Nārāyaṇa: Hitopadeśa

Header

This file is an html transformation of sa_nArAyaNa-hitopadeza.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Jan Brzezinski

Contribution: Jan Brzezinski

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from hitop_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Narayana: Hitopadesa
(version 1.1)

Input by Jan Brzezinski
Revised by Ulrich Stiehl

Missing parts: Hit_2.167-169, 171-176

Revisions:


Text

maṅgalācaraṇam

siddhiḥ sādhye satām astu prasādāt tasya dhūrjaṭeḥ |
jāhnavī-phena-lekheva yan-mūrdhni śaśinaḥ kalā // Hit_0.1 //

śruto hitopadeśo 'yaṃ pāṭavaṃ saṃskṛtoktiṣu |
vācāṃ sarvatra vaicitryaṃ nīti-vidyāṃ dadāti ca // Hit_0.2 //

vidyā-praśaṃsā

ajarāmaravat prājño vidyāmarthaṃ ca cintayet |
gṛhīta iva keśeṣu mṛtyunā dharmamācaret // Hit_0.3 //

sarva-dravyeṣu vidyaiva dravyam āhur anuttamam |
ahāryatvād anarghatvād akṣayatvāc ca sarvadā // Hit_0.4 //

saṃyojayati vidyaiva nīcagāpi naraṃ sarit |
samudram iva durgharṣaṃ nṛpaṃ bhāgyam ataḥ param // Hit_0.5 //

vidyā dadāti vinayaṃ vinayād yāti pātratām |
pātratvāt dhanam āpnoti dhanād dharmaṃ tataḥ sukham // Hit_0.6 //

vidyā śastraṃ ca śāstraṃ ca dve vidye pratipattaye |
ādyā hāsyaya vṛddhatve dvitīyādriyate sadā // Hit_0.7 //

yan nave bhājane lagnaḥ saṃskāro nānyathā bhavet |
kathā-cchalena bālānāṃ nītis tad iha kathyate // Hit_0.8 //

mitra-lābhaḥ suhṛd-bhedo vigrahaḥ sandhir eva ca |
pañca-tantrāt tathānyasmād granthād ākṛṣya likhyate // Hit_0.9 //

atha kathā-mukham

asti bhāgīrathī-tīre pāṭaliputra-nāmadheyaṃ nagaram | tatra sarva-svāmi-guṇopetaḥ sudarśano nāma narapatir āsīt | sa bhūpatir ekadā kenāpi pāṭhyamānaṃ śloka-dvayaṃ śuśrāva-

aneka-saṃśayocchedi parokṣārthasya darśakam |
sarvasya locanaṃ śāstraṃ yasya nāsty andha eva saḥ // Hit_0.10 //

yauvanaṃ dhana-sampattiḥ prabhutvam avivekitā |
ekaikam apy anarthāya kim u yatra catuṣṭayam // Hit_0.11 //

ity ākarṇyātmanaḥ putrāṇām anadhigata-śāstrāṇāṃ nityam unmārga-gāmināṃ śāstrānanuṣṭhānenodvigna-manāḥ sa rājā cintayāmāsa |

ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ |
kāṇena cakṣuṣā kiṃ vā cakṣuḥ pīḍaiva kevalam // Hit_0.12 //

ajāta-mṛta-mūrkhāṇāṃ varam ādyau na cāntimaḥ |
sakṛd duḥkha-karāv ādyāv antimas tu pade pade // Hit_0.13 //

kiṃ ca-

varaṃ garbha-srāvo varam api ca naivābhigamanaṃ
varaṃ jātaḥ preto varam api ca kanyāvajanitā |
varaṃ bandhyā bhāryā varam api ca garbheṣu vasatir
na vāvidvān rūpa-draviṇa-guṇa-yukto 'pi tanayaḥ // Hit_0.14 //

sa jāto yena jātena yāti vaṃśaḥ samunnatim |
parivartini saṃsāre mṛtaḥ ko vā na jāyate // Hit_0.15 //

anyac ca-

guṇi-gaṇa-gaṇanā'rambhe
na patati kaṭhinī sa-sambhramād yasya |
tenāmbā yadi sutinī
vada bandhyā kīdṛśī bhavati ? // Hit_0.16 //

api ca-
dāne tapasi śaurye ca yasya na prathitaṃ manaḥ |
vidyāyām artha-lābhe ca mātur uccāra eva saḥ // Hit_0.17 //

aparaṃ ca-
varam eko guṇī putro na ca mūrkha-śatair api |
ekaś candramas tamo hanti na ca tārā-gaṇair api // Hit_0.18 //

puṇya-tīrthe kṛtaṃ yena tapaḥ kvāpy atiduṣkaram |
tasya putro bhaved vaśyaḥ samṛddho dhārmikaḥ sudhīḥ // Hit_0.19 //

tathā coktaṃ-
arthāgamo nityam arogitā ca priyā ca bhāryā priya-vādinī ca |
vaśyaś ca putro 'rtha-karī ca vidyā ṣaḍ jīva-lokasya sukhāni rājan // Hit_0.20 //

ko dhanyo bahubhiḥ putraiḥ kuśūlāpūraṇāḍhakaiḥ |
varam ekaḥ kulālambī yatra viśrūyate pitā // Hit_0.21 //

ṛṇa-kartā pitā śatrur mātā ca vyabhicāriṇī |
bhāryā rūpavatī śatruḥ putraḥ śatrur apaṇḍitaḥ // Hit_0.22 //

yasya kasya prasūto 'pi guṇavān pūjyate naraḥ |
dhanur vaṃśa-viśuddho 'pi nirguṇaḥ kiṃ kariṣyati // Hit_0.23 //

hā hā putraka nādhītaṃ gatāsv etāsu rātriṣu |
tena tvaṃ viduṣāṃ madhye paṅke gaur iva sīdasi // Hit_0.24 //

tat katham idānīm ete mama putrā guṇavantaḥ kriyantām ? yataḥ-

āhāra-nidrā-bhaya-maithunāni sāmānyam etat paśubhir narāṇām |
jñānaṃ narāṇām adhiko viśeṣo jñānena hīnāḥ paśubhiḥ samānāḥ // Hit_0.25 //

yataḥ-
dharmārtha-kāma-mokṣāṇāṃ yasyaiko 'pi na vidyate |
ajāgala-stanasyeva tasya janma nirarthakam // Hit_0.26 //

yac cocyate-
āyuḥ karma ca vittaṃ ca vidyā nidhanam eva ca |
pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ // Hit_0.27 //

kiṃ ca-
avaśyaṃ bhāvino bhāvā bhavanti mahatām api |
nagnatvaṃ nīlakaṇṭhasya mahāhi-śayanaṃ hareḥ // Hit_0.28 //

anyac ca-
yad abhāvi na tad bhāvi bhāvi cen na tad anyathā |
iti cintā-viṣa-ghno 'yam agadaḥ kiṃ na pīyate // Hit_0.29 //

etat kāryākṣamāṇāṃ keṣāṃcid ālasya-vacanam | puruṣakārautkārṣyam āha-

yathā hy ekena cakreṇa na rathasya gatir bhavet |
tathā puruṣakāreṇa vinā daivaṃ na siddhyati // Hit_0.30 //

tathā ca-
pūrva-janma-kṛtaṃ karma tad daivam iti kathyate |
tasmāt puruṣakāreṇa yatnaṃ kuryād atandritaḥ // Hit_0.31 //

na daivam api saṃcintya tyajed udyogam ātmanaḥ |
anudyogena tailāni tilebhyo nāptum arhati // Hit_0.32 //

anyac ca-

udyoginaṃ puruṣa-siṃham upaiti lakṣmīr
daivena deyam iti kāpuruṣā vadanti |
daivaṃ nihatya kuru pauruṣam ātma-śaktyā
yatne kṛte yadi na sidhyati ko 'tra doṣaḥ // Hit_0.33 //

yathā mṛt-piṇḍataḥ kartā kurute yad yad icchati |
evam ātma-kṛtaṃ karma mānavaḥ pratipadyate // Hit_0.34 //

kākatālīyavat prāptaṃ dṛṣṭvāpi nidhim agrataḥ |
na svayaṃ daivam ādatte puruṣārtham apekṣate // Hit_0.

udyamena hi sidhyanti kāryāṇi na manorathaiḥ |
nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ // Hit_0.36 //

tathā coktaṃ-
mātā śatruḥ pitā vairī yena bālo na pāṭhitaḥ |
na śobhate sabhā-madhye haṃsa-madhye bako yathā // Hit_0.37 //

rūpa-yauvana-sampannā viśāla-kula-sambhavāḥ |
vidyā-hīnā na śobhante nirgandhā iva kiṃśukāḥ // Hit_0.38 //

aparac ca-
pustakeṣu ca nādhītaṃ nādhītaṃ guru-sannidhau |
na śobhate sambhā-madhye jāra-garbha iva striyāḥ // Hit_0.39 //

etac cintayitvā rājā paṇḍita-sabhāṃ kāritavān | rājovāca-bho bhoḥ paṇḍitāḥ ! śrūyatāṃ mama vacanam | asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārga-gāminām anadhigata-śāstrāṇām idānīṃ nīti-śāstropadeśena punar janma kārayituṃ samarthaḥ ? yataḥ-

kācaḥ kāñcana-saṃsargād dhatte mārakatīr dyutīḥ |
tathā sat-sannidhānena mūrkho yāti pravīṇatām // Hit_0.40 //

uktaṃ ca-
hīyate hi matis tāta hīnaiḥ saha samāgamāt |
samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām // Hit_0.41 //

atrāntare viṣṇu-śarma-nāmā mahā-paṇḍitaḥ sakala-nīiti-śāstra-tattva-jño bṛhaspatir ivābravīt-deva mahākula-sambhūtā ete rājaputrāḥ | tat mayā nītiṃ grāhayituṃ śakyante | yataḥ-

nādravye nihitā kācit kriyā phalavatī bhavet |
na vyāpāra-śatenāpi śukavat pāṭhyate bakaḥ // Hit_0.42 //

anyac ca-
asmiṃs tu nirguṇaṃ gotre nāpatyam upajāyate |
ākare padya-rāgānāṃ janma kāca-maṇeḥ kutaḥ // Hit_0.43 //

ato 'haṃ ṣaṇ-māsābhyantare bhavat-putrān nīti-śāstrābhijñān kariṣyāmi | rājā sa-vinayaṃ punar uvāca |

kīṭo 'pi sumanaḥ-saṅgād ārohati satāṃ śiraḥ |
aśmāpi yāti devatvaṃ mahadbhiḥ supratiṣṭhitaḥ // Hit_0.44 //

anyac ca-
yathodaya-girer dravyaṃ sannikarṣeṇa dīpyate |
tathā sat-sannidhānena hīna-varṇo 'pi dīpyate // Hit_0.45 //

guṇā guṇajñeṣu guṇā bhavanti
te nirguṇaṃ prāpya bhavanti doṣāḥ |
āsvādya-toyāḥ pravahanti nadyaḥ
samudram āsādya bhavanty upeyāḥ // Hit_0.46 //

tad eteṣām asmat-putrāṇāṃ nīti-śāstropadeśāya bhavantaḥ pramāṇam ity uktvā tasya viṣṇu-śarmaṇo kare bahumāna-puraḥsaraṃ putrān samarpitavān //

--o)0(o--

i. mitra-lābhaḥ

atha prāsāda-pṛṣṭhe sukhopaviṣṭānāṃ rājaputrāṇāṃ purastāt prastāva-krameṇa paṇḍito 'bravīt-bho rāja-putrāḥ śṛṇuta-

kāvya-śāstra-vinodena kālo gacchati dhīmatām |
vyasanena tu mūrkhāṇāṃ nidrayā kalahena vā // Hit_1.1 //

tad bhavatāṃ vinodāya kāka-kūrmādīnāṃ vicitrāṃ kathāṃ kathayiṣyāmi | rāja-putrair uktam-ārya ! kathyatāṃ | viṣṇu-śarmovāca-śṛṇuta yūyam | samprati mitra-lābhaḥ prastūyate | yasyāyam ādyaḥ ślokaḥ-

asādhanā vitta-hīnā buddhimantaḥ suhṛn-matāḥ |
sādhayanty āśu kāryāṇi kāka-kūrma-mṛgākhuvat // Hit_1.2 //

rājaputrā ūcuḥ-katham etat ?

so 'bravīt-asti godāvarī-tīre viśālaḥ śālmalī-taruḥ | tatra nānā-dig-deśād āgatya rātrau pakṣiṇo nivasanti | atha kadācid avasannāyāṃ rātrau astācala-cūḍāvalambini bhagavati kumudinī-nāyake candramasi | laghupatana-nāmā vāyasaḥ prabuddhaḥ kṛtāntam iva dvitīyam aṭantaṃ pāśa-hastaṃ vyāgham apaśyat | tam ālokyācintayat-adya prātar evāniṣṭa-darśanaṃ jātam | na jāne kim anabhimataṃ darśayiṣyati | ity uktvā tad anusaraṇa-krameṇa vyākulaś calati | yataḥ-

śoka-sthāna-sahasrāṇi bhaya-sthāna-śatāni ca |
divase divase mūḍham āviśanti na paṇḍitam // Hit_1.3 //

anyac ca-viṣayiṇām idam avaśyaṃ kartavyam |
utthāyotthāya boddhavyaṃ kim adya sukṛtaṃ kṛtam |
āyuṣaḥ khaṇḍam ādāya ravir astaṃ gamiṣyati // Hit_1.4 //

atha tena vyādhena taṇḍula-kaṇān vikīrya jālaṃ vistīrṇam | sa ca tatra pracchanno bhūtvā sthitaḥ | asminn eva kāle citragrīva-nāmā kapota-rājaḥ sa-parivāro viyati visarpaṃs taṇḍula-kaṇān avalokayāmāsa | tataḥ kapota-rājas taṇḍula-kaṇa-lubdhān kapotān prāha-kuto 'tra nirjane vane taṇḍula-kaṇānāṃ sambhavaḥ | tan nirūpyatāṃ tāvat | bhadram idaṃ na paśyāmi prāyeṇānena taṇḍula-kaṇa-lobhenāsmābhir api tathā bhavitavyam |

kaṅkaṇasya tu lobhena magnaḥ paṅke sudustare |
vṛddha-vyāghreṇa samprāptaḥ pathikaḥ sammṛtaḥ // Hit_1.5 //

kapotā ūcuḥ-katham etat ? kathā 1

so 'bravīt-aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśa-hastaḥ saras-tīre brūte-bho bho panthāḥ ! idaṃ suvarṇa-kaṅkaṇaṃ gṛhyatām | tato lobhākṛṣṭena kenacit pānthena ālocitam-bhāgyena etat sambhavati | kintu asmin ātma-sandehe pravṛttir na vidheyā | yataḥ-

aniṣṭād iṣṭa-lābhe'pi na gatir jāyate śubhā |
yatrāste viṣa-saṃsargo 'mṛtaṃ tad api mṛtyave // Hit_1.6 //

kintu sarvatrārthārjana-pravṛttau sandeha eva | tathā coktam-

na saṃśayam anāruhya naro bhadrāṇi paśyati |
saṃśayaṃ punar āruhya yadi jīvati paśyati // Hit_1.7 //

tan nirūpayāmi tāvat | prakāśaṃ brūte | kutra tava kaṅkaṇam ? vyāghro hastaṃ prasārya darśayati | pāntho 'vadat-kathaṃ mārātmake tvayi viśvāsaḥ ?

vyāghra uvāca-śṛṇu re pāntha ! prāg eva yauvana-daśāyām aham atīva durvṛtta āsam | aneka-go-mānuṣāṇāṃ vadhād me putrā mṛtā dārāś ca | vaṃśa-hīnaś cāham | tataḥ kenacid dhārmikeṇāham upadiṣṭaḥ | dāna-dharmādikaṃ caratu bhavān iti | tad-upadeśādi-dānīm ahaṃ snāna-śīlo dātā vṛddho galita-nakha-dantaḥ na kathaṃ viśvāsa-bhūmiḥ ? uktaṃ ca-

ijyā'dhyayana-dānāni tapaḥ satyaṃ dhṛtiḥ kṣamā |
alobha iti mārgo 'yaṃ dharmasyāṣṭa-vidhaḥ smṛtaḥ // Hit_1.8 //

tatra pūrvaś caturvargo dambhārtham api sevyate |
uttaras tu caturvargo mahātmany eva tiṣṭhati // Hit_1.9 //

mama caitāvān lobha-virahaḥ | yena sva-hasta-stham api suvarṇa-kaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ | yataḥ-

gatānugatiko lokaḥ kuṭṭanīm upadeśinīm |
pramāṇayati no dharme yathā goghnam api dvijam // Hit_1.10 //

mayā ca dharma-śāstrāṇi adhītāni | śṛṇu-

maru-sthalyāṃ yathā vṛṣṭiḥ kṣudhārte bhojanaṃ tathā |
daridre dīyate dānaṃ saphalaṃ pāṇḍu-nandana // Hit_1.11 //

prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā |
ātmaupamyena bhūtānāṃ dayāṃ kurvanti sādhavaḥ // Hit_1.12 //

aparaṃ ca-
pratyākhyāne ca dāne ca sukha-duḥkhe priyāpriye |
ātmaupamyena puruṣaḥ pramāṇam adhigacchati // Hit_1.13 //

anyac ca-
mātṛvat para-dāreṣu para-dravyeṣu loṣṭravat |
ātmavat sarva-bhūteṣu yaḥ paśyati sa paṇḍitaḥ // Hit_1.14 //

tvaṃ ca atīva-durgataḥ | tena tat tubhyaṃ dātuṃ sa-yatno 'ham | tathā coktam-

daridrān bhara kaunteya mā prayaccheśvare dhanam |
vyādhitasyauṣadhaṃ pathyaṃ nīrujasya kim auṣadhaiḥ // Hit_1.15 //

anyat ca-
dātavyam iti yad dānaṃ dīyate'nupakāriṇi |
deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ viduḥ // Hit_1.16 //

tad atra sarasi snātvā suvarṇa-kaṅkaṇam idaṃ gṛhāṇa | tato yāvad asau tad-vacaḥ-pratīto lobhāt saraḥ snātuṃ praviṣṭaḥ, tāvan mahā-paṅke nimagnaḥ palāyitum akṣamaḥ | taṃ paṅke patitaṃ dṛṣṭvā vyāghro 'vadat-ahaha mahā-paṅke patito 'si | atas tvām aham utthāpayāmi | ity uktvā śanaiḥ śanair upagamya tena vyāghreṇa dhṛtaḥ sa pāntho 'cintayat-

na dharma-śāstraṃ paṭhatīti kāraṇaṃ
na cāpi vedādhyayanaṃ durātmanaḥ |
svabhāva evātra tathātiricyate
yathā prakṛtyā madhuraṃ gavāṃ payaḥ // Hit_1.17 //

kiṃ ca-
avaśendriya-cittānāṃ hasti-snānam iva kriyā |
durbhagābharaṇa-prāyo jñānaṃ bhāraḥ kriyāṃ vinā // Hit_1.18 //

tan mayā bhadraṃ na kṛtam | yad atra mārātmake viśvāsaḥ kṛtaḥ | tathā coktam-

nadīnāṃ śastra-pāṇīnāṃ nakhināṃ śṛṅgiṇāṃ tathā |
viśvāso naiva kartavyaḥ strīṣu rāja-kuleṣu ca // Hit_1.19 //

aparaṃ ca-
sarvasya hi parīkṣyante svabhāvā netare guṇāḥ |
atītya hi guṇān sarvān svabhāvo mūrdhni vartate // Hit_1.20 //

anyac ca-

sa hi gagana-vihārī kalmaṣa-dhvaṃsa-kārī
daśa-śata-kara-dhārī jyotiṣāṃ madhya-cārī |
vidhur api vidhi-yogād grasyate rāhuṇāsau
likhitam api lalāṭe projjhitaṃ kaḥ samarthaḥ // Hit_1.21 //

iti cintayann evāsau vyāghreṇa dhṛtvā vyāpāditaḥ khāditaś ca | ato 'haṃ bravīmi-kaṅkaṇasya tu lobhenety ādi | ata eva sarvathāvicāritaṃ karma na kartavyam iti | yataḥ-

sujīrṇam annaṃ suvicakṣaṇaḥ sutaḥ
suśāsitā strī nṛpatiḥ susevitaḥ |
sucintya coktaṃ suvicārya yat kṛtaṃ
sudīrgha-kāle'pi na yāti vikriyām // Hit_1.22 //

etad vacanaṃ śrutvā kaścit kapotaḥ sa-darpam āha-āḥ ! kim evam ucyate ?

vṛddhasya vacanaṃ grāhyam āpat-kāle hy upasthite |
sarvatraivaṃ vicāre ca bhojane'pi pravartatām // Hit_1.23 //

yataḥ-
śaṅkābhiḥ sarvam ākrāntam annaṃ pānaṃ ca bhūtale |
pravṛttiḥ kutra kartavyā jīvitavyaṃ kathaṃ na vā ? // Hit_1.24 //

yathā coktam-
īrṣyī ghṛṇī tv asantuṣṭaḥ krodhano nitya-śaṅkitaḥ |
para-bhāgyopajīvī ca ṣaḍ ete nitya-duḥkhitāḥ // Hit_1.25 //

etac chrutvā taṇḍul-kaṇa-lobhena nabho-maṇḍalād avatīryas arve kapotās tatropaviṣṭāḥ | yataḥ-

sumahānty api śāstrāṇi dhārayanto bahu-śrutāḥ |
chettāḥ saṃayānāṃ ca kliśyante lobha-mohitāḥ // Hit_1.26 //

anyac ca-
lobhāt krodhaḥ prabhavati lobhāt kāmaḥ prajāyate |
lobhān mohaś ca nāśaś ca lobhaḥ pāpasya kāraṇam // Hit_1.27 //

anyac ca-

asaṃbhavaṃ hema-mṛgasya janma
tathāpi rāmo lulubhe mṛgāya |
prāyaḥ samāpanna-vipatti-kāle
dhiyo 'pi puṃsāṃ malinā bhavanti // Hit_1.28 //

anantaraṃ te sarve jāla-nibaddhā babhūvuḥ, tato yasya vacanāt tatrāvalambitās taṃ sarve tiraskurvanti sma | yataḥ,

na gaṇasyāgrato gacchet siddhe kārye samaṃ phalam |
yadi kārya-vipattiḥ syān mukharas tatra hanyate // Hit_1.29 //

tasya tiraskāraṃ śrutvā citragrīva uvāca-nāyam asya doṣaḥ, yataḥ

āpadām āpatantīnāṃ hito 'py āyāti hetutām |
mātṛ-jaṅghā hi vatsasya stambhī-bhavati bandhane // Hit_1.30 //

anyac ca-
sa bandhur yo vipannānām āpad-uddharaṇa-kṣamaḥ |
na tu bhīta-paritrāṇa-vastūpālambha-paṇḍitaḥ // Hit_1.31 //

vipat-kāle vismaya eva kāpuruṣa-lakṣaṇam | tad atra dhairyam avalambya pratīkāraś cintyatām, yataḥ-

vipadi dhairyam athābhyudaye kṣamā
sadasi vākya-paṭutā yudhi vikramaḥ |
yaśasi cābhirucir vyasanaṃ śrutau
prakṛti-siddham idaṃ hi mahātmanām // Hit_1.32 //

sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam |
taṃ bhuvana-traya-tilakaṃ janayati jananī sutaṃ viralam // Hit_1.33 //

anyac ca-
ṣaḍ-doṣāḥ puruṣeṇeha hātavyā bhūtim icchatā |
nidrā tandrā bhayaṃ krodha ālasyaṃ dīrgha-sūtratā // Hit_1.34 //

idānīm api evaṃ kriyatām-sarvair ekacittībhūya jālam ādāya uḍḍīyatām | yataḥ-

alpānām api vastūnāṃ saṃhatiḥ kārya-sādhikā |
tṛṇair guṇatvam āpannair badhyante matta-dantinaḥ // Hit_1.35 //

saṃhatiḥ śreyasī puṃsāṃ svakulair alpakair api |
tuṣeṇāpi parityaktā na prarohanti taṇḍulāḥ // Hit_1.36 //

iti vicitya pakṣiṇaḥ sarve jālam ādāya utpatitāḥ | anantaraṃ ca vyādhaḥ sudūrāj jālāpahārakāṃs tān avalokya paścād dhāvito 'cintayat-

saṃhatās tu haranty ete mama jālaṃ vihaṅgamāḥ |
yadā tu nipatiṣyanti vaśam eṣyanti me tadā // Hit_1.37 //

tatas teṣu cakṣur viṣayam atikrānteṣu pakṣiṣu sa vyādho nivṛttaḥ | atha lubdhakaṃ nivṛttaṃ dṛṣṭvā kapotā ūcuḥ-svāmin ! kim idānīṃ kartum ucitam ?

citragrīva uvāca- mātā mitraṃ pitā ceti svabhāvāt tritayaṃ hitam | kārya-kāraṇataś cānye bhavanti hita-buddhayaḥ // Hit_1.38 //

tan me mitraṃ hiraṇyako nāma mūṣika-rājo gaṇḍakī-tīre citra-vane nivasati | so 'smākaṃ pāśāṃś chetsyati ity ālocya sarve hiraṇyaka-vivara-samīpaṃ gatāḥ | hiraṇyakaś ca sarvadā apāya-śaṅkayā śata-dvāraṃ vivaraṃ kṛtvā nivasati | tato hiraṇyakaḥ kapotāvapāta-bhayāc cakitaḥ tūṣṇīṃ sthitaḥ | citragrīva uvāca-sakhe hiraṇyaka ! katham asmān na sambhāṣase ?

tato hiraṇyakas tad-vacanaṃ pratyabhijñāya sa-sambhramaṃ bahir niḥsṛtya abravīt-āḥ ! puṇyavān asmi priya-suhṛn me citragrīvaḥ samāyātaḥ |

yasya mitreṇa sambhāṣo yasya mitreṇa saṃsthitiḥ |
yasya mitreṇa saṃlāpas tato nāstīha puṇyavān // Hit_1.39 //

atha pāśa-baddhāṃś caitān dṛṣṭvā sa-vismayaḥ kṣaṇaṃ sthitvā uvāca-sakhe ! kim etat ?

citragrīva uvāca-sakhe ! asmākaṃ prāktana-janma-karmaṇaḥ phalam etat |

yasmāc ca yena ca yathā ca yadā ca yac ca
yāvac ca yatra ca śubhāśubham ātma-karma |
tasmāc ca tena ca tathā ca tadā ca tac ca
tāvac ca tatra ca vidhātṛ-vaśād upaiti // Hit_1.40 //

rāga-śoka-parītāpa-bandhana-vyasanāni ca | ātmāparādha-vṛkṣāṇāṃ phalāny etāni dehinām // Hit_1.41 //

etac chrutvā hiraṇyakaś citragrīvasya bandhanaṃ chettuṃ satvaram upasarpati | tatra citragrīva uvāca-mitra ! mā maivaṃ kuru | prathamam asmad-āśritānām eteṣāṃ tāvat pāśāṃś chindhi | mama pāśaṃ paścāc chetsyasi |

hiraṇyako 'py āha-aham alpa-śaktiḥ | dantāś ca me komalāḥ | tad eteṣāṃ pāśāṃś chettuṃ kathaṃ samartho bhavāmi ? tat yāvan me dantā na truṭyanti, tāvat tava pāśaṃ chinadmi | tad-anantaram apy eteṣāṃ bandhanaṃ yāvat śakyaṃ chetsyāmi |

citragrīva uvāca-astv evam | tathāpi yathā-śakti bandhanam eteṣāṃ khaṇḍaya |

hiraṇyakenoktam-ātma-parityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nīti-vedināṃ sammatam | yataḥ-

āpad-arthe dhanaṃ rakṣed dārān rakṣed dhanair api |
ātmānaṃ satataṃ rakṣed dārair api dhanair api // Hit_1.42 //

anyac ca--
dharmārtha-kāma-mokṣāṇāṃ prāṇāḥ saṃsthita-hetavaḥ |
tān nighnatā kiṃ na hataṃ rakṣatā kiṃ na rakṣitam // Hit_1.43 //

citragrīva uvāca-sakhe ! nītis tāvad īdṛśy eva, kintv aham asmad-āśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi | yataḥ-

dhanāni jīvitaṃ caiva parārthe prājña utsṛjet |
sannimitte varaṃ tyāgo vināśe niyate sati // Hit_1.44 //

ayam aparaś cāsādhāraṇo hetuḥ |

jāti-dravya-balānāṃ ca sāmyam eṣāṃ mayā saha |
mat-prabhutva-phalaṃ brūhi kadā kiṃ tad bhaviṣyati // Hit_1.45 //

anyac ca-
vinā vartanam evaite na tyajanti mamāntikam |
tan me prāṇa-vyayenāpi jīvayaitān mamāśritān // Hit_1.46 //

kiṃ ca-
māṃsa-mūtra-purīṣāsthi-pūrite'tra kalevare |
vinaśvare vihāyāsthāṃ yaśaḥ pālaya mitra me // Hit_1.47 //

aparaṃ ca paśya-
yadi nityam anityena nirmalaṃ mala-vāhinā |
yaśaḥ kāyena labhyeta tan na labdhaṃ bhaven nu kim // Hit_1.48 //

yataḥ-
śarīrasya guṇānāṃ ca dūram atyantam antaram |
śarīraṃ kṣaṇa-vidhvaṃsi kalpānta-sthāyino guṇāḥ // Hit_1.49 //

ity ākarṇya hiraṇyakaḥ prahṛṣṭa-manāḥ pulakitaḥ san abravīt-sādhu mitra ! sādhu | anenāśrita-vātsalyena trailokyasyāpi prabhutvaṃ tvayi yujyate | evam uktvā tena sarveṣāṃ kapotānāṃ bandhanāni chinnāni | tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha-sakhe citragrīva ! sarvathātra jāla-bandhana-vidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā | yataḥ-

yo 'dhikād yojana-śatān paśyatīhāmiṣaṃ khagaḥ |
sa eva prāpta-kālas tu pāśa-bandhaṃ na paśyati // Hit_1.50 //

aparaṃ ca-

śaśi-divākarayor graha-pīḍanaṃ
gaja-bhujaṅgamayor api bandhanam |
matimatāṃ ca vilokya daridratāṃ
vidhir aho balavān iti me matiḥ // Hit_1.51 //

anyac ca-

vyomaikānta-vihāriṇo 'pi vihagāḥ samprāpnuvanty āpadaṃ
badhyante nipuṇair agādha-salilān matsyāḥ samudrād api |
durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthāna-lābhe guṇaḥ
kālo hi vyasana-prasārita-karo gṛhṇāti dūrād api // Hit_1.52 //

iti prabodhya ātithyaṃ kṛtvā āliṅgya ca tena sampreṣitaś citragrīvo 'pi saparivāro yatheṣṭa-deśān yayau, hiraṇyako 'pi sva-vivaraṃ praviṣṭaḥ |

yāni kāni ca mitrāṇi kartavyāni śatāni ca |
paśya mūṣika-mitreṇa kapotā mukta-bandhanāḥ // Hit_1.53 //

atha laghu-patanaka-nāmā kākaḥ sarva-vṛttānta-darśī sāścaryam idam āha-aho hiraṇyaka ! ślāghyo 'si, ato 'ham api tvayā saha maitrīṃ kartum icchāmi | atas tvaṃ māṃ maitryeṇānugrahītum arhasi | etac chrutvā hiraṇyako 'pi vivarābhyantarād āha-kas tvam ?

sa brūte-laghupatanaka-nāmā vāyaso 'ham | hiraṇyako vihasyāha-kā tvayā saha maitrī ? yataḥ-

yad yena yujyate loke budhas tat tena yojayet |
aham annaṃ bhavān bhoktā kathaṃ prītir bhaviṣyati // Hit_1.54 //

aparaṃ ca-
bhakṣya-bhakṣayoḥ prītir vipatteḥ kāraṇaṃ matam |
śṛgālāt pāśabaddho 'sau mṛgaḥ kākena rakṣitaḥ // Hit_1.55 //

vāyaso 'bravīt--katham etat ?

hiraṇyakaḥ kathayati-

kathā 2

asti magadha-deśe campakavatī nāma araṇyānī | tasyāṃ cirāt mahatā snehena mṛga-kākau nivasataḥ | sa ca mṛgaḥ svecchayā bhrāmyan hṛṣṭa-puṣṭāṅgaḥ kenacit śṛgālenāvalokitaḥ | taṃ dṛṣṭvā śṛgālo 'cintayat-āḥ ! katham etan-māṃsaṃ sulalitaṃ bhakṣayāmi ? bhavatu, viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīt-mitra ! kuśalaṃ te ?

mṛgeṇoktam-kas tvam ?

sa brūte-kṣudra-buddhi-nāmā jambuko 'ham | atrāraṇye bandhu-hīno mṛtavat ekākī nivasāmi | idānīṃ tvāṃ mitram āsādya punaḥ sa-bandhur jīva-lokaṃ praviṣṭo 'smi | adhunā tavānucareṇa mayā sarvathā bhavitavyam iti |

mṛgeṇoktam-evam astu |

tataḥ paścād astaṃ gate savitari bhagavati marīci-mālini tau mṛgasya vāsa-bhūmiṃ gatau | tatra campaka-vṛkṣa-śākhāyāṃ subuddhi-nāmā kāko mṛgasya cira-mitraṃ nivasati | tau dṛṣṭvā kāko 'vadat-sakhe citrāṅga ! ko 'yaṃ dvitīyaḥ ? mṛgo brūte-mitra ! akasmād āgantunā saha maitrī na yuktā | tan na bhadram ācaritam | tathā coktam-

ajñāta-kula-śīlasya vāso deyo na kasyacit |
mārjārasya hi doṣeṇa hato gṛdhro jarad-gavaḥ // Hit_1.56 //

tau āhatuḥ--katham etat ?

kākaḥ kathayati- kathā 3

asti bhāgīrathī-tīre gṛdhrakūṭa-nāmni parvate mahān parkaṭī-vṛkṣaḥ tasya koṭare daiva-durvipākāt galita-nakha-nayano jaradgava-nāmā gṛdhraḥ prativasati | atha kṛpayā taj-jīvanāya tad-vṛkṣa-vāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati, tenāsau jīvati, teṣāṃ śāvaka-rakṣāṃ ca karoti | atha kadācit dīrghakarṇa-nāmā mārjāraḥ pakṣi-śāvakān bhakṣayituṃ tatrāgataḥ | tatas tam āyāntaṃ dṛṣṭvā pakṣi-śāvakair bhayārtaiḥ kolāhalaḥ kṛtaḥ | tac chrutvā jaradgavena uktam-ko 'yam āyāti ? dīrghakarṇo gṛdhram avalokya sa-bhayam āha-hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati | athavā-

tāvad bhayasya bhetavyaṃ yāvad bhayam anāgatam |
āgataṃ tu bhayaṃ vīkṣya naraḥ kuryād yathocitam // Hit_1.57 //

adhunātisannidhāne palāyitum akṣamaḥ | tad yathā bhavitavyaṃ tathā bhavatu, tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīt-ārya ! tvām abhivande |

gṛdhro 'vadat-kas tvam ?

so 'vadat-mārjāro 'ham |

gṛdhro brūte-dūram apasara no cet hantavyo 'si mayā |

mārjāro 'vadat-śrūyatāṃ tāvat mad-vacanam | tato yady ahaṃ vadhyas tadā hantavyaḥ | yataḥ -

jāti-mātreṇa kiṃ kaścid vadhyate pūjyate kvacit |
vyavahāraṃ parijñāya vadhyaḥ pūjyo 'thavā bhavet // Hit_1.58 //

gṛdhro brūte-brūhi kim artham āgato 'si ?

so 'vadat-aham atra gaṅgā-tīre nitya-snāyī nirāmiṣāśī brahmacārī cāndrāyaṇa-vratam ācaraṃs tiṣṭhāmi | yuṣmān dharma-jñāna-ratāḥ prema-viśvāsa-bhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti, ato bhavadbhyo vidyāvayo-vṛddhebhyo dharmaṃ śrotum ihāgataḥ | bhavantaś caitādṛśā dharmajñāḥ, yan mām atithiṃ hantum udyatāḥ ? gṛhastha-dharmaś ca eṣaḥ -

arāv apy ucitaṃ kāryam ātithyaṃ gṛham āgate |
chettum apy āgate chāyāṃ nopasaṃharate drumaḥ // Hit_1.59 //

kiṃ ca-yadi annaṃ nāsti, tadā suprītenāpi vacasā tāvad atithiḥ pūjya eva |

tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā |
etāny api satāṃ gehe nocchidyante kadācana // Hit_1.60 //

anyac ca-
bālo vā yadi vā vṛddho yuvā vā gṛham āgataḥ |
tasya pūjā vidhātavyā sarvasyābhyāgato guruḥ // Hit_1.61 //

aparaṃ ca-
nirguṇeṣv api sattveṣu dayāṃ kurvanti sādhavaḥ |
na hi saṃharate jyotsnāṃ candraś cāṇḍāla-veśmanaḥ // Hit_1.62 //

anyac ca-
atithir yasya bhagnāśo gṛhāt pratinivartate |
sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati // Hit_1.63 //

anyac ca-
uttamasyāpi varṇasya nīco 'pi gṛham āgataḥ |
pūjanīyo yathā-yogyaṃ sarva-deva-mayo 'tithiḥ // Hit_1.64 //

gṛdhro 'vadat-mārjāro hi māṃsa-ruciḥ | pakṣi-śāvakāś cātra nivasanti | tenāham eva bravīmi | tac chrutvā mārjāro bhūmiṃ spṛṣṭvā karṇau spṛśati, brūte ca-mayā dharma-śāstraṃ śrutvā vīta-rāgenedaṃ duṣkaraṃ vrataṃ cāndrāyaṇam adhyavasitam | yataḥ parasparaṃ vivadamānānām api dharma-śāstrāṇām ahiṃsā paramo dharmaḥ ity atraikamatyam | yataḥ-

sarva-hiṃsā-nivṛttā ye narāḥ sarva-sahāś ca ye |
sarvasyāśraya-bhūtāś ca te narāḥ svarga-gāminaḥ // Hit_1.65 //

anyac ca-
eka eva suhṛd dharmo nidhane'py anuyāti yaḥ |
śarīreṇa samaṃ nāśaṃ sarvam anyad hi gacchati // Hit_1.66 //

kiṃ ca-
yo 'tti yasya yadā māṃsam ubhayoḥ paśyatāntaram |
ekasya kṣaṇikā prītir anyaḥ prāṇair vimucyate // Hit_1.67 //

api ca-
martavyam iti yad duḥkhaṃ puruṣasyopajāyate |
śakyas tenānumānena paro 'pi parirakṣitum // Hit_1.68 //

śṛṇu punaḥ-
svacchanda-vana-jātena śākenāpi prapūryate |
asya dagdhodarasyārthe kaḥ kuryāt pātakaṃ mahat // Hit_1.69 //

evaṃ viśvāsya sa mārjāras taru-koṭare sthitaḥ | tato dineṣu gacchatsu asau pakṣi-śāvakān ākramya sva-koṭaram ānīya pratyahaṃ khādati | atha yeṣām apatyāni khāditāni | taiḥ śokārtair vilapadbhir itas tato jijñāsā samārabdhā | tat parijñāya mārjāraḥ koṭarān niḥsṛtya bahiḥ palāyitaḥ | paścāt pakṣibhir itas tato nirūpayadbhis tatra taru-koṭare śāvakāḥ khāditā iti sarvaiḥ pakṣibhir niścitya ca gṛdhro vyāpāditaḥ | ato 'haṃ bravīmi-ajñāta-kula-śīlasya ity ādi |

--o)0(o--

ity ākarṇya sa jambukaḥ sa-kopam āha-mṛgasya prathama-darśana-dine bhavān api ajñāta-kula-śīla eva āsīt | tat kathaṃ bhavatā saha etasya snehānuvṛttir uttarottaraṃ vardhate ? athavā-

yatra vidvaj-jano nāsti ślāghyas tatrālpadhīr api |
nirasta-pādape deśe eraṇḍo 'pi drumāyate // Hit_1.70 //

anyac ca-
ayaṃ nijaḥ paro veti gaṇanā laghu-cetasām |
udāra-caritānāṃ tu vasudhaiva kuṭumbakam // Hit_1.71 //

yathā cāyaṃ mṛgo mama bandhus tathā bhavān api | mṛgo 'bravīt kamanena uttarottareṇa ? sarvair ekatra viśrambhālāpaiḥ sukham anubhavadbhiḥ sthīyatām | yataḥ-

na kaścit kasyacin mitraṃ na kaścit kasyacid ripuḥ |
vyavahāreṇa mitrāṇi jāyante ripavas tathā // Hit_1.72 //

kākena uktam-evam astu | atha prātaḥ sarve yathābhimata-deśaṃ gatāḥ | ekadā nibhṛtaṃ śṛgālo brūte-sakhe mṛga ! etasminn eva vanaika-deśe sasya-pūrṇaṃ kṣetram asti | tad ahaṃ tvāṃ tatra nītvā darśayāmi | tathā kṛte sati mṛgaḥ pratyahaṃ tatra gatvā sasyaṃ khādati | tato dina-katipayena kṣetra-patinā tad dṛṣṭvā pāśās tatra yojitāḥ | anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayat-ko mām itaḥ kāla-pāśād iva vyādha-pāśāt trātuṃ mitrād anyaḥ samarthaḥ ?

atrāntare jambukas tatrāgatya upasthito 'cintayat-phalitas tāvad asmākaṃ kapaṭa-prabandhaḥ | manoratha-siddhir api bāhulyān me bhaviṣyati | yataḥ etasya uktṛtyamānasya māṃsāsṛg-liptāni asthīni mayā avaśyaṃ prāptavyāni | tāni ca bāhulyena mama bhojanāni bhaviṣyanti | sa ca mṛgas taṃ dṛṣṭvā ullāsito brūte-sakhe ! chindhi tāvan mama bandhanam | satvaraṃ trāyasva mām | yataḥ-

āpatsu mitraṃ jānīyād raṇe śūraṃ ṛṇe śucim |
bhāryāṃ kṣīṇeṣu vitteṣu vyasaneṣu ca bāndhavān // Hit_1.73 //

aparaṃ ca-
utsave vyasane prāpte durbhikṣe śatru-saṅkaṭe |
rāja-dvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ // Hit_1.74 //

jambukaḥ pāśaṃ muhur muhur vilokyācintayat-dṛḍhas tāvad ayaṃ bandhaḥ | brūte ca-sakhe ! snāyu-nirmitāḥ pāśāḥ, tad adya bhaṭṭāraka-vāre katham etān dantaiḥ spṛśāmi ? mitra ! yadi citte na anyathā manyase, tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti | anantaraṃ sa kākaḥ pradoṣakā mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca-sakhe ! kim etat ? mṛgeṇoktam-avadhīrita-suhṛd-vākyasya phalam etat tathā coktam-

suhṛdāṃ hita-kāmānāṃ yaḥ śṛṇoti na bhāṣitam |
vipat sannihitā tasya sa naraḥ śatrunandanaḥ // Hit_1.75 //

kāko brūte-sa vañcakaḥ kvāste ?

mṛgeṇoktaṃ-man-māṃsārthī tiṣṭhaty atraiva |

kāko brūte-mitra ! uktam eva mayā pūrvam |

aparādho na me'stīti naitad viśvāsa-kāraṇam |
vidyate hi nṛśaṃsebhyo bhayaṃ guṇavatām api // Hit_1.76 //

dīpa-nirvāṇa-gandhaṃ ca suhṛd-vākyam arundhatīm |
na jighranti na śṛṇvanti na pśyanti gatāyuṣaḥ // Hit_1.77 //

parokṣe kārya-hantāraṃ pratyakṣe priya-vādinam |
varjayet tādṛśaṃ mitraṃ viṣa-kumbhaṃ payomukham // Hit_1.78 //

tataḥ kāko dīrghaṃ niḥśvasya uvāca-are vañcaka ! kiṃ tvayā pāpa-karmaṇā kṛtam | yataḥ-

saṃlāpitānāṃ madhurair vacobhir
mithyopacāraiś ca vaśīkṛtānām |
āśāvatāṃ śraddadhatāṃ ca loke
kim arthināṃ vañcayitavyam asti // Hit_1.79 //

anyac ca-
upakāriṇi viśrabdhe śuddha-matau yaḥ samācarati pāpam |
taṃ janam asatya-sandhaṃ bhagavati vasudhe kathaṃ vahasi // Hit_1.80 //

durjanena samaṃ sakhyaṃ vairaṃ cāpi na kārayet |
uṣṇo dahati cāṅgāraḥ śītaḥ kṛṣṇāyate karam // Hit_1.81 //

athavā sthitir iyaṃ durjanānām-

prāk pādayoḥ patati khādati pṛṣṭha-māṃsaṃ
karṇe phalaṃ kim api rauti śanair vicitram |
chidraṃ nirūpya sahasā praviśaty aśaṅkaḥ
sarvaṃ khalasya caritaṃ maśakaḥ karoti // Hit_1.82 //

tathā ca-
durjanaḥ priya-vādī ca naitad viśvāsa-kāraṇam |
madhu tiṣṭhati jihvāgre hṛdi hālāhalaṃ viṣam // Hit_1.83 //

atha prabhāte sa kṣetra-patir laguḍa-hastas taṃ pradeśam āgacchan kākenāvalokitaḥ | tam avalokya kākenoktam-sakhe mṛga ! tvam ātmānaṃ mṛtavat sandarśya vātenodaraṃ pūrayitvā pādān stabdhīkṛtya tiṣṭha | ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi, yadāhaṃ śabdaṃ karomi, tadā tvam utthāya satvaraṃ palāyiṣyase |

mṛgas tathaiva kāka-vacanena sthitaḥ | tataḥ kṣetra-patinā harṣotphulla-locanena tathāvidho mṛga ālokitaḥ | athāsau-āḥ ! svayaṃ mṛto 'si ? ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva | tataḥ kiyad dūre antarite kṣetra-patau sa mṛgaḥ kākasya śabdaṃ śrutvā satvaram utthāya palāyitaḥ | tam uddiśya tena kṣetra-patinā prakopāt kṣiptena laguḍena śṛgālo vyāpāditaḥ | tathā coktam-

tribhir varṣais tribhir māsais tribhiḥ pakṣais tribhir dinaiḥ |
atyutkaṭaiḥ pāpa-puṇyair ihaiva phalam aśnute // Hit_1.84 //

ato 'haṃ bravīmi-bhakṣya-bhakṣyakayoḥ prītir ity ādi |

iti mṛga-vāyasa-śṛgāla-kathā

kākaḥ punar āha-

bhakṣitenāpi bhavatā nāhāro mama puṣkalaḥ |
tvayi jīvati jīvāmi citragrīva ivānagha // Hit_1.85 //

anyac ca-
tiraścām api viśvāso dṛṣṭaḥ puṇyaika-karmaṇām |
satāṃ hi sādhu-śīlatvāt svabhāvo na nivartate // Hit_1.86 //

kiṃ ca-
sādhoḥ prakopitasyāpi mano nāyāti vikriyām |
na hi tāpayituṃ śakyaṃ sāgarāmbhas tṛṇolkayā // Hit_1.87 //

hiraṇyako brūte-capalas tvam | capalena saha snehaḥ sarvathā na kartavyaḥ | tathā coktam-

mārjāro mahiṣo meṣaḥ kākaḥ kāpuruṣas tathā |
viśvāsāt prabhavanty ete viśvāsas tatra no hitaḥ // Hit_1.88 //

kiṃ cānyat-śatru-pakṣo bhavān asmākam | śatruṇā sandhir na vidheyam | uktaṃ caitat-

śatruṇā na hi sandadhyāt saṃśliṣṭenāpi sandhinā |
sutaptam api pānīyaṃ śamayaty eva pāvakam // Hit_1.89 //

durjanaḥ parihartavyo vidyayālaṅkṛto 'pi san |
maṇinā bhūṣitaḥ sarpaḥ kim asau na bhayaṅkaraḥ // Hit_1.90 //

yad aśakyaṃ na tac chaktyaṃ yac chaktyaṃ śakyam eva tat |
nodake śakaṭaṃ yāti na ca naur gacchati sthale // Hit_1.91 //

aparaṃ ca-
mahatāpy artha-sāreṇa yo viśvasiti śatruṣu |
bhāryāsu ca viraktāsu tad-antaṃ tasya jīvanam // Hit_1.92 //

laghu-patanako brūte-śrutaṃ mayā sarvaṃ, tathāpi mamaitāvan eva saṅkalpaḥ | yat tvayā saha sauhṛdyam avaśyaṃ karaṇīyam iti | anyathā anāhāreṇātmānaṃ tava dvāri vyāpādayiṣyāmīti | tathā hi-

mṛd-ghaṭavat sukha-bhedyo duḥsandhānaś ca durjano bhavati |
sujanas tu kanaka-ghaṭavad durbhedyaś cāśu sandheyaḥ // Hit_1.93 //

kiṃ ca-
dravatvāt sarva-lohānāṃ nimittād mṛga-pakṣiṇām |
bhayāl lobhāc ca mūrkhāṇāṃ saṅgataḥ darśanāt satām // Hit_1.94 //

kiṃ ca-
nārikela-samākārā dṛśyante hi suhṛjjanāḥ |
anye badarikākārā bahir eva manoharāḥ // Hit_1.95 //

anyac ca-
sneha-cchede'pi sādhūnāṃ guṇā nāyānti vikriyām |
bhaṅge'pi hi mṛṇālānām anubadhnanti tantavaḥ // Hit_1.96 //

anyac ca-
śucitvam tyāgitā śauryaṃ sāmānyaṃ sukha-duḥkhayoḥ |
dākṣiṇyaṃ cānuraktiś ca satyatā ca suhṛd-guṇāḥ // Hit_1.97 //

etair guṇair upeto bhavad=anyo mayā kaḥ suhṛt prāptavyaḥ ? ity ādi tad-vacanam ākarṇya hiraṇyako bahiḥ niḥsṛtyāha-āpyāyito 'haṃ bhavatām etena vacanāmṛtena | tathā coktam-

gharmārtaṃ na tathā suśītala-jalaiḥ snānaṃ na muktāvalī
na śrīkhaṇḍa-vilepanam sukhayati pratyaṅgam apy arpitam |
prītyai sajjana-bhāṣitaṃ prabhavati prāyo yathā cetasaḥ
sad-yuktyā ca pariṣkṛtaṃ sukṛtinām ākṛṣṭi-mantropamam // Hit_1.98 //

anyac ca-
rahasya-bhedo yācñā ca naiṣṭhuryaṃ cala-cittayā |
krodho niḥsatyatā dyūtam etan mitrasya dūṣaṇam // Hit_1.99 //

anena vacana-krameṇa tat ekam api dūṣaṇaṃ tvayi na lakṣyate | yataḥ-

paṭutvaṃ satyavāditvaṃ kathā-yogena buddhyate |
astabdhatvam acāpalyaṃ pratyakṣenāvagamyate // Hit_1.100 //

aparaṃ ca-
anyathaiva hi sauhārdaṃ bhavet svacchāntarātmanaḥ |
pravartate'nyathā vāṇī śāṭhyopahata-cetasaḥ // Hit_1.101 //

manasy anyad vacasy anyat karmaṇy anyad durātmanām |
manasy ekaṃ vacasy ekaṃ karmaṇy ekaṃ mahātmanām // Hit_1.102 //

tad bhavatu bhavataḥ abhimatam eva ity uktvā hiraṇyako maitryaṃ vidhāya bhojana-viśeṣair vāyasaṃ santoṣya vivaraṃ praviṣṭaḥ | vāyaso 'pi sva-sthānaṃ gataḥ tataḥ-prabhṛti tayoḥ anyo 'nyāhāra-pradānena kuśala-praśnaiḥ viśrambhālāpaiś ca kiyat-kālo 'tivartane | ekadā laghu-patanako hiraṇyakam āha-sakhe ! vāyasasya kaṣṭataralabhyāhāram idaṃ sthānam | tad etat parityajya sthānāntaraṃ gantum icchāmi |

hiraṇyako brūte-
sthāna-bhraṣṭā na śobhante dantāḥ keśā nakhā narāḥ |
iti vijñāya matimān sva-sthānaṃ na parityajet // Hit_1.103 //

kāko brūte-mitra ! kāpuruṣasya vacanam etat | yataḥ-

sthānam utsṛjya gacchanti siṃhāḥ sat-puruṣā gajāḥ |
tatraiva nidhanaṃ yānti kākāḥ kāpuruṣā mṛgāḥ // Hit_1.104 //

anyac ca-

ko vīrasya manasvinaḥ sva-viṣayaḥ ko vā videśaḥ smṛtaḥ
yaṃ deśaṃ śrayate tam eva kurute bāhu-pratāpārjitam |
yad daṃṣṭrānakha-lāṅgula-praharaṇaḥ siṃho vanaṃ gāhate
tasminn eva hata-dvipendra-rudhirais tṛṣṇāṃ chinnatty ātmanaḥ // Hit_1.105 //

hiraṇyako brūte-mitra kva gantavyam ? tathā coktam-

calaty ekena pādena tiṣṭhaty ekena buddhimān |
nāsamīkṣya paraṃ sthānaṃ pūrvam āyatanaṃ tyajet // Hit_1.106 //

vāyaso brūte-mitra ! asti sunirūpitaṃ sthānam |

hiraṇyako 'vadat-kiṃ tat ?

vāyasaḥ kathayati-asti daṇḍakāraṇye karpūragaurābhidhānaṃ saraḥ | tatra cira-kālopārjitaḥ priya-suhṛn me mantharābhidhānaḥ kūrmaḥ sahaja-dhārmikaḥ prativasati | paśya mitra !

paropadeśe pāṇḍityaṃ sarveṣāṃ sukaraṃ nṛṇām |
dharme svīyam anuṣṭhānaṃ kasyacit tu mahātmanaḥ // Hit_1.107 //

sa ca bhojana-viśeṣair māṃ saṃvardhayiṣyati | hiraṇyako 'py āha-tat kim atrāvasthāya mayā kartavyam ? yataḥ-

yasmin deśe na sammāno na vṛttir na ca bāndhavaḥ |
na ca vidyāgamaḥ kaścit taṃ deśaṃ parivarjayet // Hit_1.108 //

aparaṃ ca---
dhanikaḥ śrotriyo rājā nadī vaidyas tu pañcamaḥ |
pañca yatra na vidyante tatra vāsaṃ na kārayet // Hit_1.109 //

aparaṃ ca---
loka-yātrā bhayaṃ lajjā dākṣiṇyaṃ tyāga-śīlatā |
pañca yatra na vidyante na kuryāt tatra saṃsthitim // Hit_1.110 //

anyac ca-
tatra mitra ! na vastavyaṃ yatra nāsti catuṣṭayam |
ṛṇa-dātā ca vaidyaś ca śrotriyaḥ sajalā nadī // Hit_1.111 //

ato mām api tatra naya |

vāyaso 'vadat-evam astu |

atha vāyasas tena mitreṇa saha vicitrālāpa-sukhena tasya sarasaḥ samīpaṃ yayau | tato mantharo dūrād eva laghu-patanakam avalokya utthāya yathocitam ātithyaṃ vidhāya mūṣikasyāpy atithi-satkāraṃ cakāra | yataḥ-

bālo vā yadi vā vṛddho yuvā vā gṛham āgataḥ |
tasya pūjā vidhātavyā sarvatrābhyāgato guruḥ // Hit_1.112 //

tathā-
gurur agnir dvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ |
patir eko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ // Hit_1.113 //

aparaṃ ca-
uttamasyāpi varṇasya nīco 'pi gṛham āgataḥ |
pūjanīyo yathā-yogyaṃ sarva-deva-mayo 'tithiḥ // Hit_1.114 //

vāyaso 'vadat-sakhe ! manthara ! sa-viśeṣa-pūjām asami vidhehi, yato 'yaṃ puṇya-karmaṇāṃ dhurīṇaḥ kāruṇya-ratnākaro hiraṇyaka-nāmā mūṣika-rājaḥ | etasya guṇa-stutiṃ jihvā-sahasra-dvayenāpi yadi sarpa-rājaḥ kadācit kartuṃ samarthaḥ syāt ity uktvā citragrīvopākhyānaṃ varṇitavān | tato mantharaḥ sādaraṃ hiraṇyakaṃ sampūjyāha-bhadra ! ātmano nirjana-vanāgamana-kāraṇam ākhyātum arhasi ?

hiraṇyako 'vadat-kathayāmi, śrūyatām | kathā 4

asti campakābhidhānāyāṃ nagaryāṃ parivrājakāvasathaḥ | tatra cūḍākarṇo nāma parivrājakaḥ prativasati | sa ca bhojanāvaśiṣṭa-bhikṣānna-sahitaṃ bhikṣāpātraṃ nāgadantake'vasthāpya svapiti | ahaṃ ca tad annam utplutya utplutya pratyahaṃ bhakṣayāmi | anantaraṃ tasya priya-suhṛd vīṇākarṇo nāma parivrājakaḥ samāyātaḥ, tena saha nānā-kathā-prasaṅgāvasthito mama trāsārthaṃ jarjara-vaṃśa-khaṇḍena cūḍākarṇo bhūmim atāḍayat | taṃ tathāvidhaṃ dṛṣṭvā vīṇākarṇa uvāca-sakhe ! kim iti mama kathā-virakto 'nyāsakto bhavān ? yataḥ-

mukhaṃ prasannaṃ vimalā ca dṛṣṭiḥ
kathānurāgo madhurā ca vāṇī |
sneho 'dhikaḥ sambhrama-darśanaṃ ca
sadānuraktasya janasya lakṣma // Hit_1.115 //

adṛṣṭi-dānaṃ kṛta-pūrva-nāśanam
ānanaṃ duścaritānukīrtanam |
kathā-prasaṅgena ca nāma-vismṛtir
virakta-bhāvasya janasya lakṣaṇam // Hit_1.116 //

cūḍākarṇenoktam-bhadra ! nāhaṃ viraktaḥ, kintu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati | vīṇākarṇo nāgadantam avalokyāha-katham ayaṃ mūṣikaḥ svalpa-balo 'py etāvad dūram utpatati ? tad atra kenāpi kāraṇena bhavitavyam |

kṣaṇaṃ vicintya parivrājakenoktam-kāraṇaṃ cātra dhana-bāhulyam eva pratibhāti | yataḥ-

dhanavān balavān loke sarvaḥ sarvatra sarvadā |
prabhutvaṃ dhana-mūlaṃ hi rājñām apy upajāyate // Hit_1.117 //

tataḥ khanitram ādāya tena parivrājakena vivaraṃ khanitvā cira-sañcitaṃ mama dhanaṃ gṛhītam | tataḥ prabhṛti pratyahaṃ nija-śakti-hīnaḥ sattvotsāha-rahitaḥ svāhāram apy utpādayitum akṣamaḥ sann āsaṃ mandaṃ mandam upasarpan cūḍākarṇenāvalokitaḥ | tatas tenoktam-

dhanena balavān loko dhanād bhavati paṇḍitaḥ |
paśyainaṃ mūṣikaṃ pāpaṃ svajāti-samatāṃ gatam // Hit_1.118 //

kiṃ ca-
arthena tu vihīnasya puruṣasyālpa-medhasaḥ |
kriyā sarvā vinaśyanti grīṣme kusarito yathā // Hit_1.119 //

aparaṃ ca-
yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ |
yasyārthāḥ sa pumān loke yasyārthāḥ sa hi paṇḍitaḥ // Hit_1.120 //

aparaṃ ca-
aputrasya gṛhaṃ śūnyaṃ san-mitra-rahitasya ca |
mūrkhasya ca diśaḥ śūnyāḥ sarva-śūnyā daridratā // Hit_1.121 //

aparaṃ ca-
dāridryān maraṇād vāpi dāridryam avaraṃ smṛtam |
alpa-kleśena maraṇaṃ dāridryam atiduḥsaham // Hit_1.122 //

anyac ca-

tānīndriyāṇy avikalāni tad eva nāma
sā buddhir apratihatā vacanaṃ tad eva |
arthoṣmaṇā virahitaḥ puruṣaḥ sa eva
anyaḥ kṣaṇena bhavatīti vicitram etat // Hit_1.123 //

etat sarvam ākarṇya mayālocitaṃ-mamānnāvasthānam ayuktam idānīm | tathā coktam-

atyanta-vimukhe daive vyarthe yatne ca pauruṣe |
manasvino daridrasya vanād anyat kutaḥ sukham // Hit_1.124 //

anyac ca-
manasvī miryate kāmaṃ kārpaṇyaṃ na tu gacchati |
api nirvāṇam āyāti nānalo yāti śītatām // Hit_1.125 //

kiṃ ca-
kusuma-stavakasyeva dve vṛttī tu manasvinaḥ |
sarveṣāṃ mūrdhni vā tiṣṭhed viśīryeta vane'thavā // Hit_1.126 //

yac cānyasmai etad vṛttānta-kathanaṃ tad apy anucitam | yataḥ-

artha-nāśaṃ manas-tāpaṃ gṛhe duścaritāni ca |
vañcanaṃ cāpamānaṃ ca matimān na prakāśayet // Hit_1.127 //

yac cātraiva yācñayā jīvanaṃ tad apy atīva-garhitam | yataḥ-

varaṃ vibhava-hīnena prāṇaiḥ santarpito 'nalaḥ |
nopacāra-paribhraṣṭaḥ kṛpaṇaḥ prārthyate janaḥ // Hit_1.128 //

anyac ca-

dāridryād dhriyam eti hrī-parigataḥ sattvāt paribhraśyate
niḥsattvaṃ paribhūyate paribhavān nirvedam āpadyate |
nirviṇṇaḥ śucam eti śoka-phihito buddhyā parityajyate
nirbuddhiḥ kṣayam ety aho nidhanatā sarvāpadām āspadam // Hit_1.129 //

kiṃ ca-

varaṃ maunaṃ kāryaṃ na ca vacanam uktaṃ yad anṛtaṃ
varaṃ klaibyaṃ puṃsāṃ na ca para-kalatrābhigamanam |
varaṃ prāṇa-tyāgo na ca piśuna-vākyeṣv abhirucir
varaṃ bhikṣāśitvaṃ na ca para-dhanāsvādana-sukham // Hit_1.130 //

varaṃ śūnyā śālā na ca khalu varo duṣṭa-vṛṣabho
varaṃ veśyā patnī na punar avinītā kula-vadhūḥ |
varaṃ vāso 'raṇye na punar avivekādhipa-pure
varaṃ prāṇa-tyāgo na punar adhamānām upagamaḥ // Hit_1.131 //

api ca-
seveva mānam akhilaṃ jyotsneva tamo jareva lāvaṇyam |
hari-hara-katheva duritaṃ guṇa-śatam apy arthitā harati // Hit_1.132 //

tat kim ahaṃ para-piṇḍena ātmānaṃ poṣayāmi ? kaṣṭaṃ bhoḥ ! tad api dvitīyaṃ mṛtyu-dvāram | anyac ca-

rogī cira-pravāsī parānna-bhojī parāvasatha-śāyī |
yaj jīvati tan maraṇaṃ yan maraṇaṃ so 'sya viśrāmaḥ // Hit_1.133 //

ity ālocyāpi lobhāt punar api tadīyam annaṃ grahītuṃ graham akaravam | tathā coktam-

lobhena buddhiś calati lobho janayate tṛṣām |
tṛṣārto duḥkham āpnoti paratreha ca mānavaḥ // Hit_1.134 //

tato 'haṃ mandaṃ mandam upasarpaṃs tena vīṇākarṇena jarjara-vaṃśa-khaṇḍena tāḍitaś cācintayam-lubdho hy asantuṣṭo niyatam ātma-drohī bhavati | tathā ca-

dhana-lubdho hy asantuṣṭo 'niyatātmājitendriyaḥ |
sarvā evāpadas tasya yasya tuṣṭaṃ na mānasam // Hit_1.135 //

sarvāḥ sampattasyas tasya santuṣṭaṃ yasya mānasam |
upānad-gūḍha-pādasya nanu carmāvṛteva bhūḥ // Hit_1.136 //

aparaṃ ca-
santoṣāmṛta-tṛptānāṃ yat sukhaṃ śānta-cetasām |
kutas tad-dhana-lubdhānām itaś cetaś ca dhāvatām // Hit_1.137 //

kiṃ ca-
tenādhītaṃ śrutaṃ tena tena sarvam anuṣṭhitam |
yenāśāḥ pṛṣṭhataḥ kṛtvā nairāśyam avalambitam // Hit_1.138 //

api ca-
aseviteśvara-dvāram adṛṣṭa-viraha-vyatham |
anukta-klība-vacanaṃ dhanyaṃ kasyāpi jīvanam // Hit_1.139 //

na yojana-śataṃ dūraṃ vāhyamānasya tṛṣṇayā |
santuṣṭasya kara-prāpte'py arthe bhavati nādaraḥ // Hit_1.140 //

tad atra avasthocita-kārya-paricchedaḥ śreyān |

ko dharmo bhūta-dayā kiṃ saukhyaṃ nityam aroginā jagati |
kaḥ snehaḥ sad-bhāvaḥ kiṃ pāṇḍityaṃ paricchedaḥ // Hit_1.141 //

tathā ca-
paricchedo hi pāṇḍityaṃ yadāpannā vipattayaḥ |
apariccheda-kartṝṇāṃ vipadaḥ syuḥ pade pade // Hit_1.142 //

tathā hi-
tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet |
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // Hit_1.143 //

aparaṃ ca-
pānīyaṃ vā nirāyāsaṃ svādvannaṃ vā bhayottaram |
vicāryaṃ khalu paśyāmi tat sukhaṃ yatra nirvṛtiḥ // Hit_1.144 //

ity ālocyāhaṃ nirjana-vanam āgataḥ | yataḥ-

varaṃ vanaṃ vyāghra-gajendra-sevitaṃ
drumālayaḥ patra-phalāmbu-bhakṣitam |
tṛṇāni śayyā vasanaṃ ca valkalaṃ
na bandhu-madhye dhana-hīna-jīvanam // Hit_1.145 //

ataḥ-
saṃsāra-viṣaya-vṛkṣasya dve eva rasavat phale |
kāvyāmṛta-rasāsvādaḥ saṅgamaḥ sajjanaiḥ saha // Hit_1.146 //

aparaṃ ca-
sat-saṅgaḥ keśave bhaktir gaṅgāmbhasi nimajjanam |
asāre khalu saṃsāre trīṇi sārāṇi bhāvayet // Hit_1.147 //

manthara uvāca-

arthāḥ pāda-rajopamā giri-nadī-vegopamaṃ yauvanam
āyuṣyaṃ jala-bindu-lola-capalaṃ phenopamaṃ jīvanam |
dharmaṃ yo na karoti niścala-matiḥ svargārgalodghāṭanaṃ
paścāt-tāpa-hato jarā-pariṇataḥ śokāgninā dahyate // Hit_1.148 //

yuṣmābhir atisañcayaḥ kṛtaḥ | tasyāyaṃ doṣaḥ | śṛṇu-

upārjitānāṃ vittānāṃ tyāga eva hi rakṣaṇam |
taḍāgodara-saṃsthānāṃ parīvāhaivāmbhasām // Hit_1.149 //

anyac ca-
yad adho 'dhaḥ kṣitau vittaṃ nicakhāna mitampacaḥ |
tad-adho nilayaṃ gantuṃ cakre panthānam agrataḥ // Hit_1.150 //

yataḥ-
nija-saukhyaṃ nirundhāno yo dhanārjanam icchati |
parārtha-bhāra-vāhīva sa kleśasyaiva bhājanam // Hit_1.151 //

tathā coktaṃ-
dānopabhoga-hīnena dhanena dhanino yadi |
bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayam // Hit_1.152 //

yataḥ-

dhanena kiṃ yo na dadāti nāśnute
balena kiṃ yaś ca ripūn na yādhatte |
śrutena kiṃ yo na ca dharmam ācaret
kim ātmanā yo na jitendriyo bhavet // Hit_1.153 //

anyac ca-
asambhogena sāmānyaṃ kṛpaṇasya dhanaṃ paraiḥ |
asyedam iti sambandho hānau duḥkhena gamyate // Hit_1.154 //

api ca-
na devāya na viprāya na bandhubhyo na cātmane |
kṛpaṇasya dhanaṃ yāti vahni-taskara-pārthivaiḥ // Hit_1.155 //

tathā coktam-

dānaṃ priya-vāk-sahitaṃ
jñānam agarvaṃ kṣamānvitaṃ sauryam |
tyāgaṃ sahitaṃ ca vittaṃ
durlabham etac catur bhadram // Hit_1.156 //

uktaṃ ca-
kartavyaḥ sañcayo nityaṃ na tu kāryo 'tisañcayaḥ |
atisañcaya-śīlo 'yaṃ dhanuṣā jambuko hataḥ // Hit_1.157 //

tāv āhatuḥ-katham etat ?

mantharaḥ kathayati-

kathā 5

āsīt kalyāṇa-kaṭaka-vāstavyo bhairavo nāma vyādhaḥ | sa caikadā māṃsa-lubdho dhanur ādāya mṛgam anviṣyan vindhyāṭavī-madhyaṃ gataḥ | tatra tena mṛga eko vyāpāditaḥ | tato mṛgam ādāya gacchatā tena ghorākṛtiḥ śūkaro dṛṣṭaḥ | tatas tena mṛgaṃ bhūmau nidhāya śūkaraḥ śareṇa hataḥ | śūkareṇāpy āgatya pralaya-ghana-ghora-garjanaṃ kurvāṇena sa vyādho muṣka-deśe hataḥ chinna-druma iva papāta | tathā coktam-

jalam agnir viṣaṃ śastaṃ kṣud vyādhiḥ patanaṃ gireḥ |
nimittaṃ kiñcid āsādya dehī prāṇair vimucyate // Hit_1.158 //

atha tayoḥ pādāsphālanena ekaḥ sarpo 'pi mṛtaḥ | atrāntare dīrgharāvo nāma jambukaḥ paribhramanāhārārthā tān mṛtān mṛga-vyādha-sarpa-śūkarān apaśyat | ālokyācintayac ca-aho bhāgyam ! adya mahad bhojyaṃ me samupasthitam |

athavā-
acintitāni duḥkhāni yathaivāyānti dehinām |
sukhāny api tathā manye daivam atrātiricyate // Hit_1.159 //

māsam ekaṃ naro yāti dvau māsau mṛga-śūkarau |
ahir ekaṃ dinaṃ yāti adya bhakṣyo dhanurguṇaḥ // Hit_1.160 //

tataḥ prathama-bubhukṣāyām idaṃ niḥsvādu kodaṇḍa-lagnaṃ snāyu-bandhanaṃ khādāmi, ity uktvā tathākarot | tataś chinne snāyu-bandhane drutam utpatitena dhanuṣā hṛdi nirbhinnaḥ sa dīrgharāvaḥ pañcatvaṃ gataḥ | ato 'haṃ bravīmi kartavyaḥ sañcayo nityam ity ādi | tathā ca-

yad dadāti yad aśnāti tad eva dhanino dhanam |
anye mṛtasya krīḍanti dārair api dhanair api // Hit_1.161 //

kiṃ ca-
yad dadāsi viśiṣṭebhyo yac cāśnāsi dine dine |
tat te vittam ahaṃ manye śeṣaṃ kasyāpi rakṣasi // Hit_1.162 //

yātu, kim idānīm atikrāntopavarṇanena | yataḥ-

nāprāyam abhivāñchanti naṣṭaṃ necchanti śocitum |
āpatsv api na muhyanti narāḥ paṇḍita-buddhayaḥ // Hit_1.163 //

tat sakhe ! sarvadā tvayā sotsāhena bhavitavyam, yataḥ-

śāstrāṇy adhītyāpi bhavanti mūrkhā
yas tu kriyāvān puruṣaḥ sa vidvān |
sucintitaṃ cauṣadham āturāṇāṃ
na nāma-mātreṇa karoty arogam // Hit_1.164 //

anyac ca-

na svalpam apy adhyavasāya-bhīroḥ
karoti vijñāna-vidhir guṇaṃ hi |
andhasya kiṃ hasta-tala-sthito 'pi
prakāśayaty artham iha pradīpaḥ // Hit_1.165 //

tad atra sakhe daśātiśeṣEṇa śāntiḥ karaṇīyā | etad apy atikaṣṭaṃ tvayā na mantavyam |

sukham āpatitaṃ sevyaṃ duḥkham āpatitaṃ tathā |
cakravat parivartante duḥkhāni ca sukhāni ca // Hit_1.166 //

aparaṃ ca-
nipānam iva maṇḍūkāḥ saraḥ pūrṇam ivāṇḍajāḥ |
sodyogaṃ naram āyānti vivaśāḥ sarva-sampadaḥ // Hit_1.167 //

api ca-
utsāha-saṃpannam adīrgha-sūtraṃ kriyā-vidhijñaṃ vyasaneṣv asaktam |
śūraṃ kṛtajñaṃ dṛḍha-sauhṛdaṃ ca- lakṣmīḥ svayaṃ vāñchati vāsa-hetoḥ // Hit_1.168 //

viśeṣataś ca-

vināpy arthair dhīraḥ spṛśati bahumānonnati-padaṃ
samāyukto 'py arthaiḥ paribhava-padaṃ yāti kṛpaṇaḥ |
svabhāvād udbhūtāṃ guṇa-samudayāvāpti-viṣayāṃ
dyutiṃ saiṃhīṃ śvā kiṃ dhṛta-kanaka-mālo 'pi labhate // Hit_1.169 //

kiṃ ca-
dhanavān iti hi madas te kiṃ gata-vibhavo viṣādam upayāsi |
kara-nihata-kanduka-samāḥ pātotpātā manuṣyāṇām // Hit_1.170 //

anyac ca-
vṛtty-arthaṃ nāticeṣṭate sā hi dhātraiva nirmitā |
garbhād utpatite jantau mātuḥ prasravataḥ stanau // Hit_1.171 //

api ca sakhe śṛṇu-
yena śuklī-kṛtā haṃsāḥ śukāś ca haritīkṛtāḥ |
mayūrāś citritā yena sa te vṛttiṃ vidhāsyati // Hit_1.172 //

aparaṃ ca satāṃ rahasyaṃ śṛṇu, mitra !

janayanty arjane duḥkhaṃ tāpayanti vipattiṣu |
mohayanti ca sampattau katham arthāḥ sukhāvahāḥ // Hit_1.173 //

aparaṃ ca-
dharmārdhaṃ yasya vittehā varaṃ tasya nirīhatā |
prakṣālanād dhi paṅkasya dūrād asparśanaṃ varam // Hit_1.174 //

yataḥ-
yathāāmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi |
bhakṣyate salile matsyais tathā sarvatra vittavān // Hit_1.175 //

anyac ca-
rājataḥ salilād agneś corataḥ svajanād api |
bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇa-bhṛtām iva // Hit_1.176 //

tathā hi-
janmani kleśa-bahule kiṃ nu duḥkham ataḥ param |
icchā-sampad yato nāsti yac cecchā na nivartate // Hit_1.177 //

anyac ca bhrātaḥ śṛṇu-
dhanaṃ tāvad asulabhaṃ labdhaṃ kṛcchreṇa pālyate |
labdha-nāśo yathā mṛtyus tasmād etan na cintayet // Hit_1.178 //

sā tṛṣṇā cet parityaktā ko daridraḥ ka īśvaraḥ |
tasyāś cet prasaro datto dāsyaṃ ca śirasi sthitam // Hit_1.179 //

aparaṃ ca-
yad yad eva hi vāñcheta tato vāñchā pravartate |
prāpta evārthataḥ so 'rtho yato vāñchā nivartate // Hit_1.180 //

kiṃ bahunā, viśrambhālāpair mayaiva sahātra kālo nīyatām | yataḥ-

āmraṇāntāḥ praṇayāḥ kopāś ca kṣaṇa-bhaṅgurāḥ |
parityāgāś ca niḥsaṅgā na bhavanti mahātmanām // Hit_1.181 //

iti śrutvā laghupatanako brūte-dhanyo 'si manthara ! sarvathā āśrayaṇīyo 'si | yataḥ-

santa eva satāṃ nityam āpad-uddharaṇa-kṣamāḥ |
gajānāṃ paṅka-magnānāṃ gajā eva dhurandharāḥ // Hit_1.182 //

aparaṃ ca-

ślāghyaḥ sa eko bhuvi mānavānāṃ
sa uttamaḥ sat-puruṣaḥ sa dhanyaḥ |
yasyārthino vā śaraṇāgatā vā
nāśāvibhaṅgā vimukhāḥ prayānti // Hit_1.183 //

tad evaṃ te svecchāhāra-vihāraṃ kurvāṇāḥ santuṣṭāḥ sukhaṃ nivasanti sma | atha kadācit citrāṅga-nāmā mṛgaḥ kenāpi trāsitas tatrāgatya militaḥ | tat-paścād āyāntaṃ bhaya-hetuṃ sambhāvya mantharo jalaṃ praviṣṭaḥ | mūṣikaś ca vivaraṃ gataḥ, kāko 'pi uḍḍīya vṛkṣāgram ārūḍhaḥ | tato laghupatanakena sudūraṃ nirūpya bhaya-hetur na ko 'py avalambitaḥ | paścāt tad-vacanād āgatya punaḥ sarve militvā tatraivopaviṣṭāḥ | manthareṇoktaṃ-bhadra mṛga ! kuśalaṃ te ? svecchayā udakādyāhāro 'nubhūyatām | atrāvasthānena vanam idaṃ sanāthīkriyatām |

citrāṅgo brūte-lubdhaka-trāsito 'haṃ bhavatāṃ śaraṇam āgataḥ | tataś ca, bhavadbhiḥ saha mitratvam icchāmi | bhavantaś ca anukampayantu maitryeṇa | yataḥ-

lobhād vātha bhayād vāpi yas tyajec charaṇāgatam |
brahma-hatyā-samaṃ tasya pāpam āhur manīṣiṇaḥ // Hit_1.184 //

hiraṇyako 'py avadat-mitratvaṃ tāvad asmābhiḥ saha, ayatnena niṣpannaṃ bhavataḥ | yataḥ-

aurasaṃ kṛta-sambandhaṃ tathā vaṃśa-kramāgatam |
rakṣakaṃ vyasanebhyaś ca mitraṃ jñeyaṃ catur-vidham // Hit_1.185 //

tad atra bhavatā sva-gṛha-nirviśeṣeṇa sthīyatām | tac chrutvā mṛgaḥ sānando bhūtvā kṛta-svecchāhāraḥ pānīyaṃ pītvā jalāsanna-vaṭa-taru-cchāyāyām upaviṣṭaḥ |

atha mantharo brūte-sakhe mṛga ! kena trāsito 'si ? asmin nirjane vane kadācit kiṃ vyādhāḥ sañcaranti ?

mṛgeṇoktam-asti kaliṅga-viṣaye rukmāṅgado nāma nṛpatiḥ | sa ca digvijaya-vyāpāra-krameṇa āgatya candrabhāgā-nadī-tīre samāveśita-kaṭako vartate, prātaś ca tenātrāgatya karpūra-saraḥ samīpe bhavitavyam iti vyādhānāṃ mukhāt kiṃvadantī śrūyate | tad atrāpi prātar-avasthānaṃ bhaya-hetukam ity ālocya yathā kāryaṃ tathā ārabhyatām |

tac chrutvā kūrmaḥ sa-bhayam āha-mitra ! jalāśayāntaraṃ gacchāmi |

kāka-mṛgāv api uktavantau-mitra ! evam astu !

hiraṇyako vimṛśyābravīt-punar jalāśaye prāpte mantharasya kuśalam | sthale gacchato 'sya kā vidhā ?

ambhāṃsi jala-jantūnāṃ durgaṃ durga-nivāsinām |
sva-bhūmiḥ śvāpadādīnāṃ rājñāṃ sainyaṃ paraṃ balam // Hit_1.186 //

upāyena hi yac chakyaṃ na tac chakyaṃ parākramaiḥ |
kākī kanaka-sūtreṇa kṛṣṇa-sarpam aghātayat // Hit_1.187 //

tad yathā- kathā 6

asti brahmāraṇye karpā̆ūratilako nāma hastī | tam avalokya sarve śṛgālāś cintayanti sma | yady ayaṃ kenāpy upāyena miryate, tadāsmākam etena dehena māsa-catuṣṭayasya svecchā-bhojanaṃ bhavet | tatas tan-madhyād ekena vṛddha-śṛgālena pratijñā kṛtā | mayā buddhi-prabhāvād asya maraṇaṃ sādhayitavyam | anantaraṃ sa vañcakaḥ karpūratilaka-samīpaṃ gatvā sāṣṭāṅga-pātaṃ praṇamyovāca-deva ! dṛṣṭi-prasādaṃ kuru |

hastī brūte-kas tvam ? kutaḥ samāyātaḥ ?

so 'vadat-jambuko 'haṃ sarvair vana-vāsibhiḥ paśubhir militvā bhavat-sakāśaṃ prasthāpitaḥ | yad vinā rājñā sthātuṃ na yuktam | tad atrāṭavī-rājye'bhiṣektuṃ bhavān sarva-svāmi-guṇopeto nirūpitaḥ | yataḥ-

kulācāra-janācārair atiśuddhaḥ pratāpavān |
dhārmiko nīti-kuśalaḥ sa svāmī yujyate bhuvi // Hit_1.188 //

aparaṃ ca paśya-
rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam |
rājany asati loke'smin kuto bhāryā kuto dhanam // Hit_1.189 //

anyac ca-
parjanya iva bhūtānām ādhāraḥ pṛthivī-patiḥ |
vikale'pi hi parjanye jīvyate na tu bhūpatau // Hit_1.190 //

kiṃ ca-

niyata-viṣaya-vartī prāyaśo daṇḍa-yogāj
jagati para-vaśe'smin durlabhaḥ sādhu-vṛtteḥ |
kṛśam api vikalaṃ vā vyādhitaṃ vādhanaṃ vā
patim api kula-nārī daṇḍa-bhītyābhyupaiti // Hit_1.191 //

tad yathā lagna-velā na calati tathā kṛtvā satvaram āgamyatāṃ devena | ity uktvā utthāya calitaḥ | tato 'sau rājya-lābhākṛṣṭaḥ karpūratilakaḥ śṛgāla-darśita-vartmanā dhāvan mahā-paṅke nimagnaḥ | hastinoktam-sakhe śṛgāla ! kim adhunā vidheyam ? mahā-paṅke patito 'haṃ mriye | parāvṛtya paśya !

śṛgālena vihasyoktam-deva ! mama pucchāgre hastaṃ dattvā uttiṣṭha | yasmāt mad-vidhasya vacasi tvayā viśvāsaḥ kṛtaḥ, tasya phalam etat | tad anubhūyatām aśaraṇaṃ duḥkham | tathā coktam-

yadāsat-saṅga-rahito bhaviṣyasi bhaviṣyasi |
yadāsajjana-goṣṭhīṣu patiṣyasi patiṣyasi // Hit_1.192 //

tato mahā-paṅke nimagno hastī śṛgālair bhakṣitaḥ | ato 'haṃ bravīmi-upāyena hi yac chakyam ity ādi |

--o)0(o--

tatas tad-dhita-vacanam avadhīrya mahatā bhayena vimugdha iva mantharass taj-jalāśayam utsṛjya pracalitaḥ | te'pi hiraṇyakādayaḥ snehād aniṣṭaṃ śaṅkamānās tam anujagmuḥ | tataḥ sthale gacchan kenāpi vyādhena vane paryaṭatā sa mantharaḥ prāptaḥ | sa ca taṃ gṛhītvā utthāya dhanuṣi baddhvā dhanyo 'smīty abhidhāya bhramaṇa-kleśāt kṣut-pipāsākulaḥ sva-gṛhābhimukhaṃ prayātaḥ | atha te mṛga-vāyasa-mūṣikāḥ paraṃ viṣādam upagatāḥ tam anugacchanti sma | tato hiraṇyako vilapati-

ekasya duḥkhasya na yāvad antaṃ gacchāmy ahaṃ pāram ivārṇavasya |
tāvad dvitīyaṃ samupasthitaṃ me chidreṣv anarthā bahulī-bhavanti // Hit_1.193 //

svabhāvajaṃ tu yan mitraṃ bhāgyenaivābhijāyate |
tad-akṛtrima-sauhārdam āpatsv api na muñcati // Hit_1.194 //

api ca-
na mātari na dāreṣu na sodarye na cātmaje |
viśvāsas tādṛśaḥ puṃsāṃ yādṛṅ mitre svabhāvaje // Hit_1.195 //

iti muhuḥ vicintya prāha-aho me durdaivam | yataḥ-

sva-karma-santāna-viceṣṭitāni
kālāntarāvarti-śubhāśubhāni |
ihaiva dṛṣṭāni mayaiva tāni
janmāntarāṇīva daśāntarāṇi // Hit_1.196 //

athavā ittham evaitat |
kāyaḥ saṃnihitāpāyaḥ sampadaḥ padam āpadām |
samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram // Hit_1.197 //

punar vimṛśyāha-
śokārāti-bhaya-trāṇaṃ prīti-viśrambha-bhājanam |
kena ratnam idaṃ sṛṣṭaṃ mitram ity akṣara-dvayam // Hit_1.198 //

kiṃ ca-

mitraṃ prīti-rasāyanaṃ nayanayor ānandanaṃ cetasaḥ
pātraṃ yat sukha-duḥkhayoḥ samam idaṃ puṇyātmanā labhyate |
ye cānye suhṛdaḥ samṛddhi-samaye dravyābhilāṣākulās
te sarvatra milanti tattva-nikaṣa-grāvā tu teṣāṃ vipat // Hit_1.199 //

iti bahu vilapya hiraṇyakaś citrāṅga-laghupatanakāv āha-yāvad ayaṃ vyādho vanān na niḥsarati, tāvan mantharaṃ mocayituṃ yatnaḥ kriyatām |

tāv ūcatuḥ-satvaraṃ yathā-kāryam upadiśa |

hiraṇyako brūte-citrāṅgo jala-samīpaṃ gatvā mṛtam ivātmānaṃ niśceṣṭaṃ darśayatu | kākaś ca tasyopari sthitvā cañcvā kim api vilikhatu | nūnam anena lubdhakena mṛga-māṃsārthinā tatra kacchapaṃ parityajya sarvaraṃ gantavyam | tato 'haṃ mantharasya bandhanaṃ chetsyāmi | sannihite lubdhake bhavadbhyāṃ palāyitavyam |

tataś citrāṅga-laghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat | tataḥ kacchapaṃ jala-samīpe nidhāya kartarikām ādāya prahṛṣṭa-manā mṛgāntikaṃ calitaḥ | atrāntare hiraṇyakena āgatya mantharasya bandhanaṃ chinnam | chinna-bandhanaḥ kūrmaḥ satvaraṃ jalāśayaṃ praviṣṭaḥ | sa ca mṛga āsannaṃ taṃ vyādhaṃ vilokyotthāya drutaṃ palāyitaḥ | pratyāvṛttya lubdhako yāvat taru-talam āyāti tāvat kūrmam apaśyann acintayat-ucitam evaitat mamāsamīkṣya-kāriṇaḥ | yataḥ-

yo dhruvāṇi parityajya adhruvāṇi niṣevate |
dhruvāṇi tasya naśyanti adhruvaṃ naṣṭam eva hi // Hit_1.200 //

tato 'sau sva-karma-vaśān nirāśaḥ kaṭakaṃ praviṣṭaḥ | mantharādayaś ca sarve muktāpadaḥ sva-sthānaṃ gatvā yathā-sukham āsthitāḥ |

atha rāja-putraiḥ sānandam uktam-sarve śrutavantaḥ sukhino vayam | siddhaṃ naḥ samīhitam |

viṣṇu-śarmovāca-etad bhavatām abhilaṣitam api sampannam | aparam apīdam astu-

mitraṃ yāntu ca sajjanā janapadair lakṣmīḥ samālabhyatāṃ
bhūpālāḥ paripālayantu vasudhāṃ śaśvat sva-dharme sthitāḥ |
āstāṃ mānasa-tuṣṭaye sukṛtināṃ nītir navoḍheva vaḥ
kalyāṇaṃ kurutāṃ janasya bhagavāṃś candrārdha-cūḍāmaṇiḥ // Hit_1.201 //

--o)0(o--

ii. suhṛd-bhedaḥ

atha rāja-putrā ūcuḥ-ārya ! mitralābhaḥ śrutas tāvad asmābhiḥ | idānīṃ suhṛd-bhedaṃ śrotum icchāmaḥ |

viṣṇuśarmovāca-suhṛd-bhedaṃ tāvac chṛṇuta, yasyāyam ādyaḥ ślokaḥ-

vardhamāno mahān sneho mṛgendra-vṛṣayor vane |
piśunenātilubdhena jambukena vināśitaḥ // Hit_2.1 //

rāja-putrair uktam-katham etat ?

viṣṇuśarmā kathayati-asti dakṣiṇā-pathe suvarṇavatī nāma nagarī | tatra vardhamāno nāma vaṇig nivasati | tasya pracure'pi vitte' parān bandhūn atisamṛddhān samīkṣya punar artha-vṛddhiḥ karaṇīyeti matir babhūva | yataḥ,

adho 'dhaḥ paśyataḥ kasya mahimā nopacīyate |
upary upari paśyantaḥ sarva eva daridrati // Hit_2.2 //

aparaṃ ca-
brahmahāpi naraḥ pūjyo yasyāsti vipulaṃ dhanam |
śaśinas tulya-vaṃśo 'pi nirdhanaḥ paribhūyate // Hit_2.3 //

anyac ca-
avyavasāyinam alasaṃ daiva-paraṃ sahasāc ca parihīṇam |
pramadeva hi vṛddha-patiṃ necchaty avagūhituṃ lakṣmīḥ // Hit_2.4 //

kiṃ ca-
ālasyaṃ strī-sevā sa-rogatā janma-bhūmi-vātsalyam |
santoṣo bhīrutvaṃ ṣaḍ vyāghātā mahattvasya // Hit_2.5 //

yataḥ-
sampadā susthiraṃ-manyo bhavati svalpayāpi yaḥ |
kṛtakṛtyo vidhir manye na vardhayati tasya tām // Hit_2.6 //

aparaṃ ca-
nirutsāhaṃ nirānandaṃ nirvīryam ari-nandanam |
mā sma sīmantinī kācij janayet putram īdṛśam // Hit_2.7 //

tathā coktam-
alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ |
rakṣitaṃ vardhayec caiva vṛddhaṃ pātreṣu nikṣipet // Hit_2.8 //

yato 'labdham icchato 'rtha-yogād arthasya prāptir eva | labdhasyāpy arakṣitasya nidher api svayaṃ vināśaḥ | api ca, avardhamānaś cārthaḥ kāle svalpa-vyayo 'py añjanavat kṣayam eti | naupabhujyamānaś ca niṣprayojana eva saḥ | tathā coktam-

dhanena kiṃ yo na dadāti nāśnute
balena kiṃ yaś ca ripūn na bādhate |
śrutena kiṃ yo na ca dharmam ācaret
kim ātmanā yo na jitendriyo bhavet // Hit_2.9 //

yataḥ,
jala-bindu-nipātena kramaśaḥ pūryate ghaṭaḥ |
sa hetuḥ sarva-vidyānāṃ dharmasya ca dhanasya ca // Hit_2.10 //

dānopabhoga-rahitā divasā yasya yānti vai |
sa karma-kāra-bhastreva śvasann api na jīvati // Hit_2.11 //

iti saṃcintya nandaka-sajīvaka-nāmānau vṛṣabhau dhuri niyojya śakaṭaṃ nānāvidha-dravya-pūrṇaṃ kṛtvā vāṇijyena gataḥ kaśmīraṃ prati | anyac ca-

añjanasya kṣayaṃ dṛṣṭvā valmīkasya ca sañcayam |
avandhyaṃ divasaṃ kuryād dānādhyayana-karmabhiḥ // Hit_2.12 //

yataḥ-
ko 'tibhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām |
ko videśaḥ savidyānāṃ kaḥ paraḥ priya-vādinām // Hit_2.13 //

atha gacchatas tasya sudurga-nāmni mahāraṇye sañjīvako bhagna-jānur nipatitaḥ | tam ālokya vardhamāno 'cintayat-

karotu nāma nīti-jño vyavasāyam itas tataḥ |
phalaṃ punas tad eva syād yad vidher manasi sthitam // Hit_2.14 //

kintu-
vismayaḥ sarvathā heyaḥ pratyūhaḥ sarva-karmaṇām |
tasmād vismayam utsṛjya sādhye siddhir vidhīyatām // Hit_2.15 //

iti saṃcintya saṃjīvakaṃ tatra parityajya vardhamānaḥ punaḥ svayaṃ dharmapuraṃ nāma nagaraṃ gatvā mahākāyam anyaṃ vṛṣabham ekaṃ samānīya dhuri niyojya calitaḥ | tataḥ saṃjīvako 'pi kathaṃ katham api khura-traye bharaṃ kṛtvotthitaḥ | yataḥ-

nimagnasya payo-rāśau parvatāt patitasya ca |
takṣakeṇāpi daṣṭasya āyur marmāṇi rakṣati // Hit_2.16 //

nākāle miryate jantur viddhaḥ śara-śatair api |
kuśāgreṇaiva saṃspṛṣṭaḥ prāpta-kālo na jīvati // Hit_2.17 //

arakṣitaṃ tiṣṭhati daiva-rakṣitaṃ
surakṣitaṃ daiva-hataṃ vinaśyati |
jīvaty anātho 'pi vane visarjitaḥ
kṛta-prayatno 'pi gṛhe na jīvati // Hit_2.18 //

tato dineṣu gacchatsu saṃjīvakaḥ svecchāhāra-vihāraṃ kṛtvāraṇyaṃ bhrāmyan hṛṣṭa-puṣṭāṅgo balavan nanāda | tasmin vane piṅgalaka-nāmā siṃhaḥ sva-bhujopārjita-rājya-sukham anubhavan nivasati | tathā coktam-

nābhiṣeko na saṃskāraḥ siṃhasya kriyate mṛgaiḥ |
vikramārjita-rājyasya svayam eva mṛgendratā // Hit_2.19 //

sa caikadā pipāsākulitaḥ pānīyaṃ pātuṃ yamunā-kaccham agacchat | tena ca tatra siṃhenānanubhūta-pūrvakam akāla-ghana-garjitam iva saṃjīvaka-narditam aśrāvi | tac chrutvā pānīyam apītvā sa-cakitaḥ parivṛtya sva-sthānam āgatya kim idam ity ālocayaṃs tūṣṇīṃ sthitaḥ | sa ca tathāvidhaḥ karaṭa-kadamanakābhyām asya mantri-putrābhyāṃ dṛṣṭaḥ | taṃ tathāvidhaṃ dṛṣṭvā damanakaḥ karaṭakam āha-sakhe karaṭaka ! kim ity ayam udakārthī svāmī pānīyam apītvā sacakito mandaṃ mandam avatiṣṭhate |

karaṭako brūte-mitra damanaka ! asman-matenāsya sevaiva na kriyate | yadi tathā bhavati tarhi kim anena svāmi-ceṣṭānirūpeṇāsmākam | yato 'nena rājñā vināparādhena ciram avadhīritābhyām āvābhyāṃ mahad-duḥkham anubhūtam |

sevayā dhanam icchadbhiḥ sevakaiḥ paśya yat kṛtam |
svātantryaṃ yac charīrasya mūḍhais tad api hāritam // Hit_2.20 //

aparaṃ ca-
śīta-vātātapa-kleśān sahante yān parāśritāḥ |
tad-aṃśenāpi medhāvī tapas taptvā mukhī bhavet // Hit_2.21 //

anyac ca-
etāvaj janmasāphalyaṃ dehinām iha dehiṣu |
prāṇair arthair dhiyā vācā śreya evācaret sadā // Hit_2.22 //

aparaṃ ca-
ehi gaccha patottiṣṭha vada maunaṃ samācara |
iti vitrasta-sāraṅga-netrayā ko na vañcitaḥ // Hit_2.23 //

kiṃ ca-
abudhair artha-lābhāya paṇya-strībhir iva svayam |
ātmā saṃskṛtya saṃskṛtya paropakaraṇī-kṛtaḥ // Hit_2.24 //

kiṃ ca-
yā prakṛtyaiva capalā nipataty aśucāv api |
svāmino bahu manyante dṛṣṭiṃ tām api sevakāḥ // Hit_2.25 //

aparaṃ ca-

maunān mūrkhaḥ pravacana-paṭur bātulo jalpako vā
kṣāntyā bhīrur yadi na sahate prāyaśo nābhijātaḥ |
dhṛṣṭaḥ pārśve vasati niyataṃ dūrataś cāpragalbhaḥ
sevā-dharmaḥ parama-gahano yoginām apy agamyaḥ // Hit_2.26 //

viśeṣataś ca-
praṇamaty unnati-hetor jīvita-hetor vimuñcati prāṇān |
duḥkhīyati sukha-hetoḥ ko mūḍhaḥ sevakād anyaḥ // Hit_2.27 //

damanako brūte-mitra sarvathā manasāpi naitat kartavyam, yataḥ-

kathaṃ nāma na sevyante yatnataḥ parameśvarāḥ |
acireṇaiva ye tuṣṭāḥ pūrayanti manorathān // Hit_2.28 //

anyac ca-
kutaḥ sevā-vihīnānāṃ cāmaroddhūta-sampadaḥ |
uddaṇḍa-dhavala-cchatraṃ vāji-vāraṇa-vāhinī // Hit_2.29 //

karaṭako brūte-tathāpi kim anenāsmākaṃ vyāpāreṇa | yato 'vyāpāreṣu vyāpāraḥ sarvathā pariharaṇīyaḥ | paśya-

avyāpareṣu vyāpāraṃ yo naraḥ kartum icchati |
sa eva nidhanaṃ yāti kīlotpaṭīva vānaraḥ // Hit_2.30 //

damanakaḥ pṛcchati--katham etat ?

karakaṭaḥ kathayati-

kathā 1

asti magadha-deśe dharmāraṇya-saṃnihita-vasudhāyāṃ śubhadatta-nāmnā kāyasthena vihāraḥ kartum ārabdhaḥ | tatra karapatradārya-māṇaika-stambhasya kiyad dūrasphāṭitasya kāṣṭha-khaṇḍa-dvaya-madhye kīlakaḥ sūtra-dhāreṇa nihitaḥ | tatra balavān vānara-yūthaḥ krīḍann āgataḥ | eko vānaraḥ kāla-prerita iva taṃ kīlakaṃ hastābhyāṃ dhṛtvopaviṣṭam | anantaraṃ sa ca sahaja-capalatayā mahatā prayatnena taṃ kīlakam ākṛṣṭavān | ākṛṣṭe ca kīlake cūrṇitāṇḍa-dvayaḥ pañcatvaṃ gataḥ | ato 'haṃ bravīmi-avyāpareṣu vyāpāram ity ādi |

damanako brūte-tathāpi svāmi-ceṣṭā-nirūpaṇaṃ sevakenāvaśyaṃ karaṇīyam |

karaṭako brūte-sarvasminn adhikāre ya eva niyuktaḥ pradhāna-mantrī sa karotu | yato 'nujīvinā parādhikāra-carcā sarvathā na kartavyā | paśya-

parādhikāra-carcā yaḥ kuryāt svāmi-hitecchayā |
sa viṣīdati cītkārād gardabhas tāḍito yathā // Hit_2.31 //

damanakaḥ pṛcchati--katham etat ?

karaṭako brūte-

kathā 2

asti vārāṇasyāṃ karpūra-paṭako nāma rajakaḥ | sa rātrau gāḍha-nidrāyāṃ prasuptaḥ | tad-anantaraṃ tad-gṛha-dravyāṇi hartuṃ cauraḥ praviṣṭaḥ | tasya prāṅgaṇe gardabho baddhas tiṣṭhati | kukkuraś copaviṣṭo 'sti | atha gardabhaḥ śvānam āha-sakhe ! bhavatas tāvad ayaṃ vyāpāraḥ | tat kim iti tvam uccaiḥ śabdaṃ kṛtvā svāminaṃ na jāgarayasi |

kukkuro brūte-bhadra ! mama niyogasya carcā tvayā na kartavyā | tvam eva kiṃ na jānāsi yathā tasyāharniśaṃ gṛha-rakṣāṃ karomi | yato 'yaṃ cirān nirvṛto mamopayogaṃ na jānāti | tenādhunāpi mamāhāra-dāne mandādaraḥ | yato vinā vidhura-darśanaṃ svāmina upajīviṣu mandādarā bhavanti |

gardabho brūte-śṛṇu re barbara ! yācate kārya-kāle yaḥ sa kiṃ-bhṛtyaḥ sa kiṃ-suhṛt |

kukkuro brūte- bhṛtyān sambhāṣayed yas tu kārya-kāle sa kiṃ-prabhuḥ // Hit_2.32 //

yataḥ-
āśritānāṃ bhṛtau svāmi-sevāyāṃ dharma-sevane |
putrasyotpādane caiva na santi pratihastakāḥ // Hit_2.33 //

tato gardabhaḥ sa-kopam āha-are duṣṭa-mate ! pāpīyāṃs tvaṃ yad vipattau svāmi-kārye upekṣāṃ karoṣi | bhavatu tāvat | yathā svāmī jāgariṣyati, tan mayā kartavyam | yataḥ-

pṛṣṭhataḥ sevayed arkaṃ jaṭhareṇa hutāśanam |
svāminaṃ sarva-bhāvena paralokam amāyayā // Hit_2.34 //

ity uktvātīva cītkāra-śabdaṃ kṛtavān | tataḥ sa rajakas tena cītkāreṇa prabuddho nidrā-bhaṅga-kopād utthāya gardabhaṃ laguḍena tādayāmāsa | tenāsau pañcatvam agamat | ato 'haṃ bravīmi-parādhikāra-carcām ity ādi | paśya, paśūnām anveṣaṇam evāsman-niyogaḥ | sva-niyoga-carcā kriyatām | kintv adya tayā carcayā na prayojanam | yata āvayor bhakṣita-śeṣāhāraḥ pracuro 'sti |

damanakaḥ saroṣam āha-katham āhārārthī bhavān kevalaṃ rājānaṃ sevate ? etad ayuktam uktaṃ tvayā | yataḥ-

suhṛdām upakāra-kāraṇād
dviṣatām apy apakāra-kāraṇāt |
nṛpa-saṃśraya iṣyate budhair
jaṭharaṃ ko na bibharti kevalam // Hit_2.35 //

jīvite yasya jīvanti viprā mitrāṇi bāndhavāḥ |
saphalaṃ jīvitaṃ tasya ātmārthe ko na jīvati // Hit_2.36 //

api ca-
yasmin jīvati jīvanti bahavaḥ sa tu jīvatu |
kāko 'pi kiṃ na kurute cañcvā svodara-pūraṇam // Hit_2.37 //

paśya-
pañcabhir yāti dāsatvaṃ purāṇaiḥ ko 'pi mānavaḥ |
ko 'pi lakṣaiḥ kṛtī ko 'pi lakṣair api na labhyate // Hit_2.38 //

anyac ca-
manuṣya-jātau tulyāyāṃ bhṛtyatvam ati-garhitam |
prathamo yo na tan nāpi sa kiṃ jīvatsu gaṇyate // Hit_2.39 //

tathā coktaṃ-
vāji-vāraṇa-lohānāṃ kāṣṭha-pāṣāṇa-vāsasām |
nārī-puruṣa-toyānām antaraṃ hada-hantaram // Hit_2.40 //

tathā hi svalpam apy atiricyate-

svalpa-snāyu-vasāvaśeṣa-malinaṃ nirmāṃsam apy asthikaṃ
śvā labdhvā paritoṣam eti na bhavet tasya kṣudhaḥ śāntaye |
siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ
sarvaḥ kṛcchra-gato 'pi vāñchati janaḥ sattvānurūpaṃ phalam // Hit_2.41 //

aparaṃ ca, sevya-sevakayor antaraṃ paśya-

lāṅgūla-cālanam adhaś caraṇāvapātaṃ
bhūmau nipatya vadanodara-darśanaṃ ca |
śvā piṇḍadasya kurute gaja-puṅgavas tu
dhīraṃ vilokayati cāṭu-śataiś ca bhuṅkte // Hit_2.42 //

kiṃ ca-

yaj jīvyate kṣaṇam api prathitaṃ manuṣyair
vijñāna-vikrama-yaśobhir abhajyamānam |
tan nāma jīvitam iha pravadanti taj-jñāḥ
kāko 'pi jīvati cirāya baliṃ ca bhuṅkte // Hit_2.43 //

aparaṃ ca-

yo nātmaje na ca gurau na ca bhṛtya-varge
dīne dayāṃ na kurute na ca bandhu-varge |
kiṃ tasya jīvita-phalena manuṣya-loke
kāko 'pi jīvati cirāya baliṃ ca bhuṅkte // Hit_2.44 //

aparam api-

ahita-hita-vicāra-śūnya-buddheḥ
śruti-samayair bahubhir bahiṣkṛtasya |
udara-bharaṇa-mātra-kevalecchoḥ
puruṣa-paśoś ca paśoś ca ko viśeṣaḥ // Hit_2.45 //

karaṭako brūte-āvāṃ tāvad apradhānau | tadāpy āvayoḥ kim anayā vicāraṇayā |

damanako brūte-kiyatā kālenāmātyāḥ pradhānatām apradhānatāṃ vā labhante, yataḥ-

na kasyacit kaścid iha svabhāvād
bhavaty udāro 'bhimataḥ khalo vā |
loke gurutvaṃ viparītatāṃ vā
sva-ceṣṭitāny eva naraṃ nayanti // Hit_2.46 //

kiṃ ca-
āropyate śilā śaile yatnena mahatā yathā |
nipātyate kṣaṇenādhas tathātmā guṇa-doṣayoḥ // Hit_2.47 //

yāty adho 'dhaḥ vrajaty uccair naraḥ svair eva karmabhiḥ |
kūpasya khanitā yadvat prākārasyeva kārakaḥ // Hit_2.48 //

tad bhadram | svayatnāyatto hy ātmā sarvasya |

karaṭako brūte-atha bhavān kiṃ bravīti ?

sa āha-ayaṃ tāvat svāmī piṅgalakaḥ kuto 'pi kāraṇāt sa-cakitaḥ parivṛtyopaviṣṭaḥ |

karaṭako brūte-
udīrito 'rthaḥ paśunāpi gṛhyate hayāś ca nāgāś ca vahanti coditāḥ |
anuktam apy ūhati paṇḍito janaḥ pareṅgita-jñāna-phalā hi buddhayaḥ // Hit_2.49 //

ākāra-riṅgatair gatyā ceṣṭayā bhāṣaṇena ca |
netra-vaktra-vikāreṇa lakṣyate'ntargataṃ manaḥ // Hit_2.50 //

atra bhaya-prastāve prajñā-balenāham enaṃ svāminam ātmīyaṃ kariṣyāmi | yataḥ-

prastāva-sadṛśaṃ vākyaṃ sad-bhāva-sadṛśaṃ priyam |
ātma-śakti-samaṃ kopaṃ yo jānāti sa paṇḍitaḥ // Hit_2.51 //

karaṭako brūte-sakhe tvaṃ sevānabhijñaḥ | paśya-

anāhūto viśed yas tu apṛṣṭo bahu bhāṣate |
ātmānaṃ manyate prītaṃ bhū-pālasya sa durmatiḥ // Hit_2.52 //

damanako brūte-bhadra ! katham ahaṃ sevānabhijñaḥ ? paśya-

kim apy asti svabhāvena sundaraṃ vāpy asundaram |
yad eva rocate yasmai bhavet tat tasya sundaram // Hit_2.53 //

yataḥ-
yasya yasya hi yo bhāvas tena tena hi taṃ naram |
anupraviśya medhāvī kṣipram ātma-vaśaṃ nayet // Hit_2.54 //

anyac ca-
ko 'trety aham iti brūyāt samyag ādeśayeti ca |
ājñām avitathāṃ kuryād yathā-śakti mahīpateḥ // Hit_2.55 //

aparaṃ ca-
alpecchur dhṛtimān prājñaś chāyevānugataḥ sadā |
ādiṣṭo na vikalpeta sa rāja-vasatiṃ vaset // Hit_2.56 //

karaṭako brūte-kadācit tvām anavasara-praveśād avagamyate svāmī |

sa cāha-astv evam | tathāpy anujīvinā svāmi-sāṃnidhyam avaśyaṃ karaṇīyam |

yataḥ-
doṣa-bhīter anārambhas tat kāpuruṣa-lakṣaṇam |
kair ajīrṇa-bhayād bhrātar bhojanaṃ parihīyate // Hit_2.57 //

paśya-
āsannam eva nṛpatir bhajate manuṣyaṃ vidyā-vihīnam akulīnam asaṃstutaṃ vā |
prāyeṇa bhūmi-patayaḥ pramadā-latāś ca yaḥ pārśvato vasati taṃ pariveṣṭayanti // Hit_2.58 //

karaṭako brūte-atha tatra gatvā kiṃ vakṣyati bhavān |

sa āha-śṛṇu ! kim anurakto virakto vā mayi svāmīti jñāsyāmi |

karaṭako brūte-kiṃ taj jñāna-lakṣaṇam |

damanako brūte-śṛṇu-
dūrād avekṣaṇaṃ hāsaḥ sampraśneṣv ādaro bhṛśam |
parokṣe'pi guṇa-ślāghā smaraṇaṃ priya-vastuṣu // Hit_2.59 //

asevake cānuraktir dānaṃ sa-priya-bhāṣaṇam |
anuraktasya cihnāni doṣe'pi guṇa-saṅgrahaḥ // Hit_2.60 //

anyac ca--
kāla-yāpanam āśānāṃ vardhanaṃ phala-khaṇḍanam |
virakteśvara-cihnāni jānīyān matimān naraḥ // Hit_2.61 //

etaj jñātvā yathā cāyaṃ mamāyatto bhaviṣyati | tathā vadiṣyāmi |

apāyasaṃ darśanajāṃ vipattim
upāya-sandarśana-jāṃ ca siddhim |
medhāvino nīti-vidhi-prayuktāṃ
puraḥ sphurantīm iva darśayanti // Hit_2.62 //

karaṭako brūte-tathāpy aprāpte prastāve na vaktum arhasi, yataḥ-

aprāpta-kālaṃ vacanaṃ bṛhaspatir api bruvan |
labhate buddhy-avajñānam avamānaṃ ca bhārata // Hit_2.63 //

damanako brūte-mitra ! mā bhaiṣīḥ ! nāham aprāptāvasaraṃ vacanaṃ vadiṣyāmi | yataḥ-

āpady unmārga-gamane kārya-kālātyayeṣu ca |
apṛṣṭo 'pi hitānveṣī brūyāt kalyāṇa-bhāṣitam // Hit_2.64 //

yadi ca prāptāvasareṇāpi mayā mantro na vaktavyas tadā mantritvam eva mamānupapannam | yataḥ-

kalpayati yena vṛttiṃ yena ca loke praśasyate |
sa guṇas tena guṇinā rakṣyaḥ saṃvardhanīyaś ca // Hit_2.65 //

tad bhadra ! anujānīhi mām | gacchāmi |

karaṭako brūte-śubham astu | śivās te panthānaḥ | yathābhilaṣitam anuṣṭhīyatām iti |

tato damanako vismita iva piṅgalaka-samīpaṃ gataḥ | atha dūrād eva sādaraṃ rājñā praveśitaḥ sāṣṭāṅga-praṇipātaṃ praṇipatyopaviṣṭaḥ | rājāha-cirād dṛṣṭo 'si |

damanako brūte-yadyapi mayā sevakena śrīmad-devapādānāṃ na kiṃcit prayojanam asti, tathāpi prāpta-kālam anujīvinā sāṃnidhyam avaśyaṃ kartavyam ity āgato 'smi | kiṃ ca-

dantasya nirgharṣaṇakena rājan
karṇasya kaṇḍūyanakena vāpi |
tṛṇena kāryaṃ bhavatīśvarāṇāṃ
kim aṅga-vāk-pāṇi-matā nareṇa // Hit_2.66 //

yadyapi cireṇāvadhīritasya deva-pādair me buddhi-nāśaḥ śakyate, tad api na śaṅkanīyam | yataḥ-

kadarthitasyāpi ca dhairya-vṛtter
buddher vināśo nahi śaṅkanīyaḥ |
adhaḥ-kṛtasyāpi tanūnapāto
nādhaḥ śikhā yāti kadācid eva // Hit_2.67 //

deva ! tat sarvathā viśeṣajñena svāminā bhavitavyam | yataḥ-

maṇir luṭhati pādeṣu kācaḥ śirasi dhāryate |
yathaivāste tathaivāstāṃ kācaḥ kāco maṇir maṇiḥ // Hit_2.68 //

anyac ca-
nirviśeṣo yadā rājā samaṃ sarveṣu vartate |
tadodyama-samarthānām utsāhaḥ parihīyate // Hit_2.69 //

kiṃ ca-
trividhāḥ puruṣā rājann uttamādhama-madhyamāḥ |
niyojayet tathaivaitāṃs trividheṣv eva karmasu // Hit_2.70 //

yataḥ-
sthāna eva nijyojyante bhṛtyāś cābharaṇāni ca |
nahi cūḍāmaṇiḥ pāde nūpuraṃ śirasā kṛtam // Hit_2.71 //

api ca-
kanaka-bhūṣaṇa-saṅgrahaṇocito yadi maṇis trapuṇi praṇidhīyate |
na sa virauti na cāpi na śobhate bhavati yojayitur vacanīyatā // Hit_2.72 //

anyac ca-
mukuṭe ropitā kācaś caraṇābharaṇe maṇiḥ |
nahi doṣo maṇer asti kintu sādhor avijñatā // Hit_2.73 //

paśya-
buddhimān anurakto 'yam ayaṃ śūra ito bhayam |
iti bhṛtya-vicārajño bhṛtyair āpūryate nṛpaḥ // Hit_2.74 //

tathā hi-
aśvaḥ śastraṃ śāstraṃ vīṇā vāṇī naraś ca nārī ca |
puruṣa-viśeṣaṃ prāptā bhavanty ayogyāś ca yogyāś ca // Hit_2.75 //

anyac ca-
kiṃ bhaktenāsamarthena kiṃ śaktenāpakāriṇā |
bhaktaṃ śaktaṃ ca māṃ rājan nāvajñātuṃ tvam arhasi // Hit_2.76 //

yataḥ-

avajñānād rājño bhavati mati-hīnaḥ parijanas
tatas tat-prāmāṇyād bhavati na samīpe budha-janaḥ |
budhais tyakte rājye na hi bhavati nītir guṇavatī
vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat // Hit_2.77 //

aparaṃ ca-
janaṃ janapadā nityam arcayanti nṛpārcitam |
nṛpeṇāvamato yas tu sa sarvair avamanyate // Hit_2.78 //

kiṃ ca-
bālād api gṛhītavyaṃ yuktam uktaṃ manīṣibhiḥ |
raver aviṣaye kiṃ na pradīpasya prakāśanam // Hit_2.79 //

piṅgalako 'vadat-bhadra damanaka ! kim etat ? tvam asmadīya-pradhānāmātya-putra iyantaṃ kālaṃ yāvat kuto 'pi khala-vākyān nāgato 'si | idānīṃ yathābhimataṃ brūhi |

damanako brūte-deva ! pṛcchāmi kiṃcit | ucyatām | udakārthī svāmī pānīyam apītvā kim iti vismita iva tiṣṭhati |

piṅgalako 'vadat-bhadram uktaṃ tvayā | kintv etad rahasyaṃ vaktuṃ kācid viśvāsa-bhūmir nāsti | tathāpi nibhṛtaṃ kṛtvā kathayāmi | śṛṇu, samprati vanam idam apūrva-sattvādhiṣṭhitam ato 'smākaṃ tyājyam | anena hetunā vismito 'smi | tathā ca śruto mayāpi mahān apūrva-śabdaḥ | śabdānurūpeṇāsya prāṇino mahatā balena bhavitavyam |

damanako brūte-deva ! asti tāvad ayaṃ mahān bhaya-hetuḥ | sa śabdo 'syābhir apy ākarṇitaḥ | kintu sa kiṃ mantrī yaḥ prathamaṃ bhūmi-tyāgaṃ paścād yuddhaṃ copaviśati asmin kārya-sandehe bhṛtyānām upayoga eva jñātavyaḥ | yataḥ-

bandhu-strī-bhṛtya-vargasya buddheḥ sattvasya cātmanaḥ |
āpan-nikaṣa-pāṣāṇe naro jānāti sāratām // Hit_2.80 //

siṃho brūte-bhadra ! mahatī śaṅkā māṃ bādhate |

damanakaḥ punar āha svagatam-anyathā rājya-sukhaṃ parityajya sthānāntaraṃ gantuṃ kathaṃ māṃ sambhāṣase ? prakāśaṃ brūte-deva ! yāvad ahaṃ jīvāmi tāvad bhayaṃ na kartavyam | kintu karaṭakādayo 'py āśvāsyantāṃ yasmād āpat-pratīkāra-kāle durlabhah puruṣa-samavāyaḥ |

tatas tau damanaka-karaṭakau rājñā sarvasvenāpi pūjitau bhaya-pratīkāraṃ pratijñāya calitau | karaṭako gacchan damanakam āha-sakhe ! kiṃ śaktya-pratīkāro bhaya-hetur aśakya-pratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahā-prasādo gṛhītaḥ ? yato 'nupakurvāṇo na kasyāpy upāyanaṃ gṛhṇīyād viśeṣato rājñaḥ | paśya-

yasya prasāde padmāste vijayaś ca parākrame |
mṛtyuś ca vasati krodhe sarva-tejomayo hi saḥ // Hit_2.81 //

tathā hi-
bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ |
mahatī devatā hy eṣā nara-rūpeṇa tiṣṭhati // Hit_2.82 //

damanako vihasyāha-mitra ! tūṣṇīm āsyatām | jñātaṃ mayā bhaya-kāraṇam | balīvarda-narditaṃ tat | vṛṣabhāś cāsmākam api bhakṣyāḥ | kiṃ punaḥ siṃhasya |

karaṭako brūte-yady evaṃ tadā kim punaḥ svāmi-trāsas tatraiva kim iti nāpanītaḥ |

damanako brūte-yadi svāmi-trāsas tatraiva mucyate tadā katham ayaṃ mahā-prasāda-lābhaḥ syāt | aparaṃ ca-

nirapekṣo na kartavyo bhṛtyai svāmī kadācana |
nirapekṣaṃ prabhuṃ kṛtvā bhṛtyaḥ syād dadhi-karṇavat // Hit_2.83 //

karaṭakaḥ pṛcchati--katham etat ?

damanakaḥ kathayati-

kathā 3

asty uttara-pathe'rbudaśikhara-nāmni parvate durdānto nāma mahā-vikramaḥ siṃhaḥ | tasya parvata-kandaram adhiśayānasya kesarāgraṃ kaścin mūṣikaḥ pratyahaṃ chinatti | tataḥ kesarāgraṃ lūnaṃ dṛṣṭvā kupito vivarāntargataṃ mūṣikam alabhamāno 'cintayat-

kṣudra-śatrur bhaved yas tu vikramān naiva labhyate |
tam āhantuṃ puraskāryaḥ sadṛśas tasya sainikaḥ // Hit_2.84 //

ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇa-nāmā biḍālo yatnevānīya māṃsāhāraṃ dattvā sva-kandare sthāpitaḥ | anantaraṃ tad-bhayān mūṣiko 'pi vilān na niḥsarati | tenāsau siṃho 'kṣata-keśaraḥ sukhaṃ svapiti | mūṣika-śabdaṃ yadā yadā śṛṇoti, tadā tadā māṃsāhāra-dānena taṃ biḍālaṃ saṃvardhayati |

ājñā-bhaṅgo narendrāṇāṃ brāhmaṇānām anādaraḥ |
pṛthak śayyā ca nārīṇām aśastra-vihito vadhaḥ // Hit_2.85 //

tato deśa-vyavahārānabhijñaḥ saṃjīvakaḥ sabhayam upasṛtya sāṣṭāṅga-pātaṃ karaṭakaṃ praṇatavān | tathā coktam-

matir eva balād garīyasī yad-abhāve kariṇām iyaṃ daśā |
iti ghoṣayatīva ḍiṇḍimaḥ kariṇo hastipakāhataḥ kvaṇan // Hit_2.86 //

atha saṃjīvakaḥ sāśaṅkam āha-senāpate ! kiṃ mayā kartavyam | tad abhidhīyatām |

karaṭako brūte-vṛṣabha ! atra kānane tiṣṭhasi | asmad-deva-pādāravindaṃ praṇaya |

saṃjīvako brūte-tad-abhaya-vācaṃ me yaccha | gacchāmi |

karaṭako brūte-śṛṇu re balīvarda ! alam anayā śaṅkayā | yataḥ-

prativācam adatta keśavaḥ śapamānāya na cedi-bhūbhuje |
anuhuṅkurute ghana-dhvaniṃ na hi gomāyu-rutāni kesarī // Hit_2.87 //

anyac ca-

tṛṇāni nonmūlayati prabhañjano
mṛdūni nīcaiḥ praṇalāni sarvataḥ |
samucchritān eva tarūn prabādhate
mahān mahaty eva karoti vikramam // Hit_2.88 //

tatas tau saṃjīvakaṃ kiyad dūre saṃsthāpya piṅgalaka-samīpaṃ gatau | tato rājā sādaram avalokitau praṇamyopaviṣṭau | rājāha-tvayā sa dṛṣṭaḥ ?

damanako brūte-deva ! dṛṣṭaḥ | kintu yad devena jñātaṃ tat tathā | mahān evāsau devaṃ draṣṭum icchati | kintu mahābalo 'sau tataḥ sajjībhūyopaviśya dṛśyatām | śabda-mātrād eva na bhetavyam | tathā coktam-

śabda-mātrān na bhetavyam ajñātvā śabda-kāraṇam |
śabda-hetuṃ parijñāya kuṭṭanī gauravaṃ gatā // Hit_2.89 //

rājāha-katham etat ?

damanakaḥ kathayati---

kathā 4

asti śrī-parvata-madhye brahmapurākhyaṃ nagaram | tac-chikhara-pradeśe ghaṇṭākarṇo nāma rākṣasaḥ prativasatīti jana-pravādaḥ śrūyate | ekadā ghaṇṭām ādāya palāyamānaḥ kaścic cauro vyāghreṇa vyāpāditaḥ | tat-pāṇi-patitā ghaṇṭā vānaraiḥ prāptā | vānarās tāṃ ghaṇṭām anukṣaṇaṃ vādayanti | tato nagara-janaiḥ sa manuṣyaḥ khādito dṛṣṭaḥ pratikṣaṇaṃ ghaṇṭā-ravaś ca śrūyate | anantaraṃ ghaṇṭākarṇaḥ kupito manuṣyān khādati ghaṇṭāṃ ca vādayatīty uktvā sarve janā nagarāt palāyitāḥ | tataḥ karālayā nāma kuṭṭanyā vimṛśyānavaro 'yaṃ ghaṇṭā-nādaḥ | tat kiṃ markaṭā ghaṇṭāṃ vādayantīti svayaṃ vijñāya rājā vijñāpitaḥ-deva ! yadi kiyad dhanopakṣayaḥ kriyate, tadāham enaṃ ghaṇṭākarṇaṃ sādhayāmi |

tato rājā tasyai dhanaṃ dattam | kuṭṭanyā maṇḍalaṃ kṛtvā tatra gaṇeśādi-pūjā-gauravaṃ darśayitvā svayaṃ vānara-priya-phalāny ādāya vanaṃ praviśya phalāny ākīrṇāni | tato ghaṇṭāṃ parityajya vānarāḥ phalāsaktā babhūvuḥ | kuṭṭanī ca ghaṇṭāṃ gṛhītvā nagaram āgatā sarva-jana-pūjyābhavat | ato 'haṃ bravīmi-śabda-mātrān na bhetavyam ity ādi | tataḥ saṃjīvakam ānīya darśanaṃ kāritavantau | paścāt tatraiva parama-prītyā nivasati |

--o)0(o--

atha kadācit tasya siṃhasya bhrātā stabdha-karṇa-nāmā siṃhaḥ samāgataḥ | tasyātithyaṃ kṛtvā siṃham upaveśya piṅgalakas tad-āhārāya paśuṃ hantuṃ calitaḥ | atrāntare saṃjīvako vadati-deva ! adya hata-mṛgāṇāṃ māṃsāni kva ?

rājāha-damanaka-karaṭakau jānītaḥ |

saṃjīvako brūte-jñāyatāṃ kim asti nāsti vā ?

siṃho vimṛśyāha-nāsty eva tat |

saṃjīvako brūte-katham etāvan māṃsaṃ tābhyāṃ khāditam ?

rājāha-khāditaṃ vyayitam avadhīritaṃ ca | pratyaham eṣa kramaḥ |

saṃjīvako brūte-kathaṃ śrīmad-deva-pādānāṃ agocareṇaiva kriyate ?

rājāha-madīyāgocareṇaiva kriyate |

atha saṃjīvako brūte-naitad ucitam | tathā coktam-

nānivedya prakurvīta bhartuḥ kiṃcid api svayam |
kāryam āpat-pratīkārād anyatra jagatī-pate // Hit_2.90 //

anyac ca-
kamaṇḍalūpamo 'mātyas tanu-tyāgī bahu-grahaḥ |
nṛpate kiṅkṣaṇo mūrkho daridraḥ kiṃvarāṭakaḥ // Hit_2.91 //

sa hy amātyaḥ sadā śreyān kākinīṃ yaḥ pravardhayet |
koṣaḥ koṣavataḥ prāṇāḥ prāṇāḥ prāṇā na bhūpateḥ // Hit_2.92 //

kiṃ cārthair na kulācāraiḥ sevatām eti pūruṣaḥ |
dhana-hīnaḥ sva-patnyāpi tyajyate kiṃ punaḥ paraiḥ // Hit_2.93 //

etac ca rājñaḥ pradhānaṃ dūṣaṇam-

ativyayo 'napekṣā ca tathārjanam adharmataḥ |
moṣaṇaṃ dūra-saṃsthānāṃ koṣa-vyasanam ucyate // Hit_2.94 //

yataḥ-
kṣipram āyatam anālocya vyayamānaḥ sva-vāñchayā |
parikṣīyata evāsau dhanī vaiśravaṇopamaḥ // Hit_2.95 //

stabdhakarṇo brūte-śṛṇu bhrātaḥ cirāśritād etau damanaka-karaṭakau sandhi-vigraha-kāryādhikāriṇau ca kadācid arthādhikāre na niyoktavyau | aparaṃ ca niyoga-prastāve yan mayā śrutaṃ tat kathyate |

brāhmaṇaḥ kṣatriyo bandhur nādhikāre praśasyate |
brāhmaṇaḥ siddham apy arthaṃ kṛcchreṇāpi na yacchati // Hit_2.96 //

niyuktaḥ kṣatriyo dravye khaḍgaṃ darśayate dhruvam |
sarvasvaṃ grasate bandhur ākramya jñāti-bhāvataḥ // Hit_2.97 //

aparādhe'pi niḥśaṅko niyogī cira-sevakaḥ |
sa svāminam avajñāya carec ca niravagrahaḥ // Hit_2.98 //

upakartādhikāra-sthaḥ svāparādhaṃ na manyate |
upakāraṃ dhvajī-kṛtya sarvam eva vilumpati // Hit_2.99 //

upaṃśu-krīḍito 'mātyaḥ svayaṃ rājāyate yataḥ |
avajñā kriyate tena sadā paricayād dhruvam // Hit_2.100 //

antar-duṣṭaḥ kṣamā-yuktaḥ sarvānartha-karaḥ kila |
śakuniḥ śakaṭāraś ca dṛṣṭāntāv atra bhūpate // Hit_2.101 //

sadāmatyo na sādhyaḥ syāt samṛddhaḥ sarva eva hi |
siddhānām ayam ādeśaḥ ṛddhiś citta-vikāriṇī // Hit_2.102 //

prāptārtha-grahaṇaṃ dravya-parīvarto 'nurodhanam |
upekṣā buddhi-hīnatvaṃ bhogo 'mātyasya dūṣaṇam // Hit_2.103 //

niyogy artha-grahopāyo rājñā nitya-parīkṣaṇam |
pratipatti-pradānaṃ ca tathā karma-viparyayaḥ // Hit_2.104 //

nipīḍitā vamanty uccair antaḥ-sāraṃ mahīpateḥ |
duṣṭa-vraṇā iva prāyo bhavanti hi niyoginaḥ // Hit_2.105 //

muhur niyoginī bādhyā vasudhārā mahīpate |
sakṛt kiṃ pīḍitaṃ snāna-vastraṃ muñced dhṛtaṃ payaḥ // Hit_2.106 //

etat sarvaṃ yathāvasaraṃ jñātvā vyavahartavyam |

siṃho brūte-asti tāvad evam | kintv etau sarvathā na mama vacana-kāriṇau |

stabdhakarṇo brūte-etat sarvam anucitaṃ sarvathā | yataḥ-

ājñā-bhaṅga-karān rājā na kṣameta sutān api |
viśeṣaḥ ko nu rājñaś ca rājñaś citra-gatasya ca // Hit_2.107 //

stabdhasya naśyati yaśo viṣam asya maitrī
naṣṭendriyasya kulam artha-parasya dharmaḥ |
vidyā-phalaṃ vyasaninaḥ kṛpaṇasya saukhyaṃ
rājyaṃ pramatta-sacivasya narādhipasya // Hit_2.108 //

aparaṃ ca-
taskarebhyo niyuktebhyaḥ śatrubhyo nṛpa-vallabhāt |
nṛpatir nija-lobhāc ca prajā rakṣet piteva hi // Hit_2.109 //

bhrātaḥ ! sarvathāsmad-vacanaṃ kriyatām | vyavahāro 'py asmābhiḥ kṛta eva | ayaṃ saṃjīvakaḥ sasya-bhakṣako 'rthādhikāre niyujyatām |

etad-vacanāt tathānuṣṭhite sati tad ārabhya piṅgalaka-saṃjīvakayoḥ sarva-bandhu-parityāgena mahatā snehena kālo 'tivartate | tato 'nujīvinām apyāhāra-dāne śaithilya-darśanād damanaka-karaṭakāv anyonyaṃ cintayataḥ | tad āha damanakaḥ karaṭakam-mitra ! kiṃ kartavyam ? ātma-kṛto 'yaṃ doṣaḥ | svayaṃ kṛte'pi doṣe paridevanam apy anucitam | tathā coktam-

svarṇa-rekhām ahaṃ spṛṣṭvā baddhvātmānaṃ ca dūtikā |
āditsuś ca maṇiṃ sādhuḥ sva-doṣād duḥkhitā ime // Hit_2.110 //

karaṭako brūte--katham etat ?

damanakaḥ kathayati-

kathā 5

asti kāñcanapura-nāmni nagare vīravikramo rājā | tasya dharmādhikāriṇā kaścin nāpito vadhya-bhūmiṃ nīyamānaḥ kandarpaketu-nāmnā parivrājakena sādhu-dvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ | rāja-puruṣā ūcuḥ-kim iti nāyaṃ vadhyaḥ |

sa āha-śrūyatām | svarṇa-rekhām ahaṃ spṛṣṭvā ity ādi paṭhati |

ta āhuḥ--katham etat ?

parivrājakaḥ kathayati-ahaṃ siṃhala-dvīpasya bhūpater jīmūtaketaḥ putraḥ dandarpaketur nāma | madhye caturdaśyām āvirbhūta-kalpataru-tale ratnāvalī-kiraṇa-kabūtara-paryaṅka-sthitā sarvālaṅkāra-bhūṣitā lakṣmīr iva vīnāṃ vādayantī kanyā kācid dṛśyate iti | tato 'haṃ pota-vṇijam ādāya potam āruhya tatra gataḥ | anantaraṃ tatra gatvā paryaṅke'dhamagrā tathaiva sāvalokitā | tatas tal-lāvaṇya-guṇākṛṣṭena mayāpi tat-paścāj jhampo dattaḥ | tad-anantaraṃ kanakapattanaṃ prāpya suvarṇa-prāsāde tathaiva paryaṅke sthitā vidyādharībhir upāsyamānā mayālokitā | tathāpy ahaṃ dūrād eva dṛṣṭvā sakhīṃ prasthāpya sādaraṃ sambhāṣitaḥ | tat-sakhyā ca mayā pṛṣṭayā samākhyātam-eṣā kandarpakeli-nāmno vidyādhara-cakravartinaḥ putrī ratnamañjarī nāma pratijñāpitā vidyate | yaḥ kanakavartanaṃ sva-cakṣuṣāgatya paśyati, sa eva pitur agocaro 'pi māṃ pariṇeṣyatīti manasaḥ saṅkalpaḥ | tad enāṃ gāndharva-vivāhena pariṇayatu bhavān | atha tatra vṛtte gandharva-vivāhe tathā saha ramamāṇas tatrāhaṃ tiṣṭhāmi | tata ekadā rahasi tayoktam-svāmin ! svecchayā sarvam idam upabhoktavyam | eṣā citra-gatā svarṇa-rekhā nāma vidyādharī na kadācit spraṣṭavyā | paścād upajāta-kautukena mayā svarṇarekhā sva-hastena spṛṣṭā | tathā citratayāpy ahaṃ caraṇa-padmena tāḍita āgatya sva-rāṣṭre patitaḥ |

atha duḥkhito 'haṃ parivrajitaḥ pṛthivīṃ paribhrāmyann imāṃ ngarīm anuprāptaḥ | atra cātikānte divase gopa-gṛhe suptaḥ sann apaśyam | pradoṣa-samaye paśūnāṃ pālanaṃ kṛtvā sva-geham āgato gopaḥ sva-vadhūṃ dūtyā saha kim api mantrayantīm apaśyat | tatas tāṃ gopīṃ tāḍayitvā stambhe baddhvā suptaḥ | tato 'rdha-rātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadat-tava virahānala-dagdho 'sau smara-śara-jarjarito mumūrṣur iva vartate | tathā coktam-

rajanī-cara-nāthena khaṇḍite timire niśi |
yūnāṃ manāṃsi vivyādha dṛṣṭvā dṛṣṭvā manobhavaḥ // Hit_2.111 //

tasya tādṛśīm avasthām avalokya parikliṣṭa-manās tvām anuvartitum āgatā | tad aham atrātmānaṃ baddhvā tiṣṭhāmi | tvaṃ tatra gatvā taṃ santoṣya satvaram āgamiṣyasi | tathānuṣṭhite sati sa gopaḥ prabuddho 'vadat-idānīṃ tvāṃ pāpiṣṭhāṃ jārāntikaṃ nayāmi | tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ-darpān mama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā | tathā kṛtvā punaḥ supto gopo nidrām upagataḥ | athāgatya gopī dūtīm apṛcchat-kā vārtā ?

dūtyoktam-paśya mām | mukham eva vārtāṃ kathayati |

anantaraṃ sā gopī tathā kṛtvātmānaṃ baddhvā sthitā | iyaṃ ca dūtī tāṃ chinna-nāsikāṃ gṛhītvā sva-gṛhaṃ praviśya sthitā | tataḥ prātar evānena nāpitena sva-vadhūḥ kṣura-bhāṇḍaṃ yācitā satī kṣuram ekaṃ prādāt | tato 'samagra-bhāṇḍe prāpte samupajāta-kopo 'yaṃ nāpitas taṃ kṣuraṃ dūrād eva gṛhe kṣiptavān | atha kṛtārtarāyeyaṃ me nāsikānena chinnety uktvā dharmādhikāri-samīpam etam ānītavatī | sā ca gopī tena gopena punaḥ pṛṣṭovāca-are pāpa ! ko māṃ mahāsatī virūpayituṃ samarthaḥ | mama vyavahāram akalmaṣam aṣṭau lokapālā eva jānanti, yataḥ-

āditya-candrāvanilānalaś ca
dyaur bhūmir āpo hṛdayaṃ yamaś ca |
ahaś ca rātriś ca ubhe ca sandhye
dharmaś ca jānāti narasya vṛttam // Hit_2.112 //

atathyāny api tathyāni darśayanti hi peśalāḥ |
same nimnonnatānīva citra-karma-vido janāḥ // Hit_2.113 //

utpanneṣu ca kāryeṣu matir yasya na hīyate |
sa nistarati durgāṇi gopī jāra-dvayaṃ yathā // Hit_2.114 //

karaṭakaḥ pṛcchati-katham etat ?

kathā 6

damanakaḥ kathayati-asti dvāravatyāṃ puryāṃ kasyacid gopasya vadhūr bandhakī | sā grāmasya daṇḍa-nāyakena tat-putreṇa ca samaṃ ramate | tathā coktam-

nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ |
nāntakaḥ sarva-bhūtānāṃ na puṃsāṃ vāma-locanā // Hit_2.115 //

na dānena na mānena nārjavena na sevayā |
na śastreṇa na śāstreṇa sarvathā viṣamāḥ striyaḥ // Hit_2.116 //

yataḥ-

guṇāśrayaṃ kīrti-yutaṃ ca kāntaṃ
patiṃ ratijñaṃ sadhanaṃ yuvānam |
vihāya śīghraṃ vanitā vrajanti
narāntaraṃ śīla-guṇādi-hīnam // Hit_2.117 //

aparaṃ ca-

na tādṛśīṃ prītim upaiti nārī
vicitra-śayyā śayitāpi kāmam |
yathā hi dūrvādi-vikīrṇa-bhūmau
prayāti saukhyaṃ para-kānti-saṅgāt // Hit_2.118 //

atha kadācit sā daṇḍa-nāyaka-putreṇa saha ramamāṇā tiṣṭhati | atha daṇḍa-nāyako 'pi rantuṃ tatrāgataḥ | tam āyāntaṃ dṛṣṭvā tat-putraṃ kusūle nikṣipya daṇḍanāyakena saha tathaiva krīḍati | anantaraṃ tasya bhartā gopo goṣṭhāt samāgataḥ | tam avalokya gopyoktam-daṇḍanāyaka ! tvaṃ laguḍaṃ gṛhītvā kopaṃ darśayan satvaraṃ gaccha | tathā tenānuṣṭhite gopena gṛham āgatya pṛṣṭhā-kena kāryeṇa daṇḍanāyakaḥ samāgatyātra sthitaḥ ?

sā brūte-anyaṃ kenāpi kāryeṇa putrasyopari kruddhaḥ | sa ca māryamāṇo 'py atrāgatya praviṣṭo mayā kusūle nikṣipya rakṣitaḥ | tat-pitrā cānviṣyātra na dṛṣṭaḥ | ata evāyaṃ daṇḍanāyakaḥ kruddha eva gacchati |

tataḥ sā tat-putraṃ kuṣulād bahiṣkṛtya darśitavatī | tathā coktam-

āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ catur-guṇā |
ṣaḍ-guṇo vyavasāyaś ca kāmāś cāṣṭaguṇaḥ smṛtaḥ // Hit_2.119 //

ato 'haṃ bravīmi-utapanneṣv api kāryeṣu ity ādi | karaṭako brūte-astv evam | kintv anayor mahānanyognya-nisargopajāta-sneha kathaṃ bhedayituṃ śakyaḥ ?

damanako brūte-upāyaḥ kriyatām | tathā coktam-

upāyena jayo yādṛg ripos tādṛṅ na hetibhiḥ |
upāya-jño 'lpa-kāyo 'pi na śūraiḥ paribhūyate // Hit_2.120 //

karaṭakaḥ pṛcchati-katham etat ?

damanakaḥ kathayati-- kathā 7

kasmiṃścit tarau vāyasa-dampatī nivasataḥ | tayoś cāpṛtyāni tat-koṭarāvasthitena kṛṣṇa-sarpeṇa khāditāni | tataḥ punar garbhavatī vāyasī vāyasm āha-nātha ! tyajyatām ayaṃ vṛkṣaḥ | atrāvasthita-kṛṣṇa-sarpeṇāvayoḥ santatiḥ satataṃ bhakṣyate | yataḥ-

duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyaś cottara-dāyakaḥ |
sa-sarpe ca gṛhe vāso mṛtyur eva na saṃśayaḥ // Hit_2.121 //

vāyaso brūte-priye ! na bhetavyam | vāraṃ vāraṃ mavaitasya soḍhaḥ | idānīṃ punar na kṣantavyaḥ |

vāyasy āha-katham etena balavatā sārdhe bhavān vigrahītuṃ samarthaḥ |

vāyaso brūte-alam anayā śaṅkayā | yataḥ-

buddhir yasya balaṃ tasya nirbuddhes tu kuto balam |
paśya siṃho madonmattaḥ śaśakena nipātitaḥ // Hit_2.122 //

vāyasī vihasyāha--katham etat ?

vāyasaḥ kathayati- kathā 8 asti mandara-nāmni parvate durdānto nāma siṃhaḥ | sa ca sarvadā paśūnāṃ vadhaṃ kurvann āste | tataḥ sarvaiḥ paśubhir militvā sa siṃho vijñaptaḥ-mṛgendra ! kim artham ekadā bahu-paśu-ghātaḥ kriyate | yadi prasādo bhavati tadā vayam eva bhavad-āhārāya pratyaham ekaikaṃ paśum upaḍhaukayāmaḥ |

tataḥ siṃhenoktam-yady etad abhimataṃ bhavatāṃ tarhi bhavatu tat |

tataḥ-prabhṛty ekaikaṃ paśum upakalpitaṃ bhakṣayann āste | atha kadācid vṛddha-śaśakasya vāraḥ samāyātaḥ | so 'cintayat-

trāsa-hetor vinītis tu kriyate jīvitāśayā |
pañcatvaṃ ced gamiṣyāmi kiṃ siṃhānunayena me // Hit_2.123 //

tan mandaṃ mandaṃ gacchāmi | tataḥ siṃho 'pi kṣudhā-pīḍitaḥ kopāt tam uvāca-kutas tvaṃ vilambya samāgato 'si |

śaśako 'bravīt-deva ! nāham aparādhī | āgacchan pathi siṃhāntareṇa balād dhṛtaḥ | tasyāgre punar āgamanāya śapathaṃ kṛtvā svāminaṃ nivedayitum atrāgato 'sim |

siṃhaḥ sakopam āha-satvaraṃ gatvā durātmānaṃ darśaya | kva sa durātmā tiṣṭhati |

tataḥ śaśakas taṃ gṛhītvā gabhīra-kūpaṃ darśayituṃ gataḥ | tatrāgatya svayam eva paśyatu svāmīty uktvā tasmin kūpa-jale tasya siṃhasyaiva pratibimbaṃ darśitavān | tato 'sau krodhādhmāto darpāt tasyopary ātmānaṃ nikṣipya pañcatvaṃ gataḥ | ato 'haṃ bravīmi buddhir yasya ity ādi |

vāyasy āha-śrutaṃ mayā sarvam | samprati yathā kartavyaṃ brūhi |

vāyaso 'vadat-atrāsanne sarasi rāja-putraḥ pratyaham āgatya snāti | snāna-samaye mad-aṅgād avatāritaṃ tīrtha-śilā-nihitaṃ kanaka-sūtraṃ cañcvā vidhṛtyānīyāsmin koṭare dhārayiṣyasi |

atha kadācit snātuṃ jalaṃ praviṣṭe rāja-putre vāyasyā tad-anuṣṭhitam | atha kanaka-sūtrānusaraṇa-pravṛttai rāja-puruṣais tatra taru-koṭare kṛṣṇa-sarpo dṛṣṭo vyāpāditaś ca | ato 'haṃ bravīmi-upāyena hi yac chakyam itena hi yac chakyam ity ādi |

karaṭako brūte-yady evaṃ tarhi gaccha | śivās te santu panthānaḥ |

tato damanakaḥ piṅgalaka-samīpaṃ gatvā praṇamyovāca-deva ! ātyantikaṃ kim api mahā-bhaya-kāri kāryaṃ manyamānaḥ samāgato 'smi | yataḥ-

āpady unmārga-gamane kārya-kālātyayeṣu ca |
kalyāṇa-vacanaṃ brūyād apṛṣṭo 'pi hito naraḥ // Hit_2.124 //

anyac ca-
bhogasya bhājanaṃ rājā na rājā kārya-bhājanam |
rāja-kārya-paridhvaṃsī mantrī doṣeṇa lipyate // Hit_2.125 //

tathā hi paśya | amātyānām eṣa kramaḥ |

varaṃ prāṇa-parityāgaḥ śirasā vāpi kartanam |
na tu svāmi-padāvāpti-pātakecchor upekṣaṇam // Hit_2.126 //

piṅgalakaḥ sādaram āha-atha bhavān kiṃ vaktum icchati |

damanako brūte-deva ! saṃjīvakas tavopaya-sadṛśa-vyavahārīva lakṣyate | tathā cāsmat sannidhāne śrīmad-deva-pādānāṃ śakti-traya-nindāṃ kṛtvā rājyam evābhilaṣati |

etac chrutvā, piṅgalakaḥ sabhayaṃ sāścaryaṃ matvā tūṣṇīṃ sthitaḥ | damanakaḥ punar āha-deva ! sarvāmātya-parityāgaṃ kṛtvaika evāyaṃ yat tvāṃ sarvādhikārī kṛtaḥ | sa eva doṣaḥ | yataḥ-

atyucchrite mantriṇi pārthive ca
viṣṭabhya pādāv upatiṣṭhate śrīḥ |
sā strī-svabhāvād asahā bharasya
tayor dvayor ekataraṃ jahāti // Hit_2.127 //

aparaṃ ca-
ekaṃ bhūmi-patiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāt śrayate madaḥ sa ca madālasyena nirvidyate |
nirviṇṇasya padaṃ karoti hṛdaye tasya svatantra-spṛhā- svātantrya-spṛhayā tataḥ sa nṛpateḥ prāṇān abhidruhyati // Hit_2.128 //

anyac ca-
viṣa-dagdhasya bhaktasya dantasya calitasya ca |
amātyasya ca duṣṭasya mūlād uddharaṇaṃ sukham // Hit_2.129 //

kiṃ ca-
yaḥ kuryāt sacivāyattāṃ śriyaṃ tad-vyasane sati |
so 'ndhavaj jagatī-pālaḥ sīdet sañcārakair vinā // Hit_2.130 //

sarva-kāryeṣu svecchātaḥ pravartate | tad atra pramāṇaṃ svāmī | etaṃ ca jānāti |

na so 'sti puruṣo loke yo na kāmayate śriyam |
parasya yuvatiṃ ramyāṃ sādaraṃ nekṣate'tra kaḥ // Hit_2.131 //

siṃho vimṛśyāha-bhadra ! yadyapy evaṃ tathāpi saṃjīvakena saha mama mahān snehaḥ | paśya-

kurvann api vyalīkāni yaḥ priyaḥ priya eva saḥ |
aśeṣa-doṣa-duṣṭo 'pi kāyaḥ kasya na vallabhaḥ // Hit_2.132 //

anyac ca-
apriyāṇy api kurvāṇo yaḥ priyaḥ priya eva saḥ |
dagdha-mandira-sāre'pi kasya vahnāv anādaraḥ // Hit_2.133 //

damanakaḥ punare evāha-deva ! sa evātidoṣaḥ, yataḥ-

yasminn evādhikaṃ cakṣur ārohayati pārthivaḥ |
sute'mātye'py udāsīne sa lakṣmyāśrīyate janaḥ // Hit_2.134 //

śṛṇu deva !
apriyasyāpi pathyasya pariṇāmaḥ sukhāvahaḥ |
vaktā śrotā ca yatrāsti ramante tatra sampadaḥ // Hit_2.135 //

tvayā ca mūla-bhṛtyānapāsyāyam āgantukaḥ puraskṛtaḥ | etac cānucitaṃ kṛtam | yataḥ-

mūla-bhṛtyān parityajya nāgantūn pratimānayet |
nātaḥ parataro doṣo rājya-bheda-karo yataḥ // Hit_2.136 //

siṃho brūte-kim āścaryam | mayā yad abhaya-vācaṃ dattvānītaḥ saṃvardhitaś ca tat kathaṃ mahyaṃ druhyati |

damanako brūte-deva !

durjano nārjavaṃ yāti sevyamāno 'pi nityaśaḥ |
sveda-nābhyañjanopāyaiḥ śvapuccham iva nāmitam // Hit_2.137 //

aparaṃ ca-
svedito marditaś caiva rañjubhiḥ pariveṣṭitaḥ |
mukto dvādaśabhir varṣaiḥ śva-pucchaḥ prakṛtiṃ gataḥ // Hit_2.138 //

anyac ca-
vardhanaṃ vā sammānaṃ khalānāṃ prītaye kutaḥ |
phalanty amṛta-seke'pi na pathyāni viṣa-drumāḥ // Hit_2.139 //

ato 'haṃ bravīmi-
apṛṣṭas tasya na brūyād yaś ca necchet parābhavam |
eṣa eva satāṃ dharmo viparīto 'satāṃ mataḥ // Hit_2.140 //

tathā coktam-

snigdho 'kuśalān nivārayati yas tat karma yan nirmalaṃ
sā strī yātu-vidhāyinī sa matimān yaḥ sadbhir abhyarcyate |
sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate
tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ // Hit_2.141 //

yadi sañjīvaka-vyasanādito 'vijñāpito 'pi svāmī na nivartate, tad īdṛśe bhṛtye na doṣaḥ | tathā ca-

nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ
yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva |
tato māna-dhmātaḥ sa patati yadā śoka-gahane
tadā bhṛtye doṣān kṣipati na nijaṃ vetty avinayam // Hit_2.142 //

piṅgalakaḥ svagatam-

na parasyāparādhena pareṣāṃ daṇḍam ācaret |
ātmanāvagataṃ kṛtvā badhnīyāt pūjayec ca vā // Hit_2.143 //

tathā coktam-
guṇa-doṣāv aniścitya vidhinaṃ graha-nigrahe |
sva-nāśāya yathā nyasto darpāt sarpa-mukhe karaḥ // Hit_2.144 //

prakāśaṃ brūte-tadā saṃjīvakaḥ kiṃ pratyādiśyatām |

damanakaḥ sa-sambhramam āha-deva ! mā maivam | etāvatā mantra-bhedo jāyate | tathā hy uktam-

mantra-bījam idaṃ guptaṃ rakṣaṇīyaṃ yathā tathā |
manāg api na bhidyeta tad bhinnaṃ na prarohati // Hit_2.145 //

kiṃ ca-
ādeyasya pradeyasya kartavyasya ca karmaṇaḥ |
kṣipram akriyamāṇasya kālaḥ pibati tad-rasam // Hit_2.146 //

tad avaśyaṃ samārabdhaṃ mahatā prayatnena sampādanīyam | kiṃ ca-

mantro yodhaḥ ivādhīraḥ sarvāṅgaiḥ saṃvṛtair api |
ciraṃ na sahate sthātuṃ parebhyo bheda-śaṅkayā // Hit_2.147 //

yady asau dṛṣṭa-doṣo 'pi doṣān nivatyaṃ sandhātavyas tad atīvānucitam | yataḥ-

sakṛd duṣṭaṃ tu yo mitraṃ punaḥ sandhātum icchati |
sa mṛtyur eva gṛhṇāti garbham aśvatarī yathā // Hit_2.148 //

aṅgāṅgi-bhāvam ajñātvā kathaṃ sāmarthya-nirṇayaḥ |
paśya ṭiṭṭibha-mātreṇa samudro vyākulīkṛtaḥ // Hit_2.149 //

siṃhaḥ pṛcchati--katham etat ?

damanakaḥ kathayati-

kathā 9

dakṣiṇa-samudra-tīre ṭiṭṭibha-dampatī nivasataḥ | tatra cāsanna-prasadā ṭiṭṭibhī bhartāram āha-nātha ! prasava-yogya-sthānaṃ nibhṛtam anusandhīyatām |

ṭiṭṭibho 'vadat-bhārye, nanv idam eva sthānaṃ prasūti-yogyam |

sā brūte-samudra-velayā vyāpyate sthānam etam |

ṭiṭṭibho 'vadat-kim ahaṃ tvayā nirbalaḥ samudreṇa nigrahītavyaḥ |

ṭiṭṭibhī vihasyāha-svāmin ! tvayā samudreṇa ca mahad antaram | athavā-

parābhavaṃ paricchettuṃ yogyāyogyaṃ ca vetti yaḥ |
astīha yasya vijñānaṃ kṛcchreṇāpi na sīdati // Hit_2.150 //

api ca-
anucita-kāryārambhaḥ svajana-virodho balīyasā spardhā |
pramadā-jana-viśvāso mṛtyor dvārāṇi catvāri // Hit_2.151 //

tataḥ kṛcchreṇa svāmi-vacanātmā tatraiva prasūtā | etat sarvaṃ śrutvā samudreṇāpi yac chakti-jñānārthaṃ tad-aṇḍāny avahṛtāni | tataṣ ṭiṭṭibhī śokārtā bhartāram āha-nātha ! kaṣṭam āpatitam | tāny aṇḍāni me naṣṭāni |

ṭiṭṭibho 'vadat-priye ! mā bhaiṣīḥ ity uktvā pakṣiṇāṃ melakaṃ kṛtvā pakṣi-svāmino garuḍasya samīpaṃ gataḥ | tatra gatvā sakala-vṛttāntaṃ ṭiṭṭibhena bhagavato garuḍasya purato niveditam-deva, samudreṇāhaṃ sva-gṛhāvasthito vināparādhanenaiva nigṛhītaḥ |

tatas tad-vacanam ākarṇya garutmanā prabhur bhagavān nārāyaṇaḥ sṛṣṭi-sthiti-pralaya-hetur vijñaptaḥ | sa samudram aṇḍa-dānāyādideśa | tato bhagavad-ājñāṃ maulau nidhāya samudreṇa tāny aṇḍāni ṭiṭṭibhāya samarpitāni | ato 'haṃ bravīmi-aṅgāṅgi-bhāvam ajñātvā ity ādi |

rājāha-katham asau jñātavyo droha-buddhir iti |

damanako brūte-yadāsau sa-darpaḥ śṛṅgāgra-praharaṇābhimukhaś cakitam ivāgacchati tadā jñāsyati svāmī | evam uktvā saṃjīvaka-samīpaṃ gataḥ | tatra gataś ca mandaṃ mandam upasarpan vismitam ivātmānam adarśayat | saṃjīvakena sādaram uktam-bhadra ! kuśalaṃ te |

damanako brūte-anujīvināṃ kutaḥ kuśalam | yataḥ-

sampattayaḥ parādhīnāḥ sadā cittam anirvṛttam |
sva-jīivite'py aviśvāsas teṣāṃ ye rāja-sevakāḥ // Hit_2.152 //

anyac ca-

ko 'rthān prāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ
strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko vāsti rājñāṃ priyā |
kaḥ kālasya bhujāntaraṃ na ca gataḥ ko 'rthī gato gauravaṃ
ko vā durjana-vāgurāsu patitaḥ kṣemeṇa yātaḥ pumān // Hit_2.153 //

saṃjīvakenoktam-sakhe ! brūhi kim etat ?

damanaka āha-kiṃ bravīmi manda-bhāgyaḥ | paśya-

majjann api payorāśau labdhvā sarpāvalambanam |
na muñcati na cādatte tathā mugdho 'smi samprati // Hit_2.154 //

yataḥ-
ekatra rāja-viśvāso naśyaty anyatra bāndhavaḥ |
kiṃ karomi kva gacchāmi patit o duḥkha-sāgare // Hit_2.155 //

ity uktvā dīrghaḥ niḥśvasyopaviṣṭaḥ | saṃjīvako brūte-mitra ! tathāpi sa-vistaraṃ manogatam ucyatām |

damanakaḥ sunibhṛtam āha-yadyapi rāja-viśvāso na kathanīyas tathāpi bhavān asmadīya-pratyayād āgataḥ | mayā paralokārthināvaśyaṃ tava hitam ākhyeyam | śṛṇu, ayaṃ svāmī tavopari vikṛta-buddhī rahasy uktavān -saṃjīvakam eva hatvā sva-parivāraṃ tarpayāmi |

etac chrutvā saṃjīvakaḥ paraṃ viṣādam agamat | damanakaḥ punar āha-alaṃ viṣādena | prāpta-kālakāyam anuṣṭhīyatām | saṃjīvakaḥ kṣaṇaṃ vimṛśyāha sva-gatam-suṣṭhu khalv idam ucyate | kiṃ vā durjana-ceṣṭitaṃ na vety etad vyavahārān nirṇetuṃ na śakyate | yataḥ-

durjana-gamyā nāryaḥ prāyeṇāpātra-bhṛd bhavati rājā |
kṛpaṇānusāri ca dhanaṃ devo giri-jaladhi-varṣī ca // Hit_2.156 //

kaścid āśraya-saundaryād dhatte śobhām asajjanaḥ |
pramadālocana-nyastaṃ malīmasam ivāñjanam // Hit_2.157 //

ārādhyamāno nṛpatiḥ prayatnān na toṣam āyāti kim atra citram |
ayaṃ tv apūrva-pratimā-viśeṣo yaḥ sevyamāno riputām upaiti // Hit_2.158 //

tad ayam aśakyarthaḥ prameyaḥ, yataḥ-

nimittam uddiśya hi yaḥ prakupyati
dhruvaṃ sa tasyāpagame prasīdati |
akāraṇa-dveṣi manas tu yasya vai
kathaṃ janas taṃ paritoṣayiṣyati // Hit_2.159 //

kiṃ mayāpakṛtaṃ rājñaḥ | athavā nirnimittāpakāriṇaś ca bhavanti rājānaḥ |

damanako brūte-evam etat | śṛṇu-

vijñaiḥ snigdhair upakṛtam api dveṣyatām eti kaiścit
sākṣād anyair apakṛtam api prītim evopayāti |
citraṃ citraṃ kim atha caritaṃ naikabhāvāśrayāṇāṃ
sevā-dharmaḥ parama-gahano yoginām apy agamyaḥ // Hit_2.160 //

anyac ca-
kṛta-śatam asatsu naṣṭaṃ subhāṣita-śataṃ ca naṣṭam abudheṣu |
vacana-śatam avacana-kare buddhi-śatam acetane naṣṭam // Hit_2.161 //

kiṃ ca-
candana-taruṣu bhujaṅgā jaleṣu kamalāni tatra ca grāhāḥ |
guṇa-ghātinaś ca bhoge khalā na ca sukhāny avighnāni // Hit_2.162 //

mūlaṃ bhujaṅgaiḥ kusumāni bhṛṅgaiḥ
śākhāḥ plavaṅgaiḥ śikharāṇi bhallaiḥ |
nāsty eva tac-candana-pādapasya
yan nāśritaṃ duṣṭataraiś ca hiṃsraiḥ // Hit_2.163 //

ayaṃ tāvat svāmī vāci madhuro viṣa-hṛdayo jñātaḥ | yataḥ-

dūrād ucchrita-pāṇir ādra-nayanaḥ protsāritārdhāsano
gāḍhāliṅgana-tat-paraḥ priya-kathā-praśneṣu dattādaraḥ |
antarbhūta-viṣo bahir madhumayaś cātīva māyā-paṭuḥ
ko nāmāyam apūrva-nāṭaka-vidhir yaḥ śikṣito durjanaiḥ // Hit_2.164 //

tathā hi-

poto dustara-vāri-rāśitaraṇe dīpo 'ndhakārāgame
nirvāte vyajanaṃ madāndha-kariṇāṃ darpopaśāntyai sṛṇiḥ |
itthaṃ tad bhuvi nāsti yasya vidhinā nopāya-cintā kṛtā
manye durjana-citta-vṛtti-haraṇe dhātāpi bhagnodyamaḥ // Hit_2.165 //

saṃjīvakaḥ punar niḥśvasya-kaṣṭaṃ bhoḥ ! katham ahaṃ sasya-bhakṣakaḥ siṃhena nipātayitavyaḥ ? yataḥ-

yayor eva samaṃ vittaṃ yayor eva samaṃ balam |
tayor vivādo mantavyo nottamādhamayoḥ kvacit // Hit_2.166 //

ayuddhe hi yadā paśyen na kāñcid hitam ātmanaḥ |
yudhyamānas tadā prājño mriyate ripuṇā saha // Hit_2.170 //

aparaṃ ca-

bhūmy-eka-deśasya guṇānvitasya
bhṛtyasya vā buddhimataḥ praṇāśaḥ |
bhṛtya-praṇāśo maraṇaṃ nṛpāṇāṃ
naṣṭāpi bhūmiḥ sulabhā na bhṛtyāḥ // Hit_2.177 //

damanako brūte-svāmin ! ko 'yaṃ nūtano nyāyo yad arātiṃ hatvā santāpaḥ kriyate ? tathā coktam-

pitā vā yadi vā bhrātā putrī vā yadi vā suhṛt |
prāṇa-ccheda-karā rājñā hantavyā bhūtim icchatā // Hit_2.178 //

api ca-
dharmārtha-kāma-tattvajño naikānta-karuṇo bhavet |
nahi hastastham apy annaṃ kṣamāvān bhakṣituṃ kṣamaḥ // Hit_2.179 //

kiṃ ca-
kṣamā śatrau ca mitre ca yatīnām eva bhūṣaṇam |
aparādhiṣu sattveṣu nṛpāṇāṃ saiva dūṣaṇam // Hit_2.180 //

aparaṃ ca-
rājya-lobhād ahaṅkārād icchataḥ svāminaḥ padam |
prāyaścittaṃ tu tasyaikaṃ jīvotsargo na cāparam // Hit_2.181 //

anyac ca-

rājā ghṛṇī brāhmaṇaḥ sarva-bhakṣī
strī cāvajñā duṣprakṛtiḥ sahāyaḥ |
preṣyaḥ pratīpo 'dhikṛtaḥ pramādī
tyājyā ime yaś ca kṛtaṃ na vetti // Hit_2.182 //

viśeṣataś ca-

satyānṛtā ca paruṣā priya-vādinī ca
hiṃsrā dayālur api cārtha-parā vadānyā |
nitya-vyayā pracura-ratna-dhanāgamā ca
vārāṅganeva nṛpa-nītir aneka-rūpā // Hit_2.183 //

iti damanakena santoṣitaḥ piṅgalakaḥ svāṃ prakṛtim āpannaḥ siṃhāsane samupaviṣṭaḥ | damanakaḥ prahṛṣṭa-manāḥ vijayatāṃ mahārājaḥ śubham astu sarva-jagatām ity uktvā yathā-sukham avasthitaḥ |

viṣṇu-śarmovāca-suhṛd-bhedaḥ śrutas tāvad bhavadbhiḥ |

rāja-putrā ūcuḥ-bhavat-prasādāc chrutaḥ | sukhino bhūtā vayam |

viṣṇuśarmābravīt-aparam apīdam astu-

suhṛd-bhedas tāvad bhavatu bhavatāṃ śatru-nilaye
khalaḥ kālākṛṣṭaḥ pralayam upasarpatv ahar-ahaḥ |
jano nityaṃ bhūyāt sakala-sukha-sampatti-vasatiḥ
kathārambhe rambhye satatam iha bālo 'pi ramatām // Hit_2.184 //

iti hitopadeśe suhṛd-bhedo nāma dvitīyaḥ kathā-saṅgrahaḥ samāptaḥ

--o)0(o--

iii. vigrahaḥ

atha punaḥ kathārambha-kāle rāja-putrā ūcuḥ-ārya ! rājaputrā vayam | tad vigrahaṃ śrotuṃ naḥ kutūhalam asti | viṣṇuśarmaṇoktam-yad evaṃ bhavadbhyo rocate tat kathayāmi | vigrahaḥ śrūyatāṃ, yasyāyam ādyaḥ ślokaḥ-

haṃsaiḥ saha mayūrāṇāṃ vigrahe tulya-vikrame |
viśvāsya vañcitā haṃsāḥ kākaiḥ sthitvāri-mandire // Hit_3.1 //

rāja-putrā ūcuḥ-katham etat ? viṣṇuśarmā kathayati-

asti karpūradvīpe padmakeli-nāmadheyaṃ saraḥ | tatra hiraṇyagarbho nāma rājahaṃsaḥ prativasati | sa ca sarvair jalacaraiḥ pakṣibhir militvā pakṣi-rājye'bhiṣiktaḥ | yataḥ-

yadi na syān narapatiḥ samyaṅ-netā tataḥ prajā |
akarṇa-dhārā jaladhau viplaveteha naur iva // Hit_3.2 //

aparaṃ ca-
prajāṃ saṃrakṣati nṛpaḥ sā vardhayati pārthivam |
vardhanād rakṣaṇaṃ śreyas tad-abhāve sad apy asat // Hit_3.3 //

ekadāsau rājahaṃsaiḥ suvistīrṇa-kamala-paryaṅke sukhāsīnaḥ parivāra-parivṛtas tiṣṭhati | tataḥ kutaścid deśād āgatya dīrgha-mukho nāma bakaḥ praṇamyopaviṣṭaḥ | rājovāca-dīrghamukha ! daśāntarād āgato 'si | vārtāṃ kathaya |

sa brūte-deva ! asti mahatī vārtā | tām ākhyātukāma eva satvaram āgato 'ham | śrūyatām-

asti jambūdvīpe vindhyo nāma giriḥ | tatra citravarṇo nāma mayūraḥ pakṣirājo nivasati | tasyānucaraiś caradbhiḥ pakṣibhir ahaṃ dagdhāracya-madhye carann avalokitaḥ | pṛṣṭaś ca-kas tvam ? kutaḥ samāgato 'si ?

tadā mayoktam-karpūradvīpasya rājacakravartino hiraṇyagarbhasya rjahaṃsasyānucaro 'haṃ, kautukād deśāntaraṃ draṣṭum āgato 'smi | etac chrutvā pakṣibhir uktam-anayor deśayoḥ ko deśo bhadrataro rājā ca ?

tato mayoktam-āḥ kim evam ucyate mahad antaram | yataḥ karpūradvīpaḥ svarga eva | rājahaṃsaś ca dvitīyaḥ svargapatiḥ kathaṃ varṇayituṃ śakyate | atra marusthale patitā yūyaṃ kiṃ kurutha | asmad-deśe gamyatām |

tato 'smad-vacanam ākarṇya sarva-pakṣiṇaḥ sakopā babhūvuḥ | tathā coktam-

payaḥ-pānaṃ bhujaṅgānāṃ kevalaṃ viṣa-vardhanam |
upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye // Hit_3.4 //

anyac ca-
vidvān evopadeṣṭavyo nāvidvāṃs tu kadācana |
vānarānupadiśyātha sthāna-bhraṣṭā yayuḥ khagāḥ // Hit_3.5 //

rājovāca-katham etat ?

dīrghamukhaḥ kathayati- kathā 1

asti narmadā-tīre parvatopatyakāyāṃ viśālaḥ śālmalī-taruḥ | tatra nirmita-nīḍa-koḍe pakṣiṇaḥ sukhena nivasanti | athaikadā varṣāsu nīlapaṭair iva jaladhara-paṭalair āvṛte nabhas-tale | dhārā-sārair mahatī vṛṣṭir babhūva | tato vānarāṃś ca taru-tale'vasthitān śītākulān kampamānān avalokya, kṛpayā pakṣibhir uktam-bho bho vānarāḥ ! śṛṇuta--

asmābhir nirmitā nīḍāś cañcu-mātrāhṛtais tṛṇaiḥ |
hasta-pādādi-saṃyuktā yūyaṃ kim avasīdatha // Hit_3.6 //

tac chrutvā vānarair jātāmarṣair ālocitam-aho ! nirvāta-nīḍa-garbhāvasthitāḥ sukhinaḥ pakṣiṇo 'smān nindanti | tad bhavatu tāvad vṛṣṭer upaśamaḥ |

anantaraṃ śānte pānīya-varṣe tair vānarair vṛkṣam āruhya, sarve nīḍā bhagnāḥ, teṣām aṇḍāni cādhaḥ pātitāni | ato 'haṃ bravīmi vidvān evopadeṣṭavyaḥ ity ādi |

rājovāca-tatas taiḥ pakṣibhiḥ kiṃ kṛtam ?

bakaḥ kathayati-tatas taiḥ pakṣibhiḥ kopād uktam-kenāsau rājahaṃso rājā kṛtaḥ ?

tato mayopajāta-kopenoktam-ayaṃ yuṣmadīyo mayūraḥ kena rājā kṛtaḥ ?

etac chrutvā te pakṣiṇo māṃ hantum udyatāḥ | tato mayāpi sva-vikramo darśitaḥ | yataḥ-

anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ |
parākramaḥ paribhave vaiyātyaṃ surateṣv iva // Hit_3.7 //

rājā vihasyāha-
ātmanaś ca pareṣāṃ ca yaḥ samīkṣya balābalam |
antaraṃ naiva jānāti sa tiraskriyate'ribhiḥ // Hit_3.8 //

suciraṃ hi caran nityaṃ kṣetre satyam abuddhimān |
dvīpi-carma-paricchanno vāg-doṣād gardabho hataḥ // Hit_3.9 //

bakaḥ pṛcchati-katham etat ?

rājā kathayati- kathā 2

asti hastināpure vilāso nāma rajakaḥ | tasya gardabho 'tibhāra-vahanād durbalo mumūrṣur ivābhavat | tatas tena rajakenāsau vyāghracarmaṇā pracchādyāraṇyaka-samīpe sasya-kṣetre vimuktaḥ | tato dūrāt tam avalokya vyāghra-buddhyā kṣetra-patayaḥ satvaraṃ palāyante |

athaikadā kenāpi sasya-rakṣakeṇa dhūsara-kambala-kṛta-tanu-trāṇena dhanuṣkāṇḍaṃ sajjīkṛtyānata-kāyenaikānte sthitam | taṃ ca dūrād dṛṣṭvā gardabhaḥ puṣṭāṅgo yetheṣṭa-sasya-bhakṣaṇa-jāta-balo gardabho 'yam iti matvoccaiḥ śabdaṃ kurvāṇas tad-abhimukhaṃ dhāvitaḥ | tatas tena sasya-rakṣakeṇa cītkāra-śabdād gardabho 'yam iti niścitya, līlayaiva vyāpāditaḥ | ato 'haṃ bravīmi-suciraṃ hi caran nityam ity ādi |

dīrghamukho brūte-tataḥ paścāt taiḥ pakṣibhir uktam-are pāpā duṣṭa-baka ! asmākaṃ bhūmau carann asmākaṃ svāminam adhikṣipasi | tan na kṣantavyam idānīm | ity uktvā sarve māṃ cañcubhir hatvā, sa-kopā ūcuḥ-paśya re mūrkha ! sa haṃsas tava rājā sarvathā mṛduḥ | tasya rājyādhikāro nāsti | yata ekānta-mṛduḥ karatalastham apy arthaṃ rakṣitum akṣamaḥ | sa kathaṃ pṛthivīṃ śāsti ? rājyaṃ vā tasya kim ? tvaṃ ca kūpa-maṇḍūkaḥ | tena tad-āśrayam upadiśasi | śṛṇu-

sevitavyo mahā-vṛkṣaḥ phala-cchāyā-samanvitaḥ |
yadi daivāt phalaṃ nāsti cchāyā kena nivāryate // Hit_3.10 //

anyac ca-
hīna-sevā na kartavyā kartavyo mahad āśrayaḥ |
payo 'pi śauṇḍikī-haste vāruṇĪty abhidhīyate // Hit_3.11 //

anyac ca-
mahān apy alpatāṃ yāti nirguṇe guṇa-vistaraḥ |
ādhārādheya-bhāvena gajendra iva darpaṇe // Hit_3.12 //

kintu-
ajā siṃha-prasādena vane carati nirbhayam |
rāmam āsādya laṅkāyāṃ lebhe rājyaṃ vibhīṣaṇaḥ // Hit_3.13 //

viśeṣataś ca-
vyapadeśe'pi siddhiḥ syād atiśakte narādhipe |
śaśino vyapadeśena śaśakāḥ sukham āsate // Hit_3.14 //

mayoktam-katham etat ?

pakṣiṇaḥ kathayanti- kathā 3

kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gaja-yūtho yūthapatim āha-nātha ! ko 'bhyupāyo 'smākaṃ jīvanāya ? nāsti kṣudra-jantūnāṃ api nimajjana-sthānam | vayaṃ ca nimajjana-sthānābhāvān mṛtāḥ | andhā iva kiṃ kurmaḥ ? kva yāmaḥ ?

tato hastirājo nātidūraṃ gatvā nirmalaṃ hradaṃ darśitavān | tato dineṣu gacchatsu tat-tīrāvasthitāḥ kṣudra-śaśakā gaja-pādāhatibhiś cūrṇitāḥ | anantaraṃ śilīmukho nāma śaśakaś cintayāmāsa-anena gajayūthena pipāsākulitena pratyaham atrāgantavyam | tato vinaṣṭam asmat-kulam |

tato vijayo nāma vṛddha-śaśako 'vadat-mā viṣīdata | mayātra pratīkāraḥ kartavyaḥ | tato 'sau pratijñāya calitaḥ | gacchatā ca tenālocitam-kathaṃ mayā gaja-yūtha-nātha-samīpe sthitvā vaktavyam | yataḥ-

spṛśann api gajo hanti jighrann api bhujaṅgamaḥ |
pālayann api bhūpālaḥ prahasann api durjanaḥ // Hit_3.15 //

ato 'haṃ parvata-śikharam āruhya yūthanāthaṃ saṃvādayāmi | tathānuṣṭhite sati yūthanātha uvāca-kas tvam ? kutaḥ samāyātaḥ ?

sa brūte-śaśako 'ham | bhagavatā candreṇa bhavad-antikaṃ preṣitaḥ |

yūthapatir āha-kāryam ucyatām |

vijayo brūte-
udyateṣv api śastreṣu dūto vadati nānyathā |
sadaivāvadhya-bhāvena yathārthasya hi vācakaḥ // Hit_3.16 //

tad ahaṃ tad-ājñayā bravīmi, śṛṇu | yad ete candrasaro-rakṣakāḥ śaśakās tvayā niḥsāritās tad anucitaṃ kṛtam | te śaśakāś ciram asmākaṃ rakṣitāḥ | ata eva me śaśāṅka iti prasiddhiḥ |

evam uktavati dūte yūthapatir bhayād idam āha-praṇidhe ! idam ajñānataḥ kṛtam | punar na tatra gamiṣyāmi |

dūta uvāca-yady evaṃ tad atra sarasi kopāt kampamānaṃ bhagavantaṃ śaśāṅkaṃ praṇamya, prasādya ca gaccha |

tatas tena rātrau yūthapatiṃ nītvā, tatra jale cañcalaṃ candra-bimbaṃ darśayitvā sa yūthaptiḥ praṇāmaṃ kāritaḥ | uktaṃ ca tena-deva ! ajñānād anenāparādhaḥ kṛtaḥ | tataḥ kṣamyatām | naivaṃ vārāntaraṃ vidhāsyate | ity uktvā prasthāpitaḥ | ato vayaṃ brūmaḥ-vyapadeśe'pi siddhiḥ syāt iti |

--o)0(o--

tato mayoktam-sa evāsmat-prabhū rājahaṃso mahā-pratāpo 'tismarthaḥ | trailokyasyāpi prabhutvaṃ tatra yujyate, kiṃ punā rājyam iti | tadāhaṃ taiḥ pakṣibhiḥ-duṣṭa ! katham asmad-bhūmau carasi ity abhidhāya rājñaś citravarṇasya samīpaṃ nītaḥ | tato rājñaḥ puro māṃ pradarśya taiḥ praṇamyoktam-deva ! avadhīyatām | eṣa duṣṭo 'smad-deśe carann api deva-pādān adhikṣipati |

rājāha-ko 'yam ? kutaḥ samāyātaḥ ?

te ūcuḥ-hiraṇyagarbha-nāmno rājahaṃsasyānucaraḥ karpūradvīpād āgataḥ |

athāhaṃ gṛdhreṇa mantriṇā pṛṣṭaḥ-kas tatra mukhyo mantrī ? iti |

mayoktam-sarva-śāstrārtha-pāragaḥ śarvajño nāma cakravākaḥ |

gṛdhro brūte-yujyate | sva-deśajo 'sau | yataḥ-

svadeśajaṃ kulācāra-viśuddham upadhāśucim |
mantrajñam avasaninaṃ vyabhicāra-vivarjitam // Hit_3.17 //

adhīta-vyavahārārthaṃ maulaṃ khyātaṃ vipaścitam |
arthasyotpādakaṃ caiva vidadhyān mantriṇaṃ nṛpaḥ // Hit_3.18 //

atrāntare śukenoktam-deva ! karpūra-dvīpādayo laghudvīpā jambūdvīpāntargatā eva | tatrāpi deva-pādānām evādhipatyam | tato rājñāpy uktam-evam eva | yataḥ-

rājā mattaḥ śiśuś caiva pramadā dhana-garvitaḥ |
aprāpyam api vāñchanti kiṃ punar labhyate'pi yat // Hit_3.19 //

tato mayoktam-yadi vacanam-mātreṇaivādhipatyaṃ siddhyati | tadā jambūdvīpe'py asmat-prabhor hiraṇyagarbhasya svāmyam asti | śuko brūte-katham atra nirṇayaḥ ?

mayoktaṃ-saṅgrāma eva |

rājñā vihasyoktam-sva-svāminaṃ gatvā sajjīkuru |

tadā mayoktam-sva-dūto 'pi prasthāpyatām |

rājovāca-kaḥ prayāsyati dautyena ? yata evambhūto dūtaḥ kāryaḥ-

bhakto guṇī śucir dakṣaḥ pragalbho 'vyasanī kṣamī |
brāhmaṇaḥ paramarmajño dūtaḥ syāt pratibhānavān // Hit_3.20 //

gṛdhro vadati-santy eva dūtā bahavaḥ, kintu brāhmaṇa eva kartavyaḥ | yataḥ,

prasādaṃ kurute patyuḥ sampattiṃ nābhivāñchati |
kālimā kālakūṭasya nāpaitīśvara-saṅgamāt // Hit_3.21 //

rājāha-tataḥ śuka eva vrajatu | śuka ! tvam evānena saha tatra gatvāsmad-abhilaṣitaṃ brūhi |

śuko brūte-yathājñāpayati devaḥ | kintv ayaṃ durjano bakaḥ | tad anena saha na gacchāmi | tathā coktam-

khalaḥ karoti durvṛttaṃ nūnaṃ phalati sādhuṣu |
daśānano 'harat sītāṃ bandhanaṃ syān mahodadheḥ // Hit_3.22 //

aparaṃ ca-
na sthātavyaṃ na gantavyaṃ durjanena samaṃ kvacit |
kāka-saṅgād dhato haṃsas tiṣṭhan gachaṃś ca vartakaḥ // Hit_3.23 //

rājovāca-katham etat ?

śukaḥ kathayati- kathā 4

asty ujjayinī-vartma-prāntare plakṣa-taruḥ | tatra haṃsa-kākau nivasataḥ | kadācit grīṣma-samaye pariśrāntaḥ kaścit pathikas tatra taru-tale dhanuṣkāṇḍaṃ saṃnidhāya suptaḥ | tatra kṣaṇāntare tan-mukhād vṛkṣa-cchāyāpagatā | tataḥ sūrya-tejasā tan-mukhaṃ vyāptam avalokya, tad-vṛkṣa-sthitena puṇya-śīlena śucinā rājahaṃsena kṛpayā pakṣau prasārya punas tan-mukhe chāyā kṛtā | tato nirbhara-nidrā-śukhinā pathi-bhramaṇa-pariśrāntena pānthena mukha-vyādānaṃ kṛtam |

atha para-sukham asahiṣṇuḥ svabhāva-daurjanyena sa kākas tasya mukhe purīṣotsargaṃ kṛtvā palāyitaḥ | tato yāvad asau pāntha utthāyordhvaṃ nirīkṣate, tāvat tenāvalokito haṃsaḥ kāṇḍena hato vyāpāditaḥ | ato 'haṃ bravīmi-na sthātavyam iti |

--o)0(o--

deva ! vartaka-kathām api kathayāmi | śrūyatām- kathā 5

ekatra vṛkṣe kāka-vartukau sukhaṃ nivasataḥ | ekadā bhagavato garuḍasya yātrā-prasaṅgena sarve pakṣiṇaḥ samudra-tīraṃ gatāḥ | tataḥ kākena saha vartakaś calitaḥ | atha gacchato gopālasya mastakāvasthita-dadhi-bhāṇḍād vāraṃ vāraṃ tena kākena dadhi khādyate | tato yāvad asau dadhi-bhāṇḍaṃ bhūmau nidhāyordhvam avalokate, tāvat tena kāka-vartakau dṛṣṭau | tatas tena dṛṣṭaḥ kākaḥ palāyitaḥ | vartakaḥ svabhāva-niraparādho manda-gatis tena prāpto vyāpāditaḥ | ato 'haṃ bravīmi-na gantavyam ity ādi |

--o)0(o--

tato mayoktam-bhrātaḥ śuka ! kim evaṃ bravīṣi ? māṃ prati yathā śrīmad-deva-pādās tathā bhavān api | śukenoktam-astv evam | kintu,

durjanair ucyamānāni saṃmatāni priyāṇy api |
akāla-kusumānīva bhayaṃ saṃjanayanti hi // Hit_3.24 //

durjanatvaṃ ca bhavato vākyād eva jñātam | yad anayor bhūpālayor vigrahe bhavad-vacanam eva nidānam | paśya-

pratyakṣe'pi kṛte doṣe mūrkhaḥ sāntvena tuṣyati |
ratha-kāro nijāṃ bhāryāṃ sajārāṃ śirasākarot // Hit_3.25 //

rājñoktam--katham etat ?

śukaḥ kathayati- kathā 6

asti yauvana-śrī-nagare manda-matir nāma rathakāraḥ | sa ca sva-bhāryāṃ bandhakīṃ jānāti | kintu jāreṇa samaṃ sva-cakṣuṣā naika-sthāne paśyati | tato 'sau rathakāraḥ aham anyaṃ grāmaṃ gacchāmīty uktvā calitaḥ | sa kiyad dūraṃ gatvā punar āgatya paryaṅka-tale sva-gṛhe nibhṛtaṃ sthitaḥ | atha rathakāro grāmāntaraṃ gata ity upajāta-viśvāsaḥ sa jāraḥ sandhyā-kāla evāgataḥ | paxcāt tena jāreṇa samaṃ tasmin paryaṅke nirbharaṃ krīḍantī, paryaṅka-tala-sthitasya bhartuḥ kiñcid aṅga-sparśāt svāminaṃ māyāvinaṃ vijñāya, manasi sā viṣaṇṇābhavat |

tato jāreṇoktam-kim iti tvam adya mayā saha nirbharaṃ na ramase ? vismiteva pratibhāsi me tvam |

atha tayoktam-anabhijño 'si | yo 'sau mama prāṇeśvaro, yena mamākaumāraṃ sakhyaṃ so 'dya grāmāntaraṃ gataḥ | tena vinā sakala-jana-pūrṇo 'pi grāmo māṃ praty araṇyavat pratibhāti | kiṃ bhāvi ? tatra para-sthāne kiṃ khāditavān ? kathaṃ vā prasuptaḥ ? ity asmad-dhṛdayaṃ vidīryate |

jāro brūte-tava kim evaṃvidhā sneha-bhūmī rathakāraḥ ?

bandhaky avadat-re barbara ! kiṃ vadasi ? śṛṇu-

paruṣāṇy api yā proktā dṛṣṭā yā krodha-cakṣuṣā |
suprasanna-mukhī bhartuḥ sā nārī dharma-bhājanam // Hit_3.26 //

aparaṃ ca-
nagarastho vanastho vā pāpo vā yadi vā śuciḥ |
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ // Hit_3.27 //

anyac ca-
bhartā hi paramaṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā |
eṣā virahitā tena śobhanāpi na śobhate // Hit_3.28 //

tvaṃ ca jāraḥ pāpa-matiḥ, mano-laulyāt puṣpa-tāmbūla-sadṛśaḥ kadācit sevyase, kadācin na sevyase ca | sa ca punar me svāmī , māṃ vikretuṃ, devebhyo, brāhmaṇebhyo vā dātum īśvaraḥ | kiṃ bahunā ? tasmin jīvati jīvāmi | tan-maraṇe cānumaraṇaṃ kariṣyāmīti pratijñā vartate | yataḥ-

tisraḥ koṭyo 'rdha-koṭī ca yāni lomāni mānave |
tāvat kālaṃ vaset svarge bhartāraṃ yo 'nugacchati // Hit_3.29 //

anyac ca-
vyāla-grāhī yathā vyālaṃ balād uddharate bilāt |
tadvad bhartāram ādāya svarga-loke mahīyate // Hit_3.30 //

aparaṃ ca-

citau pariṣvajya vicetanaṃ patiṃ
priyā hi yā muñcati deham ātmanaḥ |
kṛtvāpi pāpaṃ śata-lakṣam apy asau
patiṃ gṛhītvā sura-lokam āpnuyāt // Hit_3.31 //

yataḥ-
yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ |
taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet // Hit_3.32 //

etat sarvaṃ śrutvā manda-matiḥ sa rathakāraḥ-dhanyo 'haṃ yasyedṛśī priya-vādinī, svāmi-vatsalā ca bhāryā iti manasi nidhāya, tāṃ khaṭvāṃ strī-puruṣa-sahitāṃ mūrdhni kṛtvā sānandaṃ nanarta | ato 'haṃ bravīmi prayakṣe'pi kṛte doṣe ity ādi |

--o)0(o--

ato 'haṃ tena rājñā yathā-vyavahāraṃ sampūjya prasthāpitaḥ | śuko 'pi mama paścād āgacchann āste | etat sarvaṃ parijñāya yathā-kartavyam anusandhīyatām |

cakravāko vihasyāha-deva ! bakena tāvad deśāntaram api gatvā yathā-śakti rāja-kāryam anuṣṭhitam | kintu deva svabhāva eṣa mūrkhānām | yataḥ,

śataṃ dadyān na vivaded iti vijñasya saṃmatam |
vinā hetum api dvandvam etan mūrkhasya lakṣaṇam // Hit_3.33 //

rājāha-alam anenātītopālambhanena | prastutam anusandhīyatām |

cakravāko brūte-deva ! vijane bravīmi | yataḥ,

varṇākāra-pratidhvānair netra-vaktra-vikārataḥ |
apy ūhanti mano dhīrās tasmād rahasi mantrayet // Hit_3.34 //

tato rājā mantrī ca tatra sthitau anye'nyatra gatāḥ | cakravāko brūte-deva ! aham evaṃ jānām-kasyāpy asman-niyoginaḥ preraṇayā bakenedam anuṣṭhitam | yataḥ,

vedyānām āturaḥ śreyān vyasanī yo niyoginām |
viduṣāṃ jīvanaṃ mūrkhaḥ sad-varṇo jīvanaṃ satām // Hit_3.35 //

rājābravīt-bhavatu, kāraṇam atra paścān nirūpaṇīyam | samprati yat kartavyaṃ tan nirūpyatām |

cakravāko brūte-deva ! praṇidhis tāvat tatra prahīyatām | tatas tad-anuṣṭhānaṃ balābalaṃ ca jānīmaḥ | tathā hi-

bhavet sva-para-rāṣṭrāṇāṃ kāryākāryāvalokane |
cāraś cakṣur mahībhartur yasya nāsty andha eva saḥ // Hit_3.36 //

sa ca dvitīyaṃ viśvāsa-pātraṃ gṛhītvā yātu | tenāsau svayaṃ tatrāvasthāya, dvitīyaṃ tatratya-mantra-kāryaṃ sunibhṛtaṃ niścitya nigadya prasthāpayati | tathā coktaṃ-

tīrthāśrama-sura-sthāne śāstara-vijñāna-hetunā |
tapasvi-vyañjanopetaiḥ sva-caraiḥ saha saṃvaset // Hit_3.37 //

gūḍha-cāraś ca-yo jale sthale ca carati | tato 'sāv eva bako niyujyatām | etādṛśa eva kaścid bako dvitīyatvena prayātu | tad-gṛha-lokāś ca rāja-dvāre tiṣṭhantu | kintu etad api suguptam anuṣṭhātavyam | yataḥ-

ṣaṭ-karṇo bhidyate mantras tathā prāptaś ca vārtayā |
ity ātmanā dvitīyena mantraḥ kāryo mahī-bhṛtā // Hit_3.38 //

paśya-
mantra-bhede hi ye doṣā bhavanti pṛthivī-pateḥ |
na śakyās te samādhātum iti nīti-vidāṃ matam // Hit_3.39 //

rājā vimṛśyovāca-prāptas tāvan mayottamaḥ pratinidhiḥ |

mantrī brūte-deva ! saṅgrāme vijayo 'pi prāptaḥ |

atrāntare pratīhāraḥ praviśya praṇamyovāca-deva ! jambūdvīpād āgato dvāri śukas tiṣṭhati |

rājā cakravākam ālokate | cakravākenoktam-kṛtāvāse tāvad gatvā tiṣṭhatu, paścād ānīya draṣṭavyaḥ |

yathājñāpayati devaḥ ity abhidhāya pratīhāraḥ śukaṃ gṛhītvā tam āvāsa-sthānaṃ gataḥ | rājāha-vigrahas tāvat samupasthitaḥ |

cakravāko brūte-deva ! tathāpi prāg eva vigraho na vidhiḥ | yataḥ-

sa kiṃ bhṛtyaḥ sa kiṃ mantrī ya ādāv eva bhūpatim |
yuddhodyogaṃ sva-bhū-tyāgaṃ nirdiśaty avicāritam // Hit_3.40 //

aparaṃ ca- vijetuṃ prayatetārīn na yuddhena kadācana | anityo vijayo yasmād dṛśyate yudhyamānayoḥ // Hit_3.41|

anyac ca-
sāmnā dānena bhedena samastair athavā pṛthak |
sādhituṃ prayatetārīn na yuddhena kadācana // Hit_3.42 //

aparaṃ ca-
sarva eva janaḥ śūro hy anāsādita-vigrahaḥ |
adṛṣṭa-para-sāmarthyaḥ sa-darpaḥ ko bhaven na hi // Hit_3.43 //

kiṃ ca-
na tathotthāpyate grāvā prāṇibhir dāruṇā yathā |
alpopāyān mahā-siddhir etan-mantra-phalaṃ mahat // Hit_3.44 //

kintu vigraham upasthitaṃ vilokya vyavahriyatām, yataḥ-

yathā kāla-kṛtodyogāt kṛṣiḥ phalavatī bhavet |
tadvan nītir iyaṃ deva cirāt phalati na kṣaṇāt // Hit_3.45 //

aparaṃ ca-
dūre bhīrutvam āsanne śūratā mahato guṇaḥ |
vipattau hi mahān loke dhīratvam adhigacchati // Hit_3.46 //

anyac ca-
pratyūhaḥ sarva-siddhīnām uttāpaḥ prathamaḥ kila |
atiśītalam apy ambhaḥ kiṃ bhinatti na bhūbhṛtaḥ // Hit_3.47 //

balinā saha yoddhavyam iti nāsti nidarśanam |
tad yuddhaṃ hastinā sārdhaṃ narāṇāṃ mṛtyum āvahet // Hit_3.48 //

anyac ca-
sa mūrkhaḥ kālam aprāpya yo 'pakartari vartate |
kalir balavatā sārdhaṃ kīṭa-pakṣodgamo yathā // Hit_3.49 //

kiṃ ca-
kaurmaṃ saṅkocam āsthāya prahāram api marṣayet |
prāpta-kāle tu nītijña uttiṣṭhet krūra-sarpavat // Hit_3.50 //

mahaty alpe'py upāyajñaḥ samam eva bhavet kṣamaḥ |
samunmūlayituṃ vṛkṣāṃs tṛṇānīva nadīrayaḥ // Hit_3.51 //

ato dūto 'yaṃ śuko 'trāśvāsya tāvad dhriyatāṃ yāvad durgaṃ sajjīkriyate, yataḥ-

ekaḥ śataṃ yodhayati prākāra-stho dhanurdharaḥ |
śataṃ śata-sahasrāṇi tasmād durgaṃ viśiṣyate // Hit_3.52 //

kiṃ ca-
adurga-viṣayaḥ kasya nāreḥ paribhavāspadam |
adurgo 'nāśrayo rājā pota-cyuta-manuṣyavat // Hit_3.53 //

durgaṃ kuryān mahākhātam ucca-prākāra-saṃyutam |
sa-yantraṃ sa-jalaṃ śaila-sarin-maru-vanāśrayam // Hit_3.54 //

vistīrṇatāti-vaiṣamyaṃ rasa-dhānyedhma-saṅgrahaḥ |
praveśaś cāpa-sāraś ca saptaitā durga-sampadaḥ // Hit_3.55 //

rājāha-durgānusandhāne ko niyujyatām ?

cakravāko brūte-

yo yatra kuśalaḥ kārye taṃ tatra viniyojayet |
karmasv adṛṣṭa-karmā yaḥ śāstrajño 'pi vimuhyati // Hit_3.56 //

tadāhūyatāṃ sārasaḥ | tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca-bhoḥ sārasa ! tvaṃ satvaraṃ durgam anusandhehi |

sārasaḥ praṇamyovāca-deva ! durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ | kintv etan-madhya-dvīpe dravya-saṅgrahaḥ kriyatām | yataḥ-

dhānyānāṃ saṅgraho rājann uttamaḥ sarva-saṅgrahāt |
nikṣiptaṃ hi mukhe ratnaṃ na kuryāt prāṇa-dhāraṇam // Hit_3.57 //

kiṃ ca-
khyātaḥ sarva-rasānāṃ hi lavaṇo rasa uttamaḥ |
gṛhṇīyāt taṃ vinā tena vyañjanaṃ gomayāyate // Hit_3.58 //

rājāha-satvaraṃ gatvā sarvam anuṣṭhīyatām |

punaḥ praviśya pratīhāro brūte-deva ! siṃhala-dvīpād āgato meghavarṇo nāma vāyasaḥ saparivāro dvāri vartate | sa ca deva-pādān draṣṭum icchati |

rājāha-kākaḥ prājño bahudṛśvā ca tad bhavati sa saṅgrāhyaḥ |

cakravāko brūte-deva ! asty evaṃ | kintu asmad-vipakṣaḥ kākaḥ sthalacaraḥ | tenāsmad-vipakṣa-pakṣe niyuktaḥ kathaṃ saṅgṛhyate ? tathā coktam-

ātma-pakṣaṃ parityajya para-pakṣeṣu yo rataḥ |
sa parair hanyate mūḍho nīla-varṇa-śṛgālavat // Hit_3.59 //

rājovāca--katham etat ?

mantrī kathayati-

kathā 7

asty araṇye kaścic chṛgālaḥ svecchayā nagaropānte bhrāmyan nīlībhāṇḍe nipatitaḥ | paścāt tata utthātum asamarthaḥ, prātar ātmānaṃ mṛtavat sandarśya sthitaḥ | atha nīlī-bhāṇḍa-svāminā mṛti iti jñātvā, tasmāt samutthāpya, dūre nītvāsau parityaktaḥ | tasmāt palāyitaḥ |

tato 'sau vane gatvā ātmānaṃ nīlapvarṇam avalokyācintayat-aham idānīm uttama-varṇaḥ | tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya, tenoktaṃ-ahaṃ bhagavatyā vana-devatayā sva-hastenāraṇya-rājye sarvauṣadhi-rasenābhiṣiktaḥ | paśyantu mama varṇam | tad adyārabhyāsmad-ājñayāsminn araṇye vyavahāraḥ kāryaḥ |

śṛgālāś ca taṃ viśiṣṭa-varṇam avalokya, sāṣṭāṅga-pātaṃ praṇamyocuḥ-yathājñāpayati devaḥ iti | anenaiva krameṇa sarveṣv araṇya-vāsiṣv ādhipatyaṃ tasya babhūva | tatas tena svajñātibhir āvṛtenādhikyaṃ sādhitam | tatas tena vyāghra-siṃhādīn uttama-parijanān prāpya, sadasi śṛgālān avalokya lajjamānenāvajñayā svajñātayaḥ sarve dūrīkṛtāḥ | tato viṣaṇṇān śṛgālān avalokya kenacid vṛddha-śṛgālenaitat pratijñātaṃ-mā viṣīdata, yad anenānītijñena vayaṃ marmajñāḥ | sva-samīpāt paribhūtās tad yathāyaṃ naśyati tathā vidheyam | yato 'mī vyāghrādayo varṇa-mātra-vipralabdhāḥ śṛgālam ajñātvā rājānam imaṃ manyante | tad yathāyaṃ paricīyate tathā kuruta | tatra caivam anuṣṭheyam, yathā vadāmi-sarve sandhyā-samaye tat-sannidhāne mahārāvam ekadaiva kariṣyatha | tatas taṃ śabdam ākarṇya jāti-svabhāvāt tenāpi śabdaḥ kartavyaḥ | yataḥ-

yaḥ svabhāvo hi yasyāsti sa nityaṃ duratikramaḥ |
śvā yadi kriyate rājā tat kiṃ nāśnāty upānaham // Hit_3.60 //

tataḥ śabdād abhijñāya sa vyāghreṇa hantavyaḥ | tatas tathānuṣṭhite sati tad vṛttam | tathā coktam-

chidraṃ marma ca vīryaṃ ca sarvaṃ vetti nijo ripuḥ |
dahaty antargataś caiva śuṣkaṃ vṛkṣam ivānalaḥ // Hit_3.61 //

ato 'haṃ bravīmi-ātma-pakṣaṃ parityajyety ādi |

--o)0(o--

rājāha-yady evaṃ tathāpi dṛśyatāṃ tāvad ayaṃ dūrād āgataḥ | tat-saṅgrahe vicāraḥ kāryaḥ |

cakro brūte-deva ! praṇidhis tāvat prahito, durgaṃ ca sajjīkṛtam | ataḥ śuko 'py ānīya prasthāpyatām | kintu yodha-bala-samanvito bhūtvā, dūrād eva tam avalokaya | yataḥ-

nandaṃ jaghāna cāṇakyas tīkṣṇa-dūta-prayogataḥ |
tad dūrāntaritaṃ dūtaṃ paśyed vīra-samanvitaḥ // Hit_3.62 //

tataḥ sabhāṃ kṛtvāhūtaḥ śukaḥ kākaś ca | śukaḥ kiṃcid unnata-śirā dattāsane upaviśya brūte-bho hiraṇyagarbha ! tvāṃ mahārājādhirājaḥ śrīmac-citravarṇaḥ samājñāpayati-yadi jīvitena śriyā vā prayojanam asti, tadā satvaram āgatyāsmac-caraṇau praṇama | no ced avasthātuṃ sthānāntaraṃ paricintaya |

rājā sa-kopam āha-āḥ, sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati ? tata utthāya meghavarṇo brūte-deva ! ājñāpaya, hami cainaṃ duṣṭa-śukam |

sarvajño rājānaṃ kākaṃ ca sāntvayan brūte-bhadra ! mā maivam | śṛṇu tāvat-

na sā sabhā yatra na santi vṛddhā
vṛddhā na te ye na vadanti dharmam |
dharmaḥ sa no yatra na satyam asti
satyaṃ na tad yac chalam abhyupaiti // Hit_3.63 //

yato rājadharmaś caiṣaḥ-
dūto mleccho 'py avadhyaḥ syād rājā dūta-mukho yataḥ |
udyateṣv api śastreṣu dūto vadati nānyathā // Hit_3.64 //

anyac ca-
svāpakarṣaṃ parotkarṣaṃ dūtoktair manyate tu kaḥ |
sadaivāvadhya-bhāvena dūtaḥ sarvaṃ hi jalpati // Hit_3.65 //

tato rājā kākaś ca svāṃ prakṛtim āpannau | śuko 'py utthāya calitaḥ | paścāc cakravākeṇānīya prabodhya kanakālaṅkārādikaṃ datvā sampreṣitaḥ svadeśaṃ yayau | śuko 'pi vindhyācalaṃ gatvā, svasya rājānaṃ citravarṇaṃ praṇatavān |

taṃ vilokya rājovāca-śuka ! kā vārtā ? kīdṛśo 'sau deśaḥ ?

śuko brūte-deva ! saṃkṣepād iyaṃ vārtā | samprati yuddhodyogaḥ kriyatām | deśaś cāsau karpūra-dvīpaḥ svargaika-deśo, rājā ca dvitīyaḥ svarga-patiḥ kathaṃ varṇayituṃ śakyate | tataḥ sarvān śiṣṭān āhūya rājā mantrayitum upaviṣṭaḥ | āha ca tān-samprati kartavye vigrahe yathā-kartavyam upadeśaṃ brūta | vigrahaḥ punar avaśyaṃ kartavyaḥ | tathā coktam-

asantuṣṭā dvijā naṣṭāḥ santuṣṭāś ca mahībhṛtaḥ |
salajjā gaṇikā naṣṭā nirlajjāś ca kulāṅganā // Hit_3.66 //

dūradarśī nāma gṛdhro mantrī brūte-deva ! vyasanitayā vigraho na vidhiḥ | yataḥ-

mitrāmātya-suhṛd-vargā yadā syur dṛḍha-bhaktayaḥ |
śatrūṇāṃ viparītāś ca kartavyo vigrahas tadā // Hit_3.67 //

anyac ca-
bhūmir mitraṃ hiraṇyaṃ ca vigrahasya phalaṃ trayam |
yadaitan niścitaṃ bhāvi kartavyo vigrahas tadā // Hit_3.68 //

rājāha-mad-balaṃ tāvad avalokayatu mantrī | tadaiteṣām upayogo jñāyatām | evam āhūyatāṃ mauhūrtikaḥ | sa yātrārthaṃ śubha-lagnaṃ nirṇīya dadātu |

mantrī brūte-deva ! tathāpi sahasā yātrā-karaṇam anucitam | yataḥ-

viśanti sahasā mūḍhā ye'vicārya dviṣad-balam |
khaḍga-dhārā-pariṣvaṅgaṃ labhante te suniścitam // Hit_3.69 //

rājāha-mantrin ! mamotsāha-bhaṅgaṃ sarvathā mā kṛthāḥ | vijigīṣur yathā para-bhūmim ākramati tathā kathaya |

gṛdhro brūte-deva ! tat kathayāmi | kintu tad-anuṣṭhitam eva phala-pradam | tathā coktam-

kiṃ mantreṇānanuṣṭhāne śāstravit pṛthivī-pateḥ |
na hy auṣadha-parijñānād vyādheḥ śāntiḥ kvacid bhavet // Hit_3.70 //

rājādeśaś cānatikramaṇīya iti yathā-śrutaṃ nivedayāmi śṛṇu-deva !

nady-adri-vana-durgeṣu yatra yatra bhayaṃ nṛpa |
tatra tatra ca senānīr yāyād vyūhīkṛtair balaiḥ // Hit_3.71 //

balādhyakṣaḥ puro yāyāt pravīra-puruṣānvitaḥ |
madhye kalatraṃ svāmī ca kośaḥ phalgu ca yad balam // Hit_3.72 //

pārśvayor ubhayor aśvā aśvānāṃ pārśvato rathāḥ |
rathānāṃ pārśvato nāgā nāgānāṃ ca padātayaḥ // Hit_3.73 //

paścāt senāpatir yāyāt khinnānāśvāsayan chanaiḥ |
mantribhiḥ subhaṭair yuktaḥ pratigṛhya balaṃ nṛpaḥ // Hit_3.74 //

sameyād viṣamaṃ nāgair jalāḍhyaṃ samahīdharam |
samam aśvair jalaṃ nīmiḥ sarvatraiva padātibhiḥ // Hit_3.75 //

hastināṃ gamanaṃ proktaṃ praśastaṃ jaladāgame |
tad anyatra turaṅgāṇāṃ pattīnāṃ sarvadaiva hi // Hit_3.76 //

śaileṣu durga-mārgeṣu vidheyaṃ nṛpa-rakṣaṇam |
sva-yodhai rakṣitasyāpi śayanaṃ yoga-nidrayā // Hit_3.77 //

nāśayet karṣayec chatrūn durga-kaṇṭaka-mardanaiḥ |
para-deśa-praveśe ca kuryād āṭavikān puraḥ // Hit_3.78 //

yatra rājā tatra kośo vinā kośaṃ na rājatā |
subhaṭebhyas tato dadyāt ko hi dātur na yudhyate // Hit_3.79 //

yataḥ-
na narasya naro dāso dāsas tv arthasya bhūpate |
gauravaṃ lāghavaṃ vāpi dhanādhana-nibandhanam // Hit_3.80 //

abhedena ca yudhyeta rakṣec caiva parasparam |
phalgu sainyaṃ ca yat kiṃcin madhye vyūhasya kārayet // Hit_3.81 //

padātīṃś ca mahīpālaḥ puro 'nīkasya yojayet |
uparudhyārim āsīta rāṣṭraṃ cāsyopapīḍayet // Hit_3.82 //

syandanāśvaiḥ same yudhyed anūpe nau-dvipais tathā |
vṛkṣa-gulmāvṛte cāpair asi-carmāyudhaiḥ sthale // Hit_3.83 //

dūṣayec cāsya satataṃ yavasān nodakendhanam |
bhindyāc caiva taḍāgāni prakārārān parikhās tathā // Hit_3.84 //

baleṣu pramukho hastī na tathānyo mahīpateḥ |
nijair avayavair eva mātaṅgo 'ṣṭāyudhaḥ smṛtaḥ // Hit_3.85 //

balam aśvaś ca sainyānāṃ prākāro jaṅgamo yataḥ |
tasmād aśvādhiko rājā vijayī sthala-vigrahe // Hit_3.86 //

tathā coktam-
yudhyamānā hayārūḍhā devānām api durjayāḥ |
api dūrasthitās teṣāṃ vairiṇo hastavattinaḥ // Hit_3.87 //

prathamaṃ yuddha-kāritvaṃ samasta-bala-pālanam |
diṅ-mārgāṇāṃ viśodhitvaṃ patti-karma pracakṣate // Hit_3.88 //

svabhāva-śūram astrajñam aviraktaṃ jita-śramam |
prasiddha-kṣatriya-prāyaṃ balaṃ śreṣṭhatamaṃ viduḥ // Hit_3.89 //

yathā prabhu-kṛtān mānād yudhyante bhuvi mānavāḥ |
na tathā bahubhir dattair draviṇair api bhūpate // Hit_3.90 //

varam alpa-balaṃ sāraṃ na kuryān muṇḍa-maṇḍalīm |
kuryād asāra-bhaṅgo hi sāra-bhaṅgam api sphuṭam // Hit_3.91 //

aprasādo 'nadhiṣṭhānaṃ deyāṃśa-haraṇaṃ ca yat |
kāla-yāpo 'pratīkāras tad vairāgyasya kāraṇam // Hit_3.92 //

apīḍayan balaṃ śatrūñ jigīṣur abhiṣeṇayet |
sukha-sādhyaṃ dviṣāṃ sainyaṃ dīrgha-prayāṇa-pīḍitam // Hit_3.93 //

dāyādād aparo yasmān nāsti bheda-karo dviṣām |
tasmād utthāpayed yatnād dāyādaṃ tasya vidviṣaḥ // Hit_3.94 //

sandhāya yuvarājena yadi vā mukhya-mantriṇā |
antaḥ-prakopaṇaṃ kuryād abhiyoktā sthirātmanaḥ // Hit_3.95 //

krūrāmitraṃ raṇe cāpi bhaṅgaṃ dattvā vighātayet |
athavā go-grahākṛṣṭyā tan-mukhyāśrita-bandhanāt // Hit_3.96 //

svarājyaṃ vāsayed rājā para-deśāpaharaṇāt |
athavā dāna-mānābhyāṃ vāsitaṃ dhanadaṃ hi tat // Hit_3.97 //

athavā bahunoditena-
ātmodayaḥ para-glānir dvayaṃ nītir itīyatī |
tad ūrīkṛtya kṛtibhir vācaspatyaṃ pratīyate // Hit_3.98 //

rājñā vihasyoktam-sarvam etad viśeṣataś cocyate | kintu,

anyad ucchṛṅkhalaṃ sattvam anyac chāstra-niyantritam |
sāmānādhikaraṇyaṃ hi tejas-timirayoḥ kutaḥ // Hit_3.99 //

tata utthāya rājā mauhūrtikāvedita-lagne prasthitaḥ | atha prahita-praṇidhiś caro hiraṇyagarbham āgatya praṇamyovāca-deva ! samāgata-prāyo rājā citravarṇaḥ | samprati malaya-parvatādhityakāyāṃ samāvāsita-kaṭako vartate | durga-śodhanaṃ pratikṣaṇam anusandhātavyam | yato 'sau gṛdhro mahāmantrī | kiṃ ca kenacit saha tasya viśvāsa-kathā-prasaṅgenetad iṅgitam avagataṃ mayā | yat-anena ko 'py asmad-durge prāg eva niyuktaḥ |

cakravāko brūte-deva ! kāka evāsau sambhavati |

rājāha-na kadācid etat | yady evaṃ tadā kathaṃ tena śukasyābhibhavodyogaḥ kṛtaḥ ? aparaṃ ca, śukasyāgamanāt tasya vigrahotsāhaḥ | sa ca cirād atrāste |

mantrī brūte-tathāpy āgantukaḥ śaṅkanīyaḥ |

rājāha-āgantukā api kadācid upakārakā dṛśyante | śṛṇu-

paro 'pi hitavān bandhur bandhur apy ahitaḥ paraḥ |
ahito dehajo vyādhir hitam āraṇyam auṣadham // Hit_3.100 //

aparaṃ ca-
āsīd vīra-varo nāma śūdrakasya mahībhṛtaḥ |
sevakaḥ svalpa-kālena sa dadau sutam ātmanaḥ // Hit_3.101 //

cakravākaḥ pṛcchati--katham etat ?

rājā kathayati-

kathā 8

ahaṃ purā śūdrakasya rājñaḥ krīḍā-sarasi karpūrakeli-nāmno rājahaṃsasya putryā karpūramañjaryā sahānurāgavān abhavam | vīravaro nāma rājaputraḥ kutaścid deśād āgatya rāja-dvāram upagamya pratīhāram uvāca-ahaṃ tāvad vartanārthī rājaputraḥ | māṃ raja-darśanaṃ kāraya | tatas tenāsau rāja-darśanaṃ kārito brūte-deva ! yadi mayā sevakena prayojanam asti, tadāsmad-vartanaṃ kriyatām |

śūdraka uvāca-kiṃ te vartanam ?

vīravaro brūte-pratyahaṃ suvarṇa-pañca-śatāni dehi |

rājāha-kā te sāmagrī ?

vīravaro brūte-dvau bāhū | tṛtīyaś ca khaḍgaḥ |

rājāha-naitac chakyam |

tac chrutvā vīravaraḥ praṇamya calitaḥ | atha mantribhir uktam-deva ! dina-catuṣṭayasya vartanaṃ dattvā jñāyatām asya svarūpam | kim upayukto 'yam etāvad vartanaṃ gṛhṇāti anupayukto veti |

tato mantri-vacanād āhuhūya vīravarāya tāmbūlaṃ dattvā pañca-śatāni suvarṇāni dattāni | vartana-viniyogaś ca rājñā sunibhṛtaṃ nirūpitaḥ | tad-ardhaṃ vīravareṇa devebhyo brāhmaṇebhyo dattam | sthitasyārdhaṃ duḥkhitebhyaḥ | tad avaśiṣṭaṃ bhojya-vilāsa-vyayena | etat sarvaṃ nitya-kṛtyaṃ kṛtvā, rāja-dvāram aharniśaṃ khaḍga-pāṇiḥ sevate | yadā ca rājā svayaṃ samādiśati tadā sva-gṛham api yāti |

athaikadā kṛṣṇa-caturdaśyāṃ rātrau sa rājā sa-karuṇa-krandana-dhvaniṃ śuśrāva | tat śrutvā rājā brūte-kaḥ ko 'tra dvāri tiṣṭhati ?

tadā tenoktaṃ-deva ! ahaṃ vīravaraḥ |

rājovāca-krandanānusaraṇaṃ kriyatām |

vīravaro 'pi-yathājñāpayati devaḥ, ity uktvā calitaḥ |

rājñā ca cintitam-ayam ekākī rājaputro mayā sūcībhedye tamasi prahitaḥ | naitad ucitam | tad aham api gatvā kim etad iti nirūpayāmi |

tato rājāpi khaḍgam ādāya tad-anusaraṇa-krameṇa nagarād bahir nirjagāma | gatvā ca vīravareṇa rudatī rupa-yauvana-sampannā sarvālaṅkāra-bhūṣitā kācit strī dṛṣṭā, pṛṣṭā ca-kā tvam ? kim arthaṃ rodiṣi ? iti |

striyoktam-aham etasya śūdrakasya rāja-lakṣmīḥ | cirād etasya bhuja-cchāyāyāṃ mahatā sukhena viśrāntā | idānīm anyatra gamiṣyāmi |

vīravaro brūte-yatāpāyaḥ sambhavati, tatropāyo 'py asti | tat kathaṃ syāt punar ihāvāso bhavatyāḥ ?

lakṣmīr uvāca-yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśal-lakṣaṇopetaṃ bhagavatyāḥ sarva-maṅgalāyā upahārīkaroṣi, tadāhaṃ punar atra suciraṃ nivasāmi | ity uktvādṛśyābhavat |

tato vīravareṇa sva-gṛhaṃ gatvā nidrāyamāṇā sva-vadhūḥ prabodhitā putraś ca | tau nidrāṃ parityajyotthāyopaviṣṭau | vīravaras tat sarvaṃ lakṣmī-vacanam uktavān | tac chrutvā sānandaḥ śaktidharo brūte-dhanyo 'ham evambhūtaḥ | svāmi-rājya-rakṣārthaṃ yasyopayogaḥ | tāta ! tat ko 'dhunā vilambasya hetuḥ ? evaṃ-vidhe karmaṇi dehasya viniyogaḥ ślāghyaḥ | yataḥ-

dhanāni jīvitaṃ caiva parārthe prājña utsṛjet |
tan-nimitto varaṃ tyāgo vināśe niyate sati // Hit_3.102 //

śaktidhara-mātovāca-yady etan na kartavyaṃ tat kenānyena karmaṇā gṛhītasya mahāvartanasya niṣkrayo bhaviṣyati | ity ālocya sarve sarvamaṅgalāyāḥ sthānaṃ gatāḥ | tatra sarvamaṅgalāṃ sampūjya vīravaro brūte-devi ! prasīda | vijayatāṃ śūdrako mahārājaḥ | gṛhyatām ayam upahāraḥ | ity uktvā putrasya śiraś ciccheda | tato vīravaraś cintayāmāsa-gṛhīta-rāja-vartanasya nistāraḥ kṛtaḥ | adhunā niṣputrasya me jīvanenālam | ity ālocyātmanaḥ śiraś ciccheda |

tataḥ striyāpi svāmi-putra-śokārtayā tad anuṣṭhitam | tat sarvaṃ dṛṣṭvā rājā sāścaryaṃ cintayāmāsa--

jāyante ca mriyante ca mad-vidhāḥ kṣudra-jantavaḥ |
anena sadṛśo loke na bhūto na bhaviṣyati // Hit_3.103 //

tad etat-parityaktena mama rājyenāpi kiṃ prayojanam | tataḥ śūdrakeṇāpi sva-śiraś chettuṃ khaḍgaḥ samutthāpitaḥ | atha bhagavatyā sarvamaṅgalayā pratyakṣa-bhūtayā rājā haste dhṛtaḥ | uktaṃ ca-putra ! prasanno 'smi te, etāvatā sāhasenālam | jīvanānte'pi tava rāja-bhaṅgo nāsti | rājā ca sāṣṭāṅga-pātaṃ praṇamyovāca-devi ! kiṃ me rājyena ? jīvitena vā mama kiṃ prayojanam ? yady aham anukampanīyas tadā mamāyuḥ-śeṣeṇāpy ayaṃ sa-dāra-putro vīravaro jīvatu | anyathāhaṃ yathā-prāptāṃ gatiṃ gacchāmi |

bhagavaty uvāca-putra ! anena te sattvotkarṣeṇa bhṛtya-vātsalyena ca sarvathā santuṣṭāsmi | gaccha vijayī bhava | ayam api sa-parivāro rāja-putro jīvatu | ity uktvā devy adṛśyābhavat | tato vīravaraḥ sa-putra-dāraḥ prāpta-jīvanaḥ sva-gṛhaṃ gataḥ | rājāpi tair alakṣitaḥ satvaram antaḥ-puraṃ praviṣṭaḥ |

atha prabhāte vīravaro dvārasthaḥ punar bhūpālena pṛṣṭaḥ sann āha-deva ! sā rudatī mām avalokyādṛśyābhavat | na kāpy anyā vārtā vidyate |

tad vacanam ākarṇya santuṣṭo rājā sāścaryaṃ cintayāmāsa-katham ayaṃ ślāghyo mahā-sattvaḥ ? yataḥ-

priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ |
dātā nāpātra-varṣī ca pragalbhaḥ syād aniṣṭhuraḥ // Hit_3.104 //

etan mahāpuruṣa-lakṣaṇam etasmin sarvam asti | tataḥ sa rājā prātaḥ śiṣṭa-sabhāṃ kṛtvā, sarvaṃ vṛttāntaṃ prastutya prasādāt tasmai karṇāṭaka-rājyaṃ dadau | tat kim āgantuko jāti-mātrād duṣṭaḥ ? tatrāpy uttamādhama-madhyamāḥ santi |

cakravāko brūte-
yo 'kāryaṃ kāryavac chāsti sa kiṃ mantrī nṛpecchayā |
varaṃ svāmi-mano-duḥkhaṃ tan-nāśo na tv akāryataḥ // Hit_3.105 //

vaidyo guruś ca mantrī ca yasya rājñaḥ priyaṃvadāḥ |
śarīra-dharma-kośebhyaḥ kṣipraṃ sa parihīyate // Hit_3.106 //

śṛṇu deva !
puṇyāl labdhaṃ yad ekena tan mamāpi bhaviṣyati |
hatvā bhikṣuṃ yato mohān nidhy-arthī nāpito hataḥ // Hit_3.107 //

rājā pṛcchati--katham etat ?

mantrī kathayati-

kathā 9

asty ayodhyāyāṃ puri cūḍāmaṇir nāma kṣatriyaḥ | tena dhanārthinā mahatā kleśena bhagavāṃś candrārdha-cūḍāmaṇiś ciram ārādhitaḥ | tataḥ kṣīṇa-pāpo 'sau svapne darśanaṃ dattvā, bhagavad-ādeśādy-akṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā, laguḍa-hastaḥ san sva-gṛha-dvāri nibhṛtaṃ sthāsyasi, tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍa-prahāreṇa haniṣyasi | tato 'sau bhikṣukas tat-kṣaṇāt suvarṇa-kalaso bhaviṣyati | tena tvayā yāvaj-jīvaṃ sukhinā bhavitavyam | tatas tathānuṣṭhite tad vṛttam |

tatra kṣaura-karaṇāyānītena nāpitena tat sarvam ālokya cintitam-aye nidhi-prāpter ayam upāyaḥ | tad aham apy evaṃ kiṃ na karomi ? tataḥ prabhṛti sa nāpitaḥ pratyahaṃ tathāvidho laguḍa-hastaḥ sunibhṛtaṃ bhikṣor āgamanaṃ pratīkṣate | ekadā tena prāpto bhikṣur laguḍena vyāpāditaḥ | tasmād aparādhāt so 'pi nāpito rāja-puruṣair vyāpāditaḥ | ato 'haṃ bravīmi-puṇyāl labdhaṃ yad ekena ity ādi |

--o)0(o--

rājāha-
purāvṛtta-kathodgāraiḥ kathaṃ nirṇīyate paraḥ |
syān niṣkāraṇa-bandhur vā kiṃ vā viśvāsa-ghātakaḥ // Hit_3.108 //

yātu, prastutam anusandhīyatām | malayādhityakāyāṃ cec citravarṇas tad adhunā kiṃ vidheyam ? mantrī vadati-deva ! āgata-praṇidhi-mukhān mayā śrutaṃ, yat mahā-mantriṇo gṛdhrasyopadeśe citravarṇenānādaraḥ kṛtaḥ tato 'sau mūḍho jetuṃ śakyaḥ | tathā coktam-

lubdhaḥ krūro 'laso 'satyaḥ pramādī bhīrur asthiraḥ |
mūḍho yodhāvamantā ca sukha-cchedyo ripuḥ smṛtaḥ // Hit_3.109 //

tato 'sau yāvad asmad durga-dvāra-rodhaṃ na karoti, tāvan nady-adri-vana-vartmasu tad-balāni hantuṃ sārasādayaḥ senāpatayo niyujyantām | tathā coktam-

dīrgha-vartma-pariśrāntaṃ nady-adri-vana-saṅkulam |
ghorāgni-bhaya-santrastaṃ kṣut-pipāsārditaṃ tathā // Hit_3.110 //

pramattaṃ bhojana-vyagraṃ vyādhi-durbhikṣa-pīḍitam |
asaṃsthitam abhūyiṣṭhaṃ vṛṣṭi-vāta-samākulam // Hit_3.111 //

paṅka-pāṃśu-jalācchannaṃ suvyastaṃ dasyu-vidrutam |
evambhūtaṃ mahīpālaḥ para-sainyaṃ vighātayet // Hit_3.112 //

anyac ca-
avaskanda-bhayād rājā prajāgara-kṛta-śramam |
divā-suptaṃ sadā hanyān nidrā-vyākula-sainikam // Hit_3.113 //

atas tasya pramādito balaṃ gatvā yathāvakāśaṃ divā-niśaṃ ghnantv asmat-senāpatayaḥ | tathānuṣṭhite citravarṇasya sainikāḥ senāpatayaś ca bahavo nihatāḥ | tataś citravarṇo viṣaṇṇaḥ sva-mantriṇaṃ dūra-darśinam āha-tāta ! kim ity asmad-upekṣā kriyate ? kiṃ kvāpy avinayo mamāsti ? tathā coktam-

na rājyaṃ prāptam ity eva vartitavyam asāmpratam |
śriyaṃ hy avinayo hanti jarā rūpam ivottamam // Hit_3.114 //

api ca-
dakṣaḥ śriyam adhigacchati pathy āśī kalyatāṃ sukham arogī |
udyukto viyāntaṃ dharmārtha-yaśāṃsi ca vinītaḥ // Hit_3.115 //

gṛdhro 'vadat-deva ! śṛṇu-
avidvān api bhū-pālo vidyā-vṛddhopasevayā |
parāṃ śriyam avāpnoti jalāsanna-tarur yathā // Hit_3.116 //

anyac ca-
pāpaṃ strī mṛgayā dyūtam artha-dūṣaṇam eva ca |
vāg-daṇḍayoś ca pāruṣyaṃ vyasanāni mahībhujām // Hit_3.117 //

kiṃ ca-

na sāhasaikānta-rasānuvartinā
na cāpy upāyopahatāntarātmanā |
vibhūtayaḥ śakyam avāptum ūrjitā
naye ca śaurye ca vasanti sampadaḥ // Hit_3.118 //

tvayā sva-balotsāham avalokya, sāhasaika-rasikena mayopanthas teṣv api mantreṣv anavadhānaṃ, vāk-pāruṣyaṃ ca kṛtam | ato durnīteḥ phalam idam anubhūyate | tathā coktam- durmantriṇaṃ kam upayānti na nīti-doṣāḥ ?

santāpayanti kam apathya-bhujaṃ na rogāḥ ?
kaṃ śrīr na darpayati kaṃ na nihanti mṛtyuḥ
kaṃ strī-kṛtā na viṣayāḥ paritāpayanti // Hit_3.119 //

aparaṃ ca-

mudaṃ viṣādaḥ śaradaṃ himāgamas
tamo vivasvān sukṛtaṃ kṛtaghnatā |
priyopapattiḥ śucam āpadaṃ nayaḥ
śriyaḥ samṛddhā api hanti durnayaḥ // Hit_3.120 //

tato mayāpy ālocitam-prajñā-hīno 'yaṃ rājā | na cet kathaṃ nīti-śāstra-kathā-kaumudīṃ vāg-ulkābhis timirayati | yataḥ-

yasya nāsti svayaṃ prajñā śāstraṃ tasya karoti kim ? locanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyati // Hit_3.121 //

ity ālocyāham api tūṣṇīṃ sthitaḥ | atha rājā baddhāñjalir āha-tāta ! asty ayaṃ mamāparādhaḥ, idānīṃ yathāham avaśiṣṭa-bala-sahitaḥ pratyāvṛttya vindhyācalaṃ gacchāmi, tathopadiśa |

gṛdhraḥ svagataṃ cintayati-kriyatām atra pratīkāraḥ | yataḥ,

devatāsu gurau goṣu rājasu brāhmaṇeṣu ca |
niyantavyaḥ sadā kopo bāla-vṛddhātureṣu ca // Hit_3.122 //

mantrī prahasya brūte-deva mā bhaiṣīḥ | samāśvasihi | śṛṇu deva-

mantriṇāṃ bhinna-sandhāne bhiṣajāṃ sāṃnipātike |
karmaṇi vyajyate prajñā susthe ko vā na paṇḍitaḥ // Hit_3.123 //

aparaṃ ca-
ārambhante'lpam evājñāḥ kāmaṃ vyagrā bhavanti ca |
mahārambhāḥ kṛta-dhiyas tiṣṭhanti ca nirākulāḥ // Hit_3.124 //

tad atra bhavat-pratāpād eva durgaṃ bhaṅktvā, kīrti-pratāpa-sahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi |

rājāha-katham adhunā svalpa-balena tat sampadyate ?

gṛdhro vadati-deva ! sarvaṃ bhaviṣyati | yato vijigīṣor adīrgha-sūtratā vijaya-siddher avaśyambhāvi lakṣaṇam | tat sahasaiva durga-dvārāvarodhaḥ kriyatām |

atha prahita-praṇidhinā bakenāgatya hiraṇyagarbhasya kathitam-deva ! svalpa-bala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durga-dvārāvarodhaṃ kariṣyati |

rājahaṃso brūte-sva-bale sārāsāra-vicāraḥ kriyatām | taj jñātvā suvarṇa-vastrādikaṃ yathārhaṃ prasāda-pradānaṃ ca kriyatām | yataḥ-

yaḥ kākiṇīm apy apatha-prapannāṃ
samuddharen niṣka-sahasra-tulyām |
kāleṣu koṭiṣv api mukta-hastas
taṃ rāja-siṃhaṃ na jahāti lakṣmīḥ // Hit_3.125 //

anyac ca-

kratau vivāhe vyasane ripu-kṣaye
yaśaskare karmaṇi mitra-saṅgrahe |
priyāsu nārīṣv adhaneṣu bāndhaveṣv
ativyayo nāsti narādhipāṣṭasu // Hit_3.126 //

yataḥ-
mūrkhaḥ svalpa-vyaya-trāsāt sarvanāśaṃ karoti hi |
kaḥ sudhīḥ santyajed bhāṇḍaṃ śuklasyaivātisādhvasāt // Hit_3.127 //

rājāha-katham iha samaye'tivyayo yujyate ? uktaṃ ca-āpad-arthe dhanaṃ rakṣed iti |

mantrī brūte-śrīmatāṃ katham āpadaḥ ?

rājāha-kadācic calitā lakṣmīḥ |

mantrī brūte-sañcitāpi vinaśyati | tad deva ! kārpaṇyaṃ vimucya sva-bhaṭā dāna-mānābhyāṃ puraskriyantām | tathā coktam-

parasparajñāḥ saṃhṛṣṭās tyaktuṃ prāṇān suniścitāḥ |
kulīnāḥ pūjitāḥ samyag vijayante dviṣad-balam // Hit_3.128 //

aparaṃ ca-
subhaṭāḥ śīla-sampannāḥ saṃhatāḥ kṛta-niścayāḥ |
api pañca-śataṃ śūrā nighnanti ripu-vāhinīm // Hit_3.129 //

kiṃ ca-
śiṣṭair apy avaśeṣajña ugraś ca kṛta-nāśakaḥ |
tyajyate kiṃ punar nānyair yaś cāpy ātmambharir naraḥ // Hit_3.130 //

yataḥ-
satyaṃ śauryaṃ dayā tyāgo nṛpasyaite mahā-guṇāḥ |
etais tyakto mahīpālaḥ prāpnoti khalu vācyatām // Hit_3.131 //

īdṛśi prastāve'mātyās tāvad avaśyam eva puraskartavyāḥ | tathā coktam-

yo yena pratibaddhaḥ syāt saha tenodayī vyayī |
sa viśvasto niyoktavyaḥ prāṇeṣu ca dhaneṣu ca // Hit_3.132 //

yataḥ-
dhūrtaḥ strī vā śiśur yasya mantriṇaḥ syur mahīpateḥ |
anīti-pavana-kṣipto 'kāryābdhau sa nimajjati // Hit_3.133 //

śṛṇu deva! -
harṣa-krodhau yatau yasya śāstrārthe pratyayas tathā |
nityaṃ bhṛtyānupekṣā ca tasya syād dhanadā dharā // Hit_3.134 //

yeṣāṃ rājñā saha syātām uccayāpacayau dhruvam |
amātyā iti tān rājā nāvamanyet kadācana // Hit_3.135 //

mahībhujo madāndhasya saṅkīrṇasyeva dantinaḥ |
skhalato hi karālambaḥ suśiṣṭair eva kīyate // Hit_3.136 //

athāgatya praṇamya meghavarṇo brūte-deva ! dṛṣṭi-prasādaṃ kuru | idānīṃ vipakṣo durga-dvāri vartate | tad deva-pādādeśād bahir niḥsṛtya sva-vikramaṃ darśayāmi | tena deva-pādānām ānṛṇyam upagacchāmi |

cakravāko brūte-maivam | yadi bahir niḥsṛtya yoddhavyam | tadā durgāśrayaṇam eva niṣprayojanam | aparaṃ ca-

viṣamo 'pi yathā nakraḥ salilān nisṛto vaśaḥ |
vanād vinirgataḥ śūraḥ siṃho 'pi syāc chagālavat // Hit_3.137 //

atha te sarve durga-dvāraṃ gatvā mahāhavaṃ kṛtavantaḥ | aparedyuś citravarṇo rājā gṛdhram uvāca-tāta ! sva-pratijñātam adhunā nirvāhaya |

vāyaso brūte-deva ! svayaṃ gatvā dṛśyatāṃ yuddham | yataḥ-

puraskṛtya balaṃ rājā yodhayed avalokayan |
svāminādhiṣṭhitaḥ śvāpi kiṃ na siṃhāyate dhruvam // Hit_3.138 //

gṛdhro brūte-deva ! śṛṇu tāvat-

akāla-sahamaty-alpaṃ mūrkha-vyasani-nāyakam |
aguptaṃ bhīru-yodhaṃ ca durga-vyasanam ucyate // Hit_3.139 //

tat tāvad atra nāsti-

upajāpaś cirārodho 'vaskandas tīvra-pauruṣam |
durgasya laṅghanopāyāś catvāraḥ kathitā ime // Hit_3.140 //

atra yathāśakti kriyate yatnaḥ | karṇe kathayati-evam evam | tato 'nudita eva bhāskare caturṣv api durga-dvāreṣu pravṛtte yuddhe, durgābhyantara-gṛheṣv ekadā kākair agni-nikṣiptaḥ | tataḥ gṛhītaṃ gṛhītaṃ durgam iti kolāhalaṃ śrutvā sarvataḥ pradīptāgnim avalokya rāja-haṃsa-sainikā bahavo durga-vāsinaś ca satvaraṃ hradaṃ praviṣṭāḥ, yataḥ-

sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam |
kārya-kāle yathā-śakti kuryān na tu vicārayet // Hit_3.141 //

rājā haṃsaś ca svabhāvān manda-gatiḥ | sārasa-dvitīyaś citravarṇasya senāpatinā kukkuṭenāgatya veṣṭitaḥ | hiraṇyagarbhaḥ sārasam āha-senāpate ! sārasa ! mamānurodhād ātmānaṃ kathaṃ vyāpādayasi | adhunāhaṃ gantum asamarthaḥ | tvaṃ gantum adhunāpi samarthaḥ | tad gatvā jalaṃ praviśyātmānaṃ parirakṣa | asmat-putraṃ cūḍāmaṇi-nāmānaṃ sarvajñasya saṃmatyā rājānaṃ kariṣyasi |

sāraso brūte-deva ! na vaktavyam evaṃ duḥsahaṃ vacaḥ, yāvac candrārkau divi tiṣṭhatas tāvad vijayatāṃ devaḥ | ahaṃ deva durgādhikārī | tan mama māṃsāsṛg viliptena dvāra-vartmanā tāvat praviśatu śatruḥ | aparaṃ ca, deva--

dātā kṣamī guṇa-grāhī svāmī duḥkhena labhyate |

rājāha-satyam evaitat | kintu- śucir dakṣo 'nuraktaś ca jāne bhṛtyo 'pi durlabhaḥ // Hit_3.142 //

sāraso brūte-śṛṇu deva!

yadi samaram apāsya nāsti mṛtyor
bhayam iti yuktam ito 'nyataḥ prayātum |
atha maraṇam avaśyam eva jantoḥ
kim iti mudhā malinaṃ yaśaḥ kriyate ? // Hit_3.143 //

anyac ca-
bhave'smin pavanodbhrānta-vīci-vibhrama-bhaṅgure |
jāyate puṇay-yogena parārthe jīvita-vyayaḥ // Hit_3.144 //

svāmy-amātyaś ca rāṣṭraṃ ca durgaṃ kośo balaṃ suhṛt |
rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo 'pi ca // Hit_3.145 //

deva ! tvaṃ ca svāmī sarvathā rakṣaṇīyaḥ | yataḥ-

prakṛtiḥ svāminaṃ tyaktvā samṛddhāpi na jīvati |
api dhanvantarir vaidyaḥ kiṃ karoti gatāyuṣi // Hit_3.146 //

aparaṃ ca-
nareśe jīva-loko 'yaṃ nimīlati nimīlati |
udety udīyamāne ca ravāv iva saroruham // Hit_3.147 //

atrāpi pradhānāṅgaṃ rājā |

atha kukkuṭenāgatya rājahaṃsasya śarīre kharatara-nakhāghātaḥ kṛtaḥ | tadā satvaram upasṛtya sārasena sva-dehāntarito rājā jale kṣiptaḥ |

atha kukkuṭa-nakha-prahāra-jarjarīkṛtenāpi sārasena kukkuṭa-senā bahuśo hatā | paścāt sāraso 'pi bahubhiḥ pakṣibhiḥ sametya cañcu-prahāreṇa vibhidya vyāpāditaḥ | atha citravarṇo durgaṃ praviśya, durgāvasthitaṃ dravyaṃ grāhayitvā vandibhir jaya-śabdair ānanditaḥ sva-skandhāvāraṃ jagāma |

atha rāja-putrair uktaṃ-tasmin rājahaṃsa-pakṣe puṇyavān sa sārasa eva, yena sva-deha-tyāgena svāmī rakṣitaḥ | yataḥ-

janayanti sutān gāvaḥ sarvā eva gavākṛtīn |
viṣāṇollikhita-skandhaṃ kācid eva gavāṃ patim // Hit_3.148 //

viṣṇuśarmovāca-sa tāvat sattva-krītān akṣaya-lokān vidyādharī-parivṛtto 'nubhavatu mahā-sattvaḥ | tathā coktam-

āhaveṣu ca ye śūrāḥ svāmy-arthe tyakta-jīvitāḥ |
bhartṛ-bhaktāḥ kṛtajñāś ca te narāḥ svarga-gāminaḥ // Hit_3.149 //

yatra tatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ |
akṣayān labhate lokān yadi klaibyaṃ na gacchati // Hit_3.150 //

atha viṣṇuśarmā prāha-vigrahaḥ śruto bhavadbhiḥ |

rājaputrair uktam-śrutvā sukhino bhūtā vayam |

viṣṇuśarmābravīt-aparam apy evam astu-

vigrahaḥ kari-turaṅga-pattibhir
no kadāpi bhavatān mahībhujām |
nīti-mantra-pavanaiḥ samāhatāḥ
saṃśrayantu giri-gahvaraṃ dviṣaḥ // Hit_3.151 //

iti śrī-nārāyaṇa-paṇḍita-kṛte hitopadeśe nīti-śāstre vigraho nāma tṛtīyaḥ kathā-saṅgrahaḥ |

--o)0(o--

iv. sandhiḥ

punaḥ kathārambha-kāle rāja-putrair uktam-ārya ! vigrahaḥ śruto 'smābhiḥ | sandhir adhunābhidhīyatām |

viṣṇuśarmeṇoktam-śrūyatām | sandhim api kathayāmi | yasyāyam ādyaḥ ślokaḥ-

vṛtte mahati saṅgrāme rājñor nihata-senayoḥ |
stheyābhyāṃ gṛdhra-cakrābhyāṃ vācā sandhiḥ kṛtaṃ kṣaṇat // Hit_4.1 //

rājaputrā ūcuḥ-katham etat ?

viṣṇuśarmā kathayati-tatas tena rājahaṃsena uktam-kenāsmad-durge nikṣipto 'gniḥ ? kiṃ pārakyeṇa ? kiṃ vāsmad-durga-vāsinā kenāpi vipakṣa-prayuktena ?

cakravāko brūte-deva ! bhavato niṣkāraṇa-bandhur asau meghavarṇaḥ saparivāro na dṛśyate | tan manye tasyaiva viceṣṭitam idam |

rājā kṣaṇaṃ vicintyāha-asti tāvad evam | mama durdaivam etat | tathā coktam-

aparādhaḥ sa daivasya na punar mantriṇām ayam |
kāryaṃ sucaritaṃ kvāpi daiva-yogād vinaśyati // Hit_4.2 //

viṣamāṃ hi daśāṃ prāpya daivaṃ garhayate naraḥ |
ātmanaḥ karma-doṣāṃś ca naiva jānāty apaṇḍitaḥ // Hit_4.3 //

aparaṃ ca-
suhṛdāṃ hita-kāmānāṃ yo vākyaṃ nābhinandati |
sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati // Hit_4.4 //

anyac ca-
rakṣitavyaṃ sadā vākyaṃ vākyād bhavati nāśanam |
haṃsābhyāṃ nīyamānasya kūrmasya patanaṃ yathā // Hit_4.5 //

rāhāha-katham etat ?

mantrī kathayati- kathā 1

asti magadha-deśe phullotpalābhidhānaṃ saraḥ | tatra ciraṃ saṅkaṭa-vikaṭa-nāmānau haṃsau nivasataḥ | tayor mitraṃ kambugrīva-nāmā kūrmaś ca prativasati | athaikadā dhīvarair āgatya tathoktaṃ yat-atrāsmābhir adyoṣitvā prātar matsya-kūrmādayo vyāpādayitavyāḥ |

tad ākarṇya kūrmo haṃsāv āha-suhṛdau ! śruto 'yaṃ dhīvarālāpaḥ | adhunā kiṃ mayā kartavyam?

haṃsāv āhatuḥ-jñāyatāṃ tāvat | punas tāvat prātar yad ucitaṃ tat kartavyam |

kūrmo brūte-maivam | yato dṛṣṭa-vyatikaro 'ham atra | yathā coktam-

anāgata-vidhātā ca pratyutpanna-matis tathā |
dvāv eva sukham edhete yad-bhaviṣyo vinaśyati // Hit_4.6 //

tāv ūcatuḥ-katham etat ?

kūrmaḥ kathayati-

kathā 2

purāsminn eva sarasy evaṃvidheṣv eva dhīvareṣūpasthiteṣu matsya-trayeṇālocitam | tatrānāgata-vidhātā nāmaiko matsyaḥ | tenoktaṃ-ahaṃ tāvaj-jalāśayāntaraṃ gacchāmi | ity uktvā sa hradāntaraṃ gataḥ | apareṇa pratyutpannamati-nāmnā mastyenābhihitam-bhaviṣyad-arthe pramāṇābhāvāt kutra mayā gantavyam ? tad utpanne yathā-kāryaṃ tad anuṣṭheyam | tathā coktam-

utpannām āpadaṃ yas tu samādhatte sa buddhimān |
vaṇijo bhāryayā jāraḥ pratyakṣe nihnuto yathā // Hit_4.7 //

yadbhaviṣyaḥ pṛcchati-katham etat ?

pratyutpannamatiḥ kathayati-

kathā 3

purā vikramapure samudradatto nāma vaṇig asti | tasya ratnaprabhā nāma gṛhiṇī sva-sevakena saha sadā ramate | yataḥ-

na strīṇām apriyaḥ kaścit priyo vāpi na vidyate |
gāvas tṛṇam ivāraṇye prārthayante navaṃ navam // Hit_4.8 //

athaikadā sā ratnaprabhā tasya sevakasya mukhe cumbanaṃ dadatī samudradattenāvalokitā | tataḥ sā bandhakī satvaraṃ bhartuḥ samīpaṃ matvāha-nātha ! etasya sevakasya mahatī nikṛtiḥ | yato 'yaṃ caurikāṃ kṛtvā karpūraṃ khādatīti | mayāsya mukham āghrāya jñātam | tathā coktam-

āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ catur-guṇā |
ṣaḍ-guṇo vyavasāyaś ca kāmāś cāṣṭaguṇaḥ smṛtaḥ // Hit_4.9 //

tac chrutvā sevakenāpi prakupyoktaṃ-nātha ! yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam ? yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati | tato 'sāv utthāya calitaḥ | sādhunā ca yatnāt prabodhya dhṛtaḥ | ato 'haṃ bravīmi-utpannām āpadam ity ādi |

--o)0(o--

tato yadbhaviṣyeṇoktam-

yad abhāvi na tad bhāvi bhāvi cen na tad anyathā |
iti cintā-viṣa-ghno 'yam agadaḥ kiṃ na pīyate // Hit_4.10 //

tataḥ prātar jālena baddhaḥ pratyutpannamatir mṛtavad ātmānaṃ sandarśya sthitaḥ | tato jālād apasārito yathāśakty utplutya gabhīraṃ nīraṃ praviṣṭaḥ | yadbhaviṣyaś ca dhīvaraiḥ prāpto vyāpāditaḥ | ato 'haṃ bravīmi-anāgata-vidhātā ca ity ādi | tad yathāham anyaṃ hradaṃ prāpnomi tathā kriyatām |

haṃsāv āhatuḥ-jalāśayāntare prāpte tava kuśalam | sthale gacchatas te ko vidhiḥ ?

kūrma āha-yathāhaṃ bhavadbhyāṃ sahākāśa-vartmanā yāmi, tathā vidhīyatām |

haṃsāv brūtaḥ-katham upāyaḥ sambhavati ?

kacchapo vadati-yuvābhyāṃ cañcu-dhṛtaṃ kāṣṭha-khaṇḍam ekaṃ mayā mukhenāvalambitavyam | tataś ca yuvayoḥ pakṣa-balena mayāpi sukhena gantavyam |

haṃsau brūtaḥ-sambhavaty eṣa upāyaḥ | kintu-

upāyaṃ cintayet prājño hy apāyam api cintayet |
paśyato baka-mūrkhasya nakulair bhakṣitāḥ sutāḥ // Hit_4.11 //

kūrmaḥ pṛcchati--katham etat ?

tau kathayataḥ- kathā 4

asty uttarā-pathe gṛdhrakūṭa-nāmni parvate mahān pippala-vṛkṣaḥ | tatrāneke bakā nivasanti | tasya vṛkṣasyādhastād vivare sarpas tiṣṭhati | sa ca bakānāṃ bālāpatyāni khādati | atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddha-bakenābhihitaṃ-bho evaṃ kuruta, yūyaṃ matsyān upādāya nakula-vivarād ārabhya sarpa-vivaraṃ yāvat-paṅkti-krameṇa ekaikaśo vikirata | tatas tad-āhāra-lubdhair nakulair āgatya sarpo draṣṭavyaḥ | svabhāva-dveṣād vyāpadayitavyaś ca | tathānuṣṭhite sati tad vṛttam |

atha nakulair vṛkṣopari baka-śāvakānāṃ rāvaḥ śrutaḥ | paścāt tad-vṛkṣam āruhya baka-śāvakāḥ khāditāḥ | ata āvāṃ brūvaḥ-upāyaṃ cintayan ity ādi |

āvābhyāṃ nīyamānaṃ tvām avalokya lokaiḥ kiṃcid vaktavyam eva | yadi tvam uttaraṃ dāsyasi, tadā tvan-maraṇam | tat sarvathaiva sthīyatām |

kūrmo vadati-kim aham aprājñaḥ ? nāham uttaraṃ dāsyāmi | na kim api mayā vaktavyam | tathānuṣṭhite tathā-vidhaṃ kūrmam ālokya sarve go-rakṣakāḥ paścād dhāvanti, vadanti ca-aho ! mahad āścaryam ! pakṣibhyāṃ kūrmo nīyate |

kaścid vadati-yady ayaṃ kūrmaḥ patati, tadātraiva paktvā khāditavyaḥ |

kaścid vadati-sarasas tīre dagdhvā khāditavyo 'yam |

kaścid vadati-gṛhaṃ nītvā bhakṣaṇīyaḥ | iti |

tad-vacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛta-pūrva-saṃskāraḥ prāha-yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca | ato 'haṃ bravīmi-suhṛdāṃ hita-kāmānām ity ādi |

atha praṇidhir bakas tatrāgatyovāca-deva ! prāg eva mayā nigaditaṃ durga-śodha hi pratikṣaṇaṃ kartavyam iti | tac ca yuṣmābhir na kṛtaṃ, tad-anavadhānasya phalam idam anubhūtam | durga-dāho meghavarṇena vāyasena gṛdhra-pratyuktena kṛtaḥ | rājā niḥśvasyāha-

praṇayād upakārād vā yo viśvasiti śatruṣu |
sa supta iva vṛkṣāgrāt patitaḥ pratibudhyate // Hit_4.12 //

atha praṇidhir uvāca-ito durgadāhaṃ vidhāya, yadā yato meghavarṇas tadā citravarṇena prasāditenoktam-ayaṃ meghavarṇo 'tra karpūra-dvīpa-rājye'bhiṣicyatām | tathā coktam-

kṛta-kṛtyasya bhṛtyasya kṛtaṃ naiva praṇāśayet |
phalena manasā vācā dṛṣṭyā cainaṃ praharṣayet // Hit_4.13 //

cakravāko brūte-deva ! śrutaṃ yat praṇidhiḥ kathayati ?

rājā prāha--tatas tataḥ ?

praṇidhir uvāca-tataḥ pradhāna-mantriṇā gṛdhreṇābhihitam-deva ! nedam ucitam | prasādāntaraṃ kim api kriyatām | yataḥ-

avicārayato yukti-kathanaṃ tuṣa-khaṇḍanam |
nīceṣūpakṛtaṃ rājan bālukāsv iva mūtritam // Hit_4.14 //

mahatām āspade nīcaḥ kadāpi na kartavyaḥ | tathā coktam-

nīcaḥ ślāghya-padaṃ prāpya svāminaṃ hantum icchati |
mūṣiko vyāghratāṃ prāpya muniṃ hantuṃ gato yathā // Hit_4.15 //

citravarṇaḥ pṛcchati--katham etat ?

mantrī kathayati- kathā 5

asti gautamasya maharṣes tapovane mahātapā nāma muniḥ | tatra tena āśrama-saṃnidhāne mūṣika-śāvakaḥ kāka-mukhād bhraṣṭo dṛṣṭaḥ | tato dayā-yuktena tena muniā nīvāra-kaṇaiḥ saṃvardhitaḥ | tato biḍālas taṃ mūṣikaṃ khāditum upadhāvati | tam avalokya mūṣikas tasya muneḥ kroḍe praviveśa | tato muninoktam-mūṣika ! tvaṃ mārjāro bhava | tataḥ sa biḍālaḥ kukkuraṃ dṛṣṭvā palāyate | tato muninoktaṃ-kukkurād bibheṣi, tvam eva kukkuro bhava | sa ca kukkuro vyāghrād bibheti tatas tena muninā kukkuro vyāghraḥ kṛtaḥ |

atha taṃ vyāghraṃ munir mūṣiko 'yam iti paśyati | atha taṃ muniṃ vyāghraṃ ca dṛṣṭvā sarve vadanti-anena muninā mūṣiko vyāghratāṃ nītaḥ | etac chrutvā sa-vyatho vyāghro 'cintayat-yāvad anena muninā sthīyate, tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ | tato muninā taj jñātvā-punar mūṣiko bhava ity uktvā mūṣika eva kṛtaḥ | ato 'haṃ bravīmi-nīcaḥ ślāghya-padaṃ prāpyety ādi // Hit_4.

--o)0(o--

aparaṃ ca, deva ! sukaram idam iti na mantavyam | śṛṇu-

bhakṣayitvā bahūn matsyān uttamādhama-madhyamān |
atilobhād bakaḥ paścān mṛtaḥ karkaṭaka-grahāt // Hit_4.16 //

citravarṇaḥ pṛcchati--katham etat ?

mantrī kathayati- kathā 6

asti mālava-viṣaye padmagarbhābhidhānaṃ saraḥ | tatraiko vṛddho bakaḥ sāmarthya-hīna udvignam ivātmānaṃ darśayitvā sthitaḥ | sa ca kenacit kulīraṇe dūrād eva dṛṣṭaḥ | pṛṣṭaś ca-kim iti bhavān atrāhāra-tyāgena tiṣṭhati ?

bakenoktam-matsyā mama jīvana-hetavaḥ | te kaivartair āgatya vyāpādayitavyā iti vārtā nagaropānte mayā śrutā | ato vartanābhāvād evāsman maraṇam upasthitam iti jñātvāhāre'py anādaraḥ kṛtaḥ | tato matsyair ālocitam-iha samaye tāvad upakāraka evāyaṃ lakṣyate | tad ayam eva yathā-kartavyaṃ pṛcchyatām | tathā coktam-

upakartrāriṇā sandhir na mitreṇāpakāriṇā |
upakārāpakāro hi lakṣyaṃ lakṣaṇam etayoḥ // Hit_4.17 //

matsyā ūcuḥ-bho baka ! ko 'tra asmākaṃ rakṣanopāyaḥ ?

bako brūte-asti rakṣaṇopāyo jalāśayāntarāśrayaṇam | tatrāham ekaikaśo yuṣmān nayāmi |

matsyā āhuḥ-evam astu | tato 'sau duṣṭa-bakas tān matsyān ekaikaśo nītvā khādati | anantaraṃ kulīras tam uvāca-bho baka ! mām api tatra naya | tato bako 'py apūrva-kulīra-māṃsārthī sādaraṃ taṃ nītvā sthale dhṛtavān | kulīro 'pi mastya-kaṇṭakākīrṇaṃ taṃ sthalam ālokyācintayat-hā hato 'smi manda-bhāgyaḥ | bhavatu idānīṃ samayocitaṃ vyavahariṣyāmi | yataḥ-

tāvad bhayena bhetavyaṃ yāvad bhayam anāgatam |
āgataṃ tu bhayaṃ dṛṣṭvā praharatvayam abhītivat // Hit_4.18 //

kiṃ ca-
abhiyukto yadā paśyen na kiñcid gatim ātmanaḥ |
yudhyamānas tadā prājño mriyate ripuṇā saha // Hit_4.19 //

ity ālocya sa kulīrakas tasya bakasya grīvāṃ ciccheda | atha sa bakaḥ pañcatvaṃ gataḥ | ato 'haṃ bravīmi-bhakṣayitvā bahūn matsyān ity ādi |

--o)0(o--

tataś citravarṇo 'vadat-śṛṇu tāvan mantrin ! mayaitad ālocitam | asti yad atrāvasthitenānena meghavarṇena rājñā yāvanti vastūni karpūra-dvīpasyottamāni tāvanty asmākam upanetavyāni | tenāsmābhir mahā-sukhena vindhyācale sthātavyam | dūradarśī vihasyāha-deva !

anāgatavatīṃ cintāṃ kṛtvā yas tu prahṛṣyati |
sa tiraskāram āpnoti bhagna-bhāṇḍo dvijo yathā // Hit_4.20 //

rājāha--katham etat ?

mantrī kathayati--- kathā 7

asti devī-koṭa-nāmni nagare devaśarmā nāma brāhmaṇaḥ | tena mahāviṣuvat-saṅkrāntyāṃ saktupūrṇaśarāva ekaḥ prāptaḥ | tatas tam ādāyāsau kumbhakārasya bhāṇḍapūrṇa-maṇḍapaika-deśe raudreṇākulitaḥ suptaḥ | tataḥ saktu-rakṣārthaṃ haste daṇḍam ekam ādāyācintayat-adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi, tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais tad-dhanaiḥ punaḥ punaḥ pūrga-vastrādim upakrīya, vikrīya lakṣa-saṅkhyāni dhanāni kṛtvā, vivāha-catuṣṭayaṃ kariṣyāmi | anantaraṃ tāsu sva-patnīṣu yā rūpa-yauvanavatī tasyām adhikānurāgaṃ kariṣyāmi | sapatnyo yadā dvandvaṃ kariṣyāmi, tadā kopākulo 'haṃ tāḥ sarvā laguḍena tāḍayiṣyāmīty abhidhāya tena laguḍaḥ prakṣiptaḥ | tena saktuśarāvaś cūrṇito bhāṇḍāni ca bahūni bhagnāni | tatas tena śabdenāgatena kumbhakāreṇa tathā-vidhāni bhāṇḍāny avalokya, brāhmaṇas tiraskṛto maṇḍapād bahiṣkṛtaś ca | ato 'haṃ bravīmi - anāgatavatīṃ cintām ity ādi |

--o)0(o--

tato rājā rahasi gṛdhram uvāca-tāta ! yathā kartavyaṃ tathopadiśa |

gṛdhro brūte-

madoddhatasya nṛpateḥ prakīrṇasyeva dantinaḥ |
gacchanty unmārga-yātasya netāraḥ khalu vācyatām // Hit_4.21 //

śṛṇu deva ! kim asmābhir bala-darpād durgaṃ bhagnam ? uta tava pratāpādhiṣṭhitenopāyena ?

rājāha-bhavatām upāyena |

gṛdhro brūte-yady asmad-vacanaṃ kriyate, tadā sva-deśe gamyatām | anyathā varṣā-kāle prāpte punas tulya-balena vigrahe saty asmākaṃ para-bhūmiṣṭhānāṃ sva-deśa-gamanam api durlabhaṃ bhaviṣyati | tat-sukha-śobhārthaṃ sandhāya gamyatām | durgaṃ bhagnaṃ, kīrtiś ca labdheva | mama saṃmataṃ tāvad etat | yataḥ-

yo hi dharmaṃ puraskṛtya hitvā bhartuḥ priyāpriye |
apriyāṇy āha pathyāni tena rājā sahāyavān // Hit_4.22 //

anyac ca-
suhṛd-balaṃ tathā rājyam ātmānaṃ kīrtim eva ca |
yudhi sandehadolāsthaṃ ko hi kuryād abāliśaḥ // Hit_4.23 //

aparaṃ ca-
sandhim icchet samenāpi sandigdho vijayo yudhi |
nahi saṃśayitaṃ kuryād ity uvāca bṛhaspatiḥ // Hit_4.24 //

api ca-
yuddhe vināśo bhavati kadācid ubhayor api |
sundopa-sundāv anyonyaṃ naṣṭau tulya-balau na kim // Hit_4.25 //

rājovāca--katham etat ?

mantrī kathayati-

kathā 8

purā daityau sahodarau sundopasunda-nāmānau mahatā kāya-kleśena trailokya-rājya-kāmanayā cirāc candra-śekharam ārādhitavantau | tatas tayor bhagavān parituṣṭaḥ san varaṃ varayatam ity uvāca | anantaraṃ tayoḥ kaṇṭhādhiṣṭhitāyāḥ sarasvatyāḥ prabhāvāt tāv anyad vaktu-kāmāv anyad-abhihitavantau-yady āvayor bhavān parituṣṭas tadā sva-priyāṃ pārvatīṃ parameśvaro dadātu |

atha bhagavatā kruddhena varadānasyāvaśyakatayā, vicāra-mūḍhayoḥ pārvatī pradattā | tatas tasyā rūpa-lāvaṇya-lubdhābhyāṃ, jagad-ghātibhyāṃ masasotsukābhyāṃ, pāpa-timirābhyām, mamety anyonyaṃ kalahāyamānābhyāṃ, pramāṇa-puruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ, sa eva bhaṭṭārako vṛddha-dvija-rūpaḥ samāgatya tatropasthitaḥ | anantaraṃ-āvābhyām iyaṃ sva-bala-labdhā, kasyeyam āvayor bhavati iti brāhmaṇam apṛcchatām | brāhmaṇo brūte-

jñāna-śreṣṭho dvijaḥ pūjyaḥ kṣatriyo balavān api |
dhana-dhānyādhiko vaiśyaḥ śūdras tu dvija-sevayā // Hit_4.26 //

tad yuvāṃ kṣātra-dharmānugau | yudda eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonya-tulya-vīryau, sama-kālam anyonya-ghātena vināśam upāgatau | ato 'haṃ bravīmi-sandhim icchet samenāpi ity ādi |

--o)0(o--

rājāha-tat prāg eva kiṃ nedam upadiṣṭaṃ bhavadbhiḥ ?

mantrī brūte-tadā mad-vacanaṃ kim avasāna-paryantaṃ śrutaṃ bhavadbhiḥ ? tadāpi mama saṃmatyā nāyaṃ vigrahārambhaḥ | yataḥ-sādhu-guṇa-yukto 'yaṃ hiraṇyagarbho na vigrāhyaḥ | tathā coktaṃ-

satyārthau dhārmiko 'nāryo bhrātṛ-saṅhātavān balī |
aneka-yuddha-vijayī sandheyāḥ sapta kīrtitāḥ // Hit_4.27 //

satyo 'nupālayan satyaṃ sandhito naiti vikriyām |
prāṇa-bādhe'pi suvyaktam āryo nāyāty anārthatām // Hit_4.28 //

dhārmikasyābhiyuktasya sarva eva hi yudhyate |
prajānurāgād dharmāc ca duḥkhocchedyo hi dhārmikaḥ // Hit_4.29 //

sandhiḥ kāryo 'py anāryeṇa vināśe samupasthite |
vinā tasyāśrayeṇāryo na kuryāt kāla-yāpanam // Hit_4.30 //

saṃhatatvād yathā veṇur niviḍaiḥ kaṇṭakair vṛtaḥ |
na śakyate samucchettuṃ bhrātṛ-saṅghātavāṃs tathā // Hit_4.31 //

balinā saha yoddhavyam iti nāsti nidarśanam |
prativātaṃ na hi ghanaḥ kadācid upasarpati // Hit_4.32 //

jamadagneḥ sutasyeva sarvaḥ sarvatra sarvadā |
aneka-yuddha-jayinaḥ pratāpād eva bhajyate // Hit_4.33 //

aneka-yuddha-vijayī sandhānaṃ yasya gacchati |
tat-pratāpena tasyāśu vaśam āyānti śatravaḥ // Hit_4.34 //

tatra tāvad bahubhir guṇair upetaḥ sandheyo 'yaṃ rājā | cakravāko 'vadat-praṇidhe ! sarvam avagatam | vraja | punar āgamiṣyasi |

atha rājā hiraṇyagarbhaś cakravākaṃ pṛṣṭhavān-mantrin ! asandheyāḥ kati ? tān śrotum icchāmi | mantrī brūte-deva ! kathayāmi | śṛṇu-

bālo vṛddho dīrgha-rogī tathājñāti-bahiṣkṛtaḥ |
bhīruko bhīruka-jano lubdho lubdha-janas tathā // Hit_4.35 //

virakta-prakṛtiś caiva viṣayeṣv atisaktimān |
aneka-citta-mantras tu deva-brāhmaṇa-nindakaḥ // Hit_4.36 //

daivopahatakaś caiva tathā daiva-parāyaṇaḥ |
durbhikṣa-vyasanopeto bala-vyasana-saṅkulaḥ // Hit_4.37 //

adeśastho bahu-ripur yuktaḥ kālena yaś ca na |
satya-dharma-vyapetaś ca viṃśatiḥ puruṣā amī // Hit_4.38 //

etaiḥ sandhiṃ na kurvīta vigṛhṇīyāt tu kevalam |
ete vigṛhyamāṇā hi kṣipraṃ yānti ripor vaśam // Hit_4.39 //

bālasyālpa-prabhāvatvān na loko yoddhum icchati |
yuddhāyuddha-phalaṃ yasmāj jñātuṃ śakto na bāliśaḥ // Hit_4.40 //

utsāha-śakti-hīnatvād vṛddho dīrghāmayas tathā |
svair eva paribhūyete dvāv apy etāv asaṃśayam // Hit_4.41 //

sukha-cchedyo hi bhavati sarva-jñāti-bahiṣkṛtaḥ |
ta evainaṃ vinighnanti jñātayas tv ātma-sātkṛtāḥ // Hit_4.42 //

bhīrur yuddha-parityāgāt svayam eva praṇaśyati |
tathaiva bhīru-puruṣaḥ saṅgrāme tair vimucyate // Hit_4.43 //

lubdhasyāsaṃvibhāgitvān na yudhyante'nujīvinaḥ |
lubdhānujīvī tair eva dāna-bhinnair nihanyate // Hit_4.44 //

santy ajyate prakṛtibhir virakta-prakṛtir yudhi |
sukhābhiyojyo bhavati viṣayev atisaktimān // Hit_4.45 //

aneka-citta-mantras tu dveṣyo bhavati mantriṇām |
anavasthita-cittatvāt karyataḥ sa upekṣyate // Hit_4.46 //

sadādharma-balīyastvād deva brāhmaṇa-nindakaḥ |
viśīryate svayaṃ hy eṣa daivopahatakas tathā // Hit_4.47 //

sampatteś ca vipatteś ca daivam eva hi kāraṇam |
iti daivaparo dhyāyann ātmanā na viceṣṭate // Hit_4.48 //

durbhikṣa-vyasanī caiva svayam eva viṣīdati |
bala-vyasana-saktasya yoddhuṃ śaktir na jāyate // Hit_4.49 //

adeśa-stho hi ripuṇā svalpakenāpi hanyate |
grāho 'lpīyān api jale jalendram api karṣati // Hit_4.50 //

bahu-śatrus tu santrastaḥ śyena-madhye kapotavat |
yenaiva gacchati pathā tenaivāśu vipadyate // Hit_4.51 //

akāla-yukta-sainyas tu hanyate kāla-yodhinā |
kauśikena hata-jyotir niśītha iva vāyasaḥ // Hit_4.52 //

satya-dharma-vyapetena sandadhyān na kadācana |
sa sandhito 'py asādhutvād acirād yāti vikriyām // Hit_4.53 //

aparam api kathayāmi-sandhi-vigraha-yānāsana-saṃśraya-dvaidhī-bhāvāḥ ṣāḍguṇyam | karmaṇām ārambhopāyaḥ | puruṣa-dravya-sampat | deśa-kāa-vibhāgaḥ | vinipāta-pratīkāraḥ | kārya-siddhiś ceti pañcāṅgo mantraḥ | sāma-dāna-bheda-daṇḍāś catvāra upāyāḥ | utsāha-śaktiḥ, mantra-śaktiḥ, prabhu- śaktiś ceti śakti-trayam | etat sarvam ālocya nityaṃ vijigīṣavo bhavanti mahāntaḥ | yataḥ-

yā hi prāṇa-parityāga-mūlyenāpi na labhyate |
sā śrīr nītividaṃ paśya cañcalāpi pradhāvati // Hit_4.54 //

yathā coktaṃ-

vittaṃ sadā yasya samaṃ vibhaktaṃ
gūḍhaś caraḥ saṃnibhṛtaś ca mantraḥ |
nacāpriyaṃ prāṇiṣu yo bravīti
sa sāgarāntāṃ pṛthivīṃ praśāsti // Hit_4.55 //

kintu deva yadyapi mahā-mantriṇā gṛdhreṇa sandhānam upanyastaṃ, tathāpi tena rājñā samprati bhūta-jaya-darpān na mantavyam | deva ! tad evaṃ kriyatāṃ | siṃhala-dvīpasya mahābalo nāma sāraso rājāsman-mitraṃ jambudvīpe kopaṃ janayatu | yataḥ-

suguptim ādhāya susaṃhatena
balena vīro vicarann arātim |
santāpayed yena samaṃ sutaptas
taptena sandhānam upaiti taptaḥ // Hit_4.56 //

rājñā evam astv iti nigadya vicitra-nāmā bakaḥ sugupta-lekhaṃ dattvā siṃhala-dvīpaṃ prahitaḥ |

atha praṇidhiḥ punar āgatyovāca-deva ! śrūyatāṃ tāvat tatratya-prastāvaḥ |

evaṃ tatra gṛdhreṇoktam-deva ! meghavarṇas tatra ciram uṣitaḥ | sa vetti kiṃ sandheya-guṇa-yukto hiraṇyagarbho rājā, na vā ? iti |

tato 'sau meghavarṇaś citravarṇena rājñā samāhūya pṛṣṭaḥ-vāyasa ! kīdṛśo hiraṇyagarbho rājā ? cakravāko mantrī vā kīdṛśaḥ ?

vāyasa uvāca-deva ! sa hiraṇyagarbho rājā yudhiṣṭhira-samo mahāśayaḥ satya-vāk | cakravāka-samo mantrī na kvāpy avalokyate |

rājāha-yady evaṃ tadā katham asau tvayā vañcitaḥ ?

vihasya meghavarṇaḥ prāha-deva !

viśvāsa-pratipannānāṃ vañcane kā vidagdhatā |
aṅkam āruhya suptaṃ hi hatvā kiṃ nāma pauruṣam // Hit_4.57 //

śṛṇu deva ! tena mantriṇāhaṃ prathama-darśane evaṃ vijñātaḥ, kintu mahāśayo 'sau rājā, tena mayā vipralabdhaḥ | tathā coktam-

ātmaupamyena yo vetti durjanaṃ satya-vādinam |
sa tathā vañcyate dhūrtair brāhmaṇāś chāgato yathā // Hit_4.58 //

rājovāca-katham etat ?

meghavarṇaḥ kathayati- kathā 9

asti gautamasyāraṇye prastuta-yajñaḥ kaścid brāhmaṇaḥ | sa ca yajñārthaṃ grāmāntarāc chāgam upakrīya, skandhe nītvā, gaccha dhūrta-trayeṇāvalokitaḥ | tatas te dhūrtāḥ-yady eṣa chāgaḥ kenāpy upāyena labhyate, tadā mati-prakarṣo bhavatīti samālocya, vṛkṣa-traya-tale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ |

tatraikena dhūrtena gacchan sa brāhmaṇo 'bhihitaḥ-bho brāhmaṇa ! kim iti tvayā kukkuraḥ skandhenohyate |

vipreṇoktaṃ-nāyaṃ śvā, kintu yajña-cchāgaḥ |

athāntara-sthitenānyena dhūrtena tathaivoktam | tad ākarṇya brāhmaṇaś chāgaṃ bhūmau nidhāya muhur nirīkṣya, punaḥ skandhe kṛtvā dolāyamāna-matiś calitaḥ | yataḥ-

matir dolāyate satyaṃ satām api khaloktibhiḥ |
tābhir viśvāsitaś cāsau mriyate citrakarṇavat // Hit_4.59 //

rājāha--katham etat ?

sa kathayati- kathā 10

asti kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ | tasya sevakās trayaḥ kāko vyāghro jambukaś ca | atha tair bhramadbhiḥ sārtha-bhraṣṭaḥ kaścid uṣṭro dṛṣṭaḥ | pṛṣṭaś ca-kuto bhavān āgataḥ sārthād bhraṣṭaḥ ?

sa cātma-vṛttāntam akathayat | tatas tair nītvā siṃhāyāsau samarpitaḥ | tena cābhaya-vācaṃ dattvā, citrakarṇa iti nāma kṛtvā sthāpitaḥ |

atha kadācit siṃhasya śarīra-vaikalyād bhūri-vṛṣṭi-kāraṇāc cāhāram alabhamānās te vyagrā babhūvuḥ | tatas tair ālocitam | citrakarṇam eva yathā svāmī vyāpādayati tathānuṣṭhīyatām | kim anena kaṇṭaka-bhujāsmākam ?

vyāghra uvāca-svāminābhaya-vācaṃ dattvānugṛhīto 'yaṃ, tat katham evaṃ sambhavati ?

kāko brūte-iha samaye parikṣīṇaḥ svāmī pāpam api kariṣyati | yataḥ-

tyajet kṣudhārtā mahilā svaputraṃ
khādet kṣudhārtā bhujagī svamaṇḍam |
bubhukṣitaḥ kiṃ na karoti pāpaṃ
kṣīṇā narā niṣkaruṇā bhavanti // Hit_4.60 //

anyac ca-
mattaḥ pramattaś conmattaḥ śrāntaḥ kruddho bubhukṣitaḥ |
lubdho bhīrus tvarā-yuktaḥ kāmukaś ca na dharma-vit // Hit_4.61 //

iti sañcintya sarve siṃhāntikaṃ jagmuḥ | siṃhenoktam-āhārārthaṃ kiñcit prāptam ?

tair uktam-deva ! yatnād api prāptaṃ kiñcit ?

siṃhenoktaṃ-ko 'dhunā jīvanopāyaḥ ?

kāko vadati-deva ! svādhīnāhāra-parityāgāt sarva-nāśo 'yam upasthitaḥ ?

siṃhenoktam-atrāhāraḥ kaḥ svādhīnaḥ ?

kākaḥ karṇe kathayati-citrakarṇa iti | siṃho bhūmiṃ spṛṣṭvā karṇau spṛśati | abravīc ca-abhaya-vācaṃ dattvā dhṛto 'yam asmābhiḥ | tat katham evaṃ sambhavati ? tathā hi-

na bhūta-dānaṃ na suvarṇa-dānaṃ
na go-pradānaṃ na tathānna-dānam |
yathā vadantīha mahā-pradānaṃ
sarveṣu dāneṣv abhaya-pradānam // Hit_4.62 //

anyac ca-
sarva-kāma-samṛddhasya aśvamedhasya yat phalam |
tat-phalaṃ labhate samyag rakṣite śaraṇāgate // Hit_4.63 //

kāko brūte-nāsau svāminā vyāpādayitavyaḥ | kintv asmābhir eva tathā kartavyaṃ, yathāsau sva-deha-dānam aṅgīkaroti |

siṃhas tac chrutvā tūṣṇīṃ sthitaḥ | tato 'sau labdhāvakāśaḥ kūṭaṃ kṛtvā sarvān ādāya siṃhāntikaṃ gataḥ | atha kākenoktaṃ-deva ! yatnād apy āhāro na prāptaḥ | anekopavāsa-kliṣṭaś ca svāmī | tad idānīṃ madīya-māṃsam upabhujyatām | yataḥ-

svāmi-mūlā bhavanty eva sarvāḥ prakṛtayaḥ khalu |
samūleṣv api vṛkṣeṣu prayatnaḥ saphalo nṛṇām // Hit_4.64 //

siṃhenoktaṃ-bhadra ! varaṃ prāṇa-parityāgo, na punar īdṛśe karmaṇi pravṛttiḥ |

jambukenāpi tathoktam | tataḥ siṃhenoktaṃ-maivam |

atha vyāghreṇoktaṃ-mad-dehena jīvatu svāmī |

siṃhenoktaṃ-na kadācid evam ucitam |

atha citrakarṇo 'pi jāta-viśvāsas tathaivātma-deha-dānam āha-tatas tad-vacanāt tena vyāghreṇāsau kukṣiṃ vidārya vyāpāditaḥ | sarvair bhakṣitaś ca | ato 'haṃ bravīmi-matir dolāyate satyam ity ādi |

tatas tṛtīya-dhūrta-vacanaṃ śrutvā, sva-mati-bhramaṃ niścitya chāgaṃ tyaktvā, brāhmaṇaḥ snātvā gṛhaṃ yayau | chāgaś ca tair dhūrtair nītvā bhakṣitaḥ | ato 'haṃ bravīmi-ātmaupamyena yo vettīty ādi |

rājāha-meghavarṇa ! kathaṃ śatru-madhye tvayā suciram uṣitam ? kathaṃ vā teṣām anunayaḥ kṛtaḥ ?

meghavarṇa uvāca-deva ! svāmi-kāryārthitayā sva-prayojana-vaśād vā kiṃ kiṃ na kriyate ? paśya-

loko vahati kiṃ rājan na mūrdhnā dagdhum indhanam |
kṣālayanty api vṛkṣāṅghriṃ nadī-velā nikṛntati // Hit_4.65 //

tathā coktam-
skandhenāpi vahec chatrūn kāryam āsādya buddhimān |
yathā vṛddhena sarpeṇa maṇḍūkā vinipātitāḥ // Hit_4.66 //

rājāha-katham etat ?

meghavarṇaḥ kathayati- kathā 11

asti jīrṇodyāne manda-viṣo nāma sarpaḥ | so 'tijīrṇatayā svāhāram apy anveṣṭum akṣamaḥ saras-tīre patitvā sthitaḥ | tato dūrād eva kenacin maṇḍūkena dṛṣṭaḥ, pṛṣṭaś ca-kim iti tvām āhāraṃ nānviṣyati ?

sarpo 'vadat-gaccha bhadra ! kiṃ te mama manda-bhāgyasya vṛttānta-praśnena ? tataḥ sañjāta-kautukaḥ sa ca bhekaḥ sarvathā kathyatām ity āha | sarpo 'py āha-bhadra ! pura-vāsinaḥ śrotriyasya kauṇḍinyasya putro viṃśati-varṣa-deśīyaḥ sarva-guṇa-sampanno durdaivān mayā nṛśaṃsena daṣṭaḥ | tatas taṃ suśīla-nāmānaṃ putraṃ mṛtam avalokya, śokena mūrcchitaḥ kauṇḍinyaḥ pṛthivyāṃ luloṭha | anantaraṃ brahmapura-vāsinaḥ sarve bāndhavās tatrāgatyopaviṣṭāḥ | tathā coktam-

utsave vyasane yuddhe durbhikṣe rāṣṭra-viplave |
rāja-dvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ // Hit_4.67 //

tatra kapilo nāma snātako 'vadat-are kauṇḍinya ! mūḍho 'si yenaivaṃ vilapasi | śṛṇu-

kroḍīkaroti prathamaṃ yadā jātam anityatā |
dhātrīva jananī paścāt tadā śokasya kaḥ kramaḥ // Hit_4.68 //

tathā ca-
kva gatāḥ pṛthivī-pālāḥ sa-sainya-bala-vāhanāḥ |
viyoga-sākṣiṇī yeṣāṃ bhūmir adyāpi tiṣṭhati // Hit_4.69 //

tathā ca-
jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca |
adya vābda-śatānte vā mṛtyur vai prāṇināṃ dhruvaḥ // Hit_4.70 //

aparaṃ ca-
kāyaḥ saṃnihitāpāyaḥ sampadaḥ padam āpadām |
samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram // Hit_4.71 //

pratikṣaṇam ayaṃ kāyaḥ kṣīyamāṇo na lakṣyate |
āmakumbha ivāmbhaḥ-stho viśīrṇaḥ san vibhāṣyate // Hit_4.72 //

āsannataratāmeti mṛtyur jantor dine dine |
āghātaṃ nīyamānasya vadhyasyeva pade pade // Hit_4.73 //

yataḥ-
anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravya-sañcayaḥ |
aiśvaryaṃ priya-saṃvāso muhyet tatra na paṇḍitaḥ // Hit_4.74 //

yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau |
sametya ca vyapeyātāṃ tadvad bhūta-samāgamaḥ // Hit_4.75 //

yathā hi pathikaḥ kaścic chāyām āśritya tiṣṭhati |
viśramya ca punar gacched tadvad bhūta-samāgamaḥ // Hit_4.76 //

anyac ca-
pañcabhir nirmite dehe pañcatvaṃ ca punar gate |
svāṃ svāṃ yonim anuprāpte tatra kā paridevanā // Hit_4.77 //

yāvataḥ kurute jantuḥ sambandhān manasaḥ priyān |
tāvanto 'sya nikhanyante hṛdaye śoka-śaṅkavaḥ // Hit_4.78 //

nāyam atyanta-saṃvāso labhyate yena kenacit |
api svena śarīreṇa kim utānyena kenacit // Hit_4.79 //

api ca-
saṃyogo hi viyogasya saṃsūcayati sambhavam |
anatikramaṇīyasya janma mṛtyor ivāgamam // Hit_4.80 //

āpāta-ramaṇīyānāṃ saṃyogānāṃ priyaiḥ saha |
apathyānām ivānnānāṃ pariṇāmo hi dāruṇaḥ // Hit_4.81 //

aparaṃ ca-
vrajanti na nivartante srotāṃsi saritāṃ yathā |
āyur ādāya martyānāṃ tathā rātry-ahanī sadā // Hit_4.82 //

sukhāsvāda-paro yas tu saṃsāre sat-samāgamaḥ |
sa viyogāvasānatvād duḥkhānāṃ dhuri yujyate // Hit_4.83 //

ata eva hi necchanti sādhavaḥ sat-samāgamam |
yad-viyogāsi-lūnasya manaso nāsti bheṣajam // Hit_4.84 //

sukṛtāny api karmāṇi rājabhiḥ sagarādibhiḥ |
atha tāny eva karmāṇi te cāpi pralayaṃ gatāḥ // Hit_4.85 //

saṃcintya saṃcintya tam ugra-daṇḍaṃ
mṛtyuṃ manuṣyasya vicakṣaṇasya |
varṣāmbu-siktā iva carma-bandhāḥ
sarve prayatnāḥ śithilībhavanti // Hit_4.86 //

yām eva rātriṃ prathamām upaiti
garbhe nivāsaṃ naravīra lokaḥ |
tataḥ prabhṛty askhalita-prayāṇaḥ
sa pratyahaṃ mṛtyu-samīpam eti // Hit_4.87 //

ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam |
śoko dineṣu gacchatsu vardhatām apayāti kim // Hit_4.88 //

tad bhadra ! tad ātmānam anusandhehi | śoka-carcāṃ ca parihara, yataḥ-

akāṇḍa-pāta-jātānām astrāṇāṃ marma-bhedinām |
gāḍha-śoka-prahārāṇām acintaiva mahauṣadham // Hit_4.89 //

tatas tad-vacanaṃ niśamya, prabuddha iva kauṇḍinya utthāyābravīt | tad alam idānīṃ gṛha-naraka-vāsena vanam eva gacchāmi | kapilaḥ punar āha-

vane'pi doṣāḥ prabhavanti rāgiṇāṃ
gṛhe'pi pañcendriya-nigrahas tapaḥ |
akutsite karmaṇi yaḥ pravartate
trivṛtta-rāgasya gṛhaṃ tapovanam // Hit_4.90 //

yataḥ-
duḥkhito 'pi cared dharmaṃ yatra kutrāśrame rataḥ |
samaḥ sarveṣu bhūteṣu na liṅgaṃ dharma-kāraṇam // Hit_4.91 //

uktaṃ ca-
vṛtty-arthaṃ bhojanaṃ yeṣāṃ santānārthaṃ ca maithunam |
vāk satya-vacanārthāya durgāṇy api taranti te // Hit_4.92 //

tathā hi-

ātmā nadī saṃyam apuṇya-tīrthā
satyodakā śīla-taṭā dayormiḥ |
tatrābhiṣekaṃ kuru pāṇḍu-putra !
na vāriṇā śuṣyati cāntarātmā // Hit_4.93 //

viśeṣataś ca-
janma-mṛtyu-jarā-vyādhi-vedanābhir upadrutam |
saṃsāram imam utpannam asāraṃ tyajataḥ sukham // Hit_4.94 //

yataḥ-
duḥkham evāsti na sukhaṃ yasmāt tad upalakṣyate |
duḥkhārtasya pratīkāre sukha-saṃjñā vidhīyate // Hit_4.95 //

kauṇḍinyo brūte-evam eva | tato 'haṃ tena śokākulena brāhmaṇena śapto, yad adyārabhya maṇḍūkānāṃ vāhanaṃ bhaviṣyatīti |

kapilo brūte-sampraty upadeśāsahiṣṇur bhavān | śokāviṣṭaṃ te hṛdayam | tathāpi kāryaṃ śṛṇu-

saṅgaḥ sarvātmanā tyājyaḥ sa cet tyaktuṃ na śakyate |
sa sadbhiḥ saha kartavyaḥ satāṃ saṅgo hi bheṣajam // Hit_4.96 //

anyac ca-
kāmaḥ sarvātmanā heyaḥ sa ced dhātuṃ na śakyate |
sva-bhāryāṃ prati kartavyaḥ saiva tasya hi bheṣajam // Hit_4.97 //

etac chrutvā sa kauṇḍinyaḥ kapilopadeśāmṛta-praśānta-śokānalo yathāvidhi daṇḍa-grahaṇaṃ kṛtavān | ato brāhmaṇa-śāpān maṇḍūkān voḍhum atra tiṣṭhāmi | anantaraṃ tena maṇḍūkena gatvā maṇḍūka-nāthasya jālapāda-nāmno 'gre tat kathitam | tato 'sāv āgatya maṇḍūka-nāthas tasya sarpasya pṛṣṭham ārūḍhavān | sa ca sarpas taṃ pṛṣṭhe kṛtvā citrapada-kramaṃ babhrāma |

paredyuś calitum asamarthaṃ taṃ maṇḍūka-nātham avadat-kim adya bhavān manda-gatiḥ ?

sarpo brūte-deva ! āhāra-virahād asamartho 'smi |

maṇḍūka-nātho 'vadat-asmād ājñayā maṇḍūkān bhakṣaya | tataḥ gṛhīto 'yaṃ mahā-prasāda ity uktvā kramaśo maṇḍūkān khāditavān | atha nirmaṇḍūkaṃ saro vilokya maṇḍūka-nātho 'pi tena khāditaḥ | ato 'haṃ bravīmi-skandhenāpi vahec chatrūn ity ādi | deva ! yātv idānīṃ purāvṛttākhyāna-kathanaṃ sarvathā sandheyo 'yaṃ hiraṇyagarbha-rājā sandhīyatām iti me matiḥ |

rājovāca-ko 'yaṃ bhavato vicāraḥ ? yato jitas tāvad ayam asmābhiḥ | tato yady asmat sevayā vasati, tad āstām | no ced vigṛhyatām |

atrāntare jambūdvīpād āgatya śukenoktaṃ-deva ! siṃhala-dvīpasya sāraso rājā samprati jambūdvīpam ākramyāvatiṣṭhate |

rājā sa-sambhramaṃ brūte-kiṃ kim ?

śukaḥ pūrvoktaṃ kathayati | gṛdhraḥ svagatam uvāca-sādhu re cakravāka mantrin ! sādhu !

rājā sa-kopam āha-āstāṃ tāvad ayaṃ gatvā tam eva sa-mūlam unmūlayāmi |

dūradarśī vihasyāha-

na śaran-meghavat kāryaṃ vṛthaiva ghana-garjitam |
parasyārtham anarthaṃ vā prakāśayati no mahān // Hit_4.98 //

aparaṃ ca-
ekadā na vigṛhṇīyād bahūn rājābhighātinaḥ |
sa-darpo 'py uragaḥ kīṭair bahubhir nāśyate dhruvam // Hit_4.99 //

deva ! kim ito vinā sandhānaṃ gamanam asti ? yatas tadāsmākaṃ paścāt prakopo 'nena kartavyaḥ | aparaṃ ca-

yo 'rtha-tattvam avijñāya krodhasyaiva vaśaṃ gataḥ |
sa tathā tapyate mūḍho brāhmaṇo nakulād yathā // Hit_4.100 //

rājāha--katham etat ?

dūradarśī kathayati- kathā 11

asty ujjayinyāṃ mādhavo nāma vipraḥ | tasya brāhmaṇī prasūtā, bālāpatyasya rakṣārthaṃ brāhmaṇam avasthāpya sthātuṃ gatā | atha brāhmaṇāya rājñaḥ pārvaṇa-śrāddhaṃ dātum āhvānam āgatam | tac chrutvā brāhmaṇo 'pi sahaja-dāridryād acintayat-yadi satvaraṃ na gacchāmi, tadānyā kaścic chrutvā śrāddhaṃ grahīṣyati | yataḥ-

ādeyasya pradeyasya kartavyasya ca karmaṇaḥ |
kṣipram akriyamāṇasya kālaḥ pibati tad-rasam // Hit_4.101 //

kintu bālākasyātra rakṣako nāsti | tat kiṃ karomi ? yātu, cira-kāla-pālitam imaṃ nakulaṃ putra-nirviśeṣaṃ bālaka-rakṣāyāṃ vyavasthāpya gacchāmi | tathā kṛtvā gataḥ | tatas tena nakulena bālaka-samīpam āgacchan kṛṣṇa-sarpo dṛṣṭo vyāpādya kopāt khaṇḍaṃ khaṇḍaṃ kṛtvā bhakṣitaś ca | tato 'sau nakulo brāhmaṇam āyāntam avalokya rakta-vilipta-mukha-padaḥ satvaram upagamya tac-caraṇayor luloṭha | tataḥ sa vipras tathā-vidhaṃ dṛṣṭvā mama bālako 'nena khādita ity avadhārya nakulaḥ vyāpāditavān | anantaraṃ yāvad upasṛtyāpatyaṃ paśyati brāhmaṇas tāvad bālakaḥ susthaḥ svapiti sarpaś ca vyāpāditas tiṣṭhati | tatas tam upakārakaṃ nakulaṃ nirīkṣya, bhāvita-cetāḥ sa brāhmaṇaḥ paraṃ viṣādam agamat | ato 'haṃ bravīmi-yo 'rtha-tattvam avijñāya ity ādi | aparaṃ ca-

kāmaḥ krodhas tathā lobho harṣo māno madas tathā |
ṣaḍ-vargam utsṛjed enaṃ tasmiṃs tyakte sukhī nṛpaḥ // Hit_4.102 //

rājāha-mantrin ! eṣa te niścayaḥ ?

mantrī brūte-evam eva | yataḥ-

smṛtis tat-paratārtheṣu vitarko jñāna-niścayaḥ |
dṛḍhatā mantra-guptiś ca mantriṇaḥ paramo guṇaḥ // Hit_4.103 //

tathā ca-

sahasā vidadhīta na kriyām
avivekaḥ paramāpadāṃ padam |
vṛṇute hi vimṛśya kāriṇaṃ
guṇa-lubdhāḥ svayam eva sampadaḥ // Hit_4.104 //

tad deva ! yadīdānīm asmad-vacanaṃ kriyate, tadā sandhāya gamyatām | yataḥ-

yadyapy upāyāś catvāro nirdiṣṭāḥ sadhya-sādhane |
saṅkhyā-mātraṃ phalaṃ teṣāṃ siddhiḥ sāmni vyavasthitā // Hit_4.105 //

rājāha-katham evaṃ satvaraṃ sambhāvyate ?

mantrī brūte-deva ! satvaraṃ bhaviṣyati | yataḥ-

mṛd-ghaṭavat sukha-bhedyo
duḥsandhānaś ca durjano bhavati |
sujanas tu kanaka-ghaṭavad
durbhedyaś cāśu sandheyaḥ // Hit_4.106 //

ajñaḥ sukham ārādhyaḥ sukhataram ārādhyate viśeṣajñaḥ |
jñāna-lava-durvidagdhaṃ brahmāpi naraṃ na rañjayati // Hit_4.107 //

karmānumeyāḥ sarvatra parokṣa-guṇa-vṛttayaḥ |
tasmāt parokṣa-vṛttīnāṃ phalaiḥ karma vibhāvayet // Hit_4.108 //

rājāha-alam uttarottareṇa, yathābhipretam anuṣṭhīyatām | etan mantrayitvā gṛdhro mahāmantrī-tatra yathārhaṃ kartavyam ity uktvā durgābhyantaraṃ calitaḥ | tataḥ praṇidhi-bakenāgatya rājñī hiraṇyagarbhasya niveditaṃ-deva ! sandhi-kartuṃ mahāmantrī gṛdhro 'smat-samīpam āgacchati |

rājahaṃso brūte-mantrin ! punar abhisandhinā kenacid atrāgamanam |

sarvajño vihasyāha-deva ! na śaṅkāspadam etat | yato 'sau mahāśayo dūradarśī | athavā sthitir iyaṃ manda-matīnāṃ, kadācic chaṅkaiva na kriyate, kadācit sarvatra śaṅkā | tathā hi-

sarasi bahuśas tārācchāyekṣaṇāt parivañcitaḥ
kumuda-viṭapānveṣī haṃso niśāsvavicakṣaṇaḥ |
na daśati punas tārāśaṅkī divāpi sitotpalaṃ
kuhuka-cakito lokaḥ satye'py apāyam apekṣate // Hit_4.109 //

durjana-dūṣita-manasaḥ sujaneṣv api nāsti viśvāsaḥ |
bālaḥ pāyasa-dagdho dadhy api phūtkṛtya bhakṣayati // Hit_4.110 //

tad deva ! yathā-śakti tat-pūjārthaṃ ratnopahārādi-sāmagrī susajjīkriyatām | tathānuṣṭhite sati sa gṛdhro durga-dvārāc cakravākeṇopagamya, satkṛtyānīya rāja-darśanaṃ kārito dattāsane copaviṣṭaḥ | cakravāka uvāca-mantrin ! yuṣmad-āyattaṃ sarvaṃ svecchayopabhujyatām idaṃ rājyam æ

rājahaṃso brūte-evam eva |

dūradarśī kathayati-evam evaitat | kintv idānīṃ bahu-prapañca-vacanaṃ niṣparyojanam | yataḥ-

lubdham arthena gṛhṇīyāt stabdham añjali-karmaṇā |
mūrkhaṃ chandānurodhena yāthātathyena paṇḍitam // Hit_4.111 //

anyac ca-
sad-bhāvena haren mitraṃ sambhrameṇa tu bāndhavān |
strī-bhṛtyau dāna-mānābhyāṃ dākṣiṇyenetarān janān // Hit_4.112 //

tad idānīṃ sandhātuṃ gamyatām | mahā-pratāpaś citravarṇo rājā |

cakravāko brūte-yathā sandhānaṃ kāryam | tad apy ucyatām |

rājahaṃso brūte-kati prakārāḥ sandhīnāṃ sambhavanti ?

gṛdhro brūte-kathayāmi śrūyatām-

balīyasābhiyuktas tu nṛpo nānya-pratikriyaḥ |
āpannaḥ sandhim anvicchet kurvāṇaḥ kāla-yāpanam // Hit_4.113 //

kapāla upahāraś ca santānaḥ saṃgatas tathā |
upanyāsaḥ pratīkāraḥ saṃyogaḥ puruṣāntaraḥ // Hit_4.114 //

adṛṣṭa-nara ādiṣṭa ātmāmiṣa upagrahaḥ |
parikrayas tathocchinnas tathā ca para-dūṣaṇaḥ // Hit_4.115 //

skandhopaneyaḥ sandhiś ca ṣoḍaśaḥ parakīrtitaḥ |
iti ṣoḍaśakaṃ prāhuḥ sandhiṃ sandhi-vicakṣaṇāḥ // Hit_4.116 //

kapāla-sandhir vijñeyaḥ kevalaṃ sama-sandhikaḥ |
sampradānād bhavati ya upahāraḥ sa ucyate // Hit_4.117 //

santāna-sandhir vijñeyo dārikā-dāna-pūrvakaḥ |
sadbhis tu saṅgataḥ sandhir maitrī-pūrva udāhṛtaḥ // Hit_4.118 //

yāvad āyuḥ-pramāṇas tu samānārtha-prayojanaḥ |
sampattau vā vipattau vā kāraṇair yo na bhidyate // Hit_4.119 //

saṅgataḥ sandhir evāyaṃ prakṛṣṭatvāt suvarṇavat |
tathānyaiḥ sandhi-kuśalaiḥ kāñcanaḥ samudāhṛtaḥ // Hit_4.120 //

ātma-kāryasya siddhiṃ tu samuddiśya kriyeta yaḥ |
sa upanyāsa-kuśalair upanyāsa udāhṛtaḥ // Hit_4.121 //

mayāsyopakṛtaṃ pūrvaṃ mamāpy eṣa kariṣyati |
iti yaḥ kriyate sandhiḥ pratīkāraḥ sa ucyate // Hit_4.122 //

upakāraṃ karomy asya mamāpy eṣa kariṣyati |
ayaṃ cāpi pratīkāro rāma-sugṛīvayor iva // Hit_4.123 //

ekārthāṃ samyag uddiśya yātrāṃ yatra hi gacchataḥ |
susaṃhita-prayāṇas tu sandhiḥ saṃyoga ucyate // Hit_4.124 //

āvayor yodha-mukhyābhyāṃ mad-arthaḥ sādhyatām iti |
yasmin paṇaḥ prakriyate sa sandhiḥ puruṣāntaraḥ // Hit_4.125 //

tvayaikena madīyo 'rthaḥ samprasādhyas tv asāv iti |
yatra śatruḥ paṇaṃ kuryāt so 'dṛṣṭa-puruṣaḥ smṛtaḥ // Hit_4.126 //

yatra bhūmy-eka-deśena paṇena ripur ūrjitaḥ |
sandhīyate sandhi-vidbhiḥ sa cādiṣṭa udāhṛtaḥ // Hit_4.127 //

sva-sainyena tu sandhānam ātmādiṣṭa udāhṛtaḥ |
kriyate prāṇa-rakṣārthaṃ sarva-dānād upagrahaḥ // Hit_4.128 //

kośāṃśenārdha-kośena sarva-kośena vā punaḥ |
śiṣṭasya pratirakṣārthaṃ parikraya udāhṛtaḥ // Hit_4.129 //

bhuvāṃ sāravatīnāṃ tu dānād ucchinna ucyate |
bhūmy-uttha-phala-dānena sarveṇa para-bhūṣaṇaḥ // Hit_4.130 //

paricchinnaṃ phalaṃ yatra pratiskandhena dīyate |
skandhopaneyaṃ taṃ prāhuḥ sandhiṃ sandhi-vicakṣaṇāḥ // Hit_4.131 //

parasparopakāras tu maitrī sambandhakas tathā |
upahāraś ca vijñeyāś catvāraś caiva sandhayaḥ // Hit_4.132 //

eka evopahāras tu sandhir etan mataṃ hi naḥ |
upahārasya bhedās tu sarve'nye maitra-varjitāḥ // Hit_4.133 //

abhiyoktā balī yasmād alabdhvā na nivartate |
upahārād ṛte tasmāt saṃdhir anyo na vidyate // Hit_4.134 //

rājāha-bhavanto mahāntaḥ paṇḍitāś ca | tad atrāsmākaṃ yathā-kāryam upadiśyatām |

dūradarśī brūte-āḥ kim evam ucyate?

ādhi-vyādhi-parītāpād adya śvo vā vināśine |
ko hi nāma śarīrāya dharmāpetaṃ samācaret // Hit_4.135 //

jalāntaś candra-capalaṃ jīvitaṃ khalu dehinām |
tathā-vidham iti jñātvā śaśvat-kalyāṇam ācaret // Hit_4.136 //

vātābhra-vibhramam idaṃ vasudhādhipatyam
āpāta-mātra-madhuro viṣayopabhogaḥ |
prāṇās tṛṇāgra-jala-bindu-samāna-lolā
dharmaḥ sakhā param aho paraloka-yāne // Hit_4.137 //

mṛga-tṛṣṇā-samaṃ vīkṣya saṃsāraṃ kṣaṇa-bhaṅguram |
sajjanaiḥ saṅgataṃ kuryād dharmāya ca sukhāya ca // Hit_4.138 //

tan mama saṃmatena tad eva kriyatām | yataḥ-

aśvamedha-sahasraṃ ca satyaṃ ca tulayā dhṛtam |
aśvamedha-sahasrād dhi satyam eva viśiṣyate // Hit_4.139 //

ataḥ satyābhidhāna-divya-puraḥsaram anayor bhūpālayoḥ kāñcanābhidhānaḥ sandhir vidhīyatām | sarvajño brūte-evam astu | tato rājahaṃsena rājñā vastrālaṅkāropahāraiḥ sa mantrī dūradarśī pūjitaḥ | prahṛṣṭa-manāś cakravākaṃ gṛhītvā, rājño mayūrasya saṃnidhānaṃ gataḥ | tatra citravarṇena rājñā sarvajño gṛdhra-vacanād bahu-māna-dāna-puraḥ-saraṃ sambhāṣitas tathā-vidhaṃ sandhiṃ svīkṛtya rājahaṃsa-samīpaṃ prasthāpitaḥ |

dūradarśī brūte-deva ! siddhaṃ naḥ samīhitam | idānīṃ svasthānam eva vindhyācalaṃ vyāvṛtya pratigamyatām | atha sarve sva-sthānaṃ prāpya, manābhilaṣitaṃ phalaṃ prāpnuvann iti |

viṣṇuśarmenoktaṃ-aparaṃ kiṃ kathayāmi, tad ucyatām |

rāja-putrā ūcuḥ-ārya ! tava prasādāt sakala-rājya-vyavahārāṅgaṃ jātam | tataḥ sukhino bhūtā vayam |

viṣṇu-śarmovāca-yadyapy evaṃ tathāpy aparam apīdam astu |

sandhiḥ sarva-mahī-bhujāṃ vijayinām astu pramodaḥ sadā
santaḥ santu nirāpadaḥ sukṛtināṃ kīrtiś ciraṃ vardhatām |
nīti-vāra-vilāsinīva satataṃ vakṣaḥ-sthale saṃsthitā
vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ // Hit_4.140 //

anyac cāstu-

prāleyādreḥ sutāyāḥ praṇaya-nivasatiś candramauliḥ sa yāvad
yāval lakṣmīr murārer jalada iva taḍin mānase visphurantī |
yāvat svarṇācalo 'yaṃ dava-dahana-samo yasya sūryaḥ sphuliṅgas
tāvan nārāyaṇena pracaratu racitaḥ saṅgraho 'yaṃ kathānām // Hit_4.141 //

kiṃ ca-
urvīm uddāma-sasyāṃ janayatu visṛjan vāsavo vṛṣṭim iṣṭām iṣṭais traiviṣṭapānāṃ vidadhatu vidhivat prīṇanaṃ vipra-mukhyāḥ |
ākalpāntaṃ ca bhūyāt sthira-samupacitā saṅgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśuna-jana-giro duḥsahā vajra-lepāḥ // Hit_4.142 //

aparaṃ ca-
śrīmāndhavalacandro 'sau jīyān māṇḍaliko ripūn |
yenāyaṃ saṅgraho yatnāl lekhayitvā pracāritaḥ // Hit_4.143 //

iti hitopadeśe sandhir nāma caturthaḥ kathā-saṅgrahaḥ || samāptaś cāyaṃ hitopadeśaḥ //