Nārāyaṇīya (Mahābhārata 12.321-339)

Header

This file is an html transformation of sa_nArAyaNIya.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Peter Schreiner

Contribution: Peter Schreiner

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from naray_bu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Narayaniya (Mahabharata 12.321-339)
Input by Peter Schreiner

Analytic version (BHELA conventions)

This file is based on the package NARAYANIYA.ZIP accompanying
the following book:

Reinhold Gruenendahl ; Angelika Malinar ; Thomas Oberlies ; Peter
Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner.
Wiesbaden: Harrassowitz, 1997.
(Purana Research Publications Tuebingen ; 5)

Revisions:


Text

yudhi-ṣṭhira uvāca:

gṛhastho brahmacārī vā vānaprastho 'tha bhikṣukaḥ
ya icchet siddhim āsthātuṃ devatāṃ kāṃ yajeta saḥ // MBh_12,321.1

gṛha-stho brahma-cārī vā vānaprastho 'tha bhikṣukaḥ ya icchet siddhim āsthātuṃ devatāṃ kāṃ yajeta saḥ //

kuto hy asya dhruvaḥ svargaḥ kuto niḥśreyasaṃ param
vidhinā kena juhuyād daivaṃ pitryaṃ tathaiva ca // MBh_12,321.2

kuto hy asya dhruvaḥ svargaḥ kuto niḥ-śreyasaṃ param vidhinā kena juhuyād daivaṃ pitryaṃ tatha aiva ca //

muktaś ca kāṃ gatiṃ gacchen mokṣaś caiva kimātmakaḥ
svargataś caiva kiṃ kuryād yena na cyavate divaḥ // MBh_12,321.3

muktaś ca kāṃ gatiṃ gacchen mokṣaś ca eva kim-ātmakaḥ svar-gataś ca eva kiṃ kuryād yena na cyavate divaḥ //

devatānāṃ ca ko devaḥ pitṝṇāṃ ca tathā pitā
tasmāt parataraṃ yac ca tan me brūhi pitāmaha // MBh_12,321.4

devatānāṃ ca ko devaḥ pitṝṇāṃ ca tathā pitā tasmāt parataraṃ yac ca tan me brūhi pitā-maha //

bhīṣma uvāca:

gūḍhaṃ māṃ praśnavit praśnaṃ pṛcchase tvam ihānagha
na hy eṣa tarkayā śakyo vaktuṃ varṣaśatair api // MBh_12,321.5

gūḍhaṃ māṃ praśna-vit praśnaṃ pṛcchase tvam iha an-agha na hy eṣa tarkayā śakyo vaktuṃ varṣa-śatair api //

ṛte devaprasādād vā rājañ jñānāgamena vā
gahanaṃ hy etad ākhyānaṃ vyākhyātavyaṃ tavārihan // MBh_12,321.6

ṛte deva-prasādād vā rājañ jñāna-āgamena vā gahanaṃ hy etad ākhyānaṃ vyākhyātavyaṃ tava ari-han //

atrāpy udāharantīmam itihāsaṃ purātanam
nāradasya ca saṃvādam ṛṣer nārāyaṇasya ca // MBh_12,321.7

atra apy udāharanti imam itihāsaṃ purātanam nāradasya ca saṃvādam ṛṣer nārāyaṇasya ca //

nārāyaṇo hi viśvātmā caturmūrtiḥ sanātanaḥ
dharmātmajaḥ saṃbabhūva pitaivaṃ me 'bhyabhāṣata // MBh_12,321.8

nārāyaṇo hi viśva-ātmā catur-mūrtiḥ sanātanaḥ dharma-ātma-jaḥ saṃbabhūva pita aivaṃ me 'bhyabhāṣata //

kṛte yuge mahārāja purā svāyaṃbhuve 'ntare
naro nārāyaṇaś caiva hariḥ kṛṣṇas tathaiva ca // MBh_12,321.9

kṛte yuge mahā-rāja purā svāyaṃbhuve 'ntare naro nārāyaṇaś ca eva hariḥ kṛṣṇas tatha aiva ca //

tebhyo nārāyaṇanarau tapas tepatur avyayau
badary-āśramam āsādya śakaṭe kanakāmaye // MBh_12,321.10

tebhyo nārāyaṇa-narau tapas tepatur a-vyayau badary--āśramam āsādya śakaṭe kanakāmaye //

aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manoramam
tatrādyau lokanāthau tau kṛśau dhamanisaṃtatau // MBh_12,321.11

aṣṭa-cakraṃ hi tad yānaṃ bhūta-yuktaṃ mano-ramam tatrā adyau loka-nāthau tau kṛśau dhamani-saṃtatau //

tapasā tejasā caiva durnirīkṣau surair api
yasya prasādaṃ kurvāte sa devau draṣṭum arhati // MBh_12,321.12

tapasā tejasā ca eva dur-nirīkṣau surair api yasya prasādaṃ kurvāte sa devau draṣṭum arhati //

nūnaṃ tayor anumate hṛdi hṛcchayacoditaḥ
mahāmeror gireḥ śṛṅgāt pracyuto gandhamādanam // MBh_12,321.13

nūnaṃ tayor anumate hṛdi hṛc-chaya-coditaḥ mahā-meror gireḥ śṛṅgāt pracyuto gandha-mādanam //

nāradaḥ sumahadbhūtaṃ lokān sarvān acīcarat
taṃ deśam agamad rājan badary-āśramam āśugaḥ_1 // MBh_12,321.14

nāradaḥ su-mahad-bhūtaṃ lokān sarvān acīcarat taṃ deśam agamad rājan badary--āśramam āśu-gaḥ_1 //

tayor āhnikavelāyāṃ tasya kautūhalaṃ tv abhūt
idaṃ tadāspadaṃ kṛtsnaṃ yasmiṃl lokāḥ pratiṣṭhitāḥ // MBh_12,321.15

tayor āhnika-velāyāṃ tasya kautūhalaṃ tv abhūt idaṃ tad-āspadaṃ kṛtsnaṃ yasmiṃl lokāḥ pratiṣṭhitāḥ //

sadevāsuragandharvāḥ sar1ṣikiṃnaralelihāḥ
ekā mūrtir iyaṃ pūrvaṃ jātā bhūyaś caturvidhā // MBh_12,321.16

sa-deva-asura-gandharvāḥ sar1ṣi-kiṃ-nara-lelihāḥ ekā mūrtir iyaṃ pūrvaṃ jātā bhūyaś catur-vidhā //

dharmasya kulasaṃtāno mahān ebhir vivardhitaḥ
aho hy anugṛhīto 'dya dharma ebhiḥ surair iha
naranārāyaṇābhyāṃ ca kṛṣṇena hariṇā tathā // MBh_12,321.17

dharmasya kula-saṃtāno mahān ebhir vivardhitaḥ aho hy anugṛhīto 'dya dharma ebhiḥ surair iha nara-nārāyaṇābhyāṃ ca kṛṣṇena hariṇā tathā //

tatra kṛṣṇo hariś caiva kasmiṃścit kāraṇāntare
sthitau dharmottarau hy etau tathā tapasi dhiṣṭhitau // MBh_12,321.18

tatra kṛṣṇo hariś ca eva kasmiṃś-cit kāraṇa-antare sthitau dharma-uttarau hy etau tathā tapasi dhiṣṭhitau //

etau hi paramaṃ dhāma kānayor āhnikakriyā
pitarau sarvabhūtānāṃ daivataṃ ca yaśasvinau
kāṃ devatāṃ nu yajataḥ pitṝn vā kān mahāmatī // MBh_12,321.19

etau hi paramaṃ dhāma ka ānayor āhnika-kriyā pitarau sarva-bhūtānāṃ daivataṃ ca yaśasvinau kāṃ devatāṃ nu yajataḥ pitṝn vā kān mahā-matī //

iti saṃcintya manasā bhaktyā nārāyaṇasya ha
sahasā prādur abhavat samīpe devayos tadā // MBh_12,321.20

iti saṃcintya manasā bhaktyā nārāyaṇasya ha sahasā prādur abhavat samīpe devayos tadā //

kṛte daive ca pitrye ca tatas tābhyāṃ nirīkṣitaḥ
pūjitaś caiva vidhinā yathāproktena śāstrataḥ // MBh_12,321.21

kṛte daive ca pitrye ca tatas tābhyāṃ nirīkṣitaḥ pūjitaś ca eva vidhinā yathā-proktena śāstrataḥ //

taṃ dṛṣṭvā mahad āścaryam apūrvaṃ vidhivistaram
upopaviṣṭaḥ suprīto nārado bhagavān ṛṣiḥ // MBh_12,321.22

taṃ dṛṣṭvā mahad āścaryam a-pūrvaṃ vidhi-vistaram upopaviṣṭaḥ su-prīto nārado bhagavān ṛṣiḥ //

nārāyaṇaṃ saṃnirīkṣya prasannenāntarātmanā
namas kṛtvā mahādevam idaṃ vacanam abravīt // MBh_12,321.23

nārāyaṇaṃ saṃnirīkṣya prasannena antar-ātmanā namas kṛtvā mahā-devam idaṃ vacanam abravīt //

vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase
tvam ajaḥ śāśvato dhātā mato 'mṛtam anuttamam
pratiṣṭhitaṃ bhūtabhavyaṃ tvayi sarvam idaṃ jagat // MBh_12,321.24

vedeṣu sa-purāṇeṣu sa-aṅga-upa-aṅgeṣu gīyase tvam a-jaḥ śāśvato dhātā mato '-mṛtam an-uttamam pratiṣṭhitaṃ bhūta-bhavyaṃ tvayi sarvam idaṃ jagat //

catvāro hy āśramā deva sarve gārhasthyamūlakāḥ
yajante tvām aharahar nānāmūrtisamāsthitam // MBh_12,321.25

catvāro hy āśramā deva sarve gārhasthya-mūlakāḥ yajante tvām ahar-ahar nānā-mūrti-samāsthitam //

pitā mātā ca sarvasya jagataḥ śāśvato guruḥ
kaṃ tv adya yajase devaṃ pitaraṃ kaṃ na vidmahe // MBh_12,321.26

pitā mātā ca sarvasya jagataḥ śāśvato guruḥ kaṃ tv adya yajase devaṃ pitaraṃ kaṃ na vidmahe //

T G1-3.6 M1.5-7 ins.:: kam arcasi mahā-bhāga !tan me brūhī7ha pṛcchataḥ !12321.26800! śrī-bhagavān uvāca:

avācyam etad vaktavyam ātmaguhyaṃ sanātanam
tava bhaktimato brahman vakṣyāmi tu yathātatham // MBh_12,321.27

a-vācyam etad vaktavyam ātma-guhyaṃ sanātanam tava bhaktimato brahman vakṣyāmi tu yathā-tatham //

yat tat sūkṣmam avijñeyam avyaktam acalaṃ dhruvam
indriyair indriyārthaiś ca sarvabhūtaiś ca varjitam // MBh_12,321.28

yat tat sūkṣmam a-vijñeyam a-vyaktam a-calaṃ dhruvam indriyair indriya-arthaiś ca sarva-bhūtaiś ca varjitam //

sa hy antarātmā bhūtānāṃ kṣetrajñaś ceti kathyate
triguṇavyatirikto 'sau puruṣaś ceti kalpitaḥ
tasmād avyaktam utpannaṃ triguṇaṃ dvijasattama // MBh_12,321.29

sa hy antar-ātmā bhūtānāṃ kṣetra-jñaś ca iti kathyate tri-guṇa-vyatirikto 'sau puruṣaś ca iti kalpitaḥ tasmād a-vyaktam utpannaṃ tri-guṇaṃ dvi-ja-sattama //

avyaktā vyaktabhāvasthā yā sā prakṛtir avyayā
tāṃ yonim āvayor viddhi yo 'sau sada-sadātmakaḥ
āvābhyāṃ pūjyate 'sau hi daive pitrye ca kalpite // MBh_12,321.30

a-vyaktā vyakta-bhāva-sthā yā sā prakṛtir a-vyayā tāṃ yonim āvayor viddhi yo 'sau sad-a-sad-ātmakaḥ āvābhyāṃ pūjyate 'sau hi daive pitrye ca kalpite //

nāsti tasmāt paro 'nyo hi pitā devo 'tha vā dvijaḥ
ātmā hi nau sa vijñeyas tatas taṃ pūjayāvahe // MBh_12,321.31

na asti tasmāt paro 'nyo hi pitā devo 'tha vā dvi-jaḥ ātmā hi nau sa vijñeyas tatas taṃ pūjayāvahe //

tenaiṣā prathitā brahman maryādā lokabhāvinī
daivaṃ pitryaṃ ca kartavyam iti tasyānuśāsanam // MBh_12,321.32

tena eṣā prathitā brahman maryādā loka-bhāvinī daivaṃ pitryaṃ ca kartavyam iti tasya anuśāsanam //

brahmā sthāṇur manur dakṣo bhṛgur dharmas tapo damaḥ
marīcir aṅgirāatriś ca pulastyaḥ pulahaḥ kratuḥ // MBh_12,321.33

brahmā sthāṇur manur dakṣo bhṛgur dharmas tapo damaḥ marīcir aṅgirāatriś ca pulastyaḥ pulahaḥ kratuḥ //

vasiṣṭhaḥ parameṣṭhī ca vivasvān soma eva ca
kardamaś cāpi yaḥ proktaḥ krodho vikrīta eva ca // MBh_12,321.34

vasiṣṭhaḥ parame-ṣṭhī ca vivasvān soma eva ca kardamaś ca api yaḥ proktaḥ krodho vikrīta eva ca //

ekaviṃśatir utpannās te prajāpatayaḥ smṛtāḥ
tasya devasya maryādāṃ pūjayanti sanātanīm // MBh_12,321.35

eka-viṃśatir utpannās te prajā-patayaḥ smṛtāḥ tasya devasya maryādāṃ pūjayanti sanātanīm //

daivaṃ pitryaṃ ca satataṃ tasya vijñāya tattvataḥ
ātmaprāptāni ca tato jānanti dvijasattamāḥ // MBh_12,321.36

daivaṃ pitryaṃ ca satataṃ tasya vijñāya tattvataḥ ātma-prāptāni ca tato jānanti dvi-ja-sattamāḥ //

svargasthā api ye kecit taṃ namasyanti dehinaḥ
te tatprasādād gacchanti tenādiṣṭaphalāṃ gatim // MBh_12,321.37

svarga-sthā api ye ke-cit taṃ namasyanti dehinaḥ te tat-prasādād gacchanti tenā adiṣṭa-phalāṃ gatim //

ye hīnāḥ saptadaśabhir guṇaiḥ karmabhir eva ca
kalāḥ pañcadaśa tyaktvā te muktā iti niścayaḥ // MBh_12,321.38

ye hīnāḥ sapta-daśabhir guṇaiḥ karmabhir eva ca kalāḥ pañca-daśa tyaktvā te muktā iti niścayaḥ //

muktānāṃ tu gatir brahman kṣetrajña iti kalpitaḥ
sa hi sarvagataś caiva nirguṇaś caiva kathyate // MBh_12,321.39

muktānāṃ tu gatir brahman kṣetra-jña iti kalpitaḥ sa hi sarva-gataś ca eva nir-guṇaś ca eva kathyate //

dṛśyate jñānayogena āvāṃ ca prasṛtau tataḥ
evaṃ jñātvā tam ātmānaṃ pūjayāvaḥ sanātanam // MBh_12,321.40

dṛśyate jñāna-yogena āvāṃ ca prasṛtau tataḥ evaṃ jñātvā tam ātmānaṃ pūjayāvaḥ sanātanam //

taṃ vedāś cāśramāś caiva nānātanusamāsthitāḥ
bhaktyā saṃpūjayanty ādyaṃ gatiṃ caiṣāṃ dadāti saḥ // MBh_12,321.41

taṃ vedāś cā aśramāś ca eva nānā-tanu-samāsthitāḥ bhaktyā saṃpūjayanty ādyaṃ gatiṃ ca eṣāṃ dadāti saḥ //

ye tu tadbhāvitā loke ekāntitvaṃ samāsthitāḥ
etad abhyadhikaṃ teṣāṃ yat te taṃ praviśanty uta // MBh_12,321.42

ye tu tad-bhāvitā loke ekāntitvaṃ samāsthitāḥ etad abhy-adhikaṃ teṣāṃ yat te taṃ praviśanty uta //

iti guhyasamuddeśas tava nārada kīrtitaḥ
bhaktyā premṇā ca viprar1ṣe asmadbhaktyā ca te śrutaḥ // MBh_12,321.43

iti guhya-samuddeśas tava nārada kīrtitaḥ bhaktyā premṇā ca viprar1ṣe asmad-bhaktyā ca te śrutaḥ //

bhīṣma uvāca:

sa evam ukto dvipadāṃ variṣṭho
nārāyaṇenottamapuruṣeṇa
jagāda vākyaṃ dvipadāṃ variṣṭhaṃ
nārāyaṇaṃ lokahitādhivāsam MBh_12,322.1

sa evam ukto dvi-padāṃ variṣṭho nārāyaṇena uttama-puruṣeṇa jagāda vākyaṃ dvi-padāṃ variṣṭhaṃ nārāyaṇaṃ loka-hita-adhivāsam

yadartham ātmaprabhaveha janma
tavottamaṃ dharmagṛhe caturdhā
tat sādhyatāṃ lokahitārtham adya
gacchāmi draṣṭuṃ prakṛtiṃ tavādyām MBh_12,322.2

yad-artham ātma-prabhava iha janma tava uttamaṃ dharma-gṛhe caturdhā tat sādhyatāṃ loka-hita-artham adya gacchāmi draṣṭuṃ prakṛtiṃ tavā adyām

vedāḥ svadhītā mama lokanātha
taptaṃ tapo nānṛtam uktapūrvam
pūjāṃ gurūṇāṃ satataṃ karomi
parasya guhyaṃ na ca bhinnapūrvam MBh_12,322.3

vedāḥ sv-adhītā mama loka-nātha taptaṃ tapo na an-ṛtam ukta-pūrvam pūjāṃ gurūṇāṃ satataṃ karomi parasya guhyaṃ na ca bhinna-pūrvam

guptāni catvāri yathāgamaṃ me
śatrau ca mitre ca samo 'smi nityam
taṃ cādidevaṃ satataṃ prapanna
ekāntabhāvena vṛṇomy ajasram
ebhir viśeṣaiḥ pariśuddhasattvaḥ
kasmān na paśyeyam anantam īśam MBh_12,322.4

guptāni catvāri yathā-āgamaṃ me śatrau ca mitre ca samo 'smi nityam taṃ cā adi-devaṃ satataṃ prapanna eka-anta-bhāvena vṛṇomy a-jasram ebhir viśeṣaiḥ pariśuddha-sattvaḥ kasmān na paśyeyam an-antam īśam

tat pārameṣṭhyasya vaco niśamya
nārāyaṇaḥ sātvatadharmagoptā MBh_12,322.5

tat pārameṣṭhyasya vaco niśamya nārāyaṇaḥ sātvata-dharma-goptā

gaccha iti taṃ nāradam uktavān sa saṃpūjayitvā ātma-vidhi-kriyābhiḥ

M5 ins.:: tasmād anujñāṃ mama dehi deva ! taṃ vai dṛṣṭvā kṛta-kṛtyo bhavāmi !12322.25801!

gaccheti taṃ nāradam uktavān sa
saṃpūjayitvātmavidhikriyābhiḥ MBh_12,322.5

tat pārameṣṭhyasya vaco niśamya nārāyaṇaḥ sātvata-dharma-goptā

gaccha iti taṃ nāradam uktavān sa saṃpūjayitvā ātma-vidhi-kriyābhiḥ

tato visṛṣṭaḥ parameṣṭhiputraḥ
so 'bhyarcayitvā tam ṛṣiṃ purāṇam
kham utpapātottamavegayuktas
tato 'dhimerau sahasā nililye MBh_12,322.6

tato visṛṣṭaḥ parame-ṣṭhi-putraḥ so 'bhyarcayitvā tam ṛṣiṃ purāṇam kham utpapāta uttama-vega-yuktas tato 'dhi-merau sahasā nililye

tatrāvatasthe ca munir muhūrtam
ekāntam āsādya gireḥ sa śṛṅge
ālokayann uttarapaścimena
dadarśa cātyadbhutarūpayuktam MBh_12,322.7

tatra avatasthe ca munir muhūrtam eka-antam āsādya gireḥ sa śṛṅge ālokayann uttara-paścimena dadarśa ca aty-adbhuta-rūpa-yuktam

kṣīrodadher uttarato hi dvīpaḥ
śvetaḥ sa nāmnā prathito viśālaḥ
meroḥ sahasraiḥ sa hi yojanānāṃ
dvātriṃśatordhvaṃ kavibhir niruktaḥ MBh_12,322.8

kṣīra-uda-dher uttarato hi dvīpaḥ śvetaḥ sa nāmnā prathito viśālaḥ meroḥ sahasraiḥ sa hi yojanānāṃ dvā-triṃśata-ūrdhvaṃ kavibhir niruktaḥ

atīndriyāś cānaśanāś ca tatra
niṣpandahīnāḥ susugandhinaś ca
śvetāḥ pumāṃso gatasarvapāpāś
cakṣurmuṣaḥ pāpakṛtāṃ narāṇām MBh_12,322.9

ati-indriyāś ca an-aśanāś ca tatra niṣpanda-hīnāḥ su-su-gandhinaś ca śvetāḥ pumāṃso gata-sarva-pāpāś cakṣur-muṣaḥ pāpa-kṛtāṃ narāṇām

vajrāsthikāyāḥ samamānonmānā
divyānvayarūpāḥ śubhasāropetāḥ
chattrākṛtiśīrṣā meghaughaninādāḥ
satpuṣkaracatuṣkā rājīvaśatapādāḥ MBh_12,322.10

vajra-asthi-kāyāḥ sama-māna-unmānā divya-anvaya-rūpāḥ śubha-sāra-upetāḥ chattra-ākṛti-śīrṣā megha-ogha-ninādāḥ sat-puṣkara-catuṣkā rājīva-śata-pādāḥ

ṣaṣṭyā dantair yuktāḥ śuklair aṣṭābhir daṃṣṭrābhir ye
jihvābhir ye viṣvagvaktraṃ lelihyante sūryaprakhyam // MBh_12,322.11

ṣaṣṭyā dantair yuktāḥ śuklair aṣṭābhir daṃṣṭrābhir ye jihvābhir ye viṣvag-vaktraṃ lelihyante sūrya-prakhyam //

bhaktyā devaṃ viśvotpannaṃ yasmāt sarve lokāḥ sūtāḥ
vedā dharmā munayaḥ śāntā devāḥ sarve tasya visargāḥ // MBh_12,322.12

bhaktyā devaṃ viśva-utpannaṃ yasmāt sarve lokāḥ sūtāḥ vedā dharmā munayaḥ śāntā devāḥ sarve tasya visargāḥ //

yudhi-ṣṭhira uvāca:

atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ
kathaṃ te puruṣā jātāḥ kā teṣāṃ gatir uttamā // MBh_12,322.13

ati-indriyā nir-āhārā a-niṣpandāḥ su-gandhinaḥ kathaṃ te puruṣā jātāḥ kā teṣāṃ gatir uttamā //

ye vimuktā bhavantīha narā bharatasattama
teṣāṃ lakṣaṇam etad dhi yac chvetadvīpavāsinām // MBh_12,322.14

ye vimuktā bhavanti iha narā bharata-sattama teṣāṃ lakṣaṇam etad dhi yac chveta-dvīpa-vāsinām //

tasmān me saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me
tvaṃ hi sarvakathārāmas tvāṃ caivopāśritā vayam // MBh_12,322.15

tasmān me saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me tvaṃ hi sarva-kathā-ārāmas tvāṃ ca eva upāśritā vayam //

bhīṣma uvāca:

vistīrṇaiṣā kathā rājañ śrutā me pitṛsaṃnidhau
saiṣā tava hi vaktavyā kathāsāro hi sa smṛtaḥ // MBh_12,322.16

vistīrṇa aiṣā kathā rājañ śrutā me pitṛ-saṃnidhau sa aiṣā tava hi vaktavyā kathā-sāro hi sa smṛtaḥ //

T G1-3.6 M6 Kumbh..ed. ins.:: śaṃ-tanoḥ kathayām āsa !nārado muni-sattamaḥ ! rājñā pṛṣṭaḥ purā prāha !tatrā7haṃ śrutavān purā !12322.16802!

rājoparicaro nāma babhūvādhipatir bhuvaḥ
ākhaṇḍalasakhaḥ khyāto bhakto nārāyaṇaṃ harim // MBh_12,322.17

rāja ūpari-caro nāma babhūva adhi-patir bhuvaḥ ākhaṇḍala-sakhaḥ khyāto bhakto nārāyaṇaṃ harim //

dhārmiko nityabhaktaś ca pitṝn nityam atandritaḥ
sāmrājyaṃ tena saṃprāptaṃ nārāyaṇavarāt purā // MBh_12,322.18

dhārmiko nitya-bhaktaś ca pitṝn nityam a-tandritaḥ sāmrājyaṃ tena saṃprāptaṃ nārāyaṇa-varāt purā //

sātvataṃ vidhim āsthāya prāksūryamukhaniḥsṛtam
pūjayām āsa deveśaṃ taccheṣeṇa pitāmahān // MBh_12,322.19

sātvataṃ vidhim āsthāya prāk-sūrya-mukha-niḥsṛtam pūjayām āsa deva-īśaṃ tac-cheṣeṇa pitā-mahān //

pitṛśeṣeṇa viprāṃś ca saṃvibhajyāśritāṃś ca saḥ
śeṣānnabhuk satyaparaḥ sarvabhūteṣv ahiṃsakaḥ
sarvabhāvena bhaktaḥ sa devadevaṃ janārdanam // MBh_12,322.20

pitṛ-śeṣeṇa viprāṃś ca saṃvibhajyā aśritāṃś ca saḥ śeṣa-anna-bhuk satya-paraḥ sarva-bhūteṣv a-hiṃsakaḥ sarva-bhāvena bhaktaḥ sa deva-devaṃ jana-ardanam //

K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 T G1-3.6 M1.5-7 editions ins.:: an-ādi-madhya-nidhanaṃ !loka-kartāram a-vyayam !12322.20803!

tasya nārāyaṇe bhaktiṃ vahato 'mitrakarśana
ekaśayyāsanaṃ śakro dattavān devarāṭ svayam // MBh_12,322.21

tasya nārāyaṇe bhaktiṃ vahato '-mitra-karśana eka-śayyā-āsanaṃ śakro dattavān deva-rāṭ svayam //

ātmā rājyaṃ dhanaṃ caiva kalatraṃ vāhanāni ca
etad bhagavate sarvam iti tat prekṣitaṃ sadā // MBh_12,322.22

ātmā rājyaṃ dhanaṃ ca eva kalatraṃ vāhanāni ca etad bhagavate sarvam iti tat prekṣitaṃ sadā //

kāmyanaimittikā-jasraṃ yajñiyāḥ paramakriyāḥ
sarvāḥ sātvatam āsthāya vidhiṃ cakre samāhitaḥ // MBh_12,322.23

kāmya-naimittika-a-jasraṃ yajñiyāḥ parama-kriyāḥ sarvāḥ sātvatam āsthāya vidhiṃ cakre samāhitaḥ //

pañcarātravido mukhyās tasya gehe mahātmanaḥ
prāyaṇaṃ bhagavatproktaṃ bhuñjate cāgrabhojanam // MBh_12,322.24

pañca-rātra-vido mukhyās tasya gehe mahā-ātmanaḥ prāyaṇaṃ bhagavat-proktaṃ bhuñjate ca agra-bhojanam //

tasya praśāsato rājyaṃ dharmeṇā-mitraghātinaḥ
nānṛtā vāk samabhavan mano duṣṭaṃ na cābhavat
na ca kāyena kṛtavān sa pāpaṃ param aṇv api // MBh_12,322.25

tasya praśāsato rājyaṃ dharmeṇa a-mitra-ghātinaḥ na an-ṛtā vāk samabhavan mano duṣṭaṃ na ca abhavat na ca kāyena kṛtavān sa pāpaṃ param aṇv api //

ye hi te munayaḥ khyātāḥ sapta citraśikhaṇḍinaḥ
tair ekamatibhir bhūtvā yat proktaṃ śāstram uttamam // MBh_12,322.26

ye hi te munayaḥ khyātāḥ sapta citra-śikhaṇḍinaḥ tair eka-matibhir bhūtvā yat proktaṃ śāstram uttamam //

K6.7 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.4.5.8.9 M1.5-7 Ca editions ins.:: vedaiś caturbhiḥ samitaṃ !kṛtaṃ merau mahā-girau ! āsyaiḥ saptabhir udgīrṇaṃ !loka-dharmam an-uttamam !12322.26804!

marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ
vasiṣṭhaś ca mahātejā ete citraśikhaṇḍinaḥ // MBh_12,322.27

marīcir atry-aṅgirasau pulastyaḥ pulahaḥ kratuḥ vasiṣṭhaś ca mahā-tejā ete citra-śikhaṇḍinaḥ //

sapta prakṛtayo hy etās tathā svāyaṃbhuvo 'ṣṭamaḥ
etābhir dhāryate lokas tābhyaḥ śāstraṃ viniḥsṛtam // MBh_12,322.28

sapta prakṛtayo hy etās tathā svāyaṃbhuvo 'ṣṭamaḥ etābhir dhāryate lokas tābhyaḥ śāstraṃ viniḥsṛtam //

ekāgramanaso dāntā munayaḥ saṃyame ratāḥ MBh_12,322.29

eka-agra-manaso dāntā munayaḥ saṃyame ratāḥ

idaṃ śreya idaṃ brahma idaṃ hitam an-uttamam lokān saṃcintya manasā tataḥ śāstraṃ pracakrire //

K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 editions ins.:: bhūta-bhavya-bhaviṣya-jñāḥ !satya-dharma-parā1yaṇāḥ !12322.28805!

idaṃ śreya idaṃ brahma idaṃ hitam anuttamam
lokān saṃcintya manasā tataḥ śāstraṃ pracakrire // MBh_12,322.29

eka-agra-manaso dāntā munayaḥ saṃyame ratāḥ

idaṃ śreya idaṃ brahma idaṃ hitam an-uttamam lokān saṃcintya manasā tataḥ śāstraṃ pracakrire //

tatra dharmārthakāmā hi mokṣaḥ paścāc ca kīrtitaḥ
maryādā vividhāś caiva divi bhūmau ca saṃsthitāḥ // MBh_12,322.30

tatra dharma-artha-kāmā hi mokṣaḥ paścāc ca kīrtitaḥ maryādā vi-vidhāś ca eva divi bhūmau ca saṃsthitāḥ //

ārādhya tapasā devaṃ hariṃ nārāyaṇaṃ prabhum
divyaṃ varṣasahasraṃ vai sarve te ṛṣibhiḥ saha // MBh_12,322.31

ārādhya tapasā devaṃ hariṃ nārāyaṇaṃ prabhum divyaṃ varṣa-sahasraṃ vai sarve te ṛṣibhiḥ saha //

nārāyaṇānuśāstā hi tadā devī sarasvatī
viveśa tān ṛṣīn sarvāṃl lokānāṃ hitakāmyayā // MBh_12,322.32

nārāyaṇa-anuśāstā hi tadā devī sarasvatī viveśa tān ṛṣīn sarvāṃl lokānāṃ hita-kāmyayā //

tataḥ pravartitā samyak tapovidbhir dvijātibhiḥ
śabde cārthe ca hetau ca eṣā prathamasargajā // MBh_12,322.33

tataḥ pravartitā samyak tapo-vidbhir dvi-jātibhiḥ śabde ca arthe ca hetau ca eṣā prathama-sarga-jā //

ādāv eva hi tac chāstram oṃkārasvarabhūṣitam
ṛṣibhir bhāvitaṃ tatra yatra kāruṇiko hy asau // MBh_12,322.34

ādāv eva hi tac chāstram oṃ-kāra-svara-bhūṣitam ṛṣibhir bhāvitaṃ tatra yatra kāruṇiko hy asau //

tataḥ prasanno bhagavān anirdiṣṭaśarīragaḥ_1
ṛṣīn uvāca tān sarvān adṛśyaḥ puruṣottamaḥ // MBh_12,322.35

tataḥ prasanno bhagavān a-nirdiṣṭa-śarīra-gaḥ_1 ṛṣīn uvāca tān sarvān a-dṛśyaḥ puruṣa-uttamaḥ //

kṛtaṃ śatasahasraṃ hi ślokānām idam uttamam
lokatantrasya kṛtsnasya yasmād dharmaḥ pravartate // MBh_12,322.36

kṛtaṃ śata-sahasraṃ hi ślokānām idam uttamam loka-tantrasya kṛtsnasya yasmād dharmaḥ pravartate //

pravṛttau ca nivṛttau ca yonir etad bhaviṣyati
ṛgyajuḥsāmabhir juṣṭam atharvāṅgirasais tathā // MBh_12,322.37

pravṛttau ca nivṛttau ca yonir etad bhaviṣyati ṛg-yajuḥ-sāmabhir juṣṭam atharva-aṅgirasais tathā //

tathāpramāṇaṃ hi mayā kṛto brahmā prasādajaḥ
rudraś ca krodhajo viprā yūyaṃ prakṛtayas tathā // MBh_12,322.38

tathā-pramāṇaṃ hi mayā kṛto brahmā prasāda-jaḥ rudraś ca krodha-jo viprā yūyaṃ prakṛtayas tathā //

sūryācandramasau vāyur bhūmir āpo 'gnir eva ca
sarve ca nakṣatragaṇā yac ca bhūtābhiśabditam // MBh_12,322.39

sūryā-candra-masau vāyur bhūmir āpo 'gnir eva ca sarve ca nakṣatra-gaṇā yac ca bhūta-abhiśabditam //

adhikāreṣu vartante yathāsvam brahmavādinaḥ
sarve pramāṇaṃ hi yathā tathaitac chāstram uttamam // MBh_12,322.40

adhikāreṣu vartante yathā-svam brahma-vādinaḥ sarve pramāṇaṃ hi yathā tatha aitac chāstram uttamam //

bhaviṣyati pramāṇaṃ vai etan madanuśāsanam
asmāt pravakṣyate dharmān manuḥ svāyaṃbhuvaḥ svayam // MBh_12,322.41

bhaviṣyati pramāṇaṃ vai etan mad-anuśāsanam asmāt pravakṣyate dharmān manuḥ svāyaṃbhuvaḥ svayam //

uśanā bṛhaspatiś caiva yadotpannau bhaviṣyataḥ
tadā pravakṣyataḥ śāstraṃ yuṣmanmatibhir uddhṛtam // MBh_12,322.42

uśanā bṛhas-patiś ca eva yada ūtpannau bhaviṣyataḥ tadā pravakṣyataḥ śāstraṃ yuṣman-matibhir uddhṛtam //

svāyaṃbhuveṣu dharmeṣu śāstre cośanasā kṛte
bṛhaspatimate_1 caiva lokeṣu pravicārite // MBh_12,322.43

svāyaṃbhuveṣu dharmeṣu śāstre ca uśanasā kṛte bṛhas-pati-mate_1 ca eva lokeṣu pravicārite //

yuṣmatkṛtam idaṃ śāstraṃ prajāpālo vasus tataḥ
bṛhaspatisakāśād vai prāpsyate dvijasattamāḥ // MBh_12,322.44

yuṣmat-kṛtam idaṃ śāstraṃ prajā-pālo vasus tataḥ bṛhas-pati-sa-kāśād vai prāpsyate dvi-ja-sattamāḥ //

sa hi madbhāvito rājā madbhaktaś ca bhaviṣyati
tena śāstreṇa lokeṣu kriyāḥ sarvāḥ kariṣyati // MBh_12,322.45

sa hi mad-bhāvito rājā mad-bhaktaś ca bhaviṣyati tena śāstreṇa lokeṣu kriyāḥ sarvāḥ kariṣyati //

etad dhi sarvaśāstrāṇāṃ śāstram uttamasaṃjñitam
etad arthyaṃ ca dharmyaṃ ca yaśasyaṃ caitad uttamam // MBh_12,322.46

etad dhi sarva-śāstrāṇāṃ śāstram uttama-saṃjñitam etad arthyaṃ ca dharmyaṃ ca yaśasyaṃ ca etad uttamam //

asya pravartanāc caiva prajāvanto bhaviṣyatha
sa ca rājā śriyā yukto bhaviṣyati mahān vasuḥ // MBh_12,322.47

asya pravartanāc ca eva prajāvanto bhaviṣyatha sa ca rājā śriyā yukto bhaviṣyati mahān vasuḥ //

saṃsthite tu nṛpe_2 tasmiñ śāstram etat sanātanam
antar dhāsyati tat satyam etad vaḥ kathitaṃ mayā // MBh_12,322.48

saṃsthite tu nṛ-pe_2 tasmiñ śāstram etat sanātanam antar dhāsyati tat satyam etad vaḥ kathitaṃ mayā //

etāvad uktvā vacanam adṛśyaḥ puruṣottamaḥ
visṛjya tān ṛṣīn sarvān kāmapi prasthito diśam // MBh_12,322.49

etāvad uktvā vacanam a-dṛśyaḥ puruṣa-uttamaḥ visṛjya tān ṛṣīn sarvān kām-api prasthito diśam //

tatas te lokapitaraḥ sarvalokārthacintakāḥ
prāvartayanta tac chāstraṃ dharmayoniṃ sanātanam // MBh_12,322.50

tatas te loka-pitaraḥ sarva-loka-artha-cintakāḥ prāvartayanta tac chāstraṃ dharma-yoniṃ sanātanam //

utpanne āṅgirase caiva yuge prathamakalpite
sāṅgopaniṣadaṃ śāstraṃ sthāpayitvā bṛhaspatau // MBh_12,322.51

utpanne āṅgirase ca eva yuge prathama-kalpite sa-aṅga-upaniṣadaṃ śāstraṃ sthāpayitvā bṛhas-patau //

jagmur yathepsitaṃ deśaṃ tapase kṛtaniścayāḥ
dhāraṇāt sarvalokānāṃ sarvadharmapravartakāḥ // MBh_12,322.52

jagmur yathā-īpsitaṃ deśaṃ tapase kṛta-niścayāḥ dhāraṇāt sarva-lokānāṃ sarva-dharma-pravartakāḥ //

bhīṣma uvāca:

tato 'tīte mahākalpe utpanne 'ṅgirasaḥ sute
babhūvur nirvṛtā devā jāte devapurohite // MBh_12,323.1

tato 'tīte mahā-kalpe utpanne 'ṅgirasaḥ sute babhūvur nirvṛtā devā jāte deva-puro-hite //

bṛhad brahma mahac ceti śabdāḥ paryāyavācakāḥ
ebhiḥ samanvito rājan guṇair vidvān bṛhaspatiḥ // MBh_12,323.2

bṛhad brahma mahac ca iti śabdāḥ paryāya-vācakāḥ ebhiḥ samanvito rājan guṇair vidvān bṛhas-patiḥ //

tasya śiṣyo babhūvāgryo rājoparicaro vasuḥ
adhītavāṃs tadā śāstraṃ samyak citraśikhaṇḍijam // MBh_12,323.3

tasya śiṣyo babhūva agryo rāja ūpari-caro vasuḥ adhītavāṃs tadā śāstraṃ samyak citra-śikhaṇḍi-jam //

sa rājā bhāvitaḥ pūrvaṃ daivena vidhinā vasuḥ
pālayām āsa pṛthivīṃ divam ākhaṇḍalo yathā // MBh_12,323.4

sa rājā bhāvitaḥ pūrvaṃ daivena vidhinā vasuḥ pālayām āsa pṛthivīṃ divam ākhaṇḍalo yathā //

tasya yajño mahān āsīd aśvamedho mahātmanaḥ
bṛhaspatir upādhyāyas tatra hotā babhūva ha // MBh_12,323.5

tasya yajño mahān āsīd aśva-medho mahā-ātmanaḥ bṛhas-patir upādhyāyas tatra hotā babhūva ha //

prajāpatisutāś cātra sadasyās tv abhavaṃs trayaḥ
ekataś ca dvitaś caiva tritaś caiva mahar2ṣayaḥ // MBh_12,323.6

prajā-pati-sutāś ca atra sadasyās tv abhavaṃs trayaḥ ekataś ca dvitaś ca eva tritaś ca eva mahar2ṣayaḥ //

dhanuṣākṣo 'tha raibhyaś ca arvāvasuparāvasū
ṛṣir medhātithiś caiva tāṇḍyaś caiva mahān ṛṣiḥ // MBh_12,323.7

dhanuṣa-akṣo 'tha raibhyaś ca arvā-vasu-parā-vasū ṛṣir medha-atithiś ca eva tāṇḍyaś ca eva mahān ṛṣiḥ //

ṛṣiḥ śaktir mahābhāgas tathā vedaśirāś ca yaḥ
kapilaś ca ṛṣiśreṣṭhaḥ śālihotrapitāmahaḥ // MBh_12,323.8

ṛṣiḥ śaktir mahā-bhāgas tathā veda-śirāś ca yaḥ kapilaś ca ṛṣi-śreṣṭhaḥ śāli-hotra-pitā-mahaḥ //

ādyaḥ kaṭhas taittiriś ca vaiśaṃpāyanapūrvajaḥ
kaṇvo 'tha devahotraś ca ete ṣoḍaśa kīrtitāḥ
saṃbhṛtāḥ sarvasaṃbhārās tasmin rājan mahākratau // MBh_12,323.9

ādyaḥ kaṭhas taittiriś ca vaiśaṃpāyana-pūrva-jaḥ kaṇvo 'tha deva-hotraś ca ete ṣo-ḍaśa kīrtitāḥ saṃbhṛtāḥ sarva-saṃbhārās tasmin rājan mahā-kratau //

na tatra paśughāto 'bhūt sa rājaivaṃ sthito 'bhavat
ahiṃsraḥ śucir akṣudro nirāśīḥ karmasaṃstutaḥ
āraṇyakapadodgītā bhāgās tatropakalpitāḥ // MBh_12,323.10

na tatra paśu-ghāto 'bhūt sa rāja aivaṃ sthito 'bhavat a-hiṃsraḥ śucir a-kṣudro nir-āśīḥ karma-saṃstutaḥ āraṇyaka-pada-udgītā bhāgās tatra upakalpitāḥ //

prītas tato 'sya bhagavān devadevaḥ purātanaḥ
sākṣāt taṃ darśayām āsa so 'dṛśyo 'nyena kenacit // MBh_12,323.11

prītas tato 'sya bhagavān deva-devaḥ purātanaḥ sa-akṣāt taṃ darśayām āsa so '-dṛśyo 'nyena kena-cit //

svayaṃ bhāgam upāghrāya puroḍāśaṃ gṛhītavān
adṛśyena hṛto bhāgo devena harimedhasā // MBh_12,323.12

svayaṃ bhāgam upāghrāya puro-ḍāśaṃ gṛhītavān a-dṛśyena hṛto bhāgo devena hari-medhasā //

bṛhaspatis tataḥ kruddhaḥ sruvam udyamya vegitaḥ
ākāśaṃ ghnan sruvaḥ pātai roṣād aśrūṇy avartayat // MBh_12,323.13

bṛhas-patis tataḥ kruddhaḥ sruvam udyamya vegitaḥ ākāśaṃ ghnan sruvaḥ pātai roṣād aśrūṇy avartayat //

uvāca coparicaraṃ mayā bhāgo 'yam udyataḥ
grāhyaḥ svayaṃ hi devena matpratyakṣaṃ na saṃśayaḥ // MBh_12,323.14

uvāca ca upari-caraṃ mayā bhāgo 'yam udyataḥ grāhyaḥ svayaṃ hi devena mat-praty-akṣaṃ na saṃśayaḥ //

udyatā yajñabhāgā hi sākṣāt prāptāḥ surair iha
kimartham iha na prāpto darśanaṃ sa harir vibhuḥ // MBh_12,323.15

udyatā yajña-bhāgā hi sa-akṣāt prāptāḥ surair iha kim-artham iha na prāpto darśanaṃ sa harir vibhuḥ //

tataḥ sa taṃ samuddhūtaṃ bhūmipālo mahān vasuḥ
prasādayām āsa muniṃ sadasyās te ca sarvaśaḥ // MBh_12,323.16

tataḥ sa taṃ samuddhūtaṃ bhūmi-pālo mahān vasuḥ prasādayām āsa muniṃ sadasyās te ca sarvaśaḥ //

T G1-3.6 Kumbh..ed. ins.:: upari-cara-vasur uvāca: hutaṃ tvayā0vadānī7ha !puro-ḍāśasya yāvatī ! gṛhītā deva-devena !mat-praty-akṣaṃ na saṃśayaḥ ! ity evam ukto vasunā !sa-roṣaś cā7bravīd guruḥ ! na yajeyam ahaṃ cā7tra !paribhūtas tvayā9n-agha ! tvayā paśur vāritaś ca !kṛtaḥ piṣṭamayaḥ paśuḥ ! tvaṃ devaṃ paśyase nityaṃ !na paśyeyam ahaṃ katham ! vasur uvāca: paśu-hiṃsā vāritā ca !yajur-vedā3di-mantrataḥ ! ahaṃ na vāraye hiṃsāṃ !drakṣyāmy ekā1ntiko harim ! tasmāt kopo na kartavyo !bhavatā guruṇā mayi ! bhīṣma uvāca: vasum evaṃ bruvāṇaṃ tu !kruddha eva bṛhas-patiḥ ! uvāca ṛtv-ijaś cai7va !kiṃ naḥ karme7ti vārayan ! athai7kato dvitaś cai7va !tritaś cai7va mahar2ṣayaḥ !12323.16806!

ūcuś cainam asaṃbhrāntā na roṣaṃ kartum arhasi MBh_12,323.17

ūcuś ca enam a-saṃbhrāntā na roṣaṃ kartum arhasi

na eṣa dharmaḥ kṛta-yuge yas tvaṃ roṣam acīkṛthāḥ //

T G1.3.6 Kumbh..ed. ins.:: śṛṇu tvaṃ vacanaṃ putra !asmābhiḥ samudāhṛtam !12323.17807!

naiṣa dharmaḥ kṛtayuge yas tvaṃ roṣam acīkṛthāḥ // MBh_12,323.17

ūcuś ca enam a-saṃbhrāntā na roṣaṃ kartum arhasi

na eṣa dharmaḥ kṛta-yuge yas tvaṃ roṣam acīkṛthāḥ //

aroṣaṇo hy asau devo yasya bhāgo 'yam udyataḥ
na sa śakyas tvayā draṣṭum asmābhir vā bṛhaspate
yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati // MBh_12,323.18

a-roṣaṇo hy asau devo yasya bhāgo 'yam udyataḥ na sa śakyas tvayā draṣṭum asmābhir vā bṛhas-pate yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati //

For the ref., Bo.8 Dn1.ṇ4 Ds D2.3.8 Cal. Bom..ed. subst. the line:: ekata-dvita-tritāś co8cus !tataś citra-śikhaṇḍinaḥ !12323.18808!

ekatadvitatritā ūcuḥ: vayaṃ hi brahmaṇaḥ putrā mānasāḥ parikīrtitāḥ
gatā niḥśreyasārthaṃ hi kadācid diśam uttarām // MBh_12,323.19

ekata-dvita-tritā ūcuḥ: vayaṃ hi brahmaṇaḥ putrā mānasāḥ parikīrtitāḥ gatā niḥ-śreyasa-arthaṃ hi kadā-cid diśam uttarām //

taptvā varṣasahasrāṇi catvāri tapa uttamam
ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ // MBh_12,323.20

taptvā varṣa-sahasrāṇi catvāri tapa uttamam eka-pāda-sthitāḥ samyak kāṣṭha-bhūtāḥ samāhitāḥ //

meror uttarabhāge tu kṣīrodasyānukūlataḥ
sa deśo yatra nas taptaṃ tapaḥ paramadāruṇam
kathaṃ paśyemahi vayaṃ devaṃ nārāyaṇaṃ tv iti // MBh_12,323.21

meror uttara-bhāge tu kṣīra-udasya anu-kūlataḥ sa deśo yatra nas taptaṃ tapaḥ parama-dāruṇam kathaṃ paśyemahi vayaṃ devaṃ nārāyaṇaṃ tv iti //

K6 B6-9 Da3..a4 Ds D5 ins. after 21, Dn1.ṇ4 D2.3.8 after the first occurrence of 21ef:: vareṇyaṃ vara-daṃ taṃ vai !deva-devaṃ sanātanam !12323.21809!

tato vratasyāvabhṛthe vāg uvācā-śarīriṇī MBh_12,323.22

tato vratasya avabhṛthe vāg uvāca a-śarīriṇī

su-taptaṃ vas tapo viprāḥ prasannena antar-ātmanā //

K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 editions ins.:: snigdha-gambhīrayā vācā !praharṣaṇa-karī vibho !12323.22810!

sutaptaṃ vas tapo viprāḥ prasannenāntarātmanā // MBh_12,323.22

tato vratasya avabhṛthe vāg uvāca a-śarīriṇī

su-taptaṃ vas tapo viprāḥ prasannena antar-ātmanā //

yūyaṃ jijñāsavo bhaktāḥ kathaṃ drakṣyatha taṃ prabhum
kṣīrodadher uttarataḥ śvetadvīpo mahāprabhaḥ // MBh_12,323.23

yūyaṃ jijñāsavo bhaktāḥ kathaṃ drakṣyatha taṃ prabhum kṣīra-uda-dher uttarataḥ śveta-dvīpo mahā-prabhaḥ //

tatra nārāyaṇaparā mānavāś candravarcasaḥ
ekāntabhāvopagatās te bhaktāḥ puruṣottamam // MBh_12,323.24

tatra nārāyaṇa-parā mānavāś candra-varcasaḥ eka-anta-bhāva-upagatās te bhaktāḥ puruṣa-uttamam //

te sahasrārciṣaṃ devaṃ praviśanti sanātanam
atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ // MBh_12,323.25

te sahasra-arciṣaṃ devaṃ praviśanti sanātanam ati-indriyā nir-āhārā a-niṣpandāḥ su-gandhinaḥ //

ekāntinas te puruṣāḥ śvetadvīpanivāsinaḥ
gacchadhvaṃ tatra munayas tatrātmā me prakāśitaḥ // MBh_12,323.26

eka-antinas te puruṣāḥ śveta-dvīpa-nivāsinaḥ gacchadhvaṃ tatra munayas tatrā atmā me prakāśitaḥ //

atha śrutvā vayaṃ sarve vācaṃ tām aśarīriṇīm
yathākhyātena mārgeṇa taṃ deśaṃ pratipedire // MBh_12,323.27

atha śrutvā vayaṃ sarve vācaṃ tām a-śarīriṇīm yathā-khyātena mārgeṇa taṃ deśaṃ pratipedire //

prāpya śvetaṃ mahādvīpaṃ taccittās taddidṛkṣavaḥ MBh_12,323.28

prāpya śvetaṃ mahā-dvīpaṃ tac-cittās tad-didṛkṣavaḥ

tato no dṛṣṭi-viṣayas tadā pratihato 'bhavat //

T G1.3.6 M1.5-7 Kumbh..ed. ins. after 28ab, G2 after 27a:: sahasā9bhihatāḥ sarve !tejasā tasya mohitāḥ !12323.28811!

tato no dṛṣṭiviṣayas tadā pratihato 'bhavat // MBh_12,323.28

prāpya śvetaṃ mahā-dvīpaṃ tac-cittās tad-didṛkṣavaḥ

tato no dṛṣṭi-viṣayas tadā pratihato 'bhavat //

na ca paśyāma puruṣaṃ tattejohṛtadarśanāḥ
tato naḥ prādur abhavad vijñānaṃ devayogajam // MBh_12,323.29

na ca paśyāma puruṣaṃ tat-tejo-hṛta-darśanāḥ tato naḥ prādur abhavad vijñānaṃ deva-yoga-jam //

na kilā-taptatapasā śakyate draṣṭum añjasā
tataḥ punar varṣaśataṃ taptvā tātkālikaṃ mahat // MBh_12,323.30

na kila a-tapta-tapasā śakyate draṣṭum añjasā tataḥ punar varṣa-śataṃ taptvā tātkālikaṃ mahat //

vratāvasāne suśubhān narān dadṛśire vayam
śvetāṃś candrapratīkāśān sarvalakṣaṇalakṣitān // MBh_12,323.31

vrata-avasāne su-śubhān narān dadṛśire vayam śvetāṃś candra-pratīkāśān sarva-lakṣaṇa-lakṣitān //

nityāñjalikṛtān brahma japataḥ prāgudaṅmukhān
mānaso nāma sa japo japyate tair mahātmabhiḥ
tenaikāgramanastvena prīto bhavati vai hariḥ // MBh_12,323.32

nitya-añjali-kṛtān brahma japataḥ prāg-udaṅ-mukhān mānaso nāma sa japo japyate tair mahā-ātmabhiḥ tena eka-agra-manastvena prīto bhavati vai hariḥ //

yā bhaven muniśārdūla bhāḥ sūryasya yugakṣaye
ekaikasya prabhā tādṛk sābhavan mānavasya ha // MBh_12,323.33

yā bhaven muni-śārdūla bhāḥ sūryasya yuga-kṣaye eka-ekasya prabhā tā-dṛk sa ābhavan mānavasya ha //

tejonivāsaḥ sa dvīpa iti vai menire vayam
na tatrābhyadhikaḥ kaścit sarve te samatejasaḥ_1 // MBh_12,323.34

tejo-nivāsaḥ sa dvīpa iti vai menire vayam na tatra abhy-adhikaḥ kaś-cit sarve te sama-tejasaḥ_1 //

atha sūryasahasrasya prabhāṃ yugapadutthitām
sahasā dṛṣṭavantaḥ sma punar eva bṛhaspate // MBh_12,323.35

atha sūrya-sahasrasya prabhāṃ yuga-pad-utthitām sahasā dṛṣṭavantaḥ sma punar eva bṛhas-pate //

sahitāś cābhyadhāvanta tatas te mānavā drutam
kṛtāñjalipuṭāḥ hṛṣṭā nama ity eva vādinaḥ // MBh_12,323.36

sahitāś ca abhyadhāvanta tatas te mānavā drutam kṛta-añjali-puṭāḥ hṛṣṭā nama ity eva vādinaḥ //

tato 'bhivadatāṃ teṣām aśrauṣma vipulaṃ dhvanim
baliḥ kilopahriyate tasya devasya tair naraiḥ // MBh_12,323.37

tato 'bhivadatāṃ teṣām aśrauṣma vipulaṃ dhvanim baliḥ kila upahriyate tasya devasya tair naraiḥ //

vayaṃ tu tejasā tasya sahasā hṛtacetasaḥ
na kiṃcid api paśyāmo hatadṛṣṭibalendriyāḥ // MBh_12,323.38

vayaṃ tu tejasā tasya sahasā hṛta-cetasaḥ na kiṃ-cid api paśyāmo hata-dṛṣṭi-bala-indriyāḥ //

ekas tu śabdo 'virataḥ śruto 'smābhir udīritaḥ MBh_12,323.39

ekas tu śabdo '-virataḥ śruto 'smābhir udīritaḥ

jitaṃ te puṇḍarīka-akṣa namas te viśva-bhāvana //

K7 D4.9 T G1-3.6 Kumbh..ed. ins.:: ākāśaṃ pūrayan sarvaṃ !śikṣā2-kṣara-samanvitaḥ !12323.39812!

jitaṃ te puṇḍarīkākṣa namas te viśvabhāvana // MBh_12,323.39

ekas tu śabdo '-virataḥ śruto 'smābhir udīritaḥ

jitaṃ te puṇḍarīka-akṣa namas te viśva-bhāvana //

namas te 'stu hṛṣīkeśa mahāpuruṣapūrvaja
iti śabdaḥ śruto 'smābhiḥ śikṣā-kṣarasamīritaḥ // MBh_12,323.40

namas te 'stu hṛṣīkeśa mahā-puruṣa-pūrva-ja iti śabdaḥ śruto 'smābhiḥ śikṣā-a-kṣara-samīritaḥ //

etasminn antare vāyuḥ sarvagandhavahaḥ śuciḥ
divyāny uvāha puṣpāṇi karmaṇyāś cauṣadhīs tathā // MBh_12,323.41

etasminn antare vāyuḥ sarva-gandha-vahaḥ śuciḥ divyāny uvāha puṣpāṇi karmaṇyāś ca oṣadhīs tathā //

tair iṣṭaḥ_2 pañcakālajñair harir ekāntibhir naraiḥ
nūnaṃ tatrāgato devo yathā tair vāg udīritā MBh_12,323.42

tair iṣṭaḥ_2 pañca-kāla-jñair harir eka-antibhir naraiḥ nūnaṃ tatrā agato devo yathā tair vāg udīritā

vayaṃ tv enaṃ na paśyāmo mohitās tasya māyayā //

K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 editions ins.:: bhaktyā paramayā yuktair !mano-vāk-karmabhis tadā !12323.42813!

vayaṃ tv enaṃ na paśyāmo mohitās tasya māyayā // MBh_12,323.42

tair iṣṭaḥ_2 pañca-kāla-jñair harir eka-antibhir naraiḥ nūnaṃ tatrā agato devo yathā tair vāg udīritā

vayaṃ tv enaṃ na paśyāmo mohitās tasya māyayā //

mārute saṃnivṛtte ca balau ca pratipādite
cintāvyākulitātmāno jātāḥ smo 'ṅgirasāṃ vara // MBh_12,323.43

mārute saṃnivṛtte ca balau ca pratipādite cintā-vyākulita-ātmāno jātāḥ smo 'ṅgirasāṃ vara //

mānavānāṃ sahasreṣu teṣu vai śuddhayoniṣu
asmān na kaścin manasā cakṣuṣā vāpy apūjayat // MBh_12,323.44

mānavānāṃ sahasreṣu teṣu vai śuddha-yoniṣu asmān na kaś-cin manasā cakṣuṣā va āpy apūjayat //

te 'pi svasthā munigaṇā ekabhāvam anuvratāḥ
nāsmāsu dadhire bhāvaṃ brahmabhāvam anuṣṭhitāḥ // MBh_12,323.45

te 'pi sva-sthā muni-gaṇā eka-bhāvam anu-vratāḥ na asmāsu dadhire bhāvaṃ brahma-bhāvam anuṣṭhitāḥ //

tato 'smān supariśrāntāṃs tapasā cāpi karśitān
uvāca khasthaṃ kimapi bhūtaṃ tatrā-śarīrakam // MBh_12,323.46

tato 'smān su-pariśrāntāṃs tapasā ca api karśitān uvāca kha-sthaṃ kim-api bhūtaṃ tatra a-śarīrakam //

dṛṣṭā vaḥ puruṣāḥ śvetāḥ sarvendriyavarjitāḥ
dṛṣṭo bhavati deveśa ebhir dṛṣṭair dvijottamāḥ // MBh_12,323.47

dṛṣṭā vaḥ puruṣāḥ śvetāḥ sarva-indriya-varjitāḥ dṛṣṭo bhavati deva-īśa ebhir dṛṣṭair dvi-ja-uttamāḥ //

gacchadhvaṃ munayaḥ sarve yathāgatam ito 'cirāt
na sa śakyo abhaktena draṣṭuṃ devaḥ kathaṃcana // MBh_12,323.48

gacchadhvaṃ munayaḥ sarve yathā-āgatam ito '-cirāt na sa śakyo a-bhaktena draṣṭuṃ devaḥ kathaṃ-cana //

kāmaṃ kālena mahatā ekāntitvaṃ samāgataiḥ
śakyo draṣṭuṃ sa bhagavān prabhāmaṇḍaladurdṛśaḥ // MBh_12,323.49

kāmaṃ kālena mahatā ekāntitvaṃ samāgataiḥ śakyo draṣṭuṃ sa bhagavān prabhā-maṇḍala-dur-dṛśaḥ //

mahat kāryaṃ tu kartavyaṃ yuṣmābhir dvijasattamāḥ
itaḥ kṛtayuge 'tīte viparyāsaṃ gate_1 'pi ca // MBh_12,323.50

mahat kāryaṃ tu kartavyaṃ yuṣmābhir dvi-ja-sattamāḥ itaḥ kṛta-yuge 'tīte viparyāsaṃ gate_1 'pi ca //

vaivasvate 'ntare viprāḥ prāpte tretāyuge tataḥ
surāṇāṃ kāryasiddhyarthaṃ sahāyā vai bhaviṣyatha // MBh_12,323.51

vaivasvate 'ntare viprāḥ prāpte tretā-yuge tataḥ surāṇāṃ kārya-siddhy-arthaṃ sahāyā vai bhaviṣyatha //

tatas tad adbhutaṃ vākyaṃ niśamyaivaṃ sma somapa_1
tasya prasādāt prāptāḥ smo deśam īpsitam añjasā // MBh_12,323.52

tatas tad adbhutaṃ vākyaṃ niśamya evaṃ sma soma-pa_1 tasya prasādāt prāptāḥ smo deśam īpsitam añjasā //

evaṃ sutapasā caiva havyakavyais tathaiva ca
devo 'smābhir na dṛṣṭaḥ sa kathaṃ tvaṃ draṣṭum arhasi
nārāyaṇo mahad bhūtaṃ viśvasṛg ghavyakavyabhuk // MBh_12,323.53

evaṃ su-tapasā ca eva havya-kavyais tatha aiva ca devo 'smābhir na dṛṣṭaḥ sa kathaṃ tvaṃ draṣṭum arhasi nārāyaṇo mahad bhūtaṃ viśva-sṛg ghavya-kavya-bhuk //

K4.6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 editions ins.:: an-ādi-nidhano '-vyakto !deva-dānava-pūjitaḥ !12323.53814! bhīṣma uvāca:

evam ekatavākyena dvitatritamatena ca
anunītaḥ sadasyaiś ca bṛhaspatir udāradhīḥ
samānīya tato yajñaṃ daivataṃ samapūjayat // MBh_12,323.54

evam ekata-vākyena dvita-trita-matena ca anunītaḥ sadasyaiś ca bṛhas-patir udāra-dhīḥ samānīya tato yajñaṃ daivataṃ samapūjayat //

samāptayajño rājāpi prajāḥ pālitavān vasuḥ
brahmaśāpād divo bhraṣṭaḥ praviveśa mahīṃ tataḥ // MBh_12,323.55

samāpta-yajño rāja āpi prajāḥ pālitavān vasuḥ brahma-śāpād divo bhraṣṭaḥ praviveśa mahīṃ tataḥ //

K6 Bo.6-9 Da3..a4 Dn2.ṇ4 Ds D2.3.8 editions ins.:: sa rājā rāja-śārdūla !satya-dharma-parā1yaṇaḥ !12323.55815!

antarbhūmigataś caiva satataṃ dharmavatsalaḥ
nārāyaṇaparo bhūtvā nārāyaṇapadaṃ jagau // MBh_12,323.56

antar-bhūmi-gataś ca eva satataṃ dharma-vatsalaḥ nārāyaṇa-paro bhūtvā nārāyaṇa-padaṃ jagau //

tasyaiva ca prasādena punar evotthitas tu saḥ
mahītalād gataḥ sthānaṃ brahmaṇaḥ samanantaram
parāṃ gatim anuprāpta iti naiṣṭhikam añjasā // MBh_12,323.57

tasya eva ca prasādena punar eva utthitas tu saḥ mahī-talād gataḥ sthānaṃ brahmaṇaḥ sam-an-antaram parāṃ gatim anuprāpta iti naiṣṭhikam añjasā //

yudhi-ṣṭhira uvāca:

yadā bhakto bhagavata āsīd rājā mahāvasuḥ
kimarthaṃ sa paribhraṣṭo viveśa vivaraṃ bhuvaḥ // MBh_12,324.1

yadā bhakto bhagavata āsīd rājā mahā-vasuḥ kim-arthaṃ sa paribhraṣṭo viveśa vivaraṃ bhuvaḥ //

bhīṣma uvāca:

atrāpy udāharantīmam itihāsaṃ purātanam
ṛṣīṇāṃ caiva saṃvādaṃ tridaśānāṃ ca bhārata // MBh_12,324.2

atra apy udāharanti imam itihāsaṃ purātanam ṛṣīṇāṃ ca eva saṃvādaṃ tri-daśānāṃ ca bhārata //

T G1-3.6 Kumbh..ed. ins:: iyaṃ vai karma-bhūmir hi !svargo bh-ogāya kalpitaḥ ! tasmād indro mahīṃ prāpya !yajamānas tu dīkṣitaḥ ! savanīya-paśoḥ kālae !āgate tu bṛhas-patiḥ ! piṣṭam ānīyatām atra !paśv-arthae iti bhāṣata ! tac chrutvā devatāḥ sarvā !idam ūcur dvi-jo1ttamam ! bṛhas-patiṃ māṃsa-gṛdhnāḥ !pṛthak pṛthag ariṃ-dama !12324.2816!

ajena yaṣṭavyam iti devāḥ prāhur dvijottamān
sa ca chāgo hy ajo jñeyo nānyaḥ paśur iti sthitiḥ // MBh_12,324.3

ajena yaṣṭavyam iti devāḥ prāhur dvi-ja-uttamān sa ca chāgo hy ajo jñeyo na anyaḥ paśur iti sthitiḥ //

ṛṣaya ūcuḥ: bījair yajñeṣu yaṣṭavyam iti vai vaidikī śrutiḥ
ajasaṃjñāni bījāni chāgaṃ na ghnantum arhatha // MBh_12,324.4

ṛṣaya ūcuḥ: bījair yajñeṣu yaṣṭavyam iti vai vaidikī śrutiḥ aja-saṃjñāni bījāni chāgaṃ na ghnantum arhatha //

naiṣa dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ
idaṃ kṛtayugaṃ śreṣṭhaṃ kathaṃ vadhyeta vai paśuḥ // MBh_12,324.5

na eṣa dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ idaṃ kṛta-yugaṃ śreṣṭhaṃ kathaṃ vadhyeta vai paśuḥ //

T G2.3.6 ins.:: yuṣmākam aja-buddhir hi !ajo bījaṃ tad ucyate !12324.5817! bhīṣma uvāca:

teṣāṃ saṃvadatām evam ṛṣīṇāṃ vibudhaiḥ saha
mārgāgato nṛpa_2-śreṣṭhas taṃ deśaṃ prāptavān vasuḥ
antarikṣacaraḥ śrīmān samagrabalavāhanaḥ // MBh_12,324.6

teṣāṃ saṃvadatām evam ṛṣīṇāṃ vibudhaiḥ saha mārga-āgato nṛ-pa_2-śreṣṭhas taṃ deśaṃ prāptavān vasuḥ antarikṣa-caraḥ śrīmān sam-agra-bala-vāhanaḥ //

taṃ dṛṣṭvā sahasāyāntaṃ vasuṃ te tv antarikṣagam_1
ūcur dvijātayo devān eṣa chetsyati saṃśayam // MBh_12,324.7

taṃ dṛṣṭvā sahasā āyāntaṃ vasuṃ te tv antarikṣa-gam_1 ūcur dvi-jātayo devān eṣa chetsyati saṃśayam //

yajvā dānapatiḥ śreṣṭhaḥ sarvabhūtahitapriyaḥ
kathaṃ svid anyathā brūyād vākyam eṣa mahān vasuḥ // MBh_12,324.8

yajvā dāna-patiḥ śreṣṭhaḥ sarva-bhūta-hita-priyaḥ kathaṃ svid anyathā brūyād vākyam eṣa mahān vasuḥ //

evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayas tathā
apṛcchan sahasābhyetya vasuṃ rājānam antikāt // MBh_12,324.9

evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayas tathā apṛcchan sahasa ābhyetya vasuṃ rājānam antikāt //

bho rājan kena yaṣṭavyam ajenāho svid auṣadhaiḥ
etan naḥ saṃśayaṃ chindhi pramāṇaṃ no bhavān mataḥ // MBh_12,324.10

bho rājan kena yaṣṭavyam ajena aho svid auṣadhaiḥ etan naḥ saṃśayaṃ chindhi pramāṇaṃ no bhavān mataḥ //

sa tān kṛtāñjalir bhūtvā paripapraccha vai vasuḥ
kasya vaḥ ko mataḥ pakṣo brūta satyaṃ samāgatāḥ // MBh_12,324.11

sa tān kṛta-añjalir bhūtvā paripapraccha vai vasuḥ kasya vaḥ ko mataḥ pakṣo brūta satyaṃ samāgatāḥ //

ṛṣaya ūcuḥ: dhānyair yaṣṭavyam ity eṣa pakṣo 'smākaṃ narādhipa
devānāṃ tu paśuḥ pakṣo mato rājan vadasva naḥ // MBh_12,324.12

ṛṣaya ūcuḥ: dhānyair yaṣṭavyam ity eṣa pakṣo 'smākaṃ nara-adhipa devānāṃ tu paśuḥ pakṣo mato rājan vadasva naḥ //

bhīṣma uvāca:

devānāṃ tu mataṃ jñātvā vasunā pakṣasaṃśrayāt
chāgenājena yaṣṭavyam evam uktaṃ vacas tadā // MBh_12,324.13

devānāṃ tu mataṃ jñātvā vasunā pakṣa-saṃśrayāt chāgena ajena yaṣṭavyam evam uktaṃ vacas tadā //

kupitās te tataḥ sarve munayaḥ sūryavarcasaḥ
ūcur vasuṃ vimānasthaṃ devapakṣārthavādinam // MBh_12,324.14

kupitās te tataḥ sarve munayaḥ sūrya-varcasaḥ ūcur vasuṃ vimāna-sthaṃ deva-pakṣa-artha-vādinam //

surapakṣo gṛhītas te yasmāt tasmād divaḥ pata
adyaprabhṛti te rājan nākāśe vihitā gatiḥ
asmacchāpābhighātena mahīṃ bhittvā pravekṣyasi // MBh_12,324.15

sura-pakṣo gṛhītas te yasmāt tasmād divaḥ pata adya-prabhṛti te rājan nā akāśe vihitā gatiḥ asmac-chāpa-abhighātena mahīṃ bhittvā pravekṣyasi //

T G1-3.6 Kumbh..ed. ins.:: viruddhaṃ veda-sūtrāṇām !uktaṃ yadi bhaven nṛ-pa_2 ! vayaṃ viruddha-vacanā !yadi tatra patāmahe !12324.15818!

tatas tasmin muhūrte 'tha rājoparicaras tadā
adho vai saṃbabhūvāśu bhūmer vivarago_1 nṛpaḥ_2
smṛtis tv enaṃ na prajahau tadā nārāyaṇājñayā // MBh_12,324.16

tatas tasmin muhūrte 'tha rāja ūpari-caras tadā adho vai saṃbabhūvā aśu bhūmer vivara-go_1 nṛ-paḥ_2 smṛtis tv enaṃ na prajahau tadā nārāyaṇa-ājñayā //

devās tu sahitāḥ sarve vasoḥ śāpavimokṣaṇam
cintayām āsur avyagrāḥ sukṛtaṃ hi nṛpasya_2 tat // MBh_12,324.17

devās tu sahitāḥ sarve vasoḥ śāpa-vimokṣaṇam cintayām āsur a-vy-agrāḥ su-kṛtaṃ hi nṛ-pasya_2 tat //

anenāsmatkṛte rājñā śāpaḥ prāpto mahātmanā
asya pratipriyaṃ kāryaṃ sahitair no divaukasaḥ // MBh_12,324.18

anena asmat-kṛte rājñā śāpaḥ prāpto mahā-ātmanā asya prati-priyaṃ kāryaṃ sahitair no diva-okasaḥ //

iti buddhyā vyavasyāśu gatvā niścayam īśvarāḥ
ūcus taṃ hṛṣṭamanaso rājoparicaraṃ tadā // MBh_12,324.19

iti buddhyā vyavasyā aśu gatvā niścayam īśvarāḥ ūcus taṃ hṛṣṭa-manaso rāja-upari-caraṃ tadā //

brahmaṇyadevaṃ tvaṃ bhaktaḥ surāsuraguruṃ harim
kāmaṃ sa tava tuṣṭātmā kuryāc chāpavimokṣaṇam // MBh_12,324.20

brahmaṇya-devaṃ tvaṃ bhaktaḥ sura-asura-guruṃ harim kāmaṃ sa tava tuṣṭa-ātmā kuryāc chāpa-vimokṣaṇam //

mānanā tu dvijātīnāṃ kartavyā vai mahātmanām
avaśyaṃ tapasā teṣāṃ phalitavyaṃ nṛpa_2-uttama // MBh_12,324.21

mānanā tu dvi-jātīnāṃ kartavyā vai mahā-ātmanām a-vaśyaṃ tapasā teṣāṃ phalitavyaṃ nṛ-pa_2-uttama //

T G1-3.6 Kumbh..ed. ins.:: viruddhaṃ veda-śāstrāṇāṃ !na vaktavyaṃ hitā1rthinā !12324.21819!

yatas tvaṃ sahasā bhraṣṭa ākāśān medinītalam MBh_12,324.22

yatas tvaṃ sahasā bhraṣṭa ākāśān medinī-talam

ekaṃ tv anugrahaṃ tubhyaṃ dadmo vai nṛ-pa_2-sattama //

T G1-3.6 ins., Kumbh..ed. cont. after 819:: asmat-pakṣa-nimittaṃ te !vyasanaṃ prāptam ī-dṛśam !12324.22820!

ekaṃ tv anugrahaṃ tubhyaṃ dadmo vai nṛpa_2-sattama // MBh_12,324.22

yatas tvaṃ sahasā bhraṣṭa ākāśān medinī-talam

ekaṃ tv anugrahaṃ tubhyaṃ dadmo vai nṛ-pa_2-sattama //

yāvat tvaṃ śāpadoṣeṇa kālam āsiṣyase 'nagha
bhūmer vivarago_1 bhūtvā tāvantaṃ kālam āpsyasi
yajñeṣu suhutāṃ viprair vasordhārāṃ mahātmabhiḥ // MBh_12,324.23

yāvat tvaṃ śāpa-doṣeṇa kālam āsiṣyase 'n-agha bhūmer vivara-go_1 bhūtvā tāvantaṃ kālam āpsyasi yajñeṣu su-hutāṃ viprair vasor-dhārāṃ mahā-ātmabhiḥ //

prāpsyase 'smadanudhyānān mā ca tvāṃ glānir āspṛśet
na kṣutpipāse rājendra bhūmeś cchidre bhaviṣyataḥ // MBh_12,324.24

prāpsyase 'smad-anudhyānān mā ca tvāṃ glānir āspṛśet na kṣut-pipāse rāja-indra bhūmeś cchidre bhaviṣyataḥ //

vasordhārānupītatvāt tejasāpyāyitena ca MBh_12,324.25

vasor-dhārā-anupītatvāt tejasā āpyāyitena ca

sa devo 'smad-varāt prīto brahma-lokaṃ hi neṣyati //

K7 D4.9 ins.:: taṃ bhakto 'si mahā4tmānaṃ !deva-devaṃ sanātanam !12324.25821!

sa devo 'smadvarāt prīto brahmalokaṃ hi neṣyati // MBh_12,324.25

vasor-dhārā-anupītatvāt tejasā āpyāyitena ca

sa devo 'smad-varāt prīto brahma-lokaṃ hi neṣyati //

evaṃ dattvā varaṃ rājñe sarve tatra divaukasaḥ MBh_12,324.26

evaṃ dattvā varaṃ rājñe sarve tatra diva-okasaḥ

gatāḥ sva-bhavanaṃ devā ṛṣayaś ca tapo-dhanāḥ //

T G1-3.6 Kumbh..ed. ins.:: kratuṃ samāpya piṣṭena !munīnāṃ vacanāt tadā !12324.26822!

gatāḥ svabhavanaṃ devā ṛṣayaś ca tapodhanāḥ // MBh_12,324.26

evaṃ dattvā varaṃ rājñe sarve tatra diva-okasaḥ

gatāḥ sva-bhavanaṃ devā ṛṣayaś ca tapo-dhanāḥ //

T G1-3.6 Kumbh..ed. ins.:: gṛhītvā dakṣiṇāṃ sarve !gatāḥ svān āśramān punaḥ ! vasuṃ vicintya śakraś ca !praviveśā7-marāvatīm ! vasur vivara-gas tatra !vyalīkasya phalād guroḥ !12324.26823!

cakre ca satataṃ pūjāṃ viṣvaksenāya bhārata
japyaṃ jagau ca satataṃ nārāyaṇamukhodgatam // MBh_12,324.27

cakre ca satataṃ pūjāṃ viṣvak-senāya bhārata japyaṃ jagau ca satataṃ nārāyaṇa-mukha-udgatam //

tatrāpi pañcabhir yajñaiḥ pañcakālān ariṃdama
ayajad dhariṃ surapatiṃ bhūmer vivarago_1 'pi san // MBh_12,324.28

tatra api pañcabhir yajñaiḥ pañca-kālān ariṃ-dama ayajad dhariṃ sura-patiṃ bhūmer vivara-go_1 'pi san //

tato 'sya tuṣṭo bhagavān bhaktyā nārāyaṇo hariḥ
ananyabhaktasya satas tatparasya jitātmanaḥ // MBh_12,324.29

tato 'sya tuṣṭo bhagavān bhaktyā nārāyaṇo hariḥ an-anya-bhaktasya satas tat-parasya jita-ātmanaḥ //

varado bhagavān viṣṇuḥ samīpasthaṃ dvijottamam
garutmantaṃ mahāvegam ābabhāṣe smayann iva // MBh_12,324.30

vara-do bhagavān viṣṇuḥ samīpa-sthaṃ dvi-ja-uttamam garutmantaṃ mahā-vegam ābabhāṣe smayann iva //

dvijottama mahābhāga gamyatāṃ vacanān mama
samrāḍ rājā vasur nāma dharmātmā māṃ samāśritaḥ // MBh_12,324.31

dvi-ja-uttama mahā-bhāga gamyatāṃ vacanān mama samrāḍ rājā vasur nāma dharma-ātmā māṃ samāśritaḥ //

brāhmaṇānāṃ prakopena praviṣṭo vasudhātalam
mānitās te tu viprendrās tvaṃ tu gaccha dvijottama // MBh_12,324.32

brāhmaṇānāṃ prakopena praviṣṭo vasu-dhā-talam mānitās te tu vipra-indrās tvaṃ tu gaccha dvi-ja-uttama //

bhūmer vivarasaṃguptaṃ garuḍeha mamājñayā
adhaścaraṃ nṛpa_2-śreṣṭhaṃ khecaraṃ kuru māciram // MBh_12,324.33

bhūmer vivara-saṃguptaṃ garuḍa iha mamā ajñayā adhaś-caraṃ nṛ-pa_2-śreṣṭhaṃ khe-caraṃ kuru mā-ciram //

garutmān atha vikṣipya pakṣau mārutavegavān
viveśa vivaraṃ bhūmer yatrāste vāgyato vasuḥ // MBh_12,324.34

garutmān atha vikṣipya pakṣau māruta-vegavān viveśa vivaraṃ bhūmer yatrā aste vāg-yato vasuḥ //

tata enaṃ samutkṣipya sahasā vinatāsutaḥ MBh_12,324.35

tata enaṃ samutkṣipya sahasā vinatā-sutaḥ

utpapāta nabhas tūrṇaṃ tatra ca enam amuñcata //

G1 ins.:: gṛhītvā taṃ vasuṃ bhaktaṃ !sahasā vasu-dhā-talāt !12324.35824!

utpapāta nabhas tūrṇaṃ tatra cainam amuñcata // MBh_12,324.35

tata enaṃ samutkṣipya sahasā vinatā-sutaḥ

utpapāta nabhas tūrṇaṃ tatra ca enam amuñcata //

tasmin muhūrte saṃjajñe rājoparicaraḥ punaḥ
saśarīro gataś caiva brahmalokaṃ nṛpa_2-uttamaḥ // MBh_12,324.36

tasmin muhūrte saṃjajñe rāja ūpari-caraḥ punaḥ sa-śarīro gataś ca eva brahma-lokaṃ nṛ-pa_2-uttamaḥ //

evaṃ tenāpi kaunteya vāgdoṣād devatājñayā
prāptā gatir ayajvārhā dvijaśāpān mahātmanā // MBh_12,324.37

evaṃ tena api kaunteya vāg-doṣād devatā-ājñayā prāptā gatir a-yajva-arhā dvi-ja-śāpān mahā-ātmanā //

kevalaṃ puruṣas tena sevito harir īśvaraḥ
tataḥ śīghraṃ jahau śāpaṃ brahmalokam avāpa ca // MBh_12,324.38

kevalaṃ puruṣas tena sevito harir īśvaraḥ tataḥ śīghraṃ jahau śāpaṃ brahma-lokam avāpa ca //

etat te sarvam ākhyātaṃ te bhūtā mānavā yathā
nārado 'pi yathā śvetaṃ dvīpaṃ sa gatavān ṛṣiḥ
tat te sarvaṃ pravakṣyāmi śṛṇuṣvaikamanā nṛpa_2 // MBh_12,324.39

etat te sarvam ākhyātaṃ te bhūtā mānavā yathā nārado 'pi yathā śvetaṃ dvīpaṃ sa gatavān ṛṣiḥ tat te sarvaṃ pravakṣyāmi śṛṇuṣva eka-manā nṛ-pa_2 //

bhīṣma uvāca:

prāpya śvetaṃ mahādvīpaṃ nārado bhagavān ṛṣiḥ
dadarśa tān eva narāñ śvetāṃś candraprabhāñ śubhān // MBh_12,325.1

prāpya śvetaṃ mahā-dvīpaṃ nārado bhagavān ṛṣiḥ dadarśa tān eva narāñ śvetāṃś candra-prabhāñ śubhān //

T G3.6 ins.:: an-indriyān an-āhārān !a-niṣyandān su-gandhinaḥ ! baddhā1ñjali-puṭān hṛṣṭāñ !jitaṃ tae iti vādinaḥ ! maho2paniṣadaṃ mantram !adhīyānān svarā1nvitam ! pañco1paniṣadair mantrair !manasā dhyāyataḥ śucīn ! śāśvataṃ brahma paramaṃ !gṛṇānān sūrya-varcasaḥ ! pūjā-parān bali-kṛtaḥ !stuvataḥ parame-ṣṭhinam ! ekā1gra-manaso dāntān !ekāntitvam upāśritān !12325.1825!

pūjayām āsa śirasā manasā taiś ca pūjitaḥ
didṛkṣur japyaparamaḥ sarvakṛcchradharaḥ sthitaḥ // MBh_12,325.2

pūjayām āsa śirasā manasā taiś ca pūjitaḥ didṛkṣur japya-paramaḥ sarva-kṛcchra-dharaḥ sthitaḥ //

bhūtvaikāgramanā vipra ūrdhvabāhur mahāmuniḥ
stotraṃ jagau sa viśvāya nirguṇāya mahātmane // MBh_12,325.3

bhūtva aika-agra-manā vipra ūrdhva-bāhur mahā-muniḥ stotraṃ jagau sa viśvāya nir-guṇāya mahā-ātmane //

nārada uvāca:

namas te devadeva (1)
niṣkriya (2)
nirguṇa (3)
lokasākṣin (4)
kṣetrajña (5)
ananta (6)
puruṣa (7)
mahāpuruṣa (8)
triguṇa (9)
pradhāna (10)
amṛta (11)
vyoma (12)
sanātana (13)
sada-sadvyaktā-vyakta (14)
ṛtadhāman (15)
pūrvādideva (16)
vasuprada (17)
prajāpate (18)
suprajāpate (19)
vanaspate (20)
mahāprajāpate (21)
ūrjaspate (22)
vācaspate (23)
manaspate (24)
jagatpate (25)
divaspate (26)
marutpate (27)
salilapate (28)
pṛthivīpate (29)
dikpate (30)
pūrvanivāsa (31)
brahmapurohita (32)
brahmakāyika (33)
mahākāyika (34)
mahārājika (35)
caturmahārājika (36)
ābhāsura (37)
mahābhāsura (38)
saptamahābhāsura (39)
yāmya (40)
mahāyāmya (41)
saṃjñāsaṃjña (42)
tuṣita (43)
mahātuṣita (44)
pratardana (45)
parinirmita (46)
vaśavartin (47)
aparinirmita (48)
yajña (49)
mahāyajña (50)
yajñasaṃbhava (51)
yajñayone (52)
yajñagarbha (53)
yajñahṛdaya (54)
yajñastuta (55)
yajñabhāgahara (56)
pañcayajñadhara (57)
pañcakālakartṛgate_2 (58)
pañcarātrika (59)
vaikuṇṭha (60)
aparājita (61)
mānasika (62)
paramasvāmin (63)
susnāta (64)
haṃsa (65)
paramahaṃsa (66)
paramayājñika (67)
sāṃkhyayoga (68)
amṛteśaya (69)
hiraṇyeśaya (70)
vedeśaya (71)
kuśeśaya (72)
brahmeśaya (73)
padmeśaya (74)
viśveśvara (75)
tvaṃ jagadanvayaḥ (76)
tvaṃ jagatprakṛtiḥ (77)
tavāgnir āsyam (78)
vaḍavāmukho 'gniḥ (79)
tvam āhutiḥ (80)
tvaṃ sārathiḥ (81)
tvaṃ vaṣaṭkāraḥ (82)
tvam oṃkāraḥ (83)
tvaṃ manaḥ (84)
tvaṃ candramāḥ (85)
tvaṃ cakṣur ādyam (86)
tvaṃ sūryaḥ (87)
tvaṃ diśāṃ gajaḥ (88)
digbhāno (89)
hayaśiraḥ (90)
prathamatrisauparṇa (91)
pañcāgne (92)
triṇāciketa (93)
ṣaḍaṅgavidhāna (94)
prāgjyotiṣa (95)
jyeṣṭhasāmaga (96)
sāmikavratadhara (97)
atharvaśiraḥ (98)
pañcamahākalpa (99)
phenapa_1-ācārya (100)
vālakhilya (101)
vaikhānasa (102)
abhagnayoga (103)
abhagnaparisaṃkhyāna (104)
yugāde (105)
yugamadhya (106)
yuganidhana (107)
ākhaṇḍala (108)
prācīnagarbha (109)
kauśika (110)
puruṣṭuta (111)
puruhūta (112)
viśvarūpa (113)
anantagate_2 (114)
anantabhoga (115)
ananta (116)
anāde (117)
amadhya (118)
avyaktamadhya (119)
avyaktanidhana (120)
vratāvāsa (121)
samudrādhivāsa (122)
yaśovāsa (123)
tapovāsa (124)
lakṣmy-āvāsa (125)
vidyāvāsa (126)
kīrtyāvāsa (127)
śrīvāsa (128)
sarvāvāsa (129)
vāsudeva (130)
sarvacchandaka (131)
harihaya (132)
harimedha (133)
mahāyajñabhāgahara (134)
varaprada (135)
yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara (136)
nivṛttadharmapravacanagate_2 (137)
pravṛttavedakriya (138)
aja (139)
sarvagate_2 (140)
sarvadarśin (141)
agrāhya (142)
acala (143)
mahāvidhūte (144)
māhātmyaśarīra (145)
pavitra (146)
mahāpavitra (147)
hiraṇmaya (148)
bṛhat (149)
apratarkya (150)
avijñeya (151)
brahmāgrya (152)
prajāsargakara (153)
prajānidhanakara (154)
mahāmāyādhara (155)
citraśikhaṇḍin (156)
varaprada (157)
puroḍāśabhāgahara (158)
gatādhvan (159)
chinnatṛṣṇa (160)
chinnasaṃśaya (161)
sarvatonivṛtta (162)
brāhmaṇarūpa (163)
brāhmaṇapriya (164)
viśvamūrte (165)
mahāmūrte (166)
bāndhava (167)
bhaktavatsala (168)
brahmaṇyadeva (169)
bhakto 'haṃ tvāṃ didṛkṣuḥ (170)
ekāntadarśanāya namo namaḥ (171) MBh_12,325.4

namas te deva-deva (1) niṣ-kriya (2) nir-guṇa (3) loka-sa-akṣin (4) kṣetra-jña (5) an-anta (6) puruṣa (7) mahā-puruṣa (8) tri-guṇa (9) pradhāna (10) a-mṛta (11) vyoma (12) sanātana (13) sad-a-sad-vyakta-a-vyakta (14) ṛta-dhāman (15) pūrva-ādi-deva (16) vasu-prada (17) prajā-pate (18) su-prajā-pate (19) vanas-pate (20) mahā-prajā-pate (21) ūrjas-pate (22) vācas-pate (23) manas-pate (24) jagat-pate (25) divas-pate (26) marut-pate (27) salila-pate (28) pṛthivī-pate (29) dik-pate (30) pūrva-nivāsa (31) brahma-puro-hita (32) brahma-kāyika (33) mahā-kāyika (34) mahā-rājika (35) catur-mahā-rājika (36) ābhā-sura (37) mahā-ābhā-sura (38) sapta-mahā-ābhā-sura (39) yāmya (40) mahā-yāmya (41) saṃjñā-saṃjña (42) tuṣita (43) mahā-tuṣita (44) pratardana (45) parinirmita (46) vaśa-vartin (47) a-parinirmita (48) yajña (49) mahā-yajña (50) yajña-saṃbhava (51) yajña-yone (52) yajña-garbha (53) yajña-hṛdaya (54) yajña-stuta (55) yajña-bhāga-hara (56) pañca-yajña-dhara (57) pañca-kāla-kartṛ-gate_2 (58) pañca-rātrika (59) vaikuṇṭha (60) a-parājita (61) mānasika (62) parama-svāmin (63) su-snāta (64) haṃsa (65) parama-haṃsa (66) parama-yājñika (67) sāṃkhya-yoga (68) a-mṛte-śaya (69) hiraṇye-śaya (70) vede-śaya (71) kuśe-śaya (72) brahme-śaya (73) padme-śaya (74) viśva-īśvara (75) tvaṃ jagad-anvayaḥ (76) tvaṃ jagat-prakṛtiḥ (77) tava agnir āsyam (78) vaḍavā-mukho 'gniḥ (79) tvam āhutiḥ (80) tvaṃ sārathiḥ (81) tvaṃ vaṣaṭ-kāraḥ (82) tvam oṃ-kāraḥ (83) tvaṃ manaḥ (84) tvaṃ candra-māḥ (85) tvaṃ cakṣur ādyam (86) tvaṃ sūryaḥ (87) tvaṃ diśāṃ gajaḥ (88) dig-bhāno (89) haya-śiraḥ (90) prathama-tri-sauparṇa (91) pañca-agne (92) tri-ṇāciketa (93) ṣaḍ-aṅga-vidhāna (94) prāg-jyotiṣa (95) jyeṣṭha-sāma-ga (96) sāmika-vrata-dhara (97) atharva-śiraḥ (98) pañca-mahā-kalpa (99) phena-pa_1-ācārya (100) vālakhilya (101) vaikhānasa (102) a-bhagna-yoga (103) a-bhagna-parisaṃkhyāna (104) yuga-āde (105) yuga-madhya (106) yuga-nidhana (107) ākhaṇḍala (108) prācīna-garbha (109) kauśika (110) puru-ṣṭuta (111) puru-hūta (112) viśva-rūpa (113) an-anta-gate_2 (114) an-anta-bhoga (115) an-anta (116) an-āde (117) a-madhya (118) a-vyakta-madhya (119) a-vyakta-nidhana (120) vrata-āvāsa (121) samudra-adhivāsa (122) yaśo-vāsa (123) tapo-vāsa (124) lakṣmy--āvāsa (125) vidyā-āvāsa (126) kīrty-āvāsa (127) śrī-vāsa (128) sarva-āvāsa (129) vāsudeva (130) sarva-cchandaka (131) hari-haya (132) hari-medha (133) mahā-yajña-bhāga-hara (134) vara-prada (135) yama-niyama-mahā-niyama-kṛcchra-ati-kṛcchra-mahā-kṛcchra-sarva-kṛcchra-niyama-dhara (136) nivṛtta-dharma-pravacana-gate_2 (137) pravṛtta-veda-kriya (138) a-ja (139) sarva-gate_2 (140) sarva-darśin (141) a-grāhya (142) a-cala (143) mahā-vidhūte (144) māhātmya-śarīra (145) pavitra (146) mahā-pavitra (147) hiraṇmaya (148) bṛhat (149) a-pratarkya (150) a-vijñeya (151) brahma-agrya (152) prajā-sarga-kara (153) prajā-nidhana-kara (154) mahā-māyā-dhara (155) citra-śikhaṇḍin (156) vara-prada (157) puro-ḍāśa-bhāga-hara (158) gata-adhvan (159) chinna-tṛṣṇa (160) chinna-saṃśaya (161) sarvato-nivṛtta (162) brāhmaṇa-rūpa (163) brāhmaṇa-priya (164) viśva-mūrte (165) mahā-mūrte (166) bāndhava (167) bhakta-vatsala (168) brahmaṇya-deva (169) bhakto 'haṃ tvāṃ didṛkṣuḥ (170) eka-anta-darśanāya namo namaḥ (171)

bhīṣma uvāca:

evaṃ stutaḥ sa bhagavān guhyais tathyaiś ca nāmabhiḥ
taṃ muniṃ darśayām āsa nāradaṃ viśvarūpadhṛk // MBh_12,326.1

evaṃ stutaḥ sa bhagavān guhyais tathyaiś ca nāmabhiḥ taṃ muniṃ darśayām āsa nāradaṃ viśva-rūpa-dhṛk //

kiṃcic candraviśuddhātmā kiṃcic candrād viśeṣavān
kṛśānuvarṇaḥ kiṃcic ca kiṃcid dhiṣṇyākṛtiḥ prabhuḥ // MBh_12,326.2

kiṃ-cic candra-viśuddha-ātmā kiṃ-cic candrād viśeṣavān kṛśānu-varṇaḥ kiṃ-cic ca kiṃ-cid dhiṣṇya-ākṛtiḥ prabhuḥ //

śukapatravarṇaḥ kiṃcic ca kiṃcit sphaṭikasaprabhaḥ
nīlāñjanacayaprakhyo jātarūpaprabhaḥ kvacit // MBh_12,326.3

śuka-patra-varṇaḥ kiṃ-cic ca kiṃ-cit sphaṭika-sa-prabhaḥ nīla-añjana-caya-prakhyo jāta-rūpa-prabhaḥ kva-cit //

pravālāṅkuravarṇaś ca śvetavarṇaḥ kvacid babhau
kvacit suvarṇavarṇābho vaiḍūryasadṛśaḥ kvacit // MBh_12,326.4

pravāla-aṅkura-varṇaś ca śveta-varṇaḥ kva-cid babhau kva-cit su-varṇa-varṇa-ābho vaiḍūrya-sa-dṛśaḥ kva-cit //

nīlavaiḍūryasadṛśa indranīlanibhaḥ kvacit
mayūragrīvāvarṇābho muktāhāranibhaḥ kvacit // MBh_12,326.5

nīla-vaiḍūrya-sa-dṛśa indra-nīla-nibhaḥ kva-cit mayūra-grīvā-varṇa-ābho muktā-hāra-nibhaḥ kva-cit //

etān varṇān bahuvidhān rūpe bibhrat sanātanaḥ
sahasranayanaḥ śrīmāñ śataśīrṣaḥ sahasrapāt // MBh_12,326.6

etān varṇān bahu-vidhān rūpe bibhrat sanātanaḥ sahasra-nayanaḥ śrīmāñ śata-śīrṣaḥ sahasra-pāt //

sahasrodarabāhuś ca avyakta iti ca kvacit
oṃkāram udgiran vaktrāt sāvitrīṃ ca tadanvayām // MBh_12,326.7

sahasra-udara-bāhuś ca a-vyakta iti ca kva-cit oṃ-kāram udgiran vaktrāt sāvitrīṃ ca tad-anvayām //

śeṣebhyaś caiva vaktrebhyaś caturvedodgataṃ vasu MBh_12,326.8

śeṣebhyaś ca eva vaktrebhyaś catur-veda-udgataṃ vasu

āraṇyakaṃ jagau devo harir nārāyaṇo vaśī //

B9 subst.:: udgiraṃś caturo vedāñ !śeṣān vasu-dhā2dhipa !12326.8826!

āraṇyakaṃ jagau devo harir nārāyaṇo vaśī // MBh_12,326.8

śeṣebhyaś ca eva vaktrebhyaś catur-veda-udgataṃ vasu

āraṇyakaṃ jagau devo harir nārāyaṇo vaśī //

vedīṃ kamaṇḍaluṃ darbhān maṇirūpān athopalān
ajinaṃ daṇḍakāṣṭhaṃ ca jvalitaṃ ca hutāśanam
dhārayām āsa deveśo hastair yajñapatis tadā // MBh_12,326.9

vedīṃ kamaṇḍaluṃ darbhān maṇi-rūpān atha upalān ajinaṃ daṇḍa-kāṣṭhaṃ ca jvalitaṃ ca huta-aśanam dhārayām āsa deva-īśo hastair yajña-patis tadā //

taṃ prasannaṃ prasannātmā nārado dvijasattamaḥ
vāgyataḥ prayato bhūtvā vavande parameśvaram
tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ // MBh_12,326.10

taṃ prasannaṃ prasanna-ātmā nārado dvi-ja-sattamaḥ vāg-yataḥ prayato bhūtvā vavande parama-īśvaram tam uvāca nataṃ mūrdhnā devānām ādir a-vyayaḥ //

ekataś ca dvitaś caiva tritaś caiva mahar2ṣayaḥ
imaṃ deśam anuprāptā mama darśanalālasāḥ // MBh_12,326.11

ekataś ca dvitaś ca eva tritaś ca eva mahar2ṣayaḥ imaṃ deśam anuprāptā mama darśana-lālasāḥ //

na ca māṃ te dadṛśire na ca drakṣyati kaścana
ṛte hy ekāntikaśreṣṭhāt tvaṃ caivaikāntiko mataḥ // MBh_12,326.12

na ca māṃ te dadṛśire na ca drakṣyati kaś-cana ṛte hy eka-antika-śreṣṭhāt tvaṃ ca eva eka-antiko mataḥ //

mamaitās tanavaḥ śreṣṭhā jātā dharmagṛhe dvija
tās tvaṃ bhajasva satataṃ sādhayasva yathāgatam // MBh_12,326.13

mama etās tanavaḥ śreṣṭhā jātā dharma-gṛhe dvi-ja tās tvaṃ bhajasva satataṃ sādhayasva yathā-gatam //

vṛṇīṣva ca varaṃ vipra mattas tvaṃ yam ihecchasi
prasanno 'haṃ tavādyeha viśvamūrtir ihā-vyayaḥ // MBh_12,326.14

vṛṇīṣva ca varaṃ vipra mattas tvaṃ yam iha icchasi prasanno 'haṃ tava adya iha viśva-mūrtir iha a-vyayaḥ //

nārada uvāca:

adya me tapaso deva yamasya niyamasya ca
sadyaḥ phalam avāptaṃ vai dṛṣṭo yad bhagavān mayā // MBh_12,326.15

adya me tapaso deva yamasya niyamasya ca sadyaḥ phalam avāptaṃ vai dṛṣṭo yad bhagavān mayā //

vara eṣa mamātyantaṃ dṛṣṭas tvaṃ yat sanātanaḥ
bhagavān viśvadṛk siṃhaḥ sarvamūrtir mahāprabhuḥ // MBh_12,326.16

vara eṣa mama aty-antaṃ dṛṣṭas tvaṃ yat sanātanaḥ bhagavān viśva-dṛk siṃhaḥ sarva-mūrtir mahā-prabhuḥ //

bhīṣma uvāca:

evaṃ saṃdarśayitvā tu nāradaṃ parameṣṭhijam
uvāca vacanaṃ bhūyo gaccha nārada māciram MBh_12,326.17

evaṃ saṃdarśayitvā tu nāradaṃ parame-ṣṭhi-jam uvāca vacanaṃ bhūyo gaccha nārada mā-ciram

ime hy anindriyāhārā madbhaktāś candravarcasaḥ
ekāgrāś cintayeyur māṃ naiṣāṃ vighno bhaved iti // MBh_12,326.18

ime hy an-indriya-āhārā mad-bhaktāś candra-varcasaḥ eka-agrāś cintayeyur māṃ na eṣāṃ vighno bhaved iti //

siddhāś caite mahābhāgāḥ purā hy ekāntino 'bhavan
tamorajovinirmuktā māṃ pravekṣyanty asaṃśayam // MBh_12,326.19

siddhāś ca ete mahā-bhāgāḥ purā hy eka-antino 'bhavan tamo-rajo-vinirmuktā māṃ pravekṣyanty a-saṃśayam //

na dṛśyaś cakṣuṣā yo 'sau na spṛśyaḥ sparśanena ca
na ghreyaś caiva gandhena rasena ca vivarjitaḥ // MBh_12,326.20

na dṛśyaś cakṣuṣā yo 'sau na spṛśyaḥ sparśanena ca na ghreyaś ca eva gandhena rasena ca vivarjitaḥ //

sattvaṃ rajas tamaś caiva na guṇās taṃ bhajanti vai
yaś ca sarvagataḥ sākṣī lokasyātmeti kathyate // MBh_12,326.21

sattvaṃ rajas tamaś ca eva na guṇās taṃ bhajanti vai yaś ca sarva-gataḥ sa-akṣī lokasyā atma īti kathyate //

bhūtagrāmaśarīreṣu naśyatsu na vinaśyati
ajo nityaḥ śāśvataś ca nirguṇo niṣkalas tathā // MBh_12,326.22

bhūta-grāma-śarīreṣu naśyatsu na vinaśyati a-jo nityaḥ śāśvataś ca nir-guṇo niṣ-kalas tathā //

dvir dvādaśebhyas tattvebhyaḥ khyāto yaḥ pañcaviṃśakaḥ
puruṣo niṣkriyaś caiva jñānadṛśyaś ca kathyate // MBh_12,326.23

dvir dvā-daśebhyas tattvebhyaḥ khyāto yaḥ pañca-viṃśakaḥ puruṣo niṣ-kriyaś ca eva jñāna-dṛśyaś ca kathyate //

yaṃ praviśya bhavantīha muktā vai dvijasattama
sa vāsudevo vijñeyaḥ paramātmā sanātanaḥ // MBh_12,326.24

yaṃ praviśya bhavanti iha muktā vai dvi-ja-sattama sa vāsudevo vijñeyaḥ parama-ātmā sanātanaḥ //

paśya devasya māhātmyaṃ mahimānaṃ ca nārada MBh_12,326.25

paśya devasya māhātmyaṃ mahimānaṃ ca nārada

śubha-a-śubhaiḥ karmabhir yo na lipyati kadā-cana //

K6 B9 Da3..a4 Dn4 ins.:: na vidur munayaś cai7va !yāthārthyaṃ muni-puṃ-gava !12326.25827!

śubhā-śubhaiḥ karmabhir yo na lipyati kadācana // MBh_12,326.25

paśya devasya māhātmyaṃ mahimānaṃ ca nārada

śubha-a-śubhaiḥ karmabhir yo na lipyati kadā-cana //

sattvaṃ rajas tamaś caiva guṇān etān pracakṣate
ete sarvaśarīreṣu tiṣṭhanti vicaranti ca // MBh_12,326.26

sattvaṃ rajas tamaś ca eva guṇān etān pracakṣate ete sarva-śarīreṣu tiṣṭhanti vicaranti ca //

etān guṇāṃs tu kṣetrajño bhuṅkte naibhiḥ sa bhujyate MBh_12,326.27

etān guṇāṃs tu kṣetra-jño bhuṅkte na ebhiḥ sa bhujyate

nir-guṇo guṇa-bhuk ca eva guṇa-sraṣṭā guṇa-adhikaḥ //

K1.7 Da3..a4 D4.5.7.9 T G1-3.6 M1.5-7 ins.:: paśya jīvasya māhātmyaṃ !ya evaṃ guṇa-bhojakaḥ ! īṣal-laghu-parikrānto !na guṇās tasya bhojakāḥ !12326.27828! K7 D4.9 cont.:: sarva-sthaḥ sarva-go viśvaṃ !guṇa-bhuṅ nir-guṇo 'pi ca ! bhojyo 'haṃ bhojako bhoktā !paktā9haṃ jaṭhare 'nalaḥ ! bhūta-grāmam imaṃ kṛtsnaṃ !pṛthak-karma pṛthaṅ-mukham ! prakṛti-stho 'vatiṣṭhāmi !na ca tiṣṭhāmi mūrtimān ! prāṇā1pāna-pravāreṇa !śarīraṃ prāpya dhiṣṭhitaḥ ! aham eva hi jantūnāṃ !nimeṣo1nmeṣa-kṛd dvi-ja ! māṃ tu jānīhi viprar1ṣe !puruṣaṃ sarva-gaṃ prabhum !12326.27829!

nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ // MBh_12,326.27

etān guṇāṃs tu kṣetra-jño bhuṅkte na ebhiḥ sa bhujyate

nir-guṇo guṇa-bhuk ca eva guṇa-sraṣṭā guṇa-adhikaḥ //

jagatpratiṣṭhā devar1ṣe pṛthivy apsu pralīyate
jyotiṣy āpaḥ pralīyante jyotir vāyau pralīyate // MBh_12,326.28

jagat-pratiṣṭhā devar1ṣe pṛthivy- apsu pralīyate jyotiṣy āpaḥ pralīyante jyotir vāyau pralīyate //

khe vāyuḥ pralayaṃ yāti manasy ākāśam eva ca MBh_12,326.29

khe vāyuḥ pralayaṃ yāti manasy ākāśam eva ca

mano hi paramaṃ bhūtaṃ tad a-vyakte pralīyate //

K7 D4.9 T G2.3.6 ins.:: kālo hi paramaṃ bhūtaṃ !manasy eṣa pralīyate !12326.29830!

mano hi paramaṃ bhūtaṃ tad avyakte pralīyate // MBh_12,326.29

khe vāyuḥ pralayaṃ yāti manasy ākāśam eva ca

mano hi paramaṃ bhūtaṃ tad a-vyakte pralīyate //

avyaktaṃ puruṣe brahman niṣkriye saṃpralīyate
nāsti tasmāt parataraṃ puruṣād vai sanātanāt // MBh_12,326.30

a-vyaktaṃ puruṣe brahman niṣ-kriye saṃpralīyate na asti tasmāt parataraṃ puruṣād vai sanātanāt //

K1.2.4.7 Da3..a4 D4.5.7.9 T G1.3.6 M1.5-7 ins.:: māṃ tu jānīhi brahmar1ṣe !puruṣaṃ sarva-gaṃ prabhum !12326.30831!

nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam
ṛte tam ekaṃ puruṣaṃ vāsudevaṃ sanātanam
sarvabhūtātmabhūto hi vāsudevo mahābalaḥ // MBh_12,326.31

nityaṃ hi na asti jagati bhūtaṃ sthāvara-jaṅgamam ṛte tam ekaṃ puruṣaṃ vāsudevaṃ sanātanam sarva-bhūta-ātma-bhūto hi vāsudevo mahā-balaḥ //

pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
te sametā mahātmānaḥ śarīram iti saṃjñitam // MBh_12,326.32

pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam te sametā mahā-ātmānaḥ śarīram iti saṃjñitam //

tadāviśati yo brahmann adṛśyo laghuvikramaḥ
utpanna eva bhavati śarīraṃ ceṣṭayan prabhuḥ // MBh_12,326.33

tadā āviśati yo brahmann a-dṛśyo laghu-vikramaḥ utpanna eva bhavati śarīraṃ ceṣṭayan prabhuḥ //

na vinā dhātusaṃghātaṃ śarīraṃ bhavati kvacit
na ca jīvaṃ vinā brahman dhātavaś ceṣṭayanty uta // MBh_12,326.34

na vinā dhātu-saṃghātaṃ śarīraṃ bhavati kva-cit na ca jīvaṃ vinā brahman dhātavaś ceṣṭayanty uta //

K1.2.4.7 Da3..a4 D4.5.7.9 T G1-3.6 M1.5-7 ins.:: pṛthag-bhūtāś ca te nityaṃ !kṣetra-jñaḥ pṛthag eva ca ! sattvaṃ rajas tamaś cai7va !na guṇās tasya bhojakāḥ ! ete pañcasu bhūteṣu !śarīra-stheṣu kalpitāḥ !12326.34832!

sa jīvaḥ parisaṃkhyātaḥ śeṣaḥ saṃkarṣaṇaḥ prabhuḥ
tasmāt sanatkumāratvaṃ yo labheta svakarmaṇā // MBh_12,326.35

sa jīvaḥ parisaṃkhyātaḥ śeṣaḥ saṃkarṣaṇaḥ prabhuḥ tasmāt sanat-kumāratvaṃ yo labheta sva-karmaṇā //

yasmiṃś ca sarvabhūtāni pralayaṃ yānti saṃkṣaye
sa manaḥ sarvabhūtānāṃ pradyumnaḥ paripaṭhyate // MBh_12,326.36

yasmiṃś ca sarva-bhūtāni pralayaṃ yānti saṃkṣaye sa manaḥ sarva-bhūtānāṃ pradyumnaḥ paripaṭhyate //

tasmāt prasūto yaḥ kartā kāryaṃ kāraṇam eva ca
yasmāt sarvaṃ prabhavati jagat sthāvarajaṅgamam
so 'niruddhaḥ sa īśāno vyaktiḥ sā sarvakarmasu // MBh_12,326.37

tasmāt prasūto yaḥ kartā kāryaṃ kāraṇam eva ca yasmāt sarvaṃ prabhavati jagat sthāvara-jaṅgamam so '-niruddhaḥ sa īśāno vyaktiḥ sā sarva-karmasu //

yo vāsudevo bhagavān kṣetrajño nirguṇātmakaḥ
jñeyaḥ sa eva bhagavāñ jīvaḥ saṃkarṣaṇaḥ prabhuḥ // MBh_12,326.38

yo vāsudevo bhagavān kṣetra-jño nir-guṇa-ātmakaḥ jñeyaḥ sa eva bhagavāñ jīvaḥ saṃkarṣaṇaḥ prabhuḥ //

saṃkarṣaṇāc ca pradyumno manobhūtaḥ sa ucyate
pradyumnād yo 'niruddhas tu so 'haṃkāro maheśvaraḥ // MBh_12,326.39

saṃkarṣaṇāc ca pradyumno mano-bhūtaḥ sa ucyate pradyumnād yo '-niruddhas tu so 'haṃ-kāro mahā-īśvaraḥ //

mattaḥ sarvaṃ saṃbhavati jagat sthāvarajaṅgamam
akṣaraṃ ca kṣaraṃ caiva sac cā-sac caiva nārada // MBh_12,326.40

mattaḥ sarvaṃ saṃbhavati jagat sthāvara-jaṅgamam a-kṣaraṃ ca kṣaraṃ ca eva sac ca a-sac ca eva nārada //

māṃ praviśya bhavantīha muktā bhaktās tu ye mama
ahaṃ hi puruṣo jñeyo niṣkriyaḥ pañcaviṃśakaḥ // MBh_12,326.41

māṃ praviśya bhavanti iha muktā bhaktās tu ye mama ahaṃ hi puruṣo jñeyo niṣ-kriyaḥ pañca-viṃśakaḥ //

nirguṇo niṣkalaś caiva nirdvaṃdvo niṣparigrahaḥ
etat tvayā na vijñeyaṃ rūpavān iti dṛśyate
icchan muhūrtān naśyeyam īśo 'haṃ jagato guruḥ // MBh_12,326.42

nir-guṇo niṣ-kalaś ca eva nir-dvaṃdvo niṣ-parigrahaḥ etat tvayā na vijñeyaṃ rūpavān iti dṛśyate icchan muhūrtān naśyeyam īśo 'haṃ jagato guruḥ //

māyā hy eṣā mayā sṛṣṭā yan māṃ paśyasi nārada
sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi
mayaitat kathitaṃ samyak tava mūrticatuṣṭayam // MBh_12,326.43

māyā hy eṣā mayā sṛṣṭā yan māṃ paśyasi nārada sarva-bhūta-guṇair yuktaṃ na evaṃ tvaṃ jñātum arhasi maya aitat kathitaṃ samyak tava mūrti-catuṣṭayam //

siddhā hy ete mahābhāgā narā hy ekāntino 'bhavan
tamorajobhyāṃ nirmuktāḥ pravekṣyanti ca māṃ mune // MBh_12,326.44

siddhā hy ete mahā-bhāgā narā hy eka-antino 'bhavan tamo-rajobhyāṃ nirmuktāḥ pravekṣyanti ca māṃ mune //

ahaṃ kartā ca kāryaṃ ca kāraṇaṃ cāpi nārada
ahaṃ hi jīvasaṃjño vai mayi jīvaḥ samāhitaḥ
maivaṃ te buddhir atrābhūd dṛṣṭo jīvo mayeti ca // MBh_12,326.45

ahaṃ kartā ca kāryaṃ ca kāraṇaṃ ca api nārada ahaṃ hi jīva-saṃjño vai mayi jīvaḥ samāhitaḥ ma aivaṃ te buddhir atra abhūd dṛṣṭo jīvo maya īti ca //

ahaṃ sarvatrago_1 brahman bhūtagrāmāntarātmakaḥ
bhūtagrāmaśarīreṣu naśyatsu na naśāmy aham // MBh_12,326.46

ahaṃ sarvatra-go_1 brahman bhūta-grāma-antar-ātmakaḥ bhūta-grāma-śarīreṣu naśyatsu na naśāmy aham //

hiraṇyagarbho lokādiś caturvaktro niruktagaḥ_1
brahmā sanātano devo mama bahvarthacintakaḥ // MBh_12,326.47

hiraṇya-garbho loka-ādiś catur-vaktro nirukta-gaḥ_1 brahmā sanātano devo mama bahv-artha-cintakaḥ //

K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.7.8 ins.:: lalāṭāc cai7va me rudro !devaḥ krodhād viniḥsṛtaḥ !12326.47833!

paśyaikādaśa me rudrān dakṣiṇaṃ pārśvam āsthitān
dvādaśaiva tathādityān vāmaṃ pārśvaṃ samāsthitān // MBh_12,326.48

paśya ekā-daśa me rudrān dakṣiṇaṃ pārśvam āsthitān dvā-daśa eva tathā ādityān vāmaṃ pārśvaṃ samāsthitān //

agrataś caiva me paśya vasūn aṣṭau surottamān
nāsatyaṃ caiva dasraṃ ca bhiṣajau paśya pṛṣṭhataḥ // MBh_12,326.49

agrataś ca eva me paśya vasūn aṣṭau sura-uttamān nāsatyaṃ ca eva dasraṃ ca bhiṣajau paśya pṛṣṭhataḥ //

sarvān prajāpatīn paśya paśya sapta ṛṣīn api
vedān yajñāṃś ca śataśaḥ paśyā-mṛtam athauṣadhīḥ // MBh_12,326.50

sarvān prajā-patīn paśya paśya sapta ṛṣīn api vedān yajñāṃś ca śataśaḥ paśya a-mṛtam atha oṣadhīḥ //

tapāṃsi niyamāṃś caiva yamān api pṛthagvidhān
tathāṣṭaguṇam aiśvaryam ekasthaṃ paśya mūrtimat // MBh_12,326.51

tapāṃsi niyamāṃś ca eva yamān api pṛthag-vidhān tatha āṣṭa-guṇam aiśvaryam eka-sthaṃ paśya mūrtimat //

śriyaṃ lakṣmīṃ ca kīrtiṃ ca pṛthivīṃ ca kakudminīm
vedānāṃ mātaraṃ paśya matsthāṃ devīṃ sarasvatīm // MBh_12,326.52

śriyaṃ lakṣmīṃ ca kīrtiṃ ca pṛthivīṃ ca kakudminīm vedānāṃ mātaraṃ paśya mat-sthāṃ devīṃ sarasvatīm //

dhruvaṃ ca jyotiṣāṃ śreṣṭhaṃ paśya nārada khecaram
ambhodharān samudrāṃś ca sarāṃsi saritas tathā // MBh_12,326.53

dhruvaṃ ca jyotiṣāṃ śreṣṭhaṃ paśya nārada khe-caram ambho-dharān samudrāṃś ca sarāṃsi saritas tathā //

mūrtimantaḥ pitṛgaṇāṃś caturaḥ paśya sattama
trīṃś caivemān guṇān paśya matsthān mūrtivivarjitān // MBh_12,326.54

mūrtimantaḥ pitṛ-gaṇāṃś caturaḥ paśya sattama trīṃś ca eva imān guṇān paśya mat-sthān mūrti-vivarjitān //

devakāryād api mune pitṛkāryaṃ viśiṣyate
devānāṃ ca pitṝṇāṃ ca pitā hy eko 'ham āditaḥ // MBh_12,326.55

deva-kāryād api mune pitṛ-kāryaṃ viśiṣyate devānāṃ ca pitṝṇāṃ ca pitā hy eko 'ham āditaḥ //

ahaṃ hayaśiro bhūtvā samudre paścimottare
pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam // MBh_12,326.56

ahaṃ haya-śiro bhūtvā samudre paścima-uttare pibāmi su-hutaṃ havyaṃ kavyaṃ ca śraddhaya ānvitam //

mayā sṛṣṭaḥ purā brahmā madyajñam ayajat svayam
tatas tasmai varān prīto dadāv aham anuttamān // MBh_12,326.57

mayā sṛṣṭaḥ purā brahmā mad-yajñam ayajat svayam tatas tasmai varān prīto dadāv aham an-uttamān //

matputratvaṃ ca kalpādau lokādhyakṣatvam eva ca
ahaṃkārakṛtaṃ caiva nāma paryāyavācakam // MBh_12,326.58

mat-putratvaṃ ca kalpa-ādau loka-adhyakṣatvam eva ca ahaṃ-kāra-kṛtaṃ ca eva nāma paryāya-vācakam //

tvayā kṛtāṃ ca maryādāṃ nātikrāmyati kaścana
tvaṃ caiva varado brahman varepsūnāṃ bhaviṣyasi // MBh_12,326.59

tvayā kṛtāṃ ca maryādāṃ na atikrāmyati kaś-cana tvaṃ ca eva vara-do brahman vara-īpsūnāṃ bhaviṣyasi //

surāsuragaṇānāṃ ca ṛṣīṇāṃ ca tapodhana
pitṝṇāṃ ca mahābhāga satataṃ saṃśitavrata
vividhānāṃ ca bhūtānāṃ tvam upāsyo bhaviṣyasi // MBh_12,326.60

sura-asura-gaṇānāṃ ca ṛṣīṇāṃ ca tapo-dhana pitṝṇāṃ ca mahā-bhāga satataṃ saṃśita-vrata vi-vidhānāṃ ca bhūtānāṃ tvam upāsyo bhaviṣyasi //

prādurbhāvagataś cāhaṃ surakāryeṣu nityadā
anuśāsyas tvayā brahman niyojyaś ca suto yathā // MBh_12,326.61

prādur-bhāva-gataś ca ahaṃ sura-kāryeṣu nityadā anuśāsyas tvayā brahman niyojyaś ca suto yathā //

etāṃś cānyāṃś ca rucirān brahmaṇe 'mitatejase MBh_12,326.62

etāṃś ca anyāṃś ca rucirān brahmaṇe '-mita-tejase

ahaṃ dattvā varān prīto nivṛtti-paramo 'bhavam //

G1 Kumbh..ed. ins.:: evaṃ rudrāya manave !indrāyā7-mita-tejase !12326.62834!

ahaṃ dattvā varān prīto nivṛttiparamo 'bhavam // MBh_12,326.62

etāṃś ca anyāṃś ca rucirān brahmaṇe '-mita-tejase

ahaṃ dattvā varān prīto nivṛtti-paramo 'bhavam //

nirvāṇaṃ sarvadharmāṇāṃ nivṛttiḥ paramā smṛtā
tasmān nivṛttim āpannaś caret sarvāṅganirvṛtaḥ // MBh_12,326.63

nirvāṇaṃ sarva-dharmāṇāṃ nivṛttiḥ paramā smṛtā tasmān nivṛttim āpannaś caret sarva-aṅga-nirvṛtaḥ //

vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam
kapilaṃ prāhur ācāryāḥ sāṃkhyaniścitaniścayāḥ // MBh_12,326.64

vidyā-sahāyavantaṃ mām āditya-sthaṃ sanātanam kapilaṃ prāhur ācāryāḥ sāṃkhya-niścita-niścayāḥ //

hiraṇyagarbho bhagavān eṣa chandasi suṣṭutaḥ
so 'haṃ yogagatir brahman yogaśāstreṣu śabditaḥ // MBh_12,326.65

hiraṇya-garbho bhagavān eṣa chandasi su-ṣṭutaḥ so 'haṃ yoga-gatir brahman yoga-śāstreṣu śabditaḥ //

eṣo 'haṃ vyaktim āgamya tiṣṭhāmi divi śāśvataḥ
tato yugasahasrānte saṃhariṣye jagat punaḥ
kṛtvātmasthāni bhūtāni sthāvarāṇi carāṇi ca // MBh_12,326.66

eṣo 'haṃ vyaktim āgamya tiṣṭhāmi divi śāśvataḥ tato yuga-sahasra-ante saṃhariṣye jagat punaḥ kṛtvā ātma-sthāni bhūtāni sthāvarāṇi carāṇi ca //

ekākī vidyayā sārdhaṃ vihariṣye dvijottama
tato bhūyo jagat sarvaṃ kariṣyāmīha vidyayā // MBh_12,326.67

ekākī vidyayā sa-ardhaṃ vihariṣye dvi-ja-uttama tato bhūyo jagat sarvaṃ kariṣyāmi iha vidyayā //

asmanmūrtiś caturthī yā sāsṛjac cheṣam avyayam
sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so 'py ajījanat // MBh_12,326.68

asman-mūrtiś caturthī yā sa āsṛjac cheṣam a-vyayam sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so 'py ajījanat //

pradyumnād aniruddho 'haṃ sargo mama punaḥ punaḥ
aniruddhāt tathā brahmā tatrādikamalodbhavaḥ // MBh_12,326.69

pradyumnād a-niruddho 'haṃ sargo mama punaḥ punaḥ a-niruddhāt tathā brahmā tatrā adi-kamala-udbhavaḥ //

brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca
etāṃ sṛṣṭiṃ vijānīhi kalpādiṣu punaḥ punaḥ // MBh_12,326.70

brahmaṇaḥ sarva-bhūtāni carāṇi sthāvarāṇi ca etāṃ sṛṣṭiṃ vijānīhi kalpa-ādiṣu punaḥ punaḥ //

yathā sūryasya gaganād udayāstamayāv iha
naṣṭau punar balāt kālae ānayaty amitadyutiḥ MBh_12,326.71

yathā sūryasya gaganād udaya-astamayāv iha naṣṭau punar balāt kālae ānayaty a-mita-dyutiḥ

tathā balād ahaṃ pṛthvīṃ sarva-bhūta-hitāya vai //

Ds2 D7 T G1-3.6 Kumbh..ed. ins.:: bhīṣmaḥ: nāradas tv atha papraccha !bhagavantaṃ janā1rdanam ! keṣu keṣu ca bhāveṣu !draṣṭavyo 'si mayā prabho ! śrī-bhagavān uvāca: śṛṇu nārada tattvena !prādur-bhāvān mahā-mune ! matsyaḥ kūrmo varāhaś ca !nārasiṃho 'tha vāmanaḥ ! rāmo rāmaś ca rāmaś ca !kṛṣṇaḥ kalkī ca te daśa ! pūrvaṃ mīno bhaviṣyāmi !sthāpayiṣyām ahaṃ prajāḥ ! lokān vedān dhariṣyāmi !majjamānān mahā2rṇave ! dvitīyaṃ kūrma-rūpaṃ me !hema-kūṭa-nibhaṃ smṛtam ! mandaraṃ dhārayiṣyāmi !a-mṛtā1rthaṃ dvi-jo1ttama ! magnāṃ mahā2rṇave ghore !bhārā3krāntām imāṃ punaḥ !12326.71835!

tathā balād ahaṃ pṛthvīṃ sarvabhūtahitāya vai // MBh_12,326.71

yathā sūryasya gaganād udaya-astamayāv iha naṣṭau punar balāt kālae ānayaty a-mita-dyutiḥ

tathā balād ahaṃ pṛthvīṃ sarva-bhūta-hitāya vai //

sattvair ākrāntasarvāṅgāṃ naṣṭāṃ sāgaramekhalām
ānayiṣyāmi svaṃ sthānaṃ vārāhaṃ rūpam āsthitaḥ // MBh_12,326.72

sattvair ākrānta-sarva-aṅgāṃ naṣṭāṃ sāgara-mekhalām ānayiṣyāmi svaṃ sthānaṃ vārāhaṃ rūpam āsthitaḥ //

hiraṇyākṣaṃ haniṣyāmi daiteyaṃ balagarvitam
nārasiṃhaṃ vapuḥ kṛtvā hiraṇyakaśipuṃ punaḥ
surakārye haniṣyāmi yajñaghnaṃ ditinandanam // MBh_12,326.73

hiraṇya-akṣaṃ haniṣyāmi daiteyaṃ bala-garvitam nārasiṃhaṃ vapuḥ kṛtvā hiraṇya-kaśipuṃ punaḥ sura-kārye haniṣyāmi yajña-ghnaṃ diti-nandanam //

virocanasya balavān baliḥ putro mahāsuraḥ MBh_12,326.74

virocanasya balavān baliḥ putro mahā-asuraḥ

bhaviṣyati sa śakraṃ ca sva-rājyāc cyāvayiṣyati //

K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 ins.:: a-vadhyaḥ sarva-lokānāṃ !sa-devā1sura-rakṣasām !12326.74836!

bhaviṣyati sa śakraṃ ca svarājyāc cyāvayiṣyati // MBh_12,326.74

virocanasya balavān baliḥ putro mahā-asuraḥ

bhaviṣyati sa śakraṃ ca sva-rājyāc cyāvayiṣyati //

trailokye 'pahṛte tena vimukhe ca śacīpatau
adityāṃ dvādaśaḥ putraḥ saṃbhaviṣyāmi kaśyapāt // MBh_12,326.75

trailokye 'pahṛte tena vi-mukhe ca śacī-patau adityāṃ dvā-daśaḥ putraḥ saṃbhaviṣyāmi kaśyapāt //

D7 T G1-3.6 Kumbh..ed. Cv ins.:: jaṭī gatvā yajña-sadaḥ !stūyamāno dvi-jo1ttamaiḥ ! yajña-stavaṃ kariṣyāmi !śrutvā prīto bhaved baliḥ ! kim icchasi baṭo brūhī7ty !ukto yāce mahad varam ! dīyatāṃ tri-padī-mātram !iti yāce mahā2suram ! sa dadyān mayi saṃprītaḥ !pratiṣiddhaś ca mantribhiḥ ! yāvaj jalaṃ hasta-gataṃ !tribhir vikramaṇair vṛtam !12326.75837!

tato rājyaṃ pradāsyāmi śakrāyā-mitatejase
devatāḥ sthāpayiṣyāmi sveṣu sthāneṣu nārada
baliṃ caiva kariṣyāmi pātālatalavāsinam // MBh_12,326.76

tato rājyaṃ pradāsyāmi śakrāya a-mita-tejase devatāḥ sthāpayiṣyāmi sveṣu sthāneṣu nārada baliṃ ca eva kariṣyāmi pātāla-tala-vāsinam //

K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.8 Kumbh..ed. ins.:: dānavaṃ balināṃ śreṣṭham !a-vadhyaṃ sarva-daivataiḥ !12326.76838!

tretāyuge bhaviṣyāmi rāmo bhṛgukulodvahaḥ MBh_12,326.77

tretā-yuge bhaviṣyāmi rāmo bhṛgu-kula-udvahaḥ

kṣatraṃ ca utsādayiṣyāmi samṛddha-bala-vāhanam //

D7 T G1-3.6 ins. after 77a:: dvā-viṃśad-yuga-paryaye ! bhaviṣyāmi ṛṣis tatra !jamad-agni-suto balī ! bāhu-vīrya-yuto rāmo !12326.77839!

kṣatraṃ cotsādayiṣyāmi samṛddhabalavāhanam // MBh_12,326.77

tretā-yuge bhaviṣyāmi rāmo bhṛgu-kula-udvahaḥ

kṣatraṃ ca utsādayiṣyāmi samṛddha-bala-vāhanam //

saṃdhau tu samanuprāpte tretāyāṃ dvāparasya ca
rāmo dāśarathir bhūtvā bhaviṣyāmi jagatpatiḥ // MBh_12,326.78

saṃdhau tu samanuprāpte tretāyāṃ dvā-parasya ca rāmo dāśarathir bhūtvā bhaviṣyāmi jagat-patiḥ //

tritopaghātād vairūpyam ekato 'tha dvitas tathā
prāpsyato vānaratvaṃ hi prajāpatisutāv ṛṣī // MBh_12,326.79

trita-upaghātād vairūpyam ekato 'tha dvitas tathā prāpsyato vānaratvaṃ hi prajā-pati-sutāv ṛṣī //

tayor ye tv anvaye jātā bhaviṣyanti vanaukasaḥ MBh_12,326.80

tayor ye tv anvaye jātā bhaviṣyanti vana-okasaḥ

te sahāyā bhaviṣyanti sura-kārye mama dvi-ja //

K1.2.4.6.7 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2-5.7-9 T G1-3.6 Kumbh..ed. ins.:: mahā-balā mahā-vīryāḥ !śakra-tulya-parākramāḥ !12326.80840!

te sahāyā bhaviṣyanti surakārye mama dvija // MBh_12,326.80

tayor ye tv anvaye jātā bhaviṣyanti vana-okasaḥ

te sahāyā bhaviṣyanti sura-kārye mama dvi-ja //

tato rakṣaḥpatiṃ ghoraṃ pulastyakulapāṃsanam
haniṣye rāvaṇaṃ saṃkhye sagaṇaṃ lokakaṇṭakam // MBh_12,326.81

tato rakṣaḥ-patiṃ ghoraṃ pulastya-kula-pāṃsanam haniṣye rāvaṇaṃ saṃkhye sa-gaṇaṃ loka-kaṇṭakam //

Da4 Ds D7 T1 G3.6 Kumbh..ed. ins.:: tad-rājye sthāpayiṣyāmi !vibhīṣaṇam a-kalmaṣam ! a-yodhyā-vāsinaḥ sarvān !neṣye 'haṃ lokam a-vyayam ! vibhīṣaṇāya dāsyāmi !rājyaṃ tasya yathā-kramam !12326.81841!

dvāparasya kaleś caiva saṃdhau paryavasānike
prādurbhāvaḥ kaṃsahetor māthurāyāṃ bhaviṣyati // MBh_12,326.82

dvā-parasya kaleś ca eva saṃdhau paryavasānike prādur-bhāvaḥ kaṃsa-hetor māthurāyāṃ bhaviṣyati //

D7 T G1-3.6 subst.:: kali-dvāparayoḥ saṃdhāv !aṣṭā-viṃśe catur-yuge ! prādur-bhāvaṃ kariṣyāmi !bhūyo vṛṣṇi-kulo1dvahaḥ ! madhurāyāṃ kaṃsa-hetor !vāsudeve7ti nāmataḥ ! tṛtīyo rāma ity eva !vasu-deva-suto balī !12326.82842!

tatrāhaṃ dānavān hatvā subahūn devakaṇṭakān
kuśasthalīṃ kariṣyāmi nivāsaṃ dvārakāṃ purīm // MBh_12,326.83

tatra ahaṃ dānavān hatvā su-bahūn deva-kaṇṭakān kuśa-sthalīṃ kariṣyāmi nivāsaṃ dvārakāṃ purīm //

vasānas tatra vai puryām aditer vipriyaṃkaram
haniṣye narakaṃ bhaumaṃ muraṃ pīṭhaṃ ca dānavam // MBh_12,326.84

vasānas tatra vai puryām aditer vi-priyaṃ-karam haniṣye narakaṃ bhaumaṃ muraṃ pīṭhaṃ ca dānavam //

prāgjyotiṣapuraṃ ramyaṃ nānādhanasamanvitam
kuśasthalīṃ nayiṣyāmi hatvā vai dānavottamān // MBh_12,326.85

prāg-jyotiṣa-puraṃ ramyaṃ nānā-dhana-samanvitam kuśa-sthalīṃ nayiṣyāmi hatvā vai dānava-uttamān //

D7 T G1-3.6 Kumbh..ed. ins.:: kṛkalāsa-bhūtaṃ ca nṛ-gaṃ !mocayiṣye ca vai punaḥ ! tataḥ pautra-nimittena !gatvā vai śoṇitaṃ puram ! bāṇasya ca puraṃ gatvā !kariṣye kadanaṃ mahat !12326.85843!

śaṃkaraṃ ca mahāsenaṃ bāṇapriyahitaiṣiṇam
parājeṣyāmy athodyuktau devalokanamaskṛtau // MBh_12,326.86

śaṃ-karaṃ ca mahā-senaṃ bāṇa-priya-hita-eṣiṇam parājeṣyāmy atha udyuktau deva-loka-namas-kṛtau //

tataḥ sutaṃ baler jitvā bāṇaṃ bāhusahasriṇam
vināśayiṣyāmi tataḥ sarvān saubhanivāsinaḥ // MBh_12,326.87

tataḥ sutaṃ baler jitvā bāṇaṃ bāhu-sahasriṇam vināśayiṣyāmi tataḥ sarvān saubha-nivāsinaḥ //

D7 T G1-3.6 Kumbh..ed. ins.:: kaṃsaṃ keśiṃ tathā krūram !a-riṣṭaṃ ca mahā2suram ! cāṇūraṃ ca mahā-vīryaṃ !muṣṭikaṃ ca mahā-balam ! pralambaṃ dhenukaṃ cai7va !a-riṣṭaṃ vṛṣa-rūpiṇam ! kālīyaṃ ca vaśe kṛtvā !yamunāyā mahā-hrade ! go-kuleṣu tataḥ paścād !gavā1rthe tu mahā-girim ! sapta-rātraṃ dhariṣyāmi !varṣamāṇe tu vāsave ! apakrānte tato varṣe !giri-mūrdhany avasthitaḥ ! indreṇa saha saṃvādaṃ !kariṣyāmi tadā dvi-ja !12326.87844!

yaḥ kālayavanaḥ khyāto gargatejoabhisaṃvṛtaḥ
bhaviṣyati vadhas tasya matta eva dvijottama // MBh_12,326.88

yaḥ kāla-yavanaḥ khyāto garga-tejo-abhisaṃvṛtaḥ bhaviṣyati vadhas tasya matta eva dvi-ja-uttama //

Kumbh..ed. cont.:: laghv ācchidya dhanaṃ sarvaṃ !vāsudevaṃ ca pauṇḍrakam !12326.88845!

jarāsaṃdhaś ca balavān sarvarājavirodhakaḥ
bhaviṣyaty asuraḥ sphīto bhūmipālo girivraje
mama buddhiparispandād vadhas tasya bhaviṣyati // MBh_12,326.89

jarā-saṃdhaś ca balavān sarva-rāja-virodhakaḥ bhaviṣyaty asuraḥ sphīto bhūmi-pālo giri-vraje mama buddhi-parispandād vadhas tasya bhaviṣyati //

K6 Bo.7-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 Kumbh..ed. ins.:: śiśu-pālaṃ vadhiṣyāmi !yajñe dharma-sutasya vai !12326.89846! Kumbh..ed. cont., D7 T G1-3.6 ins. after 89:: dur-yodhanā1parādhena !yudhi-ṣṭhira-guṇena ca !12326.89847!

samāgateṣu baliṣu pṛthivyāṃ sarvarājasu
vāsaviḥ susahāyo vai mama hy eko bhaviṣyati // MBh_12,326.90

samāgateṣu baliṣu pṛthivyāṃ sarva-rājasu vāsaviḥ su-sahāyo vai mama hy eko bhaviṣyati //

K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 Kumbh..ed. ins.:: yudhi-ṣṭhiraṃ sthāpayiṣye !sva-rājye bhrātṛbhiḥ saha !12326.90848!

evaṃ lokā vadiṣyanti naranārāyaṇāv ṛṣī
udyuktau dahataḥ kṣatraṃ lokakāryārtham īśvarau // MBh_12,326.91

evaṃ lokā vadiṣyanti nara-nārāyaṇāv ṛṣī udyuktau dahataḥ kṣatraṃ loka-kārya-artham īśvarau //

D7 T G1-3.6 Kumbh..ed. ins.:: śastrair nipatitāḥ sarve !nṛ-pā_2 yāsyanti vai divam !12326.91849!

kṛtvā bhārāvataraṇaṃ vasudhāyā yathepsitam MBh_12,326.92

kṛtvā bhāra-avataraṇaṃ vasu-dhāyā yathā-īpsitam

sarva-sātvata-mukhyānāṃ dvārakāyāś ca sattama kariṣye pralayaṃ ghoram ātma-jñāti-vināśanam //

D7 T G1-3.6 ins.:: rājyaṃ praśāsati punaḥ !kuntī-putre yudhi-ṣṭhire !12326.91850!

sarvasātvatamukhyānāṃ dvārakāyāś ca sattama
kariṣye pralayaṃ ghoram ātmajñātivināśanam // MBh_12,326.92

kṛtvā bhāra-avataraṇaṃ vasu-dhāyā yathā-īpsitam

sarva-sātvata-mukhyānāṃ dvārakāyāś ca sattama kariṣye pralayaṃ ghoram ātma-jñāti-vināśanam //

karmāṇy aparimeyāni caturmūrtidharo hy aham
kṛtvā lokān gamiṣyāmi svān ahaṃ brahmasatkṛtān // MBh_12,326.93

karmāṇy a-parimeyāni catur-mūrti-dharo hy aham kṛtvā lokān gamiṣyāmi svān ahaṃ brahma-sat-kṛtān //

D7 T G1-3.6 ins. after 12326.93, Kumbh..ed. after 12.326.92:: AppI.31

haṃso hayaśirāś caiva prādurbhāvā dvijottama MBh_12,326.94

haṃso haya-śirāś ca eva prādur-bhāvā dvi-ja-uttama

yadā veda-śrutir naṣṭā mayā pratyāhṛtā tadā sa-vedāḥ sa-śrutīkāś ca kṛtāḥ pūrvaṃ kṛte yuge //

K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 Ca ins.:: vārāho nārasiṃhaś ca !vāmano rāma eva ca ! rāmo dāśarathiś cai7va !sātvataḥ kalkir eva ca !12326.94851!

yadā vedaśrutir naṣṭā mayā pratyāhṛtā tadā
savedāḥ saśrutīkāś ca kṛtāḥ pūrvaṃ kṛte yuge // MBh_12,326.94

haṃso haya-śirāś ca eva prādur-bhāvā dvi-ja-uttama

yadā veda-śrutir naṣṭā mayā pratyāhṛtā tadā sa-vedāḥ sa-śrutīkāś ca kṛtāḥ pūrvaṃ kṛte yuge //

atikrāntāḥ purāṇeṣu śrutās te yadi vā kvacit
atikrāntāś ca bahavaḥ prādurbhāvā mamottamāḥ
lokakāryāṇi kṛtvā ca punaḥ svāṃ prakṛtiṃ gatāḥ // MBh_12,326.95

atikrāntāḥ purāṇeṣu śrutās te yadi vā kva-cit atikrāntāś ca bahavaḥ prādur-bhāvā mama uttamāḥ loka-kāryāṇi kṛtvā ca punaḥ svāṃ prakṛtiṃ gatāḥ //

K1.2.4.7 D4.5.7.9 T G1-3.6 M1.5-7 ins.:: puruṣaḥ sarvam eve7dam !a-kṣayaś cā7-vyayaś ca ha !12326.95852!

na hy etad brahmaṇā prāptam īdṛśaṃ mama darśanam
yat tvayā prāptam adyeha ekāntagatabuddhinā // MBh_12,326.96

na hy etad brahmaṇā prāptam ī-dṛśaṃ mama darśanam yat tvayā prāptam adya iha eka-anta-gata-buddhinā //

etat te sarvam ākhyātaṃ brahman bhaktimato mayā
purāṇaṃ ca bhaviṣyaṃ ca sarahasyaṃ ca sattama // MBh_12,326.97

etat te sarvam ākhyātaṃ brahman bhaktimato mayā purāṇaṃ ca bhaviṣyaṃ ca sa-rahasyaṃ ca sattama //

evaṃ sa bhagavān devo viśvamūrtidharo 'vyayaḥ
etāvad uktvā vacanaṃ tatraivāntaradhīyata // MBh_12,326.98

evaṃ sa bhagavān devo viśva-mūrti-dharo '-vyayaḥ etāvad uktvā vacanaṃ tatra eva antaradhīyata //

nārado 'pi mahātejāḥ prāpyānugraham īpsitam
naranārāyaṇau draṣṭuṃ prādravad badarāśramam // MBh_12,326.99

nārado 'pi mahā-tejāḥ prāpya anugraham īpsitam nara-nārāyaṇau draṣṭuṃ prādravad badara-āśramam //

idaṃ mahopaniṣadaṃ caturvedasamanvitam
sāṃkhyayogakṛtaṃ tena pañcarātrānuśabditam // MBh_12,326.100

idaṃ mahā-upaniṣadaṃ catur-veda-samanvitam sāṃkhya-yoga-kṛtaṃ tena pañca-rātra-anuśabditam //

nārāyaṇamukhodgītaṃ nārado 'śrāvayat punaḥ
brahmaṇaḥ sadane tāta yathā dṛṣṭaṃ yathā śrutam // MBh_12,326.101

nārāyaṇa-mukha-udgītaṃ nārado 'śrāvayat punaḥ brahmaṇaḥ sadane tāta yathā dṛṣṭaṃ yathā śrutam //

D7 T G1-3.6 ins.:: śrutvā brahma-mukhād rudraḥ !sa devyai kathayat punaḥ !12326.102853! yudhi-ṣṭhira uvāca:

etad āścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ
kiṃ brahmā na vijānīte yataḥ śuśrāva nāradāt // MBh_12,326.102

etad āścarya-bhūtaṃ hi māhātmyaṃ tasya dhīmataḥ kiṃ brahmā na vijānīte yataḥ śuśrāva nāradāt //

pitāmaho hi bhagavāṃs tasmād devād anantaraḥ
kathaṃ sa na vijānīyāt prabhāvam amitaujasaḥ // MBh_12,326.103

pitā-maho hi bhagavāṃs tasmād devād an-antaraḥ kathaṃ sa na vijānīyāt prabhāvam a-mita-ojasaḥ //

bhīṣma uvāca:

mahākalpasahasrāṇi mahākalpaśatāni ca
samatītāni rājendra sargāś ca pralayāś ca ha // MBh_12,326.104

mahā-kalpa-sahasrāṇi mahā-kalpa-śatāni ca samatītāni rāja-indra sargāś ca pralayāś ca ha //

sargasyādau smṛto brahmā prajāsargakaraḥ prabhuḥ
jānāti devapravaraṃ bhūyaś cāto 'dhikaṃ nṛpa_2
param ātmānam īśānam ātmanaḥ prabhavaṃ tathā // MBh_12,326.105

sargasyā adau smṛto brahmā prajā-sarga-karaḥ prabhuḥ jānāti deva-pravaraṃ bhūyaś ca ato 'dhikaṃ nṛ-pa_2 param ātmānam īśānam ātmanaḥ prabhavaṃ tathā //

ye tv anye brahmasadane siddhasaṃghāḥ samāgatāḥ
tebhyas tac chrāvayām āsa purāṇaṃ vedasaṃmitam // MBh_12,326.106

ye tv anye brahma-sadane siddha-saṃghāḥ samāgatāḥ tebhyas tac chrāvayām āsa purāṇaṃ veda-saṃmitam //

teṣāṃ sakāśāt sūryaś ca śrutvā vai bhāvitātmanām
ātmānugāmināṃ brahma śrāvayām āsa bhārata // MBh_12,326.107

teṣāṃ sa-kāśāt sūryaś ca śrutvā vai bhāvita-ātmanām ātma-anugāmināṃ brahma śrāvayām āsa bhārata //

ṣaṭṣaṣṭir hi sahasrāṇi ṛṣīṇāṃ bhāvitātmanām
sūryasya tapato lokān nirmitā ye puraḥsarāḥ
teṣām akathayat sūryaḥ sarveṣāṃ bhāvitātmanām // MBh_12,326.108

ṣaṭ-ṣaṣṭir hi sahasrāṇi ṛṣīṇāṃ bhāvita-ātmanām sūryasya tapato lokān nirmitā ye puraḥ-sarāḥ teṣām akathayat sūryaḥ sarveṣāṃ bhāvita-ātmanām //

sūryānugāmibhis tāta ṛṣibhis tair mahātmabhiḥ
merau samāgatā devāḥ śrāvitāś cedam uttamam // MBh_12,326.109

sūrya-anugāmibhis tāta ṛṣibhis tair mahā-ātmabhiḥ merau samāgatā devāḥ śrāvitāś ca idam uttamam //

devānāṃ tu sakāśād vai tataḥ śrutvāsito dvijaḥ
śrāvayām āsa rājendra pitṝṇāṃ munisattamaḥ // MBh_12,326.110

devānāṃ tu sa-kāśād vai tataḥ śrutva āsito dvi-jaḥ śrāvayām āsa rāja-indra pitṝṇāṃ muni-sattamaḥ //

D7 T G1-3.6 ins.:: evaṃ paraṃ-parā4khyātam !idaṃ śaṃ-tanunā śrutam !12326.110854!

mama cāpi pitā tāta kathayām āsa śaṃtanuḥ
tato mayaitac chrutvā ca kīrtitaṃ tava bhārata // MBh_12,326.111

mama ca api pitā tāta kathayām āsa śaṃ-tanuḥ tato maya aitac chrutvā ca kīrtitaṃ tava bhārata //

K7 D4.9 ins.:: nāradāc cai7va devar1ṣeḥ !purāṇam aham āptavān !12326.111855!

surair vā munibhir vāpi purāṇaṃ yair idaṃ śrutam
sarve te paramātmānaṃ pūjayanti punaḥ punaḥ // MBh_12,326.112

surair vā munibhir va āpi purāṇaṃ yair idaṃ śrutam sarve te parama-ātmānaṃ pūjayanti punaḥ punaḥ //

idam ākhyānam ārṣeyaṃ pāraṃparyāgataṃ nṛpa_2
nā-vāsudevabhaktāya tvayā deyaṃ kathaṃcana // MBh_12,326.113

idam ākhyānam ārṣeyaṃ pāraṃparya-āgataṃ nṛ-pa_2 na a-vāsudeva-bhaktāya tvayā deyaṃ kathaṃ-cana //

D7 T G1-3.6 ins. after 113, K1.2.4 ins. after 120:: ākhyānam uttamaṃ ce7daṃ !śrāvayed yaḥ sadā nṛ-pa_2 ! sadai9va manu-jo bhaktaḥ !śucir bhūtvā samāhitaḥ ! prāpnuyād a-cirād rājan !viṣṇu-lokaṃ sanātanam !12326.113856!

matto 'nyāni ca te rājann upākhyānaśatāni vai
yāni śrutāni dharmyāṇi teṣāṃ sāro 'yam uddhṛtaḥ // MBh_12,326.114

matto 'nyāni ca te rājann upākhyāna-śatāni vai yāni śrutāni dharmyāṇi teṣāṃ sāro 'yam uddhṛtaḥ //

surāsurair yathā rājan nirmathyā-mṛtam uddhṛtam
evam etat purā vipraiḥ kathā-mṛtam ihoddhṛtam // MBh_12,326.115

sura-asurair yathā rājan nirmathya a-mṛtam uddhṛtam evam etat purā vipraiḥ kathā-a-mṛtam iha uddhṛtam //

yaś cedaṃ paṭhate nityaṃ yaś cedaṃ śṛṇuyān naraḥ
ekāntabhāvopagata ekānte susamāhitaḥ // MBh_12,326.116

yaś ca idaṃ paṭhate nityaṃ yaś ca idaṃ śṛṇuyān naraḥ eka-anta-bhāva-upagata eka-ante su-samāhitaḥ //

prāpya śvetaṃ mahādvīpaṃ bhūtvā candraprabho naraḥ
sa sahasrārciṣaṃ devaṃ praviśen nātra saṃśayaḥ // MBh_12,326.117

prāpya śvetaṃ mahā-dvīpaṃ bhūtvā candra-prabho naraḥ sa sahasra-arciṣaṃ devaṃ praviśen na atra saṃśayaḥ //

mucyed ārtas tathā rogāc chrutvemām āditaḥ kathām
jijñāsur labhate kāmān bhakto bhaktagatiṃ vrajet // MBh_12,326.118

mucyed ārtas tathā rogāc chrutva īmām āditaḥ kathām jijñāsur labhate kāmān bhakto bhakta-gatiṃ vrajet //

tvayāpi satataṃ rājann abhyarcyaḥ puruṣottamaḥ MBh_12,326.119

tvaya āpi satataṃ rājann abhyarcyaḥ puruṣa-uttamaḥ

sa hi mātā pitā ca eva kṛtsnasya jagato guruḥ //

K1.2.4 ins.:: vāsudevaṃ mahā4tmānaṃ !śrotavyaṃ vidhi-pūrvakam !12326.119857!

sa hi mātā pitā caiva kṛtsnasya jagato guruḥ // MBh_12,326.119

tvaya āpi satataṃ rājann abhyarcyaḥ puruṣa-uttamaḥ

sa hi mātā pitā ca eva kṛtsnasya jagato guruḥ //

brahmaṇyadevo bhagavān prīyatāṃ te sanātanaḥ
yudhiṣṭhira mahābāho mahābāhur janārdanaḥ // MBh_12,326.120

brahmaṇya-devo bhagavān prīyatāṃ te sanātanaḥ yudhi-ṣṭhira mahā-bāho mahā-bāhur jana-ardanaḥ //

B6.7 ins.:: pūjanīyo sadā9-vy-agro !munibhir veda-pāra-gaiḥ !12326.120858! vaiśaṃpāyana uvāca:

śrutvaitad ākhyānavaraṃ dharmarāḍ janamejaya
bhrātaraś cāsya te sarve nārāyaṇaparāabhavan // MBh_12,326.121

śrutva aitad ākhyāna-varaṃ dharma-rāḍ janam-ejaya bhrātaraś ca asya te sarve nārāyaṇa-parāabhavan //

jitaṃ bhagavatā tena puruṣeṇeti bhārata
nityaṃ japyaparā bhūtvā sarasvatīm udīrayan // MBh_12,326.122

jitaṃ bhagavatā tena puruṣeṇa iti bhārata nityaṃ japya-parā bhūtvā sarasvatīm udīrayan //

yo hy asmākaṃ guruḥ śreṣṭhaḥ kṛṣṇadvaipāyano muniḥ
sa jagau paramaṃ japyaṃ nārāyaṇam udīrayan // MBh_12,326.123

yo hy asmākaṃ guruḥ śreṣṭhaḥ kṛṣṇa-dvaipāyano muniḥ sa jagau paramaṃ japyaṃ nārāyaṇam udīrayan //

gatvāntarikṣāt satataṃ kṣīrodam amṛtāśayam
pūjayitvā ca deveśaṃ punar āyāt svam āśramam // MBh_12,326.124

gatva āntarikṣāt satataṃ kṣīra-udam a-mṛta-āśayam pūjayitvā ca deva-īśaṃ punar āyāt svam āśramam //

K6 Bo.6.7.9 Da4 Dn1.ṇ4 Ds2 D2.3.5.8 M1.5-7 B8 D7 T G1-3.6 ins.:: bhīṣma uvāca: etat te sarvam ākhyātaṃ !nārado1ktaṃ maye0ritam ! pāraṃparyā3gataṃ hy etat !pitrā me kathitaṃ purā !12326.124859! K6 Bo.6-9 Da4 Dn1.ṇ4 Ds2 D2.3.5.7.8 & G1-3.6 cont., K1.2.4.7 Ds1 D4.9 editions ins. after 124:: sūta uvāca: etat te sarvam ākhyātaṃ !vaiśaṃpāyana-kīrtitam ! janam-ejayena yac chrutvā !kṛtaṃ samyag yathā-vidhi ! yūyaṃ hi tapta-tapasaḥ !sarve ca carita-vratāḥ ! sarve veda-vido mukhyā !naimiṣā1raṇya-vāsinaḥ ! śaunakasya mahā-sattraṃ !prāptāḥ sarve dvi-jo1ttamāḥ ! yajadhvaṃ su-hutair yajñair !ātmānaṃ parame3śvaram !12326.124860! janam-ejaya uvāca:

kathaṃ sa bhagavān devo yajñeṣv agraharaḥ prabhuḥ
yajñadhārī ca satataṃ vedavedāṅgavit tathā // MBh_12,327.1

kathaṃ sa bhagavān devo yajñeṣv agra-haraḥ prabhuḥ yajña-dhārī ca satataṃ veda-veda-aṅga-vit tathā //

nivṛttaṃ cāsthito dharmaṃ kṣemī bhāgavatapriyaḥ
pravṛttidharmān vidadhe sa eva bhagavān prabhuḥ // MBh_12,327.2

nivṛttaṃ cā asthito dharmaṃ kṣemī bhāgavata-priyaḥ pravṛtti-dharmān vidadhe sa eva bhagavān prabhuḥ //

kathaṃ pravṛttidharmeṣu bhāgārhā devatāḥ kṛtāḥ
kathaṃ nivṛttidharmāś ca kṛtā vyāvṛttabuddhayaḥ // MBh_12,327.3

kathaṃ pravṛtti-dharmeṣu bhāga-arhā devatāḥ kṛtāḥ kathaṃ nivṛtti-dharmāś ca kṛtā vyāvṛtta-buddhayaḥ //

etaṃ naḥ saṃśayaṃ vipra chindhi guhyaṃ sanātanam
tvayā nārāyaṇakathā śrutā vai dharmasaṃhitā // MBh_12,327.4

etaṃ naḥ saṃśayaṃ vipra chindhi guhyaṃ sanātanam tvayā nārāyaṇa-kathā śrutā vai dharma-saṃhitā //

K1.2.4.6.7 Bo.6-9 Da4 Dn1.ṇ4 Ds D2-5.7-9 T G1-3.6 Cn editions:: sūta uvāca: janam-ejayena yat pṛṣṭaḥ !śiṣyo vyāsasya dhīmataḥ ! tat te 'haṃ kīrtayiṣyāmi !paurāṇaṃ śaunako1ttama ! śrutvā māhātmyam etasya !dehināṃ paramā3tmanaḥ ! janam-ejayo mahā-prājño !vaiśaṃpāyanam abravīt !12327.4861!

ime sabrahmakā lokāḥ sasurāsuramānavāḥ
kriyāsv abhyudayoktāsu saktā dṛśyanti sarvaśaḥ
mokṣaś coktas tvayā brahman nirvāṇaṃ paramaṃ sukham // MBh_12,327.5

ime sa-brahmakā lokāḥ sa-sura-asura-mānavāḥ kriyāsv abhyudaya-uktāsu saktā dṛśyanti sarvaśaḥ mokṣaś ca uktas tvayā brahman nirvāṇaṃ paramaṃ sukham //

ye ca muktā bhavantīha puṇyapāpavivarjitāḥ
te sahasrārciṣaṃ devaṃ praviśantīti śuśrumaḥ // MBh_12,327.6

ye ca muktā bhavanti iha puṇya-pāpa-vivarjitāḥ te sahasra-arciṣaṃ devaṃ praviśanti iti śuśrumaḥ //

aho hi duranuṣṭheyo mokṣadharmaḥ sanātanaḥ
yaṃ hitvā devatāḥ sarvā havyakavyabhujo 'bhavan // MBh_12,327.7

aho hi dur-anuṣṭheyo mokṣa-dharmaḥ sanātanaḥ yaṃ hitvā devatāḥ sarvā havya-kavya-bhujo 'bhavan //

kiṃ nu brahmā ca rudraś ca śakraś ca balabhit prabhuḥ
sūryas tārādhipo vāyur agnir varuṇa eva ca
ākāśaṃ jagatī caiva ye ca śeṣā divaukasaḥ // MBh_12,327.8

kiṃ nu brahmā ca rudraś ca śakraś ca bala-bhit prabhuḥ sūryas tāra-adhipo vāyur agnir varuṇa eva ca ākāśaṃ jagatī ca eva ye ca śeṣā diva-okasaḥ //

pralayaṃ na vijānanti ātmanaḥ parinirmitam
tatas te nāsthitā mārgaṃ dhruvam akṣayam avyayam // MBh_12,327.9

pralayaṃ na vijānanti ātmanaḥ parinirmitam tatas te nā asthitā mārgaṃ dhruvam a-kṣayam a-vyayam //

smṛtvā kālaparīmāṇaṃ pravṛttiṃ ye samāsthitāḥ
doṣaḥ kālaparīmāṇe mahān eṣa kriyāvatām // MBh_12,327.10

smṛtvā kāla-parīmāṇaṃ pravṛttiṃ ye samāsthitāḥ doṣaḥ kāla-parīmāṇe mahān eṣa kriyāvatām //

etan me saṃśayaṃ vipra hṛdi śalyam ivārpitam
chindhītihāsakathanāt paraṃ kautūhalaṃ hi me // MBh_12,327.11

etan me saṃśayaṃ vipra hṛdi śalyam iva arpitam chindhi itihāsa-kathanāt paraṃ kautūhalaṃ hi me //

kathaṃ bhāgaharāḥ proktā devatāḥ kratuṣu dvija
kimarthaṃ cādhvare brahmann ijyante tridivaukasaḥ // MBh_12,327.12

kathaṃ bhāga-harāḥ proktā devatāḥ kratuṣu dvi-ja kim-arthaṃ ca adhvare brahmann ijyante tri-diva-okasaḥ //

ye ca bhāgaṃ pragṛhṇanti yajñeṣu dvijasattama
te yajanto mahāyajñaiḥ kasya bhāgaṃ dadanti vai // MBh_12,327.13

ye ca bhāgaṃ pragṛhṇanti yajñeṣu dvi-ja-sattama te yajanto mahā-yajñaiḥ kasya bhāgaṃ dadanti vai //

vaiśaṃpāyana uvāca:

aho gūḍhatamaḥ praśnas tvayā pṛṣṭo janeśvara
nā-taptatapasā hy eṣa nā-vedaviduṣā tathā
nā-purāṇavidā cāpi śakyo vyāhartum añjasā // MBh_12,327.14

aho gūḍhatamaḥ praśnas tvayā pṛṣṭo jana-īśvara na a-tapta-tapasā hy eṣa na a-veda-viduṣā tathā na a-purāṇa-vidā ca api śakyo vyāhartum añjasā //

hanta te kathayiṣyāmi yan me pṛṣṭaḥ purā guruḥ
kṛṣṇadvaipāyano vyāso vedavyāso mahān ṛṣiḥ // MBh_12,327.15

hanta te kathayiṣyāmi yan me pṛṣṭaḥ purā guruḥ kṛṣṇa-dvaipāyano vyāso veda-vyāso mahān ṛṣiḥ //

sumantur jaiminiś caiva pailaś ca sudṛḍhavrataḥ
ahaṃ caturthaḥ śiṣyo vai pañcamaś ca śukaḥ smṛtaḥ // MBh_12,327.16

su-mantur jaiminiś ca eva pailaś ca su-dṛḍha-vrataḥ ahaṃ caturthaḥ śiṣyo vai pañcamaś ca śukaḥ smṛtaḥ //

etān samāgatān sarvān pañca śiṣyān damānvitān
śaucācārasamāyuktāñ jitakrodhāñ jitendriyān // MBh_12,327.17

etān samāgatān sarvān pañca śiṣyān dama-anvitān śauca-ācāra-samāyuktāñ jita-krodhāñ jita-indriyān //

vedān adhyāpayām āsa mahābhāratapañcamān
merau girivare ramye siddhacāraṇasevite // MBh_12,327.18

vedān adhyāpayām āsa mahā-bhārata-pañcamān merau giri-vare ramye siddha-cāraṇa-sevite //

teṣām abhyasyatāṃ vedān kadācit saṃśayo 'bhavat MBh_12,327.19

teṣām abhyasyatāṃ vedān kadā-cit saṃśayo 'bhavat

eṣa vai yas tvayā pṛṣṭas tena teṣāṃ prakīrtitaḥ tataḥ śruto mayā ca api tavā akhyeyo 'dya bhārata //

K6 ins.:: kiṃ tu brahmā9tha rudro vā !devatā ṛṣayas tathā ! prāyaḥ pravṛtti-mārga-sthāḥ !kasya devasya śāsanāt ! ke vai nivṛtti-mārga-sthāḥ !kasya devasya śāsanāt ! ke vai yajante sarve 'pi !ka eṣām īśvaraḥ paraḥ !12327.19862!

eṣa vai yas tvayā pṛṣṭas tena teṣāṃ prakīrtitaḥ
tataḥ śruto mayā cāpi tavākhyeyo 'dya bhārata // MBh_12,327.19

teṣām abhyasyatāṃ vedān kadā-cit saṃśayo 'bhavat

eṣa vai yas tvayā pṛṣṭas tena teṣāṃ prakīrtitaḥ tataḥ śruto mayā ca api tavā akhyeyo 'dya bhārata //

śiṣyāṇāṃ vacanaṃ śrutvā sarvā-jñānatamonudaḥ
parāśarasutaḥ śrīmān vyāso vākyam uvāca ha // MBh_12,327.20

śiṣyāṇāṃ vacanaṃ śrutvā sarva-a-jñāna-tamo-nudaḥ parāśara-sutaḥ śrīmān vyāso vākyam uvāca ha //

mayā hi sumahat taptaṃ tapaḥ paramadāruṇam
bhūtaṃ bhavyaṃ bhaviṣyac ca jānīyām iti sattamāḥ // MBh_12,327.21

mayā hi su-mahat taptaṃ tapaḥ parama-dāruṇam bhūtaṃ bhavyaṃ bhaviṣyac ca jānīyām iti sattamāḥ //

tasya me taptatapaso nigṛhītendriyasya ca
nārāyaṇaprasādena kṣīrodasyānukūlataḥ // MBh_12,327.22

tasya me tapta-tapaso nigṛhīta-indriyasya ca nārāyaṇa-prasādena kṣīra-udasya anu-kūlataḥ //

traikālikam idaṃ jñānaṃ prādurbhūtaṃ yathepsitam
tac chṛṇudhvaṃ yathājñānaṃ vakṣye saṃśayam uttamam
yathā vṛttaṃ hi kalpādau dṛṣṭaṃ me jñānacakṣuṣā // MBh_12,327.23

traikālikam idaṃ jñānaṃ prādur-bhūtaṃ yathā-īpsitam tac chṛṇudhvaṃ yathā-jñānaṃ vakṣye saṃśayam uttamam yathā vṛttaṃ hi kalpa-ādau dṛṣṭaṃ me jñāna-cakṣuṣā //

paramātmeti yaṃ prāhuḥ sāṃkhyayogavido janāḥ
mahāpuruṣasaṃjñāṃ sa labhate svena karmaṇā // MBh_12,327.24

parama-ātma īti yaṃ prāhuḥ sāṃkhya-yoga-vido janāḥ mahā-puruṣa-saṃjñāṃ sa labhate svena karmaṇā //

tasmāt prasūtam avyaktaṃ pradhānaṃ tad vidur budhāḥ
avyaktād vyaktam utpannaṃ lokasṛṣṭyartham īśvarāt // MBh_12,327.25

tasmāt prasūtam a-vyaktaṃ pradhānaṃ tad vidur budhāḥ a-vyaktād vyaktam utpannaṃ loka-sṛṣṭy-artham īśvarāt //

aniruddho hi lokeṣu mahān ātmeti kathyate
yo 'sau vyaktatvam āpanno nirmame ca pitāmaham
so 'haṃkāra iti proktaḥ sarvatejomayo hi saḥ // MBh_12,327.26

a-niruddho hi lokeṣu mahān ātma īti kathyate yo 'sau vyaktatvam āpanno nirmame ca pitā-maham so 'haṃ-kāra iti proktaḥ sarva-tejomayo hi saḥ //

pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
ahaṃkāraprasūtāni mahābhūtāni bhārata // MBh_12,327.27

pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam ahaṃ-kāra-prasūtāni mahā-bhūtāni bhārata //

mahābhūtāni sṛṣṭvātha tadguṇān nirmame punaḥ
bhūtebhyaś caiva niṣpannā mūrtimanto 'ṣṭa tāñ śṛṇu // MBh_12,327.28

mahā-bhūtāni sṛṣṭva ātha tad-guṇān nirmame punaḥ bhūtebhyaś ca eva niṣpannā mūrtimanto 'ṣṭa tāñ śṛṇu //

marīcir aṅgirāś cātriḥ pulastyaḥ pulahaḥ kratuḥ
vasiṣṭhaś ca mahātmā vai manuḥ svāyaṃbhuvas tathā
jñeyāḥ prakṛtayo 'ṣṭau tā yāsu lokāḥ pratiṣṭhitāḥ // MBh_12,327.29

marīcir aṅgirāś ca atriḥ pulastyaḥ pulahaḥ kratuḥ vasiṣṭhaś ca mahā-ātmā vai manuḥ svāyaṃbhuvas tathā jñeyāḥ prakṛtayo 'ṣṭau tā yāsu lokāḥ pratiṣṭhitāḥ //

vedān vedāṅgasaṃyuktān yajñān yajñāṅgasaṃyutān MBh_12,327.30

vedān veda-aṅga-saṃyuktān yajñān yajña-aṅga-saṃyutān

nirmame loka-siddhy-arthaṃ brahmā loka-pitā-mahaḥ aṣṭābhyaḥ prakṛtibhyaś ca jātaṃ viśvam idaṃ jagat //

K7 D4.9 ins.:: etān vai su-mahā-bhāgān !ṛṣīṃl loka-pitā-mahān !12327.30863!

nirmame lokasiddhyarthaṃ brahmā lokapitāmahaḥ
aṣṭābhyaḥ prakṛtibhyaś ca jātaṃ viśvam idaṃ jagat // MBh_12,327.30

vedān veda-aṅga-saṃyuktān yajñān yajña-aṅga-saṃyutān

nirmame loka-siddhy-arthaṃ brahmā loka-pitā-mahaḥ aṣṭābhyaḥ prakṛtibhyaś ca jātaṃ viśvam idaṃ jagat //

rudro roṣātmako jāto daśānyān so 'sṛjat svayam
ekādaśaite rudrās tu vikārāḥ puruṣāḥ smṛtāḥ // MBh_12,327.31

rudro roṣa-ātmako jāto daśa anyān so 'sṛjat svayam ekā-daśa ete rudrās tu vikārāḥ puruṣāḥ smṛtāḥ //

te rudrāḥ prakṛtiś caiva sarve caiva surar1ṣayaḥ
utpannā lokasiddhyarthaṃ brahmāṇaṃ samupasthitāḥ // MBh_12,327.32

te rudrāḥ prakṛtiś ca eva sarve ca eva surar1ṣayaḥ utpannā loka-siddhy-arthaṃ brahmāṇaṃ samupasthitāḥ //

vayaṃ hi sṛṣṭā bhagavaṃs tvayā vai prabhaviṣṇunā
yena yasminn adhīkāre vartitavyaṃ pitāmaha // MBh_12,327.33

vayaṃ hi sṛṣṭā bhagavaṃs tvayā vai prabhaviṣṇunā yena yasminn adhīkāre vartitavyaṃ pitā-maha //

yo 'sau tvayā vinirdiṣṭo adhikāro 'rthacintakaḥ
paripālyaḥ kathaṃ tena so 'dhikāro 'dhikāriṇā // MBh_12,327.34

yo 'sau tvayā vinirdiṣṭo adhikāro 'rtha-cintakaḥ paripālyaḥ kathaṃ tena so 'dhikāro 'dhikāriṇā //

pradiśasva balaṃ tasya yo 'dhikārārthacintakaḥ
evam ukto mahādevo devāṃs tān idam abravīt // MBh_12,327.35

pradiśasva balaṃ tasya yo 'dhikāra-artha-cintakaḥ evam ukto mahā-devo devāṃs tān idam abravīt //

sādhv ahaṃ jñāpito devā yuṣmābhir bhadram astu vaḥ
mamāpy eṣā samutpannā cintā yā bhavatāṃ matā // MBh_12,327.36

sādhv ahaṃ jñāpito devā yuṣmābhir bhadram astu vaḥ mama apy eṣā samutpannā cintā yā bhavatāṃ matā //

lokatantrasya kṛtsnasya kathaṃ kāryaḥ parigrahaḥ
kathaṃ balakṣayo na syād yuṣmākaṃ hy ātmanaś ca me // MBh_12,327.37

loka-tantrasya kṛtsnasya kathaṃ kāryaḥ parigrahaḥ kathaṃ bala-kṣayo na syād yuṣmākaṃ hy ātmanaś ca me //

itaḥ sarve 'pi gacchāmaḥ śaraṇaṃ lokasākṣiṇam
mahāpuruṣam avyaktaṃ sa no vakṣyati yad dhitam // MBh_12,327.38

itaḥ sarve 'pi gacchāmaḥ śaraṇaṃ loka-sa-akṣiṇam mahā-puruṣam a-vyaktaṃ sa no vakṣyati yad dhitam //

tatas te brahmaṇā sārdham ṛṣayo vibudhās tathā
kṣīrodasyottaraṃ kūlaṃ jagmur lokahitārthinaḥ // MBh_12,327.39

tatas te brahmaṇā sa-ardham ṛṣayo vibudhās tathā kṣīra-udasya uttaraṃ kūlaṃ jagmur loka-hita-arthinaḥ //

te tapaḥ samupātiṣṭhan brahmoktaṃ vedakalpitam
sa mahāniyamo nāma tapaścaryā sudāruṇā // MBh_12,327.40

te tapaḥ samupātiṣṭhan brahma-uktaṃ veda-kalpitam sa mahā-niyamo nāma tapaś-caryā su-dāruṇā //

ūrdhvaṃ dṛṣṭir bāhavaś ca ekāgraṃ ca mano 'bhavat
ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ // MBh_12,327.41

ūrdhvaṃ dṛṣṭir bāhavaś ca eka-agraṃ ca mano 'bhavat eka-pāda-sthitāḥ samyak kāṣṭha-bhūtāḥ samāhitāḥ //

divyaṃ varṣasahasraṃ te tapas taptvā tad uttamam
śuśruvur madhurāṃ vāṇīṃ vedavedāṅgabhūṣitām // MBh_12,327.42

divyaṃ varṣa-sahasraṃ te tapas taptvā tad uttamam śuśruvur madhurāṃ vāṇīṃ veda-veda-aṅga-bhūṣitām //

bho bhoḥ sabrahmakā devā ṛṣayaś ca tapodhanāḥ
svāgatenārcya vaḥ sarvāñ śrāvaye vākyam uttamam // MBh_12,327.43

bho bhoḥ sa-brahmakā devā ṛṣayaś ca tapo-dhanāḥ sv-āgatena arcya vaḥ sarvāñ śrāvaye vākyam uttamam //

vijñātaṃ vo mayā kāryaṃ tac ca lokahitaṃ mahat
pravṛttiyuktaṃ kartavyaṃ yuṣmatprāṇopabṛṃhaṇam // MBh_12,327.44

vijñātaṃ vo mayā kāryaṃ tac ca loka-hitaṃ mahat pravṛtti-yuktaṃ kartavyaṃ yuṣmat-prāṇa-upabṛṃhaṇam //

sutaptaṃ vas tapo devā mamārādhanakāmyayā
bhokṣyathāsya mahāsattvās tapasaḥ phalam uttamam // MBh_12,327.45

su-taptaṃ vas tapo devā mamā arādhana-kāmyayā bhokṣyatha asya mahā-sattvās tapasaḥ phalam uttamam //

eṣa brahmā lokaguruḥ sarvalokapitāmahaḥ
yūyaṃ ca vibudhaśreṣṭhā māṃ yajadhvaṃ samāhitāḥ // MBh_12,327.46

eṣa brahmā loka-guruḥ sarva-loka-pitā-mahaḥ yūyaṃ ca vibudha-śreṣṭhā māṃ yajadhvaṃ samāhitāḥ //

sarve bhāgān kalpayadhvaṃ yajñeṣu mama nityaśaḥ
tathā śreyo vidhāsyāmi yathādhīkāram īśvarāḥ // MBh_12,327.47

sarve bhāgān kalpayadhvaṃ yajñeṣu mama nityaśaḥ tathā śreyo vidhāsyāmi yathā-adhīkāram īśvarāḥ //

śrutvaitad devadevasya vākyaṃ hṛṣṭatanūruhāḥ
tatas te vibudhāḥ sarve brahmā te ca mahar2ṣayaḥ // MBh_12,327.48

śrutva aitad deva-devasya vākyaṃ hṛṣṭa-tanū-ruhāḥ tatas te vibudhāḥ sarve brahmā te ca mahar2ṣayaḥ //

vedadṛṣṭena vidhinā vaiṣṇavaṃ kratum āharan
tasmin sattre tadā brahmā svayaṃ bhāgam akalpayat
devā devar1ṣayaś caiva sarve bhāgān akalpayan // MBh_12,327.49

veda-dṛṣṭena vidhinā vaiṣṇavaṃ kratum āharan tasmin sattre tadā brahmā svayaṃ bhāgam akalpayat devā devar1ṣayaś ca eva sarve bhāgān akalpayan //

te kārtayugadharmāṇo bhāgāḥ paramasatkṛtāḥ
prāpur ādityavarṇaṃ taṃ puruṣaṃ tamasaḥ param
bṛhantaṃ sarvagaṃ_1 devam īśānaṃ varadaṃ prabhum // MBh_12,327.50

te kārtayuga-dharmāṇo bhāgāḥ parama-sat-kṛtāḥ prāpur āditya-varṇaṃ taṃ puruṣaṃ tamasaḥ param bṛhantaṃ sarva-gaṃ_1 devam īśānaṃ vara-daṃ prabhum //

tato 'tha varado devas tān sarvān amarān sthitān
aśarīro babhāṣedaṃ vākyaṃ khastho maheśvaraḥ // MBh_12,327.51

tato 'tha vara-do devas tān sarvān a-marān sthitān a-śarīro babhāṣa idaṃ vākyaṃ kha-stho mahā-īśvaraḥ //

yena yaḥ kalpito bhāgaḥ sa tathā samupāgataḥ
prīto 'haṃ pradiśāmy adya phalam āvṛttilakṣaṇam // MBh_12,327.52

yena yaḥ kalpito bhāgaḥ sa tathā samupāgataḥ prīto 'haṃ pradiśāmy adya phalam āvṛtti-lakṣaṇam //

etad vo lakṣaṇaṃ devā matprasādasamudbhavam
yūyaṃ yajñair ijyamānāḥ samāptavaradakṣiṇaiḥ
yuge yuge bhaviṣyadhvaṃ pravṛttiphalabhoginaḥ // MBh_12,327.53

etad vo lakṣaṇaṃ devā mat-prasāda-samudbhavam yūyaṃ yajñair ijyamānāḥ samāpta-vara-dakṣiṇaiḥ yuge yuge bhaviṣyadhvaṃ pravṛtti-phala-bhoginaḥ //

yajñair ye cāpi yakṣyanti sarvalokeṣu vai surāḥ
kalpayiṣyanti vo bhāgāṃs te narā vedakalpitān // MBh_12,327.54

yajñair ye ca api yakṣyanti sarva-lokeṣu vai surāḥ kalpayiṣyanti vo bhāgāṃs te narā veda-kalpitān //

yo me yathā kalpitavān bhāgam asmin mahākratau
sa tathā yajñabhāgārho vedasūtre mayā kṛtaḥ // MBh_12,327.55

yo me yathā kalpitavān bhāgam asmin mahā-kratau sa tathā yajña-bhāga-arho veda-sūtre mayā kṛtaḥ //

yūyaṃ lokān dhārayadhvaṃ yajñabhāgaphaloditāḥ
sarvārthacintakā loke yathādhīkāranirmitāḥ // MBh_12,327.56

yūyaṃ lokān dhārayadhvaṃ yajña-bhāga-phala-uditāḥ sarva-artha-cintakā loke yathā-adhīkāra-nirmitāḥ //

yāḥ kriyāḥ pracariṣyanti pravṛttiphalasatkṛtāḥ
tābhir āpyāyitabalā lokān vai dhārayiṣyatha // MBh_12,327.57

yāḥ kriyāḥ pracariṣyanti pravṛtti-phala-sat-kṛtāḥ tābhir āpyāyita-balā lokān vai dhārayiṣyatha //

yūyaṃ hi bhāvitā loke sarvayajñeṣu mānavaiḥ
māṃ tato bhāvayiṣyadhvam eṣā vo bhāvanā mama // MBh_12,327.58

yūyaṃ hi bhāvitā loke sarva-yajñeṣu mānavaiḥ māṃ tato bhāvayiṣyadhvam eṣā vo bhāvanā mama //

ityarthaṃ nirmitā vedā yajñāś cauṣadhibhiḥ saha
ebhiḥ samyak prayuktair hi prīyante devatāḥ kṣitau // MBh_12,327.59

ity-arthaṃ nirmitā vedā yajñāś ca oṣadhibhiḥ saha ebhiḥ samyak prayuktair hi prīyante devatāḥ kṣitau //

nirmāṇam etad yuṣmākaṃ pravṛttiguṇakalpitam
mayā kṛtaṃ suraśreṣṭhā yāvat kalpakṣayād iti
cintayadhvaṃ lokahitaṃ yathādhīkāram īśvarāḥ // MBh_12,327.60

nirmāṇam etad yuṣmākaṃ pravṛtti-guṇa-kalpitam mayā kṛtaṃ sura-śreṣṭhā yāvat kalpa-kṣayād iti cintayadhvaṃ loka-hitaṃ yathā-adhīkāram īśvarāḥ //

marīcir aṅgirāś cātriḥ pulastyaḥ pulahaḥ kratuḥ
vasiṣṭha iti saptaite mānasā nirmitā hi vai // MBh_12,327.61

marīcir aṅgirāś ca atriḥ pulastyaḥ pulahaḥ kratuḥ vasiṣṭha iti sapta ete mānasā nirmitā hi vai //

ete vedavido mukhyā vedācāryāś ca kalpitāḥ
pravṛttidharmiṇaś caiva prājāpatyena kalpitāḥ // MBh_12,327.62

ete veda-vido mukhyā veda-ācāryāś ca kalpitāḥ pravṛtti-dharmiṇaś ca eva prājāpatyena kalpitāḥ //

ayaṃ kriyāvatāṃ panthā vyaktībhūtaḥ sanātanaḥ
aniruddha iti prokto lokasargakaraḥ prabhuḥ // MBh_12,327.63

ayaṃ kriyāvatāṃ panthā vyaktī-bhūtaḥ sanātanaḥ a-niruddha iti prokto loka-sarga-karaḥ prabhuḥ //

sanaḥ sanatsujātaś ca sanakaḥ sasanandanaḥ
sanatkumāraḥ kapilaḥ saptamaś ca sanātanaḥ // MBh_12,327.64

sanaḥ sanat-su-jātaś ca sanakaḥ sa-sanandanaḥ sanat-kumāraḥ kapilaḥ saptamaś ca sanātanaḥ //

saptaite mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ
svayamāgatavijñānā nivṛttaṃ dharmam āsthitāḥ // MBh_12,327.65

sapta ete mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ svayam-āgata-vijñānā nivṛttaṃ dharmam āsthitāḥ //

ete yogavido mukhyāḥ sāṃkhyadharmavidas tathā
ācāryā mokṣaśāstre ca mokṣadharmapravartakāḥ // MBh_12,327.66

ete yoga-vido mukhyāḥ sāṃkhya-dharma-vidas tathā ācāryā mokṣa-śāstre ca mokṣa-dharma-pravartakāḥ //

yato 'haṃ prasṛtaḥ pūrvam avyaktāt triguṇo mahān
tasmāt parataro yo 'sau kṣetrajña iti kalpitaḥ
so 'haṃ kriyāvatāṃ panthāḥ punarāvṛttidurlabhaḥ // MBh_12,327.67

yato 'haṃ prasṛtaḥ pūrvam a-vyaktāt tri-guṇo mahān tasmāt parataro yo 'sau kṣetra-jña iti kalpitaḥ so 'haṃ kriyāvatāṃ panthāḥ punar-āvṛtti-dur-labhaḥ //

yo yathā nirmito jantur yasmin yasmiṃś ca karmaṇi
pravṛttau vā nivṛttau vā tatphalaṃ so 'śnute 'vaśaḥ // MBh_12,327.68

yo yathā nirmito jantur yasmin yasmiṃś ca karmaṇi pravṛttau vā nivṛttau vā tat-phalaṃ so 'śnute '-vaśaḥ //

eṣa lokagurur brahmā jagadādikaraḥ prabhuḥ
eṣa mātā pitā caiva yuṣmākaṃ ca pitāmahaḥ
mayānuśiṣṭo bhavitā sarvabhūtavarapradaḥ // MBh_12,327.69

eṣa loka-gurur brahmā jagad-ādi-karaḥ prabhuḥ eṣa mātā pitā ca eva yuṣmākaṃ ca pitā-mahaḥ maya ānuśiṣṭo bhavitā sarva-bhūta-vara-pradaḥ //

asya caivānujo rudro lalāṭād yaḥ samutthitaḥ
brahmānuśiṣṭo bhavitā sarvatrasavarapradaḥ // MBh_12,327.70

asya ca eva anujo rudro lalāṭād yaḥ samutthitaḥ brahma-anuśiṣṭo bhavitā sarva-trasa-vara-pradaḥ //

gacchadhvaṃ svān adhīkārāṃś cintayadhvaṃ yathāvidhi
pravartantāṃ kriyāḥ sarvāḥ sarvalokeṣu māciram // MBh_12,327.71

gacchadhvaṃ svān adhīkārāṃś cintayadhvaṃ yathā-vidhi pravartantāṃ kriyāḥ sarvāḥ sarva-lokeṣu mā-ciram //

pradṛśyantāṃ ca karmāṇi prāṇināṃ gatayas tathā
parinirmitakālāni āyūṃṣi ca surottamāḥ // MBh_12,327.72

pradṛśyantāṃ ca karmāṇi prāṇināṃ gatayas tathā parinirmita-kālāni āyūṃṣi ca sura-uttamāḥ //

idaṃ kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate MBh_12,327.73

idaṃ kṛta-yugaṃ nāma kālaḥ śreṣṭhaḥ pravartate

a-hiṃsyā yajña-paśavo yuge 'smin na etad anyathā catuṣ-pāt sa-kalo dharmo bhaviṣyaty atra vai surāḥ //

D5 ins.:: tri-pāda-hīno dharmaś ca !yuge tasmin bhaviṣyati !12327.73864!

ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā
catuṣpāt sakalo dharmo bhaviṣyaty atra vai surāḥ // MBh_12,327.73

idaṃ kṛta-yugaṃ nāma kālaḥ śreṣṭhaḥ pravartate

a-hiṃsyā yajña-paśavo yuge 'smin na etad anyathā catuṣ-pāt sa-kalo dharmo bhaviṣyaty atra vai surāḥ //

tatas tretāyugaṃ nāma trayī yatra bhaviṣyati
prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe
tatra pādacaturtho vai dharmasya na bhaviṣyati // MBh_12,327.74

tatas tretā-yugaṃ nāma trayī yatra bhaviṣyati prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe tatra pāda-caturtho vai dharmasya na bhaviṣyati //

tato vai dvāparaṃ nāma miśraḥ kālo bhaviṣyati
dvipādahīno dharmaś ca yuge tasmin bhaviṣyati // MBh_12,327.75

tato vai dvā-paraṃ nāma miśraḥ kālo bhaviṣyati dvi-pāda-hīno dharmaś ca yuge tasmin bhaviṣyati //

D7 T1 G1-3.6 after 75, T2 after 74abc:: tatra vadhyanti paśavo !yūpeṣv atra nibadhyate !12327.75865!

tatas tiṣye 'tha saṃprāpte yuge kalipuraskṛte
ekapādasthito dharmo yatra tatra bhaviṣyati // MBh_12,327.76

tatas tiṣye 'tha saṃprāpte yuge kali-puras-kṛte eka-pāda-sthito dharmo yatra tatra bhaviṣyati //

K6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 ins.:: devā devar1ṣayaś co8cus !tam evaṃ-vādinaṃ gurum !12327.76866!

devā ūcuḥ: ekapādasthite dharme yatrakvacanagāmini
kathaṃ kartavyam asmābhir bhagavaṃs tad vadasva naḥ // MBh_12,327.77

devā ūcuḥ: eka-pāda-sthite dharme yatra-kva-cana-gāmini kathaṃ kartavyam asmābhir bhagavaṃs tad vadasva naḥ //

śrī-bhagavān uvāca:

yatra vedāś ca yajñāś ca tapaḥ satyaṃ damas tathā
ahiṃsādharmasaṃyuktāḥ pracareyuḥ surottamāḥ
sa vai deśaḥ sevitavyo mā vo 'dharmaḥ padā spṛśet // MBh_12,327.78

yatra vedāś ca yajñāś ca tapaḥ satyaṃ damas tathā a-hiṃsā-dharma-saṃyuktāḥ pracareyuḥ sura-uttamāḥ sa vai deśaḥ sevitavyo mā vo '-dharmaḥ padā spṛśet //

vyāsa uvāca:

[X D7 T G1-3.6:: guravo yatra pūjyante !sādhuvṛttāḥ śamānvitāḥ MBh_12,327.79

[X D7 T G1-3.6:: guravo yatra pūjyante !sādhu-vṛttāḥ śama-anvitāḥ

te 'nuśiṣṭā bhagavatā devāḥ sar1ṣi-gaṇās tathā namas-kṛtvā bhagavate jagmur deśān yathā-īpsitān //

vastavyaṃ tatra yuṣmābhir !yatra dharmo na hīyate !12327.78867!

te 'nuśiṣṭā bhagavatā devāḥ sar1ṣigaṇās tathā
namaskṛtvā bhagavate jagmur deśān yathepsitān // MBh_12,327.79

[X D7 T G1-3.6:: guravo yatra pūjyante !sādhu-vṛttāḥ śama-anvitāḥ

te 'nuśiṣṭā bhagavatā devāḥ sar1ṣi-gaṇās tathā namas-kṛtvā bhagavate jagmur deśān yathā-īpsitān //

gateṣu tridivaukaḥsu brahmaikaḥ paryavasthitaḥ
didṛkṣur bhagavantaṃ tam aniruddhatanau sthitam // MBh_12,327.80

gateṣu tri-diva-okaḥsu brahma aikaḥ paryavasthitaḥ didṛkṣur bhagavantaṃ tam a-niruddha-tanau sthitam //

taṃ devo darśayām āsa kṛtvā hayaśiro mahat
sāṅgān āvartayan vedān kamaṇḍalugaṇitradhṛk // MBh_12,327.81

taṃ devo darśayām āsa kṛtvā haya-śiro mahat sa-aṅgān āvartayan vedān kamaṇḍalu-gaṇitra-dhṛk //

tato 'śvaśirasaṃ dṛṣṭvā taṃ devam amitaujasam
lokakartā prabhur brahmā lokānāṃ hitakāmyayā // MBh_12,327.82

tato 'śva-śirasaṃ dṛṣṭvā taṃ devam a-mita-ojasam loka-kartā prabhur brahmā lokānāṃ hita-kāmyayā //

mūrdhnā praṇamya varadaṃ tasthau prāñjalir agrataḥ
sa pariṣvajya devena vacanaṃ śrāvitas tadā // MBh_12,327.83

mūrdhnā praṇamya vara-daṃ tasthau pra-añjalir agrataḥ sa pariṣvajya devena vacanaṃ śrāvitas tadā //

lokakāryagatīḥ sarvās tvaṃ cintaya yathāvidhi
dhātā tvaṃ sarvabhūtānāṃ tvaṃ prabhur jagato guruḥ
tvayy āveśitabhāro 'haṃ dhṛtiṃ prāpsyāmy athāñjasā // MBh_12,327.84

loka-kārya-gatīḥ sarvās tvaṃ cintaya yathā-vidhi dhātā tvaṃ sarva-bhūtānāṃ tvaṃ prabhur jagato guruḥ tvayy āveśita-bhāro 'haṃ dhṛtiṃ prāpsyāmy atha añjasā //

yadā ca surakāryaṃ te aviṣahyaṃ bhaviṣyati
prādurbhāvaṃ gamiṣyāmi tadātmajñānadeśikaḥ // MBh_12,327.85

yadā ca sura-kāryaṃ te a-viṣahyaṃ bhaviṣyati prādur-bhāvaṃ gamiṣyāmi tadā ātma-jñāna-deśikaḥ //

evam uktvā hayaśirās tatraivāntaradhīyata
tenānuśiṣṭo brahmāpi svaṃ lokam acirād gataḥ // MBh_12,327.86

evam uktvā haya-śirās tatra eva antaradhīyata tena anuśiṣṭo brahma āpi svaṃ lokam a-cirād gataḥ //

evam eṣa mahābhāgaḥ padmanābhaḥ sanātanaḥ
yajñeṣv agraharaḥ prokto yajñadhārī ca nityadā // MBh_12,327.87

evam eṣa mahā-bhāgaḥ padma-nābhaḥ sanātanaḥ yajñeṣv agra-haraḥ prokto yajña-dhārī ca nityadā //

nivṛttiṃ cāsthito dharmaṃ gatim akṣayadharmiṇām
pravṛttidharmān vidadhe kṛtvā lokasya citratām // MBh_12,327.88

nivṛttiṃ cā asthito dharmaṃ gatim a-kṣaya-dharmiṇām pravṛtti-dharmān vidadhe kṛtvā lokasya citratām //

sa ādiḥ sa madhyaḥ sa cāntaḥ prajānāṃ
sa dhātā sa dheyaḥ sa kartā sa kāryam
yugānte sa suptaḥ susaṃkṣipya lokān
yugādau prabuddho jagad dhy utsasarja MBh_12,327.89

sa ādiḥ sa madhyaḥ sa ca antaḥ prajānāṃ sa dhātā sa dheyaḥ sa kartā sa kāryam yuga-ante sa suptaḥ su-saṃkṣipya lokān yuga-ādau prabuddho jagad dhy utsasarja

K1.2.4 subst.:: sa ādiḥ sa ca madhyaṃ vai !buddhaḥ sṛjati vai jagat !12327.89868!

tasmai namadhvaṃ devāya nirguṇāya guṇātmane
ajāya viśvarūpāya dhāmne sarvadivaukasām // MBh_12,327.90

tasmai namadhvaṃ devāya nir-guṇāya guṇa-ātmane a-jāya viśva-rūpāya dhāmne sarva-diva-okasām //

mahābhūtādhipataye rudrāṇāṃ pataye tathā
ādityapataye caiva vasūnāṃ pataye tathā // MBh_12,327.91

mahā-bhūta-adhi-pataye rudrāṇāṃ pataye tathā āditya-pataye ca eva vasūnāṃ pataye tathā //

aśvibhyāṃ pataye caiva marutāṃ pataye tathā
vedayajñādhipataye vedāṅgapataye 'pi ca // MBh_12,327.92

aśvibhyāṃ pataye ca eva marutāṃ pataye tathā veda-yajña-adhi-pataye veda-aṅga-pataye 'pi ca //

samudravāsine nityaṃ haraye muñjakeśine
śāntaye sarvabhūtānāṃ mokṣadharmānubhāṣiṇe // MBh_12,327.93

samudra-vāsine nityaṃ haraye muñja-keśine śāntaye sarva-bhūtānāṃ mokṣa-dharma-anubhāṣiṇe //

tapasāṃ tejasāṃ caiva pataye yaśaso 'pi ca
vācaś ca pataye nityaṃ saritāṃ pataye tathā // MBh_12,327.94

tapasāṃ tejasāṃ ca eva pataye yaśaso 'pi ca vācaś ca pataye nityaṃ saritāṃ pataye tathā //

kapardine varāhāya ekaśṛṅgāya dhīmate
vivasvate 'śvaśirase caturmūrtidhṛte sadā // MBh_12,327.95

kapardine varāhāya eka-śṛṅgāya dhīmate vivasvate 'śva-śirase catur-mūrti-dhṛte sadā //

guhyāya jñānadṛśyāya akṣarāya kṣarāya ca
eṣa devaḥ saṃcarati sarvatragatir avyayaḥ // MBh_12,327.96

guhyāya jñāna-dṛśyāya a-kṣarāya kṣarāya ca eṣa devaḥ saṃcarati sarvatra-gatir a-vyayaḥ //

evam etat purā dṛṣṭaṃ mayā vai jñānacakṣuṣā
kathitaṃ tac ca vaḥ sarvaṃ mayā pṛṣṭena tattvataḥ // MBh_12,327.97

evam etat purā dṛṣṭaṃ mayā vai jñāna-cakṣuṣā kathitaṃ tac ca vaḥ sarvaṃ mayā pṛṣṭena tattvataḥ //

kriyatām madvacaḥ śiṣyāḥ sevyatāṃ harir īśvaraḥ
gīyatāṃ vedaśabdaiś ca pūjyatāṃ ca yathāvidhi // MBh_12,327.98

kriyatām mad-vacaḥ śiṣyāḥ sevyatāṃ harir īśvaraḥ gīyatāṃ veda-śabdaiś ca pūjyatāṃ ca yathā-vidhi //

vaiśaṃpāyana uvāca:

ity uktās tu vayaṃ tena vedavyāsena dhīmatā
sarve śiṣyāḥ sutaś cāsya śukaḥ paramadharmavit // MBh_12,327.99

ity uktās tu vayaṃ tena veda-vyāsena dhīmatā sarve śiṣyāḥ sutaś ca asya śukaḥ parama-dharma-vit //

sa cāsmākam upādhyāyaḥ sahāsmābhir viśāṃ pate
caturvedodgatābhiś ca ṛgbhis tam abhituṣṭuve // MBh_12,327.100

sa ca asmākam upādhyāyaḥ saha asmābhir viśāṃ pate catur-veda-udgatābhiś ca ṛgbhis tam abhituṣṭuve //

etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
evaṃ me 'kathayad rājan purā dvaipāyano guruḥ // MBh_12,327.101

etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi evaṃ me 'kathayad rājan purā dvaipāyano guruḥ //

yaś cedaṃ śṛṇuyān nityaṃ yaś cedaṃ parikīrtayet
namo bhagavate kṛtvā samāhitamanā naraḥ // MBh_12,327.102

yaś ca idaṃ śṛṇuyān nityaṃ yaś ca idaṃ parikīrtayet namo bhagavate kṛtvā samāhita-manā naraḥ //

bhavaty arogo dyutimān balarūpasamanvitaḥ
āturo mucyate rogād baddho mucyeta bandhanāt // MBh_12,327.103

bhavaty a-rogo dyutimān bala-rūpa-samanvitaḥ āturo mucyate rogād baddho mucyeta bandhanāt //

kāmakāmī labhet kāmaṃ dīrgham āyur avāpnuyāt
brāhmaṇaḥ sarvavedī syāt kṣatriyo vijayī bhavet
vaiśyo vipulalābhaḥ syāc chūdraḥ sukham avāpnuyāt // MBh_12,327.104

kāma-kāmī labhet kāmaṃ dīrgham āyur avāpnuyāt brāhmaṇaḥ sarva-vedī syāt kṣatriyo vijayī bhavet vaiśyo vipula-lābhaḥ syāc chūdraḥ sukham avāpnuyāt //

aputro labhate putraṃ kanyā caivepsitaṃ patim
lagnagarbhā vimucyeta garbhiṇī janayet sutam
vandhyā prasavam āpnoti putrapautrasamṛddhimat // MBh_12,327.105

a-putro labhate putraṃ kanyā ca evā ipsitaṃ patim lagna-garbhā vimucyeta garbhiṇī janayet sutam vandhyā prasavam āpnoti putra-pautra-samṛddhimat //

kṣemeṇa gacched adhvānam idaṃ yaḥ paṭhate pathi
yo yaṃ kāmaṃ kāmayate sa tam āpnoti ca dhruvam // MBh_12,327.106

kṣemeṇa gacched adhvānam idaṃ yaḥ paṭhate pathi yo yaṃ kāmaṃ kāmayate sa tam āpnoti ca dhruvam //

B6 ins.:: ity āha bhagavān vyāsaḥ !parāśara-sutaḥ prabhuḥ !12327.106869!

idaṃ mahar2ṣer vacanaṃ viniścitaṃ
mahātmanaḥ puruṣavarasya kīrtanam
samāgamaṃ car7ṣidivaukasām imaṃ
niśamya bhaktāḥ susukhaṃ labhante MBh_12,327.107

idaṃ mahar2ṣer vacanaṃ viniścitaṃ mahā-ātmanaḥ puruṣa-varasya kīrtanam samāgamaṃ car7ṣi-diva-okasām imaṃ niśamya bhaktāḥ su-sukhaṃ labhante

janam-ejaya uvāca:

astauṣīd yair imaṃ vyāsaḥ saśiṣyo madhusūdanam
nāmabhir vividhair eṣāṃ niruktaṃ bhagavan mama // MBh_12,328.1

astauṣīd yair imaṃ vyāsaḥ sa-śiṣyo madhu-sūdanam nāmabhir vi-vidhair eṣāṃ niruktaṃ bhagavan mama //

vaktum arhasi śuśrūṣoḥ prajāpatipater hareḥ
śrutvā bhaveyaṃ yat pūtaḥ śaraccandra ivā-malaḥ // MBh_12,328.2

vaktum arhasi śuśrūṣoḥ prajā-pati-pater hareḥ śrutvā bhaveyaṃ yat pūtaḥ śarac-candra iva a-malaḥ //

vaiśaṃpāyana uvāca:

śṛṇu rājan yathācaṣṭa phalgunasya harir vibhuḥ
prasannātmātmano nāmnāṃ niruktaṃ guṇakarmajam // MBh_12,328.3

śṛṇu rājan yathā ācaṣṭa phalgunasya harir vibhuḥ prasanna-ātmā ātmano nāmnāṃ niruktaṃ guṇa-karma-jam //

nāmabhiḥ kīrtitais tasya keśavasya mahātmanaḥ
pṛṣṭavān keśavaṃ rājan phalgunaḥ paravīrahā // MBh_12,328.4

nāmabhiḥ kīrtitais tasya keśavasya mahā-ātmanaḥ pṛṣṭavān keśavaṃ rājan phalgunaḥ para-vīra-hā //

arjuna uvāca:

bhagavan bhūtabhavyeśa sarvabhūtasṛg avyaya
lokadhāma jagannātha lokānām abhayaprada // MBh_12,328.5

bhagavan bhūta-bhavya-īśa sarva-bhūta-sṛg a-vyaya loka-dhāma jagan-nātha lokānām a-bhaya-prada //

yāni nāmāni te deva kīrtitāni mahar2ṣibhiḥ
vedeṣu sapurāṇeṣu yāni guhyāni karmabhiḥ // MBh_12,328.6

yāni nāmāni te deva kīrtitāni mahar2ṣibhiḥ vedeṣu sa-purāṇeṣu yāni guhyāni karmabhiḥ //

teṣāṃ niruktaṃ tvatto 'haṃ śrotum icchāmi keśava
na hy anyo vartayen nāmnāṃ niruktaṃ tvām ṛte prabho // MBh_12,328.7

teṣāṃ niruktaṃ tvatto 'haṃ śrotum icchāmi keśava na hy anyo vartayen nāmnāṃ niruktaṃ tvām ṛte prabho //

śrī-bhagavān uvāca:

ṛgvede sayajurvede tathaivātharvasāmasu
purāṇe sopaniṣade tathaiva jyotiṣe 'rjuna // MBh_12,328.8

ṛg-vede sa-yajur-vede tatha aiva atharva-sāmasu purāṇe sa-upaniṣade tatha aiva jyotiṣe 'rjuna //

sāṃkhye ca yogaśāstre ca āyurvede tathaiva ca
bahūni mama nāmāni kīrtitāni mahar2ṣibhiḥ // MBh_12,328.9

sāṃkhye ca yoga-śāstre ca āyur-vede tatha aiva ca bahūni mama nāmāni kīrtitāni mahar2ṣibhiḥ //

gauṇāni tatra nāmāni karmajāni ca kānicit
niruktaṃ karmajānāṃ ca śṛṇuṣva prayato 'nagha
kathyamānaṃ mayā tāta tvaṃ hi me 'rdhaṃ smṛtaḥ purā // MBh_12,328.10

gauṇāni tatra nāmāni karma-jāni ca kāni-cit niruktaṃ karma-jānāṃ ca śṛṇuṣva prayato 'n-agha kathyamānaṃ mayā tāta tvaṃ hi me 'rdhaṃ smṛtaḥ purā //

namo 'tiyaśase tasmai dehināṃ paramātmane
nārāyaṇāya viśvāya nirguṇāya guṇātmane // MBh_12,328.11

namo 'ti-yaśase tasmai dehināṃ parama-ātmane nārāyaṇāya viśvāya nir-guṇāya guṇa-ātmane //

yasya prasādajo brahmā rudraś ca krodhasaṃbhavaḥ
yo 'sau yonir hi sarvasya sthāvarasya carasya ca // MBh_12,328.12

yasya prasāda-jo brahmā rudraś ca krodha-saṃbhavaḥ yo 'sau yonir hi sarvasya sthāvarasya carasya ca //

aṣṭādaśaguṇaṃ yat tat sattvaṃ sattvavatāṃ vara
prakṛtiḥ sā parā mahyaṃ rodasī yogadhāriṇī
ṛtā satyā-marā-jayyā lokānām ātmasaṃjñitā // MBh_12,328.13

aṣṭā-daśa-guṇaṃ yat tat sattvaṃ sattvavatāṃ vara prakṛtiḥ sā parā mahyaṃ rodasī yoga-dhāriṇī ṛtā satya ā-mara ā-jayyā lokānām ātma-saṃjñitā //

tasmāt sarvāḥ pravartante sargapralayavikriyāḥ
tato yajñaś ca yaṣṭā ca purāṇaḥ puruṣo virāṭ
aniruddha iti prokto lokānāṃ prabhavāpyayaḥ // MBh_12,328.14

tasmāt sarvāḥ pravartante sarga-pralaya-vikriyāḥ tato yajñaś ca yaṣṭā ca purāṇaḥ puruṣo virāṭ a-niruddha iti prokto lokānāṃ prabhava-apyayaḥ //

brāhme rātrikṣaye prāpte tasya hy amitatejasaḥ_1
prasādāt prādur abhavat padmaṃ padmanibhekṣaṇa
tatra brahmā samabhavat sa tasyaiva prasādajaḥ // MBh_12,328.15

brāhme rātri-kṣaye prāpte tasya hy a-mita-tejasaḥ_1 prasādāt prādur abhavat padmaṃ padma-nibha-īkṣaṇa tatra brahmā samabhavat sa tasya eva prasāda-jaḥ //

ahnaḥ kṣaye lalāṭāc ca suto devasya vai tathā
krodhāviṣṭasya saṃjajñe rudraḥ saṃhārakārakaḥ // MBh_12,328.16

ahnaḥ kṣaye lalāṭāc ca suto devasya vai tathā krodha-āviṣṭasya saṃjajñe rudraḥ saṃhāra-kārakaḥ //

etau dvau vibudhaśreṣṭhau prasādakrodhajau smṛtau
tadādeśitapanthānau sṛṣṭisaṃhārakārakau
nimittamātraṃ tāv atra sarvaprāṇivarapradau // MBh_12,328.17

etau dvau vibudha-śreṣṭhau prasāda-krodha-jau smṛtau tad-ādeśita-panthānau sṛṣṭi-saṃhāra-kārakau nimitta-mātraṃ tāv atra sarva-prāṇi-vara-pradau //

kapardī jaṭilo muṇḍaḥ śmaśānagṛhasevakaḥ
ugravratadharo rudro yogī tripuradāruṇaḥ // MBh_12,328.18

kapardī jaṭilo muṇḍaḥ śmaśāna-gṛha-sevakaḥ ugra-vrata-dharo rudro yogī tri-pura-dāruṇaḥ //

dakṣakratuharaś caiva bhaganetraharas tathā
nārāyaṇātmako jñeyaḥ pāṇḍaveya yuge yuge // MBh_12,328.19

dakṣa-kratu-haraś ca eva bhaga-netra-haras tathā nārāyaṇa-ātmako jñeyaḥ pāṇḍaveya yuge yuge //

Ds D8 Cs ins.:: yo 'sau rudraḥ so 'ham asmi !yo 'ham asmi śivaḥ paraḥ ! yathā rudras tathā9haṃ ca !nā7vayor antaraṃ tathā !12328.19870!

tasmin hi pūjyamāne vai devadeve maheśvare
saṃpūjito bhavet pārtha devo nārāyaṇaḥ prabhuḥ // MBh_12,328.20

tasmin hi pūjyamāne vai deva-deve mahā-īśvare saṃpūjito bhavet pārtha devo nārāyaṇaḥ prabhuḥ //

aham ātmā hi lokānāṃ viśvānāṃ pāṇḍunandana
tasmād ātmānam evāgre rudraṃ saṃpūjayāmy aham // MBh_12,328.21

aham ātmā hi lokānāṃ viśvānāṃ pāṇḍu-nandana tasmād ātmānam eva agre rudraṃ saṃpūjayāmy aham //

yady ahaṃ nārcayeyaṃ vai īśānaṃ varadaṃ śivam
ātmānaṃ nārcayet kaścit iti me bhāvitaṃ manaḥ
mayā pramāṇaṃ hi kṛtaṃ lokaḥ samanuvartate // MBh_12,328.22

yady ahaṃ na arcayeyaṃ vai īśānaṃ vara-daṃ śivam ātmānaṃ na arcayet kaś-cit iti me bhāvitaṃ manaḥ mayā pramāṇaṃ hi kṛtaṃ lokaḥ samanuvartate //

pramāṇāni hi pūjyāni tatas taṃ pūjayāmy aham
yas taṃ vetti sa māṃ vetti yo 'nu taṃ sa hi mām anu // MBh_12,328.23

pramāṇāni hi pūjyāni tatas taṃ pūjayāmy aham yas taṃ vetti sa māṃ vetti yo 'nu taṃ sa hi mām anu //

rudro nārāyaṇaś caiva sattvam ekaṃ dvidhākṛtam
loke carati kaunteya vyaktisthaṃ sarvakarmasu // MBh_12,328.24

rudro nārāyaṇaś ca eva sattvam ekaṃ dvidhā-kṛtam loke carati kaunteya vyakti-sthaṃ sarva-karmasu //

na hi me kenacid deyo varaḥ pāṇḍavanandana
iti saṃcintya manasā purāṇaṃ viśvam īśvaram
putrārtham ārādhitavān ātmānam aham ātmanā // MBh_12,328.25

na hi me kena-cid deyo varaḥ pāṇḍava-nandana iti saṃcintya manasā purāṇaṃ viśvam īśvaram putra-artham ārādhitavān ātmānam aham ātmanā //

na hi viṣṇuḥ praṇamati kasmaicid vibudhāya tu
ṛtae ātmānam eveti tato rudraṃ bhajāmy aham // MBh_12,328.26

na hi viṣṇuḥ praṇamati kasmai-cid vibudhāya tu ṛtae ātmānam eva iti tato rudraṃ bhajāmy aham //

sabrahmakāḥ sarudrāś ca sendrā devāḥ sahar7ṣibhiḥ
arcayanti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ harim // MBh_12,328.27

sa-brahmakāḥ sa-rudrāś ca sa-indrā devāḥ sahar7ṣibhiḥ arcayanti sura-śreṣṭhaṃ devaṃ nārāyaṇaṃ harim //

bhaviṣyatāṃ vartatāṃ ca bhūtānāṃ caiva bhārata
sarveṣām agraṇīr viṣṇuḥ sevyaḥ pūjyaś ca nityaśaḥ // MBh_12,328.28

bhaviṣyatāṃ vartatāṃ ca bhūtānāṃ ca eva bhārata sarveṣām agra-ṇīr viṣṇuḥ sevyaḥ pūjyaś ca nityaśaḥ //

namasva havyadaṃ viṣṇuṃ tathā śaraṇadaṃ nama
varadaṃ namasva kaunteya havyakavyabhujaṃ nama // MBh_12,328.29

namasva havya-daṃ viṣṇuṃ tathā śaraṇa-daṃ nama vara-daṃ namasva kaunteya havya-kavya-bhujaṃ nama //

caturvidhā mama janā bhaktā evaṃ hi te śrutam
teṣām ekāntinaḥ śreṣṭhās te caivānanyadevatāḥ
aham eva gatis teṣāṃ nirāśīḥkarmakāriṇām // MBh_12,328.30

catur-vidhā mama janā bhaktā evaṃ hi te śrutam teṣām eka-antinaḥ śreṣṭhās te ca eva an-anya-devatāḥ aham eva gatis teṣāṃ nir-āśīḥ-karma-kāriṇām //

ye ca śiṣṭās trayo bhaktāḥ phalakāmā hi te matāḥ
sarve cyavanadharmāṇaḥ pratibuddhas tu śreṣṭhabhāk // MBh_12,328.31

ye ca śiṣṭās trayo bhaktāḥ phala-kāmā hi te matāḥ sarve cyavana-dharmāṇaḥ pratibuddhas tu śreṣṭha-bhāk //

brahmāṇaṃ śitikaṇṭhaṃ ca yāś cānyā devatāḥ smṛtāḥ
prabuddhavaryāḥ sevante mām evaiṣyanti yatparam
bhaktaṃ prati viśeṣas te eṣa pārthānukīrtitaḥ // MBh_12,328.32

brahmāṇaṃ śiti-kaṇṭhaṃ ca yāś ca anyā devatāḥ smṛtāḥ prabuddha-varyāḥ sevante mām eva eṣyanti yat-param bhaktaṃ prati viśeṣas te eṣa pārtha anukīrtitaḥ //

tvaṃ caivāhaṃ ca kaunteya naranārāyaṇau smṛtau
bhārāvataraṇārthaṃ hi praviṣṭau mānuṣīṃ tanum // MBh_12,328.33

tvaṃ ca eva ahaṃ ca kaunteya nara-nārāyaṇau smṛtau bhāra-avataraṇa-arthaṃ hi praviṣṭau mānuṣīṃ tanum //

jānāmy adhyātmayogāṃś ca yo 'haṃ yasmāc ca bhārata
nivṛttilakṣaṇo dharmas tathābhyudayiko 'pi ca // MBh_12,328.34

jānāmy adhy-ātma-yogāṃś ca yo 'haṃ yasmāc ca bhārata nivṛtti-lakṣaṇo dharmas tatha ābhyudayiko 'pi ca //

narāṇām ayanaṃ khyātam aham ekaḥ sanātanaḥ
āpo nārā iti proktā āpo vai narasūnavaḥ
ayanaṃ mama tat pūrvam ato nārāyaṇo hy aham // MBh_12,328.35

narāṇām ayanaṃ khyātam aham ekaḥ sanātanaḥ āpo nārā iti proktā āpo vai nara-sūnavaḥ ayanaṃ mama tat pūrvam ato nārāyaṇo hy aham //

chādayāmi jagad viśvaṃ bhūtvā sūrya ivāṃśubhiḥ
sarvabhūtādhivāsaś ca vāsudevas tato hy aham // MBh_12,328.36

chādayāmi jagad viśvaṃ bhūtvā sūrya iva aṃśubhiḥ sarva-bhūta-adhivāsaś ca vāsudevas tato hy aham //

gatiś ca sarvabhūtānāṃ prajānāṃ cāpi bhārata
vyāptā me rodasī pārtha kāntiś cābhyadhikā mama // MBh_12,328.37

gatiś ca sarva-bhūtānāṃ prajānāṃ ca api bhārata vyāptā me rodasī pārtha kāntiś ca abhy-adhikā mama //

adhibhūtāni cānte 'haṃ tad icchaṃś cāsmi bhārata
kramaṇāc cāpy ahaṃ pārtha viṣṇur ity abhisaṃjñitaḥ // MBh_12,328.38

adhi-bhūtāni ca ante 'haṃ tad icchaṃś ca asmi bhārata kramaṇāc ca apy ahaṃ pārtha viṣṇur ity abhisaṃjñitaḥ //

damāt siddhiṃ parīpsanto māṃ janāḥ kāmayanti hi
divaṃ corvīṃ ca madhyaṃ ca tasmād dāmodaro hy aham // MBh_12,328.39

damāt siddhiṃ parīpsanto māṃ janāḥ kāmayanti hi divaṃ ca urvīṃ ca madhyaṃ ca tasmād dāma-udaro hy aham //

pṛśnir ity ucyate cānnaṃ vedā āpo 'mṛtaṃ tathā
mamaitāni sadā garbhe pṛśnigarbhas tato hy aham // MBh_12,328.40

pṛśnir ity ucyate ca annaṃ vedā āpo '-mṛtaṃ tathā mama etāni sadā garbhe pṛśni-garbhas tato hy aham //

ṛṣayaḥ prāhur evaṃ māṃ tritakūpābhipātitam
pṛśnigarbha tritaṃ pāhīty ekatadvitapātitam // MBh_12,328.41

ṛṣayaḥ prāhur evaṃ māṃ trita-kūpa-abhipātitam pṛśni-garbha tritaṃ pāhi ity ekata-dvita-pātitam //

tataḥ sa brahmaṇaḥ putra ādyo ṛṣivaras tritaḥ
uttatārodapānād vai pṛśnigarbhānukīrtanāt // MBh_12,328.42

tataḥ sa brahmaṇaḥ putra ādyo ṛṣi-varas tritaḥ uttatāra uda-pānād vai pṛśni-garbha-anukīrtanāt //

sūryasya tapato lokān agneḥ somasya cāpy uta
aṃśavo ye prakāśante mama te keśasaṃjñitāḥ
sarvajñāḥ keśavaṃ tasmān mām āhur dvijasattamāḥ // MBh_12,328.43

sūryasya tapato lokān agneḥ somasya ca apy uta aṃśavo ye prakāśante mama te keśa-saṃjñitāḥ sarva-jñāḥ keśavaṃ tasmān mām āhur dvi-ja-sattamāḥ //

svapatnyām āhito garbha utathyena mahātmanā
utathye 'ntarhite caiva kadācid devamāyayā
bṛhaspatir athāvindat tāṃ patnīṃ tasya bhārata // MBh_12,328.44

sva-patnyām āhito garbha utathyena mahā-ātmanā utathye 'ntarhite ca eva kadā-cid deva-māyayā bṛhas-patir atha avindat tāṃ patnīṃ tasya bhārata //

tato vai tam ṛṣiśreṣṭhaṃ maithunopagataṃ tathā
uvāca garbhaḥ kaunteya pañcabhūtasamanvitaḥ // MBh_12,328.45

tato vai tam ṛṣi-śreṣṭhaṃ maithuna-upagataṃ tathā uvāca garbhaḥ kaunteya pañca-bhūta-samanvitaḥ //

pūrvāgato 'haṃ varada nārhasy ambāṃ prabādhitum
etad bṛhaspatiḥ śrutvā cukrodha ca śaśāpa ca // MBh_12,328.46

pūrva-āgato 'haṃ vara-da na arhasy ambāṃ prabādhitum etad bṛhas-patiḥ śrutvā cukrodha ca śaśāpa ca //

maithunopagato yasmāt tvayāhaṃ vinivāritaḥ
tasmād andho jāsyasi tvaṃ macchāpān nātra saṃśayaḥ // MBh_12,328.47

maithuna-upagato yasmāt tvaya āhaṃ vinivāritaḥ tasmād andho jāsyasi tvaṃ mac-chāpān na atra saṃśayaḥ //

sa śāpād ṛṣimukhyasya dīrghaṃ tama upeyivān
sa hi dīrghatamā nāma nāmnā hy āsīd ṛṣiḥ purā // MBh_12,328.48

sa śāpād ṛṣi-mukhyasya dīrghaṃ tama upeyivān sa hi dīrgha-tamā nāma nāmnā hy āsīd ṛṣiḥ purā //

vedān avāpya caturaḥ sāṅgopāṅgān sanātanān
prayojayām āsa tadā nāma guhyam idaṃ mama // MBh_12,328.49

vedān avāpya caturaḥ sa-aṅga-upa-aṅgān sanātanān prayojayām āsa tadā nāma guhyam idaṃ mama //

ānupūrvyeṇa vidhinā keśaveti punaḥ punaḥ
sa cakṣuṣmān samabhavad gautamaś cābhavat punaḥ // MBh_12,328.50

ānupūrvyeṇa vidhinā keśava iti punaḥ punaḥ sa cakṣuṣmān samabhavad gautamaś ca abhavat punaḥ //

evaṃ hi varadaṃ nāma keśaveti mamārjuna
devānām atha sarveṣām ṛṣīṇāṃ ca mahātmanām // MBh_12,328.51

evaṃ hi vara-daṃ nāma keśava iti mama arjuna devānām atha sarveṣām ṛṣīṇāṃ ca mahā-ātmanām //

agniḥ somena saṃyukta ekayoni mukhaṃ kṛtam
agnīṣomātmakaṃ tasmāj jagat kṛtsnaṃ carā-caram // MBh_12,328.52

agniḥ somena saṃyukta eka-yoni mukhaṃ kṛtam agnī-ṣoma-ātmakaṃ tasmāj jagat kṛtsnaṃ cara-a-caram //

api hi purāṇe bhavati
ekayonyātmakāv agnīṣomau
devāś cāgnimukhā iti
ekayonitvāc ca parasparaṃ mahayanto lokān dhārayata iti MBh_12,328.53

api hi purāṇe bhavati eka-yony-ātmakāv agnī-ṣomau devāś ca agni-mukhā iti eka-yonitvāc ca paras-paraṃ mahayanto lokān dhārayata iti

arjuna uvāca:

agnīṣomau kathaṃ pūrvam ekayonī pravartitau
eṣa me saṃśayo jātas taṃ chindhi madhusūdana // MBh_12,329.1

agnī-ṣomau kathaṃ pūrvam eka-yonī pravartitau eṣa me saṃśayo jātas taṃ chindhi madhu-sūdana //

śrī-bhagavān uvāca:

hanta te vartayiṣyāmi purāṇaṃ pāṇḍunandana
ātmatejoudbhavaṃ pārtha śṛṇuṣvaikamanā mama // MBh_12,329.2

hanta te vartayiṣyāmi purāṇaṃ pāṇḍu-nandana ātma-tejo-udbhavaṃ pārtha śṛṇuṣva eka-manā mama //

saṃprakṣālanakāle 'tikrānte caturthe yugasahasrānte (MBh_12.329.3/1)

saṃprakṣālana-kāle 'tikrānte caturthe yuga-sahasra-ante

avyakte sarvabhūtapralaye sthāvarajaṅgame (MBh_12.329.3/2)

a-vyakte sarva-bhūta-pralaye sthāvara-jaṅgame

jyotirdharaṇivāyurahite 'ndhe tamasi jalaikārṇave loke (MBh_12.329.3/3)

jyotir-dharaṇi-vāyu-rahite 'ndhe tamasi jala-eka-arṇave loke

tama ity evābhibhūte 'saṃjñake 'dvitīye pratiṣṭhite (MBh_12.329.3/4)

tama ity eva abhibhūte '-saṃjñake '-dvitīye pratiṣṭhite

naiva rātryāṃ na divase na sati nā-sati na vyakte nā-vyakte vyavasthite (MBh_12.329.3/5)

na eva rātryāṃ na divase na sati na a-sati na vyakte na a-vyakte vyavasthite

etasyām avasthāyāṃ nārāyaṇaguṇāśrayād akṣayād ajarād anindriyād agrāhyād asaṃbhavāt satyād ahiṃsrāl lalāmād vividhapravṛttiviśeṣāt (MBh_12.329.3/6)

etasyām avasthāyāṃ nārāyaṇa-guṇa-āśrayād a-kṣayād a-jarād an-indriyād a-grāhyād a-saṃbhavāt satyād a-hiṃsrāl lalāmād vi-vidha-pravṛtti-viśeṣāt

akṣayād ajarā-marād amūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāt tamasaḥ puruṣaḥ prādurbhūto harir avyayaḥ (MBh_12.329.3/7)

a-kṣayād a-jara-a-marād a-mūrtitaḥ sarva-vyāpinaḥ sarva-kartuḥ śāśvatāt tamasaḥ puruṣaḥ prādur-bhūto harir a-vyayaḥ

nidarśanam api hy atra bhavati (MBh_12.329.4/1)

nidarśanam api hy atra bhavati

nāsīd aho na rātrir āsīt (MBh_12.329.4/2)

nā asīd aho na rātrir āsīt

na sad āsīn nā-sad āsīt (MBh_12.329.4/3)

na sad āsīn na a-sad āsīt

tama eva purastād abhavad viśvarūpam (MBh_12.329.4/4)

tama eva purastād abhavad viśva-rūpam

sā viśvasya jananīty evam asyārtho 'nubhāṣyate (MBh_12.329.4/5)

sā viśvasya janani īty evam asya artho 'nubhāṣyate

tasyedānīṃ tamaḥsaṃbhavasya puruṣasya padmayoner brahmaṇaḥ prādurbhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo netrābhyām agnīṣomau sasarja (MBh_12.329.5/1)

tasya idānīṃ tamaḥ-saṃbhavasya puruṣasya padma-yoner brahmaṇaḥ prādur-bhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo netrābhyām agnī-ṣomau sasarja

tato bhūtasarge pravṛtte prajākramavaśād brahmakṣatram upātiṣṭhat (MBh_12.329.5/2)

tato bhūta-sarge pravṛtte prajā-krama-vaśād brahma-kṣatram upātiṣṭhat

yaḥ somas tad brahma yad brahma te brāhmaṇāḥ (MBh_12.329.5/3)

yaḥ somas tad brahma yad brahma te brāhmaṇāḥ

yo 'gnis tat kṣatraṃ kṣatrād brahma balavattaram (MBh_12.329.5/4)

yo 'gnis tat kṣatraṃ kṣatrād brahma balavattaram

kasmād iti lokapratyakṣaguṇam etat tad yathā (MBh_12.329.5/5)

kasmād iti loka-praty-akṣa-guṇam etat tad yathā

brāhmaṇebhyaḥ paraṃ bhūtaṃ notpannapūrvam (MBh_12.329.5/6)

brāhmaṇebhyaḥ paraṃ bhūtaṃ na-utpanna-pūrvam

dīpyamāne 'gnau juhotīti kṛtvā bravīmi (MBh_12.329.5/7)

dīpyamāne 'gnau juhoti iti kṛtvā bravīmi

bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṃ dhāryatae iti (MBh_12.329.5/8)

bhūta-sargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṃ dhāryatae iti

mantravādo 'pi hi bhavati (MBh_12.329.6/1)

mantra-vādo 'pi hi bhavati

tvam agne yajñānāṃ hotā viśveṣām (MBh_12.329.6/2)

tvam agne yajñānāṃ hotā viśveṣām

hito devebhir mānuṣe jane iti (MBh_12.329.6/3)

hito devebhir mānuṣe jane iti

nidarśanaṃ cātra bhavati (MBh_12.329.6/4)

nidarśanaṃ ca atra bhavati

viśveṣām agne yajñānāṃ hoteti (MBh_12.329.6/5)

viśveṣām agne yajñānāṃ hota īti

hito devair mānuṣair jagata iti (MBh_12.329.6/6)

hito devair mānuṣair jagata iti

agnir hi yajñānāṃ hotā kartā (MBh_12.329.6/7)

agnir hi yajñānāṃ hotā kartā

sa cāgnir brahma (MBh_12.329.6/8)

sa ca agnir brahma

na hy ete mantrād dhavanam asti (MBh_12.329.7/1)

na hy ete mantrād dhavanam asti

na vinā puruṣaṃ tapaḥ saṃbhavati (MBh_12.329.7/2)

na vinā puruṣaṃ tapaḥ saṃbhavati

havir mantrāṇāṃ saṃpūjā vidyate devamanuṣyāṇām anena tvaṃ hoteti niyuktaḥ (MBh_12.329.7/3)

havir mantrāṇāṃ saṃpūjā vidyate deva-manuṣyāṇām anena tvaṃ hota īti niyuktaḥ

ye ca mānuṣā hotrādhikārās te ca (MBh_12.329.7/4)

ye ca mānuṣā hotra-adhikārās te ca

brāhmaṇasya hi yājanaṃ vidhīyate na kṣatravaiśyayor dvijātyoḥ (MBh_12.329.7/5)

brāhmaṇasya hi yājanaṃ vidhīyate na kṣatra-vaiśyayor dvi-jātyoḥ

tasmād brāhmaṇā hy agnibhūtā yajñān udvahanti (MBh_12.329.7/6)

tasmād brāhmaṇā hy agni-bhūtā yajñān udvahanti

yajñā devāṃs tarpayanti devāḥ pṛthivīṃ bhāvayanti (MBh_12.329.7/7)

yajñā devāṃs tarpayanti devāḥ pṛthivīṃ bhāvayanti

śatapathe hi brāhmaṇaṃ bhavati (MBh_12.329.8/1)

śata-pathe hi brāhmaṇaṃ bhavati

agnau samiddhe sa juhoti yo vidvān brāhmaṇamukhe dānāhutiṃ juhoti (MBh_12.329.8/2)

agnau samiddhe sa juhoti yo vidvān brāhmaṇa-mukhe dāna-āhutiṃ juhoti

evam apy agnibhūtā brāhmaṇā vidvāṃso 'gniṃ bhāvayanti (MBh_12.329.8/3)

evam apy agni-bhūtā brāhmaṇā vidvāṃso 'gniṃ bhāvayanti

agnir viṣṇuḥ sarvabhūtāny anupraviśya prāṇān dhārayati (MBh_12.329.8/4)

agnir viṣṇuḥ sarva-bhūtāny anupraviśya prāṇān dhārayati

api cātra sanatkumāragītāḥ ślokā bhavanti (MBh_12.329.8/5)

api ca atra sanat-kumāra-gītāḥ ślokā bhavanti

viśvaṃ brahmāsṛjat pūrvaṃ sarvādir niravaskaram
brahmaghoṣair divaṃ tiṣṭhanty amarā brahmayonayaḥ // MBh_12,329.9

viśvaṃ brahma āsṛjat pūrvaṃ sarva-ādir nir-avaskaram brahma-ghoṣair divaṃ tiṣṭhanty a-marā brahma-yonayaḥ //

brāhmaṇānāṃ matir vākyaṃ karma śraddhā tapāṃsi ca
dhārayanti mahīṃ dyāṃ ca śaityād vāry amṛtaṃ yathā // MBh_12,329.10

brāhmaṇānāṃ matir vākyaṃ karma śraddhā tapāṃsi ca dhārayanti mahīṃ dyāṃ ca śaityād vāry a-mṛtaṃ yathā //

nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ
brāhmaṇebhyaḥ paraṃ nāsti pretya ceha ca bhūtaye // MBh_12,329.11

na asti satyāt paro dharmo na asti mātṛ-samo guruḥ brāhmaṇebhyaḥ paraṃ na asti pretya ca iha ca bhūtaye //

naiṣām ukṣā vardhate nota vāhā
na gargaro mathyate saṃpradāne
apadhvastā dasyubhūtā bhavanti
yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ MBh_12,329.12

na eṣām ukṣā vardhate na uta vāhā na gargaro mathyate saṃpradāne apadhvastā dasyu-bhūtā bhavanti yeṣāṃ rāṣṭre brāhmaṇā vṛtti-hīnāḥ

vedapurāṇetihāsaprāmāṇyān nārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāś ca brāhmaṇāḥ (MBh_12.329.13/1)

veda-purāṇa-itihāsa-prāmāṇyān nārāyaṇa-mukha-udgatāḥ sarva-ātmānaḥ sarva-kartāraḥ sarva-bhāvanāś ca brāhmaṇāḥ

vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaś ca śeṣā varṇāḥ prādurbhūtāḥ (MBh_12.329.13/2)

vāk-sama-kālaṃ hi tasya devasya vara-pradasya brāhmaṇāḥ prathamaṃ prādur-bhūtā brāhmaṇebhyaś ca śeṣā varṇāḥ prādur-bhūtāḥ

itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramahar2ṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāś ca (MBh_12.329.13/3)

itthaṃ ca sura-asura-viśiṣṭā brāhmaṇā yadā mayā brahma-bhūtena purā svayam eva utpāditāḥ sura-asura-mahar2ṣayo bhūta-viśeṣāḥ sthāpitā nigṛhītāś ca

ahalyādharṣaṇanimittaṃ hi gautamād dhariśmaśrutām indraḥ prāptaḥ (MBh_12.329.14/1)

ahalyā-dharṣaṇa-nimittaṃ hi gautamād dhari-śmaśrutām indraḥ prāptaḥ

kauśikanimittaṃ cendro muṣkaviyogaṃ meṣavṛṣaṇatvaṃ cāvāpa (MBh_12.329.14/2)

kauśika-nimittaṃ ca indro muṣka-viyogaṃ meṣa-vṛṣaṇatvaṃ ca avāpa

aśvinor grahapratiṣedhodyatavajrasya puraṃdarasya cyavanena stambhito bāhuḥ (MBh_12.329.14/3)

aśvinor graha-pratiṣedha-udyata-vajrasya puraṃ-darasya cyavanena stambhito bāhuḥ

kratuvadhaprāptamanyunā ca dakṣeṇa bhūyas tapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā (MBh_12.329.14/4)

kratu-vadha-prāpta-manyunā ca dakṣeṇa bhūyas tapasā cā atmānaṃ saṃyojya netra-ākṛtir anyā lalāṭe rudrasya utpāditā

tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ (MBh_12.329.15/1)

tri-pura-vadha-arthaṃ dīkṣām abhyupagatasya rudrasya uśanasā śiraso jaṭā utkṛtya prayuktāḥ

tataḥ prādurbhūtā bhujagāḥ_1 (MBh_12.329.15/2)

tataḥ prādur-bhūtā bhuja-gāḥ_1

tair asya bhujagaiḥ_1 pīḍyamānaḥ kaṇṭho nīlatām upanītaḥ (MBh_12.329.15/3)

tair asya bhuja-gaiḥ_1 pīḍyamānaḥ kaṇṭho nīlatām upanītaḥ

pūrve ca manvantare svāyaṃbhuve nārāyaṇahastabandhagrahaṇān nīlakaṇṭhatvam eva vā (MBh_12.329.15/4)

pūrve ca manv-antare svāyaṃbhuve nārāyaṇa-hasta-bandha-grahaṇān nīla-kaṇṭhatvam eva vā

amṛtotpādane puraścaraṇatām upagatasyāṅgiraso bṛhaspater upaspṛśato na prasādaṃ gatavatyaḥ kilāpaḥ (MBh_12.329.16/1)

a-mṛta-utpādane puraś-caraṇatām upagatasya aṅgiraso bṛhas-pater upaspṛśato na prasādaṃ gatavatyaḥ kilā apaḥ

atha bṛhaspatir apāṃ cukrodha (MBh_12.329.16/2)

atha bṛhas-patir apāṃ cukrodha

yasmān mamopaspṛśataḥ kaluṣībhūtā na prasādam upagatās tasmād adyaprabhṛti jhaṣamakaramatsyakacchapajantusaṃkīrṇāḥ kaluṣībhavateti (MBh_12.329.16/3)

yasmān mama upaspṛśataḥ kaluṣī-bhūtā na prasādam upagatās tasmād adya-prabhṛti jhaṣa-makara-matsya-kacchapa-jantu-saṃkīrṇāḥ kaluṣī-bhavata iti

tadāprabhṛty āpo yādobhiḥ saṃkīrṇāḥ saṃvṛttāḥ (MBh_12.329.16/4)

tadā-prabhṛty āpo yādobhiḥ saṃkīrṇāḥ saṃvṛttāḥ

viśvarūpo vai tvāṣṭraḥ purohito devānām āsīt svasrīyo 'surāṇām (MBh_12.329.17/1)

viśva-rūpo vai tvāṣṭraḥ puro-hito devānām āsīt svasrīyo 'surāṇām

sa pratyakṣaṃ devebhyo bhāgam adadat paroakṣam asurebhyaḥ (MBh_12.329.17/2)

sa praty-akṣaṃ devebhyo bhāgam adadat paro-akṣam asurebhyaḥ

atha hiraṇyakaśipuṃ puraskṛtya_1 viśvarūpamātaraṃ svasāram asurā varam ayācanta (MBh_12.329.18/1)

atha hiraṇya-kaśipuṃ puras-kṛtya_1 viśva-rūpa-mātaraṃ svasāram asurā varam ayācanta

he svasar ayaṃ te putras tvāṣṭro viśvarūpas triśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat paroakṣam asmākam (MBh_12.329.18/2)

he svasar ayaṃ te putras tvāṣṭro viśva-rūpas tri-śirā devānāṃ puro-hitaḥ praty-akṣaṃ devebhyo bhāgam adadat paro-akṣam asmākam

tato devā vardhante vayaṃ kṣīyāmaḥ (MBh_12.329.18/3)

tato devā vardhante vayaṃ kṣīyāmaḥ

tad enaṃ tvaṃ vārayitum arhasi tathā yathāsmān bhajed iti (MBh_12.329.18/4)

tad enaṃ tvaṃ vārayitum arhasi tathā yatha āsmān bhajed iti

atha viśvarūpaṃ nandanavanam upagataṃ mātovāca (MBh_12.329.19/1)

atha viśva-rūpaṃ nandana-vanam upagataṃ māta ūvāca

putra kiṃ parapakṣavardhanas tvaṃ mātulapakṣaṃ nāśayasi (MBh_12.329.19/2)

putra kiṃ para-pakṣa-vardhanas tvaṃ mātula-pakṣaṃ nāśayasi

nārhasy evaṃ kartum iti (MBh_12.329.19/3)

na arhasy evaṃ kartum iti

sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā saṃpūjya hiraṇyakaśipum agāt (MBh_12.329.19/4)

sa viśva-rūpo mātur vākyam an-atikramaṇīyam iti matvā saṃpūjya hiraṇya-kaśipum agāt

hairaṇyagarbhāc ca vasiṣṭhād dhiraṇyakaśipuḥ śāpaṃ prāptavān (MBh_12.329.20/1)

hairaṇyagarbhāc ca vasiṣṭhād dhiraṇya-kaśipuḥ śāpaṃ prāptavān

yasmāt tvayānyo vṛto hotā tasmād asamāptayajñas tvam apūrvāt sattvajātād vadhaṃ prāpsyasīti (MBh_12.329.20/2)

yasmāt tvaya ānyo vṛto hotā tasmād a-samāpta-yajñas tvam a-pūrvāt sattva-jātād vadhaṃ prāpsyasi iti

tacchāpadānād dhiraṇyakaśipuḥ prāptavān vadham (MBh_12.329.20/3)

tac-chāpa-dānād dhiraṇya-kaśipuḥ prāptavān vadham

viśvarūpo mātṛpakṣavardhano 'tyarthaṃ tapasy abhavat (MBh_12.329.21/1)

viśva-rūpo mātṛ-pakṣa-vardhano 'ty-arthaṃ tapasy abhavat

tasya vratabhaṅgārtham indro bahvīḥ śrīmatyo 'psaraso niyuyoja (MBh_12.329.21/2)

tasya vrata-bhaṅga-artham indro bahvīḥ śrīmatyo 'psaraso niyuyoja

tāś ca dṛṣṭvā manaḥ kṣubhitam tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat (MBh_12.329.21/3)

tāś ca dṛṣṭvā manaḥ kṣubhitam tasya abhavat tāsu ca apsaraḥsu na-cirād eva sakto 'bhavat

saktaṃ cainaṃ jñātvāpsarasa ūcur gacchāmahe vayaṃ yathāgatam iti (MBh_12.329.21/4)

saktaṃ ca enaṃ jñātva āpsarasa ūcur gacchāmahe vayaṃ yathā-āgatam iti

tās tvāṣṭra uvāca (MBh_12.329.22/1)

tās tvāṣṭra uvāca

kva gamiṣyatha āsyatām tāvan mayā saha śreyo bhaviṣyatīti (MBh_12.329.22/2)

kva gamiṣyatha āsyatām tāvan mayā saha śreyo bhaviṣyati iti

tās tam abruvan (MBh_12.329.22/3)

tās tam abruvan

vayaṃ devastriyo 'psarasa indraṃ varadaṃ purā prabhaviṣṇuṃ vṛṇīmahae iti (MBh_12.329.22/4)

vayaṃ deva-striyo 'psarasa indraṃ vara-daṃ purā prabhaviṣṇuṃ vṛṇīmahae iti

atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti (MBh_12.329.23/1)

atha tā viśva-rūpo 'bravīd adya eva sa-indrā devā na bhaviṣyanti iti

tato mantrāñ jajāpa (MBh_12.329.23/2)

tato mantrāñ jajāpa

tair mantraiḥ prāvardhata triśirāḥ (MBh_12.329.23/3)

tair mantraiḥ prāvardhata tri-śirāḥ

ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāv ekenāpa ekena sendrān devān (MBh_12.329.23/4)

ekenā asyena sarva-lokeṣu dvi-jaiḥ kriyāvadbhir yajñeṣu su-hutaṃ somaṃ papāv ekenā apa ekena sa-indrān devān

athendras taṃ vivardhamānaṃ somapānāpyāyitasarvagātraṃ dṛṣṭvā cintām āpede (MBh_12.329.23/5)

atha indras taṃ vivardhamānaṃ soma-pāna-āpyāyita-sarva-gātraṃ dṛṣṭvā cintām āpede

devāś ca te sahendreṇa brahmāṇam abhijagmur ūcuś ca (MBh_12.329.24/1)

devāś ca te saha indreṇa brahmāṇam abhijagmur ūcuś ca

viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate (MBh_12.329.24/2)

viśva-rūpeṇa sarva-yajñeṣu su-hutaḥ somaḥ pīyate

vayam abhāgāḥ saṃvṛttāḥ (MBh_12.329.24/3)

vayam a-bhāgāḥ saṃvṛttāḥ

asurapakṣo vardhate vayaṃ kṣīyāmaḥ (MBh_12.329.24/4)

asura-pakṣo vardhate vayaṃ kṣīyāmaḥ

tad arhasi no vidhātuṃ śreyo yad anantaram iti (MBh_12.329.24/5)

tad arhasi no vidhātuṃ śreyo yad an-antaram iti

tān brahmovāca ṛṣir bhārgavas tapas tapyate dadhīcaḥ (MBh_12.329.25/1)

tān brahma ūvāca ṛṣir bhārgavas tapas tapyate dadhīcaḥ

sa yācyatāṃ varaṃ yathā kalevaraṃ jahyāt (MBh_12.329.25/2)

sa yācyatāṃ varaṃ yathā kalevaraṃ jahyāt

tasyāsthibhir vajraṃ kriyatām iti (MBh_12.329.25/3)

tasya asthibhir vajraṃ kriyatām iti

devās tatrāgacchan yatra dadhīco bhagavān ṛṣis tapas tepe (MBh_12.329.26/1)

devās tatra agacchan yatra dadhīco bhagavān ṛṣis tapas tepe

sendrā devās tam abhigamyocur bhagavaṃs tapasaḥ kuśalam avighnaṃ ceti (MBh_12.329.26/2)

sa-indrā devās tam abhigamyā ucur bhagavaṃs tapasaḥ kuśalam a-vighnaṃ ca iti

tān dadhīca uvāca svāgataṃ bhavadbhyaḥ kiṃ kriyatām (MBh_12.329.26/3)

tān dadhīca uvāca sv-āgataṃ bhavadbhyaḥ kiṃ kriyatām

yad vakṣyatha tat kariṣyāmīti (MBh_12.329.26/4)

yad vakṣyatha tat kariṣyāmi iti

te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti (MBh_12.329.26/5)

te tam abruvañ śarīra-parityāgaṃ loka-hita-arthaṃ bhagavān kartum arhati iti

D7 T G1-3.6 Kumbh..ed. ins.:: evam ukto dadhīcas tān abravīt ! sahasraṃ varṣāṇām aindraṃ padam avāpyate mayā yadi jahyām ! tathe9ty uktve9ndraḥ sva-sthānaṃ dattvā tapasvy- abhavat ! indro dadhīco 'bhavat ! tāvat pūrṇe se1ndrā devā āgaman kālo 'yaṃ deha-nyāsāye7ti !12329.26871!

atha dadhīcas tathaivā-vimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra (MBh_12.329.26/6)

atha dadhīcas tatha aiva a-vi-manāḥ sukha-duḥkha-samo mahā-yogī ātmānaṃ samādhāya śarīra-parityāgaṃ cakāra

Kumbh..ed. ins.:: śrutir apy atra bhavati ! indro dadhīco 'sthibhiḥ kṛtam iti !12329.26872!

tasya paramātmany avasṛte tāny asthīni dhātā saṃgṛhya vajram akarot (MBh_12.329.27/1)

tasya parama-ātmany avasṛte tāny asthīni dhātā saṃgṛhya vajram akarot

tena vajreṇā-bhedyenā-pradhṛṣyeṇa brahmāsthisaṃbhūtena viṣṇupraviṣṭenendro viśvarūpaṃ jaghāna (MBh_12.329.27/2)

tena vajreṇa a-bhedyena a-pradhṛṣyeṇa brahma-asthi-saṃbhūtena viṣṇu-praviṣṭena indro viśva-rūpaṃ jaghāna

śirasāṃ cāsya chedanam akarot (MBh_12.329.27/3)

śirasāṃ ca asya chedanam akarot

D7 T G1-3.6 Kumbh..ed. Cv:: takṣṇā yajña-paśoḥ śiras te dadāmī7ty uktvā !12329.27873!

tasmād anantaraṃ viśvarūpagātramathanasaṃbhavaṃ tvaṣṭrotpāditam evāriṃ vṛtram indro jaghāna (MBh_12.329.27/4)

tasmād an-antaraṃ viśva-rūpa-gātra-mathana-saṃbhavaṃ tvaṣṭra ūtpāditam eva ariṃ vṛtram indro jaghāna

tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayād indro devarājyaṃ parityajya apsusaṃbhavāṃ śītalāṃ mānasasarogatāṃ nalinīṃ apsu (MBh_12.329.28/1)

tasyāṃ dvaidhī-bhūtāyāṃ brahma-vadhyāyāṃ bhayād indro deva-rājyaṃ parityajya apsu-saṃbhavāṃ śītalāṃ mānasa-saro-gatāṃ nalinīṃ apsu

tatra caiśvaryayogād aṇumātro bhūtvā bisagranthiṃ praviveśa (MBh_12.329.28/2)

tatra cā eśvarya-yogād aṇu-mātro bhūtvā bisa-granthiṃ praviveśa

atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva (MBh_12.329.29/1)

atha brahma-vadhyā-bhaya-pranaṣṭe trailokya-nāthe śacī-patau jagad an-īśvaraṃ babhūva

devān rajas tamaś cāviveśa (MBh_12.329.29/2)

devān rajas tamaś cā aviveśa

mantrā na prāvartanta mahar2ṣīṇāṃ (MBh_12.329.29/3)

mantrā na prāvartanta mahar2ṣīṇāṃ

rakṣāṃsi prādur abhavan (MBh_12.329.29/4)

rakṣāṃsi prādur abhavan

brahma cotsādanaṃ jagāma (MBh_12.329.29/5)

brahma ca utsādanaṃ jagāma

anindrāś cā-balā lokāḥ supradhṛṣyā babhūvuḥ (MBh_12.329.29/6)

an-indrāś ca a-balā lokāḥ su-pradhṛṣyā babhūvuḥ

atha devā ṛṣayaś cāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ (MBh_12.329.30/1)

atha devā ṛṣayaś cā ayuṣaḥ putraṃ nahuṣaṃ nāma deva-rājatve 'bhiṣiṣicuḥ

nahuṣaḥ pañcabhiḥ śatair jyotiṣāṃ lalāṭe jvaladbhiḥ sarvatejoharais triviṣṭapaṃ pālayāṃ babhūva (MBh_12.329.30/2)

nahuṣaḥ pañcabhiḥ śatair jyotiṣāṃ lalāṭe jvaladbhiḥ sarva-tejo-harais tri-viṣṭapaṃ pālayāṃ babhūva

atha lokāḥ prakṛtim āpedire svasthāś ca babhūvuḥ (MBh_12.329.30/3)

atha lokāḥ prakṛtim āpedire sva-sthāś ca babhūvuḥ

athovāca nahuṣaḥ (MBh_12.329.31/1)

atha uvāca nahuṣaḥ

sarvaṃ māṃ śakropabhuktam upasthitam ṛte śacīm iti (MBh_12.329.31/2)

sarvaṃ māṃ śakra-upabhuktam upasthitam ṛte śacīm iti

sa evam uktvā śacīsamīpam agamad uvāca cainām (MBh_12.329.31/3)

sa evam uktvā śacī-samīpam agamad uvāca ca enām

subhage 'ham indro devānāṃ bhajasva mām iti (MBh_12.329.31/4)

su-bhage 'ham indro devānāṃ bhajasva mām iti

taṃ śacī pratyuvāca (MBh_12.329.31/5)

taṃ śacī pratyuvāca

prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaś ca (MBh_12.329.31/6)

prakṛtyā tvaṃ dharma-vatsalaḥ soma-vaṃśa-udbhavaś ca

nārhasi parapatnīdharṣaṇaṃ kartum iti (MBh_12.329.31/7)

na arhasi para-patnī-dharṣaṇaṃ kartum iti

tām athovāca nahuṣaḥ (MBh_12.329.32/1)

tām atha uvāca nahuṣaḥ

aindraṃ padam adhyāsyate mayā (MBh_12.329.32/2)

aindraṃ padam adhyāsyate mayā

aham indrasya rājyaratnaharo nātrā-dharmaḥ kaścit tvam indrabhukteti (MBh_12.329.32/3)

aham indrasya rājya-ratna-haro na atra a-dharmaḥ kaś-cit tvam indra-bhukta īti

sā tam uvāca (MBh_12.329.32/4)

sā tam uvāca

asti mama kiṃcid vratam aparyavasitam (MBh_12.329.32/5)

asti mama kiṃ-cid vratam a-paryavasitam

tasyāvabhṛthe tvām upagamiṣyāmi kaiścid evāhobhir iti (MBh_12.329.32/6)

tasya avabhṛthe tvām upagamiṣyāmi kaiś-cid eva ahobhir iti

sa śacyaivam abhihito nahuṣo jagāma (MBh_12.329.32/7)

sa śacya aivam abhihito nahuṣo jagāma

atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatim upāgacchat (MBh_12.329.33/1)

atha śacī duḥkha-śoka-ārtā bhartṛ-darśana-lālasā nahuṣa-bhaya-gṛhītā bṛhas-patim upāgacchat

sa ca tām abhigatāṃ dṛṣṭvaiva dhyānaṃ praviśya bhartṛkāryatatparāṃ jñātvā bṛhaspatir uvāca (MBh_12.329.33/2)

sa ca tām abhigatāṃ dṛṣṭva aiva dhyānaṃ praviśya bhartṛ-kārya-tat-parāṃ jñātvā bṛhas-patir uvāca

anenaiva vratena tapasā cānvitā devīṃ varadām upaśrutim āhvaya (MBh_12.329.33/3)

anena eva vratena tapasā ca anvitā devīṃ vara-dām upaśrutim āhvaya

sā tavendraṃ darśayiṣyatīti (MBh_12.329.33/4)

sā tava indraṃ darśayiṣyati iti

sātha mahāniyamam āsthitā devīṃ varadām upaśrutiṃ mantrair āhvayat (MBh_12.329.34/1)

sa ātha mahā-niyamam āsthitā devīṃ vara-dām upaśrutiṃ mantrair āhvayat

sopaśrutiḥ śacīsamīpam agāt (MBh_12.329.34/2)

sa ūpaśrutiḥ śacī-samīpam agāt

uvāca cainām iyam asmi tvayopahūtopasthitā kiṃ te priyaṃ karavāṇīti (MBh_12.329.34/3)

uvāca ca enām iyam asmi tvaya ūpahūta ūpasthitā kiṃ te priyaṃ karavāṇi iti

tāṃ mūrdhnā praṇamyovāca śacī bhagavaty arhasi me bhartāraṃ darśayituṃ tvaṃ satyā matā ceti (MBh_12.329.34/4)

tāṃ mūrdhnā praṇamya uvāca śacī bhagavaty arhasi me bhartāraṃ darśayituṃ tvaṃ satyā matā ca iti

saināṃ mānasaṃ saro 'nayat (MBh_12.329.34/5)

sa aināṃ mānasaṃ saro 'nayat

tatrendraṃ bisagranthigatam adarśayat (MBh_12.329.34/6)

tatra indraṃ bisa-granthi-gatam adarśayat

tām indraḥ patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃ babhūva (MBh_12.329.35/1)

tām indraḥ patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃ babhūva

aho mama mahad duḥkham idam adyopagatam (MBh_12.329.35/2)

aho mama mahad duḥkham idam adya upagatam

naṣṭaṃ hi mām iyam anviṣyopāgamad duḥkhārteti (MBh_12.329.35/3)

naṣṭaṃ hi mām iyam anviṣya upāgamad duḥkha-ārta īti

tām indra uvāca kathaṃ vartayasīti (MBh_12.329.35/4)

tām indra uvāca kathaṃ vartayasi iti

sā tam uvāca (MBh_12.329.35/5)

sā tam uvāca

nahuṣo mām āhvayati (MBh_12.329.35/6)

nahuṣo mām āhvayati

kālaś cāsya mayā kṛta iti (MBh_12.329.35/7)

kālaś ca asya mayā kṛta iti

tām indra uvāca (MBh_12.329.36/1)

tām indra uvāca

gaccha (MBh_12.329.36/2)

gaccha

nahuṣas tvayā vācyo 'pūrveṇa mām ṛṣiyuktena yānena tvam adhirūḍha udvahasva (MBh_12.329.36/3)

nahuṣas tvayā vācyo '-pūrveṇa mām ṛṣi-yuktena yānena tvam adhirūḍha udvahasva

indrasya hi mahānti vāhanāni manasaḥ priyāṇy adhirūḍhāni mayā (MBh_12.329.36/4)

indrasya hi mahānti vāhanāni manasaḥ priyāṇy adhirūḍhāni mayā

tvam anyenopayātum arhasīti (MBh_12.329.36/5)

tvam anyena upayātum arhasi iti

saivam uktā hṛṣṭā jagāma (MBh_12.329.36/6)

sa aivam uktā hṛṣṭā jagāma

indro 'pi bisagranthim evāviveśa bhūyaḥ (MBh_12.329.36/7)

indro 'pi bisa-granthim evā aviveśa bhūyaḥ

athendrāṇim abhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti (MBh_12.329.37/1)

atha indrāṇim abhyāgatāṃ dṛṣṭva ūvāca nahuṣaḥ pūrṇaḥ sa kāla iti

taṃ śacy abravīc chakreṇa yathoktam (MBh_12.329.37/2)

taṃ śacy- abravīc chakreṇa yatha ūktam

sa mahar2ṣiyuktaṃ vāhanam adhirūḍhaḥ śacīsamīpam upāgacchat (MBh_12.329.37/3)

sa mahar2ṣi-yuktaṃ vāhanam adhirūḍhaḥ śacī-samīpam upāgacchat

atha maitrāvaruṇiḥ kumbhayonir agastyo mahar2ṣīn vikriyamāṇāṃs tān nahuṣeṇāpaśyat (MBh_12.329.38/1)

atha maitrāvaruṇiḥ kumbha-yonir agastyo mahar2ṣīn vikriyamāṇāṃs tān nahuṣeṇa apaśyat

padbhyāṃ ca tenāspṛśyata (MBh_12.329.38/2)

padbhyāṃ ca tena aspṛśyata

tataḥ sa nahuṣam abravīd akāryapravṛtta pāpa patasva mahīm (MBh_12.329.38/3)

tataḥ sa nahuṣam abravīd a-kārya-pravṛtta pāpa patasva mahīm

sarpo bhava yāvad bhūmir girayaś ca tiṣṭheyus tāvad iti (MBh_12.329.38/4)

sarpo bhava yāvad bhūmir girayaś ca tiṣṭheyus tāvad iti

sa mahar2ṣivākyasamakālam eva tasmād yānād avāpatat (MBh_12.329.38/5)

sa mahar2ṣi-vākya-sama-kālam eva tasmād yānād avāpatat

athānindraṃ punas trailokyam abhavat (MBh_12.329.39/1)

atha an-indraṃ punas trailokyam abhavat

tato devā ṛṣayaś ca bhagavantaṃ viṣṇuṃ śaraṇam indrārthe 'bhijagmuḥ (MBh_12.329.39/2)

tato devā ṛṣayaś ca bhagavantaṃ viṣṇuṃ śaraṇam indra-arthe 'bhijagmuḥ

ūcuś cainaṃ bhagavann indraṃ brahmavadhyābhibhūtaṃ trātum arhasīti (MBh_12.329.39/3)

ūcuś ca enaṃ bhagavann indraṃ brahma-vadhyā-abhibhūtaṃ trātum arhasi iti

tataḥ sa varadas tān abravīd aśvamedhaṃ yajñaṃ vaiṣṇavaṃ śakro 'bhiyajatu (MBh_12.329.39/4)

tataḥ sa vara-das tān abravīd aśva-medhaṃ yajñaṃ vaiṣṇavaṃ śakro 'bhiyajatu

tataḥ svaṃ sthānaṃ prāpsyatīti (MBh_12.329.39/5)

tataḥ svaṃ sthānaṃ prāpsyati iti

tato devā ṛṣayaś cendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti (MBh_12.329.40/1)

tato devā ṛṣayaś ca indraṃ na apaśyan yadā tadā śacīm ūcur gaccha su-bhage indram ānayasva iti

sā punas tat saraḥ samabhyagacchat (MBh_12.329.40/2)

sā punas tat saraḥ samabhyagacchat

indraś ca tasmāt sarasaḥ samutthāya bṛhaspatim abhijagāma (MBh_12.329.40/3)

indraś ca tasmāt sarasaḥ samutthāya bṛhas-patim abhijagāma

bṛhaspatiś cāśvamedhaṃ mahākratuṃ śakrāyāharat (MBh_12.329.40/4)

bṛhas-patiś ca aśva-medhaṃ mahā-kratuṃ śakrāyā aharat

tataḥ kṛṣṇasāraṅgaṃ medhyam aśvam utsṛjya vāhanaṃ tam eva kṛtvā indraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayām āsa (MBh_12.329.40/5)

tataḥ kṛṣṇa-sāraṅgaṃ medhyam aśvam utsṛjya vāhanaṃ tam eva kṛtvā indraṃ marut-patiṃ bṛhas-patiḥ sva-sthānaṃ prāpayām āsa

tataḥ sa devarāḍ devair ṛṣibhiḥ stūyamānas triviṣṭapastho niṣkalmaṣo babhūva (MBh_12.329.41/1)

tataḥ sa deva-rāḍ devair ṛṣibhiḥ stūyamānas tri-viṣṭapa-stho niṣ-kalmaṣo babhūva

brahmavadhyāṃ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat (MBh_12.329.41/2)

brahma-vadhyāṃ caturṣu sthāneṣu vanitā-agni-vanas-pati-goṣu vyabhajat

D7 T G1-3.6 Cs.v ins.:: vanitāsu rajaḥ ! vṛkṣeṣu niryāsaḥ ! giriṣu śambaḥ ! pṛthivyām ūṣarāḥ ! te '-spṛśyāḥ ! tasmād dhavir a-lavaṇaṃ pacyate !12329.41874!

evaṃ indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ (MBh_12.329.41/3)

evaṃ indro brahma-tejaḥ-prabhāva-upabṛṃhitaḥ śatru-vadhaṃ kṛtvā sva-sthānaṃ prāpitaḥ

D7 T1 G1.3.6 Kumbh..ed. ins.:: nahuṣasya śāpa-mokṣa-nimittaṃ devair ṛṣibhir yācyamāno 'gastyaḥ prāha ! yāvat sva-kula-jaḥ śrīmān !dharma-rājo yudhi-ṣṭhiraḥ ! kathayitvā svakān praśnān !svaṃ bhīmaṃ ca vimokṣyate !12329.41875!

ākāśagaṅgāgataś ca purā bharadvājo mahar2ṣir upāspṛśaṃs trīn kramān kramatā viṣṇunābhyāsāditaḥ (MBh_12.329.42/1)

ākāśa-gaṅgā-gataś ca purā bharad-vājo mahar2ṣir upāspṛśaṃs trīn kramān kramatā viṣṇuna ābhyāsāditaḥ

sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṃvṛttaḥ (MBh_12.329.42/2)

sa bharad-vājena sa-salilena pāṇina ūrasi tāḍitaḥ sa-lakṣaṇa-uraskaḥ saṃvṛttaḥ

bhṛguṇā mahar2ṣiṇā śapto 'gniḥ sarvabhakṣatvam upanītaḥ // (MBh_12.329.43/1)

bhṛguṇā mahar2ṣiṇā śapto 'gniḥ sarva-bhakṣatvam upanītaḥ //

aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti (MBh_12.329.44/1)

aditir vai devānām annam apacad etad bhuktva āsurān haniṣyanti iti

tatra budho vratacaryāsamāptāv āgacchat (MBh_12.329.44/2)

tatra budho vrata-caryā-samāptāv āgacchat

aditiṃ cāvocad bhikṣāṃ dehīti (MBh_12.329.44/3)

aditiṃ ca avocad bhikṣāṃ dehi iti

tatra devaiḥ pūrvam etat prāśyaṃ nānyenety aditir bhikṣāṃ nādāt (MBh_12.329.44/4)

tatra devaiḥ pūrvam etat prāśyaṃ na anyena ity aditir bhikṣāṃ na adāt

atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmany aṇḍasaṃjñitasyāṇḍaṃ māritam adityāḥ (MBh_12.329.44/5)

atha bhikṣā-pratyākhyāna-ruṣitena budhena brahma-bhūtena vivasvato dvitīye janmany aṇḍa-saṃjñitasya aṇḍaṃ māritam adityāḥ

K6.7 V1 Dn1.ṇ4 Ds D2-5.7-9 Cs Kumbh..ed. ins. after brahmabhūtena:: aditiḥ śaptā aditer udare bhaviṣyati vyathā !12329.44876!

sa mārtaṇḍo vivasvān abhavac chrāddhadevaḥ (MBh_12.329.44/6)

sa mārtaṇḍo vivasvān abhavac chrāddha-devaḥ

dakṣasya vai duhitaraḥ ṣaṣṭir āsan (MBh_12.329.45/1)

dakṣasya vai duhitaraḥ ṣaṣṭir āsan

tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave saptaviṃśatim indave (MBh_12.329.45/2)

tābhyaḥ kaśyapāya trayo-daśa prādād daśa dharmāya daśa manave sapta-viṃśatim indave

tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot (MBh_12.329.45/3)

tāsu tulyāsu nakṣatra-ākhyāṃ gatāsu somo rohiṇyām abhy-adhikāṃ prītim akarot

tatas tāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṃ somo rohiṇīm adhikaṃ bhajatīti (MBh_12.329.45/4)

tatas tāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṃ somo rohiṇīm adhikaṃ bhajati iti

so 'bravīd yakṣmainam āvekṣyatīti (MBh_12.329.45/5)

so 'bravīd yakṣma ainam āvekṣyati iti

dakṣaśāpāt somaṃ rājānaṃ yakṣmāviveśa (MBh_12.329.46/1)

dakṣa-śāpāt somaṃ rājānaṃ yakṣmā āviveśa

sa yakṣmaṇāviṣṭo dakṣam agamat (MBh_12.329.46/2)

sa yakṣmaṇā āviṣṭo dakṣam agamat

dakṣaś cainam abravīn na samaṃ vartasae iti (MBh_12.329.46/3)

dakṣaś ca enam abravīn na samaṃ vartasae iti

tatrar7ṣayaḥ somam abruvan kṣīyase yakṣmaṇā (MBh_12.329.46/4)

tatrar7ṣayaḥ somam abruvan kṣīyase yakṣmaṇā

paścimasyāṃ diśi samudre hiraṇyasarastīrtham (MBh_12.329.46/5)

paścimasyāṃ diśi samudre hiraṇya-saras-tīrtham

tatra gatvātmānam abhiṣecayasveti (MBh_12.329.46/6)

tatra gatvā ātmānam abhiṣecayasva iti

athāgacchat somas tatra hiraṇyasarastīrtham (MBh_12.329.46/7)

atha agacchat somas tatra hiraṇya-saras-tīrtham

gatvā cātmānaḥ snapanam akarot (!) (MBh_12.329.46/8)

gatvā cā atmānaḥ snapanam akarot (!)

snātvā cātmānaṃ pāpmano mokṣayām āsa (!) (MBh_12.329.46/9)

snātvā cā atmānaṃ pāpmano mokṣayām āsa (!)

tatra cāvabhāsitas tīrthe yadā somas tadāprabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva (!) (MBh_12.329.46/91)

tatra ca avabhāsitas tīrthe yadā somas tadā-prabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva (!)

tacchāpād adyāpi kṣīyate somo 'māvāsyāntarasthaḥ (!) (MBh_12.329.46/92)

tac-chāpād adya api kṣīyate somo 'māvāsya-antara-sthaḥ (!)

paurṇamāsīmātre_1 'dhiṣṭhito meghalekhāpraticchannaṃ vapur darśayati (!) (MBh_12.329.46/93)

paurṇamāsī-mātre_1 'dhiṣṭhito megha-lekhā-praticchannaṃ vapur darśayati (!)

meghasadṛśaṃ varṇam agamat tad asya śaśalakṣma vimalam abhavat (MBh_12.329.46/94)

megha-sa-dṛśaṃ varṇam agamat tad asya śaśa-lakṣma vi-malam abhavat

sthūlaśirā mahar2ṣir meroḥ prāguttare digbhāge tapas tepe (MBh_12.329.47/1)

sthūla-śirā mahar2ṣir meroḥ prāg-uttare dig-bhāge tapas tepe

tasya tapas tapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat (MBh_12.329.47/2)

tasya tapas tapyamānasya sarva-gandha-vahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat

sa tapasā tāpitaśarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣam agamat (MBh_12.329.47/3)

sa tapasā tāpita-śarīraḥ kṛśo vāyuna ūpavījyamāno hṛdaya-paritoṣam agamat

tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti (MBh_12.329.47/4)

tatra tasya anila-vyajana-kṛta-paritoṣasya sadyo vanas-patayaḥ puṣpa-śobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarva-kālaṃ puṣpavanto bhaviṣyatha iti

nārāyaṇo lokahitārthaṃ vaḍavāmukho nāma mahar2ṣiḥ purābhavat (MBh_12.329.48/1)

nārāyaṇo loka-hita-arthaṃ vaḍavā-mukho nāma mahar2ṣiḥ pura ābhavat

tasya merau tapas tapyataḥ samudra āhūto nāgataḥ (MBh_12.329.48/2)

tasya merau tapas tapyataḥ samudra āhūto nā agataḥ

tenā-marṣitenātmagātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ (MBh_12.329.48/3)

tena a-marṣitenā atma-gātra-uṣmaṇā samudraḥ stimita-jalaḥ kṛtaḥ

svedaprasyandanasadṛśaś cāsya lavaṇabhāvo janitaḥ (MBh_12.329.48/4)

sveda-prasyandana-sa-dṛśaś ca asya lavaṇa-bhāvo janitaḥ

uktaś cā-peyo bhaviṣyasi (MBh_12.329.48/5)

uktaś ca a-peyo bhaviṣyasi

etac ca te toyaṃ vaḍavāmukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati (MBh_12.329.48/6)

etac ca te toyaṃ vaḍavā-mukha-saṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati

tad etad adyāpi vaḍavāmukhasaṃjñitenānuvartinā toyaṃ sāmudraṃ pīyate (MBh_12.329.48/7)

tad etad adya api vaḍavā-mukha-saṃjñitena anuvartinā toyaṃ sāmudraṃ pīyate

D7 T G1-3.6 Kumbh..ed. ins.:: punar umā dakṣa-kopād dhimavato girer duhitā babhūva !12329.48877!

himavato girer duhitaram umāṃ rudraś cakame (MBh_12.329.49/1)

himavato girer duhitaram umāṃ rudraś cakame

bhṛgur api ca mahar2ṣir himavantam āgamyābravīt kanyām umāṃ me dehīti (MBh_12.329.49/2)

bhṛgur api ca mahar2ṣir himavantam āgamya abravīt kanyām umāṃ me dehi iti

tam abravīd dhimavān abhilaṣito varo rudra iti (MBh_12.329.49/3)

tam abravīd dhimavān abhilaṣito varo rudra iti

tam abravīd bhṛgur yasmāt tvayāhaṃ kanyāvaraṇakṛtabhāvaḥ pratyākhyātas tasmān na ratnānāṃ bhavān bhājanaṃ bhaviṣyatīti (MBh_12.329.49/4)

tam abravīd bhṛgur yasmāt tvaya āhaṃ kanyā-varaṇa-kṛta-bhāvaḥ pratyākhyātas tasmān na ratnānāṃ bhavān bhājanaṃ bhaviṣyati iti

adyaprabhṛty etad avasthitam ṛṣivacanam (MBh_12.329.49/5)

adya-prabhṛty etad avasthitam ṛṣi-vacanam

tad evaṃvidhaṃ māhātmyaṃ brāhmaṇānām (MBh_12.329.50/1)

tad evaṃ-vidhaṃ māhātmyaṃ brāhmaṇānām

kṣatram api śāśvatīm avyayāṃ pṛthivīṃ patnīm abhigamya bubhuje (MBh_12.329.50/2)

kṣatram api śāśvatīm a-vyayāṃ pṛthivīṃ patnīm abhigamya bubhuje

tad etad brahmāgnīṣomīyam (MBh_12.329.50/3)

tad etad brahma agnī-ṣomīyam

tena jagad dhāryate (MBh_12.329.50/4)

tena jagad dhāryate

śrī-bhagavān uvāca:

sūryācandramasau śaśvat keśair me aṃśusaṃjñitaiḥ
bodhayaṃs tāpayaṃś caiva jagad uttiṣṭhataḥ pṛthak // MBh_12,330.1

sūryā-candra-masau śaśvat keśair me aṃśu-saṃjñitaiḥ bodhayaṃs tāpayaṃś ca eva jagad uttiṣṭhataḥ pṛthak //

bodhanāt tāpanāc caiva jagato harṣaṇaṃ bhavet
agnīṣomakṛtair ebhiḥ karmabhiḥ pāṇḍunandana
hṛṣīkeśo 'ham īśāno varado lokabhāvanaḥ // MBh_12,330.2

bodhanāt tāpanāc ca eva jagato harṣaṇaṃ bhavet agnī-ṣoma-kṛtair ebhiḥ karmabhiḥ pāṇḍu-nandana hṛṣīkeśo 'ham īśāno vara-do loka-bhāvanaḥ //

iḍopahūtayogena hare bhāgaṃ kratuṣv aham
varṇaś ca me hariśreṣṭhas tasmād dharir ahaṃ smṛtaḥ // MBh_12,330.3

iḍā-upahūta-yogena hare bhāgaṃ kratuṣv aham varṇaś ca me hari-śreṣṭhas tasmād dharir ahaṃ smṛtaḥ //

dhāma sāro hi lokānām ṛtaṃ caiva vicāritam
ṛtadhāmā tato vipraiḥ satyaś cāhaṃ prakīrtitaḥ // MBh_12,330.4

dhāma sāro hi lokānām ṛtaṃ ca eva vicāritam ṛta-dhāmā tato vipraiḥ satyaś ca ahaṃ prakīrtitaḥ //

naṣṭāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhāgatām
govinda iti māṃ devā vāgbhiḥ samabhituṣṭuvuḥ // MBh_12,330.5

naṣṭāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhā-gatām govinda iti māṃ devā vāgbhiḥ samabhituṣṭuvuḥ //

śipiviṣṭeti cākhyāyāṃ hīnaromā ca yo bhavet
tenāviṣṭaṃ hi yat kiṃcic chipiviṣṭaṃ hi tat smṛtam // MBh_12,330.6

śipi-viṣṭa iti cā akhyāyāṃ hīna-romā ca yo bhavet tenā aviṣṭaṃ hi yat kiṃ-cic chipi-viṣṭaṃ hi tat smṛtam //

yāsko mām ṛṣir avyagro naikayajñeṣu gītavān
śipiviṣṭa iti hy asmād guhyanāmadharo hy aham // MBh_12,330.7

yāsko mām ṛṣir a-vy-agro na-eka-yajñeṣu gītavān śipi-viṣṭa iti hy asmād guhya-nāma-dharo hy aham //

stutvā māṃ śipiviṣṭeti yāsko ṛṣir udāradhī udāradhīḥ
matprasādād adho naṣṭaṃ niruktam abhijagmivān // MBh_12,330.8

stutvā māṃ śipi-viṣṭa iti yāsko ṛṣir udāra-dhī udāra-dhīḥ mat-prasādād adho naṣṭaṃ niruktam abhijagmivān //

na hi jāto na jāye 'haṃ na janiṣye kadācana
kṣetrajñaḥ sarvabhūtānāṃ tasmād aham ajaḥ smṛtaḥ // MBh_12,330.9

na hi jāto na jāye 'haṃ na janiṣye kadā-cana kṣetra-jñaḥ sarva-bhūtānāṃ tasmād aham a-jaḥ smṛtaḥ //

noktapūrvaṃ mayā kṣudram aslīlaṃ vā kadācana
ṛtā brahmasutā sā me satyā devī sarasvatī // MBh_12,330.10

na ukta-pūrvaṃ mayā kṣudram a-slīlaṃ vā kadā-cana ṛtā brahma-sutā sā me satyā devī sarasvatī //

sac cā-sac caiva kaunteya mayāveśitam ātmani
pauṣkare brahmasadane satyaṃ mām ṛṣayo viduḥ // MBh_12,330.11

sac ca a-sac ca eva kaunteya mayā āveśitam ātmani pauṣkare brahma-sadane satyaṃ mām ṛṣayo viduḥ //

sattvān na cyutapūrvo 'haṃ sattvaṃ vai viddhi matkṛtam
janmanīhābhavat sattvaṃ paurvikaṃ me dhanaṃjaya // MBh_12,330.12

sattvān na cyuta-pūrvo 'haṃ sattvaṃ vai viddhi mat-kṛtam janmani iha abhavat sattvaṃ paurvikaṃ me dhanaṃ-jaya //

nirāśīḥkarmasaṃyuktaṃ sātvataṃ māṃ prakalpaya
sātvatajñānadṛṣṭo 'haṃ sātvataḥ sātvatāṃ patiḥ // MBh_12,330.13

nir-āśīḥ-karma-saṃyuktaṃ sātvataṃ māṃ prakalpaya sātvata-jñāna-dṛṣṭo 'haṃ sātvataḥ sātvatāṃ patiḥ //

kṛṣāmi medinīṃ pārtha bhūtvā kārṣṇāyaso mahān
kṛṣṇo varṇaś ca me yasmāt tasmāt kṛṣṇo 'ham arjuna // MBh_12,330.14

kṛṣāmi medinīṃ pārtha bhūtvā kārṣṇāyaso mahān kṛṣṇo varṇaś ca me yasmāt tasmāt kṛṣṇo 'ham arjuna //

mayā saṃśleṣitā bhūmir adbhir vyoma ca vāyunā
vāyuś ca tejasā sārdhaṃ vaikuṇṭhatvaṃ tato mama // MBh_12,330.15

mayā saṃśleṣitā bhūmir adbhir vyoma ca vāyunā vāyuś ca tejasā sa-ardhaṃ vaikuṇṭhatvaṃ tato mama //

nirvāṇaṃ paramaṃ saukhyaṃ dharmo 'sau para ucyate
tasmān na cyutapūrvo 'ham acyutas tena karmaṇā // MBh_12,330.16

nirvāṇaṃ paramaṃ saukhyaṃ dharmo 'sau para ucyate tasmān na cyuta-pūrvo 'ham a-cyutas tena karmaṇā //

pṛthivīnabhasī cobhe viśrute viśvalaukike
tayoḥ saṃdhāraṇārthaṃ hi mām adhoakṣajam añjasā // MBh_12,330.17

pṛthivī-nabhasī ca ubhe viśrute viśva-laukike tayoḥ saṃdhāraṇa-arthaṃ hi mām adho-akṣa-jam añjasā //

niruktaṃ vedaviduṣo ye ca śabdārthacintakāḥ
te māṃ gāyanti prāgvaṃśe adhoakṣaja iti sthitiḥ // MBh_12,330.18

niruktaṃ veda-viduṣo ye ca śabda-artha-cintakāḥ te māṃ gāyanti prāg-vaṃśe adho-akṣa-ja iti sthitiḥ //

D7 T G2.3.6 ins.:: adho na kṣīyate yasmād !vadanty anye 'py adho-akṣa-jam !12330.18879!

śabda ekamatair eṣa vyāhṛtaḥ paramar1ṣibhiḥ
nānyo hy adhoakṣajo loke ṛte nārāyaṇaṃ prabhum // MBh_12,330.19

śabda eka-matair eṣa vyāhṛtaḥ paramar1ṣibhiḥ na anyo hy adho-akṣa-jo loke ṛte nārāyaṇaṃ prabhum //

ghṛtaṃ mamārciṣo loke jantūnāṃ prāṇadhāraṇam
ghṛtārcir aham avyagrair vedajñaiḥ parikīrtitaḥ // MBh_12,330.20

ghṛtaṃ mama arciṣo loke jantūnāṃ prāṇa-dhāraṇam ghṛta-arcir aham a-vy-agrair veda-jñaiḥ parikīrtitaḥ //

trayo hi dhātavaḥ khyātāḥ karmajā iti ca smṛtāḥ
pittaṃ śleṣmā ca vāyuś ca eṣa saṃghāta ucyate // MBh_12,330.21

trayo hi dhātavaḥ khyātāḥ karma-jā iti ca smṛtāḥ pittaṃ śleṣmā ca vāyuś ca eṣa saṃghāta ucyate //

etaiś ca dhāryate jantur etaiḥ kṣīṇaiś ca kṣīyate
āyurvedavidas tasmāt tridhātuṃ māṃ pracakṣate // MBh_12,330.22

etaiś ca dhāryate jantur etaiḥ kṣīṇaiś ca kṣīyate āyur-veda-vidas tasmāt tri-dhātuṃ māṃ pracakṣate //

vṛṣo hi bhagavān dharmaḥ khyāto lokeṣu bhārata
naighaṇṭukapadākhyātaṃ viddhi māṃ vṛṣam uttamam // MBh_12,330.23

vṛṣo hi bhagavān dharmaḥ khyāto lokeṣu bhārata naighaṇṭuka-pada-ākhyātaṃ viddhi māṃ vṛṣam uttamam //

kapir varāhaḥ śreṣṭhaś ca dharmaś ca vṛṣa ucyate
tasmād vṛṣākapiṃ prāha kaśyapo māṃ prajāpatiḥ // MBh_12,330.24

kapir varāhaḥ śreṣṭhaś ca dharmaś ca vṛṣa ucyate tasmād vṛṣā-kapiṃ prāha kaśyapo māṃ prajā-patiḥ //

K7 D4.9 ins.:: nā8dimantaṃ na cā7ntaṃ ca !kadā-cid vidyate surāḥ !12330.24880!

na cādiṃ na madhyaṃ tathā naiva cāntaṃ
kadācid vidante surāś cāsurāś ca
anādyo hy amadhyas tathā cāpy anantaḥ
pragīto 'ham īśo vibhur lokasākṣī MBh_12,330.25

na cā adiṃ na madhyaṃ tathā na eva ca antaṃ kadā-cid vidante surāś ca asurāś ca an-ādyo hy a-madhyas tathā ca apy an-antaḥ pragīto 'ham īśo vibhur loka-sa-akṣī

śucīni śravaṇīyāni śṛṇomīha dhanaṃjaya
na ca pāpāni gṛhṇāmi tato 'haṃ vai śuciśravāḥ // MBh_12,330.26

śucīni śravaṇīyāni śṛṇomi iha dhanaṃ-jaya na ca pāpāni gṛhṇāmi tato 'haṃ vai śuci-śravāḥ //

ekaśṛṅgaḥ purā bhūtvā varāho divyadarśanaḥ
imām uddhṛtavān bhūmim ekaśṛṅgas tato hy aham // MBh_12,330.27

eka-śṛṅgaḥ purā bhūtvā varāho divya-darśanaḥ imām uddhṛtavān bhūmim eka-śṛṅgas tato hy aham //

tathaivāsaṃ trikakudo vārāhaṃ rūpam āsthitaḥ
trikakut tena vikhyātaḥ śarīrasya tu māpanāt // MBh_12,330.28

tatha aivā asaṃ tri-kakudo vārāhaṃ rūpam āsthitaḥ tri-kakut tena vikhyātaḥ śarīrasya tu māpanāt //

viriñca iti yaḥ proktaḥ kapilajñānacintakaiḥ
sa prajāpatir evāhaṃ cetanāt sarvalokakṛt // MBh_12,330.29

viriñca iti yaḥ proktaḥ kapila-jñāna-cintakaiḥ sa prajā-patir eva ahaṃ cetanāt sarva-loka-kṛt //

vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam
kapilaṃ prāhur ācāryāḥ sāṃkhyā niścitaniścayāḥ // MBh_12,330.30

vidyā-sahāyavantaṃ mām āditya-sthaṃ sanātanam kapilaṃ prāhur ācāryāḥ sāṃkhyā niścita-niścayāḥ //

hiraṇyagarbho dyutimān eṣa yaś chandasi stutaḥ
yogaiḥ saṃpūjyate nityaṃ sa evāhaṃ vibhuḥ smṛtaḥ // MBh_12,330.31

hiraṇya-garbho dyutimān eṣa yaś chandasi stutaḥ yogaiḥ saṃpūjyate nityaṃ sa eva ahaṃ vibhuḥ smṛtaḥ //

ekaviṃśatiśākhaṃ ca ṛgvedaṃ māṃ pracakṣate
sahasraśākhaṃ yat sāma ye vai vedavido janāḥ
gāyanty āraṇyake viprā madbhaktās te 'pi durlabhāḥ // MBh_12,330.32

eka-viṃśati-śākhaṃ ca ṛg-vedaṃ māṃ pracakṣate sahasra-śākhaṃ yat sāma ye vai veda-vido janāḥ gāyanty āraṇyake viprā mad-bhaktās te 'pi dur-labhāḥ //

ṣaṭpañcāśatam aṣṭau ca saptatriṃśatam ity uta
yasmiñ śākhā yajurvede so 'ham ādhvaryave smṛtaḥ // MBh_12,330.33

ṣaṭ-pañcāśatam aṣṭau ca sapta-triṃśatam ity uta yasmiñ śākhā yajur-vede so 'ham ādhvaryave smṛtaḥ //

pañcakalpam atharvāṇaṃ kṛtyābhiḥ paribṛṃhitam
kalpayanti hi māṃ viprā atharvāṇavidas tathā // MBh_12,330.34

pañca-kalpam atharvāṇaṃ kṛtyābhiḥ paribṛṃhitam kalpayanti hi māṃ viprā atharvāṇa-vidas tathā //

śākhābhedāś ca ye kecid yāś ca śākhāsu gītayaḥ
svaravarṇasamuccārāḥ sarvāṃs tān viddhi matkṛtān // MBh_12,330.35

śākhā-bhedāś ca ye ke-cid yāś ca śākhāsu gītayaḥ svara-varṇa-samuccārāḥ sarvāṃs tān viddhi mat-kṛtān //

yat tad dhayaśiraḥ pārtha samudeti varapradam
so 'ham evottare bhāge kramā-kṣaravibhāgavit // MBh_12,330.36

yat tad dhaya-śiraḥ pārtha samudeti vara-pradam so 'ham eva uttare bhāge krama-a-kṣara-vibhāga-vit //

rāmādeśitamārgeṇa matprasādān mahātmanā
pāñcālena kramaḥ prāptas tasmād bhūtāt sanātanāt
bābhravyagotraḥ sa babhau prathamaḥ kramapāragaḥ_1 // MBh_12,330.37

rāma-ādeśita-mārgeṇa mat-prasādān mahā-ātmanā pāñcālena kramaḥ prāptas tasmād bhūtāt sanātanāt bābhravya-gotraḥ sa babhau prathamaḥ krama-pāra-gaḥ_1 //

nārāyaṇād varaṃ labdhvā prāpya yogam anuttamam
kramaṃ praṇīya śikṣāṃ ca praṇayitvā sa gālavaḥ // MBh_12,330.38

nārāyaṇād varaṃ labdhvā prāpya yogam an-uttamam kramaṃ praṇīya śikṣāṃ ca praṇayitvā sa gālavaḥ //

kaṇḍarīko 'tha rājā ca brahmadattaḥ pratāpavān
jātīmaraṇajaṃ duḥkhaṃ smṛtvā smṛtvā punaḥ punaḥ
saptajātiṣu mukhyatvād yogānāṃ saṃpadaṃ gataḥ // MBh_12,330.39

kaṇḍarīko 'tha rājā ca brahma-dattaḥ pratāpavān jātī-maraṇa-jaṃ duḥkhaṃ smṛtvā smṛtvā punaḥ punaḥ sapta-jātiṣu mukhyatvād yogānāṃ saṃpadaṃ gataḥ //

purāhaṃ ātmajaḥ pārtha prathitaḥ kāraṇāntare
dharmasya kuruśārdūla tato 'haṃ dharmajaḥ smṛtaḥ // MBh_12,330.40

pura āhaṃ ātma-jaḥ pārtha prathitaḥ kāraṇa-antare dharmasya kuru-śārdūla tato 'haṃ dharma-jaḥ smṛtaḥ //

naranārāyaṇau pūrvaṃ tapas tepatur avyayam
dharmayānaṃ samārūḍhau parvate gandhamādane // MBh_12,330.41

nara-nārāyaṇau pūrvaṃ tapas tepatur a-vyayam dharma-yānaṃ samārūḍhau parvate gandha-mādane //

tatkālasamayaṃ caiva dakṣayajño babhūva ha
naivākalpayad bhāgaṃ dakṣo rudrasya bhārata // MBh_12,330.42

tat-kāla-samayaṃ ca eva dakṣa-yajño babhūva ha na eva akalpayad bhāgaṃ dakṣo rudrasya bhārata //

tato dadhīcivacanād dakṣayajñam apāharat
sasarja śūlaṃ krodhena prajvalantaṃ muhur muhuḥ // MBh_12,330.43

tato dadhīci-vacanād dakṣa-yajñam apāharat sasarja śūlaṃ krodhena prajvalantaṃ muhur muhuḥ //

tacchūlaṃ bhasmasāt kṛtvā dakṣayajñaṃ savistaram
āvayoḥ sahasāgacchad badary-āśramam antikāt
vegena mahatā pārtha patan nārāyaṇorasi // MBh_12,330.44

tac-chūlaṃ bhasmasāt kṛtvā dakṣa-yajñaṃ sa-vistaram āvayoḥ sahasā āgacchad badary--āśramam antikāt vegena mahatā pārtha patan nārāyaṇa-urasi //

tataḥ svatejasāviṣṭāḥ keśā nārāyaṇasya ha
babhūvur muñjavarṇās tu tato 'haṃ muñjakeśavān // MBh_12,330.45

tataḥ sva-tejasā āviṣṭāḥ keśā nārāyaṇasya ha babhūvur muñja-varṇās tu tato 'haṃ muñja-keśavān //

tac ca śūlaṃ vinirdhūtaṃ huṃkāreṇa mahātmanā
jagāma śaṃkarakaraṃ nārāyaṇasamāhatam // MBh_12,330.46

tac ca śūlaṃ vinirdhūtaṃ huṃ-kāreṇa mahā-ātmanā jagāma śaṃ-kara-karaṃ nārāyaṇa-samāhatam //

atha rudra upādhāvat tāv ṛṣī tapasānvitau
tata enaṃ samuddhūtaṃ kaṇṭhe jagrāha pāṇinā
nārāyaṇaḥ sa viśvātmā tenāsya śitikaṇṭhatā // MBh_12,330.47

atha rudra upādhāvat tāv ṛṣī tapasa ānvitau tata enaṃ samuddhūtaṃ kaṇṭhe jagrāha pāṇinā nārāyaṇaḥ sa viśva-ātmā tena asya śiti-kaṇṭhatā //

atha rudravighātārtham iṣīkāṃ jagṛhe naraḥ
mantraiś ca saṃyuyojāśu so 'bhavat paraśur mahān // MBh_12,330.48

atha rudra-vighāta-artham iṣīkāṃ jagṛhe naraḥ mantraiś ca saṃyuyojā aśu so 'bhavat paraśur mahān //

kṣiptaś ca sahasā rudre khaṇḍanaṃ prāptavāṃs tadā
tato 'haṃ khaṇḍaparaśuḥ smṛtaḥ paraśukhaṇḍanāt // MBh_12,330.49

kṣiptaś ca sahasā rudre khaṇḍanaṃ prāptavāṃs tadā tato 'haṃ khaṇḍa-paraśuḥ smṛtaḥ paraśu-khaṇḍanāt //

Kumbh..ed. ins.:: rudrasya bhāgaṃ pradadur !bhāgam uccheṣaṇaṃ punaḥ ! śrutir apy atra bhavati !vedair uktas tathā punaḥ ! uccheṣaṇa-bhāgo vai rudras tasyo7ccheṣaṇena hotavyam iti sarve gamya-rūpeṇa tadā !12330.49881! arjuna uvāca:

asmin yuddhe tu vārṣṇeya trailokyamathane tadā
jayaṃ kaḥ prāptavāṃs tatra śaṃsaitan me janārdana // MBh_12,330.50

asmin yuddhe tu vārṣṇeya trailokya-mathane tadā jayaṃ kaḥ prāptavāṃs tatra śaṃsa etan me jana-ardana //

śrī-bhagavān uvāca:

tayoḥ saṃlagnayor yuddhe rudranārāyaṇātmanoḥ
udvignāḥ sahasā kṛtsnā lokāḥ sarve 'bhavaṃs tadā // MBh_12,330.51

tayoḥ saṃlagnayor yuddhe rudra-nārāyaṇa-ātmanoḥ udvignāḥ sahasā kṛtsnā lokāḥ sarve 'bhavaṃs tadā //

nāgṛhṇāt pāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ
vedā na pratibhānti sma ṛṣīṇāṃ bhāvitātmanām // MBh_12,330.52

nā agṛhṇāt pāvakaḥ śubhraṃ makheṣu su-hutaṃ haviḥ vedā na pratibhānti sma ṛṣīṇāṃ bhāvita-ātmanām //

devān rajas tamaś caiva samāviviśatus tadā
vasudhā saṃcakampe 'tha nabhaś ca vipaphāla ha // MBh_12,330.53

devān rajas tamaś ca eva samāviviśatus tadā vasu-dhā saṃcakampe 'tha nabhaś ca vipaphāla ha //

niṣprabhāṇi ca tejāṃsi brahmā caivāsanāc cyutaḥ
agāc choṣaṃ samudraś ca himavāṃś ca vyaśīryata // MBh_12,330.54

niṣ-prabhāṇi ca tejāṃsi brahmā ca evā asanāc cyutaḥ agāc choṣaṃ samudraś ca himavāṃś ca vyaśīryata //

tasminn evaṃ samutpanne nimitte pāṇḍunandana
brahmā vṛto devagaṇair ṛṣibhiś ca mahātmabhiḥ
ājagāmāśu taṃ deśaṃ yatra yuddham avartata // MBh_12,330.55

tasminn evaṃ samutpanne nimitte pāṇḍu-nandana brahmā vṛto deva-gaṇair ṛṣibhiś ca mahā-ātmabhiḥ ājagāmā aśu taṃ deśaṃ yatra yuddham avartata //

sāñjalipragraho bhūtvā caturvaktro niruktagaḥ_1
uvāca vacanaṃ rudraṃ lokānām astu vai śivam
nyasyāyudhāni viśveśa jagato hitakāmyayā // MBh_12,330.56

sa-añjali-pragraho bhūtvā catur-vaktro nirukta-gaḥ_1 uvāca vacanaṃ rudraṃ lokānām astu vai śivam nyasya ayudhāni viśva-īśa jagato hita-kāmyayā //

yad akṣaram athā-vyaktam īśaṃ lokasya bhāvanam
kūṭasthaṃ kartṛnirdvaṃdvam akarteti ca yaṃ viduḥ // MBh_12,330.57

yad a-kṣaram atha a-vyaktam īśaṃ lokasya bhāvanam kūṭa-sthaṃ kartṛ-nir-dvaṃdvam a-karta īti ca yaṃ viduḥ //

vyaktibhāvagatasyāsya ekā mūrtir iyaṃ śivā
naro nārāyaṇaś caiva jātau dharmakulodvahau // MBh_12,330.58

vyakti-bhāva-gatasya asya ekā mūrtir iyaṃ śivā naro nārāyaṇaś ca eva jātau dharma-kula-udvahau //

tapasā mahatā yuktau devaśreṣṭhau mahāvratau
ahaṃ prasādajas tasya kasmiṃścit kāraṇāntare
tvaṃ caiva krodhajas tāta pūrvasarge sanātanaḥ // MBh_12,330.59

tapasā mahatā yuktau deva-śreṣṭhau mahā-vratau ahaṃ prasāda-jas tasya kasmiṃś-cit kāraṇa-antare tvaṃ ca eva krodha-jas tāta pūrva-sarge sanātanaḥ //

mayā ca sārdhaṃ varadaṃ vibudhaiś ca mahar2ṣibhiḥ
prasādayāśu lokānāṃ śāntir bhavatu māciram // MBh_12,330.60

mayā ca sa-ardhaṃ vara-daṃ vibudhaiś ca mahar2ṣibhiḥ prasādayā aśu lokānāṃ śāntir bhavatu mā-ciram //

brahmaṇā tv evam uktas tu rudraḥ krodhāgnim utsṛjan
prasādayām āsa tato devaṃ nārāyaṇaṃ prabhum
śaraṇaṃ ca jagāmādyaṃ vareṇyaṃ varadaṃ harim // MBh_12,330.61

brahmaṇā tv evam uktas tu rudraḥ krodha-agnim utsṛjan prasādayām āsa tato devaṃ nārāyaṇaṃ prabhum śaraṇaṃ ca jagāmā adyaṃ vareṇyaṃ vara-daṃ harim //

tato 'tha varado devo jitakrodho jitendriyaḥ
prītimān abhavat tatra rudreṇa saha saṃgataḥ // MBh_12,330.62

tato 'tha vara-do devo jita-krodho jita-indriyaḥ prītimān abhavat tatra rudreṇa saha saṃgataḥ //

ṛṣibhir brahmaṇā caiva vibudhaiś ca supūjitaḥ
uvāca devam īśānam īśaḥ sa jagato hariḥ // MBh_12,330.63

ṛṣibhir brahmaṇā ca eva vibudhaiś ca su-pūjitaḥ uvāca devam īśānam īśaḥ sa jagato hariḥ //

yas tvāṃ vetti sa māṃ vetti yas tvām anu sa mām anu
nāvayor antaraṃ kiṃcin mā te bhūd buddhir anyathā // MBh_12,330.64

yas tvāṃ vetti sa māṃ vetti yas tvām anu sa mām anu nā avayor antaraṃ kiṃ-cin mā te bhūd buddhir anyathā //

adyaprabhṛti śrīvatsaḥ śūlāṅko 'yaṃ bhavatv ayam
mama pāṇyaṅkitaś cāpi śrīkaṇṭhas tvaṃ bhaviṣyasi // MBh_12,330.65

adya-prabhṛti śrī-vatsaḥ śūla-aṅko 'yaṃ bhavatv ayam mama pāṇy-aṅkitaś ca api śrī-kaṇṭhas tvaṃ bhaviṣyasi //

evaṃ lakṣaṇam utpādya parasparakṛtaṃ tadā
sakhyaṃ caivā-tulaṃ kṛtvā rudreṇa sahitāv ṛṣī
tapas tepatur avyagrau visṛjya tridivaukasaḥ // MBh_12,330.66

evaṃ lakṣaṇam utpādya paras-para-kṛtaṃ tadā sakhyaṃ ca eva a-tulaṃ kṛtvā rudreṇa sahitāv ṛṣī tapas tepatur a-vy-agrau visṛjya tri-diva-okasaḥ //

eṣa te kathitaḥ pārtha nārāyaṇajayo mṛdhe
nāmāni caiva guhyāni niruktāni ca bhārata
ṛṣibhiḥ kathitānīha yāni saṃkīrtitāni te // MBh_12,330.67

eṣa te kathitaḥ pārtha nārāyaṇa-jayo mṛdhe nāmāni ca eva guhyāni niruktāni ca bhārata ṛṣibhiḥ kathitāni iha yāni saṃkīrtitāni te //

evaṃ bahuvidhai rūpaiś carāmīha vasuṃdharām
brahmalokaṃ ca kaunteya golokaṃ ca sanātanam
mayā tvaṃ rakṣito yuddhe mahāntaṃ prāptavāñ jayam // MBh_12,330.68

evaṃ bahu-vidhai rūpaiś carāmi iha vasuṃ-dharām brahma-lokaṃ ca kaunteya go-lokaṃ ca sanātanam mayā tvaṃ rakṣito yuddhe mahāntaṃ prāptavāñ jayam //

yas tu te so 'grato yāti yuddhe saṃpratyupasthite
taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam // MBh_12,330.69

yas tu te so 'grato yāti yuddhe saṃpratyupasthite taṃ viddhi rudraṃ kaunteya deva-devaṃ kapardinam //

kālaḥ sa eva kathitaḥ krodhajeti mayā tava
nihatāṃs tena vai pūrvaṃ hatavān asi vai ripūn // MBh_12,330.70

kālaḥ sa eva kathitaḥ krodha-ja iti mayā tava nihatāṃs tena vai pūrvaṃ hatavān asi vai ripūn //

aprameyaprabhāvaṃ taṃ devadevam umāpatim
namasva devaṃ prayato viśveśaṃ haram avyayam // MBh_12,330.71

a-prameya-prabhāvaṃ taṃ deva-devam umā-patim namasva devaṃ prayato viśva-īśaṃ haram a-vyayam //

K1.2.4.6.7 V1 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2-5.8.9 Kumbh..ed. ins.:: yaḥ sa te kathitaḥ pūrvaṃ !krodha-je7ti punaḥ punaḥ ! tasya prabhāvam evā7gryaṃ !yac chrutaṃ te dhanaṃ-jaya !12330.71882! janam-ejaya uvāca:

brahman sumahad ākhyānaṃ bhavatā parikīrtitam
yac chrutvā munayaḥ sarve vismayaṃ paramaṃ gatāḥ // MBh_12,331.1

brahman su-mahad ākhyānaṃ bhavatā parikīrtitam yac chrutvā munayaḥ sarve vismayaṃ paramaṃ gatāḥ //

K1.2.4.6 V1 after 6, Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.7.8 & G1-3.6 editions ins. AppI.32

idaṃ śatasahasrād dhi bhāratākhyānavistarāt
āmathya matimanthena jñānodadhim anuttamam // MBh_12,331.2

idaṃ śata-sahasrād dhi bhārata-ākhyāna-vistarāt āmathya mati-manthena jñāna-uda-dhim an-uttamam //

navanītaṃ yathā dadhno malayāc candanaṃ yathā
āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā // MBh_12,331.3

nava-nītaṃ yathā dadhno malayāc candanaṃ yathā āraṇyakaṃ ca vedebhya oṣadhibhyo '-mṛtaṃ yathā //

samuddhṛtam idaṃ brahman kathā-mṛtam anuttamam
taponidhe tvayoktaṃ hi nārāyaṇakathāśrayam // MBh_12,331.4

samuddhṛtam idaṃ brahman kathā-a-mṛtam an-uttamam tapo-nidhe tvaya ūktaṃ hi nārāyaṇa-kathā-āśrayam //

sa hīśo bhagavān devaḥ sarvabhūtātmabhāvanaḥ
aho nārāyaṇaṃ tejo durdarśaṃ dvijasattama // MBh_12,331.5

sa hī iśo bhagavān devaḥ sarva-bhūta-ātma-bhāvanaḥ aho nārāyaṇaṃ tejo dur-darśaṃ dvi-ja-sattama //

yatrāviśanti kalpānte sarve brahmādayaḥ surāḥ
ṛṣayaś ca sagandharvā yac ca kiṃcic carā-caram
na tato 'sti paraṃ manye pāvanaṃ divi ceha ca // MBh_12,331.6

yatrā aviśanti kalpa-ante sarve brahma-ādayaḥ surāḥ ṛṣayaś ca sa-gandharvā yac ca kiṃ-cic cara-a-caram na tato 'sti paraṃ manye pāvanaṃ divi ca iha ca //

sarvāśramābhigamanaṃ sarvatīrthāvagāhanam
na tathā phaladaṃ cāpi nārāyaṇakathā yathā // MBh_12,331.7

sarva-āśrama-abhigamanaṃ sarva-tīrtha-avagāhanam na tathā phala-daṃ ca api nārāyaṇa-kathā yathā //

sarvathā pāvitāḥ smeha śrutvemām āditaḥ kathām
harer viśveśvarasyeha sarvapāpapraṇāśanīm // MBh_12,331.8

sarvathā pāvitāḥ sma iha śrutva īmām āditaḥ kathām harer viśva-īśvarasya iha sarva-pāpa-praṇāśanīm //

na citraṃ kṛtavāṃs tatra yad āryo me dhanaṃjayaḥ
vāsudevasahāyo yaḥ prāptavāñ jayam uttamam // MBh_12,331.9

na citraṃ kṛtavāṃs tatra yad āryo me dhanaṃ-jayaḥ vāsudeva-sahāyo yaḥ prāptavāñ jayam uttamam //

na cāsya kiṃcid aprāpyaṃ manye lokeṣv api triṣu
trailokyanātho viṣṇuḥ sa yasyāsīt sāhyakṛt sakhā // MBh_12,331.10

na ca asya kiṃ-cid a-prāpyaṃ manye lokeṣv api triṣu trailokya-nātho viṣṇuḥ sa yasyā asīt sāhya-kṛt sakhā //

dhanyāś ca sarvae evāsan brahmaṃs te mama pūrvakāḥ
hitāya śreyase caiva yeṣām āsīj janārdanaḥ // MBh_12,331.11

dhanyāś ca sarvae evā asan brahmaṃs te mama pūrvakāḥ hitāya śreyase ca eva yeṣām āsīj jana-ardanaḥ //

tapasāpi na dṛśyo hi bhagavāṃl lokapūjitaḥ
yaṃ dṛṣṭavantas te sākṣāc chrīvatsāṅkavibhūṣaṇam // MBh_12,331.12

tapasa āpi na dṛśyo hi bhagavāṃl loka-pūjitaḥ yaṃ dṛṣṭavantas te sa-akṣāc chrī-vatsa-aṅka-vibhūṣaṇam //

tebhyo dhanyataraś caiva nāradaḥ parameṣṭhijaḥ
na cālpatejasam ṛṣiṃ vedmi nāradam avyayam MBh_12,331.13

tebhyo dhanyataraś ca eva nāradaḥ parame-ṣṭhi-jaḥ na ca alpa-tejasam ṛṣiṃ vedmi nāradam a-vyayam

śveta-dvīpaṃ samāsādya yena dṛṣṭaḥ svayaṃ hariḥ //

T2 G1.2 ins.:: dṛṣṭavān yo hariṃ devaṃ !nārāyaṇam a-jaṃ vibhum !12331.13883!

śvetadvīpaṃ samāsādya yena dṛṣṭaḥ svayaṃ hariḥ // MBh_12,331.13

tebhyo dhanyataraś ca eva nāradaḥ parame-ṣṭhi-jaḥ na ca alpa-tejasam ṛṣiṃ vedmi nāradam a-vyayam

śveta-dvīpaṃ samāsādya yena dṛṣṭaḥ svayaṃ hariḥ //

devaprasādānugataṃ vyaktaṃ tat tasya darśanam
yad dṛṣṭavāṃs tadā devam aniruddhatanau sthitam // MBh_12,331.14

deva-prasāda-anugataṃ vyaktaṃ tat tasya darśanam yad dṛṣṭavāṃs tadā devam a-niruddha-tanau sthitam //

badarīm āśramaṃ yat tu nāradaḥ prādravat punaḥ
naranārāyaṇau draṣṭuṃ kiṃ nu tatkāraṇaṃ mune // MBh_12,331.15

badarīm āśramaṃ yat tu nāradaḥ prādravat punaḥ nara-nārāyaṇau draṣṭuṃ kiṃ nu tat-kāraṇaṃ mune //

śvetadvīpān nivṛttaś ca nāradaḥ parameṣṭhijaḥ
badarīm āśramaṃ prāpya samāgamya ca tāv ṛṣī // MBh_12,331.16

śveta-dvīpān nivṛttaś ca nāradaḥ parame-ṣṭhi-jaḥ badarīm āśramaṃ prāpya samāgamya ca tāv ṛṣī //

kiyantaṃ kālam avasat kāḥ kathāḥ pṛṣṭavāṃś ca saḥ
śvetadvīpād upāvṛtte tasmin vā sumahātmani // MBh_12,331.17

kiyantaṃ kālam avasat kāḥ kathāḥ pṛṣṭavāṃś ca saḥ śveta-dvīpād upāvṛtte tasmin vā su-mahā-ātmani //

kim abrūtāṃ mahātmānau naranārāyaṇāv ṛṣī
tad etan me yathātattvaṃ sarvam ākhyātum arhasi // MBh_12,331.18

kim abrūtāṃ mahā-ātmānau nara-nārāyaṇāv ṛṣī tad etan me yathā-tattvaṃ sarvam ākhyātum arhasi //

K1.2.4 V1 ins. after 18:: sūta uvāca: evaṃ pṛṣṭas tadā rājñā !parāśaryo mahā-muniḥ ! samīpa-sthaṃ tataḥ śiṣyaṃ !vaiśaṃpāyanam abravīt ! brūhy asmai sarvam a-khilaṃ !yad vṛttaṃ nāradasya ha ! tayoḥ sa-kāśaṃ gatvā ca !yathā sa kṛtavān punaḥ !12331.18884! D7 T G1-3.6 ins. after 18:: sūta uvāca: tasya tad vacanaṃ śrutvā !kṛṣṇa-dvaipāyanas tadā ! śaśāsa śi.yam āsīnaṃ !vaiśaṃpāyanam antike ! tad asmai sarvam ācakṣva !yat mattaḥ śrutavān asi ! guror vacanam ājñāya !sa tu viprar1ṣabhas tadā ! ācacakṣe tataḥ sarvam !itihāsaṃ purātanam !12331.18885! vaiśaṃpāyana uvāca:

namo bhagavate tasmai vyāsāyā-mitatejase
yasya prasādād vakṣyāmi nārāyaṇakathām imām // MBh_12,331.19

namo bhagavate tasmai vyāsāya a-mita-tejase yasya prasādād vakṣyāmi nārāyaṇa-kathām imām //

T1 G3.6 T2 G1.2 ins.:: nā7sti nārāyaṇa-samaṃ !na bhūtaṃ na bhaviṣyati ! etena satya-vākyena !sarvā1rthān sādhayāmy aham ! nāradena purā yā me !gurave viniveditā ! ṛṣīṇāṃ pāṇḍavānāṃ ca !śṛṇvatoḥ kṛṣṇa-bhīṣmayoḥ !12331.19886!

prāpya śvetaṃ mahādvīpaṃ dṛṣṭvā ca harim avyayam
nivṛtto nārado rājaṃs tarasā merum āgamat
hṛdayenodvahan bhāraṃ yad uktaṃ paramātmanā // MBh_12,331.20

prāpya śvetaṃ mahā-dvīpaṃ dṛṣṭvā ca harim a-vyayam nivṛtto nārado rājaṃs tarasā merum āgamat hṛdayena udvahan bhāraṃ yad uktaṃ parama-ātmanā //

paścād asyābhavad rājann ātmanaḥ sādhvasaṃ mahat
yad gatvā dūram adhvānaṃ kṣemī punar ihāgataḥ // MBh_12,331.21

paścād asya abhavad rājann ātmanaḥ sādhvasaṃ mahat yad gatvā dūram adhvānaṃ kṣemī punar ihā agataḥ //

tato meroḥ pracakrāma parvataṃ gandhamādanam
nipapāta ca khāt tūrṇaṃ viśālāṃ badarīm anu // MBh_12,331.22

tato meroḥ pracakrāma parvataṃ gandha-mādanam nipapāta ca khāt tūrṇaṃ viśālāṃ badarīm anu //

tataḥ sa dadṛśe devau purāṇāv ṛṣisattamau
tapaś carantau sumahad ātmaniṣṭhau mahāvratau // MBh_12,331.23

tataḥ sa dadṛśe devau purāṇāv ṛṣi-sattamau tapaś carantau su-mahad ātma-niṣṭhau mahā-vratau //

tejasābhyadhikau sūryāt sarvalokavirocanāt
śrīvatsalakṣaṇau pūjyau jaṭāmaṇḍaladhāriṇau // MBh_12,331.24

tejasa ābhy-adhikau sūryāt sarva-loka-virocanāt śrī-vatsa-lakṣaṇau pūjyau jaṭā-maṇḍala-dhāriṇau //

jālapādabhujau_2 tau tu pādayoś cakralakṣaṇau
vyūḍhoraskau dīrghabhujau_2 tathā muṣkacatuṣkiṇau // MBh_12,331.25

jāla-pāda-bhujau_2 tau tu pādayoś cakra-lakṣaṇau vyūḍha-uraskau dīrgha-bhujau_2 tathā muṣka-catuṣkiṇau //

ṣaṣṭidantāv aṣṭadaṃṣṭrau meghaughasadṛśasvanau
svāsyau pṛthulalāṭau ca suhanū subhrunāsikau // MBh_12,331.26

ṣaṣṭi-dantāv aṣṭa-daṃṣṭrau megha-ogha-sa-dṛśa-svanau sv-āsyau pṛthu-lalāṭau ca su-hanū su-bhru-nāsikau //

ātapatreṇa sadṛśe śirasī devayos tayoḥ
evaṃ lakṣaṇasaṃpannau mahāpuruṣasaṃjñitau // MBh_12,331.27

ātapa-treṇa sa-dṛśe śirasī devayos tayoḥ evaṃ lakṣaṇa-saṃpannau mahā-puruṣa-saṃjñitau //

tau dṛṣṭvā nārado hṛṣṭas tābhyāṃ ca pratipūjitaḥ
svāgatenābhibhāṣyātha pṛṣṭaś cānāmayaṃ tadā // MBh_12,331.28

tau dṛṣṭvā nārado hṛṣṭas tābhyāṃ ca pratipūjitaḥ sv-āgatena abhibhāṣya atha pṛṣṭaś ca an-āmayaṃ tadā //

babhūvāntargatamatir nirīkṣya puruṣottamau
sadogatās tatra ye vai sarvabhūtanamaskṛtāḥ // MBh_12,331.29

babhūva antar-gata-matir nirīkṣya puruṣa-uttamau sado-gatās tatra ye vai sarva-bhūta-namas-kṛtāḥ //

śvetadvīpe mayā dṛṣṭās tādṛśāv ṛṣisattamau
iti saṃcintya manasā kṛtvā cābhipradakṣiṇam
upopaviveśe tatra pīṭhe kuśamaye śubhe // MBh_12,331.30

śveta-dvīpe mayā dṛṣṭās tā-dṛśāv ṛṣi-sattamau iti saṃcintya manasā kṛtvā ca abhi-pra-dakṣiṇam upopaviveśe tatra pīṭhe kuśamaye śubhe //

tatas tau tapasāṃ vāsau yaśasāṃ tejasām api
ṛṣī śamadamopetau kṛtvā pūrvāhṇikaṃ vidhim // MBh_12,331.31

tatas tau tapasāṃ vāsau yaśasāṃ tejasām api ṛṣī śama-dama-upetau kṛtvā pūrva-āhṇikaṃ vidhim //

paścān nāradam avyagrau pādyārghyābhyāṃ prapūjya ca
pīṭhayoś copaviṣṭau tau kṛtātithyāhnikau nṛpa_2 // MBh_12,331.32

paścān nāradam a-vy-agrau pādya-arghyābhyāṃ prapūjya ca pīṭhayoś ca upaviṣṭau tau kṛta-ātithya-āhnikau nṛ-pa_2 //

teṣu tatropaviṣṭeṣu sa deśo 'bhivyarājata
ājyāhutimahājvālair yajñavāṭo 'gnibhir yathā // MBh_12,331.33

teṣu tatra upaviṣṭeṣu sa deśo 'bhivyarājata ājya-āhuti-mahā-jvālair yajña-vāṭo 'gnibhir yathā //

atha nārāyaṇas tatra nāradaṃ vākyam abravīt
sukhopaviṣṭaṃ viśrāntaṃ kṛtātithyaṃ sukhasthitam // MBh_12,331.34

atha nārāyaṇas tatra nāradaṃ vākyam abravīt sukha-upaviṣṭaṃ viśrāntaṃ kṛta-ātithyaṃ sukha-sthitam //

apīdānīṃ sa bhagavān paramātmā sanātanaḥ
śvetadvīpe tvayā dṛṣṭa āvayoḥ prakṛtiḥ parā // MBh_12,331.35

api idānīṃ sa bhagavān parama-ātmā sanātanaḥ śveta-dvīpe tvayā dṛṣṭa āvayoḥ prakṛtiḥ parā //

nārada uvāca:

dṛṣṭo me puruṣaḥ śrīmān viśvarūpadharo 'vyayaḥ
sarve hi lokās tatrasthās tathā devāḥ sahar1ṣibhiḥ
adyāpi cainaṃ paśyāmi yuvāṃ paśyan sanātanau // MBh_12,331.36

dṛṣṭo me puruṣaḥ śrīmān viśva-rūpa-dharo '-vyayaḥ sarve hi lokās tatra-sthās tathā devāḥ sahar1ṣibhiḥ adya api ca enaṃ paśyāmi yuvāṃ paśyan sanātanau //

yair lakṣaṇair upetaḥ sa harir avyaktarūpadhṛk
tair lakṣaṇair upetau hi vyaktarūpadharau yuvām // MBh_12,331.37

yair lakṣaṇair upetaḥ sa harir a-vyakta-rūpa-dhṛk tair lakṣaṇair upetau hi vyakta-rūpa-dharau yuvām //

dṛṣṭau mayā yuvāṃ tatra tasya devasya pārśvataḥ
iha caivāgato 'smy adya visṛṣṭaḥ paramātmanā // MBh_12,331.38

dṛṣṭau mayā yuvāṃ tatra tasya devasya pārśvataḥ iha ca evā agato 'smy adya visṛṣṭaḥ parama-ātmanā //

ko hi nāma bhavet tasya tejasā yaśasā śriyā
sadṛśas triṣu lokeṣu ṛte dharmātmajau yuvām // MBh_12,331.39

ko hi nāma bhavet tasya tejasā yaśasā śriyā sa-dṛśas triṣu lokeṣu ṛte dharma-ātma-jau yuvām //

tena me kathitaṃ pūrvaṃ nāma kṣetrajñasaṃjñitam
prādurbhāvāś ca kathitā bhaviṣyanti hi ye yathā // MBh_12,331.40

tena me kathitaṃ pūrvaṃ nāma kṣetra-jña-saṃjñitam prādur-bhāvāś ca kathitā bhaviṣyanti hi ye yathā //

tatra ye puruṣāḥ śvetāḥ pañcendriyavivarjitāḥ
pratibuddhāś ca te sarve bhaktāś ca puruṣottamam // MBh_12,331.41

tatra ye puruṣāḥ śvetāḥ pañca-indriya-vivarjitāḥ pratibuddhāś ca te sarve bhaktāś ca puruṣa-uttamam //

te 'rcayanti sadā devaṃ taiḥ sārdhaṃ ramate ca saḥ
priyabhakto hi bhagavān paramātmā dvijapriyaḥ // MBh_12,331.42

te 'rcayanti sadā devaṃ taiḥ sa-ardhaṃ ramate ca saḥ priya-bhakto hi bhagavān parama-ātmā dvi-ja-priyaḥ //

ramate so 'rcyamāno hi sadā bhāgavatapriyaḥ
viśvabhuk sarvago_1 devo bāndhavo bhaktavatsalaḥ
sa kartā kāraṇaṃ caiva kāryaṃ cātibaladyutiḥ // MBh_12,331.43

ramate so 'rcyamāno hi sadā bhāgavata-priyaḥ viśva-bhuk sarva-go_1 devo bāndhavo bhakta-vatsalaḥ sa kartā kāraṇaṃ ca eva kāryaṃ ca ati-bala-dyutiḥ //

K6 V1 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 Kumbh..ed. ins.:: hetuś cā8jñā-vidhānaṃ ca !tattvaṃ cai7va mahā-yaśāḥ !12331.43887!

tapasā yojya so ātmānaṃ śvetadvīpāt paraṃ hi yat
teja ity abhivikhyātaṃ svayaṃbhāsāvabhāsitam // MBh_12,331.44

tapasā yojya so ātmānaṃ śveta-dvīpāt paraṃ hi yat teja ity abhivikhyātaṃ svayaṃ-bhāsa-avabhāsitam //

śāntiḥ sā triṣu lokeṣu siddhānāṃ bhāvitātmanām
etayā śubhayā buddhyā naiṣṭhikaṃ vratam āsthitaḥ // MBh_12,331.45

śāntiḥ sā triṣu lokeṣu siddhānāṃ bhāvita-ātmanām etayā śubhayā buddhyā naiṣṭhikaṃ vratam āsthitaḥ //

na tatra sūryas tapati na somo 'bhivirājate
na vāyur vāti deveśe tapaś carati duścaram // MBh_12,331.46

na tatra sūryas tapati na somo 'bhivirājate na vāyur vāti deva-īśe tapaś carati duś-caram //

vedīm aṣṭatalotsedhāṃ bhūmāv āsthāya viśvabhuk
ekapādasthito deva ūrdhvabāhur udaṅmukhaḥ
sāṅgān āvartayan vedāṃs tapas tepe suduścaram // MBh_12,331.47

vedīm aṣṭa-tala-utsedhāṃ bhūmāv āsthāya viśva-bhuk eka-pāda-sthito deva ūrdhva-bāhur udaṅ-mukhaḥ sa-aṅgān āvartayan vedāṃs tapas tepe su-duś-caram //

yad brahmā ṛṣayaś caiva svayaṃ paśupatiś ca yat
śeṣāś ca vibudhaśreṣṭhā daityadānavarākṣasāḥ // MBh_12,331.48

yad brahmā ṛṣayaś ca eva svayaṃ paśu-patiś ca yat śeṣāś ca vibudha-śreṣṭhā daitya-dānava-rākṣasāḥ //

nāgāḥ suparṇā gandharvāḥ siddhā rājar1ṣayaś ca ye
havyaṃ kavyaṃ ca satataṃ vidhipūrvaṃ prayuñjate
kṛtsnaṃ tat tasya devasya caraṇāv upatiṣṭhati // MBh_12,331.49

nāgāḥ su-parṇā gandharvāḥ siddhā rājar1ṣayaś ca ye havyaṃ kavyaṃ ca satataṃ vidhi-pūrvaṃ prayuñjate kṛtsnaṃ tat tasya devasya caraṇāv upatiṣṭhati //

yāḥ kriyāḥ saṃprayuktās tu ekāntagatabuddhibhiḥ
tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam // MBh_12,331.50

yāḥ kriyāḥ saṃprayuktās tu eka-anta-gata-buddhibhiḥ tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam //

na tasyānyaḥ priyataraḥ pratibuddhair mahātmabhiḥ
vidyate triṣu lokeṣu tato 'smy aikāntikaṃ gataḥ
iha caivāgatas tena visṛṣṭaḥ paramātmanā // MBh_12,331.51

na tasya anyaḥ priyataraḥ pratibuddhair mahā-ātmabhiḥ vidyate triṣu lokeṣu tato 'smy aikāntikaṃ gataḥ iha ca evā agatas tena visṛṣṭaḥ parama-ātmanā //

G1 ins.:: an-anya-devatā-bhaktir !an-anya-manutā hareḥ ! an-anya-sevyatā viṣṇor !an-anyā1rcyatvam eva ca ! brahma-rudrā3di-sāmyatvaṃ !buddhir āhrityam eva ca ! an-anya-devā3laya-gatir !an-anya-bhaktā3dya-vīkṣaṇam ! tathā karma-phalā1-saṅgo hy !ekāntitvam idaṃ matam !12331.51888!

evaṃ me bhagavān devaḥ svayam ākhyātavān hariḥ
āsiṣye tatparo bhūtvā yuvābhyāṃ saha nityaśaḥ // MBh_12,331.52

evaṃ me bhagavān devaḥ svayam ākhyātavān hariḥ āsiṣye tat-paro bhūtvā yuvābhyāṃ saha nityaśaḥ //

naranārāyaṇāv ūcatuḥ: dhanyo 'sy anugṛhīto 'si yat te dṛṣṭaḥ svayaṃ prabhuḥ
na hi taṃ dṛṣṭavān kaścit padmayonir api svayam // MBh_12,332.1

nara-nārāyaṇāv ūcatuḥ: dhanyo 'sy anugṛhīto 'si yat te dṛṣṭaḥ svayaṃ prabhuḥ na hi taṃ dṛṣṭavān kaś-cit padma-yonir api svayam //

avyaktayonir bhagavān durdarśaḥ puruṣottamaḥ
nāradaitad dhi te satyaṃ vacanaṃ samudāhṛtam // MBh_12,332.2

a-vyakta-yonir bhagavān dur-darśaḥ puruṣa-uttamaḥ nārada etad dhi te satyaṃ vacanaṃ samudāhṛtam //

nāsya bhaktaiḥ priyataro loke kaścana vidyate
tataḥ svayaṃ darśitavān svam ātmānaṃ dvijottamam // MBh_12,332.3

na asya bhaktaiḥ priyataro loke kaś-cana vidyate tataḥ svayaṃ darśitavān svam ātmānaṃ dvi-ja-uttamam //

tapo hi tapyatas tasya yat sthānaṃ paramātmanaḥ
na tat saṃprāpnute kaścid ṛte hy āvāṃ dvijottama // MBh_12,332.4

tapo hi tapyatas tasya yat sthānaṃ parama-ātmanaḥ na tat saṃprāpnute kaś-cid ṛte hy āvāṃ dvi-ja-uttama //

yā hi sūryasahasrasya samastasya bhaved dyutiḥ
sthānasya sā bhavet tasya svayaṃ tena virājatā // MBh_12,332.5

yā hi sūrya-sahasrasya samastasya bhaved dyutiḥ sthānasya sā bhavet tasya svayaṃ tena virājatā //

tasmād uttiṣṭhate vipra devād viśvabhuvaḥ pateḥ
kṣamā kṣamāvatāṃ śreṣṭha yayā bhūmis tu yujyate // MBh_12,332.6

tasmād uttiṣṭhate vipra devād viśva-bhuvaḥ pateḥ kṣamā kṣamāvatāṃ śreṣṭha yayā bhūmis tu yujyate //

tasmāc cottiṣṭhate devāt sarvabhūtahito rasaḥ
āpo yena hi yujyante dravatvaṃ prāpnuvanti ca // MBh_12,332.7

tasmāc ca uttiṣṭhate devāt sarva-bhūta-hito rasaḥ āpo yena hi yujyante dravatvaṃ prāpnuvanti ca //

tasmād eva samudbhūtaṃ tejo rūpaguṇātmakam
yena sma yujyate sūryas tato lokān virājate // MBh_12,332.8

tasmād eva samudbhūtaṃ tejo rūpa-guṇa-ātmakam yena sma yujyate sūryas tato lokān virājate //

tasmād devāt samudbhūtaḥ sparśas tu puruṣottamāt
yena sma yujyate vāyus tato lokān vivāty asau // MBh_12,332.9

tasmād devāt samudbhūtaḥ sparśas tu puruṣa-uttamāt yena sma yujyate vāyus tato lokān vivāty asau //

tasmāc cottiṣṭhate śabdaḥ sarvalokeśvarāt prabhoḥ
ākāśaṃ yujyate yena tatas tiṣṭhaty asaṃvṛtam // MBh_12,332.10

tasmāc ca uttiṣṭhate śabdaḥ sarva-loka-īśvarāt prabhoḥ ākāśaṃ yujyate yena tatas tiṣṭhaty a-saṃvṛtam //

tasmāt cottiṣṭhate devāt sarvabhūtagataṃ manaḥ
candramā yena saṃyuktaḥ prakāśaguṇadhāraṇaḥ // MBh_12,332.11

tasmāt ca uttiṣṭhate devāt sarva-bhūta-gataṃ manaḥ candra-mā yena saṃyuktaḥ prakāśa-guṇa-dhāraṇaḥ //

ṣaḍbhūtotpādakaṃ nāma tat sthānaṃ vedasaṃjñitam
vidyāsahāyo yatrāste bhagavān havyakavyabhuk // MBh_12,332.12

ṣaḍ-bhūta-utpādakaṃ nāma tat sthānaṃ veda-saṃjñitam vidyā-sahāyo yatrā aste bhagavān havya-kavya-bhuk //

ye hi niṣkalmaṣā loke puṇyapāpavivarjitāḥ
teṣāṃ vai kṣemam adhvānaṃ gacchatāṃ dvijasattama
sarvalokatamohantā ādityo dvāram ucyate // MBh_12,332.13

ye hi niṣ-kalmaṣā loke puṇya-pāpa-vivarjitāḥ teṣāṃ vai kṣemam adhvānaṃ gacchatāṃ dvi-ja-sattama sarva-loka-tamo-hantā ādityo dvāram ucyate //

V1 B6.8 D7 T G1-3.6 M1.5-7 Kumbh..ed. ins.:: jvālā-mālī mahā-tejā !yene7daṃ dhāryate jagat !12332.13889!

ādityadagdhasarvāṅgā adṛśyāḥ kenacit kvacit
paramāṇubhūtā bhūtvā tu taṃ devaṃ praviśanty uta // MBh_12,332.14

āditya-dagdha-sarva-aṅgā a-dṛśyāḥ kena-cit kva-cit parama-aṇu-bhūtā bhūtvā tu taṃ devaṃ praviśanty uta //

tasmād api vinirmuktā aniruddhatanau sthitāḥ
manobhūtās tato bhūyaḥ pradyumnaṃ praviśanty uta // MBh_12,332.15

tasmād api vinirmuktā a-niruddha-tanau sthitāḥ mano-bhūtās tato bhūyaḥ pradyumnaṃ praviśanty uta //

pradyumnāc cāpi nirmuktā jīvaṃ saṃkarṣaṇaṃ tathā
viśanti viprapravarāḥ sāṃkhyā bhāgavataiḥ saha // MBh_12,332.16

pradyumnāc ca api nirmuktā jīvaṃ saṃkarṣaṇaṃ tathā viśanti vipra-pravarāḥ sāṃkhyā bhāgavataiḥ saha //

tatas traiguṇyahīnās te paramātmānam añjasā
praviśanti dvijaśreṣṭha kṣetrajñaṃ nirguṇātmakam
sarvāvāsaṃ vāsudevaṃ kṣetrajñaṃ viddhi tattvataḥ // MBh_12,332.17

tatas traiguṇya-hīnās te parama-ātmānam añjasā praviśanti dvi-ja-śreṣṭha kṣetra-jñaṃ nir-guṇa-ātmakam sarva-āvāsaṃ vāsudevaṃ kṣetra-jñaṃ viddhi tattvataḥ //

samāhitamanaskāś ca niyatāḥ saṃyatendriyāḥ
ekāntabhāvopagatā vāsudevaṃ viśanti te // MBh_12,332.18

samāhita-manaskāś ca niyatāḥ saṃyata-indriyāḥ eka-anta-bhāva-upagatā vāsudevaṃ viśanti te //

āvām api ca dharmasya gṛhe jātau dvijottama
ramyāṃ viśālām āśritya tapa ugraṃ samāsthitau // MBh_12,332.19

āvām api ca dharmasya gṛhe jātau dvi-ja-uttama ramyāṃ viśālām āśritya tapa ugraṃ samāsthitau //

ye tu tasyaiva devasya prādurbhāvāḥ surapriyāḥ
bhaviṣyanti trilokasthās teṣāṃ svastīty ato dvija // MBh_12,332.20

ye tu tasya eva devasya prādur-bhāvāḥ sura-priyāḥ bhaviṣyanti tri-loka-sthās teṣāṃ sv-asti ity ato dvi-ja //

vidhinā svena yuktābhyāṃ yathāpūrvaṃ dvijottama
āsthitābhyāṃ sarvakṛcchraṃ vrataṃ samyak tad uttamam // MBh_12,332.21

vidhinā svena yuktābhyāṃ yathā-pūrvaṃ dvi-ja-uttama āsthitābhyāṃ sarva-kṛcchraṃ vrataṃ samyak tad uttamam //

D7 T G2.3.6 Kumbh..ed. ins. after 21, M1.5-7 after 20:: svā1rthena vidhinā yuktaḥ !sarva-kṛcchra-vrate sthitaḥ !12332.21890!

āvābhyām api dṛṣṭas tvaṃ śvetadvīpe tapodhana
samāgato bhagavatā saṃjalpaṃ kṛtavān yathā // MBh_12,332.22

āvābhyām api dṛṣṭas tvaṃ śveta-dvīpe tapo-dhana samāgato bhagavatā saṃjalpaṃ kṛtavān yathā //

sarvaṃ hi nau saṃviditaṃ trailokye sacarā-care
yad bhaviṣyati vṛttaṃ vā vartate vā śubhā-śubham // MBh_12,332.23

sarvaṃ hi nau saṃviditaṃ trailokye sa-cara-a-care yad bhaviṣyati vṛttaṃ vā vartate vā śubha-a-śubham //

K6 V1 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 Kumbh..ed. ins.:: sarvaṃ sa te kathitavān !deva-devo mahā-mune !12332.23891! vaiśaṃpāyana uvāca:

etac chrutvā tayor vākyaṃ tapasy ugre 'bhyavartata
nāradaḥ prāñjalir bhūtvā nārāyaṇaparāyaṇaḥ // MBh_12,332.24

etac chrutvā tayor vākyaṃ tapasy ugre 'bhyavartata nāradaḥ pra-añjalir bhūtvā nārāyaṇa-para-ayaṇaḥ //

jajāpa vidhivan mantrān nārāyaṇagatān bahūn
divyaṃ varṣasahasraṃ hi naranārāyaṇāśrame // MBh_12,332.25

jajāpa vidhivan mantrān nārāyaṇa-gatān bahūn divyaṃ varṣa-sahasraṃ hi nara-nārāyaṇa-āśrame //

avasat sa mahātejā nārado bhagavān ṛṣiḥ
tam evābhyarcayan devaṃ naranārāyaṇau ca tau // MBh_12,332.26

avasat sa mahā-tejā nārado bhagavān ṛṣiḥ tam eva abhyarcayan devaṃ nara-nārāyaṇau ca tau //

vaiśaṃpāyana uvāca:

kasyacit tv atha kālasya nāradaḥ parameṣṭhijaḥ
daivaṃ kṛtvā yathānyāyaṃ pitryaṃ cakre tataḥ param // MBh_12,333.1

kasya-cit tv atha kālasya nāradaḥ parame-ṣṭhi-jaḥ daivaṃ kṛtvā yathā-nyāyaṃ pitryaṃ cakre tataḥ param //

tatas taṃ vacanaṃ prāha jyeṣṭho dharmātmajaḥ prabhuḥ
ka ijyate dvijaśreṣṭha daive pitrye ca kalpite // MBh_12,333.2

tatas taṃ vacanaṃ prāha jyeṣṭho dharma-ātma-jaḥ prabhuḥ ka ijyate dvi-ja-śreṣṭha daive pitrye ca kalpite //

tvayā matimatāṃ śreṣṭha tan me śaṃsa yathāgamam
kim etat kriyate karma phalaṃ cāsya kim iṣyate // MBh_12,333.3

tvayā matimatāṃ śreṣṭha tan me śaṃsa yathā-āgamam kim etat kriyate karma phalaṃ ca asya kim iṣyate //

nārada uvāca:

tvayaitat kathitaṃ pūrvaṃ daivaṃ kartavyam ity api
daivataṃ ca paro yajñaḥ paramātmā sanātanaḥ // MBh_12,333.4

tvaya aitat kathitaṃ pūrvaṃ daivaṃ kartavyam ity api daivataṃ ca paro yajñaḥ parama-ātmā sanātanaḥ //

tatas tadbhāvito nityaṃ yaje vaikuṇṭham avyayam
tasmāc ca prasṛtaḥ pūrvaṃ brahmā lokapitāmahaḥ // MBh_12,333.5

tatas tad-bhāvito nityaṃ yaje vaikuṇṭham a-vyayam tasmāc ca prasṛtaḥ pūrvaṃ brahmā loka-pitā-mahaḥ //

mama vai pitaraṃ prītaḥ parameṣṭhy apy ajījanat
ahaṃ saṃkalpajas tasya putraḥ prathamakalpitaḥ // MBh_12,333.6

mama vai pitaraṃ prītaḥ parame-ṣṭhy- apy ajījanat ahaṃ saṃkalpa-jas tasya putraḥ prathama-kalpitaḥ //

yajāmy ahaṃ pitṝn sādho nārāyaṇavidhau kṛte
evaṃ sa eva bhagavān pitā mātā pitāmahaḥ
ijyate pitṛyajñeṣu mayā nityaṃ jagatpatiḥ // MBh_12,333.7

yajāmy ahaṃ pitṝn sādho nārāyaṇa-vidhau kṛte evaṃ sa eva bhagavān pitā mātā pitā-mahaḥ ijyate pitṛ-yajñeṣu mayā nityaṃ jagat-patiḥ //

śrutiś cāpy aparā deva putrān hi pitaro 'yajan
vedaśrutiḥ praṇaṣṭā ca punar adhyāpitā sutaiḥ
tatas te mantradāḥ putrāḥ pitṛtvam upapedire // MBh_12,333.8

śrutiś ca apy aparā deva putrān hi pitaro 'yajan veda-śrutiḥ praṇaṣṭā ca punar adhyāpitā sutaiḥ tatas te mantra-dāḥ putrāḥ pitṛtvam upapedire //

nūnaṃ puraitad viditaṃ yuvayor bhāvitātmanoḥ
putrāś ca pitaraś caiva parasparam apūjayan // MBh_12,333.9

nūnaṃ pura aitad viditaṃ yuvayor bhāvita-ātmanoḥ putrāś ca pitaraś ca eva paras-param apūjayan //

trīn piṇḍān nyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśān iti
kathaṃ tu piṇḍasaṃjñāṃ te pitaro lebhire purā // MBh_12,333.10

trīn piṇḍān nyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśān iti kathaṃ tu piṇḍa-saṃjñāṃ te pitaro lebhire purā //

naranārāyaṇāv ūcatuḥ: imāṃ hi dharaṇīṃ pūrvaṃ naṣṭāṃ sāgaramekhalām
govinda ujjahārāśu vārāhaṃ rūpam āśritaḥ // MBh_12,333.11

nara-nārāyaṇāv ūcatuḥ: imāṃ hi dharaṇīṃ pūrvaṃ naṣṭāṃ sāgara-mekhalām govinda ujjahārā aśu vārāhaṃ rūpam āśritaḥ //

sthāpayitvā tu dharaṇīṃ sve sthāne puruṣottamaḥ
jalakardamaliptāṅgo lokakāryārtham udayataḥ // MBh_12,333.12

sthāpayitvā tu dharaṇīṃ sve sthāne puruṣa-uttamaḥ jala-kardama-lipta-aṅgo loka-kārya-artham udayataḥ //

prāpte cāhnikakāle sa madhyaṃdinagate_1 ravau
daṃṣṭrāvilagnān mṛtpiṇḍān vidhūya sahasā prabhuḥ
sthāpayām āsa vai pṛthvyāṃ kuśān āstīrya nārada // MBh_12,333.13

prāpte cā ahnika-kāle sa madhyaṃ-dina-gate_1 ravau daṃṣṭrā-vilagnān mṛt-piṇḍān vidhūya sahasā prabhuḥ sthāpayām āsa vai pṛthvyāṃ kuśān āstīrya nārada //

sa teṣv ātmānam uddiśya pitryaṃ cakre yathāvidhi
saṃkalpayitvā trīn piṇḍān svenaiva vidhinā prabhuḥ // MBh_12,333.14

sa teṣv ātmānam uddiśya pitryaṃ cakre yathā-vidhi saṃkalpayitvā trīn piṇḍān svena eva vidhinā prabhuḥ //

ātmagātroṣmasaṃbhūtaiḥ snehagarbhais tilair api
prokṣyāpavargaṃ deveśaḥ prāṅmukhaḥ kṛtavān svayam // MBh_12,333.15

ātma-gātra-uṣma-saṃbhūtaiḥ sneha-garbhais tilair api prokṣya apavargaṃ deva-īśaḥ prāṅ-mukhaḥ kṛtavān svayam //

maryādāsthāpanārthaṃ ca tato vacanam uktavān
ahaṃ hi pitaraḥ sraṣṭum udyato lokakṛt svayam // MBh_12,333.16

maryādā-sthāpana-arthaṃ ca tato vacanam uktavān ahaṃ hi pitaraḥ sraṣṭum udyato loka-kṛt svayam //

tasya cintayataḥ sadyaḥ pitṛkāryavidhiṃ param
daṃṣṭrābhyāṃ pravinirdhūtā mamaite dakṣiṇāṃ diśam
āśritā dharaṇīṃ piṇḍās tasmāt pitara eva te // MBh_12,333.17

tasya cintayataḥ sadyaḥ pitṛ-kārya-vidhiṃ param daṃṣṭrābhyāṃ pravinirdhūtā mama ete dakṣiṇāṃ diśam āśritā dharaṇīṃ piṇḍās tasmāt pitara eva te //

trayo mūrtivihīnā vai piṇḍamūrtidharās tv ime
bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ // MBh_12,333.18

trayo mūrti-vihīnā vai piṇḍa-mūrti-dharās tv ime bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ //

pitā pitāmahaś caiva tathaiva prapitāmahaḥ
aham evātra vijñeyas triṣu piṇḍeṣu saṃsthitaḥ // MBh_12,333.19

pitā pitā-mahaś ca eva tatha aiva pra-pitā-mahaḥ aham eva atra vijñeyas triṣu piṇḍeṣu saṃsthitaḥ //

nāsti matto 'dhikaḥ kaścit ko vābhyarcyo mayā svayam
ko vā mama pitā loke aham eva pitāmahaḥ // MBh_12,333.20

na asti matto 'dhikaḥ kaś-cit ko va ābhyarcyo mayā svayam ko vā mama pitā loke aham eva pitā-mahaḥ //

pitāmahapitā caiva aham evātra kāraṇam
ity evam uktvā vacanaṃ devadevo vṛṣākapiḥ // MBh_12,333.21

pitā-maha-pitā ca eva aham eva atra kāraṇam ity evam uktvā vacanaṃ deva-devo vṛṣā-kapiḥ //

varāhaparvate vipra dattvā piṇḍān savistarān
ātmānaṃ pūjayitvaiva tatraivā-darśanaṃ gataḥ // MBh_12,333.22

varāha-parvate vipra dattvā piṇḍān sa-vistarān ātmānaṃ pūjayitva aiva tatra eva a-darśanaṃ gataḥ //

etadarthaṃ śubhamate pitaraḥ piṇḍasaṃjñitāḥ
labhante satataṃ pūjāṃ vṛṣākapivaco yathā // MBh_12,333.23

etad-arthaṃ śubha-mate pitaraḥ piṇḍa-saṃjñitāḥ labhante satataṃ pūjāṃ vṛṣā-kapi-vaco yathā //

ye yajanti pitṝn devān gurūṃś caivātithīṃs tathā
gāś caiva dvijamukhyāṃś ca pṛthivīṃ mātaraṃ tathā
karmaṇā manasā vācā viṣṇum eva yajanti te // MBh_12,333.24

ye yajanti pitṝn devān gurūṃś ca eva atithīṃs tathā gāś ca eva dvi-ja-mukhyāṃś ca pṛthivīṃ mātaraṃ tathā karmaṇā manasā vācā viṣṇum eva yajanti te //

antargataḥ sa bhagavān sarvasattvaśarīragaḥ_1
samaḥ sarveṣu bhūteṣu īśvaraḥ sukhaduḥkhayoḥ
mahān mahātmā sarvātmā nārāyaṇa iti śrutaḥ // MBh_12,333.25

antar-gataḥ sa bhagavān sarva-sattva-śarīra-gaḥ_1 samaḥ sarveṣu bhūteṣu īśvaraḥ sukha-duḥkhayoḥ mahān mahā-ātmā sarva-ātmā nārāyaṇa iti śrutaḥ //

vaiśaṃpāyana uvāca:

śrutvaitan nārado vākyaṃ naranārāyaṇeritam
atyantabhaktimān deve ekāntitvam upeyivān // MBh_12,334.1

śrutva aitan nārado vākyaṃ nara-nārāyaṇa-īritam aty-anta-bhaktimān deve ekāntitvam upeyivān //

proṣya varṣasahasraṃ tu naranārāyaṇāśrame
śrutvā bhagavadākhyānaṃ dṛṣṭvā ca harim avyayam
himavantaṃ jagāmāśu yatrāsya svaka āśramaḥ // MBh_12,334.2

proṣya varṣa-sahasraṃ tu nara-nārāyaṇa-āśrame śrutvā bhagavad-ākhyānaṃ dṛṣṭvā ca harim a-vyayam himavantaṃ jagāmā aśu yatra asya svaka āśramaḥ //

tāv api khyātatapasau naranārāyaṇāv ṛṣī
tasminn evāśrame ramye tepatus tapa uttamam // MBh_12,334.3

tāv api khyāta-tapasau nara-nārāyaṇāv ṛṣī tasminn evā aśrame ramye tepatus tapa uttamam //

tvam apy amitavikrāntaḥ pāṇḍavānāṃ kulodvahaḥ
pāvitātmādya saṃvṛttaḥ śrutvemām āditaḥ kathām // MBh_12,334.4

tvam apy a-mita-vikrāntaḥ pāṇḍavānāṃ kula-udvahaḥ pāvita-ātma ādya saṃvṛttaḥ śrutva īmām āditaḥ kathām //

naiva tasya paro loko nāyaṃ pārthivasattama
karmaṇā manasā vācā yo dviṣyād viṣṇum avyayam // MBh_12,334.5

na eva tasya paro loko na ayaṃ pārthiva-sattama karmaṇā manasā vācā yo dviṣyād viṣṇum a-vyayam //

majjanti pitaras tasya narake śāśvatīḥ samāḥ
yo dviṣyād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ harim // MBh_12,334.6

majjanti pitaras tasya narake śāśvatīḥ samāḥ yo dviṣyād vibudha-śreṣṭhaṃ devaṃ nārāyaṇaṃ harim //

kathaṃ nāma bhaved dveṣya ātmā lokasya kasyacit
ātmā hi puruṣavyāghra jñeyo viṣṇur iti sthitiḥ // MBh_12,334.7

kathaṃ nāma bhaved dveṣya ātmā lokasya kasya-cit ātmā hi puruṣa-vyāghra jñeyo viṣṇur iti sthitiḥ //

ya eṣa gurur asmākam ṛṣir gandhavatīsutaḥ
tenaitat kathitaṃ tāta māhātmyaṃ paramātmanaḥ
tasmāc chrutaṃ mayā cedaṃ kathitaṃ ca tavānagha // MBh_12,334.8

ya eṣa gurur asmākam ṛṣir gandhavatī-sutaḥ tena etat kathitaṃ tāta māhātmyaṃ parama-ātmanaḥ tasmāc chrutaṃ mayā ca idaṃ kathitaṃ ca tava an-agha //

kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum
ko hy anyaḥ puruṣavyāghra mahābhāratakṛd bhavet
dharmān nānāvidhāṃś caiva ko brūyāt tam ṛte prabhum // MBh_12,334.9

kṛṣṇa-dvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum ko hy anyaḥ puruṣa-vyāghra mahā-bhārata-kṛd bhavet dharmān nānā-vidhāṃś ca eva ko brūyāt tam ṛte prabhum //

vartatāṃ te mahāyajño yathā saṃkalpitas tvayā
saṃkalpitāśvamedhas tvaṃ śrutadharmaś ca tattvataḥ // MBh_12,334.10

vartatāṃ te mahā-yajño yathā saṃkalpitas tvayā saṃkalpita-aśva-medhas tvaṃ śruta-dharmaś ca tattvataḥ //

etat tu mahad ākhyānaṃ śrutvā pārikṣito nṛpaḥ_2
tato yajñasamāptyarthaṃ kriyāḥ sarvāḥ samārabhat // MBh_12,334.11

etat tu mahad ākhyānaṃ śrutvā pārikṣito nṛ-paḥ_2 tato yajña-samāpty-arthaṃ kriyāḥ sarvāḥ samārabhat //

nārāyaṇīyam ākhyānam etat te kathitaṃ mayā MBh_12,334.12

nārāyaṇīyam ākhyānam etat te kathitaṃ mayā

nāradena purā rājan gurave me niveditam ṛṣīṇāṃ pāṇḍavānāṃ ca śṛṇvatoḥ kṛṣṇa-bhīṣmayoḥ //

K1.2.4.6.7 V1 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2-5.7-9 T G1-3.6 Kumbh..ed. ins:: pṛṣṭena śaunakā7dye7ha !naimiṣā1raṇya-vāsiṣu !12334.12892!

nāradena purā rājan gurave me niveditam
ṛṣīṇāṃ pāṇḍavānāṃ ca śṛṇvatoḥ kṛṣṇabhīṣmayoḥ // MBh_12,334.12

nārāyaṇīyam ākhyānam etat te kathitaṃ mayā

nāradena purā rājan gurave me niveditam ṛṣīṇāṃ pāṇḍavānāṃ ca śṛṇvatoḥ kṛṣṇa-bhīṣmayoḥ //

sa hi paramagurur bhuvanapatir
dharaṇidharaḥ śamaniyamanidhiḥ
śrutivinayanidhir dvijaparamahitas
tava bhavatu gatir harir amarahitaḥ MBh_12,334.13

sa hi parama-gurur bhuvana-patir dharaṇi-dharaḥ śama-niyama-nidhiḥ śruti-vinaya-nidhir dvi-ja-parama-hitas tava bhavatu gatir harir a-mara-hitaḥ

tapasāṃ nidhiḥ sumahatāṃ mahato
yaśasaś ca bhājanam ariṣṭakahā
ekāntināṃ śaraṇado 'bhayado gatido 'stu vaḥ sa makhabhāgaharas triguṇātigaḥ MBh_12,334.14

tapasāṃ nidhiḥ su-mahatāṃ mahato yaśasaś ca bhājanam a-riṣṭaka-hā eka-antināṃ śaraṇa-do '-bhaya-do gati-do 'stu vaḥ sa makha-bhāga-haras tri-guṇa-atigaḥ

catuṣpañcadharaḥ pūrteṣṭayoś ca phalabhāgaharaḥ
vidadhāti nityam ajito 'tibalo
gatim ātmagāṃ_1 sukṛtinām ṛṣiṇām MBh_12,334.15

catuṣ-pañca-dharaḥ pūrta-iṣṭayoś ca phala-bhāga-haraḥ vidadhāti nityam a-jito 'ti-balo gatim ātma-gāṃ_1 su-kṛtinām ṛṣiṇām

taṃ lokasākṣiṇam ajaṃ puruṣaṃ
ravivarṇam īśvaragatiṃ bahuśaḥ
praṇamadhvam ekamatayo yatayaḥ
salilodbhavo 'pi tam ṛṣiṃ praṇataḥ MBh_12,334.16

taṃ loka-sa-akṣiṇam a-jaṃ puruṣaṃ ravi-varṇam īśvara-gatiṃ bahuśaḥ praṇamadhvam eka-matayo yatayaḥ salila-udbhavo 'pi tam ṛṣiṃ praṇataḥ

sa hi lokayonir amṛtasya padaṃ
sūkṣmaṃ purāṇam acalaṃ paramam
tat sāṃkhyayogibhir udāradhṛtaṃ
buddhyā yatātmabhir viditaṃ satatam MBh_12,334.17

sa hi loka-yonir a-mṛtasya padaṃ sūkṣmaṃ purāṇam a-calaṃ paramam tat sāṃkhya-yogibhir udāra-dhṛtaṃ buddhyā yata-ātmabhir viditaṃ satatam

janam-ejaya uvāca:

śrutaṃ bhagavatas tasya māhātmyaṃ paramātmanaḥ
janma dharmagṛhe caiva naranārāyaṇātmakam
mahāvarāhasṛṣṭā ca piṇḍotpattiḥ purātanī // MBh_12,335.1

śrutaṃ bhagavatas tasya māhātmyaṃ parama-ātmanaḥ janma dharma-gṛhe ca eva nara-nārāyaṇa-ātmakam mahā-varāha-sṛṣṭā ca piṇḍa-utpattiḥ purātanī //

pravṛttau ca nivṛttau ca yo yathā parikalpitaḥ
sa tathā naḥ śruto brahman kathyamānas tvayānagha // MBh_12,335.2

pravṛttau ca nivṛttau ca yo yathā parikalpitaḥ sa tathā naḥ śruto brahman kathyamānas tvaya ān-agha //

yac ca tat kathitaṃ pūrvaṃ tvayā hayaśiro mahat
havyakavyabhujo viṣṇor udakpūrve mahodadhau
tac ca dṛṣṭaṃ bhagavatā brahmaṇā parameṣṭhinā // MBh_12,335.3

yac ca tat kathitaṃ pūrvaṃ tvayā haya-śiro mahat havya-kavya-bhujo viṣṇor udak-pūrve mahā-uda-dhau tac ca dṛṣṭaṃ bhagavatā brahmaṇā parame-ṣṭhinā //

kiṃ tad utpāditaṃ pūrvaṃ hariṇā lokadhāriṇā
rūpaṃ prabhāvamahatām apūrvaṃ dhīmatāṃ vara // MBh_12,335.4

kiṃ tad utpāditaṃ pūrvaṃ hariṇā loka-dhāriṇā rūpaṃ prabhāva-mahatām a-pūrvaṃ dhīmatāṃ vara //

dṛṣṭvā hi vibudhaśreṣṭham apūrvam amitaujasam
tad aśvaśirasaṃ puṇyaṃ brahmā kim akaron mune // MBh_12,335.5

dṛṣṭvā hi vibudha-śreṣṭham a-pūrvam a-mita-ojasam tad aśva-śirasaṃ puṇyaṃ brahmā kim akaron mune //

etan naḥ saṃśayaṃ brahman purāṇajñānasaṃbhavam
kathayasvottamamate mahāpuruṣanirmitam
pāvitāḥ sma tvayā brahman puṇyāṃ kathayatā kathām // MBh_12,335.6

etan naḥ saṃśayaṃ brahman purāṇa-jñāna-saṃbhavam kathayasva uttama-mate mahā-puruṣa-nirmitam pāvitāḥ sma tvayā brahman puṇyāṃ kathayatā kathām //

vaiśaṃpāyana uvāca:

kathayiṣyāmi te sarvaṃ purāṇaṃ vedasaṃmitam
jagau yad bhagavān vyāso rājño dharmasutasya vai // MBh_12,335.7

kathayiṣyāmi te sarvaṃ purāṇaṃ veda-saṃmitam jagau yad bhagavān vyāso rājño dharma-sutasya vai //

K7 D4.9 ins.:: tat te 'haṃ saṃpravakṣyāmi !sarvaṃ tac chṛṇu śaunaka !12335.7893! M5 ins. after 7:: kṛṣṇa-dvaipāyanaṃ vyāsam !ṛṣiṃ veda-nidhiṃ prabhum ! paripapraccha rāje1ndraḥ !pārīkṣita yudhi-ṣṭhiraḥ !12335.7894!

śrutvāśvaśiraso mūrtiṃ devasya harimedhasaḥ
utpannasaṃśayo rājā tam eva samacodayat // MBh_12,335.8

śrutva āśva-śiraso mūrtiṃ devasya hari-medhasaḥ utpanna-saṃśayo rājā tam eva samacodayat //

yudhi-ṣṭhira uvāca:

yat tad darśitavān brahmā devaṃ hayaśirodharam
kimarthaṃ tat samabhavad vapur devopakalpitam // MBh_12,335.9

yat tad darśitavān brahmā devaṃ haya-śiro-dharam kim-arthaṃ tat samabhavad vapur deva-upakalpitam //

vyāsa uvāca:

yat kiṃcid iha loke vai dehabaddhaṃ viśāṃ pate
sarvaṃ pañcabhir āviṣṭaṃ bhūtair īśvarabuddhijaiḥ // MBh_12,335.10

yat kiṃ-cid iha loke vai deha-baddhaṃ viśāṃ pate sarvaṃ pañcabhir āviṣṭaṃ bhūtair īśvara-buddhi-jaiḥ //

īśvaro hi jagatsraṣṭā prabhur nārāyaṇo virāṭ
bhūtāntarātmā varadaḥ saguṇo nirguṇo 'pi ca
bhūtapralayam avyaktaṃ śṛṇuṣva nṛpa_2-sattama // MBh_12,335.11

īśvaro hi jagat-sraṣṭā prabhur nārāyaṇo virāṭ bhūta-antar-ātmā vara-daḥ sa-guṇo nir-guṇo 'pi ca bhūta-pralayam a-vyaktaṃ śṛṇuṣva nṛ-pa_2-sattama //

dharaṇyām atha līnāyām apsu caikārṇave purā
jyotirbhūte jale cāpi līne jyotiṣi cānile // MBh_12,335.12

dharaṇyām atha līnāyām apsu ca eka-arṇave purā jyotir-bhūte jale ca api līne jyotiṣi ca anile //

vāyau cākāśasaṃlīne ākāśe ca manoanuge
vyakte manasi saṃlīne vyakte cā-vyaktatāṃ gate_1 // MBh_12,335.13

vāyau cā akāśa-saṃlīne ākāśe ca mano-anuge vyakte manasi saṃlīne vyakte ca a-vyaktatāṃ gate_1 //

avyakte puruṣaṃ yāte puṃsi sarvagate_1 'pi ca
tama evābhavat sarvaṃ na prājñāyata kiṃcana // MBh_12,335.14

a-vyakte puruṣaṃ yāte puṃsi sarva-gate_1 'pi ca tama eva abhavat sarvaṃ na prājñāyata kiṃ-cana //

tamaso brahma saṃbhūtaṃ tamomūlam ṛtātmakam
tad viśvabhāvasaṃjñāntaṃ pauruṣīṃ tanum āsthitam // MBh_12,335.15

tamaso brahma saṃbhūtaṃ tamo-mūlam ṛta-ātmakam tad viśva-bhāva-saṃjñā-antaṃ pauruṣīṃ tanum āsthitam //

so 'niruddha iti proktas tat pradhānaṃ pracakṣate
tad avyaktam iti jñeyaṃ triguṇaṃ nṛpa_2-sattama // MBh_12,335.16

so '-niruddha iti proktas tat pradhānaṃ pracakṣate tad a-vyaktam iti jñeyaṃ tri-guṇaṃ nṛ-pa_2-sattama //

vidyāsahāyavān devo viṣvakseno hariḥ prabhuḥ MBh_12,335.17

vidyā-sahāyavān devo viṣvak-seno hariḥ prabhuḥ

apsv eva śayanaṃ cakre nidrā-yogam upāgataḥ jagataś cintayan sṛṣṭiṃ citrāṃ bahu-guṇa-udbhavām //

Kumbh..ed. ins.:: ādi-karmā sa bhūtānām !a-prameyo hariḥ prabhuḥ !12335.17895!

apsv eva śayanaṃ cakre nidrāyogam upāgataḥ
jagataś cintayan sṛṣṭiṃ citrāṃ bahuguṇodbhavām // MBh_12,335.17

vidyā-sahāyavān devo viṣvak-seno hariḥ prabhuḥ

apsv eva śayanaṃ cakre nidrā-yogam upāgataḥ jagataś cintayan sṛṣṭiṃ citrāṃ bahu-guṇa-udbhavām //

tasya cintayataḥ sṛṣṭiṃ mahān ātmaguṇaḥ smṛtaḥ
ahaṃkāras tato jāto brahmā śubhacaturmukhaḥ
hiraṇyagarbho bhagavān sarvalokapitāmahaḥ // MBh_12,335.18

tasya cintayataḥ sṛṣṭiṃ mahān ātma-guṇaḥ smṛtaḥ ahaṃ-kāras tato jāto brahmā śubha-catur-mukhaḥ hiraṇya-garbho bhagavān sarva-loka-pitā-mahaḥ //

padme 'niruddhāt saṃbhūtas tadā padmanibhekṣaṇaḥ
sahasrapatre dyutimān upaviṣṭaḥ sanātanaḥ // MBh_12,335.19

padme '-niruddhāt saṃbhūtas tadā padma-nibha-īkṣaṇaḥ sahasra-patre dyutimān upaviṣṭaḥ sanātanaḥ //

dadṛśe 'dbhutasaṃkāśe lokān āpomayān prabhuḥ
sattvasthaḥ parameṣṭhī sa tato bhūtagaṇān sṛjat // MBh_12,335.20

dadṛśe 'dbhuta-saṃkāśe lokān āpomayān prabhuḥ sattva-sthaḥ parame-ṣṭhī sa tato bhūta-gaṇān sṛjat //

pūrvam eva ca padmasya patre sūryāṃśusaprabhe
nārāyaṇakṛtau bindū apām āstāṃ guṇottarau // MBh_12,335.21

pūrvam eva ca padmasya patre sūrya-aṃśu-sa-prabhe nārāyaṇa-kṛtau bindū apām āstāṃ guṇa-uttarau //

tāv apaśyat sa bhagavān anādinidhano 'cyutaḥ
ekas tatrābhavad bindur madhvābho ruciraprabhaḥ // MBh_12,335.22

tāv apaśyat sa bhagavān an-ādi-nidhano '-cyutaḥ ekas tatra abhavad bindur madhv-ābho rucira-prabhaḥ //

sa tāmaso madhur jātas tadā nārāyaṇājñayā
kaṭhinas tv aparo binduḥ kaiṭabho rājasas tu saḥ // MBh_12,335.23

sa tāmaso madhur jātas tadā nārāyaṇa-ājñayā kaṭhinas tv aparo binduḥ kaiṭabho rājasas tu saḥ //

tāv abhyadhāvatāṃ śreṣṭhau tamorajaguṇānvitau
balavantau gadāhastau padmanālānusāriṇau // MBh_12,335.24

tāv abhyadhāvatāṃ śreṣṭhau tamo-raja-guṇa-anvitau balavantau gadā-hastau padma-nāla-anusāriṇau //

dadṛśāte 'ravindasthaṃ brahmāṇam amitaprabham
sṛjantaṃ prathamaṃ vedāṃś caturaś cāruvigrahān // MBh_12,335.25

dadṛśāte 'ravinda-sthaṃ brahmāṇam a-mita-prabham sṛjantaṃ prathamaṃ vedāṃś caturaś cāru-vigrahān //

tato vigrahavantau tau vedān dṛṣṭvāsurottamau
sahasā jagṛhatur vedān brahmaṇaḥ paśyatas tadā // MBh_12,335.26

tato vigrahavantau tau vedān dṛṣṭva āsura-uttamau sahasā jagṛhatur vedān brahmaṇaḥ paśyatas tadā //

atha tau dānavaśreṣṭhau vedān gṛhya sanātanān
rasāṃ viviśatus tūrṇam udakpūrve mahodadhau // MBh_12,335.27

atha tau dānava-śreṣṭhau vedān gṛhya sanātanān rasāṃ viviśatus tūrṇam udak-pūrve mahā-uda-dhau //

tato hṛteṣu vedeṣu brahmā kaśmalam āviśat
tato vacanam īśānaṃ prāha vedair vinākṛtaḥ // MBh_12,335.28

tato hṛteṣu vedeṣu brahmā kaśmalam āviśat tato vacanam īśānaṃ prāha vedair vinā-kṛtaḥ //

vedā me paramaṃ cakṣur vedā me paramaṃ balam
vedā me paramaṃ dhāma vedā me brahma cottamam // MBh_12,335.29

vedā me paramaṃ cakṣur vedā me paramaṃ balam vedā me paramaṃ dhāma vedā me brahma ca uttamam //

mama vedā hṛtāḥ sarve dānavābhyāṃ balād itaḥ
andhakārā hi me lokā jātā vedair vinākṛtāḥ
vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ // MBh_12,335.30

mama vedā hṛtāḥ sarve dānavābhyāṃ balād itaḥ andha-kārā hi me lokā jātā vedair vinā-kṛtāḥ vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ //

aho bata mahad duḥkhaṃ vedanāśanajaṃ mama
prāptaṃ dunoti hṛdayaṃ tīvraśokāya randhayan // MBh_12,335.31

aho bata mahad duḥkhaṃ veda-nāśana-jaṃ mama prāptaṃ dunoti hṛdayaṃ tīvra-śokāya randhayan //

ko hi śokārṇave magnaṃ mām ito 'dya samuddharet
vedāṃs tān ānayen naṣṭān kasya cāhaṃ priyo bhave // MBh_12,335.32

ko hi śoka-arṇave magnaṃ mām ito 'dya samuddharet vedāṃs tān ānayen naṣṭān kasya ca ahaṃ priyo bhave //

ity evaṃ bhāṣamāṇasya brahmaṇo nṛpa_2-sattama
hareḥ stotrārtham udbhūtā buddhir buddhimatāṃ vara
tato jagau paraṃ japyaṃ sāñjalipragrahaḥ prabhuḥ // MBh_12,335.33

ity evaṃ bhāṣamāṇasya brahmaṇo nṛ-pa_2-sattama hareḥ stotra-artham udbhūtā buddhir buddhimatāṃ vara tato jagau paraṃ japyaṃ sa-añjali-pragrahaḥ prabhuḥ //

namas te brahmahṛdaya namas te mama pūrvaja
lokādya bhuvanaśreṣṭha sāṃkhyayoganidhe vibho // MBh_12,335.34

namas te brahma-hṛdaya namas te mama pūrva-ja loka-ādya bhuvana-śreṣṭha sāṃkhya-yoga-nidhe vibho //

vyaktā-vyaktakarā-cintya kṣemaṃ panthānam āsthita
viśvabhuk sarvabhūtānām antarātmann ayonija // MBh_12,335.35

vyakta-a-vyakta-kara a-cintya kṣemaṃ panthānam āsthita viśva-bhuk sarva-bhūtānām antar-ātmann a-yoni-ja //

ahaṃ prasādajas tubhyaṃ lokadhāmne svayaṃbhuve
tvatto me mānasaṃ janma prathamaṃ dvijapūjitam // MBh_12,335.36

ahaṃ prasāda-jas tubhyaṃ loka-dhāmne svayaṃ-bhuve tvatto me mānasaṃ janma prathamaṃ dvi-ja-pūjitam //

cākṣuṣaṃ vai dvitīyaṃ me janma cāsīt purātanam
tvatprasādāc ca me janma tṛtīyaṃ vācikaṃ mahat // MBh_12,335.37

cākṣuṣaṃ vai dvitīyaṃ me janma cā asīt purātanam tvat-prasādāc ca me janma tṛtīyaṃ vācikaṃ mahat //

tvattaḥ śravaṇajaṃ cāpi caturthaṃ janma me vibho
nāsikyaṃ cāpi me janma tvattaḥ pañcamam ucyate // MBh_12,335.38

tvattaḥ śravaṇa-jaṃ ca api caturthaṃ janma me vibho nāsikyaṃ ca api me janma tvattaḥ pañcamam ucyate //

aṇḍajaṃ cāpi me janma tvattaḥ ṣaṣṭhaṃ vinirmitam
idaṃ ca saptamaṃ janma padmajaṃ me 'mitaprabha // MBh_12,335.39

aṇḍa-jaṃ ca api me janma tvattaḥ ṣaṣṭhaṃ vinirmitam idaṃ ca saptamaṃ janma padma-jaṃ me '-mita-prabha //

sarge sarge hy ahaṃ putras tava triguṇavarjitaḥ
prathitaḥ puṇḍarīkākṣa pradhānaguṇakalpitaḥ // MBh_12,335.40

sarge sarge hy ahaṃ putras tava tri-guṇa-varjitaḥ prathitaḥ puṇḍarīka-akṣa pradhāna-guṇa-kalpitaḥ //

tvam īśvarasvabhāvaś ca svayaṃbhūḥ puruṣottamaḥ
tvayā vinirmito 'haṃ vai vedacakṣur vayoatigaḥ // MBh_12,335.41

tvam īśvara-sva-bhāvaś ca svayaṃ-bhūḥ puruṣa-uttamaḥ tvayā vinirmito 'haṃ vai veda-cakṣur vayo-atigaḥ //

te me vedā hṛtāś cakṣur andho jāto 'smi jāgṛhi
dadasva cakṣuṣī mahyaṃ priyo 'haṃ te priyo 'si me // MBh_12,335.42

te me vedā hṛtāś cakṣur andho jāto 'smi jāgṛhi dadasva cakṣuṣī mahyaṃ priyo 'haṃ te priyo 'si me //

evaṃ stutaḥ sa bhagavān puruṣaḥ sarvatomukhaḥ
jahau nidrām atha tadā vedakāryārtham udyataḥ
aiśvareṇa prayogeṇa dvitīyāṃ tanum āsthitaḥ // MBh_12,335.43

evaṃ stutaḥ sa bhagavān puruṣaḥ sarvato-mukhaḥ jahau nidrām atha tadā veda-kārya-artham udyataḥ aiśvareṇa prayogeṇa dvitīyāṃ tanum āsthitaḥ //

sunāsikena kāyena bhūtvā candraprabhas tadā
kṛtvā hayaśiraḥ śubhraṃ vedānām ālayaṃ prabhuḥ // MBh_12,335.44

su-nāsikena kāyena bhūtvā candra-prabhas tadā kṛtvā haya-śiraḥ śubhraṃ vedānām ālayaṃ prabhuḥ //

tasya mūrdhā samabhavad dyauḥ sanakṣatratārakā
keśāś cāsyābhavan dīrghā raver aṃśusamaprabhāḥ // MBh_12,335.45

tasya mūrdhā samabhavad dyauḥ sa-nakṣatra-tārakā keśāś ca asya abhavan dīrghā raver aṃśu-sama-prabhāḥ //

karṇāv ākāśapātāle lalāṭaṃ bhūtadhāriṇī
gaṅgā sarasvatī puṇyā bhruvāv āstāṃ mahānadī // MBh_12,335.46

karṇāv ākāśa-pātāle lalāṭaṃ bhūta-dhāriṇī gaṅgā sarasvatī puṇyā bhruvāv āstāṃ mahā-nadī //

cakṣuṣī somasūryau te nāsā saṃdhyā punaḥ smṛtā
oṃkāras tv atha saṃskāro vidyuj jihvā ca nirmitā // MBh_12,335.47

cakṣuṣī soma-sūryau te nāsā saṃdhyā punaḥ smṛtā oṃ-kāras tv atha saṃskāro vidyuj jihvā ca nirmitā //

dantāś ca pitaro rājan somapā iti viśrutāḥ
goloko brahmalokaś ca oṣṭhāv āstāṃ mahātmanaḥ
grīvā cāsyābhavad rājan kālarātrir guṇottarā // MBh_12,335.48

dantāś ca pitaro rājan soma-pā iti viśrutāḥ go-loko brahma-lokaś ca oṣṭhāv āstāṃ mahā-ātmanaḥ grīvā ca asya abhavad rājan kāla-rātrir guṇa-uttarā //

etad dhayaśiraḥ kṛtvā nānāmūrtibhir āvṛtam
antardadhe sa viśveśo viveśa ca rasāṃ prabhuḥ // MBh_12,335.49

etad dhaya-śiraḥ kṛtvā nānā-mūrtibhir āvṛtam antardadhe sa viśva-īśo viveśa ca rasāṃ prabhuḥ //

rasāṃ punaḥ praviṣṭaś ca yogaṃ paramam āsthitaḥ
śaikṣaṃ svaraṃ samāsthāya om iti prāsṛjat svaram // MBh_12,335.50

rasāṃ punaḥ praviṣṭaś ca yogaṃ paramam āsthitaḥ śaikṣaṃ svaraṃ samāsthāya om iti prāsṛjat svaram //

sa svaraḥ sānunādī ca sarvagaḥ_1 snigdha eva ca
babhūvāntarmahībhūtaḥ sarvabhūtaguṇoditaḥ // MBh_12,335.51

sa svaraḥ sa-anunādī ca sarva-gaḥ_1 snigdha eva ca babhūva antar-mahī-bhūtaḥ sarva-bhūta-guṇa-uditaḥ //

tatas tāv asurau kṛtvā vedān samayabandhanān
rasātale vinikṣipya yataḥ śabdas tato drutau // MBh_12,335.52

tatas tāv asurau kṛtvā vedān samaya-bandhanān rasā-tale vinikṣipya yataḥ śabdas tato drutau //

etasminn antare rājan devo hayaśirodharaḥ
jagrāha vedān akhilān rasātalagatān hariḥ
prādāc ca brahmaṇe bhūyas tataḥ svāṃ prakṛtiṃ gataḥ // MBh_12,335.53

etasminn antare rājan devo haya-śiro-dharaḥ jagrāha vedān a-khilān rasā-tala-gatān hariḥ prādāc ca brahmaṇe bhūyas tataḥ svāṃ prakṛtiṃ gataḥ //

sthāpayitvā hayaśira udakpūrve mahodadhau
vedānām ālayaś cāpi babhūvāśvaśirās tataḥ // MBh_12,335.54

sthāpayitvā haya-śira udak-pūrve mahā-uda-dhau vedānām ālayaś ca api babhūva aśva-śirās tataḥ //

atha kiṃcid apaśyantau dānavau madhukaiṭabhau
punar ājagmatus tatra vegitau paśyatāṃ ca tau
yatra vedā vinikṣiptās tat sthānaṃ śūnyam eva ca // MBh_12,335.55

atha kiṃ-cid a-paśyantau dānavau madhu-kaiṭabhau punar ājagmatus tatra vegitau paśyatāṃ ca tau yatra vedā vinikṣiptās tat sthānaṃ śūnyam eva ca //

tata uttamam āsthāya vegaṃ balavatāṃ varau
punar uttasthatuḥ śīghraṃ rasānām ālayāt tadā
dadṛśāte ca puruṣaṃ tam evādikaraṃ prabhum // MBh_12,335.56

tata uttamam āsthāya vegaṃ balavatāṃ varau punar uttasthatuḥ śīghraṃ rasānām ālayāt tadā dadṛśāte ca puruṣaṃ tam evā adi-karaṃ prabhum //

śvetaṃ candraviśuddhābham aniruddhatanau sthitam
bhūyo 'py amitavikrāntaṃ nidrāyogam upāgatam // MBh_12,335.57

śvetaṃ candra-viśuddha-ābham a-niruddha-tanau sthitam bhūyo 'py a-mita-vikrāntaṃ nidrā-yogam upāgatam //

ātmapramāṇaracite apām upari kalpite
śayane nāgabhogāḍhye jvālāmālāsamāvṛte // MBh_12,335.58

ātma-pramāṇa-racite apām upari kalpite śayane nāga-bhoga-āḍhye jvālā-mālā-samāvṛte //

niṣkalmaṣeṇa sattvena saṃpannaṃ ruciraprabham
taṃ dṛṣṭvā dānavendrau tau mahāhāsam amuñcatām // MBh_12,335.59

niṣ-kalmaṣeṇa sattvena saṃpannaṃ rucira-prabham taṃ dṛṣṭvā dānava-indrau tau mahā-hāsam amuñcatām //

ūcatuś ca samāviṣṭau rajasā tamasā ca tau
ayaṃ sa puruṣaḥ śvetaḥ śete nidrām upāgataḥ // MBh_12,335.60

ūcatuś ca samāviṣṭau rajasā tamasā ca tau ayaṃ sa puruṣaḥ śvetaḥ śete nidrām upāgataḥ //

anena nūnaṃ vedānāṃ kṛtam āharaṇaṃ rasāt
kasyaiṣa ko nu khalv eṣa kiṃ ca svapiti bhogavān // MBh_12,335.61

anena nūnaṃ vedānāṃ kṛtam āharaṇaṃ rasāt kasya eṣa ko nu khalv eṣa kiṃ ca svapiti bhogavān //

ity uccāritavākyau tau bodhayām āsatur harim
yuddhārthinau tu vijñāya vibuddhaḥ puruṣottamaḥ // MBh_12,335.62

ity uccārita-vākyau tau bodhayām āsatur harim yuddha-arthinau tu vijñāya vibuddhaḥ puruṣa-uttamaḥ //

nirīkṣya cāsurendrau tau tato yuddhe mano dadhe MBh_12,335.63

nirīkṣya ca asura-indrau tau tato yuddhe mano dadhe

atha yuddhaṃ samabhavat tayor nārāyaṇasya ca //

T1 G3.6 ins.:: vibuddhaḥ su-mahā-tejā !yodhayām āsa tāv ubhau !12335.63896!

atha yuddhaṃ samabhavat tayor nārāyaṇasya ca // MBh_12,335.63

nirīkṣya ca asura-indrau tau tato yuddhe mano dadhe

atha yuddhaṃ samabhavat tayor nārāyaṇasya ca //

rajastamoviṣṭatanū tāv ubhau madhukaiṭabhau
brahmaṇopacitiṃ kurvañ jaghāna madhusūdanaḥ // MBh_12,335.64

rajas-tamo-viṣṭa-tanū tāv ubhau madhu-kaiṭabhau brahmaṇa ūpacitiṃ kurvañ jaghāna madhu-sūdanaḥ //

tatas tayor vadhenāśu vedāpaharaṇena ca
śokāpanayanaṃ cakre brahmaṇaḥ puruṣottamaḥ // MBh_12,335.65

tatas tayor vadhenā aśu veda-apaharaṇena ca śoka-apanayanaṃ cakre brahmaṇaḥ puruṣa-uttamaḥ //

tataḥ parivṛto brahmā hatārir vedasatkṛtaḥ
nirmame sa tadā lokān kṛtsnān sthāvarajaṅgamān // MBh_12,335.66

tataḥ parivṛto brahmā hata-arir veda-sat-kṛtaḥ nirmame sa tadā lokān kṛtsnān sthāvara-jaṅgamān //

dattvā pitāmahāyāgryāṃ buddhiṃ lokavisargikīm
tatraivāntardadhe devo yata evāgato hariḥ // MBh_12,335.67

dattvā pitā-mahāya agryāṃ buddhiṃ loka-visargikīm tatra eva antardadhe devo yata evā agato hariḥ //

tau dānavau harir hatvā kṛtvā hayaśiras tanum
punaḥ pravṛttidharmārthaṃ tām eva vidadhe tanum // MBh_12,335.68

tau dānavau harir hatvā kṛtvā haya-śiras tanum punaḥ pravṛtti-dharma-arthaṃ tām eva vidadhe tanum //

M5 ins.:: vaiśaṃpāyana uvāca: evaṃ sa bhagavān vyāso !guru mama viśāṃ pate ! kathayām āsa dharma-jño !dharma-rājñe dvi-jo1ttamaḥ !12335.68897!

evam eṣa mahābhāgo babhūvāśvaśirā hariḥ
paurāṇam etad ākhyātaṃ rūpaṃ varadaṃ aiśvaram // MBh_12,335.69

evam eṣa mahā-bhāgo babhūva aśva-śirā hariḥ paurāṇam etad ākhyātaṃ rūpaṃ vara-daṃ aiśvaram //

yo hy etad brāhmaṇo nityaṃ śṛṇuyād dhārayeta vā
na tasyādhyayanaṃ nāśam upagacchet kadācana // MBh_12,335.70

yo hy etad brāhmaṇo nityaṃ śṛṇuyād dhārayeta vā na tasya adhyayanaṃ nāśam upagacchet kadā-cana //

ārādhya tapasogreṇa devaṃ hayaśirodharam
pāñcālena kramaḥ prāpto rāmeṇa pathi deśite // MBh_12,335.71

ārādhya tapasa ūgreṇa devaṃ haya-śiro-dharam pāñcālena kramaḥ prāpto rāmeṇa pathi deśite //

etad dhayaśiro rājann ākhyānaṃ tava kīrtitam
purāṇaṃ vedasamitaṃ yan māṃ tvaṃ paripṛcchasi // MBh_12,335.72

etad dhaya-śiro rājann ākhyānaṃ tava kīrtitam purāṇaṃ veda-samitaṃ yan māṃ tvaṃ paripṛcchasi //

yāṃ yām icchet tanuṃ devaḥ kartuṃ kāryavidhau kvacit
tāṃ tāṃ kuryād vikurvāṇaḥ svayam ātmānam ātmanā // MBh_12,335.73

yāṃ yām icchet tanuṃ devaḥ kartuṃ kārya-vidhau kva-cit tāṃ tāṃ kuryād vikurvāṇaḥ svayam ātmānam ātmanā //

eṣa vedanidhiḥ śrīmān eṣa vai tapaso nidhiḥ
eṣa yogaś ca sāṃkhyaṃ ca brahma cāgryaṃ harir vibhuḥ // MBh_12,335.74

eṣa veda-nidhiḥ śrīmān eṣa vai tapaso nidhiḥ eṣa yogaś ca sāṃkhyaṃ ca brahma ca agryaṃ harir vibhuḥ //

nārāyaṇaparā vedā yajñā nārāyaṇātmakāḥ
tapo nārāyaṇaparaṃ nārāyaṇaparā gatiḥ // MBh_12,335.75

nārāyaṇa-parā vedā yajñā nārāyaṇa-ātmakāḥ tapo nārāyaṇa-paraṃ nārāyaṇa-parā gatiḥ //

nārāyaṇaparaṃ satyam ṛtaṃ nārāyaṇātmakam
nārāyaṇaparo dharmaḥ punarāvṛttidurlabhaḥ // MBh_12,335.76

nārāyaṇa-paraṃ satyam ṛtaṃ nārāyaṇa-ātmakam nārāyaṇa-paro dharmaḥ punar-āvṛtti-dur-labhaḥ //

pravṛttilakṣaṇaś caiva dharmo nārāyaṇātmakaḥ
nārāyaṇātmako gandho bhūmau śreṣṭhatamaḥ smṛtaḥ // MBh_12,335.77

pravṛtti-lakṣaṇaś ca eva dharmo nārāyaṇa-ātmakaḥ nārāyaṇa-ātmako gandho bhūmau śreṣṭhatamaḥ smṛtaḥ //

apāṃ caiva guṇo rājan raso nārāyaṇātmakaḥ
jyotiṣāṃ ca guṇo rūpaṃ smṛtaṃ nārāyaṇātmakam // MBh_12,335.78

apāṃ ca eva guṇo rājan raso nārāyaṇa-ātmakaḥ jyotiṣāṃ ca guṇo rūpaṃ smṛtaṃ nārāyaṇa-ātmakam //

nārāyaṇātmakaś cāpi sparśo vāyuguṇaḥ smṛtaḥ
nārāyaṇātmakaś cāpi śabda ākāśasaṃbhavaḥ // MBh_12,335.79

nārāyaṇa-ātmakaś ca api sparśo vāyu-guṇaḥ smṛtaḥ nārāyaṇa-ātmakaś ca api śabda ākāśa-saṃbhavaḥ //

manaś cāpi tato bhūtam avyaktaguṇalakṣaṇam
nārāyaṇaparaḥ kālo jyotiṣām ayanaṃ ca yat // MBh_12,335.80

manaś ca api tato bhūtam a-vyakta-guṇa-lakṣaṇam nārāyaṇa-paraḥ kālo jyotiṣām ayanaṃ ca yat //

nārāyaṇaparā kīrtiḥ śrīś ca lakṣmīś ca devatāḥ
nārāyaṇaparaṃ sāṃkhyaṃ yogo nārāyaṇātmakaḥ // MBh_12,335.81

nārāyaṇa-parā kīrtiḥ śrīś ca lakṣmīś ca devatāḥ nārāyaṇa-paraṃ sāṃkhyaṃ yogo nārāyaṇa-ātmakaḥ //

kāraṇaṃ puruṣo yeṣāṃ pradhānaṃ cāpi kāraṇam
svabhāvaś caiva karmāṇi daivaṃ yeṣāṃ ca kāraṇam // MBh_12,335.82

kāraṇaṃ puruṣo yeṣāṃ pradhānaṃ ca api kāraṇam sva-bhāvaś ca eva karmāṇi daivaṃ yeṣāṃ ca kāraṇam //

K7 Dn1.ṇ4 Ds D2-5.8.9 Cs Kumbh..ed. ins.:: adhiṣṭhānaṃ tathā kartā !karaṇaṃ ca pṛthag-vidham ! vi-vidhā ca tathā ceṣṭā !daivaṃ cai7vā7tra pañcamam !12335.82898!

pañcakāraṇasaṃkhyāto niṣṭhā sarvatra vai hariḥ
tattvaṃ jijñāsamānānāṃ hetubhiḥ sarvatomukhaiḥ // MBh_12,335.83

pañca-kāraṇa-saṃkhyāto niṣṭhā sarvatra vai hariḥ tattvaṃ jijñāsamānānāṃ hetubhiḥ sarvato-mukhaiḥ //

tattvam eko mahāyogī harir nārāyaṇaḥ prabhuḥ
sabrahmakānāṃ lokānām ṛṣīṇāṃ ca mahātmanām // MBh_12,335.84

tattvam eko mahā-yogī harir nārāyaṇaḥ prabhuḥ sa-brahmakānāṃ lokānām ṛṣīṇāṃ ca mahā-ātmanām //

sāṃkhyānāṃ yogināṃ cāpi yatīnām ātmavedinām
manīṣitaṃ vijānāti keśavo na tu tasya te // MBh_12,335.85

sāṃkhyānāṃ yogināṃ ca api yatīnām ātma-vedinām manīṣitaṃ vijānāti keśavo na tu tasya te //

ye kecit sarvalokeṣu daivaṃ pitryaṃ ca kurvate
dānāni ca prayacchanti tapyanti ca tapo mahat // MBh_12,335.86

ye ke-cit sarva-lokeṣu daivaṃ pitryaṃ ca kurvate dānāni ca prayacchanti tapyanti ca tapo mahat //

sarveṣām āśrayo viṣṇur aiśvaraṃ vidhim āsthitaḥ
sarvabhūtakṛtāvāso vāsudeveti cocyate // MBh_12,335.87

sarveṣām āśrayo viṣṇur aiśvaraṃ vidhim āsthitaḥ sarva-bhūta-kṛta-āvāso vāsudeva iti ca ucyate //

ayaṃ hi nityaḥ paramo mahar2ṣir
mahāvibhūtir guṇavān nirguṇākhyaḥ
guṇaiś ca saṃyogam upaiti śīghraṃ
kālo yathar2tāv ṛtusaṃprayuktaḥ MBh_12,335.88

ayaṃ hi nityaḥ paramo mahar2ṣir mahā-vibhūtir guṇavān nir-guṇa-ākhyaḥ guṇaiś ca saṃyogam upaiti śīghraṃ kālo yathar2tāv ṛtu-saṃprayuktaḥ

naivāsya vindanti gatiṃ mahātmano
na cāgatiṃ kaścid ihānupaśyati
jñānātmakāḥ saṃyamino mahar2ṣayaḥ
paśyanti nityaṃ puruṣaṃ guṇādhikam MBh_12,335.89

na eva asya vindanti gatiṃ mahā-ātmano na cā agatiṃ kaś-cid iha anupaśyati jñāna-ātmakāḥ saṃyamino mahar2ṣayaḥ paśyanti nityaṃ puruṣaṃ guṇa-adhikam

janam-ejaya uvāca:

aho hy ekāntinaḥ sarvān prīṇāti bhagavān hariḥ
vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam // MBh_12,336.1

aho hy eka-antinaḥ sarvān prīṇāti bhagavān hariḥ vidhi-prayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam //

ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ
teṣāṃ tvayābhinirdiṣṭā pāraṃparyāgatā gatiḥ // MBh_12,336.2

ye tu dagdha-indhanā loke puṇya-pāpa-vivarjitāḥ teṣāṃ tvaya ābhinirdiṣṭā pāraṃparya-āgatā gatiḥ //

caturthyāṃ caiva te gatyāṃ gacchanti puruṣottamam
ekāntinas tu puruṣā gachanti paramaṃ padam // MBh_12,336.3

caturthyāṃ ca eva te gatyāṃ gacchanti puruṣa-uttamam eka-antinas tu puruṣā gachanti paramaṃ padam //

nūnam ekāntadharmo 'yaṃ śreṣṭho nārāyaṇapriyaḥ
agatvā gatayas tisro yad gacchanty avyayaṃ harim // MBh_12,336.4

nūnam eka-anta-dharmo 'yaṃ śreṣṭho nārāyaṇa-priyaḥ a-gatvā gatayas tisro yad gacchanty a-vyayaṃ harim //

sahopaniṣadān vedān ye viprāḥ samyag āsthitāḥ
paṭhanti vidhim āsthāya ye cāpi yatidharmiṇaḥ // MBh_12,336.5

saha-upaniṣadān vedān ye viprāḥ samyag āsthitāḥ paṭhanti vidhim āsthāya ye ca api yati-dharmiṇaḥ //

tebhyo viśiṣṭāṃ jānāmi gatim ekāntināṃ nṛṇām
kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi vā // MBh_12,336.6

tebhyo viśiṣṭāṃ jānāmi gatim eka-antināṃ nṛṇām kena eṣa dharmaḥ kathito devena ṛṣiṇa āpi vā //

ekāntināṃ ca kā caryā kadā cotpāditā vibho
etan me saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me // MBh_12,336.7

eka-antināṃ ca kā caryā kadā ca utpāditā vibho etan me saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me //

vaiśaṃpāyana uvāca:

samupoḍheṣv anīkeṣu kurupāṇḍavayor mṛdhe
arjune vimanaske ca gītā bhagavatā svayam // MBh_12,336.8

samupoḍheṣv anīkeṣu kuru-pāṇḍavayor mṛdhe arjune vi-manaske ca gītā bhagavatā svayam //

āgatiś ca gatiś caiva pūrvaṃ te kathitā mayā
gahano hy eṣa dharmo vai durvijñeyo 'kṛtātmabhiḥ // MBh_12,336.9

āgatiś ca gatiś ca eva pūrvaṃ te kathitā mayā gahano hy eṣa dharmo vai dur-vijñeyo '-kṛta-ātmabhiḥ //

saṃmitaḥ sāmavedena puraivādiyuge kṛtaḥ
dhāryate svayam īśena rājan nārāyaṇena ha // MBh_12,336.10

saṃmitaḥ sāma-vedena pura aivā adi-yuge kṛtaḥ dhāryate svayam īśena rājan nārāyaṇena ha //

etam arthaṃ mahārāja pṛṣṭaḥ pārthena nāradaḥ
ṛṣimadhye mahābhāgaḥ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ // MBh_12,336.11

etam arthaṃ mahā-rāja pṛṣṭaḥ pārthena nāradaḥ ṛṣi-madhye mahā-bhāgaḥ śṛṇvatoḥ kṛṣṇa-bhīṣmayoḥ //

guruṇā ca mamāpy eṣa kathito nṛpa_2-sattama
yathā tu kathitas tatra nāradena tathā śṛṇu // MBh_12,336.12

guruṇā ca mama apy eṣa kathito nṛ-pa_2-sattama yathā tu kathitas tatra nāradena tathā śṛṇu //

yadāsīn mānasaṃ janma nārāyaṇamukhodgatam
brahmaṇaḥ pṛthivīpāla tadā nārāyaṇaḥ svayam
tena dharmeṇa kṛtavān daivaṃ pitryaṃ ca bhārata // MBh_12,336.13

yadā āsīn mānasaṃ janma nārāyaṇa-mukha-udgatam brahmaṇaḥ pṛthivī-pāla tadā nārāyaṇaḥ svayam tena dharmeṇa kṛtavān daivaṃ pitryaṃ ca bhārata //

phenapā_1 ṛṣayaś caiva taṃ dharmaṃ pratipedire
vaikhānasāḥ phenapebhyo_1 dharmam etaṃ prapedire
vaikhānasebhyaḥ somas tu tataḥ so 'ntardadhe punaḥ // MBh_12,336.14

phena-pā_1 ṛṣayaś ca eva taṃ dharmaṃ pratipedire vaikhānasāḥ phena-pebhyo_1 dharmam etaṃ prapedire vaikhānasebhyaḥ somas tu tataḥ so 'ntardadhe punaḥ //

yadāsīc cākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa_2
tadā pitāmahāt somād etaṃ dharmam ajānata
nārāyaṇātmakaṃ rājan rudrāya pradadau ca saḥ // MBh_12,336.15

yadā āsīc cākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛ-pa_2 tadā pitā-mahāt somād etaṃ dharmam ajānata nārāyaṇa-ātmakaṃ rājan rudrāya pradadau ca saḥ //

tato yogasthito rudraḥ purā kṛtayuge nṛpa_2
vālakhilyān ṛṣīn sarvān dharmam etam apāṭhayat
antardadhe tato bhūyas tasya devasya māyayā // MBh_12,336.16

tato yoga-sthito rudraḥ purā kṛta-yuge nṛ-pa_2 vālakhilyān ṛṣīn sarvān dharmam etam apāṭhayat antardadhe tato bhūyas tasya devasya māyayā //

K7 D4.9 ins.:: vālakhilyā mahā4tmāno !dharmāya pradaduś ca tam !12336.16899!

tṛtīyaṃ brahmaṇo janma yadāsīd vācikaṃ mahat
tatraiṣa dharmaḥ saṃbhūtaḥ svayaṃ nārāyaṇān nṛpa_2 // MBh_12,336.17

tṛtīyaṃ brahmaṇo janma yadā āsīd vācikaṃ mahat tatra eṣa dharmaḥ saṃbhūtaḥ svayaṃ nārāyaṇān nṛ-pa_2 //

suparṇo nāma tam ṛṣiḥ prāptavān puruṣottamāt
tapasā vai sutaptena damena niyamena ca // MBh_12,336.18

su-parṇo nāma tam ṛṣiḥ prāptavān puruṣa-uttamāt tapasā vai su-taptena damena niyamena ca //

triḥ parikrāntavān etat suparṇo dharmam uttamam
yasmāt tasmād vrataṃ hy etat trisauparṇam ihocyate // MBh_12,336.19

triḥ parikrāntavān etat su-parṇo dharmam uttamam yasmāt tasmād vrataṃ hy etat tri-sauparṇam iha ucyate //

ṛgvedapāṭhapaṭhitaṃ vratam etad dhi duścaram
suparṇāc cāpy adhigato dharma eṣa sanātanaḥ // MBh_12,336.20

ṛg-veda-pāṭha-paṭhitaṃ vratam etad dhi duś-caram su-parṇāc ca apy adhigato dharma eṣa sanātanaḥ //

vāyunā dvipadāṃ śreṣṭha prathito jagad āyuṣā
vāyoḥ sakāśāt prāptaś ca ṛṣibhir vighasāśibhiḥ // MBh_12,336.21

vāyunā dvi-padāṃ śreṣṭha prathito jagad āyuṣā vāyoḥ sa-kāśāt prāptaś ca ṛṣibhir vighasa-āśibhiḥ //

tebhyo mahodadhiś cainaṃ prāptavān dharmam uttamam
tataḥ so 'ntardadhe bhūyo nārāyaṇasamāhitaḥ // MBh_12,336.22

tebhyo mahā-uda-dhiś ca enaṃ prāptavān dharmam uttamam tataḥ so 'ntardadhe bhūyo nārāyaṇa-samāhitaḥ //

yadā bhūyaḥ śravaṇajā sṛṣṭir āsīn mahātmanaḥ
brahmaṇaḥ puruṣavyāghra tatra kīrtayataḥ śṛṇu // MBh_12,336.23

yadā bhūyaḥ śravaṇa-jā sṛṣṭir āsīn mahā-ātmanaḥ brahmaṇaḥ puruṣa-vyāghra tatra kīrtayataḥ śṛṇu //

jagat sraṣṭumanā devo harir nārāyaṇaḥ svayam
cintayām āsa puruṣaṃ jagat sargakaraṃ prabhuḥ // MBh_12,336.24

jagat sraṣṭu-manā devo harir nārāyaṇaḥ svayam cintayām āsa puruṣaṃ jagat sarga-karaṃ prabhuḥ //

atha cintayatas tasya karṇābhyāṃ puruṣaḥ sṛtaḥ
prajāsargakaro brahmā tam uvāca jagatpatiḥ // MBh_12,336.25

atha cintayatas tasya karṇābhyāṃ puruṣaḥ sṛtaḥ prajā-sarga-karo brahmā tam uvāca jagat-patiḥ //

sṛja prajāḥ putra sarvā mukhataḥ pādatas tathā
śreyas tava vidhāsyāmi balaṃ tejaś ca suvrata // MBh_12,336.26

sṛja prajāḥ putra sarvā mukhataḥ pādatas tathā śreyas tava vidhāsyāmi balaṃ tejaś ca su-vrata //

dharmaṃ ca matto gṛhṇīṣva sātvataṃ nāma nāmataḥ
tena sarvaṃ kṛtayugaṃ sthāpayasva yathāvidhi // MBh_12,336.27

dharmaṃ ca matto gṛhṇīṣva sātvataṃ nāma nāmataḥ tena sarvaṃ kṛta-yugaṃ sthāpayasva yathā-vidhi //

tato brahmā namaś cakre devāya harimedhase
dharmaṃ cāgryaṃ sa jagrāha sarahasyaṃ sasaṃgraham
āraṇyakena sahitaṃ nārāyaṇamukhodgatam // MBh_12,336.28

tato brahmā namaś cakre devāya hari-medhase dharmaṃ ca agryaṃ sa jagrāha sa-rahasyaṃ sa-saṃgraham āraṇyakena sahitaṃ nārāyaṇa-mukha-udgatam //

upadiśya tato dharmaṃ brahmaṇe 'mitatejase
taṃ kārtayugadharmāṇaṃ nirāśīḥkarmasaṃjñitam
jagāma tamasaḥ pāraṃ yatrā-vyaktaṃ vyavasthitam // MBh_12,336.29

upadiśya tato dharmaṃ brahmaṇe '-mita-tejase taṃ kārtayuga-dharmāṇaṃ nir-āśīḥ-karma-saṃjñitam jagāma tamasaḥ pāraṃ yatra a-vyaktaṃ vyavasthitam //

tato 'tha varado devo brahmalokapitāmahaḥ
asṛjat sa tadā lokān kṛtsnān sthāvarajaṅgamān // MBh_12,336.30

tato 'tha vara-do devo brahma-loka-pitā-mahaḥ asṛjat sa tadā lokān kṛtsnān sthāvara-jaṅgamān //

tataḥ prāvartata tadā ādau kṛtayugaṃ śubham
tato hi sātvato dharmo vyāpya lokān avasthitaḥ // MBh_12,336.31

tataḥ prāvartata tadā ādau kṛta-yugaṃ śubham tato hi sātvato dharmo vyāpya lokān avasthitaḥ //

tenaivādyena dharmeṇa brahmā lokavisargakṛt
pūjayām āsa deveśaṃ hariṃ nārāyaṇaṃ prabhum // MBh_12,336.32

tena evā adyena dharmeṇa brahmā loka-visarga-kṛt pūjayām āsa deva-īśaṃ hariṃ nārāyaṇaṃ prabhum //

dharmapratiṣṭhāhetoś ca manuṃ svārociṣaṃ tataḥ
adhyāpayām āsa tadā lokānāṃ hitakāmyayā // MBh_12,336.33

dharma-pratiṣṭhā-hetoś ca manuṃ svārociṣaṃ tataḥ adhyāpayām āsa tadā lokānāṃ hita-kāmyayā //

tataḥ svārociṣaḥ putraṃ vayaṃ śaṅkhapadaṃ nṛpa_2
adhyāpayat purā-vyagraḥ sarvalokapatir vibhuḥ // MBh_12,336.34

tataḥ svārociṣaḥ putraṃ vayaṃ śaṅkha-padaṃ nṛ-pa_2 adhyāpayat pura ā-vy-agraḥ sarva-loka-patir vibhuḥ //

tataḥ śaṅkhapadaś cāpi putram ātmajam aurasam
diśāpālaṃ sudharmāṇam adhyāpayata bhārata
tataḥ so 'ntardadhe bhūyaḥ prāpte tretāyuge punaḥ // MBh_12,336.35

tataḥ śaṅkha-padaś ca api putram ātma-jam aurasam diśā-pālaṃ su-dharmāṇam adhyāpayata bhārata tataḥ so 'ntardadhe bhūyaḥ prāpte tretā-yuge punaḥ //

nāsikyajanmani purā brahmaṇaḥ pārthivottama
dharmam etaṃ svayaṃ devo harir nārāyaṇaḥ prabhuḥ
ujjagārāravindākṣo brahmaṇaḥ paśyatas tadā // MBh_12,336.36

nāsikya-janmani purā brahmaṇaḥ pārthiva-uttama dharmam etaṃ svayaṃ devo harir nārāyaṇaḥ prabhuḥ ujjagāra aravinda-akṣo brahmaṇaḥ paśyatas tadā //

sanatkumāro bhagavāṃs tataḥ prādhītavān nṛpa_2
sanatkumārād api ca vīraṇo vai prajāpatiḥ
kṛtādau kuruśārdūla dharmam etam adhītavān // MBh_12,336.37

sanat-kumāro bhagavāṃs tataḥ prādhītavān nṛ-pa_2 sanat-kumārād api ca vīraṇo vai prajā-patiḥ kṛta-ādau kuru-śārdūla dharmam etam adhītavān //

vīraṇaś cāpy adhītyainaṃ raucyāya manave dadau
raucyaḥ putrāya śuddhāya suvratāya sumedhase // MBh_12,336.38

vīraṇaś ca apy adhītya enaṃ raucyāya manave dadau raucyaḥ putrāya śuddhāya su-vratāya su-medhase //

kukṣināmne 'tha pradadau diśāṃ pālāya dharmiṇe
tataḥ so 'ntardadhe bhūyo nārāyaṇamukhodgataḥ // MBh_12,336.39

kukṣi-nāmne 'tha pradadau diśāṃ pālāya dharmiṇe tataḥ so 'ntardadhe bhūyo nārāyaṇa-mukha-udgataḥ //

aṇḍaje janmani punar brahmaṇe hariyonaye
eṣa dharmaḥ samudbhūto nārāyaṇamukhāt punaḥ // MBh_12,336.40

aṇḍa-je janmani punar brahmaṇe hari-yonaye eṣa dharmaḥ samudbhūto nārāyaṇa-mukhāt punaḥ //

gṛhīto brahmaṇā rājan prayuktaś ca yathāvidhi
adhyāpitāś ca munayo nāmnā barhiṣado nṛpa_2 // MBh_12,336.41

gṛhīto brahmaṇā rājan prayuktaś ca yathā-vidhi adhyāpitāś ca munayo nāmnā barhi-ṣado nṛ-pa_2 //

barhiṣadbhyaś ca saṃkrāntaḥ sāmavedāntagaṃ_1 dvijam
jyeṣṭhaṃ nāmnābhivikhyātaṃ jyeṣṭhasāmavrato hariḥ // MBh_12,336.42

barhi-ṣadbhyaś ca saṃkrāntaḥ sāma-veda-anta-gaṃ_1 dvi-jam jyeṣṭhaṃ nāmna ābhivikhyātaṃ jyeṣṭha-sāma-vrato hariḥ //

jyeṣṭhāc cāpy anusaṃkrānto rājānam avikampanam
antardadhe tato rājann eṣa dharmaḥ prabhor hareḥ // MBh_12,336.43

jyeṣṭhāc ca apy anusaṃkrānto rājānam a-vikampanam antardadhe tato rājann eṣa dharmaḥ prabhor hareḥ //

yad idaṃ saptamaṃ janma padmajaṃ brahmaṇo nṛpa_2
tatraiṣa dharmaḥ kathitaḥ svayaṃ nārāyaṇena hi // MBh_12,336.44

yad idaṃ saptamaṃ janma padma-jaṃ brahmaṇo nṛ-pa_2 tatra eṣa dharmaḥ kathitaḥ svayaṃ nārāyaṇena hi //

pitāmahāya śuddhāya yugādau lokadhāriṇe
pitāmahaś ca dakṣāya dharmam etaṃ purā dadau // MBh_12,336.45

pitā-mahāya śuddhāya yuga-ādau loka-dhāriṇe pitā-mahaś ca dakṣāya dharmam etaṃ purā dadau //

tato jyeṣṭhe tu dauhitre prādād dakṣo nṛpa_2-uttama
āditye savitur jyeṣṭhe vivasvāñ jagṛhe tataḥ // MBh_12,336.46

tato jyeṣṭhe tu dauhitre prādād dakṣo nṛ-pa_2-uttama āditye savitur jyeṣṭhe vivasvāñ jagṛhe tataḥ //

tretāyugādau ca punar vivasvān manave dadau
manuś ca lokabhūtyarthaṃ sutāyekṣvākave dadau // MBh_12,336.47

tretā-yuga-ādau ca punar vivasvān manave dadau manuś ca loka-bhūty-arthaṃ sutāya ikṣvākave dadau //

ikṣvākuṇā ca kathito vyāpya lokān avasthitaḥ
gamiṣyati kṣayānte ca punar nārāyaṇaṃ nṛpa_2 // MBh_12,336.48

ikṣvākuṇā ca kathito vyāpya lokān avasthitaḥ gamiṣyati kṣaya-ante ca punar nārāyaṇaṃ nṛ-pa_2 //

vratināṃ cāpi yo dharmaḥ sa te pūrvaṃ nṛpa_2-uttama
kathito harigītāsu samāsavidhikalpitaḥ // MBh_12,336.49

vratināṃ ca api yo dharmaḥ sa te pūrvaṃ nṛ-pa_2-uttama kathito hari-gītāsu samāsa-vidhi-kalpitaḥ //

nāradena tu saṃprāptaḥ sarahasyaḥ sasaṃgrahaḥ
eṣa dharmo jagannāthāt sākṣān nārāyaṇān nṛpa_2 // MBh_12,336.50

nāradena tu saṃprāptaḥ sa-rahasyaḥ sa-saṃgrahaḥ eṣa dharmo jagan-nāthāt sa-akṣān nārāyaṇān nṛ-pa_2 //

evam eṣa mahān dharma ādyo rājan sanātanaḥ
durvijñeyo duṣkaraś ca sātvatair dhāryate sadā // MBh_12,336.51

evam eṣa mahān dharma ādyo rājan sanātanaḥ dur-vijñeyo duṣ-karaś ca sātvatair dhāryate sadā //

dharmajñānena caitena suprayuktena karmaṇā
ahiṃsādharmayuktena prīyate harir īśvaraḥ // MBh_12,336.52

dharma-jñānena ca etena su-prayuktena karmaṇā a-hiṃsā-dharma-yuktena prīyate harir īśvaraḥ //

ekavyūhavibhāgo vā kvacid dvivyūhasaṃjñitaḥ
trivyūhaś cāpi saṃkhyātaś caturvyūhaś ca dṛśyate // MBh_12,336.53

eka-vyūha-vibhāgo vā kva-cid dvi-vyūha-saṃjñitaḥ tri-vyūhaś ca api saṃkhyātaś catur-vyūhaś ca dṛśyate //

harir eva hi kṣetrajño nirmamo niṣkalas tathā
jīvaś ca sarvabhūteṣu pañcabhūtaguṇātigaḥ // MBh_12,336.54

harir eva hi kṣetra-jño nir-mamo niṣ-kalas tathā jīvaś ca sarva-bhūteṣu pañca-bhūta-guṇa-atigaḥ //

manaś ca prathitaṃ rājan pañcendriyasamīraṇam
eṣa lokanidhir dhīmān eṣa lokavisargakṛt // MBh_12,336.55

manaś ca prathitaṃ rājan pañca-indriya-samīraṇam eṣa loka-nidhir dhīmān eṣa loka-visarga-kṛt //

akartā caiva kartā ca kāryaṃ kāraṇam eva ca
yathecchati tathā rājan krīḍate puruṣo 'vyayaḥ // MBh_12,336.56

a-kartā ca eva kartā ca kāryaṃ kāraṇam eva ca yatha īcchati tathā rājan krīḍate puruṣo '-vyayaḥ //

eṣa ekāntidharmas te kīrtito nṛpa_2-sattama
mayā guruprasādena durvijñeyo 'kṛtātmabhiḥ
ekāntino hi puruṣā durlabhā bahavo nṛpa_2 // MBh_12,336.57

eṣa eka-anti-dharmas te kīrtito nṛ-pa_2-sattama mayā guru-prasādena dur-vijñeyo '-kṛta-ātmabhiḥ eka-antino hi puruṣā dur-labhā bahavo nṛ-pa_2 //

yady ekāntibhir ākīrṇaṃ jagat syāt kurunandana
ahiṃsakair ātmavidbhiḥ sarvabhūtahite rataiḥ
bhavet kṛtayugaprāptir āśīḥkarmavivarjitaiḥ // MBh_12,336.58

yady eka-antibhir ākīrṇaṃ jagat syāt kuru-nandana a-hiṃsakair ātma-vidbhiḥ sarva-bhūta-hite rataiḥ bhavet kṛta-yuga-prāptir āśīḥ-karma-vivarjitaiḥ //

evaṃ sa bhagavān vyāso gurur mama viśāṃ pate
kathayām āsa dharmajño dharmarājñe dvijottamaḥ // MBh_12,336.59

evaṃ sa bhagavān vyāso gurur mama viśāṃ pate kathayām āsa dharma-jño dharma-rājñe dvi-ja-uttamaḥ //

ṛṣīṇāṃ saṃnidhau rājañ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ
tasyāpy akathayat pūrvaṃ nāradaḥ sumahātapāḥ // MBh_12,336.60

ṛṣīṇāṃ saṃnidhau rājañ śṛṇvatoḥ kṛṣṇa-bhīṣmayoḥ tasya apy akathayat pūrvaṃ nāradaḥ su-mahā-tapāḥ //

devaṃ paramakaṃ brahma śvetaṃ candrābham acyutam
yatra caikāntino yānti nārāyaṇaparāyaṇāḥ // MBh_12,336.61

devaṃ paramakaṃ brahma śvetaṃ candra-ābham a-cyutam yatra ca eka-antino yānti nārāyaṇa-para-ayaṇāḥ //

T1 G3.6 ins.:: tad eva kevalaṃ sthānaṃ !muktānāṃ paramaṃ bhavet !12336.61900! janam-ejaya uvāca:

evaṃ bahuvidhaṃ dharmaṃ pratibuddhair niṣevitam
na kurvanti kathaṃ viprā anye nānāvrate sthitāḥ // MBh_12,336.62

evaṃ bahu-vidhaṃ dharmaṃ pratibuddhair niṣevitam na kurvanti kathaṃ viprā anye nānā-vrate sthitāḥ //

vaiśaṃpāyana uvāca:

tisraḥ prakṛtayo rājan dehabandheṣu nirmitāḥ
sāttvikī rājasī caiva tāmasī ceti bhārata // MBh_12,336.63

tisraḥ prakṛtayo rājan deha-bandheṣu nirmitāḥ sāttvikī rājasī ca eva tāmasī ca iti bhārata //

dehabandheṣu puruṣaḥ śreṣṭhaḥ kurukulodvaha
sāttvikaḥ puruṣavyāghra bhaven mokṣārthaniścitaḥ // MBh_12,336.64

deha-bandheṣu puruṣaḥ śreṣṭhaḥ kuru-kula-udvaha sāttvikaḥ puruṣa-vyāghra bhaven mokṣa-artha-niścitaḥ //

atrāpi sa vijānāti puruṣaṃ brahmavartinam
nārāyaṇaparo mokṣas tato vai sāttvikaḥ smṛtaḥ // MBh_12,336.65

atra api sa vijānāti puruṣaṃ brahma-vartinam nārāyaṇa-paro mokṣas tato vai sāttvikaḥ smṛtaḥ //

manīṣitaṃ ca prāpnoti cintayan puruṣottamam
ekāntabhaktiḥ satataṃ nārāyaṇaparāyaṇaḥ // MBh_12,336.66

manīṣitaṃ ca prāpnoti cintayan puruṣa-uttamam eka-anta-bhaktiḥ satataṃ nārāyaṇa-para-ayaṇaḥ //

manīṣiṇo hi ye kecid yatayo mokṣakāṅkṣiṇaḥ
teṣāṃ vai chinnatṛṣṇānāṃ yogakṣemavaho hariḥ // MBh_12,336.67

manīṣiṇo hi ye ke-cid yatayo mokṣa-kāṅkṣiṇaḥ teṣāṃ vai chinna-tṛṣṇānāṃ yoga-kṣema-vaho hariḥ //

jāyamānaṃ hi puruṣaṃ yaṃ paśyen madhusūdanaḥ
sāttvikas tu sa vijñeyo bhaven mokṣe ca niścitaḥ // MBh_12,336.68

jāyamānaṃ hi puruṣaṃ yaṃ paśyen madhu-sūdanaḥ sāttvikas tu sa vijñeyo bhaven mokṣe ca niścitaḥ //

sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ
nārāyaṇātmake mokṣe tato yānti parāṃ gatim // MBh_12,336.69

sāṃkhya-yogena tulyo hi dharma eka-anta-sevitaḥ nārāyaṇa-ātmake mokṣe tato yānti parāṃ gatim //

nārāyaṇena dṛṣṭaś ca pratibuddho bhavet pumān
evam ātmecchayā rājan pratibuddho na jāyate // MBh_12,336.70

nārāyaṇena dṛṣṭaś ca pratibuddho bhavet pumān evam ātma-icchayā rājan pratibuddho na jāyate //

rājasī tāmasī caiva vyāmiśre prakṛtī smṛte
tadātmakaṃ hi puruṣaṃ jāyamānaṃ viśāṃ pate
pravṛttilakṣaṇair yuktaṃ nāvekṣati hariḥ svayam // MBh_12,336.71

rājasī tāmasī ca eva vyāmiśre prakṛtī smṛte tad-ātmakaṃ hi puruṣaṃ jāyamānaṃ viśāṃ pate pravṛtti-lakṣaṇair yuktaṃ na avekṣati hariḥ svayam //

paśyaty enaṃ jāyamānaṃ brahmā lokapitāmahaḥ
rajasā tamasā caiva mānuṣaṃ samabhiplutam // MBh_12,336.72

paśyaty enaṃ jāyamānaṃ brahmā loka-pitā-mahaḥ rajasā tamasā ca eva mānuṣaṃ samabhiplutam //

kāmaṃ devāś ca ṛṣayaḥ sattvasthā nṛpa_2-sattama
hīnāḥ sattvena sūkṣmeṇa tato vaikārikāḥ smṛtāḥ // MBh_12,336.73

kāmaṃ devāś ca ṛṣayaḥ sattva-sthā nṛ-pa_2-sattama hīnāḥ sattvena sūkṣmeṇa tato vaikārikāḥ smṛtāḥ //

janam-ejaya uvāca:

kathaṃ vaikāriko gacchet puruṣaḥ puruṣottamam MBh_12,336.74

kathaṃ vaikāriko gacchet puruṣaḥ puruṣa-uttamam

K1.2.4.6 V1 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2-5.7-9 editions ins.:: vada sarvaṃ yathā-dṛṣṭaṃ !pravṛttiṃ ca yathā-kramam !12336.74901! vaiśaṃpāyana uvāca:

susūkṣmasattvasaṃyuktaṃ saṃyuktaṃ tribhir akṣaraiḥ
puruṣaḥ puruṣaṃ gacchen niṣkriyaḥ pañcaviṃśakam // MBh_12,336.75

su-sūkṣma-sattva-saṃyuktaṃ saṃyuktaṃ tribhir a-kṣaraiḥ puruṣaḥ puruṣaṃ gacchen niṣ-kriyaḥ pañca-viṃśakam //

evam ekaṃ sāṃkhyayogaṃ vedāraṇyakam eva ca
parasparāṅgāny etāni pañcarātraṃ ca kathyate
eṣa ekāntināṃ dharmo nārāyaṇaparātmakaḥ // MBh_12,336.76

evam ekaṃ sāṃkhya-yogaṃ veda-āraṇyakam eva ca paras-para-aṅgāny etāni pañca-rātraṃ ca kathyate eṣa eka-antināṃ dharmo nārāyaṇa-para-ātmakaḥ //

yathā samudrāt prasṛtā jalaughās
tam eva rājan punar āviśanti
ime tathā jñānamahājalaughā
nārāyaṇaṃ vai punar āviśanti MBh_12,336.77

yathā samudrāt prasṛtā jala-oghās tam eva rājan punar āviśanti ime tathā jñāna-mahā-jala-oghā nārāyaṇaṃ vai punar āviśanti

eṣa te kathito dharmaḥ sātvato yadubāndhava
kuruṣvainaṃ yathānyāyaṃ yadi śaknoṣi bhārata // MBh_12,336.78

eṣa te kathito dharmaḥ sātvato yadu-bāndhava kuruṣva enaṃ yathā-nyāyaṃ yadi śaknoṣi bhārata //

evaṃ hi sumahābhāgo nārado gurave mama
śvetānāṃ yatinām āha ekāntagatim avyayām // MBh_12,336.79

evaṃ hi su-mahā-bhāgo nārado gurave mama śvetānāṃ yatinām āha eka-anta-gatim a-vyayām //

vyāsaś cākathayat prītyā dharmaputrāya dhīmate
sa evāyaṃ mayā tubhyam ākhyātaḥ prasṛto guroḥ // MBh_12,336.80

vyāsaś ca akathayat prītyā dharma-putrāya dhīmate sa eva ayaṃ mayā tubhyam ākhyātaḥ prasṛto guroḥ //

itthaṃ hi duścaro dharma eṣa pārthivasattama
yathaiva tvaṃ tathaivānye na bhajanti vimohitāḥ // MBh_12,336.81

itthaṃ hi duś-caro dharma eṣa pārthiva-sattama yatha aiva tvaṃ tatha aiva anye na bhajanti vimohitāḥ //

kṛṣṇa eva hi lokānāṃ bhāvano mohanas tathā
saṃhārakārakaś caiva kāraṇaṃ ca viśāṃ pate // MBh_12,336.82

kṛṣṇa eva hi lokānāṃ bhāvano mohanas tathā saṃhāra-kārakaś ca eva kāraṇaṃ ca viśāṃ pate //

janam-ejaya uvāca:

sāṃkhyaṃ yogaṃ pañcarātraṃ vedāraṇyakam eva ca
jñānāny etāni brahmar1ṣe lokeṣu pracaranti ha // MBh_12,337.1

sāṃkhyaṃ yogaṃ pañca-rātraṃ veda-āraṇyakam eva ca jñānāny etāni brahmar1ṣe lokeṣu pracaranti ha //

kim etāny ekaniṣṭhāni pṛthaṅniṣṭhāni vā mune
prabrūhi vai mayā pṛṣṭaḥ pravṛttiṃ ca yathākramam // MBh_12,337.2

kim etāny eka-niṣṭhāni pṛthaṅ-niṣṭhāni vā mune prabrūhi vai mayā pṛṣṭaḥ pravṛttiṃ ca yathā-kramam //

vaiśaṃpāyana uvāca:

jajñe bahujñaṃ param atyudāraṃ
yaṃ dvīpamadhye sutam ātmavantam
parāśarād gandhavatī mahar2ṣiṃ
tasmai namo 'jñānatamonudāya MBh_12,337.3

jajñe bahu-jñaṃ param aty-udāraṃ yaṃ dvīpa-madhye sutam ātmavantam parāśarād gandhavatī mahar2ṣiṃ tasmai namo '-jñāna-tamo-nudāya

pitāmahādyaṃ pravadanti ṣaṣṭhaṃ
mahar2ṣim ārṣeyavibhūtiyuktam
nārāyaṇasyāṃśajam ekaputraṃ
dvaipāyanaṃ vedamahānidhānam MBh_12,337.4

pitā-maha-ādyaṃ pravadanti ṣaṣṭhaṃ mahar2ṣim ārṣeya-vibhūti-yuktam nārāyaṇasya aṃśa-jam eka-putraṃ dvaipāyanaṃ veda-mahā-nidhānam

tam ādikāleṣu mahāvibhūtir
nārāyaṇo brahmamahānidhānam
sasarja putrārtham udāratejā
vyāsaṃ mahātmānam ajaḥ purāṇaḥ MBh_12,337.5

tam ādi-kāleṣu mahā-vibhūtir nārāyaṇo brahma-mahā-nidhānam sasarja putra-artham udāra-tejā vyāsaṃ mahā-ātmānam a-jaḥ purāṇaḥ

janam-ejaya uvāca:

tvayaiva kathitaḥ pūrvaṃ saṃbhavo dvijasattama
vasiṣṭhasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ // MBh_12,337.6

tvaya aiva kathitaḥ pūrvaṃ saṃbhavo dvi-ja-sattama vasiṣṭhasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ //

parāśarasya dāyādaḥ kṛṣṇadvaipāyano muniḥ
bhūyo nārāyaṇasutaṃ tvam evainaṃ prabhāṣase // MBh_12,337.7

parāśarasya dāya-ādaḥ kṛṣṇa-dvaipāyano muniḥ bhūyo nārāyaṇa-sutaṃ tvam eva enaṃ prabhāṣase //

kim ataḥ pūrvajaṃ janma vyāsasyā-mitatejasaḥ_1
kathayasvottamamate_2 janma nārāyaṇodbhavam // MBh_12,337.8

kim ataḥ pūrva-jaṃ janma vyāsasya a-mita-tejasaḥ_1 kathayasva uttama-mate_2 janma nārāyaṇa-udbhavam //

vaiśaṃpāyana uvāca:

vedārthān vettukāmasya dharmiṣṭhasya taponidheḥ
guror me jñānaniṣṭhasya himavatpādae āsataḥ // MBh_12,337.9

veda-arthān vettu-kāmasya dharmiṣṭhasya tapo-nidheḥ guror me jñāna-niṣṭhasya himavat-pādae āsataḥ //

kṛtvā bhāratam ākhyānaṃ tapaḥśrāntasya dhīmataḥ
śuśrūṣāṃ tatparā rājan kṛtavanto vayaṃ tadā // MBh_12,337.10

kṛtvā bhāratam ākhyānaṃ tapaḥ-śrāntasya dhīmataḥ śuśrūṣāṃ tat-parā rājan kṛtavanto vayaṃ tadā //

sumantur jaiminiś caiva pailaś ca sudṛḍhavrataḥ
ahaṃ caturthaḥ śiṣyo vai śuko vyāsātmajas tathā // MBh_12,337.11

su-mantur jaiminiś ca eva pailaś ca su-dṛḍha-vrataḥ ahaṃ caturthaḥ śiṣyo vai śuko vyāsa-ātma-jas tathā //

ebhiḥ parivṛto vyāsaḥ śiṣyaiḥ pañcabhir uttamaiḥ
śuśubhe himavatpāde bhūtair bhūtapatir yathā // MBh_12,337.12

ebhiḥ parivṛto vyāsaḥ śiṣyaiḥ pañcabhir uttamaiḥ śuśubhe himavat-pāde bhūtair bhūta-patir yathā //

vedān āvartayan sāṅgān bhāratārthāṃś ca sarvaśaḥ
tam ekamanasaṃ dāntaṃ yuktā vayam upāsmahe // MBh_12,337.13

vedān āvartayan sa-aṅgān bhārata-arthāṃś ca sarvaśaḥ tam eka-manasaṃ dāntaṃ yuktā vayam upāsmahe //

kathāntare 'tha kasmiṃścit pṛṣṭo 'smābhir dvijottamaḥ
vedārthān bhāratārthāṃś ca janma nārāyaṇāt tathā // MBh_12,337.14

kathā-antare 'tha kasmiṃś-cit pṛṣṭo 'smābhir dvi-ja-uttamaḥ veda-arthān bhārata-arthāṃś ca janma nārāyaṇāt tathā //

sa pūrvam uktvā vedārthān bhāratārthāṃś ca tattvavit
nārāyaṇād idaṃ janma vyāhartum upacakrame // MBh_12,337.15

sa pūrvam uktvā veda-arthān bhārata-arthāṃś ca tattva-vit nārāyaṇād idaṃ janma vyāhartum upacakrame //

śṛṇudhvam ākhyānavaram etad ārṣeyam uttamam
ādikālodbhavaṃ viprās tapasādhigataṃ mayā // MBh_12,337.16

śṛṇudhvam ākhyāna-varam etad ārṣeyam uttamam ādi-kāla-udbhavaṃ viprās tapasa ādhigataṃ mayā //

prāpte prajāvisarge vai saptame padmasaṃbhave
nārāyaṇo mahāyogī śubhā-śubhavivarjitaḥ // MBh_12,337.17

prāpte prajā-visarge vai saptame padma-saṃbhave nārāyaṇo mahā-yogī śubha-a-śubha-vivarjitaḥ //

sasṛje nābhitaḥ putraṃ brahmāṇam amitaprabham
tataḥ sa prādur abhavad athainaṃ vākyam abravīt // MBh_12,337.18

sasṛje nābhitaḥ putraṃ brahmāṇam a-mita-prabham tataḥ sa prādur abhavad atha enaṃ vākyam abravīt //

mama tvaṃ nābhito jātaḥ prajāsargakaraḥ prabhuḥ
sṛja prajās tvaṃ vividhā brahman sajaḍapaṇḍitāḥ // MBh_12,337.19

mama tvaṃ nābhito jātaḥ prajā-sarga-karaḥ prabhuḥ sṛja prajās tvaṃ vi-vidhā brahman sa-jaḍa-paṇḍitāḥ //

sa evam ukto vimukhaś cintāvyākulamānasaḥ
praṇamya varadaṃ devam uvāca harim īśvaram // MBh_12,337.20

sa evam ukto vi-mukhaś cintā-vyākula-mānasaḥ praṇamya vara-daṃ devam uvāca harim īśvaram //

kā śaktir mama deveśa prajāḥ sraṣṭuṃ namo 'stu te
aprajñāvān ahaṃ deva vidhatsva yad anantaram // MBh_12,337.21

kā śaktir mama deva-īśa prajāḥ sraṣṭuṃ namo 'stu te a-prajñāvān ahaṃ deva vidhatsva yad an-antaram //

sa evam ukto bhagavān bhūtvāthāntarhitas tataḥ
cintayām āsa deveśo buddhiṃ buddhimatāṃ varaḥ // MBh_12,337.22

sa evam ukto bhagavān bhūtva ātha antarhitas tataḥ cintayām āsa deva-īśo buddhiṃ buddhimatāṃ varaḥ //

svarūpiṇī tato buddhir upatasthe hariṃ prabhum
yogena caināṃ niryogaḥ svayaṃ niyuyuje tadā // MBh_12,337.23

sva-rūpiṇī tato buddhir upatasthe hariṃ prabhum yogena ca enāṃ nir-yogaḥ svayaṃ niyuyuje tadā //

sa tām aiśvaryayogasthāṃ buddhiṃ śaktimatīṃ satīm
uvāca vacanaṃ devo buddhiṃ vai prabhur avyayaḥ // MBh_12,337.24

sa tām aiśvarya-yoga-sthāṃ buddhiṃ śaktimatīṃ satīm uvāca vacanaṃ devo buddhiṃ vai prabhur a-vyayaḥ //

brahmāṇaṃ praviśasveti lokasṛṣṭyarthasiddhaye
tatas tam īśvarādiṣṭā buddhiḥ kṣipraṃ viveśa sā // MBh_12,337.25

brahmāṇaṃ praviśasva iti loka-sṛṣṭy-artha-siddhaye tatas tam īśvara-ādiṣṭā buddhiḥ kṣipraṃ viveśa sā //

athainaṃ buddhisaṃyuktaṃ punaḥ sa dadṛśe hariḥ
bhūyaś cainaṃ vacaḥ prāha sṛjemā vividhāḥ prajāḥ // MBh_12,337.26

atha enaṃ buddhi-saṃyuktaṃ punaḥ sa dadṛśe hariḥ bhūyaś ca enaṃ vacaḥ prāha sṛja imā vi-vidhāḥ prajāḥ //

K1.2.4.6.7 V1 Bo.6-9 Da3..a4 Dn2.ṇ4 Ds D2-5.7-9 T1 G1.3.6 Cs Kumbh..ed. ins.:: bāḍham ity eva kṛtvā sa !yathā4jñāṃ śirasā hareḥ !12337.26902! D7 T1 G3.6 cont.:: tathā9karoc ca dharmā3tmā !brahmā loka-pitā-mahaḥ !12337.26903!

evam uktvā sa bhagavāṃs tatraivāntaradhīyata
prāpa caiva muhūrtena svasthānaṃ devasaṃjñitam // MBh_12,337.27

evam uktvā sa bhagavāṃs tatra eva antaradhīyata prāpa ca eva muhūrtena sva-sthānaṃ deva-saṃjñitam //

tāṃ caiva prakṛtiṃ prāpya ekībhāvagato 'bhavat
athāsya buddhir abhavat punar anyā tadā kila // MBh_12,337.28

tāṃ ca eva prakṛtiṃ prāpya ekī-bhāva-gato 'bhavat atha asya buddhir abhavat punar anyā tadā kila //

sṛṣṭā imāḥ prajāḥ sarvā brahmaṇā parameṣṭhinā
daityadānavagandharvarakṣogaṇasamākulāḥ
jātā hīyaṃ vasumatī bhārākrāntā tapasvinī // MBh_12,337.29

sṛṣṭā imāḥ prajāḥ sarvā brahmaṇā parame-ṣṭhinā daitya-dānava-gandharvarakṣo-gaṇa-samākulāḥ jātā hi iyaṃ vasumatī bhāra-ākrāntā tapasvinī //

bahavo balinaḥ pṛthvyāṃ daityadānavarākṣasāḥ
bhaviṣyanti tapoyuktā varān prāpsyanti cottamān // MBh_12,337.30

bahavo balinaḥ pṛthvyāṃ daitya-dānava-rākṣasāḥ bhaviṣyanti tapo-yuktā varān prāpsyanti ca uttamān //

avaśyam eva taiḥ sarvair varadānena darpitaiḥ
bādhitavyāḥ suragaṇā ṛṣayaś ca tapodhanāḥ
tatra nyāyyam idaṃ kartuṃ bhārāvataraṇaṃ mayā // MBh_12,337.31

a-vaśyam eva taiḥ sarvair vara-dānena darpitaiḥ bādhitavyāḥ sura-gaṇā ṛṣayaś ca tapo-dhanāḥ tatra nyāyyam idaṃ kartuṃ bhāra-avataraṇaṃ mayā //

atha nānāsamudbhūtair vasudhāyāṃ yathākramam
nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca // MBh_12,337.32

atha nānā-samudbhūtair vasu-dhāyāṃ yathā-kramam nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca //

imāṃ tapasvinīṃ satyāṃ dhārayiṣyāmi medinīm
mayā hy eṣā hi dhriyate pātālasthena bhoginā // MBh_12,337.33

imāṃ tapasvinīṃ satyāṃ dhārayiṣyāmi medinīm mayā hy eṣā hi dhriyate pātāla-sthena bhoginā //

mayā dhṛtā dhārayati jagad dhi sacarā-caram
tasmāt pṛthvyāḥ paritrāṇaṃ kariṣye saṃbhavaṃ gataḥ // MBh_12,337.34

mayā dhṛtā dhārayati jagad dhi sa-cara-a-caram tasmāt pṛthvyāḥ paritrāṇaṃ kariṣye saṃbhavaṃ gataḥ //

evaṃ sa cintayitvā tu bhagavān madhusūdanaḥ
rūpāṇy anekāny asṛjat prādurbhāvabhavāya saḥ // MBh_12,337.35

evaṃ sa cintayitvā tu bhagavān madhu-sūdanaḥ rūpāṇy an-ekāny asṛjat prādur-bhāva-bhavāya saḥ //

vārāhaṃ nārasiṃhaṃ ca vāmanaṃ mānuṣaṃ tathā
ebhir mayā nihantavyā durvinītāḥ surārayaḥ // MBh_12,337.36

vārāhaṃ nārasiṃhaṃ ca vāmanaṃ mānuṣaṃ tathā ebhir mayā nihantavyā dur-vinītāḥ sura-arayaḥ //

atha bhūyo jagatsraṣṭā bhoḥśabdenānunādayan
sarasvatīm uccacāra tatra sārasvato 'bhavat // MBh_12,337.37

atha bhūyo jagat-sraṣṭā bhoḥ-śabdena anunādayan sarasvatīm uccacāra tatra sārasvato 'bhavat //

apāntaratamā nāma suto vāksaṃbhavo vibhoḥ
bhūtabhavyabhaviṣyajñaḥ satyavādī dṛḍhavrataḥ // MBh_12,337.38

apa-antara-tamā nāma suto vāk-saṃbhavo vibhoḥ bhūta-bhavya-bhaviṣya-jñaḥ satya-vādī dṛḍha-vrataḥ //

tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ
vedākhyāne śrutiḥ kāryā tvayā matimatāṃ vara
tasmāt kuru yathājñaptaṃ mayaitad vacanaṃ mune // MBh_12,337.39

tam uvāca nataṃ mūrdhnā devānām ādir a-vyayaḥ veda-ākhyāne śrutiḥ kāryā tvayā matimatāṃ vara tasmāt kuru yathā-ājñaptaṃ maya aitad vacanaṃ mune //

tena bhinnās tadā vedā manoḥ svāyaṃbhuve 'ntare
tatas tutoṣa bhagavān haris tenāsya karmaṇā
tapasā ca sutaptena yamena niyamena ca // MBh_12,337.40

tena bhinnās tadā vedā manoḥ svāyaṃbhuve 'ntare tatas tutoṣa bhagavān haris tena asya karmaṇā tapasā ca su-taptena yamena niyamena ca //

śrī-bhagavān uvāca:

manvantareṣu putra tvam evaṃ lokapravartakaḥ
bhaviṣyasy acalo brahmann apradhṛṣyaś ca nityaśaḥ // MBh_12,337.41

manv-antareṣu putra tvam evaṃ loka-pravartakaḥ bhaviṣyasy a-calo brahmann a-pradhṛṣyaś ca nityaśaḥ //

punas tiṣye ca saṃprāpte kuravo nāma bhāratāḥ
bhaviṣyanti mahātmāno rājānaḥ prathitā bhuvi // MBh_12,337.42

punas tiṣye ca saṃprāpte kuravo nāma bhāratāḥ bhaviṣyanti mahā-ātmāno rājānaḥ prathitā bhuvi //

teṣāṃ tvattaḥ prasūtānāṃ kulabhedo bhaviṣyati
parasparavināśārthaṃ tvām ṛte dvijasattama // MBh_12,337.43

teṣāṃ tvattaḥ prasūtānāṃ kula-bhedo bhaviṣyati paras-para-vināśa-arthaṃ tvām ṛte dvi-ja-sattama //

tatrāpy anekadhā vedān bhetsyase tapasānvitaḥ
kṛṣṇe yuge ca saṃprāpte kṛṣṇavarṇo bhaviṣyasi // MBh_12,337.44

tatra apy an-ekadhā vedān bhetsyase tapasa ānvitaḥ kṛṣṇe yuge ca saṃprāpte kṛṣṇa-varṇo bhaviṣyasi //

dharmāṇāṃ vividhānāṃ ca kartā jñānakaras tathā
bhaviṣyasi tapoyukto na ca rāgād vimokṣyase // MBh_12,337.45

dharmāṇāṃ vi-vidhānāṃ ca kartā jñāna-karas tathā bhaviṣyasi tapo-yukto na ca rāgād vimokṣyase //

vītarāgaś ca putras te paramātmā bhaviṣyati
maheśvaraprasādena naitad vacanam anyathā // MBh_12,337.46

vīta-rāgaś ca putras te parama-ātmā bhaviṣyati mahā-īśvara-prasādena na etad vacanam anyathā //

yaṃ mānasaṃ vai pravadanti putraṃ
pitāmahasyottamabuddhiyuktam
vasiṣṭham agryaṃ tapaso nidhānaṃ
yaś cāpi sūryaṃ vyatiricya bhāti MBh_12,337.47

yaṃ mānasaṃ vai pravadanti putraṃ pitā-mahasya uttama-buddhi-yuktam vasiṣṭham agryaṃ tapaso nidhānaṃ yaś ca api sūryaṃ vyatiricya bhāti

tasyānvaye cāpi tato mahar2ṣiḥ
parāśaro nāma mahāprabhāvaḥ
pitā sa te vedanidhir variṣṭho
mahātapā vai tapaso nivāsaḥ
kānīnagarbhaḥ pitṛkanyakāyāṃ
tasmād ṛṣes tvaṃ bhavitā ca putraḥ MBh_12,337.48

tasya anvaye ca api tato mahar2ṣiḥ parāśaro nāma mahā-prabhāvaḥ pitā sa te veda-nidhir variṣṭho mahā-tapā vai tapaso nivāsaḥ kānīna-garbhaḥ pitṛ-kanyakāyāṃ tasmād ṛṣes tvaṃ bhavitā ca putraḥ

bhūtabhavyabhaviṣyāṇāṃ chinnasarvārthasaṃśayaḥ
ye hy atikrāntakāḥ pūrvaṃ sahasrayugaparyayāḥ // MBh_12,337.49

bhūta-bhavya-bhaviṣyāṇāṃ chinna-sarva-artha-saṃśayaḥ ye hy atikrāntakāḥ pūrvaṃ sahasra-yuga-paryayāḥ //

tāṃś ca sarvān mayoddiṣṭān drakṣyase tapasānvitaḥ
punar drakṣyasi cānekasahasrayugaparyayān // MBh_12,337.50

tāṃś ca sarvān maya ūddiṣṭān drakṣyase tapasa ānvitaḥ punar drakṣyasi ca an-ekasahasra-yuga-paryayān //

anādinidhanaṃ loke cakrahastaṃ ca māṃ mune
anudhyānān mama mune naitad vacanam anyathā // MBh_12,337.51

an-ādi-nidhanaṃ loke cakra-hastaṃ ca māṃ mune anudhyānān mama mune na etad vacanam anyathā //

K6 V1 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 Kumbh..ed. ins.:: bhaviṣyati mahā-sattva !khyātiś cā7py a-tulā tava !!12337.51904!

śanaiścaraḥ sūryaputro bhaviṣyati manur mahān
tasmin manvantare caiva saptar1ṣigaṇapūrvakaḥ
tvam eva bhavitā vatsa matprasādān na saṃśayaḥ // MBh_12,337.52

śanaiś-caraḥ sūrya-putro bhaviṣyati manur mahān tasmin manv-antare ca eva saptar1ṣi-gaṇa-pūrvakaḥ tvam eva bhavitā vatsa mat-prasādān na saṃśayaḥ //

K6 V1 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.8 Kumbh..ed. ins.:: yat kiṃ-cid vidyate loke !sarvaṃ tan mad-viceṣṭitam ! anyo hy anyaṃ cintayati !sva-cchandaṃ vidadhāmy aham !12337.52905! vyāsa uvāca:

evaṃ sārasvatam ṛṣim apāntaratamaṃ tadā
uktvā vacanam īśānaḥ sādhayasvety athābravīt // MBh_12,337.53

evaṃ sārasvatam ṛṣim apa-antara-tamaṃ tadā uktvā vacanam īśānaḥ sādhayasva ity atha abravīt //

so 'haṃ tasya prasādena devasya harimedhasaḥ
apāntaratamā nāma tato jāto ājñayā hareḥ
punaś ca jāto vikhyāto vasiṣṭhakulanandanaḥ // MBh_12,337.54

so 'haṃ tasya prasādena devasya hari-medhasaḥ apa-antara-tamā nāma tato jāto ājñayā hareḥ punaś ca jāto vikhyāto vasiṣṭha-kula-nandanaḥ //

tad etat kathitaṃ janma mayā pūrvakam ātmanaḥ
nārāyaṇaprasādena tathā nārāyaṇāṃśajam // MBh_12,337.55

tad etat kathitaṃ janma mayā pūrvakam ātmanaḥ nārāyaṇa-prasādena tathā nārāyaṇa-aṃśa-jam //

mayā hi sumahat taptaṃ tapaḥ paramadāruṇam
purā matimatāṃ śreṣṭhāḥ parameṇa samādhinā // MBh_12,337.56

mayā hi su-mahat taptaṃ tapaḥ parama-dāruṇam purā matimatāṃ śreṣṭhāḥ parameṇa samādhinā //

etad vaḥ kathitaṃ sarvaṃ yan māṃ pṛcchatha putrakāḥ
pūrvajanma bhaviṣyaṃ ca bhaktānāṃ snehato mayā // MBh_12,337.57

etad vaḥ kathitaṃ sarvaṃ yan māṃ pṛcchatha putrakāḥ pūrva-janma bhaviṣyaṃ ca bhaktānāṃ snehato mayā //

vaiśaṃpāyana uvāca:

eṣa te kathitaḥ pūrvaṃ saṃbhavo 'smadguror nṛpa_2
vyāsasyā-kliṣṭamanaso yathā pṛṣṭaḥ punaḥ śṛṇu // MBh_12,337.58

eṣa te kathitaḥ pūrvaṃ saṃbhavo 'smad-guror nṛ-pa_2 vyāsasya a-kliṣṭa-manaso yathā pṛṣṭaḥ punaḥ śṛṇu //

sāṃkhyaṃ yogaṃ pañcarātraṃ vedāḥ pāśupataṃ tathā
jñānāny etāni rājar1ṣe viddhi nānāmatāni vai // MBh_12,337.59

sāṃkhyaṃ yogaṃ pañca-rātraṃ vedāḥ pāśupataṃ tathā jñānāny etāni rājar1ṣe viddhi nānā-matāni vai //

sāṃkhyasya vaktā kapilaḥ paramar1ṣiḥ sa ucyate
hiraṇyagarbho yogasya vettā nānyaḥ purātanaḥ // MBh_12,337.60

sāṃkhyasya vaktā kapilaḥ paramar1ṣiḥ sa ucyate hiraṇya-garbho yogasya vettā na anyaḥ purātanaḥ //

apāntaratamāś caiva vedācāryaḥ sa ucyate
prācīnagarbhaṃ tam ṛṣiṃ pravadantīha kecana // MBh_12,337.61

apa-antara-tamāś ca eva veda-ācāryaḥ sa ucyate prācīna-garbhaṃ tam ṛṣiṃ pravadanti iha ke-cana //

umāpatir bhūtapatiḥ śrīkaṇṭho brahmaṇaḥ sutaḥ
uktavān idam avyagro jñānaṃ pāśupataṃ śivaḥ // MBh_12,337.62

umā-patir bhūta-patiḥ śrī-kaṇṭho brahmaṇaḥ sutaḥ uktavān idam a-vy-agro jñānaṃ pāśupataṃ śivaḥ //

pañcarātrasya kṛtsnasya vettā tu bhagavān svayam
sarveṣu ca nṛpa_2-śreṣṭha jñāneṣv eteṣu dṛśyate // MBh_12,337.63

pañca-rātrasya kṛtsnasya vettā tu bhagavān svayam sarveṣu ca nṛ-pa_2-śreṣṭha jñāneṣv eteṣu dṛśyate //

yathāgamaṃ yathājñānaṃ niṣṭhā nārāyaṇaḥ prabhuḥ
na cainam evaṃ jānāti tamobhūtā viśāṃ pate // MBh_12,337.64

yathā-āgamaṃ yathā-jñānaṃ niṣṭhā nārāyaṇaḥ prabhuḥ na ca enam evaṃ jānāti tamo-bhūtā viśāṃ pate //

tam eva śāstrakartāraṃ pravadanti manīṣiṇaḥ
niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ // MBh_12,337.65

tam eva śāstra-kartāraṃ pravadanti manīṣiṇaḥ niṣṭhāṃ nārāyaṇam ṛṣiṃ na anyo 'sti iti ca vādinaḥ //

niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ
sasaṃśayān hetubalān nādhyāvasati mādhavaḥ // MBh_12,337.66

niḥ-saṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ sa-saṃśayān hetu-balān na adhyāvasati mādhavaḥ //

pañcarātravido ye tu yathākramaparā nṛpa_2
ekāntabhāvopagatās te hariṃ praviśanti vai // MBh_12,337.67

pañca-rātra-vido ye tu yathā-krama-parā nṛ-pa_2 eka-anta-bhāva-upagatās te hariṃ praviśanti vai //

sāṃkhyaṃ ca yogaṃ ca sanātane dve
vedāś ca sarve nikhilena rājan
sarvaiḥ samastair ṛṣibhir nirukto
nārāyaṇo viśvam idaṃ purāṇam MBh_12,337.68

sāṃkhyaṃ ca yogaṃ ca sanātane dve vedāś ca sarve ni-khilena rājan sarvaiḥ samastair ṛṣibhir nirukto nārāyaṇo viśvam idaṃ purāṇam

śubhā-śubhaṃ karma samīritaṃ yat
pravartate sarvalokeṣu kiṃcit
tasmād ṛṣes tad bhavatīti vidyād
divy antarikṣe bhuvi cāpsu cāpi MBh_12,337.69

śubha-a-śubhaṃ karma samīritaṃ yat pravartate sarva-lokeṣu kiṃ-cit tasmād ṛṣes tad bhavati iti vidyād divy antarikṣe bhuvi ca apsu ca api

janam-ejaya uvāca:

bahavaḥ puruṣā brahmann utāho eka eva tu
ko hy atra puruṣaḥ śreṣṭhaḥ ko vā yonir ihocyate // MBh_12,338.1

bahavaḥ puruṣā brahmann uta aho eka eva tu ko hy atra puruṣaḥ śreṣṭhaḥ ko vā yonir iha ucyate //

vaiśaṃpāyana uvāca:

bahavaḥ puruṣā loke sāṃkhyayogavicāriṇām
naitad icchanti puruṣam ekaṃ kurukulodvaha // MBh_12,338.2

bahavaḥ puruṣā loke sāṃkhya-yoga-vicāriṇām na etad icchanti puruṣam ekaṃ kuru-kula-udvaha //

bahūnāṃ puruṣāṇāṃ ca yathaikā yonir ucyate
tathā taṃ puruṣaṃ viśvaṃ vyākhyāsyāmi guṇādhikam // MBh_12,338.3

bahūnāṃ puruṣāṇāṃ ca yatha aikā yonir ucyate tathā taṃ puruṣaṃ viśvaṃ vyākhyāsyāmi guṇa-adhikam //

namaskṛtvā tu gurave vyāsāyā-mitatejase
tapoyuktāya dāntāya vandyāya paramar1ṣaye // MBh_12,338.4

namas-kṛtvā tu gurave vyāsāya a-mita-tejase tapo-yuktāya dāntāya vandyāya paramar1ṣaye //

idaṃ puruṣasūktaṃ hi sarvavedeṣu pārthiva
ṛtaṃ satyaṃ ca vikhyātam ṛṣisiṃhena cintitam // MBh_12,338.5

idaṃ puruṣa-su-uktaṃ hi sarva-vedeṣu pārthiva ṛtaṃ satyaṃ ca vikhyātam ṛṣi-siṃhena cintitam //

utsargeṇāpavādena ṛṣibhiḥ kapilādibhiḥ
adhyātmacintām āśritya śāstrāṇy uktāni bhārata // MBh_12,338.6

utsargeṇa apavādena ṛṣibhiḥ kapila-ādibhiḥ adhy-ātma-cintām āśritya śāstrāṇy uktāni bhārata //

samāsatas tu yad vyāsaḥ puruṣaikatvam uktavān
tat te 'haṃ saṃpravakṣyāmi prasādād amitaujasaḥ // MBh_12,338.7

samāsatas tu yad vyāsaḥ puruṣa-ekatvam uktavān tat te 'haṃ saṃpravakṣyāmi prasādād a-mita-ojasaḥ //

atrāpy udāharantīmam itihāsaṃ purātanam
brahmaṇā saha saṃvādaṃ tryambakasya viśāṃ pate // MBh_12,338.8

atra apy udāharanti imam itihāsaṃ purātanam brahmaṇā saha saṃvādaṃ try-ambakasya viśāṃ pate //

kṣīrodasya samudrasya madhye hāṭakasaprabhaḥ
vaijayanta iti khyātaḥ parvatapravaro nṛpa_2 // MBh_12,338.9

kṣīra-udasya samudrasya madhye hāṭaka-sa-prabhaḥ vaijayanta iti khyātaḥ parvata-pravaro nṛ-pa_2 //

tatrādhyātmagatiṃ deva ekākī pravicintayan
vairājasadane nityaṃ vaijayantaṃ niṣevate // MBh_12,338.10

tatra adhy-ātma-gatiṃ deva ekākī pravicintayan vairāja-sadane nityaṃ vaijayantaṃ niṣevate //

atha tatrāsatas tasya caturvaktrasya dhīmataḥ
lalāṭaprabhavaḥ putraḥ śiva āgād yadṛcchayā
ākāśenaiva yogīśaḥ purā trinayanaḥ prabhuḥ // MBh_12,338.11

atha tatrā asatas tasya catur-vaktrasya dhīmataḥ lalāṭa-prabhavaḥ putraḥ śiva āgād yad-ṛcchayā ākāśena eva yogi-īśaḥ purā tri-nayanaḥ prabhuḥ //

tataḥ khān nipapātāśu dharaṇīdharamūrdhani
agrataś cābhavat prīto vavande cāpi pādayoḥ // MBh_12,338.12

tataḥ khān nipapātā aśu dharaṇī-dhara-mūrdhani agrataś ca abhavat prīto vavande ca api pādayoḥ //

taṃ pādayor nipatitaṃ dṛṣṭvā savyena pāṇinā
utthāpayām āsa tadā prabhur ekaḥ prajāpatiḥ // MBh_12,338.13

taṃ pādayor nipatitaṃ dṛṣṭvā savyena pāṇinā utthāpayām āsa tadā prabhur ekaḥ prajā-patiḥ //

uvāca cainaṃ bhagavāṃś cirasyāgatam ātmajam
svāgataṃ te mahābāho diṣṭyā prāpto 'si me 'ntikam // MBh_12,338.14

uvāca ca enaṃ bhagavāṃś cirasyā agatam ātma-jam sv-āgataṃ te mahā-bāho diṣṭyā prāpto 'si me 'ntikam //

kaccit te kuśalaṃ putra svādhyāyatapasoḥ sadā
nityam ugratapās tvaṃ hi tataḥ pṛcchāmi te punaḥ // MBh_12,338.15

kac-cit te kuśalaṃ putra sva-adhyāya-tapasoḥ sadā nityam ugra-tapās tvaṃ hi tataḥ pṛcchāmi te punaḥ //

rudra uvāca:

tvatprasādena bhagavan svādhyāyatapasor mama
kuśalaṃ cā-vyayaṃ caiva sarvasya jagatas tathā // MBh_12,338.16

tvat-prasādena bhagavan sva-adhyāya-tapasor mama kuśalaṃ ca a-vyayaṃ ca eva sarvasya jagatas tathā //

ciradṛṣṭo hi bhagavān vairājasadane mayā
tato 'haṃ parvataṃ prāptas tv imaṃ tvatpādasevitam // MBh_12,338.17

cira-dṛṣṭo hi bhagavān vairāja-sadane mayā tato 'haṃ parvataṃ prāptas tv imaṃ tvat-pāda-sevitam //

kautūhalaṃ cāpi hi me ekāntagamanena te
naitat kāraṇam alpaṃ hi bhaviṣyati pitāmaha // MBh_12,338.18

kautūhalaṃ ca api hi me eka-anta-gamanena te na etat kāraṇam alpaṃ hi bhaviṣyati pitā-maha //

kiṃ nu tat sadanaṃ śreṣṭhaṃ kṣutpipāsāvivarjitam
surāsurair adhyuṣitam ṛṣibhiś cā-mitaprabhaiḥ // MBh_12,338.19

kiṃ nu tat sadanaṃ śreṣṭhaṃ kṣut-pipāsā-vivarjitam sura-asurair adhyuṣitam ṛṣibhiś ca a-mita-prabhaiḥ //

gandharvair apsarobhiś ca satataṃ saṃniṣevitam
utsṛjyemaṃ girivaram ekākī prāptavān asi // MBh_12,338.20

gandharvair apsarobhiś ca satataṃ saṃniṣevitam utsṛjya imaṃ giri-varam ekākī prāptavān asi //

brahmovāca: vaijayanto girivaraḥ satataṃ sevyate mayā
atraikāgreṇa manasā puruṣaś cintyate virāṭ // MBh_12,338.21

brahma ūvāca: vaijayanto giri-varaḥ satataṃ sevyate mayā atra eka-agreṇa manasā puruṣaś cintyate virāṭ //

rudra uvāca:

bahavaḥ puruṣā brahmaṃs tvayā sṛṣṭāḥ svayaṃbhuvā
sṛjyante cāpare brahman sa caikaḥ puruṣo virāṭ // MBh_12,338.22

bahavaḥ puruṣā brahmaṃs tvayā sṛṣṭāḥ svayaṃ-bhuvā sṛjyante ca apare brahman sa ca ekaḥ puruṣo virāṭ //

ko hy asau cintyate brahmaṃs tvayā vai puruṣottamaḥ
etan me saṃśayaṃ brūhi mahat kautūhalaṃ hi me // MBh_12,338.23

ko hy asau cintyate brahmaṃs tvayā vai puruṣa-uttamaḥ etan me saṃśayaṃ brūhi mahat kautūhalaṃ hi me //

brahmovāca: bahavaḥ puruṣāḥ putra ye tvayā samudāhṛtāḥ
evam etad atikrāntaṃ draṣṭavyaṃ naivam ity api
ādhāraṃ tu pravakṣyāmi ekasya puruṣasya te // MBh_12,338.24

brahma ūvāca: bahavaḥ puruṣāḥ putra ye tvayā samudāhṛtāḥ evam etad atikrāntaṃ draṣṭavyaṃ na evam ity api ādhāraṃ tu pravakṣyāmi ekasya puruṣasya te //

bahūnāṃ puruṣāṇāṃ sa yathaikā yonir ucyate
tathā taṃ puruṣaṃ viśvaṃ paramaṃ sumahattamam
nirguṇaṃ nirguṇā bhūtvā praviśanti sanātanam // MBh_12,338.25

bahūnāṃ puruṣāṇāṃ sa yatha aikā yonir ucyate tathā taṃ puruṣaṃ viśvaṃ paramaṃ su-mahattamam nir-guṇaṃ nir-guṇā bhūtvā praviśanti sanātanam //

brahmovāca: śṛṇu putra yathā hy eṣa puruṣaḥ śāśvato 'vyayaḥ
akṣayaś cā-prameyaś ca sarvagaś ca nirucyate // MBh_12,339.1

brahma ūvāca: śṛṇu putra yathā hy eṣa puruṣaḥ śāśvato '-vyayaḥ a-kṣayaś ca a-prameyaś ca sarva-gaś ca nirucyate //

na sa śakyas tvayā draṣṭuṃ mayānyair vāpi sattama
saguṇo nirguṇo viśvo jñānadṛśyo hy asau smṛtaḥ // MBh_12,339.2

na sa śakyas tvayā draṣṭuṃ maya ānyair va āpi sattama sa-guṇo nir-guṇo viśvo jñāna-dṛśyo hy asau smṛtaḥ //

aśarīraḥ śarīreṣu sarveṣu nivasaty asau
vasann api śarīreṣu na sa lipyati karmabhiḥ // MBh_12,339.3

a-śarīraḥ śarīreṣu sarveṣu nivasaty asau vasann api śarīreṣu na sa lipyati karmabhiḥ //

mamāntarātmā tava ca ye cānye dehasaṃjñitāḥ
sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacit kvacit // MBh_12,339.4

mama antar-ātmā tava ca ye ca anye deha-saṃjñitāḥ sarveṣāṃ sa-akṣi-bhūto 'sau na grāhyaḥ kena-cit kva-cit //

viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ
ekaś carati kṣetreṣu svairacārī yathāsukham // MBh_12,339.5

viśva-mūrdhā viśva-bhujo viśva-pāda-akṣi-nāsikaḥ ekaś carati kṣetreṣu svaira-cārī yathā-sukham //

kṣetrāṇi hi śarīrāṇi bījāni ca śubhā-śubhe
tāni vetti sa yogātmā tataḥ kṣetrajña ucyate // MBh_12,339.6

kṣetrāṇi hi śarīrāṇi bījāni ca śubha-a-śubhe tāni vetti sa yoga-ātmā tataḥ kṣetra-jña ucyate //

nāgatir na gatis tasya jñeyā bhūtena kenacit
sāṃkhyena vidhinā caiva yogena ca yathākramam // MBh_12,339.7

nā agatir na gatis tasya jñeyā bhūtena kena-cit sāṃkhyena vidhinā ca eva yogena ca yathā-kramam //

cintayāmi gatiṃ cāsya na gatiṃ vedmi cottamām
yathājñānaṃ tu vakṣyāmi puruṣaṃ taṃ sanātanam // MBh_12,339.8

cintayāmi gatiṃ ca asya na gatiṃ vedmi ca uttamām yathā-jñānaṃ tu vakṣyāmi puruṣaṃ taṃ sanātanam //

tasyaikatvaṃ mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ
mahāpuruṣaśabdaṃ sa bibharty ekaḥ sanātanaḥ // MBh_12,339.9

tasya ekatvaṃ mahattvaṃ hi sa ca ekaḥ puruṣaḥ smṛtaḥ mahā-puruṣa-śabdaṃ sa bibharty ekaḥ sanātanaḥ //

eko hutāśo bahudhā samidhyate (MBh_12.339.10/1)

eko huta-āśo bahudhā samidhyate

ekaḥ sūryas tapasāṃ yonir ekā (MBh_12.339.10/2)

ekaḥ sūryas tapasāṃ yonir ekā

eko vāyur bahudhā vāti loke (MBh_12.339.10/3)

eko vāyur bahudhā vāti loke

mahodadhiś cāmbhasāṃ yonir ekaḥ (MBh_12.339.10/4)

mahā-uda-dhiś ca ambhasāṃ yonir ekaḥ

puruṣaś caiko nirguṇo viśvarūpas (MBh_12.339.10/5)

puruṣaś ca eko nir-guṇo viśva-rūpas

taṃ nirguṇaṃ puruṣaṃ cāviśanti (MBh_12.339.10/6)

taṃ nir-guṇaṃ puruṣaṃ cā aviśanti

hitvā guṇamayaṃ sarvaṃ karma hitvā śubhā-śubham
ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ // MBh_12,339.11

hitvā guṇamayaṃ sarvaṃ karma hitvā śubha-a-śubham ubhe satya-an-ṛte tyaktvā evaṃ bhavati nir-guṇaḥ //

acintyaṃ cāpi taṃ jñātvā bhāvasūkṣmaṃ catuṣṭayam
vicared yo yatir yattaḥ sa gacchet puruṣaṃ prabhum // MBh_12,339.12

a-cintyaṃ ca api taṃ jñātvā bhāva-sūkṣmaṃ catuṣṭayam vicared yo yatir yattaḥ sa gacchet puruṣaṃ prabhum //

evaṃ hi paramātmānaṃ kecid icchanti paṇḍitāḥ
ekātmānaṃ tathātmānam apare 'dhyātmacintakāḥ // MBh_12,339.13

evaṃ hi parama-ātmānaṃ ke-cid icchanti paṇḍitāḥ eka-ātmānaṃ tathā ātmānam apare 'dhy-ātma-cintakāḥ //

tatra yaḥ paramātmā hi sa nityaṃ nirguṇaḥ smṛtaḥ
sa hi nārāyaṇo jñeyaḥ sarvātmā puruṣo hi saḥ
na lipyate phalaiś cāpi padmapatram ivāmbhasā // MBh_12,339.14

tatra yaḥ parama-ātmā hi sa nityaṃ nir-guṇaḥ smṛtaḥ sa hi nārāyaṇo jñeyaḥ sarva-ātmā puruṣo hi saḥ na lipyate phalaiś ca api padma-patram iva ambhasā //

karmātmā tv aparo yo 'sau mokṣabandhaiḥ sa yujyate
sasaptadaśakenāpi rāśinā yujyate hi saḥ
evaṃ bahuvidhaḥ proktaḥ puruṣas te yathākramam // MBh_12,339.15

karma-ātmā tv aparo yo 'sau mokṣa-bandhaiḥ sa yujyate sa-sapta-daśakena api rāśinā yujyate hi saḥ evaṃ bahu-vidhaḥ proktaḥ puruṣas te yathā-kramam //

yat tat kṛtsnaṃ lokatantrasya dhāma (MBh_12.339.16/1)

yat tat kṛtsnaṃ loka-tantrasya dhāma

vedyaṃ paraṃ bodhanīyaṃ saboddhṛ (MBh_12.339.16/2)

vedyaṃ paraṃ bodhanīyaṃ sa-boddhṛ

mantā mantavyaṃ prāśitā prāśitavyaṃ (MBh_12.339.16/3)

mantā mantavyaṃ prāśitā prāśitavyaṃ

ghrātā ghreyaṃ sparśitā sparśanīyam (MBh_12.339.16/4)

ghrātā ghreyaṃ sparśitā sparśanīyam

draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ
jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca
yad vai proktaṃ guṇasāmyaṃ pradhānaṃ
nityaṃ caitac chāśvataṃ cā-vyayaṃ ca MBh_12,339.17

draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ jñātā jñeyaṃ sa-guṇaṃ nir-guṇaṃ ca yad vai proktaṃ guṇa-sāmyaṃ pradhānaṃ nityaṃ ca etac chāśvataṃ ca a-vyayaṃ ca

yad vai sūte dhātur ādyaṃ nidhānaṃ
tad vai viprāḥ pravadante 'niruddham
yad vai loke vaidikaṃ karma sādhu
āśīryuktaṃ tad dhi tasyopabhojyam MBh_12,339.18

yad vai sūte dhātur ādyaṃ nidhānaṃ tad vai viprāḥ pravadante '-niruddham yad vai loke vaidikaṃ karma sādhu āśīr-yuktaṃ tad dhi tasya upabhojyam

devāḥ sarve munayaḥ sādhu dāntās
taṃ prāgyajñair yajñabhāgaṃ yajante
ahaṃ brahmā ādya īśaḥ prajānāṃ
tasmāj jātas tvaṃ ca mattaḥ prasūtaḥ
matto jagaj jaṅgamaṃ sthāvaraṃ ca
sarve vedāḥ sarahasyā hi putra MBh_12,339.19

devāḥ sarve munayaḥ sādhu dāntās taṃ prāg-yajñair yajña-bhāgaṃ yajante ahaṃ brahmā ādya īśaḥ prajānāṃ tasmāj jātas tvaṃ ca mattaḥ prasūtaḥ matto jagaj jaṅgamaṃ sthāvaraṃ ca sarve vedāḥ sa-rahasyā hi putra

caturvibhaktaḥ puruṣaḥ sa krīḍati yathecchati
evaṃ sa eva bhagavāñ jñānena pratibodhitaḥ // MBh_12,339.20

catur-vibhaktaḥ puruṣaḥ sa krīḍati yatha īcchati evaṃ sa eva bhagavāñ jñānena pratibodhitaḥ //

etat te kathitaṃ putra yathāvad anupṛcchataḥ
sāṃkhyajñāne tathā yoge yathāvad anuvarṇitam // MBh_12,339.21

etat te kathitaṃ putra yathāvad anupṛcchataḥ sāṃkhya-jñāne tathā yoge yathāvad anuvarṇitam //

D7 T G1-3.6 ins. after 12326.93; Kumbh..ed. after 12326.92:: tataḥ kali-yugasyā8dau !bhutvā rāja-taruṃ śritaḥ ! bhāṣayā māgadhenai7va !dharma-rāja-gṛhe vadan ! kāṣāya-vastra-saṃvīto !muṇḍitaḥ śukla-dantavān ! śuddho1dana-suto buddho !mohayiṣyāmi mānavān ! śūdrāḥ śrāddheṣu bhojyante !mayi buddhatvam āgate ! bhaviṣyanti narāḥ sarve !muṇḍāḥ kāṣāya-saṃvṛtāḥ ! an-adhyāyā bhaviṣyanti !viprāś cā7gni-vivarjitāḥ ! agni-hotrāṇi sīdanti !guru-pūjā ca naśyati ! na śṛṇvanti pituḥ putrā !na snuṣā nai7va mātaraḥ ! na mitraṃ na kalatraṃ vā !vartate hy adharo1ttaram ! evaṃ bhūtaṃ jagat sarvaṃ !śruti-smṛti-vivarjitam ! bhaviṣyati kalau nagno hy !a-śuddho varṇa-saṃkaraḥ ! teṣāṃ sa-kāśād dharma-jñā !deva-brahma-dviṣo narāḥ ! bhaviṣyanti hy a-śuddhāś ca !nyāya-cchala-vibhāṣiṇaḥ ! ye nagna-dharma-śrotāras te !samāḥ pāpa-niścayaiḥ ! tasmād ete na saṃbhāṣyā !na spraṣṭavyā itā1rthibhiḥ ! upavāsa-trayaṃ kuyāt !tat-saṃsarga-viśuddhaye ! tataḥ kali-yugasyā7nte !brāhmaṇo hari-piṅgalaḥ ! kalkir viṣṇu-yaśaḥ-putro !yājñavalkya-purohitaḥ ! sahāyā brāhmaṇāḥ sarve !tair ahaṃ sahitaḥ punaḥ ! mlecchān utsādayiṣyāmi !pāṣaṇḍāṃś cai7va sarvaśaḥ ! pāṣaṇḍi-ṣaṭkān hatvā vai !tatrā7ntaḥ-pralaye tataḥ ! ahaṃ paścād bhaviṣyāmi !yajñeṣu nirataḥ sadā !12999.31! K1.2.4.6 Bo.6-9 Da3..a4 Dn1.ṇ4 Ds D2.3.5.7.8 T G1-3.6 Kumbh. ed. ins after 12331.1, V1 after 6:: sarvā3śramā1bhigamanaṃ !sarva-tīrthā1vagāhanam ! na tathā phala-daṃ saute !nārāyaṇa-kathā yathā pāvitā1ṅgāḥ sma saṃvrṭtāḥ !śrutve9mām āditaḥ kathām ! nārāyaṇā3śrayaṃ punyāṃ !sarva-pāpa-pramocanīm ! dur-darśo bhagavān devaḥ !sarva-loka-namas-kṛtaḥ! devaiḥ sa-brahmakaiḥ kṛtsnair !anyaiś cai7va mahar2ṣibhiḥ ! dṛṣṭavān nārado yatra !devaṃ nārāyaṇaṃ harim ! nūnam etad dhy anumataṃ !tasya devasya sūta-ja ! yad dṛṣṭavāñ jagan-nātham !a-niruddha-tanau sthitam ! yat prādravat punar bhūyo !nārado deva-sattamau ! nara-nārāyaṇau draṣṭuṃ !kāraṇaṃ tad bravīhi me ! sūta uvāca: tasmin yajñe vartamāne !rājñaḥ pārikṣitasya vai ! karmā1ntareṣu vidhivad !vartamāneṣu śaunaka ! kṛṣṇa-dvaipāyanaṃ vyāsam !ṛṣiṃ veda-nidhiṃ prabhum ! paripapraccha rāje1ndraḥ !pitā-maha-pitā-maham ! janam-ejaya uvāca: śveta-dvīpān nivṛttena !nāradena surar1ṣiṇā ! dhyāyatā bhagavad-vākyaṃ !ceṣṭitaṃ kim ataḥ param ! badary--āśramam āgamya samāgamya ca tāv ṛṣī ! kiyantaṃ kālam avasat !kāṃ kathām pṛṣṭavāṃś ca saḥ !12999.32!