīṣādivṛtte-
ṣvayi tava hi mahattvaṃ sarvaśarvādijaitram /
sthitamiha paramātman! niṣkalārvāgabhinnaṃ
kimapi yadavabhātaṃ taddhi rūpaṃ tavaiva // Nar_10,90.1

mūrtitrayeśvarasadāśivapañcakaṃ yat
prāhuḥ parātmavapureva sadāśivo'smin /
tatreśvarastu sa vikuṇṭhapadastvameva
tritvaṃ punarbhajasi satyapade tribhāge // Nar_10,90.2

tatrāpi sāttvikatanuṃ tava viṣṇumāhur-
dhātā tu sattvaviralo rajasaiva pūrṇaḥ /
satttvotkaṭatvamapi cāsti tamovikāra-
ceṣṭādikaṃ ca tava śaṅkaranāmni mūrtau // Nar_10,90.3

taṃ ca trimūrtyatigataṃ purapūruṣaṃ tvāṃ
śarvātmanāpi khalu sarvamayatvahetoḥ /
śaṃsantyupāsanaavidhau tadapi svatastu
tvadrūpamityatidṛḍhaṃ bahu naḥ pramāṇam // Nar_10,90.4

śrīśaṅkaro'pi bhagavān sakaleṣu tāvat
tvāmeva mānayati yo na hi pakṣapātī /
tvanniṣṭhameva sa hi nāmasahasrakādi
vyākhyad bhavatstutiparaśca gatiṃ gato'nte // Nar_10,90.5

mūrtitrayātigamuvāca ca mantraśāstras-
yādau kalāyasuṣamaṃ sakaleśvaraṃ tvām /
dhyānaṃ ca niṣkalamasau praṇave khalūktvā
tvāmeva tatra sakalaṃ nijagāda nānyam // Nar_10,90.6

samastasāre ca purāṇasaṃgrahe visaṃśayaṃ tvanmahimaiva varṇyate /
trimūrtiyuksatyapadatribhāgataḥ paraṃ padaṃ te kathitaṃ na śūlinaḥ // Nar_10,90.7

yad brāhmakalpa iha bhāgavatadvitīya-
skandhoditaṃ vapuranāvṛtamīśa! dhātre /
tasyaiva nāma hariśarvamukhaṃ jagāda
śrīmādhavaṃ śivaparo'pi purāṇasāre // Nar_10,90.8

ye svaprakṛtyanuguṇā giriśaṃ bhajante
teṣāṃ phalaṃ hi dṛḍhayaiva tadīyabhaktyā /
vyāso hi tena kṛtavānadhikārihetoḥ
skāndādikeṣu tava hānivaco'rthavādaiḥ // Nar_10,90.9

bhūtārthakīrtiranuvādaviruddhavādau
tredhārthavādagatayaḥ khalu rocanārthāḥ /
skāndādikeṣu bahavo'tra viruddhavādās-
tvattāmasatvaparibhūtyupaśikṣaṇādyāḥ // Nar_10,90.10

yatkiñcidapyaviduṣāpi vibho! mayoktaṃ
tanmantraśāstravacanādyabhidṛṣṭameva /
vyāsoktisāramayabhāgavatopagīta!
kleśān vidhūya kuru bhaktibharaṃ parātman! /// Nar_10,90.11

śrīkṛṣṇa! tvatpadopāsanamabhayatamaṃ baddhamithyārthadṛṣṭer-
martyasyārtasya manye vyapasarati bhayaṃ yena sarvātmaiva /
yattāvat tvatpraṇītāniha bhajanavidhīnāsthito mohamārge
dhāvannapyāvṛtākṣaḥ skhalati na kuhacid devadevākhilātman! // Nar_11,91.1

bhūman! kāyena vācā muhurapi manasā tvadbalapreritātmā
yadyat kurve samastaṃ tadiha paratare tvayyasāvarpayāmi /
jātyāpīha śvapākastvayi nihitamanaḥ karmavāgindriyārtha-
prāṇo viśvaṃ punīte na tu vimukhamanāstvatpadād vipravaryaḥ // Nar_11,91.2

bhītirnāma dvitīyād bhavati nanu manaḥkalpitaṃ ca dvitīyaṃ
tenaikyābhyāsaśīlo hṛdayamiha yathāśakti buddhyā nirundhyām /
māyāviddhe tu tasmin punarapi na tathā bhāti māyādhināthaṃ
tat tvāṃ bhaktyā mahatyā satatamanubhajannīśa! bhītiṃ vijahyām // Nar_11,91.3

bhakterutpattivṛddhī tava caraṇajuṣaṃ saṅgamenaiva puṃsā-
māsādye puṇyabhājāṃ śriya iva jagati śrīmatāṃ saṅgamena /
tatsaṅgo deva! bhūyānmama khalu satataṃ tanmukhādunmiṣaddhis-
tvanmāhātmyaprakārairbhavati ca sudṛḍhā bhaktiruddhūtapāpā // Nar_11,91.4

śreyomārgeṣu bhaktāvadhikabahumatirjanmakarmāṇi bhūyo
gāyan kṣemāṇi nāmānyapi tadubhayataḥ pradrutaṃ pradrutātmā /
udyaddhāsaḥ kadācit kuhācidapi rudan kvāpi garjan pragāya-
nnunmādīva pranṛtyannayi kuru karuṇāṃ lokabāhyaścareyam // Nar_11,91.5

bhūtānyetāni bhūtātmakamapi sakalaṃ pakṣimatsyān mṛgādīn
martyān mitrāṇi śatrūnapi yamitamatistvanmayānyānamāni /
tvatsevāyāṃ hi sidhyenmama tava kṛpayā bhaktidārḍhyaṃ virāgas-
tvattattvasyāvabodho'pi ca bhuvanapate! yatnabhedaṃ vinaiva // Nar_11,91.6

no muhyan kṣuttṛḍādyairbhavasaraṇibhavaistvannilīnāśayatvā-
ccintāsātatyaśālī nimiṣalavamapi tvatpadādaprakampaḥ /
iṣṭāniṣṭeṣu tuṣṭivyasanavirahito māyikatvāvabodhā-
jjyotsnābhistvannakhendoradhikaśiśiritenātmanā sañcareyam // Nar_11,91.7

bhūteṣveṣu tvadaikyasmṛtisamadhigatau nādhikāro'dhunā cet
tvatprema tvatkamaitrī jaḍamatiṣu kṛpā dviṭsu bhūyādupekṣā /
ārcāyāṃ vā samarcākutukamurutaraśraddhayā vardhatāṃ me
tvatsaṃsevī tathāpi drutamupalabhate bhaktalokottamatvam // Nar_11,91.8

āvṛtya tvatsvarūpaṃ kṣitijalamarudādyātmanā vikṣipantī
jīvīn bhūyiṣṭhakarmāvalivivaśagatīn duḥkhajāle kṣipantī /
tvanmāyā mābhibhūnmāmayi bhuvanapate! kalpate tatpraśāntyai
tvatpāde bhaktirevetyavadadayi vibho! siddhayogī prabuddhaḥ // Nar_11,91.9

duḥkhānyālokya jantuṣvalamuditaviveko'hamācāryavaryā-
llabdhvā tvadrūpatattvaṃ guṇacaritakathādyudbhaktibhūmā /
māyāmenāṃ taritvā paramasukhamaye tvatpade moditāhe
tasyāyaṃ pūrvaraṅgaḥ pavanapurapate! nāśayāśeṣarogān // Nar_11,91.10

vaidaiḥ sarvāṇi karmāṇyaphalaparatayā varṇitānīti buddhvā
tāni tvayyarpitānyeva hi samanucaran yāni naiṣkarmyamīśa! /
mā bhūd vedairniṣiddhe kuhacidapi manaḥkarmavācāḥ pravṛttir-
durvarjaṃ cedavāptaṃ tadapi khalu bhavatyarpaye citprakāśe // Nar_11,92.1

yastvanyaḥ karmayomastava bhajanamayastatra cābhīṣṭamūrtiṃ
hṛdyāṃ sattvaikarūpāṃ dṛṣadi hṛdi mṛdi kvāpi vā bhāvayitvā /
puṣpairmandhairnivedyairapi ca viracitaiḥ śaktito bhaktipūtair-
nityaṃ varyāṃ saparyāṃ vidadhadayi vibho! tvatprasādaṃ bhajeyam // Nar_11,92.2

strīśūdrāstvatkathādiśravaṇavirahitā āsatāṃ te dayārhās-
tvatpādāsannayātān dvijakulajanuṣo hanta śocāmyaśāntān /
vṛttyarthaṃ te yajanto bahukathitamapi tvāmanākarṇayanto
dṛptā vidyābhijātyaiḥ kimu na vidadhate tādṛśaḥ mā kṛthā mām // Nar_11,92.3

papo'yaṃ kṛṣṇa! rāmetyabhilapati nijaṃ gūhituṃ diścāritraṃ
nirlajjasyāsya vācā bahutarakathanīyāni me vighnitāni /
bhrātā me vandhyaśīlo bhajati kila sadā viṣṇumitthaṃ budhāṃste
nindantyuccairhasanti tvayi nihitaratīṃstādṛśaṃ mā kṛthā mām // Nar_11,92.4

śvetacchāyaṃ kṛte tvāṃ munivaravapuṣaṃ prīṇayante tapobhi-
stretāyāṃ sruksruvādyaṅkitamaruṇatanuṃ yajñarūpaṃ yajante /
sevante tantramārgairvilasadarigadaṃ dvāpare śyāmalāṅgaṃ
nīlaṃ saṅkīrtanādyairiha kalisamaye mānuṣāstvāṃ bhajante // Nar_11,92.5

so'yaṃ kāleyakālo jayati muraripo! yatra saṅkīrtanādyair-
niryatnaireva mārgairakhilada! nacirāt tvatprasādaṃ bhajante /
jātāstretākṛtādāvapi hi kila kalau sambhavaṃ kāmayante
daivāt tatraiva jātān viṣayaviṣarasairmā vibho! vañcayāstmān // Nar_11,92.6

bhaktāstāvat kalau spurdramilabhuvi tato bhūriśastatra coccaiḥ
kāverīṃ tāmraparṇīman kila kṛtamālāṃ ca puṇyāṃ pratīcīm /
hā māmapyetadantarbhavamapi ca vibho! kiñcidañcidrasaṃ tva-
yyāśāpāśairnibadhya bhramaya na magavan! pūraya tvanniṣevām // Nar_11,92.7

dṛṣṭvā dharmadruhaṃ taṃ kalimapakaruṇaṃ prāṅ mahīkṣit parīkṣi-
ddhantuṃ vyākṛṣṭakhaḍgo'pi na vinihatavān sāravedī muṇāṃśāt /
tvatsevādyāśu sidhyedasadiha na tathā tvatpare caiṣa bhīrur-
yattu prāgeva rogādibhirapaharate tatra hā śikṣayainam // Nar_11,92.8

gaṅgā gītā ca gāyatryapi ca tulasikā gopikācandanaṃ tat
sālagrāmābhipūjā parapuruṣa! tathaikādaśī nāmavarṇāḥ /
etānyaṣṭāpyayatnānyayi kalisamaye tvatprasādapravṛddhyā
kṣipraṃ muktipradānītyabhidadhurṛṣayasteṣu māṃ sajjayethāḥ // Nar_11,92.9

devarṣīṇāṃ pit ṇāmapi na punarṛṇī kiṅgaro vā sa bhūman!
yo'sau sarvātmanā tvāṃ śaraṇamupagataḥ sarvakṛtyāni hitvā /
tasyotpannaṃ vikarmāpyakhilamapanudasyeva cittasthitastvaṃ
tanme papotthatāpān pavanapurapate! rundi bhaktiṃ praṇīyāḥ // Nar_11,92.10

bandhusnehaṃ vijahyāṃ tava hi karuṇayā tvayyupāveśitātmā
sarvaṃ tvaktvā careyaṃ sakalamapi jagad vīkṣya māyāvilāsam /
nānātvād bhṛāntijanyāt sati khalu guṇadoṣāvabodhe vidhirvā
vyāsedho vā kathaṃ tau tvayi nihitamatervītavaiṣamyabuddheḥ // Nar_11,93.1

kṣuttṛṣṇālopamātre satatakṛtadhiyo jantaghaḥ santyanantā-
stebhyo vijñānavattvāt puruṣa iha varastajjanirdurlabhaiva /
tatrāpyātmātmanaḥ syāt suhṛdapi ca ripuryastvayi nyastacetā-
stāpocchitterupāthaṃ smarati sa hi suhṛt svātmavairī tato'nyaḥ // Nar_11,93.2

tvatkāruṇye pravṛtte ka iva na hi gururlokavṛtte'pi bhūman!
sarvākrāntāpi bhūmirna hi calati tataḥ satkṣamāṃ śikṣayeyam /
gṛhṇīyāmīśa! tattadviṣayaparicate'pyaprasaktiṃ samīrād
vyāptatvaṃ cātmano me gaganaguruvaśād bhātu nirlepatā ca // Nar_11,93.3

svacchaḥ syāṃ pāvano'haṃ madhura udakavad vahnivanmā sma gṛhṇāṃ
sarvānnīno'pi doṣaṃ taruṣu tamiva māṃ sarvabhūteṣvaveyām /
puṣṭirnaṣṭiḥ kalānāṃṃ śaśina iva tanornātmano'stīti vidyāṃ
toyādivyastamārtaṇḍavadapi ca tanuṣvekatāṃ tvatprasādāt // Nar_11,93.4

snehād vyādhāstaputrapraṇayamṛtakapotīyito mā sma bhūvaṃ
prāptaṃ prāśnan saheya kṣudhamapi śayuvat sindhuvat syāmagādhaḥ /
mā paptaṃ yoṣidādau śikhini śalabhavad bhṛṅgavat sārabhāgī
bhūyāsaṃ kintu tadvad dhanacayanavaśānmāhamīśa! praneśam // Nar_11,93.5

mā badhyāsaṃ taruṇyā gaja iva vaśayā nārjayeyaṃ dhanaughaṃ
hartānyastaṃ hi mādhvīhara iva mṛgavanmā guhaṃ grāmyagītaiḥ /
nātyāsajjeya bhojye jhaṣa iva baḍiśe piṅgalāvannirāśaḥ
supyāṃ bhartavyayogāt kurara iva vibho! sāmiṣo'nyairna hanyai // Nar_11,93.6

varteya tyaktamānaḥ sukhamatiśiśuvannissahāyaścareyaṃ
kanyāyā ekaśeṣo valaya iva vibho! varjitānyonyaghoṣaḥ /
tvaccitto nāvabudhyai paramiṣukṛdiva kṣmābhṛdāyānaghoṣaṃ
geheṣvanyapraṇīteṣvahiriva nivasānyundurormandireṣu // Nar_11,93.7

tvayyeva tvatkṛtaṃ tvaṃ kṣapayasi jagadityūrṇanābhāt pratīyāṃ
tvaccintā tvatsvarūpaṃ kuruta iti dṛḍhaṃ śikṣeye peśakārāt /
viḍbhasmātmā ca dehi bhavati guruvaro yo vivekaṃ viraktiṃ
dhatte sañcintyamāno mama tu bahurujāpīḍito'yaṃ viśeṣāt // Nar_11,93.8

hī hī me dehamohaṃ tyaja pavanapurādhīśa! yatpremahetor-
gehe citte kalatrādiṣu ca vivāśitāstvatpadaṃ vismaranti /
so'yaṃ vahneḥ śuno vā paramiha parataḥ sāmprataḥ cākṣikarṇa-
tvagjihvādyā vikarṣantyavaśamata itaḥ ko'pi na tvatpadābje // Nar_11,93.9

durvāro dehamoho yadi punaradhunā tarhi niśśeṣarogān
hṛtvā bhaktiṃ dradhiṣṭhāṃ kuru tava padapaṅkeruhe paṅkajākṣa! /
nūnaḥ nānābhavānte samadhigatamimaṃ muktidaṃ vipradehaṃ
kṣudre hā hanta mā mā kṣipa viṣayarase pāhi māṃ māruteśa! // Nar_11,93.10

nānātvasthaulyakārśyādi tu guṇajavapussaṅgato'dhyāsitaṃ te
vahnerdāruprabhedeṣviva mahadaṇutādīptatāśāntatādi // Nar_11,94.1

ācāryākhyādharasthāraṇisamanumilacchiṣyarūpottarāre-
ṇyāvedhodbhāsitena sphuṭataraparibodhāgninā dahyamāne /
karmālīvāsanātatkṛtatanubhuvanabhrāntikāntārapūre
dāhyābhāvane vidyāśikhini ca virate tvanmayī khalvavasthā // Nar_11,94.2

evaṃ tvatprāptito'nyo nahi khalu nikhilakleśahānerupāyo
naikāntātyantikāste kṛṣivadagadaṣāḍguṇyaṣaṭkarmayogāḥ /
durvaikalyairakalyā api nigamapathāstatphalānyapyavāptā
mattāstvāṃ vismarantaḥ prasajati patane yāntyanantān viṣādān // Nar_11,94.3

tvallokādanyalokaḥ kva nu bhayarahito yat parārdhadvayānte
tvadbhītaḥ sapyaloke'pi na sukhavasatiḥ padmabhūḥ padmanābhaḥ! /
evambhāve tvadharmārjitabahutamasāṃ kā kathā nārakāṇāṃ
tanme tvaṃ chindhi bandhaṃ varada! kṛpaṇabandho! kṛpāpūrasindho! // Nar_11,94.4

yāthārthyāt tvanmasyaiva hi mama na vibho! vastuto bandhamokṣau
māyāvidyātanubhyāṃ tava tu viracitau svapnabodhopamau tau /
baddhe jīvadvimuktiṃ gatavati ca bhidā tāvatī tāvedeko
bhuṅkte dehadrumastho viṣayaphalarasān nāparo nirvyathātmā // Nar_11,94.5

jīvanmuktatvamevaṃvidhamiti vacasā kiṃ phalaṃ dūradūre
tannāmāśuddhabuddherna ca laghu manasaḥ śodhanaṃ bhaktito'nyat /
tanme viṣṇo! kṛṣīṣṭhāstvayi kṛtasakalaprārpaṇaṃ bhaktibhāraṃ
yena syāṃ maṅkṣu kiñcidguruvacanamilattvatprabodhastvadātmā // Nar_11,94.6

śabdabrahmaṇyapīha prayatitamanasastvāṃ na jānanti kecit
kaṣṭaṃ vandhyaśramāste cirataramiha gāṃ bibhrate niṣprasūtim /
yasyāḥ viśvābhirāmāḥ sakalamalaaharā divyalīlāvatārāḥ
saccitsāndraṃ ca rūpaṃ tava na nigaditaṃ tāṃ na vācaṃ bhriyāsam // Nar_11,94.7

yo yāvān yādṛśo vā tvamiti kimapi naivāvagacchāmi bhūma-
nnevañcānanyabhāvastvadanubhajanamevādriye caidyavairin! /
tvalliṅgānāṃ tvadaṅghripriyajanasadasāṃ darśanasparśanādir-
bhayānme tvatprapūjānatinutiguṇakarmānukīrtyādaro'pi // Nar_11,94.8

yadyallabhyeta tattat tava samupahṛtaṃ deva! dāso'smi te'haṃ
tvadgehonmārjanādyaṃ bhavatu mama muhuḥ karma nirmāyameva /
sūryāgnibrāhmaṇātmādisu lasitacaturbāhumārādhaye tvāṃ
tvatpremārdratvarūpo mama satatamabhiṣyandatāṃ bhaktiyogaḥ // Nar_11,94.9

ekyaṃ te dānohimavrataniyamatapassāṅkhyayogairdurāpaṃ
tvatsaṅgenaiva gopyaḥ kila sukṛtitamāḥ prāpurānandasāndram /
bhakteṣvanyeṣu bhūyassvapi bahumanuṣe bhaktimeva tvamāsāṃ
tanme tvadbhaktimeva draḍhaya hara gadān kṛṣṇa! vātālayeśa! // Nar_11,94.10

ādau hairaṇyagabhīṃ tanumavikalajīvātmikāmāsthitastvaṃ
jīvatvaṃ prāpya māyāguṇagaṇakhacito vartase viśvayone! /
tatrodvṛddhena sattvena tu gaṇayugalaṃ bhaktibhāvaṃ gatena-
cchitvā sattvaṃ ca hitvā punaranupahito vartitāhe tvameva // Nar_11,95.1

sattvonmeṣāt kadācit khalu viṣayarase doṣabodhe'pi bhūman!
bhūyo'pyeṣu pravṛttiḥ satamasi rajasi proddhate durnivārā /
cittaṃ tāvad guṇāśca grathitamiha mithastāni sarvāṇi roddhuṃ
turye tvayyekabhaktiḥ śaraṇamiti bhavān haṃsārūpī nyagādīt // Nar_11,95.2

santi śreyāṃsi bhūyāṃsyapi rucibhidayā karmiṇāṃ nirmitāni
kṣudrānandāśca sāntā bahuvidhagatayaḥ kṛṣṇa! tebhyo bhaveyuḥ /
tvaṃ cācakhyātha sakhye nanu mahitatamāṃ śreyasāṃ bhaktimekāṃ
tvadbhaktyānandatulyaḥ khalu viṣayajuṣāṃ sammadaḥ kena vā syāt // Nar_11,95.3

tvadbhaktyā tuṣṭabuddheḥ sukhamiha carato vicyutāśasya cāśāḥ
sarvāḥ syuḥ saukhyamayyaḥ salilakuharagasyeva toyaikamayyaḥ /
so'yaṃ khalvindralokaṃ kamalajabhavanaṃ yogasiddhīśca hṛdyā
nākāṅkṣatyetadāstāṃ svayamanupatite mokṣasaukhye'pyanīhaḥ // Nar_11,95.4

tvadbhakto bādhyamāno'pi ca viṣayarasairindriyāśāntihetor-
bhaktyaivākramyamāṇaiḥ punarapi khalu tairdurbalairnābhijayyaḥ /
saptārcirdīpitārcirdahati kila yathā bhūridāruprapañcaṃ
tvadbhaktyoghe tathaiva pradahati duritaṃ durmadaḥ kvendriyāṇām // Nar_11,95.5

cittārdrībhāvavamuccairvapuṣi ca pulakaṃ harṣabāṣyaṃ ca hitvā
cittaṃ śudhyet kathaṃ vā kimu bahutapasā vidyayā vītabhakteḥ /
tvadgāthāsvādasiddhāñjanasatatamarīmṛjyamāno'yamātmā
cakṣurvat tattvasūkṣmaṃ bhajati na tu tathābhyastayā tarkakoṭyā // Nar_11,95.6

dhyānaṃ te śīlayeyaṃ samatanusukhabaddhāsano nāsikāgra-
nyastākṣaḥ pūrakādyairjitapavanapathaścittapadmaṃ tvavāñcam /
ūrdhvāgraṃ bhavayitvā ravividhuśikhinaḥ saṃvicintyopariṣṭāt
tatrasthaṃ bhāvaye tvāṃ sajalajaladharaśyāmalaṃ komalāṅgam // Nar_11,95.7

ānīlaślakṣṇakeśaṃ jvalitamakarasatkuṇḍalaṃ mandahāsa-
syandārdraṃ kaustubhaśrīparigatavanamāloruhārābhirāmam /
śrīvatsāṅkaṃ subāhuṃ mṛdulasadudaraṃ kāñcanacchāyacelaṃ
cārusnigdhorumambhoruhalalitapadaṃ bhāvayeyaṃ bhavantam // Nar_11,95.8

sarvāṅgeṣvaṅga! raṅgatkutukamatimuhurdhārayannīśa! cittaṃ
tatrāpyekatra yuñje vadanasarasije sundare mandahāse /
tatrālīnaṃ tu cetaḥ paramasukhacidadvaitarūpe vitanva-
nnanyanno cintayeyaṃ muhuriti samupārūḍhayogo bhaveyam // Nar_11,95.9

itthaṃ tvaddhyānayoge sati punaraṇimādyaṣṭasaṃsiddhayastā
dūraśrutyādayo'pi hyahamahamikayā sampateyurmurāre! /
tvatsamprāptau vilambāvahamakhimidaṃ nādriye kāmaye'haṃ
tvāmevānandapūrṇaṃ pavanapurapate! pāhi māṃ sarvatāpāt // Nar_11,95.10

tvaṃ hi brahmaiva sākṣāt paramurumahimannakṣarāṇāmakāra-
stāro mantreṣu rājñāṃ manurasi muniṣu tvaṃ bhṛgurnārado'pi /
prahlādo dānavānāṃ paśuṣu ca surabhiḥ pakṣiṇāṃ vainateyo
nāgānāmasyanantaḥ surasaridapi ca srotasāṃ viśvamūrte! // Nar_11,96.1

brahmaṇyānāṃ balistvaṃ kratuṣu ca japayajño'so vīreṣu pārtho
bhaktānāmuddhavastvaṃ balamasi balināṃ dhāma tejasvināṃ tvam /
nāstyantastvadvibhūtervikasadatiśayaṃ vastu sarvaṃ tvameva
tvaṃ jīvastvaṃ pradhānaṃ yadiha bhavadṛte tanna kiñcit prapañce // Nar_11,96.2

dharmaṃ varṇāśramāṇāṃ śrutipathavihitaṃ tvatparatvena bhaktyā
kurvanto'ntarvirāge vikasati śanakaiḥ santyajanto labhante /
sattāsphūrtipriyatvātmakamakhilapadārtheṣu bhinneṣvabhinnaṃ
nirmūlaṃ viśvamūlaṃ paramamahamiti tvadvibodhaṃ viśuddham // Nar_11,96.3

jñānaṃ karmāpi bhaktistritayamiha bhavatprāpakaṃ tatra tāvad
nirviṇṇānāmaśeṣe viṣaya iha bhaved jñānayoge'dhikāraḥ /
saktānāṃ karmayogastvayi hi vinihito ye tu nātyantasaktā
nāpyatyantaṃ viraktāstvayi ca dhṛtarasā bhaktiyogo hyamīṣām // Nar_11,96.4

jñānaṃ tvadbhaktatāṃ vā laghu sukṛtavaśānmartyaloke labhante
tasmāt tatraiva janma spṛhayati bhagavan! nākago nārako vā /
āviṣṭaṃ māṃ tu daivād bhavajalanidhipotāyite martyadehe
tvaṃ kṛtvā karṇadhāraṃ gurumanuguṇavātāyitastārayethāḥ // Nar_11,96.5

avyaktaṃ mārgayantaḥ śrutibhirapi nayaiḥ kevalajñānalubdhāḥ
kliśyante'tīva siddhiṃ bahutarajanuṣāmanta evāpnuvanti /
durasthaḥ karmayogo'pi ca paramaphale nanvayaṃ bhaktiyoga-
stvāmūlādeva hṛdyastvaritamayi! bhavatprāpako vardhatāṃ me // Nar_11,96.6

jñānāyaivātiyatnaṃ munirapavadate brahmatattvaṃ tu śṛṇvan
gāḍhaṃ tvatpādabhaktiṃ śaraṇamayati yastasya muktiḥ karāgre /
tvaddhyāne'pīha tulyā punarasukaratā cittacāñcalyaheto-
rabhyāsādāśu śakyaṃ vaśayituṃ tvatkṛpācārutābhyām // Nar_11,96.7

nirviṇṇaḥ karmamārge khalu viṣamatame tvatkathādau ca gāḍhaṃ
jātaśraddho'pi kāmānayi bhuvanapate! naiva śaknomi hātum /
tad bhūyo niścayena tvayi nihitamanā doṣabuddhyā bhajaṃstān
puṣṇīyāṃ bhaktimeva tvayi hṛdayagate maṅkṣu naṅkṣyanti saṅgāḥ // Nar_11,96.8

kaścit kleśārjitārthakṣayavimalamatirnudyamāno janaudhaiḥ
prāgevaṃ prāhi vipro na khalu mama janaḥ kālakarmagrahā vā /
ceto me duḥkhahetustadiha guṇagaṇaṃ bhāvayat sarvakārī-
tyuktvā śānto gatastvāṃ mama ca kuru vibho! tādṛśīṃ cittaśāntim // Nar_11,96.9

elaḥ prāgurvaśīṃ pratyativivaśamanāḥ sevamānaściraṃ tāṃ
gāḍhaṃ nirvidya bhūyo yuvatisukhamidaṃ kṣudrameveti gāyan /
tvadbhaktiṃ prāpya pūrṇaḥ sukhataramacarat tadvaduddhūya saṅgaṃ
bhaktottaṃsaṃ kriyā māṃ pavanapurapate! hanta me rundhirogān // Nar_11,96.10

traiguṇyād bhinnarūpaṃ bhavati hi bhuvane hīnamadhyottamaṃ ya-
jñānaṃ śraddhā ca kartā vasatirapi sukhaṃ karma cāhārabhedāḥ /
tvatkṣetratvanniṣevādi tu yadiha punastvatparaṃ tattu sarvaṃ
prāhurnairguṇyaniṣṭhaṃ tadanubhajanato maṅkṣu siddho bhaveyam // Nar_11,97.1

tvayyeva nyastacittaḥ sukhamayi vicaran sarvaceṣṭāstvadarthaṃ
tvadbhaktaiḥ sevyamānānapi caritacarānāśrayan puṃṇyadeśān /
dasyau vipre gṛhādiṣvapi ca samamatirmucyamānāvamāna-
spardhāsūyādidoṣaḥ satatamakhilabhūteṣu sampūjaye tvām // Nar_11,97.2

tvadbhāvo yāvadeṣu sphurati na viśadaṃ tāvadevaṃ hyupāstiṃ
kurvannaikātmyabodhe jhaṭiti vikasati tvanmayo'haṃ careyam /
tvaddharmasyāsya tāvat kimapi na bhagavan! prastutasya praṇāśa-
stasmāt sarvātmanaiva pradiśa mama vibho! bhaktimārgaṃ manojham // Nar_11,97.3

taṃ cainaṃ bhaktiyogaṃ draḍhayitumayi! me sādhyamārogyamāyur-
diṣṭyā tatrāpi sevyaṃ tava caraṇamaho bheṣajāyeva dugdham /
mārkaṇḍeyo hi pūrvaṃ gaṇakanigaditadvādaśābdāyuruccaiḥ
sevitvā vatsaraṃ tvāṃ tava bhaṭanivahairdrāvayāmāsa mṛtyum // Nar_11,97.4

mārkaṇḍeyaścirāyuḥ sa khalu punarapi tvatparaḥ puṣpabhadrā-
tīre ninye tapasyannatulasukharatiḥ ṣaṭ tu manvantarāṇi /
devendraḥ saptamastaṃ surayuvatimarunmanmathairmohayiṣyan
yogoṣmapluṣyamāṇairna tu punaraśakat tvajjanaṃ nirjayet kaḥ // Nar_12,97.5

prītyā nārāyaṇākhyastvamatha narasakhaḥ prāptavānasya pārśvaṃ
tuṣṭyā toṣṭūyamānaḥ sa tu vividhavarairlobhito nānumene /
draṣṭuṃ māyāṃ tvadīyāṃ kila punaravṛṇod bhaktitṛptāntarātmā
māyāduḥkhānabhijñastadapi mṛgayate nūnamāścaryahetoḥ // Nar_12,97.6

yāte tvayyāśu vātākulajaladagalattotapūrṇātighūrṇa-
tsaptārṇorāśimagne jagati sa tu jale sambhraman varṣakoṭīḥ /
dīnaḥ praikṣiṣṭa dūre vaṭadalaśayanaṃ kañcidāścaryabālaṃ
tvāmeva śyāmalāṅgaṃ vadanasarasijanyastapādāṅgulīkam // Nar_12,97.7

dṛṣṭvā tvāṃ hṛṣṭaromā tvaritamabhigataḥ spraṣṭukāmo munīndraḥ
śvāsenāntarniviṣṭaḥ punariha sakalaṃ dṛṣṭavān viṣṭapaugham /
bhūyo'pi śvāsavātairbahiranupatito vīkṣitastvatkaṭākṣair-
modādāśleṣṭukāmastvayi pihitatanau svāśrame prāgvadāsīt // Nar_12,97.8

gauryā sārdhaṃ tadagre purabhidatha gatastvatpriyaprekṣaṇārthī
siddhānevāsya dattvā svayamayamajarāmṛtyutādīn gato'bhūt /
evaṃ tvatsevayaiva smararipurapi sa prīyate yena tasmā-
nmūrtitrayyātmakastvaṃ nanu sakalaniyanteti suvyaktamāsīt // Nar_12,97.9

tryaṃśe'smin satyaloke vidhiharipurabhinmandirāṇyūrdhvamūrdhvaṃ
tebhyo'pyūrdhvaṃ tu māyāvikṛtivirahito bhāti vaikuṇṭhalokaḥ /
tatra tvaṃ kāraṇāmbhasyapi paśupakule śuddhasattvaikarūpī
saccidbrahmādvayātmā pavanapurapate! pāhi māṃ sarvarogāt // Nar_12,97.10

yasminnetad vibhātaṃ yata idamabhavad yena cedaṃ ya etad
yo'smāduttīrṇarūpaḥ khalu sakalamidaṃ bhāsitaṃ yasya bhāsā /
yo vācāṃ dūradūre punarapi manasāṃ yasya devā nunīndrā
no vidyustattvarūpaṃ kimu punarapare kṛṣṇa! tasmai namaste // Nar_12,98.1

janmātho karma nāma sphuṭamiha guṇadoṣādikaṃ vā na yasmin
lokānāmūteya yaḥ svayamanubhajate tāni māyānusārī /
bibracchaktīrarūpo'pi ca bahutararūpo'vabhātyaddhutātmā
tasmai kaivalyadhāmne pararasaparipūrṇāya viṣṇo! namaste // Nar_12,98.2

no tiryañcaṃ na martyaṃ na ca suramasuraṃ na striyaṃ no pumāṃsaṃ
na dravyaṃ karma jātiṃ guṇamapi sadasad vāpi te rūpamāhuḥ /
śiṣṭaṃ yat syānniṣedhe sati nigamaśatairlakṣaṇāvṛttitastat
kṛccheṇāvedyamānaṃ paramasukhamayaṃ bhāti tasmai namaste // Nar_12,98.3

māyāyāṃ bimbitastvaṃ sṛjasi mahadahaṅkāratanmātrabhedair-
bhūtagrāmendriyādyairapi sakalajagat svapnasaṅkalpakalpam /
bhūyaḥ saṃhṛtya sarvaṃ kamaṭha iva padānyātmanā kālaśaktyā
gambhīre jāyamāne tamasi vitimiro bhāsi tasmai namaste // Nar_12,98.4

śabdabrahmeti karmetyaṇuriti bhagavan! kāla ityālapanti
tvāmekaṃ viśvahetuṃ sakalamayatayā sarvathā kalpyamānam /
vedāntairyat tu gītaṃ puruṣaparacidātmābhidhaṃ tat tu tattvaṃ
prekṣāmātreṇa mūlaprakṛtivikṛtikṛt kṛṣṇa! tasmai namaste // Nar_12,98.5

sattvenāsattayā vā na ca khalu sadasattvena nirvācyarūpā
dhatte yāsāvavidyā guṇaphaṇimativad viśvadṛśyāvabhāsam /
vidyātvaṃ saiva yātā śrutivacanalavairyatkṛpāsyandalābhe
saṃsārāraṇyasadyastruṭanaparaśutāmeti tasmai namaste // Nar_12,98.6

bhūṣāsu svarṇavad vā jagati ghaṭaśarāvādike mṛttikāvat
tattve sañcintyamāne sphurati tadadhunāpyadvitīyaṃ vapuste /
svapnadraṣṭuḥ prabodhe timiralayavidhau jīrṇarajjośca yadvad
vidyālābhe tathaiva sphuṭamapi vikaset kṛṣṇa! tasmai namaste // Nar_12,98.7

yadbhītyodeti sūryo dahati ca dahano vāti vāyustathānye
yadbhītāḥ padmajādyāḥ punarucitabalīnāharante'nukālam /
yenaivāropitāḥ prāṅ nijapadamapi te cyāvitāraśca paścāt
tasmai viśvaṃ niyantre vayamapi bhavate kṛṣṇa! kurmaḥ praṇāmam // Nar_12,98.8

trailokyaṃ bhāvayantaṃ triguṇamayamidaṃ tryakṣarasyaikavācyaṃ
trīśānāmaikyarūpaṃ tribhirapi nigamairgīyamānasvarūpam /
tisro'vasthā vidantaṃ triyugajanijuṣaṃ trikramakrāntaviśvaṃ
traikālye bhedahīnaṃ tribhirahamaniśaṃ yogabhedairbhaje tvām // Nar_12,98.9

satyaṃ śuddhaṃ vibuddhaṃ jayati tava vapurnityamuktaṃ nirīhaṃ
nirdvandvaṃ nirvikāraṃ nikhilaguṇagaṇavyañjanādhārabhūtam /
nirmūlaṃ nirmalaṃ tanniravadhimahimollāsi nirlīnamantar-
nissaṅgānāṃ munīnāṃ nirupamaparamānandasāndraprakāśam // Nar_12,98.10

durvāraṃ dvādaśāraṃ triśataparimilatṣaṣṭiparvābhivītaṃ
saṃbhṛāmyat krūravegaṃ kṣaṇamanu jagadācchidya sandhāvamānam /
cakraṃ te kālarūpaṃ vyathayatu na tu māṃ tvatpadaikāvalambaṃ
viṣṇo! kāruṇyasindho! pavanapurapate! pāhi sarvāmayaughāt // Nar_12,98.11

viṣṇorvīryāṇi ko vā kathayatu dharaṇeḥ kaśca reṇūn mimīte
yasyaivāṅghritrayeṇa trijagadabhimitaṃ modate pūrṇasampat /
yo'sau viśvāni dhatte priyamiha paramaṃ dhāma tasyābhiyāyāṃ
tadbhaktā yatra mādyantyamṛtarasamarandasya yatra pravāhaḥ // Nar_12,99.1

ādyāyāśeṣakartre pratinimiṣanavīnāya bhartre vibhūter-
bhaktātmā viṣṇave yaḥ prādiśati havirādīni yajñārcanādau /
kṛṣṇādyaṃ janma vā mahadiha mahato varṇayet so'yameva
prītaḥ pūrṇo yaśobhistvaritamabhisaret prāpyamante padaṃ tat // Nar_12,99.2

he stotāraḥ! kavīndrāstamiha khalu yathā cetayadhve tathaiva
vyaktaṃ vedasya sāraṃ praṇuvata jananopāttalīlākathābhiḥ /
jānantaścāsya nāmānyakhilasukhakarāṇīti saṅkīrtayadhvaṃ
he viṣṇo! kīrtanādyaistava khalu mahatastattvabodhaṃ bhajeyam // Nar_12,99.3

viṣṇoḥ karmāṇi sampaśyata manasi sadā yaiḥ sa dharmānabadhnād
yānīndrasyaiṣa bhṛtyaḥ priyasakha iva ca vyātanot kṣemakārī /
vīkṣante yogasiddhāḥ parapadamaniśaṃ pasya samyakprakāśaṃ
viprendrā jāgarūkāḥ kṛtabahunutayo yacca nirbhāsayante // Nar_12,99.4

no jāto jāyamāno'pi ca samadhigatastvanmahimno'vasānaṃ
deva! śreyāṃsi vidvān pratimuhurapi te nāma śaṃsāmi viṣṇo! /
taṃ tvāṃ saṃstaumi nānāvidhanutivacanairasya lokatrayasyā-
pyūrdhvaṃ vibhrājamāne viracitavasatiṃ tatra vaikuṇṭhaloke // Nar_12,99.5

āpaḥ sṛṣṭyādijanyāḥ prathamamayi vibho! garbhadeśe dadhustvāṃ
yatra tvayyeva jīvā jalaśayana! hare! saṅgatā ekyamāpan /
tasyājasya prabho! te vinihitamabhavat padmamekaṃ hi nābhau
dikpatraṃ yat kilāhuḥ kanakadharaṇibhṛtkarṇikaṃ lokarūpam // Nar_12,99.6

he lokā viṣṇuretad bhavanamajanayat tanna jānītha yūyaṃ
yuṣmākaṃ hyantarasthaṃ kimapi tadaparaṃ vidyate viṣṇurūpam /
nīhāraprakhyamāyāparivṛtamanaso mohitā nāmarūpaiḥ
prāṇaprītyaikatṛptāścaratha makhaparā hanta necchā mukunde // Nar_12,99.7

mūrdhnāmakṣaṇāṃ padānāṃ vahasi khalu sahasrāṇi sampūrya viśvaṃ
tat protkramyāpi tiṣṭhan parimitavivare bhāsi cittāntare'pi /
bhūtaṃ bhavyaṃ ca sarvaṃ parapuruṣa! bhavān kiñca dehendriyādi-
ṣvāviṣṭo hyudgatatvādamṛtasukharasaṃ cānubhuṅkṣe tvameva // Nar_12,99.8

yat tu trailokyarūpaṃ dadhadapi ca tatonirgatānantaśuddha-
jñānātmā vartase tvaṃ tava khalu mahimā so'pi tāvān kimanyat /
stokaste bhāga evākhilabhuvanatayā dṛśyate tryaṃśakalpaṃ
bhūyiṣṭhaṃ sāndramodātmakamupari tato bhāti tasmai namaste // Nar_12,99.9

avyaktaṃ te svarūpaṃ duradhigamatamaṃ tat tu śuddhaikasattvaṃ
vyaktaṃ cāpyetadeva sphuṭamamṛtarasāmbhodhikallolatulyam /
sarvotkṛṣṭāmabhīṣṭāṃ tadiha guṇaramenaiva cittaṃ harantīṃ
mūrtiṃ te saṃśraye'haṃ pavanapurapate! pāhi māṃ kṛṣṇa! rogāt // Nar_12,99.10

agre paśyāmi tejo nibiḍatarakalāyāvalīlobhanīyaṃ
pīyūṣāplāvito'haṃ tadanu tadudare divyakaiśoraveṣam /
tāruṇyārambharamyaṃ paramasukharasāsvādaromāñcitāṅgai-
rāvītaṃ nāradādyaivilasadupaniṣatsundarīmaṇḍalaiśca // Nar_12,100.1

nīlābhaṃ kuñcitāgraṃ ghanamamalataraṃ saṃyataṃ cārubhaṅgyā
ratnottaṃsābhirāmaṃ valayitamudayaccandrakaiḥ piñchajālaiḥ /
mandārasraṅnivītaṃ tava pṛthukabarībhāramālokaye'haṃ
snigdhaścetordhvapuṇḍrāmapi ca sulalitāṃ phālabālenduvīthīm // Nar_12,100.2

hṛdyaṃ pūrṇānukampārṇavamṛdulaharīcañcalabhrūvilāsai-
rānīlasnigdhapakṣmāvaliparilasitaṃ netrayugmaṃ vibho! te /
sāndracchāyaṃ viśālāruṇakamaladalākāramāmugdhatāraṃ
kāruṇyālokalīlāśiśiritabhuvanaṃ kṣipyatāṃ mayyanāthe // Nar_12,100.3

uttuṅgollāsināsaṃ harimaṇimukuraprollasadgaṇḍapālī-
vyālolatykarṇapāśāñcitamakaramaṇīkuṇḍaladvandvadīpram /
unmīladdantapaṅktisphuradaruṇataracchāyabimbādharāntaḥ-
prītiprasyandimandasmitaśiśirataraṃ vaktramudbhāsatāṃ me // Nar_12,100.4

bāhudvandvena ratnojjvalavalayabhṛtā śoṇapāṇipravāle-
nopāttāṃ veṇunālīṃ prasṛtanakhamayūkhāṅgulīsaṅgaśārām /
kṛtvā vaktrāravindre sumadhuravikasadrāgamudbhāvyamānaiḥ
śabdabrahmāmṛtaistvaṃ śiśiritabhuvanaiḥ siñca me karṇavīthīm // Nar_12,100.5

utsarpatkaustubhaśrūtatibhiraruṇitaṃ komalaṃ kaṇṭhadeśaṃ
vakṣaḥ śrīvatsaramyaṃ taralatarasamuddīprahārapratānam /
nānāvarṇaprasūnāvalikisalayinīṃ vanyamālāṃ vilola-
llolambāṃ lambamānāmurasi tava tathā bhāvaye ratnamālām // Nar_12,100.6

aṅge pañcāṅkarāgairatiśayavikasatsaurabhākṛṣṭalokaṃ
līnānekatrilokīvitatimapi kṛśāṃ bibhrataṃ madhyavallīm /
śakrāśmanyastataptojjvalakanakanibhaṃ pītacelaṃ dadhānaṃ
dhyāyāmi dīptaraśmisphuṭamaṇiraśanākiṅgiṇīmaṇḍitaṃ tvām // Nar_12,100.7

ūrū cārū tavorū ghanamasṛṇarucau cittacorau ramāyā
viśvakṣobhaṃ viśaṅkya dhruvamaniśamubhau pītacelāvṛtāṅgau /
ānamrāṇāṃ purastānnyasanadhṛtasamastārthapālīsamudga-
cchāyāṃ jānudviyaṃ ca kramapṛthulamanojñe ca jaṅghe niṣeve // Nar_12,100.8

mañjīraṃ mañjunādairiva padabhajanaṃ śreya ityālapantaṃ
pādāgraṃ bhrāntimajjatpraṇatajanamanomandaroddhārakūrmam /
uttuṅgātāmrarājannakharahimakarajyotsnayā cāśritānāṃ
santāpadhvāntahattrīṃ tatimanukalaye maṅgalāmaṅgulīnām // Nar_12,100.9

yogīndrāṇāṃ tvadaṅgeṣvadhikasumadhuraṃ muktibhājāṃ nivāso
bhaktānāṃ kāmavarṣadyutarukisalayaṃ nātha! te pādamūlam /
nityaṃ cittasthitaṃ me pavanapurapate! kṛṣṇa! kāruṇyasindho!
hṛtvā niḥśeṣatāpān pradiśatu paramānandasandohalakṣmīm // Nar_12,100.10

ajñātvā te mahattvaṃ yadiha nigaditaṃ viśvanātha! kṣamethāḥ
stotraṃ caitat sahasrottaramadhikataraṃ tvatprsādāya bhūyāt /
dvedhā nārāyaṇīyaṃ śrutiṣu ca januṣā stutyatāvarṇanena
sphītaṃ līlāvatārairidamiha kurutāmāyurārogyasaukhyam Nar_12,100.11