This file is an html transformation of sa_nArAyaNabhaTTa-nArAyaNIya.xml with a rudimentary header. For a more extensive header please refer to the source file.
Data entry: n.n.
Contribution: n.n.
Date of this version: 2020-07-31
Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen
This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.
Interpretive markup: none
This file has been created by mass conversion of GRETIL's Sanskrit corpus from narayniu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:
            	 Narayanabhatta: Narayaniya
            
            
Reference system:
            
Nar_skanda#(1-12).dashaka# (continous!).verse#-line/pada#
            	
            sāndrānandāvabodhātmakamanupamitaṃ kāladeśāvadhibhyāṃ
            nirmuktaṃ nityamuktaṃ nigamaśatasahasreṇa nirbhāsyamānam /
            aspaṣṭaṃ dṛṣṭamātre punarurupuruṣārthātmakaṃ brahma tattvaṃ
            tattāvad bhāti sākṣād gurupavanapure hanta bhāgyaṃ janānām //
             Nar_1,1.1
            evaṃ durlabhyavastunyapi sulabhatayā hastalabdhe yadanyat
            tanvā vācā dhiyā vā bhajati bata janaḥ kṣudrataiva sphuṭeyam /
            ete tāvad vayaṃ tu sthirataramanasā viśvapīḍāpahatyai
            niśśeṣātmānamenaṃ gurupavanapurādhīśamevāśrayāmaḥ //
             Nar_1,1.2
            sattvaṃ yattat purābhyāmaparikalanato mirmalaṃ tena tāvad
            bhūtairbhūtenidrayaiste vapuriti bahuśaḥ śrūyate vyāsavākyam /
            tat svacchatvād yadacchāditaparasukhacidjarbhanirbhāsarūpaṃ
            tasmin dhanyā ramante śrutimatimadhure sugrahe vigrahe te //
             Nar_1,1.3
            niṣkampe nityapūrṇe niravadhi paramānandapīyūṣarūpe
            nirlīnānekamuktāvalisubhagatame nirmalabrahmasindhau /
            kallolollāsatulyaṃ khalu vimalataraṃ sattvamāhustadātmā
            kasmānno niṣkalastvaṃ sakala iti vacastvatkalāsveva bhūman! //
             Nar_1,1.4
            nirvyāpāro'pi niṣkāraṇamaja! bhajase yat kriyāmīkṣaṇākhyāṃ
            tenaivodeti līnā prakṛtirasatikalpāpi kalpādikāle /
            tasyāḥ saṃśuddhamaṃśaṃ kamapi tamatirodhāyakaṃ sattvarūpaṃ
            sa tvaṃ dhṛtvā dadhāsi svamahimavibhavākuṇṭha! vaikuṇṭḥa! rūpam //
             Nar_1,1.5
            tatte pratyagradhārādharalalitakalāyāvalīkelikāraṃ
            lāvaṇyasyaikasāraṃ sukṛtijanadṛśāṃ pūrṇapuṇyāvatāram /
            lakṣmīniśśaṅkalīlānilayanamamṛtasyandohamantaḥ
            siñcat sañcintakānāṃ vapuranukalaye mārutāgāranātha! //
             Nar_1,1.6
            kaṣtā te sṛṣṭiceṣṭā bahutarabhavakhedāvahā jīvabhājāmityevaṃ
            pūrvamālocitamajita! mayā naivamadyābhijāne /
            no cejjīvāḥ kathaṃ vā sadhurataramidaṃ tvadvapuścidrasārdraṃ
            netraiḥ śrotraiśca pītvā paramarasasudhāmbhodhipūre rameran //
             Nar_1,1.7
            namrāṇāṃ sannidhatte satatamapi purastairanabhyārthitānapyarthān
            kāmānajasraṃ vitarati paramānandasāndrāṃ gatiṃ ca /
            itthaṃ niśśeṣalabhyo niravadhikaphalaḥ pārijāto hare! tvaṃ
            kṣudraṃ taṃ śakravāṭīdrumamabhilaṣati vyarthamarthivrajo'yam //
             Nar_1,1.8
            kāruṇyāt kāmamanyaṃ dadati khalu pare svātmadastvaṃ viśeṣā-
            daiśvaryādīśate'nye jagati parajane svātmano'pīśvarastvam /
            tvayyuccairāramanti pratipadamadhure cetanāḥ sphītabhāgyāstvaṃ
            cātmārām evetyatulaguṇagaṇādhāra! śaure! namaste //
             Nar_1,1.9
            eśvaryaṃ śaṅkarādīśvaraviniyamanaṃ viśvatejoharāṇāṃ
            tejassaṃhāri vīryaṃ vimalamapi yaśo nispṛhaiścopagītam /
            aṅgāsaṅgā sadā śrīrakhilavidasi na kvāpi te saṅgavārtā
            tad vātāgāravāsin! murahara! bhagavacchabdamukhyāśrayo'si //
             Nar_1,1.10
            sūryaspardhikirīṭamūrdhvatilakaprodbhāsiphālāntaraṃ
            kāruṇyākulanetramārdrahasitollāsaṃ sunāsāpuṭam /
            gaṇḍodyanmakarābhakuṇḍalayugaṃ kaṇṭhojjvalatkaustubhaṃ
            tvadrūpaṃ vanamālyahīrapaṭalaśrīvatsadīpraṃ bhaje //
             Nar_1,2.1
            keyūrāṅgadakaṅkaṇottamamahāratnāṅgulīyāṅkitaśrīmadbāhucatuṣkasaṅgatagadāśaṅkhāripaṅkeruhām
            /
            kāñcit kāñcinakāñcilācchitalasatpītāmbarālambinīmālambe vimalāmbujadyutipadāṃ mūrtiṃ
            tavārticchidam //
             Nar_1,2.2
            yat trailokyamahīyaso'pi mahitaṃ sammohanaṃ mohanāt
            kāntaṃ kāntinidhānato'pi madhuraṃ mādhuryadhuryādapi /
            saundaryottarato'pi sundarataraṃ tvadrūpamāścaryato'pyāścaryaṃ
            bhuvane na kasya kutukaṃ puṣṇāti viṣṇo! vibho! //
             Nar_1,2.3
            tattādṛṅmadhurātmakaṃ tava vapuḥ samprāpya sampanmayī
            sā devī paramotsukā cirataraṃ nāste svabhakteṣvapi /
            tenāsyā bata kaṣṭamacyut! vibho! tvadrūpamānojñakapremasthairyamayādacāpalabalāccāpalyavārtodabhūt
            //
             Nar_1,2.4
            lakṣmīstāvakarāmaṇīyakahṛtaiveyaṃ pareṣvasthiret
            yasminnanyadapi pramāṇamadhunā vakṣyāmi lakṣmīpate! /
            ye tvaddhynaguṇānukīrtanarasāsaktā hi bhaktā janās
            teṣveṣā vasati sthiraiva dayitaprastāvadattādarā //
             Nar_1,2.5
            evambhūtamanojñatānavasudhāniṣyandasandohanaṃ
            tvadrūpaṃ paracidrasāyanamayaṃ cetoharaṃ śṛṇvatām /
            sadyaḥ prerayate matiṃ madayate romāñcayatyṅgakaṃ
            vyāsiñcatyapi śītabāṣpavisarairānandamūrcchodbhavaiḥ //
             Nar_1,2.6
            evambhūtatayā hi bhaktyabhihito yogaḥ sa yogadvayat
            karmajñānamayād bhṛśottamataro yogīśvarairgīyate /
            saundaryaikarasātmake tvayi khalu premaprakarṣātmikā
            bhaktirniḥśramameva viśvapuruṣairlabhyā ramāvallam! //
             Nar_1,2.7
            niṣkāmaṃ niyatasvadharmacaraṇaṃ yat karmayogābhidhaṃ
            tad dūretyaphalaṃ yadaupaniṣadajñānopalabhyaṃ punaḥ /
            tat tvavyaktatayā sudurgamataraṃ cittasya tasmād vibho!
            tvatpremātmakabhaktireva satataṃ svadīyasī śreyasī //
             Nar_1,2.8
            atyāyāsakarāṇi karmapaṭalānyācarya niryanmalā
            bodhe bhaktipathe'thavāpyuvitatāmāyānti kiṃ tāvatā /
            kliṣṭvā tarkapathe paraṃ tava vapurbrahmākhyamanye punaś
            cittārdratvamṛte vicintya bahubhiḥ sidhyanti janmāntaraiḥ //
             Nar_1,2.9
            tvadbhaktistu kathārasāmṛtajñarīnirmajjanena svayaṃ
            sidhyanti vimalapraṣodhapadavīmakleśatastanvatī /
            sadyaḥ siddhikarī jayatyayi vibho! saivāstu me tvatpada-
            premaprauḍhirasārdratā drutataraṃ vātālayādhīśvara! //
             Nar_1,2.10
            paṭhanto nāmāni pramadabharasindhau nipatitāḥ
            smaranto rūpaṃ te varada! kaṭhayanto guṇakaṭhāḥ /
            caranto ye bhaktāstvapi khalu ramante paramamu-
            nahaṃ dhanyān manye samadhigatasarvābhilaṣitān //
             Nar_1,3.1
            gadakliṣṭaṃ kaṣṭaṃ tava caraṇasevārasabhare-
            'pyanāsaktaṃ cittaṃ bhavati bata viṣṇo! kuru dayām /
            bhavatpādāmbhojasmaraṇarasiko nāmanivahā-
            nahaṃ gāyaṃgāyaṃ kuhacana vivatsyāmi vijane //
             Nar_1,3.2
            kṛpā te jātā cet kimiva na hi labhyaṃ tanubhṛtāṃ
            madīyakleśaughapraśamanadaśā nāma kiyatī /
            na ke ke loke'sminnaniśamayi śokābhirahitā
            bhavadbhaktā muktāḥ sukhagatimasaktā vidadhate //
             Nar_1,3.3
            muniprauḍhā rūḍhā jagati khalu gūḍhātmagatayo
            bhavatpādāmbhojasmaraṇavirujo nāradmukhāḥ /
            carantīś! svairaṃ satataparinirbhātaparacit-
            sadānandādvaitaprasaraparimagnāḥ kimaparam //
             Nar_1,3.4
            bhavadbhaktiḥ sphītā bhavatu mama saiva praśamaye-
            daśeṣakleśaughaṃ na khalu hṛdi sandehakaṇikā /
            na ced vyāsasyoktistava ca vacanaṃ naigamavaco
            bhavenmithyā rathyāpuruṣavacanaprāyamakhilam //
             Nar_1,3.5
            bhavadbhaktistāvat pramukhamadhurā tvādguṇarasāt
            mimapyārūḍhā cedakhilaparitāpapraśamanī /
            pūnaścānte svānte vimalapari bodhodayamilan
            mahānandādvaitaṃ diśati kimataḥ prārthyamaparam //
             Nar_1,3.6
            vidhūya kleśān me kuru caraṇayugmaṃ dhṛtarasaṃ
            bhavatkṣetraprāptau karamapi ca te pūjanavidhau /
            bhavanmūrtyāloke nayanamatha te pādatulasī-
            parighrāṇe ghrāṇaṃ śravaṇamapi te cārucarite //
             Nar_1,3.7
            prabhūtādhivyādhiprasabhavalite māmakahṛdi
            tvadīyaṃ tad rūpaṃ paramarasacidrūpamudiyāt /
            udañcadromāñco galitabahuharṣāśrūnivaho
            yathā vismaryāsaṃ durupaśamapīḍāparibhavan //
             Nar_1,3.8
            marudgehādhīś! tvayi khalu parāñco'pi sukhino
            bhavatsnehī so'haṃ subahu paritapye ca kimidam /
            akīrtiste mā bhūd varada! gadabhāraṃ praśamayan
            bhavatbhaktottaṃsaṃ jhaṭiti kuru māṃ kaṃsadamana! //
             Nar_1,3.9
            kimuktairbhūyobhistava hi karuṇā yāvadudiyādahaṃ
            tāvad deva! prahitavividhārtapralapitaḥ /
            puraḥ klṛpte pāde varada! tava neṣyāmi divasān
            yathāśakti vyaktaṃ natinutiniṣevā viracayan //
             Nar_1,3.10
            kalyatāṃ mama kuruṣva tāvatīṃ kalyate bhavadupāsanaṃ yayā /
            spaṣṭamaṣṭavidhayogacaryayā puṣṭayāśu tava tuṣṭimāpnuyām //
             Nar_2,4.1
            bhrahmacaryadṛḍhatādibhiryamairāplvādiniyamaiśca pāvitāḥ /
            kurmahe dṛḍhamamī sukhāsanaṃ paṅkajādyamapi vā bhavatparāḥ //
             Nar_2,4.2
            tāramantaranucintya santataṃ prāṇavāyumabhiyamya nirmalāḥ /
            indriyāṇi viṣayādathāpahṛtyāsmahe bhavadupāsanonmukhāḥ //
             Nar_2,4.3
            asphuṭe vapuṣi prayatnato dhārayema dhiṣaṇāṃ muhurmuhuḥ /
            tena bhaktirasamantarādratāmudvahema bhavadaṅghricintakāḥ //
             Nar_2,4.4
            visphuṭāvayavabhedasundaraṃ tvadvapuḥ suciraśīlanāvaśāt /
            aśramaṃ manasi cintayāmahe dhyānayoganiratāstvadāśrayāḥ //
             Nar_2,4.5
            dhyāyatāṃ sakalamūrtimīdṛśīmunmiṣanmadhuratāhṛtātmanām /
            sāndramodarasarūpamāntaraṃ brahma rūpamayi! te'vibhāsate //
             Nar_2,4.6
            tatsamāsvadanarūpiṇīṃ sthitiṃ tvatsamādhimayi viśvanāyaka! /
            āśritāḥ punarataḥ paricyutāvārabhemahi ca dhāraṇādikam //
             Nar_2,4.7
            itthamabhyasananirbharollasattvatparātmasukhakalpitotsavāḥ /
            muktabhaktakulamaulitāṃ gatāḥ sañcarema śukanāradādivat //
             Nar_2,4.8
            tvatsamādhivijaye tu yaḥ punarmaṅkṣu mokṣarasikaḥ krameṇa vā /Ṇ
            yogavaśyamanilaṃ ṣaḍāśrayairunnayatyaja! suṣumṇayā śanaiḥ //
             Nar_2,4.9
            liṅgadehamapi santyajannatho līyate tvayi pare nirāgrahaḥ /
            ūrdhvalokakutukī tu mūrdhataḥ sārdhameva karaṇairnirīyate //
             Nar_2,4.10
            agnivāsaravalarkṣapakṣagairuttarāyaṇajuṣā ca daivataiḥ /
            prāpito ravipadaṃ bhavatparo modavān dhruvapadāntamīyate //
             Nar_2,4.11
            āsthito'tha maharālaye yadā śeṣavaktradahanoṣmaṇārdyate /
            īyate bhavadupāśrayastadā vedhasaḥ padamataḥ puraiva vā //
             Nar_2,4.12
            tatra vā tava pade'thavā vasan prākṛtapralaya eti muktatām /
            svecchayā khalu purāpi mucyate saṃcibhidya jagadaṇḍamojasā //
             Nar_2,4.13
            tasya ca kṣitipayomahoniladyomahatprakṛtisaptakāvṛtī /
            tattadātmakatayā viśan sukhī yāti te padamanāvṛtaṃ vibho! //
             Nar_2,4.14
            arcirādigatimīdṛśīṃ vrajan vicyutiṃ na bhajate jagatpate! /
            saccidītmaka! bhavadguṇodayānuccarantamanileśa! pāhi mām //
             Nar_2,4.15
            vyaktāvyaktamidaṃ na kiñcidabhavat prāk prākṛtaprakṣaye
            māyāyāṃ guṇasāmyaruddhavikṛtau tvayyāgatāyāṃ layam /
            no mṛtyuśca tadāmṛtaṃ ca samabhūnnāhno na rātreḥ sthiti-
            statraikastvamaśiṣyathāḥ kila parānandaprakāśātmanā //
             Nar_2,5.1
            kālaḥ karma guṇāśca jīvanivahā viśvaṃ ca kāryaṃ vibho!
            cillīlāratimeyuṣi tvayi tadā nirlīnatāmāyayuḥ /
            teṣāṃ naiva vadantyasattvamayi bhoḥ! śaktyātmanā tiṣṭhatām
            no cet kiṃ gaganaprasunasadṛśāṃ bhūyo bhavet sambhavaḥ //
             Nar_2,5.2
            evañca dviparārdhakālavigatāvīkṣāṃ sisṛkṣātmikāṃ
            bibhrāṇe tvayi cukṣume tribhuvanībhāvāya māyā svayam /
            māyātaḥ khalu kālaśaktirakhilādṛṣṭaṃ svabhāvo'pi ca
            prādurbhūya guṇān vikāsya vidadhustasyāḥ sahāyakriyām //
             Nar_2,5.3
            māyāsannihito'praviṣṭavapuṣā sākṣīti gīto bhavān
            bhedaistāṃ pratibimbato viviśivān jīvo'pi naivāparaḥ /
            kālādipratibodhitātha bhavatā sañcoditā ca svayaṃ
            māyā sā khalu buddhitattvamasṛjad yo'sau mahānucyate //
             Nar_2,5.4
            tatrāsau triguṇātmako'pi ca mahān sattvapradhānaḥ svayaṃ
            jīve'smin khalu nirvikalpamahamityudbodhaniṣpādakaḥ /
            cakre' smin savikalpabodhakamahantattvaṃ mahān khalvasu
            saṃpuṣṭaṃ triguṇaistamotibahulaṃ viṣṇo! bhavatpreraṇāt //
             Nar_2,5.5
            so'haṃ ca triguṇakramāt trividhatāmāsādyavaikāriko
            bhūyastaijasatāmasāviti bhavannādyena sattvātmanā /
            devānidriyamānino'kṛta diśāvātārkapāśyaśvino
            vahnīndrācyutamitrakān vidhuvidhiśrīrudraśārīrakān //
             Nar_2,5.6
            bhūman! mānasabuddhyahaṅkṛtimilaccittākhyavṛttyanvitaṃ
            taccāntaḥ karaṇaṃ vibho! tava balāt sattvāṃś evāsṛjat /
            jātastaijasato daśendriyagaṇastattāmasāṃśāt puna-
            stanmātraṃ nabhaso marutpurapate! śabdo'jani tvadbalāt //
             Nar_2,5.7
            śabdād vyāma tataḥ sasarjitha vibho! sparśaṃ tato mārutaṃ
            tasmād rūpamato maho'thaca rasaṃ toyaṃ gandhaṃ mahīm /
            evaṃ mādhava! pūrvapūrvakalanādādyādyadharmānvitaṃ
            bhūtagrāmamimaṃ tvameva bhagavan! prākāśayastāmasāt //
             Nar_2,5.8
            ete bhūtagaṇāstathendriyagaṇā devāśca jātāḥ pṛthaṅ
            no śekurbhuvanāṇḍanirmitividhādevairamībhistadā /
            tvaṃ nānāvidhasūktibhirnutaguṇastattvānyamūnyāviśaṃ-
            śceṣṭāśaktimudīrya tāni baṭayan hairaṇyamaṇḍaṃ vyadhāḥ //
             Nar_2,5.9
            aṇḍaṃ tat khalu pūrvasṛṣṭasalile'tiṣṭhat sahasraṃ samā
            nirbindannakṛthāścaturdaśajagadrūpaṃ virāḍāhvayam /
            sāhasraiḥ karapādamūrdhanīvahairniśśeṣajīvātmako
            nirbhāto'si marutpurādhipa! sa māṃ trāyasva sarvāmayāt //
             Nar_2,5.10
            evaṃ caturdaśajaganmayatāṃ gatasya
            pātālamīśa! tava pādatalaṃ vadanti /
            pādordhvadeśamapi deva! rasātalaṃ ta
            gulphadvayam khalu mahātalamadbhutātman //
             Nar_2,6.1
            jaṅghe talātalamatho sutalaṃ ca jān
            kiñcorubhāgayugalaṃ vitalātele dve /
            kṣoṇītalaṃ jaghanamambaramaṅga! nābhir-
            vakṣaśca śakranilayastava cakrepāṇe! //
             Nar_2,6.2
            grīvā mahastava mukhaṃ ca janastapastu
            phālaṃ śirastava samastamayasya satyam /
            evaṃ jaganmayantayo! jagadāśrītaira-
            pyanyairnibaddhavapuṣe bhagavan! namaste //
             Nar_2,6.3
            tvadbrahmarandhrapadamīśvara! viśvakanda-
            cchandāṃsi keśaṣ! dhanāstava keśapāśāḥ /
            ullāsicilliyugalaṃ druhiṇasya gehaṃ
            pakṣmāṇi rātridivasau savitā ca netre //
             Nar_2,6.4
            niśśeṣaviśvaracanā ca kaṭākṣamokṣaḥ
            karṇau diśo'śviyugalaṃ tava nāsike dve /
            lobhatrape ca bhagavannadharottaroṣṭhau
            tārāgaṇāśca radanāḥ śamanaśca daṃṣṭrā //
             Nar_2,6.5
            māyā vilāsahasitaṃ śvasitaṃ samīro
            jihvā jalaṃ vacanamīś! śakuntapaṅktiḥ /
            siddhādayaḥ svaragaṇā mukharandhramagnir
            devā bhujāḥ stanayugaṃ tava dharmadevaḥ //
             Nar_2,6.6
            pṛṣṭhaṃ tvadharmaiha deva! manaḥ sudhāṃśu-
            ravyaktameva hṛdayāmbujamamnujākṣa! /
            kukṣiḥ samudranivahā vasanaṃ tu sandhye
            śephaḥ prajāpatirasau vṛṣṇau ca mitraḥ //
             Nar_2,6.7
            śroṇīsthalaṃ mṛgagaṇāḥ padayornakhāste
            hastyṣṭrasaindhavamukhā gamanaṃ tu kālaḥ /
            viprādivarṇabhavanaṃ vadanābjabāhu-
            cārūruyugmacaraṇaṃkaruṇāmbudhe! te //
             Nar_2,6.8
            saṃsāracakramāyi cakradhara! kriyāste
            vīryaṃ mahāsuragaṇo'sthikulāni śailāḥ /
            nāḍyaḥ saritsamudayāstaravaśca roma
            jīyādidaṃ vapuranirvacanīyamīś! //
             Nar_2,6.9
            īdṛg jaganmayavapustava karmabhājāṃ
            karmāvasānasamaye smaraṇīyamāhuḥ /
            tasyāntarātmavapuṣe vimalāt mane te
            vātālayādhipa! namo'stu nirundhi rogān //
            evaṃ deva! caturdaśātmakajagadrūpeṇa jātaḥ punas
            tasyodharvaṃ khalu satyalokanikalaye jāto'si dhātā svayam /
            yaṃ śaṃsanti hiraṇyagarbhamakhilatrailokyajīvātmakaṃ
            yo'bhūt sphītarajovikāravikasannānāsisṛkṣārasaḥ //
             Nar_2,6.10
            so'yaṃ viśvavisargadattahṛdayaḥ saṃpaśyamānaḥ svayaṃ
            bodhaṃ khalvanavāpya viśvaviṣayaṃ hi cintākulastasthivān /
            tāvat tvaṃ jagatāṃ pate! tapa tapetyevaṃ hi vaihāyasīṃ
            vāṇīmenamaśiśravaḥ śrutisukhāṃ kurvaṃstapaḥpreraṇām //
             Nar_2,7.2
            ko'sau māmavadat pumāniti jalāpūrṇe jaganmaṇḍale
            dikṣūdvīkṣya kimapyanīkṣitavatā vākyārthamutpaśyatā /
            divyaṃ varṣasahasramāttatapasā tena tvamārādhitas
            tasmai darśitavānasi svanilayaṃ vaikuṇṭhamekādbhutam //
             Nar_2,7.3
            māyā yatra kadāpi no vikurute bhāte jagadbhyate bahiḥ
            śokakrodhavimohasādhvasamukhā bhāvāstu dūraṃ gatāḥ /
            sāndrānandajharī ca yatra paramajyotiḥ prakāśātmake
            tat te dhāma vibhāvitaṃ vijayate vaikuṇṭharūpaṃ vibho! //
             Nar_2,7.4
            yasmin nāma caturbhujā harimaṇiśyāmāvadātatviṣo
            nānābhūṣaṇaratnadīpitadiśo rājadvimānālayāḥ /
            bhaktiprāptatathāvidhonnatapadā dīvyanti divyo janās
            tat te dhāma nirastasarvaśamalaṃ vaikuṇṭharūpaṃ jayet //
             Nar_2,7.5
            nānādivyavadhūjanairabhivṛtā vidyullatātulyayā
            viśvonmādanahṛdyagātralatayā vidyotitāśāntarā /
            tvatpādāmbujasauramaikakutukāllakṣmīḥ svayaṃ lakṣyate
            yasmin vismayanīyadivyavibhavā tat te oadaṃ dehi me //
             Nar_2,7.6
            tatraivaṃ pratidarśite nijapade ratnāsanādhyāsitaṃ
            bhāsvatkoṭilasatkirīṭakaṭakādyākalpadīprākṛti /
            śrīvatsāṅkitamāttakaustubhaṇicchāyāruṇaṃ kāraṇaṃ
            viśveṣāṃ tava rūpamaikṣata vidhistat te vibho! bhātu me //
             Nar_2,7.7
            kālāmbhodakalāyakomalarucī cakreṇa cakraṃ diśā-
            māvṛṇvānamudāramandahasitasyandaprasannānanam /
            rājatkambugadāripaṅkajadharaśrīmadbhujāmaṇḍalaṃ
            sraṣṭustuṣṭikaraṃ vapustava vibho! madrogamudvāsayet //
             Nar_2,7.8
            dṛṣṭvā sambhṛtasambhramaḥ kamalabhūstvatpādapāthoruhe
            harṣāveśavaśaṃvado nipatitaḥ prītyā kṛtārthībhavan /
            jānāsyeva manīṣitaṃ mama vibho! jñānaṃ tadāpādaya
            dvaitādvaitabhavatsvarūpaparamityācaṣṭa taṃ tvāṃ bhaje //
             Nar_2,7.9
            ātāmre caraṇe vinamramatha taṃ hastena haste spṛśan
            bodhaste bhavitā na sargavidhibhirbando'pi sañjāyate /
            ityābhāṣya giraṃ pratoṣyta nitarāṃ taccittagūḍhaḥ svayaṃ
            sṛṣṭau taṃ samudairayaḥ sa bhagavannullāsayollāghatām //
             Nar_2,7.10
            evaṃ tāvat prākṛtaprakṣayānte brāhme kalpe hyādime labdhajanmā /
            brahmā bhūyastvatta evāpya vedān sṛṣṭiṃ cakre pūrvakalpopamānām //
             Nar_3,8.1
            so'yaṃ caturyugasahasramitānyahāni
            tāvanmitāśca rajanīrbahuśo nināya /
            nidrātyasau tvayi nilīya samaṃ svasṛṣṭair
            naimittikapralayamāhurato'sya rātrim //
             Nar_3,8.2
            asmādṛśāṃ punaraharmukhakṛtyatulyāṃ
            sṛṣṭiṃ karotyanudinaṃ sa bhavatprasādāt /
            prāg brāhmakalpajanuṣāṃ ca parāyuṣāṃ tu
            suptaprabodhanasamāsti tadā visṛṣṭiḥ //
             Nar_3,8.3
            pañcāśadabdamadhunā svavayordharūpam
            ekaṃ parārdhamativṛtya hi vartate'sau /
            tatrāntyarātrijanitān kathayāmi bhūman!
            paścād dināvataraṇe ca bhavadvilāsān //
             Nar_3,8.4
            dināvasāne'tha sarojayoniḥ suṣuptikāmastvayi sannililye /
            jaganti ca tvajjaṭharaṃ samīyustadedamekārṇavamāsa viśvam //
             Nar_3,8.5
            tavaiva veṣe phaṇirāji śeṣe jalaikaśeṣe bhuvane sma śeṣe /
            ānandasāndrānubhavasvarūpaḥ svayoganidrāparimudritātmā //
             Nar_3,8.6
            kālākhyaśaktiṃ pralayāvasāne prabodhayetyādiśatā kilādau /
            tvayā prasuptaṃ parisuptaśaktivrajena tatrākhilajīvadhāmnā //
             Nar_3,8.7
            caturyugāṇāṃ ca sahasramevaṃ tvayi prasupte punaradvitīye /
            kālākhyaśaktiḥ prathamaprabuddhā prāvodhayat tvāṃ kila viśvanātha //
             Nar_3,8.8
            vibudhya ca tvaṃ jalagarbhaśāyin! vilokya lokānakhilān pralīnān /
            teṣveva sūkṣmātmatayā nijāntaḥ sthiteṣu viśveṣu dadātha dṛṣṭim //
             Nar_3,8.9
            tatastvadīyādayi! nābhirandhrādudañcitaṃ kiñcana divyapadmam /
            nilīnaniśśeṣapadārthamālāsaṅkṣeparūpaṃ mukulāyamānam //
             Nar_3,8.10
            tadetadambhoruhakuḍmalaṃ te kalebarāt toyapathe prarūḍḥam /
            bahirnirītaṃ paritaḥ sphuradbhiḥ svadhāmabhirdhvāntamalaṃ nyakṛntat //
             Nar_3,8.11
            saṃphullapatre nitarāṃ vicitre tasmin bhavadvīryadhṛte saroje /
            sa padmajanmā vidhirāvirāsīt svayaṃprabuddhākhilavedarāśiḥ //
             Nar_3,8.12
            asmin parātman! nanu pādmakalpe tvamitthamutthāpitapadmayoniḥ /
            anantabhumā mama rogarāśiṃ nirundhi vātālayavās! viṣṇo! //
             Nar_3,8.13
            sthitaḥ sa kamalodbhavastava hi nābhipaṅkeruhe
            kutaḥ svididamambudhāvuditamityanālokaayan /
            tadīkṣaṇakutūhalāt pratidiśaṃ vivṛttānanaś
            caturvadanatāmagād vikasadaṣṭadṛṣṭyambujām //
             Nar_3,9.1
            mahārṇavavighūrṇtaṃ kamalameva tat kevalaṃ
            vilokya tadupāśrayaṃ tava tanuṃ tu nālokayan /
            ka eṣa kamalodare mahati nissahāyo hyahaṃ
            kutaḥ svididamambujaṃ samajanīti cintāmagāt //
             Nar_3,9.2
            amuṣya hi saroruhaḥ kimapi kāraṇaṃ sambhaved
            itisma kṛtaniścayaḥ sa khalu nālarandhrādhvanā /
            sayogabalavidyayā samavarūḍhavān prauḍhadhīs
            tvadīyamatimohanaṃ na tu kalebaraṃ dṛṣṭavān //
             Nar_3,9.3
            tataḥ sakalanālikāvivaramārgago mārgayan
            praysya śatavatsaraṃ kimapi naiva sandṛṣṭavān /
            nivṛtya kamalodare sukhaniṣaṇṇa ekāgradhīḥ
            samādhibalamādadhe bhavadanugrahaikāgrahī //
             Nar_3,9.4
            śatena parivatsarairdṛḍhasamādhibandhollasat
            prabodhaviśdīkṛtaḥ sa khalu padminīsambhavaḥ /
            adṛṣṭacaramadbhutaṃ tava hi rūpamantardṛśā
            vyacaṣṭa parituṣṭadhīrbhujagabhogabhāgāśrayam //
             Nar_3,9.5
            kirīṭamakṛṭollasat kaṭakahārakeyūrayug
            maṇisphuritamekhalaṃ suparivītapītāmbaram /
            kalāyakusumaprabhaṃ galatalollasatkaustubhaṃ
            vapustadayi! bhāvaye kamalajanmane darśitam //
             Nar_3,9.6
            śrutiprakaradarśitapracuravaibhava! śrīpate!
            hare! jaya jaya prabho! padamupaiṣi diṣṭyā dṛśoḥ /
            kuruṣva dhiyamāśu me bhuvananirmitau karmaṭhām
            iti druhiṇavarṇitasvaguṇabaṃhimā pāhi mām //
             Nar_3,9.7
            labhasva bhuvanatrayīracanadakṣatāmakṣatāṃ
            gṛhāṇa madanugrahaṃ kuru tapaśca bhūyo vidhe! /
            bhavatvakhilasādhanī mayi ca bhaktiratyutkaṭe-
            tyudīrya giramādadhā muditacetasaṃ vedhasam //
             Nar_3,9.8
            śataṃ kṛtatapāstataḥ sa khalu divyasaṃvatsarā-
            navāpya ca tapobalaṃ matibalaṃ ca pūrvādhikam /
            udīkṣya kila kampitaṃ payasi paṅkajaṃ vāyunā
            bhavatbalavijṛmbhitaḥ pavanapāthasī pītavān //
             Nar_3,9.9
            tavaiva kṛpayā punaḥ sarasijena tenaiva sa
            prakalpya bhuvanatrayīṃ pravavṛte prajānirmitau /
            tathāvidhakṛpābharo gurumarutpurādhīśvara!
            tvamāśu paripāhi māṃ gurudayokṣitairīkṣitaiḥ //
             Nar_3,9.10
            vaikuṇṭḥa! vardhitabalo'tha bhavatprasādā-
            dambhojayonirasṛjat kila jīvadehān /
            sthāsnūni bhūruhamayāni tathā tiraścāṃ
            jātīrmanuṣyanivahānapi devabhedān //
             Nar_3,10.1
            mithyāgrahāsmimatirāgavikopabhītir
            ajñānavṛttimiti pañcavidhāṃ sa sṛṣṭvā /
            uddāmatāmasapadārthavidhānadūnas
            tene tvadīyacaraṇasmaraṇaṃ viśuddhyai //
             Nar_3,10.2
            tāvat sasarja manasā sanakaṃ sanandaṃ
            bhūyaṃ sanātanamuniṃ ca sanatkumāram /
            te sṛṣṭikarmaṇi tu tena niyujyamānās
            tvatpādabhaktirasikā jagṛhurna vāṇīm //
             Nar_3,10.3
            tāvat prakopamuditaṃ pratirundhato'sya
            bhrūmadhyato'jani mṛḍo bhavadekadeśaḥ /
            nāmāni me kuru padāni ca hā viriñcet
            yadau rurod kila tena sa rudranāmā //
             Nar_3,10.4
            ekādaśāhvayatayā ca vibhinnarūpaṃ
            rudraṃ vidhāya dayitā vanitāśca dattvā /
            tāvantyadatta ca padāni bhavatpraṇunnaḥ
            prāha prajāviracanāya ca sadāraṃ tam //
             Nar_3,10.5
            rudrābhisṛṣtabhayadākṛtirudrasaṅgha-
            saṃpūryamāṇābhuvanatrayabhītacetāḥ /
            mā mā prajāḥ sṛja tapaścara maṅgalāyet
            yācaṣṭa taṃ kamalabhūrbhavadīritātmā //
             Nar_3,10.6
            tasyātha sargarasikasya marīciratris
            tatrāṅgirāḥ kratuminiḥ pulahaḥ pulastyaḥ /
            aṅgādajayata bhṛguśca vasiṣṭhadakṣau
            śrīnāradaśca bhagavān bhavadaṅghridāsaḥ //
             Nar_3,10.7
            dharmādikānabhsṛjannatha kardamaṃ ca
            vāṇīṃ vidhāya vidhiraṅgajasaṅkulo'bhūt /
            tvadbodhitaiḥ sanakadakṣamukhaistanūjair
            udbodhitaśca virarāma tamo vimuñcan //
             Nar_3,10.8
            devān purāṇanivahānapi sarvavidyāḥ
            kurvan nijānanagaṇāccaturānano'sau /
            putreṣu teṣu vinidhāya sa sargavṛddhim
            aprāpnuvaṃstava padāmbujamāśrito'bhūt //
             Nar_3,10.9
            jānannupāyamatha dehamajo vibhajya
            strīpuṃsabhāvamabhajanmanutadvadhūbhyām /
            tābhyāṃ ca mānuṣakulāni vivardhayaṃstvaṃ
            govinda! mārutapurādhipa! rundhi rogān //
             Nar_3,10.10
            krameṇa sarge parivardhamāne kadāpi divyāḥ sanakādayaste /
            bhavadvilokāya vikuṇṭhalokaṃ prapedire mārutamandireśa! //
             Nar_3,11.1
            manojñanaiḥ śreyasakānanādyairanekavāpamiṇimandiraiśca /
            anopamaṃ taṃ bhavato niketaṃ munīśvarāḥ prāpuratītakakṣyāḥ //
             Nar_3,11.2
            bhavaddidṛkṣūn bhavanaṃ vivikṣūn dvāḥsthau jayastān vijayo'pyarundhām /
            teṣāṃ ca citte padamāpa kopaḥ sarvaṃ bhavatpreraṇayaiva bhūman //
             Nar_3,11.3
            vaikuṇṭhalokānucitapraceṣtau kaṣṭau yuvāṃ daityagatiṃ bhajetam /
            iti praśaptau bhavadāśrayau tau harismṛtirno'stviti nematustān //
             Nar_3,11.4
            tedetadājñāya bhavānavāptaḥ sahaiva lakṣmyā bahirambujākṣa! /
            khageśvarāṃsārpitacārubāhurānandayaṃstīnabhirāmamūrtyā //
             Nar_3,11.5
            prasādya gīrbhiḥ stuvato munīndrānananyanāthāvatha pārṣadau tau /
            saṃrambhayogena bhavaistribhirmāmupetamityāttakṛpāṃ nyagādīḥ //
             Nar_3,11.6
            tvadīyabhṛtyau kila kāśyapāt tau surārivīrāvuditau ditau dvau /
            sandhyāsamutpādanakaṣṭaceṣtau yamau ca lokasya yamāvivāyau //
             Nar_3,11.7
            hiraṇyapūrvaḥ kaśipuḥ kilaikaḥ puro hiraṇyākṣa iti pratītaḥ /
            ubhau bhavannāthamaśeṣalokaṃ ruṣā nyarundhāṃ nijavāsanāndhau //
             Nar_3,11.8
            tayorhiraṇyākṣamahāsurendro raṇāya dhāvannanavāptavairī /
            bhavatpriyāṃ kṣmāṃ salile nimajjya cacāra garvād vinadan gadāvān //
             Nar_3,11.9
            tato jaleśāt sadṛśaṃ bhavantaṃ niśamya babhrāma gaveṣayaṃstvām /
            bhaktaikadṛśyaḥ sa kṛpānidhe! tvaṃ nirundhi rogān marudālayeśa! //
             Nar_3,11.10
            svāyambhuvo manuratho janasargaśīlo
            dṛṣṭvā mahīmasamaye salile nimaghnām /ṣ
            sraṣṭāramāpa śaraṇaṃ bhavadaṅghrisevā-
            tuṣṭāśayaṃ munijanaiḥ saha satyaloke //
             Nar_3,12.1
            kaṣṭaṃ prajāḥ sṛjati mayyavanī nimagnā
            sthānaṃ sarojabhava! kalpaya tat prajānām /
            ityevameṣa kathito manuni svayambhū-
            rambhoruhākṣa! tava pādayugaṃ vyacintīt //
             Nar_3,12.2
            hā hā vibho! jalamahaṃ nyapibaṃ purastād
            adyāpi majjati mahī kimahaṃ karomi /
            itthaṃ tvadaṅghriyugalaṃ śaraṇaṃ yato'sya
            nāsāpuṭāt samabhavaḥ śiśukolarūpī //
             Nar_3,12.3
            aṅguṣṭḥamātravapurutpatitaḥ purastād
            bhūyo'tha kumbhisadṛśaḥ samajṛmbhathāstvam /
            abhre tathāvidhamudīkṣya bhavantamuccair
            vismeratāṃ vidhiragāt saha sūnubhiḥ svaiḥ //
             Nar_3,12.4
            ko'sāvacintyamahimā kiṭirutthito me
            ghoṇāpuṭāt kimu bhavedajitasya māyā /
            itthaṃ vicintayati dhātariśailamātraḥ
            sadyo bhavan kila jagarjitha ghoraghoram //
             Nar_3,12.5
            taṃ te ninādamupakarṇya janastapaḥsthāḥ
            satyasthitāśca munayo nunuvurbhavantam /
            tatstotraharṣulamanāḥ pariṇadya bhūyas
            toyāśayaṃ vipulamūrtiravātarastvam //
             Nar_3,12.6
            ūrdhvaprasāriparidhūmrāvidhūtaromā
            protkṣiptavāladhiravāṅmukhaghoraghoṇaḥ /
            tūrṇapradīrṇajaladaḥ parighūrṇadakṣṇā
            stot n munīcchiśirayannavateritha tvam //
             Nar_3,12.7
            antarjalaṃ tadanu saṅkulanakracakraṃ
            bhrāmyattimiṅgilakulaṃ kaluṣormimālam /
            āviśya bhīṣaṇaraveṇa rasātalasthā-
            nākampayan vasumatīmagaveṣayastvam //
             Nar_3,12.8
            dṛṣṭvātha daityahatakena rasātalānte
            saṃveśitāṃ jhaṭiti kūṭakiṭirvibho! tvam /
            āpātukānavigaṇayya surārikheṭān
            daṃṣṭrāṅkureṇa vasudhāmadadhāḥ salīlam //
             Nar_3,12.9
            abhyuddharannatha dharāṃ daśanāgralagna-
            mustāṅkurāṅkita ivādhikapīvarātmā /
            uddhātaghorasalilājjaladherudañcan
            ktīḍāvarāhavapurīśvara! pāhi rogāt //
             Nar_3,12.10
            hiraṇyākṣaṃ tāvad varada! bhavadanveṣaṇaparaṃ
            carantaṃ sāṃvarte payasi nijajaṅghāparimite /
            bhavadbhukto gatvā kapaṭapaṭudhīrnāradamuniḥ
            śanairūce nandan danujamapi nindaṃstava balam //
             Nar_3,13.1
            sa māyāvī viṣṇurharati bhavadīyaṃ vasumatīṃ
            prabho! kaṣṭaṃ kaṣṭaṃ kimidamiti tenābhigaditaḥ /
            nadan kvāsau kvāsāviti sa muninā darśitaptho
            bhavantaṃ saṃprāpad dharaṇidharamudyantamudakāt //
             Nar_3,13.2
            aho āraṇyo'yaṃ mṛga iti hasantaṃ bahutarair
            duruktairvidhyantaṃ ditisutamavajñāya bhagavan! /
            mahīṃ dṛṣṭvā daṃṣṭrāśirasi cakitāṃ svena mahasā
            payodhāvādhāya prasabhamudayuṅkthā mṛdhavidhau //
             Nar_3,13.3
            gadāpāṇau daitye tvamapi hi gṛhītonnatagado
            niyuddhena krīḍan ghaṭaghaṭaravodghuṣṭaviyatā /
            raṇālokaitsukyānmilati surasaṅghe drutamamuṃ
            nirundhyāḥ sandhyātaḥ prathamamiti dhātrā jagadiṣe //
             Nar_3,13.4
            gadonmarde tasmiṃstava khalu gadāyāṃ ditibhuvo
            gadāghātād bhūmau jhaṭiti patitāyāmahaha bhoḥ! /
            mṛdusmerāsyastvaṃ danujakulanirmūlanacaṇaṃ
            mahācakraṃ smṛtvā karabhuvi dadhāno ruruciṣe //
             Nar_3,13.5
            tataḥ śūlaṃ kālapratimaruṣi daitye visṛjati
            tvayicchindatyenat karakalitacakrapraharaṇāt /
            samāruṣṭo muṣṭyā sa khalu vitudaṃstvāṃ samatamod
            galanmāye māyāstvayi kila jaganmohanakarīḥ //
             Nar_3,13.6
            bhavaccakrajyotiṣkaṇalavanipātena vidhute
            tato māyācakre vitataghanaroṣāndhamanasam /
            gariṣṭhābhirmuṣṭiprahṛtibhirabhighnantamasuraṃ
            karāgreṇa svena śravaṇapadamūle niravadhīḥ //
             Nar_3,13.7
            mahākāyaḥ so'yaṃ tava karasarojapramathito
            galadrakto vaktrādapatadṛṣibhiḥ ślāghitahatiḥ /
            tadā tvāmudāmapramadabharavidyotihṛdayā
            munīndrāḥ sāndrābhiḥ stutibhiranuvannadhvaratanam //
             Nar_3,13.8
            tvaci cchando romasvapi kuśagaṇaścakṣuṣi ghṛtaṃ
            caturhotāro'ṅghrau srugapi vadane codara iḍā /
            grahā jihvāyāṃ te parapuruṣa! karṇe ca camasā
            vibho! somo vīryaṃ varada! galadeśe'pyupasandaḥ //
             Nar_3,13.9
            munīndrairityādistavanamukharairmoditamanā
            mahīyasyā mūrtyā vimalatarakīrtyā ca vilasan /
            svadhiṣṇyaṃ saṃprāptaḥ sukharasavihārī madhuripo!
            nirundhyā rogaṃ me sakalamapi vātālayapate! //
             Nar_3,13.10
            samanusmṛtatāvakāṅghriyugmaḥ sa manuḥ paṅkajasambhavāṅgajanmā /
            nijamantaramantarāyahīnaṃ caritaṃ te kathayan sukhaṃ nināya //
             Nar_3,14.1
            samaye khalu tatra kardamākhyo druhiṇacchāyabhavastadīyavācā /
            ghṛtasargaraso nisargaramyaṃ bhagavaṃstvāmayutaṃ samāḥ siṣeve //
             Nar_3,14.2
            garuḍopari kālameghakamraṃ vilasatkelisarojapāṇipadmam /
            hasitollasitānanaṃ vibho! tvaṃ vapurāviṣkuruṣe sma kardamāya //
             Nar_3,14.3
            stuvate pulakāvṛtāya tasmai manuputrīṃ dayitāṃ navāpi putrīḥ /
            kapilaṃ ca sutaṃ svameva paścāt svagatiṃ cāpyanugṛhya nirgato'bhūḥ //
             Nar_3,14.4
            sa manuḥ śatarūpayā mahiṣyā guṇavatyā sutayā ca devahūtyā /
            bhavadīritanāradopadiṣṭaḥ samagāt kardamamāgatipratīkṣam //
             Nar_3,14.5
            manunopahṛtāṃ ca devahūtiṃ taruṇīratnamavāpya kardamo'sau /
            bhavadarcananirvṛto'pi tasyāṃ dṛḍhaśuśrūṣaṇayā dadhau prasādam //
             Nar_3,14.6
            sapunastvadupāsanaprabhāvād dayitākāmakṛte kṛte vimāne /
            vanitākulasaṅkule navātmā vyaharad devapatheṣu devahūtyā //
             Nar_3,14.7
            śatavarṣamatha vyatītya so'yaṃ nava kanyāḥ samavāpya dhanyarūpāḥ /
            vanayānasamudyato'pi kāntāhitakṛt tvajjananotsuko nyavātsīt //
             Nar_3,14.8
            nijabhartṛgirā bhavanniṣevāniratāyāmatha deva! devahūtyām /
            kapilastvamajāyathā janānāṃ prathayiṣyan paramātmatattvavidyām //
             Nar_3,14.9
            vanameyuṣi kardame prasanne matasarvasvamupādiśañjananyai /
            kapilātmaka! vāyumadireś! tvaritaṃ tvaṃ paripāhi māṃ gadaughāt //
             Nar_3,14.10
            matiriha guṇasaktā bandhakṛt teṣvasaktā
            tvamṛtakṛduparundhe bhaktiyogastu saktim /
            mahadanugamalabhyā bhaktirevātra sādhyā
            kapilatanuriti tvaṃ devahūtyai nyagādīḥ //
             Nar_3,15.1
            prakṛtimahadahaṅkārāśca mātrāśca bhūtānyapi
            hṛdapi daśākṣī pūruṣaḥ pañcaviṃśaḥ /
            iti viditavibhāgo mucyate'sau prakṛtyāṃ
            kapilatanuriti tvaṃ devahūtyai nyagādīḥ //
             Nar_3,15.2
            prakṛtigataguṇaughairnājyate pūruṣo'yaṃ
            yadi tu sajati tasyāṃ tadguṇāstaṃ bhajeran /
            madanubhajanatattvālocanaiḥ sāpyapeyāt
            kapilatanuriti tvaṃ devahūtyai nyagādīḥ //
             Nar_3,15.3
            vimalamatirupāttairāsanādyairmadaṅgaṃ
            guruḍasamadhirūḍhaṃ divyabhūṣāyudhāṅkam /
            rucitulitatamālaṃ śīlayetānuvelaṃ
            kapilatanuriti tvaṃ devahūtyai nyagādīḥ //
             Nar_3,15.4
            mama guṇaguṇalīlākarṇanaiḥ kīrtinādyair
            mayi surasaridoghaprakhyacittānuvṛttiḥ /
            bhavati paramabhaktiḥ sā hi mṛtyorvijetrī
            kapilatanuriti tvaṃ devahūtyai nyagādīḥ //
             Nar_3,15.5
            ahaha bahulahiṃsāsañcitārthaiḥ kuḍumbaṃ
            pratidinamanupuṣṇan strījito bālalālī /
            viśati hi gṛhasakto yātanāṃ mayyabhaktaḥ
            kapilatanuriti tvaṃ devahūtyai nyagādīḥ //
             Nar_3,15.6
            yuvatijaṭharakhinno jātabodho'pyakāṇḍe
            prasavagalitabodhaḥ pīḍayollaṅghya bālyam /
            punarapi bata muhyatyeva tāruṇyakāle
            kapilatanuriti tvaṃ devahūtyai nyagādīḥ //
             Nar_3,15.7
            pitṛsuragaṇayājī dhārmiko yo gṛhasthaḥ
            sa ca nipatati kāle dakṣiṇādhvopagāmī /
            mayi nihitamakāṃ karma tūdakpathārthaṃ
            kapilatanuriti tvaṃ devahūtyai nyagādīḥ //
             Nar_3,15.8
            iti suviditavedyāṃ deva! he devahūtiṃ
            kṛtanutimanugṛhya tvaṃ gato yogisaṅghaiḥ /
            vimalamatirathāsau bhaktiyogena muktā
            tvamapi janahitīrthaṃ vartase prāgudīcyām //
             Nar_3,15.9
            parama! kimu bahūktyā tvatpadāmbhojabhaktiṃ
            sakalabhayavinetrīṃ sarvakāmopanetrīm /
            vadasi khalu dṛḍhaṃ tvaṃ tvad vidhūyāmayān me
            gurupavanapureś! tvayyupādhatsva bhaktim //
             Nar_3,15.10
            daśo viriñcatanayo'tha manostanūjāṃ
            labdhvā prasūtimiha ṣoḍaśa cāpa kanyāḥ /
            dharme trayodaśa dadau piṛṣu svadhāṃ ca
            svāhāṃ havirbhuji satīṃ giriśe tvadaṃśe //
             Nar_4,16.1
            mūrtirhi dharmagṛhiṇī suṣuve bhavantaṃ
            nārāyaṇaṃ narasakhaṃ mahitānubhāvam /
            yajjanmani pramuditāḥ kṛtaturyaghoṣāḥ
            puṣpotkarān pravavṛṣurnunuvuḥ suraughāḥ //
             Nar_4,16.2
            daityaṃ sahasrakavacaṃ kavacaiḥ parītaṃ
            sāhasravatsaratapassamarābhilavyaiḥ /
            paryāyanīrmitatapassamarau bhavantau
            śiṣṭaikakaṅkaṭamamuṃ nyahatāṃ salalim //
             Nar_4,16.3
            anvācarannupadiśannapi mokṣadharmaṃ
            tvaṃ bhrātṛmān badarikāśramamadhyavātsīḥ /
            śakro'tha te śamatapobalanissahātmā
            divyāṅganāparivṛtaṃ prajighāya māram //
             Nar_4,16.4
            kāmo vasantamalayānilabandhuśālī
            kāntākaṭākṣaviśikhairvikasadvilāsaiḥ /
            vidhyanmuhurmuhurakampamudīkṣya ca tvāṃ
            bhītastvāyātha jagade mṛduhāsabhājā //
             Nar_4,16.5
            bhītyālamaṅgajavasantasurāṅganā! vo
            manmānasaṃ tviha juṣudhvamiti bruvāṇaḥ /
            tvaṃ vismayena paritaḥ stuvatāmathaiṣāṃ
            pradarśayaḥ svaparicārakakātarākṣīḥ //
             Nar_4,16.6
            sammohanāya militā madanādayste
            tvaddāsikāparimalaiḥ kila mohamāpuḥ /
            dattāṃ tvayā ca jagṛhustrapayaiva sarva-
            svarvāsigarvaśamanīṃ punarurvaśīṃ tām //
             Nar_4,16.7
            dṛṣṭvorvaśīṃ tvaṃ kathāṃ ca niśamya śakraḥ
            paryākulo'jāni bhavanmahimāvamarśāt /
            evaṃ praśāntaramaṇīyataro'vatāras
            tvatto'dhiko varada! kṛṣṇatanustvameva //
             Nar_4,16.8
            dakṣastu dhāturatilālanayā rajondho
            nātyādṛtastvayi ca kaṣṭamaśāntirāsīt /
            yena vyanrundha sa bhavattanumeva śarvaṃ
            yajño ca vairapiśune svasutāṃ vyamānīt //
             Nar_4,16.9
            kruddheśamarditamakhaḥ sa tu kṛttaśīrṣo
            devaprasāditaharādatha labdhajīvaḥ /
            tvat pūritakratuvaraḥ punarāpa śāntiṃ
            sa tvaṃ praśāntikara! pāhi marutpureś! //
             Nar_4,16.10
            uttānapādanṛpatermanunandanasya
            jāyā babhūva surucirnitarāmabhīṣṭā /
            anyā sunītiriti bhartunarāddatā sā
            tvāmeva nityamagatiḥ śaraṇaṃ gatābhūt //
             Nar_4,17.1
            aṅke pituḥ suruciputrakamutramaṃ taṃ
            dṛṣṭvā dhruvaḥ kila sunītisuto'dhirokṣyan /
            ācikṣipe kila śiśuḥ sutarāṃ surucyā
            dussantyajā khalu bhavadvimukhairasūyā //
             Nar_4,17.2
            tvanmohite pitari paśyati dāravaśye
            dūraṃ duruktinihataḥ sa gato nijāmbām /
            sāpi svakarmagatisantaraṇāya puṃsāṃ
            tvatpādameva śaraṇaṃ śiśave śaśaṃsa //
             Nar_4,17.3
            ākarṇya so'pi bhavadarcaniścitātmā
            mānī niretya nagarāt kila pañcavarṣaḥ /
            sandṛṣṭanāradaniveditamantramārgas
            tvāmārarādha tapasā madhukānanānte //
             Nar_4,17.4
            tāte viṣaṇṇahṛdaye nagarīṃ gatena
            śrīnāradena parisāntvitacittavṛttau /
            bālastvadarpitamanāḥ kramavardhitena
            ninye kaṭhoratapasā kila pañca māsān //
             Nar_4,17.5
            tāvat tapobalanirucchvasite digante
            devārthitastvamudayatkaruṇārdracetāḥ /
            tvadrūpacidrasanilīnamateḥ purastā-
            dāvirbabhūvitha vibho! garuḍādhirūḍhaḥ //
             Nar_4,17.6
            tvaddarśanapramadabhārataraṅgitaṃ taṃ
            dṛgbhyāṃ nimagnamiva rūparasāyane te /
            tuṣṭūṣamāṇamavagamya kapoladeśe
            saṃspṛṣṭavānasi dareṇa tathādareṇa //
             Nar_4,17.7
            tāvad vibodhavimalaṃ praṇuvantameṇa-
            mābhāṣathāstvamavagamya tadīyabhāvam /
            rājyaṃ ciraṃ samanubhūya bhajasva bhūyaḥ
            sarvottaraṃ dhruva! padaṃ vinivṛttihīnam //
             Nar_4,17.8
            ityūcuṣi tvayi gate nṛpanandano'sā-
            vānanditākhilajano nagarīmupetaḥ /
            reme ciraṃ bhavadanugrahapūrṇakāmas
            tāte gate ca vanamādṛtarājyabhāraḥ //
             Nar_4,17.9
            yakṣeṇa deva! nihate punaruttame'smin
            yakṣaiḥ sa yuddhanirato virato manūkyā /
            śāntyā prasannahṛdayād dhanadādupetāt
            tvadbhaktimeva sudṛḍhāmavṛṇonmahātmā //
             Nar_4,17.10
            ante bhavatpuruṣanītavimānayāto
            mātrā samaṃ dhruvapade mudito'yamāste /
            evaṃ svabhṛtyajanapālanaloladhīstvaṃ
            vātālayādhipa! nirundhi mamāmayaughān //
             Nar_4,17.11
            jātasya dhruvakula eva tuṅgakīrte-
            raṅgasya vyajani sutaḥ sa venanāmā /
            yaddoṣavyathitamatiḥ sa rājavarya-
            stvatpāde vihitamanā vanaṃ gato'bhūt //
             Nar_4,18.1
            pāpo'pi kṣititalapālanāya venaḥ
            paurādyairupanihitaḥ kaṭhiravīryaḥ /
            sarvebhyo nijabalameva sampraśaṃsan
            bhūcakre tava yajanānyayaṃ nyarautsīt //
             Nar_4,18.2
            samprāpte hitakathanāya tāpasaudhe
            matto'nyo bhavanapatirna kaścaneti /
            tvannindāvacanaparo munīśvaraistaiḥ
            śāpāgnau śalabhadaśāmanāyi venaḥ //
             Nar_4,18.3
            tannāśāt khalajanabhīrukairmunīndrai-
            stanmātrā ciraparirakṣite tadaṅge /
            tyaktāghe parimathitādathorudaṇḍād
            dordaṇḍe parimathite tvamāvirāsīḥ //
             Nar_4,18.4
            vikhyātaḥ pṛthuriti tāpasopadiṣṭaiḥ
            sūtādyaiḥ pariṇutabhāvibhūrivīryaḥ /
            venārtyā kabalitasampadaṃ dharitrī-
            mākrāntāṃ nijadhanuṣā samāmakārṣī //
             Nar_4,18.5
            bhūyastāṃ nijakulamukhyavatsayuktair
            devādyaiḥ samucitacārubhājanesu /
            annādīnyabhilaṣitāni yāni tāni
            svacchandaṃ surabhitanūmadūduhastvam //
             Nar_4,18.6
            ātmānaṃ yahati sakhaistvayi tridhāma-
            nnārabdhe śatatamavājimedhayāge /
            spardhāluḥ śatamakha etya nīcaveṣo
            hṛtvāśvaṃ tava tanayāt parājito'bhūt //
             Nar_4,18.7
            devendraṃ muhuriti vājinaṃ harantaṃ
            vahnau taṃ munavaramaṇḍale juhūṣau /
            rundhāne kamalabhave kratoḥ samāptau
            sākṣāt tvaṃ madhuripumaikṣathāḥ svayaṃ svam //
             Nar_4,18.8
            taddataṃ varamupalabhya bhaktimekāṃ
            gaṅgānte vihitapadaḥ kadāpi deva! /
            satrasthaṃ muninivahaṃ hitāni śaṃsa-
            nnaikṣiṣṭhāḥ sanakamukhān munīn purastāt //
             Nar_4,18.9
            vijñānaṃ sanakamukhoditaṃ dadhānaḥ
            svātmānaṃ svayamagamo vanāntasevī /
            tattādṛkpṛthuvapurīśa! satvaraṃ me
            rogaughaṃ praśamaya vātagehavāsin! //
             Nar_4,18.10
            pṛthostu naptā pṛthudharmakarmaṭhaḥ prācīnabarhiryuvatau śatadrutau /
            pracetaso nāma sucetasaḥ sutānajījanat tvatkaruṇāṅkurāniva //
             Nar_4,19.1
            pituḥ sisṛkṣāniratasya śāsanād bhavattapasyāniratā daśāpi te /
            payonidhiṃ paścimametya tattaṭe sarovaraṃ sandadṛśurmanoharam //
             Nar_4,19.2
            tadā bhavattīrthamidaṃ samāgato bhavo bhavatsevakadarśanādṛtaḥ /
            prakāśamāsādya puraḥ pracetasāmupādiśad bhaktatamastava stavam //
             Nar_4,19.3
            stavaṃ japantastamamī jalāntare bhavantamāseviṣatāyutaṃ samāḥ /
            bhavatsukhāsvādarasādamīṣviyān babhūva kalo dhruvavanna śīghratā //
             Nar_4,19.4
            tapobhireṣāmatimātravardhibhiḥ sa yajñahiṃsānirato'pi pāvitaḥ /
            pitāpi teṣām gṛhayātanāradapradarśitātmā bhavadātmatāṃ yayau //
             Nar_4,19.5
            kṛpābalenaiva tatḥ pracetasāṃ prakāśamāgāḥ patagendravāhanaḥ /
            virājicakrādivarāyudhāṃśubhirbhujābhiraṣṭābhirudañcitadyutiḥ //
             Nar_4,19.6
            pracetasāṃ tāvadayācatāmapi tvameva kāruṇyabharād vārānadāḥ /
            bhavadvicintāpi śivāyadehināṃ bhavatvasau rudranutiśca kāmadā //
             Nar_4,19.7
            avāpya kāntāṃ tanayāṃ mahīruhāṃ tayā ramadhvaṃ daśalakṣavatsarīm /
            suto'stu dakṣo nanu tatkṣaṇācca māṃ prayāsyatheti nyagado mudaiva tān //
             Nar_4,19.8
            tataśca te bhūtalarodhinastarūn krūdhā dahanto druhiṇena vāritāḥ /
            drumaiśca dattāṃ tanayāmavāpya tāṃ tvaduktakālaṃ sukhino'bhiremire //
             Nar_4,19.9
            avāpya dakṣaṃ ca sutaṃ kṛtādhvarāḥ pracetaso nāradalabdhayā dhiyā /
            avāpurānandapadaṃ tathāvidhustvamīśa! vātālayanātha! pāhi mām //
             Nar_4,19.10
            priyavratasya priyaputrabhūtādāgnīdhrarājādudito hi nābhiḥ /
            tvāṃ dṛṣṭavāniṣṭadamiṣṭamadhye tavaiva tuṣṭyai kṛtayajñakarmā //
             Nar_5,20.1
            abhiṣṭutastatra munīśvaraistvaṃ rājñā svatulyaṃ sutamarthyamānaḥ /
            svayaṃ janiṣye'hamiti bruvāṇastirodadhā barhiṣi viśvamūrte! //
             Nar_5,20.2
            nābhipriyāyāmatha merudevyāṃ tvamaṃśato'bhūrṛṣabhābhidhānaḥ /
            alokasāmānyaguṇaprabhāvaprabhāvitāśeṣajanapramodaḥ //
             Nar_5,20.3
            tvayi trilokībhṛti rājybhāraṃ nidhāya nābhiḥ saha merudevyā /
            tapovanaṃ prāpya bhavanniṣevī gataḥ kilānandapadaṃ padaṃ te //
             Nar_5,20.4
            indrastvadutkarṣakṛtādamarṣād vavarṣa nāsminnajanābhavarṣe /
            yadā tadā tvaṃ nijayogaśaktyā svavarṣamenad vyadadhāḥ suvarṣam //
             Nar_5,20.5
            jitendradattāṃ kamanīṃ jayantīmathodvahannātmaratāśayo'pi /
            ajījanat tatra śataṃ tanūjān yeṣāṃ kṣitīṣo bharato'grajanmā //
             Nar_5,20.6
            navābhavan yogivarā navānye tvapālayan bhāratavarṣakhaṇḍān /
            saikā tvaśītistava śeṣaputrāstapobalād bhūsurabhūyamīyuḥ //
             Nar_5,20.7
            uktvā sutebhyo'tha munīndramadhye viraktibhaktyanvitamuktimārgam /
            svayaṃ gataḥ pāramahaṃsyavṛttimadhā jaḍonmattapiśācacaryām //
             Nar_5,20.8
            parātmabhūto'pi paropadeśaṃ kurvan bhavan sarvanirasyamānaḥ /
            vikārahīno vicacāra kṛtsnāṃ mahīmahīnātmarasābhilīnaḥ //
             Nar_5,20.9
            śayuvrataṃ gomṛgakākacaryāṃ ciraṃ carannāpya paraṃ svarūpam /
            davāhṛtāṅgaḥ kuṭakācale tvaṃ tāpān mamāpākuru vātanātha! //
             Nar_5,20.10
            madhyodbhavao bhuva ilāvṛtanāmri varṣe
            gaurīpradhānavanitājanamātrabhāji /
            śarveṇa mantranutibhiḥ sumupāsyamānaṃ
            saṅkarṣaṇātmakamadhīśvara! samśraye tvām //
             Nar_5,21.1
            bhadrāśvanāmaka ilāvṛtapūrvavarṣe
            bhadraśravobhirṛṣibhiḥ pariṇūyamānam /
            kalpāntagūḍhanigamoddharaṇapravīṇaṃ
            dhyāyāmi deva! hayaśīrṣatanuṃ bhavantam //
             Nar_5,21.2
            dhyāyāmi dakṣiṇagate harivarṣavarṣe
            prāhlādamukhyapuruṣaiḥ pariṣevyamāṇam /
            uttuṅgaśāntadhavalākṛtimekaśuddha-
            jñānapradaṃ narahariṃ bhagavan! bhavantam //
             Nar_5,21.3
            varṣe pratīci lalitātmani ketumāle
            līlāviśeṣalalitasmitaśobhanāṅgam /
            lakṣmyā prajāpatisutaiśca niṣevyamāṇaṃ
            tasyāḥ priyāya dhṛtakāmatanuṃ bhaje tvām //
             Nar_5,21.4
            ramye'pyudīci khalu ramyakanāmri varṣe
            tadvarṣanāthamanuvarysaparyamāṇam /
            bhaktaikavatsalamamatsarahṛtsu bhāntaṃ
            matsyākṛtiṃ bhuvananātha! bhaje bhavantam //
             Nar_5,21.5
            varṣaṃ hiraṇmayasamāhvayamauttarāha-
            māsīnamadridhṛtikarmaṭhakāmaṭhāṅgam /
            saṃsevate pitṛgaṇapravaro'ryamāyaṃ
            taṃ tvāṃ bhajāmi bhagavan! paracinmayātman! //
             Nar_5,21.6
            kiñcottareṣu kuruṣu priyayā dharaṇyā
            saṃsevito mahitamantranutiprabhedaiḥ /
            daṃṣṭrāgraghṛṣṭaghanapṛṣṭhagariṣṭhavarṣmā
            tvaṃ pāhi vijñanutayajñavarāhamūrte! //
             Nar_5,21.7
            yāmyāṃ diśaṃ bhajati kimpuruṣākhyavarṣe
            saṃsevito hanumatā dṛḍhabhaktibhājā /
            sītābhirāmaparamādbhutarūpaśālī
            rāmātmakaḥ parilasan paripāhi viṣṇo! //
             Nar_5,21.8
            śrīnāradena saha bhāratakhaṇḍamukhyais
            tvaṃ sāṅkhyayoganutibhiḥ samupāsyamānaḥ /
            ākalpakālamiha sādhujanābhiraksī
            nārāyaṇo narasakhaḥ paripāhi bhūman! //
             Nar_5,21.9
            plākṣe'rkarūpamayi śālmala indurūpaṃ
            dvīye bhajanti kuśanāmani vahnirūpam /
            krauñce'mburūpamatha vāyumayaṃ ca śāke
            tvāṃ brahmarūpamayi puṣkaranāmri lokāḥ //
             Nar_5,21.10
            sarvairdhruvīdibhiruḍuprakarairgrahaiśca
            pucchādikeṣvavayaveṣvabhikalpyamānaiḥ /
            tvaṃ śiṃśumāravapuṣā mahatāmupāsyaḥ
            sandhyāsu rundhi narakaṃ mama sindhuśāyain! //
             Nar_5,21.11
            pātālamūlabhuvi śeṣatanuṃ bhavantaṃ
            lolaikakuṇḍalavirājisahasraśīrṣam /
            nīlāmbaraṃ dhṛtahalaṃ bhujagāṅganābhir-
            juṣṭaṃ bhaje hara gadān gurugehanātha! //
             Nar_5,21.12
            ajāmilo nāma mahīsuraḥ purā caran vibho! dharmapathān gṛhāśramī /
            gurorgirā kānanametya dṛṣṭavān sughṛṣṭaśīlāṃ kulaṭāṃ madākulām //
             Nar_6,22.1
            svataḥ praśānto'pi tadāhṛtāśayaḥ svadharmamutsṛja tayā samāraman /
            adharmakārī daśamī bhavan punardadhau bhavannāmayute sute ratim //
             Nar_6,22.2
            sa mṛtyukāle yamarājakiṅgarān bhayaṅkarāmstrīnabhilakṣayan bhiyā /
            purā manāk tvatsmṛtivāsanābalājjuhāva nārāyaṇanāmakaṃ sutam //
             Nar_6,22.3
            durāśayasyāpi tadātvanirgatatvadīyanāmākṣaramātravaibhavāt /
            puro'bhipeturbhavadīyapārṣadāścaturbhujāḥ pītapaṭā manoharāḥ //
             Nar_6,22.4
            amuṃ ca sampāśya vikarṣato bhaṭān vimuñcatetyārurudhurbalādamī /
            nivāritāste ca bhavajjanaistadā tadīyapāpaṃ nikhilaṃ nyavedayan //
             Nar_6,22.5
            bhavantu pāpāni kathaṃ tu niṣkṛte kṛte'pi bho daṇḍanamasti paṇḍitāḥ! /
            na niṣkṛtiḥ kiīṃ viditā bhavādṛśāmiti prabho! tvatpuruṣā babhāṣire //
             Nar_6,22.6
            śrutismṛtibhyāṃ vihitā vratādayaḥ punanti pāpaṃ na lunanti vāsanām /
            anantasevā tu nikṛntati dvayīmiti prabho! tvatpuruṣā babhāṣire //
             Nar_6,22.7
            anena bho! janmasahasrakoṭibhiḥ kṛteṣu pāpeṣvapi niṣkṛtiḥ kṛtā /
            tadagrahīnnāma bhayākulo hareriti prabho! tvatpuruṣā babhāṣire //
             Nar_6,22.8
            nṛṇāmabuddhyāpi mukundakīrtanaṃ dahatyaghaughān mahimāsya tādṛśaḥ /
            yathāgniredhāṃsi yathauṣedhaṃ gadāniti prabho! tvatpuruṣā babhāṣire //
             Nar_6,22.9
            itīritairyāmyabhaṭairapāsṛte bhavadbhaṭānāṃ ca gaṇe tirohite /
            bhavatsmṛtiṃ kañcana kālamācaran bhavatpadaṃ prāpi bhavadbhaṭairasau //
             Nar_6,22.10
            svakiṅgarāvedanaśaṅkito yamastvadaṅghribhakteṣu na gamyatāmiti /
            svakīyabhṛtyānaśiśikṣaduccakaiḥ sa deva! vātālaynātha! pāhi mām //
             Nar_6,22.11
            pracetastu bhagavannaparo'pi dakṣas-
            tvatsevanaṃ vyadhita sargavivṛddhikāmaḥ /
            āvirbabhūvitha tadā lasadaṣṭabāhus-
            tasmai varaṃ daditha tāṃ ca vadhūmasiknīm //
             Nar_6,23.1
            tasyātmajāstvayutamīśa! punaḥ sahasraṃ
            śrīnāradasya vacasā tava mārgamāpuḥ /
            naikatravāsamṛṣaye mumuce sa śāpaṃ
            bhaktottamastvṛṣiranugnahameva mene //
             Nar_6,23.2
            ṣaṣṭyā tato duhitṛbhiḥ sṛjataḥ kulaughān
            dauhitrasūnuratha tasya sa viśvarūpaḥ /
            tvatstotravarmitamajāpayadindramājau
            deva! tvadīyamahimā khalu sarvajaitraḥ //
             Nar_6,23.3
            prāk śūrasenaviṣaye kila citraketuḥ
            putrāgrahī nṛpatiraṅgirasaḥ prabhāvāt /
            labdhvaikaputramatha tatra hate sapatnī-
            saṅghairamuhyadavaśastava māyayāsau //
             Nar_6,23.4
            taṃ nāradastu samamaṅgirasā dayāluḥ
            samprāpya tāvadupadarśya sutasya jīvam /
            kasyāsmi putra iti tasya girā vimohaṃ
            tyakatvā tvadarcanavidhau nṛpatiṃ nyayuṅkta //
             Nar_6,23.5
            stotraṃ ca mantramapi nāradato'tha labdhvā
            toṣāya śeṣavapuṣo nanu te tapasyan /
            vidyādharādhipatitāṃ sa hi saptarātre
            labdhvātyukuṇṭḥamatiranvabhajad bhavantam //
             Nar_6,23.6
            tasmai mṛṇāladhavalena sahasraśīrṣṇā
            rūpeṇa baddhanutisiddhagaṇāvṛteṇa /
            prādurbhavannacirato nutibhiḥ prasanno
            dattvātmatattvamanugṛhya tirodadhātha //
             Nar_6,23.7
            tvadbhaktamauliratha so'pi ca lakṣalakṣaṃ
            varṣāṇi harṣulamanā bhuvaneṣu kāmam /
            sanṅgāpayan guṇagaṇaṃ tava sundarībhiḥ
            saṅgatirekarahito lalitaṃ cacāra //
             Nar_6,23.8
            atyantasaṅgavilayāya bhavatpraṇunno
            nūnaṃ sa rūpyagirimāpya mahatsamāje /
            niśśaṅkamaṅkakṛtavallabhamaṅgajāriṃ
            taṃ śaṅkaraṃ parihasannumayābhiśepe //
             Nar_6,23.9
            nissambhramastvayamayācitaśāpamokṣo
            vṛtrāsuratvamupagamya surendrayodhī /
            bhaktyātmatattvakathanaiḥ samare vicitraṃ
            śatrorapi bhramamapāsya gataḥ padaṃ te //
             Nar_6,23.10
            tvatsevanena ditirindravadhodyatāpi
            tān prtyutendrasuhṛdo maruto'bhilebhe /
            duṣṭāśaye'pi śubhadaiva bhavanniṣevā
            tattādṛśastvamava māṃ pavanālayeśa! //
             Nar_6,23.11
            hiraṇyākṣe potripravaravapuṣā deva! bhavatā
            hate śolakrodhaglapitaghṛtiretasya sahajaḥ /
            hiraṇyaprārambhaḥ kaśipuramarārātisadasi
            pratijñāmātene tava kila vadhārthaṃ muraripo! //
             Nar_7,24.1
            vidhātāraṃ ghoraṃ sa khalu tapasitvā nacirataḥ
            puraḥ sākṣātkurvan suranaramṛgādyairanidhanam /
            varaṃ labdhvā dṛpto jagadiha bhavannāyakamidaṃ
            parikṣundannindrādaharata divaṃ tvāmagaṇayan //
             Nar_7,24.2
            nihantuṃ tvāṃ bhūyastava padamavāptasya ca ripor-
            bahirdṛṣṭerantardadhitha hṛdaye sūkṣmavapuṣā /
            nadannuccaistatrāpyakhilabhuvanānte ca mṛgayan
            bhiyā yātaṃ matvā sa khalu jitakāśī nivavṛte //
             Nar_7,24.3
            tato'sya prahlādaḥ samajani suto garbhavasatau
            munervīṇāpāṇeradhigatabhabadbhaktimahimā /
            sa vai jātyā daityaḥ śiśurapi sametya tvayi ratiṃ
            gatastvadbhaktānāṃ varada! paramodāharaṇatām //
             Nar_7,24.4
            surārīṇāṃ hāsyaṃ tava caraṇadāsyaṃ nijasute
            sa dṛṣṭvā diṣṭātmā gurubhiraśiśikṣacciramamum /
            guruproktaṃ cāsāvidamidamabhadrāya dṛḍhami-
            tyapākurvan sarvaṃ tava caraṇabhaktyaiva vavṛdhe //
             Nar_7,24.5
            adhīteṣu śreṣṭhaṃ kimiti paripṛṣṭe'tha tanaye
            bhavadbhaktiṃ varyāmabhigadati paryākuladhṛtiḥ /
            gurubhyo roṣitvā sahajamatirasyotyabhividan
            vadhipāyānasmin vyatatut bhavatpādaśaraṇe //
             Nar_7,24.6
            sa śūlairāviddhaḥ subahu mathito diggajagaṇair-
            mahāsarpairdaṣṭo'pyanaśanagarāhāravidhutaḥ /
            girindrāvakṣipto'pyahaha paramātmannayi vibho!
            tvayi nyastātmatvāt kimapi na nipīḍāmabhajata //
             Nar_7,24.7
            tataḥ śaṅkāviṣṭaḥ sa punaratiduṣṭo'sya janako
            gurūktyā tadgeha kila varuṇapāśaistamaruṇat /
            guroścāsānnidhye sa punaranugān daityatanayān
            bhavadbhaktestattvaṃ paramapi vijñānamaśiṣat //
             Nar_7,24.8
            pitā śṛṇvan bālaprakaramakhilaṃ tvatstutiparaṃ
            ruṣāndhaḥ prāhainaṃ kulahataka! kaste balamiti /
            balaṃ me vaikuṇṭhastava ca jagatāṃ cāpi sa balaṃ
            sa eva trailokyaṃ sakalamiti dhīro'yamagadīt //
             Nar_7,24.9
            are! kvāsau kvāsau sakalajagadātmā haririti
            prabhinte sma stambhaṃ calitakaravālo ditisutaḥ /
            ataḥ paścād viṣṇo! na hi vaditumīśo'smi sahasā
            kṛpātman! viśvātman! pavanapuravāsin! mṛḍaya mām //
             Nar_7,24.10
            stambhe ghaṭṭayato hiraṇyakaśipoḥ karṇau samācūrṇaya-
            nnādhūrṇajjagadaṇdakuṇḍakuharo ghorastavābhūd ravaḥ /
            śrutvā yaṃ kila daityarājahṛdaye pūrvaṃ kadāpyaśrutaṃ
            kampaḥ kaścana sampapāt calito'pyambhojabhūrviṣṭapāt //
             Nar_7,25.1
            daitye dikṣu visṛṣṭacakṣuṣi mahāsaṃrāmbhiṇī stambhataḥ
            sambhūtaṃ na mṛgātmakaṃ na manujākāraṃ vapuste vibho! /
            kiṃ kiṃ bhīṣaṇametadadbhutamiti vyudbhrāntacitte'sure
            visphurjaddhavalograromavikasadvarṣmā samājṛmbhathāḥ //
             Nar_7,25.2
            taptasvarṇasavarṇaghūrṇadatirūkṣākṣaṃ saṭākesara-
            protkampapranikumbitāmbaramaho jīyāt tavedaṃ vapuḥ /
            vyāttavyāptamahādarīsakhamukhaṃ khaḍgogravalganmahā-
            jihvānirgamadṛśyamānasumahādaṃṣṭrāyugoḍḍāmaram //
             Nar_7,25.3
            utsarpadvalibhaṅgabhīṣuṇahanuṃ hvasvasthavīyastara-
            grīvaṃ pīvaradośśatodgatanakhakrūrāṃśudūrolbaṇam /
            vyomollaṅghighanāghanopamaghanapradhvānanirdhāvita-
            spardhāluprakaraṃ namāmi bhavatastannārasiṃhaṃ vapuḥ //
             Nar_7,25.4
            nūnaḥ vuṣṇurayaṃ nihanmyamumiti bhrāmyadgadābhīṣaṇaṃ
            daityendraṃ samupādravantamadhṛthā dorbhyāṃ pṛthubhyāmammum /
            vīro nirgalito'tha khaḍgaphalake gṛhṇan vicitraśramān
            vyāvṛṇvan punarāpapāta bhuvanagrāsodyataṃ tvāmaho //
             Nar_7,25.5
            bhrāmyantaṃ ditihādhamaṃ punarapi prodgṛhya dorbhyāṃ javād
            dvāre'thoruyuge nipātya nakharān vyutnkhāya vakṣobhuvi /
            nirbhindannadhigarbhanirbharagaladraktāmbu baddhotsavaṃ
            pāyaṃ pāyamudairayo bahujagatsaṃhārisiṃhāravān //
             Nar_7,25.6
            tyaktvā taṃ hatamāśu raktalaharīsiktonnamadvarṣmaṇi
            pratyutpatya samastadaityapaṭalīṃ cākhādyamāne tvayi /
            bhrāmyadbhūmi vikampitāmbudhikulaṃ vyālolaśailotkaraṃ
            protsarpatkhacaraṃ carācaramaho duḥsthāmavasthāṃ dadhau //
             Nar_7,25.7
            tāvanmāṃsavapākarālavapuṣaṃ ghorāntramālādharaṃ
            tvāṃ madhyesabhamiddharoṣamuṣitaṃ durvāragurvāravam /
            abhyetuṃ na śaśaka ko'pi bhuvane dūre sthitā bhīravaḥ
            sarve śarvaviriñcavāsavamukhāḥ pratyekamastoṣata //
             Nar_7,25.8
            bhūyo'pyakṣataroṣadhāmni bhavati brahmājñayā bālake
            prahlāde padayornamatyapabhaye kāruṇyabhārākulaḥ /
            śāntastvaṃ karamasya mūrdhni samadhāḥ stotrairathodnāyata-
            stasyākāmadhiyo'pi tenitha varaṃ lokāya cānugraham //
             Nar_7,25.9
            evaṃ nāṭitaraudraceṣṭita! vibho! śrītāpanīyābhidha-
            śrutyantasphuṭagītasarvamahimannatyantaśuddhākṛte! /
            tattādṛṅnikhilottaraṃ punaraho kastvāṃ paro laṅghayet
            prahlādapriya! he marutpurapate! sarvāmayāt pāhi mām //
             Nar_7,25.10
            indradyūmnaḥ pāṇḍyakhaṇḍādhirājastvadbhaktātmī candanādrau kadīcit /
            tvatsevāyāṃ magnadhīrāluloke naivāgastyaṃ prāptamātithyakāmam //
             Nar_8,26.1
            kumbhodbhūtaḥ saṃbhṛtakrodhabhāraḥ stabdhātmā tvaṃ hastibhūyaṃ bhajeti /
            śaptvāthainaṃ pratyagāt so'pi lebhe hastīndratvaṃ tvatsmṛtivyaktidhanyam //
             Nar_8,26.2
            dugdhāmbhodhermadhyabhāji trikūṭe kroḍañchaile yūthapo'yaṃ vaśābhiḥ /
            sarvān jantūnatyavartiṣṭa śaktyā tvadbhaktānāṃ kutra notkarṣalābhaḥ //
             Nar_8,26.3
            stena sthemnā divyadehatvaśaktyā so'yaṃ khedānaprajānan kadācit /
            śailaprānte gharmatāntaḥ sarasyāṃ yūthaiḥ sārdhaṃ tvatpraṇunno'bhireme //
             Nar_8,26.4
            hūhūstāvad devalasyāpi śāpad grāhībhūtastajjale vartamānaḥ /
            jagrāhainaṃ hastinaṃ pādadeśe śāntyarthaṃ hi śrāntido'si svakānām //
             Nar_8,26.5
            tvatsevāyā vaibhavād durnirodhaṃ yudhyantaṃ taṃ vatsarāṇāṃ sahasram /
            prāpte kāle tvatpadaikāgryasiddhyai nakrākrāntaṃ hastivīraṃ vyadhāstvam //
             Nar_8,26.6
            ārtivyaktaprāktanajñānabhaktiḥ śuṇḍotkṣiptaiḥ samarcan /
            pūrvābhyastaṃ nirviśeṣātmaniṣṭhaṃ stotraśreṣṭhaṃ so'ndagādīt parātman! //
             Nar_8,26.7
            śrutvā stotraṃ nirguṇasthaṃ samastaṃ brahmeśādyairnāhamityaprayāte /
            sarvātmā tvaṃ bhūrikāruṇyavegāt tārkṣyārūḍhaḥ prekṣito'bhūḥ purastāt //
             Nar_8,26.8
            hastīndraṃ taṃ hastapadmena dhṛtvā cakreṇa tvaṃ nakravaryaṃ vyadārīḥ /
            gandharve'smin muktaśāpe sa hastī tvatsārūpyaṃ prāpya dedīpyate sma //
             Nar_8,26.9
            etad vṛttaṃ tvāṃ ca māṃ ca prage yo gāyet so'yaṃ bhūyase śreyase syāt /
            ityuktvainaṃ tena sārdhaṃ gatastvaṃ dhiṣṇyaṃ viṣṇo! pāhi vātālayeśa! //
             Nar_8,26.10
            durvāsāḥ suravanitāptadivyamālyaṃ śakrāya svayamupadāya tatra bhūjaḥ /
            nāgendrapratimṛdite śaśāya śakraṃ kā kṣāntistvaditaradevatāṃśajānām //
             Nar_8,27.1
            śāpena prathitajare'tha nirjarendre deveṣvapyasurajiteṣu niṣprabheṣu /
            śarvādyāḥ kamalajametya sarvadevā nirvāṇaprabhava! samaṃ bhavantamāpuḥ //
             Nar_8,27.2
            brahmādyairnutamahimā ciraṃ tadānīṃ prāduḥṣan varada! puraḥ pareṇa dhāmnā /
            he devā! ditijakulairvidhāya sandhiṃ pīyūṣaṃ parimathateti paryaśāstvam //
             Nar_8,27.3
            sandhānaṃ kṛtavati dānavaiḥ suraudhe manthānaṃ nayati madena mandarādrim /
            bhraṣṭe'smin badaramivodvahan khagendre sadystvaṃ vinihitavān payaḥ payodhau //
             Nar_8,27.4
            ādhāya drutamatha vāsukiṃ varatrāṃ pāthodhau vinihitasarvabījajāle /
            prārabdhe mathanavidhau surāsuraistairvyājāt tvaṃ bhujagamukhe'karoḥ surārīn //
             Nar_8,27.5
            kṣubdhādrau kṣubhitajalodare tadānīṃ dugdhābdhau gurutarabhārato nimagne /
            deveṣu vyathitatameṣu tatpriyaiṣī prāṇaiṣīḥ kamaṭhatanuṃ kaṭhorapṛṣṭhām //
             Nar_8,27.6
            vajrātisthiratarakarpareṇa viṣṇo! vistārāt parigatalakṣayojanena /
            ambhodheḥ kuharagatena varṣmaṇā tvaṃ nirmagnaṃ kṣitidharanāthamunninetha //
             Nar_8,27.7
            unmagne jhaṭiti tadā dharādharendre nirmethurdṛḍhamiha sammadena sarve /
            āviśya dvitayagaṇe'pi sarparāje vaivaśyaṃ pariśamayannavīvṛdhastān //
             Nar_8,27.8
            uddāmabhramaṇajavonnamadgirīndranyastaikasthiratarahastapaṅkajaṃ tvām /
            abhrānte vidhigiriśādayaḥ pramodādudbhrāntā nunuvurupāttapuṣpavarṣāḥ //
             Nar_8,27.9
            daityaudhe bhujagamukhānilena tapte tenaiva tridaśakule'pi kiñcidārte /
            kāruṇyāt tava kila deva! vārivāhāḥ prāvarṣannamaragaṇān na daityasaṅghān //
             Nar_8,27.10
            garalaṃ taralānalaṃ purastājjaladherudvijagāla kālakūṭam /
            amarastutivādamodanighno niriśastannipapau bhavatpriyārtham //
             Nar_8,28.1
            vimathatsu surāsureṣu jātā surabhistāmṛṣiṣu nyadhāstridhāman! /
            hayaratnamabhūdathebharatnaṃ dyūtaruścāpsarasaḥ sureṣu tāni //
             Nar_8,28.2
            jagadīśa! bhavatparā tadānīṃ kamanīyā kamalā babhūva devī /
            amalāmavalokya yāṃ vilokaḥ sakalo'pi spṛhayāmbabhūva lokaḥ //
             Nar_8,28.3
            tvayi dattahṛdde tadaiva devyai tridaśendro maṇipīṭhikāṃ vyatārīt /
            sakalopahṛtābhiṣecanīyairṛṣayastāṃ śrutigīrbhirabhyaṣiñcan //
             Nar_8,28.4
            abhiṣekajalānupātimugdhatvadapāṅgairavabhūṣitāṅgavallīm /
            maṇikuṇḍalapītacelahārapramukhaistāmamarādayo'ndabhūṣan //
             Nar_8,28.5
            varaṇasrajamāttabhṛṅganādāṃ dadhatī sā kucakumbhamandayānā /
            padaśiñjitamañjunpurā tvāṃ kalitavrīlavilāsamāsasāda //
             Nar_8,28.6
            giriśadruhiṇādisarvadevān guṇabhājo'pyavimuktadoṣaleśān /
            avamṛśya sadaiva sarvaramye nihitā tvayyanayāpi divyamālā //
             Nar_8,28.7
            urasā tarasā mamānithaināṃ bhuvanānāṃ jananīmananyabhāvām /
            tvadurovilasattadīkṣaṇaśrīparivṛṣṭyā paripuṣṭamāsa viśvam //
             Nar_8,28.8
            atimohanavibhramā tadānīṃ madayantī khalu vāruṇī nirāgāt /
            tamasaḥ padavīmadāstvamenāmatisammānanayā mahāsurebhyaḥ //
             Nar_8,28.9
            taruṇāmbudasundarastadā tvaṃ nanu dhanvantarirutthito'mburāśeḥ /
            amṛtaṃ kalaśe vahan karābhyāmakhilārtiṃ hara mārutālayeśa! //
             Nar_8,28.10
            udgacchatastava karādamṛtaṃ haratsu
            daityeṣu tānaśaraṇānanunīya devān /
            sadhastirodadhitha deva! bhavatprabhāvād
            udyatsayūthyakalahā ditijā babhūvuḥ //
             Nar_8,29.1
            śyāmāṃ rucāpi vayasāpi tanuṃ tadānīṃ
            prāpto'si tuṅgakucamaṇḍalabhaṅgurāṃ tvam /
            pīyuṣakumbhakalahaṃ parimucya sarve
            tṛṣṇākulāḥ pratiyayustvadurojakumbhe //
             Nar_8,29.2
            kā tvaṃ mṛgākṣi! vibhajasva sudhāmimāmi-
            tyārūḍharāgavivaśānabhiyācato'mūn /
            viśvasyate mayi kathaṃ kulaṭāsmi daityā!
            ityālapannapi suviśvasitānatānīḥ //
             Nar_8,29.3
            modāt sudhākalaśameṣu dadatsu sā tvaṃ
            duśceṣṭitaṃ mama sahadhvamiti bruvāṇā /
            paṅktiprabhedaviniveśitadevadaityā
            līlāvilāsagatibhiḥ samadāḥ sudhāṃ tām //
             Nar_8,29.4
            asmāsviyaṃ praṇayinītyusureṣu teṣu
            joṣaṃ sthiteṣvatha samāpya sudhāṃ sureṣu /
            tvaṃ bhaktalokavaśago mijarūpametya
            svarbhānumardhaparipītasudhaṃ vyalāvīḥ //
             Nar_8,29.5
            tvattaṃ sudhāharaṇayogyaphalaṃ pareṣu
            dattvā gate tvayi suraiḥ khalu te vyagṛhṇan /
            ghore'tha mūrchati raṇe balidaityamāyā-
            vyāmohite suragaṇe tvamihāvirāsīḥ //
             Nar_8,29.6
            tvaṃ kālanemimatha mālisukhāñjaghantha
            śakro jaghāna balijambhavalān sapākān /
            śuṣkārdraduṣkaravadhe namucau ca lūne
            phenena nāradagirā nyaruṇo raṇaṃ tam //
             Nar_8,29.7
            yoṣāvapurdanujamohanamāhitaṃ te
            śrutvaṃ vilokanakutūhalavān maheśaḥ /
            bhūtaiḥ samaṃ girijayā ca gataḥ padaṃ te
            stutvābravīdabhimataṃ tvamatho tirodhāḥ //
             Nar_8,29.8
            ārāmasīmani ca kandukaghātalīlā-
            lolāyamānanayanāṃ kamanīṃ manojñām /
            tvāmeṣa vīkṣya vigaladvasanāṃ manobhū-
            vegādanaṅgaripuraṅga! samāliliṅga //
             Nar_8,29.9
            bhūyo'pi vidrutavatīmupadhāvya devo
            vīryapramokṣavikasatparamārthabodhaḥ /
            tvanmānitastava mahattvamuvāca devyai
            tattādṛśastvamava vātaniketanātha! //
             Nar_8,29.10
            śakreṇa saṃyati hato'pi balirmahātmā
            śukreṇa jīvitatanuḥ kratuvardhitoṣmā /
            vikrāntimān bhayanilīnasurāṃ trilokīṃ
            cakre vaśe sa tava cakramukhādabhītaḥ //
             Nar_8,30.1
            putrārtidarśanavaśādaditirviṣaṇṇā
            taṃ kāśyapaṃ nijapatiṃ śaraṇaṃ prapannā /
            tvatpūjanaṃ taduditaṃ hi payovratākhyaṃ
            sā dvādaśāhamacarat tvayi bhaktipūrṇā //
             Nar_8,30.2
            tasyāvadhau tvayi nilīnamateramuṣyāḥ
            śyāmaścaturbhujavapuḥ svayamāvirāsīḥ /
            namrāṃ ca tāmiha bhavattanayo bhaveyaṃ
            gopyaṃ madīkṣaṇamiti pralapannayāsīḥ //
             Nar_8,30.3
            tvaṃ kāśyape tapasi sannidadhat tadānīṃ
            prāpto'si garbhamaditeḥ praṇuto vidhātrā /
            prāsūta ca prakaṭavaiṣṇavadivyarūpaṃ
            sā dvādaśīśravaṇapuṇyadine bhavantam //
             Nar_8,30.4
            puṇyāśramaṃ tamabhivarṣati puṣpavarṣair-
            harṣākule surakule kṛtatūryaghoṣe /
            baddhvāñjaliṃ jaya jayeti tanuḥ pitṛbhyāṃ
            tvaṃ tatkṣaṇe paṭutamaṃ vaṭurūpamādhāḥ //
             Nar_8,30.5
            tāvat prajāpatimukhairupanīya mauñjī-
            daṇḍājinākṣavalayādibhirarcyamānaḥ /
            dedīpyamānavapurīśa! kṛtāgnikāryas
            tvaṃ prāsthithā baligṛhaṃ prakṛtāśvamedham //
             Nar_8,30.6
            gātreṇa bhāvimahimocitagauravaṃ prāg
            vyāvṛṇvateva dharaṇīṃ calayannayāsīḥ /
            chatraṃ paroṣmatiraṇārthamivādadhāno
            daṇḍaṃ ca dānavajaneṣvivaṃ sannidhātum //
             Nar_8,30.7
            tāṃ narmadittarataṭe hayamedhaśālā-
            māseduṣi tvayi rucā tava ruddhanetraiḥ /
            bhāsvān kimeṣa dahano nu sanatkumāro
            yogī nu ko'yamiti śukramukhaiḥ śaśaṅke //
             Nar_8,30.8
            ānītamāśu bhṛgubhirmahasābhibhūtais
            tvāṃ ramyarūpamasuraḥ pulakāvṛtāṅgaḥ /
            bhaktyā sametya sukṛtī pariṣicya pādau
            tattoyamanvadhṛta mūrdhati tīrthatīrtham //
             Nar_8,30.9
            prahlādavaṃśajatayā kratubhirdvijeṣu
            viśvāsato nu tadidaṃ ditijo'pi lebhe /
            yat te padāmbu giriśasya śirobhilālyaṃ
            sa tvaṃ vibho! gurupurālaya! pālayethāḥ //
             Nar_8,30.10
            prītyā daityastava tanumahaḥprekṣaṇīt sarvathāpi
            tvāmārādhyannajita! racayannañjaliṃ sañjagāda /
            mattaḥ kiṃ te samabhilaṣitaṃ viprasūno! vada tvaṃ
            vittaṃ bhaktaṃ bhavanamavanīṃ vāpi sarvaṃ pradāsye //
             Nar_8,31.1
            tāmakṣīṇāṃ baligiramupākarṇya kāruṇyapūrṇo-
            'pyasyotsekaṃ śamayitumanā daityavaṃśaṃ praśaṃsan /
            bhūmiṃ pādatrayaparimitāṃ prārthayāmāsitha tvaṃ
            sarvaṃ dehīti tu nigadite kasya hāsyaṃ na vā syāt //
             Nar_8,31.2
            viśveśaṃ māṃ tripadamiha kiṃ yācase bāliśastvaṃ
            sarvāṃ bhūmiṃ vṛṇu kimamunetyālapat tvāṃ sa dṛpyan /
            yasmād darpāt tripadaparipūrtyakṣamaḥ kṣepavādān
            bandhaṃ cāsāvagamadatadarho'pi gāḍhopaśāntyai //
             Nar_8,31.3
            pādatrayyā yadi na mudito viṣṭapairnāpi tuṣye-
            dityukte'smin varada! bhavate dātukāme'tha toyam /
            daityācāryastava khalu parīkṣārthinaḥ preraṇāt taṃ
            mā mā deyaṃ harirayamiti vyaktamevābabhāṣe //
             Nar_8,31.4
            yācatyevaṃ yadi sa bhagavān pūrṇakāmo'smi so'haṃ
            dāsyāmyeva sthiramiti vadan kāvyaśapto'pi daityaḥ /
            vindhyāvalyā nijadayitayā dattapādyāya tubhyaṃ
            citraṃ citraṃ sakalamapi sa prārpayat toyapūrvam //
             Nar_8,31.5
            nissandehaṃ ditikulapatau tvayyaśeṣārpaṇaṃ tad
            vyātanvāne mumucurṛṣayaḥ sāmarāḥ puṣpavarṣam /
            divyaṃ rūpaṃ tava ca tadidaṃ paśyatāṃ viśvabhājām-
            uccairuccairavṛdhadavadhīkṛtya viśvāṇḍabhāṇḍam //
             Nar_8,31.6
            tvatpādāgraṃ nijapadagataṃ puṇḍarīkodbhavo'sau
            kuṇḍītoyairasicadapunād yajjalaṃ viśvalokān /
            harṣotkarṣāt subahu khecarairutsave'smin
            bherīṃ nighnan bhuvanamacarajjāmbavān bhaktiśālī //
             Nar_8,31.7
            tāvad daityāstvanumatimṛte bharturārabdhatuddhā
            devopetairbhavadanucaraiḥ saṅgatā bhaṅgamāpan /
            kālātmāyaṃ vasati purato yadvaśāt prāg jitāḥ smaḥ
            kiṃ vo yuddhairiti baligirā te'tha pātālamāpuḥ //
             Nar_8,31.8
            pāśairbaddhaṃ patagapatinā daityamuccairavādī-
            stārtīyīkaṃ diśa mama padaṃ kiṃ na viśveśvaro'si /
            pādaṃ mūrdhni praṇaya bhagavannityakampaṃ vadantaṃ
            prahlādastaṃ svayamupagato mānayannastavīt tvām //
             Nar_8,31.9
            darpocchittyai vihitamakhilaṃ daitya! siddho'si puṇyair
            lokaste'stu tridivavijayī vāsavatvaṃ ca paścāt /
            matsāyujyaṃ bhaja ca punarityanvagṛhṇā baliṃ taṃ
            vipraiḥ santānitamakhavaraḥ pāhi vātālayeśa! //
             Nar_8,31.10
            purā hayagrīvamahāsureṇa ṣaṣṭhāntarāntodyadakāṇḍakalpe /
            nidronmukhabrahmamukhāddhṛteṣu vedeṣvadhitsaḥ kila matsyarūpam //
             Nar_8,32.1
            satyavratasya dramilādhibharturnadījale tarpayatastadānīm /
            karāñjalau sa jvalitākṛtistvamadṛśyathāḥ kaścana bālamīnaḥ //
             Nar_8,32.2
            kṣiptaṃ jale tvāṃ cakitaṃ vilokya ninye'nbupātraṇa muniḥ svageham /
            svalpairahobhiḥ kalaśīṃ ca kūpaṃ vāpīṃ saraścānaśiṣe vibho! tvam //
             Nar_8,32.3
            yogaprabhāvād bhavadājñayaiva nītastatastvaṃ muninā payodhim /
            pṛṣṭo'munā kalpadidṛkṣumenaṃ saptāhamāssveti vadannayāsīḥ //
             Nar_8,32.4
            prāpte tvadukte'hani vāridhārāpariplute bhūmitale munīndraḥ /
            saptarṣibhiḥ sārdhamapāravāriṇyudghūrṇamānaḥ śaraṇaṃ yayau tvām //
             Nar_8,32.5
            dharāṃ tvadādeśakarīmavāptāṃ naurūpiṇīmāruruhustadā te /
            tatkampakampreṣu ca teṣu bhūyastvamambudherāvirabhūrmahīyān //
             Nar_8,32.6
            jhaṣākṛtiṃ yojanalakṣadīrghāṃ dadhānamuccaistaratejasaṃ tvām /
            nirīkṣya tuṣṭā munayastvaduktyā tvattuṅgaśṛṅge taraṇiṃ babandhuḥ //
             Nar_8,32.7
            ākṛṣṭanauko munimaṇḍalāya pradarśayan viśvajagadvibhāgān /
            saṃstūyamāno nṛvareṇa tena jṅānaṃ paraṃ copadiśannacārīḥ //
             Nar_8,32.8
            kalpāvadhau sapta munīn purovat prastāpya satyavratabhūmipaṃ tam /
            vaivasvatākhyaṃ manumādadhānaḥ krodhāddhayagrīvamabhidruto'bhūḥ //
             Nar_8,32.9
            svatuṅgaśṛṅgakṣatavakṣasaṃ taṃ nipātya daityaṃ nigamān gṛhītvā /
            viriñcaye prītahṛde dadānaḥ prabhañjanāgārapate! prapāyāḥ //
             Nar_8,32.10
            vaivasvatākhyamanuputranabhāgajāta-
            nābhāganāmakanarendrasuto'mbarīṣuḥ /
            saptārṇavāvṛtamahīdayito'pi reme
            tvatsaṅgiṣu tvayi ca magnamanāḥ sadaiva //
             Nar_9,33.1
            tvatprītayesakalameva vitanvato'sya
            bhaktyaiva deva! nacirādabhṛthāḥ prasādam /
            yenāsya yācanamṛte'pyabhirakṣaṇārthaṃ
            cakraṃ bhavān pravitatāra sahasradhāram //
             Nar_9,33.2
            sa dvādaśīvratamatho bhvadarcanārthaṃ
            varṣaṃ dadhau madhuvane yamunopakaṇṭhe /
            patnyā samaṃ sumanasā mahatīṃ vitandan
            pūjāṃ dvijeṣu visṛjan paśuṣaṣṭikoṭim //
             Nar_9,33.3
            tatrātha pāraṇadine bhavadarcanānte
            durvāsasāsya muninā bhavanaṃ prapede /
            bhoktuṃ vṛtaśca sa nṛpeṇa parārtiśīlo
            mandaṃ jagāma yamunāṃ niyamān vidhāsyan //
             Nar_9,33.4
            rājñātha pāraṇamuhṅrtasamāptikhedād
            vāraiva pāraṇamakāri bhavatpareṇa /
            prāpto munistadatha divyadṛśā vijānan
            kṣipyan krudhoddhṛtajaṭo vitatāna kṛtyām //
             Nar_9,33.5
            kṛtyāṃ ca tāmasidharāṃ bhuvanaṃ dahantī-
            magre'bhivīkṣya nṛpatirna padāccakampe /
            tvadbhaktabādhamabhivīkṣya sudarśanaṃ te
            kṛtyānalaṃ śalabhayanmunimanvadhāvīt //
             Nar_9,33.6
            dhāvannaśeṣabhuvaneṣu bhiyā sa paśyan
            viśvatra cakramapi te gatavān viriñcam /
            kaḥ kālacakramatilaṅghayatītyapāstaḥ
            śarvaṃ yayau sa ca bhavantamavandataiva //
             Nar_9,33.7
            bhūyo bhavannilayametya muniṃ namantaṃ
            proce bhavānahamṛṣe! nanu bhaktadāsaḥ /
            jñānaṃ tapaśca vinayānvitameva mānyaṃ
            yāhyambarīṣapadameva bhajeti bhūman! //
             Nar_9,33.8
            tāvat sametya muninā sa gṛhītapādo
            rājāpasṛtya bhavadastramasāva (nauṣī?nāvī) te /
            cakre gate muniradādakhilāśiṣo'smai
            tvadbhaktimāgasi kṛte'pi kṛpāṃ ca śaṃsan //
             Nar_9,33.9
            rājā pratīkṣya munimekasamāmanāśvān
            sambhojya sādhu tamṛṣiṃ visṛjan prasannam /
            bhuktvā svayaṃ tvayi tato'pi dṛḍhaṃ rato'bhūt
            sāyujyamāpa ca sa māṃ pavaneśa! pāyāḥ //
             Nar_9,33.10
            gīrvāṇairarthyamāno daśamukhanidhanaṃ kosaleṣvṛśyaśṛṅge
            putrīyāmiṣṭimiṣṭvā daduṣi daśarathakṣmābhṛte pāyasāgryam /
            tadbhuktyā tatpurandhrīṣvapi tisṛṣu samaṃ jātagarbhāsu jāto
            rāmastvaṃ lakṣmaṇena svayamatha bharatenāpi śatrughnanāmnā //
             Nar_9,34.1
            kodaṇḍī kauśikasya kratuvaramavituṃ lakṣmaṇenānuyāto
            yāto'bhūstātavācā munikathitamanudvandvaśāntādhvakhedaḥ /
            n ṇāṃ trāṇāya bāṇairmunivacanabalāt tāṭakāṃ pāṭayitvā
            labdhvāsmādastrajālaṃ munivanamagamo deva! siddhāśramākhyam //
             Nar_9,34.2
            mārīcaṃ drāvayitvā makhaśirasi śarairanyarakṣāṃsi nighnan
            kalyāṃ kurvannahalyāṃ pathi padarajasā prāpya vaidehageham /
            bhindānaścāndracūḍaṃ dhanuravanisutāmindirāmeva labdhvā
            rāyaṃ prātiṣṭhathāstvaṃ tribhirapi ca samaṃ bhrātṛvīraiḥ sadāraiḥ //
             Nar_9,34.3
            ārundhāne ruṣāndhe bhṛgukulatilake saṃkramayya svatejo
            yāte yāto'syayodhyāṃ sukhamiha nivasan kāntayā kāntamūrte! /
            śatrughnenaikadātho gatavati bharate mātulasyādhivāsaṃ
            tātātrabdho'bhiṣekastava kila vihataḥ kekayādhīśaputryā //
             Nar_9,34.4
            tātokyā yātukāmo vanamanujavadhūsaṃyutaścāpadhāraḥ
            paurānārūdhya mārge guhanilayagatastvaṃ jaṭācīradhārī /
            nāvā santīrya gaṅgāmadhipadavi punastaṃ bharadvājamārā-
            nnatvā tadvākyahetoratisukhamavasaścitrakūṭe girīndre //
             Nar_9,34.5
            śrutvā putrārtikhinnaṃ khalu bharatamukhāt svargayātaṃ svatātaṃ
            tapto dattvāmbu tasmai nidadhitha bharate pādukāṃ medinīṃ ca /
            atriṃ natvātha gatvā vanamativipulāṃ daṇḍakāṃ caṇḍakāyaṃ
            hatvā daityaṃ virādhaṃ sugatimakalayaścāru bhoḥ! śārabhaṅgīm //
             Nar_9,34.6
            natvāgastyaṃ samastāśaranikarasapatrākṛtiṃ tāpasebhyaḥ
            pratyaśrauṣīḥ priyaiṣī tadanu ca muninā vaiṣṇave divyacāpe /
            brahmāstre cāpi datte pathi pitṛsuhṛdaṃ dīkṣya jaṭāyuṃ
            modād godātaṭānte pariramasi purā pañcavatyāṃ vadhūṭyā //
             Nar_9,34.7
            prāptāyāḥ śūrpaṇakhyā madanacaladhṛterarthanairnissahātmā
            tāṃ saumitrau visṛjya prabalatamaruṣā tena nirlunanāsām /
            dṛṣṭvaināṃ ruṣṭacittaṃ kharamabhipatitaṃ duṣaṇaṃ ca trimūrdhaṃ
            vyāhiṃsīrāśarānapyayutasamadhikāṃstatkṣaṇādakṣatoṣmā //
             Nar_9,34.8
            sodaryāproktavārtāvivaśadaśamukhādiṣṭamārīcamāyā-
            sāraṅgaṃ sārasākṣyā spṛhitamanugataḥ prāvadhīrbāṇaghātam /
            tanmāyākrandaniryāpitabhavadanujāṃ rāvaṇastāmahārṣīt
            tenārto'pi tvamantaḥ kimapi mudamadhāstadvadhopāyāyalābhāt //
             Nar_9,34.9
            bhūyastanvīṃ vicinvannahṛta daśamukhastvadvadhūṃ madvadhene-
            tyuktvā yāte jaṭāyau divamatha suhṛdaḥ prātanoḥ pretakāryam /
            gṛhṇānaṃ taṃ kabandhaṃ jaghanitha śabarīṃ prekṣya pampātaṭe tvaṃ
            samprāpto vātasūnuṃ bhṛśamuditamanāḥ pāhi vātālayeśa! //
             Nar_9,34.10
            nītaḥ sugrīvamaitrīṃ tadanu dundubheḥ kāyamuccaiḥ
            kṣiptvāṅguṣṭhena bhūyo lulavitha yugapat patriṇā sapta sālān /
            hatvā sugrīvaghātodyatamatulabalaṃ vālinaṃ vyājavṛttyā
            varṣāvelāmanaiṣīrvirahataralaitastvaṃ mataṅgāśramānte //
             Nar_9,35.1
            sugrīveṇānujoktyā sabhayamabhiyatā vyūhitāṃ vāhinīṃ tā-
            mṛkṣāṇāṃ vīkṣya dikṣu drutamatha dayitāmārgaṇāyāvanamrām /
            sandeśaṃ cāngulīyaṃ pavanasutakare prādiśo modaśālī
            mārge mārge mamārge kapibhirapi tadī tvatpriyā saprayāsaḥ //
             Nar_9,35.2
            tvadvārtākarṇanodyadgarudurujavasampātisampātivākya-
            prottīrṇārṇodhirantarnagari janakajāṃ vīkṣya dattvāṅgulīyam /
            prakṣudyodyānamakṣakṣapaṇacaṇaraṇaḥ soḍhabandho daśāsyaṃ
            dṛṣṭvā pluṣṭvā ca laṅkāṃ jhaṭiti sa hanumān mauliratnaṃ dadau te //
             Nar_9,35.3
            tvaṃ sugrīvāṅgadādiprabalakapicamūcakravikrāntabhūmi-
            cakro'bhikramya pārejaldhi niśicarendrānujāśrīyamāṇaḥ /
            tatproktāṃ śatruvārtāṃ rahasi niśamayan prārthanāpārthyaroṣa-
            prāstāgneyāstratejastramadudadhigirā labdhavān madhyamārgam //
             Nar_9,35.4
            kīśairāśāntaropāhṛtagirinikaraiḥ setumādhāpya yāto
            yātūnyāmardya daṃṣṭrānakhaśikhariśilāsālaśastraiḥ svasainyaiḥ /
            vyākurvan sanujastvaṃ samarabhuvi paraṃ vikramaṃ śakrajetrā
            vegānnāgāstrabaddhaḥ patagapatigarunmārutairmocito'bhūḥ //
             Nar_9,35.5
            saumitristvatra śaktiprahṛtigaladasurvātajānītaśaila-
            ghrāṇāt praṇānupeto vyakṛṇuta kusṛtiślāghinaṃ meghanādam /
            māyākṣobheṣu vaibhīṣaṇavacanahṛtastambhanaḥ kumbhakarṇaṃ
            samprāptaṃ kampitorvītalamakhilacamūbhakṣiṇaṃ vyakṣiṇostvam //
             Nar_9,35.6
            gṛhṇan jambhārisampreṣitarathakavacau rāvaṇenābhiyudhyan
            brahmāstreṇāsya bhindan galatatimabalāmagniśuddhāṃ pragṛhṇan /
            deva! śreṇīvarojjīvitasamaramṛtairakṣatairṛkṣasaṅghair-
            laṅkābhartrā ca sākaṃ nijanagaramagāḥ sapriyaḥ puṣpakeṇa //
             Nar_9,35.7
            prīto divyābhiṣekairayutasamadhikān vatsarān paryaraṃsīr-
            maithilyāṃ pāpavācā śiva śiva kila tāṃ garbhiṇīmabhyahāsīḥ /
            śatrughnenārdayitvā lavaṇaniśicaraṃ prārdayaḥ śūdrapāśaṃ
            tāvad vālmīkigehe kṛtavasatirupāsūta sīta sutau te //
             Nar_9,35.8
            vālmīkestvatsutodgāpitamadhurakṛterājñayā yajñavāṭe
            sītāṃ tvayyāsukāme kṣitimaviśadasau tvaṃ ca kālārthito'bhūḥ /
            hetoḥ saumitrighātī svayamatha sarayūmagnaniśśeṣabhṛtyaiḥ
            sākaṃ nākaṃ prayāto nijapadamagamo deva! vaikuṇṭhamādyam //
             Nar_9,35.9
            so'yaṃ martyāvatārastava khalu niyataṃ martyaśikṣārthamevaṃ
            viśleṣārtirnirāgastyajanamapi bhavet kāmadharmātisaktyā /
            no cet svātmānubhūteḥ kvanu tava manaso vikriyā cakrapāṇe!
            sa tvaṃ sattvaikamūrte! pavanapurapate! vyādhunu vyādhitāpān //
             Nar_9,35.10
            atreḥ putratayā purā tvamanasūyāyāṃ hi dattābhidho
            jātaḥ śiṣyāniṣandhatandritamanāḥ svasthaścaran kāntayā /
            dṛṣto bhaktatamena hehayamahīpālena tasmai varā-
            naṣṭaiśvaryamukhān pradāya daditha svenaiva cānte vadham //
             Nar_9,36.1
            satyaṃ kartumathārjunasya ca varaṃ tacchaktimātrānataṃ
            brahmadveṣi tadākhilaṃ nṛpakulaṃ hantuṃ ca bhūmerbharam /
            sañjāto jamadagnito bhṛgukule tvaṃ reṇukāyāṃ hare!
            rāmo nāma tadātmajeṣvavarajaḥ pitroradhāḥ sammadam //
             Nar_9,36.2
            labdhāmnāyagaṇaścaturdaśavayā gandharvarāje manā-
            gāsatāṃ kila mātaraṃ prati pituḥ krodhākulasyājñayā /
            tātājñātigasodaraiḥ samamimāṃ chitvātha śāntāt pitus-
            teṣāṃ jīvanayogamāpitha varaṃ mātā ca te'dād varam //
             Nar_9,36.3
            pitrā mātṛmude stavāhṛtaviyaddhenornijādāśramāt
            prasthāyātha bhṛgorgirā himagirāvārādhya gaurīpatim /
            labdhvā tatparaśuṃ taduktadanujacchedī mahāstrādikaṃ
            prāpto mitramathākṛtavṛaṇamuniṃ prāpyāgamaḥ svāśramam //
             Nar_9,36.4
            ākheṭepagato'rjunaḥ suragavīsamprāptasampadgaṇais-
            tvatpitrā paripūjitaḥ puragato durmantrivācā punaḥ /
            gāṃ kretuṃ sacivaṃ nyayuṅkta kudhiyā tenāpi rundhanmuni-
            prāṇakṣepasaroṣagohatacamūcakreṇa vatso hṛtaḥ //
             Nar_9,36.5
            śukrojjīvitatātavākyacalitakrodho'tha sakhyā samaṃ
            bibhrud dhyātamahodaropanihitaṃ cāpaṃ kuṭhāraṃ śaran /
            ārūḍhaḥ sahavāhayantṛkarathaṃ māhiṣmatīmāviśan
            vāgbhirvatsamadāśuṣi kṣitipatau samprāstuthāḥ saṅgaram //
             Nar_9,36.6
            putrāṇāmayutenasaptadaśabhiścākṣauhiṇībhirmahā-
            senānībhiranekamitranivahirvyājṛmbhitīyodhanaḥ /
            sadyastvatkakuṭhārabāṇavidalanniśśeṣasainyotkaro
            bhītipradrutanaṣṭaśiṣṭanayastvāmāpataddhehayaḥ //
             Nar_9,36.7
            līlāvāritanarmadājalavalallaṅkeśagarvāpaha-
            śrīmadbāhusahasramuktabahuśastrāstraṃ nirundhannamum /
            cakre tvayyatha vaiṣṇave'pi vikale buddhvā hariṃ tvāṃ mudā
            dhyāyantaṃ chitasrvadoṣamavadhīḥ so'gāt paraṃ te padam //
             Nar_9,36.8
            bhūyo'marṣitahehayātmajagaṇaistāte hate reṇukā-
            māghnānāṃ hṛdayaṃ nirīkṣya bahuśo ghorāṃ pratijñāṃ vahan /
            dhyānānītarathāyudhastvamakṛthā vipradruhaḥ kṣatriyān
            dikcakreṣu kuṭhārayan viśikhayan niḥkṣātriyāṃ medinīm //
             Nar_9,36.9
            tātojjīvanakṛnnṛpālakakulaṃ triḥsaptakṛtvo jayan
            santarpyātha samantapañcakamahāraktahṛdaudhe pit n /
            yajñe kṣmāmapi kāśyapādiṣu diśan sālvena yudhyan punaḥ
            kṛṣṇo'muṃ nihaniṣyatīti śamito yuddhāt kumārairbhavān //
             Nar_9,36.10
            nyasyāstrāṇi mahendrabhūbhṛti tapastanvan punarmajjitāṃ
            gokarṇāvadhi sāgareṇa dharaṇīṃ dṛṣṭvārthitastāpasaiḥ /
            dhyāteṣvāsaghṛtānalāstracakitaṃ sindhuṃ sruvakṣepaṇā-
            dutsāryoddhṛtakeralo bhṛgupate! vāteśa! saṃrakṣa mām //
            sāndrānanandatano! hare! nanu purā daivāsure saṅgare
            tvatkṛttā api karmaśeṣavaśato ye te na yātā gatim /
            teṣāṃ bhūtalajanmanāṃ ditibhuvāṃ bhāreṇa durārditā
            bhūmiḥ prāpa viriñcamāśritapadaṃ devaiḥ puraivāgataiḥ //
             Nar_9,36.11
            hā hā durjanabhūribhāramathitāṃ pāthonidhau pātukām-
            etāṃ pālaya hanta me vivaśatāṃ saṃpṛccha devānimān /
            ityādipracurapralāpavivaśāmālokya dhātā mahīṃ
            devānāṃ vadanāni vīkṣya parito dadhyau bhavantaṃ hare! //
             Nar_10,37.2
            ūce cāmbujabhūramūnayi surāḥ! satyaṃ dharitryā vaco
            nanvasyā bhavatāṃ ca rakṣaṇavidhau dakṣo hi lakṣmīpatiḥ /
            sarve śarvapurassarā vayamito gatvā payovāridhiṃ
            natvā taṃ stumahe javāditi yuyaḥ sākaṃ tavāketanam //
             Nar_10,37.3
            te mugdhānilaśālidugdhajaladhestīraṃ gatāḥ saṅgatā
            yāvat tvatpadacintanaikamanasastāvat sa pāthojabhūh /
            tvadvācaṃ hṛdaye niśamya sakalānānandayannacivā-
            nākhyātaḥ paramātmanā svayamahaṃ vākyaṃ tadākarṇyatām //
             Nar_10,37.4
            jāne dīnadaśāmahaṃ diviṣadāṃ bhūmeśca bhīmairnṛpais-
            tatkṣepāya bhavāmi yādavakule so'haṃ samagrātmanā /
            devā vṛṣṇikule bhavantu kalayā devāṅganāścāvanau
            matsevārthamiti tvadīyavacanaṃ pāthojabhūrūcivān //
             Nar_10,37.5
            śrutvā karṇarasāyanaṃ tava vacaḥ sarveṣu nirvāpita-
            svānteṣvīśa! gateṣui tāvakakṛpāpīyūṣatṛptātmasu /
            vikhyāte mathurāpure kila bhavatsānnidhyapuṇyottare
            dhanyāṃ devakanandanāmudavahad rājā sa śūrātmajaḥ //
             Nar_10,37.6
            udvāhāvasitau tadīyasahajaḥ kaṃso'tha sammānaya-
            nnetau sūtatayā gataḥ pathi rathe vyomotthayā tvadgirā /
            asyāstvāmatiduṣṭamaṣṭamasuto hanteti hanteritaḥ
            sattrāsāt sa tu hantumantikagatāḥ tanvīṃ kṛpāṇīmadhāt //
             Nar_10,37.7
            gṛhṇānaścikureṣu tāṃ khalamatiḥ śaureściraṃ sāntvanair-
            no muñcan punarātmajārpaṇagirā prīto'tha yāto gṛhān /
            ādyaṃ tvatsahajaṃ tathārpitamapi snehena nāhannasau
            duṣṭānāmapi deva! puṣṭakaruṇā dṛṣṭā hi dhīrekadā //
             Nar_10,37.8
            tāvat tvanmanasaiva nāradamuniḥ proce sa bhojeśvaraṃ
            yūyaṃ nanvasurāḥ surāśca yadavo jānāsi kiṃ na prabho! /
            māyāvī sa harirbhavadvadhakṛte bhāvī suraprārthanā-
            dityākarṇya yadūnadūdhunadasau śaureśca sūnūnahan //
             Nar_10,37.9
            prāpte saptamagarbhatāmahipatau tvatpreraṇānmāyayā
            nīte mādhava! rohiṇīṃ tvamapi bhoḥ! saccitsukhaikātmakaḥ /
            devakyā jaṭharaṃ viveśitha vibho! saṃstūyamānaḥ suraiḥ
            sa tvaṃ kṛṣṇa! vidhūya rogapaṭalīṃ bhaktiṃ parāṃ dehi me //
             Nar_10,37.10
            ānandarūpa! bhagavannayi! te'vatāre
            prāpte pradīptabhavadaṅga nirīyamāṇaiḥ /
            kāntivrajairiva ghanāghanamaṇḍalairdyā-
            māvṛṇvatī viruruce kila varṣavelā //
             Nar_10,38.1
            āśāsu śītalatarāsu payodatoyai-
            rāśāsitāptivivaśeṣu ca sajjaneṣu /
            naiśākarodayavidhau niśi madhyamāyāṃ
            kleśāpahastrijagatāṃ tvamihāvirāsīḥ //
             Nar_10,38.2
            bālyasṛśāpi vapuṣā dadhuṣā vubhūtī-
            rudyatkirīṭakaṭakāṅgadahārabhāsā /
            śaṅkhārivārijagadāparibhāsitena
            meghāsitena parilesitha sūtigehe //
             Nar_10,38.3
            vakṣaḥsthalīsukhanilānavilāsilakṣmī-
            mandākṣalakṣitakaṭākṣavimokṣabhedaiḥ /
            tanmandirasya khalakaṃsakṛtāmalakṣmī-
            munmārjayanniva virejitha vāsudeva! //
             Nar_10,38.4
            śauristu dhīramunimaṇḍalacetaso'pi
            dūrasthitaṃ vapurudīkṣya nijekṣaṇābhyām /
            ānandabaṣpapulakodgamagadgadārdra-
            stuṣṭāva dṛṣtimakarandarasaṃ bhavantam //
             Nar_10,38.5
            deva! prasīda parapūruṣa! tāpavallī-
            nirlūnidātra! samanetra! kalāvilāsin! /
            khedānapākuru kṛpāgurubhiḥ kaṭākṣair-
            ityādi tena muditena ciraṃ nuto'bhūḥ //
             Nar_10,38.6
            mātrā ca netrasalilāstṛtagātravallyā
            stotrairabhiṣṭutaguṇaḥ karuṇālayastvam /
            prācīnajanmayugalaṃ pratibodhya tābhyāṃ
            māturgirā dadhitha mānuṣabālaveṣam //
             Nar_10,38.7
            tvatpreristatadanu nandatanūjayā te
            vyatyāsamāracayituṃ sa hi śūrasūnuḥ /
            tvāṃ hastayoradhita cittāvidhāryamāryai-
            rambhoruhasthakalahaṃsakiśoraramyam //
             Nar_10,38.8
            jātā tadā puśupasadmani yoganidrā
            nidrāvimudritamathākṛta pauralokam /
            tvatpreraṇāt kimiha citramacetanairyad
            dvāraiḥ svayaṃ vyaghaṭi saṅgaṭitaiḥ sugāḍham //
             Nar_10,38.9
            śeṣeṇa bhūriphaṇavāritavāriṇātha
            svairaṃ pradarśitapatho maṇidīpitena /
            tvāṃ dhārayan sa khalu dhanyatamaḥ pratasthe
            so'yaṃ tvamīśa! mama nāśaya rogavegān //
             Nar_10,38.10
            bhavantamayamudvahan yadukulodvaho nissaran
            dadarśa gaganoccalajjalabharāṃ kalindātmajām /
            ahi salilasañcayaḥ sa punaraindrajālodito
            jalaugha iva tatkṣaṇāt prapadameyatāmāyayau //
             Nar_10,39.1
            prasuptapaśupālikāṃ nibhṛtamārudadbālikā-
            mapāvṛtakavāṭikāṃ paśupavāṭikāmāviśan /
            bhavantamayamarpayan prasavatalpake tatpadād
            vahan kapaṭakanyakāṃ svapuramāgato vegataḥ //
             Nar_10,39.2
            tatastvadanujāravakṣapitanidravegadravad-
            bhaṭotkaraniveditaprasavavārtayaivārtimān /
            vimuktacikurotkarastvaritamāpatan bhojarā-
            ḍatuṣṭa iva dṛṣṭavān bhaginikākare kanyakām //
             Nar_10,39.3
            dhruvaṃ kapaṭaśālino madhuharasya māyā bhave-
            dasāviti kiśorikāṃ bhaginikākarāliṅgitām /
            dvipo nalinikāntarādiva mṛṇālikāmākṣipa-
            nnayaṃ tvadanujāmajāmupalapaṭṭake piṣṭavān //
             Nar_10,39.4
            tato bhavadupāsako jhaṭiti mṛtyupāśādiva
            pramucya tarasaiva sā samadhirūḍharūpāntarā /
            adhastalamajagmuṣī vikasadaṣṭabāhusphuran-
            mahāyudhamaho gatā kila vihāyasā didyute //
             Nar_10,39.5
            nṛśaṃsatara! kaṃsa! te kimu mayā viniṣpiṣṭayā
            babhūva bhavadantakaḥ kvacana cintyatāṃ te hitam /
            iti tvadanujā vibho! khalamudīrya taṃ jagmuṣī
            marudgaṇapaṇāyitā bhuvi ca mandirāṇyeyuṣī //
             Nar_10,39.6
            prage punaragātmajāvacanamīriti bhūbhujā
            pralambabakapūtanāpramukhadānavā māninaḥ /
            bhavannidhanakāmyayā jagati babhramurnirbhayāḥ
            kumārakavimārakāḥ kimiva duṣkaraṃ niṣkṛpaiḥ //
             Nar_10,39.7
            tataḥ paśupamandire tvayi mukunda! nandapriyā-
            prasūtiśayaneśaye ruvati kiñcidañcatpade /
            vibudhya vanitājanaistanayasambhave ghoṣite
            mudā kimu vadāmyaho sakalamākulaṃ gokulam //
             Nar_10,39.8
            aho khalu yaśodayā navakalāyacetoharaṃ
            bhavantamalamantike prathamamāpibantyā dṛśā /
            punaḥ stanabharaṃ nijaṃ sapadi pāyayantyā mudā
            manoharatanuspṛśā jagati puṇyavanto jitāḥ //
             Nar_10,39.9
            bhavatkuśalakāmyayā sa khalu nandagopastadā
            pramodabharasaṃkulo dvijakulāya kiṃ nādadāt /
            tathaiva paśupālakāḥ kimu na maṅgalaṃ tenire
            jagatritayamaṅgala! tvamiha pāhi māmāmayāt //
             Nar_10,39.10
            tadanu nandamamandaśubhāspadaṃ nṛpapurīṃ karadānakṛte gatam /
            samavalokya jagād bhavatpitā viditakaṃsasahāyajanodyamaḥ //
             Nar_10,40.1
            ayi sakhe! tava bālakajanma māṃ sukhayate'dya nijātmajajanmavat /
            iti bhavatpitṛtāṃ vrajanāyake samadhiropya śaśaṃsa tamādarāt //
             Nar_10,40.2
            iha ca santyanimittaśatāni te kaṭakasīmne tato laghu gamyatām /
            iti ca tadvacasā vrajanāyako bhavadapāyabhiyā drutamāyayau //
             Nar_10,40.3
            avasare khalu tatra ca kācana vrajapade madhurākṛtiraṅganā /
            taralaṣaṭpadalālitakuntalā kapaṭapotaka! te nikaṭaṃ gatā //
             Nar_10,40.4
            sapasi sā hṛtabālakacetanā niśicarānvayajā kila pūtanā /
            vrajavadhūṣviha keyamiti kṣaṇaṃ vimṛśatīṣu bhavantamupādade //
             Nar_10,40.5
            lalitabhāvavilāsahṛtātmabhiryuvatibhiḥ pratiroddhumapāritā /
            stanamasau bhavanāntaniṣeduṣī pradaduṣī bhavate kapaṭātmane //
             Nar_10,40.6
            samadhiruhya tadaṅkamaśaṅkitastvamatha bālakalopanaroṣitaḥ /
            mahadivāmraphalaṃ kucamaṇḍalaṃ praticucūṣitha durviṣadūṣitam //
             Nar_10,40.7
            asubhireva samaṃ dhayati tvayi stanamasau stanitopamanisvanā /
            nirapatad bhayadāyi nijaṃ vapuḥ pratigatā pravisārya bhujāvubhau //
             Nar_10,40.8
            bhayadaghoṣaṇabhīṣaṇavigrahaśravaṇadarśanamohitavallave /
            vrajapade taduraḥsthalakhelanaṃ nanu bhavantamagṛhṇata gopikāḥ //
             Nar_10,40.9
            bhuvanamaṅkala!nāmabhireva te yuvatibhirbahudhā kṛtarakṣaṇaḥ /
            tvamayi vātaniketananātha! māmagadayan kuru tāvakasevakam //
             Nar_10,40.10
            vrajeśvaraḥ śaurivaco niśamya samāvrajannadhvani bhītacetāḥ /
            niṣpiṣṭaniśśeṣataruṃ nirīkṣya kañcit padārthaṃ śaraṇaṃ gatastvām //
             Nar_10,41.1
            niśamya gopīvacanādudantaṃ sarve'pi gopā bhayavismayāndhāḥ /
            tvatpātitaṃ ghorapiśācadehaṃ dehurvidūre'tha kuṭhārakṛttam //
             Nar_10,41.2
            tvatpītapūtastanataccharīrāt samuccalannuccataro hi dhūmaḥ /
            śaṅkāmadhādāgaravaḥ kimeṣu kiṃ cāndano gauggulavo'thaveti //
             Nar_10,41.3
            madaṅgasaṅgasya phalaṃ na dūraṃ kṣaṇena tāvad bhavatāmapi syāt /
            utyullapan vallavatallajebhyastvaṃ pūtanāmātanuthāḥ sugandhim //
             Nar_10,41.4
            citraṃ piśācyā na hataḥ kumāraścitraṃ puraivākathi śauriṇedam /
            iti praśaṃsan kila gopaloko bhavanmukhālokarase nyamāṅkṣīt //
             Nar_10,41.5
            dine dine'tha prativṛddhalakṣmīrakṣīṇamaṅgalyaśato vrajo'yam /
            bhavannivāsādayi vāsudeva! pramodasāndraḥ parito vireje //
             Nar_10,41.6
            gṛheṣu te komalarūpahāsamithaḥkathāsaṅkulitāḥ kamanyaḥ /
            vṛtteṣu kṛtyeṣu bhavannirīkṣāsamāgatāḥ pratyahamatyanandan //
             Nar_10,41.7
            aho kumāro mayi dattadṛṣṭiḥ smitaḥ kṛtaṃ māṃ prati vatsakena /
            ehyehi māmityupasārya pāṇiṃ tvayāśa! kiṃ kiṃ na kṛtaṃ vadhūbhiḥ //
             Nar_10,41.8
            bhavadvapuḥsparśanakautukena karāt karaṃ gopavadhūjanena /
            nītastvamātāmrasarojamālāvyālambilolambatulāmalāsīḥ //
             Nar_10,41.9
            nipāyayantī stanamaṅkagaṃ tvāṃ vilokayantī vadanaṃ hasantī /
            daśāṃ yaśodā katamāṃ na bheje sa tādṛśaḥ pāhi hare! gadānmām //
             Nar_10,41.10
            kadāpi janmarkṣadine tava prabho! nimantritajñātivadhūmahīsurā /
            mahānasastvāṃ savidhe nidhāya sā mahānasādau vavṛte vrajeśvarī //
             Nar_10,42.1
            tato bhavattrāṇaniyuktabālakaprabhītisaṅkrandanasaṅkulāravaiḥ /
            vimiśramaśrāvi bhavatsamīpataḥ parisphuṭaddārucaṭaccaṭāravaḥ //
             Nar_10,42.2
            tatastadākarṇanasaṃbhramaśramaprakampivakṣojabharā vrajāṅganāḥ /
            bhavantamantardadṛśuḥ samantato viniṣpataddāruṇadārumadhyagam //
             Nar_10,42.3
            śiśoraho kiṃ kimabhūditi drutaṃ pradhāvya nandaḥ paśupāśca bhūsurāḥ /
            bhavantamālokya yaśodayā dhṛtaṃ samāśvasannaśrujalārdralocanāḥ //
             Nar_10,42.4
            kasko nu kautaskuta eṣa vismayo viśaṅkaṭaṃ yacchakaṭaṃ vipāṭitam /
            na kāraṇaṃ kiñcidiheti te sthitāḥ svanāsikādattakarāstvadīkṣakāḥ //
             Nar_10,42.5
            kumārakasyāsya payodharārthinaḥ prarodane lolapadāmbujāhatam /
            mayā mayā dṛṣṭamano viparyagāditīśa! te pālakabālakā jaguḥ //
             Nar_10,42.6
            bhiyā tadā kiñcidajānatāmidaṃ kumārakāṇāmatidurghaṭaṃ vacaḥ /
            bhavatprabhāvāvidurairitīritaṃ manāgivāśaṅkyāta dṛṣṭapūtanaiḥ //
             Nar_10,42.7
            pravālatāmraṃ kimidaṃ padaṃ kṣataṃ sarojaramyau nu karau virojitau /
            iti prasarpatkaruṇātaraṅgitāstvadaṅgamāpaspṛśuraṅganājanāḥ //
             Nar_10,42.8
            aye sutaṃ dehi jagatpateḥ kṛpātaraṅgapātāt paripātamadya me /
            iti sma saṅgṛhya pitā tvadaṅgukaṃ guhurmuhuḥ śliṣyati jītakaṇṭakaḥ //
             Nar_10,42.9
            anonilīnaḥ kila hantumāgataḥ surārirevaṃ bhavatā vihiṃsitaḥ /
            rajo'pi nodṛṣṭamamuṣya tat kathaṃ sa śuddhasattve tvayi līnavān dhruvam //
             Nar_10,42.10
            prapūjitaistatra tato dvijātibhirviśeṣato lambhitamaṅgalāśiṣaḥ /
            vrajaṃ nijairbālyarasairvimohayan marutpurādhīśa! rujāṃ jahīhi me //
             Nar_10,42.11
            tvamekadā gurumarutpuranātha! voḍhuṃ
            gāḍhādhirūḍḥagarimāṇamapārayantī /
            mātā nodhāya śayane kimidaṃ bateti
            dhyāyantyaceṣṭata gṛheṣu niviṣṭaśaṅkā //
             Nar_10,43.1
            tāvad vidūramupakarṇitaghoraghoṣa-
            vyājṛmbhipāṃsupaṭalīparipūritāśaḥ /
            vātyāvapuḥ sa kila daityavarastṛṇāva-
            rtākhyo jahāra janamānasahāriṇaṃ tvām //
             Nar_10,43.2
            uddāmapāṃsutimirāhatadṛṣtipāte
            draṣṭuṃ kimapyakuśale paśupālaloke /
            hā bālaksya kimiti tvadupāntamāptā
            mātā bhavantamavilokya bhṛśaṃ rurod //
             Nar_10,43.3
            tāvat sa dānavavaro'pi ca dīnamūrtir-
            bhāvatkabhāraparidhāraṇalūnavegaḥ /
            saṅkocamāpa tadanu kṣatapāṃsughoṣe
            ghoṣe vyatāyata bhavajjananīninādaḥ //
             Nar_10,43.4
            rodopakarṇanavaśādupagamya gehaṃ
            krandatsu nandamukhagopakuleṣu dīnaḥ /
            tvāṃ dānavastvakhilamuktikaraṃ mumukṣus-
            tvayyapramuñcati papāt viyatpradeśāt //
             Nar_10,43.5
            rodākulāstadanu gopagaṇā bahiṣṭha-
            pāṣāṇapṛṣṭhabhuvi dehamatisthaviṣṭham /
            praikṣanta hanta nipantamamuṣya vakṣa-
            syakṣīṇameva ca bhavantamalaṃ hasantam //
             Nar_10,43.6
            grāvaprapātaparipiṣṭagariṣṭhadeha-
            bhraṣṭāsuduṣṭadanujopari dhṛṣṭahāsam /
            āghnānamambujakareṇa bhavantametya
            gopa dadhurgirivarādiva nīlaratnam //
             Nar_10,43.7
            ekaikamāśu parigṛhya nikāmananda-
            nnandādigopaparirabdhavicumbatāṅgam /
            ādātukāmapariśaṅkitagopanārī-
            hastāmbujaprapatitaṃ praṇumo bhavantam //
             Nar_10,43.8
            bhūyo'pi kinnu kṛṇumaḥ praṇatārtihārī
            govinda eva paripālayatāt sutaṃ naḥ /
            ityādi mātarapitṛprasukhaistadānīṃ
            samprārthitastvadavanāya vibho! tvameva //
             Nar_10,43.9
            vātātmakaṃ danujamevamayi pradhūnvan
            vātodbhavān mama gadān kimu no dhunoṣi /
            kiṃ vā karomi puranapyanilālayeśa!
            niśśeṣarogaśamanaṃ muhurarthaye tvām //
             Nar_10,43.10
            gūḍhaṃ vasudevagirā kartuṃ te niṣkriyasya saṃskārān /
            hṛdgatahorātattvo gargamunistvadgṛhān vibho! gatavān //
             Nar_10,44.1
            nando'tha nanditātmā bṛndiṣṭhaṃ mānayannamuṃ yaminām /
            mandasmitārdramūce tvat saṃskārān vidhātumutsukadhīḥ //
             Nar_10,44.2
            yaduvaṃśācāryatvāt sunibhṛtamidamārya! kāryamiti kathayan /
            gargo nirgatapulakaścakre tava sāgrajasya nāmāni //
             Nar_10,44.3
            kathamasya nāma kurve sahasranāmno hyanantanāmno vā /
            iti nūnaṃ gargamuścakre tava nāma nāma rahasi vibho! //
             Nar_10,44.4
            kṛṣidhītuṇakārābhyāṃ sattānandātmatāṃ kilābhilapat /
            jagadaghakarṣitvaṃ vā kathayadṛṣiḥ kṛṣṇanāma te vyatanot //
             Nar_10,44.5
            anyāṃśca nāmabhedān nyīkurvannagraje ca rāmādīn /
            atimānuṣānubhāvaṃ nyagadat tvāmaprakāśayan pitre //
             Nar_10,44.6
            snihyati yatsava putre suhyati sa na māyikaiḥ punaḥ śokaiḥ /
            druhyati yaḥ sa tu naśyedityavadat te mahattvamṛṣivaryaḥ //
             Nar_10,44.7
            jeṣyati bahutaradaityān neṣyati nijabandhulokamamalapadam /
            śroṣyasi suvimalakīrtīrasyeti bhavadvibhūtimṛṣirūce //
             Nar_10,44.8
            amunaiva sarvadurgaṃ taritāstha kṛtāsthamantra tiṣṭhadhvam /
            harirevetyanabhilapannityādi tvāmavarṇayat sa muniḥ //
             Nar_10,44.9
            garge'tha nirgate'smin nanditanandādinandyamānastvam /
            madgadamudgatakaruṇo nirgamaya śrīmarutpurādhīśa! //
             Nar_10,44.10
            ayi sabala! murāre! pāṇijānupracāraiḥ
            kimapi bhavanabhāgān bhūṣayantau bhavantau /
            calitacaraṇakañje mañjumañjīraśiñjā-
            śravaṇakutukabhājau ceratuścāru vegāt //
             Nar_10,45.1
            mṛdu mṛdu vihasantāvunmiṣaddantavantau
            vadanapatitakeśau dṛśyapādābjadeśau /
            bhujagalitakarāntavyālagatkaṅkaṇāṅkau
            matimaharatamuccaiḥ paśyatāṃ viśvan ṇām //
             Nar_10,45.2
            anusarati janaughe kautukavyākulākṣe
            kimapi kṛtaninādaṃ vyāhasantau dravantau /
            balitavadanapadmaṃ pṛṣṭhato dattadṛṣṭī
            kimiva na vidadhāthe kautukaṃ vāsudeva! //
             Nar_10,45.3
            dutagatiṣu patantāvutthitau liptapaṅkau
            divi munibhirapaṅkaiḥ sasmitaṃ vandyamānau /
            drutamatha jananībhyāṃ sānukampaṃ gṛhītau
            muhurapi parirabdhau drāg yuvāṃ cumbitau ca //
             Nar_10,45.4
            snutakucabharamaṅke dhārayantī bhavantaṃ
            taralamati yaśodā stanyadā dhanyadhanyā /
            kapaṭapaśupa! madhye mugdhahāsāṅkuraṃ te
            daśanamukulahṛdyaṃ vīkṣyaṃ vaktraṃ jaharṣa //
             Nar_10,45.5
            tadanu caraṇacārī dārakaiḥ sākamārā-
            nnilayatatiṣu khelan bālacāpalyaśālī /
            bhavanaśukabiḍālān vatsakāṃścānudhāvan
            kathamapi kṛtahāsairgopakairvārito'bhūḥ //
             Nar_10,45.6
            haladharasahitastvaṃ yatra yatropayāto
            vivaśapatitanetrāstatra tatraiva gopyaḥ /
            vigalitagṛhakṛtyā vismṛtāpatyabhṛtyā
            murahara! muhuratyantākulā nityamāsan //
             Nar_10,45.7
            pratinavanavanītaṃ gopikādattamicchan
            kalapadamupagāyan komalaṃ kvāpi nṛtyan /
            sadayayuvatilokairarpitaṃ sarpiraśnan
            kvacana navavipakvaṃ dugdhamatyāpibastvam //
             Nar_10,45.8
            mama khalu baligehe yācanaṃ jātamāstām-
            iha punarabalānāmagrato naiva kurve /
            iti vihitamatiḥ kiṃ deva! santyajya yācñāṃ
            dadhighṛtamaharastvaṃ cāruṇā coraṇena //
             Nar_10,45.9
            tava dadhighṛtamoṣe ghoṣayoṣājanānā-
            mabhajata hṛdi roṣo nāvakāśaṃ na śokaḥ /
            hṛdayamapi muṣitvā harṣasindhau nyadhāstvaṃ
            sa mama śamaya rogān vātagehādhinātha! //
             Nar_10,45.10
            śākhāgre'tha vidhuṃ vilokya phalamityambāṃ ca tātaṃ muhuḥ
            samprārthyātha tadā tadīyavacasā protkṣiptabāhau tvayi /
            citraṃ deva! śaśī sa te karamagāt kiṃ brūmahe sampata-
            jjyotirmaṇḍalapūritākhilavapuḥ prāgā virāḍrūpatām //
             Nar_10,45.11
            kiṃ kiṃ batedamiti saṃbhramabhājamenaṃ
            brahmārṇave kṣaṇamamuṃ parimajjya tātam /
            māyāṃ punastanayamohamayīṃ vitanva-
            nnānandacinmaya! jaganmaya! pāhi rogāt //
             Nar_10,45.12
            ayi deva! purā kila tvayi svayamuttānaśaye stanandhaye /
            parijṛmbhaṇato vyapāvṛte vadane viśvamacaṣṭa vallavī //
             Nar_10,46.1
            punarapyatha bālakaiḥ samaṃ tvayi līlānirate jagatpate! /
            phalasañcayavañcanakrudhā tava mṛdbhojanamūcurarbhakāḥ //
             Nar_10,46.2
            ayi te pralayāvadhau vibho! kṣititoyādisamastabhakṣiṇaḥ /
            mṛdupāśanato rujā bhavediti bhītā jananī cukopa sā ///
             Nar_10,46.3
            ayi durvinayātmaka! tvayā kimu mṛtsā bata vatsa! bhakṣitā /
            iti mātṛgiraṃ ciraṃ vibho! vitathāṃ tvaṃ pratijajñiṣe hasan //
             Nar_10,46.4
            ayi te sakalairviniścite vimatiśced vadanaṃ vidāryatām /
            iti mātṛvibhartsito mukhaṃ vikasatpadmanibhaṃ vyadārayaḥ //
             Nar_10,46.5
            ayi mṛllavadarśanotsukāṃ jananīṃ tāṃ bahu tarpayanniva /
            pṛthivīṃ nikhilāṃ na kevalaṃ bhuvanānyapyakhilānyadīdṛśaḥ //
             Nar_10,46.6
            kuhacid vanamambudhiḥ kvacit kvacidabhraṃ kuhacid rasātalam /
            manujā danujāḥ kvacit surā dadṛśe kiṃ na tadā tvadānane //
             Nar_10,46.7
            kalaśāmbudhiśāyinaṃ punaḥ paravaikuṇṭhapadādhivāsinam /
            svapuraśca nijārbhakātmakaṃ katidhā tvāṃ na dadarśa sā mukhe //
             Nar_10,46.8
            vikasadbhuvane mukhodare nanu bhūyo'pi tathāvidhānanaḥ /
            anayā sphuṭamīkṣito bhavānanavasthāṃ jagatāṃ batātanot //
             Nar_10,46.9
            dhṛtatattvadhiyaṃ tadā kṣaṇaṃ jananīṃ tāṃ praṇayena mohayan /
            stanamamba! diśetyupāsajan bhagavannadbhutabāla! pāhi mām //
             Nar_10,46.10
            ekadā dadhivimāthakāriṇīṃ mātaraṃ samupasedivān bhavān /
            stanyalolupatayā nivārayannaṅkametya papivān payodharau //
             Nar_10,47.1
            ardhapītakucakuḍmale tvayi snigdhahāsamadhurānanāmbuje /
            dugdhamīśa! dahane parisnutaṃ dhartumāśu jananī jagāma te //
             Nar_10,47.2
            sāmipītarasabhaṅgasaṅgatakrodhabhāraparibhūtacetasā /
            manthadaṇḍamupagṛhya pāṭitaṃ hanta deva! dadhibhājanaṃ tvayā //
             Nar_10,47.3
            uccala dhvanitamuccakaistadā saṃniśamya jananī samādrutā /
            tvadyaśovisaravad dadarśa sā sadya eva dadhi visṛtaṃ kṣitau //
             Nar_10,47.4
            vedamārgaparimārgitaṃ ruṣā tvāmavīkṣya parimārgayantyasau /
            sandadarśa sukṛtinyulūkhale dīyamānanavanītamotave //
             Nar_10,47.5
            tvāṃ pragṛhya bata bhītibhāvanābhāsurānanasarojamāśu sā /
            roṣarūṣitamukhī sakhīpuro bandhanāya raśanāmupādade //
             Nar_10,47.6
            bandhumicchati yameva sajjanastaṃ bhavantamayi bandhumicchatī /
            sā niyujya raśanāguṇān bahūn vdyaṅgulonamakhilaṃ kilaikṣata //
             Nar_10,47.7
            vismitotsmitasakhījanekṣitāṃ svinnasannavapuṣaṃ nirīkṣya tām /
            nityamuktavapurapyaho hare! bandhameva kṛpayānvamayathāḥ //
             Nar_10,47.8
            sthīyatāṃ ciramulūkhale khaletyāgatā bhavanameva sā yadā /
            prāgulūkhalabilāntare tadā sarpirarpitamadannavāsthithāḥ //
             Nar_10,47.9
            yadyapāśasugamo bhavān vibho! saṃyataḥ kimu sapāśayānayā /
            evamādi divijairabhiṣṭuto vātanātha! paripāhi māṃ gadāt //
             Nar_10,47.10
            mudā suraudhaistvamudārasammadairudīrya dāmodara ityabhiṣṭutaḥ /
            mṛdūdaraḥ svairamulūkhale lagannadūrato dvau kakubhāvudaikṣathāḥ //
             Nar_10,48.1
            kuberasūnurnalakūbarābhidhaḥ paro maṇigrīva iti prathāṃ gataḥ /
            maheśasevādhigataśriyonmadau ciraṃ kila tvadvimukhāvakhelatām //
             Nar_10,48.2
            surāpagāyāṃ kila tau madotkaṭau surāpagāyadbahuyauvatāvṛtau /
            vivāsasau keliparau sa nārado bhavatpadaikapravaṇo niraikṣata //
             Nar_10,48.3
            bhiyā priyālokamupāttavāsasaṃ puro nirīkṣyāpi madāndhacetasau /
            imau bhavadbhaktyupaśāntisiddhaye munirjagau śāntimṛte kutaḥ sukham //
             Nar_10,48.4
            yuvāmavāptau kakubhātmatāṃ ciraṃ hariṃ nirīkṣyātha padaṃ svamāpnutam /
            itīritau tau bhavadīkṣaṇaspṛhāṃ gatau vrajānte kakubhau babhūvatuḥ //
             Nar_10,48.5
            atandramindradruyugaṃ tathāvidhaṃ sameyuṣā mantharagāminā tvayā /
            tirāyitolūkhalarodhanirdhutau cirāya jīrṇau paripātitau tarū //
             Nar_10,48.6
            abhāji śākhidvitayaṃ yadā tvayā tadaiva tadgarbhatalānnireyuṣā /
            mahātviṣā yakṣayugena tatkṣaṇādabhāji govinda! bhavānapi stavaiḥ //
             Nar_10,48.7
            ihānyabhakto'pi sameṣyati kramād bhavantametau khalu rudrasevakau /
            muniprasādād bhavadaṅghrimāgatau gatau vṛṇānau khalu bhaktimuttamām //
             Nar_10,48.8
            tatastarūddāraṇadāruṇāravaprakampisampātini gopamaṇḍale /
            vilajjitatvajjananīmukhekṣiṇā vyamokṣi nandane bhavān vimokṣadaḥ //
             Nar_10,48.9
            mahīruhormadhyagato batārbhako hareḥ prabhāvādaparikṣato'dhunā /
            iti bravāṇairgamito gṛhaṃ bhavān marutpurādhīśvara! pāhi māṃ gadāt //
             Nar_10,48.10
            bhavatprabhāvāvidurā hi gopāstaruprapātādikamatra goṣṭḥe /
            shetumutpātagaṇaṃ viśaṅkya prayātumanyatra mano vitenuḥ //
             Nar_10,49.1
            tatropanandābhidhagopavaryo jagau bhavatpreraṇayaiva nūnam /
            itiḥ pratīcyāṃ vipinaṃ manojñaṃ bṛndāvanaṃ nāma virājatīti //
             Nar_10,49.2
            bṛhadvanaṃ tat khalu nandamukhyā vidhāya gauṣṭhīnamatha kṣaṇena /
            tvadanvitatvajjananīniviṣṭagariṣtayānānugatā viceluḥ //
             Nar_10,49.3
            anomanojñadhvanidhenupālīkhurapraṇādāntarato vadhūbhiḥ /
            bhavadvinodālapitīkṣarāṇi prapīya nājñāyata mārgadairghyam //
             Nar_10,49.4
            nirīkṣya bṛndāvanamīśa! nandatprasūnakundapramukhadrumaugham /
            amodathāḥ śādvalasāndralakṣmyā harinmaṇīkuṭṭimapuṣṭaśobham //
             Nar_10,49.5
            navākanirvyuḍhanivāsabhedeṣvaśeṣagopeṣu sukhāsiteṣu /
            vanaśriyaṃ gopakiśorapālīvimiśritaḥ paryagalokathāstvam //
             Nar_10,49.6
            arālamārgāgatanirmalāpāṃ marālakujākṛtanarmalāpām /
            nirantarasmerasarojavaktrāṃ kalindakanyāṃ samalokayastvam //
             Nar_10,49.7
            mayūrakekāśatalobhanīyaṃ myūkhamīlaśabalaṃ maṇīnām /
            viriñcalokaspṛśamuccaśṛṅgairgiriṃ ca govardhanamaikṣathāstvam //
             Nar_10,49.8
            samaṃ tato gopakumārakaistvaṃ samantato yatra vanāntamāgāḥ /
            tatastatastāṃ kṛṭilāmapaśyaḥ kalindajāṃ rāgavatīmivaikām //
             Nar_10,49.9
            tathāvidhe'smin vipine paśavye samutsuko vatsagaṇapracāre /
            caran sarāmo'tha kumārakaistvaṃ samīragehādhipa! pāhi rogāt //
             Nar_10,49.10
            taralamadhukṛdbṛnde bṛndāvane'tha manohare
            paśupaśiśubhiḥ sākaṃ vatsānupālanalolupaḥ /
            haladharasakho deva! śrīman! viceritha dhārayan
            gavalamuralīvetraṃ netrābhirāmatanudyutiḥ //
             Nar_10,50.1
            vihitajagatīrakṣaṃ lakṣmīkarāmbujalīlitaṃ
            dadati caraṇadvandvaṃ bṛndāvane tvayi pāvane /
            kimiva na babhau sampatsampūritaṃ taruvallarī-
            saliladharaṇīgotrakṣetrādikaṃ kamalāpate! //
             Nar_10,50.2
            vilasadulape kāntārānte samīraṇaśītale
            vipulayamunātīre govardhanācalamūrdhasu /
            lalitamuralīnādaḥ sañcārayan khalu vātsakaṃ
            kvacana divase daityaṃ vatsākṛtiṃ tvamudaikṣathāḥ //
             Nar_10,50.3
            rabhasavilasatpucchaṃ vicchāyato'sya vilokayan
            kimapi valitaskandhaṃ randhrapratīkṣamudīkṣitam /
            tamatha caraṇe bibhrad vibhrāmayan muhuruccakaiḥ
            kuhacana mahāvṛkṣe cikṣepitha kṣatajīvitam //
             Nar_10,50.4
            nipatati mahādaitye jātyā durātmani tatkṣaṇaṃ
            nipatanajavakṣuṇṇakṣoṇīruhakṣatakānane /
            divi paramiladbṛndā bṛndārakāḥ kusumotkaraiḥ
            śirasi bhavato harṣād varṣanti nāma tadā hare! //
             Nar_10,50.5
            surabhilatamā mūrdhanyūrdhvaṃ kutaḥ kusumāvalī
            nipatati tavetyukto bālaiḥ sahelamudairayaḥ /
            jhaṭiti danujakṣepeṇordhvaṃ gatastarumaṇḍalāt
            kusumanikaraḥ so'yaṃ nūnaṃ sameti śanairiti //
             Nar_10,50.6
            kvacana divase bhūyo bhūyastareparuṣātape
            tapanatanayāpāthaḥ pātuṃ gatā bhavadādayaḥ /
            calitagarutaṃ prekṣāmāsurbakaṃ khalu vismṛtaṃ
            kṣitidharagarucchede kailāsaśailamivāparam //
             Nar_10,50.7
            pibati salilaṃ gopavrāte bhavanatamabhidrutaḥ
            sa kila niginalannagniprakhyaṃ punardrutamudvaman /
            dalayitumagāt troṭyāḥ koṭyā tadā yu bhavān vibho!
            khalajanabhidācuñcuścañcū pragṛhya dadāra tam //
             Nar_10,50.8
            sapadi sahajāṃ sandraṣṭuṃ vā mṛtāṃ khalu pūtanā-
            manujamaghamapyagre gatvā pratīkṣitumeva vā /
            śamananilayaṃ yāte tasmin bake sumanogaṇe
            kirati sumanobṛndaṃ bṛndāvanād gṛhamaiyathāḥ //
             Nar_10,50.9
            lalitamuralīnādaṃ dūrānniśamya vadhūjanais-
            tvaritamupagamyārādārūḍhamodamudīkṣitaḥ /
            janitajananīnandānandaḥ samīraṇamandira-
            prathitavasate! śaure! dūrīkuruṣva mamāmayān //
             Nar_10,50.10
            kadācana vrajaśiśubhiḥ samaṃ bhavān
            vanāśane vihitamatiḥ pragetarām /
            samāvṛto bahutaravatsamaṇḍalaiḥ
            satemanairniragamadīśa! jemanaiḥ //
             Nar_10,51.1
            viniryatastava caraṇāmbujadvayā-
            dudāñcitaṃ tribhuvanapāvanaṃ rajaḥ /
            maharṣayaḥ pulakadharaiḥ kalebarai-
            rudūhire dhṛtabhavadīkṣaṇotsavāḥ //
             Nar_10,51.2
            pracārayatyaviralaśādvale tale
            paśūn vibho! bhavati samaṃ kumārakaiḥ /
            aghāsuro nyaruṇadaghāya vartanīṃ
            bhayānakaḥ sapadi śayānakākṛtiḥ //
             Nar_10,51.3
            mahācalapratimatanorguhānibha-
            prasāritaprathitamukhasya kānane /
            mukhodaraṃ viharaṇakautukād gatāḥ
            kumārakāḥ kimapi vidūrage tvayi //
             Nar_10,51.4
            pramādataḥ praviśati pannagodaraṃ
            kvathattanau paśupakule savātsake /
            vidannidaṃ tvamapi viveśitha prabho!
            suhṛjjanaṃ viśaraṇāmāśu rakṣitum //
             Nar_10,51.5
            galedare vipulitavarṣmaṇā tvayā
            mahorage luṭhati niruddhamārute /
            drutaṃ bhavān vidalitakaṇṭhamaṇḍalo
            vimocayan paśupaśūn viniryayau //
             Nar_10,51.6
            kṣaṇaṃ divi tvadupagamārthamāsthitaṃ
            mahāsuraprabhavamaho maho mahat /
            vinirgate tvayi tu nilīnamañjasā
            nabhaḥshtale nanṛturatho jaguḥ surāḥ //
             Nar_10,51.7
            savismayaiḥ kamalabhavādibhiḥ surair-
            anudrutastadanu gataḥ kumārakaiḥ /
            dine punastaruṇadaśāmupeyuṣi
            svakairbhavānatanuta bhojanotsavam //
             Nar_10,51.8
            viṣāṇikāmapi muralīṃ nitambake
            niveśayan kabaladharaḥ karāmbuje /
            prahāsayan kalavacanaiḥ kumārakān
            bubhojitha tridaśagaṇairmudā nutaḥ //
             Nar_10,51.9
            sukhāśanaṃ tviha tava gopamaṇḍale
            makhāśanāt priyamiva devamaṇḍale /
            iti stutastridaśavarairjagatprabho!
            marutpurīnilaya! gadāt prapāhi mām //
             Nar_10,51.10
            anyāvatāranikareṣvanirīkṣitaṃ te
            bhūmātirekamabhivīkṣya tadāghamokṣe /
            brahmā parīkṣitumanāḥ sa parokṣabhāvaṃ
            ninye'tha vatsakagaṇān pravitatya māyām //
             Nar_10,52.1
            vatsānavīkṣya vivaśe paśupotkare tā-
            nānetukāma iva dhātṛmatānuvartī /
            tvaṃ sāmibhuktakabalo gatavāṃstadānīṃ
            bhuktāṃstirodhita sarojabhavaḥ kumārān //
             Nar_10,52.2
            vatsāyitastadanu gopagaṇāyitastvaṃ
            śikyādibhāṇḍamuralīgavalādirūpaḥ /
            prāgvad vihṛtya vipineṣu cirāya sāyaṃ
            tvaṃ māyayātha bahudhā vrajamāyayātha //
             Nar_10,52.3
            tvāmeva śikyāgavalādimayaṃ dadhāno
            bhūyastvameva paśuvatsakabālarūpaḥ /
            gorūpiṇībhirapi gopavadhūmayībhi-
            rāsādito'si jananībhiratipraharṣāt //
             Nar_10,52.4
            jīvaṃ hi kañcidabhimānavaśāt svakīyaṃ
            matvā tanūja iti rāgabharaṃ vahantyaḥ /
            ātmānameva tu bhavantamavāpya sūnuṃ
            prītiṃ yayurna kiyatīṃ vanitāśca gāvaḥ //
             Nar_10,52.5
            evaṃ pratikṣaṇavijṛmbhitaharṣabhāra-
            niśśeṣagopagaṇalālitabhūrimūrtim /
            tvāmagrajo'pi bubudhe kila vatsarānte
            brahmātmanorapi mahān yuvayorviśeṣaḥ //
             Nar_10,52.6
            varṣāvadhau navapurātanavatsapālān
            dṛṣṭvā vivekamasṛṇe druhiṇe vimūḍhe /
            prādīdṛśaḥ pratinavān makuṭāngadādi-
            bhūśāṃścaturbhujayujaḥ sajalāmbudābhān //
             Nar_10,52.7
            pratyekameva kamalāparilālitāṅgān
            bhogīndrabhogaśayanān nayanābhirāmān /
            līlānimīlitadṛśaḥ sanakādiyogi-
            vyāsevitān kamalabhūrbhavato dadarśa //
             Nar_10,52.8
            nārāyaṇākṛtimasaṅkhyatamāṃ nirīkṣya
            sarvatra sevakamapi svamavekṣya dhātā /
            māyānimagnahṛdayo vimumoha yāvta-
            deko babhūvitha tadā kabalārdhapāṇiḥ //
             Nar_10,52.9
            naśyanmade tadanu viśvapatiṃ muhustvāṃ
            natvā ca nūtavati dhātari dhāma yāte /
            potaiḥ samaṃ pramuditaiḥ praviśanniketaṃ
            vātālayādhipa! vibho! paripāhi rogāt //
             Nar_10,52.10
            atītya bālyaṃ jagatāṃ pate! tvamupetya paugaṇḍavayo manojñam /
            upekṣya vatsāvanamutsavena prāvartathā gogaṇapālanāyām //
             Nar_10,53.1
            upakramasyānuguṇaiva seyaṃ marutpurādhīṣa! tava pravṛttiḥ /
            gotrāparitrāṇakṛte'vatīnastadeva devārabhathāstadā yat //ṣ
             Nar_10,53.2
            kadāpi rāmeṇa samaṃ vanānte vanaśriyaṃ vīkṣya caran sukhena /
            śrīdāmanāmnaḥ svasakhasya vācā modādagā dhenukakānanaṃ tvam //
             Nar_10,53.3
            uttālatālīnivahe tvaduktyā balena dhūte'tha balena dorbhyām /
            mṛduḥ kharaścābhyapatat purastāt phalotkaro dhenukadānavo'pi //
             Nar_10,53.4
            samudyato dhainukapālane'haṃ vadhaṃ kathaṃ dhainukamadya kurve /
            itīva matvā dhruvamagrajena suraugharoddhāramajīghatastvam //
             Nar_10,53.5
            tadīyabhṛtyānapi jambukatvenopāgatānagrajasaṃyutastvam /
            jambūphalānīva tadā nirāsthastāleṣu khelan bhagavan! nirāsthaḥ //
             Nar_10,53.6
            vinighnati tvayyatha jambukaughaṃ sanāmakatvādvaruṇastadānīm /
            bhayākulo jambukanāmadheyaṃ śrutiprasiddhaṃ vyadhiteti manye //
             Nar_10,53.7
            tavāvatārasya phalaṃ murāre! sañjātamadyeti surairnutastvam /
            satyaṃ phalaṃ jātamiheti hāsī bālaiḥ samaṃ tālaphalānyabhuṅkthāḥ //
             Nar_10,53.8
            madhudravasrunti bṛhanti tāni phalāni medobharabhṛnti bhuktvā /
            tṛptaiśca dṛptairbhavanaṃ phalaughaṃ vahadbhirāgāḥ khalu bālakaistvam //
             Nar_10,53.9
            hato hato dhenuka ityupetya phalānyadadbhirmadhurāṇi lokaiḥ /
            jayeti jīveti nuto vibho! tvaṃ marutpurādhīśvara! pāhi rogāt //
             Nar_10,53.10
            tvatsevotkaḥ saubhārirnāma pūrvaṃ kālindyantardvādaśābdaṃ tapasyan /
            mīnavrāte snehavān bhogalole tārkṣyaṃ sākṣādaikṣatāgre kadācit //
             Nar_10,54.1
            tvadvāhaṃ taṃ sakṣudhaṃ tṛkṣasūnuṃ mīnaṃ kañcijjakṣataṃ lakṣayan saḥ /
            taptaścitte śaptavānatra cet tvaṃ jantūn bhoktā jīvitaṃ cāpi bhoktā //
             Nar_10,54.2
            tasmin kāle kāliyaḥ kṣveladarpāt sarpārāte kalpitaṃ bhāgamśnan /
            tena krodhāt tvat padāmbhojabhājā pakṣakṣiptastaddurāpaṃ payo'gāt //
             Nar_10,54.3
            ghore tasmin sūrajānīravāse tīre vṛkṣā vikṣatāḥ kṣvelavegāt /
            pakṣivrātāḥ peturabhre patantaḥ kāruṇyārdraṃ tvanmanastena jātam //
             Nar_10,54.4
            kāle tasminnekadā sīrapāṇiṃ muktvā yāte yāmunaṃ kānanāntam /
            tvayyuddāmagrīṣmabhīṣmoṣmataptā gogopālā vyāpiban kṣvelatoyam //
             Nar_10,54.5
            naśyajjīvān vicyutān kṣmātale tān viśvān paśyannacyuta! tvaṃ dayārdraḥ /
            prāpyopāntaṃ jīvayāmāsitha drāk pīyūṣāmbhovarṣibhiḥ śrīkaṭākṣaiḥ //
             Nar_10,54.6
            kiṃ kiṃ jāto harṣavarṣātirekaḥ sarvāṅgeṣvityutthitā gopasaṅghāḥ /
            dṛṣṭvāgre tvāṃ tvatkṛtaṃ tad vidantasrvāmāliṅgan dṛṣṭanānāprabhāvāḥ //
             Nar_10,54.7
            gāvaścaivaṃ labdhajīvāḥ kṣaṇena sphītānandāstvāṃ ca dṛṣṭvā purastāt /
            drāgāvavruḥ sarvato harṣabāṣpaṃ vyāmuñcantyo mandamudyanninādāḥ //
             Nar_10,54.8
            romāñco'yaṃ sarvato naḥ śarīre bhūyasyantaḥ kācidānandamūrchā /
            āścaryo'yaṃ kṣvelavego mukundetyukto gopairnandito vandito'bhūḥ //
             Nar_10,54.9
            evaṃ bhaktān muktajīvānapi tvaṃ mugdhāpāṅkairastarogāṃstanoṣi /
            tādṛgbhūtasphītakāruṇyabhūmā rogīt pāyā vāyugehādhivāsa! //
             Nar_10,54.10
            atha vāriṇi ghorataraṃ phaṇinaṃ prativārayituṃ kṛtadhīrbhagavan! /
            drutamāritha tīraganīpataruṃ viṣamīrutaśoṣitaparṇacayam //
             Nar_10,55.1
            adhiruhya padāmburuheṇa ca taṃ navapallavatulyamojñarucā /
            hadavāriṇi dūrataraṃ nyapataḥ parighūrṇitaghorataraṅgagaṇe //
             Nar_10,55.2
            bhuvanatrayabhārabhṛto bhavato gurubhāravikrampivijṛmbhijalā /
            parimajjayati sma dhanuḥśataṃ taṭinī jhaṭiti sphuṭaghoṣavatī //
             Nar_10,55.3
            atha dikṣu vidikṣu parikṣubhitabhramitodaravārininādabharaiḥ /
            udakādudagāduragādhipatistvadupāntamaśāntaruṣāndhamanāḥ //
             Nar_10,55.4
            phaṇaśṛṅgasahasraviniḥsṛmarajvaladagnikaṇograviṣāmbudharam /
            purataḥ phaṇinaṃ samalokayathā bahuśṛṅgiṇamañjanaśailamiva //
             Nar_10,55.5
            jvaladakṣiparikṣaradugraviṣaśvasaniṣmabharaḥ sa mahānbhujagaḥ /
            paridaśya bhavantamanantabalaṃ samaveṣṭayadasphuṭaceṣṭamaho //
             Nar_10,55.6
            avilokya bhavantamathākulite taṭagāmini bālakadhenugaṇe /
            vrajagehatale'pyanimittaśataṃ samudīkṣya gatā yamunāṃ paśupāḥ //
             Nar_10,55.7
            akhileṣu vibho! bhavadīyadaśāmavalokya jihāsuṣu jīvabharam /
            phaṇibandhanamāśu vimucya javādudagamyata hāsajuṣā bhavatā //
             Nar_10,55.8
            adhiruhya tataḥ phaṇirājaphaṇān nanṛte bhavatā mṛdupādarucā /
            kalaśiñcitanūpuramañcumilatkarakaṅkaṇasaṃkulasaṃkvaṇitam //
             Nar_10,55.9
            jahṛṣuḥ paśupāstutuṣurmunayo vavṛṣuḥ kusumāni surendragaṇāḥ /
            tvayi nṛtyati mārutagehapate! paripāhi sa māṃ tvamadāntagadāt //
             Nar_10,55.10
            racirakampitakuṇḍalamaṇḍalaḥ suciramīśa! nanartitha pannage /
            amaratāḍitadundubhisundaraṃ viyati gāyati daivatayauvate //
             Nar_10,56.1
            namati yadyadamuṣya śiro hare! parivihāya tadunnatamunnatam /
            parimathan padapaṅkaruhā ciraṃ vyaharathāḥ karatālamanoharam //
             Nar_10,56.2
            tvadavabhagnavibhugnaphaṇāgaṇe galitaśoṇitaśoṇitapāthasi /
            phaṇipatāvavasīdati sannatāstadabalāstava mādhava! pādayoḥ //
             Nar_10,56.3
            ayi puraiva cirāya pariśrutatvadanubhāvavilīnahṛdo hi tāḥ /
            munibhirapyanavāpyapathaiḥ stavairnunuvurīśa! bhavantamayantritam //
             Nar_10,56.4
            phaṇivadhūgaṇabhaktivilokanapravikasatkaruṇākulacetasā /
            phaṇipatirbhavatācyuta! jīvitastvaji samarpitamūrtiravānamat //
             Nar_10,56.5
            ramaṇakaṃ vraje cāridhimadhyagaṃ phaṇiripurna karoti virodhitām /
            iti bhavadvacanānyatimānayan phaṇipatirniragāduragaiḥ samam //
             Nar_10,56.6
            phaṇivadhūjanadattamaṇivrajajvalitahāradukūlavibhūṣitaḥ /
            taṭagataiḥ pramadāśruvimiśritaiḥ samagathāḥ svajanairdivasāvadhau //
             Nar_10,56.7
            niśi punastamasā vrajamandiraṃ vrajitumakṣama eva janotkare /
            svapati tatra bhavaccaraṇāśraye davakṛśānurarundha samantataḥ //
             Nar_10,56.8
            prabudhitānatha pālaya pālayetyudayadārtaravān paśupālakān /
            avitumāśu papātha mahānalaṃ kimiha citramayaṃ khalu te mukham //
             Nar_10,56.9
            śikhina varṇata eva hi pītatā parilasatyudhanā kriyayāpyasau /
            iti nutaḥ paśupairmuditairvibho! hara hare! duritaiḥ saha me gadān //
             Nar_10,56.10
            rāmasakhaḥ kvāpi dine kāmada! bhagavan! gato bhavān vipinam /
            sūnubhirapi gopānāṃ dhenubhirabhisaṃvṛto lasadveṣu //
             Nar_10,57.1
            sandarśayan balāya svairaṃ bṛndāvanaśriyaṃ vimalām /
            kāṇḍīraiḥ saha bālairbhāṇḍīrakamāgamo vaṭaṃ krīḍan //
             Nar_10,57.2
            tāvat tāvakanidhanaspṛhayālurgopamūrtiradayāluḥ /
            daityaḥ pralambanāmā pralambabāhuṃ bhavantamāpede //
             Nar_10,57.3
            jānannapyavijānanniva tena samaṃ niṣaddhasauhārdaḥ /
            vaṭanikaṭe paṭupaśupavyānaddhaṃ dvandvayuddhamārabdhāḥ //
             Nar_10,57.4
            gopān vibhajya tanvan saṅghaṃ balabhadrakaṃ bhavatkamapi /
            tvadbalabhīruṃ daityaṃ tvadbalagatamanvamanyathā bhagavan! //
             Nar_10,57.5
            kalpitavijetṛvahane samare parauūthagaṃ svadayitataram /
            śrīdāmānamadhatthāḥ parājito bhaktadāsatāṃ prathayan //
             Nar_10,57.6
            evaṃ bahuṣu vibhūman! bāleṣu vahatsu vāhyamāneṣu /
            rāmavijitaḥ pralambo jahāra taṃ dūrato bhavadbhītyā //
             Nar_10,57.7
            tvad dūraṃ gamayantaṃ taṃ dṛṛṣṭvā halini vihitagarimabhare /
            daityaḥ svarūpamāgād yadrūpāt sa hi balo'pi cakito'bhūt //
             Nar_10,57.8
            uccatayā daityatanostvanmukhamālokya dūrato rāmaḥ /
            vigatabhayo dṛḍhamuṣṭyā bhṛśaduṣṭaṃ sapadi piṣṭavānenam //
             Nar_10,57.9
            hatvā dānavavīraṃ prāptaṃ balamāliliṅgitha premṇā /
            tāvanmilatoryvayoḥ śirasi kṛtā puṣpavṛṣṭiramaragaṇaiḥ //
             Nar_10,57.10
            ālambo bhuvanānāṃ prālambaṃ nidhanamevamāracayan /
            kālaṃ vihāya sadyo lolambaruce! hare! hareḥ kleśān //
             Nar_10,57.11
            tvayi viharaṇalole bālajālaiḥ pralamba-
            pramathanasavilambe dhenavaḥ svairacārāḥ /
            tṛṇakutukaniviṣṭā dūradūraṃ carantyaḥ
            kimapi vipinamaiṣīkākhyamīṣāṃbabhūvuḥ //
             Nar_10,58.1
            anadhigatanidāghakrauryabṛndāvanāntād
            bahiridamupayātāḥ kānanaṃ dhenavastāḥ /
            tava virahaviṣaṇṇā ūṣmalagrīṣmatāpa-
            prasaravisaradambhasyākulāḥ stambhamāpuḥ //
             Nar_10,58.2
            tadanu saha sahāyairdūramanviṣya śaure!
            galitasaraṇimuñjāraṇyasañjātakhedam /
            paśukulamabhivīkṣya kṣipramānetumārāt
            tvayi gatavati hī hī sarvato'gnirjajṛmbhe //
             Nar_10,58.3
            sakalahariti dīpte ghorabhāṅkārabhīme
            śikhini vihatamārgā ardhadagdhā ivārtāḥ /
            ahaha bhuvanabandho! pāhi pāhīti sarve
            śaraṇamupagatāstvāṃ tāpahartāramekam //
             Nar_10,58.4
            alamalamatibhītya sarvato mīlayadhvaṃ
            dṛśamiti tava vācā mīlitākṣeṣu teṣu /
            kvanu davadahano'sau kutra muñjāṭavī sā
            sapadi vavṛtire te hanta bhaṇḍīradeśe //
             Nar_10,58.5
            jaya jaya tava māyā keyamīśeti teṣāṃ
            nutibhiruditahāso baddhanānāvilāsaḥ /
            punarapi vipinānte prācaraḥ pāṭalādi-
            prasavanikaramātragrāhyagharmānubhāve //
             Nar_10,58.6
            tvayi vimukhamivoccaistāpabhāraṃ vahantaṃ
            tava bhajanavadantaḥ paṅkamucchoṣayantam /
            tava bhujavadudañcadbhūritejaḥpravāhaṃ
            tapasamayamanaiṣīryāmuneṣu sthaleṣu //
             Nar_10,58.7
            tadanu jaladajālaistvadvapustulyabhābhir-
            vikasadamalavidyutpītavāsovilāsaiḥ /
            sakalabhuvanabhājāṃ harṣadāṃ varṣavelāṃ
            kṣitidharakuhareṣu svairavāsī vyanaiṣīḥ //
             Nar_10,58.8
            kuharatalaniviṣṭaṃ tvāṃ gariṣṭhaṃ girīndraḥ
            śikhikulanavakekākākubhiḥ stotrakārī /
            sphuṭakuṭajakadambastomapuṣpāñjaliṃ ca
            pravidadhadanubheje deva! govardhano'sau //
             Nar_10,58.9
            atha śaradamupetāṃ tāṃ bhavadbhaktaceto-
            vimalasalilapūrāṃ mānayan kānaneṣu /
            tṛṇāmamalavanānte cāru sañcārayan gāḥ
            pavanapurapate! tvaṃ dehi me dehasaukhyam //
             Nar_10,58.10
            tvadvapurnavakalāyakomalaṃ premadohanamaśeṣamohanam /
            brahmā tattvaparacinmudātmakaṃ vīkṣya sammumuhuranvahaṃ striyaḥ //
             Nar_10,59.1
            manmathonmathitamānasāḥ kramāt tvadvilokanaratāstatastataḥ /
            gopikāstava na sehire hare! kānanopagatimapyaharmukhe //
            nirgate bhavati dattadṛṣṭayastvadgatena manasā mṛgekṣaṇāḥ /
            veṇunādamupakarṇya dūratastvadvilāsakathayābhiremire //
             Nar_10,59.2
            kānanāntamitavān bhavānapi snigdhapādapatale manorame /
            vyatyayākalitapādamāsthitaḥ pratyapūrayata veṇunālikām //
             Nar_10,59.4
            mārabāṇadhutakhecarīkulaṃ nirvikārapaśupakṣimaṇḍalam /
            drāvaṇaṃ ca dṛṣadāmapi prabho! tāvakaṃ vyajani veṇukūjitam //
             Nar_10,59.5
            veṇurandhrataralāṅgulīdalaṃ tālasañcalitapādapallavam /
            tat sthitaṃ tava parokṣamapyaho saṃvicintyā mumuhurvrajāṅganāḥ //
             Nar_10,59.6
            nirviśaṅkabhavadaṅgadarśinīḥ khecarīḥ khagamṛgān paśūnapi /
            tvatpadapraṇayi kānanaṃ ca tā dhanyadhanyamiti nanvamānaya //
             Nar_10,59.7
            āpiṣeyamadharāmṛtaṃ kadā veṇubhuktarasaśeṣamekadā /
            dūrato bata kṛtaṃ durāśayetyākulā muhurimāḥ samāmuhan //
             Nar_10,59.8
            pratyahaṃ ca punaritthamaṅganāścittayonijanitādanugrahāt /
            baddharāgavivaśāstvayi prabho! nityamāpuriha kṛtyamūḍhatām //
             Nar_10,59.9
            rāgastāvajjāyate hi svabhāvānmokṣopāye yatnataḥ syānna vā syāt /
            tāsāṃ tvekaṃ tad dvayaṃ labdhamāsīd bhāgyaṃ bhāgyaṃ pāhi māṃ māryteśa! //
             Nar_10,59.10
            madanāturacetaso'nvahaṃ bhavadaṅghridvayadāsyakāmpayā /
            yamunātaṭasīmni saikatīṃ taralākṣyo girijāṃ samārcican //
             Nar_10,60.1
            tava nāmakathāratāḥ samaṃ sudṛśaḥ prātarupāgatā nadīm /
            upahāraśatairapūjayan dayito nandasuto bhavediti //
             Nar_10,60.2
            iti māsamupāhitavratāstaralākṣīrabhivīkṣya tā bhavān /
            karuṇāmṛdulo nadītaṭaṃ samayāsīt tadanugrahecchayā //
             Nar_10,60.3
            niyamāvasitau nijāmbaraṃ taṭasīmanyavamucya tāstadā /
            yamunājalakhelanākulāḥ puratastvāmavalokya lajjitāḥ //
             Nar_10,60.4
            trapayā namitānanāsvatho vanitāsvambarajālamantike /
            nihitaṃ parigṛhya bhūruho viṭapaṃ taṃ tarasādhirūḍhavān //
             Nar_10,60.5
            iha tāvadupetya nīyatāṃ vasanaṃ vaḥ sudṛśo! yathāyatham /
            iti narmamṛdusmite tvayi vruvati vyāmumuhe vadhūjanaiḥ //
             Nar_10,60.6
            ayi jīva ciraṃ kiśora! nastava dāsīravaśīkaroṣi kim /
            pradiśāmbaramambujekṣaṇetyuditastvaṃ smitameva vattavān //
             Nar_10,60.7
            adhiruhya taṭaṃ kṛtāñjalīḥ pariśuddhāḥ svagatīrnirīkṣya tāḥ /
            vasanānyakhilānyanugrahaṃ punarevaṃ giramapyadā mudā //
             Nar_10,60.8
            viditaṃ nanu vo manīṣitaṃ vaditārastviha yogyamuttaram /
            yamunāpulīne sacandrikāḥ kṣaṇadā ityabalāstvamūcivān //
             Nar_10,60.9
            upakarṇya bhavanmukhacyutaṃ madhuniṣyandi vaco mṛgīdṛśaḥ /
            praṇayādayi vīkṣya vīkṣya te vadanābjaṃ śanakairgṛhaṃ gatāḥ //
             Nar_10,60.10
            iti nanvanugṛhya ballavīrtipinānteṣu pureva sañcaran /
            karuṇāśiśiro hare! hara tvarayā me sakalāmayāvalim //
             Nar_10,60.11
            tataśca bṛndāvanato'tidūrato vanaṃ gatastvaṃ khalu gopagokulaiḥ /
            hṛdantare bhaktataradvijāṅginākadambakānugrahaṇāgrahaṃ vahan //
             Nar_10,61.1
            tato nirīkṣyāśaraṇe vanāntare kiśoralokaṃ kṣudhitaṃ tṛṣākulam /
            udūrato yajñaparān dvijān prati vyasarjayo dīdiviyācanāya tān //
             Nar_10,61.2
            gateṣvatho teṣvabhidhāya te'bhidhāṃ kumārakeṣvodanayāciṣu prabho! /
            śrutisthirā apyabhininyuraśrutiṃ na kiñcidūcuśca mahīsurottamāḥ //
             Nar_10,61.3
            anādarāt khinnadhiyo hi bālakāḥ samāyayuryuktamidaṃ hi yajvasu /
            cirādabhaktāḥ khalu te mahīsurāḥ kathaṃ hi bhaktaṃ tvayi taiḥ samarpyate //
             Nar_10,61.4
            nivedayadhvaṃ gṛhiṇījanāya māṃ diśeyurannaṃ karuṇākulā imāḥ /
            iti smitārdraṃ bhavateritā gatāste dārakā dārajanaṃ yayācire //
             Nar_10,61.5
            gṛhītanāmni tvayi sambhramākulāścaturvidhaṃ bhojyarasaṃ pragṛhya tāḥ /
            ciraṃ dhṛtatvatpravilokanāgrahāḥ svakairniruddhā api tūrṇamāyayuḥ //
             Nar_10,61.6
            vilolapiñchaṃ cikure kapolayoḥ samullasatkuṇḍalamārdramīkṣite /
            nidhāya bāhuṃ suhṛdaṃsasīmani sthitaṃ bhavantaṃ samalokayanta tāḥ //
             Nar_10,61.7
            tadā ca kācit tvadupāgamodyatā gṛhītahastā dayitena yajvanā /
            tadaiva sañcintya bhavantamañjasā viveśa kaivalpamaho kṛtinyasau //
             Nar_10,61.8
            ādāya bhojyānyanugṛhya tāḥ punastvadaṅgasaṅgaspṛhayojjhatīrgṛham /
            vilokya yajñāya visarjayannimāścakartha bhart napi tāsvagarhaṇān //
             Nar_10,61.9
            nirūpya doṣaṃ nijamaṅganājane vilokya bhaktiṃ ca punarvicāribhiḥ /
            prabuddhatattvaistvamabhiṣṭuto dvijairmarutpurādhīśa! nirundhi me gadān //
             Nar_10,61.10
            kadācid gopālān vihitamakhasambhāravibhavān
            nirīkṣya tvaṃ śaure! maghavamadamuddhvaṃsitumanāḥ /
            vijānannapyetān vinayamṛdu nandādipaśupā-
            napṛcchaḥ ko vāyaṃ janaka! bhavatāmudyama iti //
             Nar_10,62.1
            babhāṣe nandastvāṃ suta! nanu vidheyo maghavato
            makho varṣe varṣe sukhayati sa varṣeṇa pṛthivīm /
            nṛṇāṃ varṣāyattaṃ nikhilamupajīvyaṃ mahitale
            viśeṣādasmākaṃ tṛṇasalilajīvā hi paśavaḥ //
             Nar_10,62.2
            iti śrutvā vācaṃ piturayi bhavānāha sarasaṃ
            dhigetanno satyaṃ maghavajanitā vṛṣṭiriti yat /
            adṛṣṭaṃ jīvānāṃ sṛjati khalu vṛṣṭiṃ samucitāṃ
            mahāraṇye vṛkṣāḥ kimiva balimindrāya dadate //
             Nar_10,62.3
            idaṃ tāvat satyaṃ yadiha paśapo naḥ kuladhanaṃ
            tadājīvyāyāsau baliracalabhartre samucitaḥ /
            surebhyo'pyutkṛṣṭā nanu dharaṇidevāḥ kṣititale
            tataste'pyārādhyā iti jagaditha tvaṃ nijajanām //
             Nar_10,62.4
            bhavadvācaṃ śrutvā bahumatiyutāste'pi paśupā
            dvijendrānarcanto balimadaduruccaiḥ kṣitibhṛte /
            vyadhuḥ prādakṣiṇyaṃ subhṛśamanamannādarayutās-
            tvamādaḥ śailātmā balimakhilamābhīrapurataḥ //
             Nar_10,62.5
            avocaścaivaṃ tān kimiha vitathaṃ me nigaditaṃ
            girīndro nanveṣu svabalimupabhūṅkte svavapuṣā /
            ayaṃ gotro gotradviṣi ca kupite rakṣitumalaṃ
            samastānityuktā jahṛṣurakhilā gokulajuṣaḥ //
             Nar_10,62.6
            pariprītā yātāḥ khalu bhavadupetā vrajajuṣo
            vrajaṃ yāvat tāvannijamakhavibhaṅgaṃ niśamayan /
            bhavantaṃ jānannapyadhikarajasākrāntahṛdayo
            na sehe devendrastvaduparacitātmonnatirapi //
             Nar_10,62.7
            manuṣyatvaṃ yāto madhubhidapi deveṣvavinayaṃ
            vidhatte cennaṣṭastridaśasadasāṃ ko'pi mahimā /
            tataśca dhvaṃsiṣye paśupahatakasya śriyamiti
            pravṛttastvāṃ jetuṃ sa kila maghavā durmadanidhiḥ //
             Nar_10,62.8
            tvadāvāsaṃ hantuṃ pralayajaladānambarabhuvi
            prahiṇvan bibhrāṇaḥ kuliśamayamabhrebhagamanaḥ /
            pratasthe'nyairantardahanamarudādyairvihasito
            bhavanmāyā naiva tribhūvanapate! mohayati kam //
             Nar_10,62.9
            surendraḥ kuddhaśced dvijakaruṇayā śailakṛpayā-
            pyanātaṅko'smākaṃ niyata iti viśvāsya paśupān /
            aho kiṃ nāyāto giribhiditi sañcintya nivasan
            marudgehādhīśa! praṇuda muravairin! mama gadān //
             Nar_10,62.10
            dadṛśire kila tatkṣaṇamakṣatastanitajṛmbhitakampitadiktaṭāḥ /
            suṣamayā bhavadaṅgatulāṃ gatā vrajapadopari vāridharāstvayā //
             Nar_10,63.1
            vipulakarakamiścaistoyadhārānipātair-
            diśi diśi paśupānāṃ maṇḍale daṇḍyamāne /
            kupitaharikṛtānnaḥ pāhi pāhīti teṣāṃ
            vacanamajita! śṛṇvan mā bibhītetyabhāṇīḥ //
             Nar_10,63.2
            kula iha khalu gotro daivataṃ gotraśatror-
            vihatimiha sa rundhyat ko nuḥ vaḥ saṃśaayo'smin /
            iti sahasitavādī deva! govardhanādriṃ
            tvaritamudamumūlo mūlato bāla! dorbhyām //
             Nar_10,63.3
            tadanu girivarasya proddhṛtasyāsya tāvat
            sikatilamṛdudeśe dūrato vāritāpe /
            parikaraparimiśrān dhenugopānadhastā-
            dupanidadhadadhatthā hastapadmena śailam //
             Nar_10,63.4
            bhavati vidhṛtaśaile bālikābhirvayasyair-
            api vihitavilāsaṃ kelilāpādilole /
            savidhamilitadhenūrekahastena kaṇdū-
            yati sati paśupālāstoṣamaiṣanta sarve //
             Nar_10,63.5
            atimahān girireṣu tu vāmake karasaroruhi taṃ dharate ciram /
            kimidamadbhutamadribalaṃ nviti tvadavalokibhirākathi gopakaiḥ //
             Nar_10,63.6
            ahaha dhārṣṭyamamuṣya vaṭorgiriṃ vyathitabāhurasāvavaropayet /
            iti haristvayi baddhavigarhaṇo divasasaḥtakamugramavarṣayat //
             Nar_10,63.7
            acalati tvayi deva! padāt padaṃ galitasarvajale ca ghanotkare /
            apahṛte marutā marutāṃ patistvadabhiśaṅkitadhīḥ samupādravat //
             Nar_10,63.8
            śamamupeyuṣi varṣabhare tadā paśupadhenukule ca vinirgate /
            bhuvi vibho! samupāhitabhūdharaḥ pramuditaiḥ paśupaiḥ parirebhiṣe //
             Nar_10,63.9
            dharaṇimeva purā dhṛtavānasi kṣitidharoddharaṇe tava kaḥ śramaḥ /
            iti nutastridaśaiḥ kumalāpate! gurupurālaya! pālaya māṃ gadāt //
             Nar_10,63.10
            ālokya śailoddharaṇādirūpaṃ prabhāvamuccaistava gopalokāḥ /
            vīśveśvaraṃ tvāmabhimatya viśve nandaḥ bhavajjātakamanvapṛcchan //
             Nar_10,64.1
            gargodito nirgadito nijāya vargāya tātena tava prabhāvaḥ /
            pūrvādhikstvayyanurāga eṣāmaidhiṣṭa tāvad bahumānabhāraḥ //
             Nar_10,64.2
            tato'vamānoditatattvabodhaḥ surādhirājaḥ saha divyagavyā /
            upetya tuṣtāva sa naṣṭagarvaḥ spṛṣṭvā padābjaṃ maṇimaulinā te //
             Nar_10,64.3
            snehastunaistvāṃ surabhiḥ payobhirgovindanāmāṅkitamabhyaṣiñcat /
            erāvatopāhṛtadivyagaṅgāpāthobhirindro'pi ca jātaharṣaḥ //
             Nar_10,64.4
            jagattrayeśe tvayi gokuleśatayābhiṣikte sati gopavāṭaḥ /
            noke'pi vaikuṇṭhapade'pyalabhyāṃ śriyaṃ prapede bhavataḥ prabhāvāt //
             Nar_10,64.5
            kadācidantaryamunaṃ prabhāte snāyan pitā vāruṇapūruṣeṇa /
            nītastamānetumagāḥ purīṃ tvaṃ tāṃ vāruṇīṃ kāraṇamartyarūpaḥ //
             Nar_10,64.6
            sasambhramaṃ tena jalādhipena prapūjitastvaṃ pratigṛhya tātam /
            upāgatastatkṣaṇamātmagehaṃ pitāvadat taccaritaṃ nijebhyaḥ //
             Nar_10,64.7
            hariṃ viniścitya bhavantametān bhavatpadālokanabaddhatṛṣṇān /
            nirīkṣya viṣṇo! paramaṃ padaṃ tad durāpamanyaistvamadīdṛśastān //
             Nar_10,64.8
            sphuratparānandarasapravāhaprapūrṇakaivalyamahāpayodhau /
            ciraṃ nimagnāḥ khalu gopasaṅghāstvayaiva bhūman! punaruddhṛtāste //
             Nar_10,64.9
            karabadaravadevaṃ deva! kutrāvatāre
            nijapadamanavāpyaṃ darśitaṃ bhaktibhājām /
            tadiha paśuparūpī tvaṃ hi sākṣāt parātman!
            pavanapuranivāsin! pāhi māmāmayebhyaḥ //
             Nar_10,64.10
            gopījanāya kathitaṃ niyamāvasāne
            marotsavaṃ tvamatha sādhayituṃ pravṛttaḥ /
            sāndreṇa cāndramahasā śiśirīkṛtāśe
            prāpūrayo muralikāṃ yamunāvanānte //
             Nar_10,65.1
            sambhūrchanābhiruditasvaramaṇḍalābhiḥ
            sammūrchayantamakhilaṃ bhuvanāntarālam /
            tvadveṇunādamupakarṇya vibho! taruṇyas-
            tattādṛśaṃ kamapi cittavimohamāpuḥ //
             Nar_10,65.2
            tā gehakṛtyaniratāstanayaprasaktāḥ
            kāntopasevanaparāśca saroruhākṣyaḥ /
            sarvaṃ visṛjya muralīravamohitāste
            kāntāradeśamayi kāntatano! sametāḥ //
             Nar_10,65.3
            kāścinnijāṅgaparibhūṣaṇamādadhānā
            veṇupraṇādamupakarṇya kṛtārdhabhūṣāḥ /
            tvāmāgatā nanu tathaiva vibhūṣitābhyas-
            tā eva saṃrurucire tava locanāya //
             Nar_10,65.4
            hāraṃ nitambabhūvi kācana dhārayantī
            kāñcīṃ ca kaṇṭhabhuvi deva! samāgatā tvām /
            hāritvamātmajaghanasya mukunda! tubhyaṃ
            vyaktaṃ babhāṣa iva mugdhasukhī viśeṣāt //
             Nar_10,65.5
            kācit kuce punarasajjitakañculīkā
            vyāmohataḥ paravadhūbhiralakṣyamāṇā /
            tvāmāyayau nirupamapraṇayātibhāra-
            rājyābhiṣekavidhaye kalaśīdhareva //
             Nar_10,65.6
            kāścid gṛhāt kila niretumapārayantyas-
            tvāmeva deva! hṛdaye sudṛḍhaṃ vibhāvya /
            dehaṃ vidhūya paracitsukharūpamekaṃ
            tvāmāviśan paramimā nanu dhanyadhanyāḥ //
             Nar_10,65.7
            jārātmanā na paramātmatayā smarantyo
            nāryo gatāḥ paramahaṃsagatiṃ kṣaṇena /
            tat tvāṃ prakāśaparamātmatanuṃ kathañci-
            ccitte vahannamṛtamaśramamaśnuvīya //
             Nar_10,65.8
            abhyāgatābhirabhito vrajasundarībhir-
            mugdhāsmitārdravadanaḥ karuṇāvalokī /
            nissīmakāntijaladhistvamavekṣyamāṇo
            viśvaikahṛdya! hara me parameśa! rogān //
             Nar_10,65.9
            upayātānāṃ sudṛśāṃ kusumāyudhabāṇapātavivaśānām /
            abhivāñchitaṃ vidhātuṃ kṛtamatirapi tā jagātha vāmamiva //
             Nar_10,66.1
            gaganagataṃ muninivahaṃ śrāvayituṃ jagitha kulavadhūdharmam /
            dharmyaṃ khalu te vacanaṃ karma tu no nirmalasya viśvāsyam //
             Nar_10,66.2
            ākarṇya te pratīpāṃ vāṇīmeṇīdṛśaḥ paraṃ dīnāḥ /
            mā mā karuṇāsindho! parityajetyaticiraṃ vilepustāḥ //
             Nar_10,66.3
            tāsāṃ ruditairlapitaiḥ karuṇākulamānaso murāre! tvam /
            tābhiḥ samaṃ pravṛtto yamunāpulineṣu kāmamabhirantum //
             Nar_10,66.4
            candrakarasyandalasatsundarayamunātaṭāntavīthīṣu /
            gopījanottarīyairāpāditasaṃstaro nyaṣīdastvam //
             Nar_10,66.5
            sumadhuranarmālapanaiḥ karasaṃgrahaṇaiśca cumbanollāsaiḥ /
            gāḍhāliṅganasaṅgaistvamaṅganālokamākulīcakṛṣe //
             Nar_10,66.6
            vāsoharaṇadine yad vāsoharaṇaṃ pratiśrutaṃ tāsām /
            tadapi vibho! rasavivaśasvāntānāṃ kāntasubhruvāmadadhāḥ //
             Nar_10,66.7
            kandalitadharmaleśaṃ kundamṛdusmeravaktrapāthojam /
            nandasuta! tvāṃ trijagatsundaramupagūhya nanditā bālāḥ //
             Nar_10,66.8
            viraheśvaṅgāramayaḥ śṛṅgāramayaśca saṅgame'pi tvam /
            nitarāmaṅgāramayastatra punaḥ saṅgame'pi citramidam //
             Nar_10,66.9
            rādhātuṅgapayodharasādhuparirambhalolupātmānam /
            ārādhaye bhavantaṃ pavanapurādhīśa! śamaya sakalagadān //
             Nar_10,66.10
            sphuratparānandarasātmakena tvayā samāsāditabhohalīlāḥ /
            asīmamānandabharaṃ prapannā mahāntamāpurmadamambujākṣyaḥ //
             Nar_10,67.1
            nilīyate'sau mayi mayyamāyaṃ ramāpatirviśvamanobhirāmaḥ /
            itisma sarvāḥ kalitābhimānā nirīkṣya govinda! tirohito'bhūḥ //
             Nar_10,67.2
            rādhābhidhāṃ tāvadajātagarvāmatipriyāṃ gopavadhūṃ murāre! /
            bhavānupādāya gato vidūraṃ tayā saha svairavihārakārī //
             Nar_10,67.3
            tirohite'tha tvayi jātatāpāḥ samaṃ sametāḥ kamalāyatākṣyaḥ /
            vane vane tvāṃ parimārgayantyo viṣādamāpurbhagavannapāram //
             Nar_10,67.4
            hā cūta! hā campaka! karṇikāra! hā mallike! mālati! bālavallyaḥ! /
            kiṃ vīkṣito no hṛdayaikacora ityādi tāstvatpravaṇā vilepuḥ //
             Nar_10,67.5
            nirīkṣito'yaṃ sakhi! paṅkajākṣaḥ puro mametyākulamālapantī /
            tvāṃ bhāvanācakṣuṣi vīkṣya kācit tāpaṃ sakhīnāṃ dviguṇīcakāra //
             Nar_10,67.6
            tvadātmikāstā yamunātaṭānte tavānucakruḥ kila ceṣṭitāni /
            vicitya bhūyo'pi tathaiva mānāt tvayā viyuktāṃ dadṛśuśca rādhām //
             Nar_10,67.7
            tataḥ samaṃ tā vipine samantāt tamovatārāvadhi mārgayantyaḥ /
            punarvimiśrā yamunātaṭānte bhṛśaṃ vilepuśca jagurguṇāṃste //
             Nar_10,67.8
            tathāvyathāsaṃkulamānasānāṃ vrajāṅganānāṃ karuṇaikasindho! /
            jagattrayīmohanamohanātmā tvaṃ prādurāsīrayi mandahāsī //
             Nar_10,67.9
            sandigdhasandharśanamātmakāntaṃ tvāṃ vīkṣya tanvyaḥ sahasā tadānīm /
            kiṃ kiṃ na cakruḥ pramadātibhārāt sa tvaṃ gadāt pālaya māruteśa! //
             Nar_10,67.10
            tava vilokanād goppikājanāḥ pramadasaṃkulāḥ paṅkajekṣaṇa! /
            amṛtadhāraya saṃplutā iva stimitatāṃ dadhustvatpurogatāḥ //
             Nar_10,68.1
            tadanu kācana tvatkarāmbujaṃ sapadi gṛhṇatī nirviśaṅkitam /
            ghanapayodhare sannidhāya sā pulakasaṃvṛtā tasthuṣī ciram //
             Nar_10,68.2
            tava vibho! purā komalaṃ bhujaṃ nijagalāntare paryaveṣṭayat /
            galasamudgataṃ prāṇamārutaṃ pratinirundhatīvātiharṣulā //
             Nar_10,68.3
            apagatatrapā kāpi kāminī tava mukhāmbujāt pūgacarvitam /
            pratigṛhayya tad vaktrapaṅkaje nidadhatī gatā pūrṇakāmatām //
             Nar_10,68.4
            vikaruṇo vane saṃvihāya māmapagato'si kā tvāmi spṛśet /
            iti saroṣayā tavadekayā sajalalocanaṃ vīkṣito bhavān //
             Nar_10,68.5
            iti mudākulairvallavījanaiḥ samamupāgato yāmune taṭe /
            mṛdukucāmbaraiḥ kalpitāsane ghusṛṇabhāsure paryaśobhathāḥ //
             Nar_10,68.6
            katividhā kṛpā ke'pi sarvato dhṛtadayodayāḥ kecidāśrite /
            katicidīdṛśā mādṛśeṣvatpītyabhihito bhavān vallavījanaiḥ //
             Nar_10,68.7
            ayi kumārikā! naiva śaṅkyatāṃ kaṭhinatā mayi premakātare /
            mayi yu cetaso vo'nuvṛttaye kṛtamidaṃ mayetyucivān bhavān //
             Nar_10,68.8
            ayi niśamyatāṃ jīvavallabhāḥ! priyatamo jano nedṛśo mama /
            tadiha ramyatāṃ ramyayāminīṣvanuparodhamityālapo vibho! //
             Nar_10,68.9
            iti girādhikaṃ modamedurairvrajavadhūjanaiḥ sākamāraman /
            kalitakautuko rāsakhelane gurupurīpate! pāhi māṃ gadāt //
             Nar_10,68.10
            keśapāśadhṛtapicchikāvitati sañcalanmakarakuṇḍalaṃ
            hārajālavanamālikālalitamaṅgarāgaghanasaurabham /
            pītaceladhṛtakāñcikāñcitamudañcadaṃśumaṇinūpuraṃ
            rāsakeliparibhūṣitaṃ tava hi rūpamīśa! kalayāmahe //
             Nar_10,69.1
            tāvadeva kṛtamaṇḍane kalitakañculīkakucamaṇḍale
            gaṇḍalolamaṇikuṇḍale yuvatimaṇḍale'tha parimaṇḍale /
            antarā sakalasundarīyugalamindirāramaṇa! sañcaran
            mañjulāṃ tadanu rāsakelimayi kañjanābha! samupādadhāḥ //
             Nar_10,69.2
            vāsudeva! tava bhāsamānamiha rāsakelirasasaurabhaṃ
            dūrato'pi khalu nāradāgaditamākalayya kutukākulā /
            veṣabhūṣaṇavilāsapeśalavilāsinīśatasamāvṛtā
            nākato yugapadāgatā viyati vegato'tha suramaṇḍalī //
             Nar_10,69.3
            veṇunādakṛtatānadānakalagānarāgagatiyojanā-
            lobhanīyamṛdupādapātakṛtatālamelanamanoharam /
            pāṇisaṃkvaṇitakaṅkaṇaṃ ca muhuraṃsalambitakarāmbujaṃṣ
            śroṇibimbacaladambaraṃ bhajata rāsakelirasaḍambaram //
             Nar_10,69.4
            śraddhayā viracitānugānakṛtatāratāramadhurasvare
            nartane'tha lalitāṅgahāralulitāṅgahāramaṇibhūṣaṇe /
            sammadena kṛtapuṣpavarṣamalamunmiṣad diviṣadāṃ kulaṃ
            cinmaye tvayi nilīyamānamiva saṃmumoha savadhūkulam //
             Nar_10,69.5
            svinnasannatanuvallarī tadanu kāpi nāma paśupāṅganā
            kāntamaṃsamavalambate sma tava tāntibhāramukulekṣaṇā /
            kācidācalitakuntalā navapaṭīrasāranavasaurabhaṃ
            vañcanena tava sañcucumba bhujamañcitorupulakāṅkuram //
             Nar_10,69.6
            kāpi gaṇḍabhuvi sannidhāya nijagaṇḍamākulitakuṇḍalaṃ
            puṇyapūranidhiranvavāpa tava pūgacarvitarasāmṛtam /
            indirāvihṛtimandiraṃ bhuvanasundaraṃ hi naṭanāntare
            tvāmavāpya dadhuraṅganāḥ kimu na sammadonmadadaśāntaram //
             Nar_10,69.7
            gānamīśa! virataṃ krameṇa kila vādyamelanamupārataṃ
            brahmasammadarasākulāḥ sadasi kevalaṃ nanṛturaṅganāḥ /
            nāvidannapi ca nīvikāṃ kimapi kuntalīmapi ca kañculīṃ
            jyotiṣāmapi kadambakaṃ divi vilambitaṃ kimaparaṃ bruve //
             Nar_10,69.8
            modasīmni bhuvanaṃ vilāpya vihṛtiṃ samāpya ca tato vibho!
            kelisamptṛditanirmalāṅganavagharmaleśasubhagātmanām /
            manmathāsahanacetasāṃ paśupayoṣitāṃ sukṛtacoditas-
            tāvadākalitamūrtirādadhitha māravīraparamotsavān //
             Nar_10,69.9
            kelibhedaparilolitābhiratilālitābhirabalālibhiḥ
            svairamīśa! nanu sūrajāpayasi cāru nāma vihṛtiṃ vyadhāḥ /
            kānane'pi ca visāriśītalakiśoramārutamanohare
            sūnasaurabhamaye vilesitha vilāsinīśatavimohanam //
             Nar_10,69.10
            kāminīriti hi yāminīṣu khalu kāmanīyakanidhe! bhavān
            pūrṇasammadarasārṇavaṃ kamapi yogigamyamanubhāvayan /
            brahmaśaṅkaramukhānapīha paśupāṅganāsu bahumānayan
            bhaktalokagamanīyarūpa! kamanīya! kṛṣṇa! paripāhi mām //
             Nar_10,69.11
            iti tvayi rasākulaṃ ramitavallabhe vallavāḥ
            kadāpi punarambikākamiturambikākānane /
            sametya bhavatā samaṃ niśi niṣevya divyotsavaṃ
            sukhaṃ suṣupuragrasīd vrajapamugranāgastadā //
             Nar_10,70.1
            samunmukhamatholmukairabhihate'pi tasmin balā-
            damuñcati bhavatpade nyapati pāhi pāhīti taiḥ /
            tadā khalu padā bhavān samupagamya pasparśa taṃ
            babhau sa ca nijāṃ tanuṃ samupasādya vaidyādharīm //
             Nar_10,70.2
            sudarśanadhara! prabho! nanu sudarśanākhyo'smyahaṃ
            sunīn kvacidapāhasaṃ ta iha māṃ vyadhurvāhasam /
            bhavatpadasamarpaṇādamalatāṃ gato'smītyasau
            stuvan nijapadaṃ yayau vrajapadaṃ ca gopā mudā //
             Nar_10,70.3
            kadāpi khalu sīriṇā viharati tvayi strījanair-
            jahār dhanadānugaḥ sa kila śaṅkhacūḍo'balāḥ /
            atidrutamanudrutastamatha muktanārījanaṃ
            rurojitha śiromaṇiṃ halabhṛte ca tasyādadāḥ //
             Nar_10,70.4
            dineṣu ca suhṛjjanaiḥ saha vaneṣu līlāparaṃ
            manobhavamanoharaṃ rasitaveṇunādāmṛtam /
            bhavantamamarīdṛśāmamṛtapāraṇādāyinaṃ
            vicintya kimu nālapan virahatāpitā gopikāḥ //
             Nar_10,70.5
            bhojarājabhṛtakastvatha kaścit kaṣṭaduṣṭapathadṛṣṭirariṣṭaḥ /
            niṣṭhurākṛtirapaṣṭhuninādastiṣṭhate sma bhavate vṛṣarūpī //
             Nar_10,70.6
            śākvaro'tha jagatīdhṛtihārī mūrtimeṣa bṛhatīṃ pradadhānaḥ /
            paṅktimāśu parighūrṇya paśūnāṃ chandasāṃ nidhimavāpa bhavantam //
             Nar_10,70.7
            tuṅgaśṛṅgamukhamāśvabhiyantaṃ sasaṅgṛhayya rabhasādabhiyaṃ tam /
            bhadrarūpamapi daityamabhadraṃ mardayannamadayaḥ suralokam //
             Nar_10,70.8
            citramadya bhagavan! vṛṣaghātāt susthirājani vṛṣasthitirurvyām /
            vardhate ca vṛṣacetasi bhūyānmoda ityabhinuto'si surastvam //
             Nar_10,70.9
            aukṣakāṇi! paridhāvata dūraṃ vīkṣyatāmayamihokṣavibhedī /
            itthamāttahasitaiḥ saha gopairgehagastvamava vātapureśa! //
             Nar_10,70.10
            yatneṣu sarveṣvapi nāvakeśī keśī sa bhojeśituriṣṭabandhuḥ /
            tvaṃ sindhujāvāpya itīva matvā saṃprāptavān sindhujavājirūpaḥ //
             Nar_10,71.1
            gandharvatāmeṣa gato'pi rūkṣairnādaiḥ samudvejitasarvalokaḥ /
            bhavadvilokāvadhi gopavāṭīṃ pramardya pāpaḥ punarā patat tvām //
             Nar_10,71.2
            tārkṣyārpitāṅghrestava tārkṣya eṣa cikṣepa vakṣobhuvi nāma pādam /
            bhṛgoḥ padāghātakathaṃ niśamya svenāpi śakyaṃ taditīva mohāt //
             Nar_10,71.3
            pravañcayannasya khurāñcalaṃ drāgamuṃ ca vikṣepitha dūradūram /
            saṃmūrchito'pi hatimūrchitena krodhoṣmaṇā khāditumādrutastvām //
             Nar_10,71.4
            tvaṃ vāhadaṇḍe kṛtadhīśca bāhādaṇḍaṃ nyadhāstasya mukhe tadānīm /
            tadvṛddhiruddhaśvasano gatāsuḥ saptībhavannapyayamaikyamāgāt //
             Nar_10,71.5
            ālambhamātreṇa paśoḥ surāṇāṃ prasādake nūtna ivāśvamedhe /
            kṛte tvayā harṣavaśāt surendrāstvāṃ tuṣṭuṣuḥ keśavanāmadheyam //
             Nar_10,71.6
            kaṃsāya te śaurisutatvamuktvā taṃ tadvadhotkaṃ pratirudhya vācā /
            prāptena keśikṣapaṇāvasāne śrīnāradena tvamabhiṣṭuto'bhūḥ //
             Nar_10,71.7
            kadāpi gopaiḥ saha kānanānte nilāyanakrīḍanalolupaṃ tvām /
            mayātmajaḥ prāpa durantamāyo vyomābhidho vyomacaroparodhī //
             Nar_10,71.8
            sa corapālāyitavallaveṣu corāyito gopaśiśūn paśūṃśca /
            guhāsu kṛtvā pidadhe śilābhistvayā ca buddhvā parimardito'bhūt //
             Nar_10,71.9
            evaṃvidhaiścādbhutakelibhedairānandamūrchāmatulāṃ vrajasya /
            pade pade nūtanayannasīmaṃ parātmarūpin! pavaneśa!pāyāḥ //
             Nar_10,71.10
            kaṃso'tha nāradagirā vrajavāsinaṃ tvā-
            mākarṇya dīrṇahṛdayaḥ sa hi gāndineyam /
            āhūya kārmukamakhacchalato bhavanta-
            mānetumenamahinodahināthaśāyin! //
             Nar_10,72.1
            akrūra eṣa bhavadaṅghriparaścirāya
            tvaddarśanākṣamamanāḥ kṣitipālabhītyā /
            tasyājñayaiva punarīkṣitumudyatastvām-
            ānandabhāramatibhūritaraṃ babhāra //
             Nar_10,72.2
            so'yaṃ rathena sukṛtī bhavato nivāsaṃ
            gacchan manorathagaṇāṃstvayi dhāryamāṇān /
            āsvādayan muhurapāyabhayena daivaṃ
            saṃprārthayan pathi na kiñcidapi vyajānāt //
             Nar_10,72.3
            drakṣyāmi devaśatagītagatiṃ mpumāṃsaṃ
            sprakṣyāmi kiṃsvidapināma pariṣvajeya /
            kiṃ vakṣyate sa khalu māṃ kva nu vīkṣitaḥ syā-
            ditthaṃ nināya sa bhavanmayameva mārgam //
             Nar_10,72.4
            bhūyaḥ kramādabhiviśan bhavadaṅghripūtaṃ
            bṛndāvanaṃ haraviriñcasurābhivandyam /
            ānandamagna iva lagna iva pramohe
            kiṃ kiṃ daśāntaramavāpa na paṅkajākṣa! //
             Nar_10,72.5
            paśyannavandata bhavadvihṛtisthalāni
            pāṃsuṣvaveṣṭata bhavaccaraṇāṅkiteṣu /
            kiṃ brūmahe bahujanā hi tadāpi jātā
            evaṃ tu bhaktiralā viralāḥ parātman! //
             Nar_10,72.6
            sāyaṃ sa gopabhavanāni bhavaccaritra-
            gītāmṛtaprasṛtakarṇarasāyanāni /
            paśyan pramodasariteva kilohyamāno
            gacchan bhavadbhavana nnidhimanvayāsīt //
             Nar_10,72.7
            tāvad dadarśa paśudohavilokalolaṃ
            bhaktottamāgatimiva pratipālayantam /
            bhūman! bhavantamayamagrajavantamantar-
            brahmānubhūtirasasindhumivodvamantam //
             Nar_10,72.8
            sāyantanāplavaviśeṣaviviktagātrau
            dvau pītanīlarucirāmbaralobhanīyau /
            nātiprapañcadhṛtabhūṣaṇacāruveṣau
            mandasmitārdravadanau sa yuvāṃ dadarśa //
             Nar_10,72.9
            dūrād rathāt samavaruhya namantamena-
            mutthāpya bhaktakulamaulimathopagūhan /
            harṣānmitākṣaragirā kuśalānuyogī
            pāṇiṃ pragrhya sabalo'tha gṛhaṃ ninetha //
             Nar_10,72.10
            nandena sākamamitādaramarcayitvā
            taṃ yādavaṃ taduditāṃ niśamayya vārtām /
            gopeṣu bhūpatinideśakathāṃ nivedya
            nānākathābhiriha tena niśāmanaiṣīḥ //
             Nar_10,72.11
            candrāgṛhe kimuta candrabhagāgṛhe nu
            rādhāgṛhe nu bhavane kimu maitravinde /
            dhūrtto vilambata iti pramadābhiruccai-
            rāśaṅkito niśi marutpuranātha! pāyāḥ //
             Nar_10,72.12
            miśamayya tavātha yānavārtāṃ bhṛśamārtāḥ paśupālabālikāstāḥ /
            kimidaṃ kimidaṃ kathaṃ nvitīmāḥ samavetāḥ paridevitānyakurvan //
             Nar_10,73.1
            karuṇānidhireṣu nandasūnuḥ kathamasmān visṛjedananyanāthāḥ /
            bata naḥ kimu daivamevamāsīditi tāstvadgatamānasā vilepuḥ //
             Nar_10,73.2
            caramaprahare pratiṣṭhamānaḥ saha pitrā nijamitramaṇḍalaiśca /
            paritāpabharaṃ nitambinīnāṃ śamayiṣyan vyamucaḥ sakhāyamekam //
             Nar_10,73.3
            acirādupayāmi sannidhiṃ vo bhavitā sādhu mayaiva saṅgamaśrīḥ /
            amṛtāmbunidhau nimajjayiṣye drutamityāśvasitā vadhūrakārṣīḥ //
             Nar_10,73.4
            saviṣādabharaṃ sayāñcamuccairatidūraṃ vanitābhirīkṣyamāṇaḥ /
            mṛdu taddiśi pātayannapāṅgān sabalo'krūrarathena nirgato'bhūḥ //
             Nar_10,73.5
            anasā bahulena vallavānāṃ manasā canugato'tha vallabhānām /
            vanamārtabhṛgaṃ viṣaṇṇavṛkṣaṃ samatīto yamunātaṭīmayāsīḥ //
             Nar_10,73.6
            miyamāya nimajjya vāriṇi tvamabhivīkṣyātha rathe'pi gāndineyaḥ /
            vivaśo'jani kinnvidaṃ vibhoste nanu citraṃ tvavalokanaṃ samantāt //
             Nar_10,73.7
            punareṣa nimajjya puṇyaśālī puruṣaṃ tvāṃ paramaṃ bhumaṅgabhoge /
            arikambugadāmbujaiḥ sphurantaṃ surasiddhoghaparītamāluloke //
             Nar_10,73.8
            sa tadā paramātmasaukhyasindhau vinimagnaḥ praṇuvan prakārabhedaiḥ /
            avilokya punaśca harṣasindhoranuvṛttyā pulakāvṛto yayau tvām //
             Nar_10,73.9
            kimu śītalimā mahān jale yat pulako'sāviti coditena tena /
            atiharṣaniruttareṇa sārdhaṃ rathavāsī pavaneśa! pāhi māṃ tvam //
             Nar_10,73.10
            samprāpto mathurāṃ dinārdhavigame tatrāntarasmin vasa-
            nnārāme vihitāśanaḥ sakhijanairyātaḥ purīmīkṣitum /
            prāpo rājapathaṃ ciraśrutidhṛtavyālokakautūhala-
            strīpuṃsodyadagaṇyapuṇyanigalairākṛṣyamāṇo nu kim //
             Nar_10,74.1
            tvatpādaddutivat sarāgasubhagāstvanmūrtivad yoṣitaḥ
            samprāptā vilasatpayodhararuco lolā bhavaddṛṣṭivat /
            hāriṇyastvadurassthalīvadayi te mandasmitaprauḍhiva-
            nnairmalyollasitāḥ kacaugharucivad rājatkalāpāśritāḥ //
             Nar_10,74.2
            tāsāmākalayannapāṅgavalanairmodaṃ praharṣādbhuta-
            vyāloleṣu janeṣu tatra rajakaṃ kañcit paṭīṃ prārthayan /
            kaste dāsyati rājakīyavasanaṃ yāhīti tenoditaḥ
            sadyastasya kareṇa śīrṣamahṛthāḥ so'pyāpa puṇyāṃ gatim //
             Nar_10,74.3
            bhūyo vāyakamekamāyatamatiṃ toṣeṇa veṣocitaṃ
            dāśvāṃsaṃ svapadaṃ ninetha sukṛtaṃ ko veda jīvātmanām /
            mālābhiḥ stabakaiḥ stavairapi punarmālākṛtā mānito
            bhaktiṃ tena vṛtāṃ dideśitha parāṃ lakṣmīṃ ca lakṣmīpate! //
             Nar_10,74.4
            kubjāmabjavilocanāṃ pathi punardṛṣṭvāṅgarāge tayā
            datte sādhu kilāṅgarāgamadadāstasyā mahāntaṃ hṛdi /
            cittasthāmṛjutāmatha prathayituṃ gātre'pi tasyāḥ sphuṭaṃ
            gṛhṇan mañju kareṇa tāmudanayastāvajjagatsundarīm //
             Nar_10,74.5
            tāvanniścitavaibhavāstava vibho! nātyantapāpā janā
            yatkiñcid dadate sma śaktyanuguṇaṃ tāmbulamālyādikam /
            gṛhṇānaḥ kusumādi kiñcana tadā mārge nibaddhāñjalir-
            nātiṣṭhaṃ bata yato'dya vipulāmārtiṃ vrajāmi prabho! //
             Nar_10,74.6
            eṣyāmīti vimuktayāpi bhagavannālepadātryā tayā
            dūrāt kātarayā nirīkṣitagatistvaṃ prāviśo gopuram /
            āghoṣānumitatvadāgamamahāharṣollaladdevakī-
            vakṣojapragalatpayorasamiṣāt tvatkīrtirantargatā //
             Nar_10,74.7
            āviṣṭo nagarīṃ mahotsavavatīṃ kodaṇḍaśālāṃ vrajan
            mādhuryeṇa nu tejasā nu puruṣairdūreṇa dattāntaraḥ /
            sragbhirbhūṣitamarcitaṃ varadhanurmā meti vādāt puraḥ
            prāgṛhṇāḥ samaropayaḥ kila samākrākṣīrabhāṅkṣīrapi //
             Nar_10,74.8
            śvaḥ kaṃsakṣapaṇotsavasya purataḥ prārambhatūryopama-
            ścāpadhvaṃsamahādhvanistava vibho! devānaromāñcayat /
            kaṃsasyāpi ca vepathustaduditaḥ kodaṇḍakhaṇḍadvayī-
            caṇḍābhyāhatarakṣipūruṣaravairutkūlito'bhūt tvayā //
             Nar_10,74.9
            śiṣṭairduṣṭajanaiśca dṛṣṭamihimā prītyā ca bhītyā tataḥ
            saṃpaśyan purasampadaṃ pravivaran sāyaṃ gato vāṭikām /
            śrīdāmnā saha rādhikāvirahajaṃ khedaṃ vadan prasvapa-
            nnānandannavatārakāryaghaṭanād vāteśa! saṃrakṣa mām //
             Nar_10,74.10
            prātaḥ santrastabhojakṣitipativacasā prastute mallatūrye
            saṅghe rājñāṃ ca mañcānabhiyayuṣi gate nandagope'pi harmyam /
            kaṃse saudhādhirūḍhe tvamapi sahabalaḥ sānugaścāruveṣo
            raṅgadvāraṃ gato'bhūḥ kupitakuvalayāpīḍanāgāvalīḍham //
             Nar_10,75.1
            pāpiṣṭhāpehi mārgād drutamiti vacasā niṣṭurakruddhabuddhe-
            ragbaṣṭhasya praṇodādadhikajavajuṣā hastinā gṛhyamāṇaḥ /
            kelīmukto'tha gopīkucakalaśaciraspardhinaṃ kumbhamasya
            vyāhatyālīyathāstvaṃ caraṇabhuvi punarnirgato valguhāsī //
             Nar_10,75.2
            hastaprāpyo'pyagamyo jhaṭiti munijanasyeva dhāvan gajendraṃ
            krīḍannāpatya bhūmau punarabhipatatastasya dantaṃ sajīvam /
            mūlādunmūlya tanmūlagamahitamahāmauktikānyātmamitre
            prādāstvaṃ hāramebhirlalitaviracitaṃ rādhikāyai diśeti //
             Nar_10,75.3
            gṛhṇānaṃ dantamaṃse yutamatha halinā raṅgamaṅgāviśantaṃ
            tvāṃ maṅgalyāṅgabhaṅgīrabhasahṛtamanolocanā vīkṣya lokāḥ /
            haṃho dhanyo nu nando nahi nahi paśupālāṅganā no yaśodā
            no no dhanyekṣaṇāḥ smastrijagati vayameveti sarve śaśaṃsuḥ //
             Nar_10,75.4
            pūrṇaṃ brahmaiva sākṣānniravadhiparamānandasāndraprakāśaṃ
            gopeṣu tvaṃ vyalāsīrna khalu bahujanaistāvadāvedito'bhūḥ /
            dṛṣṭvātha tvāṃ tadedaṃprathamamupagate puṇyakāle janaughāḥ
            pūrṇānandā vipāpāḥ sarasamabhijagustvatkṛtāni smṛtāni //
             Nar_10,75.5
            cāṇūro mallavīrastadanu nṛpagirā muṣṭiko muṣṭiśālī
            tvāṃ rāmaṃ cābhipede jhaṭajhaṭiti mitho muṣṭipātātirūkṣam /
            utpātāpātanākarṣaṇavividharaṇānyāsatāṃ tatra citraṃ
            mṛtyoḥ prāgeva mallaprabhuragamadayaṃ bhūriśo bandhamokṣān //
             Nar_10,75.6
            hā dhik kaṣṭaṃ kumaārau sulalitavapuṣau mallavīrau kaṭhorau
            na drakṣyāmo vrajāmastvaritamiti jane bhāṣamāṇe tadānīm /
            cāṇūraṃ taṃ karādbhrāmaṇavigaladasuṃ pothayāmāsithorvyāṃ
            piṣṭo'bhūnmuṣṭiko'pi drutamatha halinā naṣṭaśiṣṭairdadhāve //
             Nar_10,75.7
            kaṃsaḥ saṃvāryaṃ tṅryaṃ khalamatiravidan kāryamāryān pit ṃstā-
            nāhantuṃ vyāptamūrtestava ca samaśiṣad mañcamañcannudañcata-
            khaṅgavyāvalgadussaṃgrahamapi ca haṭhāt prāgrahīraugrasenim //
             Nar_10,75.8
            sadyo niṣpiṣṭasandhiṃ bhuvi narapatimāpātya tasyopariṣṭāt
            tvayyāpātye tadaiva tvadupari patitā nākināṃ puṣpavṛṣṭiḥ /
            kiṃ kiṃ brūmastadānīṃ satatamapi bhiyā tvadgatātmā sa bheje
            sāyujyaṃ tvadvadhotthā parama! paramiyaṃ vāsanā kālanemeḥ //
             Nar_10,75.9
            tad bhrāt naṣṭa piṣṭvā drutamatha pitarau sannamannugrasenaṃ
            kṛtvā rājānamuccairyadukulamakhilaṃ modayan kāmadānaiḥ /
            bhaktānāmuttamaṃ coddhavamamaragurorāptanītiṃ sakhāyaṃ
            labdhvā tuṣṭo nagaryāṃ pavanapurapate! rundhi me sarvarogān //
             Nar_10,75.10
            gatvā sāndīpanimatha catuṣṣaṣṭimātrairahobhiḥ
            sarvajñastvaṃ saha musalinā sarvavidyāṃ gṛhītvā /
            putraṃ naṣṭaṃ yamanilayanādāhṛtaṃ dakṣiṇārthaṃ
            dattvā tasmai nijapuramagā nādayan pāñcajanyam //
             Nar_10,76.1
            smṛtvā smṛtvā paśupasudṛśaḥ premabhārapraṇunnāḥ
            kāruṇyena tvamapi vivaśaḥ prahiṇoruddhavaṃ tam /
            kiñcāmuṣmai paramasuhṛde bhaktavaryāya tāsāṃ
            bhaktyudrekaṃ sakalabhuvane durlabhaṃ darśayiṣyan //
             Nar_10,76.2
            tvanmāhātmyaprathimapiśunaṃ gokulaṃ prāpya sāyaṃ
            tvadvārtābhirbahu sa ramayāmāsa nandaṃ yaśodām /
            prātardṛṣṭvā maṇimayarathaṃ śaṅkitāḥ paṅkajākṣyaḥ
            śrutvau prāptaṃ bhavadanucaraṃ tyaktakāryāḥ samīyuḥ //
             Nar_10,76.3
            dṛṣṭvā cainaṃ tvadupamalasadveṣabhūṣābhirāmaṃ
            smṛtvā smṛtvā tava vilasitānyuccakaistāni tāni /
            ruddhālāpāḥ kathamapi punargadgadāṃ vācamūcuḥ
            saujanyādīn nijaparabhidāmapyalaṃ vismarantyaḥ //
             Nar_10,76.4
            śrīman! kiṃ tvaṃ pitṛjanakṛte preṣito nirdayena
            kvāsau kānto nagarasudṛśāṃ hā hare! nātha! pāyāḥ /
            āśleṣāṇāmamṛtavapuṣo hanta te cumbanānā-
            munmādānāṃ kuhakavacasāṃ vismaret kānta! kā vā //
             Nar_10,76.5
            rāsakrīḍālulitalalitaṃ viślathatkeśapāśaṃ
            mandodbhinnaśramajalakaṇaṃ lobhanīyaṃ tvadaṅgam /
            kāruṇyābdhe! sakṛdapi samāliṅgituṃ darśayeti
            premonmādād bhuvanamadana! tvatpriyāstvāṃ vilepuḥ //
             Nar_10,76.6
            evamprāyairvivaśavacanairākulā gopikāstās-
            tvatsandeśaiḥ prakṛtimanayat so'tha vijñānagarbhaiḥ /
            bhūyastābhirmuditamatibhistvanmayībhirvadhūbhis-
            tattadvārtāsarasamanayat kānicid vāsarāṇi //
             Nar_10,76.7
            tvatprodgāṇaiḥ sahitamaniśaṃ sarvato gehakṛtyaṃ
            tvadvārtaiva prasarati mithaḥ saiva cotsvāpalāpāḥ /
            ceṣṭāḥ prāyastvadanukṛtayastvanmayaṃ sarvamevaṃ
            dṛṣṭvā tatra vyamuhadadhikaṃ vismayāduddhavo'yam //
             Nar_10,76.8
            rādhāyā me priyatamamidaṃ matpriyaivaṃ bravīti
            tvaṃ kiṃ maunaṃ kalayasi sakhe! māninī matpriyeva /
            ityādyeva pravadati sakhi! tvatpriyo nirjane mā-
            mitthaṃvādairaramayadayaṃ tvatpriyāmutpalākṣīm //
             Nar_10,76.9
            eṣyāmi drāganupagamanaṃ kevalaṃ kāryabhārād
            viśleṣe'pi smaraṇadṛḍhatāsambhavānmāstu khedaḥ /
            brahmānande milati nacirāt saṅgamo vā viyogas-
            tulyo vaḥ syāditi tava girā so'karonnirvyathāstāḥ //
             Nar_10,76.10
            evaṃ bhaktiḥ sakalabhuvane neśitā na śrutā vā
            kiṃ śāstraughaiḥ kimiha tapasā gopikābhyo namo'stu /
            ityānandākulamupagataṃ gokulāduddhavaṃ taṃ
            dṛṣṭvā hṛṣṭo gurupurapate! pāhi māmāmayaughāt //
             Nar_10,76.11
            sairandhryāstadanu ciraṃ smarāturāyā
            yāto'bhūḥ salalitamuddhavena sārdham /
            āvāsaṃ tvadupagamotsavaṃ sadaiva
            dhyāyantyāḥ pratidinavāsasajjikāyāḥ //
             Nar_10,77.1
            upagate tvayi pūrṇamanorathāṃ
            pramadasambhramakamprapayodharām /
            vividhamānanamādadhatīṃ mudā
            rahasi tāṃ ramayañcakṛṣe sukham //
             Nar_10,77.2
            pṛṣṭā varaṃ punarasāvavṛṇod varākī
            bhūyastvayā suratameva niśāntareṣu /
            sāyujyamastviti vaded budha eva kāmaṃ
            sāmīpyamastvaniśāmityapi nābravīt kim //
             Nar_10,77.3
            tato bhavān deva! niśāsu kāsucin-
            mṛgīdṛśaṃ tāṃ nibhṛtaṃ vinodayan /
            adādupaśloka iti śrutaṃ sutaṃ
            sa nāradāt sāttvatatantravid babhau //
             Nar_10,77.4
            akrūramandiramito'tha baloddhavābhyā-
            mabhyarcito bahu nuto muditena tena /
            enaṃ visṛjya vipināgatapāṇḍaveya-
            vṛttaṃ viveditha tathā dhṛtarāṣṭraceṣṭām //
             Nar_10,77.5
            vighātājjāmātuḥ paramasuhṛdo bhojanṛpater-
            jarāsandhe rundhatyanavadhiruṣāndhe'tha mathurām /
            rathādyairdyolabdhaiḥ katipayabalastvaṃ balayuta-
            strayoviṃśatyakṣauhiṇi tadupanītaṃ samahṛthāḥ //
             Nar_10,77.6
            baddhaṃ balādatha balena balottaraṃ tvaṃ
            bhūyo balodyamarasena mumocithainam /
            niśśeṣadigjayasamāhṛtaviśvasainyāt
            ko'nyastato hi balapauruṣavāṃstadānīm //
             Nar_10,77.7
            bhagnaḥ sa lagnahṛdayo'pi nṛpaiḥ praṇunno
            yuddhaṃ tvayā vyadhita ṣoḍaśakṛtva evam /
            akṣauhiṇīḥ śiva śivāsya jaghantha viṣṇo!
            sambhūya saikanavatitriśataṃ tadānīm //
             Nar_10,77.8
            aṣṭādaśe'sya samare samupeyuṣi tvaṃ
            dṛṣṭvā puro'tha yavanaṃ yavanatrikoṭyā /
            tvaṣṭrā vidhāpya puramāśu payodhimadhye
            tatrātha yogabalataḥ svajanānanaiṣīḥ //
             Nar_10,77.9
            padbhyāṃ tvaṃ padmamālī cakit iva purānnirgato dhāvamāno
            mleccheśenānuyāto vadhasukṛtavihīnena śaile nyalaiṣīḥ /
            suptenāṅghryāhatena drutamatha mucukundena bhasmīkṛte'smin
            bhūpāyāsmai guhānte sulalitavapuṣā tasthiṣe bhaktibhāje //
             Nar_10,77.10
            ekṣvāko'haṃ virakto'smyakhilanṛpasukhe tvatprasādaikakāṅkṣī
            hā deveti stuvantaṃ varavitatiṣu taṃ nispṛhaṃ vīkṣya hṛṣyan /
            muktestulyāṃ ca bhaktiṃ dhutasakalamalaṃ mokṣamapyāśu dattvā
            kāryaṃ hiṃsāviśuddhyai tapa iti ca tadā prārtha lokapratītyai //
             Nar_10,77.11
            tadanu mathurāṃ gatvā hatvā camūṃ yavanāhṛtāṃ
            magadhapatinā mārge sainyaiḥ pureva nivāritaḥ /
            caramavijayaṃ darpāyāsmai pradāya palāyito
            jaladhinagarīṃ yāto vātālayeśvara! pāhi mām //
             Nar_10,77.12
            tridivavardhakivardhitakauśalaṃ tridaśdattasamastavibhūtimat /
            jaladhimadhyagataḥ tvamabhūṣayo navapuraṃ vapurañcitarociṣā //
             Nar_10,78.1
            daduṣi revatabhubhṛti revatīṃ halabhṛte tanayāṃ vidhiśāsanāt /
            mahitamutsavaghoṣamapūpuṣaḥ samuditairmuditaiḥ saha yādavaiḥ //
             Nar_10,78.2
            atha vidarbhasutāṃ khalu rukmiṇīṃ praṇayiṇīṃ tvayi deva! sahodaraḥ /
            svayamaditsata cedimahībhuje svatamasā tamasādhumupāśrayan //
             Nar_10,78.3
            ciradhṛtapraṇayā tvayi bālikā sapadi kāṅkṣitabhaṅgasamākulā /
            tava nivedayituṃ dvijamādiśat svakadanaṃ kadanaṅgavinirmitam //
             Nar_10,78.4
            dvijasuto'pi ca tūrṇamupāyayau tava puraṃ hi durāśadurāsadam /
            mudamavāpa ca sādarapūjitaḥ sa bhavatā bhavatāpahṛtā svayam //
             Nar_10,78.5
            sa ca bhavantamavocata kuṇḍine nṛpasutā khalu rājati rukmiṇī /
            tvayi samutsukayā nijadhīratārahitayā hi tayā prahito'smyaham //
             Nar_10,78.6
            tava hṛtāsmi puraiva guṇairahaṃ harati māṃ kila cedinṛpo'dhunā /
            ayi kṛpālaya! pālaya māmiti prajagade jagadekapate! tayā //
             Nar_10,78.7
            aśaraṇāṃ yadi māṃ tvamupekṣase sapadi jīvitameva jāhāmyaham /
            iti girā sutanoratanod bhṛśaṃ suhṛdayaṃ hṛdayaṃ tava kātaram //
             Nar_10,78.8
            akathayastvamathainamaye sakhe! tadadhikā mama manmathavedanā /
            nṛpasamakṣamupetya harāmyahaṃ tadayi tāṃ dayitāmasitekṣaṇām //
             Nar_10,78.9
            pramuditena ca tena samaṃ tadā rathagato laghu kuṇḍinameyivān /
            gurumarutpuranāyaka! me bhavān vitanutāṃ tanutāṃ nikhilāpadām //
             Nar_10,78.10
            balasametabalānugato bhavān puramagāhata bhīṣmakamānitaḥ /
            dvijasutaṃ tvadupāgamavādinaṃ dhṛtarasā tarasā praṇanāma sā //
             Nar_10,79.1
            bhuvanakāntamavekṣya bhavadvapurnṛpasutasya niśamya ca ceṣṭitam /
            vipulakhedajuṣāṃ puravāsināṃ saruditairuditairagamanniśā //
             Nar_10,79.2
            tadanu vanditumindumukhī śivāṃ vihitamaṅgalabhūṣaṇabhāsurā /
            niragamad bhavadarpitajīvitā svapurataḥ purataḥ subhaṭāvṛtā //
             Nar_10,79.3
            kulavadhūbhirupetya kumārikā girisutāṃ paripūjya ca sādaram /
            muhurayācata tatpadapaṅkaje nipatitā patitāṃ tava kevalam //
             Nar_10,79.4
            samavalokya kutuhalasaṅkule nṛpakule nibhṛtaṃ tvayi ca sthite /
            nṛpasutā niragād girijālayāt suruciraṃ rucirañjitadiṅmukhā //
             Nar_10,79.5
            bhuvanamohanarūparucā tadā vivaśitākhilarājakadambayā /
            tvamapi deva! kaṭākṣavimokṣaṇaiḥ pramadayā madayāñcakṛṣe manāk //
             Nar_10,79.6
            kva tu gamiṣyasi candramukhīti tāṃ sarasametya kareṇa haran kṣaṇāt /
            samadhiropya rathaṃ tvamapāhṛthā bhuvi tato vitato ninado dviṣām //
             Nar_10,79.7
            kva nu gataḥ paśupāla iti krudhā kṛtaraṇā yadubhiśca jitā nṛpāḥ /
            na tu bhavānudacālyata tairaho piśunakaiḥ śunakairiva kesarī //
             Nar_10,79.8
            tadanu rukmiṇamāgatamāhave vadhamupekṣya nibadhya virūpayan /
            hṛtamadaṃ parimucya baloktibhiḥ puramayā ramayā saha kāntayā //
             Nar_10,79.9
            navasamāgamaljjitamānasāṃ praṇayakautukajṛmbhitamanmathām /
            aramayaḥ khalu nātha! yathāsukhaṃ rahasi tāṃ hasitāṃśulasanmukhīm //
             Nar_10,79.10
            vividhanarma bhirevamaharniśaṃ pramadamākalayan punarekadā /
            ṛjumateḥ kila vakrāgirā bhavān varatanoratanodatilolatām //
             Nar_10,79.11
            tadadhikairatha lālanakauśalaiḥ praṇayinīmadhikaṃ ramayannimām /
            ayi mukunda! bhavaccaritāni naḥ pragadatāṃ gadatāntimapākuru //
             Nar_10,79.12
            satrājitastvamatha lubdhavadarkalabdhaṃ
            divyaṃ spamantakamaṇiṃ bhagavannayācīḥ /
            tatkāraṇaṃ bahuvidhaṃ mama bhāti nūnaṃ
            tasyātmajāṃ tvayi ratāṃ chalato vivoḍhum //
             Nar_10,80.1
            adattaṃ taṃ tubhyaṃ maṇivaramanenālpamanasā
            prasenastadbhrātā galabhuvi vahan prāp mṛgayām /
            ahannenaṃ siṃho maṇimahasi māṃsabhramavaśāt
            kapīndrastaṃ hatvā maṇimapi ca bālāya dadivān //
             Nar_10,80.2
            śaśaṃsuḥ satrājidgiramanu janāstvāṃ maṇiharaṃ
            janānāṃ pīyūṣaṃ bhavati guṇināṃ doṣakaṇikā /
            tataḥ sarvajño'pi svajanasahito mārgaṇaparaḥ
            prasenaṃ taṃ dṛṣṭvā harimapi gato'bhūḥ kapiguhām //
             Nar_10,80.3
            bhavantamavitarkayannativayāḥ svayaṃ jāmbavān
            mukundaśaranaṃ hi māṃ ka iha roddhumityālapan /
            vibho! raghupate! hare! jaya jayetyalaṃ muṣṭibhi-
            ścaraṃstava samarcanaṃ vyadhita bhaktacūḍāmaṇiḥ //
             Nar_10,80.4
            buddhvātha tena dattāṃ navaramaṇīṃ varamaṇīṃ ca parigṛhṇan /
            anugṛhṇannamumāgāḥ sapadi ca satrājite maṇiṃ prādāḥ //
             Nar_10,80.5
            tadanu sa khalu vrīḍālolo vilolavilocanāṃ
            duhitaramaho dhīmān bhāmāṃ giraiva parārpitām /
            adita maṇinā tubhyaṃ labhyaṃ sametya bhavānapi
            pramuditamanāstasyaivādānmaṇīṃ gahanāśayaḥ //
             Nar_10,80.6
            vrīḍākulāṃ ramayati tvayi satyabhāmāṃ
            kaunteyadāhakathayātha kurūn prayāte /
            hī gāndineyakṛtavarmagirā nipātya
            satrājitaṃ śatadhanurmaṇimājahāra //
             Nar_10,80.7
            śokāt kurūnupagatāmavalokya kāntāṃ
            hatvā drutaṃ śatadhunaṃ samaharṣayastām /
            ratne saśaṅka iva maithilagehametya
            rāmo gadāṃ samaśiśikṣata dhārtarāṣṭram //
             Nar_10,80.8
            akrūra eṣa bhagavan! bhavadicchayaiva
            satrājitaḥ kucaritasya yuyoja hiṃsām /
            akrūrato maṇimanāhṛtavān punastvaṃ
            tasyaiva bhūtimupadhātumiti bruvanti //
             Nar_10,80.9
            bhaktastvayi sthirataraḥ sa hi gāndineyas-
            tasyaiva kāpathamatiḥ kathamīśa! jātā /
            vijñānavān praśamavānahamityudīrṇaṃ
            garvaṃ dhruvaṃ śamayituṃ bhavatā kṛtaiva //
             Nar_10,80.10
            yātaṃ bhayena kṛtavarmayutaṃ punasta-
            māhūya tadvinihitaṃ ca maṇiṃ prakāśya /
            tatriva suvaratadhare vinidhāya tuṣyan
            bhāmākucāntaraśayaḥ pavaneśa! pāyāḥ //
             Nar_10,80.11
            snigdhāṃ mugdhāṃ satatamapi tāṃ lālayan satyabhāmāṃ
            yāto bhūyaḥ saha khalu tayā yājñasenīvivāham /
            pārthaprītyai punarapi panāgāsthito hastipuryāṃ
            śakraprasthaṃ puramapi vibho! saṃvidhāyāgato'bhūḥ //
             Nar_10,81.1
            bhadrāṃ bhadrāṃ bhavadavarajāṃ kauraveṇārthyamānāṃ
            tvadvācā tāmahṛta kuhanāmaskarī śakrasūnuḥ /
            tatra kruddhaṃ balamanunayan pratyagāstena sārdhaṃ
            śakraprasthaṃ priyasakhamude satyabhāmāsahāyaḥ //
             Nar_10,81.2
            tatra krīḍannapi ca yamunākūladṛṣṭāṃ gṛhītvā
            tāṃ kālindīṃ nagaramagamaḥ khāṇḍavaprīṇitāgniḥ /
            bhrātṛtrastāṃ praṇayavivaśāṃ deva! paitṛṣvaseyīṃ
            rājñāṃ madhye sapadi jahriṣe mitravindāmavantīm //
             Nar_10,81.3
            satyāṃ gatvā punarudavaho nagnajinnandanāṃ tāṃ
            baddhvā saptāpi ca vṛṣavarān saptamūrtirnimeṣāt /
            bhadrāṃ nāma pradaduratha te deva! santardanādyās-
            tatsodaryāṃ varada! bhavataḥ sāpi paitṛṣvaseyī //
             Nar_10,81.4
            pārthādyairapyakṛtalavanaṃ toyamātrābhilakṣyaṃ
            lakṣaṃ chitvā śapharamavṛthā lakṣaṇāṃ madrakanyām /
            aṣṭāvevaṃ tava samabhavan vallabhāstatra madhye
            śuśrotha tvaṃ surapatigirā bhaumaduśceṣṭitāni //
             Nar_10,81.5
            smṛtāyātaṃ pakṣipravaramadhirūḍhastvamagamo
            vahannaṅke bhāmāmupavanamivārātinagaram /
            vibhindan durgāṇi truṭitapṛtanāśonitarasaiḥ
            puraṃ tāvat prāgjyotiṣamakuruthāḥ śoṇitapūram //
             Nar_10,81.6
            murastvāṃ pañcāsyo jaladhivanamadhyādudapatat
            sa cakre cakreṇa pradalitaśirā maṅkṣu bhavatā /
            catudantairdantāvalapatibhirindhānasamaraṃ
            rathāṅgenacchitvā narakamakarostīrṇarakam //
             Nar_10,81.7
            stuto bhūmyā rājyaṃ sapadi bhagadatte'sya tanaye
            gajaṃ caikaṃ dattvā prajighāyitha nāgān nijapurīm /
            khalenābaddhānāṃ svagatamanasāṃ ṣoḍaśa punaḥ
            sahasrāṇi strīṇāmapi ca dhanarāśiṃ ca vipulam //
             Nar_10,81.8
            bhaumāpāhṛtakuṇḍalaṃ tadaditerdātuṃ prayāto divaṃ
            śakrādyairmahitaḥ samaṃ dayitayā dyustrīṣu dattahviyā /
            hṛtvā kalpataruṃ ruṣābhipatitaṃ jitvendramabhyāgamas-
            tattu śrīmadadoṣa īdṛśa iti vyākhyātumevākṛthāḥ //
             Nar_10,81.9
            kalpadruṃ satyabhāmābhavanabhuvi sṛjan dvyaṣṭasāhasrayoṣāḥ
            svīkṛtya pratyagāraṃ vihitabahuvapurlālayan kelibhedaiḥ /
            āścaryānnāradālokitavividhagatistatra tatrāpi gehe
            bhūyaḥ sarvāsu kurvan daśa daśa tanayān pāhi vātālayeśa! //
             Nar_10,81.10
            pradyumno raukmiṇeyaḥ sa khalu tava kalā śambareṇāhṛtastaṃ
            hatvā ratyā sahāpto nijapūramaharad rukmikanyāṃ ca dhanyām /
            tatputro'thāniruddho guṇanidhiravahad rocanāṃ rukmipautrīṃ
            tatrodvāhe gatastvaṃ nyavadhi musalinā rukmyapi dyūtavairāt //
             Nar_10,82.1
            bāṇasya sā balisutasya sahasrabāhor-
            māheśvarasya mahitā duhitā kiloṣā /
            tvatpautramenamaniruddhamadṛṣṭapūrvaṃ
            svapne'nubhūya bhagavan! virahāturābhūt //
             Nar_10,82.2
            yoginyatīva kuśalā khalu citralekhā
            tasyāḥ sakhī vilikhatī taruṇānaśeṣān /
            tatrāniruddhamuṣyā viditaṃ niśāyā-
            māneṣṭa yogabalato bhavato niketāt //
             Nar_10,82.3
            kanyāpure dayitayā sukhamāramantaṃ
            cainaṃ kathañcana babandhuṣi śarvabandhau /
            śrīnāradoktatadudantadurantaroṣais-
            tvaṃ tasya śoṇitapuraṃ yadubhirnyarundhāḥ //
             Nar_10,82.4
            purīpālaḥ śailapriyaduhitṛnātho'sya bhagavān
            samaṃ bhūtavrātairyadubalamaśaṅkaṃ nirurudhe /
            mahāprāṇo bāṇo jaṭiti yuyudhānena yuyudhe
            guhaḥ pradyumnena tvamapi purahantrā jaghaṭiṣe //
             Nar_10,82.5
            niruddhāśeṣāstre mumuhuṣi tavāstreṇa giriśe
            drutā bhūtā bhītāḥ pramathakulavīrāḥ pramathitāḥ /
            parāskandat skandaḥ kusumaśarabāṇaiśca sacivaḥ
            sa kumbhāṇḍo bhāṇḍaṃ navamiva balenāśu bibhide //
             Nar_10,82.6
            cāpānāṃ pañcaśatyā prasabhamupagate chinnacāpe'tha bāṇe
            vyarthe yāte sameto jvarapatiraśanairajvari tvajjvareṇa /
            jñānī stutvātha dattvā tava caritajuṣāṃ vijvaraṃ sa jvaro'gāt
            prāyo'ntarjñānavanto'pi ca bahutamasā raudraceṣṭā hi raudrāḥ //
             Nar_10,82.7
            bāṇaṃ nānāyudhograṃ punarabhipatitaṃ durpadoṣād vitanvan
            nirlūnāśeṣadoṣaṃ sapadi bubudhuṣā śaṅkareṇopagītaḥ /
            tadvācā śiṣṭabāhudvitayamubhayato nirbhayaṃ tatpriyaṃ taṃ
            muktvā taddattamāno nijapuramagamaḥ sāniruddhaḥ sahoṣaḥ //
             Nar_10,82.8
            muhustāvacchakraṃ varuṇamajayo nandaharaṇe
            yamaṃ bālānītau davadahanapāne'nilasakham /
            vidhiṃ vatsasteye giriśāmiha bāṇasya samare
            vibho! viśvotkarṣī tadayamavatāro jayati te //
             Nar_10,82.9
            dvijaruṣā kṛkalāsavapurdharaṃ nṛganṛpaṃ tridivālayamāpayan /
            nijajane dvijabhaktimanuttamāmupadiśan pavaneśvara! pāhi mām //
             Nar_10,82.10
            rāme'thagokulagate pramadāprasakte
            hūtānupetayamunādamane madāndhe /
            svairaṃ samāramati sevakavādamūḍho
            dūtaṃ nyayuṅkta tava pauṇḍrakavāsudevaḥ //
             Nar_10,83.1
            nārāyaṇo'hamavatīrṇa ihāsmi bhūmau
            dhatse kila tvamapi māmakalakṣaṇāni /
            utsṛjya tāni śaraṇaṃ vraja māmiti tvāṃ
            dūto jagāda sakalairhasitaḥ sabhāyām //
             Nar_10,83.2
            dūte'tha yātavati yādavasainikastvaṃ
            yāto dadarśitha vapuḥ kila pauṇḍrakīyam /
            tāpena vakṣasi kṛtāṅkamanalpamūlya-
            śrīkaustubhaṃ makarakuṇḍalapītacelam //
             Nar_10,83.3
            kālāyasaṃ nijasudarśanamasyato'sya
            kālānalotkarakireṇa sudarśanena /
            śīrṣaṃ cakartitha mamarditha cāsya senāṃ
            tanmitrakāśipaśiro'pi cakartha kāśyām //
             Nar_10,83.4
            jāḍyena bālakagirāpi kilāhameva
            śrīvāsudeva iti rūḍhamatiściraṃ saḥ /
            sāyujyameva bhavadaikyadhiyā gato'bhūt
            ko nāma kasya sukṛtaṃ kathamityaveyāt //
             Nar_10,83.5
            kāśīśvarasya tanayo'tha sudakṣiṇākhyaḥ
            śarvaṃ prapūjya bhavate vihitābhicāraḥ /
            kṛtyānalaṃ kamapi bāṇaraṇātibhītair-
            bhūtaiḥ kathañcana vṛtaiḥ samamabhyamuñcat //
             Nar_10,83.6
            tālapramāṇacaraṇāmakhilaṃ dahantīṃ
            kṛtyāṃ vilokya cakitaiḥ kathito'pi pauraiḥ /
            dyūtotsave kamapi no calito vibho! tvaṃ
            pārśvasthamāśu visasarjitha kālacakram //
             Nar_10,83.7
            abhyāpatatyamitadhāmni bhavanmahāstre
            hā heti vidrutavatī khalu ghorakṛtyā /
            roṣāt sudakṣiṇamadakṣiṇaceṣṭitaṃ taṃ
            puploṣa cakramapi kāśipurāmadhākṣīt //
             Nar_10,83.8
            sa khalu vivido rakṣoghāte kṛtopakṛtiḥ purā
            tava tu kalayā mṛtyuṃ prāptuṃ tadā khalatāṃ gataḥ /
            narakasacivo halinā yudhyannaddhā papāta talāhataḥ //
             Nar_10,83.9
            sāmbaṃ kauravyaputrīharaṇaniyamitaṃ sāntvanārthī kurūṇāṃ
            yātastadvākyaroṣoddhṛtakarinagaro mocayāmāsa rāmaḥ /
            te ghātyāḥ pāṇḍaveyairiti yadupṛtanāṃ nāmucastvaṃ tadānīṃ
            taṃ tvāṃ durbodhalīlaṃ pavanapurapate! tāpaśāntyai niṣeve //
             Nar_10,83.10
            kvacidatha tapanoparāgakāle puri nidadhat kṛtavarmakāmasūnū /
            yadukulamahilāvṛtaḥ sutīrthaṃ samupagato'si samantapañcakākhyam //
             Nar_10,84.1
            bahutarajanatāhitāya tatra tvamapi punan vinimajjya tīrthatoye /
            dvijagaṇaparimuktavittarāśiḥ samamilathāḥ kurupāṇḍavādimitraiḥ //
             Nar_10,84.2
            tava khalu dayitājanaiḥ sametā drupadasutā tvayi gāḍhabhaktibhārā /
            taduditabhavadāhṛtiprakārairatimumude samamanyabhāminībhiḥ //
             Nar_10,84.3
            tadanu ca bhagavan! nirīkṣya gopānatikutukādupagamya mānayitvā /
            cirataravirahāturāṅgarekhāḥ paśupavadhūḥ sarasaṃ tvamanvayāsīḥ //
             Nar_10,84.4
            sapadi ca bhavadīkṣaṇotsavena pramuṣitamānahṛdāṃ nitambinīnām /
            atirasaparimuktakañculīke paricayahṛdyatare kuce nyalaiṣīḥ //
             Nar_10,84.5
            ripujanakalahaiḥ punaḥ punarme samupagatairiyatī vilambanābhūt /
            iti kṛtaparirambhaṇe tvayi drāgativivaśā khalu rādhikā nililye //
             Nar_10,84.6
            apagatavirahavyathāstadā tā rahasi vidhāya dadātha tattvabodham /
            paramasukhacidātmako'hamātmetyudayatu vaḥ sphuṭameva cetasīti //
             Nar_10,84.7
            sukharasaparimiśrito viyogaḥ kimapi purābhavaduddhavopadeśaiḥ /
            samabhavadamutaḥ paraṃ tu tāsāṃ paramasukaikyamayī bhavadvicintā //
             Nar_10,84.8
            munivaranivahaistavātha pitrā duritaśamāya śubhāni pṛcchyamānaiḥ /
            tvayi sati kimidaṃ śubhāntarairityuruhasitairapi yājitastadāsau //
             Nar_10,84.9
            sumahati yajane vitāyamāne pramuditamitrajane sahaiva gopāḥ /
            yadujanamahitāstrimāsamātraṃ bhavadanuṣaṅgarasaṃ pureva bhejuḥ //
             Nar_10,84.10
            vyapagamasamaye sametya rādhāṃ dṛḍhamupagūhya nirīkṣya vītakhedām /
            pramuditahṛdayaḥ puraṃ prayātaḥ pavanapureśvara! pāhi māṃ gadebhyaḥ //
             Nar_10,84.11
            tato magadhabhūmṛtā ciranirodhasaṃkleśitaṃ
            śatāṣṭakayutāyutadvitayamīśa! bhūmībhṛtām /
            anāthaśaraṇāya te kamapi pūruṣaṃ prāhiṇo-
            dayācata sa māgadhakṣapaṇameva kiṃ bhūyasā //
             Nar_10,85.1
            yiyāsurabhimāgadhaṃ tadanu nāradodīritād
            yudhiṣṭhiramakhodyamādubhayakāryaparyākulaḥ /
            viruddhajayino'dhvarādubhayasiddhirityuddhave
            śaśaṃsuṣi nijaiḥ samaṃ puramiyetha yaudhiṣṭhirīm //
             Nar_10,85.2
            aśeṣadayitāyute tvayi samāgate dharmajo
            vijitya sahajairmahīṃ bhavadapāṅgasaṃvardhitaiḥ /
            śriyaṃ nirupamāṃ vahannahaha bhaktadāsāyitaṃ
            bhavantamayi! māgadhe prahitavān sabhīmārjunam //
             Nar_10,85.3
            girivrajapuraṃ gatāstadanu deva! yūyaṃ trayo
            yayāca samarotsavaṃ dvijamiṣeṇa taṃ māgadham /
            apūrṇasukṛtaṃ tvamuṃ pavanajena saṃgrāmayan
            nirīkṣya saha jiṣṇunā tvamapi rājayudhvā sthitaḥ //
             Nar_10,85.4
            aśāntasamaroddhataṃ viṭapapāṭanāsaṃjñayā
            nipātya jarasaḥ sutaṃ pavanajena niṣpāṭitam /
            vimucya nṛpatīn mudā samanugṛhya bhaktiṃ parāṃ
            dideśitha gataspṛhānapi ca dharmaguptyai bhuvaḥ //
             Nar_10,85.5
            pracakruṣi yudhiṣṭhire tadanu rājasūyādhvaraṃ
            prasannabhṛtakībhavatsakalarājakavyākulam /
            tvamapyayi jagatpate! dvijapadāvanejādikaṃ
            cakartha kimu kathyate nṛpavarasya bhāgyonnatiḥ //
             Nar_10,85.6
            tataḥ savanakarmaṇi pravaramagryapūjāvidhiṃ
            vicārya sahadevavāganugataḥ sa dharmātmajaḥ /
            vyadhatta bhavate mudā sadasi viśvabhūtātmane
            tadā sasuramānuṣaṃ bhavanameva tṛptiḥ dadhau //
             Nar_10,85.7
            tataḥ sapadi cedipo muninṛpeṣu tiṣṭhatsvaho
            sabhājayati ko jaḍaḥ paśupadurdurūṭaṃ vaṭum /
            iti tvayi sa durvacovitatimudvamannāsanā-
            dudāpatadudāyudhaḥ samapatannamuṃ pāṇḍavāḥ //
             Nar_10,85.8
            nivārya nijapakṣagānabhimukhasya vidveṣiṇas-
            tvameva jahiṣe śiro danujadāriṇā svāriṇā /
            janustritayalabdhayā satatacintayā śuddhadhīs-
            tvayā sa paramekatāmadhṛta yogināṃ durlabhām //
             Nar_10,85.9
            tataḥ sumāhito tvayā kratuvare nirūḍhe jano
            yayau jayati dharmajo jayati kṛṣṇa ityālapan /
            khalaḥ sa tu suyodhano dhutamanāḥ sapatnaśriyā
            mayārpitasabhāmukhe sthalajalabhramādabhramīt //
             Nar_10,85.10
            tadā hasitamutthitaṃ drupadandanābhīmayo-
            rapāṅgakalayā vibho! kimapi tāvadujjṛmbhayan /
            dharābharanirākṛtau sapadi nāma bījaṃ vapan
            janārdana! marutpurīnilaya! pāhi māmāmayāt //
             Nar_10,85.11
            sālvo bhaiṣmīvivāhe yadubalavijitaścandracūḍād vimānaṃ
            vindan saubhaṃ sa māyī tvayi vasati kurūṃstvatpurīmabhyabhāṅkṣīt /
            pradyumnastaṃ nirundhannakhilayadubhaṭairnyagrahīdugravīryaṃ
            tasyāmātyaṃ dyumantaṃ vyajani ca samaraḥ saptaviṃśatyahāntam //
             Nar_10,86.1
            tāvat tvaṃ rāmaśālī tvaritamupagataḥ khaṇḍitaprāyasainyaṃ
            saubheśaṃ taṃ nyarundhāḥ sa ca kila gadayā śārṅgamabhraṃśayat te /
            māyātātaṃ vyahiṃsīdapi tava puratastat tvayāpi kṣaṇārdhaṃ
            nājñāyītyāhureke tadidamavamataṃ vyāsa eva nyaṣedhīt //
             Nar_10,86.2
            kṣiptvā saubhaṃ gadācūrṇitamudakanidhau maṅkṣu sālve'pi cakre-
            ṇotkṛtte dantavaktraḥ prasabhamabhipatannabhyamuñcad gadāṃ te /
            kaumodakyā hato'sāvapi sukṛtanidhiścaidyavat prāpadaikyaṃ
            sarveṣāmeṣa pūrvaṃ tvayi dhṛtamanasāṃ mokṣaṇārtho'vatāraḥ //
             Nar_10,86.3
            tvayyāyāte'tha jāte kila kurusadasi dyūtake saṃyatāyāḥ
            krandantyā yājñasenyāḥ sakaruṇamakṛthāścelamālāmanantām /
            annāntaprāptaśarvāṃśajamunicakitadraupadīcintito'tha
            prāptaḥ śākānnamaśnan munigaṇamakṛthāstṛptimantaṃ vanānte //
             Nar_10,86.4
            yuddhodyoge'tha mantre milati sati vṛtaḥ phalgunena tvamekaḥ
            kauravye dattasainyaḥ karipuramagamo dūtyakṛt pāṇḍavārtham /
            mīṣmadroṇādimānye tava khalu vacane dhikkṛte kauraveṇa
            vyāvṛṇvan viśvarūpaṃ munisadasi purīṃ kṣobhayitvāgato'bhūḥ //
             Nar_10,86.5
            jiṣṇostvaṃ kṛṣṇa! sūtaḥ khalu samaramukhe bandhughāte dayāluṃ
            khinnaṃ taṃ vīkṣya vīraṃ kimidamayi sakhe! nitya eko'yamātmā /
            ko vadhyaḥ ko'tra hantā tadiha vadhabhiyaṃ projjhya mayyarpitātmā
            dharmyaṃ yuddhaṃ careti prakṛtimanayathā darśayan viśvarūpam //
             Nar_10,86.6
            bhaktottaṃse'tha bhīṣme tava dharaṇibharakṣepakṛtyaikasakte
            nityaṃ nityaṃ vibhindatyavanibhṛdayutaṃ prāptasāde ca pārthe /
            niśśastratvapratijñāṃ vijahadarivaraṃ dhārayan krodhaśālī-
            vādhāvan prāñjaliṃ taṃ nataśirasamatho vīkṣya modādapāgāḥ //
             Nar_10,86.7
            yuddhe droṇasya hastisthiraraṇabhagadatteritaṃ vaiṣṇavāstraṃ
            vakṣasyādhatta cakrasthagitaravimahāḥ prārdayan sindhurājam /
            nāgāstre karṇamukte kṣitimavanamayan kevalaṃ kṛttamauliṃ
            tatre tatrāpi pārthaṃ kimiva na hi bhavān pāṇḍavānāmakārṣīt //
             Nar_10,86.8
            yuddhādau tīrthagāmi sa khalu haladharo naimiśakṣetramṛccha-
            nnapratyutthāyisūtakṣayakṛdatha sutaṃ tatpade kalpayitvā /
            yajñaghnaṃ balvalaṃ parvaṇi paridalayam snātatīrtho raṇānte
            samprāpto bhīmaduryodhanaraṇamaśamaṃ vīkṣya yātaḥ purīṃ te //
             Nar_10,86.9
            saṃsuptadraupadeyakṣapaṇahatadhiyaṃ drauṇimetya tvaduktyā
            tanmuktaṃ brāhmamastraṃ samahṛta vijayo mauliratnaṃ ca jahe /
            ucchittyai pāṇḍavānāṃ punarapi ca viśatyuttarāgarbhamastre
            rakṣannaṅguṣṭhamātraḥ kila jaṭharamagāścakrapāṇirvibho! tvam //
             Nar_10,86.10
            dharmaughaṃ dharmasūnorabhidadhadakhilaṃ chandamṛtyuḥ sa bhīṣmas-
            tvāṃ paśyan bhaktibhūmnaiva hi sapadi yayau niṣkalabrahmabhūyam /
            saṃyājyāthāśvamedhaistribhiratimahitairdharmajaṃ pūrṇakāmaṃ
            samprāpto dvārakāṃ tvaṃ pavanapurapate! pāhi māṃ sarvarogāt //
             Nar_10,86.11
            kucelanāmā bhavataḥ satīrthyatāṃ gataḥ sa sāndīpanimandire dvijaḥ /
            tvadekarāgeṇa dhanādiniḥspṛho dināni ninye praśamī gṛhāśramī //
             Nar_10,87.1
            samānaśīlāpi tadāyavallabhā tathaiva no cittahayaṃ sameyusī /
            kadācidūce bata vṛttilabdhaye ramāpatiḥ kiṃ na sakhā niṣevyate //
             Nar_10,87.2
            itīrito'yaṃ priyayā kṣudhārtayā jugupsamāno'pi dhane madāvahe /
            tadā tvadālokanakautukād yayau vahan paṭānte pṛthukānupāyanam //
             Nar_10,87.3
            gato'yamāścaryamayīṃ bhavatpūrīṃ gṛheṣu śaibyābhavanaṃ sameyivān /
            praviśya vaikuṇṭhamivāpa nirvṛtiṃ tavātisambhāvanayā tu kiṃ punaḥ //
             Nar_10,87.4
            prapūjitaṃ taṃ priyayā ca vījitaṃ kare gṛhītvākathayaḥ purā kṛtam /
            yadindhanārthaṃ gurudāracoditairapartuvarṣaṃ tadamarṣi kānane //
             Nar_10,87.5
            trapājuṣo'smāt pṛthukaṃ balādatha pragṛhya muṣṭau sakṛdāśite tvayā /
            kṛtaṃ kṛtaṃ nanviyateti sambhramād ramā kilopetya karaṃ rurodha te //
             Nar_10,87.6
            bhakteṣu bhaktena sa mānitastvayā purīṃ vasannekaniśāṃ mahāsukham /
            batāparedyurdraviṇaṃ vinā yayau vicitrarūpastava khalvanugrahaḥ //
             Nar_10,87.7
            yadi hyayāciṣyamadāsyadacyuto vadāmi bhāryāṃ kimiti vrajannasau /
            tvaduktilīlāsmitamagnadhīḥ punaḥ kramādapaśyanmaṇidīpramālayam //
             Nar_10,87.8
            kiṃ mārgavibhraṃśa iti bhraman kṣaṇaṃ gṛhaṃ praviṣṭaḥ sa dadarśa vallabhām /
            sakhīparītāṃ maṇihemabhūṣitāṃ bubodha ca tvatkaruṇāṃ mahādbhutām //
             Nar_10,87.9
            sa ratnaśālāsu vasannapi svayaṃ samunnamadbhaktibharo'mṛtaṃ yayau /
            tvamevamāpūritabhaktavāñchito marutpurādhīśa! harasva me gadān //
             Nar_10,87.10
            prāgevācāryaputrāhṛtiniśamanayā svīyaṣaṭsūnuvīkṣāṃ
            kāṅkṣantyā māturukatyā sutalabhuvi baliṃ prāpya tenārcitastvam /
            dhātuḥ śāpāddhiraṇyānvitakaśipubhavān śaurijān kaṃsabhagnā-
            nānīyainān pradarśya svapadamanayathāḥ pūrvaputrān marīceḥ //
             Nar_10,88.1
            śrutadeva iti śrutaṃ dvijendraṃ bahulāśvaṃ nṛpatiṃ ca bhaktipūrṇam /
            yugapat tvamanugrahītukāmo mithilāṃ prāpitha tāpasaiḥ sametaḥ //
             Nar_10,88.2
            gacchan dvimūrtirubhayoryugapanniketa-
            mekena bhūrivibhavairvihitopacāraḥ /
            anyena taddinabhṛtaiśca phalaudanādyais-
            tulyaṃ praseditha dadātha ca muktimābhyām //
             Nar_10,88.3
            bhūyo'tha dvāravatyāṃ dvijatanayamṛtiṃ tatpralāpānapi tvaṃ
            ko vā daivaṃ nirundhyāditi kila kathayan viśvavoḍhāpyasoḍhāḥ /
            jiṣṇorgarvaṃ vinetuṃ tvayi manujadhiyā kuṇṭhitāṃ cāsya buddhiṃ
            tattvārūḍhāṃ vidhātuṃ paramatamapadaprekṣaṇeneti manye //
             Nar_10,88.4
            naṣṭā aṣṭāsya putrāḥ punarapi tava tūpekṣayā kaṣṭavādaḥ
            spaṣṭo jāto janānāmatha tadavasare dvārakāmāra pārthaḥ /
            maitryā tatroṣito'sau navamasutabhṛtau vipravaryaprarodaṃ
            śrutvā cakre pratijñāmanupahṛtasutaḥ sannivekṣye kṛśānum //
             Nar_10,88.5
            mānī sa tvāmapṛṣṭvā dvijanilayagato bāṇajālairmahāstrai
            rundhānaḥ sūtigehaṃ punarapi sahasā dṛṣṭanaṣṭe kumāre /
            yāmyāmaindrīṃtathāyāḥ suravaranagarīrvidyayāsādya sadyo
            moghodyogaḥ patiṣyan hutabhuji bhavatā sasmitaṃ vārito'bhūt //
             Nar_10,88.6
            sārdhaṃ tena pratīcīṃ diśamatijavinā syandanenābhiyāto
            lokālokaṃ vyatītastimirabharamatho cakradhāmnā nirundhan /
            cakrāṃśukliṣṭadṛṣṭiṃ sthitamatha vijayaṃ paśya paśyeti vārāṃ
            pāre tvaṃ prādadaśaḥ kimapi hi tamasāṃ dūradūraṃ padaṃ te //
             Nar_10,88.7
            tatrāsīnaṃ bhujaṅgādhipaśayanatale divyabhūṣāyudhādyai-
            rāvītaṃ pītacelaṃ pratinavajaladaśyāmalaṃ śrīmadaṅgam /
            mūrtīnāmīśitāraṃ paramiha tisṛṇāmekamarthaṃ śrutīnāṃ
            tvāmeva tvaṃ parātman! priyasakhasahito nemitha kṣemarūpam //
             Nar_10,88.8
            yuvāṃ māmevadvāvadhikavivṛtāntarhitatayā
            vibhinnau sundraṣṭuṃ svayamahamahārṣaṃ dvijasutān /
            nayetaṃ drāgenāniti khalu vitīrṇān punaramūn
            dvijāyādāyādāḥ praṇutamahimā pāṇḍujanuṣā //
             Nar_10,88.9
            evaṃ nānāvihārairjagadabhiramayan vṛṣṇivaṃśaṃ prapuṣṇa-
            nnījāno yajñabhaidairatulavihṛtibhiḥ prīṇayanneṇanetrāḥ /
            bhūbhārakṣepadambhāt padakamalajuṣāṃ mokṣaṇāyāvatīrṇaḥ
            pūrṇaṃ brahmaiva sākṣād yaduṣu manujatārūṣitastvaṃ vyalāsīḥ //
             Nar_10,88.10
            prāyeṇa dvāravatyāmavṛtadayi tadī nāradastvadrasārdras-
            tasmāllebhe kadācit khalu sukṛtanidhistvatpitā tattvabodham /
            bhaktānāmagrayāyī sa ca khalu matimānuddhavastvatta eva
            prāpto vijñānasāraṃ sa kila janahitāyādhunāste vadaryām //
             Nar_10,88.11
            so'yaṃ kṛṣṇāvatāro jayati tava vibho! yatra sauhārdabhīti-
            snehadveṣānurāgaprabhṛtibhiratulairaśramairyogabhedaiḥ /
            ārtiṃ tīrvā samastāmamṛtapadamaguḥ sarvataḥ sarvalokāḥ
            sa tvaṃ viśvārtiśāntyai pavanapurapate! bhaktipūrtyai ca bhūyāḥ //
             Nar_10,88.12
            ramājāne! jāne yadiha tava bhakteṣu vibhavo
            na sampadyaḥ sadyastadiha madakṛttvādaśaminām /
            praśāntiṃ kṛtvaiva pradiśasi tataḥ kāmamakhilaṃ
            praśānteṣu kṣipraṃ na khalu bhavadīye cyutikathā //
             Nar_10,89.1
            sadyaḥprasādaruṣitān vidhiśaṅkarādīn
            kacid vibho! nijaguṇānuguṇaṃ bhajantaḥ /
            bhraṣṭā bhavanti bata kaṣṭamadīrghadṛṣṭyā
            spaṣṭaṃ vṛkāsara udāharaṇaṃ kilāsmin //
             Nar_10,89.2
            śakunijaḥ sa hi nāradamekadā tvaritatoṣṣamapṛcchadadhīśvaram /
            sa ca dideśa girīśamupāsituṃ na tu bhavantamabandhumasādhuṣu //
             Nar_10,89.3
            tapastaptv ghoraṃ sa khalu kupitaḥ saptamadine
            śiraśchittvā sadyaḥ puraharamupasthāpya purataḥ /
            atikṣudraṃ raudraṃ śirasi karadānena nidhanaṃ
            jagannāthād vavre bhavati vimukhānāṃ kva śubhadhūḥ //
             Nar_10,89.4
            moktāraṃ bandhamukto hariṇapatiriva prādravat so'tha rudraṃ
            daityād bhītyā sma devo diśi diśi valate pṛṣṭhato dattadṛṣṭiḥ /
            tūṣṇīke sarvaloke tava padamadhirokṣyantamudvīkṣya śarvaṃ
            dūrādevāgratastvaṃ paṭuvaṭuvapuṣā tasthiṣe dānavāya //
             Nar_10,89.5
            bhadraṃ te śākuneya! bhramasi kimadhunā tvaṃ piśācasya vācā
            sandehaścenmaduktau tava kimu na karoṣyaṅgulīmaṅga! maulau /
            itthaṃ tvadvākyamūḍhaḥ śirasi kṛtakaraḥ so'patacchinnapātaṃ
            bhraṃśo hyevaṃ paropāsiturapi ca gatiḥ śūlino'pi tvameva //
             Nar_10,89.6
            bhṛguṃ kila sarasvatīnikaṭavāsinastāpasā-
            strimurtiṣu samādiśannadhikasattvatāṃ veditum /
            ayaṃ punaranādarāduditaruddharoṣe vidhau
            hare'pi ca jihiṃsiṣau girijayā dhṛte tvāmagāt //
             Nar_10,89.7
            suptaṃ ramāṅkabhuvi paṅkajalocanaṃ tvāṃ
            vipre vinighnati padena mudotthitastvam /
            sarvaṃ kṣamasva munivarya! bhavet sadā me
            tvatpādacihnamiha bhūṣaṇamityavādīḥ //
             Nar_10,89.8
            niścitya te ca sudṛḍhaṃ tvayi baddhabhāvāḥ
            sārasvatā munivarā dadhire vimokṣam /
            tvāmevamacyuta! punaścyutidoṣahīnaṃ
            sattvoccayaikatanumeva vayaṃ bhajāmaḥ //
             Nar_10,89.9
            jagatsṛṣṭyādau tvāṃ nigamanivahairvandibhiriva
            stutaṃ viṣṇo! saccitparamarasanirdvaitavapuṣam /
            parātmānaṃ bhūman! paśupavinatābhāgyanivahaṃ
            parītapaśrāntyai pavanapuravāsin! paribhaje //
             Nar_10,89.10
            vṛkabhṛgusunimohinyambarīṣādivṛtte-
            ṣvayi tava hi mahattvaṃ sarvaśarvādijaitram /
            sthitamiha paramātman! niṣkalārvāgabhinnaṃ
            kimapi yadavabhātaṃ taddhi rūpaṃ tavaiva //
             Nar_10,90.1
            mūrtitrayeśvarasadāśivapañcakaṃ yat
            prāhuḥ parātmavapureva sadāśivo'smin /
            tatreśvarastu sa vikuṇṭhapadastvameva
            tritvaṃ punarbhajasi satyapade tribhāge //
             Nar_10,90.2
            tatrāpi sāttvikatanuṃ tava viṣṇumāhur-
            dhātā tu sattvaviralo rajasaiva pūrṇaḥ /
            satttvotkaṭatvamapi cāsti tamovikāra-
            ceṣṭādikaṃ ca tava śaṅkaranāmni mūrtau //
             Nar_10,90.3
            taṃ ca trimūrtyatigataṃ purapūruṣaṃ tvāṃ
            śarvātmanāpi khalu sarvamayatvahetoḥ /
            śaṃsantyupāsanaavidhau tadapi svatastu
            tvadrūpamityatidṛḍhaṃ bahu naḥ pramāṇam //
             Nar_10,90.4
            śrīśaṅkaro'pi bhagavān sakaleṣu tāvat
            tvāmeva mānayati yo na hi pakṣapātī /
            tvanniṣṭhameva sa hi nāmasahasrakādi
            vyākhyad bhavatstutiparaśca gatiṃ gato'nte //
             Nar_10,90.5
            mūrtitrayātigamuvāca ca mantraśāstras-
            yādau kalāyasuṣamaṃ sakaleśvaraṃ tvām /
            dhyānaṃ ca niṣkalamasau praṇave khalūktvā
            tvāmeva tatra sakalaṃ nijagāda nānyam //
             Nar_10,90.6
            samastasāre ca purāṇasaṃgrahe visaṃśayaṃ tvanmahimaiva varṇyate /
            trimūrtiyuksatyapadatribhāgataḥ paraṃ padaṃ te kathitaṃ na śūlinaḥ //
             Nar_10,90.7
            yad brāhmakalpa iha bhāgavatadvitīya-
            skandhoditaṃ vapuranāvṛtamīśa! dhātre /
            tasyaiva nāma hariśarvamukhaṃ jagāda
            śrīmādhavaṃ śivaparo'pi purāṇasāre //
             Nar_10,90.8
            ye svaprakṛtyanuguṇā giriśaṃ bhajante
            teṣāṃ phalaṃ hi dṛḍhayaiva tadīyabhaktyā /
            vyāso hi tena kṛtavānadhikārihetoḥ
            skāndādikeṣu tava hānivaco'rthavādaiḥ //
             Nar_10,90.9
            bhūtārthakīrtiranuvādaviruddhavādau
            tredhārthavādagatayaḥ khalu rocanārthāḥ /
            skāndādikeṣu bahavo'tra viruddhavādās-
            tvattāmasatvaparibhūtyupaśikṣaṇādyāḥ //
             Nar_10,90.10
            yatkiñcidapyaviduṣāpi vibho! mayoktaṃ
            tanmantraśāstravacanādyabhidṛṣṭameva /
            vyāsoktisāramayabhāgavatopagīta!
            kleśān vidhūya kuru bhaktibharaṃ parātman! ///
             Nar_10,90.11
            śrīkṛṣṇa! tvatpadopāsanamabhayatamaṃ baddhamithyārthadṛṣṭer-
            martyasyārtasya manye vyapasarati bhayaṃ yena sarvātmaiva /
            yattāvat tvatpraṇītāniha bhajanavidhīnāsthito mohamārge
            dhāvannapyāvṛtākṣaḥ skhalati na kuhacid devadevākhilātman! //
             Nar_11,91.1
            bhūman! kāyena vācā muhurapi manasā tvadbalapreritātmā
            yadyat kurve samastaṃ tadiha paratare tvayyasāvarpayāmi /
            jātyāpīha śvapākastvayi nihitamanaḥ karmavāgindriyārtha-
            prāṇo viśvaṃ punīte na tu vimukhamanāstvatpadād vipravaryaḥ //
             Nar_11,91.2
            bhītirnāma dvitīyād bhavati nanu manaḥkalpitaṃ ca dvitīyaṃ
            tenaikyābhyāsaśīlo hṛdayamiha yathāśakti buddhyā nirundhyām /
            māyāviddhe tu tasmin punarapi na tathā bhāti māyādhināthaṃ
            tat tvāṃ bhaktyā mahatyā satatamanubhajannīśa! bhītiṃ vijahyām //
             Nar_11,91.3
            bhakterutpattivṛddhī tava caraṇajuṣaṃ saṅgamenaiva puṃsā-
            māsādye puṇyabhājāṃ śriya iva jagati śrīmatāṃ saṅgamena /
            tatsaṅgo deva! bhūyānmama khalu satataṃ tanmukhādunmiṣaddhis-
            tvanmāhātmyaprakārairbhavati ca sudṛḍhā bhaktiruddhūtapāpā //
             Nar_11,91.4
            śreyomārgeṣu bhaktāvadhikabahumatirjanmakarmāṇi bhūyo
            gāyan kṣemāṇi nāmānyapi tadubhayataḥ pradrutaṃ pradrutātmā /
            udyaddhāsaḥ kadācit kuhācidapi rudan kvāpi garjan pragāya-
            nnunmādīva pranṛtyannayi kuru karuṇāṃ lokabāhyaścareyam //
             Nar_11,91.5
            bhūtānyetāni bhūtātmakamapi sakalaṃ pakṣimatsyān mṛgādīn
            martyān mitrāṇi śatrūnapi yamitamatistvanmayānyānamāni /
            tvatsevāyāṃ hi sidhyenmama tava kṛpayā bhaktidārḍhyaṃ virāgas-
            tvattattvasyāvabodho'pi ca bhuvanapate! yatnabhedaṃ vinaiva //
             Nar_11,91.6
            no muhyan kṣuttṛḍādyairbhavasaraṇibhavaistvannilīnāśayatvā-
            ccintāsātatyaśālī nimiṣalavamapi tvatpadādaprakampaḥ /
            iṣṭāniṣṭeṣu tuṣṭivyasanavirahito māyikatvāvabodhā-
            jjyotsnābhistvannakhendoradhikaśiśiritenātmanā sañcareyam //
             Nar_11,91.7
            bhūteṣveṣu tvadaikyasmṛtisamadhigatau nādhikāro'dhunā cet
            tvatprema tvatkamaitrī jaḍamatiṣu kṛpā dviṭsu bhūyādupekṣā /
            ārcāyāṃ vā samarcākutukamurutaraśraddhayā vardhatāṃ me
            tvatsaṃsevī tathāpi drutamupalabhate bhaktalokottamatvam //
             Nar_11,91.8
            āvṛtya tvatsvarūpaṃ kṣitijalamarudādyātmanā vikṣipantī
            jīvīn bhūyiṣṭhakarmāvalivivaśagatīn duḥkhajāle kṣipantī /
            tvanmāyā mābhibhūnmāmayi bhuvanapate! kalpate tatpraśāntyai
            tvatpāde bhaktirevetyavadadayi vibho! siddhayogī prabuddhaḥ //
             Nar_11,91.9
            duḥkhānyālokya jantuṣvalamuditaviveko'hamācāryavaryā-
            llabdhvā tvadrūpatattvaṃ guṇacaritakathādyudbhaktibhūmā /
            māyāmenāṃ taritvā paramasukhamaye tvatpade moditāhe
            tasyāyaṃ pūrvaraṅgaḥ pavanapurapate! nāśayāśeṣarogān //
             Nar_11,91.10
            vaidaiḥ sarvāṇi karmāṇyaphalaparatayā varṇitānīti buddhvā
            tāni tvayyarpitānyeva hi samanucaran yāni naiṣkarmyamīśa! /
            mā bhūd vedairniṣiddhe kuhacidapi manaḥkarmavācāḥ pravṛttir-
            durvarjaṃ cedavāptaṃ tadapi khalu bhavatyarpaye citprakāśe //
             Nar_11,92.1
            yastvanyaḥ karmayomastava bhajanamayastatra cābhīṣṭamūrtiṃ
            hṛdyāṃ sattvaikarūpāṃ dṛṣadi hṛdi mṛdi kvāpi vā bhāvayitvā /
            puṣpairmandhairnivedyairapi ca viracitaiḥ śaktito bhaktipūtair-
            nityaṃ varyāṃ saparyāṃ vidadhadayi vibho! tvatprasādaṃ bhajeyam //
             Nar_11,92.2
            strīśūdrāstvatkathādiśravaṇavirahitā āsatāṃ te dayārhās-
            tvatpādāsannayātān dvijakulajanuṣo hanta śocāmyaśāntān /
            vṛttyarthaṃ te yajanto bahukathitamapi tvāmanākarṇayanto
            dṛptā vidyābhijātyaiḥ kimu na vidadhate tādṛśaḥ mā kṛthā mām //
             Nar_11,92.3
            papo'yaṃ kṛṣṇa! rāmetyabhilapati nijaṃ gūhituṃ diścāritraṃ
            nirlajjasyāsya vācā bahutarakathanīyāni me vighnitāni /
            bhrātā me vandhyaśīlo bhajati kila sadā viṣṇumitthaṃ budhāṃste
            nindantyuccairhasanti tvayi nihitaratīṃstādṛśaṃ mā kṛthā mām //
             Nar_11,92.4
            śvetacchāyaṃ kṛte tvāṃ munivaravapuṣaṃ prīṇayante tapobhi-
            stretāyāṃ sruksruvādyaṅkitamaruṇatanuṃ yajñarūpaṃ yajante /
            sevante tantramārgairvilasadarigadaṃ dvāpare śyāmalāṅgaṃ
            nīlaṃ saṅkīrtanādyairiha kalisamaye mānuṣāstvāṃ bhajante //
             Nar_11,92.5
            so'yaṃ kāleyakālo jayati muraripo! yatra saṅkīrtanādyair-
            niryatnaireva mārgairakhilada! nacirāt tvatprasādaṃ bhajante /
            jātāstretākṛtādāvapi hi kila kalau sambhavaṃ kāmayante
            daivāt tatraiva jātān viṣayaviṣarasairmā vibho! vañcayāstmān //
             Nar_11,92.6
            bhaktāstāvat kalau spurdramilabhuvi tato bhūriśastatra coccaiḥ
            kāverīṃ tāmraparṇīman kila kṛtamālāṃ ca puṇyāṃ pratīcīm /
            hā māmapyetadantarbhavamapi ca vibho! kiñcidañcidrasaṃ tva-
            yyāśāpāśairnibadhya bhramaya na magavan! pūraya tvanniṣevām //
             Nar_11,92.7
            dṛṣṭvā dharmadruhaṃ taṃ kalimapakaruṇaṃ prāṅ mahīkṣit parīkṣi-
            ddhantuṃ vyākṛṣṭakhaḍgo'pi na vinihatavān sāravedī muṇāṃśāt /
            tvatsevādyāśu sidhyedasadiha na tathā tvatpare caiṣa bhīrur-
            yattu prāgeva rogādibhirapaharate tatra hā śikṣayainam //
             Nar_11,92.8
            gaṅgā gītā ca gāyatryapi ca tulasikā gopikācandanaṃ tat
            sālagrāmābhipūjā parapuruṣa! tathaikādaśī nāmavarṇāḥ /
            etānyaṣṭāpyayatnānyayi kalisamaye tvatprasādapravṛddhyā
            kṣipraṃ muktipradānītyabhidadhurṛṣayasteṣu māṃ sajjayethāḥ //
             Nar_11,92.9
            devarṣīṇāṃ pit ṇāmapi na punarṛṇī kiṅgaro vā sa bhūman!
            yo'sau sarvātmanā tvāṃ śaraṇamupagataḥ sarvakṛtyāni hitvā /
            tasyotpannaṃ vikarmāpyakhilamapanudasyeva cittasthitastvaṃ
            tanme papotthatāpān pavanapurapate! rundi bhaktiṃ praṇīyāḥ //
             Nar_11,92.10
            bandhusnehaṃ vijahyāṃ tava hi karuṇayā tvayyupāveśitātmā
            sarvaṃ tvaktvā careyaṃ sakalamapi jagad vīkṣya māyāvilāsam /
            nānātvād bhṛāntijanyāt sati khalu guṇadoṣāvabodhe vidhirvā
            vyāsedho vā kathaṃ tau tvayi nihitamatervītavaiṣamyabuddheḥ //
             Nar_11,93.1
            kṣuttṛṣṇālopamātre satatakṛtadhiyo jantaghaḥ santyanantā-
            stebhyo vijñānavattvāt puruṣa iha varastajjanirdurlabhaiva /
            tatrāpyātmātmanaḥ syāt suhṛdapi ca ripuryastvayi nyastacetā-
            stāpocchitterupāthaṃ smarati sa hi suhṛt svātmavairī tato'nyaḥ //
             Nar_11,93.2
            tvatkāruṇye pravṛtte ka iva na hi gururlokavṛtte'pi bhūman!
            sarvākrāntāpi bhūmirna hi calati tataḥ satkṣamāṃ śikṣayeyam /
            gṛhṇīyāmīśa! tattadviṣayaparicate'pyaprasaktiṃ samīrād
            vyāptatvaṃ cātmano me gaganaguruvaśād bhātu nirlepatā ca //
             Nar_11,93.3
            svacchaḥ syāṃ pāvano'haṃ madhura udakavad vahnivanmā sma gṛhṇāṃ
            sarvānnīno'pi doṣaṃ taruṣu tamiva māṃ sarvabhūteṣvaveyām /
            puṣṭirnaṣṭiḥ kalānāṃṃ śaśina iva tanornātmano'stīti vidyāṃ
            toyādivyastamārtaṇḍavadapi ca tanuṣvekatāṃ tvatprasādāt //
             Nar_11,93.4
            snehād vyādhāstaputrapraṇayamṛtakapotīyito mā sma bhūvaṃ
            prāptaṃ prāśnan saheya kṣudhamapi śayuvat sindhuvat syāmagādhaḥ /
            mā paptaṃ yoṣidādau śikhini śalabhavad bhṛṅgavat sārabhāgī
            bhūyāsaṃ kintu tadvad dhanacayanavaśānmāhamīśa! praneśam //
             Nar_11,93.5
            mā badhyāsaṃ taruṇyā gaja iva vaśayā nārjayeyaṃ dhanaughaṃ
            hartānyastaṃ hi mādhvīhara iva mṛgavanmā guhaṃ grāmyagītaiḥ /
            nātyāsajjeya bhojye jhaṣa iva baḍiśe piṅgalāvannirāśaḥ
            supyāṃ bhartavyayogāt kurara iva vibho! sāmiṣo'nyairna hanyai //
             Nar_11,93.6
            varteya tyaktamānaḥ sukhamatiśiśuvannissahāyaścareyaṃ
            kanyāyā ekaśeṣo valaya iva vibho! varjitānyonyaghoṣaḥ /
            tvaccitto nāvabudhyai paramiṣukṛdiva kṣmābhṛdāyānaghoṣaṃ
            geheṣvanyapraṇīteṣvahiriva nivasānyundurormandireṣu //
             Nar_11,93.7
            tvayyeva tvatkṛtaṃ tvaṃ kṣapayasi jagadityūrṇanābhāt pratīyāṃ
            tvaccintā tvatsvarūpaṃ kuruta iti dṛḍhaṃ śikṣeye peśakārāt /
            viḍbhasmātmā ca dehi bhavati guruvaro yo vivekaṃ viraktiṃ
            dhatte sañcintyamāno mama tu bahurujāpīḍito'yaṃ viśeṣāt //
             Nar_11,93.8
            hī hī me dehamohaṃ tyaja pavanapurādhīśa! yatpremahetor-
            gehe citte kalatrādiṣu ca vivāśitāstvatpadaṃ vismaranti /
            so'yaṃ vahneḥ śuno vā paramiha parataḥ sāmprataḥ cākṣikarṇa-
            tvagjihvādyā vikarṣantyavaśamata itaḥ ko'pi na tvatpadābje //
             Nar_11,93.9
            durvāro dehamoho yadi punaradhunā tarhi niśśeṣarogān
            hṛtvā bhaktiṃ dradhiṣṭhāṃ kuru tava padapaṅkeruhe paṅkajākṣa! /
            nūnaḥ nānābhavānte samadhigatamimaṃ muktidaṃ vipradehaṃ
            kṣudre hā hanta mā mā kṣipa viṣayarase pāhi māṃ māruteśa! //
             Nar_11,93.10
            nānātvasthaulyakārśyādi tu guṇajavapussaṅgato'dhyāsitaṃ te
            vahnerdāruprabhedeṣviva mahadaṇutādīptatāśāntatādi //
             Nar_11,94.1
            ācāryākhyādharasthāraṇisamanumilacchiṣyarūpottarāre-
            ṇyāvedhodbhāsitena sphuṭataraparibodhāgninā dahyamāne /
            karmālīvāsanātatkṛtatanubhuvanabhrāntikāntārapūre
            dāhyābhāvane vidyāśikhini ca virate tvanmayī khalvavasthā //
             Nar_11,94.2
            evaṃ tvatprāptito'nyo nahi khalu nikhilakleśahānerupāyo
            naikāntātyantikāste kṛṣivadagadaṣāḍguṇyaṣaṭkarmayogāḥ /
            durvaikalyairakalyā api nigamapathāstatphalānyapyavāptā
            mattāstvāṃ vismarantaḥ prasajati patane yāntyanantān viṣādān //
             Nar_11,94.3
            tvallokādanyalokaḥ kva nu bhayarahito yat parārdhadvayānte
            tvadbhītaḥ sapyaloke'pi na sukhavasatiḥ padmabhūḥ padmanābhaḥ! /
            evambhāve tvadharmārjitabahutamasāṃ kā kathā nārakāṇāṃ
            tanme tvaṃ chindhi bandhaṃ varada! kṛpaṇabandho! kṛpāpūrasindho! //
             Nar_11,94.4
            yāthārthyāt tvanmasyaiva hi mama na vibho! vastuto bandhamokṣau
            māyāvidyātanubhyāṃ tava tu viracitau svapnabodhopamau tau /
            baddhe jīvadvimuktiṃ gatavati ca bhidā tāvatī tāvedeko
            bhuṅkte dehadrumastho viṣayaphalarasān nāparo nirvyathātmā //
             Nar_11,94.5
            jīvanmuktatvamevaṃvidhamiti vacasā kiṃ phalaṃ dūradūre
            tannāmāśuddhabuddherna ca laghu manasaḥ śodhanaṃ bhaktito'nyat /
            tanme viṣṇo! kṛṣīṣṭhāstvayi kṛtasakalaprārpaṇaṃ bhaktibhāraṃ
            yena syāṃ maṅkṣu kiñcidguruvacanamilattvatprabodhastvadātmā //
             Nar_11,94.6
            śabdabrahmaṇyapīha prayatitamanasastvāṃ na jānanti kecit
            kaṣṭaṃ vandhyaśramāste cirataramiha gāṃ bibhrate niṣprasūtim /
            yasyāḥ viśvābhirāmāḥ sakalamalaaharā divyalīlāvatārāḥ
            saccitsāndraṃ ca rūpaṃ tava na nigaditaṃ tāṃ na vācaṃ bhriyāsam //
             Nar_11,94.7
            yo yāvān yādṛśo vā tvamiti kimapi naivāvagacchāmi bhūma-
            nnevañcānanyabhāvastvadanubhajanamevādriye caidyavairin! /
            tvalliṅgānāṃ tvadaṅghripriyajanasadasāṃ darśanasparśanādir-
            bhayānme tvatprapūjānatinutiguṇakarmānukīrtyādaro'pi //
             Nar_11,94.8
            yadyallabhyeta tattat tava samupahṛtaṃ deva! dāso'smi te'haṃ
            tvadgehonmārjanādyaṃ bhavatu mama muhuḥ karma nirmāyameva /
            sūryāgnibrāhmaṇātmādisu lasitacaturbāhumārādhaye tvāṃ
            tvatpremārdratvarūpo mama satatamabhiṣyandatāṃ bhaktiyogaḥ //
             Nar_11,94.9
            ekyaṃ te dānohimavrataniyamatapassāṅkhyayogairdurāpaṃ
            tvatsaṅgenaiva gopyaḥ kila sukṛtitamāḥ prāpurānandasāndram /
            bhakteṣvanyeṣu bhūyassvapi bahumanuṣe bhaktimeva tvamāsāṃ
            tanme tvadbhaktimeva draḍhaya hara gadān kṛṣṇa! vātālayeśa! //
             Nar_11,94.10
            ādau hairaṇyagabhīṃ tanumavikalajīvātmikāmāsthitastvaṃ
            jīvatvaṃ prāpya māyāguṇagaṇakhacito vartase viśvayone! /
            tatrodvṛddhena sattvena tu gaṇayugalaṃ bhaktibhāvaṃ gatena-
            cchitvā sattvaṃ ca hitvā punaranupahito vartitāhe tvameva //
             Nar_11,95.1
            sattvonmeṣāt kadācit khalu viṣayarase doṣabodhe'pi bhūman!
            bhūyo'pyeṣu pravṛttiḥ satamasi rajasi proddhate durnivārā /
            cittaṃ tāvad guṇāśca grathitamiha mithastāni sarvāṇi roddhuṃ
            turye tvayyekabhaktiḥ śaraṇamiti bhavān haṃsārūpī nyagādīt //
             Nar_11,95.2
            santi śreyāṃsi bhūyāṃsyapi rucibhidayā karmiṇāṃ nirmitāni
            kṣudrānandāśca sāntā bahuvidhagatayaḥ kṛṣṇa! tebhyo bhaveyuḥ /
            tvaṃ cācakhyātha sakhye nanu mahitatamāṃ śreyasāṃ bhaktimekāṃ
            tvadbhaktyānandatulyaḥ khalu viṣayajuṣāṃ sammadaḥ kena vā syāt //
             Nar_11,95.3
            tvadbhaktyā tuṣṭabuddheḥ sukhamiha carato vicyutāśasya cāśāḥ
            sarvāḥ syuḥ saukhyamayyaḥ salilakuharagasyeva toyaikamayyaḥ /
            so'yaṃ khalvindralokaṃ kamalajabhavanaṃ yogasiddhīśca hṛdyā
            nākāṅkṣatyetadāstāṃ svayamanupatite mokṣasaukhye'pyanīhaḥ //
             Nar_11,95.4
            tvadbhakto bādhyamāno'pi ca viṣayarasairindriyāśāntihetor-
            bhaktyaivākramyamāṇaiḥ punarapi khalu tairdurbalairnābhijayyaḥ /
            saptārcirdīpitārcirdahati kila yathā bhūridāruprapañcaṃ
            tvadbhaktyoghe tathaiva pradahati duritaṃ durmadaḥ kvendriyāṇām //
             Nar_11,95.5
            cittārdrībhāvavamuccairvapuṣi ca pulakaṃ harṣabāṣyaṃ ca hitvā
            cittaṃ śudhyet kathaṃ vā kimu bahutapasā vidyayā vītabhakteḥ /
            tvadgāthāsvādasiddhāñjanasatatamarīmṛjyamāno'yamātmā
            cakṣurvat tattvasūkṣmaṃ bhajati na tu tathābhyastayā tarkakoṭyā //
             Nar_11,95.6
            dhyānaṃ te śīlayeyaṃ samatanusukhabaddhāsano nāsikāgra-
            nyastākṣaḥ pūrakādyairjitapavanapathaścittapadmaṃ tvavāñcam /
            ūrdhvāgraṃ bhavayitvā ravividhuśikhinaḥ saṃvicintyopariṣṭāt
            tatrasthaṃ bhāvaye tvāṃ sajalajaladharaśyāmalaṃ komalāṅgam //
             Nar_11,95.7
            ānīlaślakṣṇakeśaṃ jvalitamakarasatkuṇḍalaṃ mandahāsa-
            syandārdraṃ kaustubhaśrīparigatavanamāloruhārābhirāmam /
            śrīvatsāṅkaṃ subāhuṃ mṛdulasadudaraṃ kāñcanacchāyacelaṃ
            cārusnigdhorumambhoruhalalitapadaṃ bhāvayeyaṃ bhavantam //
             Nar_11,95.8
            sarvāṅgeṣvaṅga! raṅgatkutukamatimuhurdhārayannīśa! cittaṃ
            tatrāpyekatra yuñje vadanasarasije sundare mandahāse /
            tatrālīnaṃ tu cetaḥ paramasukhacidadvaitarūpe vitanva-
            nnanyanno cintayeyaṃ muhuriti samupārūḍhayogo bhaveyam //
             Nar_11,95.9
            itthaṃ tvaddhyānayoge sati punaraṇimādyaṣṭasaṃsiddhayastā
            dūraśrutyādayo'pi hyahamahamikayā sampateyurmurāre! /
            tvatsamprāptau vilambāvahamakhimidaṃ nādriye kāmaye'haṃ
            tvāmevānandapūrṇaṃ pavanapurapate! pāhi māṃ sarvatāpāt //
             Nar_11,95.10
            tvaṃ hi brahmaiva sākṣāt paramurumahimannakṣarāṇāmakāra-
            stāro mantreṣu rājñāṃ manurasi muniṣu tvaṃ bhṛgurnārado'pi /
            prahlādo dānavānāṃ paśuṣu ca surabhiḥ pakṣiṇāṃ vainateyo
            nāgānāmasyanantaḥ surasaridapi ca srotasāṃ viśvamūrte! //
             Nar_11,96.1
            brahmaṇyānāṃ balistvaṃ kratuṣu ca japayajño'so vīreṣu pārtho
            bhaktānāmuddhavastvaṃ balamasi balināṃ dhāma tejasvināṃ tvam /
            nāstyantastvadvibhūtervikasadatiśayaṃ vastu sarvaṃ tvameva
            tvaṃ jīvastvaṃ pradhānaṃ yadiha bhavadṛte tanna kiñcit prapañce //
             Nar_11,96.2
            dharmaṃ varṇāśramāṇāṃ śrutipathavihitaṃ tvatparatvena bhaktyā
            kurvanto'ntarvirāge vikasati śanakaiḥ santyajanto labhante /
            sattāsphūrtipriyatvātmakamakhilapadārtheṣu bhinneṣvabhinnaṃ
            nirmūlaṃ viśvamūlaṃ paramamahamiti tvadvibodhaṃ viśuddham //
             Nar_11,96.3
            jñānaṃ karmāpi bhaktistritayamiha bhavatprāpakaṃ tatra tāvad
            nirviṇṇānāmaśeṣe viṣaya iha bhaved jñānayoge'dhikāraḥ /
            saktānāṃ karmayogastvayi hi vinihito ye tu nātyantasaktā
            nāpyatyantaṃ viraktāstvayi ca dhṛtarasā bhaktiyogo hyamīṣām //
             Nar_11,96.4
            jñānaṃ tvadbhaktatāṃ vā laghu sukṛtavaśānmartyaloke labhante
            tasmāt tatraiva janma spṛhayati bhagavan! nākago nārako vā /
            āviṣṭaṃ māṃ tu daivād bhavajalanidhipotāyite martyadehe
            tvaṃ kṛtvā karṇadhāraṃ gurumanuguṇavātāyitastārayethāḥ //
             Nar_11,96.5
            avyaktaṃ mārgayantaḥ śrutibhirapi nayaiḥ kevalajñānalubdhāḥ
            kliśyante'tīva siddhiṃ bahutarajanuṣāmanta evāpnuvanti /
            durasthaḥ karmayogo'pi ca paramaphale nanvayaṃ bhaktiyoga-
            stvāmūlādeva hṛdyastvaritamayi! bhavatprāpako vardhatāṃ me //
             Nar_11,96.6
            jñānāyaivātiyatnaṃ munirapavadate brahmatattvaṃ tu śṛṇvan
            gāḍhaṃ tvatpādabhaktiṃ śaraṇamayati yastasya muktiḥ karāgre /
            tvaddhyāne'pīha tulyā punarasukaratā cittacāñcalyaheto-
            rabhyāsādāśu śakyaṃ vaśayituṃ tvatkṛpācārutābhyām //
             Nar_11,96.7
            nirviṇṇaḥ karmamārge khalu viṣamatame tvatkathādau ca gāḍhaṃ
            jātaśraddho'pi kāmānayi bhuvanapate! naiva śaknomi hātum /
            tad bhūyo niścayena tvayi nihitamanā doṣabuddhyā bhajaṃstān
            puṣṇīyāṃ bhaktimeva tvayi hṛdayagate maṅkṣu naṅkṣyanti saṅgāḥ //
             Nar_11,96.8
            kaścit kleśārjitārthakṣayavimalamatirnudyamāno janaudhaiḥ
            prāgevaṃ prāhi vipro na khalu mama janaḥ kālakarmagrahā vā /
            ceto me duḥkhahetustadiha guṇagaṇaṃ bhāvayat sarvakārī-
            tyuktvā śānto gatastvāṃ mama ca kuru vibho! tādṛśīṃ cittaśāntim //
             Nar_11,96.9
            elaḥ prāgurvaśīṃ pratyativivaśamanāḥ sevamānaściraṃ tāṃ
            gāḍhaṃ nirvidya bhūyo yuvatisukhamidaṃ kṣudrameveti gāyan /
            tvadbhaktiṃ prāpya pūrṇaḥ sukhataramacarat tadvaduddhūya saṅgaṃ
            bhaktottaṃsaṃ kriyā māṃ pavanapurapate! hanta me rundhirogān //
             Nar_11,96.10
            traiguṇyād bhinnarūpaṃ bhavati hi bhuvane hīnamadhyottamaṃ ya-
            jñānaṃ śraddhā ca kartā vasatirapi sukhaṃ karma cāhārabhedāḥ /
            tvatkṣetratvanniṣevādi tu yadiha punastvatparaṃ tattu sarvaṃ
            prāhurnairguṇyaniṣṭhaṃ tadanubhajanato maṅkṣu siddho bhaveyam //
             Nar_11,97.1
            tvayyeva nyastacittaḥ sukhamayi vicaran sarvaceṣṭāstvadarthaṃ
            tvadbhaktaiḥ sevyamānānapi caritacarānāśrayan puṃṇyadeśān /
            dasyau vipre gṛhādiṣvapi ca samamatirmucyamānāvamāna-
            spardhāsūyādidoṣaḥ satatamakhilabhūteṣu sampūjaye tvām //
             Nar_11,97.2
            tvadbhāvo yāvadeṣu sphurati na viśadaṃ tāvadevaṃ hyupāstiṃ
            kurvannaikātmyabodhe jhaṭiti vikasati tvanmayo'haṃ careyam /
            tvaddharmasyāsya tāvat kimapi na bhagavan! prastutasya praṇāśa-
            stasmāt sarvātmanaiva pradiśa mama vibho! bhaktimārgaṃ manojham //
             Nar_11,97.3
            taṃ cainaṃ bhaktiyogaṃ draḍhayitumayi! me sādhyamārogyamāyur-
            diṣṭyā tatrāpi sevyaṃ tava caraṇamaho bheṣajāyeva dugdham /
            mārkaṇḍeyo hi pūrvaṃ gaṇakanigaditadvādaśābdāyuruccaiḥ
            sevitvā vatsaraṃ tvāṃ tava bhaṭanivahairdrāvayāmāsa mṛtyum //
             Nar_11,97.4
            mārkaṇḍeyaścirāyuḥ sa khalu punarapi tvatparaḥ puṣpabhadrā-
            tīre ninye tapasyannatulasukharatiḥ ṣaṭ tu manvantarāṇi /
            devendraḥ saptamastaṃ surayuvatimarunmanmathairmohayiṣyan
            yogoṣmapluṣyamāṇairna tu punaraśakat tvajjanaṃ nirjayet kaḥ //
             Nar_12,97.5
            prītyā nārāyaṇākhyastvamatha narasakhaḥ prāptavānasya pārśvaṃ
            tuṣṭyā toṣṭūyamānaḥ sa tu vividhavarairlobhito nānumene /
            draṣṭuṃ māyāṃ tvadīyāṃ kila punaravṛṇod bhaktitṛptāntarātmā
            māyāduḥkhānabhijñastadapi mṛgayate nūnamāścaryahetoḥ //
             Nar_12,97.6
            yāte tvayyāśu vātākulajaladagalattotapūrṇātighūrṇa-
            tsaptārṇorāśimagne jagati sa tu jale sambhraman varṣakoṭīḥ /
            dīnaḥ praikṣiṣṭa dūre vaṭadalaśayanaṃ kañcidāścaryabālaṃ
            tvāmeva śyāmalāṅgaṃ vadanasarasijanyastapādāṅgulīkam //
             Nar_12,97.7
            dṛṣṭvā tvāṃ hṛṣṭaromā tvaritamabhigataḥ spraṣṭukāmo munīndraḥ
            śvāsenāntarniviṣṭaḥ punariha sakalaṃ dṛṣṭavān viṣṭapaugham /
            bhūyo'pi śvāsavātairbahiranupatito vīkṣitastvatkaṭākṣair-
            modādāśleṣṭukāmastvayi pihitatanau svāśrame prāgvadāsīt //
             Nar_12,97.8
            gauryā sārdhaṃ tadagre purabhidatha gatastvatpriyaprekṣaṇārthī
            siddhānevāsya dattvā svayamayamajarāmṛtyutādīn gato'bhūt /
            evaṃ tvatsevayaiva smararipurapi sa prīyate yena tasmā-
            nmūrtitrayyātmakastvaṃ nanu sakalaniyanteti suvyaktamāsīt //
             Nar_12,97.9
            tryaṃśe'smin satyaloke vidhiharipurabhinmandirāṇyūrdhvamūrdhvaṃ
            tebhyo'pyūrdhvaṃ tu māyāvikṛtivirahito bhāti vaikuṇṭhalokaḥ /
            tatra tvaṃ kāraṇāmbhasyapi paśupakule śuddhasattvaikarūpī
            saccidbrahmādvayātmā pavanapurapate! pāhi māṃ sarvarogāt //
             Nar_12,97.10
            yasminnetad vibhātaṃ yata idamabhavad yena cedaṃ ya etad
            yo'smāduttīrṇarūpaḥ khalu sakalamidaṃ bhāsitaṃ yasya bhāsā /
            yo vācāṃ dūradūre punarapi manasāṃ yasya devā nunīndrā
            no vidyustattvarūpaṃ kimu punarapare kṛṣṇa! tasmai namaste //
             Nar_12,98.1
            janmātho karma nāma sphuṭamiha guṇadoṣādikaṃ vā na yasmin
            lokānāmūteya yaḥ svayamanubhajate tāni māyānusārī /
            bibracchaktīrarūpo'pi ca bahutararūpo'vabhātyaddhutātmā
            tasmai kaivalyadhāmne pararasaparipūrṇāya viṣṇo! namaste //
             Nar_12,98.2
            no tiryañcaṃ na martyaṃ na ca suramasuraṃ na striyaṃ no pumāṃsaṃ
            na dravyaṃ karma jātiṃ guṇamapi sadasad vāpi te rūpamāhuḥ /
            śiṣṭaṃ yat syānniṣedhe sati nigamaśatairlakṣaṇāvṛttitastat
            kṛccheṇāvedyamānaṃ paramasukhamayaṃ bhāti tasmai namaste //
             Nar_12,98.3
            māyāyāṃ bimbitastvaṃ sṛjasi mahadahaṅkāratanmātrabhedair-
            bhūtagrāmendriyādyairapi sakalajagat svapnasaṅkalpakalpam /
            bhūyaḥ saṃhṛtya sarvaṃ kamaṭha iva padānyātmanā kālaśaktyā
            gambhīre jāyamāne tamasi vitimiro bhāsi tasmai namaste //
             Nar_12,98.4
            śabdabrahmeti karmetyaṇuriti bhagavan! kāla ityālapanti
            tvāmekaṃ viśvahetuṃ sakalamayatayā sarvathā kalpyamānam /
            vedāntairyat tu gītaṃ puruṣaparacidātmābhidhaṃ tat tu tattvaṃ
            prekṣāmātreṇa mūlaprakṛtivikṛtikṛt kṛṣṇa! tasmai namaste //
             Nar_12,98.5
            sattvenāsattayā vā na ca khalu sadasattvena nirvācyarūpā
            dhatte yāsāvavidyā guṇaphaṇimativad viśvadṛśyāvabhāsam /
            vidyātvaṃ saiva yātā śrutivacanalavairyatkṛpāsyandalābhe
            saṃsārāraṇyasadyastruṭanaparaśutāmeti tasmai namaste //
             Nar_12,98.6
            bhūṣāsu svarṇavad vā jagati ghaṭaśarāvādike mṛttikāvat
            tattve sañcintyamāne sphurati tadadhunāpyadvitīyaṃ vapuste /
            svapnadraṣṭuḥ prabodhe timiralayavidhau jīrṇarajjośca yadvad
            vidyālābhe tathaiva sphuṭamapi vikaset kṛṣṇa! tasmai namaste //
             Nar_12,98.7
            yadbhītyodeti sūryo dahati ca dahano vāti vāyustathānye
            yadbhītāḥ padmajādyāḥ punarucitabalīnāharante'nukālam /
            yenaivāropitāḥ prāṅ nijapadamapi te cyāvitāraśca paścāt
            tasmai viśvaṃ niyantre vayamapi bhavate kṛṣṇa! kurmaḥ praṇāmam //
             Nar_12,98.8
            trailokyaṃ bhāvayantaṃ triguṇamayamidaṃ tryakṣarasyaikavācyaṃ
            trīśānāmaikyarūpaṃ tribhirapi nigamairgīyamānasvarūpam /
            tisro'vasthā vidantaṃ triyugajanijuṣaṃ trikramakrāntaviśvaṃ
            traikālye bhedahīnaṃ tribhirahamaniśaṃ yogabhedairbhaje tvām //
             Nar_12,98.9
            satyaṃ śuddhaṃ vibuddhaṃ jayati tava vapurnityamuktaṃ nirīhaṃ
            nirdvandvaṃ nirvikāraṃ nikhilaguṇagaṇavyañjanādhārabhūtam /
            nirmūlaṃ nirmalaṃ tanniravadhimahimollāsi nirlīnamantar-
            nissaṅgānāṃ munīnāṃ nirupamaparamānandasāndraprakāśam //
             Nar_12,98.10
            durvāraṃ dvādaśāraṃ triśataparimilatṣaṣṭiparvābhivītaṃ
            saṃbhṛāmyat krūravegaṃ kṣaṇamanu jagadācchidya sandhāvamānam /
            cakraṃ te kālarūpaṃ vyathayatu na tu māṃ tvatpadaikāvalambaṃ
            viṣṇo! kāruṇyasindho! pavanapurapate! pāhi sarvāmayaughāt //
             Nar_12,98.11
            viṣṇorvīryāṇi ko vā kathayatu dharaṇeḥ kaśca reṇūn mimīte
            yasyaivāṅghritrayeṇa trijagadabhimitaṃ modate pūrṇasampat /
            yo'sau viśvāni dhatte priyamiha paramaṃ dhāma tasyābhiyāyāṃ
            tadbhaktā yatra mādyantyamṛtarasamarandasya yatra pravāhaḥ //
             Nar_12,99.1
            ādyāyāśeṣakartre pratinimiṣanavīnāya bhartre vibhūter-
            bhaktātmā viṣṇave yaḥ prādiśati havirādīni yajñārcanādau /
            kṛṣṇādyaṃ janma vā mahadiha mahato varṇayet so'yameva
            prītaḥ pūrṇo yaśobhistvaritamabhisaret prāpyamante padaṃ tat //
             Nar_12,99.2
            he stotāraḥ! kavīndrāstamiha khalu yathā cetayadhve tathaiva
            vyaktaṃ vedasya sāraṃ praṇuvata jananopāttalīlākathābhiḥ /
            jānantaścāsya nāmānyakhilasukhakarāṇīti saṅkīrtayadhvaṃ
            he viṣṇo! kīrtanādyaistava khalu mahatastattvabodhaṃ bhajeyam //
             Nar_12,99.3
            viṣṇoḥ karmāṇi sampaśyata manasi sadā yaiḥ sa dharmānabadhnād
            yānīndrasyaiṣa bhṛtyaḥ priyasakha iva ca vyātanot kṣemakārī /
            vīkṣante yogasiddhāḥ parapadamaniśaṃ pasya samyakprakāśaṃ
            viprendrā jāgarūkāḥ kṛtabahunutayo yacca nirbhāsayante //
             Nar_12,99.4
            no jāto jāyamāno'pi ca samadhigatastvanmahimno'vasānaṃ
            deva! śreyāṃsi vidvān pratimuhurapi te nāma śaṃsāmi viṣṇo! /
            taṃ tvāṃ saṃstaumi nānāvidhanutivacanairasya lokatrayasyā-
            pyūrdhvaṃ vibhrājamāne viracitavasatiṃ tatra vaikuṇṭhaloke //
             Nar_12,99.5
            āpaḥ sṛṣṭyādijanyāḥ prathamamayi vibho! garbhadeśe dadhustvāṃ
            yatra tvayyeva jīvā jalaśayana! hare! saṅgatā ekyamāpan /
            tasyājasya prabho! te vinihitamabhavat padmamekaṃ hi nābhau
            dikpatraṃ yat kilāhuḥ kanakadharaṇibhṛtkarṇikaṃ lokarūpam //
             Nar_12,99.6
            he lokā viṣṇuretad bhavanamajanayat tanna jānītha yūyaṃ
            yuṣmākaṃ hyantarasthaṃ kimapi tadaparaṃ vidyate viṣṇurūpam /
            nīhāraprakhyamāyāparivṛtamanaso mohitā nāmarūpaiḥ
            prāṇaprītyaikatṛptāścaratha makhaparā hanta necchā mukunde //
             Nar_12,99.7
            mūrdhnāmakṣaṇāṃ padānāṃ vahasi khalu sahasrāṇi sampūrya viśvaṃ
            tat protkramyāpi tiṣṭhan parimitavivare bhāsi cittāntare'pi /
            bhūtaṃ bhavyaṃ ca sarvaṃ parapuruṣa! bhavān kiñca dehendriyādi-
            ṣvāviṣṭo hyudgatatvādamṛtasukharasaṃ cānubhuṅkṣe tvameva //
             Nar_12,99.8
            yat tu trailokyarūpaṃ dadhadapi ca tatonirgatānantaśuddha-
            jñānātmā vartase tvaṃ tava khalu mahimā so'pi tāvān kimanyat /
            stokaste bhāga evākhilabhuvanatayā dṛśyate tryaṃśakalpaṃ
            bhūyiṣṭhaṃ sāndramodātmakamupari tato bhāti tasmai namaste //
             Nar_12,99.9
            avyaktaṃ te svarūpaṃ duradhigamatamaṃ tat tu śuddhaikasattvaṃ
            vyaktaṃ cāpyetadeva sphuṭamamṛtarasāmbhodhikallolatulyam /
            sarvotkṛṣṭāmabhīṣṭāṃ tadiha guṇaramenaiva cittaṃ harantīṃ
            mūrtiṃ te saṃśraye'haṃ pavanapurapate! pāhi māṃ kṛṣṇa! rogāt //
             Nar_12,99.10
            agre paśyāmi tejo nibiḍatarakalāyāvalīlobhanīyaṃ
            pīyūṣāplāvito'haṃ tadanu tadudare divyakaiśoraveṣam /
            tāruṇyārambharamyaṃ paramasukharasāsvādaromāñcitāṅgai-
            rāvītaṃ nāradādyaivilasadupaniṣatsundarīmaṇḍalaiśca //
             Nar_12,100.1
            nīlābhaṃ kuñcitāgraṃ ghanamamalataraṃ saṃyataṃ cārubhaṅgyā
            ratnottaṃsābhirāmaṃ valayitamudayaccandrakaiḥ piñchajālaiḥ /
            mandārasraṅnivītaṃ tava pṛthukabarībhāramālokaye'haṃ
            snigdhaścetordhvapuṇḍrāmapi ca sulalitāṃ phālabālenduvīthīm //
             Nar_12,100.2
            hṛdyaṃ pūrṇānukampārṇavamṛdulaharīcañcalabhrūvilāsai-
            rānīlasnigdhapakṣmāvaliparilasitaṃ netrayugmaṃ vibho! te /
            sāndracchāyaṃ viśālāruṇakamaladalākāramāmugdhatāraṃ
            kāruṇyālokalīlāśiśiritabhuvanaṃ kṣipyatāṃ mayyanāthe //
             Nar_12,100.3
            uttuṅgollāsināsaṃ harimaṇimukuraprollasadgaṇḍapālī-
            vyālolatykarṇapāśāñcitamakaramaṇīkuṇḍaladvandvadīpram /
            unmīladdantapaṅktisphuradaruṇataracchāyabimbādharāntaḥ-
            prītiprasyandimandasmitaśiśirataraṃ vaktramudbhāsatāṃ me //
             Nar_12,100.4
            bāhudvandvena ratnojjvalavalayabhṛtā śoṇapāṇipravāle-
            nopāttāṃ veṇunālīṃ prasṛtanakhamayūkhāṅgulīsaṅgaśārām /
            kṛtvā vaktrāravindre sumadhuravikasadrāgamudbhāvyamānaiḥ
            śabdabrahmāmṛtaistvaṃ śiśiritabhuvanaiḥ siñca me karṇavīthīm //
             Nar_12,100.5
            utsarpatkaustubhaśrūtatibhiraruṇitaṃ komalaṃ kaṇṭhadeśaṃ
            vakṣaḥ śrīvatsaramyaṃ taralatarasamuddīprahārapratānam /
            nānāvarṇaprasūnāvalikisalayinīṃ vanyamālāṃ vilola-
            llolambāṃ lambamānāmurasi tava tathā bhāvaye ratnamālām //
             Nar_12,100.6
            aṅge pañcāṅkarāgairatiśayavikasatsaurabhākṛṣṭalokaṃ
            līnānekatrilokīvitatimapi kṛśāṃ bibhrataṃ madhyavallīm /
            śakrāśmanyastataptojjvalakanakanibhaṃ pītacelaṃ dadhānaṃ
            dhyāyāmi dīptaraśmisphuṭamaṇiraśanākiṅgiṇīmaṇḍitaṃ tvām //
             Nar_12,100.7
            ūrū cārū tavorū ghanamasṛṇarucau cittacorau ramāyā
            viśvakṣobhaṃ viśaṅkya dhruvamaniśamubhau pītacelāvṛtāṅgau /
            ānamrāṇāṃ purastānnyasanadhṛtasamastārthapālīsamudga-
            cchāyāṃ jānudviyaṃ ca kramapṛthulamanojñe ca jaṅghe niṣeve //
             Nar_12,100.8
            mañjīraṃ mañjunādairiva padabhajanaṃ śreya ityālapantaṃ
            pādāgraṃ bhrāntimajjatpraṇatajanamanomandaroddhārakūrmam /
            uttuṅgātāmrarājannakharahimakarajyotsnayā cāśritānāṃ
            santāpadhvāntahattrīṃ tatimanukalaye maṅgalāmaṅgulīnām //
             Nar_12,100.9
            yogīndrāṇāṃ tvadaṅgeṣvadhikasumadhuraṃ muktibhājāṃ nivāso
            bhaktānāṃ kāmavarṣadyutarukisalayaṃ nātha! te pādamūlam /
            nityaṃ cittasthitaṃ me pavanapurapate! kṛṣṇa! kāruṇyasindho!
            hṛtvā niḥśeṣatāpān pradiśatu paramānandasandohalakṣmīm //
             Nar_12,100.10
            ajñātvā te mahattvaṃ yadiha nigaditaṃ viśvanātha! kṣamethāḥ
            stotraṃ caitat sahasrottaramadhikataraṃ tvatprsādāya bhūyāt /
            dvedhā nārāyaṇīyaṃ śrutiṣu ca januṣā stutyatāvarṇanena
            sphītaṃ līlāvatārairidamiha kurutāmāyurārogyasaukhyam
             Nar_12,100.11