Narayanabhatta: Narayaniya

Reference system:
Nar_skanda#(1-12).dashaka# (continous!).verse#-line/pada#



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Nar_1.1.1-1 sāndrānandāvabodhātmakamanupamitaṃ kāladeśāvadhibhyāṃ
Nar_1.1.1-2 nirmuktaṃ nityamuktaṃ nigamaśatasahasreṇa nirbhāsyamānam /
Nar_1.1.1-3 aspaṣṭaṃ dṛṣṭamātre punarurupuruṣārthātmakaṃ brahma tattvaṃ
Nar_1.1.1-4 tattāvad bhāti sākṣād gurupavanapure hanta bhāgyaṃ janānām //
Nar_1.1.2-1 evaṃ durlabhyavastunyapi sulabhatayā hastalabdhe yadanyat
Nar_1.1.2-2 tanvā vācā dhiyā vā bhajati bata janaḥ kṣudrataiva sphuṭeyam /
Nar_1.1.2-3 ete tāvad vayaṃ tu sthirataramanasā viśvapīḍāpahatyai
Nar_1.1.2-4 niśśeṣātmānamenaṃ gurupavanapurādhīśamevāśrayāmaḥ //
Nar_1.1.3-1 sattvaṃ yattat purābhyāmaparikalanato mirmalaṃ tena tāvad
Nar_1.1.3-2 bhūtairbhūtenidrayaiste vapuriti bahuśaḥ śrūyate vyāsavākyam /
Nar_1.1.3-3 tat svacchatvād yadacchāditaparasukhacidjarbhanirbhāsarūpaṃ
Nar_1.1.3-4 tasmin dhanyā ramante śrutimatimadhure sugrahe vigrahe te //
Nar_1.1.4-1 niṣkampe nityapūrṇe niravadhi paramānandapīyūṣarūpe
Nar_1.1.4-2 nirlīnānekamuktāvalisubhagatame nirmalabrahmasindhau /
Nar_1.1.4-3 kallolollāsatulyaṃ khalu vimalataraṃ sattvamāhustadātmā
Nar_1.1.4-4 kasmānno niṣkalastvaṃ sakala iti vacastvatkalāsveva bhūman! //
Nar_1.1.5-1 nirvyāpāro'pi niṣkāraṇamaja! bhajase yat kriyāmīkṣaṇākhyāṃ
Nar_1.1.5-2 tenaivodeti līnā prakṛtirasatikalpāpi kalpādikāle /
Nar_1.1.5-3 tasyāḥ saṃśuddhamaṃśaṃ kamapi tamatirodhāyakaṃ sattvarūpaṃ
Nar_1.1.5-4 sa tvaṃ dhṛtvā dadhāsi svamahimavibhavākuṇṭha! vaikuṇṭḥa! rūpam //
Nar_1.1.6-1 tatte pratyagradhārādharalalitakalāyāvalīkelikāraṃ
Nar_1.1.6-2 lāvaṇyasyaikasāraṃ sukṛtijanadṛśāṃ pūrṇapuṇyāvatāram /
Nar_1.1.6-3 lakṣmīniśśaṅkalīlānilayanamamṛtasyandohamantaḥ
Nar_1.1.6-4 siñcat sañcintakānāṃ vapuranukalaye mārutāgāranātha! //
Nar_1.1.7-1 kaṣtā te sṛṣṭiceṣṭā bahutarabhavakhedāvahā jīvabhājāmityevaṃ
Nar_1.1.7-2 pūrvamālocitamajita! mayā naivamadyābhijāne /
Nar_1.1.7-3 no cejjīvāḥ kathaṃ vā sadhurataramidaṃ tvadvapuścidrasārdraṃ
Nar_1.1.7-4 netraiḥ śrotraiśca pītvā paramarasasudhāmbhodhipūre rameran //
Nar_1.1.8-1 namrāṇāṃ sannidhatte satatamapi purastairanabhyārthitānapyarthān
Nar_1.1.8-2 kāmānajasraṃ vitarati paramānandasāndrāṃ gatiṃ ca /
Nar_1.1.8-3 itthaṃ niśśeṣalabhyo niravadhikaphalaḥ pārijāto hare! tvaṃ
Nar_1.1.8-4 kṣudraṃ taṃ śakravāṭīdrumamabhilaṣati vyarthamarthivrajo'yam //
Nar_1.1.9-1 kāruṇyāt kāmamanyaṃ dadati khalu pare svātmadastvaṃ viśeṣā-
Nar_1.1.9-2 daiśvaryādīśate'nye jagati parajane svātmano'pīśvarastvam /
Nar_1.1.9-3 tvayyuccairāramanti pratipadamadhure cetanāḥ sphītabhāgyāstvaṃ
Nar_1.1.9-4 cātmārām evetyatulaguṇagaṇādhāra! śaure! namaste //
Nar_1.1.10-1 eśvaryaṃ śaṅkarādīśvaraviniyamanaṃ viśvatejoharāṇāṃ
Nar_1.1.10-2 tejassaṃhāri vīryaṃ vimalamapi yaśo nispṛhaiścopagītam /
Nar_1.1.10-3 aṅgāsaṅgā sadā śrīrakhilavidasi na kvāpi te saṅgavārtā
Nar_1.1.10-4 tad vātāgāravāsin! murahara! bhagavacchabdamukhyāśrayo'si //
Nar_1.2.1-1 sūryaspardhikirīṭamūrdhvatilakaprodbhāsiphālāntaraṃ
Nar_1.2.1-2 kāruṇyākulanetramārdrahasitollāsaṃ sunāsāpuṭam /
Nar_1.2.1-3 gaṇḍodyanmakarābhakuṇḍalayugaṃ kaṇṭhojjvalatkaustubhaṃ
Nar_1.2.1-4 tvadrūpaṃ vanamālyahīrapaṭalaśrīvatsadīpraṃ bhaje //
Nar_1.2.2-1 keyūrāṅgadakaṅkaṇottamamahāratnāṅgulīyāṅkitaśrīmadbāhucatuṣkasaṅgatagadāśaṅkhāripaṅkeruhām /
Nar_1.2.2-2 kāñcit kāñcinakāñcilācchitalasatpītāmbarālambinīmālambe vimalāmbujadyutipadāṃ mūrtiṃ tavārticchidam //
Nar_1.2.3-1 yat trailokyamahīyaso'pi mahitaṃ sammohanaṃ mohanāt
Nar_1.2.3-2 kāntaṃ kāntinidhānato'pi madhuraṃ mādhuryadhuryādapi /
Nar_1.2.3-3 saundaryottarato'pi sundarataraṃ tvadrūpamāścaryato'pyāścaryaṃ
Nar_1.2.3-4 bhuvane na kasya kutukaṃ puṣṇāti viṣṇo! vibho! //
Nar_1.2.4-1 tattādṛṅmadhurātmakaṃ tava vapuḥ samprāpya sampanmayī
Nar_1.2.4-2 sā devī paramotsukā cirataraṃ nāste svabhakteṣvapi /
Nar_1.2.4-3 tenāsyā bata kaṣṭamacyut! vibho! tvadrūpamānojñakapremasthairyamayādacāpalabalāccāpalyavārtodabhūt //
Nar_1.2.5-1 lakṣmīstāvakarāmaṇīyakahṛtaiveyaṃ pareṣvasthiret
Nar_1.2.5-2 yasminnanyadapi pramāṇamadhunā vakṣyāmi lakṣmīpate! /
Nar_1.2.5-3 ye tvaddhynaguṇānukīrtanarasāsaktā hi bhaktā janās
Nar_1.2.5-4 teṣveṣā vasati sthiraiva dayitaprastāvadattādarā //
Nar_1.2.6-1 evambhūtamanojñatānavasudhāniṣyandasandohanaṃ
Nar_1.2.6-2 tvadrūpaṃ paracidrasāyanamayaṃ cetoharaṃ śṛṇvatām /
Nar_1.2.6-3 sadyaḥ prerayate matiṃ madayate romāñcayatyṅgakaṃ
Nar_1.2.6-4 vyāsiñcatyapi śītabāṣpavisarairānandamūrcchodbhavaiḥ //
Nar_1.2.7-1 evambhūtatayā hi bhaktyabhihito yogaḥ sa yogadvayat
Nar_1.2.7-2 karmajñānamayād bhṛśottamataro yogīśvarairgīyate /
Nar_1.2.7-3 saundaryaikarasātmake tvayi khalu premaprakarṣātmikā
Nar_1.2.7-4 bhaktirniḥśramameva viśvapuruṣairlabhyā ramāvallam! //
Nar_1.2.8-1 niṣkāmaṃ niyatasvadharmacaraṇaṃ yat karmayogābhidhaṃ
Nar_1.2.8-2 tad dūretyaphalaṃ yadaupaniṣadajñānopalabhyaṃ punaḥ /
Nar_1.2.8-3 tat tvavyaktatayā sudurgamataraṃ cittasya tasmād vibho!
Nar_1.2.8-4 tvatpremātmakabhaktireva satataṃ svadīyasī śreyasī //
Nar_1.2.9-1 atyāyāsakarāṇi karmapaṭalānyācarya niryanmalā
Nar_1.2.9-2 bodhe bhaktipathe'thavāpyuvitatāmāyānti kiṃ tāvatā /
Nar_1.2.9-3 kliṣṭvā tarkapathe paraṃ tava vapurbrahmākhyamanye punaś
Nar_1.2.9-4 cittārdratvamṛte vicintya bahubhiḥ sidhyanti janmāntaraiḥ //
Nar_1.2.10-1 tvadbhaktistu kathārasāmṛtajñarīnirmajjanena svayaṃ
Nar_1.2.10-2 sidhyanti vimalapraṣodhapadavīmakleśatastanvatī /
Nar_1.2.10-3 sadyaḥ siddhikarī jayatyayi vibho! saivāstu me tvatpada-
Nar_1.2.10-4 premaprauḍhirasārdratā drutataraṃ vātālayādhīśvara! //
Nar_1.3.1-1 paṭhanto nāmāni pramadabharasindhau nipatitāḥ
Nar_1.3.1-2 smaranto rūpaṃ te varada! kaṭhayanto guṇakaṭhāḥ /
Nar_1.3.1-3 caranto ye bhaktāstvapi khalu ramante paramamu-
Nar_1.3.1-4 nahaṃ dhanyān manye samadhigatasarvābhilaṣitān //
Nar_1.3.2-1 gadakliṣṭaṃ kaṣṭaṃ tava caraṇasevārasabhare-
Nar_1.3.2-2 'pyanāsaktaṃ cittaṃ bhavati bata viṣṇo! kuru dayām /
Nar_1.3.2-3 bhavatpādāmbhojasmaraṇarasiko nāmanivahā-
Nar_1.3.2-4 nahaṃ gāyaṃgāyaṃ kuhacana vivatsyāmi vijane //
Nar_1.3.3-1 kṛpā te jātā cet kimiva na hi labhyaṃ tanubhṛtāṃ
Nar_1.3.3-2 madīyakleśaughapraśamanadaśā nāma kiyatī /
Nar_1.3.3-3 na ke ke loke'sminnaniśamayi śokābhirahitā
Nar_1.3.3-4 bhavadbhaktā muktāḥ sukhagatimasaktā vidadhate //
Nar_1.3.4-1 muniprauḍhā rūḍhā jagati khalu gūḍhātmagatayo
Nar_1.3.4-2 bhavatpādāmbhojasmaraṇavirujo nāradmukhāḥ /
Nar_1.3.4-3 carantīś! svairaṃ satataparinirbhātaparacit-
Nar_1.3.4-4 sadānandādvaitaprasaraparimagnāḥ kimaparam //
Nar_1.3.5-1 bhavadbhaktiḥ sphītā bhavatu mama saiva praśamaye-
Nar_1.3.5-2 daśeṣakleśaughaṃ na khalu hṛdi sandehakaṇikā /
Nar_1.3.5-3 na ced vyāsasyoktistava ca vacanaṃ naigamavaco
Nar_1.3.5-4 bhavenmithyā rathyāpuruṣavacanaprāyamakhilam //
Nar_1.3.6-1 bhavadbhaktistāvat pramukhamadhurā tvādguṇarasāt
Nar_1.3.6-2 mimapyārūḍhā cedakhilaparitāpapraśamanī /
Nar_1.3.6-3 pūnaścānte svānte vimalapari bodhodayamilan
Nar_1.3.6-4 mahānandādvaitaṃ diśati kimataḥ prārthyamaparam //
Nar_1.3.7-1 vidhūya kleśān me kuru caraṇayugmaṃ dhṛtarasaṃ
Nar_1.3.7-2 bhavatkṣetraprāptau karamapi ca te pūjanavidhau /
Nar_1.3.7-3 bhavanmūrtyāloke nayanamatha te pādatulasī-
Nar_1.3.7-4 parighrāṇe ghrāṇaṃ śravaṇamapi te cārucarite //
Nar_1.3.8-1 prabhūtādhivyādhiprasabhavalite māmakahṛdi
Nar_1.3.8-2 tvadīyaṃ tad rūpaṃ paramarasacidrūpamudiyāt /
Nar_1.3.8-3 udañcadromāñco galitabahuharṣāśrūnivaho
Nar_1.3.8-4 yathā vismaryāsaṃ durupaśamapīḍāparibhavan //
Nar_1.3.9-1 marudgehādhīś! tvayi khalu parāñco'pi sukhino
Nar_1.3.9-2 bhavatsnehī so'haṃ subahu paritapye ca kimidam /
Nar_1.3.9-3 akīrtiste mā bhūd varada! gadabhāraṃ praśamayan
Nar_1.3.9-4 bhavatbhaktottaṃsaṃ jhaṭiti kuru māṃ kaṃsadamana! //
Nar_1.3.10-1 kimuktairbhūyobhistava hi karuṇā yāvadudiyādahaṃ
Nar_1.3.10-2 tāvad deva! prahitavividhārtapralapitaḥ /
Nar_1.3.10-3 puraḥ klṛpte pāde varada! tava neṣyāmi divasān
Nar_1.3.10-4 yathāśakti vyaktaṃ natinutiniṣevā viracayan //

Nar_2.4.1-1 kalyatāṃ mama kuruṣva tāvatīṃ kalyate bhavadupāsanaṃ yayā /
Nar_2.4.1-2 spaṣṭamaṣṭavidhayogacaryayā puṣṭayāśu tava tuṣṭimāpnuyām //
Nar_2.4.2-1 bhrahmacaryadṛḍhatādibhiryamairāplvādiniyamaiśca pāvitāḥ /
Nar_2.4.2-2 kurmahe dṛḍhamamī sukhāsanaṃ paṅkajādyamapi vā bhavatparāḥ //
Nar_2.4.3-1 tāramantaranucintya santataṃ prāṇavāyumabhiyamya nirmalāḥ /
Nar_2.4.3-2 indriyāṇi viṣayādathāpahṛtyāsmahe bhavadupāsanonmukhāḥ //
Nar_2.4.4-1 asphuṭe vapuṣi prayatnato dhārayema dhiṣaṇāṃ muhurmuhuḥ /
Nar_2.4.4-2 tena bhaktirasamantarādratāmudvahema bhavadaṅghricintakāḥ //
Nar_2.4.5-1 visphuṭāvayavabhedasundaraṃ tvadvapuḥ suciraśīlanāvaśāt /
Nar_2.4.5-2 aśramaṃ manasi cintayāmahe dhyānayoganiratāstvadāśrayāḥ //
Nar_2.4.6-1 dhyāyatāṃ sakalamūrtimīdṛśīmunmiṣanmadhuratāhṛtātmanām /
Nar_2.4.6-2 sāndramodarasarūpamāntaraṃ brahma rūpamayi! te'vibhāsate //
Nar_2.4.7-1 tatsamāsvadanarūpiṇīṃ sthitiṃ tvatsamādhimayi viśvanāyaka! /
Nar_2.4.7-2 āśritāḥ punarataḥ paricyutāvārabhemahi ca dhāraṇādikam //
Nar_2.4.8-1 itthamabhyasananirbharollasattvatparātmasukhakalpitotsavāḥ /
Nar_2.4.8-2 muktabhaktakulamaulitāṃ gatāḥ sañcarema śukanāradādivat //
Nar_2.4.9-1 tvatsamādhivijaye tu yaḥ punarmaṅkṣu mokṣarasikaḥ krameṇa vā /Ṇ
Nar_2.4.9-2 yogavaśyamanilaṃ ṣaḍāśrayairunnayatyaja! suṣumṇayā śanaiḥ //
Nar_2.4.10-1 liṅgadehamapi santyajannatho līyate tvayi pare nirāgrahaḥ /
Nar_2.4.10-2 ūrdhvalokakutukī tu mūrdhataḥ sārdhameva karaṇairnirīyate //
Nar_2.4.11-1 agnivāsaravalarkṣapakṣagairuttarāyaṇajuṣā ca daivataiḥ /
Nar_2.4.11-2 prāpito ravipadaṃ bhavatparo modavān dhruvapadāntamīyate //
Nar_2.4.12-1 āsthito'tha maharālaye yadā śeṣavaktradahanoṣmaṇārdyate /
Nar_2.4.12-2 īyate bhavadupāśrayastadā vedhasaḥ padamataḥ puraiva vā //
Nar_2.4.13-1 tatra vā tava pade'thavā vasan prākṛtapralaya eti muktatām /
Nar_2.4.13-2 svecchayā khalu purāpi mucyate saṃcibhidya jagadaṇḍamojasā //
Nar_2.4.14-1 tasya ca kṣitipayomahoniladyomahatprakṛtisaptakāvṛtī /
Nar_2.4.14-2 tattadātmakatayā viśan sukhī yāti te padamanāvṛtaṃ vibho! //
Nar_2.4.15-1 arcirādigatimīdṛśīṃ vrajan vicyutiṃ na bhajate jagatpate! /
Nar_2.4.15-2 saccidītmaka! bhavadguṇodayānuccarantamanileśa! pāhi mām //
Nar_2.5.1-1 vyaktāvyaktamidaṃ na kiñcidabhavat prāk prākṛtaprakṣaye
Nar_2.5.1-2 māyāyāṃ guṇasāmyaruddhavikṛtau tvayyāgatāyāṃ layam /
Nar_2.5.1-3 no mṛtyuśca tadāmṛtaṃ ca samabhūnnāhno na rātreḥ sthiti-
Nar_2.5.1-4 statraikastvamaśiṣyathāḥ kila parānandaprakāśātmanā //
Nar_2.5.2-1 kālaḥ karma guṇāśca jīvanivahā viśvaṃ ca kāryaṃ vibho!
Nar_2.5.2-2 cillīlāratimeyuṣi tvayi tadā nirlīnatāmāyayuḥ /
Nar_2.5.2-3 teṣāṃ naiva vadantyasattvamayi bhoḥ! śaktyātmanā tiṣṭhatām
Nar_2.5.2-4 no cet kiṃ gaganaprasunasadṛśāṃ bhūyo bhavet sambhavaḥ //
Nar_2.5.3-1 evañca dviparārdhakālavigatāvīkṣāṃ sisṛkṣātmikāṃ
Nar_2.5.3-2 bibhrāṇe tvayi cukṣume tribhuvanībhāvāya māyā svayam /
Nar_2.5.3-3 māyātaḥ khalu kālaśaktirakhilādṛṣṭaṃ svabhāvo'pi ca
Nar_2.5.3-4 prādurbhūya guṇān vikāsya vidadhustasyāḥ sahāyakriyām //
Nar_2.5.4-1 māyāsannihito'praviṣṭavapuṣā sākṣīti gīto bhavān
Nar_2.5.4-2 bhedaistāṃ pratibimbato viviśivān jīvo'pi naivāparaḥ /
Nar_2.5.4-3 kālādipratibodhitātha bhavatā sañcoditā ca svayaṃ
Nar_2.5.4-4 māyā sā khalu buddhitattvamasṛjad yo'sau mahānucyate //
Nar_2.5.5-1 tatrāsau triguṇātmako'pi ca mahān sattvapradhānaḥ svayaṃ
Nar_2.5.5-2 jīve'smin khalu nirvikalpamahamityudbodhaniṣpādakaḥ /
Nar_2.5.5-3 cakre' smin savikalpabodhakamahantattvaṃ mahān khalvasu
Nar_2.5.5-4 saṃpuṣṭaṃ triguṇaistamotibahulaṃ viṣṇo! bhavatpreraṇāt //
Nar_2.5.6-1 so'haṃ ca triguṇakramāt trividhatāmāsādyavaikāriko
Nar_2.5.6-2 bhūyastaijasatāmasāviti bhavannādyena sattvātmanā /
Nar_2.5.6-3 devānidriyamānino'kṛta diśāvātārkapāśyaśvino
Nar_2.5.6-4 vahnīndrācyutamitrakān vidhuvidhiśrīrudraśārīrakān //
Nar_2.5.7-1 bhūman! mānasabuddhyahaṅkṛtimilaccittākhyavṛttyanvitaṃ
Nar_2.5.7-2 taccāntaḥ karaṇaṃ vibho! tava balāt sattvāṃś evāsṛjat /
Nar_2.5.7-3 jātastaijasato daśendriyagaṇastattāmasāṃśāt puna-
Nar_2.5.7-4 stanmātraṃ nabhaso marutpurapate! śabdo'jani tvadbalāt //
Nar_2.5.8-1 śabdād vyāma tataḥ sasarjitha vibho! sparśaṃ tato mārutaṃ
Nar_2.5.8-2 tasmād rūpamato maho'thaca rasaṃ toyaṃ gandhaṃ mahīm /
Nar_2.5.8-3 evaṃ mādhava! pūrvapūrvakalanādādyādyadharmānvitaṃ
Nar_2.5.8-4 bhūtagrāmamimaṃ tvameva bhagavan! prākāśayastāmasāt //
Nar_2.5.9-1 ete bhūtagaṇāstathendriyagaṇā devāśca jātāḥ pṛthaṅ
Nar_2.5.9-2 no śekurbhuvanāṇḍanirmitividhādevairamībhistadā /
Nar_2.5.9-3 tvaṃ nānāvidhasūktibhirnutaguṇastattvānyamūnyāviśaṃ-
Nar_2.5.9-4 śceṣṭāśaktimudīrya tāni baṭayan hairaṇyamaṇḍaṃ vyadhāḥ //
Nar_2.5.10-1 aṇḍaṃ tat khalu pūrvasṛṣṭasalile'tiṣṭhat sahasraṃ samā
Nar_2.5.10-2 nirbindannakṛthāścaturdaśajagadrūpaṃ virāḍāhvayam /
Nar_2.5.10-3 sāhasraiḥ karapādamūrdhanīvahairniśśeṣajīvātmako
Nar_2.5.10-4 nirbhāto'si marutpurādhipa! sa māṃ trāyasva sarvāmayāt //
Nar_2.6.1-1 evaṃ caturdaśajaganmayatāṃ gatasya
Nar_2.6.1-2 pātālamīśa! tava pādatalaṃ vadanti /
Nar_2.6.1-3 pādordhvadeśamapi deva! rasātalaṃ ta
Nar_2.6.1-4 gulphadvayam khalu mahātalamadbhutātman //
Nar_2.6.2-1 jaṅghe talātalamatho sutalaṃ ca jān
Nar_2.6.2-2 kiñcorubhāgayugalaṃ vitalātele dve /
Nar_2.6.2-3 kṣoṇītalaṃ jaghanamambaramaṅga! nābhir-
Nar_2.6.2-4 vakṣaśca śakranilayastava cakrepāṇe! //
Nar_2.6.3-1 grīvā mahastava mukhaṃ ca janastapastu
Nar_2.6.3-2 phālaṃ śirastava samastamayasya satyam /
Nar_2.6.3-3 evaṃ jaganmayantayo! jagadāśrītaira-
Nar_2.6.3-4 pyanyairnibaddhavapuṣe bhagavan! namaste //
Nar_2.6.4-1 tvadbrahmarandhrapadamīśvara! viśvakanda-
Nar_2.6.4-2 cchandāṃsi keśaṣ! dhanāstava keśapāśāḥ /
Nar_2.6.4-3 ullāsicilliyugalaṃ druhiṇasya gehaṃ
Nar_2.6.4-4 pakṣmāṇi rātridivasau savitā ca netre //
Nar_2.6.5-1 niśśeṣaviśvaracanā ca kaṭākṣamokṣaḥ
Nar_2.6.5-2 karṇau diśo'śviyugalaṃ tava nāsike dve /
Nar_2.6.5-3 lobhatrape ca bhagavannadharottaroṣṭhau
Nar_2.6.5-4 tārāgaṇāśca radanāḥ śamanaśca daṃṣṭrā //
Nar_2.6.6-1 māyā vilāsahasitaṃ śvasitaṃ samīro
Nar_2.6.6-2 jihvā jalaṃ vacanamīś! śakuntapaṅktiḥ /
Nar_2.6.6-3 siddhādayaḥ svaragaṇā mukharandhramagnir
Nar_2.6.6-4 devā bhujāḥ stanayugaṃ tava dharmadevaḥ //
Nar_2.6.7-1 pṛṣṭhaṃ tvadharmaiha deva! manaḥ sudhāṃśu-
Nar_2.6.7-2 ravyaktameva hṛdayāmbujamamnujākṣa! /
Nar_2.6.7-3 kukṣiḥ samudranivahā vasanaṃ tu sandhye
Nar_2.6.7-4 śephaḥ prajāpatirasau vṛṣṇau ca mitraḥ //
Nar_2.6.8-1 śroṇīsthalaṃ mṛgagaṇāḥ padayornakhāste
Nar_2.6.8-2 hastyṣṭrasaindhavamukhā gamanaṃ tu kālaḥ /
Nar_2.6.8-3 viprādivarṇabhavanaṃ vadanābjabāhu-
Nar_2.6.8-4 cārūruyugmacaraṇaṃkaruṇāmbudhe! te //
Nar_2.6.9-1 saṃsāracakramāyi cakradhara! kriyāste
Nar_2.6.9-2 vīryaṃ mahāsuragaṇo'sthikulāni śailāḥ /
Nar_2.6.9-3 nāḍyaḥ saritsamudayāstaravaśca roma
Nar_2.6.9-4 jīyādidaṃ vapuranirvacanīyamīś! //
Nar_2.6.10-1 īdṛg jaganmayavapustava karmabhājāṃ
Nar_2.6.10-2 karmāvasānasamaye smaraṇīyamāhuḥ /
Nar_2.6.10-3 tasyāntarātmavapuṣe vimalāt mane te
Nar_2.6.10-4 vātālayādhipa! namo'stu nirundhi rogān //
Nar_2.6.10-5 evaṃ deva! caturdaśātmakajagadrūpeṇa jātaḥ punas
Nar_2.6.10-6 tasyodharvaṃ khalu satyalokanikalaye jāto'si dhātā svayam /
Nar_2.6.10-7 yaṃ śaṃsanti hiraṇyagarbhamakhilatrailokyajīvātmakaṃ
Nar_2.6.10-8 yo'bhūt sphītarajovikāravikasannānāsisṛkṣārasaḥ //
Nar_2.7.2-1 so'yaṃ viśvavisargadattahṛdayaḥ saṃpaśyamānaḥ svayaṃ
Nar_2.7.2-2 bodhaṃ khalvanavāpya viśvaviṣayaṃ hi cintākulastasthivān /
Nar_2.7.2-3 tāvat tvaṃ jagatāṃ pate! tapa tapetyevaṃ hi vaihāyasīṃ
Nar_2.7.2-4 vāṇīmenamaśiśravaḥ śrutisukhāṃ kurvaṃstapaḥpreraṇām //
Nar_2.7.3-1 ko'sau māmavadat pumāniti jalāpūrṇe jaganmaṇḍale
Nar_2.7.3-2 dikṣūdvīkṣya kimapyanīkṣitavatā vākyārthamutpaśyatā /
Nar_2.7.3-3 divyaṃ varṣasahasramāttatapasā tena tvamārādhitas
Nar_2.7.3-4 tasmai darśitavānasi svanilayaṃ vaikuṇṭhamekādbhutam //
Nar_2.7.4-1 māyā yatra kadāpi no vikurute bhāte jagadbhyate bahiḥ
Nar_2.7.4-2 śokakrodhavimohasādhvasamukhā bhāvāstu dūraṃ gatāḥ /
Nar_2.7.4-3 sāndrānandajharī ca yatra paramajyotiḥ prakāśātmake
Nar_2.7.4-4 tat te dhāma vibhāvitaṃ vijayate vaikuṇṭharūpaṃ vibho! //
Nar_2.7.5-1 yasmin nāma caturbhujā harimaṇiśyāmāvadātatviṣo
Nar_2.7.5-2 nānābhūṣaṇaratnadīpitadiśo rājadvimānālayāḥ /
Nar_2.7.5-3 bhaktiprāptatathāvidhonnatapadā dīvyanti divyo janās
Nar_2.7.5-4 tat te dhāma nirastasarvaśamalaṃ vaikuṇṭharūpaṃ jayet //
Nar_2.7.6-1 nānādivyavadhūjanairabhivṛtā vidyullatātulyayā
Nar_2.7.6-2 viśvonmādanahṛdyagātralatayā vidyotitāśāntarā /
Nar_2.7.6-3 tvatpādāmbujasauramaikakutukāllakṣmīḥ svayaṃ lakṣyate
Nar_2.7.6-4 yasmin vismayanīyadivyavibhavā tat te oadaṃ dehi me //
Nar_2.7.7-1 tatraivaṃ pratidarśite nijapade ratnāsanādhyāsitaṃ
Nar_2.7.7-2 bhāsvatkoṭilasatkirīṭakaṭakādyākalpadīprākṛti /
Nar_2.7.7-3 śrīvatsāṅkitamāttakaustubhaṇicchāyāruṇaṃ kāraṇaṃ
Nar_2.7.7-4 viśveṣāṃ tava rūpamaikṣata vidhistat te vibho! bhātu me //
Nar_2.7.8-1 kālāmbhodakalāyakomalarucī cakreṇa cakraṃ diśā-
Nar_2.7.8-2 māvṛṇvānamudāramandahasitasyandaprasannānanam /
Nar_2.7.8-3 rājatkambugadāripaṅkajadharaśrīmadbhujāmaṇḍalaṃ
Nar_2.7.8-4 sraṣṭustuṣṭikaraṃ vapustava vibho! madrogamudvāsayet //
Nar_2.7.9-1 dṛṣṭvā sambhṛtasambhramaḥ kamalabhūstvatpādapāthoruhe
Nar_2.7.9-2 harṣāveśavaśaṃvado nipatitaḥ prītyā kṛtārthībhavan /
Nar_2.7.9-3 jānāsyeva manīṣitaṃ mama vibho! jñānaṃ tadāpādaya
Nar_2.7.9-4 dvaitādvaitabhavatsvarūpaparamityācaṣṭa taṃ tvāṃ bhaje //
Nar_2.7.10-1 ātāmre caraṇe vinamramatha taṃ hastena haste spṛśan
Nar_2.7.10-2 bodhaste bhavitā na sargavidhibhirbando'pi sañjāyate /
Nar_2.7.10-3 ityābhāṣya giraṃ pratoṣyta nitarāṃ taccittagūḍhaḥ svayaṃ
Nar_2.7.10-4 sṛṣṭau taṃ samudairayaḥ sa bhagavannullāsayollāghatām //

Nar_3.8.1-1 evaṃ tāvat prākṛtaprakṣayānte brāhme kalpe hyādime labdhajanmā /
Nar_3.8.1-2 brahmā bhūyastvatta evāpya vedān sṛṣṭiṃ cakre pūrvakalpopamānām //
Nar_3.8.2-1 so'yaṃ caturyugasahasramitānyahāni
Nar_3.8.2-2 tāvanmitāśca rajanīrbahuśo nināya /
Nar_3.8.2-3 nidrātyasau tvayi nilīya samaṃ svasṛṣṭair
Nar_3.8.2-4 naimittikapralayamāhurato'sya rātrim //
Nar_3.8.3-1 asmādṛśāṃ punaraharmukhakṛtyatulyāṃ
Nar_3.8.3-2 sṛṣṭiṃ karotyanudinaṃ sa bhavatprasādāt /
Nar_3.8.3-3 prāg brāhmakalpajanuṣāṃ ca parāyuṣāṃ tu
Nar_3.8.3-4 suptaprabodhanasamāsti tadā visṛṣṭiḥ //
Nar_3.8.4-1 pañcāśadabdamadhunā svavayordharūpam
Nar_3.8.4-2 ekaṃ parārdhamativṛtya hi vartate'sau /
Nar_3.8.4-3 tatrāntyarātrijanitān kathayāmi bhūman!
Nar_3.8.4-4 paścād dināvataraṇe ca bhavadvilāsān //
Nar_3.8.5-1 dināvasāne'tha sarojayoniḥ suṣuptikāmastvayi sannililye /
Nar_3.8.5-2 jaganti ca tvajjaṭharaṃ samīyustadedamekārṇavamāsa viśvam //
Nar_3.8.6-1 tavaiva veṣe phaṇirāji śeṣe jalaikaśeṣe bhuvane sma śeṣe /
Nar_3.8.6-2 ānandasāndrānubhavasvarūpaḥ svayoganidrāparimudritātmā //
Nar_3.8.7-1 kālākhyaśaktiṃ pralayāvasāne prabodhayetyādiśatā kilādau /
Nar_3.8.7-2 tvayā prasuptaṃ parisuptaśaktivrajena tatrākhilajīvadhāmnā //
Nar_3.8.8-1 caturyugāṇāṃ ca sahasramevaṃ tvayi prasupte punaradvitīye /
Nar_3.8.8-2 kālākhyaśaktiḥ prathamaprabuddhā prāvodhayat tvāṃ kila viśvanātha //
Nar_3.8.9-1 vibudhya ca tvaṃ jalagarbhaśāyin! vilokya lokānakhilān pralīnān /
Nar_3.8.9-2 teṣveva sūkṣmātmatayā nijāntaḥ sthiteṣu viśveṣu dadātha dṛṣṭim //
Nar_3.8.10-1 tatastvadīyādayi! nābhirandhrādudañcitaṃ kiñcana divyapadmam /
Nar_3.8.10-2 nilīnaniśśeṣapadārthamālāsaṅkṣeparūpaṃ mukulāyamānam //
Nar_3.8.11-1 tadetadambhoruhakuḍmalaṃ te kalebarāt toyapathe prarūḍḥam /
Nar_3.8.11-2 bahirnirītaṃ paritaḥ sphuradbhiḥ svadhāmabhirdhvāntamalaṃ nyakṛntat //
Nar_3.8.12-1 saṃphullapatre nitarāṃ vicitre tasmin bhavadvīryadhṛte saroje /
Nar_3.8.12-2 sa padmajanmā vidhirāvirāsīt svayaṃprabuddhākhilavedarāśiḥ //
Nar_3.8.13-1 asmin parātman! nanu pādmakalpe tvamitthamutthāpitapadmayoniḥ /
Nar_3.8.13-2 anantabhumā mama rogarāśiṃ nirundhi vātālayavās! viṣṇo! //
Nar_3.9.1-1 sthitaḥ sa kamalodbhavastava hi nābhipaṅkeruhe
Nar_3.9.1-2 kutaḥ svididamambudhāvuditamityanālokaayan /
Nar_3.9.1-3 tadīkṣaṇakutūhalāt pratidiśaṃ vivṛttānanaś
Nar_3.9.1-4 caturvadanatāmagād vikasadaṣṭadṛṣṭyambujām //
Nar_3.9.2-1 mahārṇavavighūrṇtaṃ kamalameva tat kevalaṃ
Nar_3.9.2-2 vilokya tadupāśrayaṃ tava tanuṃ tu nālokayan /
Nar_3.9.2-3 ka eṣa kamalodare mahati nissahāyo hyahaṃ
Nar_3.9.2-4 kutaḥ svididamambujaṃ samajanīti cintāmagāt //
Nar_3.9.3-1 amuṣya hi saroruhaḥ kimapi kāraṇaṃ sambhaved
Nar_3.9.3-2 itisma kṛtaniścayaḥ sa khalu nālarandhrādhvanā /
Nar_3.9.3-3 sayogabalavidyayā samavarūḍhavān prauḍhadhīs
Nar_3.9.3-4 tvadīyamatimohanaṃ na tu kalebaraṃ dṛṣṭavān //
Nar_3.9.4-1 tataḥ sakalanālikāvivaramārgago mārgayan
Nar_3.9.4-2 praysya śatavatsaraṃ kimapi naiva sandṛṣṭavān /
Nar_3.9.4-3 nivṛtya kamalodare sukhaniṣaṇṇa ekāgradhīḥ
Nar_3.9.4-4 samādhibalamādadhe bhavadanugrahaikāgrahī //
Nar_3.9.5-1 śatena parivatsarairdṛḍhasamādhibandhollasat
Nar_3.9.5-2 prabodhaviśdīkṛtaḥ sa khalu padminīsambhavaḥ /
Nar_3.9.5-3 adṛṣṭacaramadbhutaṃ tava hi rūpamantardṛśā
Nar_3.9.5-4 vyacaṣṭa parituṣṭadhīrbhujagabhogabhāgāśrayam //
Nar_3.9.6-1 kirīṭamakṛṭollasat kaṭakahārakeyūrayug
Nar_3.9.6-2 maṇisphuritamekhalaṃ suparivītapītāmbaram /
Nar_3.9.6-3 kalāyakusumaprabhaṃ galatalollasatkaustubhaṃ
Nar_3.9.6-4 vapustadayi! bhāvaye kamalajanmane darśitam //
Nar_3.9.7-1 śrutiprakaradarśitapracuravaibhava! śrīpate!
Nar_3.9.7-2 hare! jaya jaya prabho! padamupaiṣi diṣṭyā dṛśoḥ /
Nar_3.9.7-3 kuruṣva dhiyamāśu me bhuvananirmitau karmaṭhām
Nar_3.9.7-4 iti druhiṇavarṇitasvaguṇabaṃhimā pāhi mām //
Nar_3.9.8-1 labhasva bhuvanatrayīracanadakṣatāmakṣatāṃ
Nar_3.9.8-2 gṛhāṇa madanugrahaṃ kuru tapaśca bhūyo vidhe! /
Nar_3.9.8-3 bhavatvakhilasādhanī mayi ca bhaktiratyutkaṭe-
Nar_3.9.8-4 tyudīrya giramādadhā muditacetasaṃ vedhasam //
Nar_3.9.9-1 śataṃ kṛtatapāstataḥ sa khalu divyasaṃvatsarā-
Nar_3.9.9-2 navāpya ca tapobalaṃ matibalaṃ ca pūrvādhikam /
Nar_3.9.9-3 udīkṣya kila kampitaṃ payasi paṅkajaṃ vāyunā
Nar_3.9.9-4 bhavatbalavijṛmbhitaḥ pavanapāthasī pītavān //
Nar_3.9.10-1 tavaiva kṛpayā punaḥ sarasijena tenaiva sa
Nar_3.9.10-2 prakalpya bhuvanatrayīṃ pravavṛte prajānirmitau /
Nar_3.9.10-3 tathāvidhakṛpābharo gurumarutpurādhīśvara!
Nar_3.9.10-4 tvamāśu paripāhi māṃ gurudayokṣitairīkṣitaiḥ //
Nar_3.10.1-1 vaikuṇṭḥa! vardhitabalo'tha bhavatprasādā-
Nar_3.10.1-2 dambhojayonirasṛjat kila jīvadehān /
Nar_3.10.1-3 sthāsnūni bhūruhamayāni tathā tiraścāṃ
Nar_3.10.1-4 jātīrmanuṣyanivahānapi devabhedān //
Nar_3.10.2-1 mithyāgrahāsmimatirāgavikopabhītir
Nar_3.10.2-2 ajñānavṛttimiti pañcavidhāṃ sa sṛṣṭvā /
Nar_3.10.2-3 uddāmatāmasapadārthavidhānadūnas
Nar_3.10.2-4 tene tvadīyacaraṇasmaraṇaṃ viśuddhyai //
Nar_3.10.3-1 tāvat sasarja manasā sanakaṃ sanandaṃ
Nar_3.10.3-2 bhūyaṃ sanātanamuniṃ ca sanatkumāram /
Nar_3.10.3-3 te sṛṣṭikarmaṇi tu tena niyujyamānās
Nar_3.10.3-4 tvatpādabhaktirasikā jagṛhurna vāṇīm //
Nar_3.10.4-1 tāvat prakopamuditaṃ pratirundhato'sya
Nar_3.10.4-2 bhrūmadhyato'jani mṛḍo bhavadekadeśaḥ /
Nar_3.10.4-3 nāmāni me kuru padāni ca hā viriñcet
Nar_3.10.4-4 yadau rurod kila tena sa rudranāmā //
Nar_3.10.5-1 ekādaśāhvayatayā ca vibhinnarūpaṃ
Nar_3.10.5-2 rudraṃ vidhāya dayitā vanitāśca dattvā /
Nar_3.10.5-3 tāvantyadatta ca padāni bhavatpraṇunnaḥ
Nar_3.10.5-4 prāha prajāviracanāya ca sadāraṃ tam //
Nar_3.10.6-1 rudrābhisṛṣtabhayadākṛtirudrasaṅgha-
Nar_3.10.6-2 saṃpūryamāṇābhuvanatrayabhītacetāḥ /
Nar_3.10.6-3 mā mā prajāḥ sṛja tapaścara maṅgalāyet
Nar_3.10.6-4 yācaṣṭa taṃ kamalabhūrbhavadīritātmā //
Nar_3.10.7-1 tasyātha sargarasikasya marīciratris
Nar_3.10.7-2 tatrāṅgirāḥ kratuminiḥ pulahaḥ pulastyaḥ /
Nar_3.10.7-3 aṅgādajayata bhṛguśca vasiṣṭhadakṣau
Nar_3.10.7-4 śrīnāradaśca bhagavān bhavadaṅghridāsaḥ //
Nar_3.10.8-1 dharmādikānabhsṛjannatha kardamaṃ ca
Nar_3.10.8-2 vāṇīṃ vidhāya vidhiraṅgajasaṅkulo'bhūt /
Nar_3.10.8-3 tvadbodhitaiḥ sanakadakṣamukhaistanūjair
Nar_3.10.8-4 udbodhitaśca virarāma tamo vimuñcan //
Nar_3.10.9-1 devān purāṇanivahānapi sarvavidyāḥ
Nar_3.10.9-2 kurvan nijānanagaṇāccaturānano'sau /
Nar_3.10.9-3 putreṣu teṣu vinidhāya sa sargavṛddhim
Nar_3.10.9-4 aprāpnuvaṃstava padāmbujamāśrito'bhūt //
Nar_3.10.10-1 jānannupāyamatha dehamajo vibhajya
Nar_3.10.10-2 strīpuṃsabhāvamabhajanmanutadvadhūbhyām /
Nar_3.10.10-3 tābhyāṃ ca mānuṣakulāni vivardhayaṃstvaṃ
Nar_3.10.10-4 govinda! mārutapurādhipa! rundhi rogān //
Nar_3.11.1-1 krameṇa sarge parivardhamāne kadāpi divyāḥ sanakādayaste /
Nar_3.11.1-2 bhavadvilokāya vikuṇṭhalokaṃ prapedire mārutamandireśa! //
Nar_3.11.2-1 manojñanaiḥ śreyasakānanādyairanekavāpamiṇimandiraiśca /
Nar_3.11.2-2 anopamaṃ taṃ bhavato niketaṃ munīśvarāḥ prāpuratītakakṣyāḥ //
Nar_3.11.3-1 bhavaddidṛkṣūn bhavanaṃ vivikṣūn dvāḥsthau jayastān vijayo'pyarundhām /
Nar_3.11.3-2 teṣāṃ ca citte padamāpa kopaḥ sarvaṃ bhavatpreraṇayaiva bhūman //
Nar_3.11.4-1 vaikuṇṭhalokānucitapraceṣtau kaṣṭau yuvāṃ daityagatiṃ bhajetam /
Nar_3.11.4-2 iti praśaptau bhavadāśrayau tau harismṛtirno'stviti nematustān //
Nar_3.11.5-1 tedetadājñāya bhavānavāptaḥ sahaiva lakṣmyā bahirambujākṣa! /
Nar_3.11.5-2 khageśvarāṃsārpitacārubāhurānandayaṃstīnabhirāmamūrtyā //
Nar_3.11.6-1 prasādya gīrbhiḥ stuvato munīndrānananyanāthāvatha pārṣadau tau /
Nar_3.11.6-2 saṃrambhayogena bhavaistribhirmāmupetamityāttakṛpāṃ nyagādīḥ //
Nar_3.11.7-1 tvadīyabhṛtyau kila kāśyapāt tau surārivīrāvuditau ditau dvau /
Nar_3.11.7-2 sandhyāsamutpādanakaṣṭaceṣtau yamau ca lokasya yamāvivāyau //
Nar_3.11.8-1 hiraṇyapūrvaḥ kaśipuḥ kilaikaḥ puro hiraṇyākṣa iti pratītaḥ /
Nar_3.11.8-2 ubhau bhavannāthamaśeṣalokaṃ ruṣā nyarundhāṃ nijavāsanāndhau //
Nar_3.11.9-1 tayorhiraṇyākṣamahāsurendro raṇāya dhāvannanavāptavairī /
Nar_3.11.9-2 bhavatpriyāṃ kṣmāṃ salile nimajjya cacāra garvād vinadan gadāvān //
Nar_3.11.10-1 tato jaleśāt sadṛśaṃ bhavantaṃ niśamya babhrāma gaveṣayaṃstvām /
Nar_3.11.10-2 bhaktaikadṛśyaḥ sa kṛpānidhe! tvaṃ nirundhi rogān marudālayeśa! //
Nar_3.12.1-1 svāyambhuvo manuratho janasargaśīlo
Nar_3.12.1-2 dṛṣṭvā mahīmasamaye salile nimaghnām /ṣ
Nar_3.12.1-3 sraṣṭāramāpa śaraṇaṃ bhavadaṅghrisevā-
Nar_3.12.1-4 tuṣṭāśayaṃ munijanaiḥ saha satyaloke //
Nar_3.12.2-1 kaṣṭaṃ prajāḥ sṛjati mayyavanī nimagnā
Nar_3.12.2-2 sthānaṃ sarojabhava! kalpaya tat prajānām /
Nar_3.12.2-3 ityevameṣa kathito manuni svayambhū-
Nar_3.12.2-4 rambhoruhākṣa! tava pādayugaṃ vyacintīt //
Nar_3.12.3-1 hā hā vibho! jalamahaṃ nyapibaṃ purastād
Nar_3.12.3-2 adyāpi majjati mahī kimahaṃ karomi /
Nar_3.12.3-3 itthaṃ tvadaṅghriyugalaṃ śaraṇaṃ yato'sya
Nar_3.12.3-4 nāsāpuṭāt samabhavaḥ śiśukolarūpī //
Nar_3.12.4-1 aṅguṣṭḥamātravapurutpatitaḥ purastād
Nar_3.12.4-2 bhūyo'tha kumbhisadṛśaḥ samajṛmbhathāstvam /
Nar_3.12.4-3 abhre tathāvidhamudīkṣya bhavantamuccair
Nar_3.12.4-4 vismeratāṃ vidhiragāt saha sūnubhiḥ svaiḥ //
Nar_3.12.5-1 ko'sāvacintyamahimā kiṭirutthito me
Nar_3.12.5-2 ghoṇāpuṭāt kimu bhavedajitasya māyā /
Nar_3.12.5-3 itthaṃ vicintayati dhātariśailamātraḥ
Nar_3.12.5-4 sadyo bhavan kila jagarjitha ghoraghoram //
Nar_3.12.6-1 taṃ te ninādamupakarṇya janastapaḥsthāḥ
Nar_3.12.6-2 satyasthitāśca munayo nunuvurbhavantam /
Nar_3.12.6-3 tatstotraharṣulamanāḥ pariṇadya bhūyas
Nar_3.12.6-4 toyāśayaṃ vipulamūrtiravātarastvam //
Nar_3.12.7-1 ūrdhvaprasāriparidhūmrāvidhūtaromā
Nar_3.12.7-2 protkṣiptavāladhiravāṅmukhaghoraghoṇaḥ /
Nar_3.12.7-3 tūrṇapradīrṇajaladaḥ parighūrṇadakṣṇā
Nar_3.12.7-4 stot n munīcchiśirayannavateritha tvam //
Nar_3.12.8-1 antarjalaṃ tadanu saṅkulanakracakraṃ
Nar_3.12.8-2 bhrāmyattimiṅgilakulaṃ kaluṣormimālam /
Nar_3.12.8-3 āviśya bhīṣaṇaraveṇa rasātalasthā-
Nar_3.12.8-4 nākampayan vasumatīmagaveṣayastvam //
Nar_3.12.9-1 dṛṣṭvātha daityahatakena rasātalānte
Nar_3.12.9-2 saṃveśitāṃ jhaṭiti kūṭakiṭirvibho! tvam /
Nar_3.12.9-3 āpātukānavigaṇayya surārikheṭān
Nar_3.12.9-4 daṃṣṭrāṅkureṇa vasudhāmadadhāḥ salīlam //
Nar_3.12.10-1 abhyuddharannatha dharāṃ daśanāgralagna-
Nar_3.12.10-2 mustāṅkurāṅkita ivādhikapīvarātmā /
Nar_3.12.10-3 uddhātaghorasalilājjaladherudañcan
Nar_3.12.10-4 ktīḍāvarāhavapurīśvara! pāhi rogāt //
Nar_3.13.1-1 hiraṇyākṣaṃ tāvad varada! bhavadanveṣaṇaparaṃ
Nar_3.13.1-2 carantaṃ sāṃvarte payasi nijajaṅghāparimite /
Nar_3.13.1-3 bhavadbhukto gatvā kapaṭapaṭudhīrnāradamuniḥ
Nar_3.13.1-4 śanairūce nandan danujamapi nindaṃstava balam //
Nar_3.13.2-1 sa māyāvī viṣṇurharati bhavadīyaṃ vasumatīṃ
Nar_3.13.2-2 prabho! kaṣṭaṃ kaṣṭaṃ kimidamiti tenābhigaditaḥ /
Nar_3.13.2-3 nadan kvāsau kvāsāviti sa muninā darśitaptho
Nar_3.13.2-4 bhavantaṃ saṃprāpad dharaṇidharamudyantamudakāt //
Nar_3.13.3-1 aho āraṇyo'yaṃ mṛga iti hasantaṃ bahutarair
Nar_3.13.3-2 duruktairvidhyantaṃ ditisutamavajñāya bhagavan! /
Nar_3.13.3-3 mahīṃ dṛṣṭvā daṃṣṭrāśirasi cakitāṃ svena mahasā
Nar_3.13.3-4 payodhāvādhāya prasabhamudayuṅkthā mṛdhavidhau //
Nar_3.13.4-1 gadāpāṇau daitye tvamapi hi gṛhītonnatagado
Nar_3.13.4-2 niyuddhena krīḍan ghaṭaghaṭaravodghuṣṭaviyatā /
Nar_3.13.4-3 raṇālokaitsukyānmilati surasaṅghe drutamamuṃ
Nar_3.13.4-4 nirundhyāḥ sandhyātaḥ prathamamiti dhātrā jagadiṣe //
Nar_3.13.5-1 gadonmarde tasmiṃstava khalu gadāyāṃ ditibhuvo
Nar_3.13.5-2 gadāghātād bhūmau jhaṭiti patitāyāmahaha bhoḥ! /
Nar_3.13.5-3 mṛdusmerāsyastvaṃ danujakulanirmūlanacaṇaṃ
Nar_3.13.5-4 mahācakraṃ smṛtvā karabhuvi dadhāno ruruciṣe //
Nar_3.13.6-1 tataḥ śūlaṃ kālapratimaruṣi daitye visṛjati
Nar_3.13.6-2 tvayicchindatyenat karakalitacakrapraharaṇāt /
Nar_3.13.6-3 samāruṣṭo muṣṭyā sa khalu vitudaṃstvāṃ samatamod
Nar_3.13.6-4 galanmāye māyāstvayi kila jaganmohanakarīḥ //
Nar_3.13.7-1 bhavaccakrajyotiṣkaṇalavanipātena vidhute
Nar_3.13.7-2 tato māyācakre vitataghanaroṣāndhamanasam /
Nar_3.13.7-3 gariṣṭhābhirmuṣṭiprahṛtibhirabhighnantamasuraṃ
Nar_3.13.7-4 karāgreṇa svena śravaṇapadamūle niravadhīḥ //
Nar_3.13.8-1 mahākāyaḥ so'yaṃ tava karasarojapramathito
Nar_3.13.8-2 galadrakto vaktrādapatadṛṣibhiḥ ślāghitahatiḥ /
Nar_3.13.8-3 tadā tvāmudāmapramadabharavidyotihṛdayā
Nar_3.13.8-4 munīndrāḥ sāndrābhiḥ stutibhiranuvannadhvaratanam //
Nar_3.13.9-1 tvaci cchando romasvapi kuśagaṇaścakṣuṣi ghṛtaṃ
Nar_3.13.9-2 caturhotāro'ṅghrau srugapi vadane codara iḍā /
Nar_3.13.9-3 grahā jihvāyāṃ te parapuruṣa! karṇe ca camasā
Nar_3.13.9-4 vibho! somo vīryaṃ varada! galadeśe'pyupasandaḥ //
Nar_3.13.10-1 munīndrairityādistavanamukharairmoditamanā
Nar_3.13.10-2 mahīyasyā mūrtyā vimalatarakīrtyā ca vilasan /
Nar_3.13.10-3 svadhiṣṇyaṃ saṃprāptaḥ sukharasavihārī madhuripo!
Nar_3.13.10-4 nirundhyā rogaṃ me sakalamapi vātālayapate! //
Nar_3.14.1-1 samanusmṛtatāvakāṅghriyugmaḥ sa manuḥ paṅkajasambhavāṅgajanmā /
Nar_3.14.1-2 nijamantaramantarāyahīnaṃ caritaṃ te kathayan sukhaṃ nināya //
Nar_3.14.2-1 samaye khalu tatra kardamākhyo druhiṇacchāyabhavastadīyavācā /
Nar_3.14.2-2 ghṛtasargaraso nisargaramyaṃ bhagavaṃstvāmayutaṃ samāḥ siṣeve //
Nar_3.14.3-1 garuḍopari kālameghakamraṃ vilasatkelisarojapāṇipadmam /
Nar_3.14.3-2 hasitollasitānanaṃ vibho! tvaṃ vapurāviṣkuruṣe sma kardamāya //
Nar_3.14.4-1 stuvate pulakāvṛtāya tasmai manuputrīṃ dayitāṃ navāpi putrīḥ /
Nar_3.14.4-2 kapilaṃ ca sutaṃ svameva paścāt svagatiṃ cāpyanugṛhya nirgato'bhūḥ //
Nar_3.14.5-1 sa manuḥ śatarūpayā mahiṣyā guṇavatyā sutayā ca devahūtyā /
Nar_3.14.5-2 bhavadīritanāradopadiṣṭaḥ samagāt kardamamāgatipratīkṣam //
Nar_3.14.6-1 manunopahṛtāṃ ca devahūtiṃ taruṇīratnamavāpya kardamo'sau /
Nar_3.14.6-2 bhavadarcananirvṛto'pi tasyāṃ dṛḍhaśuśrūṣaṇayā dadhau prasādam //
Nar_3.14.7-1 sapunastvadupāsanaprabhāvād dayitākāmakṛte kṛte vimāne /
Nar_3.14.7-2 vanitākulasaṅkule navātmā vyaharad devapatheṣu devahūtyā //
Nar_3.14.8-1 śatavarṣamatha vyatītya so'yaṃ nava kanyāḥ samavāpya dhanyarūpāḥ /
Nar_3.14.8-2 vanayānasamudyato'pi kāntāhitakṛt tvajjananotsuko nyavātsīt //
Nar_3.14.9-1 nijabhartṛgirā bhavanniṣevāniratāyāmatha deva! devahūtyām /
Nar_3.14.9-2 kapilastvamajāyathā janānāṃ prathayiṣyan paramātmatattvavidyām //
Nar_3.14.10-1 vanameyuṣi kardame prasanne matasarvasvamupādiśañjananyai /
Nar_3.14.10-2 kapilātmaka! vāyumadireś! tvaritaṃ tvaṃ paripāhi māṃ gadaughāt //
Nar_3.15.1-1 matiriha guṇasaktā bandhakṛt teṣvasaktā
Nar_3.15.1-2 tvamṛtakṛduparundhe bhaktiyogastu saktim /
Nar_3.15.1-3 mahadanugamalabhyā bhaktirevātra sādhyā
Nar_3.15.1-4 kapilatanuriti tvaṃ devahūtyai nyagādīḥ //
Nar_3.15.2-1 prakṛtimahadahaṅkārāśca mātrāśca bhūtānyapi
Nar_3.15.2-2 hṛdapi daśākṣī pūruṣaḥ pañcaviṃśaḥ /
Nar_3.15.2-3 iti viditavibhāgo mucyate'sau prakṛtyāṃ
Nar_3.15.2-4 kapilatanuriti tvaṃ devahūtyai nyagādīḥ //
Nar_3.15.3-1 prakṛtigataguṇaughairnājyate pūruṣo'yaṃ
Nar_3.15.3-2 yadi tu sajati tasyāṃ tadguṇāstaṃ bhajeran /
Nar_3.15.3-3 madanubhajanatattvālocanaiḥ sāpyapeyāt
Nar_3.15.3-4 kapilatanuriti tvaṃ devahūtyai nyagādīḥ //
Nar_3.15.4-1 vimalamatirupāttairāsanādyairmadaṅgaṃ
Nar_3.15.4-2 guruḍasamadhirūḍhaṃ divyabhūṣāyudhāṅkam /
Nar_3.15.4-3 rucitulitatamālaṃ śīlayetānuvelaṃ
Nar_3.15.4-4 kapilatanuriti tvaṃ devahūtyai nyagādīḥ //
Nar_3.15.5-1 mama guṇaguṇalīlākarṇanaiḥ kīrtinādyair
Nar_3.15.5-2 mayi surasaridoghaprakhyacittānuvṛttiḥ /
Nar_3.15.5-3 bhavati paramabhaktiḥ sā hi mṛtyorvijetrī
Nar_3.15.5-4 kapilatanuriti tvaṃ devahūtyai nyagādīḥ //
Nar_3.15.6-1 ahaha bahulahiṃsāsañcitārthaiḥ kuḍumbaṃ
Nar_3.15.6-2 pratidinamanupuṣṇan strījito bālalālī /
Nar_3.15.6-3 viśati hi gṛhasakto yātanāṃ mayyabhaktaḥ
Nar_3.15.6-4 kapilatanuriti tvaṃ devahūtyai nyagādīḥ //
Nar_3.15.7-1 yuvatijaṭharakhinno jātabodho'pyakāṇḍe
Nar_3.15.7-2 prasavagalitabodhaḥ pīḍayollaṅghya bālyam /
Nar_3.15.7-3 punarapi bata muhyatyeva tāruṇyakāle
Nar_3.15.7-4 kapilatanuriti tvaṃ devahūtyai nyagādīḥ //
Nar_3.15.8-1 pitṛsuragaṇayājī dhārmiko yo gṛhasthaḥ
Nar_3.15.8-2 sa ca nipatati kāle dakṣiṇādhvopagāmī /
Nar_3.15.8-3 mayi nihitamakāṃ karma tūdakpathārthaṃ
Nar_3.15.8-4 kapilatanuriti tvaṃ devahūtyai nyagādīḥ //
Nar_3.15.9-1 iti suviditavedyāṃ deva! he devahūtiṃ
Nar_3.15.9-2 kṛtanutimanugṛhya tvaṃ gato yogisaṅghaiḥ /
Nar_3.15.9-3 vimalamatirathāsau bhaktiyogena muktā
Nar_3.15.9-4 tvamapi janahitīrthaṃ vartase prāgudīcyām //
Nar_3.15.10-1 parama! kimu bahūktyā tvatpadāmbhojabhaktiṃ
Nar_3.15.10-2 sakalabhayavinetrīṃ sarvakāmopanetrīm /
Nar_3.15.10-3 vadasi khalu dṛḍhaṃ tvaṃ tvad vidhūyāmayān me
Nar_3.15.10-4 gurupavanapureś! tvayyupādhatsva bhaktim //

Nar_4.16.1-1 daśo viriñcatanayo'tha manostanūjāṃ
Nar_4.16.1-2 labdhvā prasūtimiha ṣoḍaśa cāpa kanyāḥ /
Nar_4.16.1-3 dharme trayodaśa dadau piṛṣu svadhāṃ ca
Nar_4.16.1-4 svāhāṃ havirbhuji satīṃ giriśe tvadaṃśe //
Nar_4.16.2-1 mūrtirhi dharmagṛhiṇī suṣuve bhavantaṃ
Nar_4.16.2-2 nārāyaṇaṃ narasakhaṃ mahitānubhāvam /
Nar_4.16.2-3 yajjanmani pramuditāḥ kṛtaturyaghoṣāḥ
Nar_4.16.2-4 puṣpotkarān pravavṛṣurnunuvuḥ suraughāḥ //
Nar_4.16.3-1 daityaṃ sahasrakavacaṃ kavacaiḥ parītaṃ
Nar_4.16.3-2 sāhasravatsaratapassamarābhilavyaiḥ /
Nar_4.16.3-3 paryāyanīrmitatapassamarau bhavantau
Nar_4.16.3-4 śiṣṭaikakaṅkaṭamamuṃ nyahatāṃ salalim //
Nar_4.16.4-1 anvācarannupadiśannapi mokṣadharmaṃ
Nar_4.16.4-2 tvaṃ bhrātṛmān badarikāśramamadhyavātsīḥ /
Nar_4.16.4-3 śakro'tha te śamatapobalanissahātmā
Nar_4.16.4-4 divyāṅganāparivṛtaṃ prajighāya māram //
Nar_4.16.5-1 kāmo vasantamalayānilabandhuśālī
Nar_4.16.5-2 kāntākaṭākṣaviśikhairvikasadvilāsaiḥ /
Nar_4.16.5-3 vidhyanmuhurmuhurakampamudīkṣya ca tvāṃ
Nar_4.16.5-4 bhītastvāyātha jagade mṛduhāsabhājā //
Nar_4.16.6-1 bhītyālamaṅgajavasantasurāṅganā! vo
Nar_4.16.6-2 manmānasaṃ tviha juṣudhvamiti bruvāṇaḥ /
Nar_4.16.6-3 tvaṃ vismayena paritaḥ stuvatāmathaiṣāṃ
Nar_4.16.6-4 pradarśayaḥ svaparicārakakātarākṣīḥ //
Nar_4.16.7-1 sammohanāya militā madanādayste
Nar_4.16.7-2 tvaddāsikāparimalaiḥ kila mohamāpuḥ /
Nar_4.16.7-3 dattāṃ tvayā ca jagṛhustrapayaiva sarva-
Nar_4.16.7-4 svarvāsigarvaśamanīṃ punarurvaśīṃ tām //
Nar_4.16.8-1 dṛṣṭvorvaśīṃ tvaṃ kathāṃ ca niśamya śakraḥ
Nar_4.16.8-2 paryākulo'jāni bhavanmahimāvamarśāt /
Nar_4.16.8-3 evaṃ praśāntaramaṇīyataro'vatāras
Nar_4.16.8-4 tvatto'dhiko varada! kṛṣṇatanustvameva //
Nar_4.16.9-1 dakṣastu dhāturatilālanayā rajondho
Nar_4.16.9-2 nātyādṛtastvayi ca kaṣṭamaśāntirāsīt /
Nar_4.16.9-3 yena vyanrundha sa bhavattanumeva śarvaṃ
Nar_4.16.9-4 yajño ca vairapiśune svasutāṃ vyamānīt //
Nar_4.16.10-1 kruddheśamarditamakhaḥ sa tu kṛttaśīrṣo
Nar_4.16.10-2 devaprasāditaharādatha labdhajīvaḥ /
Nar_4.16.10-3 tvat pūritakratuvaraḥ punarāpa śāntiṃ
Nar_4.16.10-4 sa tvaṃ praśāntikara! pāhi marutpureś! //
Nar_4.17.1-1 uttānapādanṛpatermanunandanasya
Nar_4.17.1-2 jāyā babhūva surucirnitarāmabhīṣṭā /
Nar_4.17.1-3 anyā sunītiriti bhartunarāddatā sā
Nar_4.17.1-4 tvāmeva nityamagatiḥ śaraṇaṃ gatābhūt //
Nar_4.17.2-1 aṅke pituḥ suruciputrakamutramaṃ taṃ
Nar_4.17.2-2 dṛṣṭvā dhruvaḥ kila sunītisuto'dhirokṣyan /
Nar_4.17.2-3 ācikṣipe kila śiśuḥ sutarāṃ surucyā
Nar_4.17.2-4 dussantyajā khalu bhavadvimukhairasūyā //
Nar_4.17.3-1 tvanmohite pitari paśyati dāravaśye
Nar_4.17.3-2 dūraṃ duruktinihataḥ sa gato nijāmbām /
Nar_4.17.3-3 sāpi svakarmagatisantaraṇāya puṃsāṃ
Nar_4.17.3-4 tvatpādameva śaraṇaṃ śiśave śaśaṃsa //
Nar_4.17.4-1 ākarṇya so'pi bhavadarcaniścitātmā
Nar_4.17.4-2 mānī niretya nagarāt kila pañcavarṣaḥ /
Nar_4.17.4-3 sandṛṣṭanāradaniveditamantramārgas
Nar_4.17.4-4 tvāmārarādha tapasā madhukānanānte //
Nar_4.17.5-1 tāte viṣaṇṇahṛdaye nagarīṃ gatena
Nar_4.17.5-2 śrīnāradena parisāntvitacittavṛttau /
Nar_4.17.5-3 bālastvadarpitamanāḥ kramavardhitena
Nar_4.17.5-4 ninye kaṭhoratapasā kila pañca māsān //
Nar_4.17.6-1 tāvat tapobalanirucchvasite digante
Nar_4.17.6-2 devārthitastvamudayatkaruṇārdracetāḥ /
Nar_4.17.6-3 tvadrūpacidrasanilīnamateḥ purastā-
Nar_4.17.6-4 dāvirbabhūvitha vibho! garuḍādhirūḍhaḥ //
Nar_4.17.7-1 tvaddarśanapramadabhārataraṅgitaṃ taṃ
Nar_4.17.7-2 dṛgbhyāṃ nimagnamiva rūparasāyane te /
Nar_4.17.7-3 tuṣṭūṣamāṇamavagamya kapoladeśe
Nar_4.17.7-4 saṃspṛṣṭavānasi dareṇa tathādareṇa //
Nar_4.17.8-1 tāvad vibodhavimalaṃ praṇuvantameṇa-
Nar_4.17.8-2 mābhāṣathāstvamavagamya tadīyabhāvam /
Nar_4.17.8-3 rājyaṃ ciraṃ samanubhūya bhajasva bhūyaḥ
Nar_4.17.8-4 sarvottaraṃ dhruva! padaṃ vinivṛttihīnam //
Nar_4.17.9-1 ityūcuṣi tvayi gate nṛpanandano'sā-
Nar_4.17.9-2 vānanditākhilajano nagarīmupetaḥ /
Nar_4.17.9-3 reme ciraṃ bhavadanugrahapūrṇakāmas
Nar_4.17.9-4 tāte gate ca vanamādṛtarājyabhāraḥ //
Nar_4.17.10-1 yakṣeṇa deva! nihate punaruttame'smin
Nar_4.17.10-2 yakṣaiḥ sa yuddhanirato virato manūkyā /
Nar_4.17.10-3 śāntyā prasannahṛdayād dhanadādupetāt
Nar_4.17.10-4 tvadbhaktimeva sudṛḍhāmavṛṇonmahātmā //
Nar_4.17.11-1 ante bhavatpuruṣanītavimānayāto
Nar_4.17.11-2 mātrā samaṃ dhruvapade mudito'yamāste /
Nar_4.17.11-3 evaṃ svabhṛtyajanapālanaloladhīstvaṃ
Nar_4.17.11-4 vātālayādhipa! nirundhi mamāmayaughān //
Nar_4.18.1-1 jātasya dhruvakula eva tuṅgakīrte-
Nar_4.18.1-2 raṅgasya vyajani sutaḥ sa venanāmā /
Nar_4.18.1-3 yaddoṣavyathitamatiḥ sa rājavarya-
Nar_4.18.1-4 stvatpāde vihitamanā vanaṃ gato'bhūt //
Nar_4.18.2-1 pāpo'pi kṣititalapālanāya venaḥ
Nar_4.18.2-2 paurādyairupanihitaḥ kaṭhiravīryaḥ /
Nar_4.18.2-3 sarvebhyo nijabalameva sampraśaṃsan
Nar_4.18.2-4 bhūcakre tava yajanānyayaṃ nyarautsīt //
Nar_4.18.3-1 samprāpte hitakathanāya tāpasaudhe
Nar_4.18.3-2 matto'nyo bhavanapatirna kaścaneti /
Nar_4.18.3-3 tvannindāvacanaparo munīśvaraistaiḥ
Nar_4.18.3-4 śāpāgnau śalabhadaśāmanāyi venaḥ //
Nar_4.18.4-1 tannāśāt khalajanabhīrukairmunīndrai-
Nar_4.18.4-2 stanmātrā ciraparirakṣite tadaṅge /
Nar_4.18.4-3 tyaktāghe parimathitādathorudaṇḍād
Nar_4.18.4-4 dordaṇḍe parimathite tvamāvirāsīḥ //
Nar_4.18.5-1 vikhyātaḥ pṛthuriti tāpasopadiṣṭaiḥ
Nar_4.18.5-2 sūtādyaiḥ pariṇutabhāvibhūrivīryaḥ /
Nar_4.18.5-3 venārtyā kabalitasampadaṃ dharitrī-
Nar_4.18.5-4 mākrāntāṃ nijadhanuṣā samāmakārṣī //
Nar_4.18.6-1 bhūyastāṃ nijakulamukhyavatsayuktair
Nar_4.18.6-2 devādyaiḥ samucitacārubhājanesu /
Nar_4.18.6-3 annādīnyabhilaṣitāni yāni tāni
Nar_4.18.6-4 svacchandaṃ surabhitanūmadūduhastvam //
Nar_4.18.7-1 ātmānaṃ yahati sakhaistvayi tridhāma-
Nar_4.18.7-2 nnārabdhe śatatamavājimedhayāge /
Nar_4.18.7-3 spardhāluḥ śatamakha etya nīcaveṣo
Nar_4.18.7-4 hṛtvāśvaṃ tava tanayāt parājito'bhūt //
Nar_4.18.8-1 devendraṃ muhuriti vājinaṃ harantaṃ
Nar_4.18.8-2 vahnau taṃ munavaramaṇḍale juhūṣau /
Nar_4.18.8-3 rundhāne kamalabhave kratoḥ samāptau
Nar_4.18.8-4 sākṣāt tvaṃ madhuripumaikṣathāḥ svayaṃ svam //
Nar_4.18.9-1 taddataṃ varamupalabhya bhaktimekāṃ
Nar_4.18.9-2 gaṅgānte vihitapadaḥ kadāpi deva! /
Nar_4.18.9-3 satrasthaṃ muninivahaṃ hitāni śaṃsa-
Nar_4.18.9-4 nnaikṣiṣṭhāḥ sanakamukhān munīn purastāt //
Nar_4.18.10-1 vijñānaṃ sanakamukhoditaṃ dadhānaḥ
Nar_4.18.10-2 svātmānaṃ svayamagamo vanāntasevī /
Nar_4.18.10-3 tattādṛkpṛthuvapurīśa! satvaraṃ me
Nar_4.18.10-4 rogaughaṃ praśamaya vātagehavāsin! //
Nar_4.19.1-1 pṛthostu naptā pṛthudharmakarmaṭhaḥ prācīnabarhiryuvatau śatadrutau /
Nar_4.19.1-2 pracetaso nāma sucetasaḥ sutānajījanat tvatkaruṇāṅkurāniva //
Nar_4.19.2-1 pituḥ sisṛkṣāniratasya śāsanād bhavattapasyāniratā daśāpi te /
Nar_4.19.2-2 payonidhiṃ paścimametya tattaṭe sarovaraṃ sandadṛśurmanoharam //
Nar_4.19.3-1 tadā bhavattīrthamidaṃ samāgato bhavo bhavatsevakadarśanādṛtaḥ /
Nar_4.19.3-2 prakāśamāsādya puraḥ pracetasāmupādiśad bhaktatamastava stavam //
Nar_4.19.4-1 stavaṃ japantastamamī jalāntare bhavantamāseviṣatāyutaṃ samāḥ /
Nar_4.19.4-2 bhavatsukhāsvādarasādamīṣviyān babhūva kalo dhruvavanna śīghratā //
Nar_4.19.5-1 tapobhireṣāmatimātravardhibhiḥ sa yajñahiṃsānirato'pi pāvitaḥ /
Nar_4.19.5-2 pitāpi teṣām gṛhayātanāradapradarśitātmā bhavadātmatāṃ yayau //
Nar_4.19.6-1 kṛpābalenaiva tatḥ pracetasāṃ prakāśamāgāḥ patagendravāhanaḥ /
Nar_4.19.6-2 virājicakrādivarāyudhāṃśubhirbhujābhiraṣṭābhirudañcitadyutiḥ //
Nar_4.19.7-1 pracetasāṃ tāvadayācatāmapi tvameva kāruṇyabharād vārānadāḥ /
Nar_4.19.7-2 bhavadvicintāpi śivāyadehināṃ bhavatvasau rudranutiśca kāmadā //
Nar_4.19.8-1 avāpya kāntāṃ tanayāṃ mahīruhāṃ tayā ramadhvaṃ daśalakṣavatsarīm /
Nar_4.19.8-2 suto'stu dakṣo nanu tatkṣaṇācca māṃ prayāsyatheti nyagado mudaiva tān //
Nar_4.19.9-1 tataśca te bhūtalarodhinastarūn krūdhā dahanto druhiṇena vāritāḥ /
Nar_4.19.9-2 drumaiśca dattāṃ tanayāmavāpya tāṃ tvaduktakālaṃ sukhino'bhiremire //
Nar_4.19.10-1 avāpya dakṣaṃ ca sutaṃ kṛtādhvarāḥ pracetaso nāradalabdhayā dhiyā /
Nar_4.19.10-2 avāpurānandapadaṃ tathāvidhustvamīśa! vātālayanātha! pāhi mām //

Nar_5.20.1-1 priyavratasya priyaputrabhūtādāgnīdhrarājādudito hi nābhiḥ /
Nar_5.20.1-2 tvāṃ dṛṣṭavāniṣṭadamiṣṭamadhye tavaiva tuṣṭyai kṛtayajñakarmā //
Nar_5.20.2-1 abhiṣṭutastatra munīśvaraistvaṃ rājñā svatulyaṃ sutamarthyamānaḥ /
Nar_5.20.2-2 svayaṃ janiṣye'hamiti bruvāṇastirodadhā barhiṣi viśvamūrte! //
Nar_5.20.3-1 nābhipriyāyāmatha merudevyāṃ tvamaṃśato'bhūrṛṣabhābhidhānaḥ /
Nar_5.20.3-2 alokasāmānyaguṇaprabhāvaprabhāvitāśeṣajanapramodaḥ //
Nar_5.20.4-1 tvayi trilokībhṛti rājybhāraṃ nidhāya nābhiḥ saha merudevyā /
Nar_5.20.4-2 tapovanaṃ prāpya bhavanniṣevī gataḥ kilānandapadaṃ padaṃ te //
Nar_5.20.5-1 indrastvadutkarṣakṛtādamarṣād vavarṣa nāsminnajanābhavarṣe /
Nar_5.20.5-2 yadā tadā tvaṃ nijayogaśaktyā svavarṣamenad vyadadhāḥ suvarṣam //
Nar_5.20.6-1 jitendradattāṃ kamanīṃ jayantīmathodvahannātmaratāśayo'pi /
Nar_5.20.6-2 ajījanat tatra śataṃ tanūjān yeṣāṃ kṣitīṣo bharato'grajanmā //
Nar_5.20.7-1 navābhavan yogivarā navānye tvapālayan bhāratavarṣakhaṇḍān /
Nar_5.20.7-2 saikā tvaśītistava śeṣaputrāstapobalād bhūsurabhūyamīyuḥ //
Nar_5.20.8-1 uktvā sutebhyo'tha munīndramadhye viraktibhaktyanvitamuktimārgam /
Nar_5.20.8-2 svayaṃ gataḥ pāramahaṃsyavṛttimadhā jaḍonmattapiśācacaryām //
Nar_5.20.9-1 parātmabhūto'pi paropadeśaṃ kurvan bhavan sarvanirasyamānaḥ /
Nar_5.20.9-2 vikārahīno vicacāra kṛtsnāṃ mahīmahīnātmarasābhilīnaḥ //
Nar_5.20.10-1 śayuvrataṃ gomṛgakākacaryāṃ ciraṃ carannāpya paraṃ svarūpam /
Nar_5.20.10-2 davāhṛtāṅgaḥ kuṭakācale tvaṃ tāpān mamāpākuru vātanātha! //
Nar_5.21.1-1 madhyodbhavao bhuva ilāvṛtanāmri varṣe
Nar_5.21.1-2 gaurīpradhānavanitājanamātrabhāji /
Nar_5.21.1-3 śarveṇa mantranutibhiḥ sumupāsyamānaṃ
Nar_5.21.1-4 saṅkarṣaṇātmakamadhīśvara! samśraye tvām //
Nar_5.21.2-1 bhadrāśvanāmaka ilāvṛtapūrvavarṣe
Nar_5.21.2-2 bhadraśravobhirṛṣibhiḥ pariṇūyamānam /
Nar_5.21.2-3 kalpāntagūḍhanigamoddharaṇapravīṇaṃ
Nar_5.21.2-4 dhyāyāmi deva! hayaśīrṣatanuṃ bhavantam //
Nar_5.21.3-1 dhyāyāmi dakṣiṇagate harivarṣavarṣe
Nar_5.21.3-2 prāhlādamukhyapuruṣaiḥ pariṣevyamāṇam /
Nar_5.21.3-3 uttuṅgaśāntadhavalākṛtimekaśuddha-
Nar_5.21.3-4 jñānapradaṃ narahariṃ bhagavan! bhavantam //
Nar_5.21.4-1 varṣe pratīci lalitātmani ketumāle
Nar_5.21.4-2 līlāviśeṣalalitasmitaśobhanāṅgam /
Nar_5.21.4-3 lakṣmyā prajāpatisutaiśca niṣevyamāṇaṃ
Nar_5.21.4-4 tasyāḥ priyāya dhṛtakāmatanuṃ bhaje tvām //
Nar_5.21.5-1 ramye'pyudīci khalu ramyakanāmri varṣe
Nar_5.21.5-2 tadvarṣanāthamanuvarysaparyamāṇam /
Nar_5.21.5-3 bhaktaikavatsalamamatsarahṛtsu bhāntaṃ
Nar_5.21.5-4 matsyākṛtiṃ bhuvananātha! bhaje bhavantam //
Nar_5.21.6-1 varṣaṃ hiraṇmayasamāhvayamauttarāha-
Nar_5.21.6-2 māsīnamadridhṛtikarmaṭhakāmaṭhāṅgam /
Nar_5.21.6-3 saṃsevate pitṛgaṇapravaro'ryamāyaṃ
Nar_5.21.6-4 taṃ tvāṃ bhajāmi bhagavan! paracinmayātman! //
Nar_5.21.7-1 kiñcottareṣu kuruṣu priyayā dharaṇyā
Nar_5.21.7-2 saṃsevito mahitamantranutiprabhedaiḥ /
Nar_5.21.7-3 daṃṣṭrāgraghṛṣṭaghanapṛṣṭhagariṣṭhavarṣmā
Nar_5.21.7-4 tvaṃ pāhi vijñanutayajñavarāhamūrte! //
Nar_5.21.8-1 yāmyāṃ diśaṃ bhajati kimpuruṣākhyavarṣe
Nar_5.21.8-2 saṃsevito hanumatā dṛḍhabhaktibhājā /
Nar_5.21.8-3 sītābhirāmaparamādbhutarūpaśālī
Nar_5.21.8-4 rāmātmakaḥ parilasan paripāhi viṣṇo! //
Nar_5.21.9-1 śrīnāradena saha bhāratakhaṇḍamukhyais
Nar_5.21.9-2 tvaṃ sāṅkhyayoganutibhiḥ samupāsyamānaḥ /
Nar_5.21.9-3 ākalpakālamiha sādhujanābhiraksī
Nar_5.21.9-4 nārāyaṇo narasakhaḥ paripāhi bhūman! //
Nar_5.21.10-1 plākṣe'rkarūpamayi śālmala indurūpaṃ
Nar_5.21.10-2 dvīye bhajanti kuśanāmani vahnirūpam /
Nar_5.21.10-3 krauñce'mburūpamatha vāyumayaṃ ca śāke
Nar_5.21.10-4 tvāṃ brahmarūpamayi puṣkaranāmri lokāḥ //
Nar_5.21.11-1 sarvairdhruvīdibhiruḍuprakarairgrahaiśca
Nar_5.21.11-2 pucchādikeṣvavayaveṣvabhikalpyamānaiḥ /
Nar_5.21.11-3 tvaṃ śiṃśumāravapuṣā mahatāmupāsyaḥ
Nar_5.21.11-4 sandhyāsu rundhi narakaṃ mama sindhuśāyain! //
Nar_5.21.12-1 pātālamūlabhuvi śeṣatanuṃ bhavantaṃ
Nar_5.21.12-2 lolaikakuṇḍalavirājisahasraśīrṣam /
Nar_5.21.12-3 nīlāmbaraṃ dhṛtahalaṃ bhujagāṅganābhir-
Nar_5.21.12-4 juṣṭaṃ bhaje hara gadān gurugehanātha! //

Nar_6.22.1-1 ajāmilo nāma mahīsuraḥ purā caran vibho! dharmapathān gṛhāśramī /
Nar_6.22.1-2 gurorgirā kānanametya dṛṣṭavān sughṛṣṭaśīlāṃ kulaṭāṃ madākulām //
Nar_6.22.2-1 svataḥ praśānto'pi tadāhṛtāśayaḥ svadharmamutsṛja tayā samāraman /
Nar_6.22.2-2 adharmakārī daśamī bhavan punardadhau bhavannāmayute sute ratim //
Nar_6.22.3-1 sa mṛtyukāle yamarājakiṅgarān bhayaṅkarāmstrīnabhilakṣayan bhiyā /
Nar_6.22.3-2 purā manāk tvatsmṛtivāsanābalājjuhāva nārāyaṇanāmakaṃ sutam //
Nar_6.22.4-1 durāśayasyāpi tadātvanirgatatvadīyanāmākṣaramātravaibhavāt /
Nar_6.22.4-2 puro'bhipeturbhavadīyapārṣadāścaturbhujāḥ pītapaṭā manoharāḥ //
Nar_6.22.5-1 amuṃ ca sampāśya vikarṣato bhaṭān vimuñcatetyārurudhurbalādamī /
Nar_6.22.5-2 nivāritāste ca bhavajjanaistadā tadīyapāpaṃ nikhilaṃ nyavedayan //
Nar_6.22.6-1 bhavantu pāpāni kathaṃ tu niṣkṛte kṛte'pi bho daṇḍanamasti paṇḍitāḥ! /
Nar_6.22.6-2 na niṣkṛtiḥ kiīṃ viditā bhavādṛśāmiti prabho! tvatpuruṣā babhāṣire //
Nar_6.22.7-1 śrutismṛtibhyāṃ vihitā vratādayaḥ punanti pāpaṃ na lunanti vāsanām /
Nar_6.22.7-2 anantasevā tu nikṛntati dvayīmiti prabho! tvatpuruṣā babhāṣire //
Nar_6.22.8-1 anena bho! janmasahasrakoṭibhiḥ kṛteṣu pāpeṣvapi niṣkṛtiḥ kṛtā /
Nar_6.22.8-2 tadagrahīnnāma bhayākulo hareriti prabho! tvatpuruṣā babhāṣire //
Nar_6.22.9-1 nṛṇāmabuddhyāpi mukundakīrtanaṃ dahatyaghaughān mahimāsya tādṛśaḥ /
Nar_6.22.9-2 yathāgniredhāṃsi yathauṣedhaṃ gadāniti prabho! tvatpuruṣā babhāṣire //
Nar_6.22.10-1 itīritairyāmyabhaṭairapāsṛte bhavadbhaṭānāṃ ca gaṇe tirohite /
Nar_6.22.10-2 bhavatsmṛtiṃ kañcana kālamācaran bhavatpadaṃ prāpi bhavadbhaṭairasau //
Nar_6.22.11-1 svakiṅgarāvedanaśaṅkito yamastvadaṅghribhakteṣu na gamyatāmiti /
Nar_6.22.11-2 svakīyabhṛtyānaśiśikṣaduccakaiḥ sa deva! vātālaynātha! pāhi mām //
Nar_6.23.1-1 pracetastu bhagavannaparo'pi dakṣas-
Nar_6.23.1-2 tvatsevanaṃ vyadhita sargavivṛddhikāmaḥ /
Nar_6.23.1-3 āvirbabhūvitha tadā lasadaṣṭabāhus-
Nar_6.23.1-4 tasmai varaṃ daditha tāṃ ca vadhūmasiknīm //
Nar_6.23.2-1 tasyātmajāstvayutamīśa! punaḥ sahasraṃ
Nar_6.23.2-2 śrīnāradasya vacasā tava mārgamāpuḥ /
Nar_6.23.2-3 naikatravāsamṛṣaye mumuce sa śāpaṃ
Nar_6.23.2-4 bhaktottamastvṛṣiranugnahameva mene //
Nar_6.23.3-1 ṣaṣṭyā tato duhitṛbhiḥ sṛjataḥ kulaughān
Nar_6.23.3-2 dauhitrasūnuratha tasya sa viśvarūpaḥ /
Nar_6.23.3-3 tvatstotravarmitamajāpayadindramājau
Nar_6.23.3-4 deva! tvadīyamahimā khalu sarvajaitraḥ //
Nar_6.23.4-1 prāk śūrasenaviṣaye kila citraketuḥ
Nar_6.23.4-2 putrāgrahī nṛpatiraṅgirasaḥ prabhāvāt /
Nar_6.23.4-3 labdhvaikaputramatha tatra hate sapatnī-
Nar_6.23.4-4 saṅghairamuhyadavaśastava māyayāsau //
Nar_6.23.5-1 taṃ nāradastu samamaṅgirasā dayāluḥ
Nar_6.23.5-2 samprāpya tāvadupadarśya sutasya jīvam /
Nar_6.23.5-3 kasyāsmi putra iti tasya girā vimohaṃ
Nar_6.23.5-4 tyakatvā tvadarcanavidhau nṛpatiṃ nyayuṅkta //
Nar_6.23.6-1 stotraṃ ca mantramapi nāradato'tha labdhvā
Nar_6.23.6-2 toṣāya śeṣavapuṣo nanu te tapasyan /
Nar_6.23.6-3 vidyādharādhipatitāṃ sa hi saptarātre
Nar_6.23.6-4 labdhvātyukuṇṭḥamatiranvabhajad bhavantam //
Nar_6.23.7-1 tasmai mṛṇāladhavalena sahasraśīrṣṇā
Nar_6.23.7-2 rūpeṇa baddhanutisiddhagaṇāvṛteṇa /
Nar_6.23.7-3 prādurbhavannacirato nutibhiḥ prasanno
Nar_6.23.7-4 dattvātmatattvamanugṛhya tirodadhātha //
Nar_6.23.8-1 tvadbhaktamauliratha so'pi ca lakṣalakṣaṃ
Nar_6.23.8-2 varṣāṇi harṣulamanā bhuvaneṣu kāmam /
Nar_6.23.8-3 sanṅgāpayan guṇagaṇaṃ tava sundarībhiḥ
Nar_6.23.8-4 saṅgatirekarahito lalitaṃ cacāra //
Nar_6.23.9-1 atyantasaṅgavilayāya bhavatpraṇunno
Nar_6.23.9-2 nūnaṃ sa rūpyagirimāpya mahatsamāje /
Nar_6.23.9-3 niśśaṅkamaṅkakṛtavallabhamaṅgajāriṃ
Nar_6.23.9-4 taṃ śaṅkaraṃ parihasannumayābhiśepe //
Nar_6.23.10-1 nissambhramastvayamayācitaśāpamokṣo
Nar_6.23.10-2 vṛtrāsuratvamupagamya surendrayodhī /
Nar_6.23.10-3 bhaktyātmatattvakathanaiḥ samare vicitraṃ
Nar_6.23.10-4 śatrorapi bhramamapāsya gataḥ padaṃ te //
Nar_6.23.11-1 tvatsevanena ditirindravadhodyatāpi
Nar_6.23.11-2 tān prtyutendrasuhṛdo maruto'bhilebhe /
Nar_6.23.11-3 duṣṭāśaye'pi śubhadaiva bhavanniṣevā
Nar_6.23.11-4 tattādṛśastvamava māṃ pavanālayeśa! //

Nar_7.24.1-1 hiraṇyākṣe potripravaravapuṣā deva! bhavatā
Nar_7.24.1-2 hate śolakrodhaglapitaghṛtiretasya sahajaḥ /
Nar_7.24.1-3 hiraṇyaprārambhaḥ kaśipuramarārātisadasi
Nar_7.24.1-4 pratijñāmātene tava kila vadhārthaṃ muraripo! //
Nar_7.24.2-1 vidhātāraṃ ghoraṃ sa khalu tapasitvā nacirataḥ
Nar_7.24.2-2 puraḥ sākṣātkurvan suranaramṛgādyairanidhanam /
Nar_7.24.2-3 varaṃ labdhvā dṛpto jagadiha bhavannāyakamidaṃ
Nar_7.24.2-4 parikṣundannindrādaharata divaṃ tvāmagaṇayan //
Nar_7.24.3-1 nihantuṃ tvāṃ bhūyastava padamavāptasya ca ripor-
Nar_7.24.3-2 bahirdṛṣṭerantardadhitha hṛdaye sūkṣmavapuṣā /
Nar_7.24.3-3 nadannuccaistatrāpyakhilabhuvanānte ca mṛgayan
Nar_7.24.3-4 bhiyā yātaṃ matvā sa khalu jitakāśī nivavṛte //
Nar_7.24.4-1 tato'sya prahlādaḥ samajani suto garbhavasatau
Nar_7.24.4-2 munervīṇāpāṇeradhigatabhabadbhaktimahimā /
Nar_7.24.4-3 sa vai jātyā daityaḥ śiśurapi sametya tvayi ratiṃ
Nar_7.24.4-4 gatastvadbhaktānāṃ varada! paramodāharaṇatām //
Nar_7.24.5-1 surārīṇāṃ hāsyaṃ tava caraṇadāsyaṃ nijasute
Nar_7.24.5-2 sa dṛṣṭvā diṣṭātmā gurubhiraśiśikṣacciramamum /
Nar_7.24.5-3 guruproktaṃ cāsāvidamidamabhadrāya dṛḍhami-
Nar_7.24.5-4 tyapākurvan sarvaṃ tava caraṇabhaktyaiva vavṛdhe //
Nar_7.24.6-1 adhīteṣu śreṣṭhaṃ kimiti paripṛṣṭe'tha tanaye
Nar_7.24.6-2 bhavadbhaktiṃ varyāmabhigadati paryākuladhṛtiḥ /
Nar_7.24.6-3 gurubhyo roṣitvā sahajamatirasyotyabhividan
Nar_7.24.6-4 vadhipāyānasmin vyatatut bhavatpādaśaraṇe //
Nar_7.24.7-1 sa śūlairāviddhaḥ subahu mathito diggajagaṇair-
Nar_7.24.7-2 mahāsarpairdaṣṭo'pyanaśanagarāhāravidhutaḥ /
Nar_7.24.7-3 girindrāvakṣipto'pyahaha paramātmannayi vibho!
Nar_7.24.7-4 tvayi nyastātmatvāt kimapi na nipīḍāmabhajata //
Nar_7.24.8-1 tataḥ śaṅkāviṣṭaḥ sa punaratiduṣṭo'sya janako
Nar_7.24.8-2 gurūktyā tadgeha kila varuṇapāśaistamaruṇat /
Nar_7.24.8-3 guroścāsānnidhye sa punaranugān daityatanayān
Nar_7.24.8-4 bhavadbhaktestattvaṃ paramapi vijñānamaśiṣat //
Nar_7.24.9-1 pitā śṛṇvan bālaprakaramakhilaṃ tvatstutiparaṃ
Nar_7.24.9-2 ruṣāndhaḥ prāhainaṃ kulahataka! kaste balamiti /
Nar_7.24.9-3 balaṃ me vaikuṇṭhastava ca jagatāṃ cāpi sa balaṃ
Nar_7.24.9-4 sa eva trailokyaṃ sakalamiti dhīro'yamagadīt //
Nar_7.24.10-1 are! kvāsau kvāsau sakalajagadātmā haririti
Nar_7.24.10-2 prabhinte sma stambhaṃ calitakaravālo ditisutaḥ /
Nar_7.24.10-3 ataḥ paścād viṣṇo! na hi vaditumīśo'smi sahasā
Nar_7.24.10-4 kṛpātman! viśvātman! pavanapuravāsin! mṛḍaya mām //
Nar_7.25.1-1 stambhe ghaṭṭayato hiraṇyakaśipoḥ karṇau samācūrṇaya-
Nar_7.25.1-2 nnādhūrṇajjagadaṇdakuṇḍakuharo ghorastavābhūd ravaḥ /
Nar_7.25.1-3 śrutvā yaṃ kila daityarājahṛdaye pūrvaṃ kadāpyaśrutaṃ
Nar_7.25.1-4 kampaḥ kaścana sampapāt calito'pyambhojabhūrviṣṭapāt //
Nar_7.25.2-1 daitye dikṣu visṛṣṭacakṣuṣi mahāsaṃrāmbhiṇī stambhataḥ
Nar_7.25.2-2 sambhūtaṃ na mṛgātmakaṃ na manujākāraṃ vapuste vibho! /
Nar_7.25.2-3 kiṃ kiṃ bhīṣaṇametadadbhutamiti vyudbhrāntacitte'sure
Nar_7.25.2-4 visphurjaddhavalograromavikasadvarṣmā samājṛmbhathāḥ //
Nar_7.25.3-1 taptasvarṇasavarṇaghūrṇadatirūkṣākṣaṃ saṭākesara-
Nar_7.25.3-2 protkampapranikumbitāmbaramaho jīyāt tavedaṃ vapuḥ /
Nar_7.25.3-3 vyāttavyāptamahādarīsakhamukhaṃ khaḍgogravalganmahā-
Nar_7.25.3-4 jihvānirgamadṛśyamānasumahādaṃṣṭrāyugoḍḍāmaram //
Nar_7.25.4-1 utsarpadvalibhaṅgabhīṣuṇahanuṃ hvasvasthavīyastara-
Nar_7.25.4-2 grīvaṃ pīvaradośśatodgatanakhakrūrāṃśudūrolbaṇam /
Nar_7.25.4-3 vyomollaṅghighanāghanopamaghanapradhvānanirdhāvita-
Nar_7.25.4-4 spardhāluprakaraṃ namāmi bhavatastannārasiṃhaṃ vapuḥ //
Nar_7.25.5-1 nūnaḥ vuṣṇurayaṃ nihanmyamumiti bhrāmyadgadābhīṣaṇaṃ
Nar_7.25.5-2 daityendraṃ samupādravantamadhṛthā dorbhyāṃ pṛthubhyāmammum /
Nar_7.25.5-3 vīro nirgalito'tha khaḍgaphalake gṛhṇan vicitraśramān
Nar_7.25.5-4 vyāvṛṇvan punarāpapāta bhuvanagrāsodyataṃ tvāmaho //
Nar_7.25.6-1 bhrāmyantaṃ ditihādhamaṃ punarapi prodgṛhya dorbhyāṃ javād
Nar_7.25.6-2 dvāre'thoruyuge nipātya nakharān vyutnkhāya vakṣobhuvi /
Nar_7.25.6-3 nirbhindannadhigarbhanirbharagaladraktāmbu baddhotsavaṃ
Nar_7.25.6-4 pāyaṃ pāyamudairayo bahujagatsaṃhārisiṃhāravān //
Nar_7.25.7-1 tyaktvā taṃ hatamāśu raktalaharīsiktonnamadvarṣmaṇi
Nar_7.25.7-2 pratyutpatya samastadaityapaṭalīṃ cākhādyamāne tvayi /
Nar_7.25.7-3 bhrāmyadbhūmi vikampitāmbudhikulaṃ vyālolaśailotkaraṃ
Nar_7.25.7-4 protsarpatkhacaraṃ carācaramaho duḥsthāmavasthāṃ dadhau //
Nar_7.25.8-1 tāvanmāṃsavapākarālavapuṣaṃ ghorāntramālādharaṃ
Nar_7.25.8-2 tvāṃ madhyesabhamiddharoṣamuṣitaṃ durvāragurvāravam /
Nar_7.25.8-3 abhyetuṃ na śaśaka ko'pi bhuvane dūre sthitā bhīravaḥ
Nar_7.25.8-4 sarve śarvaviriñcavāsavamukhāḥ pratyekamastoṣata //
Nar_7.25.9-1 bhūyo'pyakṣataroṣadhāmni bhavati brahmājñayā bālake
Nar_7.25.9-2 prahlāde padayornamatyapabhaye kāruṇyabhārākulaḥ /
Nar_7.25.9-3 śāntastvaṃ karamasya mūrdhni samadhāḥ stotrairathodnāyata-
Nar_7.25.9-4 stasyākāmadhiyo'pi tenitha varaṃ lokāya cānugraham //
Nar_7.25.10-1 evaṃ nāṭitaraudraceṣṭita! vibho! śrītāpanīyābhidha-
Nar_7.25.10-2 śrutyantasphuṭagītasarvamahimannatyantaśuddhākṛte! /
Nar_7.25.10-3 tattādṛṅnikhilottaraṃ punaraho kastvāṃ paro laṅghayet
Nar_7.25.10-4 prahlādapriya! he marutpurapate! sarvāmayāt pāhi mām //

Nar_8.26.1-1 indradyūmnaḥ pāṇḍyakhaṇḍādhirājastvadbhaktātmī candanādrau kadīcit /
Nar_8.26.1-2 tvatsevāyāṃ magnadhīrāluloke naivāgastyaṃ prāptamātithyakāmam //
Nar_8.26.2-1 kumbhodbhūtaḥ saṃbhṛtakrodhabhāraḥ stabdhātmā tvaṃ hastibhūyaṃ bhajeti /
Nar_8.26.2-2 śaptvāthainaṃ pratyagāt so'pi lebhe hastīndratvaṃ tvatsmṛtivyaktidhanyam //
Nar_8.26.3-1 dugdhāmbhodhermadhyabhāji trikūṭe kroḍañchaile yūthapo'yaṃ vaśābhiḥ /
Nar_8.26.3-2 sarvān jantūnatyavartiṣṭa śaktyā tvadbhaktānāṃ kutra notkarṣalābhaḥ //
Nar_8.26.4-1 stena sthemnā divyadehatvaśaktyā so'yaṃ khedānaprajānan kadācit /
Nar_8.26.4-2 śailaprānte gharmatāntaḥ sarasyāṃ yūthaiḥ sārdhaṃ tvatpraṇunno'bhireme //
Nar_8.26.5-1 hūhūstāvad devalasyāpi śāpad grāhībhūtastajjale vartamānaḥ /
Nar_8.26.5-2 jagrāhainaṃ hastinaṃ pādadeśe śāntyarthaṃ hi śrāntido'si svakānām //
Nar_8.26.6-1 tvatsevāyā vaibhavād durnirodhaṃ yudhyantaṃ taṃ vatsarāṇāṃ sahasram /
Nar_8.26.6-2 prāpte kāle tvatpadaikāgryasiddhyai nakrākrāntaṃ hastivīraṃ vyadhāstvam //
Nar_8.26.7-1 ārtivyaktaprāktanajñānabhaktiḥ śuṇḍotkṣiptaiḥ samarcan /
Nar_8.26.7-2 pūrvābhyastaṃ nirviśeṣātmaniṣṭhaṃ stotraśreṣṭhaṃ so'ndagādīt parātman! //
Nar_8.26.8-1 śrutvā stotraṃ nirguṇasthaṃ samastaṃ brahmeśādyairnāhamityaprayāte /
Nar_8.26.8-2 sarvātmā tvaṃ bhūrikāruṇyavegāt tārkṣyārūḍhaḥ prekṣito'bhūḥ purastāt //
Nar_8.26.9-1 hastīndraṃ taṃ hastapadmena dhṛtvā cakreṇa tvaṃ nakravaryaṃ vyadārīḥ /
Nar_8.26.9-2 gandharve'smin muktaśāpe sa hastī tvatsārūpyaṃ prāpya dedīpyate sma //
Nar_8.26.10-1 etad vṛttaṃ tvāṃ ca māṃ ca prage yo gāyet so'yaṃ bhūyase śreyase syāt /
Nar_8.26.10-2 ityuktvainaṃ tena sārdhaṃ gatastvaṃ dhiṣṇyaṃ viṣṇo! pāhi vātālayeśa! //
Nar_8.27.1-1 durvāsāḥ suravanitāptadivyamālyaṃ śakrāya svayamupadāya tatra bhūjaḥ /
Nar_8.27.1-2 nāgendrapratimṛdite śaśāya śakraṃ kā kṣāntistvaditaradevatāṃśajānām //
Nar_8.27.2-1 śāpena prathitajare'tha nirjarendre deveṣvapyasurajiteṣu niṣprabheṣu /
Nar_8.27.2-2 śarvādyāḥ kamalajametya sarvadevā nirvāṇaprabhava! samaṃ bhavantamāpuḥ //
Nar_8.27.3-1 brahmādyairnutamahimā ciraṃ tadānīṃ prāduḥṣan varada! puraḥ pareṇa dhāmnā /
Nar_8.27.3-2 he devā! ditijakulairvidhāya sandhiṃ pīyūṣaṃ parimathateti paryaśāstvam //
Nar_8.27.4-1 sandhānaṃ kṛtavati dānavaiḥ suraudhe manthānaṃ nayati madena mandarādrim /
Nar_8.27.4-2 bhraṣṭe'smin badaramivodvahan khagendre sadystvaṃ vinihitavān payaḥ payodhau //
Nar_8.27.5-1 ādhāya drutamatha vāsukiṃ varatrāṃ pāthodhau vinihitasarvabījajāle /
Nar_8.27.5-2 prārabdhe mathanavidhau surāsuraistairvyājāt tvaṃ bhujagamukhe'karoḥ surārīn //
Nar_8.27.6-1 kṣubdhādrau kṣubhitajalodare tadānīṃ dugdhābdhau gurutarabhārato nimagne /
Nar_8.27.6-2 deveṣu vyathitatameṣu tatpriyaiṣī prāṇaiṣīḥ kamaṭhatanuṃ kaṭhorapṛṣṭhām //
Nar_8.27.7-1 vajrātisthiratarakarpareṇa viṣṇo! vistārāt parigatalakṣayojanena /
Nar_8.27.7-2 ambhodheḥ kuharagatena varṣmaṇā tvaṃ nirmagnaṃ kṣitidharanāthamunninetha //
Nar_8.27.8-1 unmagne jhaṭiti tadā dharādharendre nirmethurdṛḍhamiha sammadena sarve /
Nar_8.27.8-2 āviśya dvitayagaṇe'pi sarparāje vaivaśyaṃ pariśamayannavīvṛdhastān //
Nar_8.27.9-1 uddāmabhramaṇajavonnamadgirīndranyastaikasthiratarahastapaṅkajaṃ tvām /
Nar_8.27.9-2 abhrānte vidhigiriśādayaḥ pramodādudbhrāntā nunuvurupāttapuṣpavarṣāḥ //
Nar_8.27.10-1 daityaudhe bhujagamukhānilena tapte tenaiva tridaśakule'pi kiñcidārte /
Nar_8.27.10-2 kāruṇyāt tava kila deva! vārivāhāḥ prāvarṣannamaragaṇān na daityasaṅghān //
Nar_8.28.1-1 garalaṃ taralānalaṃ purastājjaladherudvijagāla kālakūṭam /
Nar_8.28.1-2 amarastutivādamodanighno niriśastannipapau bhavatpriyārtham //
Nar_8.28.2-1 vimathatsu surāsureṣu jātā surabhistāmṛṣiṣu nyadhāstridhāman! /
Nar_8.28.2-2 hayaratnamabhūdathebharatnaṃ dyūtaruścāpsarasaḥ sureṣu tāni //
Nar_8.28.3-1 jagadīśa! bhavatparā tadānīṃ kamanīyā kamalā babhūva devī /
Nar_8.28.3-2 amalāmavalokya yāṃ vilokaḥ sakalo'pi spṛhayāmbabhūva lokaḥ //
Nar_8.28.4-1 tvayi dattahṛdde tadaiva devyai tridaśendro maṇipīṭhikāṃ vyatārīt /
Nar_8.28.4-2 sakalopahṛtābhiṣecanīyairṛṣayastāṃ śrutigīrbhirabhyaṣiñcan //
Nar_8.28.5-1 abhiṣekajalānupātimugdhatvadapāṅgairavabhūṣitāṅgavallīm /
Nar_8.28.5-2 maṇikuṇḍalapītacelahārapramukhaistāmamarādayo'ndabhūṣan //
Nar_8.28.6-1 varaṇasrajamāttabhṛṅganādāṃ dadhatī sā kucakumbhamandayānā /
Nar_8.28.6-2 padaśiñjitamañjunpurā tvāṃ kalitavrīlavilāsamāsasāda //
Nar_8.28.7-1 giriśadruhiṇādisarvadevān guṇabhājo'pyavimuktadoṣaleśān /
Nar_8.28.7-2 avamṛśya sadaiva sarvaramye nihitā tvayyanayāpi divyamālā //
Nar_8.28.8-1 urasā tarasā mamānithaināṃ bhuvanānāṃ jananīmananyabhāvām /
Nar_8.28.8-2 tvadurovilasattadīkṣaṇaśrīparivṛṣṭyā paripuṣṭamāsa viśvam //
Nar_8.28.9-1 atimohanavibhramā tadānīṃ madayantī khalu vāruṇī nirāgāt /
Nar_8.28.9-2 tamasaḥ padavīmadāstvamenāmatisammānanayā mahāsurebhyaḥ //
Nar_8.28.10-1 taruṇāmbudasundarastadā tvaṃ nanu dhanvantarirutthito'mburāśeḥ /
Nar_8.28.10-2 amṛtaṃ kalaśe vahan karābhyāmakhilārtiṃ hara mārutālayeśa! //
Nar_8.29.1-1 udgacchatastava karādamṛtaṃ haratsu
Nar_8.29.1-2 daityeṣu tānaśaraṇānanunīya devān /
Nar_8.29.1-3 sadhastirodadhitha deva! bhavatprabhāvād
Nar_8.29.1-4 udyatsayūthyakalahā ditijā babhūvuḥ //
Nar_8.29.2-1 śyāmāṃ rucāpi vayasāpi tanuṃ tadānīṃ
Nar_8.29.2-2 prāpto'si tuṅgakucamaṇḍalabhaṅgurāṃ tvam /
Nar_8.29.2-3 pīyuṣakumbhakalahaṃ parimucya sarve
Nar_8.29.2-4 tṛṣṇākulāḥ pratiyayustvadurojakumbhe //
Nar_8.29.3-1 kā tvaṃ mṛgākṣi! vibhajasva sudhāmimāmi-
Nar_8.29.3-2 tyārūḍharāgavivaśānabhiyācato'mūn /
Nar_8.29.3-3 viśvasyate mayi kathaṃ kulaṭāsmi daityā!
Nar_8.29.3-4 ityālapannapi suviśvasitānatānīḥ //
Nar_8.29.4-1 modāt sudhākalaśameṣu dadatsu sā tvaṃ
Nar_8.29.4-2 duśceṣṭitaṃ mama sahadhvamiti bruvāṇā /
Nar_8.29.4-3 paṅktiprabhedaviniveśitadevadaityā
Nar_8.29.4-4 līlāvilāsagatibhiḥ samadāḥ sudhāṃ tām //
Nar_8.29.5-1 asmāsviyaṃ praṇayinītyusureṣu teṣu
Nar_8.29.5-2 joṣaṃ sthiteṣvatha samāpya sudhāṃ sureṣu /
Nar_8.29.5-3 tvaṃ bhaktalokavaśago mijarūpametya
Nar_8.29.5-4 svarbhānumardhaparipītasudhaṃ vyalāvīḥ //
Nar_8.29.6-1 tvattaṃ sudhāharaṇayogyaphalaṃ pareṣu
Nar_8.29.6-2 dattvā gate tvayi suraiḥ khalu te vyagṛhṇan /
Nar_8.29.6-3 ghore'tha mūrchati raṇe balidaityamāyā-
Nar_8.29.6-4 vyāmohite suragaṇe tvamihāvirāsīḥ //
Nar_8.29.7-1 tvaṃ kālanemimatha mālisukhāñjaghantha
Nar_8.29.7-2 śakro jaghāna balijambhavalān sapākān /
Nar_8.29.7-3 śuṣkārdraduṣkaravadhe namucau ca lūne
Nar_8.29.7-4 phenena nāradagirā nyaruṇo raṇaṃ tam //
Nar_8.29.8-1 yoṣāvapurdanujamohanamāhitaṃ te
Nar_8.29.8-2 śrutvaṃ vilokanakutūhalavān maheśaḥ /
Nar_8.29.8-3 bhūtaiḥ samaṃ girijayā ca gataḥ padaṃ te
Nar_8.29.8-4 stutvābravīdabhimataṃ tvamatho tirodhāḥ //
Nar_8.29.9-1 ārāmasīmani ca kandukaghātalīlā-
Nar_8.29.9-2 lolāyamānanayanāṃ kamanīṃ manojñām /
Nar_8.29.9-3 tvāmeṣa vīkṣya vigaladvasanāṃ manobhū-
Nar_8.29.9-4 vegādanaṅgaripuraṅga! samāliliṅga //
Nar_8.29.10-1 bhūyo'pi vidrutavatīmupadhāvya devo
Nar_8.29.10-2 vīryapramokṣavikasatparamārthabodhaḥ /
Nar_8.29.10-3 tvanmānitastava mahattvamuvāca devyai
Nar_8.29.10-4 tattādṛśastvamava vātaniketanātha! //
Nar_8.30.1-1 śakreṇa saṃyati hato'pi balirmahātmā
Nar_8.30.1-2 śukreṇa jīvitatanuḥ kratuvardhitoṣmā /
Nar_8.30.1-3 vikrāntimān bhayanilīnasurāṃ trilokīṃ
Nar_8.30.1-4 cakre vaśe sa tava cakramukhādabhītaḥ //
Nar_8.30.2-1 putrārtidarśanavaśādaditirviṣaṇṇā
Nar_8.30.2-2 taṃ kāśyapaṃ nijapatiṃ śaraṇaṃ prapannā /
Nar_8.30.2-3 tvatpūjanaṃ taduditaṃ hi payovratākhyaṃ
Nar_8.30.2-4 sā dvādaśāhamacarat tvayi bhaktipūrṇā //
Nar_8.30.3-1 tasyāvadhau tvayi nilīnamateramuṣyāḥ
Nar_8.30.3-2 śyāmaścaturbhujavapuḥ svayamāvirāsīḥ /
Nar_8.30.3-3 namrāṃ ca tāmiha bhavattanayo bhaveyaṃ
Nar_8.30.3-4 gopyaṃ madīkṣaṇamiti pralapannayāsīḥ //
Nar_8.30.4-1 tvaṃ kāśyape tapasi sannidadhat tadānīṃ
Nar_8.30.4-2 prāpto'si garbhamaditeḥ praṇuto vidhātrā /
Nar_8.30.4-3 prāsūta ca prakaṭavaiṣṇavadivyarūpaṃ
Nar_8.30.4-4 sā dvādaśīśravaṇapuṇyadine bhavantam //
Nar_8.30.5-1 puṇyāśramaṃ tamabhivarṣati puṣpavarṣair-
Nar_8.30.5-2 harṣākule surakule kṛtatūryaghoṣe /
Nar_8.30.5-3 baddhvāñjaliṃ jaya jayeti tanuḥ pitṛbhyāṃ
Nar_8.30.5-4 tvaṃ tatkṣaṇe paṭutamaṃ vaṭurūpamādhāḥ //
Nar_8.30.6-1 tāvat prajāpatimukhairupanīya mauñjī-
Nar_8.30.6-2 daṇḍājinākṣavalayādibhirarcyamānaḥ /
Nar_8.30.6-3 dedīpyamānavapurīśa! kṛtāgnikāryas
Nar_8.30.6-4 tvaṃ prāsthithā baligṛhaṃ prakṛtāśvamedham //
Nar_8.30.7-1 gātreṇa bhāvimahimocitagauravaṃ prāg
Nar_8.30.7-2 vyāvṛṇvateva dharaṇīṃ calayannayāsīḥ /
Nar_8.30.7-3 chatraṃ paroṣmatiraṇārthamivādadhāno
Nar_8.30.7-4 daṇḍaṃ ca dānavajaneṣvivaṃ sannidhātum //
Nar_8.30.8-1 tāṃ narmadittarataṭe hayamedhaśālā-
Nar_8.30.8-2 māseduṣi tvayi rucā tava ruddhanetraiḥ /
Nar_8.30.8-3 bhāsvān kimeṣa dahano nu sanatkumāro
Nar_8.30.8-4 yogī nu ko'yamiti śukramukhaiḥ śaśaṅke //
Nar_8.30.9-1 ānītamāśu bhṛgubhirmahasābhibhūtais
Nar_8.30.9-2 tvāṃ ramyarūpamasuraḥ pulakāvṛtāṅgaḥ /
Nar_8.30.9-3 bhaktyā sametya sukṛtī pariṣicya pādau
Nar_8.30.9-4 tattoyamanvadhṛta mūrdhati tīrthatīrtham //
Nar_8.30.10-1 prahlādavaṃśajatayā kratubhirdvijeṣu
Nar_8.30.10-2 viśvāsato nu tadidaṃ ditijo'pi lebhe /
Nar_8.30.10-3 yat te padāmbu giriśasya śirobhilālyaṃ
Nar_8.30.10-4 sa tvaṃ vibho! gurupurālaya! pālayethāḥ //
Nar_8.31.1-1 prītyā daityastava tanumahaḥprekṣaṇīt sarvathāpi
Nar_8.31.1-2 tvāmārādhyannajita! racayannañjaliṃ sañjagāda /
Nar_8.31.1-3 mattaḥ kiṃ te samabhilaṣitaṃ viprasūno! vada tvaṃ
Nar_8.31.1-4 vittaṃ bhaktaṃ bhavanamavanīṃ vāpi sarvaṃ pradāsye //
Nar_8.31.2-1 tāmakṣīṇāṃ baligiramupākarṇya kāruṇyapūrṇo-
Nar_8.31.2-2 'pyasyotsekaṃ śamayitumanā daityavaṃśaṃ praśaṃsan /
Nar_8.31.2-3 bhūmiṃ pādatrayaparimitāṃ prārthayāmāsitha tvaṃ
Nar_8.31.2-4 sarvaṃ dehīti tu nigadite kasya hāsyaṃ na vā syāt //
Nar_8.31.3-1 viśveśaṃ māṃ tripadamiha kiṃ yācase bāliśastvaṃ
Nar_8.31.3-2 sarvāṃ bhūmiṃ vṛṇu kimamunetyālapat tvāṃ sa dṛpyan /
Nar_8.31.3-3 yasmād darpāt tripadaparipūrtyakṣamaḥ kṣepavādān
Nar_8.31.3-4 bandhaṃ cāsāvagamadatadarho'pi gāḍhopaśāntyai //
Nar_8.31.4-1 pādatrayyā yadi na mudito viṣṭapairnāpi tuṣye-
Nar_8.31.4-2 dityukte'smin varada! bhavate dātukāme'tha toyam /
Nar_8.31.4-3 daityācāryastava khalu parīkṣārthinaḥ preraṇāt taṃ
Nar_8.31.4-4 mā mā deyaṃ harirayamiti vyaktamevābabhāṣe //
Nar_8.31.5-1 yācatyevaṃ yadi sa bhagavān pūrṇakāmo'smi so'haṃ
Nar_8.31.5-2 dāsyāmyeva sthiramiti vadan kāvyaśapto'pi daityaḥ /
Nar_8.31.5-3 vindhyāvalyā nijadayitayā dattapādyāya tubhyaṃ
Nar_8.31.5-4 citraṃ citraṃ sakalamapi sa prārpayat toyapūrvam //
Nar_8.31.6-1 nissandehaṃ ditikulapatau tvayyaśeṣārpaṇaṃ tad
Nar_8.31.6-2 vyātanvāne mumucurṛṣayaḥ sāmarāḥ puṣpavarṣam /
Nar_8.31.6-3 divyaṃ rūpaṃ tava ca tadidaṃ paśyatāṃ viśvabhājām-
Nar_8.31.6-4 uccairuccairavṛdhadavadhīkṛtya viśvāṇḍabhāṇḍam //
Nar_8.31.7-1 tvatpādāgraṃ nijapadagataṃ puṇḍarīkodbhavo'sau
Nar_8.31.7-2 kuṇḍītoyairasicadapunād yajjalaṃ viśvalokān /
Nar_8.31.7-3 harṣotkarṣāt subahu khecarairutsave'smin
Nar_8.31.7-4 bherīṃ nighnan bhuvanamacarajjāmbavān bhaktiśālī //
Nar_8.31.8-1 tāvad daityāstvanumatimṛte bharturārabdhatuddhā
Nar_8.31.8-2 devopetairbhavadanucaraiḥ saṅgatā bhaṅgamāpan /
Nar_8.31.8-3 kālātmāyaṃ vasati purato yadvaśāt prāg jitāḥ smaḥ
Nar_8.31.8-4 kiṃ vo yuddhairiti baligirā te'tha pātālamāpuḥ //
Nar_8.31.9-1 pāśairbaddhaṃ patagapatinā daityamuccairavādī-
Nar_8.31.9-2 stārtīyīkaṃ diśa mama padaṃ kiṃ na viśveśvaro'si /
Nar_8.31.9-3 pādaṃ mūrdhni praṇaya bhagavannityakampaṃ vadantaṃ
Nar_8.31.9-4 prahlādastaṃ svayamupagato mānayannastavīt tvām //
Nar_8.31.10-1 darpocchittyai vihitamakhilaṃ daitya! siddho'si puṇyair
Nar_8.31.10-2 lokaste'stu tridivavijayī vāsavatvaṃ ca paścāt /
Nar_8.31.10-3 matsāyujyaṃ bhaja ca punarityanvagṛhṇā baliṃ taṃ
Nar_8.31.10-4 vipraiḥ santānitamakhavaraḥ pāhi vātālayeśa! //
Nar_8.32.1-1 purā hayagrīvamahāsureṇa ṣaṣṭhāntarāntodyadakāṇḍakalpe /
Nar_8.32.1-2 nidronmukhabrahmamukhāddhṛteṣu vedeṣvadhitsaḥ kila matsyarūpam //
Nar_8.32.2-1 satyavratasya dramilādhibharturnadījale tarpayatastadānīm /
Nar_8.32.2-2 karāñjalau sa jvalitākṛtistvamadṛśyathāḥ kaścana bālamīnaḥ //
Nar_8.32.3-1 kṣiptaṃ jale tvāṃ cakitaṃ vilokya ninye'nbupātraṇa muniḥ svageham /
Nar_8.32.3-2 svalpairahobhiḥ kalaśīṃ ca kūpaṃ vāpīṃ saraścānaśiṣe vibho! tvam //
Nar_8.32.4-1 yogaprabhāvād bhavadājñayaiva nītastatastvaṃ muninā payodhim /
Nar_8.32.4-2 pṛṣṭo'munā kalpadidṛkṣumenaṃ saptāhamāssveti vadannayāsīḥ //
Nar_8.32.5-1 prāpte tvadukte'hani vāridhārāpariplute bhūmitale munīndraḥ /
Nar_8.32.5-2 saptarṣibhiḥ sārdhamapāravāriṇyudghūrṇamānaḥ śaraṇaṃ yayau tvām //
Nar_8.32.6-1 dharāṃ tvadādeśakarīmavāptāṃ naurūpiṇīmāruruhustadā te /
Nar_8.32.6-2 tatkampakampreṣu ca teṣu bhūyastvamambudherāvirabhūrmahīyān //
Nar_8.32.7-1 jhaṣākṛtiṃ yojanalakṣadīrghāṃ dadhānamuccaistaratejasaṃ tvām /
Nar_8.32.7-2 nirīkṣya tuṣṭā munayastvaduktyā tvattuṅgaśṛṅge taraṇiṃ babandhuḥ //
Nar_8.32.8-1 ākṛṣṭanauko munimaṇḍalāya pradarśayan viśvajagadvibhāgān /
Nar_8.32.8-2 saṃstūyamāno nṛvareṇa tena jṅānaṃ paraṃ copadiśannacārīḥ //
Nar_8.32.9-1 kalpāvadhau sapta munīn purovat prastāpya satyavratabhūmipaṃ tam /
Nar_8.32.9-2 vaivasvatākhyaṃ manumādadhānaḥ krodhāddhayagrīvamabhidruto'bhūḥ //
Nar_8.32.10-1 svatuṅgaśṛṅgakṣatavakṣasaṃ taṃ nipātya daityaṃ nigamān gṛhītvā /
Nar_8.32.10-2 viriñcaye prītahṛde dadānaḥ prabhañjanāgārapate! prapāyāḥ //

Nar_9.33.1-1 vaivasvatākhyamanuputranabhāgajāta-
Nar_9.33.1-2 nābhāganāmakanarendrasuto'mbarīṣuḥ /
Nar_9.33.1-3 saptārṇavāvṛtamahīdayito'pi reme
Nar_9.33.1-4 tvatsaṅgiṣu tvayi ca magnamanāḥ sadaiva //
Nar_9.33.2-1 tvatprītayesakalameva vitanvato'sya
Nar_9.33.2-2 bhaktyaiva deva! nacirādabhṛthāḥ prasādam /
Nar_9.33.2-3 yenāsya yācanamṛte'pyabhirakṣaṇārthaṃ
Nar_9.33.2-4 cakraṃ bhavān pravitatāra sahasradhāram //
Nar_9.33.3-1 sa dvādaśīvratamatho bhvadarcanārthaṃ
Nar_9.33.3-2 varṣaṃ dadhau madhuvane yamunopakaṇṭhe /
Nar_9.33.3-3 patnyā samaṃ sumanasā mahatīṃ vitandan
Nar_9.33.3-4 pūjāṃ dvijeṣu visṛjan paśuṣaṣṭikoṭim //
Nar_9.33.4-1 tatrātha pāraṇadine bhavadarcanānte
Nar_9.33.4-2 durvāsasāsya muninā bhavanaṃ prapede /
Nar_9.33.4-3 bhoktuṃ vṛtaśca sa nṛpeṇa parārtiśīlo
Nar_9.33.4-4 mandaṃ jagāma yamunāṃ niyamān vidhāsyan //
Nar_9.33.5-1 rājñātha pāraṇamuhṅrtasamāptikhedād
Nar_9.33.5-2 vāraiva pāraṇamakāri bhavatpareṇa /
Nar_9.33.5-3 prāpto munistadatha divyadṛśā vijānan
Nar_9.33.5-4 kṣipyan krudhoddhṛtajaṭo vitatāna kṛtyām //
Nar_9.33.6-1 kṛtyāṃ ca tāmasidharāṃ bhuvanaṃ dahantī-
Nar_9.33.6-2 magre'bhivīkṣya nṛpatirna padāccakampe /
Nar_9.33.6-3 tvadbhaktabādhamabhivīkṣya sudarśanaṃ te
Nar_9.33.6-4 kṛtyānalaṃ śalabhayanmunimanvadhāvīt //
Nar_9.33.7-1 dhāvannaśeṣabhuvaneṣu bhiyā sa paśyan
Nar_9.33.7-2 viśvatra cakramapi te gatavān viriñcam /
Nar_9.33.7-3 kaḥ kālacakramatilaṅghayatītyapāstaḥ
Nar_9.33.7-4 śarvaṃ yayau sa ca bhavantamavandataiva //
Nar_9.33.8-1 bhūyo bhavannilayametya muniṃ namantaṃ
Nar_9.33.8-2 proce bhavānahamṛṣe! nanu bhaktadāsaḥ /
Nar_9.33.8-3 jñānaṃ tapaśca vinayānvitameva mānyaṃ
Nar_9.33.8-4 yāhyambarīṣapadameva bhajeti bhūman! //
Nar_9.33.9-1 tāvat sametya muninā sa gṛhītapādo
Nar_9.33.9-2 rājāpasṛtya bhavadastramasāva (nauṣī?nāvī) te /
Nar_9.33.9-3 cakre gate muniradādakhilāśiṣo'smai
Nar_9.33.9-4 tvadbhaktimāgasi kṛte'pi kṛpāṃ ca śaṃsan //
Nar_9.33.10-1 rājā pratīkṣya munimekasamāmanāśvān
Nar_9.33.10-2 sambhojya sādhu tamṛṣiṃ visṛjan prasannam /
Nar_9.33.10-3 bhuktvā svayaṃ tvayi tato'pi dṛḍhaṃ rato'bhūt
Nar_9.33.10-4 sāyujyamāpa ca sa māṃ pavaneśa! pāyāḥ //
Nar_9.34.1-1 gīrvāṇairarthyamāno daśamukhanidhanaṃ kosaleṣvṛśyaśṛṅge
Nar_9.34.1-2 putrīyāmiṣṭimiṣṭvā daduṣi daśarathakṣmābhṛte pāyasāgryam /
Nar_9.34.1-3 tadbhuktyā tatpurandhrīṣvapi tisṛṣu samaṃ jātagarbhāsu jāto
Nar_9.34.1-4 rāmastvaṃ lakṣmaṇena svayamatha bharatenāpi śatrughnanāmnā //
Nar_9.34.2-1 kodaṇḍī kauśikasya kratuvaramavituṃ lakṣmaṇenānuyāto
Nar_9.34.2-2 yāto'bhūstātavācā munikathitamanudvandvaśāntādhvakhedaḥ /
Nar_9.34.2-3 n ṇāṃ trāṇāya bāṇairmunivacanabalāt tāṭakāṃ pāṭayitvā
Nar_9.34.2-4 labdhvāsmādastrajālaṃ munivanamagamo deva! siddhāśramākhyam //
Nar_9.34.3-1 mārīcaṃ drāvayitvā makhaśirasi śarairanyarakṣāṃsi nighnan
Nar_9.34.3-2 kalyāṃ kurvannahalyāṃ pathi padarajasā prāpya vaidehageham /
Nar_9.34.3-3 bhindānaścāndracūḍaṃ dhanuravanisutāmindirāmeva labdhvā
Nar_9.34.3-4 rāyaṃ prātiṣṭhathāstvaṃ tribhirapi ca samaṃ bhrātṛvīraiḥ sadāraiḥ //
Nar_9.34.4-1 ārundhāne ruṣāndhe bhṛgukulatilake saṃkramayya svatejo
Nar_9.34.4-2 yāte yāto'syayodhyāṃ sukhamiha nivasan kāntayā kāntamūrte! /
Nar_9.34.4-3 śatrughnenaikadātho gatavati bharate mātulasyādhivāsaṃ
Nar_9.34.4-4 tātātrabdho'bhiṣekastava kila vihataḥ kekayādhīśaputryā //
Nar_9.34.5-1 tātokyā yātukāmo vanamanujavadhūsaṃyutaścāpadhāraḥ
Nar_9.34.5-2 paurānārūdhya mārge guhanilayagatastvaṃ jaṭācīradhārī /
Nar_9.34.5-3 nāvā santīrya gaṅgāmadhipadavi punastaṃ bharadvājamārā-
Nar_9.34.5-4 nnatvā tadvākyahetoratisukhamavasaścitrakūṭe girīndre //
Nar_9.34.6-1 śrutvā putrārtikhinnaṃ khalu bharatamukhāt svargayātaṃ svatātaṃ
Nar_9.34.6-2 tapto dattvāmbu tasmai nidadhitha bharate pādukāṃ medinīṃ ca /
Nar_9.34.6-3 atriṃ natvātha gatvā vanamativipulāṃ daṇḍakāṃ caṇḍakāyaṃ
Nar_9.34.6-4 hatvā daityaṃ virādhaṃ sugatimakalayaścāru bhoḥ! śārabhaṅgīm //
Nar_9.34.7-1 natvāgastyaṃ samastāśaranikarasapatrākṛtiṃ tāpasebhyaḥ
Nar_9.34.7-2 pratyaśrauṣīḥ priyaiṣī tadanu ca muninā vaiṣṇave divyacāpe /
Nar_9.34.7-3 brahmāstre cāpi datte pathi pitṛsuhṛdaṃ dīkṣya jaṭāyuṃ
Nar_9.34.7-4 modād godātaṭānte pariramasi purā pañcavatyāṃ vadhūṭyā //
Nar_9.34.8-1 prāptāyāḥ śūrpaṇakhyā madanacaladhṛterarthanairnissahātmā
Nar_9.34.8-2 tāṃ saumitrau visṛjya prabalatamaruṣā tena nirlunanāsām /
Nar_9.34.8-3 dṛṣṭvaināṃ ruṣṭacittaṃ kharamabhipatitaṃ duṣaṇaṃ ca trimūrdhaṃ
Nar_9.34.8-4 vyāhiṃsīrāśarānapyayutasamadhikāṃstatkṣaṇādakṣatoṣmā //
Nar_9.34.9-1 sodaryāproktavārtāvivaśadaśamukhādiṣṭamārīcamāyā-
Nar_9.34.9-2 sāraṅgaṃ sārasākṣyā spṛhitamanugataḥ prāvadhīrbāṇaghātam /
Nar_9.34.9-3 tanmāyākrandaniryāpitabhavadanujāṃ rāvaṇastāmahārṣīt
Nar_9.34.9-4 tenārto'pi tvamantaḥ kimapi mudamadhāstadvadhopāyāyalābhāt //
Nar_9.34.10-1 bhūyastanvīṃ vicinvannahṛta daśamukhastvadvadhūṃ madvadhene-
Nar_9.34.10-2 tyuktvā yāte jaṭāyau divamatha suhṛdaḥ prātanoḥ pretakāryam /
Nar_9.34.10-3 gṛhṇānaṃ taṃ kabandhaṃ jaghanitha śabarīṃ prekṣya pampātaṭe tvaṃ
Nar_9.34.10-4 samprāpto vātasūnuṃ bhṛśamuditamanāḥ pāhi vātālayeśa! //
Nar_9.35.1-1 nītaḥ sugrīvamaitrīṃ tadanu dundubheḥ kāyamuccaiḥ
Nar_9.35.1-2 kṣiptvāṅguṣṭhena bhūyo lulavitha yugapat patriṇā sapta sālān /
Nar_9.35.1-3 hatvā sugrīvaghātodyatamatulabalaṃ vālinaṃ vyājavṛttyā
Nar_9.35.1-4 varṣāvelāmanaiṣīrvirahataralaitastvaṃ mataṅgāśramānte //
Nar_9.35.2-1 sugrīveṇānujoktyā sabhayamabhiyatā vyūhitāṃ vāhinīṃ tā-
Nar_9.35.2-2 mṛkṣāṇāṃ vīkṣya dikṣu drutamatha dayitāmārgaṇāyāvanamrām /
Nar_9.35.2-3 sandeśaṃ cāngulīyaṃ pavanasutakare prādiśo modaśālī
Nar_9.35.2-4 mārge mārge mamārge kapibhirapi tadī tvatpriyā saprayāsaḥ //
Nar_9.35.3-1 tvadvārtākarṇanodyadgarudurujavasampātisampātivākya-
Nar_9.35.3-2 prottīrṇārṇodhirantarnagari janakajāṃ vīkṣya dattvāṅgulīyam /
Nar_9.35.3-3 prakṣudyodyānamakṣakṣapaṇacaṇaraṇaḥ soḍhabandho daśāsyaṃ
Nar_9.35.3-4 dṛṣṭvā pluṣṭvā ca laṅkāṃ jhaṭiti sa hanumān mauliratnaṃ dadau te //
Nar_9.35.4-1 tvaṃ sugrīvāṅgadādiprabalakapicamūcakravikrāntabhūmi-
Nar_9.35.4-2 cakro'bhikramya pārejaldhi niśicarendrānujāśrīyamāṇaḥ /
Nar_9.35.4-3 tatproktāṃ śatruvārtāṃ rahasi niśamayan prārthanāpārthyaroṣa-
Nar_9.35.4-4 prāstāgneyāstratejastramadudadhigirā labdhavān madhyamārgam //
Nar_9.35.5-1 kīśairāśāntaropāhṛtagirinikaraiḥ setumādhāpya yāto
Nar_9.35.5-2 yātūnyāmardya daṃṣṭrānakhaśikhariśilāsālaśastraiḥ svasainyaiḥ /
Nar_9.35.5-3 vyākurvan sanujastvaṃ samarabhuvi paraṃ vikramaṃ śakrajetrā
Nar_9.35.5-4 vegānnāgāstrabaddhaḥ patagapatigarunmārutairmocito'bhūḥ //
Nar_9.35.6-1 saumitristvatra śaktiprahṛtigaladasurvātajānītaśaila-
Nar_9.35.6-2 ghrāṇāt praṇānupeto vyakṛṇuta kusṛtiślāghinaṃ meghanādam /
Nar_9.35.6-3 māyākṣobheṣu vaibhīṣaṇavacanahṛtastambhanaḥ kumbhakarṇaṃ
Nar_9.35.6-4 samprāptaṃ kampitorvītalamakhilacamūbhakṣiṇaṃ vyakṣiṇostvam //
Nar_9.35.7-1 gṛhṇan jambhārisampreṣitarathakavacau rāvaṇenābhiyudhyan
Nar_9.35.7-2 brahmāstreṇāsya bhindan galatatimabalāmagniśuddhāṃ pragṛhṇan /
Nar_9.35.7-3 deva! śreṇīvarojjīvitasamaramṛtairakṣatairṛkṣasaṅghair-
Nar_9.35.7-4 laṅkābhartrā ca sākaṃ nijanagaramagāḥ sapriyaḥ puṣpakeṇa //
Nar_9.35.8-1 prīto divyābhiṣekairayutasamadhikān vatsarān paryaraṃsīr-
Nar_9.35.8-2 maithilyāṃ pāpavācā śiva śiva kila tāṃ garbhiṇīmabhyahāsīḥ /
Nar_9.35.8-3 śatrughnenārdayitvā lavaṇaniśicaraṃ prārdayaḥ śūdrapāśaṃ
Nar_9.35.8-4 tāvad vālmīkigehe kṛtavasatirupāsūta sīta sutau te //
Nar_9.35.9-1 vālmīkestvatsutodgāpitamadhurakṛterājñayā yajñavāṭe
Nar_9.35.9-2 sītāṃ tvayyāsukāme kṣitimaviśadasau tvaṃ ca kālārthito'bhūḥ /
Nar_9.35.9-3 hetoḥ saumitrighātī svayamatha sarayūmagnaniśśeṣabhṛtyaiḥ
Nar_9.35.9-4 sākaṃ nākaṃ prayāto nijapadamagamo deva! vaikuṇṭhamādyam //
Nar_9.35.10-1 so'yaṃ martyāvatārastava khalu niyataṃ martyaśikṣārthamevaṃ
Nar_9.35.10-2 viśleṣārtirnirāgastyajanamapi bhavet kāmadharmātisaktyā /
Nar_9.35.10-3 no cet svātmānubhūteḥ kvanu tava manaso vikriyā cakrapāṇe!
Nar_9.35.10-4 sa tvaṃ sattvaikamūrte! pavanapurapate! vyādhunu vyādhitāpān //
Nar_9.36.1-1 atreḥ putratayā purā tvamanasūyāyāṃ hi dattābhidho
Nar_9.36.1-2 jātaḥ śiṣyāniṣandhatandritamanāḥ svasthaścaran kāntayā /
Nar_9.36.1-3 dṛṣto bhaktatamena hehayamahīpālena tasmai varā-
Nar_9.36.1-4 naṣṭaiśvaryamukhān pradāya daditha svenaiva cānte vadham //
Nar_9.36.2-1 satyaṃ kartumathārjunasya ca varaṃ tacchaktimātrānataṃ
Nar_9.36.2-2 brahmadveṣi tadākhilaṃ nṛpakulaṃ hantuṃ ca bhūmerbharam /
Nar_9.36.2-3 sañjāto jamadagnito bhṛgukule tvaṃ reṇukāyāṃ hare!
Nar_9.36.2-4 rāmo nāma tadātmajeṣvavarajaḥ pitroradhāḥ sammadam //
Nar_9.36.3-1 labdhāmnāyagaṇaścaturdaśavayā gandharvarāje manā-
Nar_9.36.3-2 gāsatāṃ kila mātaraṃ prati pituḥ krodhākulasyājñayā /
Nar_9.36.3-3 tātājñātigasodaraiḥ samamimāṃ chitvātha śāntāt pitus-
Nar_9.36.3-4 teṣāṃ jīvanayogamāpitha varaṃ mātā ca te'dād varam //
Nar_9.36.4-1 pitrā mātṛmude stavāhṛtaviyaddhenornijādāśramāt
Nar_9.36.4-2 prasthāyātha bhṛgorgirā himagirāvārādhya gaurīpatim /
Nar_9.36.4-3 labdhvā tatparaśuṃ taduktadanujacchedī mahāstrādikaṃ
Nar_9.36.4-4 prāpto mitramathākṛtavṛaṇamuniṃ prāpyāgamaḥ svāśramam //
Nar_9.36.5-1 ākheṭepagato'rjunaḥ suragavīsamprāptasampadgaṇais-
Nar_9.36.5-2 tvatpitrā paripūjitaḥ puragato durmantrivācā punaḥ /
Nar_9.36.5-3 gāṃ kretuṃ sacivaṃ nyayuṅkta kudhiyā tenāpi rundhanmuni-
Nar_9.36.5-4 prāṇakṣepasaroṣagohatacamūcakreṇa vatso hṛtaḥ //
Nar_9.36.6-1 śukrojjīvitatātavākyacalitakrodho'tha sakhyā samaṃ
Nar_9.36.6-2 bibhrud dhyātamahodaropanihitaṃ cāpaṃ kuṭhāraṃ śaran /
Nar_9.36.6-3 ārūḍhaḥ sahavāhayantṛkarathaṃ māhiṣmatīmāviśan
Nar_9.36.6-4 vāgbhirvatsamadāśuṣi kṣitipatau samprāstuthāḥ saṅgaram //
Nar_9.36.7-1 putrāṇāmayutenasaptadaśabhiścākṣauhiṇībhirmahā-
Nar_9.36.7-2 senānībhiranekamitranivahirvyājṛmbhitīyodhanaḥ /
Nar_9.36.7-3 sadyastvatkakuṭhārabāṇavidalanniśśeṣasainyotkaro
Nar_9.36.7-4 bhītipradrutanaṣṭaśiṣṭanayastvāmāpataddhehayaḥ //
Nar_9.36.8-1 līlāvāritanarmadājalavalallaṅkeśagarvāpaha-
Nar_9.36.8-2 śrīmadbāhusahasramuktabahuśastrāstraṃ nirundhannamum /
Nar_9.36.8-3 cakre tvayyatha vaiṣṇave'pi vikale buddhvā hariṃ tvāṃ mudā
Nar_9.36.8-4 dhyāyantaṃ chitasrvadoṣamavadhīḥ so'gāt paraṃ te padam //
Nar_9.36.9-1 bhūyo'marṣitahehayātmajagaṇaistāte hate reṇukā-
Nar_9.36.9-2 māghnānāṃ hṛdayaṃ nirīkṣya bahuśo ghorāṃ pratijñāṃ vahan /
Nar_9.36.9-3 dhyānānītarathāyudhastvamakṛthā vipradruhaḥ kṣatriyān
Nar_9.36.9-4 dikcakreṣu kuṭhārayan viśikhayan niḥkṣātriyāṃ medinīm //
Nar_9.36.10-1 tātojjīvanakṛnnṛpālakakulaṃ triḥsaptakṛtvo jayan
Nar_9.36.10-2 santarpyātha samantapañcakamahāraktahṛdaudhe pit n /
Nar_9.36.10-3 yajñe kṣmāmapi kāśyapādiṣu diśan sālvena yudhyan punaḥ
Nar_9.36.10-4 kṛṣṇo'muṃ nihaniṣyatīti śamito yuddhāt kumārairbhavān //
Nar_9.36.11-1 nyasyāstrāṇi mahendrabhūbhṛti tapastanvan punarmajjitāṃ
Nar_9.36.11-2 gokarṇāvadhi sāgareṇa dharaṇīṃ dṛṣṭvārthitastāpasaiḥ /
Nar_9.36.11-3 dhyāteṣvāsaghṛtānalāstracakitaṃ sindhuṃ sruvakṣepaṇā-
Nar_9.36.11-4 dutsāryoddhṛtakeralo bhṛgupate! vāteśa! saṃrakṣa mām //
Nar_9.36.11-5 sāndrānanandatano! hare! nanu purā daivāsure saṅgare
Nar_9.36.11-6 tvatkṛttā api karmaśeṣavaśato ye te na yātā gatim /
Nar_9.36.11-7 teṣāṃ bhūtalajanmanāṃ ditibhuvāṃ bhāreṇa durārditā
Nar_9.36.11-8 bhūmiḥ prāpa viriñcamāśritapadaṃ devaiḥ puraivāgataiḥ //

Nar_10.37.2-1 hā hā durjanabhūribhāramathitāṃ pāthonidhau pātukām-
Nar_10.37.2-2 etāṃ pālaya hanta me vivaśatāṃ saṃpṛccha devānimān /
Nar_10.37.2-3 ityādipracurapralāpavivaśāmālokya dhātā mahīṃ
Nar_10.37.2-4 devānāṃ vadanāni vīkṣya parito dadhyau bhavantaṃ hare! //
Nar_10.37.3-1 ūce cāmbujabhūramūnayi surāḥ! satyaṃ dharitryā vaco
Nar_10.37.3-2 nanvasyā bhavatāṃ ca rakṣaṇavidhau dakṣo hi lakṣmīpatiḥ /
Nar_10.37.3-3 sarve śarvapurassarā vayamito gatvā payovāridhiṃ
Nar_10.37.3-4 natvā taṃ stumahe javāditi yuyaḥ sākaṃ tavāketanam //
Nar_10.37.4-1 te mugdhānilaśālidugdhajaladhestīraṃ gatāḥ saṅgatā
Nar_10.37.4-2 yāvat tvatpadacintanaikamanasastāvat sa pāthojabhūh /
Nar_10.37.4-3 tvadvācaṃ hṛdaye niśamya sakalānānandayannacivā-
Nar_10.37.4-4 nākhyātaḥ paramātmanā svayamahaṃ vākyaṃ tadākarṇyatām //
Nar_10.37.5-1 jāne dīnadaśāmahaṃ diviṣadāṃ bhūmeśca bhīmairnṛpais-
Nar_10.37.5-2 tatkṣepāya bhavāmi yādavakule so'haṃ samagrātmanā /
Nar_10.37.5-3 devā vṛṣṇikule bhavantu kalayā devāṅganāścāvanau
Nar_10.37.5-4 matsevārthamiti tvadīyavacanaṃ pāthojabhūrūcivān //
Nar_10.37.6-1 śrutvā karṇarasāyanaṃ tava vacaḥ sarveṣu nirvāpita-
Nar_10.37.6-2 svānteṣvīśa! gateṣui tāvakakṛpāpīyūṣatṛptātmasu /
Nar_10.37.6-3 vikhyāte mathurāpure kila bhavatsānnidhyapuṇyottare
Nar_10.37.6-4 dhanyāṃ devakanandanāmudavahad rājā sa śūrātmajaḥ //
Nar_10.37.7-1 udvāhāvasitau tadīyasahajaḥ kaṃso'tha sammānaya-
Nar_10.37.7-2 nnetau sūtatayā gataḥ pathi rathe vyomotthayā tvadgirā /
Nar_10.37.7-3 asyāstvāmatiduṣṭamaṣṭamasuto hanteti hanteritaḥ
Nar_10.37.7-4 sattrāsāt sa tu hantumantikagatāḥ tanvīṃ kṛpāṇīmadhāt //
Nar_10.37.8-1 gṛhṇānaścikureṣu tāṃ khalamatiḥ śaureściraṃ sāntvanair-
Nar_10.37.8-2 no muñcan punarātmajārpaṇagirā prīto'tha yāto gṛhān /
Nar_10.37.8-3 ādyaṃ tvatsahajaṃ tathārpitamapi snehena nāhannasau
Nar_10.37.8-4 duṣṭānāmapi deva! puṣṭakaruṇā dṛṣṭā hi dhīrekadā //
Nar_10.37.9-1 tāvat tvanmanasaiva nāradamuniḥ proce sa bhojeśvaraṃ
Nar_10.37.9-2 yūyaṃ nanvasurāḥ surāśca yadavo jānāsi kiṃ na prabho! /
Nar_10.37.9-3 māyāvī sa harirbhavadvadhakṛte bhāvī suraprārthanā-
Nar_10.37.9-4 dityākarṇya yadūnadūdhunadasau śaureśca sūnūnahan //
Nar_10.37.10-1 prāpte saptamagarbhatāmahipatau tvatpreraṇānmāyayā
Nar_10.37.10-2 nīte mādhava! rohiṇīṃ tvamapi bhoḥ! saccitsukhaikātmakaḥ /
Nar_10.37.10-3 devakyā jaṭharaṃ viveśitha vibho! saṃstūyamānaḥ suraiḥ
Nar_10.37.10-4 sa tvaṃ kṛṣṇa! vidhūya rogapaṭalīṃ bhaktiṃ parāṃ dehi me //
Nar_10.38.1-1 ānandarūpa! bhagavannayi! te'vatāre
Nar_10.38.1-2 prāpte pradīptabhavadaṅga nirīyamāṇaiḥ /
Nar_10.38.1-3 kāntivrajairiva ghanāghanamaṇḍalairdyā-
Nar_10.38.1-4 māvṛṇvatī viruruce kila varṣavelā //
Nar_10.38.2-1 āśāsu śītalatarāsu payodatoyai-
Nar_10.38.2-2 rāśāsitāptivivaśeṣu ca sajjaneṣu /
Nar_10.38.2-3 naiśākarodayavidhau niśi madhyamāyāṃ
Nar_10.38.2-4 kleśāpahastrijagatāṃ tvamihāvirāsīḥ //
Nar_10.38.3-1 bālyasṛśāpi vapuṣā dadhuṣā vubhūtī-
Nar_10.38.3-2 rudyatkirīṭakaṭakāṅgadahārabhāsā /
Nar_10.38.3-3 śaṅkhārivārijagadāparibhāsitena
Nar_10.38.3-4 meghāsitena parilesitha sūtigehe //
Nar_10.38.4-1 vakṣaḥsthalīsukhanilānavilāsilakṣmī-
Nar_10.38.4-2 mandākṣalakṣitakaṭākṣavimokṣabhedaiḥ /
Nar_10.38.4-3 tanmandirasya khalakaṃsakṛtāmalakṣmī-
Nar_10.38.4-4 munmārjayanniva virejitha vāsudeva! //
Nar_10.38.5-1 śauristu dhīramunimaṇḍalacetaso'pi
Nar_10.38.5-2 dūrasthitaṃ vapurudīkṣya nijekṣaṇābhyām /
Nar_10.38.5-3 ānandabaṣpapulakodgamagadgadārdra-
Nar_10.38.5-4 stuṣṭāva dṛṣtimakarandarasaṃ bhavantam //
Nar_10.38.6-1 deva! prasīda parapūruṣa! tāpavallī-
Nar_10.38.6-2 nirlūnidātra! samanetra! kalāvilāsin! /
Nar_10.38.6-3 khedānapākuru kṛpāgurubhiḥ kaṭākṣair-
Nar_10.38.6-4 ityādi tena muditena ciraṃ nuto'bhūḥ //
Nar_10.38.7-1 mātrā ca netrasalilāstṛtagātravallyā
Nar_10.38.7-2 stotrairabhiṣṭutaguṇaḥ karuṇālayastvam /
Nar_10.38.7-3 prācīnajanmayugalaṃ pratibodhya tābhyāṃ
Nar_10.38.7-4 māturgirā dadhitha mānuṣabālaveṣam //
Nar_10.38.8-1 tvatpreristatadanu nandatanūjayā te
Nar_10.38.8-2 vyatyāsamāracayituṃ sa hi śūrasūnuḥ /
Nar_10.38.8-3 tvāṃ hastayoradhita cittāvidhāryamāryai-
Nar_10.38.8-4 rambhoruhasthakalahaṃsakiśoraramyam //
Nar_10.38.9-1 jātā tadā puśupasadmani yoganidrā
Nar_10.38.9-2 nidrāvimudritamathākṛta pauralokam /
Nar_10.38.9-3 tvatpreraṇāt kimiha citramacetanairyad
Nar_10.38.9-4 dvāraiḥ svayaṃ vyaghaṭi saṅgaṭitaiḥ sugāḍham //
Nar_10.38.10-1 śeṣeṇa bhūriphaṇavāritavāriṇātha
Nar_10.38.10-2 svairaṃ pradarśitapatho maṇidīpitena /
Nar_10.38.10-3 tvāṃ dhārayan sa khalu dhanyatamaḥ pratasthe
Nar_10.38.10-4 so'yaṃ tvamīśa! mama nāśaya rogavegān //
Nar_10.39.1-1 bhavantamayamudvahan yadukulodvaho nissaran
Nar_10.39.1-2 dadarśa gaganoccalajjalabharāṃ kalindātmajām /
Nar_10.39.1-3 ahi salilasañcayaḥ sa punaraindrajālodito
Nar_10.39.1-4 jalaugha iva tatkṣaṇāt prapadameyatāmāyayau //
Nar_10.39.2-1 prasuptapaśupālikāṃ nibhṛtamārudadbālikā-
Nar_10.39.2-2 mapāvṛtakavāṭikāṃ paśupavāṭikāmāviśan /
Nar_10.39.2-3 bhavantamayamarpayan prasavatalpake tatpadād
Nar_10.39.2-4 vahan kapaṭakanyakāṃ svapuramāgato vegataḥ //
Nar_10.39.3-1 tatastvadanujāravakṣapitanidravegadravad-
Nar_10.39.3-2 bhaṭotkaraniveditaprasavavārtayaivārtimān /
Nar_10.39.3-3 vimuktacikurotkarastvaritamāpatan bhojarā-
Nar_10.39.3-4 ḍatuṣṭa iva dṛṣṭavān bhaginikākare kanyakām //
Nar_10.39.4-1 dhruvaṃ kapaṭaśālino madhuharasya māyā bhave-
Nar_10.39.4-2 dasāviti kiśorikāṃ bhaginikākarāliṅgitām /
Nar_10.39.4-3 dvipo nalinikāntarādiva mṛṇālikāmākṣipa-
Nar_10.39.4-4 nnayaṃ tvadanujāmajāmupalapaṭṭake piṣṭavān //
Nar_10.39.5-1 tato bhavadupāsako jhaṭiti mṛtyupāśādiva
Nar_10.39.5-2 pramucya tarasaiva sā samadhirūḍharūpāntarā /
Nar_10.39.5-3 adhastalamajagmuṣī vikasadaṣṭabāhusphuran-
Nar_10.39.5-4 mahāyudhamaho gatā kila vihāyasā didyute //
Nar_10.39.6-1 nṛśaṃsatara! kaṃsa! te kimu mayā viniṣpiṣṭayā
Nar_10.39.6-2 babhūva bhavadantakaḥ kvacana cintyatāṃ te hitam /
Nar_10.39.6-3 iti tvadanujā vibho! khalamudīrya taṃ jagmuṣī
Nar_10.39.6-4 marudgaṇapaṇāyitā bhuvi ca mandirāṇyeyuṣī //
Nar_10.39.7-1 prage punaragātmajāvacanamīriti bhūbhujā
Nar_10.39.7-2 pralambabakapūtanāpramukhadānavā māninaḥ /
Nar_10.39.7-3 bhavannidhanakāmyayā jagati babhramurnirbhayāḥ
Nar_10.39.7-4 kumārakavimārakāḥ kimiva duṣkaraṃ niṣkṛpaiḥ //
Nar_10.39.8-1 tataḥ paśupamandire tvayi mukunda! nandapriyā-
Nar_10.39.8-2 prasūtiśayaneśaye ruvati kiñcidañcatpade /
Nar_10.39.8-3 vibudhya vanitājanaistanayasambhave ghoṣite
Nar_10.39.8-4 mudā kimu vadāmyaho sakalamākulaṃ gokulam //
Nar_10.39.9-1 aho khalu yaśodayā navakalāyacetoharaṃ
Nar_10.39.9-2 bhavantamalamantike prathamamāpibantyā dṛśā /
Nar_10.39.9-3 punaḥ stanabharaṃ nijaṃ sapadi pāyayantyā mudā
Nar_10.39.9-4 manoharatanuspṛśā jagati puṇyavanto jitāḥ //
Nar_10.39.10-1 bhavatkuśalakāmyayā sa khalu nandagopastadā
Nar_10.39.10-2 pramodabharasaṃkulo dvijakulāya kiṃ nādadāt /
Nar_10.39.10-3 tathaiva paśupālakāḥ kimu na maṅgalaṃ tenire
Nar_10.39.10-4 jagatritayamaṅgala! tvamiha pāhi māmāmayāt //
Nar_10.40.1-1 tadanu nandamamandaśubhāspadaṃ nṛpapurīṃ karadānakṛte gatam /
Nar_10.40.1-2 samavalokya jagād bhavatpitā viditakaṃsasahāyajanodyamaḥ //
Nar_10.40.2-1 ayi sakhe! tava bālakajanma māṃ sukhayate'dya nijātmajajanmavat /
Nar_10.40.2-2 iti bhavatpitṛtāṃ vrajanāyake samadhiropya śaśaṃsa tamādarāt //
Nar_10.40.3-1 iha ca santyanimittaśatāni te kaṭakasīmne tato laghu gamyatām /
Nar_10.40.3-2 iti ca tadvacasā vrajanāyako bhavadapāyabhiyā drutamāyayau //
Nar_10.40.4-1 avasare khalu tatra ca kācana vrajapade madhurākṛtiraṅganā /
Nar_10.40.4-2 taralaṣaṭpadalālitakuntalā kapaṭapotaka! te nikaṭaṃ gatā //
Nar_10.40.5-1 sapasi sā hṛtabālakacetanā niśicarānvayajā kila pūtanā /
Nar_10.40.5-2 vrajavadhūṣviha keyamiti kṣaṇaṃ vimṛśatīṣu bhavantamupādade //
Nar_10.40.6-1 lalitabhāvavilāsahṛtātmabhiryuvatibhiḥ pratiroddhumapāritā /
Nar_10.40.6-2 stanamasau bhavanāntaniṣeduṣī pradaduṣī bhavate kapaṭātmane //
Nar_10.40.7-1 samadhiruhya tadaṅkamaśaṅkitastvamatha bālakalopanaroṣitaḥ /
Nar_10.40.7-2 mahadivāmraphalaṃ kucamaṇḍalaṃ praticucūṣitha durviṣadūṣitam //
Nar_10.40.8-1 asubhireva samaṃ dhayati tvayi stanamasau stanitopamanisvanā /
Nar_10.40.8-2 nirapatad bhayadāyi nijaṃ vapuḥ pratigatā pravisārya bhujāvubhau //
Nar_10.40.9-1 bhayadaghoṣaṇabhīṣaṇavigrahaśravaṇadarśanamohitavallave /
Nar_10.40.9-2 vrajapade taduraḥsthalakhelanaṃ nanu bhavantamagṛhṇata gopikāḥ //
Nar_10.40.10-1 bhuvanamaṅkala!nāmabhireva te yuvatibhirbahudhā kṛtarakṣaṇaḥ /
Nar_10.40.10-2 tvamayi vātaniketananātha! māmagadayan kuru tāvakasevakam //
Nar_10.41.1-1 vrajeśvaraḥ śaurivaco niśamya samāvrajannadhvani bhītacetāḥ /
Nar_10.41.1-2 niṣpiṣṭaniśśeṣataruṃ nirīkṣya kañcit padārthaṃ śaraṇaṃ gatastvām //
Nar_10.41.2-1 niśamya gopīvacanādudantaṃ sarve'pi gopā bhayavismayāndhāḥ /
Nar_10.41.2-2 tvatpātitaṃ ghorapiśācadehaṃ dehurvidūre'tha kuṭhārakṛttam //
Nar_10.41.3-1 tvatpītapūtastanataccharīrāt samuccalannuccataro hi dhūmaḥ /
Nar_10.41.3-2 śaṅkāmadhādāgaravaḥ kimeṣu kiṃ cāndano gauggulavo'thaveti //
Nar_10.41.4-1 madaṅgasaṅgasya phalaṃ na dūraṃ kṣaṇena tāvad bhavatāmapi syāt /
Nar_10.41.4-2 utyullapan vallavatallajebhyastvaṃ pūtanāmātanuthāḥ sugandhim //
Nar_10.41.5-1 citraṃ piśācyā na hataḥ kumāraścitraṃ puraivākathi śauriṇedam /
Nar_10.41.5-2 iti praśaṃsan kila gopaloko bhavanmukhālokarase nyamāṅkṣīt //
Nar_10.41.6-1 dine dine'tha prativṛddhalakṣmīrakṣīṇamaṅgalyaśato vrajo'yam /
Nar_10.41.6-2 bhavannivāsādayi vāsudeva! pramodasāndraḥ parito vireje //
Nar_10.41.7-1 gṛheṣu te komalarūpahāsamithaḥkathāsaṅkulitāḥ kamanyaḥ /
Nar_10.41.7-2 vṛtteṣu kṛtyeṣu bhavannirīkṣāsamāgatāḥ pratyahamatyanandan //
Nar_10.41.8-1 aho kumāro mayi dattadṛṣṭiḥ smitaḥ kṛtaṃ māṃ prati vatsakena /
Nar_10.41.8-2 ehyehi māmityupasārya pāṇiṃ tvayāśa! kiṃ kiṃ na kṛtaṃ vadhūbhiḥ //
Nar_10.41.9-1 bhavadvapuḥsparśanakautukena karāt karaṃ gopavadhūjanena /
Nar_10.41.9-2 nītastvamātāmrasarojamālāvyālambilolambatulāmalāsīḥ //
Nar_10.41.10-1 nipāyayantī stanamaṅkagaṃ tvāṃ vilokayantī vadanaṃ hasantī /
Nar_10.41.10-2 daśāṃ yaśodā katamāṃ na bheje sa tādṛśaḥ pāhi hare! gadānmām //
Nar_10.42.1-1 kadāpi janmarkṣadine tava prabho! nimantritajñātivadhūmahīsurā /
Nar_10.42.1-2 mahānasastvāṃ savidhe nidhāya sā mahānasādau vavṛte vrajeśvarī //
Nar_10.42.2-1 tato bhavattrāṇaniyuktabālakaprabhītisaṅkrandanasaṅkulāravaiḥ /
Nar_10.42.2-2 vimiśramaśrāvi bhavatsamīpataḥ parisphuṭaddārucaṭaccaṭāravaḥ //
Nar_10.42.3-1 tatastadākarṇanasaṃbhramaśramaprakampivakṣojabharā vrajāṅganāḥ /
Nar_10.42.3-2 bhavantamantardadṛśuḥ samantato viniṣpataddāruṇadārumadhyagam //
Nar_10.42.4-1 śiśoraho kiṃ kimabhūditi drutaṃ pradhāvya nandaḥ paśupāśca bhūsurāḥ /
Nar_10.42.4-2 bhavantamālokya yaśodayā dhṛtaṃ samāśvasannaśrujalārdralocanāḥ //
Nar_10.42.5-1 kasko nu kautaskuta eṣa vismayo viśaṅkaṭaṃ yacchakaṭaṃ vipāṭitam /
Nar_10.42.5-2 na kāraṇaṃ kiñcidiheti te sthitāḥ svanāsikādattakarāstvadīkṣakāḥ //
Nar_10.42.6-1 kumārakasyāsya payodharārthinaḥ prarodane lolapadāmbujāhatam /
Nar_10.42.6-2 mayā mayā dṛṣṭamano viparyagāditīśa! te pālakabālakā jaguḥ //
Nar_10.42.7-1 bhiyā tadā kiñcidajānatāmidaṃ kumārakāṇāmatidurghaṭaṃ vacaḥ /
Nar_10.42.7-2 bhavatprabhāvāvidurairitīritaṃ manāgivāśaṅkyāta dṛṣṭapūtanaiḥ //
Nar_10.42.8-1 pravālatāmraṃ kimidaṃ padaṃ kṣataṃ sarojaramyau nu karau virojitau /
Nar_10.42.8-2 iti prasarpatkaruṇātaraṅgitāstvadaṅgamāpaspṛśuraṅganājanāḥ //
Nar_10.42.9-1 aye sutaṃ dehi jagatpateḥ kṛpātaraṅgapātāt paripātamadya me /
Nar_10.42.9-2 iti sma saṅgṛhya pitā tvadaṅgukaṃ guhurmuhuḥ śliṣyati jītakaṇṭakaḥ //
Nar_10.42.10-1 anonilīnaḥ kila hantumāgataḥ surārirevaṃ bhavatā vihiṃsitaḥ /
Nar_10.42.10-2 rajo'pi nodṛṣṭamamuṣya tat kathaṃ sa śuddhasattve tvayi līnavān dhruvam //
Nar_10.42.11-1 prapūjitaistatra tato dvijātibhirviśeṣato lambhitamaṅgalāśiṣaḥ /
Nar_10.42.11-2 vrajaṃ nijairbālyarasairvimohayan marutpurādhīśa! rujāṃ jahīhi me //
Nar_10.43.1-1 tvamekadā gurumarutpuranātha! voḍhuṃ
Nar_10.43.1-2 gāḍhādhirūḍḥagarimāṇamapārayantī /
Nar_10.43.1-3 mātā nodhāya śayane kimidaṃ bateti
Nar_10.43.1-4 dhyāyantyaceṣṭata gṛheṣu niviṣṭaśaṅkā //
Nar_10.43.2-1 tāvad vidūramupakarṇitaghoraghoṣa-
Nar_10.43.2-2 vyājṛmbhipāṃsupaṭalīparipūritāśaḥ /
Nar_10.43.2-3 vātyāvapuḥ sa kila daityavarastṛṇāva-
Nar_10.43.2-4 rtākhyo jahāra janamānasahāriṇaṃ tvām //
Nar_10.43.3-1 uddāmapāṃsutimirāhatadṛṣtipāte
Nar_10.43.3-2 draṣṭuṃ kimapyakuśale paśupālaloke /
Nar_10.43.3-3 hā bālaksya kimiti tvadupāntamāptā
Nar_10.43.3-4 mātā bhavantamavilokya bhṛśaṃ rurod //
Nar_10.43.4-1 tāvat sa dānavavaro'pi ca dīnamūrtir-
Nar_10.43.4-2 bhāvatkabhāraparidhāraṇalūnavegaḥ /
Nar_10.43.4-3 saṅkocamāpa tadanu kṣatapāṃsughoṣe
Nar_10.43.4-4 ghoṣe vyatāyata bhavajjananīninādaḥ //
Nar_10.43.5-1 rodopakarṇanavaśādupagamya gehaṃ
Nar_10.43.5-2 krandatsu nandamukhagopakuleṣu dīnaḥ /
Nar_10.43.5-3 tvāṃ dānavastvakhilamuktikaraṃ mumukṣus-
Nar_10.43.5-4 tvayyapramuñcati papāt viyatpradeśāt //
Nar_10.43.6-1 rodākulāstadanu gopagaṇā bahiṣṭha-
Nar_10.43.6-2 pāṣāṇapṛṣṭhabhuvi dehamatisthaviṣṭham /
Nar_10.43.6-3 praikṣanta hanta nipantamamuṣya vakṣa-
Nar_10.43.6-4 syakṣīṇameva ca bhavantamalaṃ hasantam //
Nar_10.43.7-1 grāvaprapātaparipiṣṭagariṣṭhadeha-
Nar_10.43.7-2 bhraṣṭāsuduṣṭadanujopari dhṛṣṭahāsam /
Nar_10.43.7-3 āghnānamambujakareṇa bhavantametya
Nar_10.43.7-4 gopa dadhurgirivarādiva nīlaratnam //
Nar_10.43.8-1 ekaikamāśu parigṛhya nikāmananda-
Nar_10.43.8-2 nnandādigopaparirabdhavicumbatāṅgam /
Nar_10.43.8-3 ādātukāmapariśaṅkitagopanārī-
Nar_10.43.8-4 hastāmbujaprapatitaṃ praṇumo bhavantam //
Nar_10.43.9-1 bhūyo'pi kinnu kṛṇumaḥ praṇatārtihārī
Nar_10.43.9-2 govinda eva paripālayatāt sutaṃ naḥ /
Nar_10.43.9-3 ityādi mātarapitṛprasukhaistadānīṃ
Nar_10.43.9-4 samprārthitastvadavanāya vibho! tvameva //
Nar_10.43.10-1 vātātmakaṃ danujamevamayi pradhūnvan
Nar_10.43.10-2 vātodbhavān mama gadān kimu no dhunoṣi /
Nar_10.43.10-3 kiṃ vā karomi puranapyanilālayeśa!
Nar_10.43.10-4 niśśeṣarogaśamanaṃ muhurarthaye tvām //
Nar_10.44.1-1 gūḍhaṃ vasudevagirā kartuṃ te niṣkriyasya saṃskārān /
Nar_10.44.1-2 hṛdgatahorātattvo gargamunistvadgṛhān vibho! gatavān //
Nar_10.44.2-1 nando'tha nanditātmā bṛndiṣṭhaṃ mānayannamuṃ yaminām /
Nar_10.44.2-2 mandasmitārdramūce tvat saṃskārān vidhātumutsukadhīḥ //
Nar_10.44.3-1 yaduvaṃśācāryatvāt sunibhṛtamidamārya! kāryamiti kathayan /
Nar_10.44.3-2 gargo nirgatapulakaścakre tava sāgrajasya nāmāni //
Nar_10.44.4-1 kathamasya nāma kurve sahasranāmno hyanantanāmno vā /
Nar_10.44.4-2 iti nūnaṃ gargamuścakre tava nāma nāma rahasi vibho! //
Nar_10.44.5-1 kṛṣidhītuṇakārābhyāṃ sattānandātmatāṃ kilābhilapat /
Nar_10.44.5-2 jagadaghakarṣitvaṃ vā kathayadṛṣiḥ kṛṣṇanāma te vyatanot //
Nar_10.44.6-1 anyāṃśca nāmabhedān nyīkurvannagraje ca rāmādīn /
Nar_10.44.6-2 atimānuṣānubhāvaṃ nyagadat tvāmaprakāśayan pitre //
Nar_10.44.7-1 snihyati yatsava putre suhyati sa na māyikaiḥ punaḥ śokaiḥ /
Nar_10.44.7-2 druhyati yaḥ sa tu naśyedityavadat te mahattvamṛṣivaryaḥ //
Nar_10.44.8-1 jeṣyati bahutaradaityān neṣyati nijabandhulokamamalapadam /
Nar_10.44.8-2 śroṣyasi suvimalakīrtīrasyeti bhavadvibhūtimṛṣirūce //
Nar_10.44.9-1 amunaiva sarvadurgaṃ taritāstha kṛtāsthamantra tiṣṭhadhvam /
Nar_10.44.9-2 harirevetyanabhilapannityādi tvāmavarṇayat sa muniḥ //
Nar_10.44.10-1 garge'tha nirgate'smin nanditanandādinandyamānastvam /
Nar_10.44.10-2 madgadamudgatakaruṇo nirgamaya śrīmarutpurādhīśa! //
Nar_10.45.1-1 ayi sabala! murāre! pāṇijānupracāraiḥ
Nar_10.45.1-2 kimapi bhavanabhāgān bhūṣayantau bhavantau /
Nar_10.45.1-3 calitacaraṇakañje mañjumañjīraśiñjā-
Nar_10.45.1-4 śravaṇakutukabhājau ceratuścāru vegāt //
Nar_10.45.2-1 mṛdu mṛdu vihasantāvunmiṣaddantavantau
Nar_10.45.2-2 vadanapatitakeśau dṛśyapādābjadeśau /
Nar_10.45.2-3 bhujagalitakarāntavyālagatkaṅkaṇāṅkau
Nar_10.45.2-4 matimaharatamuccaiḥ paśyatāṃ viśvan ṇām //
Nar_10.45.3-1 anusarati janaughe kautukavyākulākṣe
Nar_10.45.3-2 kimapi kṛtaninādaṃ vyāhasantau dravantau /
Nar_10.45.3-3 balitavadanapadmaṃ pṛṣṭhato dattadṛṣṭī
Nar_10.45.3-4 kimiva na vidadhāthe kautukaṃ vāsudeva! //
Nar_10.45.4-1 dutagatiṣu patantāvutthitau liptapaṅkau
Nar_10.45.4-2 divi munibhirapaṅkaiḥ sasmitaṃ vandyamānau /
Nar_10.45.4-3 drutamatha jananībhyāṃ sānukampaṃ gṛhītau
Nar_10.45.4-4 muhurapi parirabdhau drāg yuvāṃ cumbitau ca //
Nar_10.45.5-1 snutakucabharamaṅke dhārayantī bhavantaṃ
Nar_10.45.5-2 taralamati yaśodā stanyadā dhanyadhanyā /
Nar_10.45.5-3 kapaṭapaśupa! madhye mugdhahāsāṅkuraṃ te
Nar_10.45.5-4 daśanamukulahṛdyaṃ vīkṣyaṃ vaktraṃ jaharṣa //
Nar_10.45.6-1 tadanu caraṇacārī dārakaiḥ sākamārā-
Nar_10.45.6-2 nnilayatatiṣu khelan bālacāpalyaśālī /
Nar_10.45.6-3 bhavanaśukabiḍālān vatsakāṃścānudhāvan
Nar_10.45.6-4 kathamapi kṛtahāsairgopakairvārito'bhūḥ //
Nar_10.45.7-1 haladharasahitastvaṃ yatra yatropayāto
Nar_10.45.7-2 vivaśapatitanetrāstatra tatraiva gopyaḥ /
Nar_10.45.7-3 vigalitagṛhakṛtyā vismṛtāpatyabhṛtyā
Nar_10.45.7-4 murahara! muhuratyantākulā nityamāsan //
Nar_10.45.8-1 pratinavanavanītaṃ gopikādattamicchan
Nar_10.45.8-2 kalapadamupagāyan komalaṃ kvāpi nṛtyan /
Nar_10.45.8-3 sadayayuvatilokairarpitaṃ sarpiraśnan
Nar_10.45.8-4 kvacana navavipakvaṃ dugdhamatyāpibastvam //
Nar_10.45.9-1 mama khalu baligehe yācanaṃ jātamāstām-
Nar_10.45.9-2 iha punarabalānāmagrato naiva kurve /
Nar_10.45.9-3 iti vihitamatiḥ kiṃ deva! santyajya yācñāṃ
Nar_10.45.9-4 dadhighṛtamaharastvaṃ cāruṇā coraṇena //
Nar_10.45.10-1 tava dadhighṛtamoṣe ghoṣayoṣājanānā-
Nar_10.45.10-2 mabhajata hṛdi roṣo nāvakāśaṃ na śokaḥ /
Nar_10.45.10-3 hṛdayamapi muṣitvā harṣasindhau nyadhāstvaṃ
Nar_10.45.10-4 sa mama śamaya rogān vātagehādhinātha! //
Nar_10.45.11-1 śākhāgre'tha vidhuṃ vilokya phalamityambāṃ ca tātaṃ muhuḥ
Nar_10.45.11-2 samprārthyātha tadā tadīyavacasā protkṣiptabāhau tvayi /
Nar_10.45.11-3 citraṃ deva! śaśī sa te karamagāt kiṃ brūmahe sampata-
Nar_10.45.11-4 jjyotirmaṇḍalapūritākhilavapuḥ prāgā virāḍrūpatām //
Nar_10.45.12-1 kiṃ kiṃ batedamiti saṃbhramabhājamenaṃ
Nar_10.45.12-2 brahmārṇave kṣaṇamamuṃ parimajjya tātam /
Nar_10.45.12-3 māyāṃ punastanayamohamayīṃ vitanva-
Nar_10.45.12-4 nnānandacinmaya! jaganmaya! pāhi rogāt //
Nar_10.46.1-1 ayi deva! purā kila tvayi svayamuttānaśaye stanandhaye /
Nar_10.46.1-2 parijṛmbhaṇato vyapāvṛte vadane viśvamacaṣṭa vallavī //
Nar_10.46.2-1 punarapyatha bālakaiḥ samaṃ tvayi līlānirate jagatpate! /
Nar_10.46.2-2 phalasañcayavañcanakrudhā tava mṛdbhojanamūcurarbhakāḥ //
Nar_10.46.3-1 ayi te pralayāvadhau vibho! kṣititoyādisamastabhakṣiṇaḥ /
Nar_10.46.3-2 mṛdupāśanato rujā bhavediti bhītā jananī cukopa sā ///
Nar_10.46.4-1 ayi durvinayātmaka! tvayā kimu mṛtsā bata vatsa! bhakṣitā /
Nar_10.46.4-2 iti mātṛgiraṃ ciraṃ vibho! vitathāṃ tvaṃ pratijajñiṣe hasan //
Nar_10.46.5-1 ayi te sakalairviniścite vimatiśced vadanaṃ vidāryatām /
Nar_10.46.5-2 iti mātṛvibhartsito mukhaṃ vikasatpadmanibhaṃ vyadārayaḥ //
Nar_10.46.6-1 ayi mṛllavadarśanotsukāṃ jananīṃ tāṃ bahu tarpayanniva /
Nar_10.46.6-2 pṛthivīṃ nikhilāṃ na kevalaṃ bhuvanānyapyakhilānyadīdṛśaḥ //
Nar_10.46.7-1 kuhacid vanamambudhiḥ kvacit kvacidabhraṃ kuhacid rasātalam /
Nar_10.46.7-2 manujā danujāḥ kvacit surā dadṛśe kiṃ na tadā tvadānane //
Nar_10.46.8-1 kalaśāmbudhiśāyinaṃ punaḥ paravaikuṇṭhapadādhivāsinam /
Nar_10.46.8-2 svapuraśca nijārbhakātmakaṃ katidhā tvāṃ na dadarśa sā mukhe //
Nar_10.46.9-1 vikasadbhuvane mukhodare nanu bhūyo'pi tathāvidhānanaḥ /
Nar_10.46.9-2 anayā sphuṭamīkṣito bhavānanavasthāṃ jagatāṃ batātanot //
Nar_10.46.10-1 dhṛtatattvadhiyaṃ tadā kṣaṇaṃ jananīṃ tāṃ praṇayena mohayan /
Nar_10.46.10-2 stanamamba! diśetyupāsajan bhagavannadbhutabāla! pāhi mām //
Nar_10.47.1-1 ekadā dadhivimāthakāriṇīṃ mātaraṃ samupasedivān bhavān /
Nar_10.47.1-2 stanyalolupatayā nivārayannaṅkametya papivān payodharau //
Nar_10.47.2-1 ardhapītakucakuḍmale tvayi snigdhahāsamadhurānanāmbuje /
Nar_10.47.2-2 dugdhamīśa! dahane parisnutaṃ dhartumāśu jananī jagāma te //
Nar_10.47.3-1 sāmipītarasabhaṅgasaṅgatakrodhabhāraparibhūtacetasā /
Nar_10.47.3-2 manthadaṇḍamupagṛhya pāṭitaṃ hanta deva! dadhibhājanaṃ tvayā //
Nar_10.47.4-1 uccala dhvanitamuccakaistadā saṃniśamya jananī samādrutā /
Nar_10.47.4-2 tvadyaśovisaravad dadarśa sā sadya eva dadhi visṛtaṃ kṣitau //
Nar_10.47.5-1 vedamārgaparimārgitaṃ ruṣā tvāmavīkṣya parimārgayantyasau /
Nar_10.47.5-2 sandadarśa sukṛtinyulūkhale dīyamānanavanītamotave //
Nar_10.47.6-1 tvāṃ pragṛhya bata bhītibhāvanābhāsurānanasarojamāśu sā /
Nar_10.47.6-2 roṣarūṣitamukhī sakhīpuro bandhanāya raśanāmupādade //
Nar_10.47.7-1 bandhumicchati yameva sajjanastaṃ bhavantamayi bandhumicchatī /
Nar_10.47.7-2 sā niyujya raśanāguṇān bahūn vdyaṅgulonamakhilaṃ kilaikṣata //
Nar_10.47.8-1 vismitotsmitasakhījanekṣitāṃ svinnasannavapuṣaṃ nirīkṣya tām /
Nar_10.47.8-2 nityamuktavapurapyaho hare! bandhameva kṛpayānvamayathāḥ //
Nar_10.47.9-1 sthīyatāṃ ciramulūkhale khaletyāgatā bhavanameva sā yadā /
Nar_10.47.9-2 prāgulūkhalabilāntare tadā sarpirarpitamadannavāsthithāḥ //
Nar_10.47.10-1 yadyapāśasugamo bhavān vibho! saṃyataḥ kimu sapāśayānayā /
Nar_10.47.10-2 evamādi divijairabhiṣṭuto vātanātha! paripāhi māṃ gadāt //
Nar_10.48.1-1 mudā suraudhaistvamudārasammadairudīrya dāmodara ityabhiṣṭutaḥ /
Nar_10.48.1-2 mṛdūdaraḥ svairamulūkhale lagannadūrato dvau kakubhāvudaikṣathāḥ //
Nar_10.48.2-1 kuberasūnurnalakūbarābhidhaḥ paro maṇigrīva iti prathāṃ gataḥ /
Nar_10.48.2-2 maheśasevādhigataśriyonmadau ciraṃ kila tvadvimukhāvakhelatām //
Nar_10.48.3-1 surāpagāyāṃ kila tau madotkaṭau surāpagāyadbahuyauvatāvṛtau /
Nar_10.48.3-2 vivāsasau keliparau sa nārado bhavatpadaikapravaṇo niraikṣata //
Nar_10.48.4-1 bhiyā priyālokamupāttavāsasaṃ puro nirīkṣyāpi madāndhacetasau /
Nar_10.48.4-2 imau bhavadbhaktyupaśāntisiddhaye munirjagau śāntimṛte kutaḥ sukham //
Nar_10.48.5-1 yuvāmavāptau kakubhātmatāṃ ciraṃ hariṃ nirīkṣyātha padaṃ svamāpnutam /
Nar_10.48.5-2 itīritau tau bhavadīkṣaṇaspṛhāṃ gatau vrajānte kakubhau babhūvatuḥ //
Nar_10.48.6-1 atandramindradruyugaṃ tathāvidhaṃ sameyuṣā mantharagāminā tvayā /
Nar_10.48.6-2 tirāyitolūkhalarodhanirdhutau cirāya jīrṇau paripātitau tarū //
Nar_10.48.7-1 abhāji śākhidvitayaṃ yadā tvayā tadaiva tadgarbhatalānnireyuṣā /
Nar_10.48.7-2 mahātviṣā yakṣayugena tatkṣaṇādabhāji govinda! bhavānapi stavaiḥ //
Nar_10.48.8-1 ihānyabhakto'pi sameṣyati kramād bhavantametau khalu rudrasevakau /
Nar_10.48.8-2 muniprasādād bhavadaṅghrimāgatau gatau vṛṇānau khalu bhaktimuttamām //
Nar_10.48.9-1 tatastarūddāraṇadāruṇāravaprakampisampātini gopamaṇḍale /
Nar_10.48.9-2 vilajjitatvajjananīmukhekṣiṇā vyamokṣi nandane bhavān vimokṣadaḥ //
Nar_10.48.10-1 mahīruhormadhyagato batārbhako hareḥ prabhāvādaparikṣato'dhunā /
Nar_10.48.10-2 iti bravāṇairgamito gṛhaṃ bhavān marutpurādhīśvara! pāhi māṃ gadāt //
Nar_10.49.1-1 bhavatprabhāvāvidurā hi gopāstaruprapātādikamatra goṣṭḥe /
Nar_10.49.1-2 shetumutpātagaṇaṃ viśaṅkya prayātumanyatra mano vitenuḥ //
Nar_10.49.2-1 tatropanandābhidhagopavaryo jagau bhavatpreraṇayaiva nūnam /
Nar_10.49.2-2 itiḥ pratīcyāṃ vipinaṃ manojñaṃ bṛndāvanaṃ nāma virājatīti //
Nar_10.49.3-1 bṛhadvanaṃ tat khalu nandamukhyā vidhāya gauṣṭhīnamatha kṣaṇena /
Nar_10.49.3-2 tvadanvitatvajjananīniviṣṭagariṣtayānānugatā viceluḥ //
Nar_10.49.4-1 anomanojñadhvanidhenupālīkhurapraṇādāntarato vadhūbhiḥ /
Nar_10.49.4-2 bhavadvinodālapitīkṣarāṇi prapīya nājñāyata mārgadairghyam //
Nar_10.49.5-1 nirīkṣya bṛndāvanamīśa! nandatprasūnakundapramukhadrumaugham /
Nar_10.49.5-2 amodathāḥ śādvalasāndralakṣmyā harinmaṇīkuṭṭimapuṣṭaśobham //
Nar_10.49.6-1 navākanirvyuḍhanivāsabhedeṣvaśeṣagopeṣu sukhāsiteṣu /
Nar_10.49.6-2 vanaśriyaṃ gopakiśorapālīvimiśritaḥ paryagalokathāstvam //
Nar_10.49.7-1 arālamārgāgatanirmalāpāṃ marālakujākṛtanarmalāpām /
Nar_10.49.7-2 nirantarasmerasarojavaktrāṃ kalindakanyāṃ samalokayastvam //
Nar_10.49.8-1 mayūrakekāśatalobhanīyaṃ myūkhamīlaśabalaṃ maṇīnām /
Nar_10.49.8-2 viriñcalokaspṛśamuccaśṛṅgairgiriṃ ca govardhanamaikṣathāstvam //
Nar_10.49.9-1 samaṃ tato gopakumārakaistvaṃ samantato yatra vanāntamāgāḥ /
Nar_10.49.9-2 tatastatastāṃ kṛṭilāmapaśyaḥ kalindajāṃ rāgavatīmivaikām //
Nar_10.49.10-1 tathāvidhe'smin vipine paśavye samutsuko vatsagaṇapracāre /
Nar_10.49.10-2 caran sarāmo'tha kumārakaistvaṃ samīragehādhipa! pāhi rogāt //
Nar_10.50.1-1 taralamadhukṛdbṛnde bṛndāvane'tha manohare
Nar_10.50.1-2 paśupaśiśubhiḥ sākaṃ vatsānupālanalolupaḥ /
Nar_10.50.1-3 haladharasakho deva! śrīman! viceritha dhārayan
Nar_10.50.1-4 gavalamuralīvetraṃ netrābhirāmatanudyutiḥ //
Nar_10.50.2-1 vihitajagatīrakṣaṃ lakṣmīkarāmbujalīlitaṃ
Nar_10.50.2-2 dadati caraṇadvandvaṃ bṛndāvane tvayi pāvane /
Nar_10.50.2-3 kimiva na babhau sampatsampūritaṃ taruvallarī-
Nar_10.50.2-4 saliladharaṇīgotrakṣetrādikaṃ kamalāpate! //
Nar_10.50.3-1 vilasadulape kāntārānte samīraṇaśītale
Nar_10.50.3-2 vipulayamunātīre govardhanācalamūrdhasu /
Nar_10.50.3-3 lalitamuralīnādaḥ sañcārayan khalu vātsakaṃ
Nar_10.50.3-4 kvacana divase daityaṃ vatsākṛtiṃ tvamudaikṣathāḥ //
Nar_10.50.4-1 rabhasavilasatpucchaṃ vicchāyato'sya vilokayan
Nar_10.50.4-2 kimapi valitaskandhaṃ randhrapratīkṣamudīkṣitam /
Nar_10.50.4-3 tamatha caraṇe bibhrad vibhrāmayan muhuruccakaiḥ
Nar_10.50.4-4 kuhacana mahāvṛkṣe cikṣepitha kṣatajīvitam //
Nar_10.50.5-1 nipatati mahādaitye jātyā durātmani tatkṣaṇaṃ
Nar_10.50.5-2 nipatanajavakṣuṇṇakṣoṇīruhakṣatakānane /
Nar_10.50.5-3 divi paramiladbṛndā bṛndārakāḥ kusumotkaraiḥ
Nar_10.50.5-4 śirasi bhavato harṣād varṣanti nāma tadā hare! //
Nar_10.50.6-1 surabhilatamā mūrdhanyūrdhvaṃ kutaḥ kusumāvalī
Nar_10.50.6-2 nipatati tavetyukto bālaiḥ sahelamudairayaḥ /
Nar_10.50.6-3 jhaṭiti danujakṣepeṇordhvaṃ gatastarumaṇḍalāt
Nar_10.50.6-4 kusumanikaraḥ so'yaṃ nūnaṃ sameti śanairiti //
Nar_10.50.7-1 kvacana divase bhūyo bhūyastareparuṣātape
Nar_10.50.7-2 tapanatanayāpāthaḥ pātuṃ gatā bhavadādayaḥ /
Nar_10.50.7-3 calitagarutaṃ prekṣāmāsurbakaṃ khalu vismṛtaṃ
Nar_10.50.7-4 kṣitidharagarucchede kailāsaśailamivāparam //
Nar_10.50.8-1 pibati salilaṃ gopavrāte bhavanatamabhidrutaḥ
Nar_10.50.8-2 sa kila niginalannagniprakhyaṃ punardrutamudvaman /
Nar_10.50.8-3 dalayitumagāt troṭyāḥ koṭyā tadā yu bhavān vibho!
Nar_10.50.8-4 khalajanabhidācuñcuścañcū pragṛhya dadāra tam //
Nar_10.50.9-1 sapadi sahajāṃ sandraṣṭuṃ vā mṛtāṃ khalu pūtanā-
Nar_10.50.9-2 manujamaghamapyagre gatvā pratīkṣitumeva vā /
Nar_10.50.9-3 śamananilayaṃ yāte tasmin bake sumanogaṇe
Nar_10.50.9-4 kirati sumanobṛndaṃ bṛndāvanād gṛhamaiyathāḥ //
Nar_10.50.10-1 lalitamuralīnādaṃ dūrānniśamya vadhūjanais-
Nar_10.50.10-2 tvaritamupagamyārādārūḍhamodamudīkṣitaḥ /
Nar_10.50.10-3 janitajananīnandānandaḥ samīraṇamandira-
Nar_10.50.10-4 prathitavasate! śaure! dūrīkuruṣva mamāmayān //
Nar_10.51.1-1 kadācana vrajaśiśubhiḥ samaṃ bhavān
Nar_10.51.1-2 vanāśane vihitamatiḥ pragetarām /
Nar_10.51.1-3 samāvṛto bahutaravatsamaṇḍalaiḥ
Nar_10.51.1-4 satemanairniragamadīśa! jemanaiḥ //
Nar_10.51.2-1 viniryatastava caraṇāmbujadvayā-
Nar_10.51.2-2 dudāñcitaṃ tribhuvanapāvanaṃ rajaḥ /
Nar_10.51.2-3 maharṣayaḥ pulakadharaiḥ kalebarai-
Nar_10.51.2-4 rudūhire dhṛtabhavadīkṣaṇotsavāḥ //
Nar_10.51.3-1 pracārayatyaviralaśādvale tale
Nar_10.51.3-2 paśūn vibho! bhavati samaṃ kumārakaiḥ /
Nar_10.51.3-3 aghāsuro nyaruṇadaghāya vartanīṃ
Nar_10.51.3-4 bhayānakaḥ sapadi śayānakākṛtiḥ //
Nar_10.51.4-1 mahācalapratimatanorguhānibha-
Nar_10.51.4-2 prasāritaprathitamukhasya kānane /
Nar_10.51.4-3 mukhodaraṃ viharaṇakautukād gatāḥ
Nar_10.51.4-4 kumārakāḥ kimapi vidūrage tvayi //
Nar_10.51.5-1 pramādataḥ praviśati pannagodaraṃ
Nar_10.51.5-2 kvathattanau paśupakule savātsake /
Nar_10.51.5-3 vidannidaṃ tvamapi viveśitha prabho!
Nar_10.51.5-4 suhṛjjanaṃ viśaraṇāmāśu rakṣitum //
Nar_10.51.6-1 galedare vipulitavarṣmaṇā tvayā
Nar_10.51.6-2 mahorage luṭhati niruddhamārute /
Nar_10.51.6-3 drutaṃ bhavān vidalitakaṇṭhamaṇḍalo
Nar_10.51.6-4 vimocayan paśupaśūn viniryayau //
Nar_10.51.7-1 kṣaṇaṃ divi tvadupagamārthamāsthitaṃ
Nar_10.51.7-2 mahāsuraprabhavamaho maho mahat /
Nar_10.51.7-3 vinirgate tvayi tu nilīnamañjasā
Nar_10.51.7-4 nabhaḥshtale nanṛturatho jaguḥ surāḥ //
Nar_10.51.8-1 savismayaiḥ kamalabhavādibhiḥ surair-
Nar_10.51.8-2 anudrutastadanu gataḥ kumārakaiḥ /
Nar_10.51.8-3 dine punastaruṇadaśāmupeyuṣi
Nar_10.51.8-4 svakairbhavānatanuta bhojanotsavam //
Nar_10.51.9-1 viṣāṇikāmapi muralīṃ nitambake
Nar_10.51.9-2 niveśayan kabaladharaḥ karāmbuje /
Nar_10.51.9-3 prahāsayan kalavacanaiḥ kumārakān
Nar_10.51.9-4 bubhojitha tridaśagaṇairmudā nutaḥ //
Nar_10.51.10-1 sukhāśanaṃ tviha tava gopamaṇḍale
Nar_10.51.10-2 makhāśanāt priyamiva devamaṇḍale /
Nar_10.51.10-3 iti stutastridaśavarairjagatprabho!
Nar_10.51.10-4 marutpurīnilaya! gadāt prapāhi mām //
Nar_10.52.1-1 anyāvatāranikareṣvanirīkṣitaṃ te
Nar_10.52.1-2 bhūmātirekamabhivīkṣya tadāghamokṣe /
Nar_10.52.1-3 brahmā parīkṣitumanāḥ sa parokṣabhāvaṃ
Nar_10.52.1-4 ninye'tha vatsakagaṇān pravitatya māyām //
Nar_10.52.2-1 vatsānavīkṣya vivaśe paśupotkare tā-
Nar_10.52.2-2 nānetukāma iva dhātṛmatānuvartī /
Nar_10.52.2-3 tvaṃ sāmibhuktakabalo gatavāṃstadānīṃ
Nar_10.52.2-4 bhuktāṃstirodhita sarojabhavaḥ kumārān //
Nar_10.52.3-1 vatsāyitastadanu gopagaṇāyitastvaṃ
Nar_10.52.3-2 śikyādibhāṇḍamuralīgavalādirūpaḥ /
Nar_10.52.3-3 prāgvad vihṛtya vipineṣu cirāya sāyaṃ
Nar_10.52.3-4 tvaṃ māyayātha bahudhā vrajamāyayātha //
Nar_10.52.4-1 tvāmeva śikyāgavalādimayaṃ dadhāno
Nar_10.52.4-2 bhūyastvameva paśuvatsakabālarūpaḥ /
Nar_10.52.4-3 gorūpiṇībhirapi gopavadhūmayībhi-
Nar_10.52.4-4 rāsādito'si jananībhiratipraharṣāt //
Nar_10.52.5-1 jīvaṃ hi kañcidabhimānavaśāt svakīyaṃ
Nar_10.52.5-2 matvā tanūja iti rāgabharaṃ vahantyaḥ /
Nar_10.52.5-3 ātmānameva tu bhavantamavāpya sūnuṃ
Nar_10.52.5-4 prītiṃ yayurna kiyatīṃ vanitāśca gāvaḥ //
Nar_10.52.6-1 evaṃ pratikṣaṇavijṛmbhitaharṣabhāra-
Nar_10.52.6-2 niśśeṣagopagaṇalālitabhūrimūrtim /
Nar_10.52.6-3 tvāmagrajo'pi bubudhe kila vatsarānte
Nar_10.52.6-4 brahmātmanorapi mahān yuvayorviśeṣaḥ //
Nar_10.52.7-1 varṣāvadhau navapurātanavatsapālān
Nar_10.52.7-2 dṛṣṭvā vivekamasṛṇe druhiṇe vimūḍhe /
Nar_10.52.7-3 prādīdṛśaḥ pratinavān makuṭāngadādi-
Nar_10.52.7-4 bhūśāṃścaturbhujayujaḥ sajalāmbudābhān //
Nar_10.52.8-1 pratyekameva kamalāparilālitāṅgān
Nar_10.52.8-2 bhogīndrabhogaśayanān nayanābhirāmān /
Nar_10.52.8-3 līlānimīlitadṛśaḥ sanakādiyogi-
Nar_10.52.8-4 vyāsevitān kamalabhūrbhavato dadarśa //
Nar_10.52.9-1 nārāyaṇākṛtimasaṅkhyatamāṃ nirīkṣya
Nar_10.52.9-2 sarvatra sevakamapi svamavekṣya dhātā /
Nar_10.52.9-3 māyānimagnahṛdayo vimumoha yāvta-
Nar_10.52.9-4 deko babhūvitha tadā kabalārdhapāṇiḥ //
Nar_10.52.10-1 naśyanmade tadanu viśvapatiṃ muhustvāṃ
Nar_10.52.10-2 natvā ca nūtavati dhātari dhāma yāte /
Nar_10.52.10-3 potaiḥ samaṃ pramuditaiḥ praviśanniketaṃ
Nar_10.52.10-4 vātālayādhipa! vibho! paripāhi rogāt //
Nar_10.53.1-1 atītya bālyaṃ jagatāṃ pate! tvamupetya paugaṇḍavayo manojñam /
Nar_10.53.1-2 upekṣya vatsāvanamutsavena prāvartathā gogaṇapālanāyām //
Nar_10.53.2-1 upakramasyānuguṇaiva seyaṃ marutpurādhīṣa! tava pravṛttiḥ /
Nar_10.53.2-2 gotrāparitrāṇakṛte'vatīnastadeva devārabhathāstadā yat //ṣ
Nar_10.53.3-1 kadāpi rāmeṇa samaṃ vanānte vanaśriyaṃ vīkṣya caran sukhena /
Nar_10.53.3-2 śrīdāmanāmnaḥ svasakhasya vācā modādagā dhenukakānanaṃ tvam //
Nar_10.53.4-1 uttālatālīnivahe tvaduktyā balena dhūte'tha balena dorbhyām /
Nar_10.53.4-2 mṛduḥ kharaścābhyapatat purastāt phalotkaro dhenukadānavo'pi //
Nar_10.53.5-1 samudyato dhainukapālane'haṃ vadhaṃ kathaṃ dhainukamadya kurve /
Nar_10.53.5-2 itīva matvā dhruvamagrajena suraugharoddhāramajīghatastvam //
Nar_10.53.6-1 tadīyabhṛtyānapi jambukatvenopāgatānagrajasaṃyutastvam /
Nar_10.53.6-2 jambūphalānīva tadā nirāsthastāleṣu khelan bhagavan! nirāsthaḥ //
Nar_10.53.7-1 vinighnati tvayyatha jambukaughaṃ sanāmakatvādvaruṇastadānīm /
Nar_10.53.7-2 bhayākulo jambukanāmadheyaṃ śrutiprasiddhaṃ vyadhiteti manye //
Nar_10.53.8-1 tavāvatārasya phalaṃ murāre! sañjātamadyeti surairnutastvam /
Nar_10.53.8-2 satyaṃ phalaṃ jātamiheti hāsī bālaiḥ samaṃ tālaphalānyabhuṅkthāḥ //
Nar_10.53.9-1 madhudravasrunti bṛhanti tāni phalāni medobharabhṛnti bhuktvā /
Nar_10.53.9-2 tṛptaiśca dṛptairbhavanaṃ phalaughaṃ vahadbhirāgāḥ khalu bālakaistvam //
Nar_10.53.10-1 hato hato dhenuka ityupetya phalānyadadbhirmadhurāṇi lokaiḥ /
Nar_10.53.10-2 jayeti jīveti nuto vibho! tvaṃ marutpurādhīśvara! pāhi rogāt //
Nar_10.54.1-1 tvatsevotkaḥ saubhārirnāma pūrvaṃ kālindyantardvādaśābdaṃ tapasyan /
Nar_10.54.1-2 mīnavrāte snehavān bhogalole tārkṣyaṃ sākṣādaikṣatāgre kadācit //
Nar_10.54.2-1 tvadvāhaṃ taṃ sakṣudhaṃ tṛkṣasūnuṃ mīnaṃ kañcijjakṣataṃ lakṣayan saḥ /
Nar_10.54.2-2 taptaścitte śaptavānatra cet tvaṃ jantūn bhoktā jīvitaṃ cāpi bhoktā //
Nar_10.54.3-1 tasmin kāle kāliyaḥ kṣveladarpāt sarpārāte kalpitaṃ bhāgamśnan /
Nar_10.54.3-2 tena krodhāt tvat padāmbhojabhājā pakṣakṣiptastaddurāpaṃ payo'gāt //
Nar_10.54.4-1 ghore tasmin sūrajānīravāse tīre vṛkṣā vikṣatāḥ kṣvelavegāt /
Nar_10.54.4-2 pakṣivrātāḥ peturabhre patantaḥ kāruṇyārdraṃ tvanmanastena jātam //
Nar_10.54.5-1 kāle tasminnekadā sīrapāṇiṃ muktvā yāte yāmunaṃ kānanāntam /
Nar_10.54.5-2 tvayyuddāmagrīṣmabhīṣmoṣmataptā gogopālā vyāpiban kṣvelatoyam //
Nar_10.54.6-1 naśyajjīvān vicyutān kṣmātale tān viśvān paśyannacyuta! tvaṃ dayārdraḥ /
Nar_10.54.6-2 prāpyopāntaṃ jīvayāmāsitha drāk pīyūṣāmbhovarṣibhiḥ śrīkaṭākṣaiḥ //
Nar_10.54.7-1 kiṃ kiṃ jāto harṣavarṣātirekaḥ sarvāṅgeṣvityutthitā gopasaṅghāḥ /
Nar_10.54.7-2 dṛṣṭvāgre tvāṃ tvatkṛtaṃ tad vidantasrvāmāliṅgan dṛṣṭanānāprabhāvāḥ //
Nar_10.54.8-1 gāvaścaivaṃ labdhajīvāḥ kṣaṇena sphītānandāstvāṃ ca dṛṣṭvā purastāt /
Nar_10.54.8-2 drāgāvavruḥ sarvato harṣabāṣpaṃ vyāmuñcantyo mandamudyanninādāḥ //
Nar_10.54.9-1 romāñco'yaṃ sarvato naḥ śarīre bhūyasyantaḥ kācidānandamūrchā /
Nar_10.54.9-2 āścaryo'yaṃ kṣvelavego mukundetyukto gopairnandito vandito'bhūḥ //
Nar_10.54.10-1 evaṃ bhaktān muktajīvānapi tvaṃ mugdhāpāṅkairastarogāṃstanoṣi /
Nar_10.54.10-2 tādṛgbhūtasphītakāruṇyabhūmā rogīt pāyā vāyugehādhivāsa! //
Nar_10.55.1-1 atha vāriṇi ghorataraṃ phaṇinaṃ prativārayituṃ kṛtadhīrbhagavan! /
Nar_10.55.1-2 drutamāritha tīraganīpataruṃ viṣamīrutaśoṣitaparṇacayam //
Nar_10.55.2-1 adhiruhya padāmburuheṇa ca taṃ navapallavatulyamojñarucā /
Nar_10.55.2-2 hadavāriṇi dūrataraṃ nyapataḥ parighūrṇitaghorataraṅgagaṇe //
Nar_10.55.3-1 bhuvanatrayabhārabhṛto bhavato gurubhāravikrampivijṛmbhijalā /
Nar_10.55.3-2 parimajjayati sma dhanuḥśataṃ taṭinī jhaṭiti sphuṭaghoṣavatī //
Nar_10.55.4-1 atha dikṣu vidikṣu parikṣubhitabhramitodaravārininādabharaiḥ /
Nar_10.55.4-2 udakādudagāduragādhipatistvadupāntamaśāntaruṣāndhamanāḥ //
Nar_10.55.5-1 phaṇaśṛṅgasahasraviniḥsṛmarajvaladagnikaṇograviṣāmbudharam /
Nar_10.55.5-2 purataḥ phaṇinaṃ samalokayathā bahuśṛṅgiṇamañjanaśailamiva //
Nar_10.55.6-1 jvaladakṣiparikṣaradugraviṣaśvasaniṣmabharaḥ sa mahānbhujagaḥ /
Nar_10.55.6-2 paridaśya bhavantamanantabalaṃ samaveṣṭayadasphuṭaceṣṭamaho //
Nar_10.55.7-1 avilokya bhavantamathākulite taṭagāmini bālakadhenugaṇe /
Nar_10.55.7-2 vrajagehatale'pyanimittaśataṃ samudīkṣya gatā yamunāṃ paśupāḥ //
Nar_10.55.8-1 akhileṣu vibho! bhavadīyadaśāmavalokya jihāsuṣu jīvabharam /
Nar_10.55.8-2 phaṇibandhanamāśu vimucya javādudagamyata hāsajuṣā bhavatā //
Nar_10.55.9-1 adhiruhya tataḥ phaṇirājaphaṇān nanṛte bhavatā mṛdupādarucā /
Nar_10.55.9-2 kalaśiñcitanūpuramañcumilatkarakaṅkaṇasaṃkulasaṃkvaṇitam //
Nar_10.55.10-1 jahṛṣuḥ paśupāstutuṣurmunayo vavṛṣuḥ kusumāni surendragaṇāḥ /
Nar_10.55.10-2 tvayi nṛtyati mārutagehapate! paripāhi sa māṃ tvamadāntagadāt //
Nar_10.56.1-1 racirakampitakuṇḍalamaṇḍalaḥ suciramīśa! nanartitha pannage /
Nar_10.56.1-2 amaratāḍitadundubhisundaraṃ viyati gāyati daivatayauvate //
Nar_10.56.2-1 namati yadyadamuṣya śiro hare! parivihāya tadunnatamunnatam /
Nar_10.56.2-2 parimathan padapaṅkaruhā ciraṃ vyaharathāḥ karatālamanoharam //
Nar_10.56.3-1 tvadavabhagnavibhugnaphaṇāgaṇe galitaśoṇitaśoṇitapāthasi /
Nar_10.56.3-2 phaṇipatāvavasīdati sannatāstadabalāstava mādhava! pādayoḥ //
Nar_10.56.4-1 ayi puraiva cirāya pariśrutatvadanubhāvavilīnahṛdo hi tāḥ /
Nar_10.56.4-2 munibhirapyanavāpyapathaiḥ stavairnunuvurīśa! bhavantamayantritam //
Nar_10.56.5-1 phaṇivadhūgaṇabhaktivilokanapravikasatkaruṇākulacetasā /
Nar_10.56.5-2 phaṇipatirbhavatācyuta! jīvitastvaji samarpitamūrtiravānamat //
Nar_10.56.6-1 ramaṇakaṃ vraje cāridhimadhyagaṃ phaṇiripurna karoti virodhitām /
Nar_10.56.6-2 iti bhavadvacanānyatimānayan phaṇipatirniragāduragaiḥ samam //
Nar_10.56.7-1 phaṇivadhūjanadattamaṇivrajajvalitahāradukūlavibhūṣitaḥ /
Nar_10.56.7-2 taṭagataiḥ pramadāśruvimiśritaiḥ samagathāḥ svajanairdivasāvadhau //
Nar_10.56.8-1 niśi punastamasā vrajamandiraṃ vrajitumakṣama eva janotkare /
Nar_10.56.8-2 svapati tatra bhavaccaraṇāśraye davakṛśānurarundha samantataḥ //
Nar_10.56.9-1 prabudhitānatha pālaya pālayetyudayadārtaravān paśupālakān /
Nar_10.56.9-2 avitumāśu papātha mahānalaṃ kimiha citramayaṃ khalu te mukham //
Nar_10.56.10-1 śikhina varṇata eva hi pītatā parilasatyudhanā kriyayāpyasau /
Nar_10.56.10-2 iti nutaḥ paśupairmuditairvibho! hara hare! duritaiḥ saha me gadān //
Nar_10.57.1-1 rāmasakhaḥ kvāpi dine kāmada! bhagavan! gato bhavān vipinam /
Nar_10.57.1-2 sūnubhirapi gopānāṃ dhenubhirabhisaṃvṛto lasadveṣu //
Nar_10.57.2-1 sandarśayan balāya svairaṃ bṛndāvanaśriyaṃ vimalām /
Nar_10.57.2-2 kāṇḍīraiḥ saha bālairbhāṇḍīrakamāgamo vaṭaṃ krīḍan //
Nar_10.57.3-1 tāvat tāvakanidhanaspṛhayālurgopamūrtiradayāluḥ /
Nar_10.57.3-2 daityaḥ pralambanāmā pralambabāhuṃ bhavantamāpede //
Nar_10.57.4-1 jānannapyavijānanniva tena samaṃ niṣaddhasauhārdaḥ /
Nar_10.57.4-2 vaṭanikaṭe paṭupaśupavyānaddhaṃ dvandvayuddhamārabdhāḥ //
Nar_10.57.5-1 gopān vibhajya tanvan saṅghaṃ balabhadrakaṃ bhavatkamapi /
Nar_10.57.5-2 tvadbalabhīruṃ daityaṃ tvadbalagatamanvamanyathā bhagavan! //
Nar_10.57.6-1 kalpitavijetṛvahane samare parauūthagaṃ svadayitataram /
Nar_10.57.6-2 śrīdāmānamadhatthāḥ parājito bhaktadāsatāṃ prathayan //
Nar_10.57.7-1 evaṃ bahuṣu vibhūman! bāleṣu vahatsu vāhyamāneṣu /
Nar_10.57.7-2 rāmavijitaḥ pralambo jahāra taṃ dūrato bhavadbhītyā //
Nar_10.57.8-1 tvad dūraṃ gamayantaṃ taṃ dṛṛṣṭvā halini vihitagarimabhare /
Nar_10.57.8-2 daityaḥ svarūpamāgād yadrūpāt sa hi balo'pi cakito'bhūt //
Nar_10.57.9-1 uccatayā daityatanostvanmukhamālokya dūrato rāmaḥ /
Nar_10.57.9-2 vigatabhayo dṛḍhamuṣṭyā bhṛśaduṣṭaṃ sapadi piṣṭavānenam //
Nar_10.57.10-1 hatvā dānavavīraṃ prāptaṃ balamāliliṅgitha premṇā /
Nar_10.57.10-2 tāvanmilatoryvayoḥ śirasi kṛtā puṣpavṛṣṭiramaragaṇaiḥ //
Nar_10.57.11-1 ālambo bhuvanānāṃ prālambaṃ nidhanamevamāracayan /
Nar_10.57.11-2 kālaṃ vihāya sadyo lolambaruce! hare! hareḥ kleśān //
Nar_10.58.1-1 tvayi viharaṇalole bālajālaiḥ pralamba-
Nar_10.58.1-2 pramathanasavilambe dhenavaḥ svairacārāḥ /
Nar_10.58.1-3 tṛṇakutukaniviṣṭā dūradūraṃ carantyaḥ
Nar_10.58.1-4 kimapi vipinamaiṣīkākhyamīṣāṃbabhūvuḥ //
Nar_10.58.2-1 anadhigatanidāghakrauryabṛndāvanāntād
Nar_10.58.2-2 bahiridamupayātāḥ kānanaṃ dhenavastāḥ /
Nar_10.58.2-3 tava virahaviṣaṇṇā ūṣmalagrīṣmatāpa-
Nar_10.58.2-4 prasaravisaradambhasyākulāḥ stambhamāpuḥ //
Nar_10.58.3-1 tadanu saha sahāyairdūramanviṣya śaure!
Nar_10.58.3-2 galitasaraṇimuñjāraṇyasañjātakhedam /
Nar_10.58.3-3 paśukulamabhivīkṣya kṣipramānetumārāt
Nar_10.58.3-4 tvayi gatavati hī hī sarvato'gnirjajṛmbhe //
Nar_10.58.4-1 sakalahariti dīpte ghorabhāṅkārabhīme
Nar_10.58.4-2 śikhini vihatamārgā ardhadagdhā ivārtāḥ /
Nar_10.58.4-3 ahaha bhuvanabandho! pāhi pāhīti sarve
Nar_10.58.4-4 śaraṇamupagatāstvāṃ tāpahartāramekam //
Nar_10.58.5-1 alamalamatibhītya sarvato mīlayadhvaṃ
Nar_10.58.5-2 dṛśamiti tava vācā mīlitākṣeṣu teṣu /
Nar_10.58.5-3 kvanu davadahano'sau kutra muñjāṭavī sā
Nar_10.58.5-4 sapadi vavṛtire te hanta bhaṇḍīradeśe //
Nar_10.58.6-1 jaya jaya tava māyā keyamīśeti teṣāṃ
Nar_10.58.6-2 nutibhiruditahāso baddhanānāvilāsaḥ /
Nar_10.58.6-3 punarapi vipinānte prācaraḥ pāṭalādi-
Nar_10.58.6-4 prasavanikaramātragrāhyagharmānubhāve //
Nar_10.58.7-1 tvayi vimukhamivoccaistāpabhāraṃ vahantaṃ
Nar_10.58.7-2 tava bhajanavadantaḥ paṅkamucchoṣayantam /
Nar_10.58.7-3 tava bhujavadudañcadbhūritejaḥpravāhaṃ
Nar_10.58.7-4 tapasamayamanaiṣīryāmuneṣu sthaleṣu //
Nar_10.58.8-1 tadanu jaladajālaistvadvapustulyabhābhir-
Nar_10.58.8-2 vikasadamalavidyutpītavāsovilāsaiḥ /
Nar_10.58.8-3 sakalabhuvanabhājāṃ harṣadāṃ varṣavelāṃ
Nar_10.58.8-4 kṣitidharakuhareṣu svairavāsī vyanaiṣīḥ //
Nar_10.58.9-1 kuharatalaniviṣṭaṃ tvāṃ gariṣṭhaṃ girīndraḥ
Nar_10.58.9-2 śikhikulanavakekākākubhiḥ stotrakārī /
Nar_10.58.9-3 sphuṭakuṭajakadambastomapuṣpāñjaliṃ ca
Nar_10.58.9-4 pravidadhadanubheje deva! govardhano'sau //
Nar_10.58.10-1 atha śaradamupetāṃ tāṃ bhavadbhaktaceto-
Nar_10.58.10-2 vimalasalilapūrāṃ mānayan kānaneṣu /
Nar_10.58.10-3 tṛṇāmamalavanānte cāru sañcārayan gāḥ
Nar_10.58.10-4 pavanapurapate! tvaṃ dehi me dehasaukhyam //
Nar_10.59.1-1 tvadvapurnavakalāyakomalaṃ premadohanamaśeṣamohanam /
Nar_10.59.1-2 brahmā tattvaparacinmudātmakaṃ vīkṣya sammumuhuranvahaṃ striyaḥ //
Nar_10.59.2-1 manmathonmathitamānasāḥ kramāt tvadvilokanaratāstatastataḥ /
Nar_10.59.2-2 gopikāstava na sehire hare! kānanopagatimapyaharmukhe //
Nar_10.59.2-3 nirgate bhavati dattadṛṣṭayastvadgatena manasā mṛgekṣaṇāḥ /
Nar_10.59.2-4 veṇunādamupakarṇya dūratastvadvilāsakathayābhiremire //
Nar_10.59.4-1 kānanāntamitavān bhavānapi snigdhapādapatale manorame /
Nar_10.59.4-2 vyatyayākalitapādamāsthitaḥ pratyapūrayata veṇunālikām //
Nar_10.59.5-1 mārabāṇadhutakhecarīkulaṃ nirvikārapaśupakṣimaṇḍalam /
Nar_10.59.5-2 drāvaṇaṃ ca dṛṣadāmapi prabho! tāvakaṃ vyajani veṇukūjitam //
Nar_10.59.6-1 veṇurandhrataralāṅgulīdalaṃ tālasañcalitapādapallavam /
Nar_10.59.6-2 tat sthitaṃ tava parokṣamapyaho saṃvicintyā mumuhurvrajāṅganāḥ //
Nar_10.59.7-1 nirviśaṅkabhavadaṅgadarśinīḥ khecarīḥ khagamṛgān paśūnapi /
Nar_10.59.7-2 tvatpadapraṇayi kānanaṃ ca tā dhanyadhanyamiti nanvamānaya //
Nar_10.59.8-1 āpiṣeyamadharāmṛtaṃ kadā veṇubhuktarasaśeṣamekadā /
Nar_10.59.8-2 dūrato bata kṛtaṃ durāśayetyākulā muhurimāḥ samāmuhan //
Nar_10.59.9-1 pratyahaṃ ca punaritthamaṅganāścittayonijanitādanugrahāt /
Nar_10.59.9-2 baddharāgavivaśāstvayi prabho! nityamāpuriha kṛtyamūḍhatām //
Nar_10.59.10-1 rāgastāvajjāyate hi svabhāvānmokṣopāye yatnataḥ syānna vā syāt /
Nar_10.59.10-2 tāsāṃ tvekaṃ tad dvayaṃ labdhamāsīd bhāgyaṃ bhāgyaṃ pāhi māṃ māryteśa! //
Nar_10.60.1-1 madanāturacetaso'nvahaṃ bhavadaṅghridvayadāsyakāmpayā /
Nar_10.60.1-2 yamunātaṭasīmni saikatīṃ taralākṣyo girijāṃ samārcican //
Nar_10.60.2-1 tava nāmakathāratāḥ samaṃ sudṛśaḥ prātarupāgatā nadīm /
Nar_10.60.2-2 upahāraśatairapūjayan dayito nandasuto bhavediti //
Nar_10.60.3-1 iti māsamupāhitavratāstaralākṣīrabhivīkṣya tā bhavān /
Nar_10.60.3-2 karuṇāmṛdulo nadītaṭaṃ samayāsīt tadanugrahecchayā //
Nar_10.60.4-1 niyamāvasitau nijāmbaraṃ taṭasīmanyavamucya tāstadā /
Nar_10.60.4-2 yamunājalakhelanākulāḥ puratastvāmavalokya lajjitāḥ //
Nar_10.60.5-1 trapayā namitānanāsvatho vanitāsvambarajālamantike /
Nar_10.60.5-2 nihitaṃ parigṛhya bhūruho viṭapaṃ taṃ tarasādhirūḍhavān //
Nar_10.60.6-1 iha tāvadupetya nīyatāṃ vasanaṃ vaḥ sudṛśo! yathāyatham /
Nar_10.60.6-2 iti narmamṛdusmite tvayi vruvati vyāmumuhe vadhūjanaiḥ //
Nar_10.60.7-1 ayi jīva ciraṃ kiśora! nastava dāsīravaśīkaroṣi kim /
Nar_10.60.7-2 pradiśāmbaramambujekṣaṇetyuditastvaṃ smitameva vattavān //
Nar_10.60.8-1 adhiruhya taṭaṃ kṛtāñjalīḥ pariśuddhāḥ svagatīrnirīkṣya tāḥ /
Nar_10.60.8-2 vasanānyakhilānyanugrahaṃ punarevaṃ giramapyadā mudā //
Nar_10.60.9-1 viditaṃ nanu vo manīṣitaṃ vaditārastviha yogyamuttaram /
Nar_10.60.9-2 yamunāpulīne sacandrikāḥ kṣaṇadā ityabalāstvamūcivān //
Nar_10.60.10-1 upakarṇya bhavanmukhacyutaṃ madhuniṣyandi vaco mṛgīdṛśaḥ /
Nar_10.60.10-2 praṇayādayi vīkṣya vīkṣya te vadanābjaṃ śanakairgṛhaṃ gatāḥ //
Nar_10.60.11-1 iti nanvanugṛhya ballavīrtipinānteṣu pureva sañcaran /
Nar_10.60.11-2 karuṇāśiśiro hare! hara tvarayā me sakalāmayāvalim //
Nar_10.61.1-1 tataśca bṛndāvanato'tidūrato vanaṃ gatastvaṃ khalu gopagokulaiḥ /
Nar_10.61.1-2 hṛdantare bhaktataradvijāṅginākadambakānugrahaṇāgrahaṃ vahan //
Nar_10.61.2-1 tato nirīkṣyāśaraṇe vanāntare kiśoralokaṃ kṣudhitaṃ tṛṣākulam /
Nar_10.61.2-2 udūrato yajñaparān dvijān prati vyasarjayo dīdiviyācanāya tān //
Nar_10.61.3-1 gateṣvatho teṣvabhidhāya te'bhidhāṃ kumārakeṣvodanayāciṣu prabho! /
Nar_10.61.3-2 śrutisthirā apyabhininyuraśrutiṃ na kiñcidūcuśca mahīsurottamāḥ //
Nar_10.61.4-1 anādarāt khinnadhiyo hi bālakāḥ samāyayuryuktamidaṃ hi yajvasu /
Nar_10.61.4-2 cirādabhaktāḥ khalu te mahīsurāḥ kathaṃ hi bhaktaṃ tvayi taiḥ samarpyate //
Nar_10.61.5-1 nivedayadhvaṃ gṛhiṇījanāya māṃ diśeyurannaṃ karuṇākulā imāḥ /
Nar_10.61.5-2 iti smitārdraṃ bhavateritā gatāste dārakā dārajanaṃ yayācire //
Nar_10.61.6-1 gṛhītanāmni tvayi sambhramākulāścaturvidhaṃ bhojyarasaṃ pragṛhya tāḥ /
Nar_10.61.6-2 ciraṃ dhṛtatvatpravilokanāgrahāḥ svakairniruddhā api tūrṇamāyayuḥ //
Nar_10.61.7-1 vilolapiñchaṃ cikure kapolayoḥ samullasatkuṇḍalamārdramīkṣite /
Nar_10.61.7-2 nidhāya bāhuṃ suhṛdaṃsasīmani sthitaṃ bhavantaṃ samalokayanta tāḥ //
Nar_10.61.8-1 tadā ca kācit tvadupāgamodyatā gṛhītahastā dayitena yajvanā /
Nar_10.61.8-2 tadaiva sañcintya bhavantamañjasā viveśa kaivalpamaho kṛtinyasau //
Nar_10.61.9-1 ādāya bhojyānyanugṛhya tāḥ punastvadaṅgasaṅgaspṛhayojjhatīrgṛham /
Nar_10.61.9-2 vilokya yajñāya visarjayannimāścakartha bhart napi tāsvagarhaṇān //
Nar_10.61.10-1 nirūpya doṣaṃ nijamaṅganājane vilokya bhaktiṃ ca punarvicāribhiḥ /
Nar_10.61.10-2 prabuddhatattvaistvamabhiṣṭuto dvijairmarutpurādhīśa! nirundhi me gadān //
Nar_10.62.1-1 kadācid gopālān vihitamakhasambhāravibhavān
Nar_10.62.1-2 nirīkṣya tvaṃ śaure! maghavamadamuddhvaṃsitumanāḥ /
Nar_10.62.1-3 vijānannapyetān vinayamṛdu nandādipaśupā-
Nar_10.62.1-4 napṛcchaḥ ko vāyaṃ janaka! bhavatāmudyama iti //
Nar_10.62.2-1 babhāṣe nandastvāṃ suta! nanu vidheyo maghavato
Nar_10.62.2-2 makho varṣe varṣe sukhayati sa varṣeṇa pṛthivīm /
Nar_10.62.2-3 nṛṇāṃ varṣāyattaṃ nikhilamupajīvyaṃ mahitale
Nar_10.62.2-4 viśeṣādasmākaṃ tṛṇasalilajīvā hi paśavaḥ //
Nar_10.62.3-1 iti śrutvā vācaṃ piturayi bhavānāha sarasaṃ
Nar_10.62.3-2 dhigetanno satyaṃ maghavajanitā vṛṣṭiriti yat /
Nar_10.62.3-3 adṛṣṭaṃ jīvānāṃ sṛjati khalu vṛṣṭiṃ samucitāṃ
Nar_10.62.3-4 mahāraṇye vṛkṣāḥ kimiva balimindrāya dadate //
Nar_10.62.4-1 idaṃ tāvat satyaṃ yadiha paśapo naḥ kuladhanaṃ
Nar_10.62.4-2 tadājīvyāyāsau baliracalabhartre samucitaḥ /
Nar_10.62.4-3 surebhyo'pyutkṛṣṭā nanu dharaṇidevāḥ kṣititale
Nar_10.62.4-4 tataste'pyārādhyā iti jagaditha tvaṃ nijajanām //
Nar_10.62.5-1 bhavadvācaṃ śrutvā bahumatiyutāste'pi paśupā
Nar_10.62.5-2 dvijendrānarcanto balimadaduruccaiḥ kṣitibhṛte /
Nar_10.62.5-3 vyadhuḥ prādakṣiṇyaṃ subhṛśamanamannādarayutās-
Nar_10.62.5-4 tvamādaḥ śailātmā balimakhilamābhīrapurataḥ //
Nar_10.62.6-1 avocaścaivaṃ tān kimiha vitathaṃ me nigaditaṃ
Nar_10.62.6-2 girīndro nanveṣu svabalimupabhūṅkte svavapuṣā /
Nar_10.62.6-3 ayaṃ gotro gotradviṣi ca kupite rakṣitumalaṃ
Nar_10.62.6-4 samastānityuktā jahṛṣurakhilā gokulajuṣaḥ //
Nar_10.62.7-1 pariprītā yātāḥ khalu bhavadupetā vrajajuṣo
Nar_10.62.7-2 vrajaṃ yāvat tāvannijamakhavibhaṅgaṃ niśamayan /
Nar_10.62.7-3 bhavantaṃ jānannapyadhikarajasākrāntahṛdayo
Nar_10.62.7-4 na sehe devendrastvaduparacitātmonnatirapi //
Nar_10.62.8-1 manuṣyatvaṃ yāto madhubhidapi deveṣvavinayaṃ
Nar_10.62.8-2 vidhatte cennaṣṭastridaśasadasāṃ ko'pi mahimā /
Nar_10.62.8-3 tataśca dhvaṃsiṣye paśupahatakasya śriyamiti
Nar_10.62.8-4 pravṛttastvāṃ jetuṃ sa kila maghavā durmadanidhiḥ //
Nar_10.62.9-1 tvadāvāsaṃ hantuṃ pralayajaladānambarabhuvi
Nar_10.62.9-2 prahiṇvan bibhrāṇaḥ kuliśamayamabhrebhagamanaḥ /
Nar_10.62.9-3 pratasthe'nyairantardahanamarudādyairvihasito
Nar_10.62.9-4 bhavanmāyā naiva tribhūvanapate! mohayati kam //
Nar_10.62.10-1 surendraḥ kuddhaśced dvijakaruṇayā śailakṛpayā-
Nar_10.62.10-2 pyanātaṅko'smākaṃ niyata iti viśvāsya paśupān /
Nar_10.62.10-3 aho kiṃ nāyāto giribhiditi sañcintya nivasan
Nar_10.62.10-4 marudgehādhīśa! praṇuda muravairin! mama gadān //
Nar_10.63.1-1 dadṛśire kila tatkṣaṇamakṣatastanitajṛmbhitakampitadiktaṭāḥ /
Nar_10.63.1-2 suṣamayā bhavadaṅgatulāṃ gatā vrajapadopari vāridharāstvayā //
Nar_10.63.2-1 vipulakarakamiścaistoyadhārānipātair-
Nar_10.63.2-2 diśi diśi paśupānāṃ maṇḍale daṇḍyamāne /
Nar_10.63.2-3 kupitaharikṛtānnaḥ pāhi pāhīti teṣāṃ
Nar_10.63.2-4 vacanamajita! śṛṇvan mā bibhītetyabhāṇīḥ //
Nar_10.63.3-1 kula iha khalu gotro daivataṃ gotraśatror-
Nar_10.63.3-2 vihatimiha sa rundhyat ko nuḥ vaḥ saṃśaayo'smin /
Nar_10.63.3-3 iti sahasitavādī deva! govardhanādriṃ
Nar_10.63.3-4 tvaritamudamumūlo mūlato bāla! dorbhyām //
Nar_10.63.4-1 tadanu girivarasya proddhṛtasyāsya tāvat
Nar_10.63.4-2 sikatilamṛdudeśe dūrato vāritāpe /
Nar_10.63.4-3 parikaraparimiśrān dhenugopānadhastā-
Nar_10.63.4-4 dupanidadhadadhatthā hastapadmena śailam //
Nar_10.63.5-1 bhavati vidhṛtaśaile bālikābhirvayasyair-
Nar_10.63.5-2 api vihitavilāsaṃ kelilāpādilole /
Nar_10.63.5-3 savidhamilitadhenūrekahastena kaṇdū-
Nar_10.63.5-4 yati sati paśupālāstoṣamaiṣanta sarve //
Nar_10.63.6-1 atimahān girireṣu tu vāmake karasaroruhi taṃ dharate ciram /
Nar_10.63.6-2 kimidamadbhutamadribalaṃ nviti tvadavalokibhirākathi gopakaiḥ //
Nar_10.63.7-1 ahaha dhārṣṭyamamuṣya vaṭorgiriṃ vyathitabāhurasāvavaropayet /
Nar_10.63.7-2 iti haristvayi baddhavigarhaṇo divasasaḥtakamugramavarṣayat //
Nar_10.63.8-1 acalati tvayi deva! padāt padaṃ galitasarvajale ca ghanotkare /
Nar_10.63.8-2 apahṛte marutā marutāṃ patistvadabhiśaṅkitadhīḥ samupādravat //
Nar_10.63.9-1 śamamupeyuṣi varṣabhare tadā paśupadhenukule ca vinirgate /
Nar_10.63.9-2 bhuvi vibho! samupāhitabhūdharaḥ pramuditaiḥ paśupaiḥ parirebhiṣe //
Nar_10.63.10-1 dharaṇimeva purā dhṛtavānasi kṣitidharoddharaṇe tava kaḥ śramaḥ /
Nar_10.63.10-2 iti nutastridaśaiḥ kumalāpate! gurupurālaya! pālaya māṃ gadāt //
Nar_10.64.1-1 ālokya śailoddharaṇādirūpaṃ prabhāvamuccaistava gopalokāḥ /
Nar_10.64.1-2 vīśveśvaraṃ tvāmabhimatya viśve nandaḥ bhavajjātakamanvapṛcchan //
Nar_10.64.2-1 gargodito nirgadito nijāya vargāya tātena tava prabhāvaḥ /
Nar_10.64.2-2 pūrvādhikstvayyanurāga eṣāmaidhiṣṭa tāvad bahumānabhāraḥ //
Nar_10.64.3-1 tato'vamānoditatattvabodhaḥ surādhirājaḥ saha divyagavyā /
Nar_10.64.3-2 upetya tuṣtāva sa naṣṭagarvaḥ spṛṣṭvā padābjaṃ maṇimaulinā te //
Nar_10.64.4-1 snehastunaistvāṃ surabhiḥ payobhirgovindanāmāṅkitamabhyaṣiñcat /
Nar_10.64.4-2 erāvatopāhṛtadivyagaṅgāpāthobhirindro'pi ca jātaharṣaḥ //
Nar_10.64.5-1 jagattrayeśe tvayi gokuleśatayābhiṣikte sati gopavāṭaḥ /
Nar_10.64.5-2 noke'pi vaikuṇṭhapade'pyalabhyāṃ śriyaṃ prapede bhavataḥ prabhāvāt //
Nar_10.64.6-1 kadācidantaryamunaṃ prabhāte snāyan pitā vāruṇapūruṣeṇa /
Nar_10.64.6-2 nītastamānetumagāḥ purīṃ tvaṃ tāṃ vāruṇīṃ kāraṇamartyarūpaḥ //
Nar_10.64.7-1 sasambhramaṃ tena jalādhipena prapūjitastvaṃ pratigṛhya tātam /
Nar_10.64.7-2 upāgatastatkṣaṇamātmagehaṃ pitāvadat taccaritaṃ nijebhyaḥ //
Nar_10.64.8-1 hariṃ viniścitya bhavantametān bhavatpadālokanabaddhatṛṣṇān /
Nar_10.64.8-2 nirīkṣya viṣṇo! paramaṃ padaṃ tad durāpamanyaistvamadīdṛśastān //
Nar_10.64.9-1 sphuratparānandarasapravāhaprapūrṇakaivalyamahāpayodhau /
Nar_10.64.9-2 ciraṃ nimagnāḥ khalu gopasaṅghāstvayaiva bhūman! punaruddhṛtāste //
Nar_10.64.10-1 karabadaravadevaṃ deva! kutrāvatāre
Nar_10.64.10-2 nijapadamanavāpyaṃ darśitaṃ bhaktibhājām /
Nar_10.64.10-3 tadiha paśuparūpī tvaṃ hi sākṣāt parātman!
Nar_10.64.10-4 pavanapuranivāsin! pāhi māmāmayebhyaḥ //
Nar_10.65.1-1 gopījanāya kathitaṃ niyamāvasāne
Nar_10.65.1-2 marotsavaṃ tvamatha sādhayituṃ pravṛttaḥ /
Nar_10.65.1-3 sāndreṇa cāndramahasā śiśirīkṛtāśe
Nar_10.65.1-4 prāpūrayo muralikāṃ yamunāvanānte //
Nar_10.65.2-1 sambhūrchanābhiruditasvaramaṇḍalābhiḥ
Nar_10.65.2-2 sammūrchayantamakhilaṃ bhuvanāntarālam /
Nar_10.65.2-3 tvadveṇunādamupakarṇya vibho! taruṇyas-
Nar_10.65.2-4 tattādṛśaṃ kamapi cittavimohamāpuḥ //
Nar_10.65.3-1 tā gehakṛtyaniratāstanayaprasaktāḥ
Nar_10.65.3-2 kāntopasevanaparāśca saroruhākṣyaḥ /
Nar_10.65.3-3 sarvaṃ visṛjya muralīravamohitāste
Nar_10.65.3-4 kāntāradeśamayi kāntatano! sametāḥ //
Nar_10.65.4-1 kāścinnijāṅgaparibhūṣaṇamādadhānā
Nar_10.65.4-2 veṇupraṇādamupakarṇya kṛtārdhabhūṣāḥ /
Nar_10.65.4-3 tvāmāgatā nanu tathaiva vibhūṣitābhyas-
Nar_10.65.4-4 tā eva saṃrurucire tava locanāya //
Nar_10.65.5-1 hāraṃ nitambabhūvi kācana dhārayantī
Nar_10.65.5-2 kāñcīṃ ca kaṇṭhabhuvi deva! samāgatā tvām /
Nar_10.65.5-3 hāritvamātmajaghanasya mukunda! tubhyaṃ
Nar_10.65.5-4 vyaktaṃ babhāṣa iva mugdhasukhī viśeṣāt //
Nar_10.65.6-1 kācit kuce punarasajjitakañculīkā
Nar_10.65.6-2 vyāmohataḥ paravadhūbhiralakṣyamāṇā /
Nar_10.65.6-3 tvāmāyayau nirupamapraṇayātibhāra-
Nar_10.65.6-4 rājyābhiṣekavidhaye kalaśīdhareva //
Nar_10.65.7-1 kāścid gṛhāt kila niretumapārayantyas-
Nar_10.65.7-2 tvāmeva deva! hṛdaye sudṛḍhaṃ vibhāvya /
Nar_10.65.7-3 dehaṃ vidhūya paracitsukharūpamekaṃ
Nar_10.65.7-4 tvāmāviśan paramimā nanu dhanyadhanyāḥ //
Nar_10.65.8-1 jārātmanā na paramātmatayā smarantyo
Nar_10.65.8-2 nāryo gatāḥ paramahaṃsagatiṃ kṣaṇena /
Nar_10.65.8-3 tat tvāṃ prakāśaparamātmatanuṃ kathañci-
Nar_10.65.8-4 ccitte vahannamṛtamaśramamaśnuvīya //
Nar_10.65.9-1 abhyāgatābhirabhito vrajasundarībhir-
Nar_10.65.9-2 mugdhāsmitārdravadanaḥ karuṇāvalokī /
Nar_10.65.9-3 nissīmakāntijaladhistvamavekṣyamāṇo
Nar_10.65.9-4 viśvaikahṛdya! hara me parameśa! rogān //
Nar_10.66.1-1 upayātānāṃ sudṛśāṃ kusumāyudhabāṇapātavivaśānām /
Nar_10.66.1-2 abhivāñchitaṃ vidhātuṃ kṛtamatirapi tā jagātha vāmamiva //
Nar_10.66.2-1 gaganagataṃ muninivahaṃ śrāvayituṃ jagitha kulavadhūdharmam /
Nar_10.66.2-2 dharmyaṃ khalu te vacanaṃ karma tu no nirmalasya viśvāsyam //
Nar_10.66.3-1 ākarṇya te pratīpāṃ vāṇīmeṇīdṛśaḥ paraṃ dīnāḥ /
Nar_10.66.3-2 mā mā karuṇāsindho! parityajetyaticiraṃ vilepustāḥ //
Nar_10.66.4-1 tāsāṃ ruditairlapitaiḥ karuṇākulamānaso murāre! tvam /
Nar_10.66.4-2 tābhiḥ samaṃ pravṛtto yamunāpulineṣu kāmamabhirantum //
Nar_10.66.5-1 candrakarasyandalasatsundarayamunātaṭāntavīthīṣu /
Nar_10.66.5-2 gopījanottarīyairāpāditasaṃstaro nyaṣīdastvam //
Nar_10.66.6-1 sumadhuranarmālapanaiḥ karasaṃgrahaṇaiśca cumbanollāsaiḥ /
Nar_10.66.6-2 gāḍhāliṅganasaṅgaistvamaṅganālokamākulīcakṛṣe //
Nar_10.66.7-1 vāsoharaṇadine yad vāsoharaṇaṃ pratiśrutaṃ tāsām /
Nar_10.66.7-2 tadapi vibho! rasavivaśasvāntānāṃ kāntasubhruvāmadadhāḥ //
Nar_10.66.8-1 kandalitadharmaleśaṃ kundamṛdusmeravaktrapāthojam /
Nar_10.66.8-2 nandasuta! tvāṃ trijagatsundaramupagūhya nanditā bālāḥ //
Nar_10.66.9-1 viraheśvaṅgāramayaḥ śṛṅgāramayaśca saṅgame'pi tvam /
Nar_10.66.9-2 nitarāmaṅgāramayastatra punaḥ saṅgame'pi citramidam //
Nar_10.66.10-1 rādhātuṅgapayodharasādhuparirambhalolupātmānam /
Nar_10.66.10-2 ārādhaye bhavantaṃ pavanapurādhīśa! śamaya sakalagadān //
Nar_10.67.1-1 sphuratparānandarasātmakena tvayā samāsāditabhohalīlāḥ /
Nar_10.67.1-2 asīmamānandabharaṃ prapannā mahāntamāpurmadamambujākṣyaḥ //
Nar_10.67.2-1 nilīyate'sau mayi mayyamāyaṃ ramāpatirviśvamanobhirāmaḥ /
Nar_10.67.2-2 itisma sarvāḥ kalitābhimānā nirīkṣya govinda! tirohito'bhūḥ //
Nar_10.67.3-1 rādhābhidhāṃ tāvadajātagarvāmatipriyāṃ gopavadhūṃ murāre! /
Nar_10.67.3-2 bhavānupādāya gato vidūraṃ tayā saha svairavihārakārī //
Nar_10.67.4-1 tirohite'tha tvayi jātatāpāḥ samaṃ sametāḥ kamalāyatākṣyaḥ /
Nar_10.67.4-2 vane vane tvāṃ parimārgayantyo viṣādamāpurbhagavannapāram //
Nar_10.67.5-1 hā cūta! hā campaka! karṇikāra! hā mallike! mālati! bālavallyaḥ! /
Nar_10.67.5-2 kiṃ vīkṣito no hṛdayaikacora ityādi tāstvatpravaṇā vilepuḥ //
Nar_10.67.6-1 nirīkṣito'yaṃ sakhi! paṅkajākṣaḥ puro mametyākulamālapantī /
Nar_10.67.6-2 tvāṃ bhāvanācakṣuṣi vīkṣya kācit tāpaṃ sakhīnāṃ dviguṇīcakāra //
Nar_10.67.7-1 tvadātmikāstā yamunātaṭānte tavānucakruḥ kila ceṣṭitāni /
Nar_10.67.7-2 vicitya bhūyo'pi tathaiva mānāt tvayā viyuktāṃ dadṛśuśca rādhām //
Nar_10.67.8-1 tataḥ samaṃ tā vipine samantāt tamovatārāvadhi mārgayantyaḥ /
Nar_10.67.8-2 punarvimiśrā yamunātaṭānte bhṛśaṃ vilepuśca jagurguṇāṃste //
Nar_10.67.9-1 tathāvyathāsaṃkulamānasānāṃ vrajāṅganānāṃ karuṇaikasindho! /
Nar_10.67.9-2 jagattrayīmohanamohanātmā tvaṃ prādurāsīrayi mandahāsī //
Nar_10.67.10-1 sandigdhasandharśanamātmakāntaṃ tvāṃ vīkṣya tanvyaḥ sahasā tadānīm /
Nar_10.67.10-2 kiṃ kiṃ na cakruḥ pramadātibhārāt sa tvaṃ gadāt pālaya māruteśa! //
Nar_10.68.1-1 tava vilokanād goppikājanāḥ pramadasaṃkulāḥ paṅkajekṣaṇa! /
Nar_10.68.1-2 amṛtadhāraya saṃplutā iva stimitatāṃ dadhustvatpurogatāḥ //
Nar_10.68.2-1 tadanu kācana tvatkarāmbujaṃ sapadi gṛhṇatī nirviśaṅkitam /
Nar_10.68.2-2 ghanapayodhare sannidhāya sā pulakasaṃvṛtā tasthuṣī ciram //
Nar_10.68.3-1 tava vibho! purā komalaṃ bhujaṃ nijagalāntare paryaveṣṭayat /
Nar_10.68.3-2 galasamudgataṃ prāṇamārutaṃ pratinirundhatīvātiharṣulā //
Nar_10.68.4-1 apagatatrapā kāpi kāminī tava mukhāmbujāt pūgacarvitam /
Nar_10.68.4-2 pratigṛhayya tad vaktrapaṅkaje nidadhatī gatā pūrṇakāmatām //
Nar_10.68.5-1 vikaruṇo vane saṃvihāya māmapagato'si kā tvāmi spṛśet /
Nar_10.68.5-2 iti saroṣayā tavadekayā sajalalocanaṃ vīkṣito bhavān //
Nar_10.68.6-1 iti mudākulairvallavījanaiḥ samamupāgato yāmune taṭe /
Nar_10.68.6-2 mṛdukucāmbaraiḥ kalpitāsane ghusṛṇabhāsure paryaśobhathāḥ //
Nar_10.68.7-1 katividhā kṛpā ke'pi sarvato dhṛtadayodayāḥ kecidāśrite /
Nar_10.68.7-2 katicidīdṛśā mādṛśeṣvatpītyabhihito bhavān vallavījanaiḥ //
Nar_10.68.8-1 ayi kumārikā! naiva śaṅkyatāṃ kaṭhinatā mayi premakātare /
Nar_10.68.8-2 mayi yu cetaso vo'nuvṛttaye kṛtamidaṃ mayetyucivān bhavān //
Nar_10.68.9-1 ayi niśamyatāṃ jīvavallabhāḥ! priyatamo jano nedṛśo mama /
Nar_10.68.9-2 tadiha ramyatāṃ ramyayāminīṣvanuparodhamityālapo vibho! //
Nar_10.68.10-1 iti girādhikaṃ modamedurairvrajavadhūjanaiḥ sākamāraman /
Nar_10.68.10-2 kalitakautuko rāsakhelane gurupurīpate! pāhi māṃ gadāt //
Nar_10.69.1-1 keśapāśadhṛtapicchikāvitati sañcalanmakarakuṇḍalaṃ
Nar_10.69.1-2 hārajālavanamālikālalitamaṅgarāgaghanasaurabham /
Nar_10.69.1-3 pītaceladhṛtakāñcikāñcitamudañcadaṃśumaṇinūpuraṃ
Nar_10.69.1-4 rāsakeliparibhūṣitaṃ tava hi rūpamīśa! kalayāmahe //
Nar_10.69.2-1 tāvadeva kṛtamaṇḍane kalitakañculīkakucamaṇḍale
Nar_10.69.2-2 gaṇḍalolamaṇikuṇḍale yuvatimaṇḍale'tha parimaṇḍale /
Nar_10.69.2-3 antarā sakalasundarīyugalamindirāramaṇa! sañcaran
Nar_10.69.2-4 mañjulāṃ tadanu rāsakelimayi kañjanābha! samupādadhāḥ //
Nar_10.69.3-1 vāsudeva! tava bhāsamānamiha rāsakelirasasaurabhaṃ
Nar_10.69.3-2 dūrato'pi khalu nāradāgaditamākalayya kutukākulā /
Nar_10.69.3-3 veṣabhūṣaṇavilāsapeśalavilāsinīśatasamāvṛtā
Nar_10.69.3-4 nākato yugapadāgatā viyati vegato'tha suramaṇḍalī //
Nar_10.69.4-1 veṇunādakṛtatānadānakalagānarāgagatiyojanā-
Nar_10.69.4-2 lobhanīyamṛdupādapātakṛtatālamelanamanoharam /
Nar_10.69.4-3 pāṇisaṃkvaṇitakaṅkaṇaṃ ca muhuraṃsalambitakarāmbujaṃṣ
Nar_10.69.4-4 śroṇibimbacaladambaraṃ bhajata rāsakelirasaḍambaram //
Nar_10.69.5-1 śraddhayā viracitānugānakṛtatāratāramadhurasvare
Nar_10.69.5-2 nartane'tha lalitāṅgahāralulitāṅgahāramaṇibhūṣaṇe /
Nar_10.69.5-3 sammadena kṛtapuṣpavarṣamalamunmiṣad diviṣadāṃ kulaṃ
Nar_10.69.5-4 cinmaye tvayi nilīyamānamiva saṃmumoha savadhūkulam //
Nar_10.69.6-1 svinnasannatanuvallarī tadanu kāpi nāma paśupāṅganā
Nar_10.69.6-2 kāntamaṃsamavalambate sma tava tāntibhāramukulekṣaṇā /
Nar_10.69.6-3 kācidācalitakuntalā navapaṭīrasāranavasaurabhaṃ
Nar_10.69.6-4 vañcanena tava sañcucumba bhujamañcitorupulakāṅkuram //
Nar_10.69.7-1 kāpi gaṇḍabhuvi sannidhāya nijagaṇḍamākulitakuṇḍalaṃ
Nar_10.69.7-2 puṇyapūranidhiranvavāpa tava pūgacarvitarasāmṛtam /
Nar_10.69.7-3 indirāvihṛtimandiraṃ bhuvanasundaraṃ hi naṭanāntare
Nar_10.69.7-4 tvāmavāpya dadhuraṅganāḥ kimu na sammadonmadadaśāntaram //
Nar_10.69.8-1 gānamīśa! virataṃ krameṇa kila vādyamelanamupārataṃ
Nar_10.69.8-2 brahmasammadarasākulāḥ sadasi kevalaṃ nanṛturaṅganāḥ /
Nar_10.69.8-3 nāvidannapi ca nīvikāṃ kimapi kuntalīmapi ca kañculīṃ
Nar_10.69.8-4 jyotiṣāmapi kadambakaṃ divi vilambitaṃ kimaparaṃ bruve //
Nar_10.69.9-1 modasīmni bhuvanaṃ vilāpya vihṛtiṃ samāpya ca tato vibho!
Nar_10.69.9-2 kelisamptṛditanirmalāṅganavagharmaleśasubhagātmanām /
Nar_10.69.9-3 manmathāsahanacetasāṃ paśupayoṣitāṃ sukṛtacoditas-
Nar_10.69.9-4 tāvadākalitamūrtirādadhitha māravīraparamotsavān //
Nar_10.69.10-1 kelibhedaparilolitābhiratilālitābhirabalālibhiḥ
Nar_10.69.10-2 svairamīśa! nanu sūrajāpayasi cāru nāma vihṛtiṃ vyadhāḥ /
Nar_10.69.10-3 kānane'pi ca visāriśītalakiśoramārutamanohare
Nar_10.69.10-4 sūnasaurabhamaye vilesitha vilāsinīśatavimohanam //
Nar_10.69.11-1 kāminīriti hi yāminīṣu khalu kāmanīyakanidhe! bhavān
Nar_10.69.11-2 pūrṇasammadarasārṇavaṃ kamapi yogigamyamanubhāvayan /
Nar_10.69.11-3 brahmaśaṅkaramukhānapīha paśupāṅganāsu bahumānayan
Nar_10.69.11-4 bhaktalokagamanīyarūpa! kamanīya! kṛṣṇa! paripāhi mām //
Nar_10.70.1-1 iti tvayi rasākulaṃ ramitavallabhe vallavāḥ
Nar_10.70.1-2 kadāpi punarambikākamiturambikākānane /
Nar_10.70.1-3 sametya bhavatā samaṃ niśi niṣevya divyotsavaṃ
Nar_10.70.1-4 sukhaṃ suṣupuragrasīd vrajapamugranāgastadā //
Nar_10.70.2-1 samunmukhamatholmukairabhihate'pi tasmin balā-
Nar_10.70.2-2 damuñcati bhavatpade nyapati pāhi pāhīti taiḥ /
Nar_10.70.2-3 tadā khalu padā bhavān samupagamya pasparśa taṃ
Nar_10.70.2-4 babhau sa ca nijāṃ tanuṃ samupasādya vaidyādharīm //
Nar_10.70.3-1 sudarśanadhara! prabho! nanu sudarśanākhyo'smyahaṃ
Nar_10.70.3-2 sunīn kvacidapāhasaṃ ta iha māṃ vyadhurvāhasam /
Nar_10.70.3-3 bhavatpadasamarpaṇādamalatāṃ gato'smītyasau
Nar_10.70.3-4 stuvan nijapadaṃ yayau vrajapadaṃ ca gopā mudā //
Nar_10.70.4-1 kadāpi khalu sīriṇā viharati tvayi strījanair-
Nar_10.70.4-2 jahār dhanadānugaḥ sa kila śaṅkhacūḍo'balāḥ /
Nar_10.70.4-3 atidrutamanudrutastamatha muktanārījanaṃ
Nar_10.70.4-4 rurojitha śiromaṇiṃ halabhṛte ca tasyādadāḥ //
Nar_10.70.5-1 dineṣu ca suhṛjjanaiḥ saha vaneṣu līlāparaṃ
Nar_10.70.5-2 manobhavamanoharaṃ rasitaveṇunādāmṛtam /
Nar_10.70.5-3 bhavantamamarīdṛśāmamṛtapāraṇādāyinaṃ
Nar_10.70.5-4 vicintya kimu nālapan virahatāpitā gopikāḥ //
Nar_10.70.6-1 bhojarājabhṛtakastvatha kaścit kaṣṭaduṣṭapathadṛṣṭirariṣṭaḥ /
Nar_10.70.6-2 niṣṭhurākṛtirapaṣṭhuninādastiṣṭhate sma bhavate vṛṣarūpī //
Nar_10.70.7-1 śākvaro'tha jagatīdhṛtihārī mūrtimeṣa bṛhatīṃ pradadhānaḥ /
Nar_10.70.7-2 paṅktimāśu parighūrṇya paśūnāṃ chandasāṃ nidhimavāpa bhavantam //
Nar_10.70.8-1 tuṅgaśṛṅgamukhamāśvabhiyantaṃ sasaṅgṛhayya rabhasādabhiyaṃ tam /
Nar_10.70.8-2 bhadrarūpamapi daityamabhadraṃ mardayannamadayaḥ suralokam //
Nar_10.70.9-1 citramadya bhagavan! vṛṣaghātāt susthirājani vṛṣasthitirurvyām /
Nar_10.70.9-2 vardhate ca vṛṣacetasi bhūyānmoda ityabhinuto'si surastvam //
Nar_10.70.10-1 aukṣakāṇi! paridhāvata dūraṃ vīkṣyatāmayamihokṣavibhedī /
Nar_10.70.10-2 itthamāttahasitaiḥ saha gopairgehagastvamava vātapureśa! //
Nar_10.71.1-1 yatneṣu sarveṣvapi nāvakeśī keśī sa bhojeśituriṣṭabandhuḥ /
Nar_10.71.1-2 tvaṃ sindhujāvāpya itīva matvā saṃprāptavān sindhujavājirūpaḥ //
Nar_10.71.2-1 gandharvatāmeṣa gato'pi rūkṣairnādaiḥ samudvejitasarvalokaḥ /
Nar_10.71.2-2 bhavadvilokāvadhi gopavāṭīṃ pramardya pāpaḥ punarā patat tvām //
Nar_10.71.3-1 tārkṣyārpitāṅghrestava tārkṣya eṣa cikṣepa vakṣobhuvi nāma pādam /
Nar_10.71.3-2 bhṛgoḥ padāghātakathaṃ niśamya svenāpi śakyaṃ taditīva mohāt //
Nar_10.71.4-1 pravañcayannasya khurāñcalaṃ drāgamuṃ ca vikṣepitha dūradūram /
Nar_10.71.4-2 saṃmūrchito'pi hatimūrchitena krodhoṣmaṇā khāditumādrutastvām //
Nar_10.71.5-1 tvaṃ vāhadaṇḍe kṛtadhīśca bāhādaṇḍaṃ nyadhāstasya mukhe tadānīm /
Nar_10.71.5-2 tadvṛddhiruddhaśvasano gatāsuḥ saptībhavannapyayamaikyamāgāt //
Nar_10.71.6-1 ālambhamātreṇa paśoḥ surāṇāṃ prasādake nūtna ivāśvamedhe /
Nar_10.71.6-2 kṛte tvayā harṣavaśāt surendrāstvāṃ tuṣṭuṣuḥ keśavanāmadheyam //
Nar_10.71.7-1 kaṃsāya te śaurisutatvamuktvā taṃ tadvadhotkaṃ pratirudhya vācā /
Nar_10.71.7-2 prāptena keśikṣapaṇāvasāne śrīnāradena tvamabhiṣṭuto'bhūḥ //
Nar_10.71.8-1 kadāpi gopaiḥ saha kānanānte nilāyanakrīḍanalolupaṃ tvām /
Nar_10.71.8-2 mayātmajaḥ prāpa durantamāyo vyomābhidho vyomacaroparodhī //
Nar_10.71.9-1 sa corapālāyitavallaveṣu corāyito gopaśiśūn paśūṃśca /
Nar_10.71.9-2 guhāsu kṛtvā pidadhe śilābhistvayā ca buddhvā parimardito'bhūt //
Nar_10.71.10-1 evaṃvidhaiścādbhutakelibhedairānandamūrchāmatulāṃ vrajasya /
Nar_10.71.10-2 pade pade nūtanayannasīmaṃ parātmarūpin! pavaneśa!pāyāḥ //
Nar_10.72.1-1 kaṃso'tha nāradagirā vrajavāsinaṃ tvā-
Nar_10.72.1-2 mākarṇya dīrṇahṛdayaḥ sa hi gāndineyam /
Nar_10.72.1-3 āhūya kārmukamakhacchalato bhavanta-
Nar_10.72.1-4 mānetumenamahinodahināthaśāyin! //
Nar_10.72.2-1 akrūra eṣa bhavadaṅghriparaścirāya
Nar_10.72.2-2 tvaddarśanākṣamamanāḥ kṣitipālabhītyā /
Nar_10.72.2-3 tasyājñayaiva punarīkṣitumudyatastvām-
Nar_10.72.2-4 ānandabhāramatibhūritaraṃ babhāra //
Nar_10.72.3-1 so'yaṃ rathena sukṛtī bhavato nivāsaṃ
Nar_10.72.3-2 gacchan manorathagaṇāṃstvayi dhāryamāṇān /
Nar_10.72.3-3 āsvādayan muhurapāyabhayena daivaṃ
Nar_10.72.3-4 saṃprārthayan pathi na kiñcidapi vyajānāt //
Nar_10.72.4-1 drakṣyāmi devaśatagītagatiṃ mpumāṃsaṃ
Nar_10.72.4-2 sprakṣyāmi kiṃsvidapināma pariṣvajeya /
Nar_10.72.4-3 kiṃ vakṣyate sa khalu māṃ kva nu vīkṣitaḥ syā-
Nar_10.72.4-4 ditthaṃ nināya sa bhavanmayameva mārgam //
Nar_10.72.5-1 bhūyaḥ kramādabhiviśan bhavadaṅghripūtaṃ
Nar_10.72.5-2 bṛndāvanaṃ haraviriñcasurābhivandyam /
Nar_10.72.5-3 ānandamagna iva lagna iva pramohe
Nar_10.72.5-4 kiṃ kiṃ daśāntaramavāpa na paṅkajākṣa! //
Nar_10.72.6-1 paśyannavandata bhavadvihṛtisthalāni
Nar_10.72.6-2 pāṃsuṣvaveṣṭata bhavaccaraṇāṅkiteṣu /
Nar_10.72.6-3 kiṃ brūmahe bahujanā hi tadāpi jātā
Nar_10.72.6-4 evaṃ tu bhaktiralā viralāḥ parātman! //
Nar_10.72.7-1 sāyaṃ sa gopabhavanāni bhavaccaritra-
Nar_10.72.7-2 gītāmṛtaprasṛtakarṇarasāyanāni /
Nar_10.72.7-3 paśyan pramodasariteva kilohyamāno
Nar_10.72.7-4 gacchan bhavadbhavana nnidhimanvayāsīt //
Nar_10.72.8-1 tāvad dadarśa paśudohavilokalolaṃ
Nar_10.72.8-2 bhaktottamāgatimiva pratipālayantam /
Nar_10.72.8-3 bhūman! bhavantamayamagrajavantamantar-
Nar_10.72.8-4 brahmānubhūtirasasindhumivodvamantam //
Nar_10.72.9-1 sāyantanāplavaviśeṣaviviktagātrau
Nar_10.72.9-2 dvau pītanīlarucirāmbaralobhanīyau /
Nar_10.72.9-3 nātiprapañcadhṛtabhūṣaṇacāruveṣau
Nar_10.72.9-4 mandasmitārdravadanau sa yuvāṃ dadarśa //
Nar_10.72.10-1 dūrād rathāt samavaruhya namantamena-
Nar_10.72.10-2 mutthāpya bhaktakulamaulimathopagūhan /
Nar_10.72.10-3 harṣānmitākṣaragirā kuśalānuyogī
Nar_10.72.10-4 pāṇiṃ pragrhya sabalo'tha gṛhaṃ ninetha //
Nar_10.72.11-1 nandena sākamamitādaramarcayitvā
Nar_10.72.11-2 taṃ yādavaṃ taduditāṃ niśamayya vārtām /
Nar_10.72.11-3 gopeṣu bhūpatinideśakathāṃ nivedya
Nar_10.72.11-4 nānākathābhiriha tena niśāmanaiṣīḥ //
Nar_10.72.12-1 candrāgṛhe kimuta candrabhagāgṛhe nu
Nar_10.72.12-2 rādhāgṛhe nu bhavane kimu maitravinde /
Nar_10.72.12-3 dhūrtto vilambata iti pramadābhiruccai-
Nar_10.72.12-4 rāśaṅkito niśi marutpuranātha! pāyāḥ //
Nar_10.73.1-1 miśamayya tavātha yānavārtāṃ bhṛśamārtāḥ paśupālabālikāstāḥ /
Nar_10.73.1-2 kimidaṃ kimidaṃ kathaṃ nvitīmāḥ samavetāḥ paridevitānyakurvan //
Nar_10.73.2-1 karuṇānidhireṣu nandasūnuḥ kathamasmān visṛjedananyanāthāḥ /
Nar_10.73.2-2 bata naḥ kimu daivamevamāsīditi tāstvadgatamānasā vilepuḥ //
Nar_10.73.3-1 caramaprahare pratiṣṭhamānaḥ saha pitrā nijamitramaṇḍalaiśca /
Nar_10.73.3-2 paritāpabharaṃ nitambinīnāṃ śamayiṣyan vyamucaḥ sakhāyamekam //
Nar_10.73.4-1 acirādupayāmi sannidhiṃ vo bhavitā sādhu mayaiva saṅgamaśrīḥ /
Nar_10.73.4-2 amṛtāmbunidhau nimajjayiṣye drutamityāśvasitā vadhūrakārṣīḥ //
Nar_10.73.5-1 saviṣādabharaṃ sayāñcamuccairatidūraṃ vanitābhirīkṣyamāṇaḥ /
Nar_10.73.5-2 mṛdu taddiśi pātayannapāṅgān sabalo'krūrarathena nirgato'bhūḥ //
Nar_10.73.6-1 anasā bahulena vallavānāṃ manasā canugato'tha vallabhānām /
Nar_10.73.6-2 vanamārtabhṛgaṃ viṣaṇṇavṛkṣaṃ samatīto yamunātaṭīmayāsīḥ //
Nar_10.73.7-1 miyamāya nimajjya vāriṇi tvamabhivīkṣyātha rathe'pi gāndineyaḥ /
Nar_10.73.7-2 vivaśo'jani kinnvidaṃ vibhoste nanu citraṃ tvavalokanaṃ samantāt //
Nar_10.73.8-1 punareṣa nimajjya puṇyaśālī puruṣaṃ tvāṃ paramaṃ bhumaṅgabhoge /
Nar_10.73.8-2 arikambugadāmbujaiḥ sphurantaṃ surasiddhoghaparītamāluloke //
Nar_10.73.9-1 sa tadā paramātmasaukhyasindhau vinimagnaḥ praṇuvan prakārabhedaiḥ /
Nar_10.73.9-2 avilokya punaśca harṣasindhoranuvṛttyā pulakāvṛto yayau tvām //
Nar_10.73.10-1 kimu śītalimā mahān jale yat pulako'sāviti coditena tena /
Nar_10.73.10-2 atiharṣaniruttareṇa sārdhaṃ rathavāsī pavaneśa! pāhi māṃ tvam //
Nar_10.74.1-1 samprāpto mathurāṃ dinārdhavigame tatrāntarasmin vasa-
Nar_10.74.1-2 nnārāme vihitāśanaḥ sakhijanairyātaḥ purīmīkṣitum /
Nar_10.74.1-3 prāpo rājapathaṃ ciraśrutidhṛtavyālokakautūhala-
Nar_10.74.1-4 strīpuṃsodyadagaṇyapuṇyanigalairākṛṣyamāṇo nu kim //
Nar_10.74.2-1 tvatpādaddutivat sarāgasubhagāstvanmūrtivad yoṣitaḥ
Nar_10.74.2-2 samprāptā vilasatpayodhararuco lolā bhavaddṛṣṭivat /
Nar_10.74.2-3 hāriṇyastvadurassthalīvadayi te mandasmitaprauḍhiva-
Nar_10.74.2-4 nnairmalyollasitāḥ kacaugharucivad rājatkalāpāśritāḥ //
Nar_10.74.3-1 tāsāmākalayannapāṅgavalanairmodaṃ praharṣādbhuta-
Nar_10.74.3-2 vyāloleṣu janeṣu tatra rajakaṃ kañcit paṭīṃ prārthayan /
Nar_10.74.3-3 kaste dāsyati rājakīyavasanaṃ yāhīti tenoditaḥ
Nar_10.74.3-4 sadyastasya kareṇa śīrṣamahṛthāḥ so'pyāpa puṇyāṃ gatim //
Nar_10.74.4-1 bhūyo vāyakamekamāyatamatiṃ toṣeṇa veṣocitaṃ
Nar_10.74.4-2 dāśvāṃsaṃ svapadaṃ ninetha sukṛtaṃ ko veda jīvātmanām /
Nar_10.74.4-3 mālābhiḥ stabakaiḥ stavairapi punarmālākṛtā mānito
Nar_10.74.4-4 bhaktiṃ tena vṛtāṃ dideśitha parāṃ lakṣmīṃ ca lakṣmīpate! //
Nar_10.74.5-1 kubjāmabjavilocanāṃ pathi punardṛṣṭvāṅgarāge tayā
Nar_10.74.5-2 datte sādhu kilāṅgarāgamadadāstasyā mahāntaṃ hṛdi /
Nar_10.74.5-3 cittasthāmṛjutāmatha prathayituṃ gātre'pi tasyāḥ sphuṭaṃ
Nar_10.74.5-4 gṛhṇan mañju kareṇa tāmudanayastāvajjagatsundarīm //
Nar_10.74.6-1 tāvanniścitavaibhavāstava vibho! nātyantapāpā janā
Nar_10.74.6-2 yatkiñcid dadate sma śaktyanuguṇaṃ tāmbulamālyādikam /
Nar_10.74.6-3 gṛhṇānaḥ kusumādi kiñcana tadā mārge nibaddhāñjalir-
Nar_10.74.6-4 nātiṣṭhaṃ bata yato'dya vipulāmārtiṃ vrajāmi prabho! //
Nar_10.74.7-1 eṣyāmīti vimuktayāpi bhagavannālepadātryā tayā
Nar_10.74.7-2 dūrāt kātarayā nirīkṣitagatistvaṃ prāviśo gopuram /
Nar_10.74.7-3 āghoṣānumitatvadāgamamahāharṣollaladdevakī-
Nar_10.74.7-4 vakṣojapragalatpayorasamiṣāt tvatkīrtirantargatā //
Nar_10.74.8-1 āviṣṭo nagarīṃ mahotsavavatīṃ kodaṇḍaśālāṃ vrajan
Nar_10.74.8-2 mādhuryeṇa nu tejasā nu puruṣairdūreṇa dattāntaraḥ /
Nar_10.74.8-3 sragbhirbhūṣitamarcitaṃ varadhanurmā meti vādāt puraḥ
Nar_10.74.8-4 prāgṛhṇāḥ samaropayaḥ kila samākrākṣīrabhāṅkṣīrapi //
Nar_10.74.9-1 śvaḥ kaṃsakṣapaṇotsavasya purataḥ prārambhatūryopama-
Nar_10.74.9-2 ścāpadhvaṃsamahādhvanistava vibho! devānaromāñcayat /
Nar_10.74.9-3 kaṃsasyāpi ca vepathustaduditaḥ kodaṇḍakhaṇḍadvayī-
Nar_10.74.9-4 caṇḍābhyāhatarakṣipūruṣaravairutkūlito'bhūt tvayā //
Nar_10.74.10-1 śiṣṭairduṣṭajanaiśca dṛṣṭamihimā prītyā ca bhītyā tataḥ
Nar_10.74.10-2 saṃpaśyan purasampadaṃ pravivaran sāyaṃ gato vāṭikām /
Nar_10.74.10-3 śrīdāmnā saha rādhikāvirahajaṃ khedaṃ vadan prasvapa-
Nar_10.74.10-4 nnānandannavatārakāryaghaṭanād vāteśa! saṃrakṣa mām //
Nar_10.75.1-1 prātaḥ santrastabhojakṣitipativacasā prastute mallatūrye
Nar_10.75.1-2 saṅghe rājñāṃ ca mañcānabhiyayuṣi gate nandagope'pi harmyam /
Nar_10.75.1-3 kaṃse saudhādhirūḍhe tvamapi sahabalaḥ sānugaścāruveṣo
Nar_10.75.1-4 raṅgadvāraṃ gato'bhūḥ kupitakuvalayāpīḍanāgāvalīḍham //
Nar_10.75.2-1 pāpiṣṭhāpehi mārgād drutamiti vacasā niṣṭurakruddhabuddhe-
Nar_10.75.2-2 ragbaṣṭhasya praṇodādadhikajavajuṣā hastinā gṛhyamāṇaḥ /
Nar_10.75.2-3 kelīmukto'tha gopīkucakalaśaciraspardhinaṃ kumbhamasya
Nar_10.75.2-4 vyāhatyālīyathāstvaṃ caraṇabhuvi punarnirgato valguhāsī //
Nar_10.75.3-1 hastaprāpyo'pyagamyo jhaṭiti munijanasyeva dhāvan gajendraṃ
Nar_10.75.3-2 krīḍannāpatya bhūmau punarabhipatatastasya dantaṃ sajīvam /
Nar_10.75.3-3 mūlādunmūlya tanmūlagamahitamahāmauktikānyātmamitre
Nar_10.75.3-4 prādāstvaṃ hāramebhirlalitaviracitaṃ rādhikāyai diśeti //
Nar_10.75.4-1 gṛhṇānaṃ dantamaṃse yutamatha halinā raṅgamaṅgāviśantaṃ
Nar_10.75.4-2 tvāṃ maṅgalyāṅgabhaṅgīrabhasahṛtamanolocanā vīkṣya lokāḥ /
Nar_10.75.4-3 haṃho dhanyo nu nando nahi nahi paśupālāṅganā no yaśodā
Nar_10.75.4-4 no no dhanyekṣaṇāḥ smastrijagati vayameveti sarve śaśaṃsuḥ //
Nar_10.75.5-1 pūrṇaṃ brahmaiva sākṣānniravadhiparamānandasāndraprakāśaṃ
Nar_10.75.5-2 gopeṣu tvaṃ vyalāsīrna khalu bahujanaistāvadāvedito'bhūḥ /
Nar_10.75.5-3 dṛṣṭvātha tvāṃ tadedaṃprathamamupagate puṇyakāle janaughāḥ
Nar_10.75.5-4 pūrṇānandā vipāpāḥ sarasamabhijagustvatkṛtāni smṛtāni //
Nar_10.75.6-1 cāṇūro mallavīrastadanu nṛpagirā muṣṭiko muṣṭiśālī
Nar_10.75.6-2 tvāṃ rāmaṃ cābhipede jhaṭajhaṭiti mitho muṣṭipātātirūkṣam /
Nar_10.75.6-3 utpātāpātanākarṣaṇavividharaṇānyāsatāṃ tatra citraṃ
Nar_10.75.6-4 mṛtyoḥ prāgeva mallaprabhuragamadayaṃ bhūriśo bandhamokṣān //
Nar_10.75.7-1 hā dhik kaṣṭaṃ kumaārau sulalitavapuṣau mallavīrau kaṭhorau
Nar_10.75.7-2 na drakṣyāmo vrajāmastvaritamiti jane bhāṣamāṇe tadānīm /
Nar_10.75.7-3 cāṇūraṃ taṃ karādbhrāmaṇavigaladasuṃ pothayāmāsithorvyāṃ
Nar_10.75.7-4 piṣṭo'bhūnmuṣṭiko'pi drutamatha halinā naṣṭaśiṣṭairdadhāve //
Nar_10.75.8-1 kaṃsaḥ saṃvāryaṃ tṅryaṃ khalamatiravidan kāryamāryān pit ṃstā-
Nar_10.75.8-2 nāhantuṃ vyāptamūrtestava ca samaśiṣad mañcamañcannudañcata-
Nar_10.75.8-3 khaṅgavyāvalgadussaṃgrahamapi ca haṭhāt prāgrahīraugrasenim //
Nar_10.75.9-1 sadyo niṣpiṣṭasandhiṃ bhuvi narapatimāpātya tasyopariṣṭāt
Nar_10.75.9-2 tvayyāpātye tadaiva tvadupari patitā nākināṃ puṣpavṛṣṭiḥ /
Nar_10.75.9-3 kiṃ kiṃ brūmastadānīṃ satatamapi bhiyā tvadgatātmā sa bheje
Nar_10.75.9-4 sāyujyaṃ tvadvadhotthā parama! paramiyaṃ vāsanā kālanemeḥ //
Nar_10.75.10-1 tad bhrāt naṣṭa piṣṭvā drutamatha pitarau sannamannugrasenaṃ
Nar_10.75.10-2 kṛtvā rājānamuccairyadukulamakhilaṃ modayan kāmadānaiḥ /
Nar_10.75.10-3 bhaktānāmuttamaṃ coddhavamamaragurorāptanītiṃ sakhāyaṃ
Nar_10.75.10-4 labdhvā tuṣṭo nagaryāṃ pavanapurapate! rundhi me sarvarogān //
Nar_10.76.1-1 gatvā sāndīpanimatha catuṣṣaṣṭimātrairahobhiḥ
Nar_10.76.1-2 sarvajñastvaṃ saha musalinā sarvavidyāṃ gṛhītvā /
Nar_10.76.1-3 putraṃ naṣṭaṃ yamanilayanādāhṛtaṃ dakṣiṇārthaṃ
Nar_10.76.1-4 dattvā tasmai nijapuramagā nādayan pāñcajanyam //
Nar_10.76.2-1 smṛtvā smṛtvā paśupasudṛśaḥ premabhārapraṇunnāḥ
Nar_10.76.2-2 kāruṇyena tvamapi vivaśaḥ prahiṇoruddhavaṃ tam /
Nar_10.76.2-3 kiñcāmuṣmai paramasuhṛde bhaktavaryāya tāsāṃ
Nar_10.76.2-4 bhaktyudrekaṃ sakalabhuvane durlabhaṃ darśayiṣyan //
Nar_10.76.3-1 tvanmāhātmyaprathimapiśunaṃ gokulaṃ prāpya sāyaṃ
Nar_10.76.3-2 tvadvārtābhirbahu sa ramayāmāsa nandaṃ yaśodām /
Nar_10.76.3-3 prātardṛṣṭvā maṇimayarathaṃ śaṅkitāḥ paṅkajākṣyaḥ
Nar_10.76.3-4 śrutvau prāptaṃ bhavadanucaraṃ tyaktakāryāḥ samīyuḥ //
Nar_10.76.4-1 dṛṣṭvā cainaṃ tvadupamalasadveṣabhūṣābhirāmaṃ
Nar_10.76.4-2 smṛtvā smṛtvā tava vilasitānyuccakaistāni tāni /
Nar_10.76.4-3 ruddhālāpāḥ kathamapi punargadgadāṃ vācamūcuḥ
Nar_10.76.4-4 saujanyādīn nijaparabhidāmapyalaṃ vismarantyaḥ //
Nar_10.76.5-1 śrīman! kiṃ tvaṃ pitṛjanakṛte preṣito nirdayena
Nar_10.76.5-2 kvāsau kānto nagarasudṛśāṃ hā hare! nātha! pāyāḥ /
Nar_10.76.5-3 āśleṣāṇāmamṛtavapuṣo hanta te cumbanānā-
Nar_10.76.5-4 munmādānāṃ kuhakavacasāṃ vismaret kānta! kā vā //
Nar_10.76.6-1 rāsakrīḍālulitalalitaṃ viślathatkeśapāśaṃ
Nar_10.76.6-2 mandodbhinnaśramajalakaṇaṃ lobhanīyaṃ tvadaṅgam /
Nar_10.76.6-3 kāruṇyābdhe! sakṛdapi samāliṅgituṃ darśayeti
Nar_10.76.6-4 premonmādād bhuvanamadana! tvatpriyāstvāṃ vilepuḥ //
Nar_10.76.7-1 evamprāyairvivaśavacanairākulā gopikāstās-
Nar_10.76.7-2 tvatsandeśaiḥ prakṛtimanayat so'tha vijñānagarbhaiḥ /
Nar_10.76.7-3 bhūyastābhirmuditamatibhistvanmayībhirvadhūbhis-
Nar_10.76.7-4 tattadvārtāsarasamanayat kānicid vāsarāṇi //
Nar_10.76.8-1 tvatprodgāṇaiḥ sahitamaniśaṃ sarvato gehakṛtyaṃ
Nar_10.76.8-2 tvadvārtaiva prasarati mithaḥ saiva cotsvāpalāpāḥ /
Nar_10.76.8-3 ceṣṭāḥ prāyastvadanukṛtayastvanmayaṃ sarvamevaṃ
Nar_10.76.8-4 dṛṣṭvā tatra vyamuhadadhikaṃ vismayāduddhavo'yam //
Nar_10.76.9-1 rādhāyā me priyatamamidaṃ matpriyaivaṃ bravīti
Nar_10.76.9-2 tvaṃ kiṃ maunaṃ kalayasi sakhe! māninī matpriyeva /
Nar_10.76.9-3 ityādyeva pravadati sakhi! tvatpriyo nirjane mā-
Nar_10.76.9-4 mitthaṃvādairaramayadayaṃ tvatpriyāmutpalākṣīm //
Nar_10.76.10-1 eṣyāmi drāganupagamanaṃ kevalaṃ kāryabhārād
Nar_10.76.10-2 viśleṣe'pi smaraṇadṛḍhatāsambhavānmāstu khedaḥ /
Nar_10.76.10-3 brahmānande milati nacirāt saṅgamo vā viyogas-
Nar_10.76.10-4 tulyo vaḥ syāditi tava girā so'karonnirvyathāstāḥ //
Nar_10.76.11-1 evaṃ bhaktiḥ sakalabhuvane neśitā na śrutā vā
Nar_10.76.11-2 kiṃ śāstraughaiḥ kimiha tapasā gopikābhyo namo'stu /
Nar_10.76.11-3 ityānandākulamupagataṃ gokulāduddhavaṃ taṃ
Nar_10.76.11-4 dṛṣṭvā hṛṣṭo gurupurapate! pāhi māmāmayaughāt //
Nar_10.77.1-1 sairandhryāstadanu ciraṃ smarāturāyā
Nar_10.77.1-2 yāto'bhūḥ salalitamuddhavena sārdham /
Nar_10.77.1-3 āvāsaṃ tvadupagamotsavaṃ sadaiva
Nar_10.77.1-4 dhyāyantyāḥ pratidinavāsasajjikāyāḥ //
Nar_10.77.2-1 upagate tvayi pūrṇamanorathāṃ
Nar_10.77.2-2 pramadasambhramakamprapayodharām /
Nar_10.77.2-3 vividhamānanamādadhatīṃ mudā
Nar_10.77.2-4 rahasi tāṃ ramayañcakṛṣe sukham //
Nar_10.77.3-1 pṛṣṭā varaṃ punarasāvavṛṇod varākī
Nar_10.77.3-2 bhūyastvayā suratameva niśāntareṣu /
Nar_10.77.3-3 sāyujyamastviti vaded budha eva kāmaṃ
Nar_10.77.3-4 sāmīpyamastvaniśāmityapi nābravīt kim //
Nar_10.77.4-1 tato bhavān deva! niśāsu kāsucin-
Nar_10.77.4-2 mṛgīdṛśaṃ tāṃ nibhṛtaṃ vinodayan /
Nar_10.77.4-3 adādupaśloka iti śrutaṃ sutaṃ
Nar_10.77.4-4 sa nāradāt sāttvatatantravid babhau //
Nar_10.77.5-1 akrūramandiramito'tha baloddhavābhyā-
Nar_10.77.5-2 mabhyarcito bahu nuto muditena tena /
Nar_10.77.5-3 enaṃ visṛjya vipināgatapāṇḍaveya-
Nar_10.77.5-4 vṛttaṃ viveditha tathā dhṛtarāṣṭraceṣṭām //
Nar_10.77.6-1 vighātājjāmātuḥ paramasuhṛdo bhojanṛpater-
Nar_10.77.6-2 jarāsandhe rundhatyanavadhiruṣāndhe'tha mathurām /
Nar_10.77.6-3 rathādyairdyolabdhaiḥ katipayabalastvaṃ balayuta-
Nar_10.77.6-4 strayoviṃśatyakṣauhiṇi tadupanītaṃ samahṛthāḥ //
Nar_10.77.7-1 baddhaṃ balādatha balena balottaraṃ tvaṃ
Nar_10.77.7-2 bhūyo balodyamarasena mumocithainam /
Nar_10.77.7-3 niśśeṣadigjayasamāhṛtaviśvasainyāt
Nar_10.77.7-4 ko'nyastato hi balapauruṣavāṃstadānīm //
Nar_10.77.8-1 bhagnaḥ sa lagnahṛdayo'pi nṛpaiḥ praṇunno
Nar_10.77.8-2 yuddhaṃ tvayā vyadhita ṣoḍaśakṛtva evam /
Nar_10.77.8-3 akṣauhiṇīḥ śiva śivāsya jaghantha viṣṇo!
Nar_10.77.8-4 sambhūya saikanavatitriśataṃ tadānīm //
Nar_10.77.9-1 aṣṭādaśe'sya samare samupeyuṣi tvaṃ
Nar_10.77.9-2 dṛṣṭvā puro'tha yavanaṃ yavanatrikoṭyā /
Nar_10.77.9-3 tvaṣṭrā vidhāpya puramāśu payodhimadhye
Nar_10.77.9-4 tatrātha yogabalataḥ svajanānanaiṣīḥ //
Nar_10.77.10-1 padbhyāṃ tvaṃ padmamālī cakit iva purānnirgato dhāvamāno
Nar_10.77.10-2 mleccheśenānuyāto vadhasukṛtavihīnena śaile nyalaiṣīḥ /
Nar_10.77.10-3 suptenāṅghryāhatena drutamatha mucukundena bhasmīkṛte'smin
Nar_10.77.10-4 bhūpāyāsmai guhānte sulalitavapuṣā tasthiṣe bhaktibhāje //
Nar_10.77.11-1 ekṣvāko'haṃ virakto'smyakhilanṛpasukhe tvatprasādaikakāṅkṣī
Nar_10.77.11-2 hā deveti stuvantaṃ varavitatiṣu taṃ nispṛhaṃ vīkṣya hṛṣyan /
Nar_10.77.11-3 muktestulyāṃ ca bhaktiṃ dhutasakalamalaṃ mokṣamapyāśu dattvā
Nar_10.77.11-4 kāryaṃ hiṃsāviśuddhyai tapa iti ca tadā prārtha lokapratītyai //
Nar_10.77.12-1 tadanu mathurāṃ gatvā hatvā camūṃ yavanāhṛtāṃ
Nar_10.77.12-2 magadhapatinā mārge sainyaiḥ pureva nivāritaḥ /
Nar_10.77.12-3 caramavijayaṃ darpāyāsmai pradāya palāyito
Nar_10.77.12-4 jaladhinagarīṃ yāto vātālayeśvara! pāhi mām //
Nar_10.78.1-1 tridivavardhakivardhitakauśalaṃ tridaśdattasamastavibhūtimat /
Nar_10.78.1-2 jaladhimadhyagataḥ tvamabhūṣayo navapuraṃ vapurañcitarociṣā //
Nar_10.78.2-1 daduṣi revatabhubhṛti revatīṃ halabhṛte tanayāṃ vidhiśāsanāt /
Nar_10.78.2-2 mahitamutsavaghoṣamapūpuṣaḥ samuditairmuditaiḥ saha yādavaiḥ //
Nar_10.78.3-1 atha vidarbhasutāṃ khalu rukmiṇīṃ praṇayiṇīṃ tvayi deva! sahodaraḥ /
Nar_10.78.3-2 svayamaditsata cedimahībhuje svatamasā tamasādhumupāśrayan //
Nar_10.78.4-1 ciradhṛtapraṇayā tvayi bālikā sapadi kāṅkṣitabhaṅgasamākulā /
Nar_10.78.4-2 tava nivedayituṃ dvijamādiśat svakadanaṃ kadanaṅgavinirmitam //
Nar_10.78.5-1 dvijasuto'pi ca tūrṇamupāyayau tava puraṃ hi durāśadurāsadam /
Nar_10.78.5-2 mudamavāpa ca sādarapūjitaḥ sa bhavatā bhavatāpahṛtā svayam //
Nar_10.78.6-1 sa ca bhavantamavocata kuṇḍine nṛpasutā khalu rājati rukmiṇī /
Nar_10.78.6-2 tvayi samutsukayā nijadhīratārahitayā hi tayā prahito'smyaham //
Nar_10.78.7-1 tava hṛtāsmi puraiva guṇairahaṃ harati māṃ kila cedinṛpo'dhunā /
Nar_10.78.7-2 ayi kṛpālaya! pālaya māmiti prajagade jagadekapate! tayā //
Nar_10.78.8-1 aśaraṇāṃ yadi māṃ tvamupekṣase sapadi jīvitameva jāhāmyaham /
Nar_10.78.8-2 iti girā sutanoratanod bhṛśaṃ suhṛdayaṃ hṛdayaṃ tava kātaram //
Nar_10.78.9-1 akathayastvamathainamaye sakhe! tadadhikā mama manmathavedanā /
Nar_10.78.9-2 nṛpasamakṣamupetya harāmyahaṃ tadayi tāṃ dayitāmasitekṣaṇām //
Nar_10.78.10-1 pramuditena ca tena samaṃ tadā rathagato laghu kuṇḍinameyivān /
Nar_10.78.10-2 gurumarutpuranāyaka! me bhavān vitanutāṃ tanutāṃ nikhilāpadām //
Nar_10.79.1-1 balasametabalānugato bhavān puramagāhata bhīṣmakamānitaḥ /
Nar_10.79.1-2 dvijasutaṃ tvadupāgamavādinaṃ dhṛtarasā tarasā praṇanāma sā //
Nar_10.79.2-1 bhuvanakāntamavekṣya bhavadvapurnṛpasutasya niśamya ca ceṣṭitam /
Nar_10.79.2-2 vipulakhedajuṣāṃ puravāsināṃ saruditairuditairagamanniśā //
Nar_10.79.3-1 tadanu vanditumindumukhī śivāṃ vihitamaṅgalabhūṣaṇabhāsurā /
Nar_10.79.3-2 niragamad bhavadarpitajīvitā svapurataḥ purataḥ subhaṭāvṛtā //
Nar_10.79.4-1 kulavadhūbhirupetya kumārikā girisutāṃ paripūjya ca sādaram /
Nar_10.79.4-2 muhurayācata tatpadapaṅkaje nipatitā patitāṃ tava kevalam //
Nar_10.79.5-1 samavalokya kutuhalasaṅkule nṛpakule nibhṛtaṃ tvayi ca sthite /
Nar_10.79.5-2 nṛpasutā niragād girijālayāt suruciraṃ rucirañjitadiṅmukhā //
Nar_10.79.6-1 bhuvanamohanarūparucā tadā vivaśitākhilarājakadambayā /
Nar_10.79.6-2 tvamapi deva! kaṭākṣavimokṣaṇaiḥ pramadayā madayāñcakṛṣe manāk //
Nar_10.79.7-1 kva tu gamiṣyasi candramukhīti tāṃ sarasametya kareṇa haran kṣaṇāt /
Nar_10.79.7-2 samadhiropya rathaṃ tvamapāhṛthā bhuvi tato vitato ninado dviṣām //
Nar_10.79.8-1 kva nu gataḥ paśupāla iti krudhā kṛtaraṇā yadubhiśca jitā nṛpāḥ /
Nar_10.79.8-2 na tu bhavānudacālyata tairaho piśunakaiḥ śunakairiva kesarī //
Nar_10.79.9-1 tadanu rukmiṇamāgatamāhave vadhamupekṣya nibadhya virūpayan /
Nar_10.79.9-2 hṛtamadaṃ parimucya baloktibhiḥ puramayā ramayā saha kāntayā //
Nar_10.79.10-1 navasamāgamaljjitamānasāṃ praṇayakautukajṛmbhitamanmathām /
Nar_10.79.10-2 aramayaḥ khalu nātha! yathāsukhaṃ rahasi tāṃ hasitāṃśulasanmukhīm //
Nar_10.79.11-1 vividhanarma bhirevamaharniśaṃ pramadamākalayan punarekadā /
Nar_10.79.11-2 ṛjumateḥ kila vakrāgirā bhavān varatanoratanodatilolatām //
Nar_10.79.12-1 tadadhikairatha lālanakauśalaiḥ praṇayinīmadhikaṃ ramayannimām /
Nar_10.79.12-2 ayi mukunda! bhavaccaritāni naḥ pragadatāṃ gadatāntimapākuru //
Nar_10.80.1-1 satrājitastvamatha lubdhavadarkalabdhaṃ
Nar_10.80.1-2 divyaṃ spamantakamaṇiṃ bhagavannayācīḥ /
Nar_10.80.1-3 tatkāraṇaṃ bahuvidhaṃ mama bhāti nūnaṃ
Nar_10.80.1-4 tasyātmajāṃ tvayi ratāṃ chalato vivoḍhum //
Nar_10.80.2-1 adattaṃ taṃ tubhyaṃ maṇivaramanenālpamanasā
Nar_10.80.2-2 prasenastadbhrātā galabhuvi vahan prāp mṛgayām /
Nar_10.80.2-3 ahannenaṃ siṃho maṇimahasi māṃsabhramavaśāt
Nar_10.80.2-4 kapīndrastaṃ hatvā maṇimapi ca bālāya dadivān //
Nar_10.80.3-1 śaśaṃsuḥ satrājidgiramanu janāstvāṃ maṇiharaṃ
Nar_10.80.3-2 janānāṃ pīyūṣaṃ bhavati guṇināṃ doṣakaṇikā /
Nar_10.80.3-3 tataḥ sarvajño'pi svajanasahito mārgaṇaparaḥ
Nar_10.80.3-4 prasenaṃ taṃ dṛṣṭvā harimapi gato'bhūḥ kapiguhām //
Nar_10.80.4-1 bhavantamavitarkayannativayāḥ svayaṃ jāmbavān
Nar_10.80.4-2 mukundaśaranaṃ hi māṃ ka iha roddhumityālapan /
Nar_10.80.4-3 vibho! raghupate! hare! jaya jayetyalaṃ muṣṭibhi-
Nar_10.80.4-4 ścaraṃstava samarcanaṃ vyadhita bhaktacūḍāmaṇiḥ //
Nar_10.80.5-1 buddhvātha tena dattāṃ navaramaṇīṃ varamaṇīṃ ca parigṛhṇan /
Nar_10.80.5-2 anugṛhṇannamumāgāḥ sapadi ca satrājite maṇiṃ prādāḥ //
Nar_10.80.6-1 tadanu sa khalu vrīḍālolo vilolavilocanāṃ
Nar_10.80.6-2 duhitaramaho dhīmān bhāmāṃ giraiva parārpitām /
Nar_10.80.6-3 adita maṇinā tubhyaṃ labhyaṃ sametya bhavānapi
Nar_10.80.6-4 pramuditamanāstasyaivādānmaṇīṃ gahanāśayaḥ //
Nar_10.80.7-1 vrīḍākulāṃ ramayati tvayi satyabhāmāṃ
Nar_10.80.7-2 kaunteyadāhakathayātha kurūn prayāte /
Nar_10.80.7-3 hī gāndineyakṛtavarmagirā nipātya
Nar_10.80.7-4 satrājitaṃ śatadhanurmaṇimājahāra //
Nar_10.80.8-1 śokāt kurūnupagatāmavalokya kāntāṃ
Nar_10.80.8-2 hatvā drutaṃ śatadhunaṃ samaharṣayastām /
Nar_10.80.8-3 ratne saśaṅka iva maithilagehametya
Nar_10.80.8-4 rāmo gadāṃ samaśiśikṣata dhārtarāṣṭram //
Nar_10.80.9-1 akrūra eṣa bhagavan! bhavadicchayaiva
Nar_10.80.9-2 satrājitaḥ kucaritasya yuyoja hiṃsām /
Nar_10.80.9-3 akrūrato maṇimanāhṛtavān punastvaṃ
Nar_10.80.9-4 tasyaiva bhūtimupadhātumiti bruvanti //
Nar_10.80.10-1 bhaktastvayi sthirataraḥ sa hi gāndineyas-
Nar_10.80.10-2 tasyaiva kāpathamatiḥ kathamīśa! jātā /
Nar_10.80.10-3 vijñānavān praśamavānahamityudīrṇaṃ
Nar_10.80.10-4 garvaṃ dhruvaṃ śamayituṃ bhavatā kṛtaiva //
Nar_10.80.11-1 yātaṃ bhayena kṛtavarmayutaṃ punasta-
Nar_10.80.11-2 māhūya tadvinihitaṃ ca maṇiṃ prakāśya /
Nar_10.80.11-3 tatriva suvaratadhare vinidhāya tuṣyan
Nar_10.80.11-4 bhāmākucāntaraśayaḥ pavaneśa! pāyāḥ //
Nar_10.81.1-1 snigdhāṃ mugdhāṃ satatamapi tāṃ lālayan satyabhāmāṃ
Nar_10.81.1-2 yāto bhūyaḥ saha khalu tayā yājñasenīvivāham /
Nar_10.81.1-3 pārthaprītyai punarapi panāgāsthito hastipuryāṃ
Nar_10.81.1-4 śakraprasthaṃ puramapi vibho! saṃvidhāyāgato'bhūḥ //
Nar_10.81.2-1 bhadrāṃ bhadrāṃ bhavadavarajāṃ kauraveṇārthyamānāṃ
Nar_10.81.2-2 tvadvācā tāmahṛta kuhanāmaskarī śakrasūnuḥ /
Nar_10.81.2-3 tatra kruddhaṃ balamanunayan pratyagāstena sārdhaṃ
Nar_10.81.2-4 śakraprasthaṃ priyasakhamude satyabhāmāsahāyaḥ //
Nar_10.81.3-1 tatra krīḍannapi ca yamunākūladṛṣṭāṃ gṛhītvā
Nar_10.81.3-2 tāṃ kālindīṃ nagaramagamaḥ khāṇḍavaprīṇitāgniḥ /
Nar_10.81.3-3 bhrātṛtrastāṃ praṇayavivaśāṃ deva! paitṛṣvaseyīṃ
Nar_10.81.3-4 rājñāṃ madhye sapadi jahriṣe mitravindāmavantīm //
Nar_10.81.4-1 satyāṃ gatvā punarudavaho nagnajinnandanāṃ tāṃ
Nar_10.81.4-2 baddhvā saptāpi ca vṛṣavarān saptamūrtirnimeṣāt /
Nar_10.81.4-3 bhadrāṃ nāma pradaduratha te deva! santardanādyās-
Nar_10.81.4-4 tatsodaryāṃ varada! bhavataḥ sāpi paitṛṣvaseyī //
Nar_10.81.5-1 pārthādyairapyakṛtalavanaṃ toyamātrābhilakṣyaṃ
Nar_10.81.5-2 lakṣaṃ chitvā śapharamavṛthā lakṣaṇāṃ madrakanyām /
Nar_10.81.5-3 aṣṭāvevaṃ tava samabhavan vallabhāstatra madhye
Nar_10.81.5-4 śuśrotha tvaṃ surapatigirā bhaumaduśceṣṭitāni //
Nar_10.81.6-1 smṛtāyātaṃ pakṣipravaramadhirūḍhastvamagamo
Nar_10.81.6-2 vahannaṅke bhāmāmupavanamivārātinagaram /
Nar_10.81.6-3 vibhindan durgāṇi truṭitapṛtanāśonitarasaiḥ
Nar_10.81.6-4 puraṃ tāvat prāgjyotiṣamakuruthāḥ śoṇitapūram //
Nar_10.81.7-1 murastvāṃ pañcāsyo jaladhivanamadhyādudapatat
Nar_10.81.7-2 sa cakre cakreṇa pradalitaśirā maṅkṣu bhavatā /
Nar_10.81.7-3 catudantairdantāvalapatibhirindhānasamaraṃ
Nar_10.81.7-4 rathāṅgenacchitvā narakamakarostīrṇarakam //
Nar_10.81.8-1 stuto bhūmyā rājyaṃ sapadi bhagadatte'sya tanaye
Nar_10.81.8-2 gajaṃ caikaṃ dattvā prajighāyitha nāgān nijapurīm /
Nar_10.81.8-3 khalenābaddhānāṃ svagatamanasāṃ ṣoḍaśa punaḥ
Nar_10.81.8-4 sahasrāṇi strīṇāmapi ca dhanarāśiṃ ca vipulam //
Nar_10.81.9-1 bhaumāpāhṛtakuṇḍalaṃ tadaditerdātuṃ prayāto divaṃ
Nar_10.81.9-2 śakrādyairmahitaḥ samaṃ dayitayā dyustrīṣu dattahviyā /
Nar_10.81.9-3 hṛtvā kalpataruṃ ruṣābhipatitaṃ jitvendramabhyāgamas-
Nar_10.81.9-4 tattu śrīmadadoṣa īdṛśa iti vyākhyātumevākṛthāḥ //
Nar_10.81.10-1 kalpadruṃ satyabhāmābhavanabhuvi sṛjan dvyaṣṭasāhasrayoṣāḥ
Nar_10.81.10-2 svīkṛtya pratyagāraṃ vihitabahuvapurlālayan kelibhedaiḥ /
Nar_10.81.10-3 āścaryānnāradālokitavividhagatistatra tatrāpi gehe
Nar_10.81.10-4 bhūyaḥ sarvāsu kurvan daśa daśa tanayān pāhi vātālayeśa! //
Nar_10.82.1-1 pradyumno raukmiṇeyaḥ sa khalu tava kalā śambareṇāhṛtastaṃ
Nar_10.82.1-2 hatvā ratyā sahāpto nijapūramaharad rukmikanyāṃ ca dhanyām /
Nar_10.82.1-3 tatputro'thāniruddho guṇanidhiravahad rocanāṃ rukmipautrīṃ
Nar_10.82.1-4 tatrodvāhe gatastvaṃ nyavadhi musalinā rukmyapi dyūtavairāt //
Nar_10.82.2-1 bāṇasya sā balisutasya sahasrabāhor-
Nar_10.82.2-2 māheśvarasya mahitā duhitā kiloṣā /
Nar_10.82.2-3 tvatpautramenamaniruddhamadṛṣṭapūrvaṃ
Nar_10.82.2-4 svapne'nubhūya bhagavan! virahāturābhūt //
Nar_10.82.3-1 yoginyatīva kuśalā khalu citralekhā
Nar_10.82.3-2 tasyāḥ sakhī vilikhatī taruṇānaśeṣān /
Nar_10.82.3-3 tatrāniruddhamuṣyā viditaṃ niśāyā-
Nar_10.82.3-4 māneṣṭa yogabalato bhavato niketāt //
Nar_10.82.4-1 kanyāpure dayitayā sukhamāramantaṃ
Nar_10.82.4-2 cainaṃ kathañcana babandhuṣi śarvabandhau /
Nar_10.82.4-3 śrīnāradoktatadudantadurantaroṣais-
Nar_10.82.4-4 tvaṃ tasya śoṇitapuraṃ yadubhirnyarundhāḥ //
Nar_10.82.5-1 purīpālaḥ śailapriyaduhitṛnātho'sya bhagavān
Nar_10.82.5-2 samaṃ bhūtavrātairyadubalamaśaṅkaṃ nirurudhe /
Nar_10.82.5-3 mahāprāṇo bāṇo jaṭiti yuyudhānena yuyudhe
Nar_10.82.5-4 guhaḥ pradyumnena tvamapi purahantrā jaghaṭiṣe //
Nar_10.82.6-1 niruddhāśeṣāstre mumuhuṣi tavāstreṇa giriśe
Nar_10.82.6-2 drutā bhūtā bhītāḥ pramathakulavīrāḥ pramathitāḥ /
Nar_10.82.6-3 parāskandat skandaḥ kusumaśarabāṇaiśca sacivaḥ
Nar_10.82.6-4 sa kumbhāṇḍo bhāṇḍaṃ navamiva balenāśu bibhide //
Nar_10.82.7-1 cāpānāṃ pañcaśatyā prasabhamupagate chinnacāpe'tha bāṇe
Nar_10.82.7-2 vyarthe yāte sameto jvarapatiraśanairajvari tvajjvareṇa /
Nar_10.82.7-3 jñānī stutvātha dattvā tava caritajuṣāṃ vijvaraṃ sa jvaro'gāt
Nar_10.82.7-4 prāyo'ntarjñānavanto'pi ca bahutamasā raudraceṣṭā hi raudrāḥ //
Nar_10.82.8-1 bāṇaṃ nānāyudhograṃ punarabhipatitaṃ durpadoṣād vitanvan
Nar_10.82.8-2 nirlūnāśeṣadoṣaṃ sapadi bubudhuṣā śaṅkareṇopagītaḥ /
Nar_10.82.8-3 tadvācā śiṣṭabāhudvitayamubhayato nirbhayaṃ tatpriyaṃ taṃ
Nar_10.82.8-4 muktvā taddattamāno nijapuramagamaḥ sāniruddhaḥ sahoṣaḥ //
Nar_10.82.9-1 muhustāvacchakraṃ varuṇamajayo nandaharaṇe
Nar_10.82.9-2 yamaṃ bālānītau davadahanapāne'nilasakham /
Nar_10.82.9-3 vidhiṃ vatsasteye giriśāmiha bāṇasya samare
Nar_10.82.9-4 vibho! viśvotkarṣī tadayamavatāro jayati te //
Nar_10.82.10-1 dvijaruṣā kṛkalāsavapurdharaṃ nṛganṛpaṃ tridivālayamāpayan /
Nar_10.82.10-2 nijajane dvijabhaktimanuttamāmupadiśan pavaneśvara! pāhi mām //
Nar_10.83.1-1 rāme'thagokulagate pramadāprasakte
Nar_10.83.1-2 hūtānupetayamunādamane madāndhe /
Nar_10.83.1-3 svairaṃ samāramati sevakavādamūḍho
Nar_10.83.1-4 dūtaṃ nyayuṅkta tava pauṇḍrakavāsudevaḥ //
Nar_10.83.2-1 nārāyaṇo'hamavatīrṇa ihāsmi bhūmau
Nar_10.83.2-2 dhatse kila tvamapi māmakalakṣaṇāni /
Nar_10.83.2-3 utsṛjya tāni śaraṇaṃ vraja māmiti tvāṃ
Nar_10.83.2-4 dūto jagāda sakalairhasitaḥ sabhāyām //
Nar_10.83.3-1 dūte'tha yātavati yādavasainikastvaṃ
Nar_10.83.3-2 yāto dadarśitha vapuḥ kila pauṇḍrakīyam /
Nar_10.83.3-3 tāpena vakṣasi kṛtāṅkamanalpamūlya-
Nar_10.83.3-4 śrīkaustubhaṃ makarakuṇḍalapītacelam //
Nar_10.83.4-1 kālāyasaṃ nijasudarśanamasyato'sya
Nar_10.83.4-2 kālānalotkarakireṇa sudarśanena /
Nar_10.83.4-3 śīrṣaṃ cakartitha mamarditha cāsya senāṃ
Nar_10.83.4-4 tanmitrakāśipaśiro'pi cakartha kāśyām //
Nar_10.83.5-1 jāḍyena bālakagirāpi kilāhameva
Nar_10.83.5-2 śrīvāsudeva iti rūḍhamatiściraṃ saḥ /
Nar_10.83.5-3 sāyujyameva bhavadaikyadhiyā gato'bhūt
Nar_10.83.5-4 ko nāma kasya sukṛtaṃ kathamityaveyāt //
Nar_10.83.6-1 kāśīśvarasya tanayo'tha sudakṣiṇākhyaḥ
Nar_10.83.6-2 śarvaṃ prapūjya bhavate vihitābhicāraḥ /
Nar_10.83.6-3 kṛtyānalaṃ kamapi bāṇaraṇātibhītair-
Nar_10.83.6-4 bhūtaiḥ kathañcana vṛtaiḥ samamabhyamuñcat //
Nar_10.83.7-1 tālapramāṇacaraṇāmakhilaṃ dahantīṃ
Nar_10.83.7-2 kṛtyāṃ vilokya cakitaiḥ kathito'pi pauraiḥ /
Nar_10.83.7-3 dyūtotsave kamapi no calito vibho! tvaṃ
Nar_10.83.7-4 pārśvasthamāśu visasarjitha kālacakram //
Nar_10.83.8-1 abhyāpatatyamitadhāmni bhavanmahāstre
Nar_10.83.8-2 hā heti vidrutavatī khalu ghorakṛtyā /
Nar_10.83.8-3 roṣāt sudakṣiṇamadakṣiṇaceṣṭitaṃ taṃ
Nar_10.83.8-4 puploṣa cakramapi kāśipurāmadhākṣīt //
Nar_10.83.9-1 sa khalu vivido rakṣoghāte kṛtopakṛtiḥ purā
Nar_10.83.9-2 tava tu kalayā mṛtyuṃ prāptuṃ tadā khalatāṃ gataḥ /
Nar_10.83.9-3 narakasacivo halinā yudhyannaddhā papāta talāhataḥ //
Nar_10.83.10-1 sāmbaṃ kauravyaputrīharaṇaniyamitaṃ sāntvanārthī kurūṇāṃ
Nar_10.83.10-2 yātastadvākyaroṣoddhṛtakarinagaro mocayāmāsa rāmaḥ /
Nar_10.83.10-3 te ghātyāḥ pāṇḍaveyairiti yadupṛtanāṃ nāmucastvaṃ tadānīṃ
Nar_10.83.10-4 taṃ tvāṃ durbodhalīlaṃ pavanapurapate! tāpaśāntyai niṣeve //
Nar_10.84.1-1 kvacidatha tapanoparāgakāle puri nidadhat kṛtavarmakāmasūnū /
Nar_10.84.1-2 yadukulamahilāvṛtaḥ sutīrthaṃ samupagato'si samantapañcakākhyam //
Nar_10.84.2-1 bahutarajanatāhitāya tatra tvamapi punan vinimajjya tīrthatoye /
Nar_10.84.2-2 dvijagaṇaparimuktavittarāśiḥ samamilathāḥ kurupāṇḍavādimitraiḥ //
Nar_10.84.3-1 tava khalu dayitājanaiḥ sametā drupadasutā tvayi gāḍhabhaktibhārā /
Nar_10.84.3-2 taduditabhavadāhṛtiprakārairatimumude samamanyabhāminībhiḥ //
Nar_10.84.4-1 tadanu ca bhagavan! nirīkṣya gopānatikutukādupagamya mānayitvā /
Nar_10.84.4-2 cirataravirahāturāṅgarekhāḥ paśupavadhūḥ sarasaṃ tvamanvayāsīḥ //
Nar_10.84.5-1 sapadi ca bhavadīkṣaṇotsavena pramuṣitamānahṛdāṃ nitambinīnām /
Nar_10.84.5-2 atirasaparimuktakañculīke paricayahṛdyatare kuce nyalaiṣīḥ //
Nar_10.84.6-1 ripujanakalahaiḥ punaḥ punarme samupagatairiyatī vilambanābhūt /
Nar_10.84.6-2 iti kṛtaparirambhaṇe tvayi drāgativivaśā khalu rādhikā nililye //
Nar_10.84.7-1 apagatavirahavyathāstadā tā rahasi vidhāya dadātha tattvabodham /
Nar_10.84.7-2 paramasukhacidātmako'hamātmetyudayatu vaḥ sphuṭameva cetasīti //
Nar_10.84.8-1 sukharasaparimiśrito viyogaḥ kimapi purābhavaduddhavopadeśaiḥ /
Nar_10.84.8-2 samabhavadamutaḥ paraṃ tu tāsāṃ paramasukaikyamayī bhavadvicintā //
Nar_10.84.9-1 munivaranivahaistavātha pitrā duritaśamāya śubhāni pṛcchyamānaiḥ /
Nar_10.84.9-2 tvayi sati kimidaṃ śubhāntarairityuruhasitairapi yājitastadāsau //
Nar_10.84.10-1 sumahati yajane vitāyamāne pramuditamitrajane sahaiva gopāḥ /
Nar_10.84.10-2 yadujanamahitāstrimāsamātraṃ bhavadanuṣaṅgarasaṃ pureva bhejuḥ //
Nar_10.84.11-1 vyapagamasamaye sametya rādhāṃ dṛḍhamupagūhya nirīkṣya vītakhedām /
Nar_10.84.11-2 pramuditahṛdayaḥ puraṃ prayātaḥ pavanapureśvara! pāhi māṃ gadebhyaḥ //
Nar_10.85.1-1 tato magadhabhūmṛtā ciranirodhasaṃkleśitaṃ
Nar_10.85.1-2 śatāṣṭakayutāyutadvitayamīśa! bhūmībhṛtām /
Nar_10.85.1-3 anāthaśaraṇāya te kamapi pūruṣaṃ prāhiṇo-
Nar_10.85.1-4 dayācata sa māgadhakṣapaṇameva kiṃ bhūyasā //
Nar_10.85.2-1 yiyāsurabhimāgadhaṃ tadanu nāradodīritād
Nar_10.85.2-2 yudhiṣṭhiramakhodyamādubhayakāryaparyākulaḥ /
Nar_10.85.2-3 viruddhajayino'dhvarādubhayasiddhirityuddhave
Nar_10.85.2-4 śaśaṃsuṣi nijaiḥ samaṃ puramiyetha yaudhiṣṭhirīm //
Nar_10.85.3-1 aśeṣadayitāyute tvayi samāgate dharmajo
Nar_10.85.3-2 vijitya sahajairmahīṃ bhavadapāṅgasaṃvardhitaiḥ /
Nar_10.85.3-3 śriyaṃ nirupamāṃ vahannahaha bhaktadāsāyitaṃ
Nar_10.85.3-4 bhavantamayi! māgadhe prahitavān sabhīmārjunam //
Nar_10.85.4-1 girivrajapuraṃ gatāstadanu deva! yūyaṃ trayo
Nar_10.85.4-2 yayāca samarotsavaṃ dvijamiṣeṇa taṃ māgadham /
Nar_10.85.4-3 apūrṇasukṛtaṃ tvamuṃ pavanajena saṃgrāmayan
Nar_10.85.4-4 nirīkṣya saha jiṣṇunā tvamapi rājayudhvā sthitaḥ //
Nar_10.85.5-1 aśāntasamaroddhataṃ viṭapapāṭanāsaṃjñayā
Nar_10.85.5-2 nipātya jarasaḥ sutaṃ pavanajena niṣpāṭitam /
Nar_10.85.5-3 vimucya nṛpatīn mudā samanugṛhya bhaktiṃ parāṃ
Nar_10.85.5-4 dideśitha gataspṛhānapi ca dharmaguptyai bhuvaḥ //
Nar_10.85.6-1 pracakruṣi yudhiṣṭhire tadanu rājasūyādhvaraṃ
Nar_10.85.6-2 prasannabhṛtakībhavatsakalarājakavyākulam /
Nar_10.85.6-3 tvamapyayi jagatpate! dvijapadāvanejādikaṃ
Nar_10.85.6-4 cakartha kimu kathyate nṛpavarasya bhāgyonnatiḥ //
Nar_10.85.7-1 tataḥ savanakarmaṇi pravaramagryapūjāvidhiṃ
Nar_10.85.7-2 vicārya sahadevavāganugataḥ sa dharmātmajaḥ /
Nar_10.85.7-3 vyadhatta bhavate mudā sadasi viśvabhūtātmane
Nar_10.85.7-4 tadā sasuramānuṣaṃ bhavanameva tṛptiḥ dadhau //
Nar_10.85.8-1 tataḥ sapadi cedipo muninṛpeṣu tiṣṭhatsvaho
Nar_10.85.8-2 sabhājayati ko jaḍaḥ paśupadurdurūṭaṃ vaṭum /
Nar_10.85.8-3 iti tvayi sa durvacovitatimudvamannāsanā-
Nar_10.85.8-4 dudāpatadudāyudhaḥ samapatannamuṃ pāṇḍavāḥ //
Nar_10.85.9-1 nivārya nijapakṣagānabhimukhasya vidveṣiṇas-
Nar_10.85.9-2 tvameva jahiṣe śiro danujadāriṇā svāriṇā /
Nar_10.85.9-3 janustritayalabdhayā satatacintayā śuddhadhīs-
Nar_10.85.9-4 tvayā sa paramekatāmadhṛta yogināṃ durlabhām //
Nar_10.85.10-1 tataḥ sumāhito tvayā kratuvare nirūḍhe jano
Nar_10.85.10-2 yayau jayati dharmajo jayati kṛṣṇa ityālapan /
Nar_10.85.10-3 khalaḥ sa tu suyodhano dhutamanāḥ sapatnaśriyā
Nar_10.85.10-4 mayārpitasabhāmukhe sthalajalabhramādabhramīt //
Nar_10.85.11-1 tadā hasitamutthitaṃ drupadandanābhīmayo-
Nar_10.85.11-2 rapāṅgakalayā vibho! kimapi tāvadujjṛmbhayan /
Nar_10.85.11-3 dharābharanirākṛtau sapadi nāma bījaṃ vapan
Nar_10.85.11-4 janārdana! marutpurīnilaya! pāhi māmāmayāt //
Nar_10.86.1-1 sālvo bhaiṣmīvivāhe yadubalavijitaścandracūḍād vimānaṃ
Nar_10.86.1-2 vindan saubhaṃ sa māyī tvayi vasati kurūṃstvatpurīmabhyabhāṅkṣīt /
Nar_10.86.1-3 pradyumnastaṃ nirundhannakhilayadubhaṭairnyagrahīdugravīryaṃ
Nar_10.86.1-4 tasyāmātyaṃ dyumantaṃ vyajani ca samaraḥ saptaviṃśatyahāntam //
Nar_10.86.2-1 tāvat tvaṃ rāmaśālī tvaritamupagataḥ khaṇḍitaprāyasainyaṃ
Nar_10.86.2-2 saubheśaṃ taṃ nyarundhāḥ sa ca kila gadayā śārṅgamabhraṃśayat te /
Nar_10.86.2-3 māyātātaṃ vyahiṃsīdapi tava puratastat tvayāpi kṣaṇārdhaṃ
Nar_10.86.2-4 nājñāyītyāhureke tadidamavamataṃ vyāsa eva nyaṣedhīt //
Nar_10.86.3-1 kṣiptvā saubhaṃ gadācūrṇitamudakanidhau maṅkṣu sālve'pi cakre-
Nar_10.86.3-2 ṇotkṛtte dantavaktraḥ prasabhamabhipatannabhyamuñcad gadāṃ te /
Nar_10.86.3-3 kaumodakyā hato'sāvapi sukṛtanidhiścaidyavat prāpadaikyaṃ
Nar_10.86.3-4 sarveṣāmeṣa pūrvaṃ tvayi dhṛtamanasāṃ mokṣaṇārtho'vatāraḥ //
Nar_10.86.4-1 tvayyāyāte'tha jāte kila kurusadasi dyūtake saṃyatāyāḥ
Nar_10.86.4-2 krandantyā yājñasenyāḥ sakaruṇamakṛthāścelamālāmanantām /
Nar_10.86.4-3 annāntaprāptaśarvāṃśajamunicakitadraupadīcintito'tha
Nar_10.86.4-4 prāptaḥ śākānnamaśnan munigaṇamakṛthāstṛptimantaṃ vanānte //
Nar_10.86.5-1 yuddhodyoge'tha mantre milati sati vṛtaḥ phalgunena tvamekaḥ
Nar_10.86.5-2 kauravye dattasainyaḥ karipuramagamo dūtyakṛt pāṇḍavārtham /
Nar_10.86.5-3 mīṣmadroṇādimānye tava khalu vacane dhikkṛte kauraveṇa
Nar_10.86.5-4 vyāvṛṇvan viśvarūpaṃ munisadasi purīṃ kṣobhayitvāgato'bhūḥ //
Nar_10.86.6-1 jiṣṇostvaṃ kṛṣṇa! sūtaḥ khalu samaramukhe bandhughāte dayāluṃ
Nar_10.86.6-2 khinnaṃ taṃ vīkṣya vīraṃ kimidamayi sakhe! nitya eko'yamātmā /
Nar_10.86.6-3 ko vadhyaḥ ko'tra hantā tadiha vadhabhiyaṃ projjhya mayyarpitātmā
Nar_10.86.6-4 dharmyaṃ yuddhaṃ careti prakṛtimanayathā darśayan viśvarūpam //
Nar_10.86.7-1 bhaktottaṃse'tha bhīṣme tava dharaṇibharakṣepakṛtyaikasakte
Nar_10.86.7-2 nityaṃ nityaṃ vibhindatyavanibhṛdayutaṃ prāptasāde ca pārthe /
Nar_10.86.7-3 niśśastratvapratijñāṃ vijahadarivaraṃ dhārayan krodhaśālī-
Nar_10.86.7-4 vādhāvan prāñjaliṃ taṃ nataśirasamatho vīkṣya modādapāgāḥ //
Nar_10.86.8-1 yuddhe droṇasya hastisthiraraṇabhagadatteritaṃ vaiṣṇavāstraṃ
Nar_10.86.8-2 vakṣasyādhatta cakrasthagitaravimahāḥ prārdayan sindhurājam /
Nar_10.86.8-3 nāgāstre karṇamukte kṣitimavanamayan kevalaṃ kṛttamauliṃ
Nar_10.86.8-4 tatre tatrāpi pārthaṃ kimiva na hi bhavān pāṇḍavānāmakārṣīt //
Nar_10.86.9-1 yuddhādau tīrthagāmi sa khalu haladharo naimiśakṣetramṛccha-
Nar_10.86.9-2 nnapratyutthāyisūtakṣayakṛdatha sutaṃ tatpade kalpayitvā /
Nar_10.86.9-3 yajñaghnaṃ balvalaṃ parvaṇi paridalayam snātatīrtho raṇānte
Nar_10.86.9-4 samprāpto bhīmaduryodhanaraṇamaśamaṃ vīkṣya yātaḥ purīṃ te //
Nar_10.86.10-1 saṃsuptadraupadeyakṣapaṇahatadhiyaṃ drauṇimetya tvaduktyā
Nar_10.86.10-2 tanmuktaṃ brāhmamastraṃ samahṛta vijayo mauliratnaṃ ca jahe /
Nar_10.86.10-3 ucchittyai pāṇḍavānāṃ punarapi ca viśatyuttarāgarbhamastre
Nar_10.86.10-4 rakṣannaṅguṣṭhamātraḥ kila jaṭharamagāścakrapāṇirvibho! tvam //
Nar_10.86.11-1 dharmaughaṃ dharmasūnorabhidadhadakhilaṃ chandamṛtyuḥ sa bhīṣmas-
Nar_10.86.11-2 tvāṃ paśyan bhaktibhūmnaiva hi sapadi yayau niṣkalabrahmabhūyam /
Nar_10.86.11-3 saṃyājyāthāśvamedhaistribhiratimahitairdharmajaṃ pūrṇakāmaṃ
Nar_10.86.11-4 samprāpto dvārakāṃ tvaṃ pavanapurapate! pāhi māṃ sarvarogāt //
Nar_10.87.1-1 kucelanāmā bhavataḥ satīrthyatāṃ gataḥ sa sāndīpanimandire dvijaḥ /
Nar_10.87.1-2 tvadekarāgeṇa dhanādiniḥspṛho dināni ninye praśamī gṛhāśramī //
Nar_10.87.2-1 samānaśīlāpi tadāyavallabhā tathaiva no cittahayaṃ sameyusī /
Nar_10.87.2-2 kadācidūce bata vṛttilabdhaye ramāpatiḥ kiṃ na sakhā niṣevyate //
Nar_10.87.3-1 itīrito'yaṃ priyayā kṣudhārtayā jugupsamāno'pi dhane madāvahe /
Nar_10.87.3-2 tadā tvadālokanakautukād yayau vahan paṭānte pṛthukānupāyanam //
Nar_10.87.4-1 gato'yamāścaryamayīṃ bhavatpūrīṃ gṛheṣu śaibyābhavanaṃ sameyivān /
Nar_10.87.4-2 praviśya vaikuṇṭhamivāpa nirvṛtiṃ tavātisambhāvanayā tu kiṃ punaḥ //
Nar_10.87.5-1 prapūjitaṃ taṃ priyayā ca vījitaṃ kare gṛhītvākathayaḥ purā kṛtam /
Nar_10.87.5-2 yadindhanārthaṃ gurudāracoditairapartuvarṣaṃ tadamarṣi kānane //
Nar_10.87.6-1 trapājuṣo'smāt pṛthukaṃ balādatha pragṛhya muṣṭau sakṛdāśite tvayā /
Nar_10.87.6-2 kṛtaṃ kṛtaṃ nanviyateti sambhramād ramā kilopetya karaṃ rurodha te //
Nar_10.87.7-1 bhakteṣu bhaktena sa mānitastvayā purīṃ vasannekaniśāṃ mahāsukham /
Nar_10.87.7-2 batāparedyurdraviṇaṃ vinā yayau vicitrarūpastava khalvanugrahaḥ //
Nar_10.87.8-1 yadi hyayāciṣyamadāsyadacyuto vadāmi bhāryāṃ kimiti vrajannasau /
Nar_10.87.8-2 tvaduktilīlāsmitamagnadhīḥ punaḥ kramādapaśyanmaṇidīpramālayam //
Nar_10.87.9-1 kiṃ mārgavibhraṃśa iti bhraman kṣaṇaṃ gṛhaṃ praviṣṭaḥ sa dadarśa vallabhām /
Nar_10.87.9-2 sakhīparītāṃ maṇihemabhūṣitāṃ bubodha ca tvatkaruṇāṃ mahādbhutām //
Nar_10.87.10-1 sa ratnaśālāsu vasannapi svayaṃ samunnamadbhaktibharo'mṛtaṃ yayau /
Nar_10.87.10-2 tvamevamāpūritabhaktavāñchito marutpurādhīśa! harasva me gadān //
Nar_10.88.1-1 prāgevācāryaputrāhṛtiniśamanayā svīyaṣaṭsūnuvīkṣāṃ
Nar_10.88.1-2 kāṅkṣantyā māturukatyā sutalabhuvi baliṃ prāpya tenārcitastvam /
Nar_10.88.1-3 dhātuḥ śāpāddhiraṇyānvitakaśipubhavān śaurijān kaṃsabhagnā-
Nar_10.88.1-4 nānīyainān pradarśya svapadamanayathāḥ pūrvaputrān marīceḥ //
Nar_10.88.2-1 śrutadeva iti śrutaṃ dvijendraṃ bahulāśvaṃ nṛpatiṃ ca bhaktipūrṇam /
Nar_10.88.2-2 yugapat tvamanugrahītukāmo mithilāṃ prāpitha tāpasaiḥ sametaḥ //
Nar_10.88.3-1 gacchan dvimūrtirubhayoryugapanniketa-
Nar_10.88.3-2 mekena bhūrivibhavairvihitopacāraḥ /
Nar_10.88.3-3 anyena taddinabhṛtaiśca phalaudanādyais-
Nar_10.88.3-4 tulyaṃ praseditha dadātha ca muktimābhyām //
Nar_10.88.4-1 bhūyo'tha dvāravatyāṃ dvijatanayamṛtiṃ tatpralāpānapi tvaṃ
Nar_10.88.4-2 ko vā daivaṃ nirundhyāditi kila kathayan viśvavoḍhāpyasoḍhāḥ /
Nar_10.88.4-3 jiṣṇorgarvaṃ vinetuṃ tvayi manujadhiyā kuṇṭhitāṃ cāsya buddhiṃ
Nar_10.88.4-4 tattvārūḍhāṃ vidhātuṃ paramatamapadaprekṣaṇeneti manye //
Nar_10.88.5-1 naṣṭā aṣṭāsya putrāḥ punarapi tava tūpekṣayā kaṣṭavādaḥ
Nar_10.88.5-2 spaṣṭo jāto janānāmatha tadavasare dvārakāmāra pārthaḥ /
Nar_10.88.5-3 maitryā tatroṣito'sau navamasutabhṛtau vipravaryaprarodaṃ
Nar_10.88.5-4 śrutvā cakre pratijñāmanupahṛtasutaḥ sannivekṣye kṛśānum //
Nar_10.88.6-1 mānī sa tvāmapṛṣṭvā dvijanilayagato bāṇajālairmahāstrai
Nar_10.88.6-2 rundhānaḥ sūtigehaṃ punarapi sahasā dṛṣṭanaṣṭe kumāre /
Nar_10.88.6-3 yāmyāmaindrīṃtathāyāḥ suravaranagarīrvidyayāsādya sadyo
Nar_10.88.6-4 moghodyogaḥ patiṣyan hutabhuji bhavatā sasmitaṃ vārito'bhūt //
Nar_10.88.7-1 sārdhaṃ tena pratīcīṃ diśamatijavinā syandanenābhiyāto
Nar_10.88.7-2 lokālokaṃ vyatītastimirabharamatho cakradhāmnā nirundhan /
Nar_10.88.7-3 cakrāṃśukliṣṭadṛṣṭiṃ sthitamatha vijayaṃ paśya paśyeti vārāṃ
Nar_10.88.7-4 pāre tvaṃ prādadaśaḥ kimapi hi tamasāṃ dūradūraṃ padaṃ te //
Nar_10.88.8-1 tatrāsīnaṃ bhujaṅgādhipaśayanatale divyabhūṣāyudhādyai-
Nar_10.88.8-2 rāvītaṃ pītacelaṃ pratinavajaladaśyāmalaṃ śrīmadaṅgam /
Nar_10.88.8-3 mūrtīnāmīśitāraṃ paramiha tisṛṇāmekamarthaṃ śrutīnāṃ
Nar_10.88.8-4 tvāmeva tvaṃ parātman! priyasakhasahito nemitha kṣemarūpam //
Nar_10.88.9-1 yuvāṃ māmevadvāvadhikavivṛtāntarhitatayā
Nar_10.88.9-2 vibhinnau sundraṣṭuṃ svayamahamahārṣaṃ dvijasutān /
Nar_10.88.9-3 nayetaṃ drāgenāniti khalu vitīrṇān punaramūn
Nar_10.88.9-4 dvijāyādāyādāḥ praṇutamahimā pāṇḍujanuṣā //
Nar_10.88.10-1 evaṃ nānāvihārairjagadabhiramayan vṛṣṇivaṃśaṃ prapuṣṇa-
Nar_10.88.10-2 nnījāno yajñabhaidairatulavihṛtibhiḥ prīṇayanneṇanetrāḥ /
Nar_10.88.10-3 bhūbhārakṣepadambhāt padakamalajuṣāṃ mokṣaṇāyāvatīrṇaḥ
Nar_10.88.10-4 pūrṇaṃ brahmaiva sākṣād yaduṣu manujatārūṣitastvaṃ vyalāsīḥ //
Nar_10.88.11-1 prāyeṇa dvāravatyāmavṛtadayi tadī nāradastvadrasārdras-
Nar_10.88.11-2 tasmāllebhe kadācit khalu sukṛtanidhistvatpitā tattvabodham /
Nar_10.88.11-3 bhaktānāmagrayāyī sa ca khalu matimānuddhavastvatta eva
Nar_10.88.11-4 prāpto vijñānasāraṃ sa kila janahitāyādhunāste vadaryām //
Nar_10.88.12-1 so'yaṃ kṛṣṇāvatāro jayati tava vibho! yatra sauhārdabhīti-
Nar_10.88.12-2 snehadveṣānurāgaprabhṛtibhiratulairaśramairyogabhedaiḥ /
Nar_10.88.12-3 ārtiṃ tīrvā samastāmamṛtapadamaguḥ sarvataḥ sarvalokāḥ
Nar_10.88.12-4 sa tvaṃ viśvārtiśāntyai pavanapurapate! bhaktipūrtyai ca bhūyāḥ //
Nar_10.89.1-1 ramājāne! jāne yadiha tava bhakteṣu vibhavo
Nar_10.89.1-2 na sampadyaḥ sadyastadiha madakṛttvādaśaminām /
Nar_10.89.1-3 praśāntiṃ kṛtvaiva pradiśasi tataḥ kāmamakhilaṃ
Nar_10.89.1-4 praśānteṣu kṣipraṃ na khalu bhavadīye cyutikathā //
Nar_10.89.2-1 sadyaḥprasādaruṣitān vidhiśaṅkarādīn
Nar_10.89.2-2 kacid vibho! nijaguṇānuguṇaṃ bhajantaḥ /
Nar_10.89.2-3 bhraṣṭā bhavanti bata kaṣṭamadīrghadṛṣṭyā
Nar_10.89.2-4 spaṣṭaṃ vṛkāsara udāharaṇaṃ kilāsmin //
Nar_10.89.3-1 śakunijaḥ sa hi nāradamekadā tvaritatoṣṣamapṛcchadadhīśvaram /
Nar_10.89.3-2 sa ca dideśa girīśamupāsituṃ na tu bhavantamabandhumasādhuṣu //
Nar_10.89.4-1 tapastaptv ghoraṃ sa khalu kupitaḥ saptamadine
Nar_10.89.4-2 śiraśchittvā sadyaḥ puraharamupasthāpya purataḥ /
Nar_10.89.4-3 atikṣudraṃ raudraṃ śirasi karadānena nidhanaṃ
Nar_10.89.4-4 jagannāthād vavre bhavati vimukhānāṃ kva śubhadhūḥ //
Nar_10.89.5-1 moktāraṃ bandhamukto hariṇapatiriva prādravat so'tha rudraṃ
Nar_10.89.5-2 daityād bhītyā sma devo diśi diśi valate pṛṣṭhato dattadṛṣṭiḥ /
Nar_10.89.5-3 tūṣṇīke sarvaloke tava padamadhirokṣyantamudvīkṣya śarvaṃ
Nar_10.89.5-4 dūrādevāgratastvaṃ paṭuvaṭuvapuṣā tasthiṣe dānavāya //
Nar_10.89.6-1 bhadraṃ te śākuneya! bhramasi kimadhunā tvaṃ piśācasya vācā
Nar_10.89.6-2 sandehaścenmaduktau tava kimu na karoṣyaṅgulīmaṅga! maulau /
Nar_10.89.6-3 itthaṃ tvadvākyamūḍhaḥ śirasi kṛtakaraḥ so'patacchinnapātaṃ
Nar_10.89.6-4 bhraṃśo hyevaṃ paropāsiturapi ca gatiḥ śūlino'pi tvameva //
Nar_10.89.7-1 bhṛguṃ kila sarasvatīnikaṭavāsinastāpasā-
Nar_10.89.7-2 strimurtiṣu samādiśannadhikasattvatāṃ veditum /
Nar_10.89.7-3 ayaṃ punaranādarāduditaruddharoṣe vidhau
Nar_10.89.7-4 hare'pi ca jihiṃsiṣau girijayā dhṛte tvāmagāt //
Nar_10.89.8-1 suptaṃ ramāṅkabhuvi paṅkajalocanaṃ tvāṃ
Nar_10.89.8-2 vipre vinighnati padena mudotthitastvam /
Nar_10.89.8-3 sarvaṃ kṣamasva munivarya! bhavet sadā me
Nar_10.89.8-4 tvatpādacihnamiha bhūṣaṇamityavādīḥ //
Nar_10.89.9-1 niścitya te ca sudṛḍhaṃ tvayi baddhabhāvāḥ
Nar_10.89.9-2 sārasvatā munivarā dadhire vimokṣam /
Nar_10.89.9-3 tvāmevamacyuta! punaścyutidoṣahīnaṃ
Nar_10.89.9-4 sattvoccayaikatanumeva vayaṃ bhajāmaḥ //
Nar_10.89.10-1 jagatsṛṣṭyādau tvāṃ nigamanivahairvandibhiriva
Nar_10.89.10-2 stutaṃ viṣṇo! saccitparamarasanirdvaitavapuṣam /
Nar_10.89.10-3 parātmānaṃ bhūman! paśupavinatābhāgyanivahaṃ
Nar_10.89.10-4 parītapaśrāntyai pavanapuravāsin! paribhaje //
Nar_10.90.1-1 vṛkabhṛgusunimohinyambarīṣādivṛtte-
Nar_10.90.1-2 ṣvayi tava hi mahattvaṃ sarvaśarvādijaitram /
Nar_10.90.1-3 sthitamiha paramātman! niṣkalārvāgabhinnaṃ
Nar_10.90.1-4 kimapi yadavabhātaṃ taddhi rūpaṃ tavaiva //
Nar_10.90.2-1 mūrtitrayeśvarasadāśivapañcakaṃ yat
Nar_10.90.2-2 prāhuḥ parātmavapureva sadāśivo'smin /
Nar_10.90.2-3 tatreśvarastu sa vikuṇṭhapadastvameva
Nar_10.90.2-4 tritvaṃ punarbhajasi satyapade tribhāge //
Nar_10.90.3-1 tatrāpi sāttvikatanuṃ tava viṣṇumāhur-
Nar_10.90.3-2 dhātā tu sattvaviralo rajasaiva pūrṇaḥ /
Nar_10.90.3-3 satttvotkaṭatvamapi cāsti tamovikāra-
Nar_10.90.3-4 ceṣṭādikaṃ ca tava śaṅkaranāmni mūrtau //
Nar_10.90.4-1 taṃ ca trimūrtyatigataṃ purapūruṣaṃ tvāṃ
Nar_10.90.4-2 śarvātmanāpi khalu sarvamayatvahetoḥ /
Nar_10.90.4-3 śaṃsantyupāsanaavidhau tadapi svatastu
Nar_10.90.4-4 tvadrūpamityatidṛḍhaṃ bahu naḥ pramāṇam //
Nar_10.90.5-1 śrīśaṅkaro'pi bhagavān sakaleṣu tāvat
Nar_10.90.5-2 tvāmeva mānayati yo na hi pakṣapātī /
Nar_10.90.5-3 tvanniṣṭhameva sa hi nāmasahasrakādi
Nar_10.90.5-4 vyākhyad bhavatstutiparaśca gatiṃ gato'nte //
Nar_10.90.6-1 mūrtitrayātigamuvāca ca mantraśāstras-
Nar_10.90.6-2 yādau kalāyasuṣamaṃ sakaleśvaraṃ tvām /
Nar_10.90.6-3 dhyānaṃ ca niṣkalamasau praṇave khalūktvā
Nar_10.90.6-4 tvāmeva tatra sakalaṃ nijagāda nānyam //
Nar_10.90.7-1 samastasāre ca purāṇasaṃgrahe visaṃśayaṃ tvanmahimaiva varṇyate /
Nar_10.90.7-2 trimūrtiyuksatyapadatribhāgataḥ paraṃ padaṃ te kathitaṃ na śūlinaḥ //
Nar_10.90.8-1 yad brāhmakalpa iha bhāgavatadvitīya-
Nar_10.90.8-2 skandhoditaṃ vapuranāvṛtamīśa! dhātre /
Nar_10.90.8-3 tasyaiva nāma hariśarvamukhaṃ jagāda
Nar_10.90.8-4 śrīmādhavaṃ śivaparo'pi purāṇasāre //
Nar_10.90.9-1 ye svaprakṛtyanuguṇā giriśaṃ bhajante
Nar_10.90.9-2 teṣāṃ phalaṃ hi dṛḍhayaiva tadīyabhaktyā /
Nar_10.90.9-3 vyāso hi tena kṛtavānadhikārihetoḥ
Nar_10.90.9-4 skāndādikeṣu tava hānivaco'rthavādaiḥ //
Nar_10.90.10-1 bhūtārthakīrtiranuvādaviruddhavādau
Nar_10.90.10-2 tredhārthavādagatayaḥ khalu rocanārthāḥ /
Nar_10.90.10-3 skāndādikeṣu bahavo'tra viruddhavādās-
Nar_10.90.10-4 tvattāmasatvaparibhūtyupaśikṣaṇādyāḥ //
Nar_10.90.11-1 yatkiñcidapyaviduṣāpi vibho! mayoktaṃ
Nar_10.90.11-2 tanmantraśāstravacanādyabhidṛṣṭameva /
Nar_10.90.11-3 vyāsoktisāramayabhāgavatopagīta!
Nar_10.90.11-4 kleśān vidhūya kuru bhaktibharaṃ parātman! ///

Nar_11.91.1-1 śrīkṛṣṇa! tvatpadopāsanamabhayatamaṃ baddhamithyārthadṛṣṭer-
Nar_11.91.1-2 martyasyārtasya manye vyapasarati bhayaṃ yena sarvātmaiva /
Nar_11.91.1-3 yattāvat tvatpraṇītāniha bhajanavidhīnāsthito mohamārge
Nar_11.91.1-4 dhāvannapyāvṛtākṣaḥ skhalati na kuhacid devadevākhilātman! //
Nar_11.91.2-1 bhūman! kāyena vācā muhurapi manasā tvadbalapreritātmā
Nar_11.91.2-2 yadyat kurve samastaṃ tadiha paratare tvayyasāvarpayāmi /
Nar_11.91.2-3 jātyāpīha śvapākastvayi nihitamanaḥ karmavāgindriyārtha-
Nar_11.91.2-4 prāṇo viśvaṃ punīte na tu vimukhamanāstvatpadād vipravaryaḥ //
Nar_11.91.3-1 bhītirnāma dvitīyād bhavati nanu manaḥkalpitaṃ ca dvitīyaṃ
Nar_11.91.3-2 tenaikyābhyāsaśīlo hṛdayamiha yathāśakti buddhyā nirundhyām /
Nar_11.91.3-3 māyāviddhe tu tasmin punarapi na tathā bhāti māyādhināthaṃ
Nar_11.91.3-4 tat tvāṃ bhaktyā mahatyā satatamanubhajannīśa! bhītiṃ vijahyām //
Nar_11.91.4-1 bhakterutpattivṛddhī tava caraṇajuṣaṃ saṅgamenaiva puṃsā-
Nar_11.91.4-2 māsādye puṇyabhājāṃ śriya iva jagati śrīmatāṃ saṅgamena /
Nar_11.91.4-3 tatsaṅgo deva! bhūyānmama khalu satataṃ tanmukhādunmiṣaddhis-
Nar_11.91.4-4 tvanmāhātmyaprakārairbhavati ca sudṛḍhā bhaktiruddhūtapāpā //
Nar_11.91.5-1 śreyomārgeṣu bhaktāvadhikabahumatirjanmakarmāṇi bhūyo
Nar_11.91.5-2 gāyan kṣemāṇi nāmānyapi tadubhayataḥ pradrutaṃ pradrutātmā /
Nar_11.91.5-3 udyaddhāsaḥ kadācit kuhācidapi rudan kvāpi garjan pragāya-
Nar_11.91.5-4 nnunmādīva pranṛtyannayi kuru karuṇāṃ lokabāhyaścareyam //
Nar_11.91.6-1 bhūtānyetāni bhūtātmakamapi sakalaṃ pakṣimatsyān mṛgādīn
Nar_11.91.6-2 martyān mitrāṇi śatrūnapi yamitamatistvanmayānyānamāni /
Nar_11.91.6-3 tvatsevāyāṃ hi sidhyenmama tava kṛpayā bhaktidārḍhyaṃ virāgas-
Nar_11.91.6-4 tvattattvasyāvabodho'pi ca bhuvanapate! yatnabhedaṃ vinaiva //
Nar_11.91.7-1 no muhyan kṣuttṛḍādyairbhavasaraṇibhavaistvannilīnāśayatvā-
Nar_11.91.7-2 ccintāsātatyaśālī nimiṣalavamapi tvatpadādaprakampaḥ /
Nar_11.91.7-3 iṣṭāniṣṭeṣu tuṣṭivyasanavirahito māyikatvāvabodhā-
Nar_11.91.7-4 jjyotsnābhistvannakhendoradhikaśiśiritenātmanā sañcareyam //
Nar_11.91.8-1 bhūteṣveṣu tvadaikyasmṛtisamadhigatau nādhikāro'dhunā cet
Nar_11.91.8-2 tvatprema tvatkamaitrī jaḍamatiṣu kṛpā dviṭsu bhūyādupekṣā /
Nar_11.91.8-3 ārcāyāṃ vā samarcākutukamurutaraśraddhayā vardhatāṃ me
Nar_11.91.8-4 tvatsaṃsevī tathāpi drutamupalabhate bhaktalokottamatvam //
Nar_11.91.9-1 āvṛtya tvatsvarūpaṃ kṣitijalamarudādyātmanā vikṣipantī
Nar_11.91.9-2 jīvīn bhūyiṣṭhakarmāvalivivaśagatīn duḥkhajāle kṣipantī /
Nar_11.91.9-3 tvanmāyā mābhibhūnmāmayi bhuvanapate! kalpate tatpraśāntyai
Nar_11.91.9-4 tvatpāde bhaktirevetyavadadayi vibho! siddhayogī prabuddhaḥ //
Nar_11.91.10-1 duḥkhānyālokya jantuṣvalamuditaviveko'hamācāryavaryā-
Nar_11.91.10-2 llabdhvā tvadrūpatattvaṃ guṇacaritakathādyudbhaktibhūmā /
Nar_11.91.10-3 māyāmenāṃ taritvā paramasukhamaye tvatpade moditāhe
Nar_11.91.10-4 tasyāyaṃ pūrvaraṅgaḥ pavanapurapate! nāśayāśeṣarogān //
Nar_11.92.1-1 vaidaiḥ sarvāṇi karmāṇyaphalaparatayā varṇitānīti buddhvā
Nar_11.92.1-2 tāni tvayyarpitānyeva hi samanucaran yāni naiṣkarmyamīśa! /
Nar_11.92.1-3 mā bhūd vedairniṣiddhe kuhacidapi manaḥkarmavācāḥ pravṛttir-
Nar_11.92.1-4 durvarjaṃ cedavāptaṃ tadapi khalu bhavatyarpaye citprakāśe //
Nar_11.92.2-1 yastvanyaḥ karmayomastava bhajanamayastatra cābhīṣṭamūrtiṃ
Nar_11.92.2-2 hṛdyāṃ sattvaikarūpāṃ dṛṣadi hṛdi mṛdi kvāpi vā bhāvayitvā /
Nar_11.92.2-3 puṣpairmandhairnivedyairapi ca viracitaiḥ śaktito bhaktipūtair-
Nar_11.92.2-4 nityaṃ varyāṃ saparyāṃ vidadhadayi vibho! tvatprasādaṃ bhajeyam //
Nar_11.92.3-1 strīśūdrāstvatkathādiśravaṇavirahitā āsatāṃ te dayārhās-
Nar_11.92.3-2 tvatpādāsannayātān dvijakulajanuṣo hanta śocāmyaśāntān /
Nar_11.92.3-3 vṛttyarthaṃ te yajanto bahukathitamapi tvāmanākarṇayanto
Nar_11.92.3-4 dṛptā vidyābhijātyaiḥ kimu na vidadhate tādṛśaḥ mā kṛthā mām //
Nar_11.92.4-1 papo'yaṃ kṛṣṇa! rāmetyabhilapati nijaṃ gūhituṃ diścāritraṃ
Nar_11.92.4-2 nirlajjasyāsya vācā bahutarakathanīyāni me vighnitāni /
Nar_11.92.4-3 bhrātā me vandhyaśīlo bhajati kila sadā viṣṇumitthaṃ budhāṃste
Nar_11.92.4-4 nindantyuccairhasanti tvayi nihitaratīṃstādṛśaṃ mā kṛthā mām //
Nar_11.92.5-1 śvetacchāyaṃ kṛte tvāṃ munivaravapuṣaṃ prīṇayante tapobhi-
Nar_11.92.5-2 stretāyāṃ sruksruvādyaṅkitamaruṇatanuṃ yajñarūpaṃ yajante /
Nar_11.92.5-3 sevante tantramārgairvilasadarigadaṃ dvāpare śyāmalāṅgaṃ
Nar_11.92.5-4 nīlaṃ saṅkīrtanādyairiha kalisamaye mānuṣāstvāṃ bhajante //
Nar_11.92.6-1 so'yaṃ kāleyakālo jayati muraripo! yatra saṅkīrtanādyair-
Nar_11.92.6-2 niryatnaireva mārgairakhilada! nacirāt tvatprasādaṃ bhajante /
Nar_11.92.6-3 jātāstretākṛtādāvapi hi kila kalau sambhavaṃ kāmayante
Nar_11.92.6-4 daivāt tatraiva jātān viṣayaviṣarasairmā vibho! vañcayāstmān //
Nar_11.92.7-1 bhaktāstāvat kalau spurdramilabhuvi tato bhūriśastatra coccaiḥ
Nar_11.92.7-2 kāverīṃ tāmraparṇīman kila kṛtamālāṃ ca puṇyāṃ pratīcīm /
Nar_11.92.7-3 hā māmapyetadantarbhavamapi ca vibho! kiñcidañcidrasaṃ tva-
Nar_11.92.7-4 yyāśāpāśairnibadhya bhramaya na magavan! pūraya tvanniṣevām //
Nar_11.92.8-1 dṛṣṭvā dharmadruhaṃ taṃ kalimapakaruṇaṃ prāṅ mahīkṣit parīkṣi-
Nar_11.92.8-2 ddhantuṃ vyākṛṣṭakhaḍgo'pi na vinihatavān sāravedī muṇāṃśāt /
Nar_11.92.8-3 tvatsevādyāśu sidhyedasadiha na tathā tvatpare caiṣa bhīrur-
Nar_11.92.8-4 yattu prāgeva rogādibhirapaharate tatra hā śikṣayainam //
Nar_11.92.9-1 gaṅgā gītā ca gāyatryapi ca tulasikā gopikācandanaṃ tat
Nar_11.92.9-2 sālagrāmābhipūjā parapuruṣa! tathaikādaśī nāmavarṇāḥ /
Nar_11.92.9-3 etānyaṣṭāpyayatnānyayi kalisamaye tvatprasādapravṛddhyā
Nar_11.92.9-4 kṣipraṃ muktipradānītyabhidadhurṛṣayasteṣu māṃ sajjayethāḥ //
Nar_11.92.10-1 devarṣīṇāṃ pit ṇāmapi na punarṛṇī kiṅgaro vā sa bhūman!
Nar_11.92.10-2 yo'sau sarvātmanā tvāṃ śaraṇamupagataḥ sarvakṛtyāni hitvā /
Nar_11.92.10-3 tasyotpannaṃ vikarmāpyakhilamapanudasyeva cittasthitastvaṃ
Nar_11.92.10-4 tanme papotthatāpān pavanapurapate! rundi bhaktiṃ praṇīyāḥ //
Nar_11.93.1-1 bandhusnehaṃ vijahyāṃ tava hi karuṇayā tvayyupāveśitātmā
Nar_11.93.1-2 sarvaṃ tvaktvā careyaṃ sakalamapi jagad vīkṣya māyāvilāsam /
Nar_11.93.1-3 nānātvād bhṛāntijanyāt sati khalu guṇadoṣāvabodhe vidhirvā
Nar_11.93.1-4 vyāsedho vā kathaṃ tau tvayi nihitamatervītavaiṣamyabuddheḥ //
Nar_11.93.2-1 kṣuttṛṣṇālopamātre satatakṛtadhiyo jantaghaḥ santyanantā-
Nar_11.93.2-2 stebhyo vijñānavattvāt puruṣa iha varastajjanirdurlabhaiva /
Nar_11.93.2-3 tatrāpyātmātmanaḥ syāt suhṛdapi ca ripuryastvayi nyastacetā-
Nar_11.93.2-4 stāpocchitterupāthaṃ smarati sa hi suhṛt svātmavairī tato'nyaḥ //
Nar_11.93.3-1 tvatkāruṇye pravṛtte ka iva na hi gururlokavṛtte'pi bhūman!
Nar_11.93.3-2 sarvākrāntāpi bhūmirna hi calati tataḥ satkṣamāṃ śikṣayeyam /
Nar_11.93.3-3 gṛhṇīyāmīśa! tattadviṣayaparicate'pyaprasaktiṃ samīrād
Nar_11.93.3-4 vyāptatvaṃ cātmano me gaganaguruvaśād bhātu nirlepatā ca //
Nar_11.93.4-1 svacchaḥ syāṃ pāvano'haṃ madhura udakavad vahnivanmā sma gṛhṇāṃ
Nar_11.93.4-2 sarvānnīno'pi doṣaṃ taruṣu tamiva māṃ sarvabhūteṣvaveyām /
Nar_11.93.4-3 puṣṭirnaṣṭiḥ kalānāṃṃ śaśina iva tanornātmano'stīti vidyāṃ
Nar_11.93.4-4 toyādivyastamārtaṇḍavadapi ca tanuṣvekatāṃ tvatprasādāt //
Nar_11.93.5-1 snehād vyādhāstaputrapraṇayamṛtakapotīyito mā sma bhūvaṃ
Nar_11.93.5-2 prāptaṃ prāśnan saheya kṣudhamapi śayuvat sindhuvat syāmagādhaḥ /
Nar_11.93.5-3 mā paptaṃ yoṣidādau śikhini śalabhavad bhṛṅgavat sārabhāgī
Nar_11.93.5-4 bhūyāsaṃ kintu tadvad dhanacayanavaśānmāhamīśa! praneśam //
Nar_11.93.6-1 mā badhyāsaṃ taruṇyā gaja iva vaśayā nārjayeyaṃ dhanaughaṃ
Nar_11.93.6-2 hartānyastaṃ hi mādhvīhara iva mṛgavanmā guhaṃ grāmyagītaiḥ /
Nar_11.93.6-3 nātyāsajjeya bhojye jhaṣa iva baḍiśe piṅgalāvannirāśaḥ
Nar_11.93.6-4 supyāṃ bhartavyayogāt kurara iva vibho! sāmiṣo'nyairna hanyai //
Nar_11.93.7-1 varteya tyaktamānaḥ sukhamatiśiśuvannissahāyaścareyaṃ
Nar_11.93.7-2 kanyāyā ekaśeṣo valaya iva vibho! varjitānyonyaghoṣaḥ /
Nar_11.93.7-3 tvaccitto nāvabudhyai paramiṣukṛdiva kṣmābhṛdāyānaghoṣaṃ
Nar_11.93.7-4 geheṣvanyapraṇīteṣvahiriva nivasānyundurormandireṣu //
Nar_11.93.8-1 tvayyeva tvatkṛtaṃ tvaṃ kṣapayasi jagadityūrṇanābhāt pratīyāṃ
Nar_11.93.8-2 tvaccintā tvatsvarūpaṃ kuruta iti dṛḍhaṃ śikṣeye peśakārāt /
Nar_11.93.8-3 viḍbhasmātmā ca dehi bhavati guruvaro yo vivekaṃ viraktiṃ
Nar_11.93.8-4 dhatte sañcintyamāno mama tu bahurujāpīḍito'yaṃ viśeṣāt //
Nar_11.93.9-1 hī hī me dehamohaṃ tyaja pavanapurādhīśa! yatpremahetor-
Nar_11.93.9-2 gehe citte kalatrādiṣu ca vivāśitāstvatpadaṃ vismaranti /
Nar_11.93.9-3 so'yaṃ vahneḥ śuno vā paramiha parataḥ sāmprataḥ cākṣikarṇa-
Nar_11.93.9-4 tvagjihvādyā vikarṣantyavaśamata itaḥ ko'pi na tvatpadābje //
Nar_11.93.10-1 durvāro dehamoho yadi punaradhunā tarhi niśśeṣarogān
Nar_11.93.10-2 hṛtvā bhaktiṃ dradhiṣṭhāṃ kuru tava padapaṅkeruhe paṅkajākṣa! /
Nar_11.93.10-3 nūnaḥ nānābhavānte samadhigatamimaṃ muktidaṃ vipradehaṃ
Nar_11.93.10-4 kṣudre hā hanta mā mā kṣipa viṣayarase pāhi māṃ māruteśa! //
Nar_11.94.1-1 nānātvasthaulyakārśyādi tu guṇajavapussaṅgato'dhyāsitaṃ te
Nar_11.94.1-2 vahnerdāruprabhedeṣviva mahadaṇutādīptatāśāntatādi //
Nar_11.94.2-1 ācāryākhyādharasthāraṇisamanumilacchiṣyarūpottarāre-
Nar_11.94.2-2 ṇyāvedhodbhāsitena sphuṭataraparibodhāgninā dahyamāne /
Nar_11.94.2-3 karmālīvāsanātatkṛtatanubhuvanabhrāntikāntārapūre
Nar_11.94.2-4 dāhyābhāvane vidyāśikhini ca virate tvanmayī khalvavasthā //
Nar_11.94.3-1 evaṃ tvatprāptito'nyo nahi khalu nikhilakleśahānerupāyo
Nar_11.94.3-2 naikāntātyantikāste kṛṣivadagadaṣāḍguṇyaṣaṭkarmayogāḥ /
Nar_11.94.3-3 durvaikalyairakalyā api nigamapathāstatphalānyapyavāptā
Nar_11.94.3-4 mattāstvāṃ vismarantaḥ prasajati patane yāntyanantān viṣādān //
Nar_11.94.4-1 tvallokādanyalokaḥ kva nu bhayarahito yat parārdhadvayānte
Nar_11.94.4-2 tvadbhītaḥ sapyaloke'pi na sukhavasatiḥ padmabhūḥ padmanābhaḥ! /
Nar_11.94.4-3 evambhāve tvadharmārjitabahutamasāṃ kā kathā nārakāṇāṃ
Nar_11.94.4-4 tanme tvaṃ chindhi bandhaṃ varada! kṛpaṇabandho! kṛpāpūrasindho! //
Nar_11.94.5-1 yāthārthyāt tvanmasyaiva hi mama na vibho! vastuto bandhamokṣau
Nar_11.94.5-2 māyāvidyātanubhyāṃ tava tu viracitau svapnabodhopamau tau /
Nar_11.94.5-3 baddhe jīvadvimuktiṃ gatavati ca bhidā tāvatī tāvedeko
Nar_11.94.5-4 bhuṅkte dehadrumastho viṣayaphalarasān nāparo nirvyathātmā //
Nar_11.94.6-1 jīvanmuktatvamevaṃvidhamiti vacasā kiṃ phalaṃ dūradūre
Nar_11.94.6-2 tannāmāśuddhabuddherna ca laghu manasaḥ śodhanaṃ bhaktito'nyat /
Nar_11.94.6-3 tanme viṣṇo! kṛṣīṣṭhāstvayi kṛtasakalaprārpaṇaṃ bhaktibhāraṃ
Nar_11.94.6-4 yena syāṃ maṅkṣu kiñcidguruvacanamilattvatprabodhastvadātmā //
Nar_11.94.7-1 śabdabrahmaṇyapīha prayatitamanasastvāṃ na jānanti kecit
Nar_11.94.7-2 kaṣṭaṃ vandhyaśramāste cirataramiha gāṃ bibhrate niṣprasūtim /
Nar_11.94.7-3 yasyāḥ viśvābhirāmāḥ sakalamalaaharā divyalīlāvatārāḥ
Nar_11.94.7-4 saccitsāndraṃ ca rūpaṃ tava na nigaditaṃ tāṃ na vācaṃ bhriyāsam //
Nar_11.94.8-1 yo yāvān yādṛśo vā tvamiti kimapi naivāvagacchāmi bhūma-
Nar_11.94.8-2 nnevañcānanyabhāvastvadanubhajanamevādriye caidyavairin! /
Nar_11.94.8-3 tvalliṅgānāṃ tvadaṅghripriyajanasadasāṃ darśanasparśanādir-
Nar_11.94.8-4 bhayānme tvatprapūjānatinutiguṇakarmānukīrtyādaro'pi //
Nar_11.94.9-1 yadyallabhyeta tattat tava samupahṛtaṃ deva! dāso'smi te'haṃ
Nar_11.94.9-2 tvadgehonmārjanādyaṃ bhavatu mama muhuḥ karma nirmāyameva /
Nar_11.94.9-3 sūryāgnibrāhmaṇātmādisu lasitacaturbāhumārādhaye tvāṃ
Nar_11.94.9-4 tvatpremārdratvarūpo mama satatamabhiṣyandatāṃ bhaktiyogaḥ //
Nar_11.94.10-1 ekyaṃ te dānohimavrataniyamatapassāṅkhyayogairdurāpaṃ
Nar_11.94.10-2 tvatsaṅgenaiva gopyaḥ kila sukṛtitamāḥ prāpurānandasāndram /
Nar_11.94.10-3 bhakteṣvanyeṣu bhūyassvapi bahumanuṣe bhaktimeva tvamāsāṃ
Nar_11.94.10-4 tanme tvadbhaktimeva draḍhaya hara gadān kṛṣṇa! vātālayeśa! //
Nar_11.95.1-1 ādau hairaṇyagabhīṃ tanumavikalajīvātmikāmāsthitastvaṃ
Nar_11.95.1-2 jīvatvaṃ prāpya māyāguṇagaṇakhacito vartase viśvayone! /
Nar_11.95.1-3 tatrodvṛddhena sattvena tu gaṇayugalaṃ bhaktibhāvaṃ gatena-
Nar_11.95.1-4 cchitvā sattvaṃ ca hitvā punaranupahito vartitāhe tvameva //
Nar_11.95.2-1 sattvonmeṣāt kadācit khalu viṣayarase doṣabodhe'pi bhūman!
Nar_11.95.2-2 bhūyo'pyeṣu pravṛttiḥ satamasi rajasi proddhate durnivārā /
Nar_11.95.2-3 cittaṃ tāvad guṇāśca grathitamiha mithastāni sarvāṇi roddhuṃ
Nar_11.95.2-4 turye tvayyekabhaktiḥ śaraṇamiti bhavān haṃsārūpī nyagādīt //
Nar_11.95.3-1 santi śreyāṃsi bhūyāṃsyapi rucibhidayā karmiṇāṃ nirmitāni
Nar_11.95.3-2 kṣudrānandāśca sāntā bahuvidhagatayaḥ kṛṣṇa! tebhyo bhaveyuḥ /
Nar_11.95.3-3 tvaṃ cācakhyātha sakhye nanu mahitatamāṃ śreyasāṃ bhaktimekāṃ
Nar_11.95.3-4 tvadbhaktyānandatulyaḥ khalu viṣayajuṣāṃ sammadaḥ kena vā syāt //
Nar_11.95.4-1 tvadbhaktyā tuṣṭabuddheḥ sukhamiha carato vicyutāśasya cāśāḥ
Nar_11.95.4-2 sarvāḥ syuḥ saukhyamayyaḥ salilakuharagasyeva toyaikamayyaḥ /
Nar_11.95.4-3 so'yaṃ khalvindralokaṃ kamalajabhavanaṃ yogasiddhīśca hṛdyā
Nar_11.95.4-4 nākāṅkṣatyetadāstāṃ svayamanupatite mokṣasaukhye'pyanīhaḥ //
Nar_11.95.5-1 tvadbhakto bādhyamāno'pi ca viṣayarasairindriyāśāntihetor-
Nar_11.95.5-2 bhaktyaivākramyamāṇaiḥ punarapi khalu tairdurbalairnābhijayyaḥ /
Nar_11.95.5-3 saptārcirdīpitārcirdahati kila yathā bhūridāruprapañcaṃ
Nar_11.95.5-4 tvadbhaktyoghe tathaiva pradahati duritaṃ durmadaḥ kvendriyāṇām //
Nar_11.95.6-1 cittārdrībhāvavamuccairvapuṣi ca pulakaṃ harṣabāṣyaṃ ca hitvā
Nar_11.95.6-2 cittaṃ śudhyet kathaṃ vā kimu bahutapasā vidyayā vītabhakteḥ /
Nar_11.95.6-3 tvadgāthāsvādasiddhāñjanasatatamarīmṛjyamāno'yamātmā
Nar_11.95.6-4 cakṣurvat tattvasūkṣmaṃ bhajati na tu tathābhyastayā tarkakoṭyā //
Nar_11.95.7-1 dhyānaṃ te śīlayeyaṃ samatanusukhabaddhāsano nāsikāgra-
Nar_11.95.7-2 nyastākṣaḥ pūrakādyairjitapavanapathaścittapadmaṃ tvavāñcam /
Nar_11.95.7-3 ūrdhvāgraṃ bhavayitvā ravividhuśikhinaḥ saṃvicintyopariṣṭāt
Nar_11.95.7-4 tatrasthaṃ bhāvaye tvāṃ sajalajaladharaśyāmalaṃ komalāṅgam //
Nar_11.95.8-1 ānīlaślakṣṇakeśaṃ jvalitamakarasatkuṇḍalaṃ mandahāsa-
Nar_11.95.8-2 syandārdraṃ kaustubhaśrīparigatavanamāloruhārābhirāmam /
Nar_11.95.8-3 śrīvatsāṅkaṃ subāhuṃ mṛdulasadudaraṃ kāñcanacchāyacelaṃ
Nar_11.95.8-4 cārusnigdhorumambhoruhalalitapadaṃ bhāvayeyaṃ bhavantam //
Nar_11.95.9-1 sarvāṅgeṣvaṅga! raṅgatkutukamatimuhurdhārayannīśa! cittaṃ
Nar_11.95.9-2 tatrāpyekatra yuñje vadanasarasije sundare mandahāse /
Nar_11.95.9-3 tatrālīnaṃ tu cetaḥ paramasukhacidadvaitarūpe vitanva-
Nar_11.95.9-4 nnanyanno cintayeyaṃ muhuriti samupārūḍhayogo bhaveyam //
Nar_11.95.10-1 itthaṃ tvaddhyānayoge sati punaraṇimādyaṣṭasaṃsiddhayastā
Nar_11.95.10-2 dūraśrutyādayo'pi hyahamahamikayā sampateyurmurāre! /
Nar_11.95.10-3 tvatsamprāptau vilambāvahamakhimidaṃ nādriye kāmaye'haṃ
Nar_11.95.10-4 tvāmevānandapūrṇaṃ pavanapurapate! pāhi māṃ sarvatāpāt //
Nar_11.96.1-1 tvaṃ hi brahmaiva sākṣāt paramurumahimannakṣarāṇāmakāra-
Nar_11.96.1-2 stāro mantreṣu rājñāṃ manurasi muniṣu tvaṃ bhṛgurnārado'pi /
Nar_11.96.1-3 prahlādo dānavānāṃ paśuṣu ca surabhiḥ pakṣiṇāṃ vainateyo
Nar_11.96.1-4 nāgānāmasyanantaḥ surasaridapi ca srotasāṃ viśvamūrte! //
Nar_11.96.2-1 brahmaṇyānāṃ balistvaṃ kratuṣu ca japayajño'so vīreṣu pārtho
Nar_11.96.2-2 bhaktānāmuddhavastvaṃ balamasi balināṃ dhāma tejasvināṃ tvam /
Nar_11.96.2-3 nāstyantastvadvibhūtervikasadatiśayaṃ vastu sarvaṃ tvameva
Nar_11.96.2-4 tvaṃ jīvastvaṃ pradhānaṃ yadiha bhavadṛte tanna kiñcit prapañce //
Nar_11.96.3-1 dharmaṃ varṇāśramāṇāṃ śrutipathavihitaṃ tvatparatvena bhaktyā
Nar_11.96.3-2 kurvanto'ntarvirāge vikasati śanakaiḥ santyajanto labhante /
Nar_11.96.3-3 sattāsphūrtipriyatvātmakamakhilapadārtheṣu bhinneṣvabhinnaṃ
Nar_11.96.3-4 nirmūlaṃ viśvamūlaṃ paramamahamiti tvadvibodhaṃ viśuddham //
Nar_11.96.4-1 jñānaṃ karmāpi bhaktistritayamiha bhavatprāpakaṃ tatra tāvad
Nar_11.96.4-2 nirviṇṇānāmaśeṣe viṣaya iha bhaved jñānayoge'dhikāraḥ /
Nar_11.96.4-3 saktānāṃ karmayogastvayi hi vinihito ye tu nātyantasaktā
Nar_11.96.4-4 nāpyatyantaṃ viraktāstvayi ca dhṛtarasā bhaktiyogo hyamīṣām //
Nar_11.96.5-1 jñānaṃ tvadbhaktatāṃ vā laghu sukṛtavaśānmartyaloke labhante
Nar_11.96.5-2 tasmāt tatraiva janma spṛhayati bhagavan! nākago nārako vā /
Nar_11.96.5-3 āviṣṭaṃ māṃ tu daivād bhavajalanidhipotāyite martyadehe
Nar_11.96.5-4 tvaṃ kṛtvā karṇadhāraṃ gurumanuguṇavātāyitastārayethāḥ //
Nar_11.96.6-1 avyaktaṃ mārgayantaḥ śrutibhirapi nayaiḥ kevalajñānalubdhāḥ
Nar_11.96.6-2 kliśyante'tīva siddhiṃ bahutarajanuṣāmanta evāpnuvanti /
Nar_11.96.6-3 durasthaḥ karmayogo'pi ca paramaphale nanvayaṃ bhaktiyoga-
Nar_11.96.6-4 stvāmūlādeva hṛdyastvaritamayi! bhavatprāpako vardhatāṃ me //
Nar_11.96.7-1 jñānāyaivātiyatnaṃ munirapavadate brahmatattvaṃ tu śṛṇvan
Nar_11.96.7-2 gāḍhaṃ tvatpādabhaktiṃ śaraṇamayati yastasya muktiḥ karāgre /
Nar_11.96.7-3 tvaddhyāne'pīha tulyā punarasukaratā cittacāñcalyaheto-
Nar_11.96.7-4 rabhyāsādāśu śakyaṃ vaśayituṃ tvatkṛpācārutābhyām //
Nar_11.96.8-1 nirviṇṇaḥ karmamārge khalu viṣamatame tvatkathādau ca gāḍhaṃ
Nar_11.96.8-2 jātaśraddho'pi kāmānayi bhuvanapate! naiva śaknomi hātum /
Nar_11.96.8-3 tad bhūyo niścayena tvayi nihitamanā doṣabuddhyā bhajaṃstān
Nar_11.96.8-4 puṣṇīyāṃ bhaktimeva tvayi hṛdayagate maṅkṣu naṅkṣyanti saṅgāḥ //
Nar_11.96.9-1 kaścit kleśārjitārthakṣayavimalamatirnudyamāno janaudhaiḥ
Nar_11.96.9-2 prāgevaṃ prāhi vipro na khalu mama janaḥ kālakarmagrahā vā /
Nar_11.96.9-3 ceto me duḥkhahetustadiha guṇagaṇaṃ bhāvayat sarvakārī-
Nar_11.96.9-4 tyuktvā śānto gatastvāṃ mama ca kuru vibho! tādṛśīṃ cittaśāntim //
Nar_11.96.10-1 elaḥ prāgurvaśīṃ pratyativivaśamanāḥ sevamānaściraṃ tāṃ
Nar_11.96.10-2 gāḍhaṃ nirvidya bhūyo yuvatisukhamidaṃ kṣudrameveti gāyan /
Nar_11.96.10-3 tvadbhaktiṃ prāpya pūrṇaḥ sukhataramacarat tadvaduddhūya saṅgaṃ
Nar_11.96.10-4 bhaktottaṃsaṃ kriyā māṃ pavanapurapate! hanta me rundhirogān //
Nar_11.97.1-1 traiguṇyād bhinnarūpaṃ bhavati hi bhuvane hīnamadhyottamaṃ ya-
Nar_11.97.1-2 jñānaṃ śraddhā ca kartā vasatirapi sukhaṃ karma cāhārabhedāḥ /
Nar_11.97.1-3 tvatkṣetratvanniṣevādi tu yadiha punastvatparaṃ tattu sarvaṃ
Nar_11.97.1-4 prāhurnairguṇyaniṣṭhaṃ tadanubhajanato maṅkṣu siddho bhaveyam //
Nar_11.97.2-1 tvayyeva nyastacittaḥ sukhamayi vicaran sarvaceṣṭāstvadarthaṃ
Nar_11.97.2-2 tvadbhaktaiḥ sevyamānānapi caritacarānāśrayan puṃṇyadeśān /
Nar_11.97.2-3 dasyau vipre gṛhādiṣvapi ca samamatirmucyamānāvamāna-
Nar_11.97.2-4 spardhāsūyādidoṣaḥ satatamakhilabhūteṣu sampūjaye tvām //
Nar_11.97.3-1 tvadbhāvo yāvadeṣu sphurati na viśadaṃ tāvadevaṃ hyupāstiṃ
Nar_11.97.3-2 kurvannaikātmyabodhe jhaṭiti vikasati tvanmayo'haṃ careyam /
Nar_11.97.3-3 tvaddharmasyāsya tāvat kimapi na bhagavan! prastutasya praṇāśa-
Nar_11.97.3-4 stasmāt sarvātmanaiva pradiśa mama vibho! bhaktimārgaṃ manojham //
Nar_11.97.4-1 taṃ cainaṃ bhaktiyogaṃ draḍhayitumayi! me sādhyamārogyamāyur-
Nar_11.97.4-2 diṣṭyā tatrāpi sevyaṃ tava caraṇamaho bheṣajāyeva dugdham /
Nar_11.97.4-3 mārkaṇḍeyo hi pūrvaṃ gaṇakanigaditadvādaśābdāyuruccaiḥ
Nar_11.97.4-4 sevitvā vatsaraṃ tvāṃ tava bhaṭanivahairdrāvayāmāsa mṛtyum //

Nar_12.97.5-1 mārkaṇḍeyaścirāyuḥ sa khalu punarapi tvatparaḥ puṣpabhadrā-
Nar_12.97.5-2 tīre ninye tapasyannatulasukharatiḥ ṣaṭ tu manvantarāṇi /
Nar_12.97.5-3 devendraḥ saptamastaṃ surayuvatimarunmanmathairmohayiṣyan
Nar_12.97.5-4 yogoṣmapluṣyamāṇairna tu punaraśakat tvajjanaṃ nirjayet kaḥ //
Nar_12.97.6-1 prītyā nārāyaṇākhyastvamatha narasakhaḥ prāptavānasya pārśvaṃ
Nar_12.97.6-2 tuṣṭyā toṣṭūyamānaḥ sa tu vividhavarairlobhito nānumene /
Nar_12.97.6-3 draṣṭuṃ māyāṃ tvadīyāṃ kila punaravṛṇod bhaktitṛptāntarātmā
Nar_12.97.6-4 māyāduḥkhānabhijñastadapi mṛgayate nūnamāścaryahetoḥ //
Nar_12.97.7-1 yāte tvayyāśu vātākulajaladagalattotapūrṇātighūrṇa-
Nar_12.97.7-2 tsaptārṇorāśimagne jagati sa tu jale sambhraman varṣakoṭīḥ /
Nar_12.97.7-3 dīnaḥ praikṣiṣṭa dūre vaṭadalaśayanaṃ kañcidāścaryabālaṃ
Nar_12.97.7-4 tvāmeva śyāmalāṅgaṃ vadanasarasijanyastapādāṅgulīkam //
Nar_12.97.8-1 dṛṣṭvā tvāṃ hṛṣṭaromā tvaritamabhigataḥ spraṣṭukāmo munīndraḥ
Nar_12.97.8-2 śvāsenāntarniviṣṭaḥ punariha sakalaṃ dṛṣṭavān viṣṭapaugham /
Nar_12.97.8-3 bhūyo'pi śvāsavātairbahiranupatito vīkṣitastvatkaṭākṣair-
Nar_12.97.8-4 modādāśleṣṭukāmastvayi pihitatanau svāśrame prāgvadāsīt //
Nar_12.97.9-1 gauryā sārdhaṃ tadagre purabhidatha gatastvatpriyaprekṣaṇārthī
Nar_12.97.9-2 siddhānevāsya dattvā svayamayamajarāmṛtyutādīn gato'bhūt /
Nar_12.97.9-3 evaṃ tvatsevayaiva smararipurapi sa prīyate yena tasmā-
Nar_12.97.9-4 nmūrtitrayyātmakastvaṃ nanu sakalaniyanteti suvyaktamāsīt //
Nar_12.97.10-1 tryaṃśe'smin satyaloke vidhiharipurabhinmandirāṇyūrdhvamūrdhvaṃ
Nar_12.97.10-2 tebhyo'pyūrdhvaṃ tu māyāvikṛtivirahito bhāti vaikuṇṭhalokaḥ /
Nar_12.97.10-3 tatra tvaṃ kāraṇāmbhasyapi paśupakule śuddhasattvaikarūpī
Nar_12.97.10-4 saccidbrahmādvayātmā pavanapurapate! pāhi māṃ sarvarogāt //
Nar_12.98.1-1 yasminnetad vibhātaṃ yata idamabhavad yena cedaṃ ya etad
Nar_12.98.1-2 yo'smāduttīrṇarūpaḥ khalu sakalamidaṃ bhāsitaṃ yasya bhāsā /
Nar_12.98.1-3 yo vācāṃ dūradūre punarapi manasāṃ yasya devā nunīndrā
Nar_12.98.1-4 no vidyustattvarūpaṃ kimu punarapare kṛṣṇa! tasmai namaste //
Nar_12.98.2-1 janmātho karma nāma sphuṭamiha guṇadoṣādikaṃ vā na yasmin
Nar_12.98.2-2 lokānāmūteya yaḥ svayamanubhajate tāni māyānusārī /
Nar_12.98.2-3 bibracchaktīrarūpo'pi ca bahutararūpo'vabhātyaddhutātmā
Nar_12.98.2-4 tasmai kaivalyadhāmne pararasaparipūrṇāya viṣṇo! namaste //
Nar_12.98.3-1 no tiryañcaṃ na martyaṃ na ca suramasuraṃ na striyaṃ no pumāṃsaṃ
Nar_12.98.3-2 na dravyaṃ karma jātiṃ guṇamapi sadasad vāpi te rūpamāhuḥ /
Nar_12.98.3-3 śiṣṭaṃ yat syānniṣedhe sati nigamaśatairlakṣaṇāvṛttitastat
Nar_12.98.3-4 kṛccheṇāvedyamānaṃ paramasukhamayaṃ bhāti tasmai namaste //
Nar_12.98.4-1 māyāyāṃ bimbitastvaṃ sṛjasi mahadahaṅkāratanmātrabhedair-
Nar_12.98.4-2 bhūtagrāmendriyādyairapi sakalajagat svapnasaṅkalpakalpam /
Nar_12.98.4-3 bhūyaḥ saṃhṛtya sarvaṃ kamaṭha iva padānyātmanā kālaśaktyā
Nar_12.98.4-4 gambhīre jāyamāne tamasi vitimiro bhāsi tasmai namaste //
Nar_12.98.5-1 śabdabrahmeti karmetyaṇuriti bhagavan! kāla ityālapanti
Nar_12.98.5-2 tvāmekaṃ viśvahetuṃ sakalamayatayā sarvathā kalpyamānam /
Nar_12.98.5-3 vedāntairyat tu gītaṃ puruṣaparacidātmābhidhaṃ tat tu tattvaṃ
Nar_12.98.5-4 prekṣāmātreṇa mūlaprakṛtivikṛtikṛt kṛṣṇa! tasmai namaste //
Nar_12.98.6-1 sattvenāsattayā vā na ca khalu sadasattvena nirvācyarūpā
Nar_12.98.6-2 dhatte yāsāvavidyā guṇaphaṇimativad viśvadṛśyāvabhāsam /
Nar_12.98.6-3 vidyātvaṃ saiva yātā śrutivacanalavairyatkṛpāsyandalābhe
Nar_12.98.6-4 saṃsārāraṇyasadyastruṭanaparaśutāmeti tasmai namaste //
Nar_12.98.7-1 bhūṣāsu svarṇavad vā jagati ghaṭaśarāvādike mṛttikāvat
Nar_12.98.7-2 tattve sañcintyamāne sphurati tadadhunāpyadvitīyaṃ vapuste /
Nar_12.98.7-3 svapnadraṣṭuḥ prabodhe timiralayavidhau jīrṇarajjośca yadvad
Nar_12.98.7-4 vidyālābhe tathaiva sphuṭamapi vikaset kṛṣṇa! tasmai namaste //
Nar_12.98.8-1 yadbhītyodeti sūryo dahati ca dahano vāti vāyustathānye
Nar_12.98.8-2 yadbhītāḥ padmajādyāḥ punarucitabalīnāharante'nukālam /
Nar_12.98.8-3 yenaivāropitāḥ prāṅ nijapadamapi te cyāvitāraśca paścāt
Nar_12.98.8-4 tasmai viśvaṃ niyantre vayamapi bhavate kṛṣṇa! kurmaḥ praṇāmam //
Nar_12.98.9-1 trailokyaṃ bhāvayantaṃ triguṇamayamidaṃ tryakṣarasyaikavācyaṃ
Nar_12.98.9-2 trīśānāmaikyarūpaṃ tribhirapi nigamairgīyamānasvarūpam /
Nar_12.98.9-3 tisro'vasthā vidantaṃ triyugajanijuṣaṃ trikramakrāntaviśvaṃ
Nar_12.98.9-4 traikālye bhedahīnaṃ tribhirahamaniśaṃ yogabhedairbhaje tvām //
Nar_12.98.10-1 satyaṃ śuddhaṃ vibuddhaṃ jayati tava vapurnityamuktaṃ nirīhaṃ
Nar_12.98.10-2 nirdvandvaṃ nirvikāraṃ nikhilaguṇagaṇavyañjanādhārabhūtam /
Nar_12.98.10-3 nirmūlaṃ nirmalaṃ tanniravadhimahimollāsi nirlīnamantar-
Nar_12.98.10-4 nissaṅgānāṃ munīnāṃ nirupamaparamānandasāndraprakāśam //
Nar_12.98.11-1 durvāraṃ dvādaśāraṃ triśataparimilatṣaṣṭiparvābhivītaṃ
Nar_12.98.11-2 saṃbhṛāmyat krūravegaṃ kṣaṇamanu jagadācchidya sandhāvamānam /
Nar_12.98.11-3 cakraṃ te kālarūpaṃ vyathayatu na tu māṃ tvatpadaikāvalambaṃ
Nar_12.98.11-4 viṣṇo! kāruṇyasindho! pavanapurapate! pāhi sarvāmayaughāt //
Nar_12.99.1-1 viṣṇorvīryāṇi ko vā kathayatu dharaṇeḥ kaśca reṇūn mimīte
Nar_12.99.1-2 yasyaivāṅghritrayeṇa trijagadabhimitaṃ modate pūrṇasampat /
Nar_12.99.1-3 yo'sau viśvāni dhatte priyamiha paramaṃ dhāma tasyābhiyāyāṃ
Nar_12.99.1-4 tadbhaktā yatra mādyantyamṛtarasamarandasya yatra pravāhaḥ //
Nar_12.99.2-1 ādyāyāśeṣakartre pratinimiṣanavīnāya bhartre vibhūter-
Nar_12.99.2-2 bhaktātmā viṣṇave yaḥ prādiśati havirādīni yajñārcanādau /
Nar_12.99.2-3 kṛṣṇādyaṃ janma vā mahadiha mahato varṇayet so'yameva
Nar_12.99.2-4 prītaḥ pūrṇo yaśobhistvaritamabhisaret prāpyamante padaṃ tat //
Nar_12.99.3-1 he stotāraḥ! kavīndrāstamiha khalu yathā cetayadhve tathaiva
Nar_12.99.3-2 vyaktaṃ vedasya sāraṃ praṇuvata jananopāttalīlākathābhiḥ /
Nar_12.99.3-3 jānantaścāsya nāmānyakhilasukhakarāṇīti saṅkīrtayadhvaṃ
Nar_12.99.3-4 he viṣṇo! kīrtanādyaistava khalu mahatastattvabodhaṃ bhajeyam //
Nar_12.99.4-1 viṣṇoḥ karmāṇi sampaśyata manasi sadā yaiḥ sa dharmānabadhnād
Nar_12.99.4-2 yānīndrasyaiṣa bhṛtyaḥ priyasakha iva ca vyātanot kṣemakārī /
Nar_12.99.4-3 vīkṣante yogasiddhāḥ parapadamaniśaṃ pasya samyakprakāśaṃ
Nar_12.99.4-4 viprendrā jāgarūkāḥ kṛtabahunutayo yacca nirbhāsayante //
Nar_12.99.5-1 no jāto jāyamāno'pi ca samadhigatastvanmahimno'vasānaṃ
Nar_12.99.5-2 deva! śreyāṃsi vidvān pratimuhurapi te nāma śaṃsāmi viṣṇo! /
Nar_12.99.5-3 taṃ tvāṃ saṃstaumi nānāvidhanutivacanairasya lokatrayasyā-
Nar_12.99.5-4 pyūrdhvaṃ vibhrājamāne viracitavasatiṃ tatra vaikuṇṭhaloke //
Nar_12.99.6-1 āpaḥ sṛṣṭyādijanyāḥ prathamamayi vibho! garbhadeśe dadhustvāṃ
Nar_12.99.6-2 yatra tvayyeva jīvā jalaśayana! hare! saṅgatā ekyamāpan /
Nar_12.99.6-3 tasyājasya prabho! te vinihitamabhavat padmamekaṃ hi nābhau
Nar_12.99.6-4 dikpatraṃ yat kilāhuḥ kanakadharaṇibhṛtkarṇikaṃ lokarūpam //
Nar_12.99.7-1 he lokā viṣṇuretad bhavanamajanayat tanna jānītha yūyaṃ
Nar_12.99.7-2 yuṣmākaṃ hyantarasthaṃ kimapi tadaparaṃ vidyate viṣṇurūpam /
Nar_12.99.7-3 nīhāraprakhyamāyāparivṛtamanaso mohitā nāmarūpaiḥ
Nar_12.99.7-4 prāṇaprītyaikatṛptāścaratha makhaparā hanta necchā mukunde //
Nar_12.99.8-1 mūrdhnāmakṣaṇāṃ padānāṃ vahasi khalu sahasrāṇi sampūrya viśvaṃ
Nar_12.99.8-2 tat protkramyāpi tiṣṭhan parimitavivare bhāsi cittāntare'pi /
Nar_12.99.8-3 bhūtaṃ bhavyaṃ ca sarvaṃ parapuruṣa! bhavān kiñca dehendriyādi-
Nar_12.99.8-4 ṣvāviṣṭo hyudgatatvādamṛtasukharasaṃ cānubhuṅkṣe tvameva //
Nar_12.99.9-1 yat tu trailokyarūpaṃ dadhadapi ca tatonirgatānantaśuddha-
Nar_12.99.9-2 jñānātmā vartase tvaṃ tava khalu mahimā so'pi tāvān kimanyat /
Nar_12.99.9-3 stokaste bhāga evākhilabhuvanatayā dṛśyate tryaṃśakalpaṃ
Nar_12.99.9-4 bhūyiṣṭhaṃ sāndramodātmakamupari tato bhāti tasmai namaste //
Nar_12.99.10-1 avyaktaṃ te svarūpaṃ duradhigamatamaṃ tat tu śuddhaikasattvaṃ
Nar_12.99.10-2 vyaktaṃ cāpyetadeva sphuṭamamṛtarasāmbhodhikallolatulyam /
Nar_12.99.10-3 sarvotkṛṣṭāmabhīṣṭāṃ tadiha guṇaramenaiva cittaṃ harantīṃ
Nar_12.99.10-4 mūrtiṃ te saṃśraye'haṃ pavanapurapate! pāhi māṃ kṛṣṇa! rogāt //
Nar_12.100.1-1 agre paśyāmi tejo nibiḍatarakalāyāvalīlobhanīyaṃ
Nar_12.100.1-2 pīyūṣāplāvito'haṃ tadanu tadudare divyakaiśoraveṣam /
Nar_12.100.1-3 tāruṇyārambharamyaṃ paramasukharasāsvādaromāñcitāṅgai-
Nar_12.100.1-4 rāvītaṃ nāradādyaivilasadupaniṣatsundarīmaṇḍalaiśca //
Nar_12.100.2-1 nīlābhaṃ kuñcitāgraṃ ghanamamalataraṃ saṃyataṃ cārubhaṅgyā
Nar_12.100.2-2 ratnottaṃsābhirāmaṃ valayitamudayaccandrakaiḥ piñchajālaiḥ /
Nar_12.100.2-3 mandārasraṅnivītaṃ tava pṛthukabarībhāramālokaye'haṃ
Nar_12.100.2-4 snigdhaścetordhvapuṇḍrāmapi ca sulalitāṃ phālabālenduvīthīm //
Nar_12.100.3-1 hṛdyaṃ pūrṇānukampārṇavamṛdulaharīcañcalabhrūvilāsai-
Nar_12.100.3-2 rānīlasnigdhapakṣmāvaliparilasitaṃ netrayugmaṃ vibho! te /
Nar_12.100.3-3 sāndracchāyaṃ viśālāruṇakamaladalākāramāmugdhatāraṃ
Nar_12.100.3-4 kāruṇyālokalīlāśiśiritabhuvanaṃ kṣipyatāṃ mayyanāthe //
Nar_12.100.4-1 uttuṅgollāsināsaṃ harimaṇimukuraprollasadgaṇḍapālī-
Nar_12.100.4-2 vyālolatykarṇapāśāñcitamakaramaṇīkuṇḍaladvandvadīpram /
Nar_12.100.4-3 unmīladdantapaṅktisphuradaruṇataracchāyabimbādharāntaḥ-
Nar_12.100.4-4 prītiprasyandimandasmitaśiśirataraṃ vaktramudbhāsatāṃ me //
Nar_12.100.5-1 bāhudvandvena ratnojjvalavalayabhṛtā śoṇapāṇipravāle-
Nar_12.100.5-2 nopāttāṃ veṇunālīṃ prasṛtanakhamayūkhāṅgulīsaṅgaśārām /
Nar_12.100.5-3 kṛtvā vaktrāravindre sumadhuravikasadrāgamudbhāvyamānaiḥ
Nar_12.100.5-4 śabdabrahmāmṛtaistvaṃ śiśiritabhuvanaiḥ siñca me karṇavīthīm //
Nar_12.100.6-1 utsarpatkaustubhaśrūtatibhiraruṇitaṃ komalaṃ kaṇṭhadeśaṃ
Nar_12.100.6-2 vakṣaḥ śrīvatsaramyaṃ taralatarasamuddīprahārapratānam /
Nar_12.100.6-3 nānāvarṇaprasūnāvalikisalayinīṃ vanyamālāṃ vilola-
Nar_12.100.6-4 llolambāṃ lambamānāmurasi tava tathā bhāvaye ratnamālām //
Nar_12.100.7-1 aṅge pañcāṅkarāgairatiśayavikasatsaurabhākṛṣṭalokaṃ
Nar_12.100.7-2 līnānekatrilokīvitatimapi kṛśāṃ bibhrataṃ madhyavallīm /
Nar_12.100.7-3 śakrāśmanyastataptojjvalakanakanibhaṃ pītacelaṃ dadhānaṃ
Nar_12.100.7-4 dhyāyāmi dīptaraśmisphuṭamaṇiraśanākiṅgiṇīmaṇḍitaṃ tvām //
Nar_12.100.8-1 ūrū cārū tavorū ghanamasṛṇarucau cittacorau ramāyā
Nar_12.100.8-2 viśvakṣobhaṃ viśaṅkya dhruvamaniśamubhau pītacelāvṛtāṅgau /
Nar_12.100.8-3 ānamrāṇāṃ purastānnyasanadhṛtasamastārthapālīsamudga-
Nar_12.100.8-4 cchāyāṃ jānudviyaṃ ca kramapṛthulamanojñe ca jaṅghe niṣeve //
Nar_12.100.9-1 mañjīraṃ mañjunādairiva padabhajanaṃ śreya ityālapantaṃ
Nar_12.100.9-2 pādāgraṃ bhrāntimajjatpraṇatajanamanomandaroddhārakūrmam /
Nar_12.100.9-3 uttuṅgātāmrarājannakharahimakarajyotsnayā cāśritānāṃ
Nar_12.100.9-4 santāpadhvāntahattrīṃ tatimanukalaye maṅgalāmaṅgulīnām //
Nar_12.100.10-1 yogīndrāṇāṃ tvadaṅgeṣvadhikasumadhuraṃ muktibhājāṃ nivāso
Nar_12.100.10-2 bhaktānāṃ kāmavarṣadyutarukisalayaṃ nātha! te pādamūlam /
Nar_12.100.10-3 nityaṃ cittasthitaṃ me pavanapurapate! kṛṣṇa! kāruṇyasindho!
Nar_12.100.10-4 hṛtvā niḥśeṣatāpān pradiśatu paramānandasandohalakṣmīm //
Nar_12.100.11-1 ajñātvā te mahattvaṃ yadiha nigaditaṃ viśvanātha! kṣamethāḥ
Nar_12.100.11-2 stotraṃ caitat sahasrottaramadhikataraṃ tvatprsādāya bhūyāt /
Nar_12.100.11-3 dvedhā nārāyaṇīyaṃ śrutiṣu ca januṣā stutyatāvarṇanena
Nar_12.100.11-4 sphītaṃ līlāvatārairidamiha kurutāmāyurārogyasaukhyam