Narayana: Hitopadesa
(version 1.1)

Input by Jan Brzezinski
Revised by Ulrich Stiehl

Missing parts: Hit_2.167-169, 171-176





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







maṅgalācaraṇam

siddhiḥ sādhye satām astu prasādāt tasya dhūrjaṭeḥ |
jāhnavī-phena-lekheva yan-mūrdhni śaśinaḥ kalā // Hit_0.1 //

śruto hitopadeśo 'yaṃ pāṭavaṃ saṃskṛtoktiṣu |
vācāṃ sarvatra vaicitryaṃ nīti-vidyāṃ dadāti ca // Hit_0.2 //

vidyā-praśaṃsā

ajarāmaravat prājño vidyāmarthaṃ ca cintayet |
gṛhīta iva keśeṣu mṛtyunā dharmamācaret // Hit_0.3 //

sarva-dravyeṣu vidyaiva dravyam āhur anuttamam |
ahāryatvād anarghatvād akṣayatvāc ca sarvadā // Hit_0.4 //

saṃyojayati vidyaiva nīcagāpi naraṃ sarit |
samudram iva durgharṣaṃ nṛpaṃ bhāgyam ataḥ param // Hit_0.5 //

vidyā dadāti vinayaṃ vinayād yāti pātratām |
pātratvāt dhanam āpnoti dhanād dharmaṃ tataḥ sukham // Hit_0.6 //

vidyā śastraṃ ca śāstraṃ ca dve vidye pratipattaye |
ādyā hāsyaya vṛddhatve dvitīyādriyate sadā // Hit_0.7 //

yan nave bhājane lagnaḥ saṃskāro nānyathā bhavet |
kathā-cchalena bālānāṃ nītis tad iha kathyate // Hit_0.8 //

mitra-lābhaḥ suhṛd-bhedo vigrahaḥ sandhir eva ca |
pañca-tantrāt tathānyasmād granthād ākṛṣya likhyate // Hit_0.9 //

atha kathā-mukham

asti bhāgīrathī-tīre pāṭaliputra-nāmadheyaṃ nagaram | tatra sarva-svāmi-guṇopetaḥ sudarśano nāma narapatir āsīt | sa bhūpatir ekadā kenāpi pāṭhyamānaṃ śloka-dvayaṃ śuśrāva-

aneka-saṃśayocchedi parokṣārthasya darśakam |
sarvasya locanaṃ śāstraṃ yasya nāsty andha eva saḥ // Hit_0.10 //

yauvanaṃ dhana-sampattiḥ prabhutvam avivekitā |
ekaikam apy anarthāya kim u yatra catuṣṭayam // Hit_0.11 //

ity ākarṇyātmanaḥ putrāṇām anadhigata-śāstrāṇāṃ nityam unmārga-gāmināṃ śāstrānanuṣṭhānenodvigna-manāḥ sa rājā cintayāmāsa |

ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ |
kāṇena cakṣuṣā kiṃ vā cakṣuḥ pīḍaiva kevalam // Hit_0.12 //

ajāta-mṛta-mūrkhāṇāṃ varam ādyau na cāntimaḥ |
sakṛd duḥkha-karāv ādyāv antimas tu pade pade // Hit_0.13 //

kiṃ ca-
varaṃ garbha-srāvo varam api ca naivābhigamanaṃ
varaṃ jātaḥ preto varam api ca kanyāvajanitā |
varaṃ bandhyā bhāryā varam api ca garbheṣu vasatir
na vāvidvān rūpa-draviṇa-guṇa-yukto 'pi tanayaḥ // Hit_0.14 //

sa jāto yena jātena yāti vaṃśaḥ samunnatim |
parivartini saṃsāre mṛtaḥ ko vā na jāyate // Hit_0.15 //

anyac ca-
guṇi-gaṇa-gaṇanā'rambhe
na patati kaṭhinī sa-sambhramād yasya |
tenāmbā yadi sutinī
vada bandhyā kīdṛśī bhavati ? // Hit_0.16 //

api ca-
dāne tapasi śaurye ca yasya na prathitaṃ manaḥ |
vidyāyām artha-lābhe ca mātur uccāra eva saḥ // Hit_0.17 //

aparaṃ ca-
varam eko guṇī putro na ca mūrkha-śatair api |
ekaś candramas tamo hanti na ca tārā-gaṇair api // Hit_0.18 //

puṇya-tīrthe kṛtaṃ yena tapaḥ kvāpy atiduṣkaram |
tasya putro bhaved vaśyaḥ samṛddho dhārmikaḥ sudhīḥ // Hit_0.19 //

tathā coktaṃ-
arthāgamo nityam arogitā ca priyā ca bhāryā priya-vādinī ca |
vaśyaś ca putro 'rtha-karī ca vidyā ṣaḍ jīva-lokasya sukhāni rājan // Hit_0.20 //

ko dhanyo bahubhiḥ putraiḥ kuśūlāpūraṇāḍhakaiḥ |
varam ekaḥ kulālambī yatra viśrūyate pitā // Hit_0.21 //

ṛṇa-kartā pitā śatrur mātā ca vyabhicāriṇī |
bhāryā rūpavatī śatruḥ putraḥ śatrur apaṇḍitaḥ // Hit_0.22 //

yasya kasya prasūto 'pi guṇavān pūjyate naraḥ |
dhanur vaṃśa-viśuddho 'pi nirguṇaḥ kiṃ kariṣyati // Hit_0.23 //

hā hā putraka nādhītaṃ gatāsv etāsu rātriṣu |
tena tvaṃ viduṣāṃ madhye paṅke gaur iva sīdasi // Hit_0.24 //

tat katham idānīm ete mama putrā guṇavantaḥ kriyantām ? yataḥ-

āhāra-nidrā-bhaya-maithunāni sāmānyam etat paśubhir narāṇām |
jñānaṃ narāṇām adhiko viśeṣo jñānena hīnāḥ paśubhiḥ samānāḥ // Hit_0.25 //

yataḥ-
dharmārtha-kāma-mokṣāṇāṃ yasyaiko 'pi na vidyate |
ajāgala-stanasyeva tasya janma nirarthakam // Hit_0.26 //

yac cocyate-
āyuḥ karma ca vittaṃ ca vidyā nidhanam eva ca |
pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ // Hit_0.27 //

kiṃ ca-
avaśyaṃ bhāvino bhāvā bhavanti mahatām api |
nagnatvaṃ nīlakaṇṭhasya mahāhi-śayanaṃ hareḥ // Hit_0.28 //

anyac ca-
yad abhāvi na tad bhāvi bhāvi cen na tad anyathā |
iti cintā-viṣa-ghno 'yam agadaḥ kiṃ na pīyate // Hit_0.29 //

etat kāryākṣamāṇāṃ keṣāṃcid ālasya-vacanam | puruṣakārautkārṣyam āha-
yathā hy ekena cakreṇa na rathasya gatir bhavet |
tathā puruṣakāreṇa vinā daivaṃ na siddhyati // Hit_0.30 //

tathā ca-
pūrva-janma-kṛtaṃ karma tad daivam iti kathyate |
tasmāt puruṣakāreṇa yatnaṃ kuryād atandritaḥ // Hit_0.31 //

na daivam api saṃcintya tyajed udyogam ātmanaḥ |
anudyogena tailāni tilebhyo nāptum arhati // Hit_0.32 //

anyac ca-
udyoginaṃ puruṣa-siṃham upaiti lakṣmīr
daivena deyam iti kāpuruṣā vadanti |
daivaṃ nihatya kuru pauruṣam ātma-śaktyā
yatne kṛte yadi na sidhyati ko 'tra doṣaḥ // Hit_0.33 //

yathā mṛt-piṇḍataḥ kartā kurute yad yad icchati |
evam ātma-kṛtaṃ karma mānavaḥ pratipadyate // Hit_0.34 //

kākatālīyavat prāptaṃ dṛṣṭvāpi nidhim agrataḥ |
na svayaṃ daivam ādatte puruṣārtham apekṣate // Hit_0.

udyamena hi sidhyanti kāryāṇi na manorathaiḥ |
nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ // Hit_0.36 //

tathā coktaṃ-
mātā śatruḥ pitā vairī yena bālo na pāṭhitaḥ |
na śobhate sabhā-madhye haṃsa-madhye bako yathā // Hit_0.37 //

rūpa-yauvana-sampannā viśāla-kula-sambhavāḥ |
vidyā-hīnā na śobhante nirgandhā iva kiṃśukāḥ // Hit_0.38 //

aparac ca-
pustakeṣu ca nādhītaṃ nādhītaṃ guru-sannidhau |
na śobhate sambhā-madhye jāra-garbha iva striyāḥ // Hit_0.39 //

etac cintayitvā rājā paṇḍita-sabhāṃ kāritavān | rājovāca-bho bhoḥ paṇḍitāḥ ! śrūyatāṃ mama vacanam | asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārga-gāminām anadhigata-śāstrāṇām idānīṃ nīti-śāstropadeśena punar janma kārayituṃ samarthaḥ ? yataḥ-

kācaḥ kāñcana-saṃsargād dhatte mārakatīr dyutīḥ |
tathā sat-sannidhānena mūrkho yāti pravīṇatām // Hit_0.40 //

uktaṃ ca-
hīyate hi matis tāta hīnaiḥ saha samāgamāt |
samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām // Hit_0.41 //

atrāntare viṣṇu-śarma-nāmā mahā-paṇḍitaḥ sakala-nīiti-śāstra-tattva-jño bṛhaspatir ivābravīt-deva mahākula-sambhūtā ete rājaputrāḥ | tat mayā nītiṃ grāhayituṃ śakyante | yataḥ-

nādravye nihitā kācit kriyā phalavatī bhavet |
na vyāpāra-śatenāpi śukavat pāṭhyate bakaḥ // Hit_0.42 //

anyac ca-
asmiṃs tu nirguṇaṃ gotre nāpatyam upajāyate |
ākare padya-rāgānāṃ janma kāca-maṇeḥ kutaḥ // Hit_0.43 //

ato 'haṃ ṣaṇ-māsābhyantare bhavat-putrān nīti-śāstrābhijñān kariṣyāmi | rājā sa-vinayaṃ punar uvāca |

kīṭo 'pi sumanaḥ-saṅgād ārohati satāṃ śiraḥ |
aśmāpi yāti devatvaṃ mahadbhiḥ supratiṣṭhitaḥ // Hit_0.44 //

anyac ca-
yathodaya-girer dravyaṃ sannikarṣeṇa dīpyate |
tathā sat-sannidhānena hīna-varṇo 'pi dīpyate // Hit_0.45 //

guṇā guṇajñeṣu guṇā bhavanti
te nirguṇaṃ prāpya bhavanti doṣāḥ |
āsvādya-toyāḥ pravahanti nadyaḥ
samudram āsādya bhavanty upeyāḥ // Hit_0.46 //

tad eteṣām asmat-putrāṇāṃ nīti-śāstropadeśāya bhavantaḥ pramāṇam ity uktvā tasya viṣṇu-śarmaṇo kare bahumāna-puraḥsaraṃ putrān samarpitavān //

--o)0(o--

i.
mitra-lābhaḥ

atha prāsāda-pṛṣṭhe sukhopaviṣṭānāṃ rājaputrāṇāṃ purastāt prastāva-krameṇa paṇḍito 'bravīt-bho rāja-putrāḥ śṛṇuta-

kāvya-śāstra-vinodena kālo gacchati dhīmatām |
vyasanena tu mūrkhāṇāṃ nidrayā kalahena vā // Hit_1.1 //

tad bhavatāṃ vinodāya kāka-kūrmādīnāṃ vicitrāṃ kathāṃ kathayiṣyāmi | rāja-putrair uktam-ārya ! kathyatāṃ | viṣṇu-śarmovāca-śṛṇuta yūyam | samprati mitra-lābhaḥ prastūyate | yasyāyam ādyaḥ ślokaḥ-

asādhanā vitta-hīnā buddhimantaḥ suhṛn-matāḥ |
sādhayanty āśu kāryāṇi kāka-kūrma-mṛgākhuvat // Hit_1.2 //

rājaputrā ūcuḥ-katham etat ?

so 'bravīt-asti godāvarī-tīre viśālaḥ śālmalī-taruḥ | tatra nānā-dig-deśād āgatya rātrau pakṣiṇo nivasanti | atha kadācid avasannāyāṃ rātrau astācala-cūḍāvalambini bhagavati kumudinī-nāyake candramasi | laghupatana-nāmā vāyasaḥ prabuddhaḥ kṛtāntam iva dvitīyam aṭantaṃ pāśa-hastaṃ vyāgham apaśyat | tam ālokyācintayat-adya prātar evāniṣṭa-darśanaṃ jātam | na jāne kim anabhimataṃ darśayiṣyati | ity uktvā tad anusaraṇa-krameṇa vyākulaś calati | yataḥ-

śoka-sthāna-sahasrāṇi bhaya-sthāna-śatāni ca |
divase divase mūḍham āviśanti na paṇḍitam // Hit_1.3 //

anyac ca-viṣayiṇām idam avaśyaṃ kartavyam |
utthāyotthāya boddhavyaṃ kim adya sukṛtaṃ kṛtam |
āyuṣaḥ khaṇḍam ādāya ravir astaṃ gamiṣyati // Hit_1.4 //

atha tena vyādhena taṇḍula-kaṇān vikīrya jālaṃ vistīrṇam | sa ca tatra pracchanno bhūtvā sthitaḥ | asminn eva kāle citragrīva-nāmā kapota-rājaḥ sa-parivāro viyati visarpaṃs taṇḍula-kaṇān avalokayāmāsa | tataḥ kapota-rājas taṇḍula-kaṇa-lubdhān kapotān prāha-kuto 'tra nirjane vane taṇḍula-kaṇānāṃ sambhavaḥ | tan nirūpyatāṃ tāvat | bhadram idaṃ na paśyāmi prāyeṇānena taṇḍula-kaṇa-lobhenāsmābhir api tathā bhavitavyam |

kaṅkaṇasya tu lobhena magnaḥ paṅke sudustare |
vṛddha-vyāghreṇa samprāptaḥ pathikaḥ sammṛtaḥ // Hit_1.5 //

kapotā ūcuḥ-katham etat ?
kathā 1

so 'bravīt-aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśa-hastaḥ saras-tīre brūte-bho bho panthāḥ ! idaṃ suvarṇa-kaṅkaṇaṃ gṛhyatām | tato lobhākṛṣṭena kenacit pānthena ālocitam-bhāgyena etat sambhavati | kintu asmin ātma-sandehe pravṛttir na vidheyā | yataḥ-

aniṣṭād iṣṭa-lābhe'pi na gatir jāyate śubhā |
yatrāste viṣa-saṃsargo 'mṛtaṃ tad api mṛtyave // Hit_1.6 //

kintu sarvatrārthārjana-pravṛttau sandeha eva | tathā coktam-

na saṃśayam anāruhya naro bhadrāṇi paśyati |
saṃśayaṃ punar āruhya yadi jīvati paśyati // Hit_1.7 //

tan nirūpayāmi tāvat | prakāśaṃ brūte | kutra tava kaṅkaṇam ? vyāghro hastaṃ prasārya darśayati | pāntho 'vadat-kathaṃ mārātmake tvayi viśvāsaḥ ?

vyāghra uvāca-śṛṇu re pāntha ! prāg eva yauvana-daśāyām aham atīva durvṛtta āsam | aneka-go-mānuṣāṇāṃ vadhād me putrā mṛtā dārāś ca | vaṃśa-hīnaś cāham | tataḥ kenacid dhārmikeṇāham upadiṣṭaḥ | dāna-dharmādikaṃ caratu bhavān iti | tad-upadeśādi-dānīm ahaṃ snāna-śīlo dātā vṛddho galita-nakha-dantaḥ na kathaṃ viśvāsa-bhūmiḥ ? uktaṃ ca-

ijyā'dhyayana-dānāni tapaḥ satyaṃ dhṛtiḥ kṣamā |
alobha iti mārgo 'yaṃ dharmasyāṣṭa-vidhaḥ smṛtaḥ // Hit_1.8 //

tatra pūrvaś caturvargo dambhārtham api sevyate |
uttaras tu caturvargo mahātmany eva tiṣṭhati // Hit_1.9 //

mama caitāvān lobha-virahaḥ | yena sva-hasta-stham api suvarṇa-kaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ | yataḥ-

gatānugatiko lokaḥ kuṭṭanīm upadeśinīm |
pramāṇayati no dharme yathā goghnam api dvijam // Hit_1.10 //

mayā ca dharma-śāstrāṇi adhītāni | śṛṇu-

maru-sthalyāṃ yathā vṛṣṭiḥ kṣudhārte bhojanaṃ tathā |
daridre dīyate dānaṃ saphalaṃ pāṇḍu-nandana // Hit_1.11 //

prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā |
ātmaupamyena bhūtānāṃ dayāṃ kurvanti sādhavaḥ // Hit_1.12 //

aparaṃ ca-
pratyākhyāne ca dāne ca sukha-duḥkhe priyāpriye |
ātmaupamyena puruṣaḥ pramāṇam adhigacchati // Hit_1.13 //

anyac ca-
mātṛvat para-dāreṣu para-dravyeṣu loṣṭravat |
ātmavat sarva-bhūteṣu yaḥ paśyati sa paṇḍitaḥ // Hit_1.14 //

tvaṃ ca atīva-durgataḥ | tena tat tubhyaṃ dātuṃ sa-yatno 'ham | tathā coktam-

daridrān bhara kaunteya mā prayaccheśvare dhanam |
vyādhitasyauṣadhaṃ pathyaṃ nīrujasya kim auṣadhaiḥ // Hit_1.15 //

anyat ca-
dātavyam iti yad dānaṃ dīyate'nupakāriṇi |
deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ viduḥ // Hit_1.16 //

tad atra sarasi snātvā suvarṇa-kaṅkaṇam idaṃ gṛhāṇa | tato yāvad asau tad-vacaḥ-pratīto lobhāt saraḥ snātuṃ praviṣṭaḥ, tāvan mahā-paṅke nimagnaḥ palāyitum akṣamaḥ | taṃ paṅke patitaṃ dṛṣṭvā vyāghro 'vadat-ahaha mahā-paṅke patito 'si | atas tvām aham utthāpayāmi | ity uktvā śanaiḥ śanair upagamya tena vyāghreṇa dhṛtaḥ sa pāntho 'cintayat-

na dharma-śāstraṃ paṭhatīti kāraṇaṃ
na cāpi vedādhyayanaṃ durātmanaḥ |
svabhāva evātra tathātiricyate
yathā prakṛtyā madhuraṃ gavāṃ payaḥ // Hit_1.17 //

kiṃ ca-
avaśendriya-cittānāṃ hasti-snānam iva kriyā |
durbhagābharaṇa-prāyo jñānaṃ bhāraḥ kriyāṃ vinā // Hit_1.18 //

tan mayā bhadraṃ na kṛtam | yad atra mārātmake viśvāsaḥ kṛtaḥ | tathā coktam-

nadīnāṃ śastra-pāṇīnāṃ nakhināṃ śṛṅgiṇāṃ tathā |
viśvāso naiva kartavyaḥ strīṣu rāja-kuleṣu ca // Hit_1.19 //

aparaṃ ca-
sarvasya hi parīkṣyante svabhāvā netare guṇāḥ |
atītya hi guṇān sarvān svabhāvo mūrdhni vartate // Hit_1.20 //

anyac ca-
sa hi gagana-vihārī kalmaṣa-dhvaṃsa-kārī
daśa-śata-kara-dhārī jyotiṣāṃ madhya-cārī |
vidhur api vidhi-yogād grasyate rāhuṇāsau
likhitam api lalāṭe projjhitaṃ kaḥ samarthaḥ // Hit_1.21 //

iti cintayann evāsau vyāghreṇa dhṛtvā vyāpāditaḥ khāditaś ca | ato 'haṃ bravīmi-kaṅkaṇasya tu lobhenety ādi | ata eva sarvathāvicāritaṃ karma na kartavyam iti | yataḥ-

sujīrṇam annaṃ suvicakṣaṇaḥ sutaḥ
suśāsitā strī nṛpatiḥ susevitaḥ |
sucintya coktaṃ suvicārya yat kṛtaṃ
sudīrgha-kāle'pi na yāti vikriyām // Hit_1.22 //

etad vacanaṃ śrutvā kaścit kapotaḥ sa-darpam āha-āḥ ! kim evam ucyate ?

vṛddhasya vacanaṃ grāhyam āpat-kāle hy upasthite |
sarvatraivaṃ vicāre ca bhojane'pi pravartatām // Hit_1.23 //

yataḥ-
śaṅkābhiḥ sarvam ākrāntam annaṃ pānaṃ ca bhūtale |
pravṛttiḥ kutra kartavyā jīvitavyaṃ kathaṃ na vā ? // Hit_1.24 //

yathā coktam-
īrṣyī ghṛṇī tv asantuṣṭaḥ krodhano nitya-śaṅkitaḥ |
para-bhāgyopajīvī ca ṣaḍ ete nitya-duḥkhitāḥ // Hit_1.25 //

etac chrutvā taṇḍul-kaṇa-lobhena nabho-maṇḍalād avatīryas arve kapotās tatropaviṣṭāḥ | yataḥ-

sumahānty api śāstrāṇi dhārayanto bahu-śrutāḥ |
chettāḥ saṃayānāṃ ca kliśyante lobha-mohitāḥ // Hit_1.26 //

anyac ca-
lobhāt krodhaḥ prabhavati lobhāt kāmaḥ prajāyate |
lobhān mohaś ca nāśaś ca lobhaḥ pāpasya kāraṇam // Hit_1.27 //

anyac ca-
asaṃbhavaṃ hema-mṛgasya janma
tathāpi rāmo lulubhe mṛgāya |
prāyaḥ samāpanna-vipatti-kāle
dhiyo 'pi puṃsāṃ malinā bhavanti // Hit_1.28 //

anantaraṃ te sarve jāla-nibaddhā babhūvuḥ, tato yasya vacanāt tatrāvalambitās taṃ sarve tiraskurvanti sma | yataḥ,

na gaṇasyāgrato gacchet siddhe kārye samaṃ phalam |
yadi kārya-vipattiḥ syān mukharas tatra hanyate // Hit_1.29 //

tasya tiraskāraṃ śrutvā citragrīva uvāca-nāyam asya doṣaḥ, yataḥ

āpadām āpatantīnāṃ hito 'py āyāti hetutām |
mātṛ-jaṅghā hi vatsasya stambhī-bhavati bandhane // Hit_1.30 //

anyac ca-
sa bandhur yo vipannānām āpad-uddharaṇa-kṣamaḥ |
na tu bhīta-paritrāṇa-vastūpālambha-paṇḍitaḥ // Hit_1.31 //

vipat-kāle vismaya eva kāpuruṣa-lakṣaṇam | tad atra dhairyam avalambya pratīkāraś cintyatām, yataḥ-

vipadi dhairyam athābhyudaye kṣamā
sadasi vākya-paṭutā yudhi vikramaḥ |
yaśasi cābhirucir vyasanaṃ śrutau
prakṛti-siddham idaṃ hi mahātmanām // Hit_1.32 //

sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam |
taṃ bhuvana-traya-tilakaṃ janayati jananī sutaṃ viralam // Hit_1.33 //

anyac ca-
ṣaḍ-doṣāḥ puruṣeṇeha hātavyā bhūtim icchatā |
nidrā tandrā bhayaṃ krodha ālasyaṃ dīrgha-sūtratā // Hit_1.34 //

idānīm api evaṃ kriyatām-sarvair ekacittībhūya jālam ādāya uḍḍīyatām | yataḥ-

alpānām api vastūnāṃ saṃhatiḥ kārya-sādhikā |
tṛṇair guṇatvam āpannair badhyante matta-dantinaḥ // Hit_1.35 //

saṃhatiḥ śreyasī puṃsāṃ svakulair alpakair api |
tuṣeṇāpi parityaktā na prarohanti taṇḍulāḥ // Hit_1.36 //

iti vicitya pakṣiṇaḥ sarve jālam ādāya utpatitāḥ | anantaraṃ ca vyādhaḥ sudūrāj jālāpahārakāṃs tān avalokya paścād dhāvito 'cintayat-

saṃhatās tu haranty ete mama jālaṃ vihaṅgamāḥ |
yadā tu nipatiṣyanti vaśam eṣyanti me tadā // Hit_1.37 //

tatas teṣu cakṣur viṣayam atikrānteṣu pakṣiṣu sa vyādho nivṛttaḥ | atha lubdhakaṃ nivṛttaṃ dṛṣṭvā kapotā ūcuḥ-svāmin ! kim idānīṃ kartum ucitam ?

citragrīva uvāca-
mātā mitraṃ pitā ceti svabhāvāt tritayaṃ hitam | kārya-kāraṇataś cānye bhavanti hita-buddhayaḥ // Hit_1.38 //

tan me mitraṃ hiraṇyako nāma mūṣika-rājo gaṇḍakī-tīre citra-vane nivasati | so 'smākaṃ pāśāṃś chetsyati ity ālocya sarve hiraṇyaka-vivara-samīpaṃ gatāḥ | hiraṇyakaś ca sarvadā apāya-śaṅkayā śata-dvāraṃ vivaraṃ kṛtvā nivasati | tato hiraṇyakaḥ kapotāvapāta-bhayāc cakitaḥ tūṣṇīṃ sthitaḥ | citragrīva uvāca-sakhe hiraṇyaka ! katham asmān na sambhāṣase ?

tato hiraṇyakas tad-vacanaṃ pratyabhijñāya sa-sambhramaṃ bahir niḥsṛtya abravīt-āḥ ! puṇyavān asmi priya-suhṛn me citragrīvaḥ samāyātaḥ |

yasya mitreṇa sambhāṣo yasya mitreṇa saṃsthitiḥ |
yasya mitreṇa saṃlāpas tato nāstīha puṇyavān // Hit_1.39 //

atha pāśa-baddhāṃś caitān dṛṣṭvā sa-vismayaḥ kṣaṇaṃ sthitvā uvāca-sakhe ! kim etat ?

citragrīva uvāca-sakhe ! asmākaṃ prāktana-janma-karmaṇaḥ phalam etat |

yasmāc ca yena ca yathā ca yadā ca yac ca
yāvac ca yatra ca śubhāśubham ātma-karma |
tasmāc ca tena ca tathā ca tadā ca tac ca
tāvac ca tatra ca vidhātṛ-vaśād upaiti // Hit_1.40 //

rāga-śoka-parītāpa-bandhana-vyasanāni ca | ātmāparādha-vṛkṣāṇāṃ phalāny etāni dehinām // Hit_1.41 //

etac chrutvā hiraṇyakaś citragrīvasya bandhanaṃ chettuṃ satvaram upasarpati | tatra citragrīva uvāca-mitra ! mā maivaṃ kuru | prathamam asmad-āśritānām eteṣāṃ tāvat pāśāṃś chindhi | mama pāśaṃ paścāc chetsyasi |

hiraṇyako 'py āha-aham alpa-śaktiḥ | dantāś ca me komalāḥ | tad eteṣāṃ pāśāṃś chettuṃ kathaṃ samartho bhavāmi ? tat yāvan me dantā na truṭyanti, tāvat tava pāśaṃ chinadmi | tad-anantaram apy eteṣāṃ bandhanaṃ yāvat śakyaṃ chetsyāmi |

citragrīva uvāca-astv evam | tathāpi yathā-śakti bandhanam eteṣāṃ khaṇḍaya |

hiraṇyakenoktam-ātma-parityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nīti-vedināṃ sammatam | yataḥ-

āpad-arthe dhanaṃ rakṣed dārān rakṣed dhanair api |
ātmānaṃ satataṃ rakṣed dārair api dhanair api // Hit_1.42 //

anyac ca--
dharmārtha-kāma-mokṣāṇāṃ prāṇāḥ saṃsthita-hetavaḥ |
tān nighnatā kiṃ na hataṃ rakṣatā kiṃ na rakṣitam // Hit_1.43 //

citragrīva uvāca-sakhe ! nītis tāvad īdṛśy eva, kintv aham asmad-āśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi | yataḥ-

dhanāni jīvitaṃ caiva parārthe prājña utsṛjet |
sannimitte varaṃ tyāgo vināśe niyate sati // Hit_1.44 //

ayam aparaś cāsādhāraṇo hetuḥ |

jāti-dravya-balānāṃ ca sāmyam eṣāṃ mayā saha |
mat-prabhutva-phalaṃ brūhi kadā kiṃ tad bhaviṣyati // Hit_1.45 //

anyac ca-
vinā vartanam evaite na tyajanti mamāntikam |
tan me prāṇa-vyayenāpi jīvayaitān mamāśritān // Hit_1.46 //

kiṃ ca-
māṃsa-mūtra-purīṣāsthi-pūrite'tra kalevare |
vinaśvare vihāyāsthāṃ yaśaḥ pālaya mitra me // Hit_1.47 //

aparaṃ ca paśya-
yadi nityam anityena nirmalaṃ mala-vāhinā |
yaśaḥ kāyena labhyeta tan na labdhaṃ bhaven nu kim // Hit_1.48 //

yataḥ-
śarīrasya guṇānāṃ ca dūram atyantam antaram |
śarīraṃ kṣaṇa-vidhvaṃsi kalpānta-sthāyino guṇāḥ // Hit_1.49 //

ity ākarṇya hiraṇyakaḥ prahṛṣṭa-manāḥ pulakitaḥ san abravīt-sādhu mitra ! sādhu | anenāśrita-vātsalyena trailokyasyāpi prabhutvaṃ tvayi yujyate | evam uktvā tena sarveṣāṃ kapotānāṃ bandhanāni chinnāni | tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha-sakhe citragrīva ! sarvathātra jāla-bandhana-vidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā | yataḥ-

yo 'dhikād yojana-śatān paśyatīhāmiṣaṃ khagaḥ |
sa eva prāpta-kālas tu pāśa-bandhaṃ na paśyati // Hit_1.50 //

aparaṃ ca-
śaśi-divākarayor graha-pīḍanaṃ
gaja-bhujaṅgamayor api bandhanam |
matimatāṃ ca vilokya daridratāṃ
vidhir aho balavān iti me matiḥ // Hit_1.51 //

anyac ca-
vyomaikānta-vihāriṇo 'pi vihagāḥ samprāpnuvanty āpadaṃ
badhyante nipuṇair agādha-salilān matsyāḥ samudrād api |
durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthāna-lābhe guṇaḥ
kālo hi vyasana-prasārita-karo gṛhṇāti dūrād api // Hit_1.52 //

iti prabodhya ātithyaṃ kṛtvā āliṅgya ca tena sampreṣitaś citragrīvo 'pi saparivāro yatheṣṭa-deśān yayau, hiraṇyako 'pi sva-vivaraṃ praviṣṭaḥ |

yāni kāni ca mitrāṇi kartavyāni śatāni ca |
paśya mūṣika-mitreṇa kapotā mukta-bandhanāḥ // Hit_1.53 //

atha laghu-patanaka-nāmā kākaḥ sarva-vṛttānta-darśī sāścaryam idam āha-aho hiraṇyaka ! ślāghyo 'si, ato 'ham api tvayā saha maitrīṃ kartum icchāmi | atas tvaṃ māṃ maitryeṇānugrahītum arhasi | etac chrutvā hiraṇyako 'pi vivarābhyantarād āha-kas tvam ?

sa brūte-laghupatanaka-nāmā vāyaso 'ham | hiraṇyako vihasyāha-kā tvayā saha maitrī ? yataḥ-

yad yena yujyate loke budhas tat tena yojayet |
aham annaṃ bhavān bhoktā kathaṃ prītir bhaviṣyati // Hit_1.54 //

aparaṃ ca-
bhakṣya-bhakṣayoḥ prītir vipatteḥ kāraṇaṃ matam |
śṛgālāt pāśabaddho 'sau mṛgaḥ kākena rakṣitaḥ // Hit_1.55 //

vāyaso 'bravīt--katham etat ?

hiraṇyakaḥ kathayati-

kathā 2

asti magadha-deśe campakavatī nāma araṇyānī | tasyāṃ cirāt mahatā snehena mṛga-kākau nivasataḥ | sa ca mṛgaḥ svecchayā bhrāmyan hṛṣṭa-puṣṭāṅgaḥ kenacit śṛgālenāvalokitaḥ | taṃ dṛṣṭvā śṛgālo 'cintayat-āḥ ! katham etan-māṃsaṃ sulalitaṃ bhakṣayāmi ? bhavatu, viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīt-mitra ! kuśalaṃ te ?

mṛgeṇoktam-kas tvam ?

sa brūte-kṣudra-buddhi-nāmā jambuko 'ham | atrāraṇye bandhu-hīno mṛtavat ekākī nivasāmi | idānīṃ tvāṃ mitram āsādya punaḥ sa-bandhur jīva-lokaṃ praviṣṭo 'smi | adhunā tavānucareṇa mayā sarvathā bhavitavyam iti |

mṛgeṇoktam-evam astu |

tataḥ paścād astaṃ gate savitari bhagavati marīci-mālini tau mṛgasya vāsa-bhūmiṃ gatau | tatra campaka-vṛkṣa-śākhāyāṃ subuddhi-nāmā kāko mṛgasya cira-mitraṃ nivasati | tau dṛṣṭvā kāko 'vadat-sakhe citrāṅga ! ko 'yaṃ dvitīyaḥ ?
mṛgo brūte-mitra ! akasmād āgantunā saha maitrī na yuktā | tan na bhadram ācaritam | tathā coktam-

ajñāta-kula-śīlasya vāso deyo na kasyacit |
mārjārasya hi doṣeṇa hato gṛdhro jarad-gavaḥ // Hit_1.56 //

tau āhatuḥ--katham etat ?

kākaḥ kathayati-
kathā 3

asti bhāgīrathī-tīre gṛdhrakūṭa-nāmni parvate mahān parkaṭī-vṛkṣaḥ tasya koṭare daiva-durvipākāt galita-nakha-nayano jaradgava-nāmā gṛdhraḥ prativasati | atha kṛpayā taj-jīvanāya tad-vṛkṣa-vāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati, tenāsau jīvati, teṣāṃ śāvaka-rakṣāṃ ca karoti | atha kadācit dīrghakarṇa-nāmā mārjāraḥ pakṣi-śāvakān bhakṣayituṃ tatrāgataḥ | tatas tam āyāntaṃ dṛṣṭvā pakṣi-śāvakair bhayārtaiḥ kolāhalaḥ kṛtaḥ | tac chrutvā jaradgavena uktam-ko 'yam āyāti ? dīrghakarṇo gṛdhram avalokya sa-bhayam āha-hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati | athavā-

tāvad bhayasya bhetavyaṃ yāvad bhayam anāgatam |
āgataṃ tu bhayaṃ vīkṣya naraḥ kuryād yathocitam // Hit_1.57 //

adhunātisannidhāne palāyitum akṣamaḥ | tad yathā bhavitavyaṃ tathā bhavatu, tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīt-ārya ! tvām abhivande |

gṛdhro 'vadat-kas tvam ?

so 'vadat-mārjāro 'ham |

gṛdhro brūte-dūram apasara no cet hantavyo 'si mayā |

mārjāro 'vadat-śrūyatāṃ tāvat mad-vacanam | tato yady ahaṃ vadhyas tadā hantavyaḥ | yataḥ -

jāti-mātreṇa kiṃ kaścid vadhyate pūjyate kvacit |
vyavahāraṃ parijñāya vadhyaḥ pūjyo 'thavā bhavet // Hit_1.58 //

gṛdhro brūte-brūhi kim artham āgato 'si ?

so 'vadat-aham atra gaṅgā-tīre nitya-snāyī nirāmiṣāśī brahmacārī cāndrāyaṇa-vratam ācaraṃs tiṣṭhāmi | yuṣmān dharma-jñāna-ratāḥ prema-viśvāsa-bhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti, ato bhavadbhyo vidyāvayo-vṛddhebhyo dharmaṃ śrotum ihāgataḥ | bhavantaś caitādṛśā dharmajñāḥ, yan mām atithiṃ hantum udyatāḥ ? gṛhastha-dharmaś ca eṣaḥ -

arāv apy ucitaṃ kāryam ātithyaṃ gṛham āgate |
chettum apy āgate chāyāṃ nopasaṃharate drumaḥ // Hit_1.59 //

kiṃ ca-yadi annaṃ nāsti, tadā suprītenāpi vacasā tāvad atithiḥ pūjya eva |

tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā |
etāny api satāṃ gehe nocchidyante kadācana // Hit_1.60 //

anyac ca-
bālo vā yadi vā vṛddho yuvā vā gṛham āgataḥ |
tasya pūjā vidhātavyā sarvasyābhyāgato guruḥ // Hit_1.61 //

aparaṃ ca-
nirguṇeṣv api sattveṣu dayāṃ kurvanti sādhavaḥ |
na hi saṃharate jyotsnāṃ candraś cāṇḍāla-veśmanaḥ // Hit_1.62 //

anyac ca-
atithir yasya bhagnāśo gṛhāt pratinivartate |
sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati // Hit_1.63 //

anyac ca-
uttamasyāpi varṇasya nīco 'pi gṛham āgataḥ |
pūjanīyo yathā-yogyaṃ sarva-deva-mayo 'tithiḥ // Hit_1.64 //

gṛdhro 'vadat-mārjāro hi māṃsa-ruciḥ | pakṣi-śāvakāś cātra nivasanti | tenāham eva bravīmi | tac chrutvā mārjāro bhūmiṃ spṛṣṭvā karṇau spṛśati, brūte ca-mayā dharma-śāstraṃ śrutvā vīta-rāgenedaṃ duṣkaraṃ vrataṃ cāndrāyaṇam adhyavasitam | yataḥ parasparaṃ vivadamānānām api dharma-śāstrāṇām ahiṃsā paramo dharmaḥ ity atraikamatyam | yataḥ-

sarva-hiṃsā-nivṛttā ye narāḥ sarva-sahāś ca ye |
sarvasyāśraya-bhūtāś ca te narāḥ svarga-gāminaḥ // Hit_1.65 //

anyac ca-
eka eva suhṛd dharmo nidhane'py anuyāti yaḥ |
śarīreṇa samaṃ nāśaṃ sarvam anyad hi gacchati // Hit_1.66 //

kiṃ ca-
yo 'tti yasya yadā māṃsam ubhayoḥ paśyatāntaram |
ekasya kṣaṇikā prītir anyaḥ prāṇair vimucyate // Hit_1.67 //

api ca-
martavyam iti yad duḥkhaṃ puruṣasyopajāyate |
śakyas tenānumānena paro 'pi parirakṣitum // Hit_1.68 //

śṛṇu punaḥ-
svacchanda-vana-jātena śākenāpi prapūryate |
asya dagdhodarasyārthe kaḥ kuryāt pātakaṃ mahat // Hit_1.69 //

evaṃ viśvāsya sa mārjāras taru-koṭare sthitaḥ | tato dineṣu gacchatsu asau pakṣi-śāvakān ākramya sva-koṭaram ānīya pratyahaṃ khādati | atha yeṣām apatyāni khāditāni | taiḥ śokārtair vilapadbhir itas tato jijñāsā samārabdhā | tat parijñāya mārjāraḥ koṭarān niḥsṛtya bahiḥ palāyitaḥ | paścāt pakṣibhir itas tato nirūpayadbhis tatra taru-koṭare śāvakāḥ khāditā iti sarvaiḥ pakṣibhir niścitya ca gṛdhro vyāpāditaḥ | ato 'haṃ bravīmi-ajñāta-kula-śīlasya ity ādi |

--o)0(o--

ity ākarṇya sa jambukaḥ sa-kopam āha-mṛgasya prathama-darśana-dine bhavān api ajñāta-kula-śīla eva āsīt | tat kathaṃ bhavatā saha etasya snehānuvṛttir uttarottaraṃ vardhate ? athavā-

yatra vidvaj-jano nāsti ślāghyas tatrālpadhīr api |
nirasta-pādape deśe eraṇḍo 'pi drumāyate // Hit_1.70 //

anyac ca-
ayaṃ nijaḥ paro veti gaṇanā laghu-cetasām |
udāra-caritānāṃ tu vasudhaiva kuṭumbakam // Hit_1.71 //

yathā cāyaṃ mṛgo mama bandhus tathā bhavān api | mṛgo 'bravīt kamanena uttarottareṇa ? sarvair ekatra viśrambhālāpaiḥ sukham anubhavadbhiḥ sthīyatām | yataḥ-
na kaścit kasyacin mitraṃ na kaścit kasyacid ripuḥ |
vyavahāreṇa mitrāṇi jāyante ripavas tathā // Hit_1.72 //

kākena uktam-evam astu | atha prātaḥ sarve yathābhimata-deśaṃ gatāḥ | ekadā nibhṛtaṃ śṛgālo brūte-sakhe mṛga ! etasminn eva vanaika-deśe sasya-pūrṇaṃ kṣetram asti | tad ahaṃ tvāṃ tatra nītvā darśayāmi | tathā kṛte sati mṛgaḥ pratyahaṃ tatra gatvā sasyaṃ khādati | tato dina-katipayena kṣetra-patinā tad dṛṣṭvā pāśās tatra yojitāḥ | anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayat-ko mām itaḥ kāla-pāśād iva vyādha-pāśāt trātuṃ mitrād anyaḥ samarthaḥ ?

atrāntare jambukas tatrāgatya upasthito 'cintayat-phalitas tāvad asmākaṃ kapaṭa-prabandhaḥ | manoratha-siddhir api bāhulyān me bhaviṣyati | yataḥ etasya uktṛtyamānasya māṃsāsṛg-liptāni asthīni mayā avaśyaṃ prāptavyāni | tāni ca bāhulyena mama bhojanāni bhaviṣyanti | sa ca mṛgas taṃ dṛṣṭvā ullāsito brūte-sakhe ! chindhi tāvan mama bandhanam | satvaraṃ trāyasva mām | yataḥ-

āpatsu mitraṃ jānīyād raṇe śūraṃ ṛṇe śucim |
bhāryāṃ kṣīṇeṣu vitteṣu vyasaneṣu ca bāndhavān // Hit_1.73 //

aparaṃ ca-
utsave vyasane prāpte durbhikṣe śatru-saṅkaṭe |
rāja-dvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ // Hit_1.74 //

jambukaḥ pāśaṃ muhur muhur vilokyācintayat-dṛḍhas tāvad ayaṃ bandhaḥ | brūte ca-sakhe ! snāyu-nirmitāḥ pāśāḥ, tad adya bhaṭṭāraka-vāre katham etān dantaiḥ spṛśāmi ? mitra ! yadi citte na anyathā manyase, tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti | anantaraṃ sa kākaḥ pradoṣakā mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca-sakhe ! kim etat ? mṛgeṇoktam-avadhīrita-suhṛd-vākyasya phalam etat tathā coktam-

suhṛdāṃ hita-kāmānāṃ yaḥ śṛṇoti na bhāṣitam |
vipat sannihitā tasya sa naraḥ śatrunandanaḥ // Hit_1.75 //

kāko brūte-sa vañcakaḥ kvāste ?

mṛgeṇoktaṃ-man-māṃsārthī tiṣṭhaty atraiva |

kāko brūte-mitra ! uktam eva mayā pūrvam |

aparādho na me'stīti naitad viśvāsa-kāraṇam |
vidyate hi nṛśaṃsebhyo bhayaṃ guṇavatām api // Hit_1.76 //

dīpa-nirvāṇa-gandhaṃ ca suhṛd-vākyam arundhatīm |
na jighranti na śṛṇvanti na pśyanti gatāyuṣaḥ // Hit_1.77 //

parokṣe kārya-hantāraṃ pratyakṣe priya-vādinam |
varjayet tādṛśaṃ mitraṃ viṣa-kumbhaṃ payomukham // Hit_1.78 //

tataḥ kāko dīrghaṃ niḥśvasya uvāca-are vañcaka ! kiṃ tvayā pāpa-karmaṇā kṛtam | yataḥ-
saṃlāpitānāṃ madhurair vacobhir
mithyopacāraiś ca vaśīkṛtānām |
āśāvatāṃ śraddadhatāṃ ca loke
kim arthināṃ vañcayitavyam asti // Hit_1.79 //

anyac ca-
upakāriṇi viśrabdhe śuddha-matau yaḥ samācarati pāpam |
taṃ janam asatya-sandhaṃ bhagavati vasudhe kathaṃ vahasi // Hit_1.80 //

durjanena samaṃ sakhyaṃ vairaṃ cāpi na kārayet |
uṣṇo dahati cāṅgāraḥ śītaḥ kṛṣṇāyate karam // Hit_1.81 //

athavā sthitir iyaṃ durjanānām-

prāk pādayoḥ patati khādati pṛṣṭha-māṃsaṃ
karṇe phalaṃ kim api rauti śanair vicitram |
chidraṃ nirūpya sahasā praviśaty aśaṅkaḥ
sarvaṃ khalasya caritaṃ maśakaḥ karoti // Hit_1.82 //

tathā ca-
durjanaḥ priya-vādī ca naitad viśvāsa-kāraṇam |
madhu tiṣṭhati jihvāgre hṛdi hālāhalaṃ viṣam // Hit_1.83 //

atha prabhāte sa kṣetra-patir laguḍa-hastas taṃ pradeśam āgacchan kākenāvalokitaḥ | tam avalokya kākenoktam-sakhe mṛga ! tvam ātmānaṃ mṛtavat sandarśya vātenodaraṃ pūrayitvā pādān stabdhīkṛtya tiṣṭha | ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi, yadāhaṃ śabdaṃ karomi, tadā tvam utthāya satvaraṃ palāyiṣyase |

mṛgas tathaiva kāka-vacanena sthitaḥ | tataḥ kṣetra-patinā harṣotphulla-locanena tathāvidho mṛga ālokitaḥ | athāsau-āḥ ! svayaṃ mṛto 'si ? ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva | tataḥ kiyad dūre antarite kṣetra-patau sa mṛgaḥ kākasya śabdaṃ śrutvā satvaram utthāya palāyitaḥ | tam uddiśya tena kṣetra-patinā prakopāt kṣiptena laguḍena śṛgālo vyāpāditaḥ | tathā coktam-

tribhir varṣais tribhir māsais tribhiḥ pakṣais tribhir dinaiḥ |
atyutkaṭaiḥ pāpa-puṇyair ihaiva phalam aśnute // Hit_1.84 //

ato 'haṃ bravīmi-bhakṣya-bhakṣyakayoḥ prītir ity ādi |

iti mṛga-vāyasa-śṛgāla-kathā

kākaḥ punar āha-

bhakṣitenāpi bhavatā nāhāro mama puṣkalaḥ |
tvayi jīvati jīvāmi citragrīva ivānagha // Hit_1.85 //

anyac ca-
tiraścām api viśvāso dṛṣṭaḥ puṇyaika-karmaṇām |
satāṃ hi sādhu-śīlatvāt svabhāvo na nivartate // Hit_1.86 //

kiṃ ca-
sādhoḥ prakopitasyāpi mano nāyāti vikriyām |
na hi tāpayituṃ śakyaṃ sāgarāmbhas tṛṇolkayā // Hit_1.87 //

hiraṇyako brūte-capalas tvam | capalena saha snehaḥ sarvathā na kartavyaḥ | tathā coktam-

mārjāro mahiṣo meṣaḥ kākaḥ kāpuruṣas tathā |
viśvāsāt prabhavanty ete viśvāsas tatra no hitaḥ // Hit_1.88 //

kiṃ cānyat-śatru-pakṣo bhavān asmākam | śatruṇā sandhir na vidheyam | uktaṃ caitat-
śatruṇā na hi sandadhyāt saṃśliṣṭenāpi sandhinā |
sutaptam api pānīyaṃ śamayaty eva pāvakam // Hit_1.89 //

durjanaḥ parihartavyo vidyayālaṅkṛto 'pi san |
maṇinā bhūṣitaḥ sarpaḥ kim asau na bhayaṅkaraḥ // Hit_1.90 //

yad aśakyaṃ na tac chaktyaṃ yac chaktyaṃ śakyam eva tat |
nodake śakaṭaṃ yāti na ca naur gacchati sthale // Hit_1.91 //

aparaṃ ca-
mahatāpy artha-sāreṇa yo viśvasiti śatruṣu |
bhāryāsu ca viraktāsu tad-antaṃ tasya jīvanam // Hit_1.92 //

laghu-patanako brūte-śrutaṃ mayā sarvaṃ, tathāpi mamaitāvan eva saṅkalpaḥ | yat tvayā saha sauhṛdyam avaśyaṃ karaṇīyam iti | anyathā anāhāreṇātmānaṃ tava dvāri vyāpādayiṣyāmīti | tathā hi-

mṛd-ghaṭavat sukha-bhedyo duḥsandhānaś ca durjano bhavati |
sujanas tu kanaka-ghaṭavad durbhedyaś cāśu sandheyaḥ // Hit_1.93 //

kiṃ ca-
dravatvāt sarva-lohānāṃ nimittād mṛga-pakṣiṇām |
bhayāl lobhāc ca mūrkhāṇāṃ saṅgataḥ darśanāt satām // Hit_1.94 //

kiṃ ca-
nārikela-samākārā dṛśyante hi suhṛjjanāḥ |
anye badarikākārā bahir eva manoharāḥ // Hit_1.95 //

anyac ca-
sneha-cchede'pi sādhūnāṃ guṇā nāyānti vikriyām |
bhaṅge'pi hi mṛṇālānām anubadhnanti tantavaḥ // Hit_1.96 //

anyac ca-
śucitvam tyāgitā śauryaṃ sāmānyaṃ sukha-duḥkhayoḥ |
dākṣiṇyaṃ cānuraktiś ca satyatā ca suhṛd-guṇāḥ // Hit_1.97 //

etair guṇair upeto bhavad=anyo mayā kaḥ suhṛt prāptavyaḥ ? ity ādi tad-vacanam ākarṇya hiraṇyako bahiḥ niḥsṛtyāha-āpyāyito 'haṃ bhavatām etena vacanāmṛtena | tathā coktam-

gharmārtaṃ na tathā suśītala-jalaiḥ snānaṃ na muktāvalī
na śrīkhaṇḍa-vilepanam sukhayati pratyaṅgam apy arpitam |
prītyai sajjana-bhāṣitaṃ prabhavati prāyo yathā cetasaḥ
sad-yuktyā ca pariṣkṛtaṃ sukṛtinām ākṛṣṭi-mantropamam // Hit_1.98 //

anyac ca-
rahasya-bhedo yācñā ca naiṣṭhuryaṃ cala-cittayā |
krodho niḥsatyatā dyūtam etan mitrasya dūṣaṇam // Hit_1.99 //

anena vacana-krameṇa tat ekam api dūṣaṇaṃ tvayi na lakṣyate | yataḥ-

paṭutvaṃ satyavāditvaṃ kathā-yogena buddhyate |
astabdhatvam acāpalyaṃ pratyakṣenāvagamyate // Hit_1.100 //

aparaṃ ca-
anyathaiva hi sauhārdaṃ bhavet svacchāntarātmanaḥ |
pravartate'nyathā vāṇī śāṭhyopahata-cetasaḥ // Hit_1.101 //

manasy anyad vacasy anyat karmaṇy anyad durātmanām |
manasy ekaṃ vacasy ekaṃ karmaṇy ekaṃ mahātmanām // Hit_1.102 //

tad bhavatu bhavataḥ abhimatam eva ity uktvā hiraṇyako maitryaṃ vidhāya bhojana-viśeṣair vāyasaṃ santoṣya vivaraṃ praviṣṭaḥ | vāyaso 'pi sva-sthānaṃ gataḥ tataḥ-prabhṛti tayoḥ anyo 'nyāhāra-pradānena kuśala-praśnaiḥ viśrambhālāpaiś ca kiyat-kālo 'tivartane | ekadā laghu-patanako hiraṇyakam āha-sakhe ! vāyasasya kaṣṭataralabhyāhāram idaṃ sthānam | tad etat parityajya sthānāntaraṃ gantum icchāmi |

hiraṇyako brūte-
sthāna-bhraṣṭā na śobhante dantāḥ keśā nakhā narāḥ |
iti vijñāya matimān sva-sthānaṃ na parityajet // Hit_1.103 //

kāko brūte-mitra ! kāpuruṣasya vacanam etat | yataḥ-

sthānam utsṛjya gacchanti siṃhāḥ sat-puruṣā gajāḥ |
tatraiva nidhanaṃ yānti kākāḥ kāpuruṣā mṛgāḥ // Hit_1.104 //

anyac ca-
ko vīrasya manasvinaḥ sva-viṣayaḥ ko vā videśaḥ smṛtaḥ
yaṃ deśaṃ śrayate tam eva kurute bāhu-pratāpārjitam |
yad daṃṣṭrānakha-lāṅgula-praharaṇaḥ siṃho vanaṃ gāhate
tasminn eva hata-dvipendra-rudhirais tṛṣṇāṃ chinnatty ātmanaḥ // Hit_1.105 //

hiraṇyako brūte-mitra kva gantavyam ? tathā coktam-

calaty ekena pādena tiṣṭhaty ekena buddhimān |
nāsamīkṣya paraṃ sthānaṃ pūrvam āyatanaṃ tyajet // Hit_1.106 //

vāyaso brūte-mitra ! asti sunirūpitaṃ sthānam |

hiraṇyako 'vadat-kiṃ tat ?

vāyasaḥ kathayati-asti daṇḍakāraṇye karpūragaurābhidhānaṃ saraḥ | tatra cira-kālopārjitaḥ priya-suhṛn me mantharābhidhānaḥ kūrmaḥ sahaja-dhārmikaḥ prativasati | paśya mitra !

paropadeśe pāṇḍityaṃ sarveṣāṃ sukaraṃ nṛṇām |
dharme svīyam anuṣṭhānaṃ kasyacit tu mahātmanaḥ // Hit_1.107 //

sa ca bhojana-viśeṣair māṃ saṃvardhayiṣyati | hiraṇyako 'py āha-tat kim atrāvasthāya mayā kartavyam ? yataḥ-

yasmin deśe na sammāno na vṛttir na ca bāndhavaḥ |
na ca vidyāgamaḥ kaścit taṃ deśaṃ parivarjayet // Hit_1.108 //

aparaṃ ca---
dhanikaḥ śrotriyo rājā nadī vaidyas tu pañcamaḥ |
pañca yatra na vidyante tatra vāsaṃ na kārayet // Hit_1.109 //

aparaṃ ca---
loka-yātrā bhayaṃ lajjā dākṣiṇyaṃ tyāga-śīlatā |
pañca yatra na vidyante na kuryāt tatra saṃsthitim // Hit_1.110 //

anyac ca-
tatra mitra ! na vastavyaṃ yatra nāsti catuṣṭayam |
ṛṇa-dātā ca vaidyaś ca śrotriyaḥ sajalā nadī // Hit_1.111 //

ato mām api tatra naya |

vāyaso 'vadat-evam astu |

atha vāyasas tena mitreṇa saha vicitrālāpa-sukhena tasya sarasaḥ samīpaṃ yayau | tato mantharo dūrād eva laghu-patanakam avalokya utthāya yathocitam ātithyaṃ vidhāya mūṣikasyāpy atithi-satkāraṃ cakāra | yataḥ-

bālo vā yadi vā vṛddho yuvā vā gṛham āgataḥ |
tasya pūjā vidhātavyā sarvatrābhyāgato guruḥ // Hit_1.112 //

tathā-
gurur agnir dvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ |
patir eko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ // Hit_1.113 //

aparaṃ ca-
uttamasyāpi varṇasya nīco 'pi gṛham āgataḥ |
pūjanīyo yathā-yogyaṃ sarva-deva-mayo 'tithiḥ // Hit_1.114 //

vāyaso 'vadat-sakhe ! manthara ! sa-viśeṣa-pūjām asami vidhehi, yato 'yaṃ puṇya-karmaṇāṃ dhurīṇaḥ kāruṇya-ratnākaro hiraṇyaka-nāmā mūṣika-rājaḥ | etasya guṇa-stutiṃ jihvā-sahasra-dvayenāpi yadi sarpa-rājaḥ kadācit kartuṃ samarthaḥ syāt ity uktvā citragrīvopākhyānaṃ varṇitavān | tato mantharaḥ sādaraṃ hiraṇyakaṃ sampūjyāha-bhadra ! ātmano nirjana-vanāgamana-kāraṇam ākhyātum arhasi ?

hiraṇyako 'vadat-kathayāmi, śrūyatām |
kathā 4

asti campakābhidhānāyāṃ nagaryāṃ parivrājakāvasathaḥ | tatra cūḍākarṇo nāma parivrājakaḥ prativasati | sa ca bhojanāvaśiṣṭa-bhikṣānna-sahitaṃ bhikṣāpātraṃ nāgadantake'vasthāpya svapiti | ahaṃ ca tad annam utplutya utplutya pratyahaṃ bhakṣayāmi | anantaraṃ tasya priya-suhṛd vīṇākarṇo nāma parivrājakaḥ samāyātaḥ, tena saha nānā-kathā-prasaṅgāvasthito mama trāsārthaṃ jarjara-vaṃśa-khaṇḍena cūḍākarṇo bhūmim atāḍayat | taṃ tathāvidhaṃ dṛṣṭvā vīṇākarṇa uvāca-sakhe ! kim iti mama kathā-virakto 'nyāsakto bhavān ? yataḥ-

mukhaṃ prasannaṃ vimalā ca dṛṣṭiḥ
kathānurāgo madhurā ca vāṇī |
sneho 'dhikaḥ sambhrama-darśanaṃ ca
sadānuraktasya janasya lakṣma // Hit_1.115 //

adṛṣṭi-dānaṃ kṛta-pūrva-nāśanam
ānanaṃ duścaritānukīrtanam |
kathā-prasaṅgena ca nāma-vismṛtir
virakta-bhāvasya janasya lakṣaṇam // Hit_1.116 //

cūḍākarṇenoktam-bhadra ! nāhaṃ viraktaḥ, kintu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati | vīṇākarṇo nāgadantam avalokyāha-katham ayaṃ mūṣikaḥ svalpa-balo 'py etāvad dūram utpatati ? tad atra kenāpi kāraṇena bhavitavyam |

kṣaṇaṃ vicintya parivrājakenoktam-kāraṇaṃ cātra dhana-bāhulyam eva pratibhāti | yataḥ-

dhanavān balavān loke sarvaḥ sarvatra sarvadā |
prabhutvaṃ dhana-mūlaṃ hi rājñām apy upajāyate // Hit_1.117 //

tataḥ khanitram ādāya tena parivrājakena vivaraṃ khanitvā cira-sañcitaṃ mama dhanaṃ gṛhītam | tataḥ prabhṛti pratyahaṃ nija-śakti-hīnaḥ sattvotsāha-rahitaḥ svāhāram apy utpādayitum akṣamaḥ sann āsaṃ mandaṃ mandam upasarpan cūḍākarṇenāvalokitaḥ | tatas tenoktam-

dhanena balavān loko dhanād bhavati paṇḍitaḥ |
paśyainaṃ mūṣikaṃ pāpaṃ svajāti-samatāṃ gatam // Hit_1.118 //

kiṃ ca-
arthena tu vihīnasya puruṣasyālpa-medhasaḥ |
kriyā sarvā vinaśyanti grīṣme kusarito yathā // Hit_1.119 //

aparaṃ ca-
yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ |
yasyārthāḥ sa pumān loke yasyārthāḥ sa hi paṇḍitaḥ // Hit_1.120 //

aparaṃ ca-
aputrasya gṛhaṃ śūnyaṃ san-mitra-rahitasya ca |
mūrkhasya ca diśaḥ śūnyāḥ sarva-śūnyā daridratā // Hit_1.121 //

aparaṃ ca-
dāridryān maraṇād vāpi dāridryam avaraṃ smṛtam |
alpa-kleśena maraṇaṃ dāridryam atiduḥsaham // Hit_1.122 //

anyac ca-
tānīndriyāṇy avikalāni tad eva nāma
sā buddhir apratihatā vacanaṃ tad eva |
arthoṣmaṇā virahitaḥ puruṣaḥ sa eva
anyaḥ kṣaṇena bhavatīti vicitram etat // Hit_1.123 //

etat sarvam ākarṇya mayālocitaṃ-mamānnāvasthānam ayuktam idānīm | tathā coktam-
atyanta-vimukhe daive vyarthe yatne ca pauruṣe |
manasvino daridrasya vanād anyat kutaḥ sukham // Hit_1.124 //

anyac ca-
manasvī miryate kāmaṃ kārpaṇyaṃ na tu gacchati |
api nirvāṇam āyāti nānalo yāti śītatām // Hit_1.125 //

kiṃ ca-
kusuma-stavakasyeva dve vṛttī tu manasvinaḥ |
sarveṣāṃ mūrdhni vā tiṣṭhed viśīryeta vane'thavā // Hit_1.126 //

yac cānyasmai etad vṛttānta-kathanaṃ tad apy anucitam | yataḥ-

artha-nāśaṃ manas-tāpaṃ gṛhe duścaritāni ca |
vañcanaṃ cāpamānaṃ ca matimān na prakāśayet // Hit_1.127 //

yac cātraiva yācñayā jīvanaṃ tad apy atīva-garhitam | yataḥ-

varaṃ vibhava-hīnena prāṇaiḥ santarpito 'nalaḥ |
nopacāra-paribhraṣṭaḥ kṛpaṇaḥ prārthyate janaḥ // Hit_1.128 //

anyac ca-
dāridryād dhriyam eti hrī-parigataḥ sattvāt paribhraśyate
niḥsattvaṃ paribhūyate paribhavān nirvedam āpadyate |
nirviṇṇaḥ śucam eti śoka-phihito buddhyā parityajyate
nirbuddhiḥ kṣayam ety aho nidhanatā sarvāpadām āspadam // Hit_1.129 //

kiṃ ca-
varaṃ maunaṃ kāryaṃ na ca vacanam uktaṃ yad anṛtaṃ
varaṃ klaibyaṃ puṃsāṃ na ca para-kalatrābhigamanam |
varaṃ prāṇa-tyāgo na ca piśuna-vākyeṣv abhirucir
varaṃ bhikṣāśitvaṃ na ca para-dhanāsvādana-sukham // Hit_1.130 //

varaṃ śūnyā śālā na ca khalu varo duṣṭa-vṛṣabho
varaṃ veśyā patnī na punar avinītā kula-vadhūḥ |
varaṃ vāso 'raṇye na punar avivekādhipa-pure
varaṃ prāṇa-tyāgo na punar adhamānām upagamaḥ // Hit_1.131 //

api ca-
seveva mānam akhilaṃ jyotsneva tamo jareva lāvaṇyam |
hari-hara-katheva duritaṃ guṇa-śatam apy arthitā harati // Hit_1.132 //

tat kim ahaṃ para-piṇḍena ātmānaṃ poṣayāmi ? kaṣṭaṃ bhoḥ ! tad api dvitīyaṃ mṛtyu-dvāram | anyac ca-

rogī cira-pravāsī parānna-bhojī parāvasatha-śāyī |
yaj jīvati tan maraṇaṃ yan maraṇaṃ so 'sya viśrāmaḥ // Hit_1.133 //

ity ālocyāpi lobhāt punar api tadīyam annaṃ grahītuṃ graham akaravam | tathā coktam-

lobhena buddhiś calati lobho janayate tṛṣām |
tṛṣārto duḥkham āpnoti paratreha ca mānavaḥ // Hit_1.134 //

tato 'haṃ mandaṃ mandam upasarpaṃs tena vīṇākarṇena jarjara-vaṃśa-khaṇḍena tāḍitaś cācintayam-lubdho hy asantuṣṭo niyatam ātma-drohī bhavati | tathā ca-

dhana-lubdho hy asantuṣṭo 'niyatātmājitendriyaḥ |
sarvā evāpadas tasya yasya tuṣṭaṃ na mānasam // Hit_1.135 //

sarvāḥ sampattasyas tasya santuṣṭaṃ yasya mānasam |
upānad-gūḍha-pādasya nanu carmāvṛteva bhūḥ // Hit_1.136 //

aparaṃ ca-
santoṣāmṛta-tṛptānāṃ yat sukhaṃ śānta-cetasām |
kutas tad-dhana-lubdhānām itaś cetaś ca dhāvatām // Hit_1.137 //

kiṃ ca-
tenādhītaṃ śrutaṃ tena tena sarvam anuṣṭhitam |
yenāśāḥ pṛṣṭhataḥ kṛtvā nairāśyam avalambitam // Hit_1.138 //

api ca-
aseviteśvara-dvāram adṛṣṭa-viraha-vyatham |
anukta-klība-vacanaṃ dhanyaṃ kasyāpi jīvanam // Hit_1.139 //

na yojana-śataṃ dūraṃ vāhyamānasya tṛṣṇayā |
santuṣṭasya kara-prāpte'py arthe bhavati nādaraḥ // Hit_1.140 //

tad atra avasthocita-kārya-paricchedaḥ śreyān |

ko dharmo bhūta-dayā kiṃ saukhyaṃ nityam aroginā jagati |
kaḥ snehaḥ sad-bhāvaḥ kiṃ pāṇḍityaṃ paricchedaḥ // Hit_1.141 //

tathā ca-
paricchedo hi pāṇḍityaṃ yadāpannā vipattayaḥ |
apariccheda-kartṝṇāṃ vipadaḥ syuḥ pade pade // Hit_1.142 //

tathā hi-
tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet |
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // Hit_1.143 //

aparaṃ ca-
pānīyaṃ vā nirāyāsaṃ svādvannaṃ vā bhayottaram |
vicāryaṃ khalu paśyāmi tat sukhaṃ yatra nirvṛtiḥ // Hit_1.144 //

ity ālocyāhaṃ nirjana-vanam āgataḥ | yataḥ-

varaṃ vanaṃ vyāghra-gajendra-sevitaṃ
drumālayaḥ patra-phalāmbu-bhakṣitam |
tṛṇāni śayyā vasanaṃ ca valkalaṃ
na bandhu-madhye dhana-hīna-jīvanam // Hit_1.145 //

ataḥ-
saṃsāra-viṣaya-vṛkṣasya dve eva rasavat phale |
kāvyāmṛta-rasāsvādaḥ saṅgamaḥ sajjanaiḥ saha // Hit_1.146 //

aparaṃ ca-
sat-saṅgaḥ keśave bhaktir gaṅgāmbhasi nimajjanam |
asāre khalu saṃsāre trīṇi sārāṇi bhāvayet // Hit_1.147 //

manthara uvāca-
arthāḥ pāda-rajopamā giri-nadī-vegopamaṃ yauvanam
āyuṣyaṃ jala-bindu-lola-capalaṃ phenopamaṃ jīvanam |
dharmaṃ yo na karoti niścala-matiḥ svargārgalodghāṭanaṃ
paścāt-tāpa-hato jarā-pariṇataḥ śokāgninā dahyate // Hit_1.148 //

yuṣmābhir atisañcayaḥ kṛtaḥ | tasyāyaṃ doṣaḥ | śṛṇu-
upārjitānāṃ vittānāṃ tyāga eva hi rakṣaṇam |
taḍāgodara-saṃsthānāṃ parīvāhaivāmbhasām // Hit_1.149 //

anyac ca-
yad adho 'dhaḥ kṣitau vittaṃ nicakhāna mitampacaḥ |
tad-adho nilayaṃ gantuṃ cakre panthānam agrataḥ // Hit_1.150 //

yataḥ-
nija-saukhyaṃ nirundhāno yo dhanārjanam icchati |
parārtha-bhāra-vāhīva sa kleśasyaiva bhājanam // Hit_1.151 //

tathā coktaṃ-
dānopabhoga-hīnena dhanena dhanino yadi |
bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayam // Hit_1.152 //

yataḥ-
dhanena kiṃ yo na dadāti nāśnute
balena kiṃ yaś ca ripūn na yādhatte |
śrutena kiṃ yo na ca dharmam ācaret
kim ātmanā yo na jitendriyo bhavet // Hit_1.153 //

anyac ca-
asambhogena sāmānyaṃ kṛpaṇasya dhanaṃ paraiḥ |
asyedam iti sambandho hānau duḥkhena gamyate // Hit_1.154 //

api ca-
na devāya na viprāya na bandhubhyo na cātmane |
kṛpaṇasya dhanaṃ yāti vahni-taskara-pārthivaiḥ // Hit_1.155 //

tathā coktam-
dānaṃ priya-vāk-sahitaṃ
jñānam agarvaṃ kṣamānvitaṃ sauryam |
tyāgaṃ sahitaṃ ca vittaṃ
durlabham etac catur bhadram // Hit_1.156 //

uktaṃ ca-
kartavyaḥ sañcayo nityaṃ na tu kāryo 'tisañcayaḥ |
atisañcaya-śīlo 'yaṃ dhanuṣā jambuko hataḥ // Hit_1.157 //

tāv āhatuḥ-katham etat ?

mantharaḥ kathayati-

kathā 5

āsīt kalyāṇa-kaṭaka-vāstavyo bhairavo nāma vyādhaḥ | sa caikadā māṃsa-lubdho dhanur ādāya mṛgam anviṣyan vindhyāṭavī-madhyaṃ gataḥ | tatra tena mṛga eko vyāpāditaḥ | tato mṛgam ādāya gacchatā tena ghorākṛtiḥ śūkaro dṛṣṭaḥ | tatas tena mṛgaṃ bhūmau nidhāya śūkaraḥ śareṇa hataḥ | śūkareṇāpy āgatya pralaya-ghana-ghora-garjanaṃ kurvāṇena sa vyādho muṣka-deśe hataḥ chinna-druma iva papāta | tathā coktam-

jalam agnir viṣaṃ śastaṃ kṣud vyādhiḥ patanaṃ gireḥ |
nimittaṃ kiñcid āsādya dehī prāṇair vimucyate // Hit_1.158 //

atha tayoḥ pādāsphālanena ekaḥ sarpo 'pi mṛtaḥ | atrāntare dīrgharāvo nāma jambukaḥ paribhramanāhārārthā tān mṛtān mṛga-vyādha-sarpa-śūkarān apaśyat | ālokyācintayac ca-aho bhāgyam ! adya mahad bhojyaṃ me samupasthitam |

athavā-
acintitāni duḥkhāni yathaivāyānti dehinām |
sukhāny api tathā manye daivam atrātiricyate // Hit_1.159 //

māsam ekaṃ naro yāti dvau māsau mṛga-śūkarau |
ahir ekaṃ dinaṃ yāti adya bhakṣyo dhanurguṇaḥ // Hit_1.160 //

tataḥ prathama-bubhukṣāyām idaṃ niḥsvādu kodaṇḍa-lagnaṃ snāyu-bandhanaṃ khādāmi, ity uktvā tathākarot | tataś chinne snāyu-bandhane drutam utpatitena dhanuṣā hṛdi nirbhinnaḥ sa dīrgharāvaḥ pañcatvaṃ gataḥ | ato 'haṃ bravīmi kartavyaḥ sañcayo nityam ity ādi | tathā ca-

yad dadāti yad aśnāti tad eva dhanino dhanam |
anye mṛtasya krīḍanti dārair api dhanair api // Hit_1.161 //

kiṃ ca-
yad dadāsi viśiṣṭebhyo yac cāśnāsi dine dine |
tat te vittam ahaṃ manye śeṣaṃ kasyāpi rakṣasi // Hit_1.162 //

yātu, kim idānīm atikrāntopavarṇanena | yataḥ-

nāprāyam abhivāñchanti naṣṭaṃ necchanti śocitum |
āpatsv api na muhyanti narāḥ paṇḍita-buddhayaḥ // Hit_1.163 //

tat sakhe ! sarvadā tvayā sotsāhena bhavitavyam, yataḥ-

śāstrāṇy adhītyāpi bhavanti mūrkhā
yas tu kriyāvān puruṣaḥ sa vidvān |
sucintitaṃ cauṣadham āturāṇāṃ
na nāma-mātreṇa karoty arogam // Hit_1.164 //

anyac ca-
na svalpam apy adhyavasāya-bhīroḥ
karoti vijñāna-vidhir guṇaṃ hi |
andhasya kiṃ hasta-tala-sthito 'pi
prakāśayaty artham iha pradīpaḥ // Hit_1.165 //

tad atra sakhe daśātiśeṣEṇa śāntiḥ karaṇīyā | etad apy atikaṣṭaṃ tvayā na mantavyam |

sukham āpatitaṃ sevyaṃ duḥkham āpatitaṃ tathā |
cakravat parivartante duḥkhāni ca sukhāni ca // Hit_1.166 //

aparaṃ ca-
nipānam iva maṇḍūkāḥ saraḥ pūrṇam ivāṇḍajāḥ |
sodyogaṃ naram āyānti vivaśāḥ sarva-sampadaḥ // Hit_1.167 //

api ca-
utsāha-saṃpannam adīrgha-sūtraṃ kriyā-vidhijñaṃ vyasaneṣv asaktam |
śūraṃ kṛtajñaṃ dṛḍha-sauhṛdaṃ ca- lakṣmīḥ svayaṃ vāñchati vāsa-hetoḥ // Hit_1.168 //

viśeṣataś ca-
vināpy arthair dhīraḥ spṛśati bahumānonnati-padaṃ
samāyukto 'py arthaiḥ paribhava-padaṃ yāti kṛpaṇaḥ |
svabhāvād udbhūtāṃ guṇa-samudayāvāpti-viṣayāṃ
dyutiṃ saiṃhīṃ śvā kiṃ dhṛta-kanaka-mālo 'pi labhate // Hit_1.169 //

kiṃ ca-
dhanavān iti hi madas te kiṃ gata-vibhavo viṣādam upayāsi |
kara-nihata-kanduka-samāḥ pātotpātā manuṣyāṇām // Hit_1.170 //

anyac ca-
vṛtty-arthaṃ nāticeṣṭate sā hi dhātraiva nirmitā |
garbhād utpatite jantau mātuḥ prasravataḥ stanau // Hit_1.171 //

api ca sakhe śṛṇu-
yena śuklī-kṛtā haṃsāḥ śukāś ca haritīkṛtāḥ |
mayūrāś citritā yena sa te vṛttiṃ vidhāsyati // Hit_1.172 //

aparaṃ ca satāṃ rahasyaṃ śṛṇu, mitra !

janayanty arjane duḥkhaṃ tāpayanti vipattiṣu |
mohayanti ca sampattau katham arthāḥ sukhāvahāḥ // Hit_1.173 //

aparaṃ ca-
dharmārdhaṃ yasya vittehā varaṃ tasya nirīhatā |
prakṣālanād dhi paṅkasya dūrād asparśanaṃ varam // Hit_1.174 //

yataḥ-
yathāāmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi |
bhakṣyate salile matsyais tathā sarvatra vittavān // Hit_1.175 //

anyac ca-
rājataḥ salilād agneś corataḥ svajanād api |
bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇa-bhṛtām iva // Hit_1.176 //

tathā hi-
janmani kleśa-bahule kiṃ nu duḥkham ataḥ param |
icchā-sampad yato nāsti yac cecchā na nivartate // Hit_1.177 //

anyac ca bhrātaḥ śṛṇu-
dhanaṃ tāvad asulabhaṃ labdhaṃ kṛcchreṇa pālyate |
labdha-nāśo yathā mṛtyus tasmād etan na cintayet // Hit_1.178 //

sā tṛṣṇā cet parityaktā ko daridraḥ ka īśvaraḥ |
tasyāś cet prasaro datto dāsyaṃ ca śirasi sthitam // Hit_1.179 //

aparaṃ ca-
yad yad eva hi vāñcheta tato vāñchā pravartate |
prāpta evārthataḥ so 'rtho yato vāñchā nivartate // Hit_1.180 //

kiṃ bahunā, viśrambhālāpair mayaiva sahātra kālo nīyatām | yataḥ-

āmraṇāntāḥ praṇayāḥ kopāś ca kṣaṇa-bhaṅgurāḥ |
parityāgāś ca niḥsaṅgā na bhavanti mahātmanām // Hit_1.181 //

iti śrutvā laghupatanako brūte-dhanyo 'si manthara ! sarvathā āśrayaṇīyo 'si | yataḥ-

santa eva satāṃ nityam āpad-uddharaṇa-kṣamāḥ |
gajānāṃ paṅka-magnānāṃ gajā eva dhurandharāḥ // Hit_1.182 //

aparaṃ ca-
ślāghyaḥ sa eko bhuvi mānavānāṃ
sa uttamaḥ sat-puruṣaḥ sa dhanyaḥ |
yasyārthino vā śaraṇāgatā vā
nāśāvibhaṅgā vimukhāḥ prayānti // Hit_1.183 //

tad evaṃ te svecchāhāra-vihāraṃ kurvāṇāḥ santuṣṭāḥ sukhaṃ nivasanti sma | atha kadācit citrāṅga-nāmā mṛgaḥ kenāpi trāsitas tatrāgatya militaḥ | tat-paścād āyāntaṃ bhaya-hetuṃ sambhāvya mantharo jalaṃ praviṣṭaḥ | mūṣikaś ca vivaraṃ gataḥ, kāko 'pi uḍḍīya vṛkṣāgram ārūḍhaḥ | tato laghupatanakena sudūraṃ nirūpya bhaya-hetur na ko 'py avalambitaḥ | paścāt tad-vacanād āgatya punaḥ sarve militvā tatraivopaviṣṭāḥ | manthareṇoktaṃ-bhadra mṛga ! kuśalaṃ te ? svecchayā udakādyāhāro 'nubhūyatām | atrāvasthānena vanam idaṃ sanāthīkriyatām |

citrāṅgo brūte-lubdhaka-trāsito 'haṃ bhavatāṃ śaraṇam āgataḥ | tataś ca, bhavadbhiḥ saha mitratvam icchāmi | bhavantaś ca anukampayantu maitryeṇa | yataḥ-
lobhād vātha bhayād vāpi yas tyajec charaṇāgatam |
brahma-hatyā-samaṃ tasya pāpam āhur manīṣiṇaḥ // Hit_1.184 //

hiraṇyako 'py avadat-mitratvaṃ tāvad asmābhiḥ saha, ayatnena niṣpannaṃ bhavataḥ | yataḥ-
aurasaṃ kṛta-sambandhaṃ tathā vaṃśa-kramāgatam |
rakṣakaṃ vyasanebhyaś ca mitraṃ jñeyaṃ catur-vidham // Hit_1.185 //

tad atra bhavatā sva-gṛha-nirviśeṣeṇa sthīyatām | tac chrutvā mṛgaḥ sānando bhūtvā kṛta-svecchāhāraḥ pānīyaṃ pītvā jalāsanna-vaṭa-taru-cchāyāyām upaviṣṭaḥ |

atha mantharo brūte-sakhe mṛga ! kena trāsito 'si ? asmin nirjane vane kadācit kiṃ vyādhāḥ sañcaranti ?

mṛgeṇoktam-asti kaliṅga-viṣaye rukmāṅgado nāma nṛpatiḥ | sa ca digvijaya-vyāpāra-krameṇa āgatya candrabhāgā-nadī-tīre samāveśita-kaṭako vartate, prātaś ca tenātrāgatya karpūra-saraḥ samīpe bhavitavyam iti vyādhānāṃ mukhāt kiṃvadantī śrūyate | tad atrāpi prātar-avasthānaṃ bhaya-hetukam ity ālocya yathā kāryaṃ tathā ārabhyatām |

tac chrutvā kūrmaḥ sa-bhayam āha-mitra ! jalāśayāntaraṃ gacchāmi |

kāka-mṛgāv api uktavantau-mitra ! evam astu !

hiraṇyako vimṛśyābravīt-punar jalāśaye prāpte mantharasya kuśalam | sthale gacchato 'sya kā vidhā ?

ambhāṃsi jala-jantūnāṃ durgaṃ durga-nivāsinām |
sva-bhūmiḥ śvāpadādīnāṃ rājñāṃ sainyaṃ paraṃ balam // Hit_1.186 //

upāyena hi yac chakyaṃ na tac chakyaṃ parākramaiḥ |
kākī kanaka-sūtreṇa kṛṣṇa-sarpam aghātayat // Hit_1.187 //

tad yathā-
kathā 6

asti brahmāraṇye karpā̆ūratilako nāma hastī | tam avalokya sarve śṛgālāś cintayanti sma | yady ayaṃ kenāpy upāyena miryate, tadāsmākam etena dehena māsa-catuṣṭayasya svecchā-bhojanaṃ bhavet | tatas tan-madhyād ekena vṛddha-śṛgālena pratijñā kṛtā | mayā buddhi-prabhāvād asya maraṇaṃ sādhayitavyam | anantaraṃ sa vañcakaḥ karpūratilaka-samīpaṃ gatvā sāṣṭāṅga-pātaṃ praṇamyovāca-deva ! dṛṣṭi-prasādaṃ kuru |

hastī brūte-kas tvam ? kutaḥ samāyātaḥ ?

so 'vadat-jambuko 'haṃ sarvair vana-vāsibhiḥ paśubhir militvā bhavat-sakāśaṃ prasthāpitaḥ | yad vinā rājñā sthātuṃ na yuktam | tad atrāṭavī-rājye'bhiṣektuṃ bhavān sarva-svāmi-guṇopeto nirūpitaḥ | yataḥ-

kulācāra-janācārair atiśuddhaḥ pratāpavān |
dhārmiko nīti-kuśalaḥ sa svāmī yujyate bhuvi // Hit_1.188 //

aparaṃ ca paśya-
rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam |
rājany asati loke'smin kuto bhāryā kuto dhanam // Hit_1.189 //

anyac ca-
parjanya iva bhūtānām ādhāraḥ pṛthivī-patiḥ |
vikale'pi hi parjanye jīvyate na tu bhūpatau // Hit_1.190 //

kiṃ ca-
niyata-viṣaya-vartī prāyaśo daṇḍa-yogāj
jagati para-vaśe'smin durlabhaḥ sādhu-vṛtteḥ |
kṛśam api vikalaṃ vā vyādhitaṃ vādhanaṃ vā
patim api kula-nārī daṇḍa-bhītyābhyupaiti // Hit_1.191 //

tad yathā lagna-velā na calati tathā kṛtvā satvaram āgamyatāṃ devena | ity uktvā utthāya calitaḥ | tato 'sau rājya-lābhākṛṣṭaḥ karpūratilakaḥ śṛgāla-darśita-vartmanā dhāvan mahā-paṅke nimagnaḥ | hastinoktam-sakhe śṛgāla ! kim adhunā vidheyam ? mahā-paṅke patito 'haṃ mriye | parāvṛtya paśya !

śṛgālena vihasyoktam-deva ! mama pucchāgre hastaṃ dattvā uttiṣṭha | yasmāt mad-vidhasya vacasi tvayā viśvāsaḥ kṛtaḥ, tasya phalam etat | tad anubhūyatām aśaraṇaṃ duḥkham | tathā coktam-

yadāsat-saṅga-rahito bhaviṣyasi bhaviṣyasi |
yadāsajjana-goṣṭhīṣu patiṣyasi patiṣyasi // Hit_1.192 //

tato mahā-paṅke nimagno hastī śṛgālair bhakṣitaḥ | ato 'haṃ bravīmi-upāyena hi yac chakyam ity ādi |

--o)0(o--

tatas tad-dhita-vacanam avadhīrya mahatā bhayena vimugdha iva mantharass taj-jalāśayam utsṛjya pracalitaḥ | te'pi hiraṇyakādayaḥ snehād aniṣṭaṃ śaṅkamānās tam anujagmuḥ | tataḥ sthale gacchan kenāpi vyādhena vane paryaṭatā sa mantharaḥ prāptaḥ | sa ca taṃ gṛhītvā utthāya dhanuṣi baddhvā dhanyo 'smīty abhidhāya bhramaṇa-kleśāt kṣut-pipāsākulaḥ sva-gṛhābhimukhaṃ prayātaḥ | atha te mṛga-vāyasa-mūṣikāḥ paraṃ viṣādam upagatāḥ tam anugacchanti sma | tato hiraṇyako vilapati-

ekasya duḥkhasya na yāvad antaṃ gacchāmy ahaṃ pāram ivārṇavasya |
tāvad dvitīyaṃ samupasthitaṃ me chidreṣv anarthā bahulī-bhavanti // Hit_1.193 //

svabhāvajaṃ tu yan mitraṃ bhāgyenaivābhijāyate |
tad-akṛtrima-sauhārdam āpatsv api na muñcati // Hit_1.194 //

api ca-
na mātari na dāreṣu na sodarye na cātmaje |
viśvāsas tādṛśaḥ puṃsāṃ yādṛṅ mitre svabhāvaje // Hit_1.195 //

iti muhuḥ vicintya prāha-aho me durdaivam | yataḥ-

sva-karma-santāna-viceṣṭitāni
kālāntarāvarti-śubhāśubhāni |
ihaiva dṛṣṭāni mayaiva tāni
janmāntarāṇīva daśāntarāṇi // Hit_1.196 //

athavā ittham evaitat |
kāyaḥ saṃnihitāpāyaḥ sampadaḥ padam āpadām |
samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram // Hit_1.197 //

punar vimṛśyāha-
śokārāti-bhaya-trāṇaṃ prīti-viśrambha-bhājanam |
kena ratnam idaṃ sṛṣṭaṃ mitram ity akṣara-dvayam // Hit_1.198 //

kiṃ ca-
mitraṃ prīti-rasāyanaṃ nayanayor ānandanaṃ cetasaḥ
pātraṃ yat sukha-duḥkhayoḥ samam idaṃ puṇyātmanā labhyate |
ye cānye suhṛdaḥ samṛddhi-samaye dravyābhilāṣākulās
te sarvatra milanti tattva-nikaṣa-grāvā tu teṣāṃ vipat // Hit_1.199 //

iti bahu vilapya hiraṇyakaś citrāṅga-laghupatanakāv āha-yāvad ayaṃ vyādho vanān na niḥsarati, tāvan mantharaṃ mocayituṃ yatnaḥ kriyatām |

tāv ūcatuḥ-satvaraṃ yathā-kāryam upadiśa |

hiraṇyako brūte-citrāṅgo jala-samīpaṃ gatvā mṛtam ivātmānaṃ niśceṣṭaṃ darśayatu | kākaś ca tasyopari sthitvā cañcvā kim api vilikhatu | nūnam anena lubdhakena mṛga-māṃsārthinā tatra kacchapaṃ parityajya sarvaraṃ gantavyam | tato 'haṃ mantharasya bandhanaṃ chetsyāmi | sannihite lubdhake bhavadbhyāṃ palāyitavyam |

tataś citrāṅga-laghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat | tataḥ kacchapaṃ jala-samīpe nidhāya kartarikām ādāya prahṛṣṭa-manā mṛgāntikaṃ calitaḥ | atrāntare hiraṇyakena āgatya mantharasya bandhanaṃ chinnam | chinna-bandhanaḥ kūrmaḥ satvaraṃ jalāśayaṃ praviṣṭaḥ | sa ca mṛga āsannaṃ taṃ vyādhaṃ vilokyotthāya drutaṃ palāyitaḥ | pratyāvṛttya lubdhako yāvat taru-talam āyāti tāvat kūrmam apaśyann acintayat-ucitam evaitat mamāsamīkṣya-kāriṇaḥ | yataḥ-

yo dhruvāṇi parityajya adhruvāṇi niṣevate |
dhruvāṇi tasya naśyanti adhruvaṃ naṣṭam eva hi // Hit_1.200 //

tato 'sau sva-karma-vaśān nirāśaḥ kaṭakaṃ praviṣṭaḥ | mantharādayaś ca sarve muktāpadaḥ sva-sthānaṃ gatvā yathā-sukham āsthitāḥ |

atha rāja-putraiḥ sānandam uktam-sarve śrutavantaḥ sukhino vayam | siddhaṃ naḥ samīhitam |

viṣṇu-śarmovāca-etad bhavatām abhilaṣitam api sampannam | aparam apīdam astu-

mitraṃ yāntu ca sajjanā janapadair lakṣmīḥ samālabhyatāṃ
bhūpālāḥ paripālayantu vasudhāṃ śaśvat sva-dharme sthitāḥ |
āstāṃ mānasa-tuṣṭaye sukṛtināṃ nītir navoḍheva vaḥ
kalyāṇaṃ kurutāṃ janasya bhagavāṃś candrārdha-cūḍāmaṇiḥ // Hit_1.201 //


--o)0(o--

ii.
suhṛd-bhedaḥ

atha rāja-putrā ūcuḥ-ārya ! mitralābhaḥ śrutas tāvad asmābhiḥ | idānīṃ suhṛd-bhedaṃ śrotum icchāmaḥ |

viṣṇuśarmovāca-suhṛd-bhedaṃ tāvac chṛṇuta, yasyāyam ādyaḥ ślokaḥ-

vardhamāno mahān sneho mṛgendra-vṛṣayor vane |
piśunenātilubdhena jambukena vināśitaḥ // Hit_2.1 //

rāja-putrair uktam-katham etat ?

viṣṇuśarmā kathayati-asti dakṣiṇā-pathe suvarṇavatī nāma nagarī | tatra vardhamāno nāma vaṇig nivasati | tasya pracure'pi vitte' parān bandhūn atisamṛddhān samīkṣya punar artha-vṛddhiḥ karaṇīyeti matir babhūva | yataḥ,

adho 'dhaḥ paśyataḥ kasya mahimā nopacīyate |
upary upari paśyantaḥ sarva eva daridrati // Hit_2.2 //

aparaṃ ca-
brahmahāpi naraḥ pūjyo yasyāsti vipulaṃ dhanam |
śaśinas tulya-vaṃśo 'pi nirdhanaḥ paribhūyate // Hit_2.3 //

anyac ca-
avyavasāyinam alasaṃ daiva-paraṃ sahasāc ca parihīṇam |
pramadeva hi vṛddha-patiṃ necchaty avagūhituṃ lakṣmīḥ // Hit_2.4 //

kiṃ ca-
ālasyaṃ strī-sevā sa-rogatā janma-bhūmi-vātsalyam |
santoṣo bhīrutvaṃ ṣaḍ vyāghātā mahattvasya // Hit_2.5 //

yataḥ-
sampadā susthiraṃ-manyo bhavati svalpayāpi yaḥ |
kṛtakṛtyo vidhir manye na vardhayati tasya tām // Hit_2.6 //

aparaṃ ca-
nirutsāhaṃ nirānandaṃ nirvīryam ari-nandanam |
mā sma sīmantinī kācij janayet putram īdṛśam // Hit_2.7 //

tathā coktam-
alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ |
rakṣitaṃ vardhayec caiva vṛddhaṃ pātreṣu nikṣipet // Hit_2.8 //

yato 'labdham icchato 'rtha-yogād arthasya prāptir eva | labdhasyāpy arakṣitasya nidher api svayaṃ vināśaḥ | api ca, avardhamānaś cārthaḥ kāle svalpa-vyayo 'py añjanavat kṣayam eti | naupabhujyamānaś ca niṣprayojana eva saḥ | tathā coktam-

dhanena kiṃ yo na dadāti nāśnute
balena kiṃ yaś ca ripūn na bādhate |
śrutena kiṃ yo na ca dharmam ācaret
kim ātmanā yo na jitendriyo bhavet // Hit_2.9 //

yataḥ,
jala-bindu-nipātena kramaśaḥ pūryate ghaṭaḥ |
sa hetuḥ sarva-vidyānāṃ dharmasya ca dhanasya ca // Hit_2.10 //

dānopabhoga-rahitā divasā yasya yānti vai |
sa karma-kāra-bhastreva śvasann api na jīvati // Hit_2.11 //

iti saṃcintya nandaka-sajīvaka-nāmānau vṛṣabhau dhuri niyojya śakaṭaṃ nānāvidha-dravya-pūrṇaṃ kṛtvā vāṇijyena gataḥ kaśmīraṃ prati | anyac ca-

añjanasya kṣayaṃ dṛṣṭvā valmīkasya ca sañcayam |
avandhyaṃ divasaṃ kuryād dānādhyayana-karmabhiḥ // Hit_2.12 //

yataḥ-
ko 'tibhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām |
ko videśaḥ savidyānāṃ kaḥ paraḥ priya-vādinām // Hit_2.13 //

atha gacchatas tasya sudurga-nāmni mahāraṇye sañjīvako bhagna-jānur nipatitaḥ | tam ālokya vardhamāno 'cintayat-

karotu nāma nīti-jño vyavasāyam itas tataḥ |
phalaṃ punas tad eva syād yad vidher manasi sthitam // Hit_2.14 //

kintu-
vismayaḥ sarvathā heyaḥ pratyūhaḥ sarva-karmaṇām |
tasmād vismayam utsṛjya sādhye siddhir vidhīyatām // Hit_2.15 //

iti saṃcintya saṃjīvakaṃ tatra parityajya vardhamānaḥ punaḥ svayaṃ dharmapuraṃ nāma nagaraṃ gatvā mahākāyam anyaṃ vṛṣabham ekaṃ samānīya dhuri niyojya calitaḥ | tataḥ saṃjīvako 'pi kathaṃ katham api khura-traye bharaṃ kṛtvotthitaḥ | yataḥ-
nimagnasya payo-rāśau parvatāt patitasya ca |
takṣakeṇāpi daṣṭasya āyur marmāṇi rakṣati // Hit_2.16 //

nākāle miryate jantur viddhaḥ śara-śatair api |
kuśāgreṇaiva saṃspṛṣṭaḥ prāpta-kālo na jīvati // Hit_2.17 //

arakṣitaṃ tiṣṭhati daiva-rakṣitaṃ
surakṣitaṃ daiva-hataṃ vinaśyati |
jīvaty anātho 'pi vane visarjitaḥ
kṛta-prayatno 'pi gṛhe na jīvati // Hit_2.18 //

tato dineṣu gacchatsu saṃjīvakaḥ svecchāhāra-vihāraṃ kṛtvāraṇyaṃ bhrāmyan hṛṣṭa-puṣṭāṅgo balavan nanāda | tasmin vane piṅgalaka-nāmā siṃhaḥ sva-bhujopārjita-rājya-sukham anubhavan nivasati | tathā coktam-

nābhiṣeko na saṃskāraḥ siṃhasya kriyate mṛgaiḥ |
vikramārjita-rājyasya svayam eva mṛgendratā // Hit_2.19 //

sa caikadā pipāsākulitaḥ pānīyaṃ pātuṃ yamunā-kaccham agacchat | tena ca tatra siṃhenānanubhūta-pūrvakam akāla-ghana-garjitam iva saṃjīvaka-narditam aśrāvi | tac chrutvā pānīyam apītvā sa-cakitaḥ parivṛtya sva-sthānam āgatya kim idam ity ālocayaṃs tūṣṇīṃ sthitaḥ | sa ca tathāvidhaḥ karaṭa-kadamanakābhyām asya mantri-putrābhyāṃ dṛṣṭaḥ | taṃ tathāvidhaṃ dṛṣṭvā damanakaḥ karaṭakam āha-sakhe karaṭaka ! kim ity ayam udakārthī svāmī pānīyam apītvā sacakito mandaṃ mandam avatiṣṭhate |

karaṭako brūte-mitra damanaka ! asman-matenāsya sevaiva na kriyate | yadi tathā bhavati tarhi kim anena svāmi-ceṣṭānirūpeṇāsmākam | yato 'nena rājñā vināparādhena ciram avadhīritābhyām āvābhyāṃ mahad-duḥkham anubhūtam |

sevayā dhanam icchadbhiḥ sevakaiḥ paśya yat kṛtam |
svātantryaṃ yac charīrasya mūḍhais tad api hāritam // Hit_2.20 //

aparaṃ ca-
śīta-vātātapa-kleśān sahante yān parāśritāḥ |
tad-aṃśenāpi medhāvī tapas taptvā mukhī bhavet // Hit_2.21 //

anyac ca-
etāvaj janmasāphalyaṃ dehinām iha dehiṣu |
prāṇair arthair dhiyā vācā śreya evācaret sadā // Hit_2.22 //

aparaṃ ca-
ehi gaccha patottiṣṭha vada maunaṃ samācara |
iti vitrasta-sāraṅga-netrayā ko na vañcitaḥ // Hit_2.23 //

kiṃ ca-
abudhair artha-lābhāya paṇya-strībhir iva svayam |
ātmā saṃskṛtya saṃskṛtya paropakaraṇī-kṛtaḥ // Hit_2.24 //

kiṃ ca-
yā prakṛtyaiva capalā nipataty aśucāv api |
svāmino bahu manyante dṛṣṭiṃ tām api sevakāḥ // Hit_2.25 //

aparaṃ ca-
maunān mūrkhaḥ pravacana-paṭur bātulo jalpako vā
kṣāntyā bhīrur yadi na sahate prāyaśo nābhijātaḥ |
dhṛṣṭaḥ pārśve vasati niyataṃ dūrataś cāpragalbhaḥ
sevā-dharmaḥ parama-gahano yoginām apy agamyaḥ // Hit_2.26 //

viśeṣataś ca-
praṇamaty unnati-hetor jīvita-hetor vimuñcati prāṇān |
duḥkhīyati sukha-hetoḥ ko mūḍhaḥ sevakād anyaḥ // Hit_2.27 //

damanako brūte-mitra sarvathā manasāpi naitat kartavyam, yataḥ-

kathaṃ nāma na sevyante yatnataḥ parameśvarāḥ |
acireṇaiva ye tuṣṭāḥ pūrayanti manorathān // Hit_2.28 //

anyac ca-
kutaḥ sevā-vihīnānāṃ cāmaroddhūta-sampadaḥ |
uddaṇḍa-dhavala-cchatraṃ vāji-vāraṇa-vāhinī // Hit_2.29 //

karaṭako brūte-tathāpi kim anenāsmākaṃ vyāpāreṇa | yato 'vyāpāreṣu vyāpāraḥ sarvathā pariharaṇīyaḥ | paśya-

avyāpareṣu vyāpāraṃ yo naraḥ kartum icchati |
sa eva nidhanaṃ yāti kīlotpaṭīva vānaraḥ // Hit_2.30 //

damanakaḥ pṛcchati--katham etat ?

karakaṭaḥ kathayati-

kathā 1

asti magadha-deśe dharmāraṇya-saṃnihita-vasudhāyāṃ śubhadatta-nāmnā kāyasthena vihāraḥ kartum ārabdhaḥ | tatra karapatradārya-māṇaika-stambhasya kiyad dūrasphāṭitasya kāṣṭha-khaṇḍa-dvaya-madhye kīlakaḥ sūtra-dhāreṇa nihitaḥ | tatra balavān vānara-yūthaḥ krīḍann āgataḥ | eko vānaraḥ kāla-prerita iva taṃ kīlakaṃ hastābhyāṃ dhṛtvopaviṣṭam | anantaraṃ sa ca sahaja-capalatayā mahatā prayatnena taṃ kīlakam ākṛṣṭavān | ākṛṣṭe ca kīlake cūrṇitāṇḍa-dvayaḥ pañcatvaṃ gataḥ | ato 'haṃ bravīmi-avyāpareṣu vyāpāram ity ādi |

damanako brūte-tathāpi svāmi-ceṣṭā-nirūpaṇaṃ sevakenāvaśyaṃ karaṇīyam |

karaṭako brūte-sarvasminn adhikāre ya eva niyuktaḥ pradhāna-mantrī sa karotu | yato 'nujīvinā parādhikāra-carcā sarvathā na kartavyā | paśya-
parādhikāra-carcā yaḥ kuryāt svāmi-hitecchayā |
sa viṣīdati cītkārād gardabhas tāḍito yathā // Hit_2.31 //

damanakaḥ pṛcchati--katham etat ?

karaṭako brūte-

kathā 2

asti vārāṇasyāṃ karpūra-paṭako nāma rajakaḥ | sa rātrau gāḍha-nidrāyāṃ prasuptaḥ | tad-anantaraṃ tad-gṛha-dravyāṇi hartuṃ cauraḥ praviṣṭaḥ | tasya prāṅgaṇe gardabho baddhas tiṣṭhati | kukkuraś copaviṣṭo 'sti | atha gardabhaḥ śvānam āha-sakhe ! bhavatas tāvad ayaṃ vyāpāraḥ | tat kim iti tvam uccaiḥ śabdaṃ kṛtvā svāminaṃ na jāgarayasi |

kukkuro brūte-bhadra ! mama niyogasya carcā tvayā na kartavyā | tvam eva kiṃ na jānāsi yathā tasyāharniśaṃ gṛha-rakṣāṃ karomi | yato 'yaṃ cirān nirvṛto mamopayogaṃ na jānāti | tenādhunāpi mamāhāra-dāne mandādaraḥ | yato vinā vidhura-darśanaṃ svāmina upajīviṣu mandādarā bhavanti |

gardabho brūte-śṛṇu re barbara !
yācate kārya-kāle yaḥ sa kiṃ-bhṛtyaḥ sa kiṃ-suhṛt |

kukkuro brūte-
bhṛtyān sambhāṣayed yas tu kārya-kāle sa kiṃ-prabhuḥ // Hit_2.32 //

yataḥ-
āśritānāṃ bhṛtau svāmi-sevāyāṃ dharma-sevane |
putrasyotpādane caiva na santi pratihastakāḥ // Hit_2.33 //

tato gardabhaḥ sa-kopam āha-are duṣṭa-mate ! pāpīyāṃs tvaṃ yad vipattau svāmi-kārye upekṣāṃ karoṣi | bhavatu tāvat | yathā svāmī jāgariṣyati, tan mayā kartavyam | yataḥ-
pṛṣṭhataḥ sevayed arkaṃ jaṭhareṇa hutāśanam |
svāminaṃ sarva-bhāvena paralokam amāyayā // Hit_2.34 //

ity uktvātīva cītkāra-śabdaṃ kṛtavān | tataḥ sa rajakas tena cītkāreṇa prabuddho nidrā-bhaṅga-kopād utthāya gardabhaṃ laguḍena tādayāmāsa | tenāsau pañcatvam agamat | ato 'haṃ bravīmi-parādhikāra-carcām ity ādi | paśya, paśūnām anveṣaṇam evāsman-niyogaḥ | sva-niyoga-carcā kriyatām | kintv adya tayā carcayā na prayojanam | yata āvayor bhakṣita-śeṣāhāraḥ pracuro 'sti |

damanakaḥ saroṣam āha-katham āhārārthī bhavān kevalaṃ rājānaṃ sevate ? etad ayuktam uktaṃ tvayā | yataḥ-

suhṛdām upakāra-kāraṇād
dviṣatām apy apakāra-kāraṇāt |
nṛpa-saṃśraya iṣyate budhair
jaṭharaṃ ko na bibharti kevalam // Hit_2.35 //

jīvite yasya jīvanti viprā mitrāṇi bāndhavāḥ |
saphalaṃ jīvitaṃ tasya ātmārthe ko na jīvati // Hit_2.36 //

api ca-
yasmin jīvati jīvanti bahavaḥ sa tu jīvatu |
kāko 'pi kiṃ na kurute cañcvā svodara-pūraṇam // Hit_2.37 //

paśya-
pañcabhir yāti dāsatvaṃ purāṇaiḥ ko 'pi mānavaḥ |
ko 'pi lakṣaiḥ kṛtī ko 'pi lakṣair api na labhyate // Hit_2.38 //

anyac ca-
manuṣya-jātau tulyāyāṃ bhṛtyatvam ati-garhitam |
prathamo yo na tan nāpi sa kiṃ jīvatsu gaṇyate // Hit_2.39 //

tathā coktaṃ-
vāji-vāraṇa-lohānāṃ kāṣṭha-pāṣāṇa-vāsasām |
nārī-puruṣa-toyānām antaraṃ hada-hantaram // Hit_2.40 //

tathā hi svalpam apy atiricyate-
svalpa-snāyu-vasāvaśeṣa-malinaṃ nirmāṃsam apy asthikaṃ
śvā labdhvā paritoṣam eti na bhavet tasya kṣudhaḥ śāntaye |
siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ
sarvaḥ kṛcchra-gato 'pi vāñchati janaḥ sattvānurūpaṃ phalam // Hit_2.41 //
aparaṃ ca, sevya-sevakayor antaraṃ paśya-

lāṅgūla-cālanam adhaś caraṇāvapātaṃ
bhūmau nipatya vadanodara-darśanaṃ ca |
śvā piṇḍadasya kurute gaja-puṅgavas tu
dhīraṃ vilokayati cāṭu-śataiś ca bhuṅkte // Hit_2.42 //

kiṃ ca-
yaj jīvyate kṣaṇam api prathitaṃ manuṣyair
vijñāna-vikrama-yaśobhir abhajyamānam |
tan nāma jīvitam iha pravadanti taj-jñāḥ
kāko 'pi jīvati cirāya baliṃ ca bhuṅkte // Hit_2.43 //

aparaṃ ca-
yo nātmaje na ca gurau na ca bhṛtya-varge
dīne dayāṃ na kurute na ca bandhu-varge |
kiṃ tasya jīvita-phalena manuṣya-loke
kāko 'pi jīvati cirāya baliṃ ca bhuṅkte // Hit_2.44 //

aparam api-
ahita-hita-vicāra-śūnya-buddheḥ
śruti-samayair bahubhir bahiṣkṛtasya |
udara-bharaṇa-mātra-kevalecchoḥ
puruṣa-paśoś ca paśoś ca ko viśeṣaḥ // Hit_2.45 //

karaṭako brūte-āvāṃ tāvad apradhānau | tadāpy āvayoḥ kim anayā vicāraṇayā |

damanako brūte-kiyatā kālenāmātyāḥ pradhānatām apradhānatāṃ vā labhante, yataḥ-

na kasyacit kaścid iha svabhāvād
bhavaty udāro 'bhimataḥ khalo vā |
loke gurutvaṃ viparītatāṃ vā
sva-ceṣṭitāny eva naraṃ nayanti // Hit_2.46 //

kiṃ ca-
āropyate śilā śaile yatnena mahatā yathā |
nipātyate kṣaṇenādhas tathātmā guṇa-doṣayoḥ // Hit_2.47 //

yāty adho 'dhaḥ vrajaty uccair naraḥ svair eva karmabhiḥ |
kūpasya khanitā yadvat prākārasyeva kārakaḥ // Hit_2.48 //

tad bhadram | svayatnāyatto hy ātmā sarvasya |

karaṭako brūte-atha bhavān kiṃ bravīti ?

sa āha-ayaṃ tāvat svāmī piṅgalakaḥ kuto 'pi kāraṇāt sa-cakitaḥ parivṛtyopaviṣṭaḥ |

karaṭako brūte-
udīrito 'rthaḥ paśunāpi gṛhyate hayāś ca nāgāś ca vahanti coditāḥ |
anuktam apy ūhati paṇḍito janaḥ pareṅgita-jñāna-phalā hi buddhayaḥ // Hit_2.49 //

ākāra-riṅgatair gatyā ceṣṭayā bhāṣaṇena ca |
netra-vaktra-vikāreṇa lakṣyate'ntargataṃ manaḥ // Hit_2.50 //

atra bhaya-prastāve prajñā-balenāham enaṃ svāminam ātmīyaṃ kariṣyāmi | yataḥ-

prastāva-sadṛśaṃ vākyaṃ sad-bhāva-sadṛśaṃ priyam |
ātma-śakti-samaṃ kopaṃ yo jānāti sa paṇḍitaḥ // Hit_2.51 //

karaṭako brūte-sakhe tvaṃ sevānabhijñaḥ | paśya-

anāhūto viśed yas tu apṛṣṭo bahu bhāṣate |
ātmānaṃ manyate prītaṃ bhū-pālasya sa durmatiḥ // Hit_2.52 //

damanako brūte-bhadra ! katham ahaṃ sevānabhijñaḥ ? paśya-

kim apy asti svabhāvena sundaraṃ vāpy asundaram |
yad eva rocate yasmai bhavet tat tasya sundaram // Hit_2.53 //

yataḥ-
yasya yasya hi yo bhāvas tena tena hi taṃ naram |
anupraviśya medhāvī kṣipram ātma-vaśaṃ nayet // Hit_2.54 //

anyac ca-
ko 'trety aham iti brūyāt samyag ādeśayeti ca |
ājñām avitathāṃ kuryād yathā-śakti mahīpateḥ // Hit_2.55 //

aparaṃ ca-
alpecchur dhṛtimān prājñaś chāyevānugataḥ sadā |
ādiṣṭo na vikalpeta sa rāja-vasatiṃ vaset // Hit_2.56 //

karaṭako brūte-kadācit tvām anavasara-praveśād avagamyate svāmī |

sa cāha-astv evam | tathāpy anujīvinā svāmi-sāṃnidhyam avaśyaṃ karaṇīyam |
yataḥ-
doṣa-bhīter anārambhas tat kāpuruṣa-lakṣaṇam |
kair ajīrṇa-bhayād bhrātar bhojanaṃ parihīyate // Hit_2.57 //

paśya-
āsannam eva nṛpatir bhajate manuṣyaṃ vidyā-vihīnam akulīnam asaṃstutaṃ vā |
prāyeṇa bhūmi-patayaḥ pramadā-latāś ca yaḥ pārśvato vasati taṃ pariveṣṭayanti // Hit_2.58 //

karaṭako brūte-atha tatra gatvā kiṃ vakṣyati bhavān |

sa āha-śṛṇu ! kim anurakto virakto vā mayi svāmīti jñāsyāmi |

karaṭako brūte-kiṃ taj jñāna-lakṣaṇam |

damanako brūte-śṛṇu-
dūrād avekṣaṇaṃ hāsaḥ sampraśneṣv ādaro bhṛśam |
parokṣe'pi guṇa-ślāghā smaraṇaṃ priya-vastuṣu // Hit_2.59 //

asevake cānuraktir dānaṃ sa-priya-bhāṣaṇam |
anuraktasya cihnāni doṣe'pi guṇa-saṅgrahaḥ // Hit_2.60 //

anyac ca--
kāla-yāpanam āśānāṃ vardhanaṃ phala-khaṇḍanam |
virakteśvara-cihnāni jānīyān matimān naraḥ // Hit_2.61 //

etaj jñātvā yathā cāyaṃ mamāyatto bhaviṣyati | tathā vadiṣyāmi |

apāyasaṃ darśanajāṃ vipattim
upāya-sandarśana-jāṃ ca siddhim |
medhāvino nīti-vidhi-prayuktāṃ
puraḥ sphurantīm iva darśayanti // Hit_2.62 //

karaṭako brūte-tathāpy aprāpte prastāve na vaktum arhasi, yataḥ-

aprāpta-kālaṃ vacanaṃ bṛhaspatir api bruvan |
labhate buddhy-avajñānam avamānaṃ ca bhārata // Hit_2.63 //

damanako brūte-mitra ! mā bhaiṣīḥ ! nāham aprāptāvasaraṃ vacanaṃ vadiṣyāmi | yataḥ-
āpady unmārga-gamane kārya-kālātyayeṣu ca |
apṛṣṭo 'pi hitānveṣī brūyāt kalyāṇa-bhāṣitam // Hit_2.64 //

yadi ca prāptāvasareṇāpi mayā mantro na vaktavyas tadā mantritvam eva mamānupapannam | yataḥ-

kalpayati yena vṛttiṃ yena ca loke praśasyate |
sa guṇas tena guṇinā rakṣyaḥ saṃvardhanīyaś ca // Hit_2.65 //

tad bhadra ! anujānīhi mām | gacchāmi |

karaṭako brūte-śubham astu | śivās te panthānaḥ | yathābhilaṣitam anuṣṭhīyatām iti |

tato damanako vismita iva piṅgalaka-samīpaṃ gataḥ | atha dūrād eva sādaraṃ rājñā praveśitaḥ sāṣṭāṅga-praṇipātaṃ praṇipatyopaviṣṭaḥ | rājāha-cirād dṛṣṭo 'si |

damanako brūte-yadyapi mayā sevakena śrīmad-devapādānāṃ na kiṃcit prayojanam asti, tathāpi prāpta-kālam anujīvinā sāṃnidhyam avaśyaṃ kartavyam ity āgato 'smi | kiṃ ca-

dantasya nirgharṣaṇakena rājan
karṇasya kaṇḍūyanakena vāpi |
tṛṇena kāryaṃ bhavatīśvarāṇāṃ
kim aṅga-vāk-pāṇi-matā nareṇa // Hit_2.66 //

yadyapi cireṇāvadhīritasya deva-pādair me buddhi-nāśaḥ śakyate, tad api na śaṅkanīyam | yataḥ-

kadarthitasyāpi ca dhairya-vṛtter
buddher vināśo nahi śaṅkanīyaḥ |
adhaḥ-kṛtasyāpi tanūnapāto
nādhaḥ śikhā yāti kadācid eva // Hit_2.67 //

deva ! tat sarvathā viśeṣajñena svāminā bhavitavyam | yataḥ-

maṇir luṭhati pādeṣu kācaḥ śirasi dhāryate |
yathaivāste tathaivāstāṃ kācaḥ kāco maṇir maṇiḥ // Hit_2.68 //

anyac ca-
nirviśeṣo yadā rājā samaṃ sarveṣu vartate |
tadodyama-samarthānām utsāhaḥ parihīyate // Hit_2.69 //

kiṃ ca-
trividhāḥ puruṣā rājann uttamādhama-madhyamāḥ |
niyojayet tathaivaitāṃs trividheṣv eva karmasu // Hit_2.70 //

yataḥ-
sthāna eva nijyojyante bhṛtyāś cābharaṇāni ca |
nahi cūḍāmaṇiḥ pāde nūpuraṃ śirasā kṛtam // Hit_2.71 //

api ca-
kanaka-bhūṣaṇa-saṅgrahaṇocito yadi maṇis trapuṇi praṇidhīyate |
na sa virauti na cāpi na śobhate bhavati yojayitur vacanīyatā // Hit_2.72 //

anyac ca-
mukuṭe ropitā kācaś caraṇābharaṇe maṇiḥ |
nahi doṣo maṇer asti kintu sādhor avijñatā // Hit_2.73 //

paśya-
buddhimān anurakto 'yam ayaṃ śūra ito bhayam |
iti bhṛtya-vicārajño bhṛtyair āpūryate nṛpaḥ // Hit_2.74 //

tathā hi-
aśvaḥ śastraṃ śāstraṃ vīṇā vāṇī naraś ca nārī ca |
puruṣa-viśeṣaṃ prāptā bhavanty ayogyāś ca yogyāś ca // Hit_2.75 //

anyac ca-
kiṃ bhaktenāsamarthena kiṃ śaktenāpakāriṇā |
bhaktaṃ śaktaṃ ca māṃ rājan nāvajñātuṃ tvam arhasi // Hit_2.76 //

yataḥ-
avajñānād rājño bhavati mati-hīnaḥ parijanas
tatas tat-prāmāṇyād bhavati na samīpe budha-janaḥ |
budhais tyakte rājye na hi bhavati nītir guṇavatī
vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat // Hit_2.77 //

aparaṃ ca-
janaṃ janapadā nityam arcayanti nṛpārcitam |
nṛpeṇāvamato yas tu sa sarvair avamanyate // Hit_2.78 //

kiṃ ca-
bālād api gṛhītavyaṃ yuktam uktaṃ manīṣibhiḥ |
raver aviṣaye kiṃ na pradīpasya prakāśanam // Hit_2.79 //

piṅgalako 'vadat-bhadra damanaka ! kim etat ? tvam asmadīya-pradhānāmātya-putra iyantaṃ kālaṃ yāvat kuto 'pi khala-vākyān nāgato 'si | idānīṃ yathābhimataṃ brūhi |

damanako brūte-deva ! pṛcchāmi kiṃcit | ucyatām | udakārthī svāmī pānīyam apītvā kim iti vismita iva tiṣṭhati |

piṅgalako 'vadat-bhadram uktaṃ tvayā | kintv etad rahasyaṃ vaktuṃ kācid viśvāsa-bhūmir nāsti | tathāpi nibhṛtaṃ kṛtvā kathayāmi | śṛṇu, samprati vanam idam apūrva-sattvādhiṣṭhitam ato 'smākaṃ tyājyam | anena hetunā vismito 'smi | tathā ca śruto mayāpi mahān apūrva-śabdaḥ | śabdānurūpeṇāsya prāṇino mahatā balena bhavitavyam |

damanako brūte-deva ! asti tāvad ayaṃ mahān bhaya-hetuḥ | sa śabdo 'syābhir apy ākarṇitaḥ | kintu sa kiṃ mantrī yaḥ prathamaṃ bhūmi-tyāgaṃ paścād yuddhaṃ copaviśati asmin kārya-sandehe bhṛtyānām upayoga eva jñātavyaḥ | yataḥ-

bandhu-strī-bhṛtya-vargasya buddheḥ sattvasya cātmanaḥ |
āpan-nikaṣa-pāṣāṇe naro jānāti sāratām // Hit_2.80 //

siṃho brūte-bhadra ! mahatī śaṅkā māṃ bādhate |

damanakaḥ punar āha svagatam-anyathā rājya-sukhaṃ parityajya sthānāntaraṃ gantuṃ kathaṃ māṃ sambhāṣase ? prakāśaṃ brūte-deva ! yāvad ahaṃ jīvāmi tāvad bhayaṃ na kartavyam | kintu karaṭakādayo 'py āśvāsyantāṃ yasmād āpat-pratīkāra-kāle durlabhah puruṣa-samavāyaḥ |

tatas tau damanaka-karaṭakau rājñā sarvasvenāpi pūjitau bhaya-pratīkāraṃ pratijñāya calitau | karaṭako gacchan damanakam āha-sakhe ! kiṃ śaktya-pratīkāro bhaya-hetur aśakya-pratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahā-prasādo gṛhītaḥ ? yato 'nupakurvāṇo na kasyāpy upāyanaṃ gṛhṇīyād viśeṣato rājñaḥ | paśya-
yasya prasāde padmāste vijayaś ca parākrame |
mṛtyuś ca vasati krodhe sarva-tejomayo hi saḥ // Hit_2.81 //

tathā hi-
bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ |
mahatī devatā hy eṣā nara-rūpeṇa tiṣṭhati // Hit_2.82 //

damanako vihasyāha-mitra ! tūṣṇīm āsyatām | jñātaṃ mayā bhaya-kāraṇam | balīvarda-narditaṃ tat | vṛṣabhāś cāsmākam api bhakṣyāḥ | kiṃ punaḥ siṃhasya |

karaṭako brūte-yady evaṃ tadā kim punaḥ svāmi-trāsas tatraiva kim iti nāpanītaḥ |

damanako brūte-yadi svāmi-trāsas tatraiva mucyate tadā katham ayaṃ mahā-prasāda-lābhaḥ syāt | aparaṃ ca-

nirapekṣo na kartavyo bhṛtyai svāmī kadācana |
nirapekṣaṃ prabhuṃ kṛtvā bhṛtyaḥ syād dadhi-karṇavat // Hit_2.83 //

karaṭakaḥ pṛcchati--katham etat ?

damanakaḥ kathayati-

kathā 3

asty uttara-pathe'rbudaśikhara-nāmni parvate durdānto nāma mahā-vikramaḥ siṃhaḥ | tasya parvata-kandaram adhiśayānasya kesarāgraṃ kaścin mūṣikaḥ pratyahaṃ chinatti | tataḥ kesarāgraṃ lūnaṃ dṛṣṭvā kupito vivarāntargataṃ mūṣikam alabhamāno 'cintayat-

kṣudra-śatrur bhaved yas tu vikramān naiva labhyate |
tam āhantuṃ puraskāryaḥ sadṛśas tasya sainikaḥ // Hit_2.84 //
ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇa-nāmā biḍālo yatnevānīya māṃsāhāraṃ dattvā sva-kandare sthāpitaḥ | anantaraṃ tad-bhayān mūṣiko 'pi vilān na niḥsarati | tenāsau siṃho 'kṣata-keśaraḥ sukhaṃ svapiti | mūṣika-śabdaṃ yadā yadā śṛṇoti, tadā tadā māṃsāhāra-dānena taṃ biḍālaṃ saṃvardhayati |

ājñā-bhaṅgo narendrāṇāṃ brāhmaṇānām anādaraḥ |
pṛthak śayyā ca nārīṇām aśastra-vihito vadhaḥ // Hit_2.85 //

tato deśa-vyavahārānabhijñaḥ saṃjīvakaḥ sabhayam upasṛtya sāṣṭāṅga-pātaṃ karaṭakaṃ praṇatavān | tathā coktam-

matir eva balād garīyasī yad-abhāve kariṇām iyaṃ daśā |
iti ghoṣayatīva ḍiṇḍimaḥ kariṇo hastipakāhataḥ kvaṇan // Hit_2.86 //

atha saṃjīvakaḥ sāśaṅkam āha-senāpate ! kiṃ mayā kartavyam | tad abhidhīyatām |

karaṭako brūte-vṛṣabha ! atra kānane tiṣṭhasi | asmad-deva-pādāravindaṃ praṇaya |

saṃjīvako brūte-tad-abhaya-vācaṃ me yaccha | gacchāmi |

karaṭako brūte-śṛṇu re balīvarda ! alam anayā śaṅkayā | yataḥ-

prativācam adatta keśavaḥ śapamānāya na cedi-bhūbhuje |
anuhuṅkurute ghana-dhvaniṃ na hi gomāyu-rutāni kesarī // Hit_2.87 //

anyac ca-
tṛṇāni nonmūlayati prabhañjano
mṛdūni nīcaiḥ praṇalāni sarvataḥ |
samucchritān eva tarūn prabādhate
mahān mahaty eva karoti vikramam // Hit_2.88 //

tatas tau saṃjīvakaṃ kiyad dūre saṃsthāpya piṅgalaka-samīpaṃ gatau | tato rājā sādaram avalokitau praṇamyopaviṣṭau | rājāha-tvayā sa dṛṣṭaḥ ?

damanako brūte-deva ! dṛṣṭaḥ | kintu yad devena jñātaṃ tat tathā | mahān evāsau devaṃ draṣṭum icchati | kintu mahābalo 'sau tataḥ sajjībhūyopaviśya dṛśyatām | śabda-mātrād eva na bhetavyam | tathā coktam-

śabda-mātrān na bhetavyam ajñātvā śabda-kāraṇam |
śabda-hetuṃ parijñāya kuṭṭanī gauravaṃ gatā // Hit_2.89 //

rājāha-katham etat ?

damanakaḥ kathayati---

kathā 4

asti śrī-parvata-madhye brahmapurākhyaṃ nagaram | tac-chikhara-pradeśe ghaṇṭākarṇo nāma rākṣasaḥ prativasatīti jana-pravādaḥ śrūyate | ekadā ghaṇṭām ādāya palāyamānaḥ kaścic cauro vyāghreṇa vyāpāditaḥ | tat-pāṇi-patitā ghaṇṭā vānaraiḥ prāptā | vānarās tāṃ ghaṇṭām anukṣaṇaṃ vādayanti | tato nagara-janaiḥ sa manuṣyaḥ khādito dṛṣṭaḥ pratikṣaṇaṃ ghaṇṭā-ravaś ca śrūyate | anantaraṃ ghaṇṭākarṇaḥ kupito manuṣyān khādati ghaṇṭāṃ ca vādayatīty uktvā sarve janā nagarāt palāyitāḥ | tataḥ karālayā nāma kuṭṭanyā vimṛśyānavaro 'yaṃ ghaṇṭā-nādaḥ | tat kiṃ markaṭā ghaṇṭāṃ vādayantīti svayaṃ vijñāya rājā vijñāpitaḥ-deva ! yadi kiyad dhanopakṣayaḥ kriyate, tadāham enaṃ ghaṇṭākarṇaṃ sādhayāmi |

tato rājā tasyai dhanaṃ dattam | kuṭṭanyā maṇḍalaṃ kṛtvā tatra gaṇeśādi-pūjā-gauravaṃ darśayitvā svayaṃ vānara-priya-phalāny ādāya vanaṃ praviśya phalāny ākīrṇāni | tato ghaṇṭāṃ parityajya vānarāḥ phalāsaktā babhūvuḥ | kuṭṭanī ca ghaṇṭāṃ gṛhītvā nagaram āgatā sarva-jana-pūjyābhavat | ato 'haṃ bravīmi-śabda-mātrān na bhetavyam ity ādi | tataḥ saṃjīvakam ānīya darśanaṃ kāritavantau | paścāt tatraiva parama-prītyā nivasati |

--o)0(o--

atha kadācit tasya siṃhasya bhrātā stabdha-karṇa-nāmā siṃhaḥ samāgataḥ | tasyātithyaṃ kṛtvā siṃham upaveśya piṅgalakas tad-āhārāya paśuṃ hantuṃ calitaḥ | atrāntare saṃjīvako vadati-deva ! adya hata-mṛgāṇāṃ māṃsāni kva ?

rājāha-damanaka-karaṭakau jānītaḥ |

saṃjīvako brūte-jñāyatāṃ kim asti nāsti vā ?

siṃho vimṛśyāha-nāsty eva tat |

saṃjīvako brūte-katham etāvan māṃsaṃ tābhyāṃ khāditam ?

rājāha-khāditaṃ vyayitam avadhīritaṃ ca | pratyaham eṣa kramaḥ |

saṃjīvako brūte-kathaṃ śrīmad-deva-pādānāṃ agocareṇaiva kriyate ?

rājāha-madīyāgocareṇaiva kriyate |

atha saṃjīvako brūte-naitad ucitam | tathā coktam-

nānivedya prakurvīta bhartuḥ kiṃcid api svayam |
kāryam āpat-pratīkārād anyatra jagatī-pate // Hit_2.90 //

anyac ca-
kamaṇḍalūpamo 'mātyas tanu-tyāgī bahu-grahaḥ |
nṛpate kiṅkṣaṇo mūrkho daridraḥ kiṃvarāṭakaḥ // Hit_2.91 //

sa hy amātyaḥ sadā śreyān kākinīṃ yaḥ pravardhayet |
koṣaḥ koṣavataḥ prāṇāḥ prāṇāḥ prāṇā na bhūpateḥ // Hit_2.92 //

kiṃ cārthair na kulācāraiḥ sevatām eti pūruṣaḥ |
dhana-hīnaḥ sva-patnyāpi tyajyate kiṃ punaḥ paraiḥ // Hit_2.93 //

etac ca rājñaḥ pradhānaṃ dūṣaṇam-

ativyayo 'napekṣā ca tathārjanam adharmataḥ |
moṣaṇaṃ dūra-saṃsthānāṃ koṣa-vyasanam ucyate // Hit_2.94 //

yataḥ-
kṣipram āyatam anālocya vyayamānaḥ sva-vāñchayā |
parikṣīyata evāsau dhanī vaiśravaṇopamaḥ // Hit_2.95 //

stabdhakarṇo brūte-śṛṇu bhrātaḥ cirāśritād etau damanaka-karaṭakau sandhi-vigraha-kāryādhikāriṇau ca kadācid arthādhikāre na niyoktavyau | aparaṃ ca niyoga-prastāve yan mayā śrutaṃ tat kathyate |

brāhmaṇaḥ kṣatriyo bandhur nādhikāre praśasyate |
brāhmaṇaḥ siddham apy arthaṃ kṛcchreṇāpi na yacchati // Hit_2.96 //

niyuktaḥ kṣatriyo dravye khaḍgaṃ darśayate dhruvam |
sarvasvaṃ grasate bandhur ākramya jñāti-bhāvataḥ // Hit_2.97 //

aparādhe'pi niḥśaṅko niyogī cira-sevakaḥ |
sa svāminam avajñāya carec ca niravagrahaḥ // Hit_2.98 //

upakartādhikāra-sthaḥ svāparādhaṃ na manyate |
upakāraṃ dhvajī-kṛtya sarvam eva vilumpati // Hit_2.99 //

upaṃśu-krīḍito 'mātyaḥ svayaṃ rājāyate yataḥ |
avajñā kriyate tena sadā paricayād dhruvam // Hit_2.100 //

antar-duṣṭaḥ kṣamā-yuktaḥ sarvānartha-karaḥ kila |
śakuniḥ śakaṭāraś ca dṛṣṭāntāv atra bhūpate // Hit_2.101 //

sadāmatyo na sādhyaḥ syāt samṛddhaḥ sarva eva hi |
siddhānām ayam ādeśaḥ ṛddhiś citta-vikāriṇī // Hit_2.102 //

prāptārtha-grahaṇaṃ dravya-parīvarto 'nurodhanam |
upekṣā buddhi-hīnatvaṃ bhogo 'mātyasya dūṣaṇam // Hit_2.103 //

niyogy artha-grahopāyo rājñā nitya-parīkṣaṇam |
pratipatti-pradānaṃ ca tathā karma-viparyayaḥ // Hit_2.104 //

nipīḍitā vamanty uccair antaḥ-sāraṃ mahīpateḥ |
duṣṭa-vraṇā iva prāyo bhavanti hi niyoginaḥ // Hit_2.105 //

muhur niyoginī bādhyā vasudhārā mahīpate |
sakṛt kiṃ pīḍitaṃ snāna-vastraṃ muñced dhṛtaṃ payaḥ // Hit_2.106 //

etat sarvaṃ yathāvasaraṃ jñātvā vyavahartavyam |

siṃho brūte-asti tāvad evam | kintv etau sarvathā na mama vacana-kāriṇau |

stabdhakarṇo brūte-etat sarvam anucitaṃ sarvathā | yataḥ-

ājñā-bhaṅga-karān rājā na kṣameta sutān api |
viśeṣaḥ ko nu rājñaś ca rājñaś citra-gatasya ca // Hit_2.107 //

stabdhasya naśyati yaśo viṣam asya maitrī
naṣṭendriyasya kulam artha-parasya dharmaḥ |
vidyā-phalaṃ vyasaninaḥ kṛpaṇasya saukhyaṃ
rājyaṃ pramatta-sacivasya narādhipasya // Hit_2.108 //

aparaṃ ca-
taskarebhyo niyuktebhyaḥ śatrubhyo nṛpa-vallabhāt |
nṛpatir nija-lobhāc ca prajā rakṣet piteva hi // Hit_2.109 //

bhrātaḥ ! sarvathāsmad-vacanaṃ kriyatām | vyavahāro 'py asmābhiḥ kṛta eva | ayaṃ saṃjīvakaḥ sasya-bhakṣako 'rthādhikāre niyujyatām |

etad-vacanāt tathānuṣṭhite sati tad ārabhya piṅgalaka-saṃjīvakayoḥ sarva-bandhu-parityāgena mahatā snehena kālo 'tivartate | tato 'nujīvinām apyāhāra-dāne śaithilya-darśanād damanaka-karaṭakāv anyonyaṃ cintayataḥ | tad āha damanakaḥ karaṭakam-mitra ! kiṃ kartavyam ? ātma-kṛto 'yaṃ doṣaḥ | svayaṃ kṛte'pi doṣe paridevanam apy anucitam | tathā coktam-

svarṇa-rekhām ahaṃ spṛṣṭvā baddhvātmānaṃ ca dūtikā |
āditsuś ca maṇiṃ sādhuḥ sva-doṣād duḥkhitā ime // Hit_2.110 //

karaṭako brūte--katham etat ?

damanakaḥ kathayati-

kathā 5

asti kāñcanapura-nāmni nagare vīravikramo rājā | tasya dharmādhikāriṇā kaścin nāpito vadhya-bhūmiṃ nīyamānaḥ kandarpaketu-nāmnā parivrājakena sādhu-dvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ | rāja-puruṣā ūcuḥ-kim iti nāyaṃ vadhyaḥ |

sa āha-śrūyatām | svarṇa-rekhām ahaṃ spṛṣṭvā ity ādi paṭhati |

ta āhuḥ--katham etat ?

parivrājakaḥ kathayati-ahaṃ siṃhala-dvīpasya bhūpater jīmūtaketaḥ putraḥ dandarpaketur nāma | madhye caturdaśyām āvirbhūta-kalpataru-tale ratnāvalī-kiraṇa-kabūtara-paryaṅka-sthitā sarvālaṅkāra-bhūṣitā lakṣmīr iva vīnāṃ vādayantī kanyā kācid dṛśyate iti | tato 'haṃ pota-vṇijam ādāya potam āruhya tatra gataḥ | anantaraṃ tatra gatvā paryaṅke'dhamagrā tathaiva sāvalokitā | tatas tal-lāvaṇya-guṇākṛṣṭena mayāpi tat-paścāj jhampo dattaḥ | tad-anantaraṃ kanakapattanaṃ prāpya suvarṇa-prāsāde tathaiva paryaṅke sthitā vidyādharībhir upāsyamānā mayālokitā | tathāpy ahaṃ dūrād eva dṛṣṭvā sakhīṃ prasthāpya sādaraṃ sambhāṣitaḥ | tat-sakhyā ca mayā pṛṣṭayā samākhyātam-eṣā kandarpakeli-nāmno vidyādhara-cakravartinaḥ putrī ratnamañjarī nāma pratijñāpitā vidyate | yaḥ kanakavartanaṃ sva-cakṣuṣāgatya paśyati, sa eva pitur agocaro 'pi māṃ pariṇeṣyatīti manasaḥ saṅkalpaḥ | tad enāṃ gāndharva-vivāhena pariṇayatu bhavān |
atha tatra vṛtte gandharva-vivāhe tathā saha ramamāṇas tatrāhaṃ tiṣṭhāmi | tata ekadā rahasi tayoktam-svāmin ! svecchayā sarvam idam upabhoktavyam | eṣā citra-gatā svarṇa-rekhā nāma vidyādharī na kadācit spraṣṭavyā | paścād upajāta-kautukena mayā svarṇarekhā sva-hastena spṛṣṭā | tathā citratayāpy ahaṃ caraṇa-padmena tāḍita āgatya sva-rāṣṭre patitaḥ |

atha duḥkhito 'haṃ parivrajitaḥ pṛthivīṃ paribhrāmyann imāṃ ngarīm anuprāptaḥ | atra cātikānte divase gopa-gṛhe suptaḥ sann apaśyam | pradoṣa-samaye paśūnāṃ pālanaṃ kṛtvā sva-geham āgato gopaḥ sva-vadhūṃ dūtyā saha kim api mantrayantīm apaśyat | tatas tāṃ gopīṃ tāḍayitvā stambhe baddhvā suptaḥ | tato 'rdha-rātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadat-tava virahānala-dagdho 'sau smara-śara-jarjarito mumūrṣur iva vartate | tathā coktam-

rajanī-cara-nāthena khaṇḍite timire niśi |
yūnāṃ manāṃsi vivyādha dṛṣṭvā dṛṣṭvā manobhavaḥ // Hit_2.111 //

tasya tādṛśīm avasthām avalokya parikliṣṭa-manās tvām anuvartitum āgatā | tad aham atrātmānaṃ baddhvā tiṣṭhāmi | tvaṃ tatra gatvā taṃ santoṣya satvaram āgamiṣyasi | tathānuṣṭhite sati sa gopaḥ prabuddho 'vadat-idānīṃ tvāṃ pāpiṣṭhāṃ jārāntikaṃ nayāmi | tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ-darpān mama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā | tathā kṛtvā punaḥ supto gopo nidrām upagataḥ | athāgatya gopī dūtīm apṛcchat-kā vārtā ?

dūtyoktam-paśya mām | mukham eva vārtāṃ kathayati |

anantaraṃ sā gopī tathā kṛtvātmānaṃ baddhvā sthitā | iyaṃ ca dūtī tāṃ chinna-nāsikāṃ gṛhītvā sva-gṛhaṃ praviśya sthitā | tataḥ prātar evānena nāpitena sva-vadhūḥ kṣura-bhāṇḍaṃ yācitā satī kṣuram ekaṃ prādāt | tato 'samagra-bhāṇḍe prāpte samupajāta-kopo 'yaṃ nāpitas taṃ kṣuraṃ dūrād eva gṛhe kṣiptavān | atha kṛtārtarāyeyaṃ me nāsikānena chinnety uktvā dharmādhikāri-samīpam etam ānītavatī | sā ca gopī tena gopena punaḥ pṛṣṭovāca-are pāpa ! ko māṃ mahāsatī virūpayituṃ samarthaḥ | mama vyavahāram akalmaṣam aṣṭau lokapālā eva jānanti, yataḥ-

āditya-candrāvanilānalaś ca
dyaur bhūmir āpo hṛdayaṃ yamaś ca |
ahaś ca rātriś ca ubhe ca sandhye
dharmaś ca jānāti narasya vṛttam // Hit_2.112 //

atathyāny api tathyāni darśayanti hi peśalāḥ |
same nimnonnatānīva citra-karma-vido janāḥ // Hit_2.113 //

utpanneṣu ca kāryeṣu matir yasya na hīyate |
sa nistarati durgāṇi gopī jāra-dvayaṃ yathā // Hit_2.114 //

karaṭakaḥ pṛcchati-katham etat ?

kathā 6

damanakaḥ kathayati-asti dvāravatyāṃ puryāṃ kasyacid gopasya vadhūr bandhakī | sā grāmasya daṇḍa-nāyakena tat-putreṇa ca samaṃ ramate | tathā coktam-

nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ |
nāntakaḥ sarva-bhūtānāṃ na puṃsāṃ vāma-locanā // Hit_2.115 //
na dānena na mānena nārjavena na sevayā |
na śastreṇa na śāstreṇa sarvathā viṣamāḥ striyaḥ // Hit_2.116 //

yataḥ-
guṇāśrayaṃ kīrti-yutaṃ ca kāntaṃ
patiṃ ratijñaṃ sadhanaṃ yuvānam |
vihāya śīghraṃ vanitā vrajanti
narāntaraṃ śīla-guṇādi-hīnam // Hit_2.117 //

aparaṃ ca-
na tādṛśīṃ prītim upaiti nārī
vicitra-śayyā śayitāpi kāmam |
yathā hi dūrvādi-vikīrṇa-bhūmau
prayāti saukhyaṃ para-kānti-saṅgāt // Hit_2.118 //

atha kadācit sā daṇḍa-nāyaka-putreṇa saha ramamāṇā tiṣṭhati | atha daṇḍa-nāyako 'pi rantuṃ tatrāgataḥ | tam āyāntaṃ dṛṣṭvā tat-putraṃ kusūle nikṣipya daṇḍanāyakena saha tathaiva krīḍati | anantaraṃ tasya bhartā gopo goṣṭhāt samāgataḥ | tam avalokya gopyoktam-daṇḍanāyaka ! tvaṃ laguḍaṃ gṛhītvā kopaṃ darśayan satvaraṃ gaccha | tathā tenānuṣṭhite gopena gṛham āgatya pṛṣṭhā-kena kāryeṇa daṇḍanāyakaḥ samāgatyātra sthitaḥ ?

sā brūte-anyaṃ kenāpi kāryeṇa putrasyopari kruddhaḥ | sa ca māryamāṇo 'py atrāgatya praviṣṭo mayā kusūle nikṣipya rakṣitaḥ | tat-pitrā cānviṣyātra na dṛṣṭaḥ | ata evāyaṃ daṇḍanāyakaḥ kruddha eva gacchati |

tataḥ sā tat-putraṃ kuṣulād bahiṣkṛtya darśitavatī | tathā coktam-

āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ catur-guṇā |
ṣaḍ-guṇo vyavasāyaś ca kāmāś cāṣṭaguṇaḥ smṛtaḥ // Hit_2.119 //

ato 'haṃ bravīmi-utapanneṣv api kāryeṣu ity ādi |
karaṭako brūte-astv evam | kintv anayor mahānanyognya-nisargopajāta-sneha kathaṃ bhedayituṃ śakyaḥ ?

damanako brūte-upāyaḥ kriyatām | tathā coktam-

upāyena jayo yādṛg ripos tādṛṅ na hetibhiḥ |
upāya-jño 'lpa-kāyo 'pi na śūraiḥ paribhūyate // Hit_2.120 //

karaṭakaḥ pṛcchati-katham etat ?

damanakaḥ kathayati--
kathā 7

kasmiṃścit tarau vāyasa-dampatī nivasataḥ | tayoś cāpṛtyāni tat-koṭarāvasthitena kṛṣṇa-sarpeṇa khāditāni | tataḥ punar garbhavatī vāyasī vāyasm āha-nātha ! tyajyatām ayaṃ vṛkṣaḥ | atrāvasthita-kṛṣṇa-sarpeṇāvayoḥ santatiḥ satataṃ bhakṣyate | yataḥ-
duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyaś cottara-dāyakaḥ |
sa-sarpe ca gṛhe vāso mṛtyur eva na saṃśayaḥ // Hit_2.121 //

vāyaso brūte-priye ! na bhetavyam | vāraṃ vāraṃ mavaitasya soḍhaḥ | idānīṃ punar na kṣantavyaḥ |

vāyasy āha-katham etena balavatā sārdhe bhavān vigrahītuṃ samarthaḥ |

vāyaso brūte-alam anayā śaṅkayā | yataḥ-

buddhir yasya balaṃ tasya nirbuddhes tu kuto balam |
paśya siṃho madonmattaḥ śaśakena nipātitaḥ // Hit_2.122 //
vāyasī vihasyāha--katham etat ?

vāyasaḥ kathayati-
kathā 8
asti mandara-nāmni parvate durdānto nāma siṃhaḥ | sa ca sarvadā paśūnāṃ vadhaṃ kurvann āste | tataḥ sarvaiḥ paśubhir militvā sa siṃho vijñaptaḥ-mṛgendra ! kim artham ekadā bahu-paśu-ghātaḥ kriyate | yadi prasādo bhavati tadā vayam eva bhavad-āhārāya pratyaham ekaikaṃ paśum upaḍhaukayāmaḥ |

tataḥ siṃhenoktam-yady etad abhimataṃ bhavatāṃ tarhi bhavatu tat |

tataḥ-prabhṛty ekaikaṃ paśum upakalpitaṃ bhakṣayann āste | atha kadācid vṛddha-śaśakasya vāraḥ samāyātaḥ | so 'cintayat-

trāsa-hetor vinītis tu kriyate jīvitāśayā |
pañcatvaṃ ced gamiṣyāmi kiṃ siṃhānunayena me // Hit_2.123 //

tan mandaṃ mandaṃ gacchāmi | tataḥ siṃho 'pi kṣudhā-pīḍitaḥ kopāt tam uvāca-kutas tvaṃ vilambya samāgato 'si |

śaśako 'bravīt-deva ! nāham aparādhī | āgacchan pathi siṃhāntareṇa balād dhṛtaḥ | tasyāgre punar āgamanāya śapathaṃ kṛtvā svāminaṃ nivedayitum atrāgato 'sim |

siṃhaḥ sakopam āha-satvaraṃ gatvā durātmānaṃ darśaya | kva sa durātmā tiṣṭhati |

tataḥ śaśakas taṃ gṛhītvā gabhīra-kūpaṃ darśayituṃ gataḥ | tatrāgatya svayam eva paśyatu svāmīty uktvā tasmin kūpa-jale tasya siṃhasyaiva pratibimbaṃ darśitavān | tato 'sau krodhādhmāto darpāt tasyopary ātmānaṃ nikṣipya pañcatvaṃ gataḥ | ato 'haṃ bravīmi buddhir yasya ity ādi |

vāyasy āha-śrutaṃ mayā sarvam | samprati yathā kartavyaṃ brūhi |

vāyaso 'vadat-atrāsanne sarasi rāja-putraḥ pratyaham āgatya snāti | snāna-samaye mad-aṅgād avatāritaṃ tīrtha-śilā-nihitaṃ kanaka-sūtraṃ cañcvā vidhṛtyānīyāsmin koṭare dhārayiṣyasi |

atha kadācit snātuṃ jalaṃ praviṣṭe rāja-putre vāyasyā tad-anuṣṭhitam | atha kanaka-sūtrānusaraṇa-pravṛttai rāja-puruṣais tatra taru-koṭare kṛṣṇa-sarpo dṛṣṭo vyāpāditaś ca | ato 'haṃ bravīmi-upāyena hi yac chakyam itena hi yac chakyam ity ādi |

karaṭako brūte-yady evaṃ tarhi gaccha | śivās te santu panthānaḥ |

tato damanakaḥ piṅgalaka-samīpaṃ gatvā praṇamyovāca-deva ! ātyantikaṃ kim api mahā-bhaya-kāri kāryaṃ manyamānaḥ samāgato 'smi | yataḥ-

āpady unmārga-gamane kārya-kālātyayeṣu ca |
kalyāṇa-vacanaṃ brūyād apṛṣṭo 'pi hito naraḥ // Hit_2.124 //

anyac ca-
bhogasya bhājanaṃ rājā na rājā kārya-bhājanam |
rāja-kārya-paridhvaṃsī mantrī doṣeṇa lipyate // Hit_2.125 //

tathā hi paśya | amātyānām eṣa kramaḥ |

varaṃ prāṇa-parityāgaḥ śirasā vāpi kartanam |
na tu svāmi-padāvāpti-pātakecchor upekṣaṇam // Hit_2.126 //

piṅgalakaḥ sādaram āha-atha bhavān kiṃ vaktum icchati |

damanako brūte-deva ! saṃjīvakas tavopaya-sadṛśa-vyavahārīva lakṣyate | tathā cāsmat sannidhāne śrīmad-deva-pādānāṃ śakti-traya-nindāṃ kṛtvā rājyam evābhilaṣati |

etac chrutvā, piṅgalakaḥ sabhayaṃ sāścaryaṃ matvā tūṣṇīṃ sthitaḥ | damanakaḥ punar āha-deva ! sarvāmātya-parityāgaṃ kṛtvaika evāyaṃ yat tvāṃ sarvādhikārī kṛtaḥ | sa eva doṣaḥ | yataḥ-

atyucchrite mantriṇi pārthive ca
viṣṭabhya pādāv upatiṣṭhate śrīḥ |
sā strī-svabhāvād asahā bharasya
tayor dvayor ekataraṃ jahāti // Hit_2.127 //

aparaṃ ca-
ekaṃ bhūmi-patiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāt śrayate madaḥ sa ca madālasyena nirvidyate |
nirviṇṇasya padaṃ karoti hṛdaye tasya svatantra-spṛhā- svātantrya-spṛhayā tataḥ sa nṛpateḥ prāṇān abhidruhyati // Hit_2.128 //

anyac ca-
viṣa-dagdhasya bhaktasya dantasya calitasya ca |
amātyasya ca duṣṭasya mūlād uddharaṇaṃ sukham // Hit_2.129 //

kiṃ ca-
yaḥ kuryāt sacivāyattāṃ śriyaṃ tad-vyasane sati |
so 'ndhavaj jagatī-pālaḥ sīdet sañcārakair vinā // Hit_2.130 //

sarva-kāryeṣu svecchātaḥ pravartate | tad atra pramāṇaṃ svāmī | etaṃ ca jānāti |

na so 'sti puruṣo loke yo na kāmayate śriyam |
parasya yuvatiṃ ramyāṃ sādaraṃ nekṣate'tra kaḥ // Hit_2.131 //

siṃho vimṛśyāha-bhadra ! yadyapy evaṃ tathāpi saṃjīvakena saha mama mahān snehaḥ | paśya-

kurvann api vyalīkāni yaḥ priyaḥ priya eva saḥ |
aśeṣa-doṣa-duṣṭo 'pi kāyaḥ kasya na vallabhaḥ // Hit_2.132 //

anyac ca-
apriyāṇy api kurvāṇo yaḥ priyaḥ priya eva saḥ |
dagdha-mandira-sāre'pi kasya vahnāv anādaraḥ // Hit_2.133 //

damanakaḥ punare evāha-deva ! sa evātidoṣaḥ, yataḥ-

yasminn evādhikaṃ cakṣur ārohayati pārthivaḥ |
sute'mātye'py udāsīne sa lakṣmyāśrīyate janaḥ // Hit_2.134 //

śṛṇu deva !
apriyasyāpi pathyasya pariṇāmaḥ sukhāvahaḥ |
vaktā śrotā ca yatrāsti ramante tatra sampadaḥ // Hit_2.135 //

tvayā ca mūla-bhṛtyānapāsyāyam āgantukaḥ puraskṛtaḥ | etac cānucitaṃ kṛtam | yataḥ-
mūla-bhṛtyān parityajya nāgantūn pratimānayet |
nātaḥ parataro doṣo rājya-bheda-karo yataḥ // Hit_2.136 //

siṃho brūte-kim āścaryam | mayā yad abhaya-vācaṃ dattvānītaḥ saṃvardhitaś ca tat kathaṃ mahyaṃ druhyati |

damanako brūte-deva !

durjano nārjavaṃ yāti sevyamāno 'pi nityaśaḥ |
sveda-nābhyañjanopāyaiḥ śvapuccham iva nāmitam // Hit_2.137 //

aparaṃ ca-
svedito marditaś caiva rañjubhiḥ pariveṣṭitaḥ |
mukto dvādaśabhir varṣaiḥ śva-pucchaḥ prakṛtiṃ gataḥ // Hit_2.138 //

anyac ca-
vardhanaṃ vā sammānaṃ khalānāṃ prītaye kutaḥ |
phalanty amṛta-seke'pi na pathyāni viṣa-drumāḥ // Hit_2.139 //

ato 'haṃ bravīmi-
apṛṣṭas tasya na brūyād yaś ca necchet parābhavam |
eṣa eva satāṃ dharmo viparīto 'satāṃ mataḥ // Hit_2.140 //

tathā coktam-
snigdho 'kuśalān nivārayati yas tat karma yan nirmalaṃ
sā strī yātu-vidhāyinī sa matimān yaḥ sadbhir abhyarcyate |
sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate
tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ // Hit_2.141 //

yadi sañjīvaka-vyasanādito 'vijñāpito 'pi svāmī na nivartate, tad īdṛśe bhṛtye na doṣaḥ | tathā ca-

nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ
yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva |
tato māna-dhmātaḥ sa patati yadā śoka-gahane
tadā bhṛtye doṣān kṣipati na nijaṃ vetty avinayam // Hit_2.142 //

piṅgalakaḥ svagatam-

na parasyāparādhena pareṣāṃ daṇḍam ācaret |
ātmanāvagataṃ kṛtvā badhnīyāt pūjayec ca vā // Hit_2.143 //

tathā coktam-
guṇa-doṣāv aniścitya vidhinaṃ graha-nigrahe |
sva-nāśāya yathā nyasto darpāt sarpa-mukhe karaḥ // Hit_2.144 //

prakāśaṃ brūte-tadā saṃjīvakaḥ kiṃ pratyādiśyatām |

damanakaḥ sa-sambhramam āha-deva ! mā maivam | etāvatā mantra-bhedo jāyate | tathā hy uktam-

mantra-bījam idaṃ guptaṃ rakṣaṇīyaṃ yathā tathā |
manāg api na bhidyeta tad bhinnaṃ na prarohati // Hit_2.145 //

kiṃ ca-
ādeyasya pradeyasya kartavyasya ca karmaṇaḥ |
kṣipram akriyamāṇasya kālaḥ pibati tad-rasam // Hit_2.146 //

tad avaśyaṃ samārabdhaṃ mahatā prayatnena sampādanīyam | kiṃ ca-

mantro yodhaḥ ivādhīraḥ sarvāṅgaiḥ saṃvṛtair api |
ciraṃ na sahate sthātuṃ parebhyo bheda-śaṅkayā // Hit_2.147 //

yady asau dṛṣṭa-doṣo 'pi doṣān nivatyaṃ sandhātavyas tad atīvānucitam | yataḥ-

sakṛd duṣṭaṃ tu yo mitraṃ punaḥ sandhātum icchati |
sa mṛtyur eva gṛhṇāti garbham aśvatarī yathā // Hit_2.148 //

aṅgāṅgi-bhāvam ajñātvā kathaṃ sāmarthya-nirṇayaḥ |
paśya ṭiṭṭibha-mātreṇa samudro vyākulīkṛtaḥ // Hit_2.149 //

siṃhaḥ pṛcchati--katham etat ?

damanakaḥ kathayati-

kathā 9

dakṣiṇa-samudra-tīre ṭiṭṭibha-dampatī nivasataḥ | tatra cāsanna-prasadā ṭiṭṭibhī bhartāram āha-nātha ! prasava-yogya-sthānaṃ nibhṛtam anusandhīyatām |

ṭiṭṭibho 'vadat-bhārye, nanv idam eva sthānaṃ prasūti-yogyam |

sā brūte-samudra-velayā vyāpyate sthānam etam |

ṭiṭṭibho 'vadat-kim ahaṃ tvayā nirbalaḥ samudreṇa nigrahītavyaḥ |

ṭiṭṭibhī vihasyāha-svāmin ! tvayā samudreṇa ca mahad antaram | athavā-

parābhavaṃ paricchettuṃ yogyāyogyaṃ ca vetti yaḥ |
astīha yasya vijñānaṃ kṛcchreṇāpi na sīdati // Hit_2.150 //

api ca-
anucita-kāryārambhaḥ svajana-virodho balīyasā spardhā |
pramadā-jana-viśvāso mṛtyor dvārāṇi catvāri // Hit_2.151 //

tataḥ kṛcchreṇa svāmi-vacanātmā tatraiva prasūtā | etat sarvaṃ śrutvā samudreṇāpi yac chakti-jñānārthaṃ tad-aṇḍāny avahṛtāni | tataṣ ṭiṭṭibhī śokārtā bhartāram āha-nātha ! kaṣṭam āpatitam | tāny aṇḍāni me naṣṭāni |

ṭiṭṭibho 'vadat-priye ! mā bhaiṣīḥ ity uktvā pakṣiṇāṃ melakaṃ kṛtvā pakṣi-svāmino garuḍasya samīpaṃ gataḥ | tatra gatvā sakala-vṛttāntaṃ ṭiṭṭibhena bhagavato garuḍasya purato niveditam-deva, samudreṇāhaṃ sva-gṛhāvasthito vināparādhanenaiva nigṛhītaḥ |

tatas tad-vacanam ākarṇya garutmanā prabhur bhagavān nārāyaṇaḥ sṛṣṭi-sthiti-pralaya-hetur vijñaptaḥ | sa samudram aṇḍa-dānāyādideśa | tato bhagavad-ājñāṃ maulau nidhāya samudreṇa tāny aṇḍāni ṭiṭṭibhāya samarpitāni | ato 'haṃ bravīmi-aṅgāṅgi-bhāvam ajñātvā ity ādi |

rājāha-katham asau jñātavyo droha-buddhir iti |

damanako brūte-yadāsau sa-darpaḥ śṛṅgāgra-praharaṇābhimukhaś cakitam ivāgacchati tadā jñāsyati svāmī | evam uktvā saṃjīvaka-samīpaṃ gataḥ | tatra gataś ca mandaṃ mandam upasarpan vismitam ivātmānam adarśayat | saṃjīvakena sādaram uktam-bhadra ! kuśalaṃ te |

damanako brūte-anujīvināṃ kutaḥ kuśalam | yataḥ-

sampattayaḥ parādhīnāḥ sadā cittam anirvṛttam |
sva-jīivite'py aviśvāsas teṣāṃ ye rāja-sevakāḥ // Hit_2.152 //

anyac ca-
ko 'rthān prāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ
strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko vāsti rājñāṃ priyā |
kaḥ kālasya bhujāntaraṃ na ca gataḥ ko 'rthī gato gauravaṃ
ko vā durjana-vāgurāsu patitaḥ kṣemeṇa yātaḥ pumān // Hit_2.153 //

saṃjīvakenoktam-sakhe ! brūhi kim etat ?

damanaka āha-kiṃ bravīmi manda-bhāgyaḥ | paśya-

majjann api payorāśau labdhvā sarpāvalambanam |
na muñcati na cādatte tathā mugdho 'smi samprati // Hit_2.154 //

yataḥ-
ekatra rāja-viśvāso naśyaty anyatra bāndhavaḥ |
kiṃ karomi kva gacchāmi patit o duḥkha-sāgare // Hit_2.155 //

ity uktvā dīrghaḥ niḥśvasyopaviṣṭaḥ | saṃjīvako brūte-mitra ! tathāpi sa-vistaraṃ manogatam ucyatām |

damanakaḥ sunibhṛtam āha-yadyapi rāja-viśvāso na kathanīyas tathāpi bhavān asmadīya-pratyayād āgataḥ | mayā paralokārthināvaśyaṃ tava hitam ākhyeyam | śṛṇu, ayaṃ svāmī tavopari vikṛta-buddhī rahasy uktavān -saṃjīvakam eva hatvā sva-parivāraṃ tarpayāmi |

etac chrutvā saṃjīvakaḥ paraṃ viṣādam agamat | damanakaḥ punar āha-alaṃ viṣādena | prāpta-kālakāyam anuṣṭhīyatām | saṃjīvakaḥ kṣaṇaṃ vimṛśyāha sva-gatam-suṣṭhu khalv idam ucyate | kiṃ vā durjana-ceṣṭitaṃ na vety etad vyavahārān nirṇetuṃ na śakyate | yataḥ-
durjana-gamyā nāryaḥ prāyeṇāpātra-bhṛd bhavati rājā |
kṛpaṇānusāri ca dhanaṃ devo giri-jaladhi-varṣī ca // Hit_2.156 //

kaścid āśraya-saundaryād dhatte śobhām asajjanaḥ |
pramadālocana-nyastaṃ malīmasam ivāñjanam // Hit_2.157 //

ārādhyamāno nṛpatiḥ prayatnān na toṣam āyāti kim atra citram |
ayaṃ tv apūrva-pratimā-viśeṣo yaḥ sevyamāno riputām upaiti // Hit_2.158 //

tad ayam aśakyarthaḥ prameyaḥ, yataḥ-

nimittam uddiśya hi yaḥ prakupyati
dhruvaṃ sa tasyāpagame prasīdati |
akāraṇa-dveṣi manas tu yasya vai
kathaṃ janas taṃ paritoṣayiṣyati // Hit_2.159 //

kiṃ mayāpakṛtaṃ rājñaḥ | athavā nirnimittāpakāriṇaś ca bhavanti rājānaḥ |

damanako brūte-evam etat | śṛṇu-

vijñaiḥ snigdhair upakṛtam api dveṣyatām eti kaiścit
sākṣād anyair apakṛtam api prītim evopayāti |
citraṃ citraṃ kim atha caritaṃ naikabhāvāśrayāṇāṃ
sevā-dharmaḥ parama-gahano yoginām apy agamyaḥ // Hit_2.160 //

anyac ca-
kṛta-śatam asatsu naṣṭaṃ subhāṣita-śataṃ ca naṣṭam abudheṣu |
vacana-śatam avacana-kare buddhi-śatam acetane naṣṭam // Hit_2.161 //

kiṃ ca-
candana-taruṣu bhujaṅgā jaleṣu kamalāni tatra ca grāhāḥ |
guṇa-ghātinaś ca bhoge khalā na ca sukhāny avighnāni // Hit_2.162 //

mūlaṃ bhujaṅgaiḥ kusumāni bhṛṅgaiḥ
śākhāḥ plavaṅgaiḥ śikharāṇi bhallaiḥ |
nāsty eva tac-candana-pādapasya
yan nāśritaṃ duṣṭataraiś ca hiṃsraiḥ // Hit_2.163 //

ayaṃ tāvat svāmī vāci madhuro viṣa-hṛdayo jñātaḥ | yataḥ-

dūrād ucchrita-pāṇir ādra-nayanaḥ protsāritārdhāsano
gāḍhāliṅgana-tat-paraḥ priya-kathā-praśneṣu dattādaraḥ |
antarbhūta-viṣo bahir madhumayaś cātīva māyā-paṭuḥ
ko nāmāyam apūrva-nāṭaka-vidhir yaḥ śikṣito durjanaiḥ // Hit_2.164 //

tathā hi-
poto dustara-vāri-rāśitaraṇe dīpo 'ndhakārāgame
nirvāte vyajanaṃ madāndha-kariṇāṃ darpopaśāntyai sṛṇiḥ |
itthaṃ tad bhuvi nāsti yasya vidhinā nopāya-cintā kṛtā
manye durjana-citta-vṛtti-haraṇe dhātāpi bhagnodyamaḥ // Hit_2.165 //

saṃjīvakaḥ punar niḥśvasya-kaṣṭaṃ bhoḥ ! katham ahaṃ sasya-bhakṣakaḥ siṃhena nipātayitavyaḥ ? yataḥ-

yayor eva samaṃ vittaṃ yayor eva samaṃ balam |
tayor vivādo mantavyo nottamādhamayoḥ kvacit // Hit_2.166 //


ayuddhe hi yadā paśyen na kāñcid hitam ātmanaḥ |
yudhyamānas tadā prājño mriyate ripuṇā saha // Hit_2.170 //


aparaṃ ca-
bhūmy-eka-deśasya guṇānvitasya
bhṛtyasya vā buddhimataḥ praṇāśaḥ |
bhṛtya-praṇāśo maraṇaṃ nṛpāṇāṃ
naṣṭāpi bhūmiḥ sulabhā na bhṛtyāḥ // Hit_2.177 //

damanako brūte-svāmin ! ko 'yaṃ nūtano nyāyo yad arātiṃ hatvā santāpaḥ kriyate ? tathā coktam-

pitā vā yadi vā bhrātā putrī vā yadi vā suhṛt |
prāṇa-ccheda-karā rājñā hantavyā bhūtim icchatā // Hit_2.178 //

api ca-
dharmārtha-kāma-tattvajño naikānta-karuṇo bhavet |
nahi hastastham apy annaṃ kṣamāvān bhakṣituṃ kṣamaḥ // Hit_2.179 //

kiṃ ca-
kṣamā śatrau ca mitre ca yatīnām eva bhūṣaṇam |
aparādhiṣu sattveṣu nṛpāṇāṃ saiva dūṣaṇam // Hit_2.180 //

aparaṃ ca-
rājya-lobhād ahaṅkārād icchataḥ svāminaḥ padam |
prāyaścittaṃ tu tasyaikaṃ jīvotsargo na cāparam // Hit_2.181 //

anyac ca-
rājā ghṛṇī brāhmaṇaḥ sarva-bhakṣī
strī cāvajñā duṣprakṛtiḥ sahāyaḥ |
preṣyaḥ pratīpo 'dhikṛtaḥ pramādī
tyājyā ime yaś ca kṛtaṃ na vetti // Hit_2.182 //

viśeṣataś ca-
satyānṛtā ca paruṣā priya-vādinī ca
hiṃsrā dayālur api cārtha-parā vadānyā |
nitya-vyayā pracura-ratna-dhanāgamā ca
vārāṅganeva nṛpa-nītir aneka-rūpā // Hit_2.183 //

iti damanakena santoṣitaḥ piṅgalakaḥ svāṃ prakṛtim āpannaḥ siṃhāsane samupaviṣṭaḥ | damanakaḥ prahṛṣṭa-manāḥ vijayatāṃ mahārājaḥ śubham astu sarva-jagatām ity uktvā yathā-sukham avasthitaḥ |

viṣṇu-śarmovāca-suhṛd-bhedaḥ śrutas tāvad bhavadbhiḥ |

rāja-putrā ūcuḥ-bhavat-prasādāc chrutaḥ | sukhino bhūtā vayam |

viṣṇuśarmābravīt-aparam apīdam astu-

suhṛd-bhedas tāvad bhavatu bhavatāṃ śatru-nilaye
khalaḥ kālākṛṣṭaḥ pralayam upasarpatv ahar-ahaḥ |
jano nityaṃ bhūyāt sakala-sukha-sampatti-vasatiḥ
kathārambhe rambhye satatam iha bālo 'pi ramatām // Hit_2.184 //

iti hitopadeśe suhṛd-bhedo nāma dvitīyaḥ
kathā-saṅgrahaḥ samāptaḥ


--o)0(o--


iii.
vigrahaḥ

atha punaḥ kathārambha-kāle rāja-putrā ūcuḥ-ārya ! rājaputrā vayam | tad vigrahaṃ śrotuṃ naḥ kutūhalam asti | viṣṇuśarmaṇoktam-yad evaṃ bhavadbhyo rocate tat kathayāmi | vigrahaḥ śrūyatāṃ, yasyāyam ādyaḥ ślokaḥ-

haṃsaiḥ saha mayūrāṇāṃ vigrahe tulya-vikrame |
viśvāsya vañcitā haṃsāḥ kākaiḥ sthitvāri-mandire // Hit_3.1 //

rāja-putrā ūcuḥ-katham etat ? viṣṇuśarmā kathayati-

asti karpūradvīpe padmakeli-nāmadheyaṃ saraḥ | tatra hiraṇyagarbho nāma rājahaṃsaḥ prativasati | sa ca sarvair jalacaraiḥ pakṣibhir militvā pakṣi-rājye'bhiṣiktaḥ | yataḥ-

yadi na syān narapatiḥ samyaṅ-netā tataḥ prajā |
akarṇa-dhārā jaladhau viplaveteha naur iva // Hit_3.2 //
aparaṃ ca-
prajāṃ saṃrakṣati nṛpaḥ sā vardhayati pārthivam |
vardhanād rakṣaṇaṃ śreyas tad-abhāve sad apy asat // Hit_3.3 //

ekadāsau rājahaṃsaiḥ suvistīrṇa-kamala-paryaṅke sukhāsīnaḥ parivāra-parivṛtas tiṣṭhati | tataḥ kutaścid deśād āgatya dīrgha-mukho nāma bakaḥ praṇamyopaviṣṭaḥ | rājovāca-dīrghamukha ! daśāntarād āgato 'si | vārtāṃ kathaya |

sa brūte-deva ! asti mahatī vārtā | tām ākhyātukāma eva satvaram āgato 'ham | śrūyatām-

asti jambūdvīpe vindhyo nāma giriḥ | tatra citravarṇo nāma mayūraḥ pakṣirājo nivasati | tasyānucaraiś caradbhiḥ pakṣibhir ahaṃ dagdhāracya-madhye carann avalokitaḥ | pṛṣṭaś ca-kas tvam ? kutaḥ samāgato 'si ?

tadā mayoktam-karpūradvīpasya rājacakravartino hiraṇyagarbhasya rjahaṃsasyānucaro 'haṃ, kautukād deśāntaraṃ draṣṭum āgato 'smi | etac chrutvā pakṣibhir uktam-anayor deśayoḥ ko deśo bhadrataro rājā ca ?

tato mayoktam-āḥ kim evam ucyate mahad antaram | yataḥ karpūradvīpaḥ svarga eva | rājahaṃsaś ca dvitīyaḥ svargapatiḥ kathaṃ varṇayituṃ śakyate | atra marusthale patitā yūyaṃ kiṃ kurutha | asmad-deśe gamyatām |

tato 'smad-vacanam ākarṇya sarva-pakṣiṇaḥ sakopā babhūvuḥ | tathā coktam-
payaḥ-pānaṃ bhujaṅgānāṃ kevalaṃ viṣa-vardhanam |
upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye // Hit_3.4 //
anyac ca-
vidvān evopadeṣṭavyo nāvidvāṃs tu kadācana |
vānarānupadiśyātha sthāna-bhraṣṭā yayuḥ khagāḥ // Hit_3.5 //

rājovāca-katham etat ?

dīrghamukhaḥ kathayati-
kathā 1

asti narmadā-tīre parvatopatyakāyāṃ viśālaḥ śālmalī-taruḥ | tatra nirmita-nīḍa-koḍe pakṣiṇaḥ sukhena nivasanti | athaikadā varṣāsu nīlapaṭair iva jaladhara-paṭalair āvṛte nabhas-tale | dhārā-sārair mahatī vṛṣṭir babhūva | tato vānarāṃś ca taru-tale'vasthitān śītākulān kampamānān avalokya, kṛpayā pakṣibhir uktam-bho bho vānarāḥ ! śṛṇuta--
asmābhir nirmitā nīḍāś cañcu-mātrāhṛtais tṛṇaiḥ |
hasta-pādādi-saṃyuktā yūyaṃ kim avasīdatha // Hit_3.6 //

tac chrutvā vānarair jātāmarṣair ālocitam-aho ! nirvāta-nīḍa-garbhāvasthitāḥ sukhinaḥ pakṣiṇo 'smān nindanti | tad bhavatu tāvad vṛṣṭer upaśamaḥ |

anantaraṃ śānte pānīya-varṣe tair vānarair vṛkṣam āruhya, sarve nīḍā bhagnāḥ, teṣām aṇḍāni cādhaḥ pātitāni | ato 'haṃ bravīmi vidvān evopadeṣṭavyaḥ ity ādi |

rājovāca-tatas taiḥ pakṣibhiḥ kiṃ kṛtam ?

bakaḥ kathayati-tatas taiḥ pakṣibhiḥ kopād uktam-kenāsau rājahaṃso rājā kṛtaḥ ?

tato mayopajāta-kopenoktam-ayaṃ yuṣmadīyo mayūraḥ kena rājā kṛtaḥ ?

etac chrutvā te pakṣiṇo māṃ hantum udyatāḥ | tato mayāpi sva-vikramo darśitaḥ | yataḥ-
anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ |
parākramaḥ paribhave vaiyātyaṃ surateṣv iva // Hit_3.7 //

rājā vihasyāha-
ātmanaś ca pareṣāṃ ca yaḥ samīkṣya balābalam |
antaraṃ naiva jānāti sa tiraskriyate'ribhiḥ // Hit_3.8 //

suciraṃ hi caran nityaṃ kṣetre satyam abuddhimān |
dvīpi-carma-paricchanno vāg-doṣād gardabho hataḥ // Hit_3.9 //

bakaḥ pṛcchati-katham etat ?

rājā kathayati-
kathā 2

asti hastināpure vilāso nāma rajakaḥ | tasya gardabho 'tibhāra-vahanād durbalo mumūrṣur ivābhavat | tatas tena rajakenāsau vyāghracarmaṇā pracchādyāraṇyaka-samīpe sasya-kṣetre vimuktaḥ | tato dūrāt tam avalokya vyāghra-buddhyā kṣetra-patayaḥ satvaraṃ palāyante |

athaikadā kenāpi sasya-rakṣakeṇa dhūsara-kambala-kṛta-tanu-trāṇena dhanuṣkāṇḍaṃ sajjīkṛtyānata-kāyenaikānte sthitam | taṃ ca dūrād dṛṣṭvā gardabhaḥ puṣṭāṅgo yetheṣṭa-sasya-bhakṣaṇa-jāta-balo gardabho 'yam iti matvoccaiḥ śabdaṃ kurvāṇas tad-abhimukhaṃ dhāvitaḥ | tatas tena sasya-rakṣakeṇa cītkāra-śabdād gardabho 'yam iti niścitya, līlayaiva vyāpāditaḥ | ato 'haṃ bravīmi-suciraṃ hi caran nityam ity ādi |

dīrghamukho brūte-tataḥ paścāt taiḥ pakṣibhir uktam-are pāpā duṣṭa-baka ! asmākaṃ bhūmau carann asmākaṃ svāminam adhikṣipasi | tan na kṣantavyam idānīm | ity uktvā sarve māṃ cañcubhir hatvā, sa-kopā ūcuḥ-paśya re mūrkha ! sa haṃsas tava rājā sarvathā mṛduḥ | tasya rājyādhikāro nāsti | yata ekānta-mṛduḥ karatalastham apy arthaṃ rakṣitum akṣamaḥ | sa kathaṃ pṛthivīṃ śāsti ? rājyaṃ vā tasya kim ? tvaṃ ca kūpa-maṇḍūkaḥ | tena tad-āśrayam upadiśasi | śṛṇu-

sevitavyo mahā-vṛkṣaḥ phala-cchāyā-samanvitaḥ |
yadi daivāt phalaṃ nāsti cchāyā kena nivāryate // Hit_3.10 //
anyac ca-
hīna-sevā na kartavyā kartavyo mahad āśrayaḥ |
payo 'pi śauṇḍikī-haste vāruṇĪty abhidhīyate // Hit_3.11 //
anyac ca-
mahān apy alpatāṃ yāti nirguṇe guṇa-vistaraḥ |
ādhārādheya-bhāvena gajendra iva darpaṇe // Hit_3.12 //
kintu-
ajā siṃha-prasādena vane carati nirbhayam |
rāmam āsādya laṅkāyāṃ lebhe rājyaṃ vibhīṣaṇaḥ // Hit_3.13 //

viśeṣataś ca-
vyapadeśe'pi siddhiḥ syād atiśakte narādhipe |
śaśino vyapadeśena śaśakāḥ sukham āsate // Hit_3.14 //

mayoktam-katham etat ?

pakṣiṇaḥ kathayanti-
kathā 3

kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gaja-yūtho yūthapatim āha-nātha ! ko 'bhyupāyo 'smākaṃ jīvanāya ? nāsti kṣudra-jantūnāṃ api nimajjana-sthānam | vayaṃ ca nimajjana-sthānābhāvān mṛtāḥ | andhā iva kiṃ kurmaḥ ? kva yāmaḥ ?

tato hastirājo nātidūraṃ gatvā nirmalaṃ hradaṃ darśitavān | tato dineṣu gacchatsu tat-tīrāvasthitāḥ kṣudra-śaśakā gaja-pādāhatibhiś cūrṇitāḥ | anantaraṃ śilīmukho nāma śaśakaś cintayāmāsa-anena gajayūthena pipāsākulitena pratyaham atrāgantavyam | tato vinaṣṭam asmat-kulam |

tato vijayo nāma vṛddha-śaśako 'vadat-mā viṣīdata | mayātra pratīkāraḥ kartavyaḥ | tato 'sau pratijñāya calitaḥ | gacchatā ca tenālocitam-kathaṃ mayā gaja-yūtha-nātha-samīpe sthitvā vaktavyam | yataḥ-

spṛśann api gajo hanti jighrann api bhujaṅgamaḥ |
pālayann api bhūpālaḥ prahasann api durjanaḥ // Hit_3.15 //

ato 'haṃ parvata-śikharam āruhya yūthanāthaṃ saṃvādayāmi | tathānuṣṭhite sati yūthanātha uvāca-kas tvam ? kutaḥ samāyātaḥ ?

sa brūte-śaśako 'ham | bhagavatā candreṇa bhavad-antikaṃ preṣitaḥ |

yūthapatir āha-kāryam ucyatām |

vijayo brūte-
udyateṣv api śastreṣu dūto vadati nānyathā |
sadaivāvadhya-bhāvena yathārthasya hi vācakaḥ // Hit_3.16 //

tad ahaṃ tad-ājñayā bravīmi, śṛṇu | yad ete candrasaro-rakṣakāḥ śaśakās tvayā niḥsāritās tad anucitaṃ kṛtam | te śaśakāś ciram asmākaṃ rakṣitāḥ | ata eva me śaśāṅka iti prasiddhiḥ |

evam uktavati dūte yūthapatir bhayād idam āha-praṇidhe ! idam ajñānataḥ kṛtam | punar na tatra gamiṣyāmi |

dūta uvāca-yady evaṃ tad atra sarasi kopāt kampamānaṃ bhagavantaṃ śaśāṅkaṃ praṇamya, prasādya ca gaccha |

tatas tena rātrau yūthapatiṃ nītvā, tatra jale cañcalaṃ candra-bimbaṃ darśayitvā sa yūthaptiḥ praṇāmaṃ kāritaḥ | uktaṃ ca tena-deva ! ajñānād anenāparādhaḥ kṛtaḥ | tataḥ kṣamyatām | naivaṃ vārāntaraṃ vidhāsyate | ity uktvā prasthāpitaḥ | ato vayaṃ brūmaḥ-vyapadeśe'pi siddhiḥ syāt iti |

--o)0(o--

tato mayoktam-sa evāsmat-prabhū rājahaṃso mahā-pratāpo 'tismarthaḥ | trailokyasyāpi prabhutvaṃ tatra yujyate, kiṃ punā rājyam iti | tadāhaṃ taiḥ pakṣibhiḥ-duṣṭa ! katham asmad-bhūmau carasi ity abhidhāya rājñaś citravarṇasya samīpaṃ nītaḥ | tato rājñaḥ puro māṃ pradarśya taiḥ praṇamyoktam-deva ! avadhīyatām | eṣa duṣṭo 'smad-deśe carann api deva-pādān adhikṣipati |

rājāha-ko 'yam ? kutaḥ samāyātaḥ ?

te ūcuḥ-hiraṇyagarbha-nāmno rājahaṃsasyānucaraḥ karpūradvīpād āgataḥ |

athāhaṃ gṛdhreṇa mantriṇā pṛṣṭaḥ-kas tatra mukhyo mantrī ? iti |

mayoktam-sarva-śāstrārtha-pāragaḥ śarvajño nāma cakravākaḥ |

gṛdhro brūte-yujyate | sva-deśajo 'sau | yataḥ-

svadeśajaṃ kulācāra-viśuddham upadhāśucim |
mantrajñam avasaninaṃ vyabhicāra-vivarjitam // Hit_3.17 //
adhīta-vyavahārārthaṃ maulaṃ khyātaṃ vipaścitam |
arthasyotpādakaṃ caiva vidadhyān mantriṇaṃ nṛpaḥ // Hit_3.18 //

atrāntare śukenoktam-deva ! karpūra-dvīpādayo laghudvīpā jambūdvīpāntargatā eva | tatrāpi deva-pādānām evādhipatyam | tato rājñāpy uktam-evam eva | yataḥ-

rājā mattaḥ śiśuś caiva pramadā dhana-garvitaḥ |
aprāpyam api vāñchanti kiṃ punar labhyate'pi yat // Hit_3.19 //

tato mayoktam-yadi vacanam-mātreṇaivādhipatyaṃ siddhyati | tadā jambūdvīpe'py asmat-prabhor hiraṇyagarbhasya svāmyam asti |
śuko brūte-katham atra nirṇayaḥ ?

mayoktaṃ-saṅgrāma eva |

rājñā vihasyoktam-sva-svāminaṃ gatvā sajjīkuru |

tadā mayoktam-sva-dūto 'pi prasthāpyatām |

rājovāca-kaḥ prayāsyati dautyena ? yata evambhūto dūtaḥ kāryaḥ-

bhakto guṇī śucir dakṣaḥ pragalbho 'vyasanī kṣamī |
brāhmaṇaḥ paramarmajño dūtaḥ syāt pratibhānavān // Hit_3.20 //

gṛdhro vadati-santy eva dūtā bahavaḥ, kintu brāhmaṇa eva kartavyaḥ | yataḥ,

prasādaṃ kurute patyuḥ sampattiṃ nābhivāñchati |
kālimā kālakūṭasya nāpaitīśvara-saṅgamāt // Hit_3.21 //

rājāha-tataḥ śuka eva vrajatu | śuka ! tvam evānena saha tatra gatvāsmad-abhilaṣitaṃ brūhi |

śuko brūte-yathājñāpayati devaḥ | kintv ayaṃ durjano bakaḥ | tad anena saha na gacchāmi | tathā coktam-

khalaḥ karoti durvṛttaṃ nūnaṃ phalati sādhuṣu |
daśānano 'harat sītāṃ bandhanaṃ syān mahodadheḥ // Hit_3.22 //
aparaṃ ca-
na sthātavyaṃ na gantavyaṃ durjanena samaṃ kvacit |
kāka-saṅgād dhato haṃsas tiṣṭhan gachaṃś ca vartakaḥ // Hit_3.23 //

rājovāca-katham etat ?

śukaḥ kathayati-
kathā 4

asty ujjayinī-vartma-prāntare plakṣa-taruḥ | tatra haṃsa-kākau nivasataḥ | kadācit grīṣma-samaye pariśrāntaḥ kaścit pathikas tatra taru-tale dhanuṣkāṇḍaṃ saṃnidhāya suptaḥ | tatra kṣaṇāntare tan-mukhād vṛkṣa-cchāyāpagatā | tataḥ sūrya-tejasā tan-mukhaṃ vyāptam avalokya, tad-vṛkṣa-sthitena puṇya-śīlena śucinā rājahaṃsena kṛpayā pakṣau prasārya punas tan-mukhe chāyā kṛtā | tato nirbhara-nidrā-śukhinā pathi-bhramaṇa-pariśrāntena pānthena mukha-vyādānaṃ kṛtam |

atha para-sukham asahiṣṇuḥ svabhāva-daurjanyena sa kākas tasya mukhe purīṣotsargaṃ kṛtvā palāyitaḥ | tato yāvad asau pāntha utthāyordhvaṃ nirīkṣate, tāvat tenāvalokito haṃsaḥ kāṇḍena hato vyāpāditaḥ | ato 'haṃ bravīmi-na sthātavyam iti |

--o)0(o--

deva ! vartaka-kathām api kathayāmi | śrūyatām-
kathā 5

ekatra vṛkṣe kāka-vartukau sukhaṃ nivasataḥ | ekadā bhagavato garuḍasya yātrā-prasaṅgena sarve pakṣiṇaḥ samudra-tīraṃ gatāḥ | tataḥ kākena saha vartakaś calitaḥ | atha gacchato gopālasya mastakāvasthita-dadhi-bhāṇḍād vāraṃ vāraṃ tena kākena dadhi khādyate | tato yāvad asau dadhi-bhāṇḍaṃ bhūmau nidhāyordhvam avalokate, tāvat tena kāka-vartakau dṛṣṭau | tatas tena dṛṣṭaḥ kākaḥ palāyitaḥ | vartakaḥ svabhāva-niraparādho manda-gatis tena prāpto vyāpāditaḥ | ato 'haṃ bravīmi-na gantavyam ity ādi |

--o)0(o--

tato mayoktam-bhrātaḥ śuka ! kim evaṃ bravīṣi ? māṃ prati yathā śrīmad-deva-pādās tathā bhavān api | śukenoktam-astv evam | kintu,

durjanair ucyamānāni saṃmatāni priyāṇy api |
akāla-kusumānīva bhayaṃ saṃjanayanti hi // Hit_3.24 //

durjanatvaṃ ca bhavato vākyād eva jñātam | yad anayor bhūpālayor vigrahe bhavad-vacanam eva nidānam | paśya-

pratyakṣe'pi kṛte doṣe mūrkhaḥ sāntvena tuṣyati |
ratha-kāro nijāṃ bhāryāṃ sajārāṃ śirasākarot // Hit_3.25 //

rājñoktam--katham etat ?

śukaḥ kathayati-
kathā 6

asti yauvana-śrī-nagare manda-matir nāma rathakāraḥ | sa ca sva-bhāryāṃ bandhakīṃ jānāti | kintu jāreṇa samaṃ sva-cakṣuṣā naika-sthāne paśyati | tato 'sau rathakāraḥ aham anyaṃ grāmaṃ gacchāmīty uktvā calitaḥ | sa kiyad dūraṃ gatvā punar āgatya paryaṅka-tale sva-gṛhe nibhṛtaṃ sthitaḥ | atha rathakāro grāmāntaraṃ gata ity upajāta-viśvāsaḥ sa jāraḥ sandhyā-kāla evāgataḥ | paxcāt tena jāreṇa samaṃ tasmin paryaṅke nirbharaṃ krīḍantī, paryaṅka-tala-sthitasya bhartuḥ kiñcid aṅga-sparśāt svāminaṃ māyāvinaṃ vijñāya, manasi sā viṣaṇṇābhavat |

tato jāreṇoktam-kim iti tvam adya mayā saha nirbharaṃ na ramase ? vismiteva pratibhāsi me tvam |

atha tayoktam-anabhijño 'si | yo 'sau mama prāṇeśvaro, yena mamākaumāraṃ sakhyaṃ so 'dya grāmāntaraṃ gataḥ | tena vinā sakala-jana-pūrṇo 'pi grāmo māṃ praty araṇyavat pratibhāti | kiṃ bhāvi ? tatra para-sthāne kiṃ khāditavān ? kathaṃ vā prasuptaḥ ? ity asmad-dhṛdayaṃ vidīryate |

jāro brūte-tava kim evaṃvidhā sneha-bhūmī rathakāraḥ ?

bandhaky avadat-re barbara ! kiṃ vadasi ? śṛṇu-

paruṣāṇy api yā proktā dṛṣṭā yā krodha-cakṣuṣā |
suprasanna-mukhī bhartuḥ sā nārī dharma-bhājanam // Hit_3.26 //
aparaṃ ca-
nagarastho vanastho vā pāpo vā yadi vā śuciḥ |
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ // Hit_3.27 //
anyac ca-
bhartā hi paramaṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā |
eṣā virahitā tena śobhanāpi na śobhate // Hit_3.28 //

tvaṃ ca jāraḥ pāpa-matiḥ, mano-laulyāt puṣpa-tāmbūla-sadṛśaḥ kadācit sevyase, kadācin na sevyase ca | sa ca punar me svāmī , māṃ vikretuṃ, devebhyo, brāhmaṇebhyo vā dātum īśvaraḥ | kiṃ bahunā ? tasmin jīvati jīvāmi | tan-maraṇe cānumaraṇaṃ kariṣyāmīti pratijñā vartate | yataḥ-

tisraḥ koṭyo 'rdha-koṭī ca yāni lomāni mānave |
tāvat kālaṃ vaset svarge bhartāraṃ yo 'nugacchati // Hit_3.29 //
anyac ca-
vyāla-grāhī yathā vyālaṃ balād uddharate bilāt |
tadvad bhartāram ādāya svarga-loke mahīyate // Hit_3.30 //
aparaṃ ca-
citau pariṣvajya vicetanaṃ patiṃ
priyā hi yā muñcati deham ātmanaḥ |
kṛtvāpi pāpaṃ śata-lakṣam apy asau
patiṃ gṛhītvā sura-lokam āpnuyāt // Hit_3.31 //
yataḥ-
yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ |
taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet // Hit_3.32 //

etat sarvaṃ śrutvā manda-matiḥ sa rathakāraḥ-dhanyo 'haṃ yasyedṛśī priya-vādinī, svāmi-vatsalā ca bhāryā iti manasi nidhāya, tāṃ khaṭvāṃ strī-puruṣa-sahitāṃ mūrdhni kṛtvā sānandaṃ nanarta | ato 'haṃ bravīmi prayakṣe'pi kṛte doṣe ity ādi |

--o)0(o--

ato 'haṃ tena rājñā yathā-vyavahāraṃ sampūjya prasthāpitaḥ | śuko 'pi mama paścād āgacchann āste | etat sarvaṃ parijñāya yathā-kartavyam anusandhīyatām |

cakravāko vihasyāha-deva ! bakena tāvad deśāntaram api gatvā yathā-śakti rāja-kāryam anuṣṭhitam | kintu deva svabhāva eṣa mūrkhānām | yataḥ,

śataṃ dadyān na vivaded iti vijñasya saṃmatam |
vinā hetum api dvandvam etan mūrkhasya lakṣaṇam // Hit_3.33 //

rājāha-alam anenātītopālambhanena | prastutam anusandhīyatām |

cakravāko brūte-deva ! vijane bravīmi | yataḥ,

varṇākāra-pratidhvānair netra-vaktra-vikārataḥ |
apy ūhanti mano dhīrās tasmād rahasi mantrayet // Hit_3.34 //

tato rājā mantrī ca tatra sthitau anye'nyatra gatāḥ | cakravāko brūte-deva ! aham evaṃ jānām-kasyāpy asman-niyoginaḥ preraṇayā bakenedam anuṣṭhitam | yataḥ,

vedyānām āturaḥ śreyān vyasanī yo niyoginām |
viduṣāṃ jīvanaṃ mūrkhaḥ sad-varṇo jīvanaṃ satām // Hit_3.35 //

rājābravīt-bhavatu, kāraṇam atra paścān nirūpaṇīyam | samprati yat kartavyaṃ tan nirūpyatām |

cakravāko brūte-deva ! praṇidhis tāvat tatra prahīyatām | tatas tad-anuṣṭhānaṃ balābalaṃ ca jānīmaḥ | tathā hi-

bhavet sva-para-rāṣṭrāṇāṃ kāryākāryāvalokane |
cāraś cakṣur mahībhartur yasya nāsty andha eva saḥ // Hit_3.36 //

sa ca dvitīyaṃ viśvāsa-pātraṃ gṛhītvā yātu | tenāsau svayaṃ tatrāvasthāya, dvitīyaṃ tatratya-mantra-kāryaṃ sunibhṛtaṃ niścitya nigadya prasthāpayati | tathā coktaṃ-

tīrthāśrama-sura-sthāne śāstara-vijñāna-hetunā |
tapasvi-vyañjanopetaiḥ sva-caraiḥ saha saṃvaset // Hit_3.37 //

gūḍha-cāraś ca-yo jale sthale ca carati | tato 'sāv eva bako niyujyatām | etādṛśa eva kaścid bako dvitīyatvena prayātu | tad-gṛha-lokāś ca rāja-dvāre tiṣṭhantu | kintu etad api suguptam anuṣṭhātavyam | yataḥ-

ṣaṭ-karṇo bhidyate mantras tathā prāptaś ca vārtayā |
ity ātmanā dvitīyena mantraḥ kāryo mahī-bhṛtā // Hit_3.38 //

paśya-
mantra-bhede hi ye doṣā bhavanti pṛthivī-pateḥ |
na śakyās te samādhātum iti nīti-vidāṃ matam // Hit_3.39 //

rājā vimṛśyovāca-prāptas tāvan mayottamaḥ pratinidhiḥ |

mantrī brūte-deva ! saṅgrāme vijayo 'pi prāptaḥ |

atrāntare pratīhāraḥ praviśya praṇamyovāca-deva ! jambūdvīpād āgato dvāri śukas tiṣṭhati |

rājā cakravākam ālokate | cakravākenoktam-kṛtāvāse tāvad gatvā tiṣṭhatu, paścād ānīya draṣṭavyaḥ |

yathājñāpayati devaḥ ity abhidhāya pratīhāraḥ śukaṃ gṛhītvā tam āvāsa-sthānaṃ gataḥ | rājāha-vigrahas tāvat samupasthitaḥ |

cakravāko brūte-deva ! tathāpi prāg eva vigraho na vidhiḥ | yataḥ-

sa kiṃ bhṛtyaḥ sa kiṃ mantrī ya ādāv eva bhūpatim |
yuddhodyogaṃ sva-bhū-tyāgaṃ nirdiśaty avicāritam // Hit_3.40 //

aparaṃ ca-
vijetuṃ prayatetārīn na yuddhena kadācana |
anityo vijayo yasmād dṛśyate yudhyamānayoḥ // Hit_3.41|

anyac ca-
sāmnā dānena bhedena samastair athavā pṛthak |
sādhituṃ prayatetārīn na yuddhena kadācana // Hit_3.42 //

aparaṃ ca-
sarva eva janaḥ śūro hy anāsādita-vigrahaḥ |
adṛṣṭa-para-sāmarthyaḥ sa-darpaḥ ko bhaven na hi // Hit_3.43 //

kiṃ ca-
na tathotthāpyate grāvā prāṇibhir dāruṇā yathā |
alpopāyān mahā-siddhir etan-mantra-phalaṃ mahat // Hit_3.44 //

kintu vigraham upasthitaṃ vilokya vyavahriyatām, yataḥ-

yathā kāla-kṛtodyogāt kṛṣiḥ phalavatī bhavet |
tadvan nītir iyaṃ deva cirāt phalati na kṣaṇāt // Hit_3.45 //

aparaṃ ca-
dūre bhīrutvam āsanne śūratā mahato guṇaḥ |
vipattau hi mahān loke dhīratvam adhigacchati // Hit_3.46 //

anyac ca-
pratyūhaḥ sarva-siddhīnām uttāpaḥ prathamaḥ kila |
atiśītalam apy ambhaḥ kiṃ bhinatti na bhūbhṛtaḥ // Hit_3.47 //

balinā saha yoddhavyam iti nāsti nidarśanam |
tad yuddhaṃ hastinā sārdhaṃ narāṇāṃ mṛtyum āvahet // Hit_3.48 //

anyac ca-
sa mūrkhaḥ kālam aprāpya yo 'pakartari vartate |
kalir balavatā sārdhaṃ kīṭa-pakṣodgamo yathā // Hit_3.49 //

kiṃ ca-
kaurmaṃ saṅkocam āsthāya prahāram api marṣayet |
prāpta-kāle tu nītijña uttiṣṭhet krūra-sarpavat // Hit_3.50 //

mahaty alpe'py upāyajñaḥ samam eva bhavet kṣamaḥ |
samunmūlayituṃ vṛkṣāṃs tṛṇānīva nadīrayaḥ // Hit_3.51 //

ato dūto 'yaṃ śuko 'trāśvāsya tāvad dhriyatāṃ yāvad durgaṃ sajjīkriyate, yataḥ-

ekaḥ śataṃ yodhayati prākāra-stho dhanurdharaḥ |
śataṃ śata-sahasrāṇi tasmād durgaṃ viśiṣyate // Hit_3.52 //

kiṃ ca-
adurga-viṣayaḥ kasya nāreḥ paribhavāspadam |
adurgo 'nāśrayo rājā pota-cyuta-manuṣyavat // Hit_3.53 //

durgaṃ kuryān mahākhātam ucca-prākāra-saṃyutam |
sa-yantraṃ sa-jalaṃ śaila-sarin-maru-vanāśrayam // Hit_3.54 //

vistīrṇatāti-vaiṣamyaṃ rasa-dhānyedhma-saṅgrahaḥ |
praveśaś cāpa-sāraś ca saptaitā durga-sampadaḥ // Hit_3.55 //

rājāha-durgānusandhāne ko niyujyatām ?

cakravāko brūte-

yo yatra kuśalaḥ kārye taṃ tatra viniyojayet |
karmasv adṛṣṭa-karmā yaḥ śāstrajño 'pi vimuhyati // Hit_3.56 //
tadāhūyatāṃ sārasaḥ | tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca-bhoḥ sārasa ! tvaṃ satvaraṃ durgam anusandhehi |

sārasaḥ praṇamyovāca-deva ! durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ | kintv etan-madhya-dvīpe dravya-saṅgrahaḥ kriyatām | yataḥ-

dhānyānāṃ saṅgraho rājann uttamaḥ sarva-saṅgrahāt |
nikṣiptaṃ hi mukhe ratnaṃ na kuryāt prāṇa-dhāraṇam // Hit_3.57 //

kiṃ ca-
khyātaḥ sarva-rasānāṃ hi lavaṇo rasa uttamaḥ |
gṛhṇīyāt taṃ vinā tena vyañjanaṃ gomayāyate // Hit_3.58 //

rājāha-satvaraṃ gatvā sarvam anuṣṭhīyatām |

punaḥ praviśya pratīhāro brūte-deva ! siṃhala-dvīpād āgato meghavarṇo nāma vāyasaḥ saparivāro dvāri vartate | sa ca deva-pādān draṣṭum icchati |

rājāha-kākaḥ prājño bahudṛśvā ca tad bhavati sa saṅgrāhyaḥ |

cakravāko brūte-deva ! asty evaṃ | kintu asmad-vipakṣaḥ kākaḥ sthalacaraḥ | tenāsmad-vipakṣa-pakṣe niyuktaḥ kathaṃ saṅgṛhyate ? tathā coktam-

ātma-pakṣaṃ parityajya para-pakṣeṣu yo rataḥ |
sa parair hanyate mūḍho nīla-varṇa-śṛgālavat // Hit_3.59 //

rājovāca--katham etat ?

mantrī kathayati-

kathā 7

asty araṇye kaścic chṛgālaḥ svecchayā nagaropānte bhrāmyan nīlībhāṇḍe nipatitaḥ | paścāt tata utthātum asamarthaḥ, prātar ātmānaṃ mṛtavat sandarśya sthitaḥ | atha nīlī-bhāṇḍa-svāminā mṛti iti jñātvā, tasmāt samutthāpya, dūre nītvāsau parityaktaḥ | tasmāt palāyitaḥ |

tato 'sau vane gatvā ātmānaṃ nīlapvarṇam avalokyācintayat-aham idānīm uttama-varṇaḥ | tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya, tenoktaṃ-ahaṃ bhagavatyā vana-devatayā sva-hastenāraṇya-rājye sarvauṣadhi-rasenābhiṣiktaḥ | paśyantu mama varṇam | tad adyārabhyāsmad-ājñayāsminn araṇye vyavahāraḥ kāryaḥ |

śṛgālāś ca taṃ viśiṣṭa-varṇam avalokya, sāṣṭāṅga-pātaṃ praṇamyocuḥ-yathājñāpayati devaḥ iti | anenaiva krameṇa sarveṣv araṇya-vāsiṣv ādhipatyaṃ tasya babhūva | tatas tena svajñātibhir āvṛtenādhikyaṃ sādhitam | tatas tena vyāghra-siṃhādīn uttama-parijanān prāpya, sadasi śṛgālān avalokya lajjamānenāvajñayā svajñātayaḥ sarve dūrīkṛtāḥ | tato viṣaṇṇān śṛgālān avalokya kenacid vṛddha-śṛgālenaitat pratijñātaṃ-mā viṣīdata, yad anenānītijñena vayaṃ marmajñāḥ | sva-samīpāt paribhūtās tad yathāyaṃ naśyati tathā vidheyam | yato 'mī vyāghrādayo varṇa-mātra-vipralabdhāḥ śṛgālam ajñātvā rājānam imaṃ manyante | tad yathāyaṃ paricīyate tathā kuruta | tatra caivam anuṣṭheyam, yathā vadāmi-sarve sandhyā-samaye tat-sannidhāne mahārāvam ekadaiva kariṣyatha | tatas taṃ śabdam ākarṇya jāti-svabhāvāt tenāpi śabdaḥ kartavyaḥ | yataḥ-

yaḥ svabhāvo hi yasyāsti sa nityaṃ duratikramaḥ |
śvā yadi kriyate rājā tat kiṃ nāśnāty upānaham // Hit_3.60 //

tataḥ śabdād abhijñāya sa vyāghreṇa hantavyaḥ | tatas tathānuṣṭhite sati tad vṛttam | tathā coktam-

chidraṃ marma ca vīryaṃ ca sarvaṃ vetti nijo ripuḥ |
dahaty antargataś caiva śuṣkaṃ vṛkṣam ivānalaḥ // Hit_3.61 //

ato 'haṃ bravīmi-ātma-pakṣaṃ parityajyety ādi |

--o)0(o--

rājāha-yady evaṃ tathāpi dṛśyatāṃ tāvad ayaṃ dūrād āgataḥ | tat-saṅgrahe vicāraḥ kāryaḥ |

cakro brūte-deva ! praṇidhis tāvat prahito, durgaṃ ca sajjīkṛtam | ataḥ śuko 'py ānīya prasthāpyatām | kintu yodha-bala-samanvito bhūtvā, dūrād eva tam avalokaya | yataḥ-

nandaṃ jaghāna cāṇakyas tīkṣṇa-dūta-prayogataḥ |
tad dūrāntaritaṃ dūtaṃ paśyed vīra-samanvitaḥ // Hit_3.62 //

tataḥ sabhāṃ kṛtvāhūtaḥ śukaḥ kākaś ca | śukaḥ kiṃcid unnata-śirā dattāsane upaviśya brūte-bho hiraṇyagarbha ! tvāṃ mahārājādhirājaḥ śrīmac-citravarṇaḥ samājñāpayati-yadi jīvitena śriyā vā prayojanam asti, tadā satvaram āgatyāsmac-caraṇau praṇama | no ced avasthātuṃ sthānāntaraṃ paricintaya |

rājā sa-kopam āha-āḥ, sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati ? tata utthāya meghavarṇo brūte-deva ! ājñāpaya, hami cainaṃ duṣṭa-śukam |

sarvajño rājānaṃ kākaṃ ca sāntvayan brūte-bhadra ! mā maivam | śṛṇu tāvat-

na sā sabhā yatra na santi vṛddhā
vṛddhā na te ye na vadanti dharmam |
dharmaḥ sa no yatra na satyam asti
satyaṃ na tad yac chalam abhyupaiti // Hit_3.63 //

yato rājadharmaś caiṣaḥ-
dūto mleccho 'py avadhyaḥ syād rājā dūta-mukho yataḥ |
udyateṣv api śastreṣu dūto vadati nānyathā // Hit_3.64 //

anyac ca-
svāpakarṣaṃ parotkarṣaṃ dūtoktair manyate tu kaḥ |
sadaivāvadhya-bhāvena dūtaḥ sarvaṃ hi jalpati // Hit_3.65 //

tato rājā kākaś ca svāṃ prakṛtim āpannau | śuko 'py utthāya calitaḥ | paścāc cakravākeṇānīya prabodhya kanakālaṅkārādikaṃ datvā sampreṣitaḥ svadeśaṃ yayau | śuko 'pi vindhyācalaṃ gatvā, svasya rājānaṃ citravarṇaṃ praṇatavān |

taṃ vilokya rājovāca-śuka ! kā vārtā ? kīdṛśo 'sau deśaḥ ?

śuko brūte-deva ! saṃkṣepād iyaṃ vārtā | samprati yuddhodyogaḥ kriyatām | deśaś cāsau karpūra-dvīpaḥ svargaika-deśo, rājā ca dvitīyaḥ svarga-patiḥ kathaṃ varṇayituṃ śakyate | tataḥ sarvān śiṣṭān āhūya rājā mantrayitum upaviṣṭaḥ | āha ca tān-samprati kartavye vigrahe yathā-kartavyam upadeśaṃ brūta | vigrahaḥ punar avaśyaṃ kartavyaḥ | tathā coktam-

asantuṣṭā dvijā naṣṭāḥ santuṣṭāś ca mahībhṛtaḥ |
salajjā gaṇikā naṣṭā nirlajjāś ca kulāṅganā // Hit_3.66 //

dūradarśī nāma gṛdhro mantrī brūte-deva ! vyasanitayā vigraho na vidhiḥ | yataḥ-

mitrāmātya-suhṛd-vargā yadā syur dṛḍha-bhaktayaḥ |
śatrūṇāṃ viparītāś ca kartavyo vigrahas tadā // Hit_3.67 //

anyac ca-
bhūmir mitraṃ hiraṇyaṃ ca vigrahasya phalaṃ trayam |
yadaitan niścitaṃ bhāvi kartavyo vigrahas tadā // Hit_3.68 //

rājāha-mad-balaṃ tāvad avalokayatu mantrī | tadaiteṣām upayogo jñāyatām | evam āhūyatāṃ mauhūrtikaḥ | sa yātrārthaṃ śubha-lagnaṃ nirṇīya dadātu |

mantrī brūte-deva ! tathāpi sahasā yātrā-karaṇam anucitam | yataḥ-

viśanti sahasā mūḍhā ye'vicārya dviṣad-balam |
khaḍga-dhārā-pariṣvaṅgaṃ labhante te suniścitam // Hit_3.69 //

rājāha-mantrin ! mamotsāha-bhaṅgaṃ sarvathā mā kṛthāḥ | vijigīṣur yathā para-bhūmim ākramati tathā kathaya |

gṛdhro brūte-deva ! tat kathayāmi | kintu tad-anuṣṭhitam eva phala-pradam | tathā coktam-
kiṃ mantreṇānanuṣṭhāne śāstravit pṛthivī-pateḥ |
na hy auṣadha-parijñānād vyādheḥ śāntiḥ kvacid bhavet // Hit_3.70 //

rājādeśaś cānatikramaṇīya iti yathā-śrutaṃ nivedayāmi śṛṇu-deva !

nady-adri-vana-durgeṣu yatra yatra bhayaṃ nṛpa |
tatra tatra ca senānīr yāyād vyūhīkṛtair balaiḥ // Hit_3.71 //
balādhyakṣaḥ puro yāyāt pravīra-puruṣānvitaḥ |
madhye kalatraṃ svāmī ca kośaḥ phalgu ca yad balam // Hit_3.72 //
pārśvayor ubhayor aśvā aśvānāṃ pārśvato rathāḥ |
rathānāṃ pārśvato nāgā nāgānāṃ ca padātayaḥ // Hit_3.73 //
paścāt senāpatir yāyāt khinnānāśvāsayan chanaiḥ |
mantribhiḥ subhaṭair yuktaḥ pratigṛhya balaṃ nṛpaḥ // Hit_3.74 //
sameyād viṣamaṃ nāgair jalāḍhyaṃ samahīdharam |
samam aśvair jalaṃ nīmiḥ sarvatraiva padātibhiḥ // Hit_3.75 //
hastināṃ gamanaṃ proktaṃ praśastaṃ jaladāgame |
tad anyatra turaṅgāṇāṃ pattīnāṃ sarvadaiva hi // Hit_3.76 //
śaileṣu durga-mārgeṣu vidheyaṃ nṛpa-rakṣaṇam |
sva-yodhai rakṣitasyāpi śayanaṃ yoga-nidrayā // Hit_3.77 //
nāśayet karṣayec chatrūn durga-kaṇṭaka-mardanaiḥ |
para-deśa-praveśe ca kuryād āṭavikān puraḥ // Hit_3.78 //
yatra rājā tatra kośo vinā kośaṃ na rājatā |
subhaṭebhyas tato dadyāt ko hi dātur na yudhyate // Hit_3.79 //

yataḥ-
na narasya naro dāso dāsas tv arthasya bhūpate |
gauravaṃ lāghavaṃ vāpi dhanādhana-nibandhanam // Hit_3.80 //
abhedena ca yudhyeta rakṣec caiva parasparam |
phalgu sainyaṃ ca yat kiṃcin madhye vyūhasya kārayet // Hit_3.81 //
padātīṃś ca mahīpālaḥ puro 'nīkasya yojayet |
uparudhyārim āsīta rāṣṭraṃ cāsyopapīḍayet // Hit_3.82 //
syandanāśvaiḥ same yudhyed anūpe nau-dvipais tathā |
vṛkṣa-gulmāvṛte cāpair asi-carmāyudhaiḥ sthale // Hit_3.83 //
dūṣayec cāsya satataṃ yavasān nodakendhanam |
bhindyāc caiva taḍāgāni prakārārān parikhās tathā // Hit_3.84 //
baleṣu pramukho hastī na tathānyo mahīpateḥ |
nijair avayavair eva mātaṅgo 'ṣṭāyudhaḥ smṛtaḥ // Hit_3.85 //
balam aśvaś ca sainyānāṃ prākāro jaṅgamo yataḥ |
tasmād aśvādhiko rājā vijayī sthala-vigrahe // Hit_3.86 //

tathā coktam-
yudhyamānā hayārūḍhā devānām api durjayāḥ |
api dūrasthitās teṣāṃ vairiṇo hastavattinaḥ // Hit_3.87 //
prathamaṃ yuddha-kāritvaṃ samasta-bala-pālanam |
diṅ-mārgāṇāṃ viśodhitvaṃ patti-karma pracakṣate // Hit_3.88 //
svabhāva-śūram astrajñam aviraktaṃ jita-śramam |
prasiddha-kṣatriya-prāyaṃ balaṃ śreṣṭhatamaṃ viduḥ // Hit_3.89 //
yathā prabhu-kṛtān mānād yudhyante bhuvi mānavāḥ |
na tathā bahubhir dattair draviṇair api bhūpate // Hit_3.90 //
varam alpa-balaṃ sāraṃ na kuryān muṇḍa-maṇḍalīm |
kuryād asāra-bhaṅgo hi sāra-bhaṅgam api sphuṭam // Hit_3.91 //
aprasādo 'nadhiṣṭhānaṃ deyāṃśa-haraṇaṃ ca yat |
kāla-yāpo 'pratīkāras tad vairāgyasya kāraṇam // Hit_3.92 //
apīḍayan balaṃ śatrūñ jigīṣur abhiṣeṇayet |
sukha-sādhyaṃ dviṣāṃ sainyaṃ dīrgha-prayāṇa-pīḍitam // Hit_3.93 //
dāyādād aparo yasmān nāsti bheda-karo dviṣām |
tasmād utthāpayed yatnād dāyādaṃ tasya vidviṣaḥ // Hit_3.94 //
sandhāya yuvarājena yadi vā mukhya-mantriṇā |
antaḥ-prakopaṇaṃ kuryād abhiyoktā sthirātmanaḥ // Hit_3.95 //
krūrāmitraṃ raṇe cāpi bhaṅgaṃ dattvā vighātayet |
athavā go-grahākṛṣṭyā tan-mukhyāśrita-bandhanāt // Hit_3.96 //
svarājyaṃ vāsayed rājā para-deśāpaharaṇāt |
athavā dāna-mānābhyāṃ vāsitaṃ dhanadaṃ hi tat // Hit_3.97 //

athavā bahunoditena-
ātmodayaḥ para-glānir dvayaṃ nītir itīyatī |
tad ūrīkṛtya kṛtibhir vācaspatyaṃ pratīyate // Hit_3.98 //

rājñā vihasyoktam-sarvam etad viśeṣataś cocyate | kintu,

anyad ucchṛṅkhalaṃ sattvam anyac chāstra-niyantritam |
sāmānādhikaraṇyaṃ hi tejas-timirayoḥ kutaḥ // Hit_3.99 //

tata utthāya rājā mauhūrtikāvedita-lagne prasthitaḥ | atha prahita-praṇidhiś caro hiraṇyagarbham āgatya praṇamyovāca-deva ! samāgata-prāyo rājā citravarṇaḥ | samprati malaya-parvatādhityakāyāṃ samāvāsita-kaṭako vartate | durga-śodhanaṃ pratikṣaṇam anusandhātavyam | yato 'sau gṛdhro mahāmantrī | kiṃ ca kenacit saha tasya viśvāsa-kathā-prasaṅgenetad iṅgitam avagataṃ mayā | yat-anena ko 'py asmad-durge prāg eva niyuktaḥ |

cakravāko brūte-deva ! kāka evāsau sambhavati |

rājāha-na kadācid etat | yady evaṃ tadā kathaṃ tena śukasyābhibhavodyogaḥ kṛtaḥ ? aparaṃ ca, śukasyāgamanāt tasya vigrahotsāhaḥ | sa ca cirād atrāste |

mantrī brūte-tathāpy āgantukaḥ śaṅkanīyaḥ |

rājāha-āgantukā api kadācid upakārakā dṛśyante | śṛṇu-

paro 'pi hitavān bandhur bandhur apy ahitaḥ paraḥ |
ahito dehajo vyādhir hitam āraṇyam auṣadham // Hit_3.100 //

aparaṃ ca-
āsīd vīra-varo nāma śūdrakasya mahībhṛtaḥ |
sevakaḥ svalpa-kālena sa dadau sutam ātmanaḥ // Hit_3.101 //

cakravākaḥ pṛcchati--katham etat ?

rājā kathayati-

kathā 8

ahaṃ purā śūdrakasya rājñaḥ krīḍā-sarasi karpūrakeli-nāmno rājahaṃsasya putryā karpūramañjaryā sahānurāgavān abhavam | vīravaro nāma rājaputraḥ kutaścid deśād āgatya rāja-dvāram upagamya pratīhāram uvāca-ahaṃ tāvad vartanārthī rājaputraḥ | māṃ raja-darśanaṃ kāraya | tatas tenāsau rāja-darśanaṃ kārito brūte-deva ! yadi mayā sevakena prayojanam asti, tadāsmad-vartanaṃ kriyatām |

śūdraka uvāca-kiṃ te vartanam ?

vīravaro brūte-pratyahaṃ suvarṇa-pañca-śatāni dehi |

rājāha-kā te sāmagrī ?

vīravaro brūte-dvau bāhū | tṛtīyaś ca khaḍgaḥ |

rājāha-naitac chakyam |

tac chrutvā vīravaraḥ praṇamya calitaḥ | atha mantribhir uktam-deva ! dina-catuṣṭayasya vartanaṃ dattvā jñāyatām asya svarūpam | kim upayukto 'yam etāvad vartanaṃ gṛhṇāti anupayukto veti |

tato mantri-vacanād āhuhūya vīravarāya tāmbūlaṃ dattvā pañca-śatāni suvarṇāni dattāni | vartana-viniyogaś ca rājñā sunibhṛtaṃ nirūpitaḥ | tad-ardhaṃ vīravareṇa devebhyo brāhmaṇebhyo dattam | sthitasyārdhaṃ duḥkhitebhyaḥ | tad avaśiṣṭaṃ bhojya-vilāsa-vyayena | etat sarvaṃ nitya-kṛtyaṃ kṛtvā, rāja-dvāram aharniśaṃ khaḍga-pāṇiḥ sevate | yadā ca rājā svayaṃ samādiśati tadā sva-gṛham api yāti |

athaikadā kṛṣṇa-caturdaśyāṃ rātrau sa rājā sa-karuṇa-krandana-dhvaniṃ śuśrāva | tat śrutvā rājā brūte-kaḥ ko 'tra dvāri tiṣṭhati ?

tadā tenoktaṃ-deva ! ahaṃ vīravaraḥ |

rājovāca-krandanānusaraṇaṃ kriyatām |

vīravaro 'pi-yathājñāpayati devaḥ, ity uktvā calitaḥ |

rājñā ca cintitam-ayam ekākī rājaputro mayā sūcībhedye tamasi prahitaḥ | naitad ucitam | tad aham api gatvā kim etad iti nirūpayāmi |

tato rājāpi khaḍgam ādāya tad-anusaraṇa-krameṇa nagarād bahir nirjagāma | gatvā ca vīravareṇa rudatī rupa-yauvana-sampannā sarvālaṅkāra-bhūṣitā kācit strī dṛṣṭā, pṛṣṭā ca-kā tvam ? kim arthaṃ rodiṣi ? iti |

striyoktam-aham etasya śūdrakasya rāja-lakṣmīḥ | cirād etasya bhuja-cchāyāyāṃ mahatā sukhena viśrāntā | idānīm anyatra gamiṣyāmi |

vīravaro brūte-yatāpāyaḥ sambhavati, tatropāyo 'py asti | tat kathaṃ syāt punar ihāvāso bhavatyāḥ ?

lakṣmīr uvāca-yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśal-lakṣaṇopetaṃ bhagavatyāḥ sarva-maṅgalāyā upahārīkaroṣi, tadāhaṃ punar atra suciraṃ nivasāmi | ity uktvādṛśyābhavat |

tato vīravareṇa sva-gṛhaṃ gatvā nidrāyamāṇā sva-vadhūḥ prabodhitā putraś ca | tau nidrāṃ parityajyotthāyopaviṣṭau | vīravaras tat sarvaṃ lakṣmī-vacanam uktavān | tac chrutvā sānandaḥ śaktidharo brūte-dhanyo 'ham evambhūtaḥ | svāmi-rājya-rakṣārthaṃ yasyopayogaḥ | tāta ! tat ko 'dhunā vilambasya hetuḥ ? evaṃ-vidhe karmaṇi dehasya viniyogaḥ ślāghyaḥ | yataḥ-

dhanāni jīvitaṃ caiva parārthe prājña utsṛjet |
tan-nimitto varaṃ tyāgo vināśe niyate sati // Hit_3.102 //

śaktidhara-mātovāca-yady etan na kartavyaṃ tat kenānyena karmaṇā gṛhītasya mahāvartanasya niṣkrayo bhaviṣyati | ity ālocya sarve sarvamaṅgalāyāḥ sthānaṃ gatāḥ | tatra sarvamaṅgalāṃ sampūjya vīravaro brūte-devi ! prasīda | vijayatāṃ śūdrako mahārājaḥ | gṛhyatām ayam upahāraḥ | ity uktvā putrasya śiraś ciccheda | tato vīravaraś cintayāmāsa-gṛhīta-rāja-vartanasya nistāraḥ kṛtaḥ | adhunā niṣputrasya me jīvanenālam | ity ālocyātmanaḥ śiraś ciccheda |

tataḥ striyāpi svāmi-putra-śokārtayā tad anuṣṭhitam | tat sarvaṃ dṛṣṭvā rājā sāścaryaṃ cintayāmāsa--
jāyante ca mriyante ca mad-vidhāḥ kṣudra-jantavaḥ |
anena sadṛśo loke na bhūto na bhaviṣyati // Hit_3.103 //

tad etat-parityaktena mama rājyenāpi kiṃ prayojanam | tataḥ śūdrakeṇāpi sva-śiraś chettuṃ khaḍgaḥ samutthāpitaḥ | atha bhagavatyā sarvamaṅgalayā pratyakṣa-bhūtayā rājā haste dhṛtaḥ | uktaṃ ca-putra ! prasanno 'smi te, etāvatā sāhasenālam | jīvanānte'pi tava rāja-bhaṅgo nāsti |
rājā ca sāṣṭāṅga-pātaṃ praṇamyovāca-devi ! kiṃ me rājyena ? jīvitena vā mama kiṃ prayojanam ? yady aham anukampanīyas tadā mamāyuḥ-śeṣeṇāpy ayaṃ sa-dāra-putro vīravaro jīvatu | anyathāhaṃ yathā-prāptāṃ gatiṃ gacchāmi |

bhagavaty uvāca-putra ! anena te sattvotkarṣeṇa bhṛtya-vātsalyena ca sarvathā santuṣṭāsmi | gaccha vijayī bhava | ayam api sa-parivāro rāja-putro jīvatu | ity uktvā devy adṛśyābhavat | tato vīravaraḥ sa-putra-dāraḥ prāpta-jīvanaḥ sva-gṛhaṃ gataḥ | rājāpi tair alakṣitaḥ satvaram antaḥ-puraṃ praviṣṭaḥ |

atha prabhāte vīravaro dvārasthaḥ punar bhūpālena pṛṣṭaḥ sann āha-deva ! sā rudatī mām avalokyādṛśyābhavat | na kāpy anyā vārtā vidyate |

tad vacanam ākarṇya santuṣṭo rājā sāścaryaṃ cintayāmāsa-katham ayaṃ ślāghyo mahā-sattvaḥ ? yataḥ-

priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ |
dātā nāpātra-varṣī ca pragalbhaḥ syād aniṣṭhuraḥ // Hit_3.104 //

etan mahāpuruṣa-lakṣaṇam etasmin sarvam asti | tataḥ sa rājā prātaḥ śiṣṭa-sabhāṃ kṛtvā, sarvaṃ vṛttāntaṃ prastutya prasādāt tasmai karṇāṭaka-rājyaṃ dadau | tat kim āgantuko jāti-mātrād duṣṭaḥ ? tatrāpy uttamādhama-madhyamāḥ santi |

cakravāko brūte-
yo 'kāryaṃ kāryavac chāsti sa kiṃ mantrī nṛpecchayā |
varaṃ svāmi-mano-duḥkhaṃ tan-nāśo na tv akāryataḥ // Hit_3.105 //
vaidyo guruś ca mantrī ca yasya rājñaḥ priyaṃvadāḥ |
śarīra-dharma-kośebhyaḥ kṣipraṃ sa parihīyate // Hit_3.106 //

śṛṇu deva !
puṇyāl labdhaṃ yad ekena tan mamāpi bhaviṣyati |
hatvā bhikṣuṃ yato mohān nidhy-arthī nāpito hataḥ // Hit_3.107 //

rājā pṛcchati--katham etat ?

mantrī kathayati-

kathā 9

asty ayodhyāyāṃ puri cūḍāmaṇir nāma kṣatriyaḥ | tena dhanārthinā mahatā kleśena bhagavāṃś candrārdha-cūḍāmaṇiś ciram ārādhitaḥ | tataḥ kṣīṇa-pāpo 'sau svapne darśanaṃ dattvā, bhagavad-ādeśādy-akṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā, laguḍa-hastaḥ san sva-gṛha-dvāri nibhṛtaṃ sthāsyasi, tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍa-prahāreṇa haniṣyasi | tato 'sau bhikṣukas tat-kṣaṇāt suvarṇa-kalaso bhaviṣyati | tena tvayā yāvaj-jīvaṃ sukhinā bhavitavyam | tatas tathānuṣṭhite tad vṛttam |

tatra kṣaura-karaṇāyānītena nāpitena tat sarvam ālokya cintitam-aye nidhi-prāpter ayam upāyaḥ | tad aham apy evaṃ kiṃ na karomi ? tataḥ prabhṛti sa nāpitaḥ pratyahaṃ tathāvidho laguḍa-hastaḥ sunibhṛtaṃ bhikṣor āgamanaṃ pratīkṣate | ekadā tena prāpto bhikṣur laguḍena vyāpāditaḥ | tasmād aparādhāt so 'pi nāpito rāja-puruṣair vyāpāditaḥ | ato 'haṃ bravīmi-puṇyāl labdhaṃ yad ekena ity ādi |

--o)0(o--

rājāha-
purāvṛtta-kathodgāraiḥ kathaṃ nirṇīyate paraḥ |
syān niṣkāraṇa-bandhur vā kiṃ vā viśvāsa-ghātakaḥ // Hit_3.108 //

yātu, prastutam anusandhīyatām | malayādhityakāyāṃ cec citravarṇas tad adhunā kiṃ vidheyam ? mantrī vadati-deva ! āgata-praṇidhi-mukhān mayā śrutaṃ, yat mahā-mantriṇo gṛdhrasyopadeśe citravarṇenānādaraḥ kṛtaḥ tato 'sau mūḍho jetuṃ śakyaḥ | tathā coktam-

lubdhaḥ krūro 'laso 'satyaḥ pramādī bhīrur asthiraḥ |
mūḍho yodhāvamantā ca sukha-cchedyo ripuḥ smṛtaḥ // Hit_3.109 //

tato 'sau yāvad asmad durga-dvāra-rodhaṃ na karoti, tāvan nady-adri-vana-vartmasu tad-balāni hantuṃ sārasādayaḥ senāpatayo niyujyantām | tathā coktam-

dīrgha-vartma-pariśrāntaṃ nady-adri-vana-saṅkulam |
ghorāgni-bhaya-santrastaṃ kṣut-pipāsārditaṃ tathā // Hit_3.110 //
pramattaṃ bhojana-vyagraṃ vyādhi-durbhikṣa-pīḍitam |
asaṃsthitam abhūyiṣṭhaṃ vṛṣṭi-vāta-samākulam // Hit_3.111 //
paṅka-pāṃśu-jalācchannaṃ suvyastaṃ dasyu-vidrutam |
evambhūtaṃ mahīpālaḥ para-sainyaṃ vighātayet // Hit_3.112 //

anyac ca-
avaskanda-bhayād rājā prajāgara-kṛta-śramam |
divā-suptaṃ sadā hanyān nidrā-vyākula-sainikam // Hit_3.113 //

atas tasya pramādito balaṃ gatvā yathāvakāśaṃ divā-niśaṃ ghnantv asmat-senāpatayaḥ | tathānuṣṭhite citravarṇasya sainikāḥ senāpatayaś ca bahavo nihatāḥ | tataś citravarṇo viṣaṇṇaḥ sva-mantriṇaṃ dūra-darśinam āha-tāta ! kim ity asmad-upekṣā kriyate ? kiṃ kvāpy avinayo mamāsti ? tathā coktam-

na rājyaṃ prāptam ity eva vartitavyam asāmpratam |
śriyaṃ hy avinayo hanti jarā rūpam ivottamam // Hit_3.114 //

api ca-
dakṣaḥ śriyam adhigacchati pathy āśī kalyatāṃ sukham arogī |
udyukto viyāntaṃ dharmārtha-yaśāṃsi ca vinītaḥ // Hit_3.115 //

gṛdhro 'vadat-deva ! śṛṇu-
avidvān api bhū-pālo vidyā-vṛddhopasevayā |
parāṃ śriyam avāpnoti jalāsanna-tarur yathā // Hit_3.116 //

anyac ca-
pāpaṃ strī mṛgayā dyūtam artha-dūṣaṇam eva ca |
vāg-daṇḍayoś ca pāruṣyaṃ vyasanāni mahībhujām // Hit_3.117 //

kiṃ ca-
na sāhasaikānta-rasānuvartinā
na cāpy upāyopahatāntarātmanā |
vibhūtayaḥ śakyam avāptum ūrjitā
naye ca śaurye ca vasanti sampadaḥ // Hit_3.118 //

tvayā sva-balotsāham avalokya, sāhasaika-rasikena mayopanthas teṣv api mantreṣv anavadhānaṃ, vāk-pāruṣyaṃ ca kṛtam | ato durnīteḥ phalam idam anubhūyate | tathā coktam-
durmantriṇaṃ kam upayānti na nīti-doṣāḥ ?
santāpayanti kam apathya-bhujaṃ na rogāḥ ?
kaṃ śrīr na darpayati kaṃ na nihanti mṛtyuḥ
kaṃ strī-kṛtā na viṣayāḥ paritāpayanti // Hit_3.119 //

aparaṃ ca-
mudaṃ viṣādaḥ śaradaṃ himāgamas
tamo vivasvān sukṛtaṃ kṛtaghnatā |
priyopapattiḥ śucam āpadaṃ nayaḥ
śriyaḥ samṛddhā api hanti durnayaḥ // Hit_3.120 //

tato mayāpy ālocitam-prajñā-hīno 'yaṃ rājā | na cet kathaṃ nīti-śāstra-kathā-kaumudīṃ vāg-ulkābhis timirayati | yataḥ-

yasya nāsti svayaṃ prajñā śāstraṃ tasya karoti kim ?
locanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyati // Hit_3.121 //

ity ālocyāham api tūṣṇīṃ sthitaḥ | atha rājā baddhāñjalir āha-tāta ! asty ayaṃ mamāparādhaḥ, idānīṃ yathāham avaśiṣṭa-bala-sahitaḥ pratyāvṛttya vindhyācalaṃ gacchāmi, tathopadiśa |

gṛdhraḥ svagataṃ cintayati-kriyatām atra pratīkāraḥ | yataḥ,

devatāsu gurau goṣu rājasu brāhmaṇeṣu ca |
niyantavyaḥ sadā kopo bāla-vṛddhātureṣu ca // Hit_3.122 //

mantrī prahasya brūte-deva mā bhaiṣīḥ | samāśvasihi | śṛṇu deva-

mantriṇāṃ bhinna-sandhāne bhiṣajāṃ sāṃnipātike |
karmaṇi vyajyate prajñā susthe ko vā na paṇḍitaḥ // Hit_3.123 //

aparaṃ ca-
ārambhante'lpam evājñāḥ kāmaṃ vyagrā bhavanti ca |
mahārambhāḥ kṛta-dhiyas tiṣṭhanti ca nirākulāḥ // Hit_3.124 //

tad atra bhavat-pratāpād eva durgaṃ bhaṅktvā, kīrti-pratāpa-sahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi |

rājāha-katham adhunā svalpa-balena tat sampadyate ?

gṛdhro vadati-deva ! sarvaṃ bhaviṣyati | yato vijigīṣor adīrgha-sūtratā vijaya-siddher avaśyambhāvi lakṣaṇam | tat sahasaiva durga-dvārāvarodhaḥ kriyatām |

atha prahita-praṇidhinā bakenāgatya hiraṇyagarbhasya kathitam-deva ! svalpa-bala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durga-dvārāvarodhaṃ kariṣyati |

rājahaṃso brūte-sva-bale sārāsāra-vicāraḥ kriyatām | taj jñātvā suvarṇa-vastrādikaṃ yathārhaṃ prasāda-pradānaṃ ca kriyatām | yataḥ-

yaḥ kākiṇīm apy apatha-prapannāṃ
samuddharen niṣka-sahasra-tulyām |
kāleṣu koṭiṣv api mukta-hastas
taṃ rāja-siṃhaṃ na jahāti lakṣmīḥ // Hit_3.125 //

anyac ca-
kratau vivāhe vyasane ripu-kṣaye
yaśaskare karmaṇi mitra-saṅgrahe |
priyāsu nārīṣv adhaneṣu bāndhaveṣv
ativyayo nāsti narādhipāṣṭasu // Hit_3.126 //

yataḥ-
mūrkhaḥ svalpa-vyaya-trāsāt sarvanāśaṃ karoti hi |
kaḥ sudhīḥ santyajed bhāṇḍaṃ śuklasyaivātisādhvasāt // Hit_3.127 //

rājāha-katham iha samaye'tivyayo yujyate ? uktaṃ ca-āpad-arthe dhanaṃ rakṣed iti |

mantrī brūte-śrīmatāṃ katham āpadaḥ ?

rājāha-kadācic calitā lakṣmīḥ |

mantrī brūte-sañcitāpi vinaśyati | tad deva ! kārpaṇyaṃ vimucya sva-bhaṭā dāna-mānābhyāṃ puraskriyantām | tathā coktam-

parasparajñāḥ saṃhṛṣṭās tyaktuṃ prāṇān suniścitāḥ |
kulīnāḥ pūjitāḥ samyag vijayante dviṣad-balam // Hit_3.128 //

aparaṃ ca-
subhaṭāḥ śīla-sampannāḥ saṃhatāḥ kṛta-niścayāḥ |
api pañca-śataṃ śūrā nighnanti ripu-vāhinīm // Hit_3.129 //

kiṃ ca-
śiṣṭair apy avaśeṣajña ugraś ca kṛta-nāśakaḥ |
tyajyate kiṃ punar nānyair yaś cāpy ātmambharir naraḥ // Hit_3.130 //

yataḥ-
satyaṃ śauryaṃ dayā tyāgo nṛpasyaite mahā-guṇāḥ |
etais tyakto mahīpālaḥ prāpnoti khalu vācyatām // Hit_3.131 //

īdṛśi prastāve'mātyās tāvad avaśyam eva puraskartavyāḥ | tathā coktam-

yo yena pratibaddhaḥ syāt saha tenodayī vyayī |
sa viśvasto niyoktavyaḥ prāṇeṣu ca dhaneṣu ca // Hit_3.132 //

yataḥ-
dhūrtaḥ strī vā śiśur yasya mantriṇaḥ syur mahīpateḥ |
anīti-pavana-kṣipto 'kāryābdhau sa nimajjati // Hit_3.133 //

śṛṇu deva! -
harṣa-krodhau yatau yasya śāstrārthe pratyayas tathā |
nityaṃ bhṛtyānupekṣā ca tasya syād dhanadā dharā // Hit_3.134 //
yeṣāṃ rājñā saha syātām uccayāpacayau dhruvam |
amātyā iti tān rājā nāvamanyet kadācana // Hit_3.135 //
mahībhujo madāndhasya saṅkīrṇasyeva dantinaḥ |
skhalato hi karālambaḥ suśiṣṭair eva kīyate // Hit_3.136 //

athāgatya praṇamya meghavarṇo brūte-deva ! dṛṣṭi-prasādaṃ kuru | idānīṃ vipakṣo durga-dvāri vartate | tad deva-pādādeśād bahir niḥsṛtya sva-vikramaṃ darśayāmi | tena deva-pādānām ānṛṇyam upagacchāmi |

cakravāko brūte-maivam | yadi bahir niḥsṛtya yoddhavyam | tadā durgāśrayaṇam eva niṣprayojanam | aparaṃ ca-

viṣamo 'pi yathā nakraḥ salilān nisṛto vaśaḥ |
vanād vinirgataḥ śūraḥ siṃho 'pi syāc chagālavat // Hit_3.137 //

atha te sarve durga-dvāraṃ gatvā mahāhavaṃ kṛtavantaḥ | aparedyuś citravarṇo rājā gṛdhram uvāca-tāta ! sva-pratijñātam adhunā nirvāhaya |

vāyaso brūte-deva ! svayaṃ gatvā dṛśyatāṃ yuddham | yataḥ-

puraskṛtya balaṃ rājā yodhayed avalokayan |
svāminādhiṣṭhitaḥ śvāpi kiṃ na siṃhāyate dhruvam // Hit_3.138 //

gṛdhro brūte-deva ! śṛṇu tāvat-

akāla-sahamaty-alpaṃ mūrkha-vyasani-nāyakam |
aguptaṃ bhīru-yodhaṃ ca durga-vyasanam ucyate // Hit_3.139 //

tat tāvad atra nāsti-

upajāpaś cirārodho 'vaskandas tīvra-pauruṣam |
durgasya laṅghanopāyāś catvāraḥ kathitā ime // Hit_3.140 //

atra yathāśakti kriyate yatnaḥ | karṇe kathayati-evam evam | tato 'nudita eva bhāskare caturṣv api durga-dvāreṣu pravṛtte yuddhe, durgābhyantara-gṛheṣv ekadā kākair agni-nikṣiptaḥ | tataḥ gṛhītaṃ gṛhītaṃ durgam iti kolāhalaṃ śrutvā sarvataḥ pradīptāgnim avalokya rāja-haṃsa-sainikā bahavo durga-vāsinaś ca satvaraṃ hradaṃ praviṣṭāḥ, yataḥ-

sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam |
kārya-kāle yathā-śakti kuryān na tu vicārayet // Hit_3.141 //

rājā haṃsaś ca svabhāvān manda-gatiḥ | sārasa-dvitīyaś citravarṇasya senāpatinā kukkuṭenāgatya veṣṭitaḥ | hiraṇyagarbhaḥ sārasam āha-senāpate ! sārasa ! mamānurodhād ātmānaṃ kathaṃ vyāpādayasi | adhunāhaṃ gantum asamarthaḥ | tvaṃ gantum adhunāpi samarthaḥ | tad gatvā jalaṃ praviśyātmānaṃ parirakṣa | asmat-putraṃ cūḍāmaṇi-nāmānaṃ sarvajñasya saṃmatyā rājānaṃ kariṣyasi |

sāraso brūte-deva ! na vaktavyam evaṃ duḥsahaṃ vacaḥ, yāvac candrārkau divi tiṣṭhatas tāvad vijayatāṃ devaḥ | ahaṃ deva durgādhikārī | tan mama māṃsāsṛg viliptena dvāra-vartmanā tāvat praviśatu śatruḥ | aparaṃ ca, deva--

dātā kṣamī guṇa-grāhī svāmī duḥkhena labhyate |

rājāha-satyam evaitat | kintu-
śucir dakṣo 'nuraktaś ca jāne bhṛtyo 'pi durlabhaḥ // Hit_3.142 //

sāraso brūte-śṛṇu deva!

yadi samaram apāsya nāsti mṛtyor
bhayam iti yuktam ito 'nyataḥ prayātum |
atha maraṇam avaśyam eva jantoḥ
kim iti mudhā malinaṃ yaśaḥ kriyate ? // Hit_3.143 //

anyac ca-
bhave'smin pavanodbhrānta-vīci-vibhrama-bhaṅgure |
jāyate puṇay-yogena parārthe jīvita-vyayaḥ // Hit_3.144 //
svāmy-amātyaś ca rāṣṭraṃ ca durgaṃ kośo balaṃ suhṛt |
rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo 'pi ca // Hit_3.145 //

deva ! tvaṃ ca svāmī sarvathā rakṣaṇīyaḥ | yataḥ-

prakṛtiḥ svāminaṃ tyaktvā samṛddhāpi na jīvati |
api dhanvantarir vaidyaḥ kiṃ karoti gatāyuṣi // Hit_3.146 //

aparaṃ ca-
nareśe jīva-loko 'yaṃ nimīlati nimīlati |
udety udīyamāne ca ravāv iva saroruham // Hit_3.147 //

atrāpi pradhānāṅgaṃ rājā |

atha kukkuṭenāgatya rājahaṃsasya śarīre kharatara-nakhāghātaḥ kṛtaḥ | tadā satvaram upasṛtya sārasena sva-dehāntarito rājā jale kṣiptaḥ |

atha kukkuṭa-nakha-prahāra-jarjarīkṛtenāpi sārasena kukkuṭa-senā bahuśo hatā | paścāt sāraso 'pi bahubhiḥ pakṣibhiḥ sametya cañcu-prahāreṇa vibhidya vyāpāditaḥ | atha citravarṇo durgaṃ praviśya, durgāvasthitaṃ dravyaṃ grāhayitvā vandibhir jaya-śabdair ānanditaḥ sva-skandhāvāraṃ jagāma |

atha rāja-putrair uktaṃ-tasmin rājahaṃsa-pakṣe puṇyavān sa sārasa eva, yena sva-deha-tyāgena svāmī rakṣitaḥ | yataḥ-

janayanti sutān gāvaḥ sarvā eva gavākṛtīn |
viṣāṇollikhita-skandhaṃ kācid eva gavāṃ patim // Hit_3.148 //

viṣṇuśarmovāca-sa tāvat sattva-krītān akṣaya-lokān vidyādharī-parivṛtto 'nubhavatu mahā-sattvaḥ | tathā coktam-

āhaveṣu ca ye śūrāḥ svāmy-arthe tyakta-jīvitāḥ |
bhartṛ-bhaktāḥ kṛtajñāś ca te narāḥ svarga-gāminaḥ // Hit_3.149 //

yatra tatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ |
akṣayān labhate lokān yadi klaibyaṃ na gacchati // Hit_3.150 //

atha viṣṇuśarmā prāha-vigrahaḥ śruto bhavadbhiḥ |

rājaputrair uktam-śrutvā sukhino bhūtā vayam |

viṣṇuśarmābravīt-aparam apy evam astu-

vigrahaḥ kari-turaṅga-pattibhir
no kadāpi bhavatān mahībhujām |
nīti-mantra-pavanaiḥ samāhatāḥ
saṃśrayantu giri-gahvaraṃ dviṣaḥ // Hit_3.151 //

iti śrī-nārāyaṇa-paṇḍita-kṛte hitopadeśe nīti-śāstre
vigraho nāma tṛtīyaḥ kathā-saṅgrahaḥ |


--o)0(o--


iv.
sandhiḥ

punaḥ kathārambha-kāle rāja-putrair uktam-ārya ! vigrahaḥ śruto 'smābhiḥ | sandhir adhunābhidhīyatām |

viṣṇuśarmeṇoktam-śrūyatām | sandhim api kathayāmi | yasyāyam ādyaḥ ślokaḥ-

vṛtte mahati saṅgrāme rājñor nihata-senayoḥ |
stheyābhyāṃ gṛdhra-cakrābhyāṃ vācā sandhiḥ kṛtaṃ kṣaṇat // Hit_4.1 //

rājaputrā ūcuḥ-katham etat ?

viṣṇuśarmā kathayati-tatas tena rājahaṃsena uktam-kenāsmad-durge nikṣipto 'gniḥ ? kiṃ pārakyeṇa ? kiṃ vāsmad-durga-vāsinā kenāpi vipakṣa-prayuktena ?

cakravāko brūte-deva ! bhavato niṣkāraṇa-bandhur asau meghavarṇaḥ saparivāro na dṛśyate | tan manye tasyaiva viceṣṭitam idam |

rājā kṣaṇaṃ vicintyāha-asti tāvad evam | mama durdaivam etat | tathā coktam-

aparādhaḥ sa daivasya na punar mantriṇām ayam |
kāryaṃ sucaritaṃ kvāpi daiva-yogād vinaśyati // Hit_4.2 //
viṣamāṃ hi daśāṃ prāpya daivaṃ garhayate naraḥ |
ātmanaḥ karma-doṣāṃś ca naiva jānāty apaṇḍitaḥ // Hit_4.3 //
aparaṃ ca-
suhṛdāṃ hita-kāmānāṃ yo vākyaṃ nābhinandati |
sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati // Hit_4.4 //
anyac ca-
rakṣitavyaṃ sadā vākyaṃ vākyād bhavati nāśanam |
haṃsābhyāṃ nīyamānasya kūrmasya patanaṃ yathā // Hit_4.5 //

rāhāha-katham etat ?

mantrī kathayati-
kathā 1

asti magadha-deśe phullotpalābhidhānaṃ saraḥ | tatra ciraṃ saṅkaṭa-vikaṭa-nāmānau haṃsau nivasataḥ | tayor mitraṃ kambugrīva-nāmā kūrmaś ca prativasati | athaikadā dhīvarair āgatya tathoktaṃ yat-atrāsmābhir adyoṣitvā prātar matsya-kūrmādayo vyāpādayitavyāḥ |

tad ākarṇya kūrmo haṃsāv āha-suhṛdau ! śruto 'yaṃ dhīvarālāpaḥ | adhunā kiṃ mayā kartavyam?

haṃsāv āhatuḥ-jñāyatāṃ tāvat | punas tāvat prātar yad ucitaṃ tat kartavyam |

kūrmo brūte-maivam | yato dṛṣṭa-vyatikaro 'ham atra | yathā coktam-

anāgata-vidhātā ca pratyutpanna-matis tathā |
dvāv eva sukham edhete yad-bhaviṣyo vinaśyati // Hit_4.6 //

tāv ūcatuḥ-katham etat ?

kūrmaḥ kathayati-

kathā 2

purāsminn eva sarasy evaṃvidheṣv eva dhīvareṣūpasthiteṣu matsya-trayeṇālocitam | tatrānāgata-vidhātā nāmaiko matsyaḥ | tenoktaṃ-ahaṃ tāvaj-jalāśayāntaraṃ gacchāmi | ity uktvā sa hradāntaraṃ gataḥ | apareṇa pratyutpannamati-nāmnā mastyenābhihitam-bhaviṣyad-arthe pramāṇābhāvāt kutra mayā gantavyam ? tad utpanne yathā-kāryaṃ tad anuṣṭheyam | tathā coktam-

utpannām āpadaṃ yas tu samādhatte sa buddhimān |
vaṇijo bhāryayā jāraḥ pratyakṣe nihnuto yathā // Hit_4.7 //

yadbhaviṣyaḥ pṛcchati-katham etat ?

pratyutpannamatiḥ kathayati-

kathā 3

purā vikramapure samudradatto nāma vaṇig asti | tasya ratnaprabhā nāma gṛhiṇī sva-sevakena saha sadā ramate | yataḥ-

na strīṇām apriyaḥ kaścit priyo vāpi na vidyate |
gāvas tṛṇam ivāraṇye prārthayante navaṃ navam // Hit_4.8 //

athaikadā sā ratnaprabhā tasya sevakasya mukhe cumbanaṃ dadatī samudradattenāvalokitā | tataḥ sā bandhakī satvaraṃ bhartuḥ samīpaṃ matvāha-nātha ! etasya sevakasya mahatī nikṛtiḥ | yato 'yaṃ caurikāṃ kṛtvā karpūraṃ khādatīti | mayāsya mukham āghrāya jñātam | tathā coktam-

āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ catur-guṇā |
ṣaḍ-guṇo vyavasāyaś ca kāmāś cāṣṭaguṇaḥ smṛtaḥ // Hit_4.9 //

tac chrutvā sevakenāpi prakupyoktaṃ-nātha ! yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam ? yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati | tato 'sāv utthāya calitaḥ | sādhunā ca yatnāt prabodhya dhṛtaḥ | ato 'haṃ bravīmi-utpannām āpadam ity ādi |

--o)0(o--

tato yadbhaviṣyeṇoktam-

yad abhāvi na tad bhāvi bhāvi cen na tad anyathā |
iti cintā-viṣa-ghno 'yam agadaḥ kiṃ na pīyate // Hit_4.10 //

tataḥ prātar jālena baddhaḥ pratyutpannamatir mṛtavad ātmānaṃ sandarśya sthitaḥ | tato jālād apasārito yathāśakty utplutya gabhīraṃ nīraṃ praviṣṭaḥ | yadbhaviṣyaś ca dhīvaraiḥ prāpto vyāpāditaḥ | ato 'haṃ bravīmi-anāgata-vidhātā ca ity ādi | tad yathāham anyaṃ hradaṃ prāpnomi tathā kriyatām |

haṃsāv āhatuḥ-jalāśayāntare prāpte tava kuśalam | sthale gacchatas te ko vidhiḥ ?

kūrma āha-yathāhaṃ bhavadbhyāṃ sahākāśa-vartmanā yāmi, tathā vidhīyatām |

haṃsāv brūtaḥ-katham upāyaḥ sambhavati ?

kacchapo vadati-yuvābhyāṃ cañcu-dhṛtaṃ kāṣṭha-khaṇḍam ekaṃ mayā mukhenāvalambitavyam | tataś ca yuvayoḥ pakṣa-balena mayāpi sukhena gantavyam |

haṃsau brūtaḥ-sambhavaty eṣa upāyaḥ | kintu-

upāyaṃ cintayet prājño hy apāyam api cintayet |
paśyato baka-mūrkhasya nakulair bhakṣitāḥ sutāḥ // Hit_4.11 //

kūrmaḥ pṛcchati--katham etat ?

tau kathayataḥ-
kathā 4

asty uttarā-pathe gṛdhrakūṭa-nāmni parvate mahān pippala-vṛkṣaḥ | tatrāneke bakā nivasanti | tasya vṛkṣasyādhastād vivare sarpas tiṣṭhati | sa ca bakānāṃ bālāpatyāni khādati | atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddha-bakenābhihitaṃ-bho evaṃ kuruta, yūyaṃ matsyān upādāya nakula-vivarād ārabhya sarpa-vivaraṃ yāvat-paṅkti-krameṇa ekaikaśo vikirata | tatas tad-āhāra-lubdhair nakulair āgatya sarpo draṣṭavyaḥ | svabhāva-dveṣād vyāpadayitavyaś ca | tathānuṣṭhite sati tad vṛttam |

atha nakulair vṛkṣopari baka-śāvakānāṃ rāvaḥ śrutaḥ | paścāt tad-vṛkṣam āruhya baka-śāvakāḥ khāditāḥ | ata āvāṃ brūvaḥ-upāyaṃ cintayan ity ādi |

āvābhyāṃ nīyamānaṃ tvām avalokya lokaiḥ kiṃcid vaktavyam eva | yadi tvam uttaraṃ dāsyasi, tadā tvan-maraṇam | tat sarvathaiva sthīyatām |

kūrmo vadati-kim aham aprājñaḥ ? nāham uttaraṃ dāsyāmi | na kim api mayā vaktavyam | tathānuṣṭhite tathā-vidhaṃ kūrmam ālokya sarve go-rakṣakāḥ paścād dhāvanti, vadanti ca-aho ! mahad āścaryam ! pakṣibhyāṃ kūrmo nīyate |

kaścid vadati-yady ayaṃ kūrmaḥ patati, tadātraiva paktvā khāditavyaḥ |

kaścid vadati-sarasas tīre dagdhvā khāditavyo 'yam |

kaścid vadati-gṛhaṃ nītvā bhakṣaṇīyaḥ | iti |

tad-vacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛta-pūrva-saṃskāraḥ prāha-yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca | ato 'haṃ bravīmi-suhṛdāṃ hita-kāmānām ity ādi |

atha praṇidhir bakas tatrāgatyovāca-deva ! prāg eva mayā nigaditaṃ durga-śodha hi pratikṣaṇaṃ kartavyam iti | tac ca yuṣmābhir na kṛtaṃ, tad-anavadhānasya phalam idam anubhūtam | durga-dāho meghavarṇena vāyasena gṛdhra-pratyuktena kṛtaḥ | rājā niḥśvasyāha-

praṇayād upakārād vā yo viśvasiti śatruṣu |
sa supta iva vṛkṣāgrāt patitaḥ pratibudhyate // Hit_4.12 //

atha praṇidhir uvāca-ito durgadāhaṃ vidhāya, yadā yato meghavarṇas tadā citravarṇena prasāditenoktam-ayaṃ meghavarṇo 'tra karpūra-dvīpa-rājye'bhiṣicyatām | tathā coktam-

kṛta-kṛtyasya bhṛtyasya kṛtaṃ naiva praṇāśayet |
phalena manasā vācā dṛṣṭyā cainaṃ praharṣayet // Hit_4.13 //

cakravāko brūte-deva ! śrutaṃ yat praṇidhiḥ kathayati ?

rājā prāha--tatas tataḥ ?

praṇidhir uvāca-tataḥ pradhāna-mantriṇā gṛdhreṇābhihitam-deva ! nedam ucitam | prasādāntaraṃ kim api kriyatām | yataḥ-

avicārayato yukti-kathanaṃ tuṣa-khaṇḍanam |
nīceṣūpakṛtaṃ rājan bālukāsv iva mūtritam // Hit_4.14 //

mahatām āspade nīcaḥ kadāpi na kartavyaḥ | tathā coktam-

nīcaḥ ślāghya-padaṃ prāpya svāminaṃ hantum icchati |
mūṣiko vyāghratāṃ prāpya muniṃ hantuṃ gato yathā // Hit_4.15 //

citravarṇaḥ pṛcchati--katham etat ?

mantrī kathayati-
kathā 5

asti gautamasya maharṣes tapovane mahātapā nāma muniḥ | tatra tena āśrama-saṃnidhāne mūṣika-śāvakaḥ kāka-mukhād bhraṣṭo dṛṣṭaḥ | tato dayā-yuktena tena muniā nīvāra-kaṇaiḥ saṃvardhitaḥ | tato biḍālas taṃ mūṣikaṃ khāditum upadhāvati | tam avalokya mūṣikas tasya muneḥ kroḍe praviveśa | tato muninoktam-mūṣika ! tvaṃ mārjāro bhava | tataḥ sa biḍālaḥ kukkuraṃ dṛṣṭvā palāyate | tato muninoktaṃ-kukkurād bibheṣi, tvam eva kukkuro bhava | sa ca kukkuro vyāghrād bibheti tatas tena muninā kukkuro vyāghraḥ kṛtaḥ |

atha taṃ vyāghraṃ munir mūṣiko 'yam iti paśyati | atha taṃ muniṃ vyāghraṃ ca dṛṣṭvā sarve vadanti-anena muninā mūṣiko vyāghratāṃ nītaḥ | etac chrutvā sa-vyatho vyāghro 'cintayat-yāvad anena muninā sthīyate, tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ | tato muninā taj jñātvā-punar mūṣiko bhava ity uktvā mūṣika eva kṛtaḥ | ato 'haṃ bravīmi-nīcaḥ ślāghya-padaṃ prāpyety ādi // Hit_4.

--o)0(o--

aparaṃ ca, deva ! sukaram idam iti na mantavyam | śṛṇu-

bhakṣayitvā bahūn matsyān uttamādhama-madhyamān |
atilobhād bakaḥ paścān mṛtaḥ karkaṭaka-grahāt // Hit_4.16 //

citravarṇaḥ pṛcchati--katham etat ?

mantrī kathayati-
kathā 6

asti mālava-viṣaye padmagarbhābhidhānaṃ saraḥ | tatraiko vṛddho bakaḥ sāmarthya-hīna udvignam ivātmānaṃ darśayitvā sthitaḥ | sa ca kenacit kulīraṇe dūrād eva dṛṣṭaḥ | pṛṣṭaś ca-kim iti bhavān atrāhāra-tyāgena tiṣṭhati ?

bakenoktam-matsyā mama jīvana-hetavaḥ | te kaivartair āgatya vyāpādayitavyā iti vārtā nagaropānte mayā śrutā | ato vartanābhāvād evāsman maraṇam upasthitam iti jñātvāhāre'py anādaraḥ kṛtaḥ | tato matsyair ālocitam-iha samaye tāvad upakāraka evāyaṃ lakṣyate | tad ayam eva yathā-kartavyaṃ pṛcchyatām | tathā coktam-

upakartrāriṇā sandhir na mitreṇāpakāriṇā |
upakārāpakāro hi lakṣyaṃ lakṣaṇam etayoḥ // Hit_4.17 //

matsyā ūcuḥ-bho baka ! ko 'tra asmākaṃ rakṣanopāyaḥ ?

bako brūte-asti rakṣaṇopāyo jalāśayāntarāśrayaṇam | tatrāham ekaikaśo yuṣmān nayāmi |

matsyā āhuḥ-evam astu | tato 'sau duṣṭa-bakas tān matsyān ekaikaśo nītvā khādati | anantaraṃ kulīras tam uvāca-bho baka ! mām api tatra naya | tato bako 'py apūrva-kulīra-māṃsārthī sādaraṃ taṃ nītvā sthale dhṛtavān | kulīro 'pi mastya-kaṇṭakākīrṇaṃ taṃ sthalam ālokyācintayat-hā hato 'smi manda-bhāgyaḥ | bhavatu idānīṃ samayocitaṃ vyavahariṣyāmi | yataḥ-

tāvad bhayena bhetavyaṃ yāvad bhayam anāgatam |
āgataṃ tu bhayaṃ dṛṣṭvā praharatvayam abhītivat // Hit_4.18 //

kiṃ ca-
abhiyukto yadā paśyen na kiñcid gatim ātmanaḥ |
yudhyamānas tadā prājño mriyate ripuṇā saha // Hit_4.19 //

ity ālocya sa kulīrakas tasya bakasya grīvāṃ ciccheda | atha sa bakaḥ pañcatvaṃ gataḥ | ato 'haṃ bravīmi-bhakṣayitvā bahūn matsyān ity ādi |

--o)0(o--

tataś citravarṇo 'vadat-śṛṇu tāvan mantrin ! mayaitad ālocitam | asti yad atrāvasthitenānena meghavarṇena rājñā yāvanti vastūni karpūra-dvīpasyottamāni tāvanty asmākam upanetavyāni | tenāsmābhir mahā-sukhena vindhyācale sthātavyam | dūradarśī vihasyāha-deva !

anāgatavatīṃ cintāṃ kṛtvā yas tu prahṛṣyati |
sa tiraskāram āpnoti bhagna-bhāṇḍo dvijo yathā // Hit_4.20 //

rājāha--katham etat ?

mantrī kathayati---
kathā 7

asti devī-koṭa-nāmni nagare devaśarmā nāma brāhmaṇaḥ | tena mahāviṣuvat-saṅkrāntyāṃ saktupūrṇaśarāva ekaḥ prāptaḥ | tatas tam ādāyāsau kumbhakārasya bhāṇḍapūrṇa-maṇḍapaika-deśe raudreṇākulitaḥ suptaḥ | tataḥ saktu-rakṣārthaṃ haste daṇḍam ekam ādāyācintayat-adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi, tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais tad-dhanaiḥ punaḥ punaḥ pūrga-vastrādim upakrīya, vikrīya lakṣa-saṅkhyāni dhanāni kṛtvā, vivāha-catuṣṭayaṃ kariṣyāmi | anantaraṃ tāsu sva-patnīṣu yā rūpa-yauvanavatī tasyām adhikānurāgaṃ kariṣyāmi | sapatnyo yadā dvandvaṃ kariṣyāmi, tadā kopākulo 'haṃ tāḥ sarvā laguḍena tāḍayiṣyāmīty abhidhāya tena laguḍaḥ prakṣiptaḥ | tena saktuśarāvaś cūrṇito bhāṇḍāni ca bahūni bhagnāni | tatas tena śabdenāgatena kumbhakāreṇa tathā-vidhāni bhāṇḍāny avalokya, brāhmaṇas tiraskṛto maṇḍapād bahiṣkṛtaś ca | ato 'haṃ bravīmi - anāgatavatīṃ cintām ity ādi |

--o)0(o--

tato rājā rahasi gṛdhram uvāca-tāta ! yathā kartavyaṃ tathopadiśa |

gṛdhro brūte-

madoddhatasya nṛpateḥ prakīrṇasyeva dantinaḥ |
gacchanty unmārga-yātasya netāraḥ khalu vācyatām // Hit_4.21 //

śṛṇu deva ! kim asmābhir bala-darpād durgaṃ bhagnam ? uta tava pratāpādhiṣṭhitenopāyena ?

rājāha-bhavatām upāyena |

gṛdhro brūte-yady asmad-vacanaṃ kriyate, tadā sva-deśe gamyatām | anyathā varṣā-kāle prāpte punas tulya-balena vigrahe saty asmākaṃ para-bhūmiṣṭhānāṃ sva-deśa-gamanam api durlabhaṃ bhaviṣyati | tat-sukha-śobhārthaṃ sandhāya gamyatām | durgaṃ bhagnaṃ, kīrtiś ca labdheva | mama saṃmataṃ tāvad etat | yataḥ-

yo hi dharmaṃ puraskṛtya hitvā bhartuḥ priyāpriye |
apriyāṇy āha pathyāni tena rājā sahāyavān // Hit_4.22 //

anyac ca-
suhṛd-balaṃ tathā rājyam ātmānaṃ kīrtim eva ca |
yudhi sandehadolāsthaṃ ko hi kuryād abāliśaḥ // Hit_4.23 //

aparaṃ ca-
sandhim icchet samenāpi sandigdho vijayo yudhi |
nahi saṃśayitaṃ kuryād ity uvāca bṛhaspatiḥ // Hit_4.24 //

api ca-
yuddhe vināśo bhavati kadācid ubhayor api |
sundopa-sundāv anyonyaṃ naṣṭau tulya-balau na kim // Hit_4.25 //

rājovāca--katham etat ?

mantrī kathayati-

kathā 8

purā daityau sahodarau sundopasunda-nāmānau mahatā kāya-kleśena trailokya-rājya-kāmanayā cirāc candra-śekharam ārādhitavantau | tatas tayor bhagavān parituṣṭaḥ san varaṃ varayatam ity uvāca | anantaraṃ tayoḥ kaṇṭhādhiṣṭhitāyāḥ sarasvatyāḥ prabhāvāt tāv anyad vaktu-kāmāv anyad-abhihitavantau-yady āvayor bhavān parituṣṭas tadā sva-priyāṃ pārvatīṃ parameśvaro dadātu |

atha bhagavatā kruddhena varadānasyāvaśyakatayā, vicāra-mūḍhayoḥ pārvatī pradattā | tatas tasyā rūpa-lāvaṇya-lubdhābhyāṃ, jagad-ghātibhyāṃ masasotsukābhyāṃ, pāpa-timirābhyām, mamety anyonyaṃ kalahāyamānābhyāṃ, pramāṇa-puruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ, sa eva bhaṭṭārako vṛddha-dvija-rūpaḥ samāgatya tatropasthitaḥ | anantaraṃ-āvābhyām iyaṃ sva-bala-labdhā, kasyeyam āvayor bhavati iti brāhmaṇam apṛcchatām | brāhmaṇo brūte-

jñāna-śreṣṭho dvijaḥ pūjyaḥ kṣatriyo balavān api |
dhana-dhānyādhiko vaiśyaḥ śūdras tu dvija-sevayā // Hit_4.26 //

tad yuvāṃ kṣātra-dharmānugau | yudda eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonya-tulya-vīryau, sama-kālam anyonya-ghātena vināśam upāgatau | ato 'haṃ bravīmi-sandhim icchet samenāpi ity ādi |

--o)0(o--

rājāha-tat prāg eva kiṃ nedam upadiṣṭaṃ bhavadbhiḥ ?

mantrī brūte-tadā mad-vacanaṃ kim avasāna-paryantaṃ śrutaṃ bhavadbhiḥ ? tadāpi mama saṃmatyā nāyaṃ vigrahārambhaḥ | yataḥ-sādhu-guṇa-yukto 'yaṃ hiraṇyagarbho na vigrāhyaḥ | tathā coktaṃ-

satyārthau dhārmiko 'nāryo bhrātṛ-saṅhātavān balī |
aneka-yuddha-vijayī sandheyāḥ sapta kīrtitāḥ // Hit_4.27 //
satyo 'nupālayan satyaṃ sandhito naiti vikriyām |
prāṇa-bādhe'pi suvyaktam āryo nāyāty anārthatām // Hit_4.28 //
dhārmikasyābhiyuktasya sarva eva hi yudhyate |
prajānurāgād dharmāc ca duḥkhocchedyo hi dhārmikaḥ // Hit_4.29 //
sandhiḥ kāryo 'py anāryeṇa vināśe samupasthite |
vinā tasyāśrayeṇāryo na kuryāt kāla-yāpanam // Hit_4.30 //
saṃhatatvād yathā veṇur niviḍaiḥ kaṇṭakair vṛtaḥ |
na śakyate samucchettuṃ bhrātṛ-saṅghātavāṃs tathā // Hit_4.31 //
balinā saha yoddhavyam iti nāsti nidarśanam |
prativātaṃ na hi ghanaḥ kadācid upasarpati // Hit_4.32 //
jamadagneḥ sutasyeva sarvaḥ sarvatra sarvadā |
aneka-yuddha-jayinaḥ pratāpād eva bhajyate // Hit_4.33 //
aneka-yuddha-vijayī sandhānaṃ yasya gacchati |
tat-pratāpena tasyāśu vaśam āyānti śatravaḥ // Hit_4.34 //

tatra tāvad bahubhir guṇair upetaḥ sandheyo 'yaṃ rājā | cakravāko 'vadat-praṇidhe ! sarvam avagatam | vraja | punar āgamiṣyasi |

atha rājā hiraṇyagarbhaś cakravākaṃ pṛṣṭhavān-mantrin ! asandheyāḥ kati ? tān śrotum icchāmi | mantrī brūte-deva ! kathayāmi | śṛṇu-

bālo vṛddho dīrgha-rogī tathājñāti-bahiṣkṛtaḥ |
bhīruko bhīruka-jano lubdho lubdha-janas tathā // Hit_4.35 //
virakta-prakṛtiś caiva viṣayeṣv atisaktimān |
aneka-citta-mantras tu deva-brāhmaṇa-nindakaḥ // Hit_4.36 //
daivopahatakaś caiva tathā daiva-parāyaṇaḥ |
durbhikṣa-vyasanopeto bala-vyasana-saṅkulaḥ // Hit_4.37 //
adeśastho bahu-ripur yuktaḥ kālena yaś ca na |
satya-dharma-vyapetaś ca viṃśatiḥ puruṣā amī // Hit_4.38 //
etaiḥ sandhiṃ na kurvīta vigṛhṇīyāt tu kevalam |
ete vigṛhyamāṇā hi kṣipraṃ yānti ripor vaśam // Hit_4.39 //
bālasyālpa-prabhāvatvān na loko yoddhum icchati |
yuddhāyuddha-phalaṃ yasmāj jñātuṃ śakto na bāliśaḥ // Hit_4.40 //
utsāha-śakti-hīnatvād vṛddho dīrghāmayas tathā |
svair eva paribhūyete dvāv apy etāv asaṃśayam // Hit_4.41 //
sukha-cchedyo hi bhavati sarva-jñāti-bahiṣkṛtaḥ |
ta evainaṃ vinighnanti jñātayas tv ātma-sātkṛtāḥ // Hit_4.42 //
bhīrur yuddha-parityāgāt svayam eva praṇaśyati |
tathaiva bhīru-puruṣaḥ saṅgrāme tair vimucyate // Hit_4.43 //
lubdhasyāsaṃvibhāgitvān na yudhyante'nujīvinaḥ |
lubdhānujīvī tair eva dāna-bhinnair nihanyate // Hit_4.44 //
santy ajyate prakṛtibhir virakta-prakṛtir yudhi |
sukhābhiyojyo bhavati viṣayev atisaktimān // Hit_4.45 //
aneka-citta-mantras tu dveṣyo bhavati mantriṇām |
anavasthita-cittatvāt karyataḥ sa upekṣyate // Hit_4.46 //
sadādharma-balīyastvād deva brāhmaṇa-nindakaḥ |
viśīryate svayaṃ hy eṣa daivopahatakas tathā // Hit_4.47 //
sampatteś ca vipatteś ca daivam eva hi kāraṇam |
iti daivaparo dhyāyann ātmanā na viceṣṭate // Hit_4.48 //
durbhikṣa-vyasanī caiva svayam eva viṣīdati |
bala-vyasana-saktasya yoddhuṃ śaktir na jāyate // Hit_4.49 //
adeśa-stho hi ripuṇā svalpakenāpi hanyate |
grāho 'lpīyān api jale jalendram api karṣati // Hit_4.50 //
bahu-śatrus tu santrastaḥ śyena-madhye kapotavat |
yenaiva gacchati pathā tenaivāśu vipadyate // Hit_4.51 //
akāla-yukta-sainyas tu hanyate kāla-yodhinā |
kauśikena hata-jyotir niśītha iva vāyasaḥ // Hit_4.52 //
satya-dharma-vyapetena sandadhyān na kadācana |
sa sandhito 'py asādhutvād acirād yāti vikriyām // Hit_4.53 //

aparam api kathayāmi-sandhi-vigraha-yānāsana-saṃśraya-dvaidhī-bhāvāḥ ṣāḍguṇyam | karmaṇām ārambhopāyaḥ | puruṣa-dravya-sampat | deśa-kāa-vibhāgaḥ | vinipāta-pratīkāraḥ | kārya-siddhiś ceti pañcāṅgo mantraḥ | sāma-dāna-bheda-daṇḍāś catvāra upāyāḥ | utsāha-śaktiḥ, mantra-śaktiḥ, prabhu- śaktiś ceti śakti-trayam | etat sarvam ālocya nityaṃ vijigīṣavo bhavanti mahāntaḥ | yataḥ-

yā hi prāṇa-parityāga-mūlyenāpi na labhyate |
sā śrīr nītividaṃ paśya cañcalāpi pradhāvati // Hit_4.54 //

yathā coktaṃ-
vittaṃ sadā yasya samaṃ vibhaktaṃ
gūḍhaś caraḥ saṃnibhṛtaś ca mantraḥ |
nacāpriyaṃ prāṇiṣu yo bravīti
sa sāgarāntāṃ pṛthivīṃ praśāsti // Hit_4.55 //

kintu deva yadyapi mahā-mantriṇā gṛdhreṇa sandhānam upanyastaṃ, tathāpi tena rājñā samprati bhūta-jaya-darpān na mantavyam | deva ! tad evaṃ kriyatāṃ | siṃhala-dvīpasya mahābalo nāma sāraso rājāsman-mitraṃ jambudvīpe kopaṃ janayatu | yataḥ-
suguptim ādhāya susaṃhatena
balena vīro vicarann arātim |
santāpayed yena samaṃ sutaptas
taptena sandhānam upaiti taptaḥ // Hit_4.56 //

rājñā evam astv iti nigadya vicitra-nāmā bakaḥ sugupta-lekhaṃ dattvā siṃhala-dvīpaṃ prahitaḥ |

atha praṇidhiḥ punar āgatyovāca-deva ! śrūyatāṃ tāvat tatratya-prastāvaḥ |

evaṃ tatra gṛdhreṇoktam-deva ! meghavarṇas tatra ciram uṣitaḥ | sa vetti kiṃ sandheya-guṇa-yukto hiraṇyagarbho rājā, na vā ? iti |

tato 'sau meghavarṇaś citravarṇena rājñā samāhūya pṛṣṭaḥ-vāyasa ! kīdṛśo hiraṇyagarbho rājā ? cakravāko mantrī vā kīdṛśaḥ ?

vāyasa uvāca-deva ! sa hiraṇyagarbho rājā yudhiṣṭhira-samo mahāśayaḥ satya-vāk | cakravāka-samo mantrī na kvāpy avalokyate |

rājāha-yady evaṃ tadā katham asau tvayā vañcitaḥ ?

vihasya meghavarṇaḥ prāha-deva !

viśvāsa-pratipannānāṃ vañcane kā vidagdhatā |
aṅkam āruhya suptaṃ hi hatvā kiṃ nāma pauruṣam // Hit_4.57 //

śṛṇu deva ! tena mantriṇāhaṃ prathama-darśane evaṃ vijñātaḥ, kintu mahāśayo 'sau rājā, tena mayā vipralabdhaḥ | tathā coktam-

ātmaupamyena yo vetti durjanaṃ satya-vādinam |
sa tathā vañcyate dhūrtair brāhmaṇāś chāgato yathā // Hit_4.58 //

rājovāca-katham etat ?

meghavarṇaḥ kathayati-
kathā 9

asti gautamasyāraṇye prastuta-yajñaḥ kaścid brāhmaṇaḥ | sa ca yajñārthaṃ grāmāntarāc chāgam upakrīya, skandhe nītvā, gaccha dhūrta-trayeṇāvalokitaḥ | tatas te dhūrtāḥ-yady eṣa chāgaḥ kenāpy upāyena labhyate, tadā mati-prakarṣo bhavatīti samālocya, vṛkṣa-traya-tale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ |

tatraikena dhūrtena gacchan sa brāhmaṇo 'bhihitaḥ-bho brāhmaṇa ! kim iti tvayā kukkuraḥ skandhenohyate |

vipreṇoktaṃ-nāyaṃ śvā, kintu yajña-cchāgaḥ |

athāntara-sthitenānyena dhūrtena tathaivoktam | tad ākarṇya brāhmaṇaś chāgaṃ bhūmau nidhāya muhur nirīkṣya, punaḥ skandhe kṛtvā dolāyamāna-matiś calitaḥ | yataḥ-

matir dolāyate satyaṃ satām api khaloktibhiḥ |
tābhir viśvāsitaś cāsau mriyate citrakarṇavat // Hit_4.59 //

rājāha--katham etat ?

sa kathayati-
kathā 10

asti kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ | tasya sevakās trayaḥ kāko vyāghro jambukaś ca | atha tair bhramadbhiḥ sārtha-bhraṣṭaḥ kaścid uṣṭro dṛṣṭaḥ | pṛṣṭaś ca-kuto bhavān āgataḥ sārthād bhraṣṭaḥ ?

sa cātma-vṛttāntam akathayat | tatas tair nītvā siṃhāyāsau samarpitaḥ | tena cābhaya-vācaṃ dattvā, citrakarṇa iti nāma kṛtvā sthāpitaḥ |

atha kadācit siṃhasya śarīra-vaikalyād bhūri-vṛṣṭi-kāraṇāc cāhāram alabhamānās te vyagrā babhūvuḥ | tatas tair ālocitam | citrakarṇam eva yathā svāmī vyāpādayati tathānuṣṭhīyatām | kim anena kaṇṭaka-bhujāsmākam ?

vyāghra uvāca-svāminābhaya-vācaṃ dattvānugṛhīto 'yaṃ, tat katham evaṃ sambhavati ?

kāko brūte-iha samaye parikṣīṇaḥ svāmī pāpam api kariṣyati | yataḥ-

tyajet kṣudhārtā mahilā svaputraṃ
khādet kṣudhārtā bhujagī svamaṇḍam |
bubhukṣitaḥ kiṃ na karoti pāpaṃ
kṣīṇā narā niṣkaruṇā bhavanti // Hit_4.60 //

anyac ca-
mattaḥ pramattaś conmattaḥ śrāntaḥ kruddho bubhukṣitaḥ |
lubdho bhīrus tvarā-yuktaḥ kāmukaś ca na dharma-vit // Hit_4.61 //

iti sañcintya sarve siṃhāntikaṃ jagmuḥ | siṃhenoktam-āhārārthaṃ kiñcit prāptam ?

tair uktam-deva ! yatnād api prāptaṃ kiñcit ?

siṃhenoktaṃ-ko 'dhunā jīvanopāyaḥ ?

kāko vadati-deva ! svādhīnāhāra-parityāgāt sarva-nāśo 'yam upasthitaḥ ?

siṃhenoktam-atrāhāraḥ kaḥ svādhīnaḥ ?

kākaḥ karṇe kathayati-citrakarṇa iti | siṃho bhūmiṃ spṛṣṭvā karṇau spṛśati | abravīc ca-abhaya-vācaṃ dattvā dhṛto 'yam asmābhiḥ | tat katham evaṃ sambhavati ? tathā hi-
na bhūta-dānaṃ na suvarṇa-dānaṃ
na go-pradānaṃ na tathānna-dānam |
yathā vadantīha mahā-pradānaṃ
sarveṣu dāneṣv abhaya-pradānam // Hit_4.62 //

anyac ca-
sarva-kāma-samṛddhasya aśvamedhasya yat phalam |
tat-phalaṃ labhate samyag rakṣite śaraṇāgate // Hit_4.63 //

kāko brūte-nāsau svāminā vyāpādayitavyaḥ | kintv asmābhir eva tathā kartavyaṃ, yathāsau sva-deha-dānam aṅgīkaroti |

siṃhas tac chrutvā tūṣṇīṃ sthitaḥ | tato 'sau labdhāvakāśaḥ kūṭaṃ kṛtvā sarvān ādāya siṃhāntikaṃ gataḥ | atha kākenoktaṃ-deva ! yatnād apy āhāro na prāptaḥ | anekopavāsa-kliṣṭaś ca svāmī | tad idānīṃ madīya-māṃsam upabhujyatām | yataḥ-

svāmi-mūlā bhavanty eva sarvāḥ prakṛtayaḥ khalu |
samūleṣv api vṛkṣeṣu prayatnaḥ saphalo nṛṇām // Hit_4.64 //

siṃhenoktaṃ-bhadra ! varaṃ prāṇa-parityāgo, na punar īdṛśe karmaṇi pravṛttiḥ |

jambukenāpi tathoktam | tataḥ siṃhenoktaṃ-maivam |

atha vyāghreṇoktaṃ-mad-dehena jīvatu svāmī |

siṃhenoktaṃ-na kadācid evam ucitam |

atha citrakarṇo 'pi jāta-viśvāsas tathaivātma-deha-dānam āha-tatas tad-vacanāt tena vyāghreṇāsau kukṣiṃ vidārya vyāpāditaḥ | sarvair bhakṣitaś ca | ato 'haṃ bravīmi-matir dolāyate satyam ity ādi |

tatas tṛtīya-dhūrta-vacanaṃ śrutvā, sva-mati-bhramaṃ niścitya chāgaṃ tyaktvā, brāhmaṇaḥ snātvā gṛhaṃ yayau | chāgaś ca tair dhūrtair nītvā bhakṣitaḥ | ato 'haṃ bravīmi-ātmaupamyena yo vettīty ādi |

rājāha-meghavarṇa ! kathaṃ śatru-madhye tvayā suciram uṣitam ? kathaṃ vā teṣām anunayaḥ kṛtaḥ ?

meghavarṇa uvāca-deva ! svāmi-kāryārthitayā sva-prayojana-vaśād vā kiṃ kiṃ na kriyate ? paśya-

loko vahati kiṃ rājan na mūrdhnā dagdhum indhanam |
kṣālayanty api vṛkṣāṅghriṃ nadī-velā nikṛntati // Hit_4.65 //

tathā coktam-
skandhenāpi vahec chatrūn kāryam āsādya buddhimān |
yathā vṛddhena sarpeṇa maṇḍūkā vinipātitāḥ // Hit_4.66 //

rājāha-katham etat ?

meghavarṇaḥ kathayati-
kathā 11

asti jīrṇodyāne manda-viṣo nāma sarpaḥ | so 'tijīrṇatayā svāhāram apy anveṣṭum akṣamaḥ saras-tīre patitvā sthitaḥ | tato dūrād eva kenacin maṇḍūkena dṛṣṭaḥ, pṛṣṭaś ca-kim iti tvām āhāraṃ nānviṣyati ?

sarpo 'vadat-gaccha bhadra ! kiṃ te mama manda-bhāgyasya vṛttānta-praśnena ? tataḥ sañjāta-kautukaḥ sa ca bhekaḥ sarvathā kathyatām ity āha | sarpo 'py āha-bhadra ! pura-vāsinaḥ śrotriyasya kauṇḍinyasya putro viṃśati-varṣa-deśīyaḥ sarva-guṇa-sampanno durdaivān mayā nṛśaṃsena daṣṭaḥ | tatas taṃ suśīla-nāmānaṃ putraṃ mṛtam avalokya, śokena mūrcchitaḥ kauṇḍinyaḥ pṛthivyāṃ luloṭha | anantaraṃ brahmapura-vāsinaḥ sarve bāndhavās tatrāgatyopaviṣṭāḥ | tathā coktam-

utsave vyasane yuddhe durbhikṣe rāṣṭra-viplave |
rāja-dvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ // Hit_4.67 //

tatra kapilo nāma snātako 'vadat-are kauṇḍinya ! mūḍho 'si yenaivaṃ vilapasi | śṛṇu-
kroḍīkaroti prathamaṃ yadā jātam anityatā |
dhātrīva jananī paścāt tadā śokasya kaḥ kramaḥ // Hit_4.68 //

tathā ca-
kva gatāḥ pṛthivī-pālāḥ sa-sainya-bala-vāhanāḥ |
viyoga-sākṣiṇī yeṣāṃ bhūmir adyāpi tiṣṭhati // Hit_4.69 //

tathā ca-
jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca |
adya vābda-śatānte vā mṛtyur vai prāṇināṃ dhruvaḥ // Hit_4.70 //

aparaṃ ca-
kāyaḥ saṃnihitāpāyaḥ sampadaḥ padam āpadām |
samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram // Hit_4.71 //
pratikṣaṇam ayaṃ kāyaḥ kṣīyamāṇo na lakṣyate |
āmakumbha ivāmbhaḥ-stho viśīrṇaḥ san vibhāṣyate // Hit_4.72 //
āsannataratāmeti mṛtyur jantor dine dine |
āghātaṃ nīyamānasya vadhyasyeva pade pade // Hit_4.73 //

yataḥ-
anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravya-sañcayaḥ |
aiśvaryaṃ priya-saṃvāso muhyet tatra na paṇḍitaḥ // Hit_4.74 //
yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau |
sametya ca vyapeyātāṃ tadvad bhūta-samāgamaḥ // Hit_4.75 //
yathā hi pathikaḥ kaścic chāyām āśritya tiṣṭhati |
viśramya ca punar gacched tadvad bhūta-samāgamaḥ // Hit_4.76 //

anyac ca-
pañcabhir nirmite dehe pañcatvaṃ ca punar gate |
svāṃ svāṃ yonim anuprāpte tatra kā paridevanā // Hit_4.77 //
yāvataḥ kurute jantuḥ sambandhān manasaḥ priyān |
tāvanto 'sya nikhanyante hṛdaye śoka-śaṅkavaḥ // Hit_4.78 //
nāyam atyanta-saṃvāso labhyate yena kenacit |
api svena śarīreṇa kim utānyena kenacit // Hit_4.79 //

api ca-
saṃyogo hi viyogasya saṃsūcayati sambhavam |
anatikramaṇīyasya janma mṛtyor ivāgamam // Hit_4.80 //
āpāta-ramaṇīyānāṃ saṃyogānāṃ priyaiḥ saha |
apathyānām ivānnānāṃ pariṇāmo hi dāruṇaḥ // Hit_4.81 //

aparaṃ ca-
vrajanti na nivartante srotāṃsi saritāṃ yathā |
āyur ādāya martyānāṃ tathā rātry-ahanī sadā // Hit_4.82 //
sukhāsvāda-paro yas tu saṃsāre sat-samāgamaḥ |
sa viyogāvasānatvād duḥkhānāṃ dhuri yujyate // Hit_4.83 //
ata eva hi necchanti sādhavaḥ sat-samāgamam |
yad-viyogāsi-lūnasya manaso nāsti bheṣajam // Hit_4.84 //
sukṛtāny api karmāṇi rājabhiḥ sagarādibhiḥ |
atha tāny eva karmāṇi te cāpi pralayaṃ gatāḥ // Hit_4.85 //

saṃcintya saṃcintya tam ugra-daṇḍaṃ
mṛtyuṃ manuṣyasya vicakṣaṇasya |
varṣāmbu-siktā iva carma-bandhāḥ
sarve prayatnāḥ śithilībhavanti // Hit_4.86 //

yām eva rātriṃ prathamām upaiti
garbhe nivāsaṃ naravīra lokaḥ |
tataḥ prabhṛty askhalita-prayāṇaḥ
sa pratyahaṃ mṛtyu-samīpam eti // Hit_4.87 //

ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam |
śoko dineṣu gacchatsu vardhatām apayāti kim // Hit_4.88 //

tad bhadra ! tad ātmānam anusandhehi | śoka-carcāṃ ca parihara, yataḥ-

akāṇḍa-pāta-jātānām astrāṇāṃ marma-bhedinām |
gāḍha-śoka-prahārāṇām acintaiva mahauṣadham // Hit_4.89 //

tatas tad-vacanaṃ niśamya, prabuddha iva kauṇḍinya utthāyābravīt | tad alam idānīṃ gṛha-naraka-vāsena vanam eva gacchāmi | kapilaḥ punar āha-

vane'pi doṣāḥ prabhavanti rāgiṇāṃ
gṛhe'pi pañcendriya-nigrahas tapaḥ |
akutsite karmaṇi yaḥ pravartate
trivṛtta-rāgasya gṛhaṃ tapovanam // Hit_4.90 //

yataḥ-
duḥkhito 'pi cared dharmaṃ yatra kutrāśrame rataḥ |
samaḥ sarveṣu bhūteṣu na liṅgaṃ dharma-kāraṇam // Hit_4.91 //

uktaṃ ca-
vṛtty-arthaṃ bhojanaṃ yeṣāṃ santānārthaṃ ca maithunam |
vāk satya-vacanārthāya durgāṇy api taranti te // Hit_4.92 //

tathā hi-
ātmā nadī saṃyam apuṇya-tīrthā
satyodakā śīla-taṭā dayormiḥ |
tatrābhiṣekaṃ kuru pāṇḍu-putra !
na vāriṇā śuṣyati cāntarātmā // Hit_4.93 //

viśeṣataś ca-
janma-mṛtyu-jarā-vyādhi-vedanābhir upadrutam |
saṃsāram imam utpannam asāraṃ tyajataḥ sukham // Hit_4.94 //

yataḥ-
duḥkham evāsti na sukhaṃ yasmāt tad upalakṣyate |
duḥkhārtasya pratīkāre sukha-saṃjñā vidhīyate // Hit_4.95 //

kauṇḍinyo brūte-evam eva | tato 'haṃ tena śokākulena brāhmaṇena śapto, yad adyārabhya maṇḍūkānāṃ vāhanaṃ bhaviṣyatīti |

kapilo brūte-sampraty upadeśāsahiṣṇur bhavān | śokāviṣṭaṃ te hṛdayam | tathāpi kāryaṃ śṛṇu-
saṅgaḥ sarvātmanā tyājyaḥ sa cet tyaktuṃ na śakyate |
sa sadbhiḥ saha kartavyaḥ satāṃ saṅgo hi bheṣajam // Hit_4.96 //

anyac ca-
kāmaḥ sarvātmanā heyaḥ sa ced dhātuṃ na śakyate |
sva-bhāryāṃ prati kartavyaḥ saiva tasya hi bheṣajam // Hit_4.97 //

etac chrutvā sa kauṇḍinyaḥ kapilopadeśāmṛta-praśānta-śokānalo yathāvidhi daṇḍa-grahaṇaṃ kṛtavān | ato brāhmaṇa-śāpān maṇḍūkān voḍhum atra tiṣṭhāmi | anantaraṃ tena maṇḍūkena gatvā maṇḍūka-nāthasya jālapāda-nāmno 'gre tat kathitam | tato 'sāv āgatya maṇḍūka-nāthas tasya sarpasya pṛṣṭham ārūḍhavān | sa ca sarpas taṃ pṛṣṭhe kṛtvā citrapada-kramaṃ babhrāma |

paredyuś calitum asamarthaṃ taṃ maṇḍūka-nātham avadat-kim adya bhavān manda-gatiḥ ?

sarpo brūte-deva ! āhāra-virahād asamartho 'smi |

maṇḍūka-nātho 'vadat-asmād ājñayā maṇḍūkān bhakṣaya | tataḥ gṛhīto 'yaṃ mahā-prasāda ity uktvā kramaśo maṇḍūkān khāditavān | atha nirmaṇḍūkaṃ saro vilokya maṇḍūka-nātho 'pi tena khāditaḥ | ato 'haṃ bravīmi-skandhenāpi vahec chatrūn ity ādi | deva ! yātv idānīṃ purāvṛttākhyāna-kathanaṃ sarvathā sandheyo 'yaṃ hiraṇyagarbha-rājā sandhīyatām iti me matiḥ |

rājovāca-ko 'yaṃ bhavato vicāraḥ ? yato jitas tāvad ayam asmābhiḥ | tato yady asmat sevayā vasati, tad āstām | no ced vigṛhyatām |

atrāntare jambūdvīpād āgatya śukenoktaṃ-deva ! siṃhala-dvīpasya sāraso rājā samprati jambūdvīpam ākramyāvatiṣṭhate |

rājā sa-sambhramaṃ brūte-kiṃ kim ?

śukaḥ pūrvoktaṃ kathayati | gṛdhraḥ svagatam uvāca-sādhu re cakravāka mantrin ! sādhu !

rājā sa-kopam āha-āstāṃ tāvad ayaṃ gatvā tam eva sa-mūlam unmūlayāmi |

dūradarśī vihasyāha-

na śaran-meghavat kāryaṃ vṛthaiva ghana-garjitam |
parasyārtham anarthaṃ vā prakāśayati no mahān // Hit_4.98 //

aparaṃ ca-
ekadā na vigṛhṇīyād bahūn rājābhighātinaḥ |
sa-darpo 'py uragaḥ kīṭair bahubhir nāśyate dhruvam // Hit_4.99 //

deva ! kim ito vinā sandhānaṃ gamanam asti ? yatas tadāsmākaṃ paścāt prakopo 'nena kartavyaḥ | aparaṃ ca-

yo 'rtha-tattvam avijñāya krodhasyaiva vaśaṃ gataḥ |
sa tathā tapyate mūḍho brāhmaṇo nakulād yathā // Hit_4.100 //

rājāha--katham etat ?

dūradarśī kathayati-
kathā 11

asty ujjayinyāṃ mādhavo nāma vipraḥ | tasya brāhmaṇī prasūtā, bālāpatyasya rakṣārthaṃ brāhmaṇam avasthāpya sthātuṃ gatā | atha brāhmaṇāya rājñaḥ pārvaṇa-śrāddhaṃ dātum āhvānam āgatam | tac chrutvā brāhmaṇo 'pi sahaja-dāridryād acintayat-yadi satvaraṃ na gacchāmi, tadānyā kaścic chrutvā śrāddhaṃ grahīṣyati | yataḥ-
ādeyasya pradeyasya kartavyasya ca karmaṇaḥ |
kṣipram akriyamāṇasya kālaḥ pibati tad-rasam // Hit_4.101 //

kintu bālākasyātra rakṣako nāsti | tat kiṃ karomi ? yātu, cira-kāla-pālitam imaṃ nakulaṃ putra-nirviśeṣaṃ bālaka-rakṣāyāṃ vyavasthāpya gacchāmi | tathā kṛtvā gataḥ | tatas tena nakulena bālaka-samīpam āgacchan kṛṣṇa-sarpo dṛṣṭo vyāpādya kopāt khaṇḍaṃ khaṇḍaṃ kṛtvā bhakṣitaś ca | tato 'sau nakulo brāhmaṇam āyāntam avalokya rakta-vilipta-mukha-padaḥ satvaram upagamya tac-caraṇayor luloṭha | tataḥ sa vipras tathā-vidhaṃ dṛṣṭvā mama bālako 'nena khādita ity avadhārya nakulaḥ vyāpāditavān | anantaraṃ yāvad upasṛtyāpatyaṃ paśyati brāhmaṇas tāvad bālakaḥ susthaḥ svapiti sarpaś ca vyāpāditas tiṣṭhati | tatas tam upakārakaṃ nakulaṃ nirīkṣya, bhāvita-cetāḥ sa brāhmaṇaḥ paraṃ viṣādam agamat | ato 'haṃ bravīmi-yo 'rtha-tattvam avijñāya ity ādi | aparaṃ ca-

kāmaḥ krodhas tathā lobho harṣo māno madas tathā |
ṣaḍ-vargam utsṛjed enaṃ tasmiṃs tyakte sukhī nṛpaḥ // Hit_4.102 //

rājāha-mantrin ! eṣa te niścayaḥ ?

mantrī brūte-evam eva | yataḥ-
smṛtis tat-paratārtheṣu vitarko jñāna-niścayaḥ |
dṛḍhatā mantra-guptiś ca mantriṇaḥ paramo guṇaḥ // Hit_4.103 //

tathā ca-
sahasā vidadhīta na kriyām
avivekaḥ paramāpadāṃ padam |
vṛṇute hi vimṛśya kāriṇaṃ
guṇa-lubdhāḥ svayam eva sampadaḥ // Hit_4.104 //

tad deva ! yadīdānīm asmad-vacanaṃ kriyate, tadā sandhāya gamyatām | yataḥ-

yadyapy upāyāś catvāro nirdiṣṭāḥ sadhya-sādhane |
saṅkhyā-mātraṃ phalaṃ teṣāṃ siddhiḥ sāmni vyavasthitā // Hit_4.105 //

rājāha-katham evaṃ satvaraṃ sambhāvyate ?

mantrī brūte-deva ! satvaraṃ bhaviṣyati | yataḥ-

mṛd-ghaṭavat sukha-bhedyo
duḥsandhānaś ca durjano bhavati |
sujanas tu kanaka-ghaṭavad
durbhedyaś cāśu sandheyaḥ // Hit_4.106 //

ajñaḥ sukham ārādhyaḥ sukhataram ārādhyate viśeṣajñaḥ |
jñāna-lava-durvidagdhaṃ brahmāpi naraṃ na rañjayati // Hit_4.107 //
karmānumeyāḥ sarvatra parokṣa-guṇa-vṛttayaḥ |
tasmāt parokṣa-vṛttīnāṃ phalaiḥ karma vibhāvayet // Hit_4.108 //

rājāha-alam uttarottareṇa, yathābhipretam anuṣṭhīyatām | etan mantrayitvā gṛdhro mahāmantrī-tatra yathārhaṃ kartavyam ity uktvā durgābhyantaraṃ calitaḥ | tataḥ praṇidhi-bakenāgatya rājñī hiraṇyagarbhasya niveditaṃ-deva ! sandhi-kartuṃ mahāmantrī gṛdhro 'smat-samīpam āgacchati |

rājahaṃso brūte-mantrin ! punar abhisandhinā kenacid atrāgamanam |

sarvajño vihasyāha-deva ! na śaṅkāspadam etat | yato 'sau mahāśayo dūradarśī | athavā sthitir iyaṃ manda-matīnāṃ, kadācic chaṅkaiva na kriyate, kadācit sarvatra śaṅkā | tathā hi-

sarasi bahuśas tārācchāyekṣaṇāt parivañcitaḥ
kumuda-viṭapānveṣī haṃso niśāsvavicakṣaṇaḥ |
na daśati punas tārāśaṅkī divāpi sitotpalaṃ
kuhuka-cakito lokaḥ satye'py apāyam apekṣate // Hit_4.109 //

durjana-dūṣita-manasaḥ sujaneṣv api nāsti viśvāsaḥ |
bālaḥ pāyasa-dagdho dadhy api phūtkṛtya bhakṣayati // Hit_4.110 //

tad deva ! yathā-śakti tat-pūjārthaṃ ratnopahārādi-sāmagrī susajjīkriyatām | tathānuṣṭhite sati sa gṛdhro durga-dvārāc cakravākeṇopagamya, satkṛtyānīya rāja-darśanaṃ kārito dattāsane copaviṣṭaḥ | cakravāka uvāca-mantrin ! yuṣmad-āyattaṃ sarvaṃ svecchayopabhujyatām idaṃ rājyam æ

rājahaṃso brūte-evam eva |

dūradarśī kathayati-evam evaitat | kintv idānīṃ bahu-prapañca-vacanaṃ niṣparyojanam | yataḥ-

lubdham arthena gṛhṇīyāt stabdham añjali-karmaṇā |
mūrkhaṃ chandānurodhena yāthātathyena paṇḍitam // Hit_4.111 //

anyac ca-
sad-bhāvena haren mitraṃ sambhrameṇa tu bāndhavān |
strī-bhṛtyau dāna-mānābhyāṃ dākṣiṇyenetarān janān // Hit_4.112 //

tad idānīṃ sandhātuṃ gamyatām | mahā-pratāpaś citravarṇo rājā |

cakravāko brūte-yathā sandhānaṃ kāryam | tad apy ucyatām |

rājahaṃso brūte-kati prakārāḥ sandhīnāṃ sambhavanti ?

gṛdhro brūte-kathayāmi śrūyatām-

balīyasābhiyuktas tu nṛpo nānya-pratikriyaḥ |
āpannaḥ sandhim anvicchet kurvāṇaḥ kāla-yāpanam // Hit_4.113 //
kapāla upahāraś ca santānaḥ saṃgatas tathā |
upanyāsaḥ pratīkāraḥ saṃyogaḥ puruṣāntaraḥ // Hit_4.114 //
adṛṣṭa-nara ādiṣṭa ātmāmiṣa upagrahaḥ |
parikrayas tathocchinnas tathā ca para-dūṣaṇaḥ // Hit_4.115 //
skandhopaneyaḥ sandhiś ca ṣoḍaśaḥ parakīrtitaḥ |
iti ṣoḍaśakaṃ prāhuḥ sandhiṃ sandhi-vicakṣaṇāḥ // Hit_4.116 //
kapāla-sandhir vijñeyaḥ kevalaṃ sama-sandhikaḥ |
sampradānād bhavati ya upahāraḥ sa ucyate // Hit_4.117 //
santāna-sandhir vijñeyo dārikā-dāna-pūrvakaḥ |
sadbhis tu saṅgataḥ sandhir maitrī-pūrva udāhṛtaḥ // Hit_4.118 //
yāvad āyuḥ-pramāṇas tu samānārtha-prayojanaḥ |
sampattau vā vipattau vā kāraṇair yo na bhidyate // Hit_4.119 //
saṅgataḥ sandhir evāyaṃ prakṛṣṭatvāt suvarṇavat |
tathānyaiḥ sandhi-kuśalaiḥ kāñcanaḥ samudāhṛtaḥ // Hit_4.120 //
ātma-kāryasya siddhiṃ tu samuddiśya kriyeta yaḥ |
sa upanyāsa-kuśalair upanyāsa udāhṛtaḥ // Hit_4.121 //
mayāsyopakṛtaṃ pūrvaṃ mamāpy eṣa kariṣyati |
iti yaḥ kriyate sandhiḥ pratīkāraḥ sa ucyate // Hit_4.122 //
upakāraṃ karomy asya mamāpy eṣa kariṣyati |
ayaṃ cāpi pratīkāro rāma-sugṛīvayor iva // Hit_4.123 //
ekārthāṃ samyag uddiśya yātrāṃ yatra hi gacchataḥ |
susaṃhita-prayāṇas tu sandhiḥ saṃyoga ucyate // Hit_4.124 //
āvayor yodha-mukhyābhyāṃ mad-arthaḥ sādhyatām iti |
yasmin paṇaḥ prakriyate sa sandhiḥ puruṣāntaraḥ // Hit_4.125 //
tvayaikena madīyo 'rthaḥ samprasādhyas tv asāv iti |
yatra śatruḥ paṇaṃ kuryāt so 'dṛṣṭa-puruṣaḥ smṛtaḥ // Hit_4.126 //
yatra bhūmy-eka-deśena paṇena ripur ūrjitaḥ |
sandhīyate sandhi-vidbhiḥ sa cādiṣṭa udāhṛtaḥ // Hit_4.127 //
sva-sainyena tu sandhānam ātmādiṣṭa udāhṛtaḥ |
kriyate prāṇa-rakṣārthaṃ sarva-dānād upagrahaḥ // Hit_4.128 //
kośāṃśenārdha-kośena sarva-kośena vā punaḥ |
śiṣṭasya pratirakṣārthaṃ parikraya udāhṛtaḥ // Hit_4.129 //
bhuvāṃ sāravatīnāṃ tu dānād ucchinna ucyate |
bhūmy-uttha-phala-dānena sarveṇa para-bhūṣaṇaḥ // Hit_4.130 //
paricchinnaṃ phalaṃ yatra pratiskandhena dīyate |
skandhopaneyaṃ taṃ prāhuḥ sandhiṃ sandhi-vicakṣaṇāḥ // Hit_4.131 //
parasparopakāras tu maitrī sambandhakas tathā |
upahāraś ca vijñeyāś catvāraś caiva sandhayaḥ // Hit_4.132 //
eka evopahāras tu sandhir etan mataṃ hi naḥ |
upahārasya bhedās tu sarve'nye maitra-varjitāḥ // Hit_4.133 //
abhiyoktā balī yasmād alabdhvā na nivartate |
upahārād ṛte tasmāt saṃdhir anyo na vidyate // Hit_4.134 //

rājāha-bhavanto mahāntaḥ paṇḍitāś ca | tad atrāsmākaṃ yathā-kāryam upadiśyatām |

dūradarśī brūte-āḥ kim evam ucyate?

ādhi-vyādhi-parītāpād adya śvo vā vināśine |
ko hi nāma śarīrāya dharmāpetaṃ samācaret // Hit_4.135 //
jalāntaś candra-capalaṃ jīvitaṃ khalu dehinām |
tathā-vidham iti jñātvā śaśvat-kalyāṇam ācaret // Hit_4.136 //

vātābhra-vibhramam idaṃ vasudhādhipatyam
āpāta-mātra-madhuro viṣayopabhogaḥ |
prāṇās tṛṇāgra-jala-bindu-samāna-lolā
dharmaḥ sakhā param aho paraloka-yāne // Hit_4.137 //

mṛga-tṛṣṇā-samaṃ vīkṣya saṃsāraṃ kṣaṇa-bhaṅguram |
sajjanaiḥ saṅgataṃ kuryād dharmāya ca sukhāya ca // Hit_4.138 //

tan mama saṃmatena tad eva kriyatām | yataḥ-

aśvamedha-sahasraṃ ca satyaṃ ca tulayā dhṛtam |
aśvamedha-sahasrād dhi satyam eva viśiṣyate // Hit_4.139 //

ataḥ satyābhidhāna-divya-puraḥsaram anayor bhūpālayoḥ kāñcanābhidhānaḥ sandhir vidhīyatām | sarvajño brūte-evam astu | tato rājahaṃsena rājñā vastrālaṅkāropahāraiḥ sa mantrī dūradarśī pūjitaḥ | prahṛṣṭa-manāś cakravākaṃ gṛhītvā, rājño mayūrasya saṃnidhānaṃ gataḥ | tatra citravarṇena rājñā sarvajño gṛdhra-vacanād bahu-māna-dāna-puraḥ-saraṃ sambhāṣitas tathā-vidhaṃ sandhiṃ svīkṛtya rājahaṃsa-samīpaṃ prasthāpitaḥ |

dūradarśī brūte-deva ! siddhaṃ naḥ samīhitam | idānīṃ svasthānam eva vindhyācalaṃ vyāvṛtya pratigamyatām | atha sarve sva-sthānaṃ prāpya, manābhilaṣitaṃ phalaṃ prāpnuvann iti |

viṣṇuśarmenoktaṃ-aparaṃ kiṃ kathayāmi, tad ucyatām |

rāja-putrā ūcuḥ-ārya ! tava prasādāt sakala-rājya-vyavahārāṅgaṃ jātam | tataḥ sukhino bhūtā vayam |

viṣṇu-śarmovāca-yadyapy evaṃ tathāpy aparam apīdam astu |

sandhiḥ sarva-mahī-bhujāṃ vijayinām astu pramodaḥ sadā
santaḥ santu nirāpadaḥ sukṛtināṃ kīrtiś ciraṃ vardhatām |
nīti-vāra-vilāsinīva satataṃ vakṣaḥ-sthale saṃsthitā
vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ // Hit_4.140 //

anyac cāstu-
prāleyādreḥ sutāyāḥ praṇaya-nivasatiś candramauliḥ sa yāvad
yāval lakṣmīr murārer jalada iva taḍin mānase visphurantī |
yāvat svarṇācalo 'yaṃ dava-dahana-samo yasya sūryaḥ sphuliṅgas
tāvan nārāyaṇena pracaratu racitaḥ saṅgraho 'yaṃ kathānām // Hit_4.141 //

kiṃ ca-
urvīm uddāma-sasyāṃ janayatu visṛjan vāsavo vṛṣṭim iṣṭām iṣṭais traiviṣṭapānāṃ vidadhatu vidhivat prīṇanaṃ vipra-mukhyāḥ |
ākalpāntaṃ ca bhūyāt sthira-samupacitā saṅgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśuna-jana-giro duḥsahā vajra-lepāḥ // Hit_4.142 //

aparaṃ ca-
śrīmāndhavalacandro 'sau jīyān māṇḍaliko ripūn |
yenāyaṃ saṅgraho yatnāl lekhayitvā pracāritaḥ // Hit_4.143 //

iti hitopadeśe sandhir nāma caturthaḥ kathā-saṅgrahaḥ
|| samāptaś cāyaṃ hitopadeśaḥ //