Matsyapurāṇa, 1-176

Header

This file is an html transformation of sa_matsyapurANa1-176.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from mtp176au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Matsyapurana, Adhyayas 1-176
Based on the ed. Calcutta: Caukhamba Vidyabhavan, 1954.

Input by Oliver Hellwig

TEXT WITH PADA MARKERS

The transliteration emulates Devanagari script.
Therefore, word boundaries are usually not marked by blanks

Revisions:


Text

Matsya-Purāṇa 1

pracaṇḍatāṇḍavāṭope prakṣiptā yena diggajāḥ
bhavantu vighnabhaṅgāya bhavasya caraṇāmbujāḥ // MatsP_Mang.1

pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti
viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām // MatsP_1.1

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
devīṃ sarasvatīṃ caiva tato jayam udīrayet // MatsP_1.2

ajo 'pi yaḥ kriyāyogān nārāyaṇa iti smṛtaḥ
triguṇāya trivedāya namas tasmai svayambhuve // MatsP_1.3

sūtamekāgramāsīnaṃ naimiṣāraṇyavāsinaḥ
munayo dīrghasattrānte papracchur dīrghasaṃhitām // MatsP_1.4

pravṛttāsu purāṇīṣu dharmyāsu lalitāsu ca
kathāsu śaunakādyās tu abhinandya muhurmuhuḥ // MatsP_1.5

kathitāni purāṇāni yānyasmākaṃ tvayānagha
tānyevāmṛtakalpāni śrotum icchāmahe punaḥ // MatsP_1.6

kathaṃ sasarja bhagavaṃl lokanāthaścarācaram
kasmācca bhagavān viṣṇur matsyarūpatvam āśritaḥ // MatsP_1.7

bhairavatvaṃ bhavasyāpi purāritvaṃ ca kena hi
kasya hetoḥ kapālitvaṃ jagāma vṛṣabhadhvajaḥ // MatsP_1.8

sarvam etat samācakṣva sūta vistaraśaḥ kramāt
tvadvākyenāmṛtasyeva na tṛptiriha jāyate // MatsP_1.9

*sūta uvāca

puṇyaṃ pavitram āyuṣyam idānīṃ śṛṇuta dvijāḥ
mātsyaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ // MatsP_1.10

purā rājā manur nāma cīrṇavān vipulaṃ tapaḥ
putre rājyaṃ samāropya kṣamāvān ravinandanaḥ // MatsP_1.11

malayasyaikadeśe tu sarvātmaguṇasaṃyutaḥ
samaduḥkhasukho vīraḥ prāptavān yogam uttamam // MatsP_1.12

babhūva varadaś cāsya varṣāyutaśate gate
varaṃ vṛṇīṣva provāca prītaḥ sa kamalāsanaḥ // MatsP_1.13

evamukto 'bravīd rājā praṇamya sa pitāmaham
ekam evāham icchāmi tvatto varamanuttamam // MatsP_1.14

bhūtagrāmasya sarvasya sthāvarasya carasya ca
bhaveyaṃ rakṣaṇāyālaṃ pralaye samupasthite // MatsP_1.15

evamastviti viśvātmā tatraivāntaradhīyata
puṣpavṛṣṭiḥ sumahatī khātpapāta surārpitā // MatsP_1.16

kadācidāśrame tasya kurvataḥ pitṛtarpaṇam
papāta pāṇyor upari śapharī jalasaṃyutā // MatsP_1.17

dṛṣṭvā tacchapharīrūpaṃ sa dayālurmahīpatiḥ
rakṣaṇāyākarodyatnaṃ sa tasminkarakodare // MatsP_1.18

ahorātreṇa caikena ṣoḍaśāṅgulavistṛtaḥ
so 'bhavanmatsyarūpeṇa pāhi pāhīti cābravīt // MatsP_1.19

sa tamādāya maṇike prākṣipajjalacāriṇam
tatrāpi caikarātreṇa hastatrayam avardhata // MatsP_1.20

punaḥ prāhārtanādena sahasrakiraṇātmajam
sa matsyaḥ pāhi pāhīti tvāmahaṃ śaraṇaṃ gataḥ // MatsP_1.21

tataḥ sa kūpe taṃ matsyaṃ prāhiṇod ravinandanaḥ
yadā na māti tatrāpi kūpe matsyaḥ sarovare // MatsP_1.22

kṣipto 'sau pṛthutāmāgāt punar yojanasaṃmitām
tatrāpyāha punar dīnaḥ pāhi pāhi nṛpottama // MatsP_1.23

tataḥ sa manunā kṣipto gaṅgāyāmapyavardhata
yadā tadā samudre taṃ prākṣipanmedinīpatiḥ // MatsP_1.24

yadā samudramakhilaṃ vyāpyāsau samupasthitaḥ
tadā prāha manurbhītaḥ ko 'pi tvamasureśvaraḥ // MatsP_1.25

athavā vāsudevastvam anya īdṛkkathaṃ bhavet
yojanāyutaviṃśatyā kasya tulyaṃ bhavedvapuḥ // MatsP_1.26

jñātastvaṃ matsyarūpeṇa māṃ khedayasi keśava
hṛṣīkeśa jagannātha jagaddhāma namo 'stu te // MatsP_1.27

evamuktaḥ sa bhagavān matsyarūpī janārdanaḥ
sādhu sādhviti covāca samyagjñātas tvayānagha // MatsP_1.28

acireṇaiva kālena medinī medinīpate
bhaviṣyati jale magnā saśailavanakānanā // MatsP_1.29

naur iyaṃ sarvadevānāṃ nikāyena vinirmitā
mahājīvanikāyasya rakṣaṇārthaṃ mahīpate // MatsP_1.30

svedāṇḍajodbhido ye vai ye ca jīvā jarāyujāḥ
asyāṃ nidhāya sarvāṃs tān anāthān pāhi suvrata // MatsP_1.31

yugāntavātābhihatā yadā bhavati naur nṛpa
śṛṅge 'sminmama rājendra tademāṃ saṃyamiṣyasi // MatsP_1.32

tato layānte sarvasya sthāvarasya carasya ca
prajāpatistvaṃ bhavitā jagataḥ pṛthivīpate // MatsP_1.33

evaṃ kṛtayugasyādau sarvajño dhṛtimānnṛpaḥ
manvantarādhipaścāpi devapūjyo bhaviṣyasi // MatsP_1.34

Matsya-Purāṇa 2

*sūta uvāca

evamukto manustena papraccha madhusūdanam
bhagavankiyadbhirvarṣair bhaviṣyatyantarakṣayaḥ // MatsP_2.1

sattvāni ca kathaṃ nātha rakṣiṣye madhusūdana
tvayā saha punaryogaḥ kathaṃ vā bhavitā mama // MatsP_2.2

*matsya uvāca

adyaprabhṛtyanāvṛṣṭir bhaviṣyati mahītale
yāvadvarṣaśataṃ sāgraṃ durbhikṣam aśubhāvaham // MatsP_2.3

tato 'lpasattvakṣayadā raśmayaḥ sapta dāruṇāḥ
saptasapterbhaviṣyanti prataptāṅgāravarṣiṇaḥ // MatsP_2.4

aurvānalo 'pi vikṛtiṃ gamiṣyati yugakṣaye
viṣāgniścāpi pātālāt saṃkarṣaṇamukhacyutaḥ
bhavasyāpi lalāṭotthas tṛtīyanayanānalaḥ // MatsP_2.5

trijagannirdahan kṣobhaṃ sameṣyati mahāmune
evaṃ dagdhā mahī sarvā yadā syādbhasmasaṃnibhā // MatsP_2.6

ākāśamūṣmaṇā taptaṃ bhaviṣyati paraṃtapa
tataḥ sadevanakṣatraṃ jagadyāsyati saṃkṣayam // MatsP_2.7

saṃvarto bhīmanādaśca droṇaścaṇḍo balāhakaḥ
vidyutpatākaḥ śoṇastu saptaite layavāridāḥ // MatsP_2.8

agniprasvedasambhūtāḥ plāvayiṣyanti medinīm
samudrāḥ kṣobhamāgatya caikatvena vyavasthitāḥ // MatsP_2.9

etadekārṇavaṃ sarvaṃ kariṣyanti jagattrayam
vedanāvamimāṃ gṛhya sattvabījāni sarvaśaḥ // MatsP_2.10

āropya rajjuyogena matpradattena suvrata
saṃyamya nāvaṃ macchṛṅge matsyabhāvābhirakṣitaḥ // MatsP_2.11

ekaḥ sthāsyasi deveṣu dagdheṣvapi paraṃtapa
somasūryāvahaṃ brahmā caturlokasamanvitaḥ // MatsP_2.12

narmadā ca nadī puṇyā mārkaṇḍeyo mahānṛṣiḥ
bhavo vedāḥ purāṇāni vidyābhiḥ sarvatovṛtam // MatsP_2.13

tvayā sārdhamidaṃ viśvaṃ sthāsyatyantarasaṃkṣaye
evamekārṇave jāte cākṣuṣāntarasaṃkṣaye // MatsP_2.14

vedānpravartayiṣyāmi tvatsargādau mahīpate
evamuktvā sa bhagavāṃs tatraivāntaradhīyata // MatsP_2.15

manur apyāsthito yogaṃ vāsudevaprasādajam
abhyasan yāvad ābhūtasamplavaṃ pūrvasūcitam // MatsP_2.16

kāle yathokte saṃjāte vāsudevamukhodgate
śṛṅgī prādurbabhūvātha matsyarūpī janārdanaḥ // MatsP_2.17

bhujaṃgo rajjurūpeṇa manoḥ pārśvamupāgamat
bhūtānsarvānsamākṛṣya yogenāropya dharmavit // MatsP_2.18

bhujaṃgarajjvā matsyasya śṛṅge nāvamayojayat
uparyupasthitastasyāḥ praṇipatya janārdanam // MatsP_2.19

ābhūtasamplave tasminn atīte yogaśāyinā
pṛṣṭena manunā proktaṃ purāṇaṃ matsyarūpiṇā
tadidānīṃ pravakṣyāmi śṛṇudhvamṛṣisattamāḥ // MatsP_2.20

yadbhavadbhiḥ purā pṛṣṭaḥ sṛṣṭyādikamahaṃ dvijāḥ
tad evaikārṇave tasmin manuḥ papraccha keśavam // MatsP_2.21

*manuruvāca

utpattiṃ pralayaṃ caiva vaṃśānmanvantarāṇi ca
vaṃśyānucaritaṃ caiva bhuvanasya ca vistaram // MatsP_2.22

dānadharmavidhiṃ caiva śrāddhakalpaṃ ca śāśvatam
varṇāśramavibhāgaṃ ca tatheṣṭāpūrtasaṃjñitam // MatsP_2.23

devatānāṃ pratiṣṭhādi yaccānyadvidyate bhuvi
tatsarvaṃ vistareṇa tvaṃ dharmaṃ vyākhyātumarhasi // MatsP_2.24

*matsya uvāca

mahāpralayakālānta etadāsīttamomayam
prasuptamiva cātarkyam aprajñātamalakṣaṇam // MatsP_2.25

avijñeyamavijñātaṃ jagat sthāsnu cariṣṇu ca
tataḥ svayambhūr avyaktaḥ prabhavaḥ puṇyakarmaṇām // MatsP_2.26

vyañjayannetadakhilaṃ prādurāsīt tamonudaḥ
yo 'tīndriyaḥ paro vyaktād aṇur jyāyān sanātanaḥ
nārāyaṇa iti khyātaḥ sa ekaḥ svayam udbabhau // MatsP_2.27

yaḥ śarīrād abhidhyāya sisṛkṣurvividhaṃ jagat
apa eva sasarjādau tāsu vīryam avāsṛjat // MatsP_2.28

tadevāṇḍaṃ samabhavad dhemarūpyamayaṃ mahat
saṃvatsarasahasreṇa sūryāyutasamaprabham // MatsP_2.29

praviśyāntarmahātejāḥ svayam evātmasambhavaḥ
prabhāvād api tadvyāptyā viṣṇutvam agamat punaḥ // MatsP_2.30

tadantarbhagavāneṣa sūryaḥ samabhavatpurā
ādityaścādibhūtatvād brahmā brahma paṭhann abhūt // MatsP_2.31

divaṃ bhūmiṃ samakarot tadaṇḍaśakaladvayam
sa cākaroddiśaḥ sarvā madhye vyoma ca śāśvatam // MatsP_2.32

jarāyurmerumukhyāś ca śailās tasyābhavaṃs tadā /
yad aulbaṃ tad abhūn meghas taḍitsaṅghātamaṇḍalam // MatsP_2.33*

nadyo 'ṇḍanāmnaḥ saṃbhūtāḥ pitaro manavas tathā
sapta ye 'mī samudrāś ca te 'pi cāntarjalodbhavāḥ
lavaṇekṣusurādyāś ca nānāratnasamanvitāḥ // MatsP_2.34

sa sisṛkṣur abhūd devaḥ prajāpatir arindama
tattejasaś ca tatraiṣa mārtaṇḍaḥ samajāyata // MatsP_2.35

mṛte 'ṇḍe jāyate yasmān mārtaṇḍas tena saṃsmṛtaḥ
rajoguṇamayaṃ yattad rūpaṃ tasya mahātmanaḥ
caturmukhaḥ sa bhagavān abhūl lokapitāmahaḥ // MatsP_2.36

yena sṛṣṭaṃ jagat sarvaṃ sadevāsuramānuṣam
tamavehi rajorūpaṃ mahat sattvam udāhṛtam // MatsP_2.37

Matsya-Purāṇa 3

*manur uvāca

caturmukhatvam agamat kasmāl lokapitāmahaḥ
kathaṃ tu lokān asṛjad brahmā brahmavidāṃ varaḥ // MatsP_3.1

*matsya uvāca

tapaś cacāra prathamam amarāṇāṃ pitāmahaḥ
āvibhūtās tathā vedāḥ sāṅgopāṅgapadakramāḥ // MatsP_3.2

purāṇasarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam
nityaṃ śabdamayaṃ puṇyaṃ śatakoṭipravistaram // MatsP_3.3

anantaraṃ ca vaktrebhyo vedās tasya viniḥsṛtāḥ
mīmāṃsānyāyavidyāś ca pramāṇāṣṭakasaṃyutāḥ // MatsP_3.4

vedābhyāsaratasyāsya prajākāmasya mānasāḥ
manasaḥ pūrvasṛṣṭā vai jātā yat tena mānasāḥ // MatsP_3.5

marīcir abhavat pūrvaṃ tato 'trir bhagavān ṛṣiḥ
aṅgiraś cābhavat paścāt pulastyas tadanantaram // MatsP_3.6

tataḥ pulahanāmā vai tataḥ kratur ajāyata
pracetāś ca tataḥ putro vasiṣṭhaś cābhavat punaḥ // MatsP_3.7

putro bhṛgur abhūt tadvan nārado 'py acirād abhūt
daśemān mānasān brahmā munīn putrān ajijanat // MatsP_3.8

śārīrān atha vakṣyāmi mātṛhīnān prajāpateḥ
aṅguṣṭhād dakṣiṇād dakṣaḥ prajāpatir ajāyata // MatsP_3.9

dharmaḥ stanāntād abhavad dhṛdayāt kusumāyudhaḥ
bhrūmadhyād abhavat krodho lobhaś cādharasaṃbhavaḥ // MatsP_3.10

buddher mohaḥ samabhavad ahaṃkārād abhūn madaḥ
pramodaś cābhavat kaṇṭhān mṛtyur locanato ṇrpa
bharataḥ karamadhyāt tu brahmasūnur abhūt tataḥ // MatsP_3.11

ete nava sutā rājan kanyā ca daśamī punaḥ
aṅgajā iti vikhyātā daśamī brahmaṇaḥ sutā // MatsP_3.12

*manur uvāca

buddher mohaḥ samabhavad iti yat parikīrtitam
ahaṃkāraḥ smṛtaḥ krodho buddhir nāma kim ucyate // MatsP_3.13

*matsya uvāca

sattvaṃ rajas tamaś caiva guṇatrayam udāhṛtam
sāmyāvasthitir eteṣāṃ prakṛtiḥ parikīrtitā // MatsP_3.14

kecit pradhānam ity āhur avyaktam apare jaguḥ
etad eva prajāsṛṣṭiṃ karoti vikaroti ca // MatsP_3.15

guṇebhyaḥ kṣobhamāṇebhyas trayo devā vijajñire
ekā mūrtis trayo bhāgā brahmaviṣṇumaheśvarāḥ // MatsP_3.16

savikārāt pradhānāt tu mahat tattvaṃ prajāyate
mahān iti yataḥ khyātir lokānāṃ jāyate sadā // MatsP_3.17

ahaṃkāraś ca mahato jāyate mānavardhanaḥ
indriyāṇi tataḥ pañca vakṣye buddhivaśāni tu
prādur bhavanti cānyāni tathā karmavaśāni tu // MatsP_3.18

śrotraṃ tvak cakṣuṣī jihvā nāsikā ca yathākramam
pāyūpasthaṃ hastapādaṃ vākka cendriyasaṃgrahaḥ // MatsP_3.19

śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ
utsargānandanādānagatyālāpāś ca tatkriyāḥ // MatsP_3.20

mana ekādaśaṃ teṣāṃ karmabuddhiguṇānvitam
indriyāvayavāḥ sūkṣmās tasya mūrtiṃ manīṣiṇaḥ // MatsP_3.21

śrayanti yasmāt tanmātrāḥ śarīraṃ tena saṃsmṛtam
śarīrayogāj jīvo 'pi śarīrī gadyate budhaiḥ // MatsP_3.22

manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā
ākāśaṃ śabdatanmātrād abhūc chabdaguṇātmakam // MatsP_3.23

ākāśavikṛter vāyuḥ śabdasparśaguṇo 'bhavat
vāyoś ca sparśatanmātrāt tejaś cāvir abhūt tataḥ // MatsP_3.24

triguṇaṃ tadvikāreṇa tacchabdasparśarūpavat
tejovikārād abhavad vāri rājaṃś caturguṇam // MatsP_3.25

rasatanmātrasaṃbhūtaṃ prāyo rasaguṇātmakam
bhūmis tu gandhatanmātrād abhūt pañcaguṇānvitā // MatsP_3.26

prāyo gandhaguṇā sā tu buddhir eṣā garīyasī
ebhiḥ saṃpāditaṃ bhuṅkte puruṣaḥ pañcaviṃśakaḥ // MatsP_3.27

īśvarecchāvaśaḥ so 'pi jīvātmā kathyate budhaiḥ
evaṃ ṣaḍviṃśakaṃ proktaṃ śarīram iha mānave // MatsP_3.28

sāṃkhyaṃ saṃkhyātmakatvāc ca kapilādibhir ucyate
etat tattvātmakaṃ kṛtvā jagad vedhā ajījanat // MatsP_3.29

sāvitrīṃ lokasṛṣṭyarthe hṛdi kṛtvā samāsthitaḥ
tataḥ saṃjapatas tasya bhitvā deham akalmaṣam // MatsP_3.30

strīrūpam ardham akarod ardhaṃ puruṣarūpavat
śatarūpā ca sā khyātā sāvitrī ca nigadyate // MatsP_3.31

sarasvaty atha gāyatrī brahmāṇī ca parantapa
tataḥ svadehasaṃbhūtām ātmajām ity akalpayat // MatsP_3.32

dṛṣṭvā tāṃ vyathitas tāvat kāmabāṇārdito vibhuḥ
aho rūpam aho rūpam iti cāha prajāpatiḥ // MatsP_3.33

tato vāsiṣṭhapramukhā bhaginīm iti cukruśuḥ
brahmā na kiṃcid dadṛśe tanmukhālokanād ṛte // MatsP_3.34

aho rūpam aho rūpam iti prāha punaḥ punaḥ
tataḥ praṇāmanamrāṃ tāṃ punar evābhyalokayat // MatsP_3.35

atha pradakṣiṇaṃ cakre sā pitur varavarṇinī
putrebhyo lajjitasyāsya tadrūpālokanecchayā // MatsP_3.36

āvirbhūtaṃ tatro vaktraṃ dakṣiṇaṃ pāṇḍugaṇḍavat
vismayasphuradoṣṭhaṃ ca pāścātyam udagāt tataḥ // MatsP_3.37

caturtham abhavat paścād vāmaṃ kāmaśarāturam
tato 'nyad abhavat tasya kāmāturatayā tathā // MatsP_3.38

utpatantyās tadākārā ālokanakutūhalāt
sṛṣṭyarthaṃ yat kṛtaṃ tena tapaḥ paramadāruṇam // MatsP_3.39

tat sarvaṃ nāśam agamat svasutopagamecchayā
tenordhvaṃ vaktram abhavat pañcamaṃ tasya dhīmataḥ
āvirbhavajjaṭābhiś ca tad vaktraṃ cāvṛṇot prabhuḥ // MatsP_3.40

tatas tān abravīd brahmā putrān ātmasamudbhavān
prajāḥ sṛjadhvam abhitaḥ sadevāsuramānuṣīḥ // MatsP_3.41

evam uktās tataḥ sarve sasṛjur vividhāḥ prajāḥ
gateṣu teṣu sṛṣṭyarthaṃ praṇāmāvanatām imām // MatsP_3.42

upayeme sa viśvātmā śatarūpām aninditām
saṃbabhūva tayā sārdham atikāmāturo vibhuḥ
salajjāṃ cakame devaḥ kamalodaramandire // MatsP_3.43

yāvad abdaśataṃ divyaṃ yathānyaḥ prākṛto janaḥ
tataḥkālena mahatā tasyāḥ putro 'bhavan manuḥ // MatsP_3.44

svāyaṃbhuvo iti khyātaḥ sa virāḍ iti naḥ śrutam
tadrūpaguṇasāmānyād adhipuruṣa ucyate // MatsP_3.45

vairājā yatra te jātā bahavaḥ śaṃsitavratāḥ
svāyaṃbhuvā mahābhāgāḥ sapta sapta tathāpare // MatsP_3.46

svārociṣādyāḥ sarve te brahmatulyasvarūpiṇaḥ
auttamipramukhās tadvad yesāṃ tvaṃ saptamo 'dhunā // MatsP_3.47

Matsya-Purāṇa 4

*manur uvāca

aho kaṣṭataraṃ caitad aṅgajāgamanaṃ vibho
kathaṃ na doṣamagamat karmaṇānena padmabhūḥ // MatsP_4.1

parasparaṃ ca sambandhaḥ sagotrāṇām abhūt katham
vaivāhikastatsutānāṃ chinddhi me saṃśayaṃ vibho // MatsP_4.2

*matsya uvāca

divyeyamādisṛṣṭistu rajoguṇasamudbhavā
atīndriyendriyā tadvad atīndriyaśarīrikā // MatsP_4.3

divyatejomayī bhūpa divyajñānasamudbhavā
na martyairabhitaḥ śakyā vaktuṃ vai māṃsacakṣubhiḥ // MatsP_4.4

yathā bhujaṃgāḥ sarpāṇām ākāśaṃ viśvapakṣiṇām
vidanti mārgaṃ divyānāṃ divyā eva na mānavāḥ // MatsP_4.5

kāryākārye na devānāṃ śubhāśubhaphalaprade
yasmāttasmānna rājendra tadvicāro nṛṇāṃ śubhaḥ // MatsP_4.6

anyacca sarvavedānām adhiṣṭhātā caturmukhaḥ
gāyatrī brahmaṇastadvad aṅgabhūtā nigadyate // MatsP_4.7

amūrtaṃ mūrtimad vāpi mithunaṃ tatpracakṣate
viriñcir yatra bhagavāṃs tatra devī sarasvatī
bhāratī yatra yatraiva tatra tatra prajāpatiḥ // MatsP_4.8

yathātapo na rahitaś chāyayā dṛśyate kvacit
gāyatrī brahmaṇaḥpārśvaṃ tathaiva na vimuñcati // MatsP_4.9

vedarāśiḥ smṛto brahmā sāvitrī tadadhiṣṭhitā
tasmānna kaściddoṣaḥ syāt sāvitrīgamane vibho // MatsP_4.10

tathāpi lajjāvanataḥ prajāpatir abhūtpurā
svasutopagamād brahmā śaśāpa kusumāyudham // MatsP_4.11

yasmānmamābhibhavatā manaḥ saṃkṣobhitaṃ śaraiḥ
tasmāttvaddehamacirād rudro bhasmīkariṣyati // MatsP_4.12

tataḥ prasādayāmāsa kāmadevaścaturmukham
na māmakāraṇe śaptuṃ tvamihārhasi mānada // MatsP_4.13

ahamevaṃvidhaḥ sṛṣṭas tvayaiva caturānana
indriyakṣobhajanakaḥ sarveṣāmeva dehinām // MatsP_4.14

strīpuṃsoravicāreṇa mayā sarvatra sarvadā
kṣobhyaṃ manaḥ prayatnena tvayaivoktaṃ purā vibho // MatsP_4.15

tasmādanaparādho 'haṃ tvayā śaptastathā vibho
kuru prasādaṃ bhagavan svaśarīrāptaye punaḥ // MatsP_4.16

*brahmovāca

vaivasvate 'ntare prāpte yādavānvayasambhavaḥ
rāmo nāma yadā martyo matsattvabalamāśritaḥ // MatsP_4.17

avatīryāsuradhvaṃsī dvārakām adhivatsyati
tadbhrātustatsamasya tvaṃ tadā putratvameṣyasi // MatsP_4.18

evaṃ śarīramāsādya bhuktvā bhogānaśeṣataḥ
tato bharatavaṃśānte bhūtvā vatsanṛpātmajaḥ // MatsP_4.19

vidyādharādhipatyaṃ ca yāvad ābhūtasaṃplavam
sukhāni dharmataḥ prāpya matsamīpaṃ gamiṣyasi // MatsP_4.20

evaṃ śāpaprasādābhyām upetaḥ kusumāyudhaḥ
śokapramodābhiyuto jagāma sa yathāgatam // MatsP_4.21

*manuruvāca

ko 'sau yaduriti prokto yadvaṃśe kāmasambhavaḥ
kathaṃ ca dagdho rudreṇa kimatha kusumāyudhaḥ // MatsP_4.22

bharatasyānvaye kasya kā ca sṛṣṭiḥ purābhavat
etatsarvaṃ samācakṣva mūlataḥ saṃśayo hi me // MatsP_4.23

*matsya uvāca

yā sā dehārdhasambhūtā gāyatrī brahmavādinī
jananī yā manordevī śatarūpā śatendriyā // MatsP_4.24

ratirmanastapo buddhir mahān diksambhramas tathā
tataḥ sa śatarūpāyāṃ saptāpatyānyajījanat // MatsP_4.25

ye marīcyādayaḥ putrā mānasāstasya dhīmataḥ
teṣāmayamabhūllokaḥ sarvajñānātmakaḥ purā // MatsP_4.26

tato 'sṛjadvāmadevaṃ triśūlavaradhāriṇam
sanatkumāraṃ ca vibhuṃ pūrveṣāmapi pūrvajam // MatsP_4.27

vāmadevastu bhagavān asṛjanmukhato dvijān
rājanyān asṛjadbāhvor viṭchūdrān ūrupādayoḥ // MatsP_4.28

vidyuto 'śanimeghāṃśca rohitendradhanūṃṣi ca
chandāṃsi ca sasarjādau parjanyaṃ ca tataḥ param // MatsP_4.29

tataḥ sādhyagaṇānīśas trinetrānasṛjatpunaḥ
koṭīśca caturaśītiṃ jarāmaraṇavarjitāḥ // MatsP_4.30

vāmo 'sṛjannamartyāṃs tān brahmaṇā vinivāritaḥ
naivaṃvidhā bhavetsṛṣṭir jarāmaraṇavarjitā // MatsP_4.31

śubhāśubhātmikā yā tu saiva sṛṣṭiḥ praśasyate
evaṃ sthitaḥ sa tenādau sṛṣṭeḥ sthāṇurato 'bhavat // MatsP_4.32

svāyambhuvo manurdhīmāṃs tapastaptvā suduścaram
patnīmevāpa rūpāḍhyām anantā nāma nāmataḥ // MatsP_4.33

priyavratottānapādau manustasyām ajījanat
dharmasya kanyā caturā sūnṛtā nāma bhāminī // MatsP_4.34

uttānapādāttanayān prāpa mantharagāminī
apasyatim apasyantaṃ kīrtimantaṃ dhruvaṃ tathā // MatsP_4.35

uttānapādo 'janayat sūnṛtāyāṃ prajāpatiḥ
dhruvo varṣasahasrāṇi trīṇi kṛtvā tapaḥ purā // MatsP_4.36

divyamāpa tataḥ sthānam acalaṃ brahmaṇo varāt
tameva purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ // MatsP_4.37

dhanyā nāma manoḥ kanyā dhruvācchiṣṭam ajījanat
agnikanyā tu succhāyā śiṣṭātsā suṣuve sutān // MatsP_4.38

kṛpaṃ ripuṃ jayaṃ vṛttaṃ vṛkaṃ ca vṛkatejasam
cakṣuṣaṃ brahmadauhitryāṃ vīriṇyāṃ sa ripuṃjayaḥ // MatsP_4.39

vīraṇasyātmajāyāṃ tu cakṣurmanumajījanat
manur vai rājakanyāyāṃ naḍvalāyāṃ sa cākṣuṣaḥ // MatsP_4.40

janayāmāsa tanayān daśa śūrānakalmaṣān
ūruḥ pūruḥ śatadyumnas tapasvī satyavāgghaviḥ // MatsP_4.41

agniṣṭudatirātraśca sudyumnaścāparājitaḥ
abhimanyustu daśamo naḍvalāyām ajāyata // MatsP_4.42

ūror ajanayat putrān ṣaḍ āgneyī tu suprabhān
agniṃ sumanasaṃ khyātiṃ kratumaṅgirasaṃ gayam // MatsP_4.43

pitṛkanyā sunīthā tu venamaṅgādajījanat
venamanyāyinaṃ viprā mamanthus tatkarād abhūt
pṛthurnāma mahātejāḥ sa putrau dvāv ajījanat // MatsP_4.44

antardhānas tu mārīcaṃ śikhaṇḍinyāmajījanat
havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān
prācīnabarhiṣaṃ sāṅgaṃ yamaṃ śukraṃ balaṃ śubham // MatsP_4.45

prācīnabarhir bhagavān mahān āsīt prajāpatiḥ
havirdhānāḥ prajās tena bahavaḥ sampravartitāḥ // MatsP_4.46

savarṇāyāṃ tu sāmudryāṃ daśādhatta sutānprabhuḥ
sarve pracetaso nāma dhanurvedasya pāragāḥ // MatsP_4.47

tattaporakṣitā vṛkṣā babhur loke samantataḥ
devādeśācca tānagnir adahadravinandana // MatsP_4.48

somakanyābhavat patnī mārīṣā nāma viśrutā
tebhyastu dakṣamekaṃ sā putram agryam ajījanat // MatsP_4.49

dakṣādanantaraṃ vṛkṣān auṣadhāni ca sarvaśaḥ
ajījanatsomakanyā nadīṃ candravatīṃ tathā // MatsP_4.50

somāṃśasya ca tasyāpi dakṣasyāśītikoṭayaḥ
vakṣye tāsāṃ tu vistāraṃ loke yaḥ supratiṣṭhitaḥ // MatsP_4.51

dvipadaścābhavan kecit kecid bahupadā narāḥ
valīmukhāḥ śaṅkukarṇāḥ karṇaprāvaraṇās tathā // MatsP_4.52

aśvaṛkṣamukhāḥ kecit kecit siṃhānanāstathā
śvasūkaramukhāḥ kecit keciduṣṭramukhās tathā // MatsP_4.53

janayāmāsa dharmātmā mlecchānsarvānanekaśaḥ
sa sṛṣṭvā manasā dakṣaḥ striyaḥ paścādajījanat // MatsP_4.54

dadau sa daśa dharmāya kaśyapāya trayodaśa
saptaviṃśatiṃ somāya dadau nakṣatrasaṃjñitāḥ
devāsuramanuṣyādi tābhyaḥ sarvamabhūjjagat // MatsP_4.55

Matsya-Purāṇa 5

*ṛṣaya ūcuḥ

devānāṃ dānavānāṃ ca gandharvoragarakṣasām
utpattiṃ vistareṇaiva sūta brūhi yathātatham // MatsP_5.1

*sūta uvāca

saṃkalpād darśanātsparśāt pūrveṣāṃ sṛṣṭirucyate
dakṣātprācetasād ūrdhvaṃ sṛṣṭir maithunasambhavā // MatsP_5.2

prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayambhuvā
yathā sasarja caivādau tathaiva śṛṇuta dvijāḥ // MatsP_5.3

yadā tu sṛjatastasya devarṣigaṇapannagān
na vṛddhim agamallokas tadā maithunayogataḥ
dakṣaḥ putrasahasrāṇi pāñcajanyāmajījanat // MatsP_5.4

tāṃs tu dṛṣṭvā mahābhāgaḥ sisṛkṣurvividhāḥ prajāḥ
nāradaḥ prāha haryaśvān dakṣaputrānsamāgatān // MatsP_5.5

bhuvaḥ pramāṇaṃ sarvatra jñātvordhvam adha eva ca
tataḥ sṛṣṭiṃ viśeṣeṇa kurudhvamṛṣisattamāḥ // MatsP_5.6

te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśam
adyāpi na nivartante samudrādiva sindhavaḥ // MatsP_5.7

haryaśveṣu pranaṣṭeṣu punardakṣaḥ prajāpatiḥ
vairiṇyāmeva putrāṇāṃ sahasramasṛjatprabhuḥ // MatsP_5.8

śabalā nāma te viprāḥ sametāḥ sṛṣṭihetavaḥ
nārado 'nugatānprāha punastānpūrvavatsa tān // MatsP_5.9

bhuvaḥ pramāṇaṃ sarvatra jñātvā bhrātṝn atho punaḥ
āgatya cātha sṛṣṭiṃ ca kariṣyatha viśeṣataḥ // MatsP_5.10

te 'pi tenaiva mārgeṇa jagmurbhrātṛpathā tadā
tataḥ prabhṛti na bhrātuḥ kanīyānmārgam icchati
anviṣyanduḥkhamāpnoti tena tatparivarjayet // MatsP_5.11

tatasteṣu vinaṣṭeṣu ṣaṣṭiṃ kanyāḥ prajāpatiḥ
vairiṇyāṃ janayāmāsa dakṣaḥ prācetasastathā // MatsP_5.12

prādātsa daśa dharmāya kaśyapāya trayodaśa
saptaviṃśatiṃ somāya catasro 'riṣṭanemaye // MatsP_5.13

dve caiva bhṛguputrāya dve kṛśāśvāya dhīmate
dve caivāṅgirase tadvat tāsāṃ nāmāni vistarāt // MatsP_5.14

śṛṇudhvaṃ devamātṝṇāṃ prajāvistāram āditaḥ
marutvatī vasur yāmī lambā bhānur arundhatī // MatsP_5.15

saṃkalpā ca muhūrtā ca sādhyā viśvā ca bhāminī
dharmapatnyaḥ samākhyātās tāsāṃ putrān nibodhata // MatsP_5.16

viśve devāstu viśvāyāḥ sādhyā sādhyānajījanat
marutvatyāṃ marutvanto vasos tu vasavastathā // MatsP_5.17

bhānostu bhānavastadvan muhūrtāyāṃ muhūrtakāḥ
lambāyāṃ ghoṣanāmāno nāgavīthī tu yāmijā // MatsP_5.18

pṛthivītalasambhūtam arundhatyām ajāyata
saṃkalpāyāstu saṃkalpo vasusṛṣṭiṃ nibodhata // MatsP_5.19

jyotiṣmantastu ye devā vyāpakāḥ sarvato diśam
vasavaste samākhyātās teṣāṃ sargaṃ nibodhata // MatsP_5.20

āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ
pratyūṣaśca prabhāsaśca vasavo 'ṣṭau prakīrtitāḥ // MatsP_5.21

āpasya putrāś catvāraḥ śānto vai daṇḍa eva ca
śāmbo 'tha maṇivaktraśca yajñarakṣādhikāriṇaḥ // MatsP_5.22

dhruvasya kālaḥ putrastu varcāḥ somādajāyata
draviṇo havyavāhaśca dharaputrāv ubhau smṛtau // MatsP_5.23

kalyāṇinyāṃ tataḥ prāṇo ramaṇaḥ śiśiro 'pi ca
manoharā dharātputrān avāpātha hareḥ sutā // MatsP_5.24

śivā manojavaṃ putram avijñātagatiṃ tathā
avāpa cānalāt putrāv agniprāyaguṇau punaḥ // MatsP_5.25

agniputraḥ kumārastu śarastambe vyajāyata
tasya śākho viśākhaśca naigameyaś ca pṛṣṭhajāḥ // MatsP_5.26

apatyaṃ kṛttikānāṃ tu kārttikeyas tataḥ smṛtaḥ
pratyūṣasa ṛṣiḥ putro vibhur nāmnātha devalaḥ
viśvakarmā prabhāsasya putraḥ śilpī prajāpatiḥ // MatsP_5.27

prāsādabhavanodyānapratimābhūṣaṇādiṣu
taḍāgārāmakūpeṣu smṛtaḥ so 'maravardhakiḥ // MatsP_5.28

ajaikapādahirbudhnyo virūpākṣo 'tha raivataḥ
haraśca bahurūpaśca tryambakaśca sureśvaraḥ // MatsP_5.29

sāvitraśca jayantaśca pinākī cāparājitaḥ
ete rudrāḥ samākhyātā ekādaśa gaṇeśvarāḥ // MatsP_5.30

eteṣāṃ mānasānāṃ tu triśūlavaradhāriṇām
koṭayaścaturaśītis tatputrāś cākṣayā matāḥ // MatsP_5.31

dikṣu sarvāsu ye rakṣāṃ prakurvanti gaṇeśvarāḥ
putrapautrasutāścaite surabhīgarbhasambhavāḥ // MatsP_5.32

Matsya-Purāṇa 6

kaśyapasya pravakṣyāmi patnībhyaḥ putrapautrakān
aditirditirdanuścaiva ariṣṭā surasā tathā // MatsP_6.1

surabhir vinatā tadvat tāmrā krodhavaśā irā
kadrūrviśvā munis tadvat tāsāṃ putrān nibodhata // MatsP_6.2

tuṣitā nāma ye devāś cākṣuṣasyāntare manoḥ
vaivasvate 'ntare caite ādityā dvādaśa smṛtāḥ // MatsP_6.3

indro dhātā bhagas tvaṣṭā mitro 'tha varuṇo yamaḥ
vivasvānsavitā pūṣā aṃśumān viṣṇur eva ca // MatsP_6.4

ete sahasrakiraṇā ādityā dvādaśa smṛtāḥ
mārīcātkaśyapādāpa putrānaditiruttamān // MatsP_6.5

bhṛśāśvasya ṛṣeḥ putrā devapraharaṇāḥ smṛtāḥ
ete devagaṇā viprāḥ pratimanvantareṣu ca // MatsP_6.6

utpadyante pralīyante kalpe kalpe tathaiva ca
ditiḥ putradvayaṃ lebhe kaśyapād iti naḥ śrutam // MatsP_6.7

hiraṇyakaśipuṃ caiva hiraṇyākṣaṃ tathaiva ca
hiraṇyakaśipostadvaj jātaṃ putracatuṣṭayam // MatsP_6.8

prahlādaś cānuhlādaśca saṃhlādo hlāda eva ca
prahlādaputra āyuṣmān śibir bāṣkala eva ca // MatsP_6.9

virocanaś caturthaśca sa baliṃ putramāptavān
baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ tato dvijāḥ // MatsP_6.10

dhṛtarāṣṭras tathā sūryaś candraścandrāṃśutāpanaḥ
nikumbhanābho gurvakṣaḥ kukṣibhīmo vibhīṣaṇaḥ // MatsP_6.11

evamādyās tu bahavo bāṇajyeṣṭhā guṇādhikāḥ
bāṇaḥ sahasrabāhuś ca sarvāstragaṇasaṃyutaḥ // MatsP_6.12

tapasā toṣito yasya pure vasati śūlabhṛt
mahākālatvam agamat sāmyaṃ yaśca pinākinaḥ // MatsP_6.13

hiraṇyākṣasya putro 'bhūd ulūkaḥ śakunistathā
bhūtasaṃtāpanaś caiva mahānābhastathaiva ca // MatsP_6.14

etebhyaḥ putrapautrāṇāṃ koṭayaḥ saptasaptatiḥ
mahābalā mahākāyā nānārūpā mahaujasaḥ // MatsP_6.15

danuḥ putraśataṃ lebhe kaśyapād baladarpitam
vipracittiḥ pradhāno 'bhūd yeṣāṃ madhye mahābalaḥ // MatsP_6.16

dvimūrdhā śakuniścaiva tathā śaṅkuśirodharaḥ
ayomukhaḥ śambaraś ca kapiśo nāmatastathā // MatsP_6.17

mārīcir meghavāṃścaiva irā garbhaśirās tathā
vidrāvaṇaśca ketuśca ketuvīryaḥ śatahradaḥ // MatsP_6.18

indrajit saptajiccaiva vajranābhastathaiva ca
ekacakro mahābāhur vajrākṣas tārakas tathā // MatsP_6.19

asilomā pulomā ca bindurbāṇo mahāsuraḥ
svarbhānurvṛṣaparvā ca evamādyā danoḥ sutāḥ // MatsP_6.20

svarbhānostu prabhā kanyā śacī caiva pulomajā
upadānavī mayasyāsīt tathā mandodarī kuhūḥ // MatsP_6.21

śarmiṣṭhā sundarī caiva candrā ca vṛṣaparvaṇaḥ
pulomā kālakā caiva vaiśvānarasute hi te // MatsP_6.22

bahvapatye mahāsattve mārīcasya parigrahe
tayoḥ ṣaṣṭisahasrāṇi dānavānāmabhūtpurā // MatsP_6.23

paulomānkālakeyāṃśca mārīco 'janayatpurā
avadhyā ye 'marāṇāṃ vai hiraṇyapuravāsinaḥ // MatsP_6.24

caturmukhāllabdhavarās te hatā vijayena tu
vipracittiḥ saiṃhikeyān siṃhikāyām ajījanat // MatsP_6.25

hiraṇyakaśiporye vai bhāgineyās trayodaśa
vyaṃsaḥ kalpaśca rājendra nalo vātāpireva ca // MatsP_6.26

ilvalo namuciścaiva śvasṛpaś cājanas tathā
narakaḥ kālanābhaśca saramāṇas tathaiva ca // MatsP_6.27

kālavīyeś ca vikhyāto danuvaṃśavivardhanāḥ
saṃhrādasya tu daityasya nivātakavacāḥ smṛtāḥ // MatsP_6.28

avadhyāḥ sarvadevānāṃ gandharvoragarakṣasām
ye hatā bhargam āśritya tv arjunena raṇājire // MatsP_6.29

ṣaṭkanyā janayāmāsa tāmrā mārīcabījataḥ
śukī śyenī ca bhāsī ca sugrīvī gṛdhrikā śuciḥ // MatsP_6.30

śukī śukānulūkāṃśca janayāmāsa dharmataḥ
śyenī śyenāṃstathā bhāsī kurarānapyajījanat // MatsP_6.31

gṛdhrī gṛdhrānkapotāṃśca pārāvatavihaṃgamān
haṃsasārasakrauñcāṃś ca plavāñchucirajījanat // MatsP_6.32

ajāśvameṣoṣṭrakharān sugrīvī cāpyajījanat
eṣa tāmrānvayaḥ prokto vinatāyāṃ nibodhata // MatsP_6.33

garuḍaḥ patatāṃ nāthaḥ aruṇaśca patatriṇām
saudāmanī tathā kanyā yeyaṃ nabhasi viśrutā // MatsP_6.34

sampātiś ca jaṭāyuśca aruṇasya sutāv ubhau
sampātiputro babhruśca śīghragaścāpi viśrutaḥ // MatsP_6.35

jaṭāyuṣaḥ karṇikāraḥ śatagāmī ca viśrutau
sāraso rajjuvālaśca bheruṇḍaścāpi tatsutāḥ // MatsP_6.36

teṣāmanantamabhavat pakṣiṇāṃ putrapautrakam
surasāyāḥ sahasraṃ tu sarpāṇām abhavatpurā // MatsP_6.37

sahasraśirasāṃ kadrūḥ sahasraṃ cāpi suvrata
pradhānāsteṣu vikhyātāḥ ṣaḍviṃśatir ariṃdama // MatsP_6.38

śeṣavāsukikarkoṭaśaṅkhairāvatakambalāḥ
dhanaṃjayamahānīlapadmāśvataratakṣakāḥ // MatsP_6.39

elāpattramahāpadmadhṛtarāṣṭrabalāhakāḥ
śaṅkhapālamahāśaṅkhapuṣpadaṃṣṭraśubhānanāḥ // MatsP_6.40

śaṅkuromā ca bahulo vāmanaḥ pāṇinastathā
kapilo durmukhaścāpi patañjaliriti smṛtāḥ // MatsP_6.41

eṣāmanantamabhavat sarveṣāṃ putrapautrakam
prāyaśo yatpurā dagdhaṃ janamejayamandire // MatsP_6.42

rakṣogaṇaṃ krodhavaśā svanāmānam ajījanat
daṃṣṭriṇāṃ niyutaṃ teṣāṃ bhīmasenādagātkṣayam // MatsP_6.43

rudrāṇāṃ ca gaṇaṃ tadvad gomahiṣyo varāṅganāḥ
surabhirjanayāmāsa kaśyapātsaṃyatavratā // MatsP_6.44

munirmunīnāṃ ca gaṇaṃ gaṇamapsarasāṃ tathā
tathā kiṃnaragandharvān ariṣṭājanayad bahūn // MatsP_6.45

tṛṇavṛkṣalatāgulmam irā sarvam ajījanat
viśvā tu yakṣarakṣāṃsi janayāmāsa koṭiśaḥ // MatsP_6.46

tata ekonapañcāśan marutaḥ kaśyapādditiḥ
janayāmāsa dharmajñān sarvānamaravallabhān // MatsP_6.47

Matsya-Purāṇa 7

*ṛṣaya ūcuḥ

diteḥ putrāḥ kathaṃ jātā maruto devavallabhāḥ
devairjagmuśca sāpatnaiḥ kasmātte sakhyamuttamam // MatsP_7.1

*sūta uvāca

purā devāsure yuddhe hṛteṣu hariṇā suraiḥ
putrapautreṣu śokārtā gatvā bhūlokamuttamam // MatsP_7.2

syamantapañcake kṣetre sarasvatyāstaṭe śubhe
bhartur ārādhanaparā tapa ugraṃ cacāra ha // MatsP_7.3

tadā ditir daityamātā ṛṣirūpeṇa suvratā
phalāhārā tapas tepe kṛcchraṃ cāndrāyaṇādikam // MatsP_7.4

yāvadvarṣaśataṃ sāgraṃ jarāśokasamākulā
tataḥ sā tapasā taptā vasiṣṭhādīnapṛcchata // MatsP_7.5

kathayantu bhavanto me putraśokavināśanam
vrataṃ saubhāgyaphaladam ihaloke paratra ca // MatsP_7.6

ūcur vasiṣṭhapramukhā madanadvādaśīvratam
yasyāḥ prabhāvādabhavat sutaśokavivarjitā // MatsP_7.7

*ṛṣaya ūcuḥ

śrotumicchāmahe sūta madanadvādaśīvratam
sutānekonapañcāśad yena lebhe ditiḥ punaḥ // MatsP_7.8

*sūta uvāca

yadvasiṣṭhādibhiḥ pūrvaṃ diteḥ kathitamuttamam
vistareṇa tadevedaṃ matsakāśānnibodhata // MatsP_7.9

caitre māsi site pakṣe dvādaśyāṃ niyatavrataḥ
sthāpayedavraṇaṃ kumbhaṃ sitataṇḍulapūritam // MatsP_7.10

nānāphalayutaṃ tadvad ikṣudaṇḍasamanvitam
sitavastrayugacchannaṃ sitacandanacarcitam // MatsP_7.11

nānābhakṣyasamopetaṃ sahiraṇyaṃ tu śaktitaḥ
tāmrapātraṃ guḍopetaṃ tasyopari niveśayet // MatsP_7.12

tasmādupari kāmaṃ tu kadalīdalasaṃsthitam
kuryāccharkarayopetāṃ ratiṃ tasya ca vāmataḥ // MatsP_7.13

gandhaṃ dhūpaṃ tato dadyād gītaṃ vādyaṃ ca kārayet
tadabhāve kathāṃ kuryāt kāmakeśavayornaraḥ // MatsP_7.14

kāmanāmnā harerarcāṃ snāpayedgandhavāriṇā
śuklapuṣpākṣatatilair arcayenmadhusūdanam // MatsP_7.15

kāmāya pādau sampūjya jaṅghe saubhāgyadāya ca
ūrū smarāyeti punar manmathāyeti vai kaṭim // MatsP_7.16

svacchodarāyetyudaram anaṅgāyetyuro hareḥ
mukhaṃ padmamukhāyeti bāhū pañcaśarāya vai // MatsP_7.17

namaḥ sarvātmane maulim arcayediti keśavam
tataḥ prabhāte taṃ kumbhaṃ brāhmaṇāya nivedayet // MatsP_7.18

brāhmaṇānbhojayedbhaktyā svayaṃ ca lavaṇādṛte
bhuktyā tu dakṣiṇāṃ dadyād imaṃ mantramudīrayet // MatsP_7.19

prīyatām atra bhagavān kāmarūpī janārdanaḥ
hṛdaye sarvabhūtānāṃ ya ānando 'bhidhīyate // MatsP_7.20

anena vidhinā sarvaṃ māsi māsi vrataṃ caret
upavāsī trayodaśyām arcayedviṣṇumavyayam // MatsP_7.21

phalamekaṃ ca saṃprāśya dvādaśyāṃ bhūtale svapet
tatastrayodaśe māsi dhṛtadhenusamanvitām // MatsP_7.22

śayyāṃ dadyādanaṅgāya sarvopaskarasaṃyutām
kāñcanaṃ kāmadevaṃ ca śuklāṃ gāṃ ca payasvinīm // MatsP_7.23

vāsobhir dvijadāmpatyaṃ pūjyaṃ śaktyā vibhūṣaṇaiḥ
śayyāgandhādikaṃ dadyāt prīyatām ityudīrayet // MatsP_7.24

homaḥ śuklatilaiḥ kāryaḥ kāmanāmāni kīrtayet
gavyena haviṣā tadvat pāyasena ca dharmavit // MatsP_7.25

viprebhyo bhojanaṃ dadyād vittaśāṭhyaṃ vivarjayet
ikṣudaṇḍānatho dadyāt puṣpamālāś ca śaktitaḥ // MatsP_7.26

yaḥ kuryād vidhinānena madanadvādaśīmimām
sa sarvapāpanirmuktaḥ prāpnoti harisāmyatām // MatsP_7.27

ihaloke varān putrān saubhāgyaphalam aśnute
yaḥ smaraḥ saṃsmṛto viṣṇur ānandātmā maheśvaraḥ // MatsP_7.28

sukhārthī kāmarūpeṇa smaredaṅgajamīśvaram
etacchrutvā cakārāsau ditiḥ sarvamaśeṣataḥ // MatsP_7.29

kaśyapo vratamāhātmyād āgatya parayā mudā
cakāra karkaśāṃ bhūyo rūpayauvanaśālinīm // MatsP_7.30

varair āchandayāmāsa sā tu vavre tato varam
putraṃ śakravadhārthāya samarthamamitaujasam // MatsP_7.31

varayāmi mahātmānaṃ sarvāmaraniṣūdanam
uvāca kaśyapo vākyam indrahantāram ūrjitam // MatsP_7.32

pradāsyāmyahameveha kiṃ tv etat kriyatāṃ śubhe
āpastambaḥ karotviṣṭiṃ putrīyāmadya suvrate // MatsP_7.33

vidhāsyāmi tato garbham indraśatruniṣūdanam
āpastambastataścakre putreṣṭiṃ draviṇādhikām // MatsP_7.34

indraśatrur bhavasveti juhāva ca savistaram
devā mumudire daityā vimukhāḥ syuśca dānavāḥ // MatsP_7.35

dityāṃ garbham athādhatta kaśyapaḥ prāha tāṃ punaḥ
tvayā yatno vidhātavyo hy asmingarbhe varānane // MatsP_7.36

saṃvatsaraśataṃ tv ekam asminn eva tapovane
saṃkhyāyāṃ naiva bhoktavyaṃ garbhiṇyā varavarṇini // MatsP_7.37

na sthātavyaṃ na gantavyaṃ vṛkṣamūleṣu sarvadā
nopaskareṣūpaviśen musalolūkhalādiṣu // MatsP_7.38

jale ca nāvagāheta śūnyāgāraṃ ca varjayet
valmīkāyāṃ na tiṣṭheta na codvignamanā bhavet // MatsP_7.39

vilikhenna nakhairbhūmiṃ nāṅgāreṇa na bhasmanā
na śayāluḥ sadā tiṣṭhed vyāyāmaṃ ca vivarjayet // MatsP_7.40

na tuṣāṅgārabhasmāsthikapāleṣu samāviśet
varjayetkalahaṃ lokair gātrabhaṅgaṃ tathaiva ca // MatsP_7.41

na muktakeśā tiṣṭheta nāśuciḥ syātkadācana
na śayītottaraśirā na cāparaśirāḥ kvacit // MatsP_7.42

na vastrahīnā nodvignā na cārdracaraṇā satī
nāmaṅgalyāṃ vadedvācaṃ na ca hāsyādhikā bhavet // MatsP_7.43

kuryāttu guruśuśrūṣāṃ nityaṃ māṅgalyatatparā
sarvauṣadhībhiḥ koṣṇena vāriṇā snānamācaret // MatsP_7.44

kṛtarakṣā subhūṣā ca vāstupūjanatatparā
tiṣṭhetprasannavadanā bhartuḥ priyahite ratā // MatsP_7.45

dānaśīlā tṛtīyāyāṃ pārvaṇyaṃ naktamācaret
itivṛttā bhavennārī viśeṣeṇa tu garbhiṇī // MatsP_7.46

yastu tasyā bhavetputraḥ śīlāyurvṛddhisaṃyutaḥ
anyathā garbhapatanam avāpnoti na saṃśayaḥ // MatsP_7.47

tasmāttvamanayā vṛttyā garbhe 'sminyatnamācara
svastyastu te gamiṣyāmi tathetyuktastayā punaḥ // MatsP_7.48

paśyatāṃ sarvabhūtānāṃ tatraivāntaradhīyata
tataḥ sā kaśyapoktena vidhinā samatiṣṭhata // MatsP_7.49

atha bhītastathendro 'pi diteḥ pārśvamupāgamat
vihāya devasadanaṃ tacchuśrūṣuravasthitaḥ // MatsP_7.50

diteśchidrāntaraprepsur abhavatpākaśāsanaḥ
vinīto 'bhavad avyagraḥ praśāntavadano bahiḥ // MatsP_7.51

ajānankila tatkāryam ātmanaḥ śubhamācaran
tato varṣaśatānte sā nyūne tu divasais tribhiḥ // MatsP_7.52

mene kṛtārthamātmānaṃ prītyā vismitamānasā
akṛtvā pādayoḥ śaucaṃ prasuptā muktamūrdhajā // MatsP_7.53

nidrābharasamākrāntā divāparaśirāḥ kvacit
tatastadantaraṃ labdhvā praviṣṭastu śacīpatiḥ // MatsP_7.54

vajreṇa saptadhā cakre taṃ garbhaṃ tridaśādhipaḥ
tataḥ saptaiva te jātāḥ kumārāḥ sūryavarcasaḥ // MatsP_7.55

rudantaḥ sapta te bālā niṣiddhā giridāriṇā
bhūyo 'pi rudataścaitān ekaikaṃ saptadhā hariḥ // MatsP_7.56

cicheda vṛtrahantā vai punastadudare sthitaḥ
evamekonapañcāśad bhūtvā te rurudurbhṛśam // MatsP_7.57

indro nivārayāmāsa māṃ rodiṣṭa punaḥ punaḥ
tataḥ sa cintayāmāsa kimetaditi vṛtrahā // MatsP_7.58

dharmasya kasya māhātmyāt punaḥ saṃjīvitāstvamī
viditvā dhyānayogena madanadvādaśīphalam // MatsP_7.59

nūnam etat pariṇatam adhunā kṛṣṇapūjanāt
vajreṇāpi hatāḥ santo na vināśam avāpnuyuḥ // MatsP_7.60

eko 'pyanekatāmāpa yasmādudarago 'pyalam
avadhyā nūnamete vai tasmāddevā bhavantviti // MatsP_7.61

yasmānmā rudatetyuktā rudanto garbhasaṃsthitāḥ
maruto nāma te nāmnā bhavantu makhabhāginaḥ // MatsP_7.62

tataḥ prasādya deveśaḥ kṣamasveti ditiṃ punaḥ
arthaśāstraṃ samāsthāya mayaitad duṣkṛtaṃ kṛtam // MatsP_7.63

kṛtvā marudgaṇaṃ devaiḥ samānamamarādhipaḥ
ditiṃ vimānamāropya sasutāmanayaddivam // MatsP_7.64

yajñabhāgabhujo jātā marutaste tato dvijāḥ
na jagmuraikyamasurair ataste suravallabhāḥ // MatsP_7.65

Matsya-Purāṇa 8

*ṛṣaya ūcuḥ

ādisargaśca yaḥ sūta kathito vistareṇa tu
pratisargaśca ye yeṣām adhipās tānvadasva naḥ // MatsP_8.1

*sūta uvāca

yadābhiṣiktaḥ sakalādhirājye pṛthurdharitryāmadhipo babhūva
tadauṣadhīnāmadhipaṃ cakāra yajñavratānāṃ tapasāṃ ca candram // MatsP_8.2

nakṣatratārādvijavṛkṣagulmalatāvitānasya ca rukmagarbhaḥ
apāmadhīśaṃ varuṇaṃ dhanānāṃ rājñāṃ prabhuṃ vaiśravaṇaṃ ca tadvat // MatsP_8.3

viṣṇuṃ ravīṇāmadhipaṃ vasūnām agniṃ ca lokādhipatiścakāra
prajāpatīnāmadhipaṃ ca dakṣaṃ cakāra śakraṃ marutāmadhīśam // MatsP_8.4

daityādhipānāmatha dānavānāṃ prahlādamīśaṃ ca yamaṃ pitṝṇām
piśācarakṣaḥpaśubhūtayakṣavetālarājaṃ tv atha śūlapāṇim // MatsP_8.5

prāleyaśailaṃ ca patiṃ girīṇām īśaṃ samudraṃ sasarinnadānām
gandharvavidyādharakiṃnarāṇām īśaṃ punaścitrarathaṃ cakāra // MatsP_8.6

nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamādideśa
diśāṃ gajānāmadhipaṃ cakāra gajendramairāvatanāmadheyam // MatsP_8.7

suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasaṃ cakāra
siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca plakṣaṃ punaḥ sarvavanaspatīnām // MatsP_8.8

pitāmahaḥ pūrvamathābhyaṣiñcac caitānpunaḥ sarvadiśādhināthān
pūrveṇa dikpālam athābhyaṣiñcan nāmnā sudharmāṇam arātiketum // MatsP_8.9

tato 'dhipaṃ dakṣiṇataścakāra sarveśvaraṃ śaṅkhapadābhidhānam
sa ketumantaṃ ca digīśamīśaś cakāra paścād bhuvanāṇḍagarbhaḥ // MatsP_8.10

hiraṇyaromāṇam udagdigīśaṃ prajāpatir devasutaṃ cakāra
adyāpi kurvanti diśām adhīśāḥ śatrūn dahantastu bhuvo 'bhirakṣām // MatsP_8.11

caturbhir ebhiḥ pṛthunāmadheyo nṛpo 'bhiṣiktaḥ prathamaṃ pṛthivyām
gate 'ntare cākṣuṣanāmadheye vaivasvatākhye ca punaḥ pravṛtte
prajāpatiḥ so 'sya carācarasya babhūva sūryānvayavaṃśacihnaḥ // MatsP_8.12

Matsya-Purāṇa 9

*sūta uvāca

evaṃ śrutvā manuḥ prāha punareva janārdanam
pūrveṣāṃ caritaṃ brūhi manūnāṃ madhusūdana // MatsP_9.1

*matsya uvāca

manvantarāṇi rājendra manūnāṃ caritaṃ ca yat
pramāṇaṃ caiva kālasya tāṃ sṛṣṭiṃ ca samāsataḥ // MatsP_9.2

ekacittaḥ praśāntātmā śṛṇu mārtaṇḍanandana
yāmā nāma purā devā āsan svāyambhuvāntare // MatsP_9.3

saptaiva ṛṣayaḥ pūrve ye marīcyādayaḥ smṛtāḥ
āgnīdhraścāgnibāhuśca sahaḥ savana eva ca // MatsP_9.4

jyotiṣmān dyutimān havyo medhā medhātithir vasuḥ
svāyambhuvasyāsya manor daśaite vaṃśavardhanāḥ // MatsP_9.5

pratisargamime kṛtvā jagmuryatparamaṃpadam
etat svāyambhuvaṃ proktaṃ svārociṣamataḥ param // MatsP_9.6

svārociṣasya tanayāś catvāro devavarcasaḥ
nabhonabhasyaprasṛtibhānavaḥ kīrtivardhanāḥ // MatsP_9.7

datto niścyavanastambaḥ prāṇaḥ kaśyapa eva ca
aurvo bṛhaspatiścaiva saptaite ṛṣayaḥ smṛtāḥ // MatsP_9.8

devāśca tuṣitā nāma smṛtāḥ svārociṣe 'ntare
hastīndraḥ sukṛto mūrtir āpo jyotirayaḥ smayaḥ // MatsP_9.9

vasiṣṭhasya sutāḥ sapta ye prajāpatayaḥ smṛtāḥ
dvitīyametatkathitaṃ manvantaramataḥ param // MatsP_9.10

auttamīyaṃ pravakṣyāmi tathā manvantaraṃ śubham
manurnāmauttamiryatra daśa putrānajījanat // MatsP_9.11

īṣa ūrjaśca tarjaś ca śuciḥ śukrastathaiva ca
madhuś ca mādhavaścaiva nabhasyo 'tha nabhāstathā // MatsP_9.12

sahaḥ kanīyāneteṣām udāraḥ kīrtivardhanaḥ
bhāvanās tatra devāḥ syur ūrjāḥ saptarṣayaḥ smṛtāḥ // MatsP_9.13

kaukuruṇḍiśca dālbhyaśca śaṅgaḥ pravahaṇaḥ śivaḥ
sitaśca sasmitaścaiva saptaite yogavardhanāḥ // MatsP_9.14

manvantaraṃ caturthaṃ tu tāmasaṃ nāma viśrutam
kaviḥ pṛthus tathaivāgnir akapiḥ kapireva ca // MatsP_9.15

tathaiva jalpadhīmānau munayaḥ sapta tāmase
sādhyā devagaṇā yatra kathitāstāmase 'ntare // MatsP_9.16

akalmaṣas tathā dhanvī tapomūlastapodhanaḥ
taporatistapasyaśca tapodyutiparaṃtapau // MatsP_9.17

tapobhāgī tapoyogī dharmācāraratāḥ sadā
tāmasasya sutāḥ sarve daśa vaṃśavivardhanāḥ // MatsP_9.18

pañcamasya manos tadvad raivatasyāntaraṃ śṛṇu
devabāhuḥ subāhuśca parjanyaḥ somapo muniḥ // MatsP_9.19

hiraṇyaromā saptāśvaḥ saptaite ṛṣayaḥ smṛtāḥ
devāścābhūtarajasas tathā prakṛtayaḥ śubhāḥ // MatsP_9.20

aruṇas tattvadarśī ca vittavānhavyapaḥ kapiḥ
yukto nirutsukaḥ sattvo nirmoho 'tha prakāśakaḥ // MatsP_9.21

dharmavīryabalopetā daśaite raivatātmajāḥ
bhṛguḥ sudhāmā virajāḥ sahiṣṇurnāda eva ca // MatsP_9.22

vivasvānatināmā ca ṣaṣṭhe saptarṣayo 'pare
cākṣuṣasyāntare devā lekhā nāma pariśrutāḥ // MatsP_9.23

ṛbhavo 'tha ṛbhādyāś ca vārimūlā divaukasaḥ
cākṣuṣasyāntare proktā devānāṃ pañca yonayaḥ // MatsP_9.24

ruruprabhṛtayastadvac cākṣuṣasya sutā daśa
proktāḥ svāyambhuve vaṃśe ye mayā pūrvameva tu // MatsP_9.25

antaraṃ cākṣuṣaṃ caitan mayā te parikīrtitam
saptamaṃ tatpravakṣyāmi yadvaivasvatamucyate // MatsP_9.26

atriś caiva vasiṣṭhaśca kaśyapo gautamastathā
bharadvājastathā yogī viśvāmitraḥ pratāpavān // MatsP_9.27

jamadagniśca saptaite sāmprataṃ ye maharṣayaḥ
kṛtvā dharmavyavasthānaṃ prayānti paramaṃ padam // MatsP_9.28

sādhyā viśve ca rudrāśca maruto vasavo 'śvinau
ādityāśca surāstadvat sapta devagaṇāḥ smṛtāḥ // MatsP_9.29

ikṣvākupramukhāścāsya daśa putrāḥ smṛtā bhuvi
manvantareṣu sarveṣu sapta sapta maharṣayaḥ // MatsP_9.30

kṛtvā dharmavyavasthānaṃ prayānti paramaṃ padam
sāvarṇyasya pravakṣyāmi manorbhāvi tathāntaram // MatsP_9.31

aśvatthāmā śaradvāṃśca kauśiko gālavastathā
śatānandaḥ kāśyapaśca rāmaśca ṛṣayaḥ smṛtāḥ // MatsP_9.32

dhṛtir varīyān yavasaḥ suvarṇo vaṣṭireva ca
cariṣṇur īḍyaḥ sumatir vasuḥ śukraśca vīryavān // MatsP_9.33

bhaviṣyā daśa sāvarṇer manoḥ putrāḥ prakīrtitāḥ
raucyādayastathānye 'pi manavaḥ saṃprakīrtitāḥ // MatsP_9.34

ruceḥ prajāpateḥ putro raucyo nāma bhaviṣyati
manur bhūtisutas tadvad bhautyo nāma bhaviṣyati // MatsP_9.35

tatastu merusāvarṇir brahmasūnur manuḥ smṛtaḥ
ṛtaśca ṛtadhāmā ca viṣvakseno manus tathā // MatsP_9.36

atītānāgatāścaite manavaḥ parikīrtitāḥ
ṣaḍūnaṃ yugasāhasram ebhir vyāptaṃ narādhipa // MatsP_9.37

sve sve 'ntare sarvamidam utpādya sacarācaram
kalpakṣaye vinirvṛtte mucyante brahmaṇā sahā // MatsP_9.38

ete yugasahasrānte vinaśyanti punaḥ punaḥ
brahmādyā viṣṇusāyujyaṃ yātā yāsyanti vai dvijāḥ // Mats_9.39

Matsya-Purāṇa 10

*ṛṣaya ūcuḥ

bahubhir dhāriṇī bhuktā bhūpālaiḥ śrūyate purā
pārthivāḥ pṛthivīyogāt pṛthivī kasya yogataḥ // MatsP_10.1

kim arthaṃ ca kṛtā saṃjñā bhūmeḥ kiṃ pāribhāṣikī
gaur itīyaṃ ca vikhyātā sūta kasmādbravīhi naḥ // MatsP_10.2

*sūta uvāca

vaṃśe svāyambhuvasyāsīd aṅgo nāma prajāpatiḥ
mṛtyostu duhitā tena pariṇītā sudurmukhā // MatsP_10.3

sunīthā nāma tasyāstu veno nāma sutaḥ purā
adharmanirataścāsīd balavān vasudhādhipaḥ // MatsP_10.4

loke 'pyadharmakṛjjātaḥ parabhāryāpahārakaḥ
dharmācārasya siddhyarthaṃ jagato 'tha maharṣibhiḥ // MatsP_10.5

anunīto 'pi na dadāv anujñāṃ sa yadā tataḥ
śāpena mārayitvainam arājakamayārditāḥ // MatsP_10.6

mamanthur brāhmaṇāstasya balāddehamakalmaṣāḥ
tatkāyānmathyamānāttu nipeturmlecchajātayaḥ // MatsP_10.7

śarīre māturaṃśena kṛṣṇāñjanasamaprabhāḥ
pituraṃśasya cāṃśena dhārmiko dharmacāriṇaḥ // MatsP_10.8

utpanno dakṣiṇāddhastāt sadhanuḥ saśaro gadī
divyatejomayavapuḥ saratnakavacāṅgadaḥ // MatsP_10.9

pṛthorevābhavadyatnāt tataḥ pṛthurajāyata
sa viprairabhiṣikto 'pi tapaḥ kṛtvā sudāruṇam // MatsP_10.10

viṣṇorvareṇa sarvasya prabhutvam agamat punaḥ
niḥsvādhyāyavaṣaṭkāraṃ nirdharmaṃ vīkṣya bhūtalam // MatsP_10.11

dagdhumevodyataḥ kopāc chareṇāmitavikramaḥ
tato gorūpamāsthāya bhūḥ palāyitum udyatā // MatsP_10.12

pṛṣṭhato 'nugatastasyāḥ pṛthurdīptaśarāsanaḥ
tataḥ sthitvaikadeśe tu kiṃ karomīti cābravīt // MatsP_10.13

pṛthur apyavadad vākyam īpsitaṃ dehi suvrate
sarvasya jagataḥ śīghraṃ sthāvarasya carasya ca // MatsP_10.14

tathaiva sābravīd bhūmir dudoha sa narādhipaḥ
svake pāṇau pṛthurvatsaṃ kṛtvā svāyambhuvaṃ manum // MatsP_10.15

tadannamabhavacchuddhaṃ prajā jīvanti yena vai
tatastu ṛṣibhirdugdhā vatsaḥ somastadābhavat // MatsP_10.16

dogdhā bṛhaspatirabhūt pātraṃ vedastapo rasaḥ
devaiśca vasudhā dugdhā dogdhā mitrastadābhavat // MatsP_10.17

indro vatsaḥ samabhavat kṣīramūrjaskaraṃ balam
devānāṃ kāñcanaṃ pātraṃ pitṝṇāṃ rājataṃ tathā // MatsP_10.18

antakaścābhavaddogdhā yamo vatsaḥ svadhā rasaḥ
alābupātraṃ nāgānāṃ takṣako vatsako 'bhavat // MatsP_10.19

viṣaṃ kṣīraṃ tato dogdhā dhṛtarāṣṭro 'bhavatpunaḥ
asurairapi dugdheyam āyase śakrapīḍinīm // MatsP_10.20

pātre māyām abhūd vatsaḥ prāhlādis tu virocanaḥ
dogdhā dvimūrdhā tatrāsīn māyā yena pravartitā // MatsP_10.21

yakṣaiśca vasudhā dugdhā purāntardhānam īpsubhiḥ
kṛtvā vaiśravaṇaṃ vatsam āmapātre mahīpate // MatsP_10.22

pretarakṣogaṇairdugdhā dharā rudhiramulbaṇam
raupyanābho 'bhavaddogdhā sumālī vatsa eva tu // MatsP_10.23

gandharvaiśca purā dugdhā vasudhā sāpsarogaṇaiḥ
vatsaṃ caitrarathaṃ kṛtvā gandhānpadmadale tathā // MatsP_10.24

dogdhā vararucirnāma nāṭyavedasya pāragaḥ
giribhirvasudhā dugdhā ratnāni vividhāni ca // MatsP_10.25

auṣadhāni ca divyāni dogdhā merurmahācalaḥ
vatso 'bhūddhimavāṃs tatra pātraṃ śailamayaṃ punaḥ // MatsP_10.26

vṛkṣaiśca vasudhā dugdhā kṣīraṃ chinnaprarohaṇam
pālāśapātre dogdhā tu śālaḥ puṣpalatākulaḥ // MatsP_10.27

plakṣo 'bhavattato vatsaḥ sarvavṛkṣo dhanādhipaḥ
evamanyaiśca vasudhā tadā dugdhā yathepsitam // MatsP_10.28

āyur dhanāni saukhyaṃ ca pṛthau rājyaṃ praśāsati
na daridrastadā kaścin na rogī na ca pāpakṛt // MatsP_10.29

nopasargabhayaṃ kiṃcit pṛthau rājani śāsati
nityaṃ pramuditā lokā duḥkhaśokavivarjitāḥ // MatsP_10.30

dhanuṣkoṭyā ca śailendrān utsārya sa mahābalaḥ
bhuvastalaṃ samaṃ cakre lokānāṃ hitakāmyayā // MatsP_10.31

na puragrāmadurgāṇi na cāyudhadharā narāḥ
kṣayātiśayaduḥkhaṃ ca nārthaśāstrasya cādaraḥ // MatsP_10.32

dharmaikavāsanā lokāḥ pṛthau rājyaṃ praśāsati
kathitāni ca pātrāṇi yatkṣīraṃ ca mayā tava // MatsP_10.33

yeṣāṃ yatra rucistattad deyaṃ tebhyo vijānatā
yajñaśrāddheṣu sarveṣu mayā tubhyaṃ niveditam // MatsP_10.34

duhitṛtvaṃ gatā yasmāt pṛthordharmavato mahī
tadānurāgayogācca pṛthivī viśrutā budhaiḥ // MatsP_10.35

Matsya-Purāṇa 11

*ṛṣaya ūcuḥ

ādityavaṃśamakhilaṃ vada sūta yathākramam
somavaṃśaṃ ca tattvajña yathāvadvaktumarhasi // MatsP_11.1

*sūta uvāca

vivasvānkaśyapāt pūrvam adityāmabhavat sutaḥ
tasya patnītrayaṃ tadvat saṃjñā rājñī prabhā tathā // MatsP_11.2

raivatasya sutā rājñī revataṃ suṣuve sutam
prabhā prabhātaṃ suṣuve tvāṣṭrī saṃjñā tathā manum // MatsP_11.3

yamaśca yamunā caiva yamalau tu babhūvatuḥ
tatastejomayaṃ rūpam asahantī vivasvataḥ // MatsP_11.4

nārīmutpādayāmāsa svaśarīrādaninditām
tvāṣṭrī svarūparūpeṇa nāmnā chāyeti bhāminī // MatsP_11.5

purataḥ saṃsthitāṃ dṛṣṭvā saṃjñā tāṃ pratyabhāṣata
chāye taṃ bhaja bhartāram asmadīyaṃ varānane // MatsP_11.6

apatyāni madīyāni mātṛsnehena pālaya
tathetyuktvā tu sā devam agamat kvāpi suvratā // MatsP_11.7

kāmayāmāsa devo 'pi saṃjñeyamiti cādarāt
janayāmāsa tasyāṃ tu putraṃ ca manurūpiṇam // MatsP_11.8

savarṇatvācca sāvarṇir manorvaivasvatasya ca
tataḥ śaniṃ ca tapatīṃ viṣṭiṃ caiva krameṇa tu // MatsP_11.9

chāyāyāṃ janayāmāsa saṃjñeyamiti bhāskaraḥ
chāyā svaputre 'bhyadhikaṃ snehaṃ cakre manau tathā // MatsP_11.10

pūrvo manustu cakṣāma na yamaḥ krodhamūrchitaḥ
saṃtarjayāmāsa tadā pādamudyamya dakṣiṇam // MatsP_11.11

śaśāpa ca yamaṃ chāyā sakṣataḥ kṛmisaṃyutaḥ
pādo 'yameko bhavitā pūyaśoṇitavisravaḥ // MatsP_11.12

nivedayāmāsa pitur yamaḥ śāpādamarṣitaḥ
niṣkāraṇamahaṃ śapto mātrā deva sakopayā // MatsP_11.13

bālabhāvānmayā kiṃcid udyataś caraṇaḥ sakṛt
manunā vāryamāṇāpi mama śāpam adād vibho // MatsP_11.14

prāyo na mātā sāsmākaṃ śāpenāhaṃ yato hataḥ
devo 'pyāha yamaṃ bhūyaḥ kiṃ karomi mahāmate // MatsP_11.15

maurkhyātkasya na duḥkhaṃ syād athavā karmasaṃtatiḥ
anivāryā bhavasyāpi kā kathānyeṣu jantuṣu // MatsP_11.16

kṛkavākurmayā datto yaḥ kṛmīnbhakṣayiṣyati
kledaṃ ca rudhiraṃ caiva vatsāyam apaneṣyati // MatsP_11.17

evamuktastapastepe yamastīvraṃ mahāyaśāḥ
gokarṇatīrthe vairāgyāt phalapattrānilāśanaḥ // MatsP_11.18

ārādhayanmahādevaṃ yāvadvarṣāyutāyutam
varaṃ prādānmahādevaḥ saṃtuṣṭaḥ śūlabhṛttadā // MatsP_11.19

vavre sa lokapālatvaṃ pitṛloke nṛpālayam
dharmādharmātmakasyāpi jagatastu parīkṣaṇam // MatsP_11.20

evaṃ sa lokapālatvam agamacchūlapāṇinaḥ
pitṝṇāṃ cādhipatyaṃ ca dharmādharmasya cānagha // MatsP_11.21

vivasvānatha tajjñātvā saṃjñāyāḥ karmaceṣṭitam
tvaṣṭuḥ samīpamagamad ācacakṣe ca roṣavān // MatsP_11.22

tamuvāca tatastvaṣṭā sāntvapūrvaṃ dvijottamāḥ
tavāsahantī bhagavan mahastīvraṃ tamonudam // MatsP_11.23

vaḍabārūpam āsthāya matsakāśam ihāgatā
nivāritā mayā sā nu tvayā caiva divākara // MatsP_11.24

yasmād avijñātatayā matsakāśam ihāgatā
tasmānmadīyaṃ bhavanaṃ praveṣṭuṃ na tvamarhasi // MatsP_11.25

evamuktā jagāmātha marudeśamaninditā
vaḍabārūpam āsthāya bhūtale sampratiṣṭhitā // MatsP_11.26

tasmātprasādaṃ kuru me yadyanugrahabhāgaham
apaneṣyāmi te tejo yantre kṛtvā divākara // MatsP_11.27

rūpaṃ tava kariṣyāmi lokānandakaraṃ prabho
tathetyuktaḥ sa raviṇā bhramau kṛtvā divākaram // MatsP_11.28

pṛthakcakāra tattejaś cakraṃ viṣṇor akalpayat
triśūlaṃ cāpi rudrasya vajramindrasya cādhikam // MatsP_11.29

daityadānavasaṃhartuḥ sahasrakiraṇātmakam
rūpaṃ cāpratimaṃ cakre tvaṣṭā padbhyāmṛte mahat // MatsP_11.30

na śaśākātha taddraṣṭuṃ pādarūpaṃ raveḥ punaḥ
arcāsvapi tataḥ pādau na kaścitkārayet kvacit // MatsP_11.31

yaḥ karoti sa pāpiṣṭhāṃ gatimāpnoti ninditām
kuṣṭharogamavāpnoti loke 'sminduḥkhasaṃyutaḥ // MatsP_11.32

tasmācca dharmakāmārthī citreṣvāyataneṣu ca
na kvacitkārayetpādau devadevasya dhīmataḥ // MatsP_11.33

tataḥ sa bhagavāngatvā bhūrlokam amarādhipaḥ
kāmayāmāsa kāmārto mukha eva divākaraḥ // MatsP_11.34

aśvarūpeṇa mahatā tejasā ca samāvṛtaḥ
saṃjñā ca manasā kṣobham agamadbhayavihvalā // MatsP_11.35

nāsāpuṭābhyāmutsṛṣṭaṃ paro 'yamiti śaṅkayā
tadretasas tato jātāv aśvināv iti niścitam // MatsP_11.36

dasrau sutatvāt saṃjātau nāsatyau nāsikāgrataḥ
jñātvā cirācca taṃ devaṃ saṃtoṣam agamat param // MatsP_11.37

vimānenāgamatsvargaṃ patyā saha mudānvitā
sāvarṇo 'pi manur merāv adyāpyāste tapodhanaḥ
śanistapobalādāpa grahasāmyaṃ tataḥ punaḥ // MatsP_11.38

yamunā tapatī caiva punarnadyau babhūvatuḥ
viṣṭirghorātmikā tadvat kālatvena vyavasthitā // MatsP_11.39

manor vaivasvatasyāsan daśa putrā mahābalāḥ
ilas tu prathamasteṣāṃ putreṣṭyāṃ samajāyata // MatsP_11.40

ikṣvākuḥ kuśanābhaśca ariṣṭo dhṛṣṭa eva ca
nariṣyantaḥ karūṣaśca śaryātiśca mahābalāḥ
pṛṣadhraścātha nābhāgaḥ sarve te divyamānuṣāḥ // MatsP_11.41

abhiṣicya manuḥ putram ilaṃ jyeṣṭhaṃ sa dhārmikaḥ
jagāma tapase bhūyaḥ sa mahendravanālayam // MatsP_11.42

atha digjayasiddhyartham ilaḥ prāyānmahīm imām
bhramandvīpāni sarvāṇi kṣmābhṛtaḥ sampradharṣayan // MatsP_11.43

jagāmopavanaṃ śambhor aśvākṛṣṭaḥ pratāpavān
kalpadrumalatākīrṇaṃ nāmnā śaravaṇaṃ mahat // MatsP_11.44

ramate yatra deveśaḥ śambhuḥ somārdhaśekharaḥ
umayā samayastatra purā śaravaṇe kṛtaḥ // MatsP_11.45

puṃnāma sattvaṃ yatkiṃcid āgamiṣyati te vane
strītvameṣyati tatsarvaṃ daśayojanamaṇḍale // MatsP_11.46

ajñātasamayo rājā ilaḥ śaravaṇe purā
strītvamāpa viśann eva vaḍabātvaṃ hayastadā // MatsP_11.47

puruṣatvaṃ hṛtaṃ sarvaṃ strīrūpe vismito nṛpaḥ
ileti sābhavannārī pīnonnataghanastanī // MatsP_11.48

unnataśroṇijaghanā padmapattrāyatekṣaṇā
pūrṇenduvadanā tanvī vilāsollāsitekṣaṇā // MatsP_11.49

mūlonnatāyatabhujā nīlakuñcitamūrdhajā
tanulomā sudaśanā mṛdugambhīrabhāṣiṇī // MatsP_11.50

śyāmagaureṇa varṇena haṃsavāraṇagāminī
kārmukabhrūyugopetā tanutāmranakhāṅkurā // MatsP_11.51

bhramantī ca vane tasmiṃś cintayāmāsa bhāminī
ko me pitāthavā bhrātā kā me mātā bhavediha // MatsP_11.52

kasya bharturahaṃ dattā kiyadvatsyāmi bhūtale
cintayantīti dadṛśe somaputreṇa sāṅganā // MatsP_11.53

ilā rūpasamākṣiptamanasā varavarṇinī
budhastadāptaye yatnam akarotkāmapīḍitaḥ // MatsP_11.54

viśiṣṭākāravāndaṇḍī sakamaṇḍalupustakaḥ
veṇudaṇḍakṛtānekapavitrakagaṇatrikaḥ // MatsP_11.55

dvijarūpaḥ śikhī brahmā nigadankarṇakuṇḍalaḥ
baṭubhiścānvito yuktaiḥ samitpuṣpakuśodakaiḥ // MatsP_11.56

kilānviṣan vane tasmin nājuhāva sa tāmilām
bahir vanasyāntaritaḥ kila pādapamaṇḍale // MatsP_11.57

sasaṃbhramamakasmāttāṃ sopālambhamivāvadat
tyaktvāgnihotraśuśrūṣāṃ kva gatā mandirānmama // MatsP_11.58

iyaṃ vihāravelā te hy atikrāmati sāmpratam
ehyehi pṛthusuśroṇi saṃbhrāntā kena hetunā // MatsP_11.59

iyaṃ sāyantanī velā vihārasyeha vartate
kṛtvopalepanaṃ puṣpair alaṃkuru gṛhaṃ mama // MatsP_11.60

sā tv abravīd viramṛtāhaṃ sarvametattapodhana
ātmānaṃ tvāṃ ca bhartāraṃ kulaṃ ca vada me 'nagha // MatsP_11.61

budhaḥ provāca tāṃ tanvīm ilā tvaṃ varavarṇinī
ahaṃ ca kāmuko nāma bahuvidyo budhaḥ smṛtaḥ // MatsP_11.62

tejasvinaḥ kule jātaḥ pitā me brāhmaṇādhipaḥ
iti sā tasya vacanāt praviṣṭā budhamandiram // MatsP_11.63

ratnastambhasamāyuktaṃ divyamāyāvinirmitam
ilā kṛtārthamātmānaṃ mene tadbhavanasthitā // MatsP_11.64

aho vṛttamaho rūpam aho dhanamaho kulam
mama cāsya ca me bhartur aho lāvaṇyam uttamam // MatsP_11.65

reme ca sā tena samam atikālamilā tataḥ
sarvabhogamaye gehe yathendrabhavane tathā // MatsP_11.66

Matsya-Purāṇa 12

*sūta uvāca

athānviṣanto rājānaṃ bhrātaras tasya mānavāḥ
ikṣvākupramukhā jagmus tadā śaravaṇāntikam // MatsP_12.1

tataste dadṛśuḥ sarve vaḍabām agrataḥ sthitām
ratnaparyāṇakiraṇadīptakāyām anuttamām // MatsP_12.2

paryāṇapratyabhijñānāt sarve vismayam āgatāḥ
ayaṃ candraprabho nāma vājī tasya mahātmanaḥ // MatsP_12.3

agamad vaḍabārūpam uttamaṃ kena hetunā
tatas tu maitrāvaruṇiṃ papracchuste purodhasam // MatsP_12.4

kimityetadabhūccitraṃ vada yogavidāṃ vara
vasiṣṭhaścābravīt sarvaṃ dṛṣṭvā taddhyānacakṣuṣā // MatsP_12.5

samayaḥ śambhudayitākṛtaḥ śaravaṇe purā
yaḥ pumānpraviśed atra sa nārītvamavāpsyati // MatsP_12.6

ayamaśvo 'pi nārītvam agādrājñā sahaiva tu
punaḥ puruṣatāmeti yathāsau dhanadopamaḥ // MatsP_12.7

tathaiva yatnaḥ kartavyaś cārādhyaiva pinākinam
tataste mānavā jagmur yatra devo maheśvaraḥ // MatsP_12.8

tuṣṭuvur vividhaiḥ stotraiḥ pārvatīparameśvarau
tāv ūcatur alaṅghyo 'yaṃ samayaḥ kiṃtu sāmpratam // MatsP_12.9

ikṣvākoraśvamedhena yatphalaṃ syāttadāvayoḥ
dattvā kimpuruṣo vīraḥ sa bhaviṣyatyasaṃśayam // MatsP_12.10

tathetyuktāstataste tu jagmur vaivasvatātmajāḥ
ikṣvākoścāśvamedhena celaḥ kimpuruṣo 'bhavat // MatsP_12.11

māsamekaṃ pumānvīraḥ strī ca māsamabhūtpunaḥ
budhasya bhavane tiṣṭhan nilo garbhadharo 'bhavat // MatsP_12.12

ajījanatputramekam anekaguṇasaṃyutam
budhaścotpādya taṃ putraṃ svarlokam agamattataḥ // MatsP_12.13

ilasya nāmnā tadvarṣam ilāvṛtam abhūttadā
somārkavaṃśayor ādāv ilo 'bhūnmanunandanaḥ // MatsP_12.14

evaṃ purūravāḥ puṃsor abhavad vaṃśavardhanaḥ
ikṣvākur arkavaṃśasya tathaivoktastapodhanāḥ // MatsP_12.15

ilaḥ kimpuruṣatve ca sudyumna iti cocyate
punaḥ putratrayamabhūt sudyumnasyāparājitam // MatsP_12.16

utkalo vai gahas tadvad dharitāśvaś ca vīryavān
utkalasyotkalā nāma gayasya tu gayā matā // MatsP_12.17

haritāśvasya dikpūrvā viśrutā kurubhiḥ saha
pratiṣṭhāne 'bhiṣicyātha sa purūravasaṃ sutam // MatsP_12.18

jagāmelāvṛtaṃ bhoktuṃ varṣaṃ divyaphalāśanam
ikṣvākurjyeṣṭhadāyādo madhyadeśamavāptavān // MatsP_12.19

nariṣyantasya putro 'bhūc chuco nāma mahābalaḥ
nābhāgasyāmbarīṣastu dhṛṣṭasya ca sutatrayam // MatsP_12.20

dhṛtaketuścitranātho raṇadhṛṣṭaśca vīryavān
ānarto nāma śaryāteḥ sukanyā caiva dārikā // MatsP_12.21

ānartasyābhavatputro rocamānaḥ pratāpavān
ānarto nābha deśo 'bhūn nagarī ca kuśasthalī // MatsP_12.22

rocamānasya putro 'bhūd revo raivata eva ca
kakudmī cāparaṃ nāma jyeṣṭhaḥ putraśatasya ca // MatsP_12.23

revatī tasya sā kanyā bhāryā rāmasya viśrutā
karūṣasya tu kārūṣā bahavaḥ prathitā bhuvi // MatsP_12.24

pṛṣadhro govadhācchūdro guruśāpādajāyata
ikṣvākuvaṃśaṃ vakṣyāmi śṛṇudhvamṛṣisattamāḥ // MatsP_12.25

ikṣvākoḥ putratām āpa vikukṣir nāma devarāṭ
jyeṣṭhaḥ putraśatasyāsīd daśa pañca ca tatsutāḥ // MatsP_12.26

meroruttarataste tu jātāḥ pārthivasattamāḥ
caturdaśottaraṃ cānyac chatamasya tathābhavat // MatsP_12.27

merordakṣiṇato ye ye rājānaḥ saṃprakīrtitāḥ
jyeṣṭhaḥ kakutstho nāmnābhūt tatsutastu suyodhanaḥ // MatsP_12.28

tasya putraḥ pṛthurnāma viśvagaścapṛthoḥ sutaḥ
industasya ca putro 'bhūd yuvanāśvastato 'bhavat // MatsP_12.29

śrāvastaśca mahātejā vatsakastatsuto 'bhavat
nirmitā yena śrāvastī gauḍadeśe dvijottamāḥ // MatsP_12.30

śrāvastādbṛhadaśvo 'bhūt kuvalāśvas tato 'bhavat
dhundhumāratvamagamad dhundhunāmnā hataḥ purā // MatsP_12.31

tasya putrās trayo jātā dṛḍhāśvo daṇḍa eva ca
kapilāśvaśca vikhyāto dhaundhumāriḥ pratāpavān // MatsP_12.32

dṛḍhāśvasya pramodaśca haryaśvastasya cātmajaḥ
haryaśvasya nikumbho 'bhūt saṃhatāśvas tato 'bhavat // MatsP_12.33

akṛtāśvo raṇāśvaśca saṃhatāśvasutāv ubhau
yuvanāśvo raṇāśvasya māndhātā ca tato 'bhavat // MatsP_12.34

māndhātuḥ purukutso 'bhūd dharmasenaśca pārthivaḥ
mucukundaśca vikhyātaḥ śatrujicca pratāpavān // MatsP_12.35

purukutsasya putro 'bhūd vasudo narmadāpatiḥ
sambhūtistasya putro 'bhūt tridhanvā ca tato 'bhavat // MatsP_12.36

tridhanvanaḥ suto jātas trayyāruṇa iti smṛtaḥ
tasmātsatyavrato nāma tasmātsatyarathaḥ smṛtaḥ // MatsP_12.37

tasya putro hariścandro hariścandrācca rohitaḥ
rohitācca vṛko jāto vṛkādbāhurajāyata // MatsP_12.38

sagarastasya putro 'bhūd rājā paramadhārmikaḥ
dve bhārye sagarasyāpi prabhā bhānumatī tathā // MatsP_12.39

tābhyāmārādhitaḥ pūrvam aurvo 'gniḥ putrakāmyayā
aurvastuṣṭastayoḥ prādād yatheṣṭaṃ varamuttamam // MatsP_12.40

ekā ṣaṣṭisahasrāṇi sutamekaṃ tathāparā
gṛhṇātu vaṃśakartāraṃ prabhāgṛhṇād bahūṃstadā // MatsP_12.41

ekaṃ bhānumatī putram agṛhṇādasamañjasam
tataḥ ṣaṣṭisahasrāṇi suṣuve yādavī prabhā // MatsP_12.42

khanantaḥ pṛthivīṃ dagdhā viṣṇunā ye 'śvamārgaṇe
asamañjasastu tanayo yo 'ṃśumānnāma viśrutaḥ // MatsP_12.43

tasya putro dilīpas tu dilīpāttu bhagīrathaḥ
yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā // MatsP_12.44

bhagīrathasya tanayo nābhāga iti viśrutaḥ
nābhāgasyāmbarīṣo 'bhūt sindhudvīpas tato 'bhavat // MatsP_12.45

tasyāyutāyuḥ putro 'bhūd ṛtuparṇastato 'bhavat
tasya kalmāṣapādastu sarvakarmā tataḥ smṛtaḥ // MatsP_12.46

tasyānaraṇyaḥ putro 'bhūn nighnastasya suto 'bhavat
nighnaputrāv ubhau jātāv anamitraraghū nṛpau // MatsP_12.47

anāmitro vanamagād bhavitā sa kṛte nṛpaḥ
raghor abhūddilīpastu dilīpādajakastathā // MatsP_12.48

dīrghabāhurajājjātaś cājapālastato nṛpaḥ
tasmāddaśaratho jātas tasya putracatuṣṭayam // MatsP_12.49

nārāyaṇātmakāḥ sarve rāmasteṣvagrajo 'bhavat
rāvaṇāntakarastadvad raghūṇāṃ vaṃśavardhanaḥ // MatsP_12.50

vālmīkistasya caritaṃ cakre bhārgavasattamaḥ
tasya putrau kuśalavāv ikṣvākukulavardhanau // MatsP_12.51

atithistu kuśājjajñe niṣadhastasya cātmajaḥ
nalastu naiṣadhastasmān nabhāstasmādajāyata // MatsP_12.52

nabhasaḥ puṇḍarīko 'bhūt kṣemadhanvā tataḥ smṛtaḥ
tasya putro 'bhavadvīro devānīkaḥ pratāpavān // MatsP_12.53

ahīnagustasya sutaḥ sahasrāśvastataḥ paraḥ
tataścandrāvalokastu tārāpīḍastato 'bhavat // MatsP_12.54

tasyātmajaś candragirir bhānuś candrastato 'bhavat
śrutāyur abhavattasmād bhārate yo nipātitaḥ // MatsP_12.55

nalau dvāv eva vikhyātau vaṃśe kaśyapasambhave
vīrasenasutastadvan naiṣadhaśca narādhipaḥ // MatsP_12.56

ete vaivasvate vaṃśe rājāno bhūridakṣiṇāḥ
ikṣvākuvaṃśaprabhavāḥ prādhānyena prakīrtitāḥ // MatsP_12.57

Matsya-Purāṇa 13

*manuruvāca

bhagavañśrotumicchāmi pitṝṇāṃ vaṃśamuttamam
raveśca śrāddhadevatvaṃ somasya ca viśeṣataḥ // MatsP_13.1

*matsya uvāca

hanta te kathayiṣyāmi pitṝṇāṃ vaṃśamuttamam
svarge pitṛgaṇāḥ sapta trayasteṣāmamūrtayaḥ // MatsP_13.2

mūrtimanto 'tha catvāraḥ sarveṣāmamitaujasaḥ
amūrtayaḥ pitṛgaṇā vairājasya prajāpateḥ // MatsP_13.3

jayanti yāndevagaṇā vairājā iti viśrutāḥ
ye caite yogavibhraṣṭāḥ prāpya lokānsanātanān // MatsP_13.4

punarbrahmadinānte tu jāyante brahmavādinaḥ
samprāpya tāṃ smṛtiṃ bhūyo yogaṃ sāṃkhyamanuttamam // MatsP_13.5

siddhiṃ prayānti yogena punarāvṛttidurlabhām
yogināmeva deyāni tasmācchrāddhāni dātṛbhiḥ // MatsP_13.6

eteṣāṃ mānasī kanyā patnī himavato matā
mainākastasya dāyādaḥ krauñcastasyāgrajo 'bhavat
krauñcadvīpaḥ smṛto yena caturtho ghṛtasaṃvṛtaḥ // MatsP_13.7

menā ca suṣuve tisraḥ kanyā yogavatīstataḥ
umaikaparṇāparṇā ca tīvravrataparāyaṇāḥ // MatsP_13.8

rudrasyaikā sitasyaikā jaigīṣavyasya cāparā
dattā himavatā bālāḥ sarvā loke tapo 'dhikāḥ // MatsP_13.9

*ṛṣaya ūcuḥ

kasmāddākṣāyaṇī pūrvaṃ dadāhātmānamātmanā
himavadduhitā tadvat kathaṃ jātā mahītale // MatsP_13.10

saṃharantī kimuktāsau sutā vā brahmasūnunā
dakṣeṇa lokajananī sūta vistarato vada // MatsP_13.11

*sūta uvāca

dakṣasya yajñe vitate prabhūtavaradakṣiṇe
samāhūteṣu deveṣu provāca pitaraṃ satī // MatsP_13.12

kimarthaṃ tāta bhartā me yajñe 'sminnābhimantritaḥ
ayogya iti tāmāha dakṣo yajñeṣu śūlabhṛt // MatsP_13.13

upasaṃhārakṛdrudras tenāmaṅgalabhāgayam
cukopātha satī dehaṃ tyakṣyāmīti tvadudbhavam // MatsP_13.14

daśānāṃ tvaṃ ca bhavitā pitṝṇāmekaputrakaḥ
kṣatriyatve 'śvamedhe ca rudrāttvaṃ nāśameṣyasi // MatsP_13.15

ityuktvā yogamāsthāya svadehodbhavatejasā
nirdahantī tadātmānaṃ sadevāsurakiṃnaraiḥ // MatsP_13.16

kiṃ kimetaditi proktā gandharvagaṇaguhyakaiḥ
upagamyābravīddakṣaḥ praṇipatyātha duḥkhitaḥ // MatsP_13.17

tvamasya jagato mātā jagatsaubhāgyadevatā
duhitṛtvaṃ gatā devi mamānugrahakāmyayā // MatsP_13.18

na tvayā rahitaṃ kiṃcid brahmāṇḍe sacarācaram
prasādaṃ kuru dharmajñe na māṃ tyaktumihārhasi // MatsP_13.19

prāha devī yadārabdhaṃ tatkāryaṃ me na saṃśayaḥ
kiṃtvavaśyaṃ tvayā martye hatayajñena śūlinā // MatsP_13.20

prasāde lokasṛṣṭyarthaṃ tapaḥ kāryaṃ mamāntike
prajāpatistvaṃ bhavitā daśānāmaṅgajo 'pyalam // MatsP_13.21

madaṃśenāṅganā ṣaṣṭir bhaviṣyantyaṅgajāstava
matsaṃnidhau tapaḥ kurvan prāpsyase yogamuttamam // MatsP_13.22

evamukto 'bravīddakṣaḥ keṣu keṣu mayānaghe
tīrtheṣu ca tvaṃ draṣṭavyā stotavyā kaiśca nāmabhiḥ // MatsP_13.23

*devyuvāca

sarvadā sarvabhūteṣu draṣṭavyā sarvato bhuvi
sarvalokeṣu yatkiṃcid rahitaṃ na mayā vinā // MatsP_13.24

tathāpi yeṣu sthāneṣu draṣṭavyā siddhimīpsubhiḥ
smartavyā bhūtikāmair vā tāni vakṣyāmi tattvataḥ // MatsP_13.25

vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī
prayāge lalitā devī kāmākṣī gandhamādane
mānase kumudā nāma viśvakāyā tathāmbare // MatsP_13.26

gomante gomatī nāma mandare kāmacāriṇī
madotkaṭā caitrarathe jayantī hastināpure // MatsP_13.27

kānyakubje tathā gaurī rambhā malayaparvate
ekāmbhake kīrtimatī viśvāṃ viśveśvare viduḥ // MatsP_13.28

puṣkare puruhūteti kedāre mārgadāyinī
nandā himavataḥ pṛṣṭhe gokarṇe bhadrakarṇikā // MatsP_13.29

sthāneśvare bhavānī tu bilvale bilvapattrikā
śrīśaile mādhavī nāma bhadrā bhadreśvare tathā // MatsP_13.30

jayā varāhaśaile tu kāmalā kamalālaye
rudrakoṭyāṃ ca rudrāṇī kālī kālañjare girau // MatsP_13.31

mahāliṅge tu kapilā markoṭe mukuṭeśvarī
śālagrāme mahādevī śivaliṅge jalapriyā // MatsP_13.32

māyāpuryāṃ kumārī tu saṃtāne lalitā tathā
utpalākṣī sahasrākṣe kamalākṣe mahotpalā // MatsP_13.33

gaṅgāyāṃ maṅgalā nāma vimilā puruṣottame
vipāśāyām amoghākṣī pāṭalā puṇḍravardhane // MatsP_13.34

nārāyaṇī supārśve tu vikūṭe bhadrasundarī
vipule vipulā nāma kalyāṇī malayācale // MatsP_13.35

koṭavī koṭitīrthe tu sugandhā mādhave vane
godāśrame trisaṃdhyā tu gaṅgādvāre ratipriyā // MatsP_13.36

śivakuṇḍe śivānandā nandinī devikātaṭe
rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane // MatsP_13.37

devakī mathurāyāṃ tu pātāle parameśvarī
citrakūṭe tathā sītā vindhye vindhyādhivāsinī // MatsP_13.38

sahyādrāv ekavīrā tu hariścandre tu candrikā
ramaṇā rāmatīrthe tu yamunāyāṃ mṛgāvatī // MatsP_13.39

karavīre mahālakṣmīr umā devī vināyake
arogā vaidyanāthe tu mahākāle maheśvarī // MatsP_13.40

abhayetyuṣṇatīrtheṣu cāmṛtā vindhyakandare
māṇḍavye māṇḍavī nāma svāhā māheśvare pure // MatsP_13.41

chāgalāṇḍe pracaṇḍā tu caṇḍikā makarandake
someśvare varārohā prabhāse puṣkarāvatī // MatsP_13.42

devamātā sarasvatyāṃ pārāvārataṭe matā
mahālaye mahābhāgā payoṣṇyāṃ piṅgaleśvarī // MatsP_13.43

siṃhikā kṛtaśauce tu kārttikeye yaśaskarī
utpalāvartake lolā subhadrā śoṇasaṃgame // MatsP_13.44

mātā siddhapure lakṣmīr aṅganā bharatāśrame
jālaṃdhare viśvamukhī tārā kiṣkindhaparvate // MatsP_13.45

devadāruvane puṣṭir medhā kāśmīramaṇḍale
bhīmā devī himādrau tu puṣṭirviśveśvare tathā // MatsP_13.46

kapālamocane śuddhir mātā kāyāvarohaṇe
śaṅkhoddhāre dhvanirnāma dhṛtiḥ piṇḍārake tathā // MatsP_13.47

kālā tu candrabhāgāyām acchode śivakāriṇī
veṇāyāmamṛtā nāma badaryāmurvaśī tathā // MatsP_13.48

oṣadhī cottarakurau kuśadvīpe kuśodakā
manmathā hemakūṭe tu mukuṭe satyavādinī // MatsP_13.49

aśvatthe vandanīyā tu nidhirvaiśravaṇālaye
gāyatrī vedavadane pārvatī śivasaṃnidhau // MatsP_13.50

devaloke tathendrāṇī brahmāsyeṣu sarasvatī
sūryabimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā // MatsP_13.51

arundhatī satīnāṃ tu rāmāsu ca tilottamā
citte brahmakalā nāma śaktiḥ sarvaśarīriṇām // MatsP_13.52

etaduddeśataḥ proktaṃ nāmāṣṭaśatamuttamam
aṣṭottaraṃ ca tīrthānāṃ śatametadudāhṛtam // MatsP_13.53

yaḥ smarecchṛṇuyād vāpi sarvapāpaiḥ pramucyate
eṣu tīrtheṣu yaḥ kṛtvā snānaṃ paśyati māṃ naraḥ // MatsP_13.54

sarvapāpavinirmuktaḥ kalpaṃ śivapure vaset
yastu matparamaṃ kālaṃ karotyeteṣu mānavaḥ // MatsP_13.55

sa bhittvā brahmasadanaṃ padamabhyeti śāṃkaram
nāmnāmaṣṭaśataṃ yastu śrāvayecchivasaṃnidhau // MatsP_13.56

tṛtīyāyāmathāṣṭamyāṃ bahuputro bhavennaraḥ
godāne śrāddhadāne vā ahany ahani vā budhaḥ // MatsP_13.57

devārcanavidhau vidvān paṭhan brahmādhigacchati
evaṃ vadantī sā tatra dadāhātmānam ātmanā // MatsP_13.58

svāyambhuvo 'pi kālena dakṣaḥ prācetaso 'bhavat
pārvatī sābhavaddevī śivadehārdhadhāriṇī // MatsP_13.59

menāgarbhasamutpannā bhuktamuktiphalapradā
arundhatī japantyetat prāpa yogamanuttamam // MatsP_13.60

purūravāśca rājarṣiloke vyajeyatām agāt
yayātiḥ putralābhaṃ ca dhanalābhaṃ ca bhārgavaḥ // MatsP_13.61

tathānye devadaityāśca brāhmaṇāḥ kṣatriyāstathā
vaiśyāḥ śūdrāśca bahavaḥ siddhimīyuryathepsitām // MatsP_13.62

yatraitallikhitaṃ tiṣṭhet pūjyate devasaṃnidhau
na tatra śoko daurgatyaṃ kadācidapi jāyate // MatsP_13.63

Matsya-Purāṇa 14

*sūta uvāca

lokāḥ somapathā nāma yatra mārīcanandanāḥ
vartante deva pitaro devā yānbhāvayantyalam // MatsP_14.1

agniṣvāttā iti khyātā yajvāno yatra saṃsthitāḥ
acchodā nāma teṣāṃ tu mānasī kanyakā nadī // MatsP_14.2

acchodaṃ nāma ca saraḥ pitṛbhirnirmitaṃ purā
acchodā tu tapaścakre divyaṃ varṣasahasrakam // MatsP_14.3

ājagmuḥ pitarastuṣṭāḥ kila dātuṃ ca tāṃ varam
divyarūpadharāḥ sarve divyamālyānulepanāḥ // MatsP_14.4

sarve yuvāno balinaḥ kusumāyudhasaṃnibhāḥ
tanmadhye 'māvasuṃ nāma pitaraṃ vīkṣya sāṅganā // MatsP_14.5

vavre varārthinī saṅgaṃ kusumāyudhapīḍitā
yogādbhraṣṭā tu sā tena vyabhicāreṇa bhāminī // MatsP_14.6

dharāṃ tu nāspṛśatpūrvaṃ papātātha bhuvastale
tithāv amāvasur yasyām icchāṃ cakre na tāṃ prati // MatsP_14.7

dhairyeṇa tasya sā lokair amāvāsyeti viśrutā
pitṝṇāṃ vallabhā tasmāt tasyāmakṣayakārakam // MatsP_14.8

acchodādhomukhī dīnā lajjitā tapasaḥ kṣayāt
sā pitṝn prārthayāmāsa pure cātmaprasiddhaye // MatsP_14.9

vilapyamānā pitṛbhir idamuktā tapasvinī
bhaviṣyamarthamālokya devakāryaṃ ca te tadā // MatsP_14.10

idam ūcur mahābhāgāḥ prasādaśubhayā girā
divi divyaśarīreṇa yat kiṃcit kriyate budhaiḥ // MatsP_14.11

tenaiva tatkarmaphalaṃ bhujyate varavarṇinī
sadyaḥ phalanti karmāṇi devatve pretya mānuṣe // MatsP_14.12

tasmāttvaṃ putri tapasaḥ prāpsyase pretya tatphalam
aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā // MatsP_14.13

vyatikramātpitṝṇāṃ tvaṃ kaṣṭaṃ kulamavāpsyasi
tasmādrājño vasoḥ kanyā tvam avaśyaṃ bhaviṣyasi // MatsP_14.14

kanyā bhūtvā ca lokānsvān punarāpsyasi durlabhān
parāśarasya vīryeṇa putramekamavāpsyasi // MatsP_14.15

dvīpe tu badarīprāye bādarāyaṇamacyutam
sa vedamekaṃ bahudhā vibhajiṣyati te sutaḥ // MatsP_14.16

pauravasyātmajau dvau tu samudrāṃśasya śaṃtanoḥ
vicitravīryastanayas tathā citrāṅgado nṛpaḥ // MatsP_14.17

imāv utpādya tanayau kṣetrajāvasya dhīmataḥ
prauṣṭhapadyaṣṭakārūpā pitṛloke bhaviṣyasi // MatsP_14.18

nāmnā satyavatī loke pitṛloke tathāṣṭakā
āyurārogyadā nityaṃ sarvakāmaphalapradā // MatsP_14.19

bhaviṣyasi pare kāle nadītvaṃ ca gamiṣyasi
puṇyatoṣā saricchreṣṭhā loke hy acchodanāmikā // MatsP_14.20

ityuktvā sa gaṇasteṣāṃ tatraivāntaradhīyata
sāpyavāpa ca tatsarvaṃ phalaṃ yaduditaṃ purā // MatsP_14.21

Matsya-Purāṇa 15

*sūta uvāca

vibhrājā nāma cānye tu divi santi suvarcasaḥ
lokā barhiṣado yatra pitaraḥ santi suvratāḥ // MatsP_15.1

yatra barhiṇayuktāni vimānāni sahasraśaḥ
saṃkalpyā barhiṣo yatra tiṣṭhanti phaladāyinaḥ // MatsP_15.2

yatrābhyudayaśālāsu modante śrāddhadāyinaḥ
yāṃś ca devāsuragaṇā gandharvāpsarasāṃ gaṇāḥ // MatsP_15.3

yakṣarakṣogaṇāścaiva yajanti divi devatāḥ
pulastyaputrāḥ śataśas tapoyogasamanvitāḥ // MatsP_15.4

mahātmāno mahābhāgā bhaktānāmabhayapradāḥ
eteṣāṃ pīvarī kanyā mānasī divi viśrutā // MatsP_15.5

yoginī yogamātā ca tapaścakre sudāruṇam
prasanno bhagavāṃstasyā varaṃ vavre tu sā hareḥ // MatsP_15.6

yogavantaṃ surūpaṃ ca bhartāraṃ vijitendriyam
dehi deva prasannastvaṃ patiṃ me vadatāṃ varam // MatsP_15.7

uvāca devo bhavitā vyāsaputro yadā śukaḥ
bhavitā tasya bhāryā tvaṃ yogācāryasya suvrate // MatsP_15.8

bhaviṣyati ca te kanyā kṛtvī nāma ca yoginī
pāñcālādhipaterdeyā mānuṣasya tvayā tadā // MatsP_15.9

jananī brahmadattasya yogasiddhā ca gauḥ smṛtā
kṛṣṇo gauraḥ prabhuḥ śambhur bhaviṣyanti ca te sutāḥ // MatsP_15.10

mahātmāno mahābhāgā gamiṣyanti paraṃ padam
tānutpādya punar yogāt savarā mokṣameṣyasi // MatsP_15.11

sumūrtimantaḥ pitaro vasiṣṭhasya sutāḥ smṛtāḥ
nāmnā tu mānasāḥ sarve sarve te dharmamūrtayaḥ // MatsP_15.12

jyotirbhāsiṣu lokeṣu ye vasanti divaḥ param
virājamānāḥ krīḍanti yatra te śrāddhadāyinaḥ // MatsP_15.13

sarvakāmasamṛddheṣu vimāneṣvapi pādajāḥ
kiṃ punaḥ śrāddhadā viprā bhaktimantaḥ kriyānvitāḥ // MatsP_15.14

gaur nāma kanyā yeṣāṃ tu mānasī divi rājate
śukrasya dayitā patnī sādhyānāṃ kīrtivardhinī // MatsP_15.15

marīcigarbhā nāmnā tu lokā mārtaṇḍamaṇḍale
pitaro yatra tiṣṭhanti haviṣmanto 'ṅgiraḥsutāḥ // MatsP_15.16

tīrthaśrāddhapradā yānti ye ca kṣatriyasattamāḥ
rājñāṃ tu pitaraste vai svargamokṣaphalapradāḥ // MatsP_15.17

eteṣāṃ mānasī kanyā yaśodā lokaviśrutā
patnī hy aṃśumataḥ śreṣṭhā snuṣā pañcajanasya ca // MatsP_15.18

jananyatha dilīpasya bhagīrathapitāmahī
lokāḥ kāmadughā nāma kāmabhogaphalapradāḥ // MatsP_15.19

susvadhā nāma pitaro yatra tiṣṭhanti suvratāḥ
ājyapā nāma lokeṣu kardamasya prajāpateḥ // MatsP_15.20

pulahāṅgajadāyādā vaiśyāstānbhāvayanti ca
yatra śrāddhakṛtaḥ sarve paśyanti yugapadgatāḥ // MatsP_15.21

mātṛbhrātṛpitṛsvasṛsakhisambandhibāndhavān
api janmāyutairdṛṣṭān anubhūtānsahasraśaḥ // MatsP_15.22

eteṣāṃ mānasī kanyā virajā nāma viśrutā
yā patnī nahuṣasyāsīd yayāterjananī tathā // MatsP_15.23

ekāṣṭakābhavat paścād brahmaloke gatā satī
traya ete gaṇāḥ proktāś caturthaṃ tu vadāmyataḥ // MatsP_15.24

lokāstu mānasā nāma brahmāṇḍopari saṃsthitāḥ
yeṣāṃ tu mānasī kanyā narmadā nāma viśrutā // MatsP_15.25

somapā nāma pitaro yatra tiṣṭhanti śāśvatāḥ
dharmamūrtidharāḥ sarve parato brahmaṇaḥ smṛtāḥ // MatsP_15.26

utpannāḥ svadhayā te tu brahmatvaṃ prāpya yoginaḥ
kṛtvā sṛṣṭyādikaṃ sarvaṃ mānase sāmprataṃ sthitāḥ // MatsP_15.27

narmadā nāma teṣāṃ tu kanyā toyavahā sarit
bhūtāni yā pāvayati dakṣiṇāpathagāminī // MatsP_15.28

tebhyaḥ sarve tu manavaḥ prajāḥ sargeṣu nirmitāḥ
jñātvā śrāddhāni kurvanti dharmābhāve 'pi sarvadā // MatsP_15.29

tebhya eva punaḥ prāptuṃ prasādādyogasaṃtatim
pitṝṇāmādisarge tu śrāddhameva vinirmitam // MatsP_15.30

sarveṣāṃ rājataṃ pātram athavā rajatānvitam
dattaṃ svadhā purodhāya pitṝn prīṇāti sarvadā // MatsP_15.31

agnīṣomayamānāṃ tu kāryamāpyāyanaṃ budhaḥ
agnyabhāve 'pi viprasya prāṇāv api jale 'thavā // MatsP_15.32

ajākarṇe 'śvakarṇe vā goṣṭhe vā salilāntike
pitṝṇām ambaraṃ sthānaṃ dakṣiṇā dikpraśasyate // MatsP_15.33

prācīnāvītamudakaṃ tilāḥ savyāṅgameva ca
darbhā māṃsaṃ ca pāṭhīnaṃ gokṣīraṃ madhurā rasāḥ // MatsP_15.34

khaḍgalohāmiṣamadhukuśaśyāmākaśālayaḥ
yavanīvāramudgekṣuśuklapuṣpaghṛtāni ca // MatsP_15.35

vallabhāni praśastāni pitṝṇāmiha sarvadā
dveṣyāṇi sampravakṣyāmi śrāddhe varjyāni yāni tu // MatsP_15.36

masūraśaṇaniṣpāvarājamāṣakusumbhikāḥ
padmabilvārkadhattūrapāribhadrāṭarūṣakāḥ // MatsP_15.37

na deyāḥ pitṛkāryeṣu payaścājāvikaṃ tathā
kodravodāracaṇakāḥ kapitthaṃ madhukātasī // MatsP_15.38

etānyapi na deyāni pitṛbhyaḥ priyamicchatā
pitṝn prīṇāti yo bhaktyā te punaḥ prīṇayanti tam // MatsP_15.39

yacchanti pitaraḥ puṣṭiṃ svargārogyaṃ prajāphalam
devakāryādapi punaḥ pitṛkāryaṃ viśiṣyate // MatsP_15.40

devatānāṃ ca pitaraḥ pūrvamāpyāyanaṃ smṛtam
śīghraprasādāstvakrodhā niḥśastrāḥ sthirasauhṛdāḥ // MatsP_15.41

śāntātmānaḥ śaucaparāḥ satataṃ priyavādinaḥ
bhaktānuraktāḥ sukhadāḥ pitaraḥ pūrvadevatāḥ // MatsP_15.42

haviṣmatāmādhipatye śrāddhadevaḥ smṛto raviḥ
etadvaḥ sarvamākhyātaṃ pitṛvaṃśānukīrtanam
puṇyaṃ pavitram āyuṣyaṃ kīrtanīyaṃ sadā nṛbhiḥ // MatsP_15.43

Matsya-Purāṇa 16

*sūta uvāca

śrutvaitat sarvam akhilaṃ manuḥ papraccha keśavam
śrāddhakālaṃ ca vividhaṃ śrāddhabhedaṃ tathaiva ca // MatsP_16.1

śrāddheṣu bhojanīyā ye ye ca varjyā dvijātayaḥ
kasminvāsarabhāge vā pitṛbhyaḥ śrāddhamācaret // MatsP_16.2

kasmindattaṃ kathaṃ yāti śrāddhaṃ tu madhusūdana
vidhinā kena kartavyaṃ kathaṃ prīṇāti tatpitṝn // MatsP_16.3

*matsya uvāca

kuryādaharahaḥ śrāddham annādyenodakena vā
payomūlaphalair vāpi pitṛbhyaḥ prītimāvahan // MatsP_16.4

nityaṃ naimittikaṃ kāmyaṃ trividhaṃ śrāddhamucyate
nityaṃ tāvatpravakṣyāmi arghyāvāhanavarjitam // MatsP_16.5

adaivaṃ tadvijānīyāt pārvaṇaṃ parvasu smṛtam
pārvaṇaṃ trividhaṃ proktaṃ śṛṇu tāvanmahīpate // MatsP_16.6

pārvaṇe ye niyojyāstu tāñśṛṇuṣva narādhipa
pañcāgniḥ snātakaścaiva trisuparṇaḥ ṣaḍaṅgavit // MatsP_16.7

śrotriyaḥ śrotriyasuto vidhivākyaviśāradaḥ
sarvajño vedavinmantrī jñātavaṃśaḥ kulānvitaḥ // MatsP_16.8

purāṇavettā dharmajñaḥ svādhyāyajapatatparaḥ
śivabhaktaḥ pitṛparaḥ sūryabhakto 'tha vaiṣṇavaḥ // MatsP_16.9

brahmaṇyo yogavicchānto vijitātmā ca śīlavān
bhojayeccāpi dauhitraṃ yatnataḥ svasuhṛdgurūn // MatsP_16.10

viṭpītaṃ mātulaṃ bandhum ṛtvigācāryasomapān
yaśca vyākurute vākyaṃ yaśca mīmāṃsate 'dhvaram // MatsP_16.11

sāmasvaravidhijñaśca paṅktipāvanapāvanaḥ
sāmago brahmacārī ca vedayukto 'tha brahmavit // MatsP_16.12

yatraite bhuñjate śrāddhe tadeva paramārthavat
ete bhojyāḥ prayatnena varjanīyānnibodha me // MatsP_16.13

patito 'bhiśastaḥ klībaḥ piśunavyaṅgarogiṇaḥ
kunakhī śyāvadantaśca kuṇḍagolāśvapālakāḥ // MatsP_16.14

parivittirniyuktātmā pramattonmattadāruṇāḥ
baiḍālī bakavṛttiśca dambhī devalakādayaḥ // MatsP_16.15

kṛtaghnānnāstikāṃs tadvan mlecchadeśanivāsinaḥ
triśaṅkur barbaradrāvavītadraviḍakoṅkaṇān // MatsP_16.16

varjayelliṅginaḥ sarvāñ śrāddhakāle viśeṣataḥ
pūrvedyuraparedyurvā vinītātmā nimantrayet // MatsP_16.17

nimantritānhi pitara upatiṣṭhanti tāndvijān
vāyubhūtā nu gacchanti tathāsīnānupāsate // MatsP_16.18

dakṣiṇaṃ jānumālabhya tvaṃ mayā tu nimantritaḥ
evaṃ nimantrya niyamaṃ śrāvayetpitṛbāndhavān // MatsP_16.19

akrodhanaiḥ śaucaparaiḥ satataṃ brahmacāribhiḥ
bhavitavyaṃ bhavadbhiśca mayā ca śrāddhakāriṇā // MatsP_16.20

pitṛyajñaṃ vinirvartya tarpaṇākhyaṃ tu yo 'gnimān
piṇḍānvāhāryakaṃ kuryāc chrāddhamindukṣaye sadā // MatsP_16.21

gomayenopalipte tu dakṣiṇapravaṇe sthale
śrāddhaṃ samācaredbhaktyā goṣṭhe vā jalasaṃnidhau // MatsP_16.22

agnimānnirvapetpitryaṃ caruṃ ca samamuṣṭibhiḥ
pitṛbhyo nirvapāmīti sarvaṃ dakṣiṇato nyaset // MatsP_16.23

abhighāryaṃ tataḥ kuryān nirvāpatrayamagrataḥ
te 'pi tasyāyatāḥ kāryāś caturaṅgulavistṛtāḥ // MatsP_16.24

darvītrayaṃ tu kurvīta khādiraṃ rajatānvitam
ratnimātraṃ pariślakṣṇaṃ hastākārāgramuttamam // MatsP_16.25

udapātraṃ ca kāṃsyaṃ ca mekṣaṇaṃ ca samitkuśān
tilāḥ pātrāṇi sadvāso gandhadhūpānulepanam // MatsP_16.26

āharedapasavyaṃ tu sarvaṃ dakṣiṇataḥ śanaiḥ
evamāsādya tatsarvaṃ bhavanasyāgrato bhuvi // MatsP_16.27

gomayenopaliptāyāṃ gomūtreṇa tu maṇḍalam
akṣatābhiḥ sapuṣpābhis tadabhyarcyāpasavyavat // MatsP_16.28

viprāṇāṃ kṣālayet pādāv abhinandya punaḥ punaḥ
āsaneṣūpakḷpteṣu darbhavatsu vidhānavat // MatsP_16.29

upaspṛṣṭodakānviprān upaveśyānumantrayet
dvau daive pitṛkṛtye trīn ekaikamubhayatra ca // MatsP_16.30

bhojayedīśvaro 'pīha na kuryādvistaraṃ budhaḥ
daivapūrvaṃ niyojyātha viprānarghyādinā budhaḥ // MatsP_16.31

agnau kuryādanujñāto viprair vipro yathāvidhi
svagṛhyoktavidhānena kāṃsye kṛtvā caruṃ tataḥ // MatsP_16.32

agnīṣomayamābhyāṃ tu kuryādāpyāyanaṃ budhaḥ
dakṣiṇāgnau pratīte vā ya ekāgnirdvijottamaḥ // MatsP_16.33

yajñopavītī nirvartya tataḥ paryukṣaṇādikam
prācīnāvītinā kāryam ataḥ sarvaṃ vijānatā // MatsP_16.34

ṣaṭ ca tasmāddhaviḥśeṣāt piṇḍānkṛtvā tatodakam
dadyādudakapātrais tu satilaṃ savyapāṇinā // MatsP_16.35

jānv ācya savyaṃ yatnena darbhayukto vimatsaraḥ
vidhāya lekhā yatnena nirvāpeṣvavanejanam // MatsP_16.36

dakṣiṇābhimukhaḥ kuryāt kare darvīṃ nidhāya vai
nidhāya piṇḍam ekaikaṃ sarvadarbheṣvanukramāt // MatsP_16.37

ninayedatha darbheṣu nāmagotrānukīrtanaiḥ
teṣu darbheṣu taṃ hastaṃ vimṛjyāllepabhāginām // MatsP_16.38

tathaiva ca tataḥ kuryāt punaḥ pratyavanejanam
ṣaḍapyṛtūnnamaskṛtya gandhadhūpārhaṇādibhiḥ // MatsP_16.39

evamāvāhya tatsarvaṃ vedamantrairyathoditaiḥ
ekāgnereka eva syān nirvāpo darvikā tathā // MatsP_16.40

tataḥ kṛtvāntare dadyāt patnībhyo 'nnaṃ kuśeṣu saḥ
tadvatpiṇḍādike kuryād āvāhanavisarjanam // MatsP_16.41

tato gṛhītvā piṇḍebhyo mātrāḥ sarvāḥ krameṇa tu
tāneva viprānprathamaṃ prāśayedyatnato naraḥ // MatsP_16.42

yasmādannāddhṛtā mātrā bhakṣayanti dvijātayaḥ
anvāhāryakam ityuktaṃ tasmāttaccandrasaṃkṣaye // MatsP_16.43

pūrvaṃ dattvā tu taddhaste sapavitraṃ tilodakam
tatpiṇḍāgraṃ prayaccheta svadhaiṣāmastviti bruvan // MatsP_16.44

varṇayanbhojayedannaṃ miṣṭaṃ pūtaṃ ca sarvadā
varjayetkrodhaparatāṃ smarannārāyaṇaṃ harim // MatsP_16.45

tṛptāñjñātvā tataḥ kuryād vikiransārvavarṇikam
sodakaṃ cānnamuddhṛtya salilaṃ prakṣipedbhuvi // MatsP_16.46

ācānteṣu punardadyāj jalapuṣpākṣatodakam
svastivācanakaṃ sarvaṃ piṇḍopari samāharet // MatsP_16.47

devādyantaṃ prakurvīta śrāddhanāśo 'nyathā bhavet
visṛjya brāhmaṇāṃstadvat teṣāṃ kṛtvā pradakṣiṇam // MatsP_16.48

dakṣiṇāṃ diśamākāṅkṣan pitṝn yāceta mānavaḥ
dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca // MatsP_16.49

śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stviti
annaṃ ca no bahu bhaved atithīṃśca labhemahi // MatsP_16.50

yācitāraśca naḥ santu mā ca yāciṣma kaṃcana
etadastviti tatproktam anvāhāryaṃ tu pārvaṇam // MatsP_16.51

yathendusaṃkṣaye tadvad anyatrāpi nigadyate
piṇḍāṃstu gojaviprebhyo dadyādagnau jale 'pi vā // MatsP_16.52

viprāgrato vā vikired vayobhir abhivāśayet
patnī tu madhyamaṃ piṇḍaṃ prāśayed vinayānvitā // MatsP_16.53

ādhatta pitaro garbham atra saṃtānavardhanam
tāvaduccheṣaṇaṃ tiṣṭhed yāvadviprā visarjitāḥ // MatsP_16.54

vaiśvadevaṃ tataḥ kuryān nivṛtte pitṛkarmaṇi
iṣṭaiḥ saha tataḥ śānto bhuñjīta pitṛsevitam // MatsP_16.55

punar bhojanamadhvānaṃ yānamāyāsamaithunam
śrāddhakṛcchrāddhabhukcaiva sarvametadvivarjayet // MatsP_16.56

svādhyāyakalahaṃ caiva divāsvapnaṃ ca sarvadā
anena vidhinā śrāddhaṃ nirudvāsyeha nirvapet // MatsP_16.57

kanyākumbhavṛṣasthe 'rke kṛṣṇapakṣeṣu sarvadā
yatra yatra pradātavyaṃ sapiṇḍīkaraṇāt param
tatrānena vidhānena deyam agnimatā sadā // MatsP_16.58

Matsya-Purāṇa 17

*sūta uvāca

ataḥ paraṃ pravakṣyāmi viṣṇunā yadudīritam
śrāddhaṃ sādhāraṇaṃ nāma bhuktimuktiphalapradam // MatsP_17.1

ayane viṣuve yugme sāmānye cārkasaṃkrame
amāvāsyāṣṭakākṛṣṇapakṣe pañcadaśīṣu ca // MatsP_17.2

ārdrāmaghārohiṇīṣu dravyabrāhmaṇasaṃgame
gajacchāyāvyatīpāte viṣṭivaidhṛtivāsare // MatsP_17.3

vaiśākhasya tṛtīyāyāṃ navamī kārttikasya ca
pañcadaśī ca māghasya nabhasye ca trayodaśī // MatsP_17.4

yugādayaḥ smṛtā hy etā dattasyākṣayyakārikāḥ
tathā manvantarādau ca deyaṃ śrāddhaṃ vijānatā // MatsP_17.5

aśvayukchuklanavamī dvādaśī kārttike tathā
tṛtīyā caitramāsasya tathā bhādrapadasya ca // MatsP_17.6

phālgunasya hy amāvāsyā pauṣasyaikādaśī tathā
āṣāḍhasyāpi daśamī māghamāsasya saptamī // MatsP_17.7

śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhī ca pūrṇimā
kārttikī phālgunī caitrī jyeṣṭhapañcadaśī sitā
manvantarādayaś caitā dattasyākṣayyakārikāḥ // MatsP_17.8

yasyāṃ manvantarasyādau rathamāste divākaraḥ
māghamāsasya saptamyāṃ sā tu syādrathasaptamī // MatsP_17.9

pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ
śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti // MatsP_17.10

vaiśākhyāmuparāgeṣu tathotsavamahālaye
tīrthāyatanagoṣṭheṣu dīpodyānagṛheṣu ca // MatsP_17.11

vivikteṣūpalipteṣu śrāddhaṃ deyaṃ vijānatā
viprānpūrve pare cāhni vinītātmā nimantrayet // MatsP_17.12

śīlavṛttaguṇopetān vayorūpasamanvitān
dvau daive trīṃstathā pitrya ekaikamubhayatra vā // MatsP_17.13

bhojayetsusamṛddho 'pi na prasajjate vistare
viśvāndevānyavaiḥ puṣpair abhyarcyāsanapūrvakam // MatsP_17.14

pūrayetpātrayugmaṃ tu sthāpya darbhapavitrakam
śaṃ no devīty apaḥ kuryād yavo 'sīti yavānapi // MatsP_17.15

gandhapuṣpaiśca saṃpūjya vaiśvadevaṃ prati nyaset
viśve devāsa ityābhyām āvāhya vikiredyavān // MatsP_17.16

gandhapuṣpair alaṃkṛtya yā divyetyarghyamutsṛjet
abhyarcya tābhyāmutsṛṣṭaṃ pitṛkāryaṃ samārabhet // MatsP_17.17

darbhāsanaṃ tu dattvādau trīṇi pātrāṇi pūrayet
khapavitrāṇi kṛtvādau śaṃ no devīty apaḥ kṣipet // MatsP_17.18

tilo 'sīti tilānkuryād gandhapuṣpādikaṃ punaḥ
pātraṃ vanaspatimayaṃ tathā parṇamayaṃ punaḥ // MatsP_17.19

jalajaṃ vātha kurvīta tathā sāgarasambhavam
sauvarṇaṃ rājataṃ vāpi pitṝṇāṃ pātramucyate // MatsP_17.20

rajatasya kathā vāpi darśanaṃ dānameva vā
rājatair bhājanaireṣām athavā rajatānvitaiḥ // MatsP_17.21

vāryapi śraddhayā dattam akṣayāyopakalpate
tathārghyapiṇḍabhojyādau pitṝṇāṃ rājataṃ matam // MatsP_17.22

śivanetrodbhavaṃ yasmāt tasmāttatpitṛvallabham
amaṅgalaṃ tadyatnena devakāryeṣu varjayet // MatsP_17.23

evaṃ pātrāṇi saṃkalpya yathālābhaṃ vimatsaraḥ
yā divyeti piturnāma gotrairdarbhakaro nyaset // MatsP_17.24

pitṝn āvāhayiṣyāmi kurvityuktastu taiḥ punaḥ
uśantastvā tathāyantu ṛgbhyām āvāhayetpitṝn // MatsP_17.25

yā divyetyarghyamutsṛjya dadyādgandhādikāṃstataḥ
hastāttadudakaṃ pūrvaṃ dattvā saṃsravamāditaḥ // MatsP_17.26

pitṛpātre nidhāyātha nyubjamuttarato nyaset
pitṛbhyaḥ sthānamasīti nidhāya pariṣecayet // MatsP_17.27

tatrāpi pūrvavatkuryād agnikāryaṃ vimatsaraḥ
ubhābhyāmapi hastābhyām āhṛtya pariveṣayet // MatsP_17.28

praśāntacittaḥ satataṃ darbhapāṇiraśeṣataḥ
guṇāḍhyaiḥ sūpaśākaistu nānābhakṣyairviśeṣataḥ // MatsP_17.29

annaṃ tu sadadhikṣīraṃ goghṛtaṃ śarkarānvitam
māsaṃ prīṇāti vai sarvān pitṝnityāha keśavaḥ // MatsP_17.30

dvau māsau matsyamāṃsena trīnmāsānhāriṇena tu
aurabhreṇātha caturaḥ śākunenātha pañca vai // MatsP_17.31

ṣaṇmāsaṃ chāgamāṃsena tṛpyanti pitarastathā
sapta pārṣatamāṃsena tathāṣṭāv eṇajena tu // MatsP_17.32

daśa māsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ
śaśakūrmajamāṃsena māsānekādaśaiva tu // MatsP_17.33

saṃvatsaraṃ tu gavyena payasā pāyasena ca
rauraveṇa ca tṛpyanti māsānpañcadaśaiva tu // MatsP_17.34

vārdhrīṇasasya māṃsena tṛptir dvādaśavārṣikī
kālaśākena cānantā khaḍgamāṃsena caiva hi // MatsP_17.35

yatkiṃcinmadhusammiśraṃ gokṣīraṃ ghṛtapāyasam
dattamakṣayamityāhuḥ pitaraḥ pūrvadevatāḥ // MatsP_17.36

svādhyāyaṃ śrāvayetpitryaṃ purāṇānyakhilāni ca
brahmaviṣṇvarkarudrāṇāṃ sūktāni vividhāni ca // MatsP_17.37

indrāgnisomasūktāni pāvanāni svaśaktitaḥ
bṛhadrathaṃtaraṃ tadvaj jyeṣṭhasāma sarauhiṇam // MatsP_17.38

tathaiva śāntikādhyāyaṃ madhubrāhmaṇameva ca
maṇḍalaṃ brāhmaṇaṃ tadvat prītikāri tu yatpunaḥ // MatsP_17.39

viprāṇāmātmanaścaiva tatsarvaṃ samudīrayet
bhuktavatsu tatasteṣu bhojanopāntike nṛpa // MatsP_17.40

sārvavarṇikamannādyaṃ saṃnīyāplāvya vāriṇā
samutsṛjedbhuktavatām agrato vikiredbhuvi // MatsP_17.41

agnidagdhāstu ye jīvā ye 'pyadagdhāḥ kule mama
bhūmau dattena tṛpyantu prayāntu paramāṃ gatim // MatsP_17.42

yeṣāṃ na mātā na pitā na bandhur na gotraśuddhirna tathānnam asti
tattṛptaye 'nnaṃ bhuvi dattametat prayāntu lokeṣu sukhāya tadvat // MatsP_17.43

asaṃskṛtapramītānāṃ tyaktānāṃ kulayoṣitām
ucchiṣṭabhāgadheyaḥ syād darbhe vikirayośca yaḥ // MatsP_17.44

tṛptāñjñātvodakaṃ dadyāt sakṛdviprakare tathā
upalipte mahīpṛṣṭhe gośakṛnmūtravāriṇā // MatsP_17.45

nidhāya darbhānvidhivad dakṣiṇāgrān prayatnataḥ
sarvavarṇena cānnena piṇḍāṃstu pitṛyajñavat // MatsP_17.46

avanejanapūrvaṃ tu nāmagotreṇa mānavaḥ
gandhadhūpādikaṃ dadyāt kṛtvā pratyavanejanam // MatsP_17.47

jānvācya savyaṃ savyena pāṇinātha pradakṣiṇam
pitryamānīya tatkāryaṃ vidhivaddarbhapāṇinā // MatsP_17.48

dīpaprajvālanaṃ tadvat kuryātpuṣpārcanaṃ budhaḥ
athācānteṣu cācamya vāri dadyātsakṛtsakṛt // MatsP_17.49

atha puṣpākṣatān paścād akṣayyodakam eva ca
satilaṃ nāmagotreṇa dadyācchaktyā ca dakṣiṇām // MatsP_17.50

gobhūhiraṇyavāsāṃsi bhavyāni śayanāni ca
dadyādyadiṣṭaṃ viprāṇām ātmanaḥ pitureva ca // MatsP_17.51

vittaśāṭhyena rahitaḥ pitṛbhyaḥ prītimāvahan
tataḥ svadhāvācanakaṃ viśvadeveṣu codakam // MatsP_17.52

dattvāśīḥ pratigṛhṇīyād dvijebhyaḥ prāṅmukho budhaḥ
aghorāḥ pitaraḥ santu santvityuktaḥ punar dvijaiḥ // MatsP_17.53

gotraṃ tathā vardhatāṃ nas tathetyuktaśca taiḥ punaḥ
dātāro no 'bhivardhantām iti caivamudīrayet // MatsP_17.54

etāḥ satyāśiṣaḥ santu santvityuktaśca taiḥ punaḥ
svastivācanakaṃ kuryāt piṇḍānuddhṛtya bhaktitaḥ // MatsP_17.55

uccheṣaṇaṃ tu tattiṣṭhed yāvadviprā visarjitāḥ
tato grahabaliṃ kuryād iti dharmavyavasthitiḥ // MatsP_17.56

uccheṣaṇaṃ bhūmigatam ajihmasyāstikasya ca
dāsavargasya tatpitryaṃ bhāgadheyaṃ pracakṣate // MatsP_17.57

pitṛbhir nirmitaṃ pūrvam etadāpyāyanaṃ sadā
aputrāṇāṃ saputrāṇāṃ strīṇāmapi narādhipa // MatsP_17.58

tatastānagrataḥ sthitvā parigṛhyodapātrakam
vāje vāja iti japan kuśāgreṇa visarjayet // MatsP_17.59

bahiḥ pradakṣiṇāṃ kuryāt padāny aṣṭāv anuvrajan
bandhuvargeṇa sahitaḥ putrabhāryāsamanvitaḥ // MatsP_17.60

nivṛtya praṇipatyātha paryukṣyāgniṃ samantravat
vaiśvadevaṃ prakurvīta naityakaṃ balimeva ca // MatsP_17.61

tatastu vaiśvadevānte sabhṛtyasutabāndhavaḥ
bhuñjītātithisaṃyuktaḥ sarvaṃ pitṛniṣevitam // MatsP_17.62

etaccānupanīto 'pi kuryātsarveṣu parvasu
śrāddhaṃ sādhāraṇaṃ nāma sarvakāmaphalapradam // MatsP_17.63

bhāryāvirahito 'pyetat pravāsastho 'pi bhaktimān
śūdro 'pyamantravatkuryād anena vidhinā budhaḥ // MatsP_17.64

tṛtīyamābhyudayikaṃ vṛddhiśrāddhaṃ taducyate
utsavānandasambhāre yajñodvāhādimaṅgale // MatsP_17.65

mātaraḥ prathamaṃ pūjyāḥ pitarastadanantaram
tato mātāmahā rājan viśve devāstathaiva ca // MatsP_17.66

pradakṣiṇopacāreṇa dadhyakṣataphalodakaiḥ
prāṅmukho nirvapetpiṇḍān dūrvayā ca kuśairyutān // MatsP_17.67

sampannam ityabhyudaye dadyādarghyaṃ dvayor dvayoḥ
yugmā dvijātayaḥ pūjyā vastrakārtasvarādibhiḥ // MatsP_17.68

tilārthastu yavaiḥ kāryo nāndīśabdānupūrvakaḥ
māṅgalyāni ca sarvāṇi vācayeddvijapuṃgavaiḥ // MatsP_17.69

evaṃ śūdro 'pi sāmānyavṛddhiśrāddhe 'pi sarvadā
namaskāreṇa mantreṇa kuryādāmānnataḥ sadā // MatsP_17.70

dānapradhānaḥ śūdraḥ syād ityāha bhagavānprabhuḥ
dānena sarvakāmāptir asya saṃjāyate yataḥ // MatsP_17.71

Matsya-Purāṇa 18

*sūta uvāca

ekoddiṣṭamato vakṣye yaduktaṃ cakrapāṇinā
mṛte putrairyathā kāryam āśaucaṃ ca pitaryapi // MatsP_18.1

daśāhaṃ śāvamāśaucaṃ brāhmaṇeṣu vidhīyate
kṣatriyeṣu daśa dve ca pakṣaṃ vaiśyeṣu caiva hi // MatsP_18.2

śūdreṣu māsamāśaucaṃ sapiṇḍeṣu vidhīyate
naiśaṃ vākṛtacūḍasya trirātraṃ parataḥ smṛtam // MatsP_18.3

janane 'pyevameva syāt sarvavarṇeṣu sarvadā
tathāsthisaṃcayād ūrdhvam aṅgasparśo vidhīyate // MatsP_18.4

pretāya piṇḍadānaṃ tu dvādaśāhaṃ samācaret
pātheyaṃ tasya tatproktaṃ yataḥ prītikaraṃ mahat // MatsP_18.5

tasmātpretapuraṃ preto dvādaśāhaṃ na nīyate
gṛhaṃ putraṃ kalatraṃ ca dvādaśāhaṃ prapaśyati // MatsP_18.6

tasmānnidheyamākāśe daśarātraṃ payastathā
sarvadāhopaśāntyartham adhvaśramavināśanam // MatsP_18.7

tata ekādaśāhe tu dvijānekādaśaiva tu
kṣatrādiḥ sūtakānte tu bhojayedayujo dvijān // MatsP_18.8

dvitīye 'hni punastadvad ekoddiṣṭaṃ samācaret
āvāhanāgnaukaraṇaṃ daivahīnaṃ vidhānataḥ // MatsP_18.9

ekaṃ pavitrameko 'rgha ekaḥ piṇḍo vidhīyate
upatiṣṭhatāmityetad deyaṃ paścāttilodakam // MatsP_18.10

svaditaṃ vikiredbrūyād visarge cābhiramyatām
śeṣaṃ pūrvavadatrāpi kāryaṃ vedavidā pituḥ // MatsP_18.11

anena vidhinā sarvam anumāsaṃ samācaret
sūtakāntāddvitīye 'hni śayyāṃ dadyādvilakṣaṇām // MatsP_18.12

kāñcanaṃ puruṣaṃ tadvat phalavastrasamanvitām
saṃpūjya dvijadāmpatyaṃ nānābharaṇabhūṣaṇaiḥ // MatsP_18.13

vṛṣotsargaṃ prakurvīta deyā ca kapilā śubhā
udakumbhaśca dātavyo bhakṣyabhojyasamanvitaḥ // MatsP_18.14

yāvadabdaṃ naraśreṣṭha satilodakapūrvakam
tataḥ saṃvatsare pūrṇe sapiṇḍīkaraṇaṃ bhavet // MatsP_18.15

sapiṇḍīkaraṇādūrdhvaṃ pretaḥ pārvaṇabhāgbhavet
vṛddhipūrveṣu yogyaśca gṛhasthaśca bhavettataḥ // MatsP_18.16

sapiṇḍīkaraṇe śrāddhe devapūrvaṃ niyojayet
pitṝn nivāsayettatra pṛthakpretaṃ vinirdiśet // MatsP_18.17

gandhodakatilairyuktaṃ kuryātpātracatuṣṭayam
arghārthaṃ pitṛpātreṣu pretapātraṃ prasecayet // MatsP_18.18

tadvatsaṃkalpya caturaḥ piṇḍānpiṇḍapradastathā
ye samānā iti dvābhyām antyaṃ tu vibhajettridhā // MatsP_18.19

caturthasya punaḥ kāryaṃ na kadācidato bhavet
tataḥ pitṛtvamāpannaḥ sarvatastuṣṭimāgataḥ // MatsP_18.20

agniṣvāttādimadhyatvaṃ prāpnotyamṛtamuttamam
sapiṇḍīkaraṇādūrdhvaṃ tasmai tasmānna dīyate // MatsP_18.21

pitṛṣveva tu dātavyaṃ tatpiṇḍo yeṣu saṃsthitaḥ
tataḥ prabhṛti saṃkrāntāv uparāgādiparvasu // MatsP_18.22

tripiṇḍamācarecchrāddham ekoddiṣṭe mṛte 'hani
ekoddiṣṭaṃ parityajya mṛtāhe yaḥ samācaret // MatsP_18.23

sadaiva pitṛhā sa syān mātṛbhrātṛvināśakaḥ
mṛtāhe pārvaṇaṃ kurvan nadho 'dho yāti mānavaḥ // MatsP_18.24

saṃpṛkteṣvākulībhāvaḥ preteṣu tu gato bhavet
pratisaṃvatsaraṃ tasmād ekoddiṣṭaṃ samācaret // MatsP_18.25

yāvadabdaṃ tu yo dadyād udakumbhaṃ vimatsaraḥ
pretāyānnasamāyuktaṃ so 'śvamedhaphalaṃ labhet // MatsP_18.26

āmaśrāddhaṃ yadā kuryād vidhijñaḥ śrāddhadastadā
tenāgnaukaraṇaṃ kuryāt piṇḍāṃstenaiva nirvapet // MatsP_18.27

tribhiḥ sapiṇḍīkaraṇe aśeṣatritaye pitā
yadā prāpsyati kālena tadā mucyeta bandhanāt // MatsP_18.28

mukto 'pi lepabhāgitvaṃ prāpnoti kuśamārjanāt
lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ
piṇḍadaḥ saptamasteṣāṃ sāpiṇḍyaṃ sāptapauruṣam // MatsP_18.29

Matsya-Purāṇa 19

*ṛṣaya ūcuḥ

kathaṃ kavyāni deyāni havyāni ca janairiha
gacchanti pitṛlokasthān prāpakaḥ ko 'tra gadyate // MatsP_19.1

yadi martyo dvijo bhuṅkte hūyate yadi vānale
śubhāśubhātmakaiḥ pretair dattaṃ tadbhujyate katham // MatsP_19.2

*sūta uvāca

vasūnvadanti ca pitṝn rudrāṃścaiva pitāmahān
prapitāmahāṃstathādityān ityevaṃ vaidikī śrutiḥ // MatsP_19.3

nāma gotraṃ pitṝṇāṃ tu prāpakaṃ havyakavyayoḥ
śrāddhasya mantrāḥ śraddhā ca upayojyātibhaktitaḥ // MatsP_19.4

agniṣvāttādayasteṣām ādhipatye vyavasthitāḥ
nāmagotrakāladeśā bhavāntaragatānapi // MatsP_19.5

prāṇinaḥ prīṇayantyete tadāhāratvamāgatān
devo yadi pitā jātaḥ śubhakarmānuyogataḥ // MatsP_19.6

tasyānnamamṛtaṃ bhūtvā divyatve 'pyanugacchati
daityatve bhogarūpeṇa paśutve ca tṛṇaṃ bhavet // MatsP_19.7

śrāddhānnaṃ vāyurūpeṇa sarpatve 'pyupatiṣṭhati
pānaṃ bhavati yakṣatve rākṣasatve tathāmiṣam // MatsP_19.8

danujatve tathā māyā pretatve rudhirodakam
manuṣyatve 'nnapānāni nānābhogarasaṃ bhavet // MatsP_19.9

ratiśaktiḥ striyaḥ kāntā bhojyaṃ bhojanaśaktitā
dānaśaktiḥ savibhavā rūpamārogyameva ca // MatsP_19.10

śraddhā puṣpamidaṃ proktaṃ phalaṃ brahmasamāgamaḥ
āyuḥ putrān dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca // MatsP_19.11

rājyaṃ caiva prayacchanti prītāḥ pitṛgaṇā nṛṇām
śrūyate ca purā mokṣaṃ prāptāḥ kauśikasūnavaḥ
pañcabhirjanmasambandhair gatā viṣṇoḥ paraṃ padam // MatsP_19.12

Matsya-Purāṇa 20

*ṛṣaya ūcuḥ

kathaṃ kauśikadāyādāḥ prāptāste yogamuttamam
pañcabhirjanmasambandhaiḥ kathaṃ karmakṣayo bhavet // MatsP_20.1

*sūta uvāca

kauśiko nāma dharmātmā kurukṣetre mahānṛṣiḥ
nāmataḥ karmatastasya sutānsapta nibodhata // MatsP_20.2

śvasṛpaḥ krodhano hiṃsraḥ piśunaḥ kavireva ca
vāgduṣṭaḥ pitṛvartī ca gargaśiṣyāstadābhavan // MatsP_20.3

pitaryuparate teṣām abhūddurbhikṣamulbaṇam
anāvṛṣṭiśca mahatī sarvalokabhayaṃkarī // MatsP_20.4

gargādeśādvane dogdhrīṃ rakṣantaste tapodhanāḥ
khādāmaḥ kapilāmetāṃ vayaṃ kṣutpīḍitā bhṛśam // MatsP_20.5

iti cintayatāṃ pāpaṃ laghuḥ prāha tadānujaḥ
yadyavaśyamiyaṃ vadhyā śrāddharūpeṇa yojyatām // MatsP_20.6

śrāddhe niyojyamāneyaṃ pāpāttrāsyati no dhruvam
eva kurvityanujñātaḥ pitṛvartī tadānujaiḥ // MatsP_20.7

cakre samāhitaḥ śrāddham upayujya ca tāṃ punaḥ
dvau daive bhrātarau kṛtvā pitre trīnapyanukramāt // MatsP_20.8

tathaikamatithiṃ kṛtvā śrāddhadaḥ svayameva tu
cakāra mantravacchrāddhaṃ smaranpitṛparāyaṇaḥ // MatsP_20.9

vinā gavā vatsako 'pi gurave viniveditaḥ
vyāghreṇa nihatā dhenur vatso 'yaṃ pratigṛhyatām // MatsP_20.10

evaṃ sā bhakṣitā dhenuḥ saptabhistaistapodhanaiḥ
vaidikaṃ balamāśritya krūre karmaṇi nirbhayāḥ // MatsP_20.11

tataḥ kālāvakṛṣṭāste vyādhā dāśapure 'bhavan
jātismaratvaṃ prāptāste pitṛbhāvena bhāvitāḥ // MatsP_20.12

yatkṛtaṃ krūrakarmāpi śrāddharūpeṇa taistadā
tena te bhavane jātā vyādhānāṃ krūrakarmiṇām // MatsP_20.13

pitṝṇāṃ caiva māhātmyāj jātā jātismarāstu te
te tu vairāgyayogena āsthāyānaśanaṃ punaḥ // MatsP_20.14

jātismarāḥ sapta jātā mṛgāḥ kālañjare girau
nīlakaṇṭhasya purataḥ pitṛbhāvānubhāvitāḥ // MatsP_20.15

tatrāpi jñānavairāgyāt prāṇānutsṛjya dharmataḥ
lokair avekṣyamāṇāste tīrthānte 'naśanena tu // MatsP_20.16

mānase cakravākāste saṃjātāḥ sapta yoginaḥ
nāmataḥ karmataḥ sarvāñ chṛṇudhvaṃ dvijasattamāḥ // MatsP_20.17

sumanāḥ kumudaḥ śuddhaś chidradarśī sunetrakaḥ
sunetraścāṃśumāṃścaiva saptaite yogapāragāḥ // MatsP_20.18

yogabhraṣṭāstrayasteṣāṃ babhramuś cālpacetanāḥ
dṛṣṭvā vibhrājamānaṃ tam udyāne strībhiranvitam // MatsP_20.19

krīḍantaṃ vividhairbhāvair mahābalaparākramam
pañcālānvayasambhūtaṃ prabhūtabalavāhanam // MatsP_20.20

rājyakāmo 'bhavaccaikas teṣāṃ madhye jalaukasām
pitṛvartī ca yo vipraḥ śrāddhakṛt pitṛvatsalaḥ // MatsP_20.21

aparau mantriṇau dṛṣṭvā prabhūtabalavāhanau
mantritve cakratuścecchām asminmartye dvijottamāḥ // MatsP_20.22

tanmadhye ye tu niṣkāmās te babhūvur dvijottamāḥ
vibhrājaputrastveko 'bhūd brahmadatta iti smṛtaḥ // MatsP_20.23

mantriputrau tathā cobhau kaṇḍarīkasubālakau
brahmadatto 'bhiṣiktaḥ san purohitavipaścitā // MatsP_20.24

pañcālarājo vikrāntaḥ sarvaśāstraviśāradaḥ
yogavitsarvajantūnāṃ rutavettābhavattadā // MatsP_20.25

tasya rājño 'bhavadbhāryā devalasyātmajā śubhā
saṃnatirnāma vikhyātā kapilā yābhavatpurā // MatsP_20.26

pitṛkārye niyuktatvād abhavadbrahmavādinī
tayā cakāra sahitaḥ sa rājyaṃ rājanandanaḥ // MatsP_20.27

kadācidudyānagatas tayā saha sa pārthivaḥ
dadarśa kīṭamithunam anaṅgakalahākulam // MatsP_20.28

pipīlikāmanunayan paritaḥ kīṭakāmukaḥ
pañcabāṇābhitaptāṅgaḥ sagadgadamuvāca ha // MatsP_20.29

na tvayā sadṛśī loke kāminī vidyate kvacit
madhyakṣāmātijaghanā bṛhadvakṣo 'bhigāminī // MatsP_20.30

suvarṇavarṇā suśroṇī mañjūktā cāruhāsinī
sulakṣyanetrarasanā guḍaśarkaravatsalā // MatsP_20.31

bhokṣyase mayi bhukte tvaṃ snāsi snāte tathā mayi
proṣite sati dīnā tvaṃ kruddhe 'pi bhayacañcalā // MatsP_20.32

kimarthaṃ vada kalyāṇi saroṣavadanā sthitā
sā tamāha sakopā tu kim ālapasi māṃ śaṭha // MatsP_20.33

tvayā modakacūrṇaṃ tu māṃ vihāya vineṣyatā
pradattaṃ samatikrānte dine 'nyasyāḥ samanmatha // MatsP_20.34

*pipīlika uvāca

tvatsādṛśyānmayā dattam anyasyai varavarṇini
tadekamaparādhaṃ me kṣantumarhasi bhāmini // MatsP_20.35

naitadevaṃ kariṣyāmi punaḥ kvāpīha suvrate
spṛśāmi pādau satyena prasīda praṇatasya me // MatsP_20.36

*sūta uvāca

iti tadvacanaṃ śrutvā sā prasannābhavattataḥ
ātmānam arpayāmāsa mohanāya pipīlikā // MatsP_20.37

brahmadatto 'pyaśeṣaṃ taṃ jñātvā vismayam āgamat
sarvasattvarutajñatvāt prasādāc cakrapāṇinaḥ // MatsP_20.38

Matsya-Purāṇa 21

*ṛṣaya ūcuḥ

kathaṃ sattvarutajño 'bhūd brahmadatto dharātale
taccābhavatkasya kule cakravākacatuṣṭayam // MatsP_21.1

*ṛṣaya ūcuḥ

kathaṃ sattvarutajño 'bhūd brahmadatto dharātale
taccābhavatkasya kule cakravākacatuṣṭayam // MatsP_21.1

*sūta uvāca

tasminneva pure jātās te ca cakrāhvayāstadā
vṛddhadvijasya dāyādā viprā jātismarāḥ purā // MatsP_21.2

dhṛtimāṃstattvadarśī ca vidyācaṇḍas tapotsukaḥ
nāmataḥ karmataścaite sudaridrasya te sutāḥ // MatsP_21.3

tapase buddhirabhavat tadā teṣāṃ dvijanmanām
yāsyāmaḥ paramāṃ siddhim ity ūcus te dvijottamāḥ // MatsP_21.4

tatastadvacanaṃ śrutvā sudaridro mahātapāḥ
uvāca dīnayā vācā kimetaditi putrakāḥ // MatsP_21.5

adharma eṣa iti vaḥ pitā tān abhyavārayat
vṛddhaṃ pitaramutsṛjya daridraṃ vanavāsinaḥ // MatsP_21.6

ko nu dharmo 'tra bhavitā mattyāgādgatireva vā
ūcuste kalpitā vṛttis tava tāta vadasva tat // MatsP_21.7

vittametatpuro rājñaḥ sa te dāsyati puṣkalam
dhanaṃ grāmasahasrāṇi prabhāte paṭhatastava // MatsP_21.8

ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca
kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ // MatsP_21.9

ityuktvā pitaraṃ jagmus te vanaṃ tapase punaḥ
vṛddho 'pi rājabhavanaṃ jagāmātmārthasiddhaye // MatsP_21.10

anagho nāma vaibhrājaḥ pāñcālādhipatiḥ purā
putrārthī devadeveśaṃ hariṃ nārāyaṇaṃ prabhum // MatsP_21.11

ārādhayāmāsa vibhuṃ tīvravrataparāyaṇaḥ
tataḥ kālena mahatā tuṣṭastasya janārdanaḥ // MatsP_21.12

varaṃ vṛṇīṣva bhadraṃ te hṛdayenepsitaṃ nṛpa
evamuktastu devena vavre sa varamuttamam // MatsP_21.13

putraṃ me dehi deveśa mahābalaparākramam
pāragaṃ sarvaśāstrāṇāṃ dhārmikaṃ yogināṃ param // MatsP_21.14

sarvasattvarutajñaṃ me dehi yoginamātmajam
evamastviti viśvātmā tamāha parameśvaraḥ // MatsP_21.15

paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata
tataḥ sa tasya putro 'bhūd brahmadattaḥ pratāpavān // MatsP_21.16

sarvasattvānukampī ca sarvasattvabalādhikaḥ
sarvasattvarutajñaśca sarvasattveśvareśvaraḥ // MatsP_21.17

ahasattena yogātmā sa pipīlikarāgataḥ
yatra tatkīṭamithunaṃ ramamāṇamavasthitam // MatsP_21.18

tataḥ sā saṃnatirdṛṣṭvā taṃ hasantaṃ suvismitā
kimapyāśaṅkya manasā tamapṛcchannareśvaram // MatsP_21.19

*saṃnatiruvāca

akasmādatihāsaste kimarthamabhavannṛpa
hāsyahetuṃ na jānāmi yadakāle kṛtaṃ tvayā // MatsP_21.20

*sūta uvāca

avadadrājaputro 'pi sa pipīlikabhāṣitam
rāgavāgbhiḥ samutpannam etaddhāsyaṃ varānane // MatsP_21.21

na cānyatkāraṇaṃ kiṃcid dhāsyahetau śucismite
na sāmanyat tadā devī prāhālīkamidaṃ vacaḥ // MatsP_21.22

ahamevādya hasitā na jīviṣye tvayādhunā
kathaṃ pipīlikālāpaṃ martyo vetti vinā surān // MatsP_21.23

tasmāttvayāham eveha hasitā kimataḥ param
tato niruttaro rājā jijñāsustatpuro hareḥ // MatsP_21.24

āsthāya niyamaṃ tasthau saptarātramakalmaṣaḥ
svapne prāha hṛṣīkeśaḥ prabhāte paryaṭanpuram // MatsP_21.25

vṛddhadvijo yastadvākyāt sarvaṃ jñāsyasyaśeṣataḥ
ityuktvāntardadhe viṣṇuḥ prabhāte 'tha nṛpaḥ purāt // MatsP_21.26

nirgacchanmantrisahitaḥ sabhāryo vṛddhamagrataḥ
gadantaṃ vipram āyāntaṃ taṃ vṛddhaṃ saṃdadarśa ha // MatsP_21.27

*brāhmaṇa uvāca

ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca
kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ // MatsP_21.28

*sūta uvāca

ityākarṇya vacastābhyāṃ sa papāta śucā tataḥ
jātismaratvamagamat tau ca mantrivarāv ubhau // MatsP_21.29

kāmaśāstrapraṇetā ca bābhravyastu subālakaḥ
pāñcāla iti lokeṣu viśrutaḥ sarvaśāstravit // MatsP_21.30

kaṇḍarīko 'pi dharmātmā vedaśāstrapravartakaḥ
bhūtvā jātismarau śokāt patitāv agratastadā // MatsP_21.31

hā vayaṃ yogavibhraṣṭāḥ kāmataḥ karmabandhanāḥ
evaṃ vilapya bahuśas trayaste yogapāragāḥ // MatsP_21.32

vismayācchrāddhamāhātmyam abhinandya punaḥ punaḥ
tatastasmai dhanaṃ dattvā prabhūtagrāmasaṃyutam // MatsP_21.33

visṛjya brāhmaṇaṃ taṃ ca vṛddhaṃ dhanamudānvitam
ātmīyaṃ nṛpatiḥ putraṃ nṛpalakṣaṇasaṃyutam // MatsP_21.34

viṣvaksenābhidhānaṃ tu rājā rājye 'bhyaṣecayat
mānase militāḥ sarve tataste yogināṃ varāḥ // MatsP_21.35

brahmadattādayastasmin pitṛsaktā vimatsarāḥ
saṃnatiścābhavadbhraṣṭā mayaitatkila kāritam // MatsP_21.36

rājyatyāgaphalaṃ sarvaṃ yadetad abhilaṣyate
tatheti prāha rājā tu punastāmabhinandayan // MatsP_21.37

tvatprasādādidaṃ sarvaṃ mayaitatprāpyate phalam
tataste yogamāsthāya sarva eva vanaukasaḥ // MatsP_21.38

brahmarandhreṇa paramaṃ padamāpustapobalāt
evamāyurdhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca // MatsP_21.39

prayacchanti sutānrājyaṃ nṛṇāṃ prītāḥ pitāmahāḥ
ya idaṃ pitṛmāhātmyaṃ brahmadattasya ca dvijāḥ // MatsP_21.40

dvijebhyaḥ śrāvayedyo vā śṛṇotyatha paṭhettu vā
kalpakoṭiśataṃ sāgraṃ brahmaloke mahīyate // MatsP_21.41

Matsya-Purāṇa 22

*ṛṣaya ūcuḥ

kasminkāle ca tacchrāddham anantaphaladaṃ bhavet
kasminvāsarabhāge tu śrāddhakṛcchrāddhamācaret
tīrtheṣu keṣu ca kṛtaṃ śrāddhaṃ bahuphalaṃ bhavet // MatsP_22.1

*sūta uvāca

aparāhṇe tu samprāpte abhijidrauhiṇodaye
yatkiṃciddīyate tatra tadakṣayamudāhṛtam // MatsP_22.2

tīrthāni yāni śastāni pitṝṇāṃ vallabhāni ca
nāmatastāni vakṣyāmi saṃkṣepeṇa dvijottamāḥ // MatsP_22.3

pitṛtīrthaṃ gayā nāma sarvatīrthavaraṃ śubham
yatrāste devadeveśaḥ svayameva pitāmahaḥ // MatsP_22.4

tatraiṣā pitṛbhirgītā gāthā bhāgamabhīpsubhiḥ // MatsP_22.5

eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet
yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet // MatsP_22.6

tathā vārāṇasī puṇyā pitṝṇāṃ vallabhā sadā
yatrāvimuktasāṃnidhyaṃ bhuktimuktiphalapradam // MatsP_22.7

pitṝṇāṃ vallabhaṃ tadvat puṇyaṃ ca vimaleśvaram
pitṛtīrthaṃ prayāgaṃ tu sarvakāmaphalapradam // MatsP_22.8

vaṭeśvarastu bhagavān mādhavena samanvitaḥ
yoganidrāśayastadvat sadā vasati keśavaḥ // MatsP_22.9

daśāśvamedhikaṃ puṇyaṃ gaṅgādvāraṃ tathaiva ca
nandātha lalitā tadvat tīrthaṃ māyāpurī śubhā // MatsP_22.10

tathā mitrapadaṃ nāma tataḥ kedāramuttamam
gaṅgāsāgaramityāhuḥ sarvatīrthamayaṃ śubham // MatsP_22.11

tīrthaṃ brahmasarastadvac chatadrusalile hrade
tīrthaṃ tu naimiṣaṃ nāma sarvatīrthaphalapradam // MatsP_22.12

gaṅgodbhedastu gomatyāṃ yatrodbhūtaḥ sanātanaḥ
tathā yajñavarāhastu devadevaśca śūlabhṛt // MatsP_22.13

yatra tatkāñcanaṃ dvāram aṣṭādaśabhujo haraḥ
nemistu haricakrasya śīrṇā yatrābhavatpurā // MatsP_22.14

tadetannaimiṣāraṇyaṃ sarvatīrthaniṣevitam
devadevasya tatrāpi vārāhasya tu darśanam // MatsP_22.15

yaḥ prayāti sa pūtātmā nārāyaṇapadaṃ vrajet
kṛtaśaucaṃ mahāpuṇyaṃ sarvapāpaniṣūdanam // MatsP_22.16

yatrāste nārasiṃhastu svayameva janārdanaḥ
tīrthamikṣumatī nāma pitṝṇāṃ vallabhaṃ sadā // MatsP_22.17

saṃgame yatra tiṣṭhanti gaṅgāyāḥ pitaraḥ sadā
kurukṣetraṃ mahāpuṇyaṃ sarvatīrthasamanvitam // MatsP_22.18

tathā ca sarayūḥ puṇyā sarvadevanamaskṛtā
irāvatī nadī tadvat pitṛtīrthādhivāsinī // MatsP_22.19

yamunā devikā kālī candrabhāgā dṛṣadvatī
nadī veṇumatī puṇyā parā vetravatī tathā // MatsP_22.20

pitṝṇāṃ vallabhā hy etāḥ śrāddhe koṭiguṇā matāḥ
jambūmārgaṃ mahāpuṇyaṃ yatra mārgo hi lakṣyate // MatsP_22.21

adyāpi pitṛtīrthaṃ tat sarvakāmaphalapradam
nīlakuṇḍamiti khyātaṃ pitṛtīrthaṃ dvijottamāḥ // MatsP_22.22

tathā rudrasaraḥ puṇyaṃ saro mānasameva ca
mandākinī tathācchodā vipāśātha sarasvatī // MatsP_22.23:

pūrvamitrapadaṃ tadvad vaidyanāthaṃ mahāphalam
kṣiprā nadī mahākālas tathā kālañjaraṃ śubham // MatsP_22.23:

vaṃśodbhedaṃ harodbhedaṃ gaṅgodbhedaṃ mahāphalam
bhadreśvaraṃ viṣṇupadaṃ narmadādvārameva ca // MatsP_22.24

gayāpiṇḍapradānena samānyāhurmaharṣayaḥ
etāni pitṛtīrthāni sarvapāpaharāṇi ca // MatsP_22.25

smaraṇādapi lokānāṃ kim u śrāddhakṛtāṃ nṛṇām
oṃkāraṃ pitṛtīrthaṃ ca kāverī kapilodakam // MatsP_22.26

sambhedaś caṇḍavegāyās tathaivāmarakaṇṭakam
kurukṣetrācchataguṇaṃ tasminsnānādikaṃ bhavet // MatsP_22.27

śukratīrthaṃ ca vikhyātaṃ tīrthaṃ someśvaraṃ param
sarvavyādhiharaṃ puṇyaṃ śatakoṭiphalādhikam // MatsP_22.28

śrāddhe dāne tathā home svādhyāye jalasaṃnidhau
kāyāvarohaṇaṃ nāma tathā carmaṇvatī nadī // MatsP_22.29

gomatī varaṇā tadvat tīrthamauśanasaṃ param
bhairavaṃ bhṛgutuṅgaṃ ca gaurītīrthamanuttamam // MatsP_22.30

tīrthaṃ vaināyakaṃ nāma bhadreśvaramataḥ param
tathā pāpaharaṃ nāma puṇyātha tapatī nadī // MatsP_22.31

mūlatāpī payoṣṇī ca payoṣṇīsaṃgamastathā
mahābodhiḥ pāṭalā ca nāgatīrthamavantikā // MatsP_22.32

tathā veṇā nadī puṇyā mahāśālaṃ tathaiva ca
mahārudraṃ mahāliṅgaṃ daśārṇā ca nadī śubhā // MatsP_22.33

śatarudrā śatāhvā ca tathā viśvapadaṃ param
aṅgāravāhikā tadvan nadau tau śoṇaghargharau // MatsP_22.34

kālikā ca nadī puṇyā vitastā ca nadī tathā
etāni pitṛtīrthāni śasyante snānadānayoḥ // MatsP_22.35

śrāddhameteṣu yaddattaṃ tadanantaphalaṃ smṛtam
droṇī vāṭanadī dhārā saritkṣīranadī tathā // MatsP_22.36

gokarṇaṃ gajakarṇaṃ ca tathā ca puruṣottamaḥ
dvārakā kṛṣṇatīrthaṃ ca tathārbudasarasvatī // MatsP_22.37

nadī maṇimatī nāma tathā ca girikarṇikā
dhūtapāpaṃ tathā tīrthaṃ samudro dakṣiṇastathā // MatsP_22.38

eteṣu pitṛtīrtheṣu śrāddhamānantyamaśnute
tīrthaṃ meghakaraṃ nāma svayameva janārdanaḥ // MatsP_22.39

yatra śārṅgadharo viṣṇur mekhalāyāmavasthitaḥ
tathā mandodarītīrthaṃ tīrthaṃ campā nadī śubhā // MatsP_22.40

tathā sāmalanāthaśca mahāśālanadī tathā
cakravākaṃ carmakoṭaṃ tathā janmeśvaraṃ mahat // MatsP_22.41

arjunaṃ tripuraṃ caiva siddheśvaramataḥ param
śrīśailaṃ śāṃkaraṃ tīrthaṃ nārasiṃhamataḥ param // MatsP_22.42

mahendraṃ ca tathā puṇyam atha śrīraṅgasaṃjñitam
eteṣvapi sadā śrāddham anantaphaladaṃ smṛtam // MatsP_22.43

darśanādapi caitāni sadyaḥ pāpaharāṇi vai
tuṅgabhadrā nadī puṇyā tathā bhīmarathī sarit // MatsP_22.44

bhīmeśvaraṃ kṛṣṇaveṇā kāverī kuḍmalā nadī
nadī godāvarī nāma trisaṃdhyā tīrthamuttamam // MatsP_22.45

tīrthaṃ traiyambakaṃ nāma sarvatīrthanamaskṛtam
yatrāste bhagavānīśaḥ svayameva trilocanaḥ // MatsP_22.46

śrāddhameteṣu sarveṣu koṭikoṭiguṇaṃ bhavet
smaraṇādapi pāpāni naśyanti śatadhā dvijāḥ // MatsP_22.47

śrīparṇī tāmraparṇī ca jayā tīrthamanuttamam
tathā matsyanadī puṇyā śivadhāraṃ tathaiva ca // MatsP_22.48

bhadratīrthaṃ ca vikhyātaṃ pampātīrthaṃ ca śāśvatam
puṇyaṃ rāmeśvaraṃ tadvad elāpuramalaṃ puram // MatsP_22.49

aṅgabhūtaṃ ca vikhyātam āmardakam alambhuṣam
āmrātakeśvaraṃ tadvad ekāmbhakamataḥ param // MatsP_22.50

govardhanaṃ hariścandraṃ kṛpucandraṃ pṛthūdakam
sahasrākṣaṃ hiraṇyākṣaṃ tathā ca kadalī nadī // MatsP_22.51

rāmādhivāsastatrāpi tathā saumitrisaṃgamaḥ
indrakīlaṃ mahānādaṃ tathā ca priyamelakam // MatsP_22.52

etānyapi sadā śrāddhe praśastānyadhikāni tu
eteṣu sarvadevānāṃ sāṃnidhyaṃ dṛśyate yataḥ // MatsP_22.53

dānameteṣu sarveṣu dattaṃ koṭiśatādhikam
bāhudā ca nadīpuṇyā tathā siddhavanaṃ śubham // MatsP_22.54

tīrthaṃ pāśupataṃ nāma nadī pārvatikā śubhā
śrāddhameteṣu sarveṣu dattaṃ koṭiśatottaram // MatsP_22.55

tathaiva pitṛtīrthaṃ tu yatra godāvarī nadī
yutā liṅgasahasreṇa sarvāntarajalāvahā // MatsP_22.56

jāmadagnyasya tattīrthaṃ kramādāyātamuttamam
pratīkasya bhayādbhinnaṃ yatra godāvarī nadī // MatsP_22.57

tattīrthaṃ havyakavyānām apsaroyugasaṃjñitam
śrāddhāgnikāryadāneṣu tathā koṭiśatādhikam // MatsP_22.58

tathā sahasraliṅgaṃ ca rāghaveśvaramuttamam
sendraphenā nadī puṇyā yatrendraḥ patitaḥ purā // MatsP_22.59

nihatya namuciṃ śakras tapasā svargamāptavān
tatra dattaṃ naraiḥ śrāddham anantaphaladaṃ bhavet // MatsP_22.60

tīrthaṃ tu puṣkaraṃ nāma śālagrāmaṃ tathaiva ca
somapānaṃ ca vikhyātaṃ yatra vaiśvānarālayam // MatsP_22.61

tīrthaṃ sārasvataṃ nāma svāmitīrthaṃ tathaiva ca
malaṃdarā nadī puṇyā kauśikī candrikā tathā // MatsP_22.62

vaidarbhā vātha vairā ca payoṣṇī prāṅmukhā parā
kāverī cottarā puṇyā tathā jālaṃdharo giriḥ // MatsP_22.63

eteṣu śrāddhatīrtheṣu śrāddhamānantyamaśnute
lohadaṇḍaṃ tathā tīrthaṃ citrakūṭastathaiva ca // MatsP_22.64

vindhyayogaśca gaṅgāyās tathā nadītaṭaṃ śubham
kubjābhraṃ tu tathā tīrtham urvaśīpulinaṃ tathā // MatsP_22.65

saṃsāramocanaṃ tīrthaṃ tathaiva ṛṇamocanam
eteṣu pitṛtīrtheṣu śrāddham ānantyamaśnute // MatsP_22.66

aṭṭahāsaṃ tathā tīrthaṃ gautameśvarameva ca
tathā vasiṣṭhatīrthaṃ nu hārītaṃ tu tataḥ param // MatsP_22.67

brahmāvartaṃ kuśāvartaṃ hayatīrthaṃ tathaiva ca
piṇḍārakaṃ ca vikhyātaṃ śaṅkhoddhāraṃ tathaiva ca // MatsP_22.68

ghaṇṭeśvaraṃ bilvakaṃ ca nīlaparvatameva ca
tathā ca dharaṇītīrthaṃ rāmatīrthaṃ tathaiva ca // MatsP_22.69

aśvatīrthaṃ ca vikhyātam anantaṃ śrāddhadānayoḥ
tīrthaṃ vedaśiro nāma tathaivaughavatī nadī // MatsP_22.70

tīrthaṃ vasupradaṃ nāma chāgalāṇḍaṃ tathaiva ca
eteṣu śrāddhadātāraḥ prayānti paramaṃ padam // MatsP_22.71

tathāca badarītīrthaṃ gaṇatīrthaṃ tathaiva ca
jayantaṃ vijayaṃ caiva śakratīrthaṃ tathaiva ca // MatsP_22.72

śrīpateśca tathā tīrthaṃ tīrthaṃ raivatakaṃ tathā
tathaiva śāradātīrthaṃ bhadrakāleśvaraṃ tathā // MatsP_22.73

vaikuṇṭhatīrthaṃ ca paraṃ bhīmeśvaramathāpi vā
eteṣu śrāddhadātāraḥ prayānti paramāṃ gatim // MatsP_22.74

tīrthaṃ mātṛgṛhaṃ nāma karavīrapuraṃ tathā
kuśeśayaṃ ca vikhyātaṃ gaurīśikharameva ca // MatsP_22.75

nakuleśasya tīrthaṃ ca kardamālaṃ tathaiva ca
diṇḍipuṇyakaraṃ tadvat puṇḍarīkapuraṃ tathā // MatsP_22.76

saptagodāvarītīrthaṃ sarvatīrtheśvareśvaram
tatra śrāddhaṃ pradātavyam anantaphalamīpsubhiḥ // MatsP_22.77

eṣa tūddeśataḥ proktas tīrthānāṃ saṃgraho mayā
vāgīśo 'pi na śaknoti vistarāt kim u mānuṣaḥ // MatsP_22.78

satyaṃ tīrthaṃ dayā tīrthaṃ tīrthamindriyanigrahaḥ
varṇāśramāṇāṃ gehe 'pi tīrthaṃ tu samudāhṛtam // MatsP_22.79

etattīrtheṣu yacchrāddhaṃ tatkoṭiguṇamiṣyate
yasmāttasmātprayatnena tīrthe śrāddhaṃ samācaret // MatsP_22.80

prātaḥkālo muhūrtāṃs trīn saṃgavas tāvadeva tu
madhyāhnastrimuhūrtaḥ syād aparāhṇastataḥ param // MatsP_22.81

sāyāhnastrimuhūrtaḥ syāc chrāddhaṃ tatra na kārayet
rākṣasī nāma sā velā garhitā sarvakarmasu // MatsP_22.82

ahno muhūrtā vikhyātā daśa pañca ca sarvadā
tatrāṣṭamo muhūrto yaḥ sa kālaḥ kutapaḥ smṛtaḥ // MatsP_22.83

madhyāhne sarvadā yasmān mandībhavati bhāskaraḥ
tasmādanantaphaladas tadārambho viśiṣyate // MatsP_22.84

madhyāhnaḥ khaḍgapātraṃ ca tathā nepālakambalaḥ
rūpyaṃ darbhāstilā gāvo dauhitraścāṣṭamaḥ smṛtaḥ // MatsP_22.85

pāpaṃ kutsitamityāhus tasya saṃtāpakāriṇaḥ
aṣṭāv ete yatastasmāt kutapā iti viśrutāḥ // MatsP_22.86

ūrdhvaṃ muhūrtātkutapād yanmuhūrtacatuṣṭayam
muhūrtapañcakaṃ caitat svadhābhavanamiṣyate // MatsP_22.87

viṣṇor dehasamudbhūtāḥ kuśāḥ kṛṣṇāstilāstathā
śrāddhasya rakṣaṇāyālam etatprāhurdivaukasaḥ // MatsP_22.88

tilodakāñjalirdeyo jalasthaistīrthavāsibhiḥ
sadarbhahastenaikena śrāddhamevaṃ viśiṣyate // MatsP_22.89

śrāddhasādhanakāle tu pāṇinaikena dīyate
tarpaṇaṃ tūbhayenaiva vidhireṣa sadā smṛtaḥ // MatsP_22.90

*sūta uvāca

puṇyaṃ pavitramāyuṣyaṃ sarvapāpavināśanam
purā malaye na kathitaṃ tīrthaśrāddhānukīrtanam // MatsP_22.91

śṛṇoti yaḥ paṭhedvāpi śrīmānsaṃjāyate naraḥ // MatsP_22.92

śrāddhakāle ca vaktavyaṃ tathā tīrthanivāsibhiḥ
sarvapāpopaśāntyartham alakṣmīnāśanaṃ param // MatsP_22.93

idaṃ pavitraṃ yaśaso nidhānam idaṃ mahāpāpaharaṃ ca puṃsām
brahmārkarudrairapi pūjitaṃ ca śrāddhasya māhātmyamuśanti tajjñāḥ // MatsP_22.94

Matsya-Purāṇa 23

*ṛṣaya ūcuḥ

somaḥ pitṝṇāmadhipaḥ kathaṃ śāstraviśārada
tadvaṃśyā ye ca rājāno babhūvuḥ kīrtivardhanāḥ // MatsP_23.1

*sūta uvāca

ādiṣṭo brahmaṇā pūrvam atriḥ sargavidhau purā
anuttamaṃ nāma tapaḥ sṛṣṭyarthaṃ taptavānprabhuḥ // MatsP_23.2

yadānandakaraṃ brahma jagatkleśavināśanam
brahmaviṣṇvarkarudrāṇām abhyantaramatīndriyam // MatsP_23.3

śāntikṛc chāntamanasas tadantarnayane sthitam
māhātmyāttapasā viprāḥ paramānandakārakam // MatsP_23.4

yasmādumāpatiḥ sārdham umayā tamadhiṣṭhitaḥ
taṃ dṛṣṭvā cāṣṭamāṃśena tasmātsomo 'bhavacchiśuḥ // MatsP_23.5

adhaḥ susrāva netrābhyāṃ dhāma taccāmbusambhavam
dīpayanviśvamakhilaṃ jyotsnayā sacarācaram // MatsP_23.6

taddiśo jagṛhurdhāma strīrūpeṇa sutecchayā
garbho bhūtvodare tāsām āsthito 'bdaśatatrayam // MatsP_23.7

āśāstaṃ mumucurgarbham aśaktā dhāraṇe tataḥ
samādāyātha taṃ garbham ekīkṛtya caturmukhaḥ // MatsP_23.8

yuvānamakarodbrahmā sarvāyudhadharaṃ naram
syandane 'tha sahasrāśve vedaśaktimaye prabhuḥ // MatsP_23.9

āropya lokamanayad ātmīyaṃ sa pitāmaha
tatra brahmarṣibhiḥ proktam asmatsvāmī bhavatvayam // MatsP_23.10

ṛṣibhirdevagandharvair oṣadhībhistathaiva ca
tuṣṭuvuḥ somadevatyair brahmādyā mantrasaṃgrahaiḥ // MatsP_23.11

stūyamānasya tasyābhūd adhiko dhāmasambhavaḥ
tejovitānādabhavad bhuvi divyauṣadhīgaṇaḥ // MatsP_23.12

taddīptiradhikā tasmād rātrau bhavati sarvadā
tenauṣadhīśaḥ somo 'bhūd dvijeśaścāpi gadyate // MatsP_23.13

vedadhāmarasaṃ cāpi yadidaṃ candramaṇḍalam
kṣīyate vardhate caiva śukle kṛṣṇe ca sarvadā // MatsP_23.14

viṃśatiṃ ca tathā sapta dakṣaḥ prācetaso dadau
rūpalāvaṇyasaṃyuktās tasmai kanyāḥ suvarcasaḥ // MatsP_23.15

tataḥ padmasahasrāṇāṃ sahasrāṇi daśaiva tu
tapaścacāra śītāṃśur viṣṇudhyānaikatatparaḥ // MatsP_23.16

tatastuṣṭastu bhagavāṃs tasmai nārāyaṇo hariḥ
varaṃ vṛṇīṣva provāca paramātmā janārdanaḥ // MatsP_23.17

tato vavre varānsomaḥ śakralokaṃ jayāmyaham
pratyakṣameva bhoktāro bhavantu mama mandire // MatsP_23.18

rājasūye suragaṇā brahmādyāḥ santu me dvijāḥ
rakṣaḥpālaḥ śivo 'smākam āstāṃ śūladharo haraḥ // MatsP_23.19

tathetyuktaḥ sa ājahre rājasūyaṃ tu viṣṇunā
hotātrir bhṛguradhvaryur udgātābhūccaturmukhaḥ // MatsP_23.20

brahmatvamagamattasya upadraṣṭā hariḥ svayam
sadasyāḥ sanakādyāstu rājasūyavidhau smṛtāḥ // MatsP_23.21

camasādhvaryavastatra viśve devā daśaiva tu
trailokyaṃ dakṣiṇā tena ṛtvigbhyaḥ pratipāditam // MatsP_23.22

tataḥ samāpte 'vabhṛthe tadrūpālokanecchavaḥ
kāmabāṇābhitaptāṅgyo nava devyaḥ siṣevire // MatsP_23.23

lakṣmīrnārāyaṇaṃ tyaktvā sinīvālī ca kardamam
dyutirvibhāvasuṃ tadvat tuṣṭirdhātāramavyayam // MatsP_23.24

prabhā prabhākaraṃ tyaktvā haviṣmantaṃ kuhūḥ svayam
kīrtirjayantaṃ bhartāraṃ vasurmārīcakaśyapam // MatsP_23.25

dhṛtis tyaktvā pītaṃ nandiṃ somamevābhajaṃstadā
svakīyā iva somo 'pi kāmayāmāsa tāstadā // MatsP_23.26

evaṃ kṛtāpacārasya tāsāṃ bhartṛgaṇastadā
na śaśākāpacārāya śāpaiḥ śastrādibhiḥ punaḥ // MatsP_23.27

tathāpyarājata vidhur daśadhā bhāvayandiśaḥ
somaḥ prāpyātha duṣprāpyam aiśvaryamṛṣisaṃskṛtam
saptalokaikanāthatvam avāpa tapasā tadā // MatsP_23.28

kadācidudyānagatāmapaśyad anekapuṣpābharaṇaiśca śobhitām
bṛhannitambastanabhārakhedāt puṣpasya bhaṅge 'pyatidurbalāṅgīm // MatsP_23.29

bhāryāṃ ca tāṃ devaguror anaṅga bāṇābhirāmāyatacārunetrām
tārāṃ sa tārādhipatiḥ smarārtaḥ keśeṣu jagrāha viviktabhūmau // MatsP_23.30

sāpi smarārtā saha tena reme tadrūpakāntyā hṛtamānasena
ciraṃ vihṛtyātha jagāma tārāṃ vidhurgṛhītvā svagṛhaṃ tato 'pi // MatsP_23.31

na tṛptirāsīcca gṛhe 'pi tasya tārānuraktasya sukhāgameṣu
bṛhaspatis tadvirahāgnidagdhas taddhyānaniṣṭhaikamanā babhūva // MatsP_23.32

śaśāka śāpaṃ na ca dātum asmai na mantraśastrāgniviṣairaśeṣaiḥ
tasyāpakartuṃ vividhairupāyair naivābhicārairapi vāgadhīśaḥ // MatsP_23.33

sa yācayāmāsa tatastu dainyāt somaṃ svabhāryārthamanaṅgataptaḥ
sa yācyamāno 'pi dadau na tārāṃ bṛhaspatestatsukhapāśabaddhaḥ // MatsP_23.34

maheśvareṇātha caturmukheṇa sādhyair marudbhiḥ saha lokapālaiḥ
dadau yadā tāṃ na kathaṃcid indus tadā śivaḥ krodhaparo babhūva // MatsP_23.35

yo vāmadevaḥ prathitaḥ pṛthivyām anekarudrārcitapādapadmaḥ
tataḥ saśiṣyo giriśaḥ pinākī bṛhaspatisnehavaśānubaddhaḥ // MatsP_23.36

dhanurgṛhītvājagavaṃ purārir jagāma bhūteśvarasiddhajuṣṭaḥ
yuddhāya somena viśeṣadīptatṛtīyanetrānalabhīmavaktraḥ // MatsP_23.37

sahaiva jagmuśca gaṇeśakādyā viṃśaccatuḥṣaṣṭigaṇāstrayuktāḥ
yakṣeśvaraḥ koṭiśatair anekair yuto 'nvagāt syandanasaṃsthitānām // MatsP_23.38

vetālayakṣoragakiṃnarāṇāṃ padmena caikena tathārbudena
lakṣais tribhir dvādaśabhī rathānāṃ somo 'pyagāttatra vivṛddhamanyuḥ // MatsP_23.39

nakṣatradaityāsurasainyayuktaḥ śanaiścarāṅgārakavṛddhatejāḥ
jagmurbhayaṃ sapta tathaiva lokāś cacāla bhūr dvīpasamudragarbhā // MatsP_23.40

sa somamevābhyagamatpinākī gṛhītadīptāstraviśālavahniḥ
athābhavad bhīṣaṇabhīmasenasainyadvayasyāpi mahāhavo 'sau // MatsP_23.41

aśeṣasattvakṣayakṛtpravṛddhas tīkṣṇāyudhāstrajvalanaikarūpaḥ
śastrairathānyonyamaśeṣasainyaṃ dvayorjagāma kṣayamugratīkṣṇaiḥ // MatsP_23.42

patanti śastrāṇi tathojjvalāni svarbhūmipātālamatho dahanti
rudraḥ kopādbrahmaśīrṣaṃ mumoca somo 'pi somāstramamoghavīryam // MatsP_23.43

tayornipātena samudrabhūmyor athāntarikṣasya ca bhītirāsīt
tadastrayugmaṃ jagatāṃ kṣayāya pravṛddhamālokya pitāmaho 'pi // MatsP_23.44

antaḥ praviśyātha kathaṃ kathaṃcin nivārayāmāsa suraiḥ sahaiva
akāraṇaṃ kiṃ kṣayakṛjjanānāṃ soma tvayāpīttham akāri kāryam // MatsP_23.45

yasmātparastrīharaṇāya soma tvayā kṛtaṃ yuddhamatīva bhīmam
pāpagrahastvaṃ bhavitā janeṣu śānto 'pyalaṃ nūnamatho sitānte
bhāryāmimāmarpaya vākpatestvaṃ na cāvamāno 'sti parasvahāre // MatsP_23.46

*sūta uvāca

tatheti covāca himāṃśumālī yuddhād apākrāmadataḥ praśāntaḥ
bṛhaspatiḥ svāmapagṛhya tārāṃ hṛṣṭo jagāma svagṛhaṃ sarudraḥ // MatsP_23.47

Matsya-Purāṇa 24

*sūta uvāca

tataḥ saṃvatsarasyānte dvādaśādityasaṃnibhaḥ
divyapītāmbaradharo divyābharaṇabhūṣitaḥ // MatsP_24.1

tārodarādviniṣkrāntaḥ kumāraścandrasaṃnibhaḥ
sarvārthaśāstraviddhīmān hastiśāstrapravartakaḥ // MatsP_24.2

nāma yadrājaputrīyaṃ viśrutaṃ gajavaidyakam
rājñaḥ somasya putratvād rājaputro budhaḥ smṛtaḥ // MatsP_24.3

jātamātraḥ sa tejāṃsi sarvāṇyevājayadbalī
brahmādyāstatra cājagmur devā devarṣibhiḥ saha // MatsP_24.4

bṛhaspatigṛhe sarve jātakarmotsave tadā
apṛcchaṃste surāstārāṃ kena jātaḥ kumārakaḥ // MatsP_24.5

tataḥ sā lajjitā teṣāṃ na kiṃcidavadattadā
punaḥ punastadā pṛṣṭā lajjayantī varāṅganā // MatsP_24.6

somasyeti cirādāha tato 'gṛhṇādvidhuḥ sutam
budha ityakaronnāmnā prādādrājyaṃ ca bhūtale // MatsP_24.7

abhiṣekaṃ tataḥ kṛtvā pradhānamakarodvibhuḥ
gṛhasāmyaṃ pradāyātha brahmā brahmarṣisaṃyutaḥ // MatsP_24.8

paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata
ilodare ca dharmiṣṭhaṃ budhaḥ putramajījanat // MatsP_24.9

aśvamedhaśataṃ sāgram akarodyaḥ svatejasā
purūravā iti khyātaḥ sarvalokanamaskṛtaḥ // MatsP_24.10

himavacchikhare ramye samārādhya janārdanam
lokaiśvaryamagādrājā saptadvīpapatistadā // MatsP_24.11

keśiprabhṛtayo daityāḥ koṭiśo yena dāritāḥ
urvaśī yasya patnītvam agamadrūpamohitā // MatsP_24.12

saptadvīpā vasumatī saśailavanakānanā
dharmeṇa pālitā tena sarvalokahitaiṣiṇā // MatsP_24.13

cāmaragrāhiṇī kīrtiḥ sadā caivāṅgavāhikā
viṣṇoḥ prasādāddevendro dadāv ardhāsanaṃ tadā // MatsP_24.14

dharmārthakāmāndharmeṇa samam evābhyapālayat
dharmārthakāmāḥ saṃdraṣṭum ājagmuḥ kautukātpurā // MatsP_24.15

jijñāsavastaccaritaṃ kathaṃ paśyati naḥ samam
bhaktyā cakre tatasteṣām arghyapādyādikaṃ nṛpaḥ // MatsP_24.16

āsanatrayamānīya divyaṃ kanakabhūṣitam
niviśyāthākarotpūjām īṣaddharme 'dhikāṃ punaḥ // MatsP_24.17

jagmatustena kāmārthāv atikopaṃ nṛpaṃ prati
arthaḥ śāpamadāttasmai lobhāttvaṃ nāśameṣyasi // MatsP_24.18

kāmo 'pyāha tavonmādo bhavitā gandhamādane
kumāravanamāśritya viyogādurvaśībhavāt // MatsP_24.19

dharmo 'pyāha cirāyus tvaṃ dhārmikaśca bhaviṣyasi
saṃtatistava rājendra yāvaccandrārkatārakam // MatsP_24.20

śataśo vṛddhimāyātu na nāśaṃ bhuvi yāsyati
ityuktvāntardadhuḥ sarve rājā rājyaṃ tadanvabhūt // MatsP_24.21

ahanyahani devendraṃ draṣṭuṃ yāti sa rājarāṭ
kadācidāruhya rathaṃ dakṣiṇāmbaracāriṇam // MatsP_24.22

sārdhamarkeṇa so 'paśyan nīyamānāmathāmbare
keśinā dānavendreṇa citralekhāmathorvaśīm // MatsP_24.23

taṃ vinirjitya samare vividhāyudhapāṇinā
budhaputreṇa vāyavyam astraṃ muktvā yaśo 'rthinā // MatsP_24.24

tathā śakro 'pi samare yena caivaṃ vinirjitaḥ
mitratvam agamad devair dadāv indrāya corvaśīm // MatsP_24.25

tataḥprabhṛti mitratvam agamat pākaśāsanaḥ
sarvalokātiśāyitvaṃ balamūrjo yaśaḥ śriyam // MatsP_24.26

prādādvajrīti saṃtuṣṭo geyatāṃ bharatena ca
sā purūravasaḥ prītyā gāyantī caritaṃ mahat // MatsP_24.27

lakṣmīsvayaṃvaraṃ nāma bharatena pravartitam
menakāmurvaśīṃ rambhāṃ nṛtyateti tadādiśat // MatsP_24.28

nanarta salayaṃ tatra lakṣmīrūpeṇa corvaśī
sā purūravasaṃ dṛṣṭvā nṛtyantī kāmapīḍitā // MatsP_24.29

vismṛtābhinayaṃ sarvaṃ yatpurā bharatoditam
śaśāpa bharataḥ krodhād viyogādasya bhūtale // MatsP_24.30

pañcapañcāśadabdāni latā sūkṣmā bhaviṣyasi
purūravāḥ piśācatvaṃ tatraivānubhaviṣyati // MatsP_24.31

tatastamurvaśī gatvā bhartāramakarocciram
śāpānte bharatasyātha urvaśī budhasūnutaḥ // MatsP_24.32

ajījanatsutānaṣṭau nāmatastānnibodhata
āyur dṛḍhāyur aśvāyur dhanāyur dhṛtimānvasuḥ // MatsP_24.33

śucividyaḥ śatāyuśca sarve divyabalaujasaḥ
āyuṣo nahuṣaḥ putrau vṛddhaśarmā tathaiva ca // MatsP_24.34

rajirdambho vipāpmā ca vīrāḥ pañca mahārathāḥ
rajeḥ putraśataṃ jajñe rājeyamiti viśrutam // MatsP_24.35

rajirārādhayāmāsa nārāyaṇamakalmaṣam
tapasā toṣito viṣṇur varānprādānmahīpate // MatsP_24.36

devāsuramanuṣyāṇām abhūtsa vijayī tadā
atha devāsuraṃ yuddham abhūd varṣaśatatrayam // MatsP_24.37

prahlādaśakrayorbhīmaṃ na kaścidvijayī tayoḥ
tato devāsuraiḥ pṛṣṭaḥ prāha devaścaturmukhaḥ // MatsP_24.38

anayorvijayī kaḥ syād rajiryatreti so 'bravīt
jayāya prārthito rājā sahāyastvaṃ bhavasva naḥ // MatsP_24.39

daityaiḥ prāha yadi svāmī vo bhavāmi tatastvalam
nāsuraiḥ pratipannaṃ tat pratipannaṃ suraistathā // MatsP_24.40

svāmī bhava tvamasmākaṃ saṃgrāme nāśaya dviṣaḥ
tato vināśitāḥ sarve ye 'vadhyā vajrapāṇinā // MatsP_24.41

putratvamagamattuṣṭas tasyendraḥ karmaṇā vibhuḥ
dattvendrāya tadā rājyaṃ jagāma tapase rajiḥ // MatsP_24.42

rajiputraistadācchinnaṃ balādindrasya vaibhavam
yajñabhāgaṃ ca rājyaṃ ca tapobalaguṇānvitaiḥ // MatsP_24.43

rājyabhraṣṭastadā śakro rajiputrairnipīḍitaḥ
prāha vācaspatiṃ dīnaḥ pīḍito 'smi rajeḥ sutaiḥ // MatsP_24.44

na yajñabhāgo rājyaṃ me nirjitaśca bṛhaspate
rājyalābhāya me yatnaṃ vidhatsva dhiṣaṇādhipa // MatsP_24.45

tato bṛhaspatiḥ śakram akarodbaladarpitam
grahaśāntividhānena pauṣṭikena ca karmaṇā // MatsP_24.46

gatvātha mohayāmāsa rajiputrānbṛhaspatiḥ
jinadharmaṃ samāsthāya vedabāhyaṃ sa vedavit // MatsP_24.47

vedatrayīparibhraṣṭāṃś cakāra dhiṣaṇādhipaḥ
vedabāhyānparijñāya hetuvādasamanvitān // MatsP_24.48

jaghāna śakro vajreṇa sarvāndharmabahiṣkṛtān
nahuṣasya pravakṣyāmi putrānsaptaiva dhārmikān // MatsP_24.49

yatiryayātiḥ saṃyātir udbhavaḥ pācireva ca
śaryātirmeghajātiśca saptaite vaṃśavardhanāḥ // MatsP_24.50

yatiḥ kumārabhāve 'pi yogī vaikhānaso 'bhavat
yayātiścākarodrājyaṃ dharmaikaśaraṇaḥ sadā // MatsP_24.51

śarmiṣṭhā tasya bhāryābhūd duhitā vṛṣaparvaṇaḥ
bhārgavasyātmajā tadvad devayānī ca suvratā // MatsP_24.52

yayāteḥ pañca dāyādās tānpravakṣyāmi nāmataḥ
devayānī yaduṃ putraṃ turvasuṃ cāpyajījanat // MatsP_24.53

tathā druhyumanuṃ pūruṃ śarmiṣṭhājanayatsutān
yaduḥ pūruścābhavatāṃ teṣāṃ vaṃśavivardhanau // MatsP_24.54

yayātirnāhuṣaścāsīd rājā satyaparākramaḥ
pālayāmāsa sa mahīm īje ca vidhivanmakhaiḥ // MatsP_24.55

atibhaktyā pitṝnarcya devāṃśca prayataḥ sadā
athājayatprajāḥ sarvā yayātiraparājitaḥ // MatsP_24.56

sa śāśvatīḥ samā rājā prajā dharmeṇa pālayan
jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm // MatsP_24.57

jarābhibhūtaḥ putrān sa rājā vacanamabravīt
yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca pārthivaḥ // MatsP_24.58

yauvanena calānkāmān yuvā yuvatibhiḥ saha
vihartum ahamicchāmi sāhāyyaṃ kurutātmajāḥ // MatsP_24.59

taṃ putro devayāneyaḥ pūrvajo yadurabravīt
sāhāyyaṃ bhavataḥ kāryam asmābhiryauvanena kim // MatsP_24.60

yayātirabravīt putrāñ jarā me pratigṛhyatām
yauvanenātha bhavatāṃ careyaṃ viṣayānaham // MatsP_24.61

yajato dīrghasattrairme śāpāccośanaso muneḥ
kāmārthaḥ parihīno me 'tṛpto 'haṃ tena putrakāḥ // MatsP_24.62

svakīyena śarīreṇa jarāmenāṃ praśāstu vaḥ
ahaṃ tanvābhinavayā yuvā kāmānavāpnuyām // MatsP_24.63

na te 'sya pratyagṛhṇanta yaduprabhṛtayo jarām
caturastānsa rājarṣir aśapacceti naḥ śrutam // MatsP_24.64

tamabravīttataḥ pūruḥ kanīyānsatyavikramaḥ
jarāṃ mā dehi navayā tanvā me yauvanātsukhī // MatsP_24.65

ahaṃ jarāṃ tavādāya rājye sthāsyāmi cājñayā
evamuktaḥ sa rājarṣis tapovīryasamāśrayāt // MatsP_24.66

saṃsthāpayāmāsa jarāṃ tadā putre mahātmani
pauraveṇātha vayasā rājā yauvanamāsthitaḥ // MatsP_24.67

yayāteścātha vayasā rājyaṃ pūrurakārayat
tato varṣasahasrānte yayātiraparājitaḥ // MatsP_24.68

atṛpta iva kāmānāṃ pūruṃ putramuvāca ha
tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ // MatsP_24.69

pauravo vaṃśa ityeṣa khyātiṃ loke gamiṣyati
tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye 'bhiṣicya ca // MatsP_24.70

kālena mahatā paścāt kāladharmam upeyivān
pūruvaṃśaṃ pravakṣyāmi śṛṇudhvamṛṣisattamāḥ
yatra te bhāratā jātā bharatānvayavardhanāḥ // MatsP_24.71

Matsya-Purāṇa 25

*ṛṣaya ūcuḥ

kimarthaṃ pauravo vaṃśaḥ śreṣṭhatvaṃ prāpa bhūtale
jyeṣṭhasyāpi yadorvaṃśaḥ kimarthaṃ hīyate śriyā // MatsP_25.1

anyadyayāticaritaṃ sūta vistarato vada
yasmāttatpuṇyamāyuṣyam abhinandyaṃ surairapi // MatsP_25.2

*sūta uvāca

etadeva purā pṛṣṭaḥ śatānīkena śaunakaḥ
puṇyaṃ pavitramāyuṣyaṃ yayāticaritaṃ mahat // MatsP_25.3

*śatānīka uvāca

yayātiḥ pūrvajo 'smākaṃ daśamo yaḥ prajāpateḥ
kathaṃ sa śukratanayāṃ lebhe paramadurlabhām // MatsP_25.4

etadicchāmyahaṃ śrotuṃ vistareṇa tapodhana
ānupūrvyācca me śaṃsa pūrorvaṃśadharānnṛpān // MatsP_25.5

*śaunaka uvāca

yayātirāsīdrājarṣir devarājasamadyutiḥ
taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā // MatsP_25.6

tatte 'haṃ sampravakṣyāmi pṛcchato rājasattama
devayānyāśca saṃyogaṃ yayāternāhuṣasya ca // MatsP_25.7

surāṇāmasurāṇāṃ ca samajāyata vai mithaḥ
aiśvaryaṃ prati saṃgharṣas trailokye sacarācare // MatsP_25.8

jigīṣayā tato devā vavrurāṅgirasaṃ munim
paurohitye ca yajñārthe kāvyaṃ tūśanasaṃ pare // MatsP_25.9

brāhmaṇau tāv ubhau nityam anyonyaṃ spardhinau bhṛśam
tatra devā nijaghnuryān dānavān yudhi saṃgatān // MatsP_25.10

tānpunar jīvayāmāsa kāvyo vidyābalāśrayāt
tataste punarutthāya yodhayāṃcakrire surān // MatsP_25.11

asurāstu nijaghnuryān surānsamaramūrdhani
na tānsaṃjīvayāmāsa bṛhaspatirudāradhīḥ // MatsP_25.12

na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān
saṃjīvanīṃ tato devā viṣādamagamanparam // MatsP_25.13

atha devā bhayodvignāḥ kāvyāduśanasastadā
ūcuḥ kacamupāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ // MatsP_25.14

bhajamānānbhajasvāsmān kuru sāhāyyamuttamam
yāsau vidyā nivasati brāhmaṇe 'mitatejasi // MatsP_25.15

śukre tāmāhara kṣipraṃ bhāgabhāṅno bhaviṣyasi
vṛṣaparvaṇaḥ samīpe 'sau śakyo draṣṭuṃ tvayā dvijaḥ // MatsP_25.16

rakṣate dānavāṃstatra na sa rakṣatyadānavān
tam ārādhayituṃ śakto nānyaḥ kaścidṛte tvayā // MatsP_25.17

devayānī ca dayitā sutā tasya mahātmanaḥ
tām ārādhayituṃ śakto nānyaḥ kaścana vidyate // MatsP_25.18

śīladākṣiṇyamādhuryair ācāreṇa damena ca
devayānyāṃ tu tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam // MatsP_25.19

tadā hi preṣito devaiḥ samīpe vṛṣaparvaṇaḥ
tathetyuktvā tu sa prāyād bṛhaspatisutaḥ kacaḥ // MatsP_25.20

sa gatvā tvarito rājan devaiḥ sampūjitaḥ kacaḥ
asurendrapure śukraṃ praṇamyedamuvāca ha // MatsP_25.21

ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣādbṛhaspateḥ
nāmnā kaceti vikhyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān // MatsP_25.22

brahmacaryaṃ cariṣyāmi tvayyahaṃ paramaṃ guro
anumanyasva māṃ brahman sahasraparivatsarān // MatsP_25.23

*śukra uvāca

kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ
arcayiṣye 'hamarcyaṃ tvām arcito 'stu bṛhaspatiḥ // MatsP_25.24

*śaunaka uvāca

kacastu taṃ tathetyuktvā pratijagrāha tadvratam
ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam // MatsP_25.25

vrataṃ ca vratakālaṃ ca yathoktaṃ pratyagṛhṇata
ārādhayannupādhyāyaṃ devayānīṃ ca bhārata // MatsP_25.26

nityamārādhayiṣyaṃstāṃ yuvā yauvanagocarām
gāyannṛtyanvādayaṃśca devayānīmatoṣayat // MatsP_25.27

saṃśīlayandevayānīṃ kanyāṃ samprāptayauvanām
puṣpaiḥ phalaiḥ preṣaṇaiśca toṣayāmāsa bhārgavīm // MatsP_25.28

devayānyapi taṃ vipraṃ niyamavratacāriṇam
anugāyantī lalanā rahaḥ paryacarattadā // MatsP_25.29

pañca varṣaśatānyevaṃ kacasya carato bhṛśam
tattattīvraṃ vrataṃ buddhvā dānavāstaṃ tataḥ kacam // MatsP_25.30

gā rakṣantaṃ vane dṛṣṭvā rahasyenamamarṣitāḥ
jaghnur bṛhaspater dveṣān nijarakṣārtham eva ca // MatsP_25.31

hatvā sālāvṛkebhyaśca prāyacchaṃstilaśaḥ kṛtam
tato gāvo nivṛttāstā agopāḥ svaniveśanam // MatsP_25.32

tā dṛṣṭvā rahitā gāstu kacenābhyāgatā vanāt
uvāca vacanaṃ kāle devayānyatha bhārgavam // MatsP_25.33

hutaṃ caivāgnihotraṃ te sūryaścāstaṃ gataḥ prabho
agopāścāgatā gāvaḥ kacastāta na dṛśyate // MatsP_25.34

vyaktaṃ hato dhṛto vāpi kacastāta bhaviṣyati
taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmyaham // MatsP_25.35

*śukra uvāca

athehyehīti śabdena mṛtaṃ saṃjīvayāmyaham
tataḥ saṃjīvanīṃ vidyāṃ prayuktvā kacamāhvayat // MatsP_25.36

āhūtaḥ prādurabhavat kacaḥ śukraṃ nanāma sa
hato 'hamiti cācakhyau rākṣasair dhiṣaṇātmajaḥ // MatsP_25.37

sa punardevayānyuktaḥ puṣpāhāre yadṛcchayā
vanaṃ yayau kaco vipraḥ paṭhanbrahma ca śāśvatam // MatsP_25.38

vane puṣpāṇi cinvantaṃ dadṛśur dānavāśca tam
tato 'dvitīyaṃ taṃ hatvā dagdhaṃ kṛtvā ca cūrṇavat
prāyacchan brāhmaṇāyaiva surāyāmasurāstadā // MatsP_25.39

devayānyatha bhūyo 'pi pitaraṃ vākyamabravīt
puṣpāhārapreṣaṇakṛt kacastāta na dṛśyate // MatsP_25.40

vyaktaṃ hato mṛto vāpi kacastāta bhaviṣyati
taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmi te // MatsP_25.41

*śukra uvāca

bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ
vidyayā jīvito 'pyevaṃ hanyate karavāṇi kim // MatsP_25.42

mainaṃ śuco mā ruda devayāni na tvādṛśī martyamanu praśocet
yasyāstava brahma ca brāhmaṇāśca sendrāśca devā vasavo 'śvinau ca // MatsP_25.43

suradviṣaścaiva jagacca sarvam upasthitaṃ mattapasaḥ prabhāvāt
aśakyo 'yaṃ jīvayituṃ dvijātiḥ saṃjīvito yo vadhyate caiva bhūyaḥ // MatsP_25.44

*devayānyuvāca

yasyāṅgirā vṛddhatamaḥ pitāmaho bṛhaspatiścāpi pitā taponidhiḥ
ṛṣeḥ suputraṃ tamathāpi pautraṃ kathaṃ na śoce yamahaṃ na rudyām // MatsP_25.45

sa brahmacārī ca tapodhanaśca sadotthitaḥ karmasu caiva dakṣaḥ
kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco 'bhirūpaḥ // MatsP_25.46

*śaunaka uvāca

sa tv evamukto devayānyā maharṣiḥ saṃrambheṇa vyājahārātha kāvyaḥ
asaṃśayaṃ māmasurā dviṣanti ye me śiṣyānāgatānsūdayanti // MatsP_25.47

abrāhmaṇaṃ kartumicchanti raudrā ebhir vyarthaṃ prastuto dānavairhi
tatkarmaṇāpyasya bhavedihāntaḥ kaṃ brahmahatyā na dahedapīndram // MatsP_25.48

sa tenāpṛṣṭo vidyayā copahūtaḥ śanairvācaṃ jaṭhare vyājahāra
tamabravītkena cehopanīto mamodare tiṣṭhasi brūhi vatsa // MatsP_25.49

*kaca uvāca

bhavatprasādānna jahāti māṃ smṛtiḥ sarvaṃ smareyaṃ yacca yathā ca vṛttam
na tv evaṃ syāttapasaḥ kṣayo me tata kleśaṃ ghorataraṃ smarāmi // MatsP_25.50

asuraiḥ surāyāṃ bhavato 'smi datto hatvā dagdhvā cūrṇayitvā ca kāvya
brāhmīṃ māyāṃ tv āsurī tv atra māyā tvayi sthite katham evābhibādhate // MatsP_25.51

*śukra uvāca

kiṃ te priyaṃ karavāṇyadya vatse vinaiva me jīvitaṃ syātkacasya
nānyatra kukṣermama bhedanācca dṛśyet kaco madgato devayāni // MatsP_25.52

*devayānyuvāca

dvau māṃ śokāv agnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ
kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā // MatsP_25.53

*śukra uvāca

saṃsiddharūpo 'si bṛhaspateḥ suta yattvāṃ bhaktaṃ bhajate devayānī
vidyāmimāṃ prāpnuhi jīvanīṃ tvaṃ na cedindraḥ kacarūpī tvamadya // MatsP_25.54

na nivartetpunarjīvan kaścidanyo mamodarāt
brāhmaṇaṃ varjayitvaikaṃ tasmādvidyām avāpnuhi // MatsP_25.55

putro bhūtvā niṣkramasvodarānme bhittvā kukṣiṃ jīvaya māṃ ca tāta
avekṣethā dharmavatīmavekṣāṃ guroḥ sakāśātprāpya vidyāṃ savidyaḥ // MatsP_25.56

*śaunaka uvāca

guroḥ sakāśātsamavāpya vidyāṃ bhittvā kukṣiṃ nirvicakrāma vipraḥ
prāleyādreḥ śuklamudbhidya śṛṅgaṃ rātryāgame paurṇamāsyāmivenduḥ // MatsP_25.57

dṛṣṭvā ca taṃ patitaṃ vedarāśim utthāpayāmāsa tataḥ kaco 'pi
vidyāṃ siddhāṃ tāmavāpyābhivādya tataḥ kacastaṃ gurumityuvāca // MatsP_25.58

nidhiṃ nidhīnāṃ varadaṃ varāṇāṃ ye nādriyante gurumarcanīyam
prāleyādriprojjvaladbhālasaṃsthaṃ pāpāṃllokāṃste vrajantyapratiṣṭhāḥ // MatsP_25.59

*śaunaka uvāca

surāpānād vañcanāt prāpayitvā saṃjñānāśaṃ cetasaścāpi ghoram
dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tathā surayā mohitena // MatsP_25.60

samanyurutthāya mahānubhāvas tadośanā viprahitaṃ cikīrṣuḥ
kāvyaḥ svayaṃ vākyamidaṃ jagāda surāpānaṃ pratyasau jātaśaṅkaḥ // MatsP_25.61

*śukra uvāca

yo brāhmaṇo 'dyaprabhṛtīha kaścin mohātsurāṃ pāsyati mandabuddhiḥ
apetadharmā brahmahā caiva sa syādasmiṃlloke garhitaḥ syātpare ca // MatsP_25.62

mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke
santo viprāḥ śuśruvāṃso gurūṇāṃ devā daityāścopaśṛṇvantu sarve // MatsP_25.63

*śaunaka uvāca

itīdamuktvā sa mahāprabhāvas taponidhīnāṃ nidhir aprameyaḥ
tāndānavāṃścaiva nigūḍhabuddhīn idaṃ samāhūya vaco 'bhyuvāca // MatsP_25.64

*śukra uvāca

ācakṣe vo dānavā bāliśāḥ stha śiṣyaḥ kaco vatsyati matsamīpe
saṃjīvanīṃ prāpya vidyāṃ mayāyaṃ tulyaprabhāvo brāhmaṇo brahmabhūtaḥ // MatsP_25.65

*śaunaka uvāca

guroruṣya sakāśe ca daśa varṣaśatāni saḥ
anujñātaḥ kaco gantum iyeṣa tridaśālayam // MatsP_25.66

Matsya-Purāṇa 26

*śaunaka uvāca

samāpitavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā
prasthitaṃ tridaśāvāsaṃ devayānīdamabravīt // MatsP_26.1

*devayānyuvāca

ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca
bhrājase vidyayā caiva tapasā ca damena ca // MatsP_26.2

ṛṣir yathāṅgirā mānyaḥ piturmama mahāyaśāḥ
tathā mānyaśca pūjyaśca mama bhūyo bṛhaspatiḥ // MatsP_26.3

evaṃ jñātvā vijānīhi yadbravīmi tapodhana
vratasthe niyamopete yathā vartāmyahaṃ tvayi // MatsP_26.4

sa samāpitavidyo māṃ bhaktāṃ na tyaktumarhasi
gṛhāṇa pāṇiṃ vidhivan mama mantrapuraskṛtam // MatsP_26.5

*kaca uvāca

pūjyo mānyaśca bhagavān yathā mama pitā tava
tathā tvamanavadyāṅgi pūjanīyatamā matā // MatsP_26.6

ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ
tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama // MatsP_26.7

yathā mama gururnityaṃ mānyaḥ śukraḥ pitā tava
devayāni tathaiva tvaṃ naivaṃ māṃ vaktumarhasi // MatsP_26.8

*devayānyuvāca

guruputrasya putro me na tu tvamasi me pituḥ
tasmānmānyaśca pūjyaśca mamāpi tvaṃ dvijottama // MatsP_26.9

asurairhanyamāne tu kace tvayi punaḥ punaḥ
tadāprabhṛti yā prītis tāṃ tvameva smarasva me // MatsP_26.10

sauhārde cānurāge ca vettha me bhaktimuttamām
na māmarhasi dharmajña tyaktuṃ bhaktāmanāgasam // MatsP_26.11

*kaca uvāca

aniyojye niyoge māṃ niyunakṣi śubhavrate
prasīda subhrūrmahyaṃ tvaṃ guror gurutarā śubhe // MatsP_26.12

yatroṣitaṃ viśālākṣi tvayā candranibhānane
tatrāhamuṣito bhadre kukṣau kāvyasya bhāmini // MatsP_26.13

bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane
sukhenādhyuṣito bhadre na manyurvidyate mama // MatsP_26.14

āpṛcche tvāṃ gamiṣyāmi śivamastvatha me pathi
avirodhena dharmasya smartavyo 'smi kathāntare
apramattodyatā nityam ārādhaya guruṃ mama // MatsP_26.15

*devayānyuvāca

daityairhatastvaṃ yadbhartṛbuddhyā tvaṃ rakṣito mayā
yadi māṃ dharmakāmārthaṃ pratyākhyāsyasi dharmataḥ // MatsP_26.16

tataḥ kaca na te vidyā siddhimeṣā gamiṣyati // MatsP_26.17

*kaca uvāca

guruputrīti kṛtvāhaṃ pratyākhyāsye na doṣataḥ
guruṇā cābhyanujñātaḥ kāmameva śapasva mām // MatsP_26.18

ārṣaṃ dharmaṃ bruvāṇo 'haṃ devayāni yathā tvayā
śaptuṃ nārho 'smi kalyāṇi kāmato 'dya ca dharmataḥ // MatsP_26.19

tasmādbhavatyā yaḥ kāmo na tathā sambhaviṣyati
ṛṣiputro na te kaścij jātu pāṇiṃ grahīṣyati // MatsP_26.20

phaliṣyati na me vidyā tvadvacaśceti tattayā
adhyāpayiṣyāmi ca yaṃ tasya vidyā phaliṣyati // MatsP_26.21

*śaunaka uvāca

evamuktvā nṛpaśreṣṭha devayānīṃ kacastadā
tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ // MatsP_26.22

tamāgatamabhiprekṣya devāḥ sendrapurogamāḥ
bṛhaspatiṃ sabhājyedaṃ kacamāhurmudānvitāḥ // MatsP_26.23

*devā ūcuḥ

tvaṃ kacāsmaddhitaṃ karma kṛtavānmahadadbhutam
na te yaśaḥ praṇaśitā bhāgabhākca bhaviṣyasi // MatsP_26.24

Matsya-Purāṇa 27

*śaunaka uvāca

kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ
kacādavetya tāṃ vidyāṃ kṛtārthā bharatarṣabha // MatsP_27.1

sarva eva samāgamya śatakratumathābruvan
kālastvadvikramasyādya jahi śatrūnpuraṃdara // MatsP_27.2

evamuktastu saha tais tridaśair maghavāṃstadā
tathetyuktvopacakrāma so 'paśyadvipine striyaḥ // MatsP_27.3

krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame
vāyurbhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat // MatsP_27.4

tato jalāt samuttīrya tāḥ kanyāḥ sahitāstadā
vastrāṇi jagṛhustāni yathāsaṃsthānyanekaśaḥ // MatsP_27.5

tatra vāso devayānyāḥ śarmiṣṭhā jagṛhe tadā
vyatikramamajānantī duhitā vṛṣaparvaṇaḥ // MatsP_27.6

tatastayor mithastatra virodhaḥ samajāyata
devayānyāśca rājendra śarmiṣṭhāyāśca tatkṛte // MatsP_27.7

*devayānyuvāca

kasmādgṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri
samudācārahīnāyā na te śreyo bhaviṣyati // MatsP_27.8

*śarmiṣṭhovāca

āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama
stauti pṛcchati cābhīkṣṇaṃ nīcasthaḥ suvinītavat // MatsP_27.9

yācatastvaṃ ca duhitā stuvataḥ pratigṛhṇataḥ
sutāhaṃ stūyamānasya dadato na tu gṛhṇataḥ // MatsP_27.10

anāyudhā sāyudhāyāḥ kiṃ tvaṃ kupyasi bhikṣuki
lapsyase pratiyoddhāraṃ na ca tvāṃ gaṇayāmyaham // MatsP_27.11

*śaunaka uvāca

sā vismayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi
śarmiṣṭhā prākṣipatkūpe tataḥ svapuramāviśat // MatsP_27.12

hateyamiti vijñāya śarmiṣṭhā pāpaniścayā
anavekṣya yayau tasmāt krodhavegaparāyaṇā // MatsP_27.13

atha taṃ deśamabhyāgād yayātirnahuṣātmajaḥ
śrāntayugyaḥ śrāntarūpo mṛgalipsuḥ pipāsitaḥ // MatsP_27.14

nāhuṣiḥ prekṣamāṇo hi sa nipāne gatodake
dadarśa kanyāṃ tāṃ tatra dīptāmagniśikhām iva // MatsP_27.15

tāmapṛcchatsa dṛṣṭvaiva kanyāmamaravarṇinīm
sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā // MatsP_27.16

kā tvaṃ cārumukhī śyāmā sumṛṣṭamaṇikuṇḍalā
dīrghaṃ dhyāyasi cātyarthaṃ kasmācchvasiṣi cāturā // MatsP_27.17

kathaṃ ca patitā hy asmin kūpe vīruttṛṇāvṛte
duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame // MatsP_27.18

*devayānyuvāca

yo 'sau devairhatān daityān utthāpayati vidyayā
tasya śukrasya kanyāhaṃ tvaṃ māṃ nūnaṃ na budhyase // MatsP_27.19

eṣa me dakṣiṇo rājan pāṇis tāmranakhāṅguliḥ
samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ // MatsP_27.20

jānāmi tvāṃ ca saṃśāntaṃ vīryavantaṃ yaśasvinam
tasmānmāṃ patitāṃ kūpād asmād uddhartumarhasi // MatsP_27.21

*śaunaka uvāca

tāmatha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ
gṛhītvā dakṣiṇe pāṇāv ujjahāra tato 'vaṭāt // MatsP_27.22

uddhṛtya caināṃ tarasā tasmātkūpānnarādhipaḥ
āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau // MatsP_27.23

gate tu nāhuṣe tasmin devayānyapi ninditā
uvāca śokasaṃtaptā ghūrṇikāmāgatāṃ punaḥ // MatsP_27.24

*devayānyuvāca

tvaritaṃ ghūrṇike gaccha sarvamācakṣva me pituḥ
nedānīṃ tu pravekṣyāmi nagaraṃ vṛṣaparvaṇaḥ // MatsP_27.25

*śaunaka uvāca

sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram
dṛṣṭvā kāvyamuvācedaṃ kampamānā vicetanā // MatsP_27.26

ācakhyau ca mahābhāgā devayānī vane hatā
śarmiṣṭhayā mahāprājña duhitrā vṛṣaparvaṇaḥ // MatsP_27.27

śrutvā duhitaraṃ kāvyas tadā śarmiṣṭhayā hatām
tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane // MatsP_27.28

dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tapovane
bāhubhyāṃ sampariṣvajya duḥkhito vākyamabravīt // MatsP_27.29

ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ
manye duścaritaṃ te 'sti tasyeyaṃ niṣkṛtiḥ kṛtā // MatsP_27.30

*devayānyuvāca

niṣkṛtir vāstu vā māstu śṛṇuṣvāvahito mama
śarmiṣṭhayā yaduktāsmi duhitrā vṛṣaparvaṇaḥ // MatsP_27.31

satyaṃ kilaitatsā prāha daityānāmasmi gāyanā
evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī // MatsP_27.32

vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam
stuvato duhitāsi tvaṃ yācataḥ pratigṛhṇataḥ // MatsP_27.33

sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ
iti māmāha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ
krodhasaṃraktanayanā darpapūrṇānanā tataḥ // MatsP_27.34

yadyahaṃ stuvatastāta duhitā pratigṛhṇataḥ
prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā // MatsP_27.35

*śukra uvāca

stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ
atastvaṃ stūyamānasya duhitā devayānyasi // MatsP_27.35

vṛṣaparvaiva tadveda śakro rājā ca nāhuṣaḥ
acintyaṃ brahma nirdvaṃdvam aiśvaraṃ hi balaṃ mama // MatsP_27.37

Matsya-Purāṇa 28

*śukra uvāca

yaḥ pareṣāṃ naro nityam ativādāṃstitikṣati
devayāni vijānīhi tena sarvamidaṃ jitam // MatsP_28.1

yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā
sa yantetyucyate sadbhir na yo raśmiṣu lambate // MatsP_28.2

yaḥ samutpatitaṃ krodham akrodhane niyacchati
devayāni vijānīhi tena sarvamidaṃ jitam // MatsP_28.3

yaḥ samutpatitaṃ kopaṃ kṣamayaiva nirasyati
yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate // MatsP_28.4

yastu bhāvayate dharmaṃ yo 'timātraṃ titikṣati
yaśca tapto na tapati bhṛśaṃ so 'rthasya bhājanam // MatsP_28.5

yo yajedaśvamedhena māsi māsi śataṃ samāḥ
yastu kupyenna sarvasya tayorakrodhano varaḥ // MatsP_28.6

ye kumārāḥ kumāryaśca vairaṃ kuryuracetasaḥ
naitatprājñastu kurvīta viduste na balābalam // MatsP_28.7

*devayānyuvāca

vedāhaṃ tāta bālāpi kāryāṇāṃ tu gatāgatam
krodhe caivātivāde vā kāryasyāpi balābale // MatsP_28.8

śiṣyasyāśiṣyavṛttaṃ hi na kṣantavyaṃ bubhūṣuṇā
asatsaṃkīrṇavṛtteṣu vāso mama na rocate // MatsP_28.9

puṃso ye nābhinandanti vṛttenābhijanena ca
na teṣu nivasetprājñaḥ śreyorthī pāpabuddhiṣu // MatsP_28.10

ye nainamabhijānanti vṛttenābhijanena ca
teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate // MatsP_28.11

tanme mathnāti hṛdayam agnikalpamivāraṇam
vāgduruktaṃ mahāghoraṃ duhiturvṛṣaparvaṇaḥ // MatsP_28.12

na hy ato duṣkaraṃ manye tāta lokeṣvapi triṣu
yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate // MatsP_28.13

Matsya-Purāṇa 29

*śaunaka uvāca

tataḥ kāvyo bhṛguśreṣṭhaḥ samanyurupagamya ha
vṛṣaparvāṇam āsīnam ityuvācāvicārayan // MatsP_29.1

nādharmaścarito rājan sadyaḥ phalati gaur iva
śanairāvartyamānastu mūlānyapi nikṛntati // MatsP_29.2

yadi nātmani putreṣu na cetpaśyati naptṛṣu
pāpamācaritaṃ karma trivargamativartate // MatsP_29.3

phalatyevaṃ dhruvaṃ pāpaṃ gurubhuktamivodare
yadā ghātayase vipraṃ kacamāṅgirasaṃ tadā // MatsP_29.4

apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam
vadhādanarhatastasya vadhācca duhiturmama // MatsP_29.5

vṛṣaparvannibodha tvaṃ tyakṣyāmi tvāṃ sabāndhavam
sthātuṃ tvadviṣaye rājan na śaknomi tvayā saha // MatsP_29.6

adyaivamabhijānāmi daityaṃ mithyāpralāpinam
yatastvamātmanodīrṇāṃ duhitāṃ kimupekṣase // MatsP_29.7

*vṛṣaparvovāca

nāvadyaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava
tvayi satyaṃ ca dharmaśca tatprasīdatu māṃ bhavān // MatsP_29.8

adyāsmānapahāya tvam ito yāsyasi bhārgava
samudraṃ sampravekṣyāmi nānyadasti parāyaṇam // MatsP_29.9

*śukra uvāca

samudraṃ praviśadhvaṃ vo diśo vā vrajatāsurāḥ
duhiturnāpriyaṃ soḍhuṃ śakto 'haṃ dayitā hi me // MatsP_29.10

prasādyatāṃ devayānī jīvitaṃ yatra me sthitam
yogakṣemakaraste 'ham indrasyeva bṛhaspatiḥ // MatsP_29.11

*vṛṣaparvovāca

yatkiṃcid asurendrāṇāṃ vidyate vasu bhārgava
bhuvi hastirathāśvaṃ vā tasya tvaṃ mama ceśvaraḥ // MatsP_29.12

*śukra uvāca

yatkiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura
tasyeśvaro 'smi yadyetad devayānī prasādyatām // MatsP_29.13

*śaunaka uvāca

tatastu tvaritaḥ śukras tena rājñā samaṃ yayau
uvāca caināṃ subhage pratipannaṃ vacastava // MatsP_29.14

*devayānyuvāca

yadi tvamīśvarastāta rājño vittasya bhārgava
nābhijānāmi tatte 'haṃ rājā vadatu māṃ svayam // MatsP_29.15

*vṛṣaparvovāca

yaṃ kāmamabhijānāsi devayāni śucismite
tatte 'haṃ sampradāsyāmi yadyapi syātsudurlabham // MatsP_29.16

*devayānyuvāca

dāsīṃ kanyāsahasreṇa śarmiṣṭhāmabhikāmaye
anuyāsyati māṃ tatra yatra dāsyati me pitā // MatsP_29.17

*vṛṣaparvovāca

uttiṣṭha dhātri gaccha tvaṃ śarmiṣṭhāṃ śīghramānaya
yaṃ ca kāmayate kāmaṃ devayānī karotu tam // MatsP_29.18

*śaunaka uvāca

tato dhātrī tatra gatvā śarmiṣṭhām idamabravīt
uttiṣṭha bhadre śarmiṣṭhe jñātīnāṃ sukhamāvaha // MatsP_29.19

tyajati brāhmaṇaḥ śiṣyān devayānyā pracoditaḥ
yaṃ sā kāmayate kāmaṃ sa kāryo 'tra tvayānaghe
dāsītvam abhijātāsi devayānyāḥ suśobhane // MatsP_29.20

*śarmiṣṭhovāca

yaṃ ca kāmayate kāmaṃ karavāṇyahamadya tam
mā gānmanyuvaśaṃ śukro devayānī ca matkṛte // MatsP_29.21

*śaunaka uvāca

tataḥ kanyāsahasreṇa vṛtā śibikayā tadā
piturnideśāttvaritā niścakrāma purottamāt // MatsP_29.22

*śarmiṣṭhovāca

ahaṃ kanyāsahasreṇa dāśī te paricārikā
dhruvaṃ tvāṃ tatra yāsyāmi yatra dāsyati te pitā // MatsP_29.23

*devayānyuvāca

stuvato duhitā cāhaṃ yācataḥ pratigṛhṇataḥ
stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi // MatsP_29.24

*śarmiṣṭhovāca

yena kenacidārtānāṃ jñātīnāṃ sukhamāvahet
anuyāsyāmyahaṃ tatra yatra dāsyati te pitā // MatsP_29.25

*śaunaka uvāca

pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ
devayānī nṛpaśreṣṭha pitaraṃ vākyamabravīt // MatsP_29.26

*devayānyuvāca

praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama
amoghaṃ tava vijñānam asti vidyābalaṃ ca te // MatsP_29.27

*śaunaka uvāca

evamukto dvijaśreṣṭho duhitrā sumahāyaśāḥ
praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ // MatsP_29.28

Matsya-Purāṇa 30

*śaunaka uvāca

atha dīrgheṇa kālena devayānī nṛpottama
vanaṃ tadaiva niryātā krīḍārthaṃ varavarṇinī // MatsP_30.1

tena dāsīsahasreṇa sārdhaṃ śarmiṣṭhayā tadā
tameva deśaṃ samprāptā yathākāmaṃ cacāra sā // MatsP_30.2

tābhiḥ sakhībhiḥ sahitā sarvābhirmuditā bhṛśam
krīḍantyo 'bhiratāḥ sarvāḥ pibantyo madhu mādhavam // MatsP_30.3

khādantyo vividhānbhakṣyān phalāni vividhāni ca
punaśca nāhuṣo rājā mṛgalipsuryadṛcchayā // MatsP_30.4

tameva deśaṃ samprāpto jalalipsuḥ pratarṣitaḥ
dadarśa devayānīṃ ca śarmiṣṭhāṃ tāśca yoṣitaḥ // MatsP_30.5

pibantyo lalanāstāśca divyābharaṇabhūṣitāḥ
upaviṣṭāṃ ca dadṛśe devayānīṃ śucismitām // MatsP_30.6

rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām
śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ // MatsP_30.7

*yayātiruvāca

dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite
gotre ca nāmanī caiva dvayoḥ pṛcchāmyato hy aham // MatsP_30.8

*devayānyuvāca

ākhyāsyāmyaham ādatsva vacanaṃ me narādhipa
śuko nāmāsuraguruḥ sutāṃ jānīhi tasya mām // MatsP_30.9

iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī
duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ // MatsP_30.10

*yayātiruvāca

kathaṃ tu te sakhī dāsī kanyeyaṃ varavarṇinī
asurendrasutā subhūḥ paraṃ kautūhalaṃ hi me // MatsP_30.11

*devayānyuvāca

sarvameva naravyāghra vidhānamanuvartate
vidhinā vihitaṃ jñātvā mā vicitraṃ manaḥ kṛthāḥ // MatsP_30.12

rājavadrūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca
kiṃnāmā tvaṃ kutaścāsi kasya putraśca śaṃsa me // MatsP_30.13

*yayātiruvāca

brahmacaryeṇa vedo me kṛtsnaḥ śrutipathaṃ gataḥ
rājāhaṃ rājaputraśca yayātiriti viśrutaḥ // MatsP_30.14

*devayānyuvāca

kena cārthena nṛpate hy enaṃ deśaṃ samāgataḥ
jighṛkṣurvāri yatkiṃcid athavā mṛgalipsayā // MatsP_30.15

*yayātiruvāca

mṛgalipsurahaṃ bhadre pānīyārtham ihāgataḥ
bahudhāpyanuyukto 'smi tvam anujñātumarhasi // MatsP_30.16

*devayānyuvāca

dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha
tvadadhīnāsmi bhadraṃ te sakhe bhartā ca me bhava // MatsP_30.17

*yayātiruvāca

viddhyauśanasi bhadraṃ te na tvadarho 'smi bhāmini
avivāhyāḥ sma rājāno devayāni pitustava // MatsP_30.18

*devayānyuvāca

saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ brahmaṇi saṃśritam
ṛṣiśca ṛṣiputraśca nāhuṣādya bhajasva mām // MatsP_30.19

*yayātiruvāca

ekadehodbhavā varṇāś catvāro 'pi varānane
pṛthagdharmāḥ pṛthakchaucās teṣāṃ vai brāhmaṇo varaḥ // MatsP_30.20

*devayānyuvāca

pāṇigraho nāhuṣāyaṃ na puṃbhiḥ sevitaḥ purā
tvaṃ pāṇimagrahīdagre vṛṇomi tvāmahaṃ tataḥ // MatsP_30.21

kathaṃ tu me manasvinyāḥ pāṇimanyaḥ pumānspṛśet
gṛhītamṛṣiputreṇa svayaṃ vāpyṛṣiṇā tvayā // MatsP_30.22

*yayātiruvāca

kruddhādāśīviṣāt sarpāj jvalanātsarvatomukhāt
durādharṣataro vipraḥ puruṣeṇa vijānatā // MatsP_30.23

*devayānyuvāca

kathamāśīviṣāt sarpāj jvalanāt sarvatomukhāt
durādharṣataro vipra ityāttha puruṣarṣabha // MatsP_30.24

*yayātiruvāca

daśedāśīviṣastvekaṃ śastreṇaikaśca vadhyate
hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ // MatsP_30.25

durādharṣataro vipras tasmādbhīru mato mama
ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham // MatsP_30.26

*devayānyuvāca

dattāṃ vahasva pitrā māṃ tvaṃ hi rājanvṛto mayā
ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ // MatsP_30.27

*śaunaka uvāca

tvaritaṃ devayānyātha preṣitā piturātmanaḥ
sarvaṃ nivedayāmāsa dhātrī tasmai yathātatham // MatsP_30.28

śrutvaiva ca sa rājānaṃ darśayāmāsa bhārgavaḥ
dṛṣṭvaivam āgataṃ vipraṃ yayātiḥ pṛthivīpatiḥ // MatsP_30.29

vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ
taṃ cāpyabhyavadatkāvyaḥ sāmnā paramavalgunā // MatsP_30.30

*devayānyuvāca

rājāyaṃ nāhuṣastāta durgame pāṇimagrahīt
namaste dehi māmasmai loke nānyaṃ patiṃ vṛṇe // MatsP_30.31

*śukra uvāca

vṛto 'nayā patirvīra sutayā tvaṃ mameṣṭayā
gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja // MatsP_30.32

*yayātiruvāca

adharmo māṃ spṛśedevaṃ pāpam asyāśca bhārgava
varṇasaṃkarato brahmann iti tvāṃ pravṛṇomyaham // MatsP_30.33

*śukra uvāca

adharmāttvāṃ vimuñcāmi varaṃ varaya cepsitam
asminvivāhe tvaṃ ślāghyo rahaḥ pāpaṃ nudāmi te // MatsP_30.34

vahasva bhāryāṃ dharmeṇa devayānīṃ śucismitām
anayā saha samprītim atulāṃ samavāpnuhi // MatsP_30.35

iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī
saṃpūjyā satataṃ rājan na caināṃ śayane hvaya // MatsP_30.36

*śaunaka uvāca

evamukto yayātistu śukraṃ kṛtvā pradakṣiṇam
jagāma svapuraṃ hṛṣṭaḥ so 'nujñāto mahātmanā // MatsP_30.37

Matsya-Purāṇa 31

*śaunaka uvāca

yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham
praviśyāntaḥpuraṃ tatra devayānīṃ nyaveśayat // MatsP_31.1

devayānyāścānumate sutāṃ tāṃ vṛṣaparvaṇaḥ
aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat // MatsP_31.2

vṛtāṃ dāsīsahasreṇa śarmiṣṭhām āsurāyaṇīm
vāsobhirannapānaiśca saṃvibhajya susaṃvṛtām // MatsP_31.3

devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ
vijahāra bahūnabdān devavanmudito bhṛśam // MatsP_31.4

ṛtukāle tu samprāpte devayānī varāṅganā
lebhe garbhaṃ prathamataḥ kumāraśca vyajāyata // MatsP_31.5

gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī
dadarśa yauvanaṃ prāptā ṛtuṃ sā kamalekṣaṇā // MatsP_31.6

cintayāmāsa dharmajñā ṛtuprāptau ca bhāminī
ṛtukālaśca samprāpto na kaścinme patirvṛtaḥ // MatsP_31.7

kiṃ prāptaṃ kiṃca kartavyaṃ kathaṃ kṛtvā sukhaṃ bhavet
devayānī prasūtāsau vṛthāhaṃ prāptayauvanā // MatsP_31.8

yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam
rājñā putraphalaṃ deyam iti me niścitā matiḥ
apīdānīṃ sa dharmātmā raho me darśanaṃ vrajet // MatsP_31.9

*śaunaka uvāca

atha niṣkramya rājāsau tasminkāle yadṛcchayā
aśokavanikābhyāśe śarmiṣṭhāṃ prāpya vismitaḥ // MatsP_31.10

tamekaṃ rahasi dṛṣṭvā śarmiṣṭhā cāruhāsinī
pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyamabravīt // MatsP_31.11

*śarmiṣṭhovāca

somaścendraśca vāyuśca yamaśca varuṇaśca vā
tava vā nāhuṣa gṛhe kaḥ striyaṃ draṣṭumarhati // MatsP_31.12

rūpābhijanaśīlairhi tvaṃ rājanvettha māṃ sadā
sā tvāṃ yāce prasādyeha rantumehi narādhipa // MatsP_31.13

*yayātiruvāca

vedmi tvāṃ śīlasampannāṃ daityakanyāmaninditām
rūpaṃ tu te na paśyāmi sūcyagramapi ninditam // MatsP_31.14

māmabravīttadā śukro devayānīṃ yadāvaham
neyam āhvayitavyā te śayane vārṣaparvaṇī // MatsP_31.15

*śarmiṣṭhovāca

na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle
prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhur apātakāni // MatsP_31.16

pṛṣṭāstu sākṣye pravadanti cānyathā bhavanti mithyāvacanā narendra te
ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantaṃ hy anṛtaṃ hinasti // MatsP_31.17

*yayātiruvāca

rājā pramāṇaṃ bhūtānāṃ sa vinaśyenmṛṣā vadan
arthakṛcchramapi prāpya na mithyā kartumutsahe // MatsP_31.18

*śarmiṣṭhovāca

samāv etau matau rājan patiḥ sakhyāśca yaḥ patiḥ
samaṃ vivāha ityāhuḥ sakhyā me 'si patiryataḥ // MatsP_31.19

*yayātiruvāca

dātavyaṃ yācamānasya hīti me vratamāhitam
tvaṃ ca yācasi kāmaṃ māṃ brūhi kiṃ karavāṇi tat // MatsP_31.20

*śarmiṣṭhovāca

adharmāttrāhi māṃ rājan dharmaṃ ca pratipādaya
tvatto 'patyavatī loke careyaṃ dharmamuttamam // MatsP_31.21

traya evādhanā rājan bhāryā dāsastathā sutaḥ
yatte samadhigacchanti yasya te tasya taddhanam // MatsP_31.22

devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī
sā cāhaṃ ca tvayā rājan bharaṇīyāṃ bhajasva mām // MatsP_31.23

*śaunaka uvāca

evamuktastayā rājā tathyam ityabhijajñivān
pūjayāmāsa śarmiṣṭhāṃ dharmaṃ ca pratipādayan // MatsP_31.24

sa samāgamya śarmiṣṭhāṃ yathākāmamavāpya ca
anyonyaṃ cābhisaṃpūjya jagmatustau yathāgatam // MatsP_31.25

tasminsamāgame subhrūḥ śarmiṣṭhā vārṣaparvaṇī
lebhe garbhaṃ prathamatas tasmānnṛpatisattamāt // MatsP_31.26

prajajñe ca tataḥ kāle rājñī rājīvalocanā
kumāraṃ devagarbhābham ādityasamatejasam // MatsP_31.27

Matsya-Purāṇa 32

*śaunaka uvāca

śrutvā kumāraṃ jātaṃ sā devayānī śucismitā
cintayāviṣṭaduḥkhārtā śarmiṣṭhāṃ prati bhārata // MatsP_32.1

tato 'bhigamya śarmiṣṭhāṃ devayānyabravīdidam
kimarthaṃ vṛjinaṃ subhrūḥ kṛtaṃ te kāmalubdhayā // MatsP_32.2

*śarmiṣṭhovāca

ṛṣir abhyāgataḥ kaścid dharmātmā vedapāragaḥ
sa mayā tu varaḥ kāmaṃ yācito dharmasaṃhatam // MatsP_32.3

nāhamanyāyataḥ kāmam ācarāmi śucismite
tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te // MatsP_32.4

*devayānyuvāca

padyetadevaṃ śarmiṣṭhe na manyurvidyate mama
apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt // MatsP_32.5

śobhanaṃ bhīru satyaṃ cet kathaṃ sa jñāyate dvijaḥ
gotranāmābhijanataḥ śrotumicchāmi taṃ dvijam // MatsP_32.6

*śarmiṣṭhovāca

ojasā tejasā caiva dīpyamānaṃ raviṃ yathā
taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite // MatsP_32.7

*śaunaka uvāca

anyonyamevam uktvā ca samprahasya ca te mithaḥ
jagāma bhārgavī veśma tathyamityabhijānatī // MatsP_32.8

yayātirdevayānyāṃ tu putrāv ajanayannṛpaḥ
yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau // MatsP_32.9

tasmādeva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī
druhyaṃ cānuṃ ca pūruṃ ca trīnkumārānajījanat // MatsP_32.10

tataḥ kāle ca kasmiṃścid devayānī śucismitā
yayātisahitā rājañ jagāma haritaṃ vanam // MatsP_32.11

dadarśa ca tadā tatra kumārāndevarūpiṇaḥ
krīḍamānān tu visrabdhān vismitā cedamabravīt // MatsP_32.12

*devayānyuvāca

kasyaite dārakā rājan devaputropamāḥ śubhāḥ
varcasā rūpataścaiva dṛśyante sadṛśāstava // MatsP_32.13

evaṃ pṛṣṭvā tu rājānaṃ kumārānparyapṛcchata
kiṃ nāmadheyagotre vaḥ putrakā brāhmaṇaḥ pitā // MatsP_32.14

vibrūta me yathātathyaṃ śrotukāmāsmyato hy aham
te 'darśayanpradeśinyā tameva nṛpasattamam // MatsP_32.15

śarmiṣṭhāṃ mātaraṃ caiva tasyā ūcuḥ kumārakāḥ
*śaunaka uvāca ityuktvā sahitāstena rājānam upacakramuḥ // MatsP_32.16

nābhyanandata tānrājā devayānyās tadāntike
rudantaste 'tha śarmiṣṭhām abhyayur bālakāstadā // MatsP_32.17

dṛṣṭvā teṣāṃ tu bālānāṃ praṇayaṃ pārthivaṃ prati
buddhvā ca tattvato devī śarmiṣṭhāmidamabravīt // MatsP_32.18

*devayānyuvāca

madadhīnā satī kasmād akārṣīrvipriyaṃ mama
tamevāsuradharmaṃ tvam āsthitā na bibheṣi kim // MatsP_32.19

*śarmiṣṭhovāca

yaduktamṛṣirityeva tatsatyaṃ cāruhāsini
nyāyato dharmataścaiva carantī na bibhemi te // MatsP_32.20

yadā tvayā vṛto rājā vṛta eva tadā mayā
sakhībhartā hi dharmeṇa bhartā bhavati śobhane // MatsP_32.21

pūjyāsi mama mānyā ca śreṣṭhā jyeṣṭhā ca brāhmaṇī
tvatto hi me pūjyataro rājarṣiḥ kiṃ na vetsi tat // MatsP_32.22

*śaunaka uvāca

śrutvā tasyāstato vākyaṃ devayānyabravīd idam
rājannādyeha vatsyāmi vipriyaṃ me tvayā kṛtam // MatsP_32.23

sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām
tūrṇaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā // MatsP_32.24

anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayannṛpaḥ
nyavartata na sā caiva krodhasaṃraktalocanā // MatsP_32.25

avibruvantī kiṃcicca rājānaṃ sāśrulocanā
acirādeva samprāptā kāvyasyośanaso 'ntikam // MatsP_32.26

sā tu dṛṣṭvaiva pitaram abhivādyāgrataḥ sthitā
anantaraṃ yayātistu pūjayāmāsa bhārgavam // MatsP_32.27

*devayānyuvāca

adharmeṇa jito dharmaḥ pravṛttamadharottaram
śarmiṣṭhā yātivṛttāsti duhitā vṛṣaparvaṇaḥ // MatsP_32.28

trayo 'syāṃ janitāḥ putrā rājñānena yayātinā
durbhagāyā mama dvau tu putrau tāta bravīmi te // MatsP_32.29

dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha
atikrāntaśca maryādāṃ kāvyaitatkathayāmi te // MatsP_32.30

*śukra uvāca

dharmajñastvaṃ mahārāja yo 'dharmam akṛthāḥ priyam
tasmājjarā tvām acirād dharṣayiṣyati durjayā // MatsP_32.31

*yayātiruvāca

ṛtuṃ yo yācyamānāyā na dadāti pumānvṛtaḥ
bhrūṇahetyucyate brahman sa ceha brahmavādibhiḥ // MatsP_32.32

ṛtukāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ
nopaiti yo hi dharmeṇa brahmahetyucyate budhaiḥ // MatsP_32.33

ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha
adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān // MatsP_32.34

*śukra uvāca

na tv ahaṃ pratyavekṣyaste madadhīno 'si pārthiva
mithyācaraṇadharmeṣu cauryaṃ bhavati nāhuṣa // MatsP_32.35

*śaunaka uvāca

krodhenośanasā śapto yayātirnāhuṣastadā
pūrvaṃ vayaḥ parityajya jarāṃ sadyo 'nvapadyata // MatsP_32.36

*yayātiruvāca

atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha
prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām // MatsP_32.37

*śukra uvāca

nāhaṃ mṛṣā vadāmyetaj jarāṃ prāpto 'si bhūmipa
jarāṃ tv etāṃ tvamanyasmin saṃkrāmaya yadīcchasi // MatsP_32.38

*yayātiruvāca

rājyabhāk sa bhavedbrahman puṇyabhākkīrtibhāktathā
yo dadyānme vayaḥ putras tadbhavānanumanyatām // MatsP_32.39

*śukra uvāca

saṃkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja
māmanudhyāya tattvena na ca pāpamavāpsyasi // MatsP_32.40

vayo dāsyati te putro yaḥ sa rājā bhaviṣyati
āyuṣmānkīrtimāṃścaiva bahvapatyas tathaiva ca // MatsP_32.41

Matsya-Purāṇa 33

*śaunaka uvāca

jarāṃ prāpya yayātistu svapuraṃ prāpya caiva hi
putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadumityabravīddvijaḥ // MatsP_33.1

*yayātiruvāca

jarā valī ca māṃ tāta palitāni ca paryaguḥ
kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane // MatsP_33.2

tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha
yauvanena tvadīyena careyaṃ viṣayānaham // MatsP_33.3

pūrṇe varṣasahasre tu tvadīyaṃ yauvanaṃ tv aham
dattvā sampratipatsyāmi pāpmānaṃ jarayā saha // MatsP_33.4

*yaduruvāca

sitaśmaśrudharo dīno jarasā śithilīkṛtaḥ
valīsaṃtatagātraśca durdarśo durbalaḥ kṛśaḥ // MatsP_33.5

aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvane
sahopajīvibhiścaiva tajjarāṃ nābhikāmaye // MatsP_33.6

santi te bahavaḥ putrā mattaḥ priyatarā nṛpa
jarāṃ grahītuṃ dharmajña putramanyaṃ vṛṇīṣva vai // MatsP_33.7

*yayātiruvāca

yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi
pāpānmātulasambandhād duṣprajā te bhaviṣyati // MatsP_33.8

turvaso pratipadyasva pāpmānaṃ jarayā saha
yauvanena careyaṃ vai viṣayāṃstava putraka // MatsP_33.9

pūrṇe varṣasahasre nu punardāsyāmi yauvanam
tathaiva pratipatsyāmi pāpmānaṃ jarayā saha // MatsP_33.10

*turvasuruvāca

na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm
balarūpāntakaraṇīṃ buddhimānavināśinīm // MatsP_33.11

*yayātiruvāca

yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi
tasmātprajā samucchedaṃ turvaso tava yāsyati // MatsP_33.12

saṃkīrṇāścoradharmeṣu pratilomacareṣu ca
piśitāśiṣu lokeṣu nūnaṃ rājā bhaviṣyasi // MatsP_33.13

gurudāraprasakteṣu tiryagyonirateṣu ca
paśudharmiṣu mleccheṣu pāpeṣu prabhaviṣyasi // MatsP_33.14

*śaunaka uvāca

evaṃ sa turvasuṃ śaptvā yayātiḥ sutamātmanaḥ
śarmiṣṭhāyāḥ sutaṃ jyeṣṭhaṃ druhyuṃ vacanamabravīt // MatsP_33.15

*yayātiruvāca

druhyo tvaṃ pratipadyasva varṇarūpavināśinīm
jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ prayacchatām // MatsP_33.16

pūrṇe varṣasahasre tu te pradāsyāmi yauvanam
svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha // MatsP_33.17

*druhyuruvāca

na rājyaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam
na rāgaścāsya bhavati tajjarāṃ te na kāmaye // MatsP_33.18

*yayātiruvāca

yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi
taddruhyo vai priyaḥ kāmo na te sampatsyate kvacit // MatsP_33.19

naur upaplavasaṃcāro yatra nityaṃ bhaviṣyati
arājyabhojaśabdaṃ tvaṃ tatra prāpsyasi sānvayaḥ // MatsP_33.20

*yayātiruvāca

ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha
ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te // MatsP_33.21

*anur uvāca

jīrṇaḥ śiśurivādatte kāle 'nnamaśuciryathā
na juhoti ca kāle 'gniṃ tāṃ jarāṃ nābhikāmaye // MatsP_33.22

*yayātiruvāca

yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi
jarādoṣastvayokto yas tasmāttvaṃ pratipadyase // MatsP_33.23

prajāśca yauvanaṃ prāptā vinaśyanti hy ano tava
agnipraskandanagatas tvaṃ cāpyevaṃ bhaviṣyasi // MatsP_33.24

*yayātiruvāca

pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha
tvaṃ me priyataraḥ putras tvaṃ varīyān bhaviṣyasi // MatsP_33.25

jarā valī ca māṃ tāta palitāni ca paryaguḥ
kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane // MatsP_33.26

kiṃcitkālaṃ careyaṃ vai viṣayānvayasā tava
pūrṇe varṣasahasre tu pratidāsyāmi yauvanam
svaṃ caiva pratipatsye 'haṃ pāpmānaṃ jarayā saha // MatsP_33.27

*śaunaka uvāca

evamuktaḥ pratyuvāca pūruḥ pitaramañjasā
yathāttha tvaṃ mahārāja tatkariṣyāmi te vacaḥ // MatsP_33.28

pratipatsyāmi te rājan pāpmānaṃ jarayā saha
gṛhāṇa yauvanaṃ mattaś cara kāmān yathepsitān // MatsP_33.29

jarayāhaṃ praticchanno vayorūpadharastava
yauvanaṃ bhavate dattvā cariṣyāmi yathecchayā // MatsP_33.30

*yayātiruvāca

pūro prīto 'smi te vatsa varaṃ cemaṃ dadāmi te
sarvakāmasamṛddhārthā bhaviṣyati tava prajā // MatsP_33.31

Matsya-Purāṇa 34

*śaunaka uvāca

evamuktaḥ sa rājarṣiḥ kāvyaṃ smṛtvā mahāvratam
saṃkrāmayāmāsa jarāṃ tadā putre mahātmani // MatsP_34.1

pauraveṇātha vayasā yayātirnahuṣātmajaḥ
prītiyukto naraśreṣṭhaś cacāra viṣayānpriyān // MatsP_34.2

yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham
dharmāviruddhānrājendro yathārhati sa eva hi // MatsP_34.3

devān atarpayad yajñaiḥ śrāddhairapi pitāmahān
dīnānanugrahairiṣṭaiḥ kāmaiśca dvijasattamān // MatsP_34.4

atithīnannapānaiśca viśaśca pratipālanaiḥ
ānṛśaṃsyena śūdrāṃśca dasyūnnigrahaṇena ca // MatsP_34.5

dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan
yayātiḥ pālayāmāsa sākṣādindra ivāparaḥ // MatsP_34.6

sa rājā siṃhavikrānto yuvā viṣayagocaraḥ
avirodhena dharmasya cacāra sukhamuttamam // MatsP_34.7

sa samprāpya śubhānkāmāṃs tṛptaḥ khinnaśca pārthivaḥ
kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ // MatsP_34.8

paricintya sa kālajñaḥ kalākāṣṭhāśca vīryavān
pūrṇam matvā tataḥ kālaṃ pūruṃ putramuvāca ha // MatsP_34.9

na jātu kāmaḥ kāmānām upabhogena śāmyati
haviṣā kṛṣṇavartmeva bhūya evābhivardhate // MatsP_34.10

yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ
nālamekasya tatsarvam iti matvā śamaṃ vrajet // MatsP_34.11

yathāsukhaṃ yathotsāhaṃ yathākāmamariṃdama
sevitā viṣayāḥ putra yauvanena mayā tava // MatsP_34.12

pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam
rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛtsutaḥ // MatsP_34.13

*śaunaka uvāca

pratipede jarāṃ rājā yayātirnāhuṣastadā
yauvanaṃ pratipede sa pūruḥ svaṃ punarātmanaḥ // MatsP_34.14

abhiṣektukāmaṃ ca nṛpaṃ pūruṃ putraṃ kanīyasam
brāhmaṇapramukhā varṇā idaṃ vacanamabruvan // MatsP_34.15

kathaṃ śukrasya dauhitraṃ devayānyāḥ sutaṃ prabho
jyeṣṭhaṃ yadumatikramya rājyaṃ pūroḥ pradāsyasi // MatsP_34.16

jyeṣṭho yadustava sutas turvasustadanantaram
śarmiṣṭhāyāḥ suto druhyus tathānuḥ pūrureva ca // MatsP_34.17

kathaṃ jyeṣṭhamatikramya kanīyān rājyamarhati
etatsaṃbodhayāmastvāṃ svadharmamanupālaya // MatsP_34.18

*yayātiruvāca

brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ
jyeṣṭhaṃ prati yato rājyaṃ na deyaṃ me kathaṃcana // MatsP_34.19

mama jyeṣṭhena yadunā niyogo nānupālitaḥ
pratikūlaḥ pituryaśca na sa putraḥ satāṃ mataḥ // MatsP_34.20

mātāpitrorvacanakṛd dhitaḥ pathyaśca yaḥ sutaḥ
sa putraḥ putravadyaśca vartate pitṛmātṛṣu // MatsP_34.21

yadunāhamavajñātas tathā turvasunāpi vā
druhyuṇā cānunā caivam apyavajñā kṛtā bhṛśam // MatsP_34.22

pūruṇā me kṛtaṃ vākyaṃ mānitaṃ ca viśeṣataḥ
kanīyānmama dāyādo jarā yena dhṛtā mama // MatsP_34.23

mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā
śukreṇa ca varo dattaḥ kāvyenośanasā svayam // MatsP_34.24

putro yastvānuvarteta sa rājā pṛthivīpatiḥ
bhavantaḥ pratijānantu pūrū rājye 'bhiṣicyatām // MatsP_34.25

*prakṛtaya ūcuḥ

yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā
sarvaṃ so 'rhati kalyāṇaṃ kanīyānapi sa prabhuḥ // MatsP_34.26

arhaṃ pūroridaṃ rājyaṃ yaḥ priyaḥ priyakṛt tava
varadānena śukrasya na śakyaṃ vaktumuttaram // MatsP_34.27

*śaunaka uvāca

paurajānapadais tuṣṭair ityukto nāhuṣastadā
abhiṣicya tataḥ pūruṃ rājye svasutamātmajam // MatsP_34.28

dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ
purātsa niryayau rājā brāhmaṇaistāpasaiḥ saha // MatsP_34.29

yadostu yādavā jātās turvasoryavanāḥ sutāḥ
druhyoścaiva sutā bhojā anostu mlecchajātayaḥ // MatsP_34.30

pūrostu pauravo vaṃśo yatra jāto 'si pārthiva
idaṃ varṣasahasrāttu rājyaṃ kurukulāgatam // MatsP_34.31

Matsya-Purāṇa 35

*śaunaka uvāca

evaṃ sa nāhuṣo rājā yayātiḥ putramīpsitam
rājye 'bhiṣicya mudito vānaprastho 'bhavanmuniḥ // MatsP_35.1

uṣitvā vanavāsaṃ sa brāhmaṇaiḥ saha saṃśritaḥ
phalamūlāśano dānto yathā svargamito gataḥ // MatsP_35.2

sa gataḥ svargavāsaṃ tu nyavasanmuditaḥ sukhī
kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ // MatsP_35.3

vivaśaḥ pracyutaḥ svargād aprāpto medinītalam
sthitaścāsīd antarikṣe sa tadeti śrutaṃ mayā // MatsP_35.4

tata eva punaścāpi gataḥ svargamiti śrutiḥ
rājñā vasumatā sārdham aṣṭakena ca vīryavān
pratardanena śibinā sametya kila saṃsadi // MatsP_35.5

*śatānīka uvāca

karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ
kathamindreṇa bhagavan pātito medinītale // MatsP_35.6

sarvametad aśeṣeṇa śrotumicchāmi tattvataḥ
kathyamānaṃ tvayā vipra devarṣigaṇasaṃnidhau // MatsP_35.7

devarājasamo hy āsīd yayātiḥ pṛthivīpatiḥ
vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ // MatsP_35.8

tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ
śrotumicchāmi deveśa divi ceha ca sarvaśaḥ // MatsP_35.9

*śaunaka uvāca

hanta te kathayiṣyāmi yayāteruttamāṃ kathām
divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm // MatsP_35.10

yayātirnāhuṣo rājā pūruṃ putraṃ kanīyasam
rājye 'bhiṣicya muditaḥ pravavrāja vanaṃ tadā // MatsP_35.11

anteṣu sa vinikṣipya putrān yadupurogamān
phalamūlāśano rājā vane 'sau nyavasacciram // MatsP_35.12

sa jitātmā jitakrodhas tarpayan pitṛdevatāḥ
agnīṃśca vidhivajjuhvan vānaprasthavidhānataḥ // MatsP_35.13

atithīn pūjayannityaṃ vanyena haviṣā vibhuḥ
śiloñchavṛttimāsthāya śeṣānnakṛtabhojanaḥ // MatsP_35.14

pūrṇaṃ sahasraṃ varṣāṇām evaṃvṛttir abhūnnṛpaḥ
ambubhakṣaḥ sa cābdāṃstrīn āsīn niyatavāṅmanāḥ // MatsP_35.15

tatastu vāyubhakṣo 'bhūt saṃvatsaramatandritaḥ
pañcāgnimadhye ca tapas tepe saṃvatsaraṃ punaḥ // MatsP_35.16

ekapādasthitaścāsīt ṣaṇmāsān anilāśanaḥ
puṇyakīrtistataḥ svargaṃ jagāmāvṛtya rodasī // MatsP_35.17

Matsya-Purāṇa 36

*śaunaka uvāca

svargatastu sa rājendro nyavasaddevasadmani
pūjitastridaśaiḥ sādhyair marudbhirvasubhistathā // MatsP_36.1

devalokād brahmalokaṃ saṃcaranpuṇyakṛdvaśī
avasatpṛthivīpālo dīrghakālamiti śrutiḥ // MatsP_36.2

sa kadācinnṛpaśreṣṭho yayātiḥ śakramāgataḥ
kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ // MatsP_36.3

*śakra uvāca

yadā sa pūrustava rūpeṇa rājañ jarāṃ gṛhītvā pracacāra loke
tadā rājyaṃ sampradāyaiva tasmai tvayā kimuktaḥ kathayeha satyam // MatsP_36.4

*yayātiruvāca

prakṛtyanumate pūruṃ rājye kṛtvedamabruvam
gaṅgāyamunayormadhye kṛtsno 'yaṃ viṣayastava
madhye pṛthivyāstvaṃ rājā bhrātaro 'nte 'dhipāstava // MatsP_36.5

akrodhanaḥ krodhanebhyo viśiṣṭas tathā titikṣur atitikṣor viśiṣṭaḥ
amānuṣebhyo mānuṣaśca pradhāno vidvāṃstathaivāviduṣaḥ pradhānaḥ // MatsP_36.6

ākruśyamāno nākrośen manyumeva titikṣati
ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati // MatsP_36.7

nāruntudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta
yayāsya vācā para udvijeta na tāṃ vadedruśatīṃ pāpalaulyām // MatsP_36.8

aruntudaṃ puruṣaṃ tīvravācaṃ vākkaṇṭakair vitudantaṃ manuṣyān
vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhaṃ nirṛtiṃ vahantam // MatsP_36.9

sadbhiḥ purastādabhipūjitaḥ syāt sadbhistathā pṛṣṭhato rakṣitaḥ syāt
sadā satām ativādāṃstitikṣet satāṃ vṛttaṃ pālayansādhuvṛtaḥ // MatsP_36.10

vāksāyakā vadanānniṣpatanti yair āhataḥ śocati vā tryahāni
parasya no marmasu te patanti tānpaṇḍito nāvasṛjetpareṣu // MatsP_36.11

nāstīdṛśaṃ saṃvananaṃ triṣu lokeṣu kiṃcana
yathā maitrī ca lokeṣu dānaṃ ca madhurā ca vāk // MatsP_36.12

tasmātsāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit
pūjyānsampūjayed dadyān nābhiśāpaṃ kadācana // MatsP_36.13

Matsya-Purāṇa 37 * indra uvāca

sarvāṇi kāryāṇi samāpya rājan gṛhānparityajya vanaṃ gato 'si
tattvāṃ pṛcchāmi nahuṣasya putra kenāpi tulyastapasā yayāte // MatsP_37.1

*yayātiruvāca

nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu
ātmanastapasā tulyaṃ kaṃcitpaśyāmi vāsava // MatsP_37.2

*indra uvāca

yadāvamaṃsthāḥ sadṛśaḥ śreyasaśca pāpīyasaś cāviditaprabhāvaḥ
tasmāllokā hy antavantastaveme kṣīṇe puṇye patito 'syadya rājan // MatsP_37.3

*yayātiruvāca

surarṣigandharvanarāvamānāt kṣayaṃ gatā me yadi śakralokāḥ
icchāmyahaṃ suralokādvihīnaḥ satāṃ madhye patituṃ devarāja // MatsP_37.4

*indra uvāca

satāṃ sakāśe patito 'si rājaṃś cyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ
evaṃ viditvā tu punaryayāte na te 'vamānyāḥ sadṛśaḥ śreyase ca // MatsP_37.5

*śaunaka uvāca

tataḥ papātāmararājajuṣṭāt puṇyāllokātpatamānaṃ yayātim
samprekṣya rājarṣivaro 'ṣṭakas tam uvāca saddharmavidhānagoptā // MatsP_37.6

*aṣṭaka uvāca

kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ
patasyudīrṇāmbudharaprakāśaḥ khe khecarāṇāṃ pravaro yathārkaḥ // MatsP_37.7

dṛṣṭvā ca tvāṃ sūryapathātpatantaṃ vaiśvānarārkadyutimaprameyam
kiṃnusvid etat patatīva sarve vitarkayantaḥ parimohitāḥ smaḥ // MatsP_37.8

dṛṣṭvā ca tvādhiṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam
pratyudgatāstvāṃ vayamadya sarve tasmātpāte tava jijñāsamānāḥ // MatsP_37.9

na cāpi tvāṃ dhṛṣṇavaḥ praṣṭum agre na ca tvamasmānpṛcchasi ke vayaṃ sma
tattvāṃ pṛcchāmi spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvamāgāḥ // MatsP_37.10

bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa
tvāṃ vartamānaṃ hi satāṃ sakāśe śakro na soḍhuṃ balahāpi śaktaḥ // MatsP_37.11

santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa
te saṃgatāḥ sthāvarajaṅgameśāḥ pratiṣṭhitastvaṃ sadṛśeṣu satsu // MatsP_37.12

prabhuragniḥ pratapane bhūmirāvapane prabhuḥ
prabhuḥ sūryaḥ prakāśācca satāṃ cābhyāgataḥ prabhuḥ // MatsP_37.13

Matsya-Purāṇa 38

*yayātiruvāca

ahaṃ yayātirnahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt
prabhraṃśito 'haṃ surasiddhalokāt paricyutaḥ prapatāmyalpapuṇyaḥ // MatsP_38.1

ahaṃ hi pūrvo vayasā bhavadbhayas tenābhivādaṃ bhavatāṃ na yuñje
yo vidyayā tapasā janmanā vā vṛddhaḥ sa vai sambhavati dvijānām // MatsP_38.2

*aṣṭaka uvāca

avādīstvaṃ vayasāsmi pravṛddha iti vai rājann adhikaḥ kathaṃcit
yo vai vidvāṃstapasā sampravṛddhaḥ sa eva pūjyo bhavati dvijānām // MatsP_38.3

*yayātiruvāca

pratikūlaṃ karmaṇāṃ pāpamāhus tadvartināṃ pravaṇaṃ pāpalokam
santo 'sato nānvavartanta te vai yadātmanaiṣāṃ pratikūlavādī // MatsP_38.4

abhūddhanaṃ me vipulaṃ mahadvai viceṣṭamāno 'dhigantā tadasmi
evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti dhīraḥ // MatsP_38.5

nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ
tattatprāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā // MatsP_38.6

sukhaṃ hi janturyadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā
tasmāddiṣṭaṃ balavanmanyamāno na saṃjvarennāpi hṛṣyetkadācit // MatsP_38.7

duḥkhe na tapyeta sukhe na hṛṣyet samena varteta sadaiva dhīraḥ
diṣṭaṃ balīya iti manyamāno na saṃjvarennāpi hṛṣyet kadācit // MatsP_38.8

bhaye na muhyāmyaṣṭakāhaṃ kadācit saṃtāpo me manaso nāsti kaścit
dhātā yathā māṃ vidadhāti loke dhruvaṃ tathāhaṃ bhaviteti matvā // MatsP_38.9

saṃsvedajā hy aṇḍajā hy udbhidaśca sarīsṛpāḥ kṛmayo 'py apsu matsyāḥ
tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante // MatsP_38.10

anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpamaṣṭakāhaṃ bhajeyam
kiṃ kuryāṃ vai kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ // MatsP_38.11

*śaunaka uvāca

evaṃ bruvāṇaṃ nṛpatiṃ yayātim athāṣṭakaḥ punarevānvapṛcchat
mātāmahaṃ sarvaguṇopapannaṃ yatra sthitaṃ svargaloke yathāvat // MatsP_38.12

*aṣṭaka uvāca

ye ye lokāḥ pārthivendra pradhānās tvayā bhuktā yaṃ ca kāle yathā ca
tanme rājanbrūhi sarvaṃ yathāvat kṣetrajñavadbhāṣase tvaṃ hi dharmam // MatsP_38.13

*yayātiruvāca

rājāhamāsaṃ tv iha sārvabhaumas tato lokānmahataś cājaryaṃ vai
tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ // MatsP_38.14

tataḥ purīṃ puruhūtasya ramyāṃ sahasradvārāṃ śatayojanāntām
adhyāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ // MatsP_38.15

tato divyamajaraṃ prāpya lokaṃ prajāpater lokapaterdurāpam
tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ // MatsP_38.16

devasya devasya niveśane ca vijitya lokānnyavasaṃ yatheṣṭam
sampūjyamānastridaśaiḥ samastais tulyaprabhāvadyutirīśvarāṇām // MatsP_38.17

tathāvasaṃ nandane kāmarūpī saṃvatsarāṇāmayutaṃ śatānām
sahāpsarobhirvicaranpuṇyagandhān paśyannagān puṣpitāṃścārurūpān // MatsP_38.18

tatra sthitaṃ māṃ devasukheṣu saktaṃ kāle 'tīte mahati tato 'timātram
dūto devānāmabravīdugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa // MatsP_38.19

etāvanme viditaṃ rājasiṃha tato bhraṣṭo 'haṃ nandanātkṣīṇapuṇyaḥ
vāco 'śrauṣaṃ cāntarikṣe surāṇām anukrośācchocatāṃ māṃ narendra // MatsP_38.20

akasmādvai kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛtpuṇyakīrtiḥ
tānabruvaṃ patamānastadāhaṃ satāṃ madhye nipateyaṃ kathaṃ nu // MatsP_38.21

tairākhyātāṃ bhavatāṃ yajñabhūmiṃ samīkṣya caināmahamāgato 'smi
havirgandhair darśitāṃ yajñabhūmiṃ dhūmāpāṅgaṃ parigṛhya pratītām // MatsP_38.22

Matsya-Purāṇa 39

*aṣṭaka uvāca

yadā vasannandane kāmarūpe saṃvatsarāṇāmayutaṃ śatānām
kiṃkāraṇaṃ kārtayugapradhāna hitvā tadvai vasudhām anvapadyaḥ // MatsP_39.1

*yayātiruvāca

jñātiḥ suhṛtsvajano yo yatheha kṣīṇe vitte tyajyate mānavairhi
tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ khecarā devasaṃghāḥ // MatsP_39.2

*aṣṭaka uvāca

kathaṃ tasminkṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano 'timātram
kiṃviśiṣṭāḥ kasya dhāmopayānti tadvai brūhi kṣetravittvaṃ mato me // MatsP_39.3

*yayātiruvāca

imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve
te kaṅkagomāyupalāśanārthaṃ kṣitau vivṛddhiṃ bahudhā prayānti // MatsP_39.4

tasmādevaṃ varjanīyaṃ narendra duṣṭaṃ loke garhaṇīyaṃ ca karma
ākhyātaṃ te pārthiva sarvametad bhūyaścedānīṃ vada kiṃ te vadāmi // MatsP_39.5

*aṣṭaka uvāca

yadā tu tāṃs te vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ
kathaṃ bhavanti kathamābhavanti tvatto bhaumaṃ narakamahaṃ śṛṇomi // MatsP_39.6

*yayātiruvāca

ūrdhvaṃ dehātkarmaṇo jṛmbhamāṇād vyaktaṃ pṛthivyām anusaṃcaranti
imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgānanekān // MatsP_39.7

ṣaṣṭiṃ sahasrāṇi patanti vyomni tathāśītiṃ caiva tu vatsarāṇām
tānvai nudante prapatantaḥ prayātān bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ // MatsP_39.8

*aṣṭaka uvāca

yadetāṃste saṃpatatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ
kathaṃ bhavanti kathamābhavanti kathaṃbhūtā garbhabhūtā bhavanti // MatsP_39.9

*yayātiruvāca

asṛgretaḥ puṣparasānuyuktam anveti sadyaḥ puruṣeṇa sṛṣṭam
tava tarayā raja āpadyate ca sa garbhabhūtaḥ samupaiti tatra // MatsP_39.10

vanaspatīn oṣadhīṃścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam
catuṣpadaṃ dvipadaṃ cāpi sarva evaṃbhūtā garbhabhūtā bhavanti // MatsP_39.11

*aṣṭaka uvāca

anyadvapurvidadhātīha garbha utāhosvitsvena kāmena yāti
āpadyamāno narayonimetām ācakṣva me saṃśayātpṛcchatastvam // MatsP_39.12

śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām
etatsarvaṃ tāta ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ manyamānā hi sarve // MatsP_39.13

*yayātiruvāca

vāyuḥ samutkarṣati garbhayonim ṛtau retaḥ puṣparasānuyuktam
sa tatra tanmātrakṛtādhikāraḥ krameṇa saṃvardhayatīha garbham // MatsP_39.14

sa jāyamāno 'tha gṛhītamātraḥ saṃjñāmadhiṣṭhāya tato manuṣyaḥ
sa śrotrābhyāṃ vedayatīha śabdaṃ sa vai rūpaṃ paśyati cakṣuṣā ca // MatsP_39.15

ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā devabhāvam
ityaṣṭakehopacitaṃ hi viddhi mahātmanaḥ prāṇabhṛtaḥ śarīre // MatsP_39.16

*aṣṭaka uvāca

yaḥ saṃsthitaḥ puruṣo dahyate vā nikhanyate vāpi nikṛṣyate vā
abhāvabhūtaḥ sa vināśametya kenātmānaṃ cetayate purastāt // MatsP_39.17

*yayātiruvāca

hitvā so 'sūn suptavanniṣṭhitatvāt purodhāya sukṛtaṃ duṣkṛtaṃ ca
anyāṃ yoniṃ puṇyapāpānusārāṃ hitvā dehaṃ bhajate rājasiṃha // MatsP_39.18

puṇyāṃ yoniṃ puṇyakṛto viśanti pāpāṃ yoniṃ pāpakṛto vrajanti
kīṭāḥ pataṃgāśca bhavanti pāpān na me vivakṣāsti mahānubhāva // MatsP_39.19

catuṣpadā dvipadāḥ pakṣiṇaśca tathābhūtā garbhabhūtā bhavanti
ākhyātametannikhilaṃ hi sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha // MatsP_39.20

*aṣṭaka uvāca

kiṃ svitkṛtvā labhate tāta saṃjñāṃ martyaḥ śreṣṭhāṃ tapasā vidyayā vā
tanme pṛṣṭaḥ śaṃsa sarvaṃ yathāvac chubhāṃllokān yena gacchetkrameṇa // MatsP_39.21

*yayātiruvāca

tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā
svargasya lokasya vadanti santo dvārāṇi saptaiva mahānti puṃsām // MatsP_39.22

sarvāṇi caitāni yathoditāni tapaḥpradhānānyabhimarṣakeṇa
naśyanti mānena tamo 'bhibhūtāḥ puṃsaḥ sadaiveti vadanti santaḥ // MatsP_39.23

adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ parasya
tasyāntavantaḥ puruṣasya lokā na cāsya tadbrahmaphalaṃ dadāti // MatsP_39.24

catvāri karmāṇi bhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni
mānāgnihotramuta mānamaunaṃ mānenādhītamuta mānayajñaḥ // MatsP_39.25

na mānyamāno mudamādadīta na saṃtāpaṃ prāpnuyāccāvamānāt
santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante // MatsP_39.26

iti dadyāditi yajed ityadhīyīta me śrutam
ityetānyabhayānyāhus tāny avarjyāni nityaśaḥ // MatsP_39.27

yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānase mānayuktam
tanniḥśreyas tena saṃyogametya parāṃ śāntiṃ prāpnuyuḥ pretya ceha // MatsP_39.28

Matsya-Purāṇa 40

*aṣṭaka uvāca

carangṛhasthaḥ kathameti devān kathaṃ bhikṣuḥ katham ācāryakarmā
vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin samprati vedayanti // MatsP_40.1

*yayātiruvāca

āhūtādhyāyī gurukarmasu codyataḥ pūrvotthāyī caramaṃ copaśāyī
mṛdurdānto dhṛtimānapramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī // MatsP_40.2

dharmāgataṃ prāpya dhanaṃ yajeta dadyātsadaivātithīnbhojayecca
anādadānaśca parairadattaṃ saiṣā gṛhasthopaniṣatpurāṇī // MatsP_40.3

svavīryajīvī vṛjinānnivṛtto dātā parebhyo na paropatāpī
tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ // MatsP_40.4

aśilpajīvī vigṛhaśca nityaṃ jitendriyaḥ sarvato vipramuktaḥ
anokaśāyī laghu lipsamānaś caran deśānekacaraḥ sa bhikṣuḥ // MatsP_40.5

rātryā yayā cābhiratāśca lokā bhavanti kāmābhijitāḥ sukhena ca
tāmeva rātriṃ prayateta vidvān araṇyasaṃstho bhavituṃ yatātmā // MatsP_40.6

daśaiva pūrvāndaśa cāparāṃstu jñātīṃstathātmānamathaikaviṃśam
araṇyavāsī sukṛtaṃ dadhāti muktvā tv araṇye svaśarīradhātūn // MatsP_40.7

*aṣṭaka uvāca

katisvid devamunayo maunāni kati cāpyuta
bhavantīti tadācakṣva śrotum icchāmahe vayam // MatsP_40.8

*yayātiruvāca

araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ
grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa // MatsP_40.9

*aṣṭaka uvāca

kathaṃsvidvasato 'raṇye grāmo bhavati pṛṣṭhataḥ
grāme vā vasato 'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ // MatsP_40.10

*yayātiruvāca

na grāmyamupayuñjīta ya āraṇyo munirbhavet
tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ // MatsP_40.11

anagniraniketaś cāpy agotracaraṇo muniḥ
kaupīnācchādanaṃ yāvat tāvadicchecca cīvaram // MatsP_40.12

yāvatprāṇābhisaṃdhānaṃ tāvadicchecca bhojanam
tadāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ // MatsP_40.13

yastu kāmānparityajya tyaktakarmā jitendriyaḥ
ātiṣṭheta munir maunaṃ sa loke siddhimāpnuyāt // MatsP_40.14

dhautadantaṃ kṛttanakhaṃ sadā snātamalaṃkṛtam
asitaṃ sitakarmasthaṃ kastaṃ nārcitumarhati // MatsP_40.15

tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ
yadā bhavati nirdvaṃdvo munirmaunaṃ samāsthitaḥ // MatsP_40.16

atha lokamimaṃ jitvā lokaṃ cāpi jayetparam
āsyena tu yadāhāraṃ govanmṛgayate muniḥ
athāsya lokaiḥ sarvo yaḥ so 'mṛtatvāya kalpate // MatsP_40.17

Matsya-Purāṇa 41

*aṣṭaka uvāca

katarastvetayoḥ pūrvaṃ devānāmeti sātmyatām
ubhayordhāvato rājan sūryacandramasoriva // MatsP_41.1

*yayātiruvāca

aniketagṛhastheṣu kāmavṛtteṣu saṃyataḥ
grāma eva caranbhikṣus tayoḥ pūrvataraṃ gataḥ // MatsP_41.2

aprāpyaṃ dīrghamāyuśca yaḥ prāpto vikṛtiṃ caret
tapyeta yadi tatkṛtvā caretsograṃ tapastataḥ // MatsP_41.3

yadvai nṛśaṃsaṃ tadapat hyamāhur yaḥ sevate dharmamanarthabuddhiḥ
asāvanīśaḥ sa tathaiva rājaṃs tadārjavaṃ sa samādhistadāryam // MatsP_41.4

*aṣṭaka uvāca

kenādya tvaṃ tu prahito 'si rājan yuvā sragvī darśanīyaḥ suvarcāḥ
kuta āgataḥ katamasyāṃ diśi tvamutāhosvitpārthivasthānam asti // MatsP_41.5

*yayātiruvāca

imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ praveṣṭum ūrvīṃ gaganādviprakīrṇaḥ
uktvāhaṃ vaḥ prapatiṣyāmy anantaraṃ tvarantvamī brahmaṇo lokapā ye // MatsP_41.6

satāṃ sakāśe tu vṛtaḥ prapātas te saṅgatā guṇavantastu sarve
śakrācca labdho hi varo mayaiṣa patiṣyatā bhūmitalaṃ narendra // MatsP_41.7

*aṣṭaka uvāca

pṛcchāmi tvāṃ prapatantaṃ prapātaṃ yadi lokāḥ pārthiva santi me 'tra
yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye // MatsP_41.8

*yayātiruvāca

yāvatpṛthivyāṃ vihitaṃ gavāśvaṃ sahāraṇyaiḥ paśubhiḥ pakṣibhiśca
tāvallokā divi te saṃsthitā vai tathā vijānīhi narendrasiṃha // MatsP_41.9

*aṣṭaka uvāca

tāṃste dadāmi mā prapata prapātaṃ ye me lokā divi rājendra santi
yadyantarikṣe yadi vā divi śritāstānākrama kṣipramamitrahā'thasi // MatsP_41.10

*yayātiruvāca

nāsmadvidho 'brāhmaṇo brahmavicca pratigrahe vartate rājamukhya
yathā pradeyaṃ satataṃ dvijebhyas tadā dade pūrvam ahaṃ narendra // MatsP_41.11

nābrāhmaṇaḥ kṛpaṇo jātu jīved yadyapi syādbrāhmaṇī vīrapatnī
so 'haṃ yadevākṛtapūrvaṃ careyaṃ vivitsamānaḥ kimu tatra sādhuḥ // MatsP_41.12

*pratardana uvāca

pṛcchāmi tvāṃ spṛhaṇīyarūpa pratardano 'haṃ yadi me santi lokāḥ
yadyantarikṣe yadi vā divi śrutāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye // MatsP_41.13

*yayātiruvāca

santi lokā bahavaste narendra apyekaikaṃ sapta śatānyahāni
madhucyuto ghṛtavanto viśokās tenāntavantaḥ pratipālayanti // MatsP_41.14

*pratardana uvāca

tāṃste dadāmi patamānasya rājan ye me lokāstava te vai bhavantu
yadyantarikṣe yadi vā divi śritās tānākrama kṣipramapetamohaḥ // MatsP_41.15

*yayātiruvāca

nu tulyatejāḥ sukṛtaṃ hi kāmaye yogakṣemaṃ pārthivātpārthivaḥ san
daivādeśādāpadaṃ prāpya vidvāṃś carennṛśaṃsaṃ hi na jātu rājā // MatsP_41.16

dharmyaṃ mārgaṃ cintayāno yaśasyaṃ kuryāttapo dharmamavekṣamāṇaḥ
na madvidho dharmabuddhirhi rājā hy evaṃ kuryātkṛpaṇaṃ māṃ yathāttha // MatsP_41.17

kuryāmapūrvaṃ na kṛtaṃ yadanyair vivitsamānaḥ kim u tatra sādhuḥ
bruvāṇamevaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumānabravīt tam // MatsP_41.18

Matsya-Purāṇa 42

*vasumānuvāca

pṛcchāmyahaṃ vasumānauṣadaśvir yadyasti loko divi mahyaṃ narendra
yadyantarikṣe prathito mahātman kṣetrajñaṃ tvāṃ tasya dharmasya manye // MatsP_42.1

*yayātiruvāca

yadantarikṣaṃ pṛthivī diśaśca yattejasā tapate bhānumāṃśca
lokās tāvanto divi saṃsthitā vai te tvāṃ bhavantaṃ pratipālayanti // MatsP_42.2

*vasumānuvāca

tāṃs te dadāmi pata māṃ prapātaṃ ye me lokāstava te vai bhavantu
krīṇīṣvaināṃs tṛṇakenāpi rājan pratigrahaste yadi samyakpraduṣṭaḥ // MatsP_42.3

*yayātiruvāca

na mithyāhaṃ vikrayaṃ vai smarāmi mayā kṛtaṃ śiśubhāve 'pi rājan
kuryāṃ na caivākṛtapūrvamanyair vivitsamāno vasumanna sādhu // MatsP_42.4

*vasumānuvāca

tāṃs tvaṃ lokānpratipadyasva rājan mayā dattānyadi neṣṭaḥ krayaste
nāhaṃ tānvai pratigantā narendra sarve lokāstāvakā vai bhavantu // MatsP_42.5

*śibiruvāca

pṛcchāmi tvāṃ śibirauśīnaro 'haṃ mamāpi lokā yadi santi tāta
yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye // MatsP_42.6

*yayātiruvāca

na tvaṃ vācā hṛdayenāpi rājan parīpsamāno māvamaṃsthā narendra
tenānantā divi lokāḥ sthitā vai vidyudrūpāḥ svanavanto mahāntaḥ // MatsP_42.7

*śibiruvāca

tāṃs tvaṃ lokānpratipadyasva rājan mayā dattānyadi neṣṭaḥ krayaste
na cāhaṃ tānpratipadya dattvā yatra tvaṃ tāta gantāsi lokān // MatsP_42.8

*yayātiruvāca

yathā tvamindrapratimaprabhāvas tecāpyanantā naradeva lokāḥ
tathādya loke na rame 'nyadatte tasmācchibe nābhinandāmi vācam // MatsP_42.9

*aṣṭaka uvāca

na cedekaikaśo rājaṃl lokānnaḥ pratinandasi
sarve pradāya tāṃllokān gantāro narakaṃ vayam // MatsP_42.10

*yayātiruvāca

yadarhās tadvadadhvaṃ vaḥ santaḥ satyādidarśinaḥ
ahaṃ tu nābhigṛhṇāmi yatkṛtaṃ na mayā purā // MatsP_42.11

alipsamānasya tu me yaduktaṃ na tattathāstīha narendrasiṃha
asya pradānasya yadeva yuktaṃ tasyaiva cānantaphalaṃ bhaviṣyam // MatsP_42.12

*aṣṭaka uvāca

kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ
uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva // MatsP_42.13

*yayātiruvāca

bhavatāṃ mama caivaite rathā bhānti hiraṇmayāḥ
āruhyaiteṣu gantavyaṃ bhavadbhiśca mayā saha // MatsP_42.14

*aṣṭaka uvāca

ātiṣṭhasva rathaṃ rājan vikramasva vihāyasā
vayamapyanuyāsyāmo yadā kālo bhaviṣyati // MatsP_42.15

*yayātiruvāca

sarvairidānīṃ gantavyaṃ saha svargo jito yataḥ
eṣa vo virajāḥ panthā dṛśyate devasadmagaḥ // MatsP_42.16

*śaunaka uvāca

te 'bhiruhya rathānsarve prayātā nṛpate nṛpāḥ
ākrāmanto divaṃ bhānti dharmeṇāvṛtya rodasī // MatsP_42.17

*aṣṭaka uvāca

ahaṃ manye pūrvameko 'bhigantā sakhā cendraḥ sarvathā me mahātmā
kasmādevaṃ śibirauśīnaro 'yam eko 'tyayāt sarvaṃ vegena vāhān // MatsP_42.18

*yayātiruvāca

adadāddevayānāya yāvadvittamaninditaḥ
uśīnarasya putro 'yaṃ tasmācchreṣṭho hi vaḥ śibiḥ // MatsP_42.19

dānaṃ śaucaṃ satyamatho hy ahiṃsā hrīḥ śrīstitikṣā samatānṛśaṃsyam
rājantyetānyatha sarvāṇi rājñi śibau sthitānyapratime subuddhyā
evaṃ vṛttaṃ hrīniṣevī bibharti tasmācchibir abhigantā rathena // MatsP_42.20

*śaunaka uvāca

athāṣṭakaḥ punarevānvapṛcchan mātāmahaṃ kautukādindrakalpam
pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kaścāsi kathaṃ tvamāgāḥ
kṛtaṃ tvayā yaddhi na tasya kartā loke tvadanyo brāhmaṇaḥ kṣatriyo vā // MatsP_42.21

*yayātiruvāca

yayātirasmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam
guhyaṃ mantraṃ māmakebhyo bravīmi mātāmaho bhavatāṃ suprakāśaḥ // MatsP_42.22

sarvām imāṃ pṛthivīṃ nirjigāya ṛddhāṃ mahīmadadāṃ brāhmaṇebhyaḥ
medhyānaśvānnaikaśas tānsurūpāṃs tadā devāḥ puṇyabhājo bhavanti // MatsP_42.23

adāmahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇāmimāmakhilānnaiḥ praśastām
gobhiḥ suvarṇaiśca dhanaiśca mukhyair aśvāḥ sanāgāḥ śataśastvarbudāni // MatsP_42.24

satyena me dyauśca vasuṃdharā ca tathaivāgnirjvalate mānuṣeṣu
na me vṛthā vyāhṛtameva vākyaṃ satyaṃ hi santaḥ pratipūjayanti // MatsP_42.25

sādhvaṣṭaka prabravīmīha satyaṃ pratardanaṃ vasumantaṃ śibiṃ ca /
sarve devā munayaśca lokāḥ satyena pūjyā iti me manogatam // MatsP_42.26*

yo naḥ sarvajitaṃ sarvaṃ yathāvṛttaṃ nivedayet
anasūyur dvijāgnyebhyaḥ sa bhajennaḥ salokatām // MatsP_42.27

*śaunaka uvāca

evaṃ rājansa mahātmā yayātiḥ svadauhitraistārito mitravaryaiḥ
tyaktvā mahīṃ paramodārakarmā svargaṃ gataḥ karmabhirvyāpya pṛthvīm // MatsP_42.28

evaṃ sarvaṃ vistarato yathāvad ākhyātaṃ te caritaṃ nāhuṣasya
vaṃśo yasya prathitaṃ pauraveyo yasmiñjātastvaṃ manujendrakalpaḥ // MatsP_42.29

Matsya-Purāṇa 43

*sūta uvāca

ityetacchaunakādrājā śatānīko niśamya tu
vismitaḥ parayā prītyā pūrṇacandra ivābabhau // MatsP_43.1

pūjayāmāsa nṛpatir vidhivaccātha śaunakam
ratnairgobhiḥ suvarṇaiśca vāsobhirvividhaistathā // MatsP_43.2

pratigṛhya tataḥ sarvaṃ yadrājñā prahitaṃ dhanam
dattvā ca brāhmaṇebhyaśca śaunako 'ntaradhīyata // MatsP_43.3

*ṛṣaya ūcuḥ

yayātervaṃśamicchāmaḥ śrotuṃ vistarato vada
yaduprabhṛtibhiḥ putrair yadā loke pratiṣṭhitam // MatsP_43.4

*sūta uvāca

yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ
vistareṇānupūrvyā ca gadato me nibodhata // MatsP_43.5

yadoḥ putrā babhūvurhi pañca devasutopamāḥ
mahārathā maheṣvāsā nāmatastānnibodhata // MatsP_43.6

sahasrajir atho jyeṣṭhaḥ kroṣṭurnīlo 'ntiko laghuḥ
sahasrajestu dāyādaḥ śatajirnāma pārthivaḥ // MatsP_43.7

śatajerapi dāyādās trayaḥ paramakīrtayaḥ
haihayaśca hayaścaiva tathā veṇuhayaśca yaḥ // MatsP_43.8

haihayasya tu dāyādo dharmanetraḥ pratiśrutaḥ
dharmanetrasya kuntistu saṃhatastasya cātmajaḥ // MatsP_43.9

saṃhatasya tu dāyādo mahiṣmānnāma pārthivaḥ
āsīnmahiṣmataḥ putro rudraśreṇyaḥ pratāpavān // MatsP_43.10

vārāṇasyām abhūdrājā kathitaṃ pūrvameva tu
rudraśreṇyasya putro 'bhūd durdamo nāma pārthivaḥ // MatsP_43.11

durdamasya suto dhīmān kanako nāma vīryavān
kanakasya tu dāyādāś catvāro lokaviśrutāḥ // MatsP_43.12

kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca
kṛtaujāśca caturtho 'bhūt kṛtavīryāttato 'rjunaḥ // MatsP_43.13

jātaḥ karasahasreṇa saptadvīpeśvaro nṛpaḥ
varṣāyutaṃ tapastepe duścaraṃ pṛthivīpatiḥ // MatsP_43.14

dattamārādhayāmāsa kārtavīryo 'trisambhavam
tasmai dattā varāstena catvāraḥ puruṣottama // MatsP_43.15

pūrvaṃ bāhusahasraṃ tu sa vavre rājasattamaḥ
adharmaṃ caramāṇasya sadbhiścāpi nivāraṇam // MatsP_43.16

yuddhena pṛthivīṃ jitvā dharmeṇaivānupālanam
saṃgrāme vartamānasya vadhaścaivādhikādbhavet // MatsP_43.17

teneyaṃ pṛthivī sarvā saptadvīpā saparvatā
saptodadhiparikṣiptā kṣāttreṇa vidhinā jitā // MatsP_43.18

jajñe bāhusahasraṃ vai icchatastasya dhīmataḥ
ratho dhvajaśca saṃjajña ityevamanuśuśruma // MatsP_43.19

daśa yajñasahasrāṇi rājñāṃ dvīpeṣu vai tadā
nirargalāni vṛttāni śrūyante tasya dhīmataḥ // MatsP_43.20

sarve yajñā mahārājñas tasyāsan bhūridakṣiṇāḥ
sarve kāñcanayūpāste sarvāḥ kāñcanavedikāḥ // MatsP_43.21

sarve devaiḥ samaṃ prāptair vimānasthairalaṃkṛtāḥ
gandharvairapsarobhiśca nityamevopaśobhitāḥ // MatsP_43.22

tasya yajñe jagau gāthāṃ gandharvo nāradastathā
kārtavīryasya rājarṣer mahimānaṃ nirīkṣya saḥ // MatsP_43.23

na nūnaṃ kārtavīryasya gatiṃ yāsyanti kṣatriyāḥ
yajñairdānaistapobhiśca vikrameṇa śrutena ca // MatsP_43.24

sa hi saptasu dvīpeṣu khaḍgī cakrī śarāsanī
rathī dvīpānyanucaran yogī paśyati taskarān // MatsP_43.25

pañcāśītisahasrāṇi varṣāṇāṃ sa narādhipaḥ
sa sarvaratnasampūrṇaś cakravartī babhūva ha // MatsP_43.26

sa eva paśupālo 'bhūt kṣetrapālaḥ sa eva hi
sa eva vṛṣṭyā parjanyo yogitvādarjuno 'bhavat // MatsP_43.27

yo 'sau bāhusahasreṇa jyāghātakaṭhinatvacā
bhāti raśmisahasreṇa śāradeneva bhāskaraḥ // MatsP_43.28

eṣa nāgaṃ manuṣyeṣu māhiṣmatyāṃ mahādyutiḥ
karkoṭakasutaṃ jitvā puryāṃ tatra nyaveśayat // MatsP_43.29

eṣa vegaṃ samudrasya prāvṛṭkāle bhajeta vai
krīḍanneva sukhodbhinnaḥ pratisroto mahīpatiḥ // MatsP_43.30

lalatā krīḍatā tena pratisragdāmamālinī
ūrmibhrukuṭisaṃtrāsāc cakitābhyeti narmadā // MatsP_43.31

eko bāhusahasreṇa vagāhe sa mahārṇavam
karotyudvṛttavegāṃ tu narmadāṃ prāvṛḍuddhatām // MatsP_43.32

tasya bāhusahasreṇa kṣobhyamāṇe mahodadhau
bhavantyatīva niśceṣṭāḥ pātālasthā mahāsurāḥ // MatsP_43.33

cūrṇīkṛtamahāvīcilīnamīnamahātimim
mārutāviddhaphenaugham āvartākṣiptaduḥsaham // MatsP_43.34

karotyāloḍayanneva doḥsahasreṇa sāgaram
mandarakṣobhacakitā hy amṛtotpādaśaṅkitāḥ // MatsP_43.35

tadā niścalamūrdhāno bhavanti ca mahoragāḥ
sāyāhne kadalīkhaṇḍā nirvātastimitā iva // MatsP_43.36

evaṃ baddhvā dhanurjyāyām utsiktaṃ pañcabhiḥ śaraiḥ
laṅkāyāṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt // MatsP_43.37

nirjitya baddhvā cānīya māhiṣmatyāṃ babandha ca
tato gatvā pulastyastu hy arjunaṃ saṃprasādayan // MatsP_43.38

mumoca rakṣaḥ paulastyaṃ pulastyeneha sāntvitam
tasya bāhusahasreṇa babhūva jyātalasvanaḥ // MatsP_43.39

yugāntābhrasahasrasya āsphoṭastvaśaneriva
aho bata vidhervīryaṃ bhārgavo 'yaṃ yadāchinat // MatsP_43.40

tadvai sahasraṃ bāhūnāṃ hematālavanaṃ yathā
yatrāpavastu saṃkruddho hy arjunaṃ śaptavānprabhuḥ // MatsP_43.41

yasmādvanaṃ pradagdhaṃ vai viśrutaṃ mama haihaya
tasmātte duṣkaraṃ karma kṛtamanyo hariṣyati // MatsP_43.42

chittvā bāhusahasraṃ te prathamaṃ tarasā balī
tapasvī brāhmaṇaśca tvāṃ sa vadhiṣyati bhārgava // MatsP_43.43

*sūta uvāca

tasya rāmastadā tv āsīn mṛtyuḥ śāpena dhīmataḥ
varaścaiva tu rājarṣeḥ svayameva vṛtaḥ purā // MatsP_43.44

tasya putraśataṃ tv āsīt pañca tatra mahārathāḥ
kṛtāstrā balinaḥ śūrā dharmātmāno mahābalāḥ // MatsP_43.45

śūrasenaśca śūraśca dhṛṣṭaḥ kroṣṭustathaiva ca
jayadhvajaśca vaikartā avantiśca viśāṃpate // MatsP_43.46

jayadhvajasya putrastu tālajaṅgho mahābalaḥ
tasya putraśatānyeva tālajaṅghā iti śrutāḥ // MatsP_43.47

teṣāṃ pañca kulāḥ khyātā haihayānāṃ mahātmanām
vītihotrāśca śāryāto bhojāścāvantayastathā // MatsP_43.48

kuṇḍikerāśca vikrāntās tālajaṅghās tathaiva ca
vītihotrasutaścāpi ānarto nāma vīryavān
durjeyastasya putrastu babhūva mitrakarśanaḥ // MatsP_43.49

sadbhāvena mahārāja prajā dharmeṇa pālayan
kārtavīryārjuno nāma rājā bāhusahasravān // MatsP_43.50

yena sāgaraparyantā dhanuṣā nirjitā mahī
yastasya kīrtayennāma kalyamutthāya mānavaḥ // MatsP_43.51

na tasya vittanāśaḥ syān naṣṭaṃ ca labhate punaḥ
kārtavīryasya yo janma kathayediha dhīmataḥ
yathāvatsviṣṭapūtātmā svargaloke mahīyate // MatsP_43.52

Matsya-Purāṇa 44

*ṛṣaya ūcuḥ

kimarthaṃ tadvanaṃ dagdham āpavasya mahātmanaḥ
kārtavīryeṇa vikramya sūta prabrūhi tattvataḥ // MatsP_44.1

rakṣitā sa tu rājarṣiḥ prajānāmiti naḥ śrutam
sa kathaṃ rakṣitā bhūtvā adahattattapovanam // MatsP_44.2

*sūta uvāca

ādityo dvijarūpeṇa kārtavīryamupasthitaḥ
tṛptimekāṃ prayacchasva ādityo 'haṃ nareśvara // MatsP_44.3

*rājovāca

bhagavankena tṛptiste bhavatyeva divākara
kīdṛśaṃ bhojanaṃ dadmi hutvā tu vidadhāmyaham // MatsP_44.4

*āditya uvāca

sthāvaraṃ dehi me sarvam āhāraṃ dadatāṃ vara
tena tṛpto bhaveyaṃ vai sā me tṛptirhi pārthiva // MatsP_44.5

*kārtavīrya uvāca

na śakyāḥ sthāvarāḥ sarve tejasā ca balena ca
nirdagdhuṃ tapatāṃ śreṣṭha tena tvāṃ praṇamāmyaham // MatsP_44.6

*āditya uvāca

tuṣṭaste 'haṃ śarāndadmi akṣayānsarvatomukhān
ye prakṣiptā jvaliṣyanti mama tejaḥsamanvitāḥ // MatsP_44.7

āviṣṭā mama tejobhiḥ śoṣayiṣyanti sthāvarān
śuṣkān bhasmīkariṣyanti tena tṛptirnarādhipa // MatsP_44.8

*sūta uvāca

tataḥ śarāṃstadādityas tv arjunāya prayacchata
tato dadāha samprāptān sthāvarān sarvameva ca // MatsP_44.9

grāmāṃstathāśramāṃścaiva ghoṣāṇi nagarāṇi ca
tapovanāni ramyāṇi vanānyupavanāni ca // MatsP_44.10

evaṃ prācīmanvadahat tataḥ sarvāṃ sa dakṣiṇām
nirvṛkṣā nistṛṇā bhūmir hatā ghoreṇa tejasā // MatsP_44.11

etasminneva kāle tu āpavo jalamāsthitaḥ
daśa varṣasahasrāṇi tatrāste sa mahānṛṣiḥ // MatsP_44.12

pūrṇe vrate mahātejā udatiṣṭhaṃstapodhanaḥ
so 'paśyadāśramaṃ dagdham arjunena mahāmuniḥ // MatsP_44.13

krodhācchaśāpa rājarṣiṃ kīrtitaṃ vo yathā mayā
kroṣṭoḥ śṛṇuta rājarṣer vaṃśamuttamapauruṣam // MatsP_44.14

yasyānvavāye sambhūto viṣṇurvṛṣṇikulodvahaḥ
kroṣṭorevābhavatputro vṛjinīvānmahārathaḥ // MatsP_44.15

vṛjinīvataśca putro 'bhūt svāho nāma mahābalaḥ
svāhaputro 'bhavad rājan ruṣaṅgur vadatāṃ varaḥ // MatsP_44.16

sa tu prasūtimicchan vai ruṣaṅguḥ saumyamātmajam
citraścitrarathaścāsya putraḥ karmabhiranvitaḥ // MatsP_44.17

atha caitrarathivīro jajñe vipuladakṣiṇaḥ
śaśabinduriti khyātaś cakravartī babhūva ha // MatsP_44.18

atrānuvaṃśaśloko 'yaṃ gītas tasminpurābhavat
śaśabindostu putrāṇāṃ śatānām abhavacchatam // MatsP_44.19

dhīmatāṃ cābhirūpāṇāṃ bhūridraviṇatejasām
teṣāṃ śatapradhānānāṃ pṛthusāhvā mahābalāḥ // MatsP_44.20

pṛthuśravāḥ pṛthuyaśāḥ pṛthudharmā pṛthuṃjayaḥ
pṛthukīrtiḥ pṛthumanā rājānaḥ śaśabindavaḥ // MatsP_44.21

śaṃsanti ca purāṇajñāḥ pṛthuśravasamuttamam
antarasya suyajñasya suyajñastanayo 'bhavat // MatsP_44.22

uśanā tu suyajñasya yo rakṣanpṛthivīmimām
ājahārāśvamedhānāṃ śatamuttamadhārmikaḥ // MatsP_44.23

titikṣurabhavatputra auśanaḥ śatrutāpanaḥ
maruttastasya tanayo rājarṣīṇāmanuttamaḥ // MatsP_44.24

āsīnmaruttatanayau vīraḥ kambalabarhiṣaḥ
putrastu rukmakavaco vidvānkambalabarhiṣaḥ // MatsP_44.25

nihatya rukmakavacaḥ parānkavacadhāriṇaḥ
dhanvino vividhairbāṇair avāpya pṛthivīmimām // MatsP_44.26

aśvamedhe dadau rājā brāhmaṇebhyastu dakṣiṇām
yajñe tu rukmakavacaḥ kadācitparavīrahā // MatsP_44.27

jajñire pañca putrāstu mahāvīryā dhanurbhṛtaḥ
rukmeṣuḥ pṛthurukmaśca jyāmaghaḥ parigho hariḥ // MatsP_44.28

parighaṃ ca hariṃ caiva videhe 'sthāpayatpitā
rukmeṣurabhavadrājā pṛthurukmastadāśrayaḥ // MatsP_44.29

tebhyaḥ pravrājito rājyāj jyāmaghastu tadāśrame
praśāntaścāśramasthaśca brāhmaṇenāvabodhitaḥ // MatsP_44.30

jagāma dhanurādāya deśamanyaṃ dhvajī rathī
narmadāṃ nṛpa ekākī kevalaṃ vṛttikāmataḥ // MatsP_44.31

ṛkṣavantaṃ giriṃ gatvā bhuktamanyairupāviśat
jyāmaghasyābhavadbhāryā caitrā pariṇatā satī // MatsP_44.32

aputro nyavasadrājā bhāryāmanyāṃ na vindata
tasyāsīdvijayo yuddhe tatra kanyāmavāpya saḥ // MatsP_44.33

bhāryāmuvāca saṃtrāsāt snuṣeyaṃ te śucismite
evamuktābravīdenaṃ kasya ceyaṃ snuṣeti ca // MatsP_44.34

*rājovāca

yaste janiṣyate putras tasya bhāryā bhaviṣyati
tasmātsā tapasogreṇa kanyāyāḥ samprasūyata // MatsP_44.35

putraṃ vidarbhaṃ subhagā caitrā pariṇatā satī
rājaputryāṃ ca vidvānsa snuṣāyāṃ krathakaiśikau
lomapādaṃ tṛtīyaṃ tu putraṃ paramadhārmikam // MatsP_44.36

tasyāṃ vidarbho 'janayac charānraṇaviśāradān
lomapādānmanuḥ putrā jñātistasya tu cātmajaḥ // MatsP_44.37

kaiśikasya cidiḥ putras tasmāccaidyā nṛpāḥ smṛtāḥ
kratho vidarbhaputrastu kuntis tasyātmajo 'bhavat // MatsP_44.38

kunterdhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān
dhṛṣṭasya putro dharmātmā nirvṛtiḥ paravīrahā // MatsP_44.39

tadeko nirvṛteḥ putro nāmnā sa tu vidūrathaḥ
daśārhastasya vai putro vyomastasya ca vai smṛtaḥ
dāśārhāccaiva vyomāttu putro jīmūta ucyate // MatsP_44.40

jīmūtaputro vimalas tasya bhīmarathaḥ sutaḥ
suto bhīmarathasyāsīt smṛto navarathaḥ kila // MatsP_44.41

tasya cāsīd dṛḍharathaḥ śakunistasya cātmajaḥ
tasmātkarambhaḥ kārambhir devarāto babhūva ha // MatsP_44.42

devakṣatro 'bhavadrājā daivarātirmahāyaśāḥ
devagarbhasamo jajñe devanakṣatranandanaḥ // MatsP_44.43

madhurnāma mahātejā madhoḥ puravasas tathā
āsīt puravasāt putraḥ purudvānpuruṣottamaḥ // MatsP_44.44

janturjajñe 'tha vaidarbhyāṃ bhadrasenyāṃ purudvataḥ
aikṣvākī cābhavadbhāryā jantostasyāmajāyata // MatsP_44.45

sātvataḥ sattvasaṃyuktaḥ sātvatāṃ kīrtivardhanaḥ
imāṃ visṛṣṭiṃ vijñāya jyāmaghasya mahātmanaḥ
prajāvān eti sāyujyaṃ rājñaḥ somasya dhīmataḥ // MatsP_44.46

sātvatān sattvasampannān kauśalyā suṣuve sutān
bhajinaṃ bhajamānaṃ tu divyaṃ devāvṛdhaṃ nṛpa // MatsP_44.47

andhakaṃ ca mahābhojaṃ vṛṣṇiṃ ca yadunandanam
teṣāṃ tu sargāś catvāro vistareṇaiva tacchṛṇu // MatsP_44.48

bhajamānasya sṛñjayyāṃ bāhyakāyāṃ ca bāhyakāḥ
sṛñjayasya sute dve tu bāhyakāstu tadābhavan // MatsP_44.49

tasya bhārye bhaginyau dve suṣuvāte bahūnsutān
nimiṃ ca kṛmilaṃ caiva vṛṣṇiṃ parapuraṃjayam
te bāhyakāyāṃ sṛñjayyāṃ bhajamānād vijajñire // MatsP_44.50

yajñe devāvṛdho rājā bandhūnāṃ mitravardhanaḥ
aputrastvabhavadrājā cacāra paramaṃ tapaḥ
putraḥ sarvaguṇopeto mama bhūyāditi spṛhan // MatsP_44.51

saṃyojya mantramevātha parṇāśājalamaspṛśat
tadopasparśanāttasya cakāra priyamāpagā // MatsP_44.52

kalyāṇatvānnarapates tasmai sā nimnagottamā
cintayātha parītātmā jagāmātha viniścayam // MatsP_44.53

nādhigacchāmyahaṃ nārīṃ yasyāmevaṃvidhaḥ sutaḥ
jāyeta tasmādadyāhaṃ bhavāmyatha sahasraśaḥ // MatsP_44.54

atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ
jñāpayāmāsa rājānaṃ tāmiyeṣa mahāvrataḥ // MatsP_44.55

atha sā navame māsi suṣuve saritāṃ varā
putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhānnṛpāt // MatsP_44.56

anuvaṃśe purāṇajñā gāyantīti pariśrutam
guṇāndevāvṛdhasyāpi kīrtayanto mahātmanaḥ // MatsP_44.57

yathaiva śṛṇumo dūrād apaśyāmas tathāntikāt
babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ // MatsP_44.58

ṣaṣṭiśca pūrvapuruṣāḥ sahasrāṇi ca saptatiḥ
ete 'mṛtatvaṃ samprāptā babhror devāvṛdhānnṛpa // MatsP_44.59

yajvā dānapatir vīro brahmaṇyaśca dṛḍhavrataḥ
rūpavānsumahātejāḥ śrutavīryadharastathā // MatsP_44.60

atha kaṅkasya duhitā suṣuve caturaḥ sutān
kukuraṃ bhajamānaṃ ca śaśiṃ kambalabarhiṣam // MatsP_44.61

kukurasya suto vṛṣṇir vṛṣṇestu tanayo dhṛtiḥ
kapotaromā tasyātha taittiristasya cātmajaḥ // MatsP_44.62

tasyāsīttanujaḥ sarpo vidvānputro nalaḥ kila
khyāyate tasya nāmnā sa nandano daradundubhiḥ // MatsP_44.63

tasminpravitate yajñe abhijātaḥ punarvasuḥ
aśvamedhaṃ ca putrārtham ājahāra narottamaḥ // MatsP_44.64

tasya madhye 'tirātrasya sabhāmadhyātsamutthitaḥ
atastu vidvānkarmajño yajvā dātā punarvasuḥ // MatsP_44.65

tasyāsīt putramithunaṃ babhūvāvijitaṃ kila
āhukaścāhukī caiva khyātaṃ mātematāṃ vara // MatsP_44.66

imāṃścodāharantyatra ślokānprati tamāhukam
sopāsaṅgānukarṣāṇāṃ sadhvajānāṃ varūthinām // MatsP_44.67

rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu
nāsatyavādī nātejā nāyajvā nāsahasradaḥ // MatsP_44.68

nāśucirnāpyavidvān hi yo bhojeṣvabhyajāyata
āhukasya bhṛtiṃ prāptā ityetadvai taducyate // MatsP_44.69

āhukaścāpyavantīṣu svasāraṃ cāhukīṃ dadau
āhukātkāśyaduhitā dvau putrau samasūyata // MatsP_44.70

devakaścograsenaśca devagarbhasamāv ubhau
devakasya sutā vīrā jajñire tridaśopamāḥ // MatsP_44.71

devavānupadevaśca sudevo devarakṣitaḥ
teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau // MatsP_44.72

devakī śrutadevī ca mitradevī yaśodharā
śrīdevī satyadevī ca sutāpī ceti saptamī // MatsP_44.73

navograsenasya sutāḥ kaṃsasteṣāṃ tu pūrvajaḥ
nyagrodhaśca sunāmā ca kaṅkaḥ śaṅkuśca bhūyasaḥ // MatsP_44.74

ajabhū rāṣṭrapālaśca yuddhamuṣṭiḥ sumuṣṭidaḥ
teṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā // MatsP_44.75

sutantū rāṣṭrapālī ca kaṅkā ceti varāṅganāḥ
ugrasenaḥ sahāpatyo vyākhyātaḥ kukurodbhavaḥ // MatsP_44.76

bhajamānasya putro 'tha rathimukhyo vidūrathaḥ
rājādhidevaḥ śūraśca vidūrathasuto 'bhavat // MatsP_44.77

rājādhidevasya sutau jajñāte devasaṃmitau
niyamavratapradhānau śoṇāśvaḥ śvetavāhanaḥ // MatsP_44.78

śoṇāśvasya sutāḥ pañca śūrā raṇaviśāradāḥ
śamī ca devaśarmā ca nikuntaḥ śakraśatrujit // MatsP_44.79

śamiputraḥ pratikṣatraḥ pratikṣatrasya cātmajaḥ
pratikṣetraḥ suto bhojo hṛdīkastasya cātmajaḥ // MatsP_44.80

hṛdīkasyābhavanputrā daśa bhīmaparākramāḥ
kṛtavarmāgrajas teṣāṃ śatadhanvā ca madhyamaḥ // MatsP_44.81

devārhaścaiva nābhaśca bhīṣaṇaśca mahābalaḥ
ajāto vanajātaśca kanīyakakarambhakau // MatsP_44.82

devārhasya suto vidvāñ jajñe kambalabarhiṣaḥ
asāmañjāḥ sutastasya tamojātasya cātmajaḥ // MatsP_44.83

ajātaputrā vikrāntās trayaḥ paramakīrtayaḥ
sudaṃṣṭraśca sunābhaśca kṛṣṇa ityandhakā matāḥ // MatsP_44.84

andhakānāmimaṃ vaṃśaṃ yaḥ kīrtayati nityaśaḥ
ātmano vipulaṃ vaṃśaṃ prajāvānāpnute naraḥ // MatsP_44.85

Matsya-Purāṇa 45

*sūta uvāca

gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ
gāndhārī janayāmāsa sumitraṃ mitranandanam // MatsP_45.1

mādrī yudhājitaṃ putraṃ tato vai devamīḍhuṣam
anamitraṃ śibiṃ caiva pañcamaṃ kṛtalakṣaṇam // MatsP_45.2

anamitrasuto nighno nighnasyāpi tu dvau sutau
prasenaśca mahāvīryaḥ śaktisenaśca tāv ubhau // MatsP_45.3

syamantakaḥ prasenasya maṇiratnamanuttamam
pṛthivyāṃ sarvaratnānāṃ rājā vai so 'bhavanmaṇiḥ // MatsP_45.4

hṛdi kṛtvā tu bahuśo maṇiṃ tamabhiyācitaḥ
govindo 'pi na taṃ lebhe śakto 'pi na jahāra saḥ // MatsP_45.5

kadācinmṛgayāṃ yātaḥ prasenastena bhūṣitaḥ
yathāśabdaṃ sa śuśrāva bile sattvena pūrite // MatsP_45.6

tataḥ praviśya sa bilaṃ praseno hy ṛkṣamaikṣata
ṛkṣaḥ prasenaṃ ca tathā ṛkṣaṃ caiva prasenajit // MatsP_45.7

hatvā ṛkṣaḥ prasenaṃ tu tatastaṃ maṇimādadāt
adṛṣṭastu hatastena antarbilagatastadā // MatsP_45.8

prasenaṃ tu hataṃ jñātvā govindaḥ pariśaṅkitaḥ
govindena hato vyaktaṃ praseno maṇikāraṇāt // MatsP_45.9

prasenastu gato 'raṇyaṃ maṇiratnena bhūṣitaḥ
taṃ dṛṣṭvā sa hatastena govindaḥ pratyuvāca ha
hanmi cainaṃ durācāraṃ śatrubhūtaṃ hi vṛṣṇiṣu // MatsP_45.10

atha dīrgheṇa kālena mṛgayāṃ nirgataḥ punaḥ
yadṛcchayā ca govindo bilasyābhyāśamāgamat // MatsP_45.11

taṃ dṛṣṭvā tu mahāśabdaṃ sa cakre ṛkṣarāḍbalī
śabdaṃ śrutvā tu govindaḥ khaḍgapāṇiḥ praviśya saḥ
apaśyajjāmbavantaṃ tam ṛkṣarājaṃ mahābalam // MatsP_45.12

tatastūrṇaṃ hṛṣīkeśas tamṛkṣapatimañjasā
jāmbavantaṃ sa jagrāha krodhasaṃraktalocanaḥ // MatsP_45.13

tuṣṭāvainaṃ tadā ṛkṣaḥ karmabhirvaiṣṇavaiḥ prabhum
tatastuṣṭastu bhagavān vareṇainamarocayat // MatsP_45.14

*jāmbavānuvāca

icche cakraprahāreṇa tvatto 'haṃ maraṇaṃ prabho
kanyā ceyaṃ mama śubhā bhartāraṃ tvāmavāpnuyāt
yo 'yaṃ maṇiḥ prasenaṃ tu hatvā prāpto mayā prabho // MatsP_45.15

tataḥ sa jāmbavantaṃ taṃ hatvā cakreṇa vai prabhuḥ
kṛtakarmā mahābāhuḥ sakanyaṃ maṇimāharat // MatsP_45.16

dadau satrājitāyainaṃ sarvasātvatasaṃsadi
tena mithyāpavādena saṃtapto 'yaṃ janārdanaḥ // MatsP_45.17

tataste yādavāḥ sarve vāsudevamathābruvan
asmākaṃ tu matirhyāsīt prasenastu tvayā hataḥ // MatsP_45.18

kaikeyasya sutā bhāryā daśa satrājitaḥ śubhāḥ
tāsūtpannāḥ sutāstasya śatamekaṃ tu viśrutāḥ
khyātimanto mahāvīryā bhaṅgakārastu pūrvajaḥ // MatsP_45.19

atha vratavatī tasmād bhaṅgakārāttu pūrvajāt
suṣuve sukumārīstu tisraḥ kamalalocanāḥ // MatsP_45.20

satyabhāmā varā strīṇāṃ vratinī ca dṛḍhavratā
tathā padmāvatī caiva tāśca kṛṣṇāya so 'dadāt // MatsP_45.21

anamitrācchinirjajñe kaniṣṭhādvṛṣṇinandanāt
satyakastasya putrastu sātyakistasya cātmajaḥ // MatsP_45.22

satyavānyuyudhānastu śinernaptā pratāpavān
asaṅgo yuyudhānasya dyumnistasyātmajo 'bhavat // MatsP_45.23

dyumneryugaṃdharaḥ putra iti śainyāḥ prakīrtitāḥ
anamitrānvayo hy eṣa vyākhyāto vṛṣṇivaṃśajaḥ // MatsP_45.24

anamitrasya saṃjajñe pṛthvyāṃ vīro yudhājitaḥ
anyau tu tanayau vīrau vṛṣabhaḥ kṣatra eva ca // MatsP_45.25

vṛṣabhaḥ kāśirājasya sutāṃ bhāryāmavindata
jayantastu jayantyāṃ tu putraḥ samabhavacchubhaḥ // MatsP_45.26

sadāyajño 'tivīraśca śrutavānatithipriyaḥ
akrūraḥ suṣuve tasmāt sadāyajño 'tidakṣiṇaḥ // MatsP_45.27

ratnā kanyā ca śaibyasya akrūrastāmavāptavān
putrānutpādayāmāsa ekādaśa mahābalān // MatsP_45.28

upalambhaḥ sadālambho vṛkalo vīrya eva ca
savītaraḥ sadāpakṣaḥ śatrughno vārimejayaḥ // MatsP_45.29

dharmabhṛddharmavarmāṇau dhṛṣṭamānastathaiva ca
sarve ca pratihotāro ratnāyāṃ jajñire ca te // MatsP_45.30

akrūrād ugrasenāyāṃ sutau dvau kulavardhanau
devavānupadevaśca jajñāte devasaṃnibhau // MatsP_45.31

aśvinyāṃ ca tataḥ putrāḥ pṛthur vipṛthureva ca
aśvatthāmā subāhuśca supārśvakagaveṣaṇau // MatsP_45.32

vṛṣṭinemiḥ sudharmā ca tathā śaryātireva ca
abhūmir varjabhūmiśca śramiṣṭhaḥ śravaṇastathā // MatsP_45.33

imāṃ mithyābhiśastiṃ yo veda kṛṣṇādapohitām
na sa mithyābhiśāpena abhiśāpyo 'tha kenacit // MatsP_45.34

Matsya-Purāṇa 46

*sūta uvāca

aikṣvākī suṣuve śūraṃ khyātamadbhutamīḍhuṣam
pauruṣājjajñire śūrād bhojāyāṃ putrakā daśa // MatsP_46.1

vasudevo mahābāhuḥ pūrvamānakadundubhiḥ
devamārgastato jajñe tato devaśravāḥ punaḥ // MatsP_46.2

anādhṛṣṭiḥ śiniścaiva nandaścaiva sasṛñjayaḥ
śyāmaḥ śamīkaḥ saṃyūpaḥ pañca cāsya varāṅganāḥ // MatsP_46.3

śrutakīrtiḥ pṛthā caiva śrutādevī śrutaśravāḥ
rājādhidevī ca tathā pañcaitā vīramātaraḥ // MatsP_46.4

kṛtasya tu śrutādevī sugrīvaṃ suṣuve sutam
kaikeyyāṃ śrutakīrtyāṃ tu jajñe so 'nuvrato nṛpaḥ // MatsP_46.5

śrutaśravasi caidyasya sunīthaḥ samapadyata
bahuśo dharmacārī sa saṃbabhūvārimardanaḥ // MatsP_46.6

atha sakhyena vṛddhe 'sau kuntibhoje sutāṃ dadau
evaṃ kuntī samākhyātā vasudevasvasā pṛthā // MatsP_46.7

vasudevena sā dattā pāṇḍorbhāryā hy aninditā
pāṇḍorarthena sā jajñe devaputrān mahārathān // MatsP_46.8

dharmādyudhiṣṭhiro jajñe vāyorjajñe vṛkāderaḥ
indrāddhanaṃjayaś caiva śakratulyaparākramaḥ // MatsP_46.9

mādravatyāṃ tu janitāv aśvibhyābhiti śuśruma
nakulaḥ sahadevaśca rūpaśīlaguṇānvitau // MatsP_46.10

rohiṇī pauravī nāma bhāryā hy ānakadundubheḥ
lebhe jyeṣṭhaṃ sutaṃ rāmaṃ sāraṇaṃ ca sutaṃ priyam // MatsP_46.11

durdamaṃ damanaṃ subhruṃ piṇḍārakamahāhanū
citrākṣyau dve kumāryau tu rohiṇyāṃ jajñire tadā // MatsP_46.12

devakyāṃ jajñire śaureḥ suṣeṇaḥ kīrtimānapi
udāsī bhadrasenaśca ṛṣivāsastathaiva ca
ṣaṣṭho bhadravidehaśca kaṃsaḥ sarvānaghātayat // MatsP_46.13

prathamā yā amāvāsyā vārṣikī tu bhaviṣyati
tasyāṃ jajñe mahābāhuḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ // MatsP_46.14

anujā tv abhavatkṛṣṇā subhadrā bhadrabhāṣiṇī
devakyāṃ tu mahātejā jajñe śūro mahāyaśāḥ // MatsP_46.15

sahadevastu tāmrāyāṃ jajñe śauriḥ kulodvahaḥ
upāsaṅgadharaṃ lebhe tanayaṃ devarakṣitā
ekāṃ kanyāṃ ca subhagāṃ kaṃsastām abhyaghātayat // MatsP_46.16

vijayaṃ rocamānaṃ ca vardhamānaṃ tu devalam
ete sarve mahātmāno hy upadevyāṃ prajajñire // MatsP_46.17

avagāho mahātmā ca vṛkadevyāmajāyata
vṛkadevyāṃ svayaṃ jajñe nandako nāma nāmataḥ // MatsP_46.18

saptamaṃ devakīputraṃ madanaṃ suṣuve nṛpa
gaveṣaṇaṃ mahābhāgaṃ saṃgrāmeṣvaparājitam // MatsP_46.19

śraddhādevyā vihāre tu vane hi vicaranpurā
vaiśyāyāmadadhācchauriḥ putraṃ kauśikamagrajam // MatsP_46.20

sutanū ratharājī ca śaurerāstāṃ parigrahau
puṇḍraśca kapilaścaiva vasudevātmajau balau // MatsP_46.21

jarā nāma niṣādo 'bhūt prathamaḥ sa dhanurdharaḥ
saubhadraśca bhavaścaiva mahāsattvau babhūvatuḥ // MatsP_46.22

devabhāgasutaścāpi nāmnāsāv uddhavaḥ smṛtaḥ
paṇḍitaṃ prathamaṃ prāhur devaśravaḥsamudbhavam // MatsP_46.23

aikṣvākyalabhatāpatyam anādhṛṣṭeryaśasvinī
nidhūtasattvaṃ śatrughnaṃ śrāddhastasmādajāyata // MatsP_46.24

karūṣāyānapatyāya kṛṣṇastuṣṭaḥ sutaṃ dadau
sucandraṃ tu mahābhāgaṃ vīryavantaṃ mahābalam // MatsP_46.25

jāmbavatyāḥ sutāv etau dvau ca satkṛtalakṣaṇau
cārudeṣṇaśca sāmbaśca vīryavantau mahābalau // MatsP_46.26

tantipālaśca tantiśca nandanasya sutāv ubhau
śamīkaputrāś catvāro vikrāntāḥ sumahābalāḥ
virājaśca dhanuścaiva śyāmaśca sṛñjayastathā // MatsP_46.27

anapatyo 'bhavacchyāmaḥ śamīkastu vanaṃ yayau
jugupsamāno bhojatvaṃ rājarṣitvamavāptavān // MatsP_46.28

kṛṣṇasya janmābhyudayaṃ yaḥ kīrtayati nityaśaḥ
śṛṇoti mānavo nityaṃ sarvapāpaiḥ pramucyate // MatsP_46.29

Matsya-Purāṇa 47

*sūta uvāca

atha devo mahādevaḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ
vihārārthaṃ sa deveśo mānuṣeṣviha jayate // MatsP_47.1

devakyāṃ vasudevasya tapasā puṣkarekṣaṇaḥ
caturbāhustadā jāto divyarūpo jvalañśriyā // MatsP_47.2

śrīvatsalakṣaṇaṃ devaṃ dṛṣṭvā divyaiśca lakṣaṇaiḥ
uvāca vasudevastaṃ rūpaṃ saṃhara vai prabho // MatsP_47.3

bhīto 'haṃ deva kaṃsasya tatastvetadbravīmi te
mama putrā hatāstena jyeṣṭhāste bhīmavikramāḥ // MatsP_47.4

vasudevavacaḥ śrutvā rūpaṃ saṃharate 'cyutaḥ
anujñāpya tataḥ śauriṃ nandagopagṛhe 'nayat // MatsP_47.5

dattvainaṃ nandagopasya rakṣyatāmiti cābravīt
atastu sarvakalyāṇaṃ yādavānāṃ bhaviṣyati
ayaṃ tu garbho devakyāṃ jātaḥ kaṃsaṃ haniṣyati // MatsP_47.6

*ṛṣaya ūcuḥ

ka eṣa vasudevastu devakī ca yaśasvinī
nandagopaśca kastveṣa yaśodā ca mahāvratā // MatsP_47.7

yo viṣṇuṃ janayāmāsa yaṃ ca tātetyabhāṣata
yā garbhaṃ janayāmāsa yā cainaṃ tv abhyavardhayat // MatsP_47.8

*sūta uvāca

puruṣaḥ kaśyapastvāsīd aditistu priyā smṛtā
brahmaṇaḥ kaśyapastvaṃśaḥ pṛthivyāstvaditistathā // MatsP_47.9

atha kāmānmahābāhur devakyāḥ samapūrayat
ye tayā kāṅkṣitā nityam ajātasya mahātmanaḥ // MatsP_47.10

so 'vatīrṇo mahīṃ devaḥ praviṣṭo mānuṣīṃ tanum
mohayansarvabhūtāni yogātmā yogamāyayā // MatsP_47.11

naṣṭe dharme tathā jajñe viṣṇurvṛṣṇikule prabhuḥ
kartuṃ dharmasya saṃsthānam asurāṇāṃ praṇāśanam // MatsP_47.12

rukmiṇī satyabhāmā ca satyā nāgnajitī tathā
subhāmā ca tathā śaibyā gāndhārī lakṣmaṇā tathā // MatsP_47.13

mitravindā ca kālindī devī jāmbavatī tathā
suśīlā ca tathā mādrī kauśalyā vijayā tathā
evamādīni devīnāṃ sahasrāṇi ca ṣoḍaśa // MatsP_47.14

rukmiṇī janayāmāsa putrānraṇaviśāradān
cārudeṣṇaṃ raṇe śūraṃ pradyumnaṃ ca mahābalam // MatsP_47.15

sucāruṃ bhadracāruṃ ca sudeṣṇaṃ bhadrameva ca
paraśuṃ cāruguptaṃ ca cārubhadraṃ sucārukam
cāruhāsaṃ kaniṣṭhaṃ ca kanyāṃ cārumatīṃ tathā // MatsP_47.16

jajñire satyabhāmāyāṃ bhānurbhramaratekṣaṇaḥ
rohito dīptimāṃścaiva tāmraś cakro jalaṃdhamaḥ // MatsP_47.17

catasro jajñire teṣāṃ svasārastu yavīyasīḥ
jāmbavatyāḥ suto jajñe sāmbaḥ samitiśobhanaḥ // MatsP_47.18

mitravānmitravindaśca mitravindā varāṅganā
mitrabāhuḥ sunīthaśca nāgnajityāḥ prajā hi sā // MatsP_47.19

evamādīni putrāṇāṃ sahasrāṇi nibodhata
śataṃ śatasahasrāṇāṃ putrāṇāṃ tasya dhīmataḥ // MatsP_47.20

aśītiśca sahasrāṇi vāsudevasutāstathā
lakṣamekaṃ tathā proktaṃ putrāṇāṃ ca dvijottamāḥ // MatsP_47.21

upasaṅgasya tu sutau vajraḥ saṃkṣipta eva ca
bhūrīndraseno bhūriśca gaveṣaṇasutāv ubhau // MatsP_47.22

pradyumnasya tu dāyādo vaidarbhyāṃ buddhisattamaḥ
aniruddho raṇe 'ruddho jajñe 'sya mṛgaketanaḥ // MatsP_47.23

kāśyā supārśvatanayā sāmbāllebhe tarasvinaḥ
satyaprakṛtayo devāḥ pañca vīrāḥ prakīrtitāḥ // MatsP_47.24

tisraḥ koṭyaḥ pravīrāṇāṃ yādavānāṃ mahātmanām
ṣaṣṭiḥ śatasahasrāṇi vīryavanto mahābalāḥ // MatsP_47.25

devāṃśāḥ sarva eveha hy utpannāste mahaujasaḥ
devāsure hatā ye ca tv asurā ye mahābalāḥ // MatsP_47.26

ihotpannā manuṣyeṣu bādhante sarvamānavān
teṣāmutsādanārthāya utpanno yādave kule // MatsP_47.27

kulānāṃ śatamekaṃ ca yādavānāṃ mahātmanām
sarvametatkulaṃ yāvad vartate vaiṣṇave kule // MatsP_47.28

viṣṇusteṣāṃ praṇetā ca prabhutve ca vyavasthitaḥ
nideśasthāyinastasya kathyante sarvayādavāḥ // MatsP_47.29

*ṛṣaya ūcuḥ

saptarṣayaḥ kuberaśca yakṣo māṇicarastathā
śālakir nāradaścaiva siddho dhanvantaristathā // MatsP_47.30

ādidevastathā viṣṇur ebhistu saha daivataḥ
kimarthaṃ saṃghaśo bhūtāḥ smṛtāḥ sambhūtayaḥ kati // MatsP_47.31

bhaviṣyāḥ kati caivānye prādurbhāvā mahātmanaḥ
brahmakṣatreṣu śānteṣu kimarthamiha jāyate // MatsP_47.32

yadarthamiha sambhūto viṣṇurvṛṣṇyandhakottamaḥ
punaḥ punarmanuṣyeṣu tannaḥ prabrūhi pṛcchatām // MatsP_47.33

*sūta uvāca

tyaktvā divyāṃ tanuṃ viṣṇur mānuṣeṣviha jāyate
yuge tv atha parāvṛtte kāle praśithile prabhuḥ // MatsP_47.34

devāsuravimardeṣu jāyate harirīśvaraḥ
hiraṇyakaśipau daitye trailokyaṃ prākpraśāsati // MatsP_47.35

balinādhiṣṭhite caiva purā lokatraye kramāt
sakhyamāsītparamakaṃ devānāmasuraiḥ saha // MatsP_47.36

yugākhyāsurasampūrṇaṃ hy āsīd atyākulaṃ jagat
nideśasthāyinaścāpi tayordevāsurāḥ samam // MatsP_47.37

mṛdho balivimardāya sampravṛddhaḥ sudāruṇaḥ
devānāmasurāṇāṃ ca ghoraḥ kṣayakaro mahān // MatsP_47.38

kartuṃ dharmavyavasthānaṃ jāyate mānuṣeṣviha
bhṛgoḥ śāpanimittaṃ tu devāsurakṛte tadā // MatsP_47.39

*munaya ūcuḥ

kathaṃ devāsurakṛte vyāpāraṃ prāptavānsvataḥ
devāsuraṃ yathā vṛttaṃ tannaḥ prabrūhi pṛcchatām // MatsP_47.40

*sūta uvāca

teṣāṃ dāyanimittaṃ te saṃgrāmāstu sudāruṇāḥ
varāhādyā daśa dvau ca śaṇḍāmarkāntare smṛtāḥ // MatsP_47.41

nāmatastu samāsena śṛṇutaiṣāṃ vivakṣataḥ
prathamo nārasiṃhastu dvitīyaścāpi vāmanaḥ // MatsP_47.42

tṛtīyastu varāhaśca caturtho 'mṛtamanthanaḥ
saṃgrāmaḥ pañcamaścaiva saṃjātastārakāmayaḥ // MatsP_47.43

ṣaṣṭho hy āḍībakākhyastu saptamastraipurastathā
andhakākhyo 'ṣṭamasteṣāṃ navamo vṛtraghātakaḥ // MatsP_47.44

dhātraśca daśamaścaiva tato hālāhalaḥ smṛtaḥ
prathito dvādaśasteṣāṃ ghoraḥ kolāhalastathā // MatsP_47.45

hiraṇyakaśipur daityo nārasiṃhena pātitaḥ
vāmanena balir baddhas trailokyākramaṇe purā // MatsP_47.46

hiraṇyākṣo hato dvaṃdve pratighāte tu daivataiḥ
daṃṣṭrayā tu varāheṇa samudrastu dvidhā kṛtaḥ // MatsP_47.47

prahlādo nirjito yuddhe indreṇāmṛtamanthane
virocanastu prāhlādir nityam indravadhodyataḥ // MatsP_47.48

indreṇaiva tu vikramya nihatastārakāmaye
aśaknuvansa devānāṃ sarvaṃ soḍhuṃ sadaivatam // MatsP_47.49

nihatā dānavāḥ sarve trailokye tryambakeṇa tu
asurāśca piśācāśca dānavāścāndhakāhave // MatsP_47.50

hatā devamanuṣye sve pitṛbhiścaiva sarvaśaḥ
saṃpṛkto dānavairvṛtro ghoro hālāhale hataḥ // MatsP_47.51

tadā viṣṇusahāyena mahendreṇa nivartitaḥ
hato dhvaje mahendreṇa māyācchannastu yogavit
dhvajalakṣaṇamāviśya vipracittiḥ sahānujaḥ // MatsP_47.52

daityāṃśca dānavāṃścaiva saṃyatānkila saṃyutān
jayankolāhale sarvān devaiḥ parivṛto vṛṣā // MatsP_47.53

yajñasyāvabhṛthe dṛśyau śaṇḍāmarkau tu daivataiḥ
ete devāsure vṛttāḥ saṃgrāmā dvādaśaiva tu // MatsP_47.54

devāsurakṣayakarāḥ prajānāṃ tu hitāya vai
hiraṇyakaśipū rājā varṣāṇāmarbudaṃ babhau // MatsP_47.55

dvisaptati tathānyāni niyutānyadhikāni ca
aśītiṃ ca sahasrāṇi trailokyaiśvaryatāṃ gataḥ // MatsP_47.56

paryāyeṇa nu rājābhūd balirvarṣāyutaṃ punaḥ
ṣaṣṭivarṣasahasrāṇi niyutāni ca viṃśatiḥ // MatsP_47.57

bale rājyādhikārastu yāvatkālaṃ babhūva ha
tāvatkālaṃ tu prahlādo nivṛtto hy asuraiḥ saha // MatsP_47.58

indrāstrayaste vijñeyā asurāṇāṃ mahaujasaḥ
daityasaṃsthamidaṃ sarvam āsīddaśayugaṃ punaḥ // MatsP_47.59

trailokyamidamavyagraṃ mahendreṇānupālyate
asapatnamidaṃ sarvam āsīddaśayugaṃ punaḥ // MatsP_47.60

prahlādasya hate tasmiṃs trailokye kālaparyayāt
paryāyeṇa tu samprāpte trailokyaṃ pākaśāsane
tato 'surānparityajya śukro devānagacchata // MatsP_47.61

yajñe devānatha gataṃ ditijāḥ kāvyamāhvayan
kiṃ tvaṃ no miṣatāṃ rājyaṃ tyaktvā yajñaṃ punargataḥ // MatsP_47.62

sthātuṃ na śaknumo hy atra praviśāmo rasātalam
evamukto 'bravīddaityān viṣaṇṇānsāntvayangirā // MatsP_47.63

mā bhaiṣṭa dhārayiṣyāmi tejasā svena vo 'surāḥ
mantrāścauṣadhayaścaiva rasā vasu ca yatparam // MatsP_47.64

kṛtsnāni mayi tiṣṭhanti pādasteṣāṃ sureṣu vai
tatsarvaṃ vaḥ pradāsyāmi yuṣmadarthe dhṛtā mayā // MatsP_47.65

tato devāstu tāndṛṣṭvā vṛtānkāvyena dhīmatā
saṃmantrayanti devā vai saṃvijñāstu jighṛkṣayā // MatsP_47.66

kāvyo hy eṣa idaṃ sarvaṃ vyāvartayati no balāt
sādhu gacchāmahe tūrṇaṃ yāvannādhyāpayiṣyati // MatsP_47.67

prasahya hatvā śiṣṭāṃstu pātālaṃ prāpayāmahe
tato devāstu saṃrabdhā dānavān upasṛtya ha // MatsP_47.68

tataste vadhyamānāstu kāvyamevābhidudruvuḥ
tataḥ kāvyastu tāndṛṣṭvā tūrṇaṃ devair abhidrutān // MatsP_47.69

rakṣāṃ kāvyena saṃhṛtya devāste 'pyasurārditāḥ
kāvyaṃ dṛṣṭvā sthitaṃ devā niḥśaṅkamasurāñjahuḥ // MatsP_47.70

tataḥ kāvyo 'nucintyātha brāhmaṇo vacanaṃ hitam
tānuvāca tataḥ kāvyaḥ pūrvaṃ vṛttamanusmaran // MatsP_47.71

trailokyaṃ vo hṛtaṃ sarvaṃ vāmanena tribhiḥ kramaiḥ
balirbaddho hato jambho nihataśca virocanaḥ // MatsP_47.72

mahāsurā dvādaśasu saṃgrāmeṣu surair hatāḥ
taistairupāyairbhūyiṣṭhaṃ nihatā vaḥ pradhānataḥ // MatsP_47.73

kiṃcicchīṣṭāstu yūyaṃ vai yuddhaṃ māstviti me matam
nītiṃ yāṃ vo 'bhidhāsyāmi tiṣṭhadhvaṃ kālaparyayāt // MatsP_47.74

yāsyāmyahaṃ mahādevaṃ mantrārthaṃ vijayāvaham
apratīpāṃstato mantrān devātprāpya maheśvarāt
yudhyāmahe punardevāṃs tataḥ prāpsyatha vai jayam // MatsP_47.75

tataste kṛtasaṃvādā devān ūcustadāsurāḥ
nyastaśastrā vayaṃ sarve niḥsaṃnāhā rathairvinā // MatsP_47.76

vayaṃ tapaścariṣyāmaḥ saṃvṛtā valkalairvane
prahlādasya vacaḥ śrutvā satyābhivyāhṛtaṃ tu tat // MatsP_47.77

tato devā nyavartanta vijvarā muditāśca te
nyastaśastreṣu daityeṣu vinivṛttāstadā surāḥ // MatsP_47.78

tatastānabravītkāvyaḥ kaṃcitkālamupāsyatha
nirutsiktās tapoyuktāḥ kālaṃ kāryārthasādhakam // MatsP_47.79

piturmamāśramasthā vai māṃ pratīkṣata dānavāḥ
tatsaṃdiśyāsurānkāvyo mahādevaṃ prapadyata // MatsP_47.80

*śukra uvāca

mantrānicchāmyahaṃ deva ye na santi bṛhaspatau
parābhavāya devānām asurāṇāṃ jayāya ca // MatsP_47.81

evamukto 'bravīddevo vrataṃ tvaṃ cara bhārgava
pūrṇaṃ varṣasahasraṃ tu kaṇadhūmamavākśirāḥ
yadi pāsyasi bhadraṃ te tato mantrānavāpsyasi // MatsP_47.82

tatheti samanujñāpya śukrastu bhṛgunandanaḥ
pādau saṃspṛśya devasya bāḍhamityabravīdvacaḥ
vrataṃ carāmyahaṃ deva tvayādiṣṭo 'dya vai prabho // MatsP_47.83

tato 'nusṛṣṭo devena kuṇḍadhāro 'sya dhūmakṛt
tadā tasmingate śukre hy asurāṇāṃ hitāya vai
mantrārthaṃ tatra vasati brahmacaryaṃ maheśvare // MatsP_47.84

tadbuddhvā nītipūrvaṃ tu rājye nyaste tadāsuraiḥ
asmiṃśchidre tadāmarṣād devāstānsamupādravan
daṃśitāḥ sāyudhāḥ sarve bṛhaspatipuraḥsarāḥ // MatsP_47.85

dṛṣṭvāsuragaṇā devān pragṛhītāyudhānpunaḥ
utpetuḥ sahasā te vai saṃtrastāstānvaco 'bruvan // MatsP_47.86

nyaste śastre 'bhaye datta ācārye vratamāsthite
dattvā bhavanto hy abhayaṃ samprāptā no jighāṃsayā // MatsP_47.87

anācāryā vayaṃ devās tyaktaśastrāstvavasthitāḥ
cīrakṛṣṇājinadharā niṣkriyā niṣparigrahāḥ // MatsP_47.88

raṇe vijetuṃ devāṃśca na śakṣyāmaḥ kathaṃcana
ayuddhena prapatsyāmaḥ śaraṇaṃ kāvyamātaram // MatsP_47.89

yāpayāmaḥ kṛcchramidaṃ yāvadabhyeti no guruḥ
nivṛtte ca tathā śukre yotsyāmo daṃśitāyudhāḥ // MatsP_47.90

evamuktvā tato 'nyonyaṃ śaraṇaṃ kāvyamātaram
prāpadyanta tato bhītās tebhyo 'dādabhayaṃ tu sā // MatsP_47.91

na bhetavyaṃ na bhetavyaṃ bhayaṃ tyajata dānavāḥ
matsaṃnidhau vartatāṃ vo na bhīr bhavitumarhati // MatsP_47.92

tayā cābhyupapannāṃstān dṛṣṭvā devāstato 'surān
abhijagmuḥ prasahyaitān avicārya balābalam // MatsP_47.93

tatastānbādhyamānāṃstu devairdṛṣṭvāsurāṃstadā
devī kruddhābravīddevān anindrānvaḥ karomyaham // MatsP_47.94

saṃbhṛtya sarvasambhārān indraṃ sābhyacarattadā
tastambha devī balavad yogayuktā tapodhanā // MatsP_47.95

tatastaṃ stambhitaṃ dṛṣṭvā indraṃ devāśca mūkavat
prādravanta tato bhītā indraṃ dṛṣṭvā vaśīkṛtam // MatsP_47.96

gateṣu surasaṃgheṣu śakraṃ viṣṇurabhāṣata
māṃ tvaṃ praviśa bhadraṃ te nayiṣye tvāṃ surottama // MatsP_47.97

evamuktastato viṣṇuṃ praviveśa puraṃdaraḥ
viṣṇunā rakṣitaṃ dṛṣṭvā devī kruddhā vaco 'bravīt // MatsP_47.98

eṣā tvāṃ viṣṇunā sārdhaṃ dahāmi maghavanbalāt
miṣatāṃ sarvabhūtānāṃ dṛśyatāṃ me tapobalam // MatsP_47.99

tayā 'bhibhūtau tau devāv indrāviṣṇū babhūvatuḥ
kathaṃ mucyeva sahitau viṣṇurindram abhāṣata // MatsP_47.100

indro 'bravījjahi hyenāṃ yāvannau na dahetprabho
viśeṣaṇābhibhūto 'smi tvatto 'haṃ jahi mā ciram // MatsP_47.101

tataḥ samīkṣya viṣṇustāṃ strīvadhe kṛcchram āsthitaḥ
abhidhyāya tataścakram āpaduddharaṇe tu tat // MatsP_47.102

tatastu tvarayā yuktaḥ śīghrakārī bhayānvitaḥ
jñātvā viṣṇustatastasyā krūraṃ devyāścikīrṣitam
kruddhaḥ svamastramādāya śiraściccheda vai bhiyā // MatsP_47.103

taṃ dṛṣṭvā strīvadhaṃ ghoraṃ cukrodha bhṛgurīśvaraḥ
tato 'bhiśapto bhṛguṇā viṣṇur bhāryāvadhe tadā // MatsP_47.104

yasmātte jānato dharmapravadhyā strī niṣūditā
tasmāttvaṃ saptakṛtveha mānuṣeṣūpapatsjase // MatsP_47.105

tatastenābhiśāpena naṣṭe dharme punaḥpunaḥ
lokasya ca hitārthāya jāyate mānuyeṣviha // MatsP_47.106

anuvyāhṛtya viṣṇuṃ sa tadādāya śirastvaran
samānīya tataḥ kāyam asau gṛhyedamabravīt // MatsP_47.107

eṣā tvaṃ viṣpunā devi hatā saṃjīvayāmyaham
tatastāṃ yojya śirasā abhijīveti so 'bravīt // MatsP_47.108

yadi kṛtsno mayā dharmo jñāyate carito 'pi vā
tena satyena jīvasva yadi satyaṃ vadāmyaham // MatsP_47.109

tatastāṃ prokṣya śītābhir adbhir jīveti so 'bravīt
tato 'bhivyāhṛte tasya devī saṃjīvitā tadā // MatsP_47.110

tatastāṃ sarvabhūtāni dṛṣṭvā suptotthitāmiva
sādhu sādhviti cakruste vacasā sarvatodiśam // MatsP_47.111

evaṃ pratyāhṛtā tena devī sā bhṛguṇā tadā
miṣatāṃ devatānāṃ hi tadadbhutam ivābhavad // MatsP_47.112

asaṃbhrāntena bhṛguṇā patnī saṃjīvitā punaḥ
dṛṣṭvā cendro nālabhata śarma kāvyabhayātpunaḥ
prajāgare tataścendro jayantīmidamabravīt // MatsP_47.113

saṃcintya matimān vākyaṃ svāṃ kanyāṃ pākaśāsanaḥ
eṣa kāvyo hyamitrāya vrataṃ carati dāruṇam
tenāhaṃ vyākulaḥ putri kṛto matimatā bhṛśam // MatsP_47.114

gaccha saṃsādhayasvainaṃ śramāpanayanaiḥ śubhaiḥ
taistairmanonukūlaiśca hy upacārair atandritā // MatsP_47.115

kāvyamārādhayasvainaṃ yathā tuṣyeta sa dvijaḥ
gaccha tvaṃ tasya dattā'si prayatnaṃ kuru matkṛte // MatsP_47.116

evamuktā jayantī sā vacaḥ saṃgṛhya vai pituḥ
agacchadyatra ghoraṃ sa tapa ārabhya tiṣṭhati // MatsP_47.117

taṃ dṛṣṭvā tu pibantaṃ sā kaṇadhūmam avāṅmukham
yakṣeṇa pātyamānaṃ ca kuṇḍadhāreṇa pātitam // MatsP_47.118

dṛṣṭvā ca taṃ pātyamānaṃ devī kāvyamavasthitam
svarūpaṃ dhyānaśāmyantaṃ durbalaṃ bhūtimāsthitam
pitrā yathoktaṃ vākyaṃ sā kāvye kṛtavatī tadā // MatsP_47.119

gīrbhiścaivānukūlābhiḥ stuvatī valgubhāṣiṇī
gātrasaṃvāhanaiḥ kāle sevamānā tvacaḥ sukhaiḥ
vratacaryānukūlābhir uvāsa bahulāḥ samāḥ // MatsP_47.120

pūrṇe dhūmavrate tasmin ghore varṣasahasrake
vareṇa cchandayāmāsa kāvyaṃ prīto bhavastadā // MatsP_47.121

*mahādeva uvāca

etadvrataṃ tvayaikena cīrṇaṃ nānyena kenacit
tasmādvai tapasā buddhyā śrutena ca balena ca // MatsP_47.122

tejasā ca surānsarvāṃs tvameko 'bhibhaviṣyasi
yaccābhilaṣitaṃ brahman vidyate bhṛgunandana // MatsP_47.123

prapatsyase tu tatsarvaṃ nānuvācyaṃ tu kasyacit
sarvābhibhāvī tena tvaṃ bhaviṣyasi dvijottama // MatsP_47.124

etāndattvā varāṃstasmai bhārgavāya bhavaḥ punaḥ
prajeśatvaṃ dhaneśatvam avadhyatvaṃ ca vai dadau // MatsP_47.125

etāṃllabdhvā varānkāvyaḥ samprahṛṣṭatanūruhaḥ
harṣātprādurbabhau tasya divyastotraṃ maheśvare
tathā tiryaksthitaścaiva tuṣṭuve nīlalohitam // MatsP_47.126

*śukra uvāca

namo 'stu śitikaṇṭhāya kaniṣṭhāya suvarcase
lelihānāya kāvyāya vatsarāyāndhasaḥ pate // MatsP_47.127

kapardine karālāya haryakṣṇe varadāya ca
saṃstutāya sutīrthāya devadevāya raṃhase // MatsP_47.128

uṣṇīṣiṇe suvaktrāya bahurūpāya vedhase
vasuretāya rudrāya tapase citravāsase // MatsP_47.129

hrasvāya muktakeśāya senānye rohitāya ca
kavaye rājavṛkṣāya takṣakakrīḍanāya ca // MatsP_47.130

sahasraśirase caiva sahasrākṣāya mīdhuṣe
varāya bhavyarūpāya śvetāya puruṣāya ca // MatsP_47.131

giriśāya namo 'rkāya baline ājyapāya ca
sutṛptāya suvastrāya dhanvine bhārgavāya ca // MatsP_47.132

niṣaṅgiṇe ca tārāya svakṣāya kṣapaṇāya ca
tāmrāya caiva bhīmāya ugrāya ca śivāya ca // MatsP_47.133

mahādevāya śarvāya viśvarūpaśivāya ca
hiraṇyāya variṣṭhāya jyeṣṭhāya madhyamāya ca // MatsP_47.134

vāstoṣpate pinākāya muktaye kevalāya ca
mṛgavyādhāya dakṣāya sthāṇave bhīṣaṇāya ca // MatsP_47.135

bahunetrāya dhuryāya trinetrāyeśvarāya ca
kapāline ca vīrāya mṛtyave tryambakāya ca // MatsP_47.136

babhrave ca piśaṅgāya piṅgalāyāruṇāya ca
pinākine ceṣumate citrāya rohitāya ca // MatsP_47.137

dundubhyāyaikapādāya ajāya buddhidāya ca
āraṇyāya gṛhasthāya yataye brahmacāriṇe // MatsP_47.138

sāṃkhyāya caiva yogāya vyāpine dīkṣitāya ca
anāhatāya śarvāya bhavyeśāya yamāya ca // MatsP_47.139

rodhase cekitānāya brahmiṣṭhāya maharṣaye
catuṣpadāya medhyāya rakṣiṇe śīghragāya ca // MatsP_47.140

śikhaṇḍine karālāya daṃṣṭriṇe viśvavedhase
bhāsvarāya pratītāya sudīptāya sumedhase // MatsP_47.141

krūrāyāvikṛtāyaiva bhīṣaṇāya śivāya ca
saumyāya caiva mukhyāya dhārmikāya śubhāya ca // MatsP_47.142

avadhyāyāmṛtāyaiva nityāya śāśvatāya ca
vyāpṛtāya viśiṣṭāya bharatāya ca sākṣiṇe // MatsP_47.143

kṣemāya sahamānāya satyāya cāmṛtāya ca
kartre paraśave caiva śūline divyacakṣuṣe // MatsP_47.144

somapāyājyapāyaiva dhūmapāyoṣmapāya ca
śucaye paridhānāya sadyojātāya mṛtyave // MatsP_47.145

piśitāśāya sarvāya meghāya vidyutāya ca
vyāvṛttāya variṣṭhāya bharitāya tarakṣave // MatsP_47.146

tripuraghnāya tīrthāyā-vakrāya romaśāya ca
tigmāyudhāya vyākhyāya susiddhāya pulastaye // MatsP_47.147

rocamānāya caṇḍāya sphītāya ṛṣabhāya ca
vratine yuñjamānāya śucaye cordhvaretase // MatsP_47.148

asuraghnāya svāghnāya mṛtyughne yajñiyāya ca
kṛśānave pracetāya vahnaye nirmalāya ca // MatsP_47.149

rakṣoghnāya paśughnāyāvighnāya śvasitāya ca
vibhrāntāya mahāntāya arṇave durgamāya ca // MatsP_47.150

kṛṣṇāya ca jayantāya lokānāmīśvarāya ca
anāśritāya vedhyāya samatvādhiṣṭhitāya ca // MatsP_47.151

hiraṇyabāhave caiva vyāptāya ca mahāya ca
sukarmaṇe prasahyāya ceśānāya sucakṣuṣe // MatsP_47.152

kṣipreṣave sadaśvāya śivāya mokṣadāya ca
kapilāya piśaṅgāya mahādevāya dhīmate // MatsP_47.153

mahākāyāya dīptāya rodanāya sahāya ca
dṛḍhadhanvine kavacine rathine ca varūthine // MatsP_47.154

bhṛgunāthāya śukrāya gahvareṣṭhāya vedhase
amoghāya praśāntāya sumedhāya vṛṣāya ca // MatsP_47.155

namo 'stu tubhyaṃ bhagavan viśvāya kṛttivāsase
paśūnāṃ pataye tubhyaṃ bhūtānāṃ pataye namaḥ // MatsP_47.156

praṇave ṛgyajuḥsāmne svāhāya ca svadhāya ca
vaṣaṭkārātmane caiva tubhyaṃ mantrātmane namaḥ // MatsP_47.157

tvaṣṭre dhātre tathā kartre cakṣuḥśrotramayāya ca
bhūtabhavyabhaveśāya tubhyaṃ karmātmane namaḥ // MatsP_47.158

vasave caiva sādhyāya rudrādityasurāya ca
viṣāya mārutāyaiva tubhyaṃ devātmane namaḥ // MatsP_47.159

agnīṣomavidhijñāya paśumantrauṣadhāya ca
svayambhuve hy ajāyaiva apūrvaprathamāya ca
prajānāṃ pataye caiva tubhyaṃ brahmātmane namaḥ // MatsP_47.160

ātmeśāyātmavaśyāya sarveśātiśayāya ca
sarvabhūtāṅgabhūtāya tubhyaṃ bhūtātmane namaḥ // MatsP_47.161

nirguṇāya guṇajñāya vyākṛtāyāmṛtāya ca
nirupākhyāya mitrāya tubhyaṃ sāṃkhyātmane namaḥ // MatsP_47.162

pṛthivyai cāntarikṣāya divyāya ca mahāya ca
janastapāya satyāya tubhyaṃ lokātmane namaḥ // MatsP_47.163

avyaktāya ca mahate bhūtāderindriyāya ca
ātmajñāya viśeṣāya tubhyaṃ sarvātmane namaḥ // MatsP_47.164

nityāya cātmaliṅgāya sūkṣmāyaivetarāya ca
buddhāya vibhave caiva tubhyaṃ mokṣātmane namaḥ // MatsP_47.165

namaste triṣu lokeṣu namaste paratas triṣu
satyānteṣu mahādyeṣu caturṣu ca namo 'stu te // MatsP_47.166

namaḥ stotre mayā hy asmin yadi na vyāhṛtaṃ bhavet
madbhakta iti brahmaṇya tatsarvaṃ kṣantumarhasi // MatsP_47.167

*sūta uvāca

evamābhāṣya deveśam īśvaraṃ nīlalohitam
prahvo 'bhipraṇatastasmai prāñjalirvāgyato 'bhavat // MatsP_47.168

kāvyasya gātraṃ saṃspṛśya hastena prītimānbhavaḥ
nikāmaṃ darśanaṃ dattvā tatraivāntaradhīyata // MatsP_47.169

tataḥ so 'ntarhite tasmin deveśe 'nucarīṃ tadā
tiṣṭhantīṃ pārśvato dṛṣṭvā jayantīmidamabravīt // MatsP_47.170

kasya tvaṃ subhage kā vā duḥkhite mayi duḥkhitā
mahatā tapasā yuktā kimarthaṃ māṃ niṣevase // MatsP_47.171

anayā saṃstuto bhaktyā praśrayeṇa damena ca
snehena caiva suśroṇi prīto 'smi varavarṇini // MatsP_47.172

kimicchasi varārohe kaste kāmaḥ samṛdhyatām
tatte sampādayāmyadya yadyapi syātsuduṣkaraḥ // MatsP_47.173

evamuktābravīdenaṃ tapasā jñātumarhasi
cikīrṣitaṃ hi me brahmaṃs tvaṃ hi vettha yathātatham // MatsP_47.174

evamukto 'bravīdenāṃ dṛṣṭvā divyena cakṣuṣā
mayā saha tvaṃ suśroṇi daśa varṣāṇi bhāmini // MatsP_47.175

sarvabhūtairadṛśyā ca saṃprayogamihecchasi
devi cendīvaraśyāme varārhe vāmalocane
evaṃ vṛṇoṣi kāmaṃ tvaṃ matto vai valgubhāṣiṇi // MatsP_47.176

evaṃ bhavatu gacchāmo gṛhānno mattakāśini
tataḥ svagṛhamāgatya jayantyāḥ pāṇimudvahan // MatsP_47.177

tayā sahāvasaddevyā daśa varṣāṇi bhārgavaḥ
adṛśyaḥ sarvabhūtānāṃ māyayā saṃvṛtaḥ prabhuḥ // MatsP_47.178

kṛtārthamāgataṃ dṛṣṭvā kāvyaṃ sarve diteḥ sutāḥ
abhijagmurgṛhaṃ tasya muditāste didṛkṣavaḥ // MatsP_47.179

yadā gatā na paśyanti māyayā saṃvṛtaṃ gurum
lakṣaṇaṃ tasya tadbuddhvā pratijagmuryathāgatam // MatsP_47.180

bṛhaspatistu saṃruddhaṃ kāvyaṃ jñātvā vareṇa tu
tuṣṭyarthaṃ daśa varṣāṇi jayantyā hitakāmyayā // MatsP_47.181

buddhvā tadantaraṃ so 'pi daityānāmindranoditaḥ
kāvyasya rūpamāsthāya asurān samupāhvayat // MatsP_47.182

tatastānāgatāndṛṣṭvā bṛhaspatiruvāca ha
svāgataṃ mama yājyānāṃ prāpto 'haṃ vo hitāya ca // MatsP_47.183

ahaṃ vo 'dhyāpayiṣyāmi vidyāḥ prāptāstu yā mayā
tataste hṛṣṭamanaso vidyārthamupapedire // MatsP_47.184

pūrṇe kāvyastadā tasmin samaye daśavārṣike
samayānte devayānī tadotpannā iti śrutiḥ
buddhiṃ cakre tataḥ so 'tha yājyānāṃ pratyavekṣaṇe // MatsP_47.185

devi gacchāmyahaṃ draṣṭuṃ mama yājyāñśucismite
vibhrāntavīkṣite sādhvi trivarṇāyatalocane // MatsP_47.186

evamuktābravīd enaṃ bhaja bhaktānmahāvrata
eṣa dharmaḥ satāṃ brahman na dharmaṃ lopayāmi te // MatsP_47.187

tato gatvāsurāndṛṣṭvā devācāryeṇa dhīmatā
vañcitānkāvyarūpeṇa tataḥ kāvyo 'bravīttu tān // MatsP_47.188

kāvyaṃ māṃ vo vijānīdhvaṃ toṣito giriśo vibhuḥ
vañcitā bata yūyaṃ vai sarve śṛṇuta dānavāḥ // MatsP_47.189

śrutvā tathā bruvāṇaṃ taṃ saṃbhrāntāste tadābhavan
prekṣantas tāv ubhau tatra sthitāsīnau suvismitāḥ // MatsP_47.190

sampramūḍhās tataḥ sarve na prābudhyanta kiṃcana
abravīt sampramūḍheṣu kāvyastānasurāṃstadā // MatsP_47.191

ācāryo vo hy ahaṃ kāvyo devācāryo 'yamaṅgirāḥ
anugacchata māṃ daityās tyajatainaṃ bṛhaspatim // MatsP_47.192

ityuktā hy asurāstena tāv ubhau samavekṣya ca
yadāsurā viśeṣaṃ tu na jānantyubhayostayoḥ // MatsP_47.193

bṛhaspatir uvācainān asambhrāntastapodhanaḥ
kāvyo vo 'haṃ gururdaityā madrūpo 'yaṃ bṛhaspatiḥ // MatsP_47.194

saṃmohayati rūpeṇa māmakenaiṣa vo 'surāḥ
śrutvā tasya tataste vai sametya tu tato 'bruvan // MatsP_47.195

ayaṃ no daśa varṣāṇi satataṃ śāsti vai prabhuḥ
eṣa vai gururasmākam antarepsurayaṃ dvijaḥ // MatsP_47.196

tataste dānavāḥ sarve praṇipatyābhinandya ca
vacanaṃ jagṛhustasya cirābhyāse na mohitāḥ // MatsP_47.197

ūcus tamasurāḥ sarve krodhasaṃraktalocanāḥ
ayaṃ gurur hito 'smākaṃ gaccha tvaṃ nāsi no guruḥ // MatsP_47.198

bhārgavo vāṅgirā vāpi bhagavāneṣa no guruḥ
sthitā vayaṃ nideśe 'sya sādhu tvaṃ gaccha māciram // MatsP_47.199

evamuktvāsurāḥ sarve prāpadyanta bṛhaspatim
yadā na pratyapadyanta kāvyenoktaṃ mahaddhitam // MatsP_47.200

cukopa bhārgavasteṣām avalepena tena tu
bodhitā hi mayā yasmān na māṃ bhajatha dānavāḥ // MatsP_47.201

tasmātpranaṣṭasaṃjñā vai parābhavamavāpsyatha
iti vyāhṛtya tānkāvyo jagāmātha yathāgatam // MatsP_47.202

śaptāṃstānasurāñjñātvā kāvyena sa bṛhaspatiḥ
kṛtārthaḥ sa tadā hṛṣṭaḥ svarūpaṃ pratyapadyata // MatsP_47.203

buddhyāsurān hatāñjñātvā kṛtārtho 'ntaradhīyata
tataḥ pranaṣṭe tasmiṃstu vibhrāntā dānavābhavan // MatsP_47.204

aho vivañcitāḥ smeti parasparamathābruvan
pṛṣṭhato 'bhimukhāścaiva tāḍitāṅgirasena tu // MatsP_47.205

vañcitāḥ sopadhānena sve sve vastuni māyayā
tatastvaparituṣṭāste tameva tvaritā yayuḥ
prahlādamagrataḥ kṛtvā kāvyasyānupadaṃ punaḥ // MatsP_47.206

tataḥ kāvyaṃ samāsādya upatasthuravāṅmukhāḥ
samāgatānpunardṛṣṭvā kāvyo yājyānuvāca ha // MatsP_47.207

mayā saṃbodhitāḥ sarve yasmānmā nābhinandatha
tatastenāvamānena gatā yūyaṃ parābhavam // MatsP_47.208

evaṃ bruvāṇaṃ śukraṃ tu bāṣpasaṃdigdhayā girā
prahlādastaṃ tadovāca mā nastvaṃ tyaja bhārgava // MatsP_47.209

svāśrayān bhajamānāṃśca bhaktāṃstvaṃ bhaja bhārgava
tvayyadṛṣṭe vayaṃ tena devācāryeṇa mohitāḥ
bhaktānarhasi vai jñātuṃ tapodīrgheṇa cakṣuṣā // MatsP_47.210

yadi nastvaṃ na kuruṣe prasādaṃ bhṛgunandana
apadhyātās tvayā hy adya praviśāmo rasātalam // MatsP_47.211

jñātvā kāvyo yathātattvaṃ kāruṇyādanukampayā
evaṃ pratyanunīto vai tataḥ kopaṃ niyamya saḥ
uvācaitānna bhetavyaṃ na gantavyaṃ rasātalam // MatsP_47.212

avaśyaṃ bhāvino hy arthāḥ prāptavyā mayi jāgrati
na śakyamanyathā kartuṃ diṣṭaṃ hi balavattaram // MatsP_47.213

saṃjñā pranaṣṭā yā vo 'dya tāmetāṃ pratipatsyatha
devāñjitvā sakṛccāpi pātālaṃ pratipatsyatha // MatsP_47.214

prāpte paryāyakāle ca hīti brahmābhyabhāṣata
matprasādācca trailokyaṃ bhuktaṃ yuṣmābhirūrjitam // MatsP_47.215

yugākhyā daśa sampūrṇā devānākramya mūrdhani
etāvantaṃ ca kālaṃ vai brahmā rājyamabhāṣata // MatsP_47.216

rājyaṃ sāvarṇike tubhyaṃ punaḥ kila bhaviṣyati
lokānāmīśvaro bhāvyas tava pautraḥ punarbaliḥ // MatsP_47.217

evaṃ kila mithaḥ proktaḥ pautraste viṣṇunā svayam
vācā hṛteṣu lokeṣu tāstāstasyābhavankila // MatsP_47.218

yasmātpravṛttayaścāsya saṃkāśād abhisaṃdhitāḥ
tasmādvṛttena prītena tubhyaṃ dattaṃ svayambhuvā // MatsP_47.219

devarājye balirbhāvya iti māmīśvaro 'bravīt
tasmādadṛśyo bhūtānāṃ kālāpekṣaḥ sa tiṣṭhati // MatsP_47.220

prītena cāparo datto varastubhyaṃ svayambhuvā
tasmānnirutsukastvaṃ vai paryāyaṃ sahito 'suraiḥ // MatsP_47.221

na hi śakyaṃ mayā tubhyaṃ purastād viprabhāṣitum
brahmaṇā pratiṣiddho 'haṃ bhaviṣyaṃ jānatā vibho // MatsP_47.222

imau ca śiṣyau dvau mahyaṃ samāv etau bṛhaspateḥ
daivataiḥ saha saṃsṛṣṭān sarvānvo dhārayiṣyataḥ // MatsP_47.223

ityuktā hy asurāḥ sarve kāvyenākliṣṭakarmaṇā
hṛṣṭāstena yayuḥ sārdhaṃ prahlādena mahātmanā // MatsP_47.224

avaśyaṃ bhāvyamarthaṃ tu śrutvā śukreṇa bhāṣitam
sakṛdāśaṃsamānāstu jayaṃ śukreṇa bhāṣitam
daṃśitāḥ sāyudhāḥ sarve tato devānsamāhvayan // MatsP_47.225

devāstadāsurāndṛṣṭvā saṃgrāme samupasthitān
sarve saṃbhṛtasambhārā devāstān samayodhayan // MatsP_47.226

devāsure tadā tasmin vartamāne śataṃ samāḥ
ajayannasurā devāṃs tato devā hy amantrayan // MatsP_47.227

yajñenopāhvayāmas tau tato jeṣyāmahe 'surān
tadopāmantrayandevāḥ śaṇḍāmarkau tu tāv ubhau // MatsP_47.228

yajñe cāhūya tau proktau tyajetāmasurān dvijau
vayaṃ yuvāṃ bhajiṣyāmaḥ saha jitvā tu dānavān // MatsP_47.229

evaṃ kṛtābhisaṃdhī tau śaṇḍāmarkau surāstathā
tato devā jayaṃ prāpur dānavāśca parājitāḥ // MatsP_47.230

śaṇḍāmarkaparityaktā dānavā hy abalāstathā
evaṃ daityāḥ purā kāvyaśāpenābhihatāstadā // MatsP_47.231

kāvyaśāpābhibhūtāste nirādhārāśca sarvaśaḥ
nirasyamānā devaiśca viviśuste rasātalam // MatsP_47.232

evaṃ nirudyamā devaiḥ kṛtāḥ kṛcchreṇa dānavāḥ
tataḥ prabhṛti śāpena bhṛgornaimittikena tu // MatsP_47.233

jajñe punaḥ punarviṣṇur dharme praśithile prabhuḥ
kurvandharmavyavasthānam asurāṇāṃ praṇāśanam // MatsP_47.234

prahlādasya nideśe tu na sthāsyantyasurāśca ye
manuṣyavadhyāste sarve brahmeti vyāharatprabhuḥ // MatsP_47.235

dharmānnārāyaṇasyāṃśaḥ sambhūtaś cākṣuṣe 'ntare
yajñaṃ vai vartayāmāsur devā vaivasvate 'ntare // MatsP_47.236

prādurbhāve tatastasya brahmā hy āsītpurohitaḥ
yugākhyāyāṃ caturthyāṃ tu āpanneṣu sureṣu vai // MatsP_47.237

sambhūtastu samudrānte hiraṇyakaśiporvadhe
dvitīye narasiṃhākhye rudro hy āsītpurohitaḥ // MatsP_47.238

balisaṃstheṣu lokeṣu tretāyāṃ saptamaṃ prati
tṛtīye vāmanasyārthe dharmeṇa tu purodhasā // MatsP_47.239

etās tisraḥ smṛtāstasya divyāḥ sambhūtayo dvijāḥ
mānuṣāḥ sapta yānyāstu śāpajāstā nibodhata // MatsP_47.240

tretāyuge tu prathame dattātreyo babhūva ha
naṣṭe dharme caturthāṃśe mārkaṇḍeyapuraḥsaraḥ // MatsP_47.241

pañcamaḥ pañcadaśyāṃ ca tretāyāṃ saṃbabhūva ha
māndhātā cakravartī tu tadottaṅkapuraḥsare // MatsP_47.242

ekonaviṃśyāṃ tretāyāṃ sarvakṣatrāntakṛdvibhuḥ
jāmadagnyastathā ṣaṣṭho viśvāmitrapuraḥsaraḥ // MatsP_47.243

caturviṃśe yuge rāmo vasiṣṭhena purodhasā
saptamo rāvaṇasyārthe jajñe daśarathātmajaḥ // MatsP_47.244

aṣṭame dvāpare viṣṇur aṣṭāviṃśe parāśarāt
vedavyāsastathā jajñe jātūkarṇyapuraḥsaraḥ // MatsP_47.245

kartuṃ dharmavyavasthānam asurāṇāṃ praṇāśanam
buddho navamako jajñe tapasā puṣkarekṣaṇaḥ
devasundararūpeṇa dvaipāyanapuraḥsaraḥ // MatsP_47.246

tasminneva yuge kṣīṇe saṃdhyāśiṣṭe bhaviṣyati
kalkī tu viṣṇuyaśasaḥ pārāśaryapuraḥsaraḥ // MatsP_47.247

daśamo bhāvyasambhūto yājñavalkyapuraḥsaraḥ
sarvāṃśca bhūtāṃs timitān pāṣaṇḍāṃścaiva sarvaśaḥ // MatsP_47.248

pragṛhītāyudhair viprair vṛtaḥ śatasahasraśaḥ // MatsP_47.249

niḥśeṣāñchūdrarājñastu tadā sa tu kariṣyati
brahmadviṣaḥ sapatnāṃstu saṃhṛtyaiva ca tadvapuḥ // MatsP_47.250

pañcaviṃśe sthitaḥ kalkiś caritārthaḥ sasainikaḥ
śūdrān saṃśodhayitvā tu samudrāntaṃ ca vai svayam // MatsP_47.251

pravṛttacakro balavān saṃhāraṃ tu kariṣyati
utsādayitvā vṛṣalān prāyaśastānadhārmikān // MatsP_47.252

tatastadā sa vai kalkiś caritārthaḥ sasainikaḥ
prajāstaṃ sādhayitvā tu samṛddhāstena vai svayam // MatsP_47.253

akasmātkopitānyonyaṃ bhaviṣyantīha mohitāḥ
kṣapayitvā tu te 'nyonyaṃ bhāvinārthena coditāḥ // MatsP_47.254

tataḥ kāle vyatīte tu sa devo 'ntaradhīyata
nṛpeṣvatha pranaṣṭeṣu prajānāṃ saṃgrahāttadā // MatsP_47.255

rakṣaṇe vinivṛtte tu hatvā cānyonyamāhave
parasparaṃ ca hatvā tu nirākrandāḥ suduḥkhitāḥ // MatsP_47.256

purāṇi hitvā grāmāṃśca tulyatve niṣparigrahāḥ
pranaṣṭāśramadharmāśca naṣṭavarṇāśramāstathā // MatsP_47.257

aṭṭaśūlā nānapadāḥ śivaśūlāścatuṣpathāḥ
pramadāḥ keśaśūlāśca bhaviṣyanti yugakṣaye // MatsP_47.258

hrasvadehāyuṣaścaiva bhaviṣyanti vanaukasaḥ
saritparvatavāsinyo mūlapattraphalāśanāḥ // MatsP_47.259

cīracarmājinadharāḥ saṃkaraṃ ghoramāśritāḥ
utpātaduḥkhāḥ svalpārthā bahubādhāśca tāḥ prajāḥ // MatsP_47.260

evaṃ kaṣṭamanuprāptāḥ kāle saṃdhyaṃśake tadā
tataḥ kṣayaṃ gamiṣyanti sārdhaṃ kaliyugena tu // MatsP_47.261

kṣīṇe kaliyuge tasmiṃs tataḥ kṛtamavartata
ityetatkīrtitaṃ samyag devāsuraviceṣṭitam // MatsP_47.262

yaduvaṃśaprasaṅgena samāsādvaiṣṇavaṃ yaśaḥ
turvasostu pravakṣyāmi pūror druhyostathā hy anoḥ // MatsP_47.263

Matsya-Purāṇa 48

*sūta uvāca

turvasostu suto garbho gobhānustasya cātmajaḥ
gobhānostu suto vīras trisāriraparājitaḥ // MatsP_48.1

karaṃdhamastu traisārir bharatastasya cātmajaḥ
duṣyantaḥ pauravasyāpi tasya putro hy akalmaṣaḥ // MatsP_48.2

evaṃ yayātiśāpena jarāsaṃkramaṇe purā
turvasoḥ pauravaṃ vaṃśaṃ praviveśa purā kila // MatsP_48.3

duṣyantasya tu dāyādo varūtho nāma pārthivaḥ
varūthāttu tathāṇḍīraḥ saṃdhānastasya cātmajaḥ // MatsP_48.4

pāṇḍyaśca keralaścaiva colaḥ karṇastathaiva ca
teṣāṃ janapadāḥ sphītāḥ pāṇḍyāścolāḥ sakeralāḥ // MatsP_48.5

druhyostu tanayau śūrau setuḥ ketustathaiva ca
setuputraḥ śaradvāṃstu gandhārastasya cātmajaḥ // MatsP_48.6

khyāyate yasya nāmnāsau gandhāraviṣayo mahān
āraṭṭadeśajāstasya turagā vājināṃ varāḥ // MatsP_48.7

gandhāraputro dharmastu ghṛtastasyātmajo 'bhavat
ghṛtācca viduṣo jajñe pracetāstasya cātmajaḥ // MatsP_48.8

pracetasaḥ putraśataṃ rājānaḥ sarva eva te
mleccharāṣṭrādhipāḥ sarve udīcīṃ diśam āśritāḥ // MatsP_48.9

anoścaiva sutā vīrās trayaḥ paramadhārmikāḥ
sabhānaraścākṣuṣaśca parameṣus tathaiva ca // MatsP_48.10

sabhānarasya putrastu vidvānkolāhalo nṛpaḥ
kolāhalasya dharmātmā saṃjayo nāma viśrutaḥ // MatsP_48.11

saṃjayasyābhavatputro vīro nāma puraṃjayaḥ
janamejayo mahārāja puraṃjayasuto 'bhavat // MatsP_48.12

janamejayasya rājarṣer mahāśālo 'bhavatsutaḥ
āsīd indrasamo rājā pratiṣṭhitayaśābhavat // MatsP_48.13

mahāmanāḥ sutastasya mahāśālasya dhārmikaḥ
saptadvīpeśvaro jajñe cakravartī mahāmanāḥ // MatsP_48.14

mahāmanāstu dvau putrau janayāmāsa viśrutau
uśīnaraṃ ca dharmajñaṃ titikṣuṃ caiva tāv ubhau // MatsP_48.15

uśīnarasya patnyastu pañca rājarṣisambhavāḥ
bhṛśā kṛśā navā darśā yā ca devī dṛṣadvatī // MatsP_48.16

uśīnarasya putrāstu tāsu jātāḥ kulodvahāḥ
tapasā te tu mahatā jātā vṛddhasya dhārmikāḥ // MatsP_48.17

bhṛśāyāstu nṛgaḥ putro navāyā nava eva ca
kṛśāyāstu kṛśo jajñe darśāyāḥ suvrato 'bhavat
dṛṣadvatyāḥ sutaścāpi śibir auśīnaro nṛpaḥ // MatsP_48.18

śibestu śibayaḥ putrāś catvāro lokaviśrutāḥ
pṛthudarbhaḥ suvīraśca kekayo bhadrakastathā // MatsP_48.19

teṣāṃ janapadāḥ sphītāḥ kekayā bhadrakāstathā
sauvīrāścaiva paurāśca nṛgasya kekayāstathā // MatsP_48.20

suvratasya tathāmbaṣṭhā kṛśasya vṛṣalā purī
navasya navarāṣṭraṃ tu titikṣostu prajāṃ śṛṇu // MatsP_48.21

titikṣurabhavadrājā pūrvasyāṃ diśi viśrutaḥ
bṛhadrathaḥ sutastasya tasya seno 'bhavatsutaḥ // MatsP_48.22

senasya sutapā jajñe sutapastanayo baliḥ
jāto mānuṣayonyāṃ tu kṣīṇe vaṃśe prajecchayā // MatsP_48.23

mahāyogī tu sa balir baddho bandhairmahātmanā
putrānutpādayāmāsa kṣetrajānpañca pārthivān // MatsP_48.24

aṅgaṃ sa janayāmāsa vaṅgaṃ suhmaṃ tathaiva ca
puṇḍraṃ kaliṅgaṃ ca tathā bāleyaṃ kṣetramucyate
bāleyā brāhmaṇāścaiva tasya vaṃśakarāḥ prabho // MatsP_48.25

baleśca brahmaṇā datto varaḥ prītena dhīmataḥ
mahāyogitvamāyuśca kalpasya parimāṇakam // MatsP_48.26

saṃgrāme cāpyajeyatvaṃ dharme caivottamā matiḥ
traikālyadarśanaṃ caiva prādhānyaṃ prasave tathā // MatsP_48.27

jayaṃ cāpratimaṃ yuddhe dharme tattvārthadarśanam
caturo niyatānvarṇān sa vai sthāpayitā prabhuḥ // MatsP_48.28

teṣāṃ ca pañca dāyādā vaṅgāṅgāḥ suhmakāstathā
puṇḍrāḥ kaliṅgāśca tathā aṅgasya tu nibodhata // MatsP_48.29

*munaya ūcuḥ

kathaṃ baleḥ sutā jātāḥ pañca tasya mahātmanaḥ
kiṃnāmnī mahiṣī tasya janitā katama ṛṣiḥ // MatsP_48.30

kathaṃ cotpāditāstena tannaḥ prabrūhi pṛcchatām
māhātmyaṃ ca prabhāvaṃ ca nikhilena vadasva tat // MatsP_48.31

*sūta uvāca

athośija iti khyāta āsīdvidvānṛṣiḥ purā
patnī vai mamatā nāma babhūvāsya mahātmanaḥ // MatsP_48.32

uśijasya yavīyānvai bhrātṛpatnīmakāmayat
bṛhaspatirmahātejā mamatāmetya kāmataḥ // MatsP_48.33

uvāca mamatā taṃ tu devaraṃ varavarṇinī
antarvatnyasmi te bhrātur jyeṣṭhasya tu viramyatām // MatsP_48.34

ayaṃ tu me mahābhāga garbhaḥ kupyedbṛhaspate
auśijo bhrātṛjanyaste sopāṅgaṃ vedamudgiran // MatsP_48.35

amogharetāstvaṃ cāpi na māṃ bhajitumarhasi
asminn evaṃ gate kāle yathā vā manyase prabho // MatsP_48.36

evamuktastathā samyag bṛhattejā bṛhaspatiḥ
kāmātmā sa mahātmāpi na manaḥ so 'bhyavārayat // MatsP_48.37

saṃbabhūvaiva dharmātmā tayā sārdhamakāmayā
utsṛjantaṃ tu tadretovācaṃ garbho 'bhyabhāṣata // MatsP_48.38

bho tāta vācāmadhipa dvayornāstīha saṃsthitiḥ
amogharetāstvaṃ cāpi pūrvaṃ cāhamihāgataḥ // MatsP_48.39

so 'śapattaṃ tataḥ kruddha evamukto bṛhaspatiḥ
putraṃ jyeṣṭhasya vai bhrātur garbhasthaṃ bhagavānṛṣiḥ // MatsP_48.40

yasmāttvamīdṛśe kāle garbhastho 'pi niṣedhasi
māmevamuktavāṃstasmāt tamo dīrghaṃ pravekṣyasi // MatsP_48.41

tato dīrghatamā nāma śāpādṛṣirajāyata
ato 'ṃśajo bṛhatkīrtir bṛhaspatirivaujasā // MatsP_48.42

ūrdhvaretāstato 'sau vai vasate bhrāturāśrame
sa dharmānsaurabheyāṃstu vṛṣabhācchrutavāṃstataḥ // MatsP_48.43

tasya bhrātā pitṛvyo yaś cakāra bharaṇaṃ tadā
tasminnivasatastasya yadṛcchātastu vai vṛṣaḥ // MatsP_48.44

yajñārthamāhṛtāndarbhāṃś cacāra surabhīsutaḥ
jagrāha taṃ dīrghatamāḥ śṛṅgayostu catuṣpadam // MatsP_48.45

tenāsau nigṛhītaśca na cacāla padātpadam
tato 'bravīdvṛṣastaṃ vai muñca māṃ balināṃ vara // MatsP_48.46

na mayāsāditastāta balavāṃstvatsamaḥ kvacit
mama cānyaḥ samo vāpi na hi me balasaṃkhyayā
muñca tāteti ca punaḥ prītaste 'haṃ varaṃ vṛṇu // MatsP_48.47

evamukto 'bravīdenaṃ jīvanme tvaṃ kva yāsyasi
eṣa tvāṃ na vimokṣyāmi parasvādaṃ catuṣpadam // MatsP_48.48

*vṛṣabha uvāca

nāsmākaṃ vidyate tāta pātakaṃ steyameva ca
bhakṣyābhakṣyaṃ tathā caiva peyāpeyaṃ tathaiva ca // MatsP_48.49

dvipadāṃ bahavo hy ete dharma eṣa gavāṃ smṛtaḥ
kāryākārye na vāgamyāgamanaṃ ca tathaiva ca // MatsP_48.50

*sūta uvāca

gavāṃ dharmaṃ tu vai śrutvā saṃbhrāntastu visṛjya tam
śaktyānnapānadānāttu gopatiṃ saṃprasādayat // MatsP_48.51

prasādite gate tasmin godharmaṃ bhaktitastu saḥ
manasaiva samādadhyau tanniṣṭhastatparo hi saḥ // MatsP_48.52

tato yavīyasaḥ patnīṃ gautamasyābhyapadyata
kṛtāvalepāṃ tāṃ matvā so 'naḍvāniva na kṣamaḥ // MatsP_48.53

godharmaṃ tu paraṃ matvā snuṣāṃ tāmabhyapadyata
nirbhartsya cainaṃ ruddhvā ca bāhubhyāṃ sampragṛhya ca // MatsP_48.54

bhāvyamarthaṃ tu taṃ jñātvā māhātmyāttamuvāca sā
viparyayaṃ tu tvaṃ labdhvā anaḍvāniva vartase // MatsP_48.55

gamyāgamyaṃ na jānīṣe godharmātprārthayansutām
durvṛttaṃ tvāṃ tyajāmyadya gaccha tvaṃ svena karmaṇā // MatsP_48.56

kāṣṭhe samudge prakṣipya gaṅgāmbhasi samutsṛjat
yasmāttvamandho vṛddhaśca bhartavyo duradhiṣṭhitaḥ // MatsP_48.57

tamuhyamānaṃ vegena srotaso 'bhyāśamāgataḥ
jagrāha taṃ sa dharmātmā balir vairocanistadā // MatsP_48.58

antaḥpure jugopainaṃ bhakṣyabhojyaiśca tarpayan
prītaścaiva vareṇaiva cchandayāmāsa vai balim // MatsP_48.59

tasmācca sa varaṃ vavre putrārthe dānavarṣabhaḥ
saṃtānārthaṃ mahābhāgabhāryāyāṃ mama mānada
putrāndharmārthatattvajñān utpādayitumarhasi // MatsP_48.60

evamukto 'tha devarṣis tathāstvityuktavān prabhuḥ
sa tasya rājā svāṃ bhāryāṃ sudeṣṇāṃ nāma prāhiṇot
andhaṃ vṛddhaṃ ca taṃ jñātvā na sā devī jagāma ha // MatsP_48.61

śūdrāṃ dhātreyikāṃ tasmāv andhāya prāhiṇottadā
tasyāṃ kakṣīvadādīṃśca śūdrayonāv ṛṣir vaśī // MatsP_48.62

janayāmāsa dharmātmā śūdrān ityevamādikam
uvāca taṃ balī rājā dṛṣṭvā kakṣīvadādikān // MatsP_48.63

*rājovāca

pravīṇān ṛṣidharmasya ceśvarān brahmavādinaḥ
vidvān pratyakṣadharmāṇāṃ buddhimān vṛttimāñchucīn // MatsP_48.64

mamaiva ceti hovāca taṃ dīrghatamasaṃ baliḥ
natyuvāca munistaṃ vai mamaivamiti cābravīt // MatsP_48.65

utpannāḥ śūdrayonā tu bhavacchande surottama
andhaṃ vṛddhaṃ ca māṃ jñātvā sudeṣṇā mahiṣī tava
prāhiṇod avamānānme śūdrāṃ dhātreyikāṃ nṛpa // MatsP_48.66

tataḥ prasādayāmāsa balis tamṛṣisattamam
baliḥ sudeṣṇāṃ tāṃ bhāryāṃ bhartsayāmāsa dānavaḥ // MatsP_48.67

punaścainām alaṃkṛtya ṛṣaye pratyapādayat
tāṃ sa dīrghatamā devīṃ tathā kṛtavatīṃ tadā // MatsP_48.68

dadhnā lavaṇamiśreṇa tv abhyaktaṃ madhukena tu
liha mām ajugupsantī āpādatalamastakam
tatastvaṃ prāpsyase devi putrānvai manasepsitān // MatsP_48.69

tasya sā tadvaco devī sarvaṃ kṛtavatī tadā
tasya sāpānam āsādya devī pariharattadā // MatsP_48.70

tāmuvāca tataḥ so 'tha yatte parihṛtaṃ śubhe
vināpānaṃ kumāraṃ tu janayiṣyasi pūrvajam // MatsP_48.71

*sudeṣṇovāca

nārhasi tvaṃ mahābhāga putraṃ me dātumīdṛśam
toṣitaśca yathāśakti prasādaṃ kuru me prabho // MatsP_48.72

*dīrghatamā uvāca

tavāpacārāddevyeṣa nānyathā bhavitā śubhe
naiva dāsyati putraste pautrau vai dāsyate phalam // MatsP_48.73

tasyāpānaṃ vinā caiva yogyabhāvo bhaviṣyati
tasmād dīrghatamāṅgeṣu kukṣau spṛṣṭvedam abravīt // MatsP_48.74

prāśitaṃ yadyadaṅgeṣu na sopasthaṃ śucismite
tena tiṣṭhanti te garbhe paurṇamāsyām ivoḍurāṭ // MatsP_48.75

bhaviṣyanti kumārāstu pañca devasutopamāḥ
tejasvinaḥ suvṛttāśca yajvāno dhārmikāśca te // MatsP_48.76

*sūta uvāca

tadaṃśastu sudeṣṇāyā jyeṣṭhaḥ putro vyajāyata
aṅgastathā kaliṅgaśca puṇḍraḥ suhmastathaiva ca // MatsP_48.77

vaṅgarājastu pañcaite baleḥ putrāśca kṣetrajāḥ
ityete dīrghatamasā balerdattāḥ sutāstathā // MatsP_48.78

pratiṣṭhāmāgatānāṃ hi brāhmaṇyaṃ kārayaṃstataḥ
tato mānuṣayonyāṃ sa janayāmāsa vai prajāḥ // MatsP_48.79

tatastaṃ dīrghatamasaṃ surabhirvākyamabravīt
vicārya yasmādgodharmaṃ pramāṇaṃ te kṛtaṃ vibho // MatsP_48.80

śaktyā cānanyayāsmāsu tena prītāsmi te 'nagha
tasmāttubhyaṃ tamo dīrgham āghrāyāpanudāmi vai // MatsP_48.81

bārhaspatyastathaivaiṣa pāpmā vai tiṣṭhati tvayi
jarāṃ mṛtyuṃ tamaścaiva āghrāyāpanudāmi te // MatsP_48.82

sadyaḥ sa ghrātamātrastu asito munisattamaḥ
āyuṣmāṃśca vapuṣmāṃśca cakṣuṣmāṃśca tato 'bhavat // MatsP_48.83

go 'bhyāhate tamasi vai gautamastu tato 'bhavat
kākṣīvāṃstu tato gatvā saha pitrā girivrajam // MatsP_48.84

dṛṣṭvā spṛṣṭvā piturvai sa hy upaviṣṭaściraṃ tapaḥ
tataḥ kālena mahatā tapasā bhāvitastu saḥ // MatsP_48.85

vidhūya mātṛjaṃ kāyaṃ brāhmaṇyaṃ prāptavānvibhuḥ
tato 'bravītpitā taṃ vai putravānasmyahaṃ tvayā // MatsP_48.86

satputreṇa tu dharmajña kṛtārtho 'haṃ yaśasvinā
muktvātmānaṃ tato 'sau vai prāptavānbrahmaṇaḥ kṣayam // MatsP_48.87

brāhmaṇyaṃ prāpya kākṣīvān sahasramasṛjatsutān
kauṣmāṇḍā gautamāścaiva smṛtāḥ kākṣīvataḥ sutāḥ // MatsP_48.88

ityeṣa dīrghatamaso balervairocanasya ca
samāgamo vaḥ kathitaḥ saṃtatiścobhayostathā // MatsP_48.89

balistānabhinandyāha pañca putrānakalmaṣān
kṛtārthaḥ so 'pi dharmātmā yogamāyāvṛtaḥ svayam // MatsP_48.90

adṛśyaḥ sarvabhūtānāṃ kālāpekṣaḥ sa vai prabhuḥ
tatrāṅgasya tu dāyādo rājāsīddadhivāhanaḥ // MatsP_48.91

dadhivāhanaputrastu rājā divirathaḥ smṛtaḥ
āsīd divirathāpatyaṃ vidvāndharmaratho nṛpaḥ // MatsP_48.92

sa hi dharmarathaḥ śrīmāṃs tena viṣṇupade girau
somaḥ śukreṇa vai rājñā saha pīto mahātmanā // MatsP_48.93

atha dharmarathasyābhūt putraścitrarathaḥ kila
tasya satyarathaḥ putras tasmāddaśarathaḥ kila // MatsP_48.94

lomapāda iti khyātas tasya śāntā sutābhavat
atha dāśarathir vīraś caturaṅgo mahāyaśāḥ // MatsP_48.95

ṛṣyaśṛṅgaprasādena jajñe svakulavardhanaḥ
caturaṅgasya putrastu pṛthulākṣa iti smṛtaḥ // MatsP_48.96

pṛthulākṣasutaścāpi campanāmā babhūva ha
campasya tu purī campā pūrvaṃ yā mālinī bhavat // MatsP_48.97

pūrṇabhadraprasādena haryaṅgo 'sya suto 'bhavat
yajñe vibhāṇḍakāccāsya vāraṇaḥ śatruvāraṇaḥ // MatsP_48.98

avatārayāmāsa mahīṃ mantrairvāhanamuttamam
haryaṅgasya tu dāyādo jāto bhadrarathaḥ kila // MatsP_48.99

atha bhadrarathasyāsīd bṛhatkarmā janeśvaraḥ
bṛhadbhānuḥ sutastasya tasmājjajñe mahātmavān // MatsP_48.100

bṛhadbhānustu rājendro janayāmāsa vai sutam
nāmnā jayadrathaṃ nāma tasmādbṛhadratho nṛpaḥ // MatsP_48.101

āsīdbṛhadrathāccaiva viśvajijjanamejayaḥ
dāyādastasya cāṅgo vai tasmātkarṇo 'bhavannṛpaḥ // MatsP_48.102

karṇasya vṛṣasenastu pṛthusenastathātmajaḥ
ete 'ṅgasyātmajāḥ sarve rājānaḥ kīrtitā mayā
vistareṇānupūrvyācca pūrostu śṛṇuta dvijāḥ // MatsP_48.103

*ṛṣaya ūcuḥ

kathaṃ sūtātmajaḥ karṇaḥ kathamaṅgasya cātmajaḥ
etad icchāmahe śrotum atyantakuśalo hy asi // MatsP_48.104

*sūta uvāca

bṛhadbhānusuto jajñe rājā nāmnā bṛhanmanāḥ
tasya patnīdvayaṃ hy āsīc chaibyasya tanaye hy ubhe
yaśodevī ca satyā ca tayorvaṃśaṃ ca me śṛṇu // MatsP_48.105

jayadrathaṃ tu rājānaṃ yaśodevī hy ajījanat
sā bṛhanmanasaḥ satyā vijayaṃ nāma viśrutam // MatsP_48.106

vijayasya bṛhatputras tasya putro bṛhadrathaḥ
bṛhadrathasya putrastu satyakarmā mahāmanāḥ // MatsP_48.107

satyakarmaṇo 'dhirathaḥ sūtaścādhirathaḥ smṛtaḥ
yaḥ karṇaṃ pratijagrāha tena karṇastu sūtajaḥ
taccedaṃ sarvamākhyātaṃ karṇaṃ prati yathoditam // MatsP_48.108

Matsya-Purāṇa 49

*sūta uvāca

pūroḥ putro mahātejā rājā sa janamejayaḥ
prācītvataḥ sutastasya yaḥ prācīmakaroddiśam // MatsP_49.1

prācītvatasya tanayo manasyuśca tathābhavat
rājā pītāyudho nāma manasyorabhavatsutaḥ // MatsP_49.2

dāyādastasya cāpyāsīd dhundhurnāma mahīpatiḥ
dhundhorbahuvidhaḥ putraḥ sampātistasya cātmajaḥ // MatsP_49.3

sampātestu raṃhavarcā bhadrāśvastasya cātmajaḥ
bhadrāśvasya dhṛtāyāṃ tu daśāpsarasi sūnavaḥ // MatsP_49.4

auceyuśca hṛṣeyuśca kakṣeyuśca saneyukaḥ
dhṛteyuśca vineyuśca sthaleyuścaiva sattamaḥ // MatsP_49.5

dharmeyuḥ saṃnateyuśca puṇyeyuśceti te daśa
auceyorjvalanā nāma bhāryā vai takṣakātmajā // MatsP_49.6

tasyāṃ sa janayāmāsa antināraṃ mahīpatim
antināro manasvinyāṃ putrāñjajñe parāñchubhān // MatsP_49.7

amūrtarayasaṃ vīraṃ trivanaṃ caiva dhārmikam
gaurī kanyā tṛtīyā ca māndhāturjananī śubhā // MatsP_49.8

ilinā tu yamasyāsīt kanyā yājanayatsutān
brahmavādaparākrāntāñ chubhadā tv ilinā hy abhūt // MatsP_49.9

upadānavī sutāṃllebhe caturastvilinātmajāt
ṛṣyantamatha duṣyantaṃ pravīram anadhaṃ tathā // MatsP_49.10

cakravartī tato yajñe duṣyantātsamitiṃjayaḥ
śakuntalāyāṃ bharato yasya nāmnā ca bhāratāḥ // MatsP_49.11

dauṣyantīṃ prati rājānaṃ vāgūce cāśarīriṇī
mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ // MatsP_49.12

bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām
retodhāṃ nayate putraḥ paretaṃ yamasādanāt
tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā // MatsP_49.13

bharatasya vinaṣṭeṣu tanayeṣu purā kila
putrāṇāṃ mātṛkāt kopāt sumahānsaṃkṣayaḥ kṛtaḥ // MatsP_49.14

tato marudbhirānīya putraḥ sa tu bṛhaspateḥ
saṃkrāmito bharadvājo marudbhirbharatasya tu // MatsP_49.15

*ṛṣaya ūcuḥ

bharatasya bharadvājaḥ putrārthaṃ mārutaiḥ katham
saṃkrāmito mahātejās tanno brūhi yathātatham // MatsP_49.16

*sūta uvāca

patnyāmāpannasattvāyām uśijaḥ sa sthito bhuvi
bhrāturbhāryāṃ sa dṛṣṭvā tu bṛhaspatiruvāca ha // MatsP_49.17

upatiṣṭha svalaṃkṛtya maithunāya ca māṃ śubhe
evamuktābravīdenaṃ svayameva bṛhaspatim // MatsP_49.18

garbhaḥ pariṇataścāyaṃ brahma vyāharate girā
amogharetāstvaṃ cāpi dharmaṃ caivaṃ vigarhitam // MatsP_49.19

evamukto 'bravīdenāṃ svayameva bṛhaspatiḥ
nopadeṣṭavyo vinayas tvayā me varavarṇini // MatsP_49.20

dharṣamāṇaḥ prasahyaināṃ maithunāyopacakrame
tato bṛhaspatiṃ garbho dharṣamāṇamuvāca ha // MatsP_49.21

saṃniviṣṭo hy ahaṃ pūrvam iha nāma bṛhaspate
amogharetāśca bhavān nāvakāśa iha dvayoḥ // MatsP_49.22

evamuktaḥ sa garbheṇa kupitaḥ pratyuvāca ha
yasmāttvamīdṛśe kāle sarvabhūtepsite sati
abhiṣedhasi tasmāttvaṃ tamo dīrghaṃ pravekṣyasi // MatsP_49.23

tataḥ kāmaṃ saṃnivartya tasyānandādbṛhaspateḥ
tadretastvapatadbhūmau nivṛttaṃ śiśuko 'bhavat // MatsP_49.24

sadyojātaṃ kumāraṃ tu dṛṣṭvā taṃ mamatābravīt
gamiṣyāmi gṛhaṃ svaṃ vai bharasvainaṃ bṛhaspate // MatsP_49.25

evamuktvā gatā sā tu gatāyāṃ so 'pi taṃ tyajat
mātāpitṛbhyāṃ tyaktaṃ tu dṛṣṭvā taṃ marutaḥ śiśum
jagṛhustaṃ bharadvājaṃ marutaḥ kṛpayā sthitāḥ // MatsP_49.26

tasminkāle tu bharato bahubhir ṛtubhirvibhuḥ
putranaimittikairyajñair ayajatputralipsayā // MatsP_49.27

yadā sa yajamānastu putraṃ nāsādayatprabhuḥ
tataḥ kratuṃ marutsomaṃ putrārthe samupāharat // MatsP_49.28

tena te marutastasya marutsomena tuṣṭuvuḥ
upaninyurbharadvājaṃ putrārthaṃ bharatāya vai // MatsP_49.29

dāyādo 'ṅgirasaḥ sūnor aurasastu bṛhaspateḥ
saṃkrāmito bharadvājo marudbhirbharataṃ prati // MatsP_49.30

bharatastu bharadvājaṃ putraṃ prāpya vibhur bravīt
ādāv ātmahitāya tvaṃ kṛtārtho 'haṃ tvayā vibho // MatsP_49.31

pūrvaṃ tu vitathe tasmin kṛte vai putrajanmani
tatastu vitatho nāma bharadvājo nṛpo 'bhavat // MatsP_49.32

tasmādapi bharadvājād brāhmaṇāḥ kṣatriyā bhuvi
dvyāmuṣyāyaṇakaulīnāḥ smṛtāste dvividhena ca // MatsP_49.33

tato jāte hi vitathe bharataśca divaṃ yayau
bharadvājo divaṃ yāto hy abhiṣicya sutamṛṣiḥ // MatsP_49.34

dāyādo vitathasyāsīd bhuvamanyur mahāyaśāḥ
mahābhūtopamāḥ putrāś catvāro bhuvamanyavaḥ // MatsP_49.35

bṛhatkṣatro mahāvīryo naro gargaśca vīryavān
narasya saṃkṛtiḥ putras tasya putro mahāyaśāḥ // MatsP_49.36

gurudhī rantidevaśca satkṛtyāṃ tāv ubhau smṛtau
gargasya caiva dāyādaḥ śibirvidvānajāyata // MatsP_49.37

smṛtāḥ śaibyāstato gargāḥ kṣatropetā dvijātayaḥ
āhāryatanayaścaiva dhīmānāsīd urukṣavaḥ // MatsP_49.38

tasya bhāryā viśālā tu suṣuve putrakatrayam
tryuṣaṇaṃ puṣkariṃ caiva kaviṃ caiva mahāyaśāḥ // MatsP_49.39

urukṣavāḥ smṛtā hy ete sarve brāhmaṇatāṃ gatāḥ
kāvyānāṃ tu varā hy ete trayaḥ proktā maharṣayaḥ // MatsP_49.40

gargāḥ saṃkṛtayaḥ kāvyāḥ kṣatropetā dvijātayaḥ
saṃbhṛtāṅgiraso dakṣā bṛhatkṣatrasya ca kṣitiḥ // MatsP_49.41

bṛhatkṣatrasya dāyādo hastināmā babhūva ha
tenedaṃ nirmitaṃ pūrvaṃ puraṃ tu gajasāhvayam // MatsP_49.42

hastinaścaiva dāyādās trayaḥ paramakīrtayaḥ
ajamīḍho dvimīḍhaśca purumīḍhastathaiva ca // MatsP_49.43

ajamīḍhasya patnyastu tisraḥ kurukulodvahāḥ
nīlinī dhūminī caiva keśinī caiva viśrutā // MatsP_49.44

sa tāsu janayāmāsa putrānvai devavarcasaḥ
tapaso 'nte mahātejā jātā vṛddhasya dhārmikāḥ // MatsP_49.45

bhāradvājaprasādena vistaraṃ teṣu me śṛṇu
ājamīḍhasya keśinyāṃ kaṇvaḥ samabhavatkila // MatsP_49.46

medhātithiḥ sutastasya tasmātkāṇvāyanā dvijāḥ
ajamīḍhasya bhūminyāṃ jajñe bṛhadanur nṛpaḥ // MatsP_49.47

bṛhadanor bṛhanto 'tha bṛhantasya bṛhanmanāḥ
bṛhanmanaḥsutaścāpi bṛhaddhanuriti śrutaḥ // MatsP_49.48

bṛhaddhanor bṛhadiṣuḥ putrastasya jayadrathaḥ
aśvajittanayastasya senajit tasya cātmajaḥ // MatsP_49.49

atha senajitaḥ putrāś catvāro lokaviśrutāḥ
rucirāśvaśca kāvyaśca rājā dṛḍharathastathā // MatsP_49.50

vatsaścāvartako rājā yasyaite parivatsakāḥ
rucirāśvasya dāyādaḥ pṛthuseno mahāyaśāḥ // MatsP_49.51

pṛthusenasya paurastu paurānnīpo 'tha jajñivān
nīpasyaikaśataṃ tv āsīt putrāṇām amitaujasām // MatsP_49.52

nīpā iti samākhyātā rājānaḥ sarva eva te
teṣāṃ vaṃśakaraḥ śrīmān nīpānāṃ kīrtivardhanaḥ // MatsP_49.53

kāvyācca samaro nāma sadeṣṭasamaro 'bhavat
samarasya pārasampārau sadaśva iti te trayaḥ // MatsP_49.54

putrāḥ sarvaguṇopetā jātā vai viśrutā bhuvi
pāraputraḥ pṛthurjātaḥ pṛthostu sukṛto 'bhavat // MatsP_49.55

jajñe sarvaguṇopeto vibhrājastasya cātmajaḥ
vibhrājasya tu dāyādas tv aṇuho nāma vīryavān // MatsP_49.56

babhūva śukajāmātā kṛtvībhartā mahāyaśāḥ
aṇuhasya tu dāyādo brahmadatto mahīpatiḥ // MatsP_49.57

yugadattaḥ sutastasya viṣvakseno mahāyaśāḥ
vibhrājaḥ punar ājātaḥ sukṛteneha karmaṇā // MatsP_49.58

viṣvaksenasya putrastu udakseno babhūva ha
bhallāṭastasya putrastu tasyāsījjanamejayaḥ
ugrāyudhena tasyārthe sarve nīpāḥ praṇāśitāḥ // MatsP_49.59

*ṛṣaya ūcuḥ

ugrāyudhaḥ kasya sutaḥ kasya vaṃśe sa kathyate
kimarthaṃ tena te nīpāḥ sarve caiva praṇāśitāḥ // MatsP_49.60

*sūta uvāca

ugrāyudhaḥ sūryavaṃśyas tapastepe varāśrame
sthāṇubhūto 'ṣṭasāhasraṃ taṃ bheje janamejayaḥ // MatsP_49.61

tasya rājyaṃ pratiśrutya nīpān ājaghnivān prabhuḥ
uvāca sāntvaṃ vividhaṃ jaghnuste vai hy ubhāv api // MatsP_49.62

hanyamānāgatān ūce yasmāddhetorna me vacaḥ
śaraṇāgatarakṣārthaṃ tasmādevaṃ śapāmi vaḥ // MatsP_49.63

yadi me 'sti tapastaptaṃ sarvānnayatu vo yamaḥ
tatastān kṛpyamāṇāṃstu yamena purataḥ sa tu // MatsP_49.64

kṛpayā parayāviṣṭo janamejayam ūcivān
gatānetānimānvīrāṃs tvaṃ me rakṣitumarhasi // MatsP_49.65

*janamejaya uvāca

are pāpā durācārā bhavitāro 'sya kiṃkarāḥ
tathetyuktastato rājā yamena yuyudhe ciram // MatsP_49.66

vyādhibhirnārakairghorair yamena saha tānbalāt
vijitya munaye prādāt tadadbhutamivābhavat // MatsP_49.67

yamastuṣṭastatastasmai muktijñānaṃ dadau param
sarve yathocitaṃ kṛtvā jagmuste kṛṣṇamavyayam // MatsP_49.68

yeṣāṃ tu caritaṃ gṛhya hanyate nāpamṛtyubhiḥ
iha loke pare caiva sukhamakṣayyamaśnute // MatsP_49.69

ajamīḍhasya dhūminyāṃ vidvāñjajñe yavīnaraḥ
dhṛtimāṃstasya putrastu tasya satyadhṛtiḥ smṛtaḥ
atha satyadhṛteḥ putro dṛḍhanemiḥ pratāpavān // MatsP_49.70

dṛḍhanemisutaścāpi sudharmā nāma pārthivaḥ
āsītsudharmatanayaḥ sārvabhaumaḥ pratāpavān // MatsP_49.71

sārvabhaumeti vikhyātaḥ pṛthivyām ekarāḍ babhau
tasyānvavāye mahati mahāpauravanandanaḥ // MatsP_49.72

mahāpauravaputrastu rājā rukmarathaḥ smṛtaḥ
atha rukmarathasyāsīt supārśvo nāma pārthivaḥ // MatsP_49.73

supārśvatanayaścāpi sumatirnāma dhārmikaḥ
sumaterapi dharmātmā rājā saṃnatimānapi // MatsP_49.74

tasyāsītsaṃnatimataḥ kṛto nāma suto mahān
hiraṇyanābhinaḥ śiṣyaḥ kauśalyasya mahātmanaḥ // MatsP_49.75

caturviṃśatidhā yena proktā vai sāmasaṃhitāḥ
smṛtāste prācyasāmānaḥ kārtā nāmeha sāmagāḥ // MatsP_49.76

kārtirugrāyudho 'sau vai mahāpauravavardhanaḥ
babhūva yena vikramya pṛthukasya pitā hataḥ // MatsP_49.77

nīlo nāma mahārājaḥ pāñcālādhipatirvaśī
ugrāyudhasya dāyādaḥ kṣemo nāma mahāyaśāḥ // MatsP_49.78

kṣemātsunīthaḥ saṃjajñe sunīthasya nṛpaṃjayaḥ
nṛpaṃjayācca viratha ityete pauravāḥ stutāḥ // MatsP_49.79

Matsya-Purāṇa 50

*sūta uvāca

ajamīḍhasya nīlinyāṃ nīlaḥ samabhavannṛpaḥ
nīlasya tapasogreṇa suśāntirudapadyata // MatsP_50.1

purujānuḥ suśāntestu pṛthustu purujānutaḥ
bhadrāśvaḥ pṛthudāyādo bhadrāśvatanayāñchṛṇu // MatsP_50.2

mudgalaśca jayaścaiva rājā bṛhadiṣustathā
javīnaraśca vikrāntaḥ kapilaścaiva pañcamaḥ // MatsP_50.3

pañcānāṃ caiva pañcālān etāñjanapadānviduḥ
pañcālarakṣiṇo hy ete deśānāmiti naḥ śrutam // MatsP_50.4

mudgalasyāpi maudgalyāḥ kṣatropetā dvijātayaḥ
ete hy aṅgirasaḥ pakṣaṃ saṃśritāḥ kāṇvamudgalāḥ // MatsP_50.5

mudgalasya suto jajñe brahmiṣṭhaḥ sumahāyaśāḥ
indrasenaḥ sutastasya vindhyāśvastasya cātmajaḥ // MatsP_50.6

vindhyāśvānmithunaṃ jajñe menakāyāmiti śrutiḥ
divodāsaśca rājarṣir ahalyā ca yaśasvinī // MatsP_50.7

śaradvatastu dāyādam ahalyā samprasūyata
śatānandamṛṣiśreṣṭhaṃ tasyāpi sumahātapāḥ // MatsP_50.8

sutaḥ satyadhṛtirnāma dhanurvedasya pāragaḥ
āsītsatyadhṛteḥ śukram amoghaṃ dhārmikasya tu // MatsP_50.9

skannaṃ retaḥ satyadhṛter dṛṣṭvā cāpsarasaṃ jale
mithunaṃ tatra saṃbhṛtaṃ tasminsarasi saṃbhṛtam // MatsP_50.10

tataḥ sarasi tasmiṃstu kramamāṇaṃ mahīpatiḥ
dṛṣṭvā jagrāha kṛpayā śaṃtanurmṛgayāṃ gataḥ // MatsP_50.11

ete śaradvataḥ putrā ākhyātā gautamā varāḥ
ata ūrdhvaṃ pravakṣyāmi divodāsasya vai prajāḥ // MatsP_50.12

divodāsasya dāyādo dharmiṣṭho mitrayurnṛpaḥ
maitrāyaṇāvaraḥ so 'tha maitreyastu tataḥ smṛtaḥ // MatsP_50.13

ete vaṃśyā yateḥ pakṣāḥ kṣatropetāstu bhārgavāḥ
rājā caidyavaro nāma maitreyasya sutaḥ smṛtaḥ // MatsP_50.14

atha caidyavarādvidvān sudāsastasya cātmajaḥ
ajamīḍhaḥ punarjātaḥ kṣīṇe vaṃśe tu somakaḥ // MatsP_50.15

somakasya suto jantur hate tasmiñchataṃ babhau
putrāṇāmajamīḍhasya somakasya mahātmanaḥ // MatsP_50.16

mahiṣī tv ajamīḍhasya dhūminī putravardhinī
putrābhāve tapastepe śataṃ varṣāṇi duścaram // MatsP_50.17

hutvāgniṃ vidhivatsamyak pavitrīkṛtabhojanā
agnihotrakrameṇaiva sā suṣvāpa mahāvratā // MatsP_50.18

tasyāṃ vai dhūmavarṇāyām ajamīḍhaḥ samīyivān
ṛkṣaṃ sā janayāmāsa dhūmavarṇaṃ śatāgrajam // MatsP_50.19

ṛkṣātsaṃvaraṇo jajñe kuruḥ saṃvaraṇāt tataḥ
yaḥ prayāgamatikramya kurukṣetramakalpayat // MatsP_50.20

kṛṣyatastu mahārājo varṣāṇi subahūnyatha
kṛṣyamāṇastataḥ śakro bhayāttasmai varaṃ dadau // MatsP_50.21

puṇyaṃ ca ramaṇīyaṃ ca kurukṣetraṃ tu tatsmṛtam
tasyānvavāyaḥ sumahān yasya nāmnā tu kauravāḥ // MatsP_50.22

kurostu dayitāḥ putrāḥ sudhanvā jahnureva ca
parīkṣicca mahātejāḥ prajanaścārimardanaḥ // MatsP_50.23

sudhanvanastu dāyādaḥ putro matimatāṃ varaḥ
cyavanastasya putrastu rājā dharmārthatattvavit // MatsP_50.24

cyavanasya kṛmiḥ putra ṛkṣājjajñe mahātapāḥ
kṛmeḥ putro mahāvīryaḥ khyātastvindrasamo vibhuḥ // MatsP_50.25

caidyoparicaro vīro vasurnāmāntarikṣagaḥ
caidyoparicarājjajñe girikā sapta vai sutān // MatsP_50.26

mahāratho magadharāḍ viśruto yo bṛhadrathaḥ
pratyaśravāḥ kuśaścaiva caturtho harivāhanaḥ // MatsP_50.27

pañcamaśca yajuścaiva matsyaḥ kālī ca saptamī
bṛhadrathasya dāyādaḥ kuśāgro nāma viśrutaḥ // MatsP_50.28

kuśāgrasyātmajaścaiva vṛṣabho nāma vīryavān
vṛṣabhasya tu dāyādaḥ puṇyavānnāma pārthivaḥ // MatsP_50.29

puṇyaḥ puṇyavataścaiva rājā satyadhṛtistataḥ
dāyādastasya dhanuṣas tasmātsarvaśca jajñivān // MatsP_50.30

sarvasya sambhavaḥ putras tasmādrājā bṛhadrathaḥ
dve tasya śakale jāte jarayā saṃdhitaś ca saḥ // MatsP_50.31

jarayā saṃdhito yasmāj jarāsaṃdhastataḥ smṛtaḥ
jetā sarvasya kṣatrasya jarāsaṃdho mahābalaḥ // MatsP_50.32

jarāsaṃdhasya putrastu sahadevaḥ pratāpavān
sahadevātmajaḥ śrīmān somavit sa mahātapāḥ // MatsP_50.33

śrutaśravāstu somāder māgadhāḥ parikīrtitāḥ
jahnustvajanayatputraṃ surathaṃ nāma bhūmipam // MatsP_50.34

surathasya tu dāyādo vīro rājā vidūrathaḥ
vidūrathasutaścāpi sārvabhauma iti smṛtaḥ // MatsP_50.35

sārvabhaumājjayatseno rucirastasya cātmajaḥ
rucirāttu tato bhaumas tvaritāyustato 'bhavat // MatsP_50.36

akrodhanas tv āyusutas tasmāddevātithiḥ smṛtaḥ
devātithestu dāyādo dakṣa eva babhūva ha // MatsP_50.37

bhīmasenastato dakṣād dilīpas tasya cātmajaḥ
dilīpasya pratīpastu tasya putrās trayaḥ smṛtāḥ // MatsP_50.38

devāpiḥ śaṃtanuścaiva vāhlīkaścaiva te trayaḥ
vāhlīkasya tu dāyādāḥ sapta vāhlīśvarā nṛpāḥ
devāpistu hy apadhyātaḥ prajābhirabhavanmuniḥ // MatsP_50.39

*munaya ūcuḥ

prajābhistu kimarthaṃ vai hy apadhyāto janeśvaraḥ
ko doṣo rājaputrasya prajābhiḥ samudāhṛtaḥ // MatsP_50.40

*sūta uvāca

kilāsīdrājaputrastu kuṣṭhī taṃ nābhyapūjayan
kāryaṃ caiva tu devānāṃ kṣatraṃ prati dvijottamāḥ
bhaviṣyaṃ kīrtayiṣyāmi śaṃtanostu nibodhata // MatsP_50.41

śaṃtanustvabhavadrājā vidvānsa vai mahābhiṣak
idaṃ codāharantyatra ślokaṃ prati mahābhiṣak // MatsP_50.42

yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ rogiṇameva ca
punaryuvā ca bhavati tasmāttaṃ śaṃtanuṃ viduḥ // MatsP_50.43

tattasya śaṃtanutvaṃ hi prajābhiriha kīrtyate
tato 'vṛṇuta bhāryārthaṃ śaṃtanurjāhnavīṃ nṛpa // MatsP_50.44

tasyāṃ devavrataṃ nāma kumāraṃ janayadvibhuḥ
kālī vicitravīryaṃ tu dāśeyī janayatsutam // MatsP_50.45

śaṃtanordayitaṃ putraṃ śāntātmānamakalmaṣam
kṛṣṇadvaipāyano nāma kṣetre vaicitraviryake // MatsP_50.46

dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpyajījanat
dhṛtarāṣṭrastu gāndhāryāṃ putrānajanayacchatam // MatsP_50.47

teṣāṃ duryodhanaḥ śreṣṭhaḥ sarvakṣatrasya vai prabhuḥ
mādrī kuntī tathā caiva pāṇḍorbhārye babhūvatuḥ // MatsP_50.48

devadattāḥ sutāḥ pañca pāṇḍorarthe 'bhijajñire
dharmādyudhiṣṭhiro jajñe mārutācca vṛkodaraḥ // MatsP_50.49

indrāddhanaṃjayaścaiva indratulyaparākramaḥ
nakulaṃ sahadevaṃ ca mādryaśvibhyāmajījanat // MatsP_50.50

pañcaite pāṇḍavebhyastu draupadyāṃ jajñire sutāḥ
draupadyajanayacchreṣṭhaṃ prativindhyaṃ yudhiṣṭhirāt // MatsP_50.51

śrutasenaṃ bhīmasenāc chrutakīrtiṃ dhanaṃjayāt
caturthaṃ śrutakarmāṇaṃ sahadevād ajāyata // MatsP_50.52

nakulācca śatānīkaṃ draupadeyāḥ prakīrtitāḥ
tebhyo 'pare pāṇḍaveyāḥ ṣaḍevānye mahārathāḥ // MatsP_50.53

haiḍambo bhīmasenāttu putro jajñe ghaṭotkacaḥ
kāśī baladharādbhīmāj jajñe vai sarvagaṃ sutam // MatsP_50.54

suhotraṃ tanayaṃ mādrī sahadevādasūyata
kareṇumatyāṃ caidyāyāṃ niramitrastu nākuliḥ // MatsP_50.55

subhadrāyāṃ rathī pārthād abhimanyurajāyata
yaudheyaṃ devakī caiva putraṃ jajñe yudhiṣṭhirāt // MatsP_50.56

abhimanyoḥ parīkṣittu putraḥ parapurajayaḥ
janamejayaḥ parīkṣitaḥ putraḥ paramadhārmikaḥ // MatsP_50.57

brahmāṇaṃ kalpayāmāsa sa vai vājasaneyakam
sa vaiśampāyanenaiva śaptaḥ kila maharṣiṇā // MatsP_50.58

na sthāsyatīha durbuddhe tavaitadvacanaṃ bhuvi
yāvatsthāsyasi tvaṃ loke tāvadeva prapatsyati // MatsP_50.59

kṣatrasya vijayaṃ jñātvā tataḥprabhṛti sarvaśaḥ
abhigamya sthitāścaiva nṛpaṃ ca janamejayam // MatsP_50.60

tataḥprabhṛti śāpena kṣatriyasya tu yājinaḥ
utsannā yājino yajñe tataḥprabhṛti sarvaśaḥ // MatsP_50.61

kṣatrasya yājinaḥ kecic chāpāttasya mahātmanaḥ
paurṇamāsena haviṣā iṣṭvā tasminprajāpatim
sa vaiśampāyanenaiva praviśanvāritastataḥ // MatsP_50.62

parīkṣitaḥ suto 'sau vai pauravo janamejayaḥ
dvir aśvamedhamāhṛtya mahāvājasaneyakaḥ // MatsP_50.63

pravartayitvā taṃ sarvam ṛṣiṃ vājasaneyakam
vivāde brāhmaṇaiḥ sārdham abhiśapto vanaṃ yayau // MatsP_50.64

janamejayācchatānīkas tasmājjajñe sa vīryavān
janamejayaḥ śatānīkaṃ putraṃ rājye 'bhiṣiktavān // MatsP_50.65

athāśvamedhena tataḥ śatānīkasya vīryavān
jajñe 'dhisomakṛṣṇākhyaḥ sāmprataṃ yo mahāyaśāḥ // MatsP_50.66

tasmiñchāsati rāṣṭraṃ tu yuṣmābhiridamāhṛtam
durāpaṃ dīrghasattraṃ vai trīṇi varṣāṇi puṣkare
varṣadvayaṃ kurukṣetre dṛṣadvatyāṃ dvijottamāḥ // MatsP_50.67

*munaya ūcuḥ

bhaviṣyaṃ śrotumicchāmaḥ prajānāṃ lomaharṣaṇe
purā kila yadetadvai vyatītaṃ kīrtitaṃ tvayā // MatsP_50.68

yeṣu vai sthāsyate kṣatram utpatsyante nṛpāśca ye
teṣām āyuṣpramāṇaṃ ca nāmataścaiva tānnṛpān // MatsP_50.69

kṛtayugapramāṇaṃ ca tretādvāparayostathā
kaliyugapramāṇaṃ ca yugadoṣaṃ yugakṣayam // MatsP_50.70

sukhaduḥkhapramāṇaṃ ca prajādoṣaṃ yugasya tu
etatsarvaṃ prasaṃkhyāya pṛcchatāṃ brūhi naḥ prabho // MatsP_50.71

*sūta uvāca

yathā me kīrtitaṃ pūrvaṃ vyāsenākliṣṭakarmaṇā
bhāvyaṃ kaliyugaṃ caiva tathā manvantarāṇi ca // MatsP_50.72

anāgatāni sarvāṇi bruvato me nibodhata
ata ūrdhvaṃ pravakṣyāmi bhaviṣyā ye nṛpāstathā // MatsP_50.73

aiḍekṣvākvanvaye caiva paurave cānvaye tathā
yeṣu saṃsthāsyate tacca aiḍekṣvākukulaṃ śubham
tānsarvānkīrtayiṣyāmi bhaviṣye kathitānnṛpān // MatsP_50.74

tebhyo 'pare 'pi ye tv anye hy utpatsyante nṛpāḥ punaḥ
kṣatrāḥ pāraśavāḥ śūdrās tathānye ye bahiścarāḥ // MatsP_50.75

andhāḥ śakāḥ pulindāśca cūlikā yavanāstathā
kaivartābhīraśabarā ye cānye mlecchasambhavāḥ
paryāyataḥ pravakṣyāmi nāmataścaiva tānnṛpān // MatsP_50.76

adhisomakṛṣṇaś caiteṣāṃ prathamaṃ vartate nṛpaḥ
tasyānvavāye vakṣyāmi bhaviṣye kathitānnṛpān // MatsP_50.77

adhisomakṛṣṇaputrastu vivakṣurbhavitā nṛpaḥ
gaṅgayā tu hṛte tasmin nagare nāgasāhvaye // MatsP_50.78

tyaktvā vivakṣurnagaraṃ kauśāmbyāṃ tu nivatsyati
bhaviṣyāṣṭau sutāstasya mahābalaparākramāḥ // MatsP_50.79

bhūrirjyeṣṭhaḥ sutastasya tasya citrarathaḥ smṛtaḥ
śucidravaścitrarathād vṛṣṇimāṃśca śucidravāt // MatsP_50.80

vṛṣṇimataḥ suṣeṇaśca bhaviṣyati śucirnṛpaḥ
tasmātsuṣeṇādbhavitā sunītho nāma pārthivaḥ // MatsP_50.81

nṛpātsunīthādbhavitā nṛcakṣuḥ sumahāyaśāḥ
nṛcakṣuṣastu dāyādo bhavitā vai sukhīvalaḥ // MatsP_50.82

sukhīvalasutaścāpi bhāvī rājā pariṣṇavaḥ
pariṣṇavasutaścāpi bhavitā sutapā nṛpaḥ // MatsP_50.83

medhāvī tasya dāyādo bhaviṣyati na saṃśayaḥ
medhāvinaḥ sutaścāpi bhaviṣyati puraṃjayaḥ // MatsP_50.84

urvo bhāvyaḥ sutastasya tigmātmā tasya cātmajaḥ
tigmādbṛhadratho bhāvyo vasudāmā bṛhadrathāt // MatsP_50.85

vasudāmnaḥ śatānīko bhaviṣyodayanastataḥ
bhaviṣyate codayanād vīge rājā vahīnaraḥ // MatsP_50.86

vahīnarātmajaścaiva daṇḍapāṇirbhaviṣyati
daṇḍapāṇerniramitro niramitrāttu kṣemakaḥ // MatsP_50.87

atrānuvaṃśaśloko 'yaṃ gīto vipraiḥ purātanaiḥ
brahmakṣatrasya yo yonir vaṃśo devarṣisatkṛtaḥ
kṣemakaṃ prāpya rājānaṃ saṃsthāsyati kalau yuge // MatsP_50.88

ityeṣa pauravo vaṃśo yathāvadiha kīrtitaḥ
dhīmataḥ pāṇḍuputrasya cārjunasya mahātmanaḥ // MatsP_50.89

Matsya-Purāṇa 51

*ṛṣaya ūcuḥ

ye pūjyāḥ syur dvijātīnām agnayaḥ sūta sarvadā
tānidānīṃ samācakṣva tadvaṃśaṃ cānupūrvaśaḥ // MatsP_51.1

*sūta uvāca

yo 'sāv agnirabhīmānī smṛtaḥ svāyambhuve 'ntare
brahmaṇo mānasaḥ putras tasmātsvāhā vyajījanat // MatsP_51.2

pāvakaṃ pavamānaṃ ca śuciragniśca yaḥ smṛtaḥ
nirmathyaḥ pavamāno 'gnir vaidyutaḥ pāvakātmajaḥ // MatsP_51.3

śuciragniḥ smṛtaḥ sauraḥ sthāvarāścaiva te smṛtāḥ
pavamānātmajo hy agnir havyavāhaḥ sa ucyate // MatsP_51.4

pāvakaḥ saharakṣastu havyavāhamukhaḥ śuciḥ
devānāṃ havyavāho 'gniḥ prathamo brahmaṇaḥ sutaḥ // MatsP_51.5

saharakṣaḥ surāṇāṃ tu trayāṇāṃ te trayo 'gnayaḥ
eteṣāṃ putrapautrāśca catvāriṃśattathaiva ca // MatsP_51.6

pravakṣye nāmatastānvai pravibhāgena tānpṛthak
pāvano laukiko hy agniḥ prathamo brahmaṇaśca yaḥ // MatsP_51.7

brahmaudanāgnis tatputro bharato nāma viśrutaḥ
vaiśvānaro havyavāho vahanhavyaṃ mamāra saḥ // MatsP_51.8

sa mṛto 'tharvaṇaḥ putro mathitaḥ puṣkarodadhiḥ
yo 'tharvā laukiko hy agnir dakṣiṇāgniḥ sa ucyate // MatsP_51.9

bhṛgoḥ prajāyatātharvā hy aṅgirātharvaṇaḥ smṛtaḥ
tasya hy alaukiko hy agnir dakṣiṇāgniḥ sa vai smṛtaḥ // MatsP_51.10

atha yaḥ pavamānastu nirmathyo 'gniḥ sa ucyate
sa ca vai gārhapatyo 'gniḥ prathamo brahmaṇaḥ smṛtaḥ // MatsP_51.11

tataḥ sabhyāvasathyau ca saṃśatyās tau sutāvubhau
tataḥ ṣoḍaśa nadyastu cakame havyavāhanaḥ
yaḥ khalvāhavanīyo 'gnir abhimānī dvijaiḥ smṛtaḥ // MatsP_51.12

kāverīṃ kṛṣṇaveṇīṃ ca narmadāṃ yamunāṃ tathā
godāvarīṃ vitastāṃ ca candrabhāgāmirāvatīm // MatsP_51.13

vipāśāṃ kauśikīṃ caiva śatadruṃ sarayūṃ tathā
sītāṃ manasvinīṃ caiva hrādinīṃ pāvanāṃ tathā // MatsP_51.14

tāsu ṣoḍaśadhātmānaṃ pravibhajya pṛthakpṛthak
tadā tu viharaṃstāsu dhiṣṇyecchaḥ sa babhūva ha // MatsP_51.15

svābhidhānasthitā dhiṣṇyās tāsūtpannāśca dhiṣṇavaḥ
dhiṣṇyeṣu jajñire yasmāt tataste dhiṣṇavaḥ smṛtāḥ // MatsP_51.16

ityete vai nadīputrā dhiṣṇyeṣu pratipedire
teṣāṃ viharaṇīyā ye upastheyāśca tāñśṛṇu
vibhuḥ pravāhaṇo 'gnīdhras tatrasthā dhiṣṇavo 'pare // MatsP_51.17

viharati yathāsthānaṃ puṇyāhe samupakrame
anirdeśyānivāryāṇām agnīnāṃ śṛṇuta kramam // MatsP_51.18

vāsavo 'gniḥ kṛśānuryo dvitīyottaravedikaḥ
samrāḍagnisuto hyaṣṭāv upatiṣṭhanti tāndvijāḥ // MatsP_51.19

parjanyaḥ pavamānastu dvitīyaḥ so 'nudṛśyate
pāvakoṣṇaḥ samūhyastu vottare so 'gnirucyate // MatsP_51.20

havyasūdo hy asaṃmṛjyaḥ śāmitraḥ sa vibhāvyate
śatadhāmā sudhājyotī raudraiśvaryaḥ sa ucyate // MatsP_51.21

brahmajyotir vasudhāmā brahmasthānīya ucyate
ajaikapādupastheyaḥ sa vai śālāmukho yataḥ // MatsP_51.22

anirdeśyo hyahirbudhnyo bahirante tu dakṣiṇau
putrā hyete tu sarvasya upastheyā dvijaiḥ smṛtāḥ // MatsP_51.23

tato viharaṇīyāṃstu vakṣyāmyaṣṭau tu tānsutān
hautriyasya suto hyagnir barhiṣo havyavāhanaḥ // MatsP_51.24

praśaṃsyo 'gniḥ pracetāstu dvitīyaḥ saṃsahāyakaḥ
suto hyagner viśvavedā brāhmaṇācchaṃsirucyate // MatsP_51.25

apāṃ yoniḥ smṛtaḥ svāmbhaḥ seturnāma vibhāvyate
dhiṣṇya āharaṇā hyete somenejyanta vai dvijaiḥ // MatsP_51.26

tato yaḥ pāvako nāmnā yaḥ sadbhiryoga ucyate
agniḥ so 'vabhṛtho jñeyo varuṇena sahejyate // MatsP_51.27

hṛdayasya suto hyagner jaṭhare 'sau nṛṇāṃ pacan
manyumāñjaṭharaścāgnir viddhāgniḥ satataṃ smṛtaḥ // MatsP_51.28

parasparotthito hyagnir bhūtānīha vibhurdahan
agnermanyumataḥ putro ghoraḥ saṃvartakaḥ smṛtaḥ // MatsP_51.29

pibannapaḥ sa vasati samudre vaḍavāmukhe
samudravāsinaḥ putraḥ saharakṣo vibhāvyate // MatsP_51.30

saharakṣastu vai kāmān gṛhe sa vasate nṛṇām
kravyādagniḥ sutastasya puruṣānyo 'tti vai mṛtān // MatsP_51.31

ityete pāvakasyāgner dvijaiḥ putrāḥ prakīrtitāḥ
tataḥ sutāstu sauvīryād gandharvairasurair hṛtāḥ // MatsP_51.32

mathito yastvaraṇyāṃ tu so 'gnirāpa samindhanam
āyur nāmnā tu bhagavān paśau yastu praṇīyate // MatsP_51.33

āyuṣo mahimānputro dahanastu tataḥ sutaḥ
pākayajñeṣv abhīmānī hutaṃ havyaṃ bhunakti yaḥ // MatsP_51.34

sarvasmāddevalokācca havyaṃ kavyaṃ bhunakti yaḥ
putro 'sya sahito hyagnir adbhutaḥ sa mahāyaśāḥ // MatsP_51.35

prāyaścitteṣvabhīmānī hṛtaṃ havyaṃ bhunakti yaḥ
adbhutasya suto vīro devāṃśastu mahānsmṛtaḥ // MatsP_51.36

vividhāgnistatastasya tasya putro mahākaviḥ
vividhāgnisutādarkād agnayo 'ṣṭau sutāḥ smṛtāḥ // MatsP_51.37

kāmyāsviṣṭiṣvabhīmānī rakṣohāyatikṛcca yaḥ
surabhirvasumānnādo haryaśvaścaiva rukmavān // MatsP_51.38

pravargyaḥ kṣemavāṃścaiva ityaṣṭau ca prakīrtitāḥ
śucyagnestu prajā hyeṣā agnayaśca caturdaśa // MatsP_51.39

ityete hyagnayaḥ proktāḥ praṇītā ye hi cādhvare
samatīte tu sarge ye yāmaiḥ saha surottamaiḥ // MatsP_51.40

svāyambhuve 'ntare pūrvam agnayaste 'bhimāninaḥ
ete viharaṇīyeṣu cetanācetaneṣviha // MatsP_51.41

sthānābhimānino 'gnīdhrāḥ prāgāsanhavyavāhanāḥ
kāmyanaimittikādyāste ye te karmasvavasthitāḥ // MatsP_51.42

pūrve manvantare 'tīte śukrairyāmaiśca taiḥ saha
ete devagaṇaiḥ sārdhaṃ prathamasyāntare manoḥ // MatsP_51.43

ityetā yonayo hyaktāḥ sthānākhyā jātavedasām
svārociṣādiṣu jñeyāḥ savarṇānteṣu saptasu // MatsP_51.44

tairevaṃ tu prasaṃkhyātaṃ sāmpratānāgateṣviha
manvantareṣu sarveṣu lakṣaṇaṃ jātavedasām // MatsP_51.45

manvantareṣu sarveṣu nānārūpaprayojanaiḥ
vartante vartamānaiśca yāmairdevaiḥ sahāgnayaḥ // MatsP_51.46

anāgataiḥ suraiḥ sārdhaṃ vatsyanto 'nāgatāstvatha
ityeṣa pracayo 'gnīnāṃ mayā prokto yathākramam
vistareṇānupūrvyā ca kimanyacchrotumicchatha // MatsP_51.47

Matsya-Purāṇa 52

*ṛṣaya ūcuḥ

idānīṃ prāha yadviṣṇuḥ pṛṣṭaḥ paramamuttamam
tadidānīṃ samācakṣva dharmādharmasya vistaram // MatsP_52.1

*sūta uvāca

evamekārṇave tasmin matsyarūpī janārdanaḥ
vistāramādisargasya pratisargasya cākhilam // MatsP_52.2

kathayāmāsa viśvātmā manave sūryasūnave
karmayogaṃ ca sāṃkhyaṃ ca yathāvadvistarānvitam // MatsP_52.3

*ṛṣaya ūcuḥ

śrotumicchāmahe sūta karmayogasya lakṣaṇam
yasmādaviditaṃ loke na kiṃcittava suvrata // MatsP_52.4

*sūta uvāca

karmayogaṃ ca vakṣyāmi yathā viṣṇuvibhāṣitam
jñānayogasahasrāddhi karmayogaḥ praśasyate // MatsP_52.5

karmayogodbhavaṃ jñānaṃ tasmāttatparamaṃ padam
karmajñānodbhavaṃ brahma na ca jñānamakarmaṇaḥ // MatsP_52.6

tasmātkarmaṇi yuktātmā tattvamāpnoti śāśvatam
vedo 'khilo dharmamūlam ācāraścaiva tadvidām // MatsP_52.7

aṣṭāvātmaguṇās tasmin pradhānatvena saṃsthitāḥ
dayā sarveṣu bhūteṣu kṣāntī rakṣāturasya tu // MatsP_52.8

anasūyā tathā loke śaucamantarbahirdvijāḥ
anāyāseṣu kāryeṣu māṅgalyācārasevanam // MatsP_52.9

na ca dravyeṣu kārpaṇyam ārteṣūpārjiteṣu ca
tathāspṛhā paradravye parastrīṣu ca sarvadā // MatsP_52.10

aṣṭāvātmaguṇāḥ proktāḥ purāṇasya tu kovidaiḥ
ayameva kriyāyogo jñānayogasya sādhakaḥ // MatsP_52.11

karmayogaṃ vinā jñānaṃ kasyacin neha dṛśyate
śrutismṛtyuditaṃ dharmam upatiṣṭhetprayatnataḥ // MatsP_52.12

devatānāṃ pitṝṇāṃ ca manuṣyāṇāṃ ca sarvadā
kuryādaharaharyajñair bhūtarṣigaṇatarpaṇam // MatsP_52.13

svādhyāyairarcayeccarṣīn homairvidvānyathāvidhi
pitṝñchrāddhair annadānair bhūtāni balikarmabhiḥ // MatsP_52.14

pañcaite vihitā yajñāḥ pañcasūnāpanuttaye
kaṇḍanī peṣaṇī cullī jalakumbhī pramārjanī // MatsP_52.15

pañca sūnā gṛhasthasya tena svargaṃ na gacchati
tatpāpanāśanāyāmī pañca yajñāḥ prakīrtitāḥ // MatsP_52.16

dvāviṃśatistathāṣṭau ca ye saṃskārāḥ prakīrtitāḥ
tadyukto 'pi na mokṣāya yastvātmaguṇavarjitaḥ // MatsP_52.17

tasmādātmaguṇopetaḥ śrutikarma samācaret
gobrāhmaṇānāṃ vittena sarvadā bhadramācaret // MatsP_52.18

gobhūhiraṇyavāsobhir gandhamālyodakena ca
pūjayedbrahmaviṣṇvarkarudravasvātmakaṃ śivam // MatsP_52.19

vratopavāsair vidhivacchraddhayā ca vimatsaraḥ
yo 'sāv atīndriyaḥ śāntaḥ sūkṣmo 'vyaktaḥ sanātanaḥ
vāsudevo jaganmūrtis tasya sambhūtayo hy amī // MatsP_52.20

brahmā viṣṇuśca bhagavān mārtaṇḍo vṛṣavāhanaḥ
aṣṭau ca vasavastadvad ekādaśa gaṇādhipāḥ
lokapālādhipāścaiva pitaro mātarastathā // MatsP_52.21

imā vibhūtayaḥ proktāś carācarasamanvitāḥ
brahmādyāś caturo mūlam avyaktādhipatiḥ smṛtaḥ // MatsP_52.22

oṃ oṃ brahmaṇā cātha sūryeṇa viṣṇunātha śivena vā
abhedātpūjitena syāt pūjitaṃ sacarācaram // MatsP_52.23

brahmādīnāṃ paraṃ dhāma trayāṇāmapi saṃsthitiḥ
vedamūrtāv ataḥ pūṣā pūjanīyaḥ prayatnataḥ // MatsP_52.24

tasmādagnidvijamukhān kṛtvā sampūjayedimān
dānairvratopavāsaiśca japahomādinā naraḥ // MatsP_52.25

iti kriyāyogaparāyaṇasya vedāntaśāstrasmṛtivatsalasya
vikarmabhītasya sadā na kiṃcit prāptavyamastīha pare ca loke // MatsP_52.26

Matsya-Purāṇa 53

*munaya ūcuḥ

purāṇasaṃkhyāmācakṣva sūta vistaraśaḥ kramāt
dānadharmamaśeṣaṃ tu yathāvadanupūrvaśaḥ // MatsP_53.1

*sūta uvāca

idameva purāṇeṣu purāṇapuruṣastadā
yaduktavānsa viśvātmā manave tannibodhata // MatsP_53.2

*matsya uvāca

purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam
anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ // MatsP_53.3

purāṇamekamevāsīt tadā kalpāntare 'nagha
trivargasādhanaṃ puṇyaṃ śatakoṭipravistaram // MatsP_53.4

nirdagdheṣu ca lokeṣu vājirūpeṇa vai mayā
aṅgāni caturo vedān purāṇaṃ nyāyavistaram // MatsP_53.5

mīmāṃsāṃ dharmaśāstraṃ ca parigṛhya mayā kṛtam
matsyarūpeṇa ca punaḥ kalpādāvudakārṇave // MatsP_53.6

aśeṣam etatkathitam udakāntargatena ca
śrutvā jagāda ca munīn prati devāṃścaturmukhaḥ // MatsP_53.7

pravṛttiḥ sarvaśāstrāṇāṃ purāṇasyābhavattataḥ
kālenāgrahaṇaṃ dṛṣṭvā purāṇasya tato nṛpa // MatsP_53.8

vyāsarūpamahaṃ kṛtvā saṃharāmi yuge yuge
caturlakṣapramāṇena dvāpare dvāpare sadā // MatsP_53.9

tathāṣṭādaśadhā kṛtvā bhūrloke 'sminprakāśyate
adyāpi devaloke 'smiñ chatakoṭipravistaram // MatsP_53.10

tadartho 'tra caturlakṣaṃ saṃkṣepeṇa nivaśitaḥ
purāṇāni daśāṣṭau ca sāmprataṃ tadihocyate // MatsP_53.11

nāmatastāni vakṣyāmi śṛṇudhvaṃ munisattamāḥ
brahmaṇābhihitaṃ pūrvaṃ yāvanmātraṃ marīcaye // MatsP_53.12

brāhmaṃ tridaśasāhasraṃ purāṇaṃ parikīrtyate
likhitvā tacca yo dadyāj jaladhenusamanvitam
vaiśākhapūrṇimāyāṃ ca brahmaloke mahīyate // MatsP_53.13

etadeva yadā padmam abhūddhairaṇmayaṃ jagat
tadvṛttāntāśrayaṃ tadvat pādmamityucyate budhaiḥ
pādmaṃ tatpañcapañcāśatsahasrāṇīha kathyate // MatsP_53.14

tatpurāṇaṃ ca yo dadyāt suvarṇakamalānvitam
jyeṣṭhe māsi tilairyuktam aśvamedhaphalaṃ labhet // MatsP_53.15

vārāhakalpavṛttāntam adhikṛtya parāśaraḥ
yatprāha dharmānakhilāṃs tadyuktaṃ vaiṣṇavaṃ viduḥ // MatsP_53.16

tadāṣāḍhe ca yo dadyād ghṛtadhenusamanvitam
paurṇamāsyāṃ vipūtātmā sa padaṃ yāti vāruṇam
trayoviṃśatisāhasraṃ tatpramāṇaṃ vidurbudhāḥ // MatsP_53.17

śvetakalpaprasaṅgena dharmānvāyurihābravīt
yatra tadvāyavīyaṃ syād rudramāhātmyasaṃyutam
caturviṃśasahasrāṇi purāṇaṃ tadihocyate // MatsP_53.18

śrāvaṇyāṃ śrāvaṇe māsi guḍadhenusamanvitam
yo dadyādvṛṣasaṃyuktaṃ brāhmaṇāya kuṭumbine
śivaloke sa pūtātmā kalpamekaṃ vasennaraḥ // MatsP_53.19

yatrādhikṛtya gāyatrīṃ varṇyate dharmavistaraḥ
vṛtrāsuravadhopetaṃ tadbhāgavatamucyate // MatsP_53.20

sārasvatasya kalpasya madhye ye syurnarottamāḥ
tadvṛttāntodbhavaṃ loke tadbhāgavatamucyate // MatsP_53.21

likhitvā tacca yo dadyād dhemasiṃhasamanvitam
paurṇamāsyāṃ prauṣṭhapadyāṃ sa yāti paramāṃ gatim
aṣṭādaśa sahasrāṇi purāṇaṃ tatpracakṣate // MatsP_53.22

yatrāha nārado dharmān bṛhatkalpāśrayāṇi ca
pañcaviṃśatsahasrāṇi nāradīyaṃ taducyate // MatsP_53.23

āśvine pañcadaśyāṃ tu dadyāddhenusamanvitam
paramāṃ siddhimāpnoti punarāvṛttidurlabhām // MatsP_53.24

yatrādhikṛtya śakunīn dharmādharmavicāraṇā
vyākhyātā vai munipraśne munibhirdharmacāribhiḥ // MatsP_53.25

mārkaṇḍeyena kathitaṃ tatsarvaṃ vistareṇa tu
purāṇaṃ navasāhasraṃ mārkaṇḍeyam ihocyate // MatsP_53.26

pratilikhya ca yo dadyāt sauvarṇakarisaṃyutam
kārttikyāṃ puṇḍarīkasya yajñasya phalabhāgbhavet // MatsP_53.27

yat tad īśānakaṃ kalpaṃ vṛttāntamadhikṛtya ca
vasiṣṭhāyāgninā proktam āgneyaṃ tatpracakṣate // MatsP_53.28

likhitvā tacca yo dadyād dhemapadmasamanvitam
mārgaśīrṣyāṃ vidhānena tiladhenusamanvitam // MatsP_53.29

tacca ṣoḍaśasāhasraṃ sarvakratuphalapradam
yaḥ pradadhannaraḥ so 'tha svargaloke mahīyate // MatsP_53.30

yatrādhikṛtya māhātmyam ādityasya caturmukhaḥ
aghorakalpavṛttāntaprasaṅgena jagatsthitim
manave kathayāmāsa bhūtagrāmasya lakṣaṇam // MatsP_53.31

caturdaśa sahasrāṇi tathā pañca śatāni ca
bhaviṣyacaritaprāyaṃ bhaviṣyaṃ tadihocyate // MatsP_53.32

tatpauṣe māsi yo dadyāt paurṇamāsyāṃ vimatsaraḥ
guḍakumbhasamāyuktam agniṣṭomaphalaṃ bhavet // MatsP_53.33

rathaṃtarasya kalpasya vṛttāntamadhikṛtya ca
sāvarṇinā nāradāya kṛṣṇamāhātmyamuttamam // MatsP_53.34

yatra brahmavarāhasya codantaṃ varṇitaṃ muhuḥ
tadaṣṭādaśasāhasraṃ brahmavaivartamucyate // MatsP_53.35

purāṇaṃ brahmavaivartaṃ yo dadyānmāghamāsi ca
paurṇamāsyāṃ śubhadine brahmaloke mahīyate // MatsP_53.36

yatrāgniliṅgamadhyasthaḥ prāha devo maheśvaraḥ
dharmārthakāmamokṣārtham āgneyamadhikṛtya ca // MatsP_53.37

kalpānte laiṅgamityuktaṃ purāṇaṃ brahmaṇā svayam
tadekādaśasāhasraṃ phālgunyāṃ yaḥ prayacchati
tiladhenusamāyuktaṃ sa yāti śivasāmyatām // MatsP_53.38

mahāvarāhasya punar māhātmyamadhikṛtya ca
viṣṇunābhihitaṃ kṣoṇyai tadvārāham ihocyate // MatsP_53.39

mānavasya prasaṅgena kalpasya munisattamāḥ
caturviṃśatsahasrāṇi tatpurāṇamihocyate // MatsP_53.40

kāñcanaṃ garuḍaṃ kṛtvā tiladhenusamanvitam
paurṇamāsyāṃ madhau dadyād brāhmaṇāya kuṭumbine
varāhasya prasādena padamāpnoti vaiṣṇavam // MatsP_53.41

yatra māheśvarāndharmān adhikṛtya ca ṣaṇmukhaḥ
kalpe tatpuruṣaṃ vṛttaṃ caritairupabṛṃhitam // MatsP_53.42

skāndaṃ nāma purāṇaṃ ca hy ekāśītirnigadyate
sahasrāṇi śataṃ caikam iti martyeṣu gadyate // MatsP_53.43

parilikhya ca yo dadyād dhemaśūlasamanvitam
śaivaṃ padamavāpnoti mīne copāgate ravau // MatsP_53.44

trivikramasya māhātmyam adhikṛtya caturmukhaḥ
trivargamabhyadhāttacca vāmanaṃ parikīrtitam // MatsP_53.45

purāṇaṃ daśasāhasraṃ kūrmakalpānugaṃ śivam
yaḥ śaradviṣuve dadyād vaiṣṇavaṃ yātyasau padam // MatsP_53.46

yatra dharmārthakāmānāṃ mokṣasya ca rasātale
māhātmyaṃ kathayāmāsa kūrmarūpī janārdanaḥ // MatsP_53.47

indradyumnaprasaṅgena ṛṣibhyaḥ śakrasaṃnidhau
aṣṭādaśa sahasrāṇi lakṣmīkalpānuṣaṅgikam // MatsP_53.48

yo dadyādayane kūrmaṃ hemakūrmasamanvitam
gosahasrapradānasya phalaṃ samprāpnuyānnaraḥ // MatsP_53.49

śrutīnāṃ yatra kalpādau pravṛttyarthaṃ janārdanaḥ
matsyarūpeṇa manave narasiṃhopavarṇanam // MatsP_53.50

adhikṛtyābravītsaptakalpavṛttaṃ munīśvarāḥ
tanmātsyamiti jānīdhvaṃ sahasrāṇi caturdaśa // MatsP_53.51

viṣuve hemamatsyena dhenvā caiva samanvitam
yo dadyātpṛthivī tena dattā bhavati cākhilā // MatsP_53.52

yadā ca gāruḍe kalpe viśvāṇḍādgaruḍodbhavam
adhikṛtyābravītkṛṣṇo gāruḍaṃ tadihocyate // MatsP_53.53

tad aṣṭādaśakaṃ caikaṃ sahasrāṇīha paṭhyate
sauvarṇahaṃsasaṃyuktaṃ yo dadāti pumāniha
sa siddhiṃ labhate mukhyāṃ śivaloke ca saṃsthitim // MatsP_53.54

brahmā brahmāṇḍamāhātmyam adhikṛtyābravītpunaḥ
tacca dvādaśasāhasraṃ brahmāṇḍaṃ dviśatādhikam // MatsP_53.55

bhaviṣyāṇāṃ ca kalpānāṃ śrūyate yatra vistaraḥ
tadbrahmāṇḍapurāṇaṃ ca brahmaṇā samudāhṛtam // MatsP_53.56

yo dadyāttadvyatīpāte pītorṇāyugasaṃyutam
rājasūyasahasrasya phalamāpnoti mānavaḥ
hemadhenvā yutaṃ tacca brahmalokaphalapradam // MatsP_53.57

caturlakṣamidaṃ proktaṃ vyāsenādbhutakarmaṇā
matpiturmama pitrā ca mayā tubhyaṃ niveditam // MatsP_53.58

iha lokahitārthāya saṃkṣiptaṃ paramarṣiṇā
idamadyāpi deveṣu śatakoṭipravistaram // MatsP_53.59

upabhedānpravakṣyāmi loke ye sampratiṣṭhitāḥ
pādme purāṇe yatroktaṃ narasiṃhopavarṇanam
taccāṣṭādaśasāhasraṃ nārasiṃhamihocyate // MatsP_53.60

nandāyā yatra māhātmyaṃ kārttikeyena varṇyate
nandīpurāṇaṃ tallokair ākhyātamiti kīrtyate // MatsP_53.61

yatra sāmbaṃ puraskṛtya bhaviṣyati kathānakam
procyate tatpunarloke sāmbametanmunivratāḥ // MatsP_53.62

purātanasya kalpasya purāṇāni vidurbudhāḥ
dhanyaṃ yaśasyamāyuṣyaṃ purāṇānāmanukramam
evamādityasaṃjñā ca tatraiva parigadyate // MatsP_53.63

aṣṭādaśabhyastu pṛthak purāṇaṃ yatpradiśyate
vijānīdhvaṃ dvijaśreṣṭhās tadetebhyo vinirgatam // MatsP_53.64

pañcāṅgāni purāṇeṣu ākhyānakamiti smṛtam
sargaśca pratisargaśca vaṃśo manvantarāṇi ca
vaṃśyānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam // MatsP_53.65

brahmaviṣṇvarkarudrāṇāṃ māhātmyaṃ bhuvanasya ca
sasaṃhārapradānāṃ ca purāṇe pañcavarṇake // MatsP_53.66

dharmaścārthaśca kāmaśca mokṣaścaivātra kīrtyate
sarveṣvapi purāṇeṣu tadviruddhaṃ ca yatphalam // MatsP_53.67

sāttvikeṣu purāṇeṣu māhātmyamadhikaṃ hareḥ
rājaseṣu ca māhātmyam adhikaṃ brahmaṇo viduḥ // MatsP_53.68

tadvadagneśca māhātmyaṃ tāmaseṣu śivasya ca
saṃkīrṇeṣu sarasvatyāḥ pitṝṇāṃ ca nigadyate // MatsP_53.69

aṣṭādaśa purāṇāni kṛtvā satyavatīsutaḥ
bhāratākhyānamakhilaṃ cakre tadupabṛṃhitam
lakṣeṇaikena yatproktaṃ vedārthaparibṛṃhitam // MatsP_53.70

vālmīkinā tu yatproktaṃ rāmopākhyānamuttamam
brahmaṇābhihitaṃ yacca śatakoṭipravistaram // MatsP_53.71

āhṛtya nāradāyaivaṃ tena vālmīkaye punaḥ
vālmīkinā ca lokeṣu dharmakāmārthasādhanam
evaṃ sapādāḥ pañcaite lakṣā martye prakīrtitāḥ // MatsP_53.72

purātanasya kalpasya purāṇāni vidurbudhāḥ
dhanyaṃ yaśasyamāyuṣyaṃ purāṇānāmanukramam
yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim // MatsP_53.73

idaṃ pavitraṃ yaśaso nidhānam idaṃ pitṝṇāmativallabhaṃ ca
idaṃ ca deveṣv amṛtāyitaṃ ca nityaṃ tvidaṃ pāpaharaṃ ca puṃsām // MatsP_53.74

Matsya-Purāṇa 54

*sūta uvāca

ataḥ paraṃ pravakṣyāmi dānadharmānaśeṣataḥ
vratopavāsasaṃyuktān yathāmatsyoditāniha // MatsP_54.1

mahādevasya saṃvāde nāradasya ca dhīmataḥ
yathāvṛttaṃ pravakṣyāmi dharmakāmārthasādhakam // MatsP_54.2

kailāsaśikharāsīnam apṛcchannāradaḥ purā
vinayanamanaṅgārim anaṅgāṅgaharaṃ haram // MatsP_54.3

*nārada uvāca

bhagavandevadeveśa brahmaviṣṇvindranāyaka
śrīmadārogyarūpāyur bhāgyasaubhāgyasampadā
saṃyuktastava viṣṇorvā pumānbhaktaḥ kathaṃ bhavet // MatsP_54.4

nārī vā vidhavā sarvaguṇasaubhāgyasaṃyutā
kramānmuktipradaṃ deva kiṃcidvratamihocyatām // MatsP_54.5

*īśvara uvāca

samyakpṛṣṭaṃ tvayā brahman sarvalokahitāvaham
śrutamapyatra yacchāntyai tadvrataṃ śṛṇu nārada // MatsP_54.6

nakṣatrapuruṣaṃ nāma vrataṃ nārāyaṇātmakam
pādādi kuryādvidhivad viṣṇunāmānukīrtanam // MatsP_54.7

pratimāṃ vāsudevasya mūlarkṣādiṣu cārcayet
caitramāsaṃ samāsādya kṛtvā brāhmaṇavācanam // MatsP_54.8

mūle namo viśvadharāya pādau gulphāvanantāya ca rohiṇīṣu
jaṅghe 'bhipūjye varadāya caiva dve jānunī vāśvikumāraṛkṣe // MatsP_54.9

pūrvottarāṣāḍhayuge tathorū namaḥ śivāyetyabhipūjanīyau
pūrvottarāphalguniyugmake ca meḍhraṃ namaḥ pañcaśarāya pūjyam // MatsP_54.10

kaṭiṃ namaḥ śārṅgadharāya viṣṇoḥ sampūjayennārada kṛttikāsu
tathārcayedbhādrapadādvaye ca pārśve namaḥ keśiniṣūdanāya // MatsP_54.11

kukṣidvayaṃ nārada revatīṣu dāmodarāyetyabhipūjanīyam
ṛkṣe 'nurādhāsu ca mādhavāya namastathoraḥsthalameva pūjyam // MatsP_54.12

pṛṣṭhaṃ dhaniṣṭhāsu ca pūjanīyam aghaughavidhvaṃsakarāya tacca
śrīśaṅkhacakrāsigadādharāya namo viśākhāsu bhujāśca pūjyāḥ // MatsP_54.13

haste tu hastā madhusūdanāya namo 'bhipūjyā iti kaiṭabhāreḥ
punarvasāvaṅgulipūrvabhāgāḥ sāmnāmadhīśāya namo 'bhipūjyāḥ // MatsP_54.14

bhujaṃganakṣatradine nakhāni sampūjayenmatsyaśarīrabhājaḥ
kūrmasya pādau śaraṇaṃ vrajāmi jyeṣṭhāsu kaṇṭhe harirarcanīyaḥ // MatsP_54.15

śrotre varāhāya namo 'bhipūjyā janārdanasya śravaṇena samyak
puṣye mukhaṃ dānavasūdanāya namo nṛsiṃhāya ca pūjanīyam // MatsP_54.16

namo namaḥ kāraṇavāmanāya svātīṣu dantāgramathārcanīyam
āsyaṃ harerbhārgavanandanāya saṃpūjanīyaṃ dvija vāruṇe tu // MatsP_54.17

namo 'stu rāmāya maghāsu nāsā saṃpūjanīyā raghunandanasya
mṛgottamāṅge nayane 'bhipūjye namo 'stu te rāma vighūrṇitākṣa // MatsP_54.18

buddhāya śāntāya namo lalāṭaṃ citrāsu saṃpūjyatamaṃ murāreḥ
śiro 'bhipūjyaṃ bharaṇīṣu viṣṇor namo 'stu viśveśvara kalkirūpiṇe // MatsP_54.19

ārdrāsu keśāḥ puruṣottamasya saṃpūjanīyā haraye namaste
upoṣitenarkṣadineṣu bhaktyā saṃpūjanīyā dvijapuṃgavāḥ syuḥ // MatsP_54.20

pūrṇe vrate sarvaguṇānvitāya vāgrūpaśīlāya ca sāmagāya
haimīṃ viśālāyatabāhudaṇḍāṃ muktāphalendūpalavajrayuktām // MatsP_54.21

jalasya pūrṇe kalaśe niviṣṭām arcāṃ harervastragavā sahaiva
śayyāṃ tathopaskarabhājanādiyuktāṃ pradadyāddvijapuṃgavāya // MatsP_54.22

yadyasti yatkiṃcidihāsti deyaṃ dadyāddvijāyātmahitāya sarvam
manorathānnaḥ saphalīkuruṣva hiraṇyagarbhācyutarudrarūpin // MatsP_54.23

salakṣmīkaṃ sabhāryāya kāñcanaṃ puruṣottamam
śayyāṃ ca dadyānmantreṇa granthibhedavivarjitām // MatsP_54.24

yathā na viṣṇubhaktānāṃ vṛjinaṃ jāyate kvacit
tathā surūpatārogyaṃ keśave bhaktimuttamām // MatsP_54.25

yathā na lakṣmyā śayanaṃ tava śūnyaṃ janārdana
śayyā mamāpyaśūnyāstu kṛṣṇa janmani janmani // MatsP_54.26

evaṃ nivedya tatsarvaṃ vastramālyānulepanam
nakṣatrapuruṣajñāya viprāyātha visarjayet // MatsP_54.27

bhuñjītātailalavaṇaṃ sarvarkṣeṣvapyupoṣitaḥ
bhojanaṃ ca yathāśakti vittaśāṭhyavivarjitaḥ // MatsP_54.28

iti nakṣatrapuruṣam upāsya vidhivatsvayam
sarvānkāmānavāpnoti viṣṇuloke mahīyate // MatsP_54.29

brahmahatyādikaṃ kiṃcid iha vāmutra vā kṛtam
ātmanā vātha pitṛbhis tatsarvaṃ kṣayamāpnuyāt // MatsP_54.30

iti paṭhati śṛṇoti vātibhaktyā puruṣavaro vratamaṅganātha kuryāt
kalikaluṣavidāraṇaṃ murāreḥ sakalavibhūtiphalapradaṃ ca puṃsām // MatsP_54.31

Matsya-Purāṇa 55

*nārada uvāca

upavāseṣvaśaktasya tadeva phalamicchataḥ
anabhyāsena rogādvā kimiṣṭaṃ vratamuttamam // MatsP_55.1

*īśvara uvāca

upavāse 'pyaśaktānāṃ naktaṃ bhojanamiṣyate
yasminvrate tadapyatra śrūyatāmakṣayaṃ mahat // MatsP_55.2

ādityaśayanaṃ nāma yathāvacchaṃkarārcanam
yeṣu nakṣatrayogeṣu purāṇajñāḥ pracakṣate // MatsP_55.3

yadā hastena saptamyām ādityasya dinaṃ bhavet
sūryasya cātha saṃkrāntis tithiḥ sā sārvakāmikī // MatsP_55.4

umāmaheśvarasyārcām arcayetsūryanāmabhiḥ
sūryārcāṃ śivaliṅge ca prakurvan pūjayedyataḥ // MatsP_55.5

umāpate ravervāpi na bhedo dṛśyate kvacit
yasmāttasmānmuniśreṣṭha gṛhe śambhuṃ samarcayet // MatsP_55.6

haste ca sūryāya namo 'stu pādāv arkāya citrāsu ca gulphadeśam
svātīṣu jaṅghe puruṣottamāya dhātre viśākhāsu ca jānudeśam // MatsP_55.7

tathānurādhāsu namo 'bhipūjyam ūrudvayaṃ caiva sahasrabhānoḥ
jyeṣṭhāsvanaṅgāya namo 'stu guhyam indrāya somāya kaṭī ca mūle // MatsP_55.8

pūrvottarāṣāḍhayuge ca nābhiṃ tvaṣṭre namaḥ saptataraṃgamāya
tīkṣṇāṃśave ca śravaṇe ca kukṣau pṛṣṭhaṃ dhaniṣṭhāsu vikartanāya // MatsP_55.9

cakṣuḥsthalaṃ dhvāntavināśanāya jalādhiparkṣe paripūjanīyam
pūrvottarābhādrapadādvaye ca bāhū namaścaṇḍakarāya pūjyau // MatsP_55.10

sāmnāmadhīśāya karadvayaṃ ca saṃpūjanīyaṃ dvija revatīṣu
nakhāni pūjyāni tathāśvinīṣu namo 'stu saptāśvadhuraṃdharāya // MatsP_55.11

kaṭhoradhāmne bharaṇīṣu kaṇṭhaṃ divākarāyetyabhipūjanīyā
grīvāgniṛkṣe 'dharamambujeśe sampūjayennārada rohiṇīṣu // MatsP_55.12

mṛgottamāṅge daśanā murāreḥ saṃpūjanīyā haraye namaste
namaḥ savitre rasanāṃ śaṃkare ca nāsābhipūjyā ca punarvasau ca // MatsP_55.13

lalāṭamambhoruhavallabhāya puṣye 'lakā vedaśarīradhāriṇe
sārpe 'tha mauliṃ vibudhapriyāya maghāsu karṇāviti gogaṇeśe // MatsP_55.14

pūrvāsu gobrāhmaṇavandanāya netrāṇi saṃpūjyatamāni śambhoḥ
athottarāphalgunibhe bhruvau ca viśveśvarāyeti ca pūjanīye // MatsP_55.15

namo 'stu pāśāṅkuśaśūlapadmakapālasarpendudhanurdharāya
gajāsurānaṅgapurāndhakādivināśamūlāya namaḥ śivāya // MatsP_55.16

ityādi cāstrāṇi ca pūjya nityaṃ viśveśvarāyeti śivo 'bhipūjyaḥ
bhoktavyamatraivamatailaśākam amāṃsamakṣāramabhuktaśeṣam // MatsP_55.17

ityevaṃ dvija naktāni kṛtvā dadyāt punarvasau
śāleyataṇḍulaprastham audumbaramaye ghṛtam // MatsP_55.18

saṃsthāpya pātre viprāya sahiraṇyaṃ nivedayet
saptame vastrayugmaṃ ca pāraṇe tvadhikaṃ bhavet // MatsP_55.19

caturdaśe tu samprāpte pāraṇe nāradābdike
brāhmaṇānbhojayedbhaktyā guḍakṣīraghṛtādibhiḥ // MatsP_55.20

kṛtvā tu kāñcanaṃ padmam aṣṭapattraṃ sakarṇikam
śuddhamaṣṭāṅgulaṃ tacca padmarāgadalānvitam // MatsP_55.21

śayyāṃ vilakṣaṇāṃ kṛtvā viruddhagranthivarjitām
sopadhānakaviśrāmasvāstaravyajanāni ca // MatsP_55.22

bhājanopānahachattracāmarāsanadarpaṇaiḥ
bhūṣaṇairapi saṃyuktāṃ phalavastrānulepanaiḥ // MatsP_55.23

tasyāṃ vidhāya tatpadmam alaṃkṛtya guṇānvitam
kapilāṃ vastrasaṃyuktāṃ suśīlāṃ ca payasvinīm // MatsP_55.24

raupyakhurīṃ hemaśṛṅgīṃ savatsāṃ kāṃsyadohanām
dadyānmantreṇa pūrvāhṇe na caināmabhilaṅghayet // MatsP_55.25

yathaivādityaśayanam aśūnyaṃ tava sarvadā
kāntyā dhṛtyā śriyā ratyā tathā me santu siddhayaḥ // MatsP_55.26

yathā na devāḥ śreyāṃsaṃ tvadanyamanaghaṃ viduḥ
tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt // MatsP_55.27

tataḥ pradakṣiṇīkṛtya praṇipatya visarjayet
śayyāgavādi tatsarvaṃ dvijasya bhavanaṃ nayet // MatsP_55.28

naitadviśīlāya na dāmbhikāya kutarkaduṣṭāya vinindakāya
prakāśanīyaṃ vratamindumauler yaścāpi nindāmadhikāṃ vidhatte // MatsP_55.29

bhaktāya dāntāya ca guhyametad ākhyeyam ānandakaraṃ śivasya
idaṃ mahāpātakabhin narāṇām apyakṣaraṃ vedavido vadanti // MatsP_55.30

na bandhuputreṇa dhanairviyuktaḥ patnībhirānandakaraḥ surāṇām
nābhyeti rogaṃ na ca śokaduḥkhaṃ yā vātha nārī kurute 'tibhaktyā // MatsP_55.31

idaṃ vasiṣṭhena purārjunena kṛtaṃ kubereṇa puraṃdareṇa
yatkīrtanenāpyakhilāni nāśam āyānti pāpāni na saṃśayo 'sti // MatsP_55.32

iti paṭhati śṛṇoti vā ya itthaṃ raviśayanaṃ puruhūtavallabhaḥ syāt /
api narakagatānpitṝn aśeṣān api divamānayatīha yaḥ karoti // MatsP_55.33*

Matsya-Purāṇa 56

*śrībhagavānuvāca

kṛṣṇāṣṭamīmatho vakṣye sarvapāpapraṇāśinīm
śāntirmuktiśca bhavati jayaḥ puṃsāṃ viśeṣataḥ // MatsP_56.1

śaṃkaraṃ mārgaśirasi śambhuṃ pauṣe 'bhipūjayet
māghe maheśvaraṃ devaṃ mahādevaṃ ca phālgune // MatsP_56.2

sthāṇuṃ caitre śivaṃ tadvad vaiśākhe tvarcayennaraḥ
jyeṣṭhe paśupatiṃ cārced āṣāḍhe ugramarcayet // MatsP_56.3

pūjayecchrāvaṇe śarvaṃ nabhasye tryambakaṃ tathā
haramāśvayuje māsi tatheśānaṃ ca kārttike // MatsP_56.4

kṛṣṇāṣṭamīṣu sarvāsu śaktaḥ sampūjayeddvijān
gobhūhiraṇyavāsobhiḥ śivabhaktānupoṣitaḥ // MatsP_56.5

gomūtraghṛtagokṣīratilān yavakuśodakam
gośṛṅgodaśirīṣārkabilvapattradadhīni ca
pañcagavyaṃ ca saṃprāśya śaṃkaraṃ pūjayenniśi // MatsP_56.6

aśvatthaṃ ca vaṭaṃ caivo-dumbaraṃ plakṣameva ca
palāśaṃ jambuvṛkṣaṃ ca viduḥ ṣaṣṭhaṃ maharṣayaḥ // MatsP_56.7

mārgaśīrṣāṣāḍhamāsābhyāṃ dvābhyāṃ dvābhyāmitikramāt
ekaikaṃ dantapavanaṃ vṛkṣeṣveteṣu bhakṣayet // MatsP_56.8

devāya dadyādarghyaṃ ca kṛṣṇāṃ gāṃ kṛṣṇavāsasam
dadyātsamāpte dadhyannaṃ vitānadhvajacāmaram // MatsP_56.9

dvijānāmudakumbhāṃśca pañcaratnasamanvitān
gāvaḥ kṛṣṇāḥ suvarṇaṃ ca vāsāṃsi vividhāni ca
aśaktastu punardadyād gāmekāmapi śaktitaḥ // MatsP_56.10

na vittaśāṭhyaṃ kurvīta kurvandoṣamavāpnuyāt
kṛṣṇāṣṭamīmupoṣyaiva saptakalpaśatatrayam
pumānsampūjito devaiḥ śivaloke mahīyate // MatsP_56.11

Matsya-Purāṇa 57

*nārada uvāca

dīrghāyurārogyakulābhivṛddhiyuktaḥ pumānbhūpakulāyutaḥ syāt
muhurmuhurjanmani yena samyag vrataṃ samācakṣva tadindumaule // MatsP_57.1

*śrībhagavānuvāca

tvayā pṛṣṭamidaṃ samyag uktaṃ cākṣayyakārakam
rahasyaṃ tava vakṣyāmi yatpurāṇavido viduḥ // MatsP_57.2

rohiṇīcandraśayanaṃ nāma vratamihottamam
tasminnārāyaṇasyārcām arcayad indunāmabhiḥ // MatsP_57.3

yadā somadine śuklā bhavetpañcadaśī kvacit
athavā brahmanakṣatraṃ paurṇamāsyāṃ prajāyate // MatsP_57.4

tadā snānaṃ naraḥ kuryāt pañcagavyena sarṣapaiḥ
āpyāyasveti tu japed vidvānaṣṭaśataṃ punaḥ // MatsP_57.5

śūdro 'pi parayā bhaktyā pāṣaṇḍālāpavarjitaḥ
somāya varadāyātha viṣṇave ca namo namaḥ // MatsP_57.6

kṛtajapyaḥ svabhavanam āgatya madhusūdanam
pūjayetphalapuṣpaiśca somanāmāni kīrtayan // MatsP_57.7

somāya śāntāya namo 'stu pādāv anantadhāmneti ca jānujaṅghe
ūrudvayaṃ cāpi jalodarāya sampūjayenmeḍhramanantabāhave // MatsP_57.8

namo namaḥ kāmasukhapradāya kaṭiḥ śaśāṅkasya sadārcanīyā
tathodaraṃ cāpyamṛtodarāya nābhiḥ śaśāṅkāya namo 'bhipūjyā // MatsP_57.9

namo 'stu candrāya mukhaṃ ca pūjyaṃ dantā dvijānāmadhipāya pūjyāḥ
hāsyaṃ namaścandramase 'bhipūjyam oṣṭhau kumudvantavanapriyāya // MatsP_57.10

nāsā ca nāthāya vanauṣadhīnām ānandabhūtāya punarbhruvau ca
netradvayaṃ padmanibhaṃ tathendor indīvaraśyāmakarāya śaureḥ // MatsP_57.11

namaḥ samastādhvaravanditāya karṇadvayaṃ daityaniṣūdanāya
lalāṭamindorudadhipriyāya keśāḥ suṣumnādhipateḥ prapūjyāḥ // MatsP_57.12

śiraḥ śaśāṅkāya namo murārer viśveśvarāyeti namaḥ kirīṭine
padmapriye rohiṇi nāma lakṣmīḥ saubhāgyasaukhyāmṛtacārukāye // MatsP_57.13

devīṃ ca saṃpūjya sugandhapuṣpair naivedyadhūpādibhirindupatnīm
suptvātha bhūmau punarutthitena snātvā ca viprāya haviṣyayuktaḥ // MatsP_57.14

deyaḥ prabhāte sahiraṇyavārikumbho namaḥ pāpavināśanāya
saṃprāśya gomūtramamāṃsamannam akṣāramaṣṭāvatha viṃśatiṃ ca
grāsānpayaḥsarpiryutānupoṣya bhuktvetihāsaṃ śṛṇuyānmuhūrtam // MatsP_57.15

kadambanīlotpalaketakāni jātī sarojaṃ śatapattrikā ca
amlānakubjānyatha sinduvāraṃ puṣpaṃ punarnārada mallikāyāḥ
śubhraṃ ca viṣṇoḥ karavīrapuṣpaṃ śrīcampakaṃ candramasaḥ pradeyam // MatsP_57.16

śrāvaṇādiṣu māseṣu kramādetāni sarvadā
yasminmāse vratādiḥ syāt tatpuṣpairarcayeddharim // MatsP_57.17

evaṃ saṃvatsaraṃ yāvad upāsya vidhivannaraḥ
vratānte śayanaṃ dadyād darpaṇopaskarānvitam // MatsP_57.18

rohiṇīcandramithunaṃ kārayitvātha kāñcanam
candraḥ ṣaḍaṅgulaḥ kāryo rohiṇī caturaṅgulā // MatsP_57.19

muktāphalāṣṭakayutaṃ sitanetrapaṭāvṛtam
kṣīrakumbhopari punaḥ kāṃsyapātrākṣatānvitam
dadyānmantreṇa pūrvāhṇe śālīkṣuphalasaṃyutam // MatsP_57.20

śvetāmatha suvarṇāsyāṃ khurai raupyaiḥ samanvitām
savastrabhājanāṃ dhenuṃ tathā śaṅkhaṃ ca śobhanam // MatsP_57.21

bhūṣaṇairdvijadāmpatyam alaṃkṛtya guṇānvitam
candro 'yaṃ dvijarūpeṇa sabhārya iti kalpayet // MatsP_57.22

yathā na rohiṇī kṛṣṇa śayyāṃ saṃtyajya gacchati
somarūpasya te tadvan mamābhedo 'stu bhūtibhiḥ // MatsP_57.23

yathā tvameva sarveṣāṃ paramānandamuktidaḥ
bhuktirmuktistathā bhaktis tvayi candrāstu me sadā // MatsP_57.24

iti saṃsārabhītasya muktikāmasya cānagha
rūpārogyāyuṣāmetad vidhāyakamanuttamam // MatsP_57.25

idameva pitṝṇāṃ ca sarvadā vallabhaṃ mune
trailokyādhipatirbhūtvā saptakalpaśatatrayam
candralokamavāpnoti vidyudbhūtvā tu mucyate // MatsP_57.26

nārī vā rohiṇī candraśayanaṃ yā samācaret
sāpi tatphalamāpnoti punarāvṛttidurlabham // MatsP_57.27

iti paṭhati śṛṇoti vā ya itthaṃ madhumathanārcanam indukīrtanena
matimapi ca dadāti so 'pi śaurer bhavanagataḥ paripūjyate 'maraughaiḥ // MatsP_57.28

Matsya-Purāṇa 58

*sūta uvāca

jalāśayagataṃ viṣṇum uvāca ravinandanaḥ
taḍāgārāmakūpānāṃ vāpīṣu nalinīṣu ca // MatsP_58.1

vidhiṃ pṛcchāmi deveśe devatāyataneṣu ca
ke tatra cartvijo nātha vedī vā kīdṛśī bhavet // MatsP_58.2

dakṣiṇāvalayaḥ kālaḥ sthānamācārya eva ca
dravyāṇi kāni śastāni sarvamācakṣva tattvataḥ // MatsP_58.3

*matsya uvāca

śṛṇu rājanmahābāho taḍāgādiṣu yo vidhiḥ
purāṇeṣvitihāso 'yaṃ paṭhyate vedavādibhiḥ // MatsP_58.4

prāpya pakṣaṃ śubhaṃ śuklam atīte cottarāyaṇe
puṇye 'hni viprakathite kṛtvā brāhmaṇavācanam // MatsP_58.5

prāgudakpravaṇe deśe taḍāgasya samīpataḥ
caturhastāṃ śubhāṃ vedīṃ caturasrāṃ caturmukhām // MatsP_58.6

tathā ṣoḍaśahastaḥ syān maṇḍapaśca caturmukhaḥ
vedyāśca parito gartā ratnimātrāstrimekhalāḥ // MatsP_58.7

nava saptātha vā pañca nātiriktā nṛpātmaja
vitastimātrā yoniḥ syāt ṣaṭsaptāṅgulivistṛtā // MatsP_58.8

gartāśca tatra sapta syus triparvocchritamekhalāḥ
sarvatastu savarṇāḥ syuḥ patākādhvajasaṃyutāḥ // MatsP_58.9

aśvatthodumbaraplakṣavaṭaśākhākṛtāni tu
maṇḍapasya pratidiśaṃ dvārāṇyetāni kārayet // MatsP_58.10

śubhāstatrāṣṭa hotāro dvārapālāstathāṣṭa vai
aṣṭau tu jāpakāḥ kāryā brāhmaṇā vedapāragāḥ // MatsP_58.11

sarvalakṣaṇasampūrṇo mantravidvijitendriyaḥ
kulaśīlasamāyuktaḥ purodhāḥ syāddvijottamaḥ // MatsP_58.12

pratigarteṣu kalaśī yajñopakaraṇāni ca
vyajanaṃ cāmare śubhre tāmrapātre suvistṛte // MatsP_58.13

tatastvanekavarṇāḥ syuś caravaḥ pratidaivatam
ācāryaḥ prakṣipedbhūmāv anumantrya vicakṣaṇaḥ // MatsP_58.14

tryaratnimātro yūpaḥ syāt kṣāravṛkṣavinirmitaḥ
yajamānapramāṇo vā saṃsthāpyo bhūtimicchatā // MatsP_58.15

hemālaṃkāriṇaḥ kāryāḥ pañcaviṃśatiṛtvijaḥ
kuṇḍalāni ca haimāni keyūrakaṭakāni ca // MatsP_58.16

tathāṅgulyaḥ pavitrāṇi vāsāṃsi vividhāni ca
pūjayettu samaṃ sarvān ācāryo dviguṇaṃ punaḥ
dadyācchayanasaṃyuktam ātmanaścāpi yatpriyam // MatsP_58.17

sauvarṇakūrmamakarau rājatau matsyadundubhau
tāmrau kulīramaṇḍūkāv āyasaḥ śiśumārakaḥ
evamāsādya tatsarvam ādāveva viśāṃ pate // MatsP_58.18

śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ
sarvauṣadhyudakaistatra snāpito vedapāragaiḥ // MatsP_58.19

yajamānaḥ sapatnīkaḥ putrapautrasamanvitaḥ
paścimaṃ dvāramāsādya praviśedyāgamaṇḍapam // MatsP_58.20

tato maṅgalaśabdena bherīṇāṃ niḥsvanena ca
añjasā maṇḍalaṃ kuryāt pañcavarṇena tattvavit // MatsP_58.21

ṣoḍaśāraṃ tataścakraṃ padmagarbhaṃ caturmukham
caturasraṃ ca parito vṛttaṃ madhye suśobhanam // MatsP_58.22

vedyāścopari tatkṛtvā grahāṃllokapatīṃstataḥ
vinyasenmantrataḥ sarvān pratidikṣu vicakṣaṇaḥ // MatsP_58.23

kūrmādi sthāpayenmadhye vāruṇaṃ mantramāśritaḥ
brahmāṇaṃ ca śivaṃ viṣṇuṃ tatraiva sthāpayedbudhaḥ // MatsP_58.24

vināyakaṃ ca vinyasya kamalāmambikāṃ tathā
śāntyarthaṃ sarvalokānāṃ bhūtagrāmaṃ nyasettataḥ // MatsP_58.25

puṣpabhakṣyaphalairyuktam evaṃ kṛtvādhivāsanam
kumbhān sajalagarbhāṃstān vāsobhiḥ pariveṣṭayet // MatsP_58.26

puṣpagandhairalaṃkṛtya dvārapālānsamantataḥ
paṭhadhvamiti tānbrūyād ācāryastvabhipūjayet // MatsP_58.27

bahvṛcau pūrvataḥ sthāpyau dakṣiṇena yajurvidau
sāmagau paścime tadvad uttareṇa tvatharvaṇau // MatsP_58.28

udaṅmukho dakṣiṇato yajamāna upāviśet
yajadhvamiti tānbrūyād dhautrikānpunareva tu // MatsP_58.29

utkṛṣṭānmantrajāpena tiṣṭhadhvamiti jāpakān
evamādiśya tānsarvān paryukṣyāgniṃ sa mantravit // MatsP_58.30

juhuyādvāruṇairmantrair ājyaṃ ca samidhastathā
ṛtvigbhiścātha hotavyaṃ vāruṇaireva sarvataḥ // MatsP_58.31

grahebhyo vidhivaddhutvā tathendrāyeśvarāya ca
marudbhyo lokapālebhyo vidhivadviśvakarmaṇe // MatsP_58.32

rātrisūktaṃ ca raudraṃ ca pāvamānaṃ sumaṅgalam
japeyuḥ pauruṣaṃ sūktaṃ pūrvato bahvṛcaḥ pṛthak // MatsP_58.33

śākraṃ raudraṃ ca saumyaṃ ca kūṣmāṇḍaṃ jātavedasam
saurasūktaṃ japenmantraṃ dakṣiṇena yajurvidaḥ // MatsP_58.34

vairājyaṃ pauruṣaṃ sūktaṃ sauvarṇaṃ rudrasaṃhitām
śaiśavaṃ pañcanidhanaṃ gāyatraṃ jyeṣṭhasāma ca // MatsP_58.35

vāmadevyaṃ bṛhatsāma rauravaṃ sarathaṃtaram
gavāṃ vrataṃ ca kāṇvaṃ ca rakṣoghnaṃ vayasastathā
gāyeyuḥ sāmagā rājan paścimaṃ dvāramāśritāḥ // MatsP_58.36

atharvaṇaścottarataḥ śāntikaṃ pauṣṭikaṃ tathā
japeyurmanasā devam āśritya varuṇaṃ prabhum // MatsP_58.37

pūrvedyuramito rātrāv evaṃ kṛtvādhivāsanam
gajāśvarathyāvalmīkāt saṃgamāddhradagokulāt
mṛdamādāya kumbheṣu prakṣipeccatvarāttathā // MatsP_58.38

rocanāṃ ca sasiddhārthāṃ gandhaṃ guggulameva ca
snapanaṃ tasya kartavyaṃ pañcagavyasamanvitam // MatsP_58.39

pratyekaṃ tu mahāmantrair eva kṛtvā vidhānataḥ
evaṃ kṣapātivāhyātha vidhiyuktena karmaṇā // MatsP_58.40

tataḥ prabhāte vimale saṃjāte 'tha śataṃ gavām
brāhmaṇebhyaḥ pradātavyam aṣṭaṣaṣṭiśca vā punaḥ
pañcāśadvātha ṣaṭtriṃśat pañcaviṃśatirapyatha // MatsP_58.41

tataḥ sāṃvatsaraprokte śubhe lagne suśobhane
vedaśabdaiśca gāndharvair vādyaiśca vividhaiḥ punaḥ // MatsP_58.42

kanakālaṃkṛtāṃ kṛtvā jale gāmavatārayet
sāmagāya ca sā deyā brāhmaṇāya viśāṃ pate // MatsP_58.43

pātrīmādāya sauvarṇīṃ pañcaratnasamanvitām
tato nikṣipya makaramatsyādīṃścaiva sarvaśaḥ
dhṛtāṃ caturvidhair viprair vedavedāṅgapāragaiḥ // MatsP_58.44

mahānadījalopetāṃ dadhyakṣatasamanvitām
uttarābhimukhīṃ dhenuṃ jalamadhye tu kārayet // MatsP_58.45

atharvaṇena saṃsnātāṃ punarmāmetyatheti ca
āpo hi ṣṭheti mantreṇa kṣiptvāgatya ca maṇḍapam // MatsP_58.46

pūjayitvā sarastatra baliṃ dadyātsamantataḥ
punardināni hotavyaṃ catvāri munisattamāḥ // MatsP_58.47

caturthīkarma kartavyaṃ deyā tatrāpi śaktitaḥ
dakṣiṇā rājaśārdūla varuṇakṣmāpaṇaṃ tataḥ // MatsP_58.48

kṛtvā tu yajñapātrāṇi yajñopakaraṇāni ca
ṛtvigbhyastu samaṃ dattvā maṇḍapaṃ vibhajetpunaḥ
hemapātrīṃ ca śayyāṃ ca sthāpakāya nivedayet // MatsP_58.49

tataḥ sahasraṃ viprāṇām athavāṣṭaśataṃ tathā
bhojanīyaṃ yathāśakti pañcāśadvātha viṃśatiḥ
evameṣa purāṇeṣu taḍāgavidhirucyate // MatsP_58.50

kūpavāpīṣu sarvāsu tathā puṣkariṇīṣu ca
eṣa eva vidhirdṛṣṭaḥ pratiṣṭhāsu tathaiva ca // MatsP_58.51

mantratastu viśeṣaḥ syāt prāsādādyānabhūmiṣu
ayaṃ tvaśaktāvardhena vidhirdṛṣṭaḥ svayambhuvā
alpeṣvekāgnivatkṛtvā vittaśāṭhyādṛte nṛṇām // MatsP_58.52

prāvṛṭkāle sthite toye hy agniṣṭomaphalaṃ smṛtam
śaratkāle sthitaṃ yatsyāt taduktaphaladāyakam
vājapeyātirātrābhyāṃ hemante śiśire sthitam // MatsP_58.53

aśvamedhasamaṃ prāhur vasantasamaye sthitam
grīṣme 'pi tatsthitaṃ toyaṃ rājasūyādviśiṣyate // MatsP_58.54

etānmahārāja viśeṣadharmān karoti yo 'pyāgamaśuddhabuddhiḥ
sa yāti rudrālayamāśu pūtaḥ kalpānanekāndivi modate ca // MatsP_58.55

anekalokānsa mahattamādīn bhuktvā parārdhadvayamaṅganābhiḥ
sahaiva viṣṇoḥ paramaṃ padaṃ yat prāpnoti tadyāgaphalena bhūyaḥ // MatsP_58.56

Matsya-Purāṇa 59

*ṛṣaya ūcuḥ

pādapānāṃ vidhiṃ sūta yathāvadvistarādvada
vidhinā kena kartavyaṃ pādapodyāpanaṃ budhaiḥ // MatsP_59.1

ye ca lokāḥ smṛtāsteṣāṃ tānidānīṃ vadasva naḥ
yatphalaṃ labhate pretya tatsarvaṃ vaktumarhasi // MatsP_59.2

*sūta uvāca

pādapānāṃ vidhiṃ vakṣye tathaivodyānabhūmiṣu
taḍāgavidhivatsarvam āsādya jagadīśvara // MatsP_59.3

ṛtviṅmaṇḍapasambhāraś cācāryaścaiva tadvidhaḥ
pūjayedbrāhmaṇāṃstadvad dhemavastrānulepanaiḥ // MatsP_59.4

sarvauṣadhyudakaiḥ siktān piṣṭātakavibhūṣitān
vṛkṣānmālyairalaṃkṛtya vāsobhirabhiveṣṭayet // MatsP_59.5

sūcyā sauvarṇayā kāryaṃ sarveṣāṃ karṇavedhanam
añjanaṃ cāpi dātavyaṃ tadvaddhemaśalākayā // MatsP_59.6

phalāni sapta cāṣṭau vā kāladhautāni kārayet
pratyekaṃ sarvavṛkṣāṇāṃ vedyāṃ tānyadhivāsayet // MatsP_59.7

dhūpo 'tra guggulaḥ śreṣṭhas tāmrapātrairadhiṣṭhitān
saptadhānyasthitānkṛtvā vastragandhānulepanaiḥ // MatsP_59.8

kumbhānsarveṣu vṛkṣeṣu sthāpayitvā nareśvara
sahiraṇyānaśeṣāṃstān kṛtvā balinivedanam // MatsP_59.9

yathāsvaṃ lokapālānām indrādīnāṃ viśeṣataḥ
vanaspateśca vidvadbhir homaḥ kāryo dvijātibhiḥ // MatsP_59.10

tataḥ śuklāmbaradharāṃ sauvarṇakṛtabhūṣaṇām
sakāṃsyadohāṃ sauvarṇaśṛṅgābhyām atiśālinīm
payasvinīṃ vṛkṣamadhyād utsṛjedgāmudaṅmukhīm // MatsP_59.11

tato 'bhiṣekamantreṇa vādyamaṅgalagītakaiḥ
ṛgyajuḥsāmamantraiśca vāruṇairabhitastathā
taireva kumbhaiḥ snapanaṃ kuryādbrāhmaṇapuṃgavaḥ // MatsP_59.12

snātaḥ śuklāmbarastadvad yajamāno 'bhipūjayet
gobhir vibhavataḥ sarvān ṛtvijastānsamāhitaḥ // MatsP_59.13

hemasūtraiḥ sakaṭakair aṅgulīyapavitrakaiḥ
vāsobhiḥ śayanīyaiśca tathopaskarapādukaiḥ
kṣīreṇa bhojanaṃ dadyād yāvaddinacatuṣṭayam // MatsP_59.14

homaśca sarṣapaiḥ kāryo yavaiḥ kṛṣṇatilaistathā
palāśasamidhaḥ śastāś caturthe 'hni tathotsavaḥ
dakṣiṇā ca punastadvad deyā tatrāpi śaktitaḥ // MatsP_59.15

yadyadiṣṭatamaṃ kiṃcit tattad dadyādamatsarī
ācārye dviguṇaṃ dadyāt praṇipatya visarjayet // MatsP_59.16

anena vidhinā yastu kuryādvṛkṣotsavaṃ budhaḥ
sarvānkāmānavāpnoti phalaṃ cānantyamaśnute // MatsP_59.17

yaścaikamapi rājendra vṛkṣaṃ saṃsthāpayennaraḥ
so 'pi svarge vasedrājan yāvadindrāyutatrayam // MatsP_59.18

bhūtānbhavyāṃśca manujāṃs tārayeddrumasaṃmitān
paramāṃ siddhimāpnoti punarāvṛttidurlabhām // MatsP_59.19

ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ
so 'pi sampūjito devair brahmaloke mahīyate // MatsP_59.20

Matsya-Purāṇa 60

*matsya uvāca

tathaivānyatpravakṣyāmi sarvakāmaphalapradam
saubhāgyaśayanaṃ nāma yatpurāṇavido viduḥ // MatsP_60.1

purā dagdheṣu lokeṣu bhūrbhuvaḥsvarmahādiṣu
saubhāgyaṃ sarvabhūtānām ekasthamabhavattadā
vaikuṇṭhaṃ svargamāsādya viṣṇor vakṣaḥsthalasthitam // MatsP_60.2

tataḥ kālena mahatā punaḥ sargavidhau nṛpa
ahaṃkārāvṛte loke pradhānapuruṣānvite // MatsP_60.3

spardhāyāṃ ca pravṛttāyāṃ kamalāsanakṛṣṇayoḥ
liṅgākārā samudbhūtā vahnerjvālātibhīṣaṇā
tayābhitaptasya harer vakṣasastadviniḥsṛtam // MatsP_60.4

vakṣaḥsthalaṃ samāśritya viṣṇoḥ saubhāgyamāsthitam
rasarūpaṃ tato yāvat prāpnoti vasudhātalam // MatsP_60.5

utkṣiptamantarikṣe tad brahmaputreṇa dhīmatā
dakṣeṇa pītamātraṃ tad rūpalāvaṇyakārakam // MatsP_60.6

balaṃ tejo mahajjātaṃ dakṣasya parameṣṭhinaḥ
śeṣaṃ yadapatadbhūmāv aṣṭadhā samajāyata // MatsP_60.7

tato janānāṃ saṃjātāḥ sapta saubhāgyadāyikāḥ
ikṣavo rasarājāśca niṣpāvājājidhānyakam // MatsP_60.8

vikāravacca gokṣīraṃ kusumbhaṃ kuṅkumaṃ tathā
lavaṇaṃ cāṣṭamaṃ tadvat saubhāgyāṣṭakamucyate // MatsP_60.9

pītaṃ yadbrahmaputreṇa yogajñānavidā punaḥ
duhitā sābhavattasya yā satītyabhidhīyate // MatsP_60.10

lokānatītya lālityāl lalitā tena cocyate
trailokyasundarīm enām upayeme pinākadhṛk // MatsP_60.11

yā devī saubhāgyamayī bhuktimuktiphalapradā
tāmārādhya pumānbhaktyā nārī vā kiṃ na vindati // MatsP_60.12

*manuruvāca

kathamārādhanaṃ tasyā jagaddhātryā janārdana
tadvidhānaṃ jagannātha tatsarvaṃ ca vadasva me // MatsP_60.13

*matsya uvāca

vasantamāsamāsādya tṛtīyāyāṃ janapriya
śuklapakṣasya pūrvāhṇe tilaiḥ snānaṃ samācaret // MatsP_60.14

tasminnahani sā devī kila viśvātmanā satī
pāṇigrahaṇakair mantrair udūḍhā varavarṇinī // MatsP_60.15

tayā sahaiva deveśaṃ tṛtīyāyām athārcayet
phalairnānāvidhairdhūpair dīpanaivedyasaṃyutaiḥ // MatsP_60.16

pratimāṃ pañcagavyena tathā gandhodakena tu
snāpayitvārcayed gaurīm induśekharasaṃyutām // MatsP_60.17

namo 'stu pāṭalāyai tu pādau devyāḥ śivasya tu
śivāyeti ca saṃkīrya jayāyai gulphayor dvayoḥ // MatsP_60.18

triguṇāyeti rudrāya bhavānyai jaṅghayoryugam
śivāṃ rudreśvarāyai ca vijayāyeti jānunī
saṃkīrtya harikeśāya tathorū varade namaḥ // MatsP_60.19

īśāyai ca kīṭaṃ devyāḥ śaṃkarāyeti śaṃkaram
kukṣidvayaṃ ca koṭavyai śūline śūlapāṇaye // MatsP_60.20

maṅgalāyai namastubhyam udaraṃ cābhipūjayet
sarvātmane namo rudram īśānyai ca kucadvayam // MatsP_60.21

śivaṃ vedātmane tadvad rudrāṇyai kaṇṭhamarcayet
tripuraghnāya viśveśam anantāyai karadvayam // MatsP_60.22

trilocanāya ca haraṃ bāhū kālānalapriye
saubhāgyabhavanāyeti bhūṣaṇāni sadārcayet
svāhāsvadhāyai ca mukham īśvarāyeti śūlinam // MatsP_60.23

aśokamadhuvāsinyai pūjyāvoṣṭhau ca bhūtidau
sthāṇave tu haraṃ tadvad dhāsyaṃ candramukhapriye // MatsP_60.24

namo 'rdhanārīśaharam asitāṅgīti nāsikām
nama ugrāya lokeśaṃ laliteti punarbhruvau // MatsP_60.25

śarvāya purahantāraṃ vāsavyai tu tathālakān
namaḥ śrīkaṇṭhanāthāyai śivakeśāṃstato 'rcayet
bhīmograsamarūpiṇyai śiraḥ sarvātmane namaḥ // MatsP_60.26

śivamabhyarcya vidhivat saubhāgyāṣṭakamagrataḥ
sthāpayeddhṛtaniṣpāvakusumbhakṣīrajīrakam // MatsP_60.27

rasarājaṃ ca lavaṇaṃ kustumburu tathāṣṭakam
dattaṃ saubhāgyamityasmāt saubhāgyāṣṭakamityataḥ // MatsP_60.28

evaṃ nivedya tatsarvam agrataḥ śivayoḥ punaḥ
rātrau śṛṅgodakaṃ prāśya tadvadbhūmāvariṃdama // MatsP_60.29

punaḥ prabhāte tu tathā kṛtasnānajapaḥ śuciḥ
saṃpūjya dvijadāmpatyaṃ vastramālyavibhūṣaṇaiḥ // MatsP_60.30

saubhāgyāṣṭakasaṃyuktaṃ suvarṇacaraṇadvayam
prīyatāmatra lalitā brāhmaṇāya nivedayet // MatsP_60.31

evaṃ saṃvatsaraṃ yāvat tṛtīyāyāṃ sadā mano
kartavyaṃ vidhivadbhaktyā sarvasaubhāgyamīpsubhiḥ // MatsP_60.32

prāśane dānamantre ca viśeṣo 'yaṃ nibodha me
śṛṅgodakaṃ caitramāse vaiśākhe gomayaṃ punaḥ // MatsP_60.33

jyeṣṭhe mandārakusumaṃ bilvapattraṃ śucau smṛtam
śrāvaṇe dadhi saṃprāśyaṃ nabhasye ca kuśodakam // MatsP_60.34

kṣīramāśvayuje māsi kārttike pṛṣadājyakam
mārge māse tu gomūtraṃ pauṣe saṃprāśayedghṛtam // MatsP_60.35

māghe kṛṣṇatilāṃstadvat pañcagavyaṃ ca phālgune
lalitā vijayā bhadrā bhavānī kumudā śivā // MatsP_60.36

vāsudevī tathā gaurī maṅgalā kamalā satī
umā ca dānakāle tu prīyatāmiti kīrtayet // MatsP_60.37

mallikāśokakamalaṃ kadambotpalamālatīḥ
kubjakaṃ karavīraṃ ca bāṇamamlānakuṅkumam // MatsP_60.38

sindhuvāraṃ ca sarveṣu māseṣu kramaśaḥ smṛtam
japākusumbhakusumaṃ mālatī śatapattrikā // MatsP_60.39

yathālābhaṃ praśastāni karavīraṃ ca sarvadā
evaṃ saṃvatsaraṃ yāvad upoṣya vidhivannaraḥ // MatsP_60.40

strī bhaktā vā kumārī vā śivamabhyarcya bhaktitaḥ
vratānte śayanaṃ dadyāt sarvopaskarasaṃyutam // MatsP_60.41

umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha
sthāpayitvātha śayane brāhmaṇāya nivedayet // MatsP_60.42

anyānyapi yathāśakti mithunānyambarādibhiḥ
dhānyālaṃkāragodānair abhyarceddhanasaṃcayaiḥ
vittaśāṭhyena rahitaḥ pūjayedgatavismayaḥ // MatsP_60.43

evaṃ karoti yaḥ samyak saubhāgyaśayanavratam
sarvānkāmānavāpnoti padamatyantamaśnute
phalasyaikasya tyāgena vratametatsamācaret // MatsP_60.44

ya icchankīrtimāpnoti pratimāsaṃ narādhipa
saubhāgyārogyarūpāyur vastrālaṃkārabhūṣaṇaiḥ
na viyukto bhavedrājan navārbudaśatatrayam // MatsP_60.45

yastu dvādaśa varṣāṇi saubhāgyaśayanavratam
karoti sapta cāṣṭau vā śrīkaṇṭhabhavane 'maraiḥ
pūjyamāno vasetsamyag yāvatkalpāyutatrayam // MatsP_60.46

nārī vā kurute vāpi kumārī vā nareśvara
sāpi tatphalamāpnoti devyanugrahalālitā // MatsP_60.47

śṛṇuyādapi yaścaiva pradadyādathavā matim
so 'pi vidyādharo bhūtvā svargaloke ciraṃ vaset // MatsP_60.48

idamiha madanena pūrvamiṣṭaṃ śatadhanuṣā kṛtavīryasūnunā ca
kṛtamatha varuṇena nandinā vā kim u jananātha tato yadudbhavaḥ syāt // MatsP_60.49

Matsya-Purāṇa 61

*nārada uvāca

bhūrloko 'tha bhuvarlokaḥ svarloko 'tha maharjanaḥ
tapaḥ satyaṃ ca saptaite devalokāḥ prakīrtitāḥ // MatsP_61.1

paryāyeṇa tu sarveṣām ādhipatyaṃ kathaṃ bhavet
iha loke śubhaṃ rūpam āyuḥ saubhāgyameva ca
lakṣmīśca vipulā nātha kathaṃ syātpurasūdana // MatsP_61.2

*maheśvara uvāca

purā hutāśanaḥ sārdhaṃ mārutena mahītale
ādiṣṭaḥ puruhūtena vināśāya suradviṣām // MatsP_61.3

nirdagdheṣu tatastena dānaveṣu sahasraśaḥ
tārakaḥ kamalākṣaśca kāladaṃṣṭraḥ parāvasuḥ
virocanaśca saṃgrāmād apalāyaṃstapodhana // MatsP_61.4

ambhaḥ sāmudramāviśya saṃniveśamakurvata
aśakyā iti te 'pyagnimārutābhyāmupekṣitāḥ // MatsP_61.5

tataḥ prabhṛti te devān manuṣyānsaha jaṅgamān
saṃpīḍya ca munīnsarvān praviśanti punarjalam // MatsP_61.6

evaṃ varṣasahasrāṇi vīrāḥ pañca ca sapta ca
jaladurgabalādbrahman pīḍayanti jagattrayam // MatsP_61.7

tataḥ paramatho vahnimārutāvamarādhipaḥ
ādideśa cirādambunidhireṣa viśoṣyatām // MatsP_61.8

yasmādasmaddviṣāmeṣa śaraṇaṃ varuṇālayaḥ
tasmādbhavadbhyāmadyaiva kṣayameṣa praṇīyatām // MatsP_61.9

tāvūcatustataḥ śakram ubhau śambarasūdanam
adharma eṣa devendra sāgarasya vināśanam // MatsP_61.10

yasmājjīvanikāyasya mahataḥ saṃkṣayo bhavet
tasmānna pāpamadyāvāṃ karavāva puraṃdara // MatsP_61.11

asya yojanamātre 'pi jīvakoṭiśatāni ca
nivasanti suraśreṣṭha sa kathaṃ nāśamarhati // MatsP_61.12

evamuktaḥ surendrastu kopāt saṃraktalocanaḥ
uvācedaṃ vaco roṣān nirdahanniva pāvakam // MatsP_61.13

na dharmādharmasaṃyogaṃ prāpnuvantyamarāḥ kvacit
bhavatostu viśeṣeṇa māhātmyaṃ cādhitiṣṭhatoḥ // MatsP_61.14

madājñālaṅghanaṃ yasmān mārutena samaṃ tvayā
munivratamahiṃsādi parigṛhya tvayā kṛtam
dharmārthaśāstrarahitaṃ śatruṃ prati vibhāvaso // MatsP_61.15

tasmādekena vapuṣā munirūpeṇa mānuṣe
mārutena samaṃ loke tava janma bhaviṣyati // MatsP_61.16

yadā ca mānuṣatve 'pi tvayāgastyena śoṣitaḥ
bhaviṣyatyudadhirvahne tadā devatvamāpsyasi // MatsP_61.17

itīndraśāpātpatitau tatkṣaṇāttau mahītale
avāptāvekadehena kumbhājjanma tapodhana // MatsP_61.18

mitrāvaruṇayorvīryād vasiṣṭhasyānujo 'bhavat
agastya ityugratapāḥ saṃbabhūva punarmuniḥ // MatsP_61.19

*nārada uvāca

sambhūtaḥ sa kathaṃ bhrātā vasiṣṭhasyābhavanmuniḥ
kathaṃ ca mitrāvaruṇau pitarāvasya tau smṛtau
janma kumbhādagastyasya kathaṃ syātpurasūdana // MatsP_61.20

*īśvara uvāca

purā purāṇapuruṣaḥ kadācidgandhamādane
bhūtvā dharmasuto viṣṇuś cacāra vipulaṃ tapaḥ // MatsP_61.21

tapasā tasya bhītena vighnārthaṃ preṣitāvubhau
śakreṇa mādhavānaṅgāv apsarogaṇasaṃyutau // MatsP_61.22

yadā na gītavādyena nāṅgarāgādinā hariḥ
na kāmamādhavābhyāṃ ca viṣayānprati cukṣubhe // MatsP_61.23

tadā kāmamadhustrīṇāṃ viṣādam agamadgaṇaḥ
saṃkṣobhāya tatasteṣāṃ svorudeśānnarāgrajaḥ
nārīmutpādayāmāsa trailokyajanamohinīm // MatsP_61.24

saṃkṣubdhāstu tayā devās tau tu devavarāvubhau
apsarobhiḥ samakṣaṃ hi devānāmabravīddhariḥ // MatsP_61.25

apsarā iti sāmānyā devānāmabravīddhariḥ
urvaśīti ca nāmneyaṃ loke khyātiṃ gamiṣyati // MatsP_61.26

tataḥ kāmayamānena mitreṇāhūya sorvaśī
uktā māṃ ramayasveti bāḍham ityabravīttu sā // MatsP_61.27

gacchantī cāmbaraṃ tadvat stokamindīvarekṣaṇā
varuṇena dhṛtā paścād varuṇaṃ nābhyanandata // MatsP_61.28

mitreṇāhaṃ vṛtā pūrvam adya bhāryā na te vibho
uvāca varuṇaścittaṃ mayi saṃnyasya gamyatām // MatsP_61.29

gatāyāṃ bāḍhamityuktvā mitraḥ śāpamadāttadā
tasyai mānuṣaloke tvaṃ gaccha somasutātmajam // MatsP_61.30

bhajasveti yato veśyā dharma eṣa tvayā kṛtaḥ
jalakumbhe tato vīryaṃ mitreṇa varuṇena ca
prakṣiptamatha saṃjātau dvāveva munisattamau // MatsP_61.31

nimirnāma saha strībhiḥ purā dyūtamadīvyata
tatrāntare 'bhyājagāma vasiṣṭho brahmasambhavaḥ // MatsP_61.32

tasya pūjāmakurvantaṃ śaśāpa sa munirnṛpam
videhastvaṃ bhavasveti tatastenāpyasau muniḥ // MatsP_61.33

anyonyaśāpācca tayor vigate iva cetasī
jagmatuḥ śāpanāśāya brahmāṇaṃ jagataḥ patim // MatsP_61.34

atha brahmaṇa ādeśāl locaneṣvavasannimiḥ
nimeṣāḥ syuśca lokānāṃ tadviśrāmāya nārada // MatsP_61.35

vasiṣṭho 'pyabhavattasmiñ jalakumbhe ca pūrvavat
tataḥ śvetaścaturbāhuḥ sākṣasūtrakamaṇḍaluḥ
agastya iti śāntātmā babhūva ṛṣisattamaḥ // MatsP_61.36

malayasyaikadeśe tu vaikhānasavidhānataḥ
sabhāryaḥ saṃvṛto viprais tapaścakre suduścaram // MatsP_61.37

tataḥ kālena mahatā tārakād atipīḍitam
jagadvīkṣya sa kopena pītavānvaruṇālayam // MatsP_61.38

tato 'sya varadāḥ sarve babhūvuḥ śaṃkarādayaḥ
brahmā viṣṇuśca bhagavān varadānāya jagmatuḥ
varaṃ vṛṇīṣva bhadraṃ te yadabhīṣṭaṃ ca vai mune // MatsP_61.39

*agastya uvāca

yāvadbrahmasahasrāṇāṃ pañcaviṃśatikoṭayaḥ
vaimāniko bhaviṣyāmi dakṣiṇācalavartmani // MatsP_61.40

madvimānodaye kuryād yaḥ kaścitpūjanaṃ mama
sa saptalokādhipatiḥ paryāyeṇa bhaviṣyati // MatsP_61.41

*īśvara uvāca

evamastviti te 'pyuktvā jagmurdevā yathāgatam
tasmādarghaḥ pradātavyo hy agastyasya sadā budhaiḥ // MatsP_61.42

*nārada uvāca

kathamarghapradānaṃ tu kartavyaṃ tasya vai vibho
vidhānaṃ yadagastyasya pūjane tadvadasva me // MatsP_61.43

*īśvara uvāca

pratyūṣasamaye vidvān kuryādasyodaye niśi
snānaṃ śuklatilaistadvac chuklamālyāmbaro gṛhī // MatsP_61.44

sthāpayedavraṇaṃ kumbhaṃ mālyavastravibhūṣitam
pañcaratnasamāyuktaṃ ghṛtapātrasamanvitam
nānābhakṣyaphalairyuktaṃ tāmrapātrasamanvitam // MatsP_61.45

aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇam atyāyatabāhudaṇḍam
caturmukhaṃ kumbhamukhe nidhāya dhānyāni saptāmbarasaṃyutāni // MatsP_61.46

sakāṃsyapātrākṣataśuktiyuktaṃ mantreṇa dadyāddvijapuṃgavāya
utkṣipya lambodaradīrghabāhum ananyacetā yamadiṅmukhaḥ san // MatsP_61.47

śvetāṃ ca dadyādyadi śaktirasti raupyaiḥ khurair hemamukhīṃ savatsām
dhenuṃ naraḥ kṣīravatīṃ praṇamya savatsaghaṇṭābharaṇāṃ dvijāya // MatsP_61.48

ā saptarātrodayam etadasya dātavyametatsakalaṃ nareṇa
yāvatsamāḥ sapta daśāthavā syur athordhvamapyatra vadanti kecit // MatsP_61.49

kāśapuṣpapratīkāśa vahnimārutasambhava
mitrāvaruṇayoḥ putra kumbhayone namo 'stu te // MatsP_61.50

vindhyavṛddhikṣayakara meghatoyaviṣāpaha
ratnavallabha deveśa laṅkāvāsinnamo 'stu te // MatsP_61.51

vātāpī bhakṣito yena samudraḥ śoṣitaḥ purā
lopāmudrāpatiḥ śrīmān yo 'sau tasmai namo namaḥ // MatsP_61.52

rājaputri mahābhāge ṛṣipatni varānane
lopāmudre namastubhyam argho me pratigṛhyatām
pratyabdaṃ tu phalatyāgam evaṃ kurvanna sīdati // MatsP_61.53

homaṃ kṛtvā tataḥ paścād varjayenmānavaḥ phalam
anena vidhinā yastu pumānarghyaṃ nivedayet // MatsP_61.54

imaṃ lokaṃ sa cāpnoti rūpārogyasamanvitaḥ
dvitīyena bhuvarlokaṃ svargalokaṃ tataḥ param // MatsP_61.55

saptaiva lokānāpnoti saptārghān yaḥ prayacchati
yāvadāyuśca yaḥ kuryāt paraṃ brahmādhigacchati // MatsP_61.56

iha paṭhati śṛṇoti vā ya etad yugalamuniprabhavārghyasampradānam
matimapi ca dadāti so 'pi viṣṇor bhavanagataḥ paripūjyate 'maraughaiḥ // MatsP_61.57

Matsya-Purāṇa 62

*manuruvāca

saubhāgyārogyaphaladam amutrākṣayyakārakam
bhuktimuktipradaṃ deva tanme brūhi janārdana // MatsP_62.1

*matsya uvāca

yadumāyāḥ purā deva uvāca purasūdanaḥ
kailāsaśikharāsīno devyā pṛṣṭastadā kila // MatsP_62.2

kathāsu sampravṛttāsu dharmyāsu lalitāsu ca
tadidānīṃ pravakṣyāmi bhuktimuktiphalapradam // MatsP_62.3

*īśvara uvāca

śṛṇuṣvāvahitā devi tathaivānantapuṇyakṛt
narāṇāmatha nārīṇām ārādhanamanuttamam // MatsP_62.4

nabhasye vātha vaiśākhe puṇyamārgaśirasya ca
śuklapakṣe tṛtīyāyāṃ susnāto gaurasarṣapaiḥ // MatsP_62.5

gorocanaṃ sagomūtram uṣṇaṃ gośakṛtaṃ tathā
dadhicandanasammiśraṃ lalāṭe tilakaṃ nyaset
saubhāgyārogyadaṃ yasmāt sadā ca lalitāpriyam // MatsP_62.6

pratipakṣaṃ tṛtīyāsu pumānāpītavāsasī
dhārayedatha raktāni nārī cedatha saṃyatā // MatsP_62.7

vidhavā dhāturaktāni kumārī śuklavāsasī
devīṃ tu pañcagavyena tataḥ kṣīreṇa kevalam
snāpayenmadhunā tadvat puṣpagandhodakena ca // MatsP_62.8

pūjayecchuklapuṣpaiśca phalairnānāvidhairapi
dhānyakājājilavaṇair guḍakṣīraghṛtānvitaiḥ // MatsP_62.9

śuklākṣatatilairarcyāṃ tato devīṃ sadārcayet
pādādyabhyarcanaṃ kuryāt pratipakṣaṃ varānane // MatsP_62.10

varadāyai namaḥ pādau tathā gulphau namaḥ śriyai
aśokāyai namo jaṅghe pārvatyai jānunī tathā // MatsP_62.11

ūrū maṅgalakāriṇyai vāmadevyai tathā kaṭim
padmodarāyai jaṭharam uraḥ kāmaśriyai namaḥ // MatsP_62.12

karau saubhāgyadāyinyai bāhū haramukhaśriyai
mukhaṃ darpaṇavāsinyai smaradāyai smitaṃ namaḥ // MatsP_62.13

gauryai namastathā nāsām utpalāyai ca locane
tuṣṭyai lalāṭamalakān kātyāyanyai śirastathā // MatsP_62.14

namo gauryai namo dhiṣṇyai namaḥ kāntyai namaḥ śriyai
rambhāyai lalitāyai ca vāsudevyai namo namaḥ // MatsP_62.15

evaṃ sampūjya vidhivad agrataḥ padmamālikhet
pattrairdvādaśabhiryuktaṃ kuṅkumena sakarṇikam // MatsP_62.16

pūrveṇa vinyasedgaurīm aparṇāṃ ca tataḥ param
bhavānīṃ dakṣiṇe tadvad rudrāṇīṃ ca tataḥ param // MatsP_62.17

vinyasetpaścime saumyāṃ sadā madanavāsinīm
vāyavye pāṭalāmugrām antareṇa tato 'pyumām // MatsP_62.18

madhye yathāsvaṃ māṃsāṅgāṃ maṅgalāṃ kumudāṃ satīm
rudraṃ ca madhye saṃsthāpya lalitāṃ karṇikopari
kusumairakṣatairvārbhir namaskāreṇa vinyaset // MatsP_62.19

gītamaṅgalanirghoṣān kārayitvā suvāsinīḥ
pūjayedraktavāsobhī raktamālyānulepanaiḥ
sindūraṃ snānacūrṇaṃ ca tāsāṃ śirasi pātayet // MatsP_62.20

sindūrakuṅkumasnānam atīveṣṭatamaṃ yataḥ
tathopadeṣṭāramapi pūjayedyatnato gurum
na pūjyate gururyatra sarvāstatrāphalāḥ kriyāḥ // MatsP_62.21

nabhasye pūjayedgaurīm utpalairasitaiḥ sadā
bandhujīvairāśvayuje kārttike śatapattrakaiḥ // MatsP_62.22

jātīpuṣpairmārgaśīrṣe pauṣe pītaiḥ kuraṇṭakaiḥ
kundakuṅkumapuṣpaistu devīṃ māghe tu pūjayet
sinduvāreṇa jātyā vā phālgune 'pyarcayedumām // MatsP_62.23

caitre tu mallikāśokair vaiśākhe gandhapāṭalaiḥ
jyeṣṭhe kamalamandārair āṣāḍhe ca navāmbujaiḥ
kadambairatha mālatyā śrāvaṇe pūjayetsadā // MatsP_62.24

gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam
bilvapattrārkapuṣpaṃ ca yavāngośṛṅgavāri ca // MatsP_62.25

pañcagavyaṃ ca bilvaṃ ca prāśayetkramaśastadā
etadbhādrapadādyaṃ tu prāśanaṃ samudāhṛtam // MatsP_62.26

pratipakṣaṃ ca mithunaṃ tṛtīyāyāṃ varānane
pūjayitvārcayedbhaktyā vastramālyānulepanaiḥ // MatsP_62.27

puṃsaḥ pītāmbare dadyāt striyai kausumbhavāsasī
niṣpāvājājilavaṇam ikṣudaṇḍaguḍānvitam
tasyai dadyātphalaṃ puṣpaṃ suvarṇotpalasaṃyutam // MatsP_62.28

yathā na devi deveśas tvāṃ parityajya gacchati
tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt // MatsP_62.29

kumudā vimalānantā bhavānī ca sudhā śivā
lalitā kamalā gaurī satī rambhātha pārvatī // MatsP_62.30

nabhasyādiṣu māseṣu prīyatāmityudīrayet
vratānte śayanaṃ dadyāt suvarṇakamalānvitam // MatsP_62.31

mithunāni caturviṃśad daśa dvo ca samarcayet
aṣṭau ṣaḍvāpyatha punaś cānumāsaṃ samarcayet // MatsP_62.32

pūrvaṃ dattvā tu gurave śeṣānapyarcayedbudhaḥ
uktānantatṛtīyaiṣā sadānantaphalapradā // MatsP_62.33

sarvapāpaharāṃ devi saubhāgyārogyavardhinīm
na caināṃ vittaśāṭhyena kadācidapi laṅghayet
naro vā yadi vā nārī vittaśāṭhyāt patatyadhaḥ // MatsP_62.34

garbhiṇī sūtikā naktaṃ kumārī vātha rogiṇī
yadyaśuddhā tadānyena vārayetprayatā svayam // MatsP_62.35

imāmanantaphaladāṃ yastṛtīyāṃ samācaret
kalpakoṭiśataṃ sāgraṃ śivaloke mahīyate // MatsP_62.36

vittahīno 'pi kurute varṣatrayamupoṣaṇaiḥ
puṣpamantravidhānena so 'pi tatphalamāpnuyāt // MatsP_62.37

nārī vā kurute yā tu kumārī vidhavāthavā
sāpi tatphalamāpnoti gauryanugrahalālitā // MatsP_62.38

iti paṭhati śṛṇoti vā ya itthaṃ giritanayāvratam indravāsasaṃsthaḥ
matimapi ca dadāti so 'pi devair amaravadhūjanakiṃnaraiśca pūjyaḥ // MatsP_62.39

Matsya-Purāṇa 63

*īśvara uvāca

athānyāmapi vakṣyāmi tṛtīyāṃ pāpanāśinīm
rasakalyāṇinīmetāṃ purākalpavido viduḥ // MatsP_63.1

māghamāse tu samprāpte tṛtīyāṃ śuklapakṣataḥ
prātargavyena payasā tilaiḥ snānaṃ samācaret // MatsP_63.2

snāpayenmadhunā devīṃ tathaivekṣurasena ca
gandhodakena tu punar lepayetkuṅkumena tu
dakṣiṇāṅgāni sampūjya tato vāmāni pūjayet // MatsP_63.3

lalitāyai namo devyāḥ pādau gulphau tato 'rcayet
jaṅghāṃ jānuṃ tathā śāntyai tathaivoruṃ śriyai namaḥ // MatsP_63.4

madālasāyai tu kaṭim amalāyai tathodaram
stanau madanavāsinyai kumudāyai ca kandarām // MatsP_63.5

bhujaṃ bhujāgraṃ mādhavyai kamalāyai mukhasmite
bhūlalāṭaṃ ca rudrāṇyai śaṃkarāyai tathālakān // MatsP_63.6

mukuṭaṃ viśvavāsinyai śiraḥ kāntyai tathārcayet
madanāyai lalāṭaṃ tu mohanāyai punarbhruvau // MatsP_63.7

netre candrārdhadhāriṇyai tuṣṭyai ca vadanaṃ punaḥ
utkaṇṭhinyai namaḥ kaṇṭham amṛtāyai namaḥ stanau // MatsP_63.8

rambhāyai vāmakukṣiṃ ca viśokāyai namaḥ kaṭim
hṛdayaṃ manmathādhiṣṇyai pāṭalāyai tathodaram // MatsP_63.9

kaṭiṃ suratavāsinyai tathoruṃ campakapriye
jānujaṅghe namo gauryai gāyatryai ghuṭike namaḥ // MatsP_63.10

dharādharāyai pādau tu viśvakāyai namaḥ śiraḥ
namo bhavānyai kāminyai kāmadevyai jagatpriye // MatsP_63.11

ānandāyai sunandāyai subhadrāyai namo namaḥ
evaṃ sampūjya vidhivad dvijadāmpatyam arcayet
bhojayitvānnapānena madhureṇa vimatsaraḥ // MatsP_63.12

jalapūritaṃ tathā kumbhaṃ śuklāmbarayugadvayam
dattvā suvarṇakamalaṃ gandhamālyaiḥ samarcayet // MatsP_63.13

prīyatāmatra kumudā gṛhṇīyāllavaṇavratam
anena vidhinā devī māsi māsi sadārcayet // MatsP_63.14

lavaṇaṃ varjayenmāghe phālgune ca guḍaṃ punaḥ
tailaṃ rājiṃ tathā caitre varjyaṃ ca madhu mādhave // MatsP_63.15

pānakaṃ jyeṣṭhamāse tu āṣāḍhe cātha jīrakam
śrāvaṇe varjayetkṣīraṃ dadhi bhādrapade tathā // MatsP_63.16

ghṛtamāśvayuje tadvad ūrje varjyaṃ ca mākṣikam
dhānyakaṃ mārgaśīrṣe tu pauṣe varjyā ca śarkarā // MatsP_63.17

vratānte karakaṃ pūrṇam eteṣāṃ māsi māsi ca
dadyāddvikālavelāyāṃ pūrṇapātreṇa saṃyutam // MatsP_63.18

laḍḍukāñchvetavarṇāṃśca saṃyāvamatha pūrikāḥ
ghārikān apyapūpāṃśca piṣṭāpūpāṃśca maṇḍakān // MatsP_63.19

kṣīraṃ śākaṃ ca dadhyannam iṇḍaryo 'śokavartikāḥ
māghādikramaśo dadyād etāni karakopari // MatsP_63.20

kumudā mādhavī gaurī rambhā bhadrā jayā śivā
umā ratiḥ satī tadvan maṅgalā ratilālasā // MatsP_63.21

kramānmāghādi sarvatra prīyatāmiti kīrtayet
sarvatra pañcagavyena prāśanaṃ samudāhṛtam
upavāsī bhavennityam aśakte naktamiṣyate // MatsP_63.22

punarmāghe tu samprāpte śarkarāṃ karakopari
kṛtvā tu kāñcanīṃ gaurīṃ pañcaratnasamanvitām // MatsP_63.23

haimīmaṅguṣṭhamātrāṃ ca sākṣasūtrakamaṇḍalum
caturbhujāminduyutāṃ sitanetrapaṭāvṛtām // MatsP_63.24

tadvadgomithunaṃ śuklaṃ suvarṇāsyaṃ sitāmbaram
savastrabhājanaṃ dadyād bhavānī prīyatāmiti // MatsP_63.25

anena vidhinā yastu rasakalyāṇinīvratam
kuryātsa sarvapāpebhyas tatkṣaṇādeva mucyate // MatsP_63.26

navārbudasahasraṃ tu na duḥkhī jāyate naraḥ
suvarṇakamalaṃ gauri māsi māsi dadannaraḥ
agniṣṭomasahasrasya yatphalaṃ tadavāpnuyāt // MatsP_63.27

nārī vā kurute yā tu kumārī vā varānane
vidhavā yā tathā nārī sāpi tatphalamāpnuyāt
saubhāgyārogyasampannā gaurīloke mahīyate // MatsP_63.28

iti paṭhati śṛṇoti śrāvayedyaḥ prasaṅgāt kalikaluṣavimuktaḥ pārvatīlokameti
matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ // MatsP_63.29

Matsya-Purāṇa 64

*īśvara uvāca

tathaivānyāṃ pravakṣyāmi tṛtīyāṃ pāpanāśinīm
nāmnā ca loke vikhyātām ārdrānandakarīmimām // MatsP_64.1

yadā śuklatṛtīyāyām āṣāḍharkṣaṃ bhavetkvacit
brahmarkṣaṃ vā mṛgarkṣaṃ vā hasto mūlamathāpi vā
darbhagandhodakaiḥ snānaṃ tadā samyaksamācaret // MatsP_64.2

śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ
bhavānīmarcayedbhaktyā śuklapuṣpaiḥ sugandhibhiḥ
mahādevena sahitām upaviṣṭāṃ mahāsane // MatsP_64.3

vāsudevyai namaḥ pādau śaṃkarāya namo haram
jaṅghe śokavināśinyai ānandāya namaḥ prabho // MatsP_64.4

rambhāyai pūjayedūrū śivāya ca pinākinaḥ
adityai ca kaṭiṃ devyāḥ śūlinaḥ śūlapāṇaye // MatsP_64.5

mādhavyai ca tathā nābhim atha śambhorbhavāya ca
stanāvānandakāriṇyai śaṃkarasyendudhāriṇe // MatsP_64.6

utkaṇṭhinyai namaḥ kaṇṭhaṃ nīlakaṇṭhāya vai haram
karāvutpaladhāriṇyai rudrāya ca jagatpate
bāhū ca parirambhiṇyai triśūlāya harasya ca // MatsP_64.7

devyā mukhaṃ vilāsinyai vṛṣeśāya punarvibhoḥ
smitaṃ sasmeralīlāyai viśvavaktrāya vai vibho // MatsP_64.8

netre madanavāsinyai viśvadhāmne triśūlinaḥ
bhruvau nṛtyapriyāyai tu tāṇḍaveśāya śūlinaḥ // MatsP_64.9

devyā lalāṭamindrāṇyai havyavāhāya vai vibhoḥ
svāhāyai mukuṭaṃ devyā vibhorgaṅgādharāya vai // MatsP_64.10

viśvakāyau viśvamukhau viśvapādakarau śivau
prasannavadanau vande pārvatīparameśvarau // MatsP_64.11

evaṃ sampūjya vidhivad agrataḥ śivayoḥ punaḥ
padmotpalāni rajasā nānāvarṇena kārayet // MatsP_64.12

śaṅkhacakre sakaṭake svastikāṅkuśacāmarān
yāvantaḥ pāṃsavastatra rajasaḥ patitā bhuvi
tāvadvarṣasahasrāṇi śivaloke mahīyate // MatsP_64.13

catvāri ghṛtapātrāṇi sahiraṇyāni śaktitaḥ
dattvā dvijāya karakam udakānnasamanvitam
pratipakṣaṃ caturmāsaṃ yāvadetannivedayet // MatsP_64.14

tatastu caturo māsān pūrvavatkarakopari
catvāri saktupātrāṇi tilapātrāṇyataḥ param // MatsP_64.15

gandhodakaṃ puṣpavāri candanaṃ kuṅkumodakam
apakvaṃ dadhi dugdhaṃ ca gośṛṅgodakameva ca // MatsP_64.16

piṣṭodakaṃ tathā vāri kuṣṭhacūrṇānvitaṃ punaḥ
uśīrasalilaṃ tadvad yavacūrṇodakaṃ punaḥ // MatsP_64.17

tilodakaṃ ca saṃprāśya svapenmārgaśirādiṣu
māseṣu pakṣadvitayaṃ prāśanaṃ samudāhṛtam // MatsP_64.18

sarvatra śuklapuṣpāṇi praśastāni sadārcane
dānakāle ca sarvatra mantrametamudīrayet // MatsP_64.19

gaurī me prīyatāṃ nityam aghanāśāya maṅgalā
saubhāgyāyāstu lalitā bhavānī sarvasiddhaye // MatsP_64.20

saṃvatsarānte lavaṇaṃ guḍakumbhaṃ ca sarjikām
candanaṃ netrapaṭṭaṃ ca sahiraṇyāmbujena tu // MatsP_64.21

umāmaheśvaraṃ haimaṃ tadvadikṣuphalairyutam
satūlāvaraṇāṃ śayyāṃ saviśrāmāṃ nivedayet
sapatnīkāya viprāya gaurī me prīyatāmiti // MatsP_64.22

ārdrānandakarī nāmnā tṛtīyaiṣā sanātanī
yāmupoṣya naro yāti śambhoryatparamaṃ padam // MatsP_64.23

iha loke sadānandam āpnoti dhanasampadaḥ
āyurārogyasampattyā na kaścicchokamāpnuyāt // MatsP_64.24

nārī vā kurute yā tu kumārī vidhavā ca yā
sāpi tatphalamāpnoti devyanugrahalālitā // MatsP_64.25

pratipakṣamupoṣyaivaṃ mantrārcanavidhānavit
rudrāṇīlokamabhyeti punarāvṛttidurlabham // MatsP_64.26

ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ
śakraloke sa gandharvaiḥ pūjyate 'pi yugatrayam // MatsP_64.27

ānandadāṃ sakaladuḥkhaharāṃ tṛtīyāṃ yā strī karotyavidhavā vidhavātha vāpi
sā sve gṛhe sukhaśatānyanubhūya bhūyo gaurīpadaṃ sadayitā dayitā prayāti // MatsP_64.28

Matsya-Purāṇa 65

*īśvara uvāca

athānyāmapi vakṣyāmi tṛtīyāṃ sarvakāmadām
yasyāṃ dattaṃ hutaṃ japtaṃ sarvaṃ bhavati cākṣayam // MatsP_65.1

vaiśākhaśuklapakṣe tu tṛtīyā yairupoṣitā
akṣayaṃ phalamāpnoti sarvasya sukṛtasya ca // MatsP_65.2

sā tathā kṛttikopetā viśeṣeṇa supūjitā
tatra dattaṃ hutaṃ japtaṃ sarvamakṣayamucyate // MatsP_65.3

akṣayā saṃtatistasyās tasyāṃ sukṛtamakṣayam
akṣataiḥ pūjyate viṣṇus tena sāpyakṣayā smṛtā
akṣataistu narāḥ snātā viṣṇordattvā tathākṣatān // MatsP_65.4

vipreṣu dattvā tāneva tathā saktūn susaṃkṛtān
yathānnabhuṅmahābhāgaḥ phalamakṣayyamaśnute // MatsP_65.5

ekāmapyuktavatkṛtvā tṛtīyāṃ vidhivannaraḥ
etāsāmapi sarvāsāṃ tṛtīyānāṃ phalaṃ bhavet // MatsP_65.6

tṛtīyāyāṃ samabhyarcya sopavāso janārdanam
rājasūyaphalaṃ prāpya gatimagryāṃ ca vindati // MatsP_65.7

Matsya-Purāṇa 66

*manuruvāca

madhurā bhāratī kena vratena madhusūdana
tathaiva janasaubhāgyam atividyāsu kauśalam // MatsP_66.1

abhedaścāpi dampatyos tathā bandhujanena ca
āyuśca vipulaṃ puṃsāṃ tanme kathaya mādhava // MatsP_66.2

*matsya uvāca

samyakpṛṣṭaṃ tvayā rājañ chṛṇu sārasvataṃ vratam
yasya saṃkīrtanādeva tuṣyatīha sarasvatī // MatsP_66.3

yo yadbhaktaḥ pumānkuryād etadvratamanuttamam
tadvāsarādau sampūjya viprānetānsamācaret // MatsP_66.4

athavādityavāreṇa grahatārābalena ca
pāyasaṃ bhojayedviprān kṛtvā brāhmaṇavācanam // MatsP_66.5

śuklavastrāṇi dattvā ca sahiraṇyāni śaktitaḥ
gāyatrīṃ pūjayedbhaktyā śuklamālyānulepanaiḥ // MatsP_66.6

yathā na devi bhagavān brahmaloke pitāmahaḥ
tvāṃ parityajya saṃtiṣṭhet tathā bhava varapradā // MatsP_66.7

vedāḥ śāstrāṇi sarvāṇi gītanṛtyādikaṃ ca yat
na vihīnaṃ tvayā devi tathā me santu siddhayaḥ // MatsP_66.8

lakṣmīrmedhā dharā puṣṭir gaurī tuṣṭiḥ prabhā matiḥ
etābhiḥ pāhi cāṣṭābhis tanubhirmāṃ sarasvati // MatsP_66.9

evaṃ sampūjya gāyatrīṃ vīṇākṣamaṇidhāriṇīm
śuklapuṣpākṣatair bhaktyā sakamaṇḍalupustakām
maunavratena bhuñjīta sāyaṃ prātastu dharmavit // MatsP_66.10

pañcamyāṃ pratipakṣaṃ ca pūjayedbrahmavāsinīm
tathaiva taṇḍulaprasthaṃ ghṛtapātreṇa saṃyutam
kṣīraṃ dadyāddhiraṇyaṃ ca gāyatrī prīyatāmiti // MatsP_66.11

saṃdhyāyāṃ ca tathā maunam etatkurvansamācaret
nāntarā bhojanaṃ kuryād yāvanmāsāstrayodaśa // MatsP_66.12

samāpte tu vrate kuryād bhojanaṃ śuklataṇḍulaiḥ
pūrvaṃ savastrayugmaṃ ca dadyādviprāya bhojanam // MatsP_66.13

devyā vitānaṃ ghaṇṭāṃ ca sitanetre payasvinīm
candanaṃ vastrayugmaṃ ca dadyācca śikharaṃ punaḥ // MatsP_66.14

tathopadeṣṭāramapi bhaktyā sampūjayedgurum
vittaśāṭhyena rahito vastramālyānulepanaiḥ // MatsP_66.15

anena vidhinā yastu kuryātsārasvataṃ vratam
vidyāvānarthasaṃyukto raktakaṇṭhaśca jāyate // MatsP_66.16

sarasvatyāḥ prasādena brahmaloke mahīyate
nārī vā kurute yā tu sāpi tatphalagāminī // MatsP_66.17

brahmaloke vased rājan yāvat kalpāyutatrayam // MatsP_66.18

sārasvataṃ vrataṃ yastu śṛṇuyādapi yaḥ paṭhet
vidyādharapure so 'pi vasetkalpāyutatrayam // MatsP_66.19

Matsya-Purāṇa 67

candrādityoparāge tu yatsnānamabhidhīyate
tadahaṃ śrotumicchāmi dravyamantravidhānavit // MatsP_67.1

*matsya uvāca

yasya rāśiṃ samāsādya bhavedgrahaṇasamplavaḥ
tasya snānaṃ pravakṣyāmi mantrauṣadhavidhānataḥ // MatsP_67.2

candroparāgaṃ samprāpya kṛtvā brāhmaṇavācanam
sampūjya caturo viprāñ śuklamālyānulepanaiḥ // MatsP_67.3

pūrvamevoparāgasya samāsādyauṣadhādikam
sthāpayec caturaḥ kumbhān avraṇānsāgarāniti // MatsP_67.4

gajāśvarathyāvalmīkasaṃgamāddhradagokulāt
rājadvārapradeśācca mṛdamānīya cākṣipet // MatsP_67.5

pañcagavyaṃ ca kumbheṣu śuddhamuktāphalāni ca
rocanāṃ padmaśaṅkhau ca pañcaratnasamanvitam // MatsP_67.6

sphaṭikaṃ candanaṃ śvetaṃ tīrthavāri sasarṣapam
rājadantaṃ sakumudaṃ tathaivośīraguggulam
etatsarvaṃ vinikṣipya kumbheṣvāvāhayetsurān // MatsP_67.7

sarve samudrāḥ saritas tīrthāni jaladā nadāḥ
āyāntu yajamānasya duritakṣayakārakāḥ // MatsP_67.8

yo 'sau vajradharo deva ādityānāṃ prabhurmataḥ
sahasranayanaścendro grahapīḍāṃ vyapohatu // MatsP_67.9

mukhaṃ yaḥ sarvadevānāṃ saptārciramitadyutiḥ
candroparāgasambhūtām agniḥ pīḍāṃ vyapohatu // MatsP_67.10

yaḥ karmasākṣī bhūtānāṃ dharmo mahiṣavāhanaḥ
yamaścandroparāgotthāṃ mama pīḍāṃ vyapohatu // MatsP_67.11

rakṣogaṇādhipaḥ sākṣāt pralayānalasaṃnibhaḥ
khaḍgavyagro 'tibhīmaśca rakṣaḥpīḍāṃ vyapohatu // MatsP_67.12

nāgapāśadharo devaḥ sākṣānmakaravāhanaḥ
sa jalādhipatiś candragrahapīḍāṃ vyapohatu // MatsP_67.13

prāṇarūpeṇa yo lokān pāti kṛṣṇamṛgapriyaḥ
vāyuścandroparāgotthāṃ pīḍāmatra vyapohatu // MatsP_67.14

yo 'sau nidhipatirdevaḥ khaḍgaśūlagadādharaḥ
candroparāgakaluṣaṃ dhanado me vyapohatu // MatsP_67.15

yo 'sāvindudharo devaḥ pinākī vṛṣavāhanaḥ
candroparāgajāṃ pīḍāṃ vināśayatu śaṃkaraḥ // MatsP_67.16

trailokye yāni bhūtāni sthāvarāṇi carāṇi ca
brahmaviṣṇvarkayuktāni tāni pāpaṃ dahantu vai // MatsP_67.17

evamāmantrya taiḥ kumbhair abhiṣikto guṇānvitaiḥ
ṛgyajuḥsāmamantraiśca śuklamālyānulepanaiḥ
pūjayedvastragodānair brāhmaṇāniṣṭadevatāḥ // MatsP_67.18

etāneva tato mantrān vilikhet karakānvitān
vastrapaṭṭe 'thavā padme pañcaratnasamanvitān // MatsP_67.19

yajamānasya śirasi nidadhyuste dvijottamāḥ
tato 'tivāhayedvelām uparāgānugāminīm // MatsP_67.20

prāṅmukhaḥ pūjayitvā tu namasyanniṣṭadevatām
candragrahe vinirvṛtte kṛtagodānamaṅgalaḥ
kṛtasnānāya taṃ paṭṭaṃ brāhmaṇāya nivedayet // MatsP_67.21

anena vidhinā yastu grahasnānaṃ samācaret
na tasya grahapīḍā syān na ca bandhujanakṣayaḥ // MatsP_67.22

paramāṃ siddhimāpnoti punarāvṛttidurlabhām
sūryagrahe sūryanāma sadā mantreṣu kīrtayet // MatsP_67.23

adhikāḥ padmarāgāḥ syuḥ kapilāṃ ca suśobhanām
prayacchecca niśāṃ patye candrasūryoparāgayoḥ // MatsP_67.24

ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ
sarvapāpavinirmuktaḥ śakraloke mahīyate // MatsP_67.25

Matsya-Purāṇa 68

*nārada uvāca

kimudvegādbhute kṛtyam alakṣmīḥ kena hanyate
mṛtavatsābhiṣekādikāryeṣu ca kimiṣyate // MatsP_68.1

*śrībhagavānuvāca

purā kṛtāni pāpāni phalantyasmiṃstapodhana
rogadaurgatyarūpeṇa tathaiveṣṭavadhena ca // MatsP_68.2

tadvighātāya vakṣyāmi sadā kalpāṇakārakam
saptamīsnapanaṃ nāma janapīḍāvināśanam // MatsP_68.3

bālānāṃ maraṇaṃ yatra kṣīrapāṇāṃ pradṛśyate
tadvadvṛddhāturāṇāṃ ca yauvane cāpi vartatām // MatsP_68.4

śāntaye tatra vakṣyāmi mṛtavatsābhiṣecanam
etad evādbhutodvegacittabhramavināśanam // MatsP_68.5

bhaviṣyati ca vārāho yatra kalpastapodhana
vaivasvataśca tatrāpi yadā tu manuruttamaḥ // MatsP_68.6

bhaviṣyati ca tatraiva pañcaviṃśatimaṃ yadā
kṛtaṃ nāma yugaṃ tatra haihayānvayavardhanaḥ
bhavitā nṛpatirvīraḥ kṛtavīryaḥ pratāpavān // MatsP_68.7

sa saptadvīpamakhilaṃ pālayiṣyati bhūtalam
yāvadvarṣasahasrāṇi saptasaptati nārada // MatsP_68.8

jātamātraṃ ca tasyāpi yāvatputraśataṃ tathā
cyavanasya tu śāpena vināśamapayāsyati // MatsP_68.9

sahasrabāhuśca yadā bhavitā tasya vai sutaḥ
kuraṅganayanaḥ śrīmān sambhūto nṛpalakṣaṇaiḥ // MatsP_68.10

kṛtavīryastadārādhya sahasrāṃśuṃ divākaram
upavāsairvratairdivyair vedasūktaiśca nārada
putrasya jīvanāyālam etatsnānamavāpsyati // MatsP_68.11

kṛtavīryeṇa vai pṛṣṭa idaṃ vakṣyati bhāskaraḥ
aśeṣaduṣṭaśamanaṃ sadā kalmaṣanāśanam // MatsP_68.12

*sūrya uvāca

alaṃ kleśena mahatā putrastava narādhipa
bhaviṣyati ciraṃjīvī kiṃtu kalmaṣanāśanam // MatsP_68.13

saptamīsnapanaṃ vakṣye sarvalokahitāya vai
jātasya mṛtavatsāyāḥ saptame māsi nārada
athavā śuklasaptamyām etatsarvaṃ praśasyate // MatsP_68.14

grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam
bālasya janmanakṣatraṃ varjayettāṃ tithiṃ budhaḥ
tadvadvṛddhāturāṇāṃ ca kṛtyaṃ syāditareṣu ca // MatsP_68.15

gomayenānuliptāyāṃ bhūmāvekāgnivattadā
taṇḍulai raktaśālīyaiś caruṃ gokṣīrasaṃyutam
nirvapetsūryarudrābhyāṃ tanmantrābhyāṃ vidhānataḥ // MatsP_68.16

kīrtayetsūryadevatyaṃ saptarcaṃ ca ghṛtāhutīḥ
juhuyādrudrasūktena tadvadrudrāya nārada // MatsP_68.17

hotavyāḥ samidhaścātra tathaivārkapalāśayoḥ
yavakṛṣṇatilairhomaḥ kartavyo 'ṣṭaśataṃ punaḥ // MatsP_68.18

vyāhṛtībhistathājyena tathaivāṣṭaśataṃ punaḥ
hutvā snānaṃ ca kartavyaṃ maṅgalaṃ yena dhīmatā // MatsP_68.19

vipreṇa vedaviduṣā vidhivaddarbhapāṇinā
sthāpayitvā tu caturaḥ kumbhānkoṇeṣu śobhanān // MatsP_68.20

pañcamaṃ ca punarmadhye dadhyakṣatavibhūṣitam
sthāpayedavraṇaṃ kumbhaṃ saptarcenābhimantritam // MatsP_68.21

saureṇa tīrthatoyena pūrṇaṃ ratnasamanvitam
sarvānsarvauṣadhairyuktān pañcagavyasamanvitān
pañcaratnaphalaiḥ puṣpair vāsobhiḥ pariveṣṭayet // MatsP_68.22

gajāśvarathyāvalmīkāt saṃgamāddhradagokulāt
saṃśuddhāṃ mṛdamānīya sarveṣveva vinikṣipet // MatsP_68.23

caturṣvapi ca kumbheṣu ratnagarbheṣu madhyamam
gṛhītvā brāhmaṇastatra saurānmantrānudīrayet // MatsP_68.24

nārībhiḥ saptasaṃkhyābhir avyaṅgāṅgībhiratra ca
pūjitābhiryathāśaktyā mālyavastravibhūṣaṇaiḥ
saviprābhiśca kartavyaṃ mṛtavatsābhiṣecanam // MatsP_68.25

ete 'bhiṣekamantrāḥ

dīrghāyurastu bālo 'yaṃ jīvatputrā ca bhāminī
ādityaścandramāḥ sārdhaṃ grahanakṣatramaṇḍalaiḥ // MatsP_68.26

saśakrā lokapālā vai brahmaviṣṇumaheśvarāḥ
te te cānye ca devaughāḥ sadā pāntu kumārakam // MatsP_68.27

mitraḥ śanirvā hutabhug ye ca bālagrahāḥ kvacit
pīḍāṃ kurvantu bālasya mā māturjanakasya vai // MatsP_68.28

tataḥ śuklāmbaradharā kumārapatisaṃyutā
saptakaṃ pūjayedbhaktyā strīṇāmatha guruṃ punaḥ // MatsP_68.29

kāñcanīṃ ca tataḥ kuryāt tāmrapātroparisthitām
pratimāṃ dharmarājasya gurave vinivedayet // MatsP_68.30

vastrakāñcanaratnaughair bhakṣyaiḥ saghṛtapāyasaiḥ
pūjayedbrāhmaṇāṃstadvad vittaśāṭhyavivarjitaḥ // MatsP_68.31

bhuktvā ca guruṇā ceyam uccāryā mantrasaṃtatiḥ
dīrghāyurastu bālo 'yaṃ yāvadvarṣaśataṃ sukhī // MatsP_68.32

yatkiṃcidasya duritaṃ tatkṣiptaṃ vaḍavānale
brahmā rudro vasuḥ skando viṣṇuḥ śakro hutāśanaḥ // MatsP_68.33

rakṣantu sarve duṣṭebhyo varadāḥ santu sarvadā
evamādīni vākyāni vadantaṃ pūjayedgurum // MatsP_68.34

śaktitaḥ kapilāṃ dadyāt praṇamya ca visarjayet
caruṃ ca putrasahitā praṇamya raviśaṃkarau // MatsP_68.35

hutaśeṣaṃ tadāśnīyād ādityāya namo 'stviti
idamevādbhutodvegaduḥsvapneṣu praśasyate // MatsP_68.36

karturjanmadinarkṣaṃ ca tyaktvā sampūjayetsadā
śāntyarthaṃ śuklasaptamyām etatkurvanna sīdati // MatsP_68.37

sadānena vidhānena dīrghāyurabhavannaraḥ
saṃvatsarāṇāmayutaṃ śaśāsa pṛthivīmimām // MatsP_68.38

puṇyaṃ pavitramāyuṣyaṃ saptamīsnapanaṃ raviḥ
kathayitvā dvijaśreṣṭha tatraivāntaradhīyata // MatsP_68.39

etatsarvaṃ samākhyātaṃ saptamīsnānamuttamam
sarvaduṣṭopaśamanaṃ bālānāṃ paramaṃ hitam // MatsP_68.40

ārogyaṃ bhāskarādicched dhanamiccheddhutāśanāt
īśvarājjñānam anvicchen mokṣam icchejjanārdanāt // MatsP_68.41

etanmahāpātakanāśanaṃ syāt paraṃ hitaṃ bālavivardhanaṃ ca
śṛṇoti yaścainamananyacetās tasyāpi siddhiṃ munayo vadanti // MatsP_68.42

Matsya-Purāṇa 69

*matsya uvāca

purā rathaṃtare kalpe paripṛṣṭo mahātmanā
mandarastho mahādevaḥ pinākī brahmaṇā svayam // MatsP_69.1

*brahmovāca

kathamārogyamaiśvaryam anantamamareśvara
svalpena tapasā deva bhavenmokṣo 'thavā nṛṇām // MatsP_69.2

kimajñātaṃ mahādeva tvatprasādādadhokṣaja
svalpakenātha tapasā mahatphalamihocyatām // MatsP_69.3

*matsya uvāca

evaṃ pṛṣṭaḥ sa viśvātmā brahmaṇā lokabhāvanaḥ
umāpatiruvācedaṃ manasaḥ prītikārakam // MatsP_69.4

*īśvara uvāca

asmādrathaṃtarātkalpāt trayoviṃśāt punaryadā
vārāho bhavitā kalpas tasya manvantare śubhe // MatsP_69.5

vaivasvatākhye saṃjāte saptame saptalokakṛt
dvāparākhyaṃ yugaṃ tadvad aṣṭāviṃśatimaṃ jaguḥ // MatsP_69.6

tasyānte sa mahādevo vāsudevo janārdanaḥ
bhārāvataraṇārthāya tridhā viṣṇurbhaviṣyati // MatsP_69.7

dvaipāyana ṛṣistadvad rauhiṇeyo 'tha keśavaḥ
kaṃsādidarpamathanaḥ keśavaḥ kleśanāśanaḥ // MatsP_69.8

purīṃ dvāravatīṃ nāma sāmprataṃ yā kuśasthalī
divyānubhāvasaṃyuktām adhivāsāya śārṅgiṇaḥ
tvaṣṭā mamājñayā tadvat kariṣyati jagatpateḥ // MatsP_69.9

tasyāṃ kadācidāsīnaḥ sabhāyāmamitadyutiḥ
bhāryābhirvṛṣṇibhiścaiva bhūbhṛdbhir bhūridakṣiṇaiḥ // MatsP_69.10

kurubhirdevagandharvair abhitaḥ kaiṭabhārdanaḥ
pravṛttāsu purāṇīṣu dharmasambandhinīṣu ca // MatsP_69.11

kathānte bhīmasenena paripṛṣṭaḥ pratāpavān
tvayā pṛṣṭasya dharmasya rahasyasyāsya bhedakṛt // MatsP_69.12

bhavitā sa tadā brahman kartā caiva vṛkodaraḥ
pravartako 'sya dharmasya pāṇḍuputro mahābalaḥ // MatsP_69.13

yasya tīkṣṇo vṛko nāma jaṭhare havyavāhanaḥ
mayā dattaḥ sa dharmātmā tena cāsau vṛkodaraḥ // MatsP_69.14

matimānmānaśīlaśca nāgāyutabalo mahān
bhaviṣyatyajaraḥ śrīmān kandarpa iva rūpavān // MatsP_69.15

dhārmikasyāpyaśaktasya tīvrāgnitvādupoṣaṇe
idaṃ vratamaśeṣāṇāṃ vratānāmadhikaṃ yataḥ // MatsP_69.16

kathayiṣyati viśvātmā vāsudevo jagadguruḥ
aśeṣayajñaphaladam aśeṣāghavināśanam // MatsP_69.17

aśeṣaduṣṭaśamanam aśeṣasurapūjitam
pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam
bhaviṣyaṃ ca bhaviṣyāṇāṃ purāṇānāṃ purātanam // MatsP_69.18

*vāsudeva uvāca

yadyaṣṭamīcaturdaśyor dvādaśīṣvatha bhārata
anyeṣvapi dinarkṣeṣu na śaktastvam upoṣitum // MatsP_69.19

tataḥ puṇyāṃ tithimimāṃ sarvapāpapraṇāśinīm
upoṣya vidhinānena gaccha viṣṇoḥ paraṃ padam // MatsP_69.20

māghamāsasya daśamī yadā śuklā bhavettadā
ghṛtenābhyañjanaṃ kṛtvā tilaiḥ snānaṃ samācaret // MatsP_69.21

tathaiva viṣṇumabhyarcya nabho nārāyaṇeti ca
kṛṣṇāya pādau sampūjya śiraḥ sarvātmane namaḥ // MatsP_69.22

vaikuṇṭhāyeti vaikuṇṭham uraḥ śrīvatsadhāriṇe
śaṅkhine cakriṇe tadvad gadine varadāya vai
sarve nārāyaṇasyaivaṃ saṃpūjyā bāhavaḥ kramāt // MatsP_69.23

dāmodarāyetyudaraṃ meḍhraṃ pañcaśarāya vai
ūrū saubhāgyanāthāya jānunī bhūtadhāriṇe // MatsP_69.24

namo nīlāya vai jaṅghe pādau viśvasṛje namaḥ
namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai // MatsP_69.25

namaḥ puṣṭyai namastuṣṭyai dhṛṣṭyai hṛṣṭyai namo namaḥ
namo vihaṃganāthāya vāyuvegāya pakṣiṇe
viṣapramāthine nityaṃ garuḍaṃ cābhipūjayet // MatsP_69.26

evaṃ sampūjya govindam umāpativināyakau
gandhairmālyaistathā dhūpair bhakṣyairnānāvidhairapi // MatsP_69.27

gavyena payasā siddhāṃ kṛsarāmatha vāgyataḥ
sarpiṣā saha bhuktvā ca gatvā śatapadaṃ budhaḥ // MatsP_69.28

naiyagrodhaṃ dantakāṣṭham athavā khādiraṃ budhaḥ
gṛhītvā dhāvayeddantān ācāntaḥ prāgudaṅmukhaḥ // MatsP_69.29

brūyāt sāyantanīṃ kṛtvā saṃdhyāmastamite ravau
namo nārāyaṇāyeti tvāmahaṃ śaraṇaṃ gataḥ // MatsP_69.30

ekādaśyāṃ nirāhāraḥ samabhyarcya ca keśavam
rātriṃ ca sakalāṃ sthitvā snānaṃ ca payasā tathā // MatsP_69.31

sarpiṣā cāpi dahanaṃ hutvā brāhmaṇapuṃgavaiḥ
sahaiva puṇḍarīkākṣa dvādaśyāṃ kṣīrabhojanam // MatsP_69.32

kariṣyāmi yatātmāhaṃ nirvighnenāstu tacca me
evamuktvā svapedbhūmāv itihāsakathāṃ punaḥ // MatsP_69.33

śrutvā prabhāte saṃjāte nadīṃ gatvā viśāṃ pate
snānaṃ kṛtvā mṛdā tadvat pāṣaṇḍān abhivarjayet // MatsP_69.34

upāsya saṃdhyāṃ vidhivat kṛtvā ca pitṛtarpaṇam
praṇamya ca hṛṣīkeśaṃ saptalokaikamīśvaram // MatsP_69.35

gṛhasya purato bhaktyā maṇḍapaṃ kārayedbudhaḥ
daśahastamathāṣṭau vā karānkuryādviśāṃ pate // MatsP_69.36

caturhastāṃ śubhāṃ kuryād vedīmariniṣūdana
caturhastapramāṇaṃ ca vinyasettatra toraṇam // MatsP_69.37

āropya kalaśaṃ tatra dikpālānpūjayettataḥ
chidreṇa jalasampūrṇam atha kṛṣṇājinasthitaḥ
tasya dhārāṃ ca śirasā dhārayetsakalāṃ niśām // MatsP_69.38

tathaiva viṣṇoḥ śirasi kṣīradhārāṃ prapātayet
aratnimātraṃ kuṇḍaṃ ca kuryāttatra trimekhalam // MatsP_69.39

yonivaktraṃ ca tatkṛtvā brāhmaṇaiḥ yavasarpiṣī
tilāṃśca viṣṇudevatyair mantrairekāgnivattadā // MatsP_69.40

hutvā ca vaiṣṇavaṃ samyak caruṃ gokṣīrasaṃyutam
niṣpāvārdhapramāṇāṃ vai dhārāmājyasya pātayet // MatsP_69.41

jalakumbhānmahāvīrya sthāpayitvā trayodaśa
bhakṣyairnānāvidhairyuktān sitavastrairalaṃkṛtān // MatsP_69.42

yuktānaudumbaraiḥ pātraiḥ pañcaratnasamanvitān
caturbhirbahvṛcairhomas tatra kārya udaṅmukhaiḥ // MatsP_69.43

rudrajāpaścaturbhiśca yajurvedaparāyaṇaiḥ
vaiṣṇavāni tu sāmāni caturaḥ sāmavedinaḥ
ariṣṭavargasahitāny abhitaḥ paripāṭhayet // MatsP_69.44

evaṃ dvādaśa tānviprān vastramālyānulepanaiḥ
pūjayedaṅgulīyaiśca kaṭakairhemasūtrakaiḥ // MatsP_69.45

vāsobhiḥ śayanīyaiśca vittaśāṭhyavivarjitaḥ
evaṃ kṣapātivāhyā ca gītamaṅgalaniḥsvanaiḥ // MatsP_69.46

upādhyāyasya ca punar dviguṇaṃ sarvameva tu
tataḥ prabhāte vimale samutthāya trayodaśa // MatsP_69.47

gā vai dadyātkuruśreṣṭha sauvarṇamukhasaṃyutāḥ
payasvinīḥ śīlavatīḥ kāṃsyadohasamanvitāḥ // MatsP_69.48

raupyakhurāḥ savastrāśca candanenābhiṣecitāḥ
tāstu teṣāṃ tato bhaktyā bhakṣyabhojyānnatarpitān // MatsP_69.49

kṛtvā vai brāhmaṇān sarvān annairnānāvidhaistathā
bhuktvā cākṣāralavaṇam ātmanā ca visarjayet // MatsP_69.50

anugamya padānyaṣṭau putrabhāryāsamanvitaḥ
prīyatāmatra deveśaḥ keśavaḥ kleśanāśanaḥ // MatsP_69.51

śivasya hṛdaye viṣṇur viṣṇośca hṛdaye śivaḥ
yathāntaraṃ na paśyāmi tathā me svasti cāyuṣaḥ // MatsP_69.52

evamuccārya tānkumbhān gāścaiva śayanāni ca
vāsāṃsi caiva sarveṣāṃ gṛhāṇi prāpayedbudhaḥ // MatsP_69.53

abhāve bahuśayyānām ekāmapi susaṃskṛtām
śayyāṃ dadyāddvijāteśca sarvopaskarasaṃyutām // MatsP_69.54

itihāsapurāṇāni vācayitvātivāhayet
taddinaṃ naraśārdūla ya icchedvipulāṃ śriyam // MatsP_69.55

tasmāttvaṃ sattvamālambya bhīmasena vimatsaraḥ
kuru vratamidaṃ samyak snehāttava mayeritam // MatsP_69.56

tvayā kṛtamidaṃ vīra tvannāmākhyaṃ bhaviṣyati
sā bhīmadvādaśī hyeṣā sarvapāpaharā śubhā
yā tu kalyāṇinī nāma purā kalpeṣu paṭhyate // MatsP_69.57

tvamādikartā bhava saukare 'smin kalpe mahāvīravarapradhāna
yasyāḥ smarankīrtanamapyaśeṣaṃ vinaṣṭapāpastridaśādhipaḥ syāt // MatsP_69.58

kṛtvā ca yāmapsarasām adhīśā veśyā kṛtā hyanyabhavāntareṣu
ābhīrakanyātikutūhalena saivorvaśī samprati nākapṛṣṭhe // MatsP_69.59

jātāthavā vaiśyakulodbhavāpi pulomakanyā puruhūtapatnī
tatrāpi tasyāḥ paricārikeyaṃ mama priyā samprati satyabhāmā // MatsP_69.60

snātaḥ purā maṇḍalameṣa tadvat tejomayaṃ vedaśarīramāpa
asyāṃ ca kalyāṇatithau vivasvān sahasradhāreṇa sahasraraśmiḥ // MatsP_69.61

idameva kṛtaṃ mahendramukhyair vasubhirdevasurāribhistathā tu
phalamasya na śakyate 'bhivaktuṃ yadi jihvāyutakoṭayo mukhe syuḥ // MatsP_69.62

kalikaluṣavidāriṇīmanantām iti kathayiṣyati yādavendrasūnuḥ
api narakagatānpitṝn aśeṣān alamuddhartumihaiva yaḥ karoti // MatsP_69.63

ya idamaghavidāraṇaṃ śṛṇoti bhaktyā paripaṭhatīha paropakārahetoḥ
tithimiha sakalārthabhāṅnarendras tava caturānana sāmyatāmupaiti // MatsP_69.64

kalyāṇinī nāma purā babhūva yā dvādaśī māghadineṣu pūjyā
sā pāṇḍuputreṇa kṛtā bhaviṣyaty anantapuṇyānagha bhīmapūrvā // MatsP_69.65

Matsya-Purāṇa 70

*brahmovāca

varṇāśramāṇāṃ prabhavaḥ purāṇeṣu mayā śrutaḥ
sadācārasya bhagavan dharmaśāstraviniścayaḥ
paṇyastrīṇāṃ sadācāraṃ śrotumicchāmi tattvataḥ // MatsP_70.1

*īśvara uvāca

tasminneva yuge brahman sahasrāṇi tu ṣoḍaśa
vāsudevasya nārīṇāṃ bhaviṣyantyambujodbhava // MatsP_70.2

tābhirvasantasamaye kokilālikulākule
puṣpite pavanotphullakahlārasarasastaṭe // MatsP_70.3

nirbharāpānagoṣṭhīṣu prasaktābhiralaṃkṛtaḥ
kuraṅganayanaḥ śrīmān mālatīkṛtaśekharaḥ // MatsP_70.4

gacchansamīpamārgeṇa sāmbaḥ parapuraṃjayaḥ
sākṣātkandarpo rūpeṇa sarvābharaṇabhūṣitaḥ // MatsP_70.5

anaṅgaśarataptābhiḥ sābhilāṣamavekṣitaḥ
pravṛddho manmathastāsāṃ bhaviṣyati yadātmani // MatsP_70.6

tadāvekṣya jagannāthaḥ sarvato jñānacakṣuṣā
śāpaṃ vakṣyati tāḥ sarvā vo hariṣyanti dasyavaḥ
matparokṣaṃ yataḥ kāmalaulyādīdṛgvidhaṃ kṛtam // MatsP_70.7

tataḥ prasādito deva idaṃ vakṣyati śārṅgabhṛt
tābhiḥ śāpābhitaptābhir bhagavān bhūtabhāvanaḥ // MatsP_70.8

uttārabhūtaṃ dāsatvaṃ samudrādbrāhmaṇapriyaḥ
upadekṣyatyanantātmā bhāvikalyāṇakārakam // MatsP_70.9

bhavatīnām ṛṣirdālbhyo yadvrataṃ kathayiṣyati
tadaivottāraṇāyālaṃ dāsatve 'pi bhaviṣyati
ityuktvā tāḥ pariṣvajya gato dvāravatīśvaraḥ // MatsP_70.10

tataḥ kālena mahatā bhārāvataraṇe kṛte
nivṛtte mausale tadvat keśave divamāgate // MatsP_70.11

śūnye yadukule sarvaiś caurairapi jite 'rjune
hṛtāsu kṛṣṇapatnīṣu dāsabhogyāsu cāmbudhau // MatsP_70.12

tiṣṭhantīṣu ca daurgatyasaṃtaptāsu caturmukha
āgamiṣyati yogātmā dālbhyo nāma mahātapāḥ // MatsP_70.13

tāstamarghyeṇa sampūjya praṇipatya punaḥ punaḥ
lālapyamānā bahuśo bāṣpaparyākulekṣaṇāḥ // MatsP_70.14

smarantyo vipulānbhogān divyamālyānulepanān
bhartāraṃ jagatāmīśam anantamaparājitam // MatsP_70.15

divyabhāvāṃ tāṃ ca purīṃ nānāratnagṛhāṇi ca
dvārakāvāsinaḥ sarvān devarūpānkumārakān
praśnamevaṃ kariṣyanti munerabhimukhaṃ sthitāḥ // MatsP_70.16

*striya ūcuḥ

dasyubhirbhagavānsarvāḥ paribhuktā vayaṃ balāt
svadharmāccyavane 'smākam asminnaḥ śaraṇaṃ bhava // MatsP_70.17

ādiṣṭo 'si purā brahman keśavena ca dhīmatā
kasmādīśena saṃyogaṃ prāpya veśyātvamāgatāḥ // MatsP_70.18

veśyānāmapi yo dharmas taṃ no brūhi tapodhana
kathayiṣyatyatastāsāṃ sa dālbhyaścaikitāyanaḥ // MatsP_70.19

*dālbhya uvāca

jalakrīḍāvihāreṣu purā sarasi mānase
bhavatīnāṃ ca sarvāsāṃ nārado 'bhyāśamāgataḥ // MatsP_70.20

hutāśanasutāḥ sarvā bhavantyo 'psarasaḥ purā
apraṇamyāvalepena paripṛṣṭaḥ sa yogavit
kathaṃ nārāyaṇo 'smākaṃ bhartā syād ityupādiśa // MatsP_70.21

tasmādvarapradānaṃ vaḥ śāpaścāyamabhūtpurā
śayyādvayapradānena madhumādhavamāsayoḥ // MatsP_70.22

suvarṇopaskarotsargād dvādaśyāṃ śuklapakṣataḥ
bhartā nārāyaṇo nūnaṃ bhaviṣyatyanyajanmani // MatsP_70.23

yadakṛtvā praṇāmaṃ me rūpasaubhāgyamatsarāt
paripṛṣṭo 'smi tenāśu viyogo vo bhaviṣyati
caurairapahṛtāḥ sarvā veśyātvaṃ samavāpsyatha // MatsP_70.24

evaṃ nāradaśāpena keśavasya ca dhīmataḥ
veśyātvamāgatāḥ sarvā bhavantyaḥ kāmamohitāḥ
idānīmapi yadvakṣye tacchṛṇudhvaṃ varāṅganāḥ // MatsP_70.25

*dālbhya uvāca

purā devāsure yuddhe hateṣu śataśaḥ suraiḥ
dānavāsuradaityeṣu rākṣaseṣu tatastataḥ // MatsP_70.26

teṣāṃ vrātasahasrāṇi śatānyapi ca yoṣitām
pariṇītāni yāni syur balādbhuktāni yāni vai
tāni sarvāṇi deveśaḥ provāca vadatāṃ varaḥ // MatsP_70.27

*indra uvāca

veśyādharmeṇa vartadhvam adhunā nṛpamandire
bhaktimatyo varārohās tathā devakuleṣu ca // MatsP_70.28

rājānaḥ svāminastulyāḥ sutā vāpi ca tatsamāḥ
bhaviṣyati ca saubhāgyaṃ sarvāsāmapi śaktitaḥ // MatsP_70.29

yaḥ kaścicchulkamādāya gṛhameṣyati vaḥ sadā
nidhanenopacāryo vaḥ sa tadānyatra dāmbhikāt // MatsP_70.30

devatānāṃ pitṝṇāṃ ca puṇyāhe samupasthite
gobhūhiraṇyadhānyāni pradeyāni svaśaktitaḥ
brāhmaṇānāṃ varārohāḥ kāryāṇi vacanāni ca // MatsP_70.31

yaccāpyanyadvrataṃ samyag upadekṣyāmyahaṃ tataḥ
avicāreṇa sarvābhir anuṣṭheyaṃ ca tatpunaḥ // MatsP_70.32

saṃsārottāraṇāyālam etadvedavido viduḥ
yadā sūryadine hastaḥ puṣyo yātha punarvasuḥ // MatsP_70.33

bhavetsarvauṣadhīsnānaṃ samyaṅnārī samācaret
tadā pañcaśarasyāpi saṃnidhātṛtvameṣyati
arcayetpuṇḍarīkākṣam anaṅgasyānukīrtanaiḥ // MatsP_70.34

kāmāya pādau sampūjya jaṅghe vai mohakāriṇe
meḍhraṃ kandarpanidhaye kīṭaṃ prītimate namaḥ // MatsP_70.35

nābhiṃ saukhyasamudrāya vāmāya ca tathodaram
hṛdayaṃ hṛdayeśāya stanāvāhlādakāriṇe // MatsP_70.36

utkaṇṭhāyeti vaikuṇṭham āsyamānandakāriṇe
vāmāṅgaṃ puṣpacāpāya puṣpabāṇāya dakṣiṇam // MatsP_70.37

mānasāyeti vai mauliṃ vilolāyeti mūrdhajam
sarvātmane ca sarvāṅgaṃ devadevasya pūjayet // MatsP_70.38

namaḥ śivāya śāntāya pāśāṅkuśadharāya ca
gadine pītavastrāya śaṅkhacakradharāya ca // MatsP_70.39

namo nārāyaṇāyeti kāmadevātmane namaḥ
sarvaśāntyai namaḥ prītyai namo ratyai nama śriyai // MatsP_70.40

namaḥ puṣṭyai namastuṣṭyai namaḥ sarvārthasampade
evaṃ sampūjya deveśam anaṅgātmakamīśvaram
gandhairmaulyaistathā dhūpair naivedyena ca kāminī // MatsP_70.41

tata āhūya dharmajñaṃ brahmāṇaṃ vedapāragam
avyaṅgāvayavaṃ pūjya gandhapuṣpārcanādibhiḥ // MatsP_70.42

śāleyataṇḍulaprasthaṃ ghṛtapātreṇa saṃyutam
tasmai viprāya sā dadyān mādhavaḥ prīyatāmiti // MatsP_70.43

yatheṣṭāhārayuktaṃ vai tameva dvijasattamam
ratyarthaṃ kāmadevo 'yam iti citte 'vadhārya tam // MatsP_70.44

yadyadicchati viprendras tattatkuryādvilāsinī
sarvabhāvena cātmānam arpayetsmitabhāṣiṇī // MatsP_70.45

evamādityavāreṇa sarvametatsamācaret
taṇḍulaprasthadānaṃ ca yāvanmāsāstrayodaśa // MatsP_70.46

tatastrayodaśe māsi samprāpte tasya bhāminī
viprasyopaskarairyuktāṃ śayyāṃ dadyādvilakṣaṇām // MatsP_70.47

sopadhānakaviśrāmāṃ sāstarāvaraṇāṃ śubhām
pradīpopānahacchattrapādukāsanasaṃyutām // MatsP_70.48

sapatnīkamalaṃkṛtya hemasūtrāṅgulīyakaiḥ
sūkṣmavastraiḥ sakaṭakair dhūpamālyānulepanaiḥ // MatsP_70.49

kāmadevaṃ sapatnīkaṃ guḍakumbhopari sthitam
tāmrapātrāsanagataṃ haimanetrapaṭāvṛtam // MatsP_70.50

sakāṃsyabhājanopetam ikṣudaṇḍasamanvitam
dadyādetena mantreṇa tathaikāṃ gāṃ payasvinīm // MatsP_70.51

yathāntaraṃ na paśyāmi kāmakeśavayoḥ sadā
tathaiva sarvakāmāptir astu viṣṇo sadā mama // MatsP_70.52

yathā na kamalā dehāt prayāti tava keśava
tathā mamāpi deveśa śarīre sve kuru prabho // MatsP_70.53

tathā ca kāñcanaṃ devaṃ pratigṛhṇandvijottamaḥ
ka idaṃ kasmā adāditi vaidikaṃ mantramīrayet // MatsP_70.54

tataḥ pradakṣiṇīkṛtya visarjya dvijapuṃgavam
śayyāsanādikaṃ sarvaṃ brāhmaṇasya gṛhaṃ nayet // MatsP_70.55

tataḥ prabhṛti yo vipro ratyarthaṃ gṛhamāgataḥ
sa mānyaḥ sūryavāre ca sa mantavyo bhavettadā // MatsP_70.56

evaṃ trayodaśaṃ yāvan māsamevaṃ dvijottamān
tarpayeta yathākāmaṃ proṣite 'nyaṃ samācaret // MatsP_70.57

tadanujñayā rūpavānyo yāvadabhyāgato bhavet
ātmano 'pi yathāvighnaṃ garbhabhūtikaraṃ priyam // MatsP_70.58

daivaṃ vā mānuṣaṃ vā syād anurāgeṇa vā tataḥ
sācārānaṣṭapañcāśad yathāśaktyā samācaret // MatsP_70.59

etaddhi kathitaṃ samyag bhavatīnāṃ viśeṣataḥ
adharmo 'yaṃ tato na syād veśyānāmiha sarvadā // MatsP_70.60

puruhūtena yatproktaṃ dānavīṣu purā mayā
tadidaṃ sāmprataṃ sarvaṃ bhavatīṣvapi yujyate // MatsP_70.61

sarvapāpapraśamanam anantaphaladāyakam
kalyāṇīnāṃ ca kathitaṃ tatkurudhvaṃ varānanāḥ // MatsP_70.62

karoti yāśeṣamakhaṇḍametat kalyāṇinī mādhavalokasaṃsthā
sā pūjitā devagaṇair aśeṣair ānandakṛtsthānam upaiti viṣṇoḥ // MatsP_70.63

*śrībhagavānuvāca

tapodhanaḥ so 'pyabhidhāya caivaṃ tadā ca tāsāṃ vratamaṅganānām
svasthānameṣyatyanu tāḥ samastaṃ vrataṃ kariṣyanti ca devayānaiḥ // MatsP_70.64

Matsya-Purāṇa 71

*brahmovāca

mohādvāpi madādvāpi yaḥ parastrīṃ samāśrayet
tasyāpi niṣkṛtiṃ deva vada sarvakṛpākara // MatsP_71.1

bhagavanpuruṣasyeha striyāśca virahādikam
śokavyādhibhayaṃ duḥkhaṃ na bhavedyena tadvada // MatsP_71.2

*śrībhagavānuvāca

śrāvaṇasya dvitīyāyāṃ kṛṣṇāyāṃ madhusūdanaḥ
kṣīrārṇave sapatnīkaḥ sadā vasati keśavaḥ // MatsP_71.3

tasyāṃ sampūjya govindaṃ sarvānkāmānsamaśnute
gobhūhiraṇyadānādi saptakalpaśatānugam // MatsP_71.4

aśūnyaśayanaṃ nāma dvitīyā saṃprakīrtitā
tasyāṃ sampūjayedviṣṇum ebhirmantrairvidhānataḥ // MatsP_71.5

śrīvatsadhāriñchrīkānta śrīdhāmañchrīpate 'vyaya
gārhasthyaṃ mā praṇāśaṃ me yātu dharmārthakāmadam // MatsP_71.6

agnayo mā praṇaśyantu devatāḥ puruṣottama
pitaro mā praṇaśyantu māstu dāmpatyabhedanam // MatsP_71.7

lakṣmyā viyujyate deva na kadācidyathā bhavān
tathā kalatrasambandho deva mā me viyujyatām // MatsP_71.8

lakṣmyā na śūnyo varada śayyāṃ tvaṃ śayanaṃ gataḥ
śayyā mamāpyaśūnyāstu tathaiva madhusūdana // MatsP_71.9

gītavāditranirghoṣaṃ devadevasya kīrtayet
ghaṇṭā bhavedaśaktasya sarvavādyamayī yataḥ // MatsP_71.10

evaṃ sampūjya govindam aśnīyāttailavarjitam
naktamakṣāralavaṇaṃ yāvattatsyāccatuṣṭayam // MatsP_71.11

tataḥ prabhāte saṃjāte lakṣmīpatisamanvitām
dīpānnabhājanairyuktāṃ śayyāṃ dadyādvilakṣaṇām // MatsP_71.12

pādukopānahacchattracāmarāsanasaṃyutām
abhīṣṭopaskarairyuktāṃ śuklapuṣpāmbarāvṛtām // MatsP_71.13

sopadhānakaviśrāmāṃ phalairnānāvidhairyutām
tathābharaṇadhānyaiśca yathāśaktyā samanvitām // MatsP_71.14

avyaṅgāṅgāya viprāya vaiṣṇavāya kuṭumbine
dātavyā vedaviduṣe bhāvenāpatitāya ca // MatsP_71.15

tatropaviśya dāmpatyam alaṃkṛtya vidhānataḥ
patnyāstu bhājanaṃ dadyād bhakṣyabhojyasamanvitam // MatsP_71.16

brāhmaṇasyāpi sauvarṇīm upaskarasamanvitām
pratimāṃ devadevasya sodakumbhāṃ nivedayet // MatsP_71.17

evaṃ yastu pumānkuryād aśūnyaśayanaṃ hareḥ
vittaśāṭhyena rahito nārāyaṇaparāyaṇaḥ // MatsP_71.18

na tasya patnyā virahaḥ kadācidapi jāyate
nārī vā vidhavā brahman yāvaccandrārkatārakam
na virūpau na śokārtau dampatī bhavataḥ kvacit // MatsP_71.19

na putrapaśuratnāni kṣayaṃ yānti pitāmaha
sapta kalpasahasrāṇi sapta kalpaśatāni ca
kurvannaśūnyaśayanaṃ viṣṇuloke mahīyate // MatsP_71.20

Matsya-Purāṇa 72

*īśvara uvāca

śṛṇu cānyadbhaviṣyaṃ yad rūpasampadvidhāyakam
bhaviṣyati yuge tasmin dvāparānte pitāmaha
pippalādasya saṃvādo yudhiṣṭhirapuraḥsaraiḥ // MatsP_72.1

vasantaṃ naimiṣāraṇye pippalādaṃ mahāmunim
abhigamya tadā cainaṃ praśnamekaṃ kariṣyati
yudhiṣṭhiro dharmaputro dharmayuktastapodhanam // MatsP_72.2

*yudhiṣṭhira uvāca

kathamārogyamaiśvaryaṃ matirdharme gatistathā
avyaṅgatā śive bhaktir vaiṣṇavo vā bhavetkatham // MatsP_72.3

*īśvara uvāca

tasyottaramidaṃ brahman pippalādasya dhīmataḥ
śṛṇuṣva yadvakṣyati vai dharmaputrāya dhārmikaḥ // MatsP_72.4

*pippalāda uvāca

sādhu pṛṣṭaṃ tvayā bhadra idānīṃ kathayāmi te
aṅgāravratam ityetat sa vakṣyati mahīpateḥ // MatsP_72.5

atrāpyudāharantīmam itihāsaṃ purātanam
virocanasya saṃvādaṃ bhārgavasya ca dhīmataḥ // MatsP_72.6

prahlādasya sutaṃ dṛṣṭvā dviraṣṭaparivatsaram
rūpeṇāpratimaṃ kāntyā so 'hasadbhṛgunandanaḥ // MatsP_72.7

sādhu sādhu mahābāho virocana śivaṃ tava
tattathā hasitaṃ tasya papraccha surasūdanaḥ // MatsP_72.8

brahmankimarthametatte hāsyamākasmikaṃ kṛtam
sādhusādhviti māmevam uktavāṃstvaṃ vadasva me // MatsP_72.9

tamevaṃvādinaṃ śukra uvāca vadatāṃ varaḥ
vismayādvratamāhātmyād dhāsyametatkṛtaṃ mayā // MatsP_72.10

purā dakṣavināśāya kupitasya tu śūlinaḥ
atha tadbhīmavaktrasya svedabindurlalāṭajaḥ // MatsP_72.11

bhittvā sa sapta pātālān adahatsapta sāgarān
anekavaktranayano jvalajjvalanabhīṣaṇaḥ // MatsP_72.12

vīrabhadra iti khyātaḥ karapādāyutairyutaḥ
kṛtvāsau yajñamathanaṃ punarbhūtalasambhavaḥ
trijagannirdahanbhūyaḥ śivena vinivāritaḥ // MatsP_72.13

kṛtaṃ tvayā vīrabhadra dakṣayajñavināśanam
idānīmalametena lokadāhena karmaṇā // MatsP_72.14

śāntipradātā sarveṣāṃ grahāṇāṃ prathamo bhava
prekṣiṣyante janāḥ pūjāṃ kariṣyanti varānmama // MatsP_72.15

aṅgāraka iti khyātiṃ gamiṣyasi dharātmaja
devaloke 'dvitīyaṃ ca tava rūpaṃ bhaviṣyati // MatsP_72.16

ye ca tvāṃ pūjayiṣyanti caturthyāṃ tvaddine narāḥ
rūpamārogyamaiśvaryaṃ teṣvanantaṃ bhaviṣyati // MatsP_72.17

evamuktastadā śāntim agamat kāmarūpadhṛk
saṃjātastatkṣaṇādrājan grahatvam agamatpunaḥ // MatsP_72.18

sa kadācidbhavāṃstasya pūjārghyādikamuttamam
dṛṣṭavānkriyamāṇaṃ ca śūdreṇa ca vyavasthitaḥ // MatsP_72.19

tena tvaṃ rūpavāñjātaḥ suraśatrukulodvaha
vividhā ca rucirjātā yasmāttava vidūragā // MatsP_72.20

virocana iti prāhus tasmāttvāṃ devadānavāḥ
śūdreṇa kriyamāṇasya vratasya tava darśanāt
īdṛśīṃ rūpasampattiṃ dṛṣṭvā vismitavānaham // MatsP_72.21

sādhu sādhviti tenoktam aho māhātmyamuttamam
paśyato 'pi bhavedrūpam aiśvaryaṃ kimu kurvataḥ // MatsP_72.22

yasmācca bhaktyā dharaṇīsutasya vinindyamānena gavādidānam
ālokitaṃ tena surārigarbhe sambhūtireṣā tava daitya jātā // MatsP_72.23

*īśvara uvāca

atha tadvacanaṃ śrutvā bhārgavasya mahātmanaḥ
prahrādanandano vīraḥ punaḥ papraccha vismitaḥ // MatsP_72.24

*virocana uvāca

bhagavaṃstadvrataṃ samyak śrotumicchāmi tattvataḥ
dīyamānaṃ tu yaddānaṃ mayā dṛṣṭaṃ bhavāntare // MatsP_72.25

māhātmyaṃ ca vidhiṃ tasya yathāvadvaktumarhasi
iti tadvacanaṃ śrutvā punaḥ provāca vistarāt // MatsP_72.26

*śukra uvāca

caturthyaṅgārakadine yadā bhavati dānava
mṛdā snānaṃ tadā kuryāt padmarāgavibhūṣitaḥ // MatsP_72.27

agnirmūrdhā divo mantraṃ japannāste udaṅmukhaḥ
śūdrastūṣṇīṃ smaranbhaumam āste bhogavivarjitaḥ // MatsP_72.28

tathāstamita āditye gomayenānulepayet
prāṅgaṇaṃ puṣpamālābhir akṣatābhiḥ samantataḥ // MatsP_72.29

abhyarcyābhilikhetpadmaṃ kuṅkumenāṣṭapattrakam
kuṅkumasyāpyabhāve tu raktacandanamiṣyate // MatsP_72.30

catvāraḥ karakāḥ kāryā bhakṣyabhojyasamanvitāḥ
taṇḍulai raktaśālīyaiḥ padmarāgaiśca saṃyutāḥ // MatsP_72.31

catuṣkoṇeṣu tānkṛtvā phalāni vividhāni ca
gandhamālyādikaṃ sarvaṃ tathaiva vinivedayet // MatsP_72.32

suvarṇaśṛṅgīṃ kapilām athārcya raupyaiḥ suraiḥ kāṃsyadohāṃ savatsām
dhuraṃdharaṃ raktamatīva saumyaṃ dhānyāni saptāmbarasaṃyutāni // MatsP_72.33

aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇamatyāyatabāhudaṇḍam
caturbhujaṃ hemamaye niviṣṭaṃ pātre guḍasyopari sarpiyukte // MatsP_72.34

samastayajñāya jitendriyāya pātrāya śīlānvayasaṃyutāya
dātavyametatsakalaṃ dvijāya kuṭumbine naiva tu dāmbhikāya
samarpayedvipravarāya bhaktyā kṛtāñjaliḥ pūrvamudīrya mantram // MatsP_72.35

bhūmiputra mahābhāga svedodbhava pinākinaḥ
rūpārthī tvāṃ prapanno 'haṃ gṛhāṇārghyaṃ namo 'stu te // MatsP_72.36

mantreṇānena dattvārghyaṃ raktacandanavāriṇā
tato 'rcayedvipravaraṃ raktamālyāmbarādibhiḥ // MatsP_72.37

dadyāttenaiva mantreṇa bhaumaṃ gomithunānvitam
śayyāṃ ca śaktito dadyāt sarvopaskarasaṃyutām // MatsP_72.38

yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe
tattadguṇavate deyaṃ tadevākṣayyamicchatā // MatsP_72.39

pradakṣiṇaṃ tataḥ kṛtvā visarjya dvijapuṃgavam
naktamakṣāralavaṇam aśnīyādghṛtasaṃyutam // MatsP_72.40

bhaktyā yastu punaḥ kuryād evamaṅgārakāṣṭakam
caturo vātha vā tasya yatpuṇyaṃ tadvadāmi te // MatsP_72.41

rūpasaubhāgyasampannaḥ punarjanmani janmani
viṣṇau vātha śive bhaktaḥ saptadvīpādhipo bhavet // MatsP_72.42

sapta kalpasahasrāṇi rudraloke mahīyate
tasmāttvamapi daityendra vratametatsamācara // MatsP_72.43

*pippalāda uvāca

ityevamuktvā bhṛgunandano 'pi jagāma daityaśca cakāra sarvam
tvaṃ cāpi rājankuru sarvametad yato 'kṣayaṃ vedavido vadanti // MatsP_72.44

*īśvara uvāca

tatheti sampūjya sa pippalādaṃ vākyaṃ cakārādbhutavīryakarmā
śṛṇoti yaścainamananyacetās tasyāpi siddhiṃ bhagavānvidhatte // MatsP_72.45

Matsya-Purāṇa 73

*pippalāda uvāca

athātaḥ śṛṇu bhūpāla pratiśukraṃ praśāntaye
yātrārambhe 'vasāne ca tathā śukrodaye tviha // MatsP_73.1

rājate vātha sauvarṇe kāṃsyapātre 'thavā punaḥ
śuklapuṣpāmbarayute sitataṇḍulapūrite // MatsP_73.2

vidhāya rājataṃ śukraṃ śucimuktāphalānvitam
mantreṇānena tatsarvaṃ sāmagāya nivedayet // MatsP_73.3

namaste sarvalokeśa namaste bhṛgunandana
kave sarvārthasiddhyarthaṃ gṛhāṇārghyaṃ namo 'stu te // MatsP_73.4

evamasyodaye kurvan yātrādiṣu ca bhārata
sarvānkāmānavāpnoti viṣṇuloke mahīyate // MatsP_73.5

yāvacchukrasya na hṛtā pūjā sā mālyakaiḥ śubhaiḥ
vaṭakaiḥ pūrikābhiśca godhūmaiścaṇakairapi
tāvadannaṃ na cāśnīyāt tribhiḥ kāmārthasiddhaye // MatsP_73.6

tadvadvācaspateḥ pūjāṃ pravakṣyāmi yudhiṣṭhira
suvarṇapātre sauvarṇam amareśapurohitam // MatsP_73.7

pītapuṣpāmbarayutaṃ kṛtvā snātvātha sarṣapaiḥ
palāśāśvatthayogena pañcagavyajalena ca // MatsP_73.8

pītāṅgarāgavasano ghṛtahomaṃ tu kārayet
praṇamya ca gavā sārdhaṃ brāhmaṇāya nivedayet // MatsP_73.9

namaste 'ṅgirasāṃ nātha vākpate ca bṛhaspate
krūragrahaiḥ pīḍitānām amṛtāya namo namaḥ // MatsP_73.10

saṃkrāntāvasya kaunteya yātrāsvabhyudayeṣu ca
kurvanbṛhaspateḥ pūjāṃ sarvānkāmānsamaśnute // MatsP_73.11

Matsya-Purāṇa 74

*brahmovāca

bhagavan bhavasaṃsārasāgarottārakāraka
kiṃcidvrataṃ samācakṣva svargārogyasukhapradam // MatsP_74.1

*īśvara uvāca

sauraṃ dharmaṃ pravakṣyāmi nāmnā kalyāṇasaptamīm
viśokasaptamīṃ tadvat phalāḍhyāṃ pāpanāśinīm // MatsP_74.2

śarkarāsaptamīṃ puṇyāṃ tathā kamalasaptamīm
mandārasaptamīṃ tadvac chubhadāṃ śubhasaptamīm // MatsP_74.3

sarvānantaphalāḥ proktāḥ sarvā devarṣipūjitāḥ
vidhānamāsāṃ vakṣyāmi yathāvadanupūrvaśaḥ // MatsP_74.4

yadā tu śuklasaptamyām ādityasya dinaṃ bhavet
sā tu kalyāṇinī nāma vijayā ca nigadyate // MatsP_74.5

prātargavyena payasā snānamasyāṃ samācaret
tataḥ śuklāmbaraḥ padmam akṣatābhiḥ prakalpayet // MatsP_74.6

prāṅmukho 'ṣṭadalaṃ madhye tadvadvṛttāṃ ca karṇikām
puṣpākṣatābhirdeveśaṃ vinyasetsarvataḥ kramāt // MatsP_74.7

pūrveṇa tapanāyeti mārtaṇḍāyeti cānale
yāmye divākarāyeti vidhātra iti nairṛte // MatsP_74.8

paścime varuṇāyeti bhāskarāyeti cānile
saumye vikartanāyeti ravaye cāṣṭame dale // MatsP_74.9

ādāvante ca madhye ca namo 'stu paramātmane
mantrairebhiḥ samabhyarcya namaskārāntadīpitaiḥ // MatsP_74.10

śuklavastraiḥ phalairbhakṣyair dhūpamālyānulepanaiḥ
sthaṇḍile pūjayedbhaktyā guḍena lavaṇena ca // MatsP_74.11

tato vyāhṛtimantreṇa visṛjeddvijapuṃgavān
śaktitaḥ pūjayedbhaktyā guḍakṣīraghṛtādibhiḥ
tilapātraṃ hiraṇyaṃ ca brāhmaṇāya nivedayet // MatsP_74.12

evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ
kṛtasnānajapo vipraiḥ sahaiva ghṛtapāyasam // MatsP_74.13

bhuktvā ca vedaviduṣe biḍālavratavarjite
ghṛtapātraṃ sakanakaṃ sodakumbhaṃ nivedayet // MatsP_74.14

prīyatāmatra bhagavān paramātmā divākaraḥ
anena vidhinā sarvaṃ māsi māsi vrataṃ caret // MatsP_74.15

tatastrayodaśe māsi gā vai dadyāttrayodaśa
vastrālaṃkārasaṃyuktāḥ suvarṇāsyāḥ payasvinīḥ // MatsP_74.16

ekāmapi pradadyādvā vittahīno vimatsaraḥ
na vittaśāṭhyaṃ kurvīta yato mohātpatatyadhaḥ // MatsP_74.17

anena vidhinā yastu kuryātkalyāṇasaptamīm
sarvapāpavinirmuktaḥ sūryaloke mahīyate
āyurārogyamaiśvaryam anantamiha jāyate // MatsP_74.18

sarvapāpaharā nityaṃ sarvadaivatapūjitā
sarvaduṣṭopaśamanī sadā kalyāṇasaptamī // MatsP_74.19

imāmanantaphaladāṃ yastu kalyāṇasaptamīm
śṛṇoti paṭhate ceha sarvapāpaiḥ pramucyate // MatsP_74.20

Matsya-Purāṇa 75

*īśvara uvāca

viśokasaptamīṃ tadvad vakṣyāmi munipuṃgava
yāmupoṣya naraḥ śokaṃ na kadācidihāśnute // MatsP_75.1

māghe kṛṣṇatilaiḥ snātvā ṣaṣṭhyāṃ vai śuklapakṣataḥ
kṛtāhāraḥ kṛsarayā dantadhāvanapūrvakam
upavāsavrataṃ kṛtvā brahmacārī bhavenniśi // MatsP_75.2

tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ
kṛtvā tu kāñcanaṃ padmam arkāyeti ca pūjayet
karavīreṇa raktena raktavastrayugena ca // MatsP_75.3

yathā viśokaṃ bhuvanaṃ tvayaivāditya sarvadā
tathā viśokatā me 'stu tvadbhaktiḥ pratijanma ca // MatsP_75.4

evaṃ sampūjya ṣaṣṭhyāṃ tu bhaktyā sampūjayeddvijān
suptvā saṃprāśya gomūtram utthāya kṛtanaityakaḥ // MatsP_75.5

sampūjya viprānannena guḍapātrasamanvitam
tadvastrayugmaṃ padmaṃ ca brāhmaṇāya nivedayet // MatsP_75.6

atailalavaṇaṃ bhuktvā saptamyāṃ maunasaṃyutaḥ
tataḥ purāṇaśravaṇaṃ kartavyaṃ bhūtimicchatā // MatsP_75.7

anena vidhinā sarvam ubhayorapi pakṣayoḥ
kṛtvā yāvatpunarmāghaśuklapakṣasya saptamī // MatsP_75.8

vratānte kalaśaṃ dadyāt suvarṇakamalānvitam
śayyāṃ sopaskarāṃ dadyāt kapilāṃ ca payasvinīm // MatsP_75.9

anena vidhinā yastu vittaśāṭhyavivarjitaḥ
viśokasaptamīṃ kuryāt sa yāti paramāṃ gatim // MatsP_75.10

yāvajjanmasahasrāṇāṃ sāgraṃ koṭiśataṃ bhavet
tāvanna śokamabhyeti rogadaurgatyavarjitaḥ // MatsP_75.11

yaṃ yaṃ prārthayate kāmaṃ taṃ tamāpnoti puṣkalam
niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati // MatsP_75.12

yaḥ paṭhecchṛṇuyādvāpi viśokākhyāṃ ca saptamīm
so 'pīndralokamāpnoti na duḥkhī jāyate kvacit // MatsP_75.13

Matsya-Purāṇa 76

*īśvara uvāca

anyāmapi pravakṣyāmi nāmnā tu phalasaptamīm
yāmupoṣya naraḥ pāpād vimuktaḥ svargabhāgbhavet // MatsP_76.1

mārgaśīrṣe śubhe māsi saptamyāṃ niyatavrataḥ
tāmupoṣyātha kamalaṃ kārayitvā tu kāñcanam // MatsP_76.2

śarkarāsaṃyutaṃ dadyād brāhmaṇāya kuṭumbine
raviṃ kāñcanakaṃ kṛtvā palasyaikasya dharmavit
dadyāddvikālavelāyāṃ bhānurme prīyatāmiti // MatsP_76.3

bhaktyā tu viprānsampūjya cāṣṭamyāṃ kṣīrabhojanam
dattvā kuryātphalayutaṃ yāvatsyātkṛṣṇesaptamī // MatsP_76.4

tāmapyupoṣya vidhivad anenaiva krameṇa tu
tadvaddhaimaphalaṃ dattvā suvarṇakamalānvitam // MatsP_76.5

śarkarāpātrasaṃyuktaṃ vastramālyasamanvitam
saṃvatsaraṃ ca tenaiva vidhinobhayasaptamīm // MatsP_76.6

upoṣya dattvā kramaśaḥ sūryamantramudīrayet
bhānurarko ravirbrahmā sūryaḥ śakro hariḥ śivaḥ
śrīmānvibhāvasustvaṣṭā varuṇaḥ prīyatāmiti // MatsP_76.7

pratimāsaṃ ca saptamyām ekaikaṃ nāma kīrtayet
pratipakṣaṃ phalatyāgam etatkurvansamācaret // MatsP_76.8

vratānte vipramithunaṃ pūjayedvastrabhūṣaṇaiḥ
śarkarākalaśaṃ dadyād dhemapadmadalānvitam // MatsP_76.9

yathā na viphalāḥ kāmās tvadbhaktānāṃ sadā rave
tathānantaphalāvāptir astu me saptajanmasu // MatsP_76.10

imāmanantaphaladāṃ yaḥ kuryātphalasaptamīm
sarvapāpaviśuddhātmā sūryaloke mahīyate // MatsP_76.11

surāpānādikaṃ kiṃcid yadatrāmutra vā kṛtam
tatsarvaṃ nāśamāyāti yaḥ kuryātphalasaptamīm // MatsP_76.12

kurvāṇaḥ saptamīṃ cemāṃ satataṃ rogavarjitaḥ
bhūtānbhavyāṃśca puruṣāṃs tārayedekaviṃśatim
yaḥ śṛṇoti paṭhedvāpi so 'pi kalyāṇabhāgbhavet // MatsP_76.13

Matsya-Purāṇa 77

*īśvara uvāca

śarkarāsaptamīṃ vakṣye tadvatkalmaṣanāśinīm
āyurārogyamaiśvaryaṃ yayānantaṃ prajāyate // MatsP_77.1

mādhavasya site pakṣe saptamyāṃ niyatavrataḥ
prātaḥ snātvā tilaiḥ śuklaiḥ śuklamālyānulepanaḥ // MatsP_77.2

sthaṇḍile padmamālikhya kuṅkumena sakarṇikam
tasminnamaḥ savitre tu gandhadhūpau nivedayet // MatsP_77.3

sthāpayedudakumbhaṃ ca śarkarāpātrasaṃyutam
śuklavastrairalaṃkṛtya śuklamālyānulepanaiḥ
suvarṇena samāyuktaṃ mantreṇānena pūjayet // MatsP_77.4

viśvavedamayo yasmād vedavādīti paṭhyase
sarvasyāmṛtameva tvam ataḥ śāntiṃ prayaccha me // MatsP_77.5

pañcagavyaṃ tataḥ pītvā svapettatpārśvataḥ kṣitau
saurasūktaṃ smarannāste purāṇaśravaṇena ca // MatsP_77.6

ahorātre gate paścād aṣṭamyāṃ kṛtanaityakaḥ
tatsarvaṃ viduṣe tadvad brāhmaṇāya nivedayet // MatsP_77.7

bhojayecchaktito viprāñ charkarāghṛtapāyasaiḥ
bhuñjītātailalavaṇaṃ svayamapyatha vāgyataḥ // MatsP_77.8

anena vidhinā sarvaṃ māsi māsi samācaret
saṃvatsarānte śayanaṃ śarkarākalaśānvitam // MatsP_77.9

sarvopaskarasaṃyuktaṃ tathaikāṃ gāṃ payasvinīm
gṛhaṃ ca śaktimāndadyāt samastopaskarānvitam // MatsP_77.10

sahasreṇātha niṣkāṇāṃ kṛtvā dadyācchatena vā
daśabhirvātha niṣkeṇa tadardhenāpi śaktitaḥ // MatsP_77.11

suvarṇāśvaḥ pradātavyaḥ pūrvavanmantravādanam
na vittaśāṭhyaṃ kurvīta kurvandoṣaṃ samaśnute // MatsP_77.12

amṛtaṃ pibato vaktrāt sūryasyāmṛtabindavaḥ
nipeturye dharaṇyāṃ tu śālimudgekṣavaḥ smṛtāḥ // MatsP_77.13

śarkarā tu parā tasmād ikṣusāro 'mṛtātmavān
iṣṭā raverataḥ puṇyā śarkarā havyakavyayoḥ // MatsP_77.14

śarkarāsaptamī ceyaṃ vājimedhaphalapradā
sarvaduṣṭapraśamanī putrapautrapravardhinī // MatsP_77.15

yaḥ kuryātparayā bhaktyā sa vai sadgatimāpnuyāt
kalpamekaṃ vasetsvarge tato yāti paraṃ padam // MatsP_77.16

idamanaghaṃ śṛṇoti yaḥ smaredvā paripaṭhatīha divākarasya loke
matimapi ca dadāti so 'pi devair amaravadhūjanamālayābhipūjyaḥ // MatsP_77.17

Matsya-Purāṇa 78

*īśvara uvāca

ataḥ paraṃ pravakṣyāmi tadvatkamalasaptamīm
yasyāḥ saṃkīrtanādeva tuṣyatīha divākaraḥ // MatsP_78.1

vasantāmalasaptamyāṃ snātaḥ sangaurasarṣapaiḥ
tilapātre ca sauvarṇe vidhāya kamalaṃ śubham // MatsP_78.2

vastrayugmāvṛtaṃ kṛtvā gandhapuṣpaiḥ samarcayet
namaḥ kamalahastāya namaste viśvadhāriṇe // MatsP_78.3

divākara namastubhyaṃ prabhākara namo 'stu te
tato dvikālavelāyām udakumbhasamanvitām // MatsP_78.4

viprāya dadyātsampūjya vastramālyavibhūṣaṇaiḥ
śaktyā ca kapilāṃ dadyād alaṃkṛtya vidhānataḥ // MatsP_78.5

ahorātre gate paścād aṣṭamyāṃ bhojayeddvijān
yathāśaktyatha bhuñjīta māṃsatailavivarjitam // MatsP_78.6

anena vidhinā śuklasaptamyāṃ māsi māsi ca
sarvaṃ samācaredbhaktyā vittaśāṭhyavivarjitaḥ // MatsP_78.7

vratānte śayanaṃ dadyāt suvarṇakamalānvitam
gāṃ ca dadyātsvaśaktyā tu suvarṇāḍhyāṃ payasvinīm // MatsP_78.8

bhājanāsanadīpādīn dadyād iṣṭānupaskarān
anena vidhinā yastu kuryātkamalasaptamīm
lakṣmīmanantāmabhyeti sūryaloke mahīyate // MatsP_78.9

kalpe kalpe tato lokān saptagatvā pṛthakpṛthak
apsarobhiḥ parivṛtas tato yāti parāṃ gatim // MatsP_78.10

yaḥ paśyatīdaṃ śṛṇuyācca martyaḥ paṭhecca bhaktyātha matiṃ dadāti
so 'pyatra lakṣmīmacalāmavāpya gandharvavidyādharalokabhāksyāt // MatsP_78.11

Matsya-Purāṇa 79

*īśvara uvāca

athātaḥ sampravakṣyāmi sarvapāpapraṇāśinīm
sarvakāmapradāṃ ramyāṃ nāmnā mandārasaptamīm // MatsP_79.1

māghasyāmalapakṣe tu pañcamyāṃ laghubhuṅnaraḥ
dantakāṣṭhaṃ tataḥ kṛtvā ṣaṣṭhīmupavasedbudhaḥ // MatsP_79.2

viprān sampūjayitvā tu mandāraṃ prāśayenniśi
tataḥ prabhāta utthāya kṛtvā snānaṃ punardvijān // MatsP_79.3

bhojayecchaktitaḥ kṛtvā mandārakusumāṣṭakam
sauvarṇaṃ puruṣaṃ tadvat padmahastaṃ suśobhanam // MatsP_79.4

padmaṃ kṛṣṇatilaiḥ kṛtvā tāmrapātre 'ṣṭapattrakam
haimamandārakusumair bhāskarāyeti pūrvataḥ // MatsP_79.5

namaskāreṇa tadvacca sūryāyetyānale dale
dakṣiṇe tadvadarkāya tathāryamṇe ca nairṛte // MatsP_79.6

paścime vedadhāmne ca vāyavye caṇḍabhānave
pūṣṇetyuttarataḥ pūjyam ānandāyetyataḥ param // MatsP_79.7

karṇikāyāṃ ca puruṣaṃ sarvātmana iti nyaset
śuklavastraiḥ samāveṣṭya bhakṣyairmālyaphalādibhiḥ // MatsP_79.8

evamabhyarcya tatsarvaṃ dadyādvedavide punaḥ
bhuñjītātailalavaṇaṃ vāgyataḥ prāṅmukho gṛhī // MatsP_79.9

anena vidhinā sarvaṃ saptamyāṃ māsi māsi ca
kuryātsaṃvatsaraṃ yāvad vittaśāṭhyavivarjitaḥ // MatsP_79.10

etadeva vratānte tu nidhāya kalaśopari
gobhirvibhavataḥ sārdhaṃ dātavyaṃ bhūtimicchatā // MatsP_79.11

namo mandāranāthāya mandārabhavanāya ca
tvaṃ rave tārayasvāsmān saṃsārabhayasāgarāt // MatsP_79.12

anena vidhinā yastu kuryānmandārasaptamīm
vipāpmā sa sukhī martyaḥ kalpaṃ ca divi modate // MatsP_79.13

imāmaghaughapaṭalabhīṣaṇadhvāntadīpikām
gacchanpragṛhya saṃsāre sarvārthāṃśca labhennaraḥ // MatsP_79.14

mandārasaptamīm etām īpsitārthaphalapradām
yaḥ paṭhecchṛṇuyādvāpi sarvapāpaiḥ pramucyate // MatsP_79.15

Matsya-Purāṇa 80

*śrībhagavānuvāca

athānyāmapi vakṣyāmi śobhanāṃ śubhasaptamīm
yāmupoṣya naro rogaśokaduḥkhaiḥ pramucyate // MatsP_80.1

puṇyena cāśvayuje māsi kṛtasnānajapaḥ śuciḥ
vācayitvā tato viprān ārabhecchubhasaptamīm // MatsP_80.2

kapilāṃ pūjayedbhaktyā gandhamālyānulepanaiḥ
namāmi sūryasambhūtām aśeṣabhuvanālayām
tvāmahaṃ śubhakalyāṇaśarīrāṃ sarvasiddhaye // MatsP_80.3

atha kṛtvā tilaprasthaṃ tāmrapātreṇa saṃyutam
kāñcanaṃ vṛṣabhaṃ tadvad gandhamālyaguḍānvitaiḥ // MatsP_80.4

phalair nānāvidhair bhakṣyair ghṛtapāyasasaṃyutaiḥ
dadyāddvikālavelāyām aryamā prīyatāmiti // MatsP_80.5

pañcagavyaṃ ca saṃprāśya svapedbhūmau vimatsaraḥ
tataḥ prabhāte saṃjāte bhaktyā sampūjayeddvijān // MatsP_80.6

anena vidhinā dadyān māsi māsi sadā naraḥ
vāsasā vṛṣabhaṃ haimaṃ tadvadgāṃ kāñcanodbhavām // MatsP_80.7

saṃvatsarānte śayanam ikṣudaṇḍaguḍānvitam
sopadhānakaviśrāmaṃ bhājanāsanasaṃyutam // MatsP_80.8

tāmrapātre tilaprasthaṃ sauvarṇaṃ vṛṣabhaṃ tathā
dadyādvedavide sarvaṃ viśvātmā prīyatāmiti // MatsP_80.9

anena vidhinā vidvān kuryādyaḥ śubhasaptamīm
tasya śrīrvipulā kīrtir bhavejjanmani janmani // MatsP_80.10

apsarogaṇagandharvaiḥ pūjyamānaḥ surālaye
vasedgaṇādhipo bhūtvā yāvadābhūtasaṃplavam
kalpādāvavatīrṇastu saptadvīpādhipo bhavet // MatsP_80.11

brahmahatyāsahasrasya bhrūṇahatyāśatasya ca
nāśāyālamiyaṃ puṇyā paṭhyate śubhasaptamī // MatsP_80.12

imāṃ paṭhedyaḥ śṛṇuyānmuhūrtaṃ paśyetprasaṅgādapi dīyamānam
so 'pyatra sarvāghavimuktadehaḥ prāpnoti vidyādharanāyakatvam // MatsP_80.13

yāvatsamāḥ sapta naraḥ karoti yaḥ saptamīṃ saptavidhānayuktām
sa saptalokādhipatiḥ krameṇa bhūtvā padaṃ yāti paraṃ murāreḥ // MatsP_80.14

Matsya-Purāṇa 81

*manuruvāca

kim abhīṣṭaviyogaśokasaṃghādalam uddhartumupoṣaṇaṃ vrataṃ vā
vibhavodbhavakāri bhūtale 'smin bhavabhīterapi sūdanaṃ ca puṃsaḥ // MatsP_81.1

*matsya uvāca

paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt
tava bhaktimatastathāpi vakṣye vratamindrāsuramānaveṣu guhyam // MatsP_81.2

puṇyamāśvayuje māsi viśokadvādaśīvratam
daśamyāṃ laghubhugvidvān ārabhenniyamena tu // MatsP_81.3

udaṅmukhaḥ prāṅmukho vā dantadhāvanapūrvakam
ekādaśyāṃ nirāhāraḥ samabhyarcya tu keśavam
śriyaṃ vābhyarcya vidhivad bhokṣyāmi tvapare 'hani // MatsP_81.4

evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ
snānaṃ sarvauṣadhaiḥ kuryāt pañcagavyajalena tu
śuklamālyāmbaradharaḥ pūjayecchrīśamutpalaiḥ // MatsP_81.5

viśokāya namaḥ pādau jaṅghe ca varadāya vai
śrīśāya jānunī tadvad ūrū ca jalaśāyine // MatsP_81.6

kandarpāya namo guhyaṃ mādhavāya namaḥ kaṭim
dāmodarāyetyudaraṃ pārśve ca vipulāya vai // MatsP_81.7

nābhiṃ ca padmanābhāya hṛdayaṃ manmathāya vai
śrīdharāya vibhorvakṣaḥ karau madhujite namaḥ // MatsP_81.8

cakriṇe vāmabāhuṃ ca dakṣiṇaṃ gadine namaḥ
vaikuṇṭhāya namaḥ kaṇṭham āsyaṃ yajñamukhāya vai // MatsP_81.9

nāsāmaśokanidhaye vāsudevāya cākṣiṇī
lalāṭaṃ vāmanāyeti haraye ca punarbhruvau // MatsP_81.10

alakānmādhavāyeti kirīṭaṃ viśvarūpiṇe
namaḥ sarvātmane tadvac chira ityabhipūjayet // MatsP_81.11

evaṃ sampūjya govindaṃ phalamālyānulepanaiḥ
tatastu maṇḍalaṃ kṛtvā sthaṇḍilaṃ kārayenmudā // MatsP_81.12

caturasraṃ samantācca ratnimātramudakplavam
ślakṣṇaṃ hṛdyaṃ ca parito vapratrayasamāvṛtam // MatsP_81.13

aṅgulenocchritā vaprās tadvistārastu dvyaṅgulaḥ
sthaṇḍilasyopariṣṭācca bhittiraṣṭāṅgulā bhavet // MatsP_81.14

nadīvālukayā śūrpe lakṣmyāḥ pratikṛtiṃ nyaset
sthaṇḍile śūrpamāropya lakṣmīmityarcayedbudhaḥ // MatsP_81.15

namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai
namaḥ puṣṭyai namastuṣṭyai vṛṣṭyai hṛṣṭyai namo namaḥ // MatsP_81.16

viśokā duḥkhanāśāya viśokā varadāstu me
viśokā cāstu sampattyai viśokā sarvasiddhaye // MatsP_81.17

tataḥ śuklāmbaraiḥ śūrpaṃ veṣṭya sampūjayetphalaiḥ
vastrairnānāvidhaistadvat suvarṇakamalena ca // MatsP_81.18

rajanīṣu ca sarvāsu pibeddarbhodakaṃ budhaḥ
tatastu gītanṛtyādi kārayetsakalāṃ niśām // MatsP_81.19

yāmatraye vyatīte tu suptvāpyutthāya mānavaḥ
abhigamya ca viprāṇāṃ mithunāni tadārcayet // MatsP_81.20

śaktitas trīṇi caikaṃ vā vastramālyānulepanaiḥ
śayanasthāni pūjyāni namo 'stu jalaśāyine // MatsP_81.21

tatastu gītavādyena rātrau jāgaraṇe kṛte
prabhāte ca tataḥ snānaṃ kṛtvā dāmpatyamarcayet // MatsP_81.22

bhojanaṃ ca yathāśaktyā vittaśāṭhyavivarjitaḥ
bhuktvā śrutvā purāṇāni taddinaṃ cātivāhayet // MatsP_81.23

anena vidhinā sarvaṃ māsi māsi samācaret
vratānte śayanaṃ dadyād guḍadhenusamanvitam
sopadhānakaviśrāmaṃ sāstarāvaraṇaṃ śubham // MatsP_81.24

yathā na lakṣmīrdeveśa tvāṃ parityajya gacchati
tathā surūpatārogyam aśokaścāstu me sadā // MatsP_81.25

yathā devena rahitā na lakṣmīrjāyate kvacit
tathā viśokatā me 'stu bhaktiragryā ca keśave // MatsP_81.26

mantreṇānena śayanaṃ guḍadhenusamanvitam
śūrpaṃ ca lakṣmyā sahitaṃ dātavyaṃ bhūtimicchatā // MatsP_81.27

utpalaṃ karavīraṃ ca bāṇamamlānakuṅkumam
ketakī sinduvāraṃ ca mallikā gandhapāṭalā
kadambaṃ kubjakaṃ jātiḥ śastānyetāni sarvadā // MatsP_81.28

Matsya-Purāṇa 82

*manuruvāca

guḍadhenuvidhānaṃ me samācakṣva jagatpate
kiṃrūpaṃ kena mantreṇa dātavyaṃ tadihocyatām // MatsP_82.1

*matsya uvāca

guḍadhenuvidhānasya yadrūpamiha yatphalam
tadidānīṃ pravakṣyāmi sarvapāpavināśanam // MatsP_82.2

kṛṣṇājinaṃ caturhastaṃ prāggrīvaṃ vinyasedbhuvi
gomayenānuliptāyāṃ darbhānāstīrya sarvataḥ // MatsP_82.3

laghveṇakājinaṃ tadvad vatsaṃ ca parikalpayet
prāṅmukhīṃ kalpayeddhenum udakpādāṃ savatsakām // MatsP_82.4

uttamā guḍadhenuḥ syāt sadā bhāracatuṣṭayam
vatsaṃ bhāreṇa kurvīta dvābhyāṃ vai madhyamā smṛtā // MatsP_82.5

ardhabhāreṇa vatsaḥ syāt kaniṣṭhā bhārakeṇa tu
caturthāṃśena vatsaḥ syād gṛhavittānusārataḥ // MatsP_82.6

dhenuvatsau ghṛtāsyau ca sitasūkṣmāmbarāvṛtau
śuktikarṇāvikṣupādau śucimuktāphalekṣaṇau // MatsP_82.7

sitasūtraśirālau tau sitakambalakambalau
tāmragaṇḍakapṛṣṭhau tau sitacāmararomakau // MatsP_82.8

vidrumabhrūyugopetau navanītastanāvubhau
kṣaumapucchau kāṃsyadohāv indranīlakatārakau // MatsP_82.9

suvarṇaśṛṅgābharaṇau rājataiḥ khurasaṃyutau
nānāphalasamāyuktau ghrāṇagandhakaraṇḍakau
ityevaṃ racayitvā tau dhūpadīpairathārcayet // MatsP_82.10

yā lakṣmīḥ sarvabhūtānāṃ yā ca deveṣvavasthitā
dhenurūpeṇa sā devī mama śāntiṃ prayacchatu // MatsP_82.11

dehasthā yā ca rudrāṇī śaṃkarasya sadā priyā
dhenurūpeṇa sā devī mama pāpaṃ vyapohatu // MatsP_82.12

viṣṇorvakṣasi yā lakṣmīḥ svāhā yā ca vibhāvasoḥ
candrārkaśakraśaktiryā dhenurūpāstu sā śriye // MatsP_82.13

caturmukhasya yā lakṣmīr yā lakṣmīrdhanadasya ca
lakṣmīryā lokapālānāṃ sā dhenurvaradāstu me // MatsP_82.14

svadhā yā pitṛmukhyāṇāṃ svāhā yajñabhujāṃ ca yā
sarvapāpaharā dhenus tasmācchāntiṃ prayaccha me // MatsP_82.15

evamāmantrya tāṃ dhenuṃ brāhmaṇāya nivedayet
vidhānametaddhenūnāṃ sarvāsām abhipaṭhyate // MatsP_82.16

yāstāḥ pāpavināśinyaḥ paṭhyante daśa dhenavaḥ
tāsāṃ svarūpaṃ vakṣyāmi nāmāni ca narādhipa // MatsP_82.17

prathamā guḍadhenuḥ syād ghṛtadhenus tathāparā
tiladhenustṛtīyā tu caturthī jalasaṃjñitā // MatsP_82.18

kṣīradhenuśca vikhyātā madhudhenustathā parā
saptamī śarkarādhenur dadhidhenustathāṣṭamī
rasadhenuśca navamī daśamī syāt svarūpataḥ // MatsP_82.19

kumbhāḥ syurdravadhenūnām itarāsāṃ tu rāśayaḥ
suvarṇadhenumapyatra kecidicchanti bhānavaḥ // MatsP_82.20

navanītena ratnaiśca tathānye tu maharṣayaḥ
etadevaṃvidhānaṃ syāt ta evopaskarāḥ smṛtāḥ // MatsP_82.21

mantrāvāhanasaṃyuktāḥ sadā parvaṇi parvaṇi
yathāśraddhaṃ pradātavyā bhuktimuktiphalapradāḥ // MatsP_82.22

guḍadhenuprasaṅgena sarvāstāvanmayoditāḥ
aśeṣayajñaphaladāḥ sarvāḥ pāpaharāḥ śubhāḥ // MatsP_82.23

vratānāmuttamaṃ yasmād viśokadvādaśīvratam
tadaṅgatvena caivātra guḍadhenuḥ praśasyate // MatsP_82.24

ayane viṣuve puṇye vyatīpāte 'thavā punaḥ
guḍadhenvādayo deyās tūparāgādiparvasu // MatsP_82.25

viśokadvādaśī caiṣā puṇyā pāpaharā śubhā
yāmupoṣya naro yāti tadviṣṇoḥ paramaṃ padam // MatsP_82.26

iha loke ca saubhāgyam āyurārogyameva ca
vaiṣṇavaṃ puramāpnoti maraṇe ca smaranharim // MatsP_82.27

navārbudasahasrāṇi daśa cāṣṭau ca dharmavit
na śokaduḥkhadaurgatyaṃ tasya saṃjāyate nṛpa // MatsP_82.28

nārī vā kurute yā tu viśokadvādaśīvratam
nṛtyagītaparā nityaṃ sāpi tatphalamāpnuyāt // MatsP_82.29

tasmādagre harernityam anantaṃ gītavādanam
kartavyaṃ bhūtikāmena bhaktyā tu parayā nṛpa // MatsP_82.30

iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅ madhumuranarakārer arcanaṃ yaśca paśyet
matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam // MatsP_82.31

Matsya-Purāṇa 83

*nārada uvāca

bhagavañchrotumicchāmi dānamāhātmyamuttamam
yadakṣayaṃ pare loke devarṣigaṇapūjitam // MatsP_83.1

*umāpatiruvāca

meroḥ pradānaṃ vakṣyāmi daśadhā munipuṃgava
yatpradānānnaro lokān āpnoti surapūjitān // MatsP_83.2

purāṇeṣu ca vedeṣu yajñeṣvāyataneṣu ca
na tatphalamadhīteṣu kṛteṣviha yadaśnute // MatsP_83.3

tasmādvidhānaṃ vakṣyāmi parvatānāmanukramāt
prathamo dhānyaśailaḥ syād dvitīyo lavaṇācalaḥ // MatsP_83.4

guḍācalastṛtīyastu caturtho hemaparvataḥ
pañcamastilaśailaḥ syāt ṣaṣṭhaḥ kārpāsaparvataḥ // MatsP_83.5

saptamo ghṛtaśailaśca ratnaśailastathāṣṭamaḥ
rājato navamastadvad daśamaḥ śarkarācalaḥ // MatsP_83.6

vakṣye vidhānameteṣāṃ yathāvadanupūrvaśaḥ
ayane viṣuve puṇye vyatīpāte dinakṣaye // MatsP_83.7

śuklapakṣe tṛtīyāyām uparāge śaśikṣaye
vivāhotsavayajñeṣu dvādaśyāmatha vā punaḥ // MatsP_83.8

śuklāyāṃ pañcadaśyāṃ vā puṇyarkṣe vā vidhānataḥ
dhānyaśailādayo deyā yathāśāstraṃ vijānatā // MatsP_83.9

tīrtheṣvāyatane vāpi goṣṭhe vā bhavanāṅgaṇe
maṇḍapaṃ kārayedbhaktyā caturasramudaṅmukham
prāgudakpravaṇaṃ tadvat prāṅmukhaṃ ca vidhānataḥ // MatsP_83.10

gomayenānuliptāyāṃ bhūmāvāstīrya vai kuśān
tanmadhye parvataṃ kuryād viṣkambhaparvatānvitam // MatsP_83.11

dhānyadroṇasahasreṇa bhavedgiririhottamaḥ
madhyamaḥ pañcaśatikaḥ kaniṣṭhaḥ syāt tribhiḥ śataiḥ // MatsP_83.12

merurmahāvrīhimayastu madhye suvarṇavṛkṣatrayasaṃyutaḥ syāt
pūrveṇa muktāphalavajrayukto yāgyena gomedakapuṣparāgaiḥ // MatsP_83.13

paścācca gārutmatanīlaratnaiḥ saumyena vaidūryasarojarāgaiḥ
śrīkhaṇḍakhaṇḍairabhitaḥ pravālair latānvitaḥ śuktiśilātalaḥ syāt // MatsP_83.14

brahmātha viṣṇurbhagavānpurārir divākaro 'pyatra hiraṇmayaḥ syāt
mūrdhanyavasthānamamatsareṇa kāryaṃ tvanekaiśca punardvijaughaiḥ // MatsP_83.15

catvāri śṛṅgāṇi ca rājatāni nitambabhāgeṣvapi rājataḥ syāt
tathekṣuvaṃśāvṛtakandarastu ghṛtodakaprasravaṇaiśca dikṣu // MatsP_83.16

śuklāmbarāṇyambudharāvalī syāt pūrveṇa pītāni ca dakṣiṇena
vāsāṃsi paścādatha karburāṇi raktāni caivottarato ghanālī // MatsP_83.17

raupyānmahendrapramukhāṃs tathāṣṭau saṃsthāpya lokādhipatīnkrameṇa
nānāphalālī ca samantataḥ syān manoramaṃ mālyavilepanaṃ ca // MatsP_83.18

vitānakaṃ copari pañcavarṇam amlānapuṣpābharaṇaṃ sitaṃ ca
itthaṃ niveśyāmaraśailamagryaṃ merostu viṣkambhagirīn krameṇa // MatsP_83.19

turīyabhāgeṇa caturdiśaṃ ca saṃsthāpayetpuṣpavilepanāḍhyān
pūrveṇa mandaramanekaphalāvalībhir yuktaṃ yavaiḥ kanakabhadrakadambacihnaiḥ // MatsP_83.20

kāmena kāñcanamayena virājamānam ākārayetkusumavastravilepanāḍhyam
kṣīrāruṇodasarasātha vanena caivaṃ raupyeṇa śaktighaṭitena virājamānam // MatsP_83.21

yāmyena gandhamadanaśca niveśanīyo godhūmasaṃcayamayaḥ kaladhautayuktaḥ
haimena yajñapatinā ghṛtamānasena vastraiśca rājatavanena ca saṃyutaḥ syāt // MatsP_83.22

paścāt tilācalam anekasugandhipuṣpasauvarṇapippalahiraṇmayahaṃsayuktam
ākārayedrajatapuṣpavanena tadvad vastrānvitaṃ dadhisitodasaras tathāgre // MatsP_83.23

saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ suvastram
puṣpaiśca hemavaṭapādapaśekharaṃ tam ākārayet kanakadhenuvirājamānam // MatsP_83.24

mākṣīkabhadrasarasātha vanena tadvad raupyeṇa bhāsvaravatā ca yutaṃ vidhāya
homaścaturbhiratha vedapurāṇavidbhir dāntair anindyacaritākṛtibhirdvijendraiḥ // MatsP_83.25

pūrveṇa hastamitamatra vidhāya kuṇḍaṃ kāryastilairyavaghṛtena samitkuśaiśca
rātrau ca jāgaramanuddhatagītatūryair āvāhanaṃ ca kathayāmi śiloccayānām // MatsP_83.26

tvaṃ sarvadevagaṇadhāmanidhe viruddham asmadgṛheṣvamaraparvata nāśayāśu
kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ sampūjitaḥ paramabhaktimatā mayā hi // MatsP_83.27

tvameva bhagavānīśo brahmā viṣṇurdivākaraḥ
mūrtāmūrtātparaṃ bījam ataḥ pāhi sanātana // MatsP_83.28

yasmāttvaṃ lokapālānāṃ viśvamūrteśca mandiram
rudrādityavasūnāṃ ca tasmācchāntiṃ prayaccha me // MatsP_83.29

yasmādaśūnyamamarair nārībhiśca śivena ca
tasmānmām uddharāśeṣaduḥkhasaṃsārasāgarāt // MatsP_83.30

evamabhyarcya taṃ meruṃ mandaraṃ cābhipūjayet
yasmāccaitrarathena tvaṃ bhadrāśvena ca varṣataḥ // MatsP_83.31

śobhase mandara kṣipram atastuṣṭikaro bhava
yasmāccūḍāmaṇirjambūdvīpe tvaṃ gandhamādana // MatsP_83.32

gandharvavanaśobhāvān ataḥ kīrtirdṛḍhāstu me
yasmāttvaṃ ketumālena vaibhrājena vanena ca // MatsP_83.33

hiraṇmayāśvatthaśirās tasmātpuṣṭirdhruvāstu me
uttaraiḥ kurubhiryasmāt sāvitreṇa vanena ca // MatsP_83.34

supārśva rājase nityam ataḥ śrīrakṣayāstu me
evamāmantrya tānsarvān prabhāte vimale punaḥ // MatsP_83.35

snātvātha gurave dadyān madhyamaṃ parvatottamam
viṣkambhaparvatāndadyād ṛtvigbhyaḥ kramaśo mune // MatsP_83.36

gāśca dadyāccaturviṃśat yathavā daśa nārada
nava sapta tathāṣṭau vā pañca dadyād aśaktimān // MatsP_83.37

ekāpi gurave deyā kapilā ca payasvinī
parvatānāmaśeṣāṇām eṣa eva vidhiḥ smṛtaḥ // MatsP_83.38

ta eva pūjane mantrās ta evopaskarā matāḥ
grahāṇāṃ lokapālānāṃ brahmādīnāṃ ca sarvadā // MatsP_83.39

svamantreṇaiva sarveṣu homaḥ śaileṣu paṭhyate
upavāsī bhavennityam aśakte naktamiṣyate // MatsP_83.40

vidhānaṃ sarvaśailānāṃ kramaśaḥ śṛṇu nārada
dānakāle ca ye mantrāḥ parvateṣu ca yatphalam // MatsP_83.41

annaṃ brahma yataḥ proktam anne prāṇāḥ pratiṣṭhitāḥ
annādbhavanti bhūtāni jagadannena vartate // MatsP_83.42

annameva tato lakṣmīr annameva janārdanaḥ
dhānyaparvatarūpeṇa pāhi tasmānnagottama // MatsP_83.43

anena vidhinā yastu dadyāddhānyamayaṃ girim
manvantaraśataṃ sāgraṃ devaloke mahīyate // MatsP_83.44

apsarogaṇagandharvair ākīrṇena virājatā
vimānena divaḥ pṛṣṭham āyāti sma niṣevita
dharmakṣaye rājarājyam āpnotīha na saṃśayaḥ // MatsP_83.45

Matsya-Purāṇa 84

*īśvara uvāca

athātaḥ sampravakṣyāmi lavaṇācalamuttamam
yatpradānānnaro lokān āpnoti śivasaṃyutān // MatsP_84.1

uttamaḥ ṣoḍaśadroṇaiḥ kartavyo lavaṇācalaḥ
madhyamaḥ syāttadardhena caturbhiradhamaḥ smṛtaḥ // MatsP_84.2

vittahīno yathāśaktyā droṇādūrdhvaṃ tu kārayet
caturthāṃśena viṣkambhaparvatānkārayetpṛthak // MatsP_84.3

vidhānaṃ pūrvavatkuryād brahmādīnāṃ ca sarvadā
tadvaddhemamayānsarvāṃl lokapālānniveśayet // MatsP_84.4

sarāṃsi kāmadevādīṃs tadvadatrāpi kārayet
kuryājjāgaraṇaṃ cāpi dānamantrānnibodhata // MatsP_84.5

saubhāgyasaraḥ sambhūto yato 'yaṃ lavaṇo rasaḥ
taddānakartṛkatvena tvaṃ māṃ pāhi nagottama // MatsP_84.6

yasmādannarasāḥ sarve notkaṭā lavaṇaṃ vinā
priyaṃ ca śivayornityaṃ tasmācchāntiṃ prayaccha me // MatsP_84.7

viṣṇudehasamudbhūtaṃ yasmādārogyavardhanam
tasmātparvatarūpeṇa pāhi saṃsārasāgarāt // MatsP_84.8

anena vidhinā yastu dadyāllavaṇaparvatam
umāloke vasetkalpaṃ tato yāti parāṃ gatim // MatsP_84.9

Matsya-Purāṇa 85

*īśvara uvāca

ataḥ paraṃ pravakṣyāmi guḍaparvatamuttamam
yatpradānānnaraḥ svargam āpnoti surapūjitam // MatsP_85.1

uttamo daśabhirbhārair madhyamaḥ pañcabhirmataḥ
tribhirbhāraiḥ kaniṣṭhaḥ syāt tadardhenālpavittavān // MatsP_85.2

tadvadāmantraṇaṃ pūjāṃ hemavṛkṣasurārcanam
viṣkambhaparvatāṃstadvat sarāṃsi vanadevatāḥ // MatsP_85.3

homajāgaraṇaṃ tadval lokapālādhivāsanam
dhānyaparvatavat kuryād imaṃ mantramudīrayet // MatsP_85.4

yathā deveṣu viśvātmā pravaro 'yaṃ janārdanaḥ
sāmavedastu vedānāṃ mahādevastu yoginām // MatsP_85.5

praṇavaḥ sarvamantrāṇāṃ nārīṇāṃ pārvatī yathā
tathā rasānāṃ pravaraḥ sadaivekṣuraso mataḥ // MatsP_85.6

mama tasmātparāṃ lakṣmīṃ guḍaparvata dehi vai
yasmātsaubhāgyadāyinyā bhrātā tvaṃ guḍaparvata
nivāsaścāpi pārvatyās tasmācchāntiṃ prayaccha me // MatsP_85.7

anena vidhinā yastu dadyādguḍamayaṃ girim
pūjyamānaḥ sa gandharvair gaurīloke mahīyate // MatsP_85.8

tataḥ kalpaśatānte tu saptadvīpādhipo bhavet
āyurārogyasampannaḥ śatrubhiścāparājitaḥ // MatsP_85.9

Matsya-Purāṇa 86

*īśvara uvāca

atha pāpaharaṃ vakṣye suvarṇācalamuttamam
yasya pradānādbhavanaṃ vairiñcaṃ yāti mānavaḥ // MatsP_86.1

uttamaḥ palasāhasro madhyamaḥ pañcabhiḥ śataiḥ
tadardhenādhamastadvad alpavitto 'pi śaktitaḥ
dadyādekapalādūrdhvaṃ yathāśaktyā vimatsaraḥ // MatsP_86.2

dhānyaparvatavatsarvaṃ vidadhyānmunipuṃgava
viṣkambhaśailāstadvacca ṛtvigbhyaḥ pratipādayet // MatsP_86.3

namaste brahmabījāya brahmagarbhāya te namaḥ
yasmādanantaphaladas tasmātpāhi śiloccaya // MatsP_86.4

yasmādagnerapatyaṃ tvaṃ yasmātpuṇyaṃ jagatpate
hemaparvatarūpeṇa tasmātpāhi nagottama // MatsP_86.5

anena vidhinā yastu dadyātkanakaparvatam
sa yāti paramaṃ brahmalokamānandakārakam
tatra kalpaśataṃ tiṣṭhet tato yāti parāṃ gatim // MatsP_86.6

Matsya-Purāṇa 87

*īśvara uvāca

ataḥ paraṃ pravakṣyāmi tilaśailaṃ vidhānataḥ
yatpradānānnaro yāti viṣṇulokaṃ sanātanam // MatsP_87.1

uttamo daśabhir droṇair madhyamaḥ pañcabhiḥ smṛtaḥ
tribhiḥ kaniṣṭho viprendra tilaśailaḥ prakīrtitaḥ // MatsP_87.2

pūrvavaccāparānsarvān viṣkambhānabhito girīn
dānamantrān pravakṣyāmi yathāvanmunipuṃgava // MatsP_87.3

yasmānmadhuvadhe viṣṇor dehasvedasamudbhavāḥ
tilāḥ kuśāśca māṣāśca tasmācchāntyai bhavatviha // MatsP_87.4

havye kavye ca yasmācca tilā evābhirakṣaṇam
bhavāduddhara śailendra tilācala namo 'stu te // MatsP_87.5

ityāmantrya ca yo dadyāt tilācalamanuttamam
sa vaiṣṇavaṃ padaṃ yāti punarāvṛttidurlabham // MatsP_87.6

dīrghāyuṣyaṃ samāpnoti putrapautraiśca modate
pitṛbhirdevagandharvaiḥ pūjyamāno divaṃ vrajet // MatsP_87.7

Matsya-Purāṇa 88

*īśvara uvāca

athātaḥ sampravakṣyāmi kārpāsācalamuttamam
yatpradānānnaro nityam āpnoti paramaṃ padam // MatsP_88.1

kārpāsaparvatas tadvad viṃśadbhārair ihottamaḥ
daśabhirmadhyamaḥ proktaḥ pañcabhistvadhamaḥ smṛtaḥ
bhāreṇālpadhano dadyād vittaśāṭhyavivarjitaḥ // MatsP_88.2

dhānyaparvatavatsarvam āsādya munipuṃgava
prabhātāyāṃ tu śarvaryāṃ dadyādidamudīrayet // MatsP_88.3

tvamevāvaraṇaṃ yasmāl lokānāmiha sarvadā
kārpāsādre namastubhyam aghaughadhvaṃsano bhava // MatsP_88.4

iti kārpāsaśailendraṃ yo dadyāccharvasaṃnidhau
rudraloke vasetkalpaṃ tato rājā bhavediha // MatsP_88.5

Matsya-Purāṇa 89

*īśvara uvāca

ataḥ paraṃ pravakṣyāmi ghṛtācalamanuttamam
tejo 'mṛtamayaṃ divyaṃ mahāpātakanāśanam // MatsP_89.1

viṃśatyā ghṛtakumbhānām uttamaḥ syādghṛtācalaḥ
daśabhirmadhyamaḥ proktaḥ pañcabhistvadhamaḥ smṛtaḥ // MatsP_89.2

alpavitto 'pi yaḥ kuryād dvābhyāmiha vidhānataḥ
viṣkambhaparvatāṃstadvac caturbhāgeṇa kalpayet // MatsP_89.3

śālitaṇḍulapātrāṇi kumbhopari niveśayet
kārayetsaṃhatānuccān yathāśobhaṃ vidhānataḥ // MatsP_89.4

veṣṭayecchuklavāsobhir ikṣudaṇḍaphalādikaiḥ
dhānyaparvatavaccheṣaṃ vidhānamiha paṭhyate // MatsP_89.5

adhivāsanapūrvaṃ ca tadvaddhomasurārcanam
prabhātāyāṃ tu śarvaryāṃ gurave taṃ nivedayet
viṣkambhaparvatāṃstadvad ṛtvigbhyaḥ śāntamānasaḥ // MatsP_89.6

saṃyogādghṛtamutpannaṃ yasmādamṛtatejasoḥ
tasmāddhṛtārcirviśvātmā prīyatāmatra śaṃkaraḥ // MatsP_89.7

yasmāttejomayaṃ brahma ghṛte tadviddhyavasthitam
ghṛtaparvatarūpeṇa tasmāttvaṃ pāhi no 'niśam // MatsP_89.8

anena vidhinā dadyād ghṛtācalamanuttamam
mahāpātakayukto 'pi lokamāpnoti śāṃkaram // MatsP_89.9

haṃsasārasayuktena kiṅkiṇījālamālinā
vimānenāpsarobhiśca siddhavidyādharair vṛtaḥ
viharetpitṛbhiḥ sārdhaṃ yāvadābhūtasaṃplavam // MatsP_89.10

Matsya-Purāṇa 90

*īśvara uvāca

ataḥ paraṃ pravakṣyāmi ratnācalamanuttamam
muktāphalasahasreṇa parvataḥ syādanuttamaḥ // MatsP_90.1

madhyamaḥ pañcaśatikas triśatenādhamaḥ smṛtaḥ
caturthāṃśena viṣkambhaparvatāḥ syuḥ samantataḥ // MatsP_90.2

pūrveṇa vajragomedair dakṣiṇenendranīlakaiḥ
padmarāgayutaḥ kāryo vidvadbhirgandhamādanaḥ // MatsP_90.3

vaidūryavidrumaiḥ paścāt sammiśro vimalācalaḥ
padmarāgaiḥ sasauvarṇair uttareṇa ca vinyaset // MatsP_90.4

dhānyaparvatavatsarvam atrāpi parikalpayet
tadvadāvāhanaṃ kuryād vṛkṣāndevāṃśca kāñcanān // MatsP_90.5

pūjayetpuṣpagandhādyaiḥ prabhāte ca vimatsaraḥ
pūrvavadguruṛtvigbhya imānmantrānudīrayet // MatsP_90.6

yadā devagaṇāḥ sarve sarvaratneṣvavasthitāḥ
tvaṃ ca ratnamayo nityaṃ namaste 'stu sadācala // MatsP_90.7

yasmādratnapradānena tuṣṭiṃ prakurute hariḥ
sadā ratnapradānena tasmānnaḥ pāhi parvata // MatsP_90.8

anena vidhinā yastu dadyādratnamayaṃ girim
sa yāti viṣṇusālokyam amareśvarapūjitaḥ // MatsP_90.9

yāvatkalpaśataṃ sāgraṃ vasecceha narādhipa
rūpārogyaguṇopetaḥ saptadvīpādhipo bhavet // MatsP_90.10

brahmahatyādikaṃ kiṃcid yadatrāmutra vā kṛtam
tatsarvaṃ nāśamāyāti girirvajrahato yathā // MatsP_90.11

Matsya-Purāṇa 91

*īśvara uvāca

ataḥ paraṃ pravakṣyāmi raupyācalamanuttamam
yatpradānānnaro yāti somalokamanuttamam // MatsP_91.1

daśabhiḥ palasāhasrair uttamo rajatācalaḥ
pañcabhirmadhyamaḥ proktas tadardhenādhamaḥ smṛtaḥ // MatsP_91.2

aśakto viṃśaterūrdhvaṃ kārayecchaktitastadā
viṣkambhaparvatāṃstadvat turīyāṃśena kalpayet // MatsP_91.3

pūrvavadrājatānkurvan mandarādīnvidhānataḥ
kaladhautamayāṃstadval lokeśānarcayedbudhaḥ // MatsP_91.4

brahmaviṣṇvarkavānkāryo nitambo 'tra hiraṇmayaḥ
rājataṃ syādyadanyeṣāṃ sarvaṃ tadiha kāñcanam // MatsP_91.5

śeṣaṃ tu pūrvavatkuryād dhomajāgaraṇādikam
dadyāttataḥ prabhāte tu gurave raupyaparvatam // MatsP_91.6

viṣkambhaśailānṛtvigbhyaḥ pūjyavastravibhūṣaṇaiḥ
imaṃ mantraṃ paṭhandadyād darbhapāṇirvimatsaraḥ // MatsP_91.7

pitṝṇāṃ vallabho yasmād dharīndrāṇāṃ śivasya ca
pāhi rājata tasmāttvaṃ śokasaṃsārasāgarāt // MatsP_91.8

itthaṃ nivedya yo dadyād rajatācalamuttamam
gavāmayutadānasya phalaṃ prāpnoti mānavaḥ // MatsP_91.9

somaloke sa gandharvaiḥ kiṃnarāpsarasāṃ gaṇaiḥ
pūjyamāno vasedvidvān yāvadābhūtasaṃplavam // MatsP_91.10

Matsya-Purāṇa 92

*īśvara uvāca

athātaḥ sampravakṣyāmi śarkarāśailamuttamam
yasya pradānādviṣṇvarkarudrāstuṣyanti sarvadā // MatsP_92.1

aṣṭābhiḥ śarkarābhārair uttamaḥ syānmahācalaḥ
caturbhirmadhyamaḥ prokto bhārābhyāmadhamaḥ smṛtaḥ // MatsP_92.2

bhāreṇa vārdhabhāreṇa kuryādyaḥ svalpavittavān
viṣkambhaparvatānkuryāt turīyāṃśena mānavaḥ // MatsP_92.3

dhānyaparvatavatsarvam āsādyāmarasaṃyutam
merorupari tadvacca sthāpyaṃ hematarutrayam // MatsP_92.4

mandāraḥ pārijātaśca tṛtīyaḥ kalpapādapaḥ
etadvṛkṣatrayaṃ mūrdhni sarveṣvapi niyojayet // MatsP_92.5

haricandanasaṃtānau pūrvapaścimabhāgayoḥ
niveśyau sarvaśaileṣu viśeṣāccharkarācale // MatsP_92.6

mandare kāmadevastu pratyagvaktraḥ sadā bhavet
gandhamādanaśṛṅge tu dhanadaḥ syādudaṅmukhaḥ // MatsP_92.7

prāṅmukho vedamūrtistu haṃsaḥ syādvipulācale
haimī supārśve surabhir dakṣiṇābhimukhī bhavet // MatsP_92.8

dhānyaparvatavatsarvam āvāhanavidhānakam
kṛtvā tu gurave dadyān madhyamaṃ parvatottamam
ṛtvigbhyaś caturaḥ śailān imānmantrānudīrayan // MatsP_92.9

saubhāgyāmṛtasāro 'yaṃ parvataḥ śarkarāyutaḥ
tasmādānandakārī tvaṃ bhava śailendra sarvadā // MatsP_92.10

amṛtaṃ pibatāṃ ye tu nipeturbhuvi śīkarāḥ
devānāṃ tatsamutthastvaṃ pāhi naḥ śarkarācala // MatsP_92.11

manobhavadhanurmadhyād udbhūtā śarkarā yataḥ
tanmayo 'si mahāśaila pāhi saṃsārasāgarāt // MatsP_92.12

yo dadyāccharkarāśailam anena vidhinā naraḥ
sarvapāpair vinirmuktaḥ sa yāti paramaṃ padam // MatsP_92.13

candratārārkasaṃkāśam adhiruhyānujīvibhiḥ
sahaiva yānamātiṣṭhet tatra viṣṇupracoditaḥ // MatsP_92.14

tataḥ kalpaśatānte tu saptadvīpādhipo bhavet
āyurārogyasampanno yāvajjanmārbudatrayam // MatsP_92.15

bhojanaṃ śaktitaḥ kuryāt sarvaśaileṣvamatsaraḥ
sarvatrākṣāralavaṇam aśnīyāttadanujñayā
parvatopaskarānsarvān prāpayedbrāhmaṇālayam // MatsP_92.16

*īśvara uvāca

āsītpurā bṛhatkalpe dharmamūrtirjanādhipaḥ
suhṛcchakrasya nihatā yena daityāḥ sahasraśaḥ // MatsP_92.17

somasūryādayo yasya tejasā vigataprabhāḥ
bhavanti śataśo yena śatravaścāparājitāḥ
yathecchārūpadhārī ca manuṣyo 'pyaparājitaḥ // MatsP_92.18

tasya bhānumatī nāma bhāryā trailokyasundarī
lakṣmīvad divyarūpeṇa nirjitāmarasundarī // MatsP_92.19

rājñastasyāgryamahiṣī prāṇebhyo 'pi garīyasī
daśanārīsahasrāṇāṃ madhye śrīriva rājate // MatsP_92.20

nṛpakoṭisahasreṇa na kadācitsa mucyate
kadācidāsthānagataḥ papraccha sa purodhasam
vismayenāvṛto rājā vasiṣṭhamṛṣisattamam // MatsP_92.21

*rājovāca

bhagavankena dharmeṇa mama lakṣmīranuttamā
kasmācca vipulaṃ tejo maccharīre sadottamam // MatsP_92.22

*vasiṣṭha uvāca

purā līlāvatī nāma veśyā śivaparāyaṇā
tayā dattaścaturdaśyāṃ gurave lavaṇācalaḥ
hemavṛkṣādibhiḥ sārdhaṃ yathāvadvidhipūrvakam // MatsP_92.23

śūdraḥ suvarṇakāraśca nāmnā śauṇḍo 'bhavattadā
bhṛtyo līlāvatīgehe tena hemnā vinirmitāḥ // MatsP_92.24

taravaḥ suramukhyāśca śraddhāyuktena pārthiva
atirūpeṇa sampannā ghaṭayitvā vinā bhṛtim
dharmakāryamiti jñātvā na gṛhṇāti kathaṃcana // MatsP_92.25

ujjvālitāśca tatpatnyā sauvarṇāmarapādapāḥ
līlāvatī gireḥ pārśve paricaryāṃ ca pārthiva // MatsP_92.26

kṛtvā tābhyām aśāṭhyena guruśuśrūṣaṇādikam
sā ca līlāvatī veśyākālena mahatāpi ca // MatsP_92.27

kāladharmamanuprāptā karmayogeṇa nārada
sarvapāpavinirmuktā jagāma śivamandiram // MatsP_92.28

yo 'sau suvarṇakārastu daridro 'pyatisattvavān
na maulyamādādveśyātaḥ sa bhavāniha sāmpratam // MatsP_92.29

saptadvīpapatirjātaḥ sūryāyutasamaprabhaḥ
yayā suvarṇakārasya taravo hemanirmitāḥ
samyagujjvālitāḥ patnyā seyaṃ bhānumatī tava // MatsP_92.30

ujjvālanādujjvalarupamasyāḥ saṃjātamasminbhuvanādhipatyam
yasmātkṛtaṃ tatparikarma rātrāv anuddhatābhyāṃ lavaṇācalasya // MatsP_92.31

tasmācca lokeṣvaparājitatvam ārogyasaubhāgyayutā ca lakṣmīḥ
tasmāttvamapyatra vidhānapūrvaṃ dhānyācalādīndaśadhā kuruṣva // MatsP_92.32

tatheti satkṛtya sa dharmamūrtir vaco vasiṣṭhasya dadau ca sarvān
dhānyācaladīñchataśo murārer lokaṃ jagāmāmarapūjyamānaḥ // MatsP_92.33

paśyedapīmānadhano 'tibhaktyā spṛśenmanuṣyairapi dīyamānān
śṛṇoti bhaktyātha matiṃ dadāti vikalmaṣaḥ so 'pi divaṃ prayāti // MatsP_92.34

duḥsvapnaṃ praśamamupaiti paṭhyamānaiḥ śailendrairbhavabhayabhedanairmanuṣyaiḥ
yaḥ kuryātkimu munipuṃgaveha samyak śāntātmā sakalagirīndrasampradānam // MatsP_92.35

Matsya-Purāṇa 93

*sūta uvāca

vaiśampāyanam āsīnam apṛcchacchaunakaḥ purā
sarvakāmāptaye nityaṃ kathaṃ śāntikapauṣṭikam // MatsP_93.1

*vaiśampāyana uvāca

śrīkāmaḥ śāntikāmo vā grahayajñaṃ samārabhet
vṛddhyāyuḥ puṣṭikāmo vā tathaivābhicaranpunaḥ
yena brahmanvidhānena tanme nigadataḥ śṛṇu // MatsP_93.2

sarvaśāstrāṇyanukramya saṃkṣipya granthavistaram
grahaśāntiṃ pravakṣyāmi purāṇaśruticoditām // MatsP_93.3

puṇye 'hni viprakathite kṛtvā brāhmaṇavācanam
grahāngrahādhidevāṃśca sthāpya homaṃ samārabhet // MatsP_93.4

grahayajñastridhā proktaḥ purāṇaśrutikovidaiḥ
prathamo 'yutahomaḥ syāl lakṣahomastataḥ param // MatsP_93.5

tṛtīyaḥ koṭihomastu sarvakāmaphalapradaḥ
ayutenāhutīnāṃ ca navagrahamakhaḥ smṛtaḥ // MatsP_93.6

tasya tāvadvidhiṃ vakṣye purāṇaśrutibhāṣitam
gartasyottarapūrveṇa vitastidvayavistṛtām // MatsP_93.7

vapradvayāvṛtāṃ vediṃ vitastyucchrāyasaṃmitām
saṃsthāpanāya devānāṃ caturasrāmudaṅmukhām // MatsP_93.8

agnipraṇayanaṃ kṛtvā tasyāmāvāhayetsurān
devatānāṃ tataḥ sthāpyā viṃśatirdvādaśādhikā // MatsP_93.9

sūryaḥ somastathā bhaumo budhajīvasitārkajāḥ
rāhuḥ keturiti proktā grahā lokahitāvahāḥ // MatsP_93.10

madhye tu bhāskaraṃ vidyāl lohitaṃ dakṣiṇena tu
uttareṇa guruṃ vidyād budhaṃ pūrvottareṇa tu // MatsP_93.11

pūrveṇa bhārgavaṃ vidyāt somaṃ dakṣiṇapūrvake
paścimena śaniṃ vidyād rāhuṃ paścimadakṣiṇe
paścimottarataḥ ketuṃ sthāpayecchuklataṇḍulaiḥ // MatsP_93.12

bhāskarasyeśvaraṃ vidyād umāṃ ca śaśinastathā
skandamaṅgārakasyāpi budhasya ca tathā harim // MatsP_93.13

brahmāṇaṃ ca gurorvidyāc chukrasyāpi śacīpatim
śanaiścarasya tu yamaṃ rāhoḥ kālaṃ tathaiva ca // MatsP_93.14

ketorvai citraguptaṃ ca sarveṣāmadhidevatāḥ
agnirāpaḥ kṣitirviṣṇur indra aindrī ca devatāḥ // MatsP_93.15

prajāpatiśca sarpāśca brahmā pratyadhidevatāḥ
vināyakaṃ tathā durgāṃ vāyurākāśameva ca
āvāhayedvyāhṛtibhis tathaivāśvikumārakau // MatsP_93.16

saṃsmaredraktamādityam aṅgārakasamanvitam
somaśukrau tathā śveto budhajīvau ca piṅgalau
mandarāhū tathā kṛṣṇau dhūmraṃ ketugaṇaṃ viduḥ // MatsP_93.17

grahavarṇāni deyāni vāsāṃsi kusumāni ca
dhūpāmodo 'tra surabhir upariṣṭād vitānikam
śobhanaṃ sthāpayetprājñaḥ phalapuṣpasamanvitam // MatsP_93.18

guḍaudanaṃ raverdadyāt somāya ghṛtapāyasam
aṅgārakāya saṃyāvaṃ budhāya kṣīraṣaṣṭike // MatsP_93.19

dadhyodanaṃ ca jīvāya śakrāya ca ghṛtaudanam
śanaiścarāya kṛsarām ajāmāṃsaṃ ca rāhave
citraudanaṃ ca ketubhyaḥ sarvabhakṣyairathārcayet // MatsP_93.20

prāguttareṇa tasmācca dadhyakṣatavibhūṣitam
cūtapallavasaṃchannaṃ phalavastrayugānvitam // MatsP_93.21

pañcaratnasamāyuktaṃ pañcabhaṅgasamanvitam
sthāpayedavraṇaṃ kumbhaṃ varuṇaṃ tatra vinyaset // MatsP_93.22

gaṅgādyāḥ saritaḥ sarvāḥ samudrāṃśca sarāṃsi ca
gajāśvarathyāvalmīkasaṃgamāddhradagokulāt // MatsP_93.23

mṛdamānīya viprendra sarvauṣadhijalānvitām
snānārthaṃ vinyasettatra yajamānasya dharmavit // MatsP_93.24

sarve samudrāḥ saritaḥ sarāṃsi ca nadāstathā
āyāntu yajamānasya duritakṣayakārakāḥ // MatsP_93.25

evamāvāhayedetān amarānmunisattama
homaṃ samārabhetsarpir yavavrīhitilādinā // MatsP_93.26

arkaḥ palāśakhadirāv apāmārgo 'tha pippalaḥ
audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt // MatsP_93.27

ekaikasyāṣṭakaśatam aṣṭaviṃśatireva vā
hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitāḥ // MatsP_93.28

prādeśamātrā aśiphā aśākhā apalāśinīḥ
samidhaḥ kalpayetprājñaḥ sarvakarmasu sarvadā // MatsP_93.29

devānāmapi sarveṣām upāṃśu paramārthavit
svena svenaiva mantreṇa hotavyāḥ samidhaḥ pṛthak // MatsP_93.30

hotavyaṃ ca ghṛtābhyaktaṃ carubhakṣādikaṃ punaḥ
mantrairdaśāhutīrhutvā homaṃ vyāhṛtibhistataḥ // MatsP_93.31

udaṅmukhāḥ prāṅmukhā vā kuryurbrāhmaṇapuṃgavāḥ
mantravantaśca kartavyāś caravaḥ pratidaivatam // MatsP_93.32

hutvā ca tāṃścarūnsamyak tato homaṃ samācaret
ākṛṣṇeti ca sūryāya homaḥ kāryo dvijanmanā // MatsP_93.33

āpyāyasveti somāya mantreṇa juhuyātpunaḥ
agnirmūrdhā divo mantra iti bhaumāya kīrtayet // MatsP_93.34

agne vivasvaduṣasa iti somasutāya vai
bṛhaspate paridīyā ratheneti gurormataḥ // MatsP_93.35

śukraṃ te anyaditi ca śukrasyāpi nigadyate
śanaiścarāyeti punaḥ śaṃ no devīti homayet // MatsP_93.36

kayā naścitra ābhuvad iti rāhorudāhṛtaḥ
ketuṃ kṛṇvann api brūyāt ketūnāmapi śāntaye // MatsP_93.37

ā vo rājeti rudrasya balihomaṃ samācaret
āpo hi ṣṭhetyumāyāstu syoneti svāminastathā // MatsP_93.38

viṣṇoridaṃ viṣṇuriti tamīśeti svayambhuvaḥ
indram iddevatāteti indrāya juhuyāttataḥ // MatsP_93.39

tathā yamasya cāyaṃ gaur iti homaḥ prakīrtitaḥ
kālasya brahma jajñānam iti mantraḥ praśasyate // MatsP_93.40

citraguptasya cājñātam iti mantravido viduḥ
agniṃ dūtaṃ vṛṇīmaha iti vahnerudāhṛtaḥ // MatsP_93.41

ud uttamaṃ varuṇamity apāṃ mantraḥ prakīrtitaḥ
bhūmeḥ pṛthivyantarikṣam iti vedeṣu paṭhyate // MatsP_93.42

sahasraśīrṣā puruṣa iti viṣṇorudāhṛtaḥ
indrāyendo marutvata iti śakrasya śasyate // MatsP_93.43

uttānaparṇe subhage iti devyāḥ samācaret
prajāpateḥ punarhomaḥ prajāpatiriti smṛtaḥ // MatsP_93.44

namo 'stu sarpebhya iti sarpāṇāṃ mantra ucyate
eṣa brahmā ya ṛtvigbhya iti brahmaṇyudāhṛtaḥ // MatsP_93.45

vināyakasya cānūnam iti mantro budhaiḥ smṛtaḥ
jātavedase sunavāma durgāmantro 'yamucyate // MatsP_93.46

āditpratnasya retasa ākāśasya udāhṛtaḥ
krāṇā śiśurmahīnāṃ ca vāyormantraḥ prakīrtitaḥ // MatsP_93.47

eṣo uṣā apūrvyā ity aśvinormantra ucyate
pūrṇāhutistu mūrdhānaṃ diva ityabhipātayet // MatsP_93.48

athābhiṣekamantreṇa vādyamaṅgalagītakaiḥ
pūrṇakumbhena tenaiva homānte prāgudaṅmukham // MatsP_93.49

avyaṅgāvayavairbrahman hemasragdāmabhūṣitaiḥ
yajamānasya kartavyaṃ caturbhiḥ snapanaṃ dvijaiḥ // MatsP_93.50

surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ
vāsudevo jagannāthas tathā saṃkarṣaṇo vibhuḥ
pradyumnaścāniruddhaśca bhavantu vijayāya te // MatsP_93.51

ākhaṇḍalo 'gnirbhagavān yamo vai nirṛtistathā
varuṇaḥ pavanaścaiva dhanādhyakṣastathā śivaḥ
brahmaṇā sahitaḥ śeṣo dikpālāstvāmavantu te // MatsP_93.52

kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhā kriyā matiḥ
buddhirlajjā vapuḥ śāntis tuṣṭiḥ krāntiśca mātaraḥ
etāstvāmabhiṣiñcantu dharmapatnyaḥ samāgatāḥ // MatsP_93.53

ādityaścandramā bhaumo budho jīvaḥ sito 'rkajaḥ
grahāstvāmabhiṣiñcantu rāhuḥ ketuśca tarpitāḥ // MatsP_93.54

devadānavagandharvā yakṣarākṣasapannagāḥ
ṛṣayo munayo gāvo devamātara eva ca // MatsP_93.55

devapatnyo drumā nāgā daityāścāpsarasāṃ gaṇāḥ
astrāṇi sarvaśastrāṇi rājāno vāhanāni ca // MatsP_93.56

auṣadhāni ca ratnāni kālasyāvayavāśca ye
saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ
ete tvāmabhiṣiñcantu sarvakāmārthasiddhaye // MatsP_93.57

tataḥ śuklāmbaradharaḥ śuklagandhānulepanaḥ
sarvauṣadhaiḥ sarvagandhaiḥ snāpito dvijapuṃgavaiḥ // MatsP_93.58

yajamānaḥ sapatnīka ṛtvijaḥ susamāhitān
dakṣiṇābhiḥ prayatnena pūjayedgatavismayaḥ // MatsP_93.59

sūryāya kapilāṃ dhenuṃ śaṅkhaṃ dadyāttathendave
raktaṃ dhuraṃdharaṃ dadyād bhaumāya ca kakudminam // MatsP_93.60

budhāya jātarūpaṃ tu gurave pītavāsasī
śvetāśvaṃ daityagurave kṛṣṇāṃ gāmarkasūnave // MatsP_93.61

āyasaṃ rāhave dadyāt ketubhyaśchāgamuttamam
suvarṇena samā kāryā yajamānena dakṣiṇā // MatsP_93.62

sarveṣāmathavā gāvo dātavyā hemabhūṣitāḥ
suvarṇamathavā dadyād gururvā yena tuṣyati
samantreṇaiva dātavyāḥ sarvāḥ sarvatra dakṣiṇāḥ // MatsP_93.63

kapile sarvadevānāṃ pūjanīyāsi rohiṇī
tīrthadevamayī yasmād ataḥ śāntiṃ prayaccha me // MatsP_93.64

puṇyastvaṃ śaṅkha puṇyānāṃ maṅgalānāṃ ca maṅgalam
viṣṇunā vidhṛtaścāsi tataḥ śāntiṃ prayaccha me // MatsP_93.65

dharmastvaṃ vṛṣarūpeṇa jagadānandakāraka
aṣṭamūrteradhiṣṭhānam ataḥ śāntiṃ prayaccha me // MatsP_93.66

hiraṇyagarbhagarbhastvaṃ hemabījaṃ vibhāvasoḥ
anantapuṇyaphaladam ataḥ śāntiṃ prayaccha me // MatsP_93.67

pītavastrayugaṃ yasmād vāsudevasya vallabham
pradānāttasya me viṣṇo hy ataḥ śāntiṃ prayaccha me // MatsP_93.68

viṣṇustvamaśvarūpeṇa yasmādamṛtasambhavaḥ
candrārkavāhano nityam ataḥ śāntiṃ prayaccha me // MatsP_93.69

yasmāttvaṃ pṛthivī sarvā dhenuḥ keśavasaṃnibhā
sarvapāpaharā nityam ataḥ śāntiṃ prayaccha me // MatsP_93.70

yasmādāyāsakarmāṇi tavādhīnāni sarvadā
lāṅgalādyāyudhādīni tasmācchāntiṃ prayaccha me // MatsP_93.71

yasmāttvaṃ sarvayajñānām aṅgatvena vyavasthitaḥ
yānaṃ vibhāvasornityam ataḥ śāntiṃ prayaccha me // MatsP_93.72

gavāmaṅgeṣu tiṣṭhanti bhuvanāni caturdaśa
yasmāttasmācchriye me syād iha loke paratra ca // MatsP_93.73

yasmādaśūnyaṃ śayanaṃ keśavasya ca sarvadā
śayyā mamāpyaśūnyāstu dattā janmani janmani // MatsP_93.74

yathā ratneṣu sarveṣu sarve devāḥ pratiṣṭhitāḥ
tathā ratnāni yacchantu ratnadānena me surāḥ // MatsP_93.75

yathā bhūmipradānasya kalāṃ nārhanti ṣoḍaśīm
dānānyanyāni me śāntir bhūmidānādbhavatviha // MatsP_93.76

evaṃ sampūjayedbhaktyā vittaśāṭhyena varjitaḥ
ratnakāñcanavastraughair dhūpamālyānulepanaiḥ // MatsP_93.77

anena vidhinā yastu grahapūjāṃ samācaret
sarvānkāmānavāpnoti pretya svarge mahīyate // MatsP_93.78

yastu pīḍākaro nityam alpavittasya vā grahaḥ
taṃ ca yatnena sampūjya śeṣānapyarcayedbudhaḥ // MatsP_93.79

grahā gāvo narendrāśca brāhmaṇāśca viśeṣataḥ
pūjitāḥ pūjayantyete nirdahantyavamānitāḥ // MatsP_93.80

yathā bāṇaprahārāṇāṃ kavacaṃ bhavati vāraṇam
tadvaddaivopaghātānāṃ śāntirbhavati vāraṇam // MatsP_93.81

tasmānna dakṣiṇāhīnaṃ kartavyaṃ bhūtimicchatā
sampūrṇayā dakṣiṇayā yasmādeko 'pi tuṣyati // MatsP_93.82

sadaivāyutahomo 'yaṃ navagrahamakhe sthitaḥ
vivāhotsavayajñeṣu pratiṣṭhādiṣu karmasu // MatsP_93.83

nirvighnārthaṃ muniśreṣṭha tathodvegādbhuteṣu ca
kathito 'yutahomo 'yaṃ lakṣahomamataḥ śṛṇu // MatsP_93.84

sarvakāmāptaye yasmāl lakṣahomaṃ vidurbudhāḥ
pitṝṇāṃ vallabhaṃ sākṣād bhuktimuktiphalapradam // MatsP_93.85

grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam
gṛhasyottarapūrveṇa maṇḍapaṃ kārayedbudhaḥ // MatsP_93.86

rudrāyatanabhūmau vā caturasramudaṅmukham
daśahastamathāṣṭau vā hastānkuryādvidhānataḥ // MatsP_93.87

prāgudakplavanāṃ bhūmiṃ kārayedyatnato budhaḥ
prāguttaraṃ samāsādya pradeśaṃ maṇḍapasya tu // MatsP_93.88

śobhanaṃ kārayetkuṇḍaṃ yathāvallakṣaṇānvitam
caturasraṃ samantāttu yonivaktraṃ samekhalam // MatsP_93.89

caturaṅgulavistārā mekhalā tadvaducchritā
prāgudakplavanā kāryā sarvataḥ samavasthitā // MatsP_93.90

śāntyarthaṃ sarvalokānāṃ navagrahamakhaḥ smṛtaḥ
mānahīnādhikaṃ kuṇḍam anekabhayadaṃ bhavet
yasmāttasmāt susampūrṇaṃ śāntikuṇḍaṃ vidhīyate // MatsP_93.91

asmāddaśaguṇaḥ prokto lakṣahomaḥ svayambhuvā
āhutībhiḥ prayatnena dakṣiṇābhistathaiva ca // MatsP_93.92

dvihastavistṛtaṃ tadvac caturhastāyataṃ punaḥ
lakṣahome bhavetkuṇḍaṃ yonivaktraṃ trimekhalam // MatsP_93.93

tasya cottarapūrveṇa vitastitrayasaṃsthitam
prāgudakplavanaṃ tacca caturasraṃ samantataḥ // MatsP_93.94

viṣkambhārdhocchritaṃ proktaṃ sthaṇḍilaṃ viśvakarmaṇā
saṃsthāpanāya devānāṃ vapratrayasamāvṛtam // MatsP_93.95

dvyaṅgulo hyucchrito vapraḥ prathamaḥ sa udāhṛtaḥ
aṅgulocchrayasaṃyuktaṃ vapradvayamathopari // MatsP_93.96

tryaṅgulasya ca vistāraḥ sarveṣāṃ kathyate budhaiḥ
daśāṅgulocchritā bhittiḥ sthaṇḍile syāttathopari
tasminnāvāhayeddevān pūrvavatpuṣpataṇḍulaiḥ // MatsP_93.97

ādityābhimukhāḥ sarvāḥ sādhipratyadhidevatāḥ
sthāpanīyā muniśreṣṭha nottareṇa parāṅmukhāḥ // MatsP_93.98

garutmānadhikastatra saṃpūjyaḥ śriyamicchatā
sāmadhvaniśarīrastvaṃ vāhanaṃ parameṣṭhinaḥ
viṣapāpaharo nityam ataḥ śāntiṃ prayaccha me // MatsP_93.99

pūrvavatkumbhamāmantrya tadvaddhomaṃ samācaret
sahasrāṇāṃ śataṃ hutvā samitsaṃkhyādhikaṃ punaḥ
ghṛtakumbhavasordhārāṃ pātayedanalopari // MatsP_93.100

audumbarīṃ tathārdrāṃ ca ṛjvīṃ koṭaravarjitām
bāhumātrāṃ srucaṃ kṛtvā tataḥ stambhadvayopari
ghṛtadhārāṃ tayā samyag agnerupari pātayet // MatsP_93.101

śrāvayetsūktamāgneyaṃ vaiṣṇavaṃ raudramaindavam
mahāvaiśvānaraṃ sāma jyeṣṭhasāma ca vācayet // MatsP_93.102

snānaṃ ca yajamānasya pūrvavatsvastivācanam
dātavyā yajamānena pūrvavaddakṣiṇāḥ pṛthak // MatsP_93.103

kāmakrodhavihīnena ṛtvigbhyaḥ śāntacetasā
navagrahamakhe viprāś catvāro vedavedinaḥ // MatsP_93.104

athavā ṛtvijau śāntau dvāveva śrutikovidau
kāryāvayutahome tu na prasajyeta vistare // MatsP_93.105

tadvacca daśa cāṣṭau ca lakṣahome tu ṛtvijaḥ
kartavyāḥ śaktitastadvac catvāro vā vimatsaraḥ // MatsP_93.106

navagrahamakhātsarvaṃ lakṣahome daśottaram
bhakṣyāndadyānmuniśreṣṭha bhūṣaṇānyapi śaktitaḥ // MatsP_93.107

śayanāni savastrāṇi haimāni kaṭakāni ca
karṇāṅgulipavitrāṇi kaṇṭhasūtrāṇi śaktimān // MatsP_93.108

na kuryāddakṣiṇāhīnaṃ vittaśāṭhyena mānavaḥ
adadallobhato mohāt kulakṣayam avāpnute // MatsP_93.109

annadānaṃ yathāśaktyā kartavyaṃ bhūtimicchatā
annahīnaḥ kṛto yasmād durbhikṣaphalado bhavet // MatsP_93.110

annahīno dahedrāṣṭraṃ mantrahīnastu ṛtvijaḥ
yaṣṭāraṃ dakṣiṇāhīnaṃ nāsti yajñasamo ripuḥ // MatsP_93.111

na vāpyalpadhanaḥ kuryāl lakṣahomaṃ naraḥ kvacit
yasmātpīḍākaro nityaṃ yajñe bhavati vigrahaḥ // MatsP_93.112

tameva pūjayedbhaktyā dvau vā trīnvā yathāvidhi
ekamapyarcayedbhaktyā brāhmaṇaṃ vedapāragam
dakṣiṇābhiḥ prayatnena na bahūnalpavittavān // MatsP_93.113

lakṣahomastu kartavyo yathāvittaṃ bhavedbahu
yataḥ sarvānavāpnoti kurvankāmānvidhānataḥ // MatsP_93.114

pūjyate śivaloke ca vasvādityamarudgaṇaiḥ
yāvatkalpaśatānyaṣṭāv atha mokṣamavāpnuyāt // MatsP_93.115

sakāmo yastvimaṃ kuryāl lakṣahomaṃ yathāvidhi
sa taṃ kāmamavāpnoti padamānantyam aśnute // MatsP_93.116

putrārthī labhate putrān dhanārthī labhate dhanam
bhāryārthī śobhanāṃ bhāryāṃ kumārī ca śubhaṃ patim // MatsP_93.117

bhraṣṭarājyastathā rājyaṃ śrīkāmaḥ śriyamāpnuyāt
yaṃ yaṃ prārthayate kāmaṃ sa vai bhavati puṣkalaḥ
niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati // MatsP_93.118

asmācchataguṇaḥ proktaḥ koṭihomaḥ svayambhuvā
āhutībhiḥ prayatnena dakṣiṇābhiḥ phalena ca // MatsP_93.119

pūrvavadgrahadevānām āvāhanavisarjane
homamantrāsta evoktāḥ khāne dāne tathaiva ca
kuṇḍamaṇḍapavedīnāṃ viśeṣo 'yaṃ nibodha me // MatsP_93.120

koṭihome caturhastaṃ caturasraṃ tu sarvataḥ
yonivaktradvayopetaṃ tadapyāhus trimekhalam // MatsP_93.121

dvyaṅgulābhyucchritā kāryā prathamā mekhalā budhaiḥ
tryaṅgulābhyucchritā tadvad dvitīyā parikīrtitā // MatsP_93.122

ucchrāyavistarābhyāṃ ca tṛtīyā caturaṅgulā
dvyaṅgulaśceti vistāraḥ pūrvayoreva śasyate // MatsP_93.123

vitastimātrā yoniḥ syāt ṣaṭsaptāṅgulavistṛtā
kūrmapṛṣṭhonnatā madhye pārśvayoścāṅgulocchritā // MatsP_93.124

gajauṣṭhasadṛśī tadvad āyatā chidrasaṃyutā
etatsarveṣu kuṇḍeṣu yonilakṣaṇamucyate // MatsP_93.125

mekhalopari sarvatra aśvatthadalasaṃnibham
vedī ca koṭihome syād vitastīnāṃ catuṣṭayam // MatsP_93.126

caturasrā samantācca tribhirvapraistu saṃyutā
vaprapramāṇaṃ pūrvoktaṃ vedīnāṃ ca tathocchrayaḥ // MatsP_93.127

tathā ṣoḍaśahastaḥ syān maṇḍapaśca caturmukhaḥ
pūrvadvāre ca saṃsthāpya bahvṛcaṃ vedapāragam // MatsP_93.128

yajurvidaṃ tathā yāmye paścime sāmavedinam
atharvavedinaṃ tadvad uttare sthāpayedbudhaḥ // MatsP_93.129

aṣṭau tu homakāḥ kāryā vedavedāṅgavedinaḥ
evaṃ dvādaśa viprāḥ syur vastramālyānulepanaiḥ
pūrvavatpūjayedbhaktyā vastrābharaṇabhūṣaṇaiḥ // MatsP_93.130

rātrisūktaṃ ca raudraṃ ca pāvamānaṃ sumaṅgalam
pūrvato bahvṛcaḥ śāntiṃ paṭhannāste hyudaṅmukhaḥ // MatsP_93.131

śāktaṃ śākraṃ ca saumyaṃ ca kauṣmāṇḍaṃ śāntimeva ca
pāṭhayeddakṣiṇadvāri yajurvedinamuttamam // MatsP_93.132

suparṇamatha vairājam āgneyaṃ rudrasaṃhitām
jyeṣṭhamāsa tathā śāntiṃ chandogaḥ paścime japet // MatsP_93.133

śāntisūktaṃ ca sauraṃ ca tathā śākunakaṃ śubham
pauṣṭikaṃ ca mahārājyam uttareṇāpyatharvavit // MatsP_93.134

pañcabhiḥ saptabhirvāpi homaḥ kāryo 'tra pūrvavat
snāne dāne ca mantrāḥ syus ta eva munisattama // MatsP_93.135

vasordhārāvidhānaṃ ca lakṣahome viśiṣyate
anena vidhinā yastu koṭihomaṃ samācaret
sarvānkāmānavāpnoti tato viṣṇupadaṃ vrajet // MatsP_93.136

yaḥ paṭhecchṛṇuyādvāpi grahayajñatrayaṃ naraḥ
sarvapāpaviśuddhātmā padamindrasya gacchati // MatsP_93.137

aśvamedhasahasrāṇi daśa cāṣṭau ca dharmavit
kṛtvā yatphalamāpnoti kauṭihomāt tadaśnute // MatsP_93.138

brahmahatyāsahasrāṇi bhrūṇahatyārbudāni ca
koṭihomena naśyanti yathāvacchivabhāṣitam // MatsP_93.139

vaśyakarmābhicārādi tathaivoccāṭanādikam
navagrahamakhaṃ kṛtvā tataḥ kāmyaṃ samācaret // MatsP_93.140

anyathā phaladaṃ puṃsāṃ na kāmyaṃ jāyate kvacit
tasmādayutahomasya vidhānaṃ pūrvamācaret // MatsP_93.141

vṛttaṃ voccāṭane kuṇḍaṃ tathā ca vaśyakarmaṇi
trimekhalaṃ caikavaktram aratnirvistareṇa tu // MatsP_93.142

palāśasamidhaḥ śastā madhugorocanānvitāḥ
candanāguruṇā tadvat kuṅkumenābhiṣiñcitāḥ // MatsP_93.143

homayenmadhusarpirbhyāṃ bilvāni kamalāni ca
sahasrāṇi daśaivoktaṃ sarvadaiva svayambhuvā // MatsP_93.144

vaśyakarmaṇi bilvānāṃ padmānāṃ caiva dharmavit
sumitriyā na āpa oṣadhaya iti homayet // MatsP_93.145

na cātra sthāpanaṃ kāryaṃ na ca kumbhābhiṣecanam
snānaṃ sarvauṣadhaiḥ kṛtvā śuklapuṣpāmbaro gṛhī // MatsP_93.146

kaṇṭhasūtraiḥ sakanakair viprān samabhipūjayet
sūkṣmavastrāṇi deyāni śuklā gāvaḥ sakāñcanāḥ // MatsP_93.147

avaśyāni vaśī kuryāt sarvaśatrubalānyapi
amitrāṇyapi mitrāṇi homo 'yaṃ pāpanāśanaḥ // MatsP_93.148

vidveṣaṇe 'bhicāre ca trikoṇaṃ kuṇḍamiṣyate
dvimekhalaṃ koṇamukhaṃ hastamātraṃ ca sarvaśaḥ // MatsP_93.149

homaṃ kuryustato viprā raktamālyānulepanāḥ
nivītalohitoṣṇīṣā lohitāmbaradhāriṇaḥ // MatsP_93.150

navavāyasaraktāḍhyapātratrayasamanvitāḥ
samidho vāmahastena śyenāsthibalasaṃyutāḥ
hotavyā muktakeśaistu dhyāyadbhiraśivaṃ ripau // MatsP_93.151

durmitriyās tasmai santu tathā huṃphaḍitīti ca
śyenābhicāramantreṇa kṣuraṃ samabhimantrya ca // MatsP_93.152

pratirūpaṃ ripoḥ kṛtvā kṣureṇa parikartayet
ripurūpasya śakalān yathaivāgnau viniṣkṣipet // MatsP_93.153

grahayajñavidhānānte sadaivābhicaranpunaḥ
vidveṣaṇaṃ tathā kurvan netadeva samācaret // MatsP_93.154

ihaiva phaladaṃ puṃsām etannāmutra śobhanam
tasmācchāntikamevātra kartavyaṃ bhūtimicchatā // MatsP_93.155

grahayajñatrayaṃ kuryād yas tvakāmyena mānavaḥ
sa viṣṇoḥ padamāpnoti punarāvṛttidurlabham // MatsP_93.156

ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ
na tasya grahapīḍā syān na ca bandhujanakṣayaḥ // MatsP_93.157

grahayajñatrayaṃ gehe likhitaṃ yatra tiṣṭhati
na pīḍā tatra bālānāṃ na rogo na ca bandhanam // MatsP_93.158

aśeṣayajñaphaladaṃ niḥśeṣāghavināśanam
koṭihomaṃ viduḥ prājñā bhuktimuktiphalapradam // MatsP_93.159

aśvamedhaphalaṃ prāhur lakṣahomaṃ surottamāḥ
dvādaśāhamakhas tadvan navagrahamakhaḥ smṛtaḥ // MatsP_93.160

iti kathitamidānīmutsavānandahetoḥ sakalakaluṣahārī devayajñābhiṣekaḥ
paripaṭhati ya itthaṃ yaḥ śṛṇoti prasaṅgād abhibhavati sa śatrūnāyurārogyayuktaḥ // MatsP_93.161

Matsya-Purāṇa 94

*śiva uvāca

padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ
saptāśvaḥ saptarajjuśca dvibhujaḥ syātsadā raviḥ // MatsP_94.1

śvetaḥ śvetāmbaradharaḥ śvetāśvaḥ śvetavāhanaḥ
gadāpāṇirdvibāhuśca kartavyo varadaḥ śaśī // MatsP_94.2

raktamālyāmbaradharaḥ śaktiśūlagadādharaḥ
caturbhujaḥ śvetaromā varadaḥ syād dharāsutaḥ // MatsP_94.3

pītamālyāmbaradharaḥ karṇikārasamadyutiḥ
khaḍgacarmagadāpāṇiḥ siṃhastho varado budhaḥ // MatsP_94.4

devadaityagurū tadvat pītaśvetau caturbhujau
daṇḍinau varadau kāryau sākṣasūtrakamaṇḍalū // MatsP_94.5

indranīladyutiḥ śūlī varado gṛdhravāhanaḥ
bāṇabāṇāsanadharaḥ kartavyo 'rkasutas tathā // MatsP_94.6

karālavadanaḥ khaḍgacarmaśūlī varapradaḥ
nīlasiṃhāsanasthaśca rāhuratra praśasyate // MatsP_94.7

dhūmrā dvibāhavaḥ sarve gadino vikṛtānanāḥ
gṛdhrāsanagatā nityaṃ ketavaḥ syurvarapradāḥ // MatsP_94.8

sarve kirīṭinaḥ kāryā grahā lokahitāvahāḥ
svāṅgulenocchritāḥ sarve śatamaṣṭottaraṃ sadā // MatsP_94.9

Matsya-Purāṇa 95

*nārada uvāca

bhagavanbhūtabhavyeśa tathānyadapi yacchrutam
bhuktimuktiphalāyālaṃ tatpunar vaktumarhasi // MatsP_95.1

evamukto 'bravīcchambhur ayaṃ vāṅmayapāragaḥ
matsamastapasā brahman purāṇaśrutivistaraiḥ // MatsP_95.2

dharmo 'yaṃ vṛṣarūpeṇa nandī nāma gaṇādhipaḥ
dharmānmāheśvarān vakṣyat yataḥprabhṛti nārada // MatsP_95.3

*matsya uvāca

ityuktvā devadeveśas tatraivāntaradhīyata
nārado 'pi hi śuśrūṣur apṛcchannandikeśvaram
ādiṣṭastvaṃ śiveneha vada māheśvaraṃ vratam // MatsP_95.4

*nandikeśvara uvāca

śṛṇuṣvāvahito brahman vakṣye māheśvaraṃ vratam
triṣu lokeṣu vikhyātā nāmnā śivacaturdaśī // MatsP_95.5

mārgaśīrṣatrayodaśyāṃ sitāyāmekabhojanaḥ
prārthayeddevadeveśaṃ tvāmahaṃ śaraṇaṃ gataḥ // MatsP_95.6

caturdaśyāṃ nirāhāraḥ samyagabhyarcya śaṃkaram
suvarṇavṛṣabhaṃ dattvā bhokṣyāmi ca pare 'hani // MatsP_95.7

evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ
kṛtasnānajapaḥpaścād umayā saha śaṃkaram
pūjayetkamalaiḥ śubhrair gandhamālyānulepanaiḥ // MatsP_95.8

pādau namaḥ śivāyeti śiraḥ sarvātmane namaḥ
trinetrāyeti netrāṇi lalāṭaṃ haraye namaḥ // MatsP_95.9

mukhamindumukhāyeti śrīkaṇṭhāyeti kaṃdharām
sadyojātāya karṇau tu vāmadevāya vai bhujau // MatsP_95.10

aghorahṛdayāyeti hṛdayaṃ cābhipūjayet
stanau tatpuruṣāyeti tatheśānāya codaram // MatsP_95.11

pārśvau cānantadharmāya jñānabhūtāya vai kaṭim
ūrū cānantavairāgyasiṃhāyetyabhipūjayet // MatsP_95.12

anantaiśvaryanāthāya jānunī cārcayedbudhaḥ
pradhānāya namo jaṅghe gulphau vyomātmane namaḥ // MatsP_95.13

vyomakeśātmarūpāya keśānpṛṣṭhaṃ ca pūjayet
namaḥ puṣṭyai namastuṣṭyai pārvatīṃ cāpi pūjayet // MatsP_95.14

tatastu vṛṣabhaṃ haimam udakumbhasamanvitam
śuklamālyāmbaradharaṃ pañcaratnasamanvitam
bhakṣyairnānāvidhairyuktaṃ brāhmaṇāya nivedayet // MatsP_95.15

prīyatāṃ devadevo 'tra sadyojātaḥ pinākadhṛk
tato viprānsamāhūya tarpayedbhaktitaḥ śubhān
pṛṣadājyaṃ ca saṃprāśya svapedbhūmāvudaṅmukhaḥ // MatsP_95.16

pañcadaśyāṃ ca sampūjya viprānbhuñjīta vāgyataḥ
tadvatkṛṣṇacaturdaśyām etatsarvaṃ samācaret // MatsP_95.17

caturdaśīṣu sarvāsu kuryātpūrvavadarcanam
ye tu māse viśeṣāḥ syus tānnibodha kramādiha // MatsP_95.18

mārgaśīrṣādimāseṣu kramādetadudīrayet
śaṃkarāya namaste 'stu namaste karavīraka // MatsP_95.19

tryambakāya namaste 'stu maheśvaramataḥ param
namaste 'stu mahādeva sthāṇave ca tataḥ param // MatsP_95.20

namaḥ paśupate nātha namaste śambhave punaḥ
namaste paramānanda namaḥ somārdhadhāriṇe // MatsP_95.21

namo bhīmāya ityevaṃ tvāmahaṃ śaraṇaṃ gataḥ
gomūtraṃ gomūyaṃ kṣīraṃ dadhi sarpiḥ kuśodakam // MatsP_95.22

pañcagavyaṃ tato bilvaṃ karpūraṃ cāguruṃ yavāḥ
tilāḥ kṛṣṇāśca vidhivat prāśanaṃ kramaśaḥ smṛtam
pratimāsaṃ caturdaśyor ekaikaṃ prāśanaṃ smṛtam // MatsP_95.23

mandāramālatībhiśca tathā dhattūrakairapi
sinduvārairaśokaiśca mallikābhiśca pāṭalaiḥ // MatsP_95.24

arkapuṣpaiḥ kadambaiśca śatapattryā tathotpalaiḥ
ekaikena caturdaśyor arcayetpārvatīpatim // MatsP_95.25

punaśca kārttike māse prāpte saṃtarpayeddvijān
annair nānāvidhair bhakṣyair vastramālyavibhūṣaṇaiḥ // MatsP_95.26

kṛtvā nīlavṛṣotsargaṃ śrutyuktavidhinā naraḥ
umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha // MatsP_95.27

muktāphalāṣṭakayutaṃ sitanetrapaṭāvṛtām
sarvopaskarasaṃyuktāṃ śayyāṃ dadyāt sakumbhakām // MatsP_95.28

tāmrapātropari punaḥ śālitaṇḍulasaṃyutam
sthāpya viprāya śāntāya vedavrataparāya ca // MatsP_95.29

jyeṣṭhasāmavide deyaṃ navakavratine kvacit
guṇajñe śrotriye dadyād ācārye tattvavedini // MatsP_95.30

avyaṅgāṅgāya saumyāya sadā kalpāṇakāriṇe
sapatnīkāya sampūjya vastramālyavibhūṣaṇaiḥ // MatsP_95.31

gurau sati gurordeyaṃ tadabhāve dvijātaye
na vittaśāṭhyaṃ kurvīta kurvandoṣātpatatyadhaḥ // MatsP_95.32

anena vidhinā yastu kuryācchivacaturdaśīm
so 'śvamedhasahasrasya phalaṃ prāpnoti mānavaḥ // MatsP_95.33

brahmahatyādikaṃ kiṃcid yadatrāmutra vā kṛtam
pitṛbhirbhrātṛbhirvāpi tatsarvaṃ nāśamāpnuyāt // MatsP_95.34

dīrghāyurārogyakulānnavṛddhir atrākṣayāmutra caturbhujatvam
gaṇādhipatyaṃ divi kalpakoṭiśatānyuṣitvā padameti śambhoḥ // MatsP_95.35

na bṛhaspatirapyanantamasyāḥ phalamindo na pitāmaho 'pi vaktum
na ca siddhagaṇo 'pyalaṃ na cāhaṃ yadi jihvāyutakoṭayo 'pi vaktre // MatsP_95.36

bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā śṛṇotyapi vimatsaraḥ sakalapāpanirmocanīm
imāṃ śivacaturdaśīmamarakāminīkoṭayaḥ stuvanti tamaninditaṃ kimu samācaredyaḥ sadā // MatsP_95.37

yā vātha nārī kurute 'tibhaktyā bhartāramāpṛcchya sutāngurūnvā
sāpi prasādātparameśvarasya paraṃ padaṃ yāti pinākapāṇeḥ // MatsP_95.38

Matsya-Purāṇa 96

*nandikeśvara uvāca

phalatyāgasya māhātmyaṃ yadbhavecchṛṇu nārada
yadakṣayaṃ paraṃ loke sarvakāmaphalapradam // MatsP_96.1

mārgaśīrṣe śubhe māsi tṛtīyāyāṃ mune vratam
dvādaśyāmathavāṣṭamyāṃ caturdaśyāmathāpi vā
ārabhecchuklapakṣasya kṛtvā brāhmaṇavācanam // MatsP_96.2

anyeṣvapi hi māseṣu puṇyeṣu munisattama
sadakṣiṇaṃ pāyasena bhojayecchaktito dvijān // MatsP_96.3

aṣṭādaśānāṃ dhānyānām anyacca phalamūlakam
varjayedabdamekaṃ tu ṛte auṣadhakāraṇam
savṛṣaṃ kāñcanaṃ rudraṃ dharmarājaṃ ca kārayet // MatsP_96.4

kūṣmāṇḍaṃ mātuliṅgaṃ ca vārtākaṃ panasaṃ tathā
āmrātakaṃ kapitthāni kaliṅgamatha vālukam // MatsP_96.5

śrīphalāśvatthabadaraṃ jambīraṃ kadalīphalam
kāśmaraṃ dāḍimaṃ śaktyā kāladhautāni ṣoḍaśa // MatsP_96.6

mūlakāmalakaṃ jambūtintiḍīkaramardakam
kaṅkolailākatuṇḍīrakarīrakuṭajaṃ śamī // MatsP_96.7

audumbaraṃ nārikelaṃ drākṣātha bṛhatīdvayam
raupyāṇi kārayecchaktyā phalānīmāni ṣoḍaśa // MatsP_96.8

tāmraṃ tālaphalaṃ kuryād agastiphalameva ca
piṇḍārakāśmaryaphalaṃ tathā sūraṇakandakam // MatsP_96.9

raktālukākandakaṃ ca kanakāhvaṃ ca cirbhiṭam
citravallīphalaṃ tadvat kūṭaśālmalijaṃ phalam // MatsP_96.10

āmraniṣpāvamadhukavaṭamudgapaṭolakam
tāmrāṇi ṣoḍaśaitāni kārayecchaktito naraḥ // MatsP_96.11

udakumbhadvayaṃ kuryād dhānyopari savastrakam
tataśca kārayecchayyāṃ yathopari suvāsasī // MatsP_96.12

bhakṣyapātratrayopetaṃ yamarudravṛṣānvitam
dhenvā sahaiva śāntāya viprāyātha kuṭumbine
sapatnīkāya sampūjya puṇye 'hni vinivedayet // MatsP_96.13

yathā phaleṣu sarveṣu vasantyamarakoṭayaḥ
tathā sarvaphalatyāgavratādbhaktiḥ śive 'stu me // MatsP_96.14

yathā śivaśca dharmaśca sadānantaphalapradau
tadyuktaphaladānena tau syātāṃ me varapradau // MatsP_96.15

yathā phalānyanantāni śivabhakteṣu sarvadā
tathānantaphalāvāptir astu janmani janmani // MatsP_96.16

yathā bhedaṃ na paśyāmi śivaviṣṇvarkapadmajān
tathā mamāstu viśvātmā śaṃkaraḥ śaṃkaraḥ sadā // MatsP_96.17

iti dattvā ca tatsarvam alaṃkṛtya ca bhūṣaṇaiḥ
śaktiścecchayanaṃ dadyāt sarvopaskarasaṃyutam // MatsP_96.18

aśaktastu phalānyeva yathoktāni vidhānataḥ
tathodakumbhasaṃyuktau śivadharmau ca kāñcanau // MatsP_96.19

viprāya dattvā bhuñjīta vāgyatastailavarjitam
anyānyapi yathāśaktyā bhojayecchaktito dvijān // MatsP_96.20

etadbhāgavatānāṃ tu sauravaiṣṇavayoginām
śubhaṃ sarvaphalatyāgavrataṃ vedavido viduḥ // MatsP_96.21

nārībhiśca yathāśaktyā kartavyaṃ dvijapuṃgava
etasmānnāparaṃ kiṃcid iha loke paratra ca
vratamasti muniśreṣṭha yadanantaphalapradam // MatsP_96.22

sauvarṇaraupyatāmreṣu yāvantaḥ paramāṇavaḥ
bhavanti cūrṇyamāneṣu phaleṣu munisattama
tāvadyugasahasrāṇi rudraloke mahīyate // MatsP_96.23

etatsamastakaluṣāpaharaṃ janānām ājīvanāya manujeṣu ca sarvadā syāt
janmāntareṣvapi na putraviyogaduḥkham āpnoti dhāma ca puraṃdaralokajuṣṭam // MatsP_96.24

yo vā śṛṇoti puruṣo 'lpadhanaḥ paṭhedvā devālayeṣu bhavaneṣu ca dhārmikāṇām
pāpairviyuktavapuratra puraṃ murārer ānandakṛtpadamupaiti munīndra so 'pi // MatsP_96.25

Matsya-Purāṇa 97

*nārada uvāca

yadārogyakaraṃ puṃsāṃ yadanantaphalapradam
yacchāntaye ca martyānāṃ vada nandīśa tadvratam // MatsP_97.1

*nandikeśvara uvāca

yattadviśvātmano dhāma paraṃ brahma sanātanam
sūryāgnicandrarūpeṇa tattridhā jagati sthitam // MatsP_97.2

tadārādhya pumānvipra prāpnoti kuśalaṃ sadā
tasmādādityavāreṇa sadā naktāśano bhavet // MatsP_97.3

yadā hastena saṃyuktam ādityasya ca vāsaram
tadā śanidine kuryād ekabhaktaṃ vimatsaraḥ // MatsP_97.4

naktamādityavāreṇa bhojayitvā dvijottamān
pattrairdvādaśasaṃyuktaṃ raktacandanapaṅkajam // MatsP_97.5

vilikhya vinyasetsūryaṃ namaskāreṇa pūrvataḥ
divākaraṃ tathāgneye vivasvantamataḥ param // MatsP_97.6

bhagaṃ tu nairṛte devaṃ varuṇaṃ paścime dale
mahendramanile tadvad ādityaṃ ca tathottare // MatsP_97.7

śāntamīśānabhāge tu namaskāreṇa vinyaset
karṇikāpūrvapattre tu sūryasya turagānnyaset // MatsP_97.8

dakṣiṇe 'ryamanāmānaṃ mārtaṇḍaṃ paścime dale
uttare tu raviṃ devaṃ karṇikāyāṃ ca bhāskaram // MatsP_97.9

raktapuṣpodakenārghyaṃ satilāruṇacandanam
tasminpadme tato dadyād imaṃ mantramudīrayet // MatsP_97.10

kālātmā sarvabhūtātmā vedātmā viśvatomukhaḥ
yasmādagnīndrarūpastvam ataḥ pāhi divākara // MatsP_97.11

agnim īḍe namastubhyam iṣetvorje ca bhāskara
agna āyāhi varada namaste jyotiṣāṃ pate // MatsP_97.12

arghyaṃ dattvā visṛjātha niśi tailavivarjitam
bhuñjīta vatsarānte tu kāñcanaṃ kamalottamam
puruṣaṃ ca yathāśaktyā kārayeddvibhujaṃ tathā // MatsP_97.13

suvarṇaśṛṅgīṃ kapilāṃ mahārghyāṃ raupyaiḥ khuraiḥ kāṃsyadohāṃ savatsām
pūrṇe guḍasyopari tāmrapātre nidhāya padmaṃ puruṣaṃ ca dadyāt // MatsP_97.14

sampūjya raktāmbaramālyadhūpair dvijaṃ ca raktairatha hemaśṛṅgaiḥ
saṃkalpayitvā puruṣaṃ sapadmaṃ dadyādanekavratadānakāya
avyaṅgarūpāya jitendriyāya kuṭumbine deyamanuddhatāya // MatsP_97.15

namo namaḥ pāpavināśanāya viśvātmane saptaturaṃgamāya
sāmargyajurdhāmanidhe vidhātre bhavābdhipotāya jagatsavitre // MatsP_97.16

ityanena vidhinā samācared abdabhekamiha yastu mānavaḥ
so 'dhirohati vinaṣṭakalmaṣaḥ sūryadhāma dhutacāmarāvaliḥ // MatsP_97.17

dharmasaṃkṣayamavāpya bhūpatiḥ śokaduḥkhabhayarogavarjitaḥ
dvīpasaptakapatiḥ punaḥ punar varmamūrtir amitaujasā yutaḥ // MatsP_97.18

yā ca bhartṛgurudevatatparā vedamūrtidinanaktamācaret
sāpi lokamamareśavanditā yāti nārada raverna saṃśayaḥ // MatsP_97.19

yaḥ paṭhedapi śṛṇoti mānavaḥ paṭhyamānamatha vānumodate
so 'pi śakrabhuvanasthito 'maraiḥ pūjyate vasati cākṣayaṃ divi // MatsP_97.20

Matsya-Purāṇa 98

*nandikeśvara uvāca

athānyadapi vakṣyāmi saṃkrāntyudyāpane phalam
yadakṣayaṃ pare loke sarvakāmaphalapradam // MatsP_98.1

ayane viṣuve vāpi saṃkrāntivratamācaret
pūrvedyurekabhaktena dantadhāvanapūrvakam
saṃkrāntivāsare prātas tilaiḥ snānaṃ vidhīyate // MatsP_98.2

ravisaṃkramaṇe bhūmau candanenāṣṭapattrakam
padmaṃ sakarṇikaṃ kuryāt tasminnāvāhayedravim // MatsP_98.3

karṇikāyāṃ nyasetsūryam ādityaṃ pūrvatastataḥ
nama uṣṇārciṣe yāmye namo ṛṅmaṇḍalāya ca // MatsP_98.4

namaḥ savitre nairṛtye vāruṇe tapanaṃ punaḥ
vāyavye tu bhagaṃ nyasya punaḥ punarathārcayet // MatsP_98.5

mārtaṇḍamuttare viṣṇum īśāne vinyasetsadā
gandhamālyaphalairbhakṣyaiḥ sthaṇḍile pūjayettataḥ // MatsP_98.6

dvijāya sodakumbhaṃ ca ghṛtapātraṃ hiraṇmayam
kamalaṃ ca yathāśaktyā kārayitvā nivedayet // MatsP_98.7

candanodakapuṣpaiśca devāyārghyaṃ nyasedbhuvi
viśvāya viśvarūpāya viśvadhāmne svayambhuve
namo 'nanta namo dhātre ṛksāmayajuṣāṃ pate // MatsP_98.8

anena vidhinā sarvaṃ māsi māsi samācaret
vatsarānte 'thavā kuryāt sarvaṃ dvādaśadhā naraḥ // MatsP_98.9

saṃvatsarānte ghṛtapāyasena saṃtarpya vahniṃ dvijapuṃgavāṃśca
kumbhānpunardvādaśa dhenuyuktān saratnahairaṇmayapadmayuktān // MatsP_98.10

payasvinīḥ śīlavatīśca dadyād dharmaiḥ śṛṅgaiḥ raupyakhuraiśca yuktāḥ
gāvo 'ṣṭa vā sapta sakāṃsyadohā mālyāmbarā vā caturo 'pyaśaktaḥ
daurgatyayuktaḥ kapilāmathaikāṃ nivedayedbrāhmaṇapuṃgavāya // MatsP_98.11

haimīṃ ca dadyātpṛthivīṃ saśeṣām ākārya rūpyāmatha vā ca tāmrīm
paiṣṭīmaśaktaḥ pratimāṃ vidhāya sauvarṇasūryeṇa samaṃ pradadyāt
na vittaśāṭhyaṃ puruṣo 'tra kuryāt kurvannadho yāti na saṃśayo 'tra // MatsP_98.12

yāvanmahendrapramukhairnagendraiḥ pṛthvā ca saptābdhiyuteha tiṣṭhet
tāvatsa gandharvagaṇair aśeṣaiḥ sampūjyate nārada nākapṛṣṭhe // MatsP_98.13

tatastu karmakṣayamāpya saptadvīpādhipaḥ syātkulaśīlayuktaḥ
sṛṣṭermukhe 'vyaṅgavapuḥ sabhāryaḥ prabhūtaputrānvayavanditāṅghriḥ // MatsP_98.14

iti paṭhati śṛṇoti vātha bhaktyā vidhimakhilaṃ ravisaṃkramasya puṇyam
matimapi ca dadāti so 'pi devair amarapaterbhavane prapūjyate ca // MatsP_98.15

Matsya-Purāṇa 99

*nandikeśvara uvāca

śṛṇu nārada vakṣyāmi viṣṇorvratamanuttamam
vibhūtidvādaśī nāma sarvadevanamaskṛtam // MatsP_99.1

kārttike caitravaiśākhe mārgaśīrṣe ca phālgune
āṣāḍhe vā daśamyāṃ tu śuklāyāṃ laghubhuṅnaraḥ
kṛtvā sāyantanīṃ saṃdhyāṃ gṛhṇīyānniyamaṃ budhaḥ // MatsP_99.2

ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam
dvādaśyāṃ dvijasaṃyuktaḥ kariṣye bhojanaṃ vibho // MatsP_99.3

tadavighnena me yātu saphalaṃ syācca keśava
namo nārāyaṇāyeti vācyaṃ ca svapatā niśi // MatsP_99.4

tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ
pūjayetpuṇḍarīkākṣaṃ śuklamālyānulepanaiḥ // MatsP_99.5

vibhūtaye namaḥ pādāv aśokāya ca jānunī
namaḥ śivāyetyūrū ca viśvamūrte namaḥ kaṭim // MatsP_99.6

kandarpāya namo meḍhram ādityāya namaḥ karau
dāmodarāyetyudaraṃ vāsudevāya ca stanau // MatsP_99.7

mādhavāyetyuro viṣṇoḥ kaṇṭham utkaṇṭhine namaḥ
śrīdharāya mukhaṃ keśān keśavāyeti nārada // MatsP_99.8

pṛṣṭhaṃ śārṅgadharāyeti śravaṇau varadāya vai
svanāmnā śaṅkhacakrāsigadājalajapāṇaye
śiraḥ sarvātmane brahman nama ityabhipūjayet // MatsP_99.9

matsyamutpalasaṃyuktaṃ haimaṃ kṛtvā tu śaktitaḥ
udakumbhasamāyuktam agrataḥ sthāpayedbudhaḥ // MatsP_99.10

guḍapātraṃ tilairyuktaṃ sitavastrābhiveṣṭitam
rātrau jāgaraṇaṃ kuryād itihāsakathādinā // MatsP_99.11

prabhātāyāṃ tu śarvaryāṃ brāhmaṇāya kuṭumbine
sakāñcanotpalaṃ devaṃ sodakumbhaṃ nivedayet // MatsP_99.12

yathā na mucyase deva sadā sarvavibhūtibhiḥ
tathā māmuddharāśeṣaduḥkhasaṃsārakardamāt // MatsP_99.13

daśāvatārarūpāṇi pratimāsaṃ kramānmune
dattātreyaṃ tathā vyāsam utpalena samanvitam
dadyādevaṃ samā yāvat pāṣaṇḍānabhivarjayet // MatsP_99.14

samāpyaivaṃ yathāśaktyā dvādaśa dvādaśīḥ punaḥ
saṃvatsarānte lavaṇaparvatena samanvitām
śayyāṃ dadyānmuniśreṣṭha gurave dhenusaṃyutām // MatsP_99.15

grāmaṃ ca śaktimāndadyāt kṣetraṃ vā bhavanānvitam
guruṃ sampūjya vidhivad vastrālaṃkārabhūṣaṇaiḥ // MatsP_99.16

anyānapi yathāśaktyā bhojayitvā dvijottamān
tarpayed vastragodānai ratnaughadhanasaṃcayaiḥ
alpavitto yathāśaktyā stokaṃ stokaṃ samācaret // MatsP_99.17

yaścāpyatīva niḥsvaḥ syād bhaktimānmādhavaṃ prati
puṣpārcanavidhānena sa kuryādvatsaradvayam // MatsP_99.18

anena vidhinā yastu vibhūtidvādaśīvratam
kuryātpāpavinirmuktaḥ pitṝṇāṃ tārayecchatam // MatsP_99.19

janmanāṃ śatasāhasraṃ na śokaphalabhāgbhavet
na ca vyādhirbhavettasya na dāridryaṃ na bandhanam
vaiṣṇavo vātha śaivo vā bhavejjanmani janmani // MatsP_99.20

yāvadyugasahasrāṇāṃ śatamaṣṭottaraṃ bhavet
tāvatsvarge vasedbrahman bhūpatiśca punarbhavet // MatsP_99.21

Matsya-Purāṇa 100

*nandikeśvara uvāca

purā rathaṃtare kalpe rājāsītpuṣpavāhanaḥ
nāmnā lokeṣu vikhyātas tejasā sūryasaṃnibhaḥ // MatsP_100.1

tapasā tasya tuṣṭena caturvaktreṇa nārada
kamalaṃ kāñcanaṃ dattaṃ yathākāmagamaṃ mune // MatsP_100.2

lokaiḥ samastair nagaravāsibhiḥ sahito nṛpaḥ
dvīpāni suralokaṃ ca yatheṣṭaṃ vyacarattadā // MatsP_100.3

kalpādau saptamaṃ dvīpaṃ tasya puṣkaravāsinaḥ
loke ca pūjitaṃ yasmāt puṣkaradvīpamucyate // MatsP_100.4

devena brahmaṇā dattaṃ yānamasya yato 'mbujam
puṣpavāhanamityāhus tasmāttaṃ devadānavāḥ // MatsP_100.5

nāgamyamasyāsti jagattraye 'pi brahmāmbujasthasya tapo 'nubhāvāt
patnī ca tasyāpratimā munīndra nārīsahasrairabhito 'bhinandyā
nāmnā ca lāvaṇyavatī babhūva sā pārvatīveṣṭatamā bhavasya // MatsP_100.6

tasyātmajānāmayutaṃ babhūva dharmātmanām agryadhanurdharāṇām
tadātmanaḥ sarvamavekṣya rājā muhurmuhur vismayamāsasāda
so 'bhyāgataṃ vīkṣya munipravīraṃ prācetasaṃ vākyamidaṃ babhāṣe // MatsP_100.7

kasmādvibhūtir amalāmaramartyapūjyā jātā ca sarvavijitāmarasundarīṇām
bhāryā mamālpatapasā paritoṣitena dattaṃ mamāmbujagṛhaṃ ca munīndra dhātrā // MatsP_100.8

yasminpraviṣṭamapi koṭiśataṃ nṛpāṇāṃ sāmātyakuñjararathaughajanāvṛtānām
no lakṣyate kva gatamambaramadhya indus tārāgaṇairiva gataḥ paritaḥ sphuradbhiḥ // MatsP_100.9

tasmātkimanyajananījaṭharodbhavena dharmādikaṃ kṛtamaśeṣaphalāptihetuḥ
bhagavanmayātha tanayair athavānayāpi bhadraṃ yadetadakhilaṃ kathaya pracetaḥ // MatsP_100.10

munirabhyadhādatha bhavāntaritaṃ samīkṣya pṛthvīpateḥ prasabhamadbhutahetuvṛttam
janmābhavattava tu lubdhakule 'tighore jātastvamapyanudinaṃ kila pāpakārī // MatsP_100.11

vapurapyabhūttava punaḥ puruṣāṅgasaṃdhir durgandhisattvabhujagāvaraṇaṃ samantāt
na ca te suhṛn na sutabandhujano na tātas tv ādṛksvasā na jananī ca tadābhiśastā // MatsP_100.12

abhisaṃgatā paramabhīṣṭatamā vimukhī mahīśa tava yoṣidiyam
abhūdanāvṛṣṭiratīva raudrā kadācidāhāranimittamasmin
kṣutpīḍitenātha tadā na kiṃcid āsāditaṃ dhānyaphalāmiṣādyam // MatsP_100.13

athābhidṛṣṭaṃ mahadambujāḍhyaṃ sarovaraṃ paṅkaparītarodhaḥ
padmānyathādāya tato bahūni gataḥ puraṃ vaidiśanāmadheyam // MatsP_100.14

tanmaulyalābhāya puraṃ samastaṃ bhrāntaṃ tvayāśeṣam ahas tadāsīt
kretā na kaścitkamaleṣu jātaḥ śrānto bhṛśaṃ kṣutparipīḍitaśca // MatsP_100.15

upaviṣṭastvamekasmin sabhāryo bhavanāṅgaṇe
atha maṅgalaśabdaśca tvayā rātrau mahāñśrutaḥ // MatsP_100.16

sabhāryastatra gatavān yatrāsau maṅgaladhvaniḥ
tatra maṇḍapamadhyasthā viṣṇorarcāvalokitā // MatsP_100.17

veśyānaṅgavatī nāma vibhūtidvādaśīvratam
samāptau māghamāsasya lavaṇācalamuttamam // MatsP_100.18

nivedayantī gurave śayyāṃ copaskarānvitām
alaṃkṛtya hṛṣīkeśaṃ sauvarṇāmarapādapam // MatsP_100.19

tāṃ tu dṛṣṭvā tatastābhyām idaṃ ca paricintitam
kimebhiḥ kamalaiḥ kāryaṃ varaṃ viṣṇuralaṃkṛtaḥ // MatsP_100.20

iti bhaktistadā jātā dampatyostu narādhipa
tatprasaṅgātsamabhyarcya keśavaṃ lavaṇācalam
śayyā ca puṣpaprakaraiḥ pūjitā bhūśca sarvataḥ // MatsP_100.21

athānaṅgavatī tuṣṭā tayordhanaśatatrayam
dīyatāmādideśātha kaladhautaśatatrayam // MatsP_100.22

na gṛhītaṃ tatastābhyāṃ bahusattvāvalambanāt
anaṅgavatyā ca punas tayorannaṃ caturvidham
ānīya vyāhṛtaṃ cātra bhujyatāmiti bhūpate // MatsP_100.23

tābhyāṃ tu tadapi tyaktaṃ bhokṣyāvo vai varānane
prasaṅgādupavāsena tavādya sukhamāvayoḥ // MatsP_100.24

janmaprabhṛti pāpiṣṭhau kukarmāṇau dṛḍhavrate
tatprasaṅgāttayormadhye dharmaleśastu te 'nagha // MatsP_100.25

iti jāgaraṇaṃ tābhyāṃ tatprasaṅgādanuṣṭhitam
prabhāte ca tadā dattā śayyā salavaṇācalā // MatsP_100.26

grāmāśca gurave bhaktyā vipreṣu dvādaśaiva tu
vastrālaṃkārasaṃyuktā gāvaśca karakānvitāḥ // MatsP_100.27

bhojanaṃ ca suhṛnmitradīnāndhakṛpaṇaiḥ samam
tacca lubdhakadāmpatyaṃ pūjayitvā visarjitam // MatsP_100.28

sa bhavāṃl lubdhako jātaḥ sapatnīko nṛpeśvaraḥ
puṣkaraprakarāttasmāt keśavasya na pūjanāt // MatsP_100.29

vinaṣṭāśeṣapāpasya tava puṣkaramandiram
tasya sattvasya māhātmyād alpena tapasā nṛpa // MatsP_100.30

yathākāmagamaṃ jātaṃ lokanāthaścaturmukhaḥ
saṃtuṣṭastava rājendra brahmarūpī janārdanaḥ // MatsP_100.31

sāpyanaṅgavatī veśyā kāmadevasya sāmpratam
patnī sapatnī saṃjātā ratyāḥ prītiriti śrutā
lokeṣvānandajananī sakalāmarapūjitā // MatsP_100.32

tasmādutsṛjya rājendra puṣkaraṃ tanmahītale
gaṅgātaṭaṃ samāśritya vibhūtidvādaśīvratam
kuru rājendra nirvāṇam avaśyaṃ samavāpsyasi // MatsP_100.33

ityuktvā sa munir brahmaṃs tatraivāntaradhīyata
rājā yathoktaṃ ca punar akarotpuṣpavāhanaḥ // MatsP_100.34

idamācarato brahmann akhaṇḍavratam ācaret
yathākathaṃcit kamalair dvādaśa dvādaśīr mune // MatsP_100.35

kartavyāḥ śaktito deyā viprebhyo dakṣiṇānagha
na vittaśāṭhyaṃ kurvīta bhaktyā tuṣyati keśavaḥ // MatsP_100.36

iti kaluṣatridāraṇaṃ janānāmapi paṭhatīha śṛṇoti cātha bhaktyā /
matimapi ca dadāti devaloke vasati sa koṭiśatāni vatsarāṇām // MatsP_100.37*

Matsya-Purāṇa 101

*nandikeśvara uvāca

athātaḥ sampravakṣyāmi vrataṣaṣṭhīmanuttamām
rudreṇābhihitāṃ divyāṃ mahāpātakanāśanam // MatsP_101.1

naktamabdaṃ caritvā tu gavā sārdhaṃ kuṭumbine
haimaṃ cakraṃ triśūlaṃ ca dadyādviprāya vāsasī // MatsP_101.2

śivarūpastato 'smābhiḥ śivaloke sa modate
etaddevavrataṃ nāma mahāpātakanāśanam // MatsP_101.3

yastvekabhaktena samāṃ śivaṃ haimavṛṣānvitam
dhenuṃ tilamayīṃ dadyāt sa padaṃ yāti śāṃkaram
etadrudravrataṃ nāma pāpaśokavināśanam // MatsP_101.4

yastu nīlotpalaṃ haimaṃ śarkarāpātrasaṃyutam
ekāntaritanaktāśī samānte vṛṣasaṃyutam
sa vaiṣṇavaṃ padaṃ yāti līlāvratamidaṃ smṛtam // MatsP_101.5

āṣāḍhādicaturmāsam abhyaṅgaṃ varjayennaraḥ
bhojanopaskaraṃ dadyāt sa yāti bhavanaṃ hareḥ
jane prītikaraṃ nṝṇāṃ prītivratamihocyate // MatsP_101.6

varjayitvā madhau yastu dadhikṣīraghṛtaikṣavam
dadyādvastrāṇi sūkṣmāṇi rasapātraiśca saṃyutam // MatsP_101.7

sampūjya vipramithunaṃ gaurī me prīyatāmiti
etadgaurīvrataṃ nāma bhavānīlokadāyakam // MatsP_101.8

puṣyādau yastrayodaśyāṃ kṛtvā naktaṃ madhau punaḥ
aśokaṃ kāñcanaṃ dadyād ikṣuyuktaṃ daśāṅgulam // MatsP_101.9

viprāya vastrasaṃyuktaṃ pradyumnaḥ prīyatāmiti
kalpaṃ viṣṇupade sthitvā viśokaḥ syātpunarnaraḥ
etat kāmavrataṃ nāma sadā śokavināśanam // MatsP_101.10

āṣāḍhādivrataṃ yastu varjayennakhakartanam
vārtākaṃ ca caturmāsaṃ madhusarpirghaṭānvitam // MatsP_101.11

kārttikyāṃ tatpunarhaimaṃ brāhmaṇāya nivedayet
sa rudralokamāpnoti śivavratamidaṃ smṛtam // MatsP_101.12

varjayedyastu puṣpāṇi hemantaśiśirāvṛtū
puṣpatrayaṃ ca phālgunyāṃ kṛtvā śaktyā ca kāñcanam // MatsP_101.13

dadyāddvikālavelāyāṃ prīyetāṃ śivakeśavau
dattvā paraṃ padaṃ yāti saumyavratamidaṃ smṛtam // MatsP_101.14

phālgunyāditṛtīyāyāṃ lavaṇaṃ yastu varjayet
samāpte śayanaṃ dadyād gṛhaṃ copaskarānvitam // MatsP_101.15

sampūjya vipramithunaṃ bhavānī prīyatāmiti
gaurīloke vasetkalpaṃ saubhāgyavratamucyate // MatsP_101.16

saṃdhyāmaunaṃ tataḥ kṛtvā samānte ghṛtakumbhakam
vastrayugmaṃ tilānghaṇṭāṃ brāhmaṇāya nivedayet // MatsP_101.17

sārasvataṃ padaṃ yāti punarāvṛttidurlabham
etatsārasvataṃ nāma rūpavidyāpradāyakam // MatsP_101.18

lakṣmīmabhyarcya pañcamyām upavāsī bhavennaraḥ
samānte hemakamalaṃ dadyāddhenusamanvitam // MatsP_101.19

sa vaiṣṇavaṃ padaṃ yāti lakṣmīvāñjanmajanmani
etat sampadvrataṃ nāma sadā pāpavināśanam // MatsP_101.20

kṛtvopalepanaṃ śambhor agrataḥ keśavasya ca
yāvadabdaṃ punardadyād dhenuṃ jalaghaṭānvitām // MatsP_101.21

janmāyutaṃ sa rājā syāt tataḥ śivapuraṃ vrajet
etad āyurvrataṃ nāma sarvakāmapradāyakam // MatsP_101.22

aśvatthaṃ bhāskaraṃ gaṅgāṃ praṇamyaikatra vāgyataḥ
ekabhaktaṃ naraḥ kuryād abdamekaṃ vimatsaraḥ // MatsP_101.23

vratānte vipramithunaṃ pūjyaṃ dhenutrayānvitam
vṛkṣaṃ hiraṇmayaṃ dadyāt so'śvamedhaphalaṃ labhet
etat kīrtivrataṃ nāma bhūtikīrtiphalapradam // MatsP_101.24

ghṛtena snapanaṃ kuryāc chambhor vā keśavasya ca
akṣatābhiḥ supuṣpābhiḥ kṛtvā gomayamaṇḍalam // MatsP_101.25

tiladhenusamopetaṃ samānte hemapaṅkajam
śuddhamaṣṭāṅgulaṃ dadyāc chivaloke mahīyate
sāmagāya tataścaitat sāmavratamihocyate // MatsP_101.26

navamyāmekabhaktaṃ tu kṛtvā kanyāśca śaktitaḥ
bhojayitvāsanaṃ dadyād dhaimakañcukavāsasī // MatsP_101.27

haimaṃ siṃhaṃ ca viprāya dattvā śivapadaṃ vrajet
janmārbudaṃ surūpaḥ syāc chatrubhiścāparājitaḥ
etadvīravrataṃ nāma nārīṇāṃ ca sukhapradam // MatsP_101.28

yāvatsamā bhavedyastu pañcadaśyāṃ payovrataḥ
samānte śrāddhakṛddadyāt pañca gāstu payasvinīḥ // MatsP_101.29

vāsāṃsi ca piśaṅgāni jalakumbhayutāni ca
sa yāti vaiṣṇavaṃ lokaṃ pitṝṇāṃ tārayecchatam
kalpānte rājarājaḥ syāt pitṛvratam idaṃ smṛtam // MatsP_101.30

caitrādicaturo māsāñ jalaṃ dadyādayācitam
vratānte maṇikaṃ dadyād annavastrasamanvitam // MatsP_101.31

tilapātraṃ hiraṇyaṃ ca brahmaloke mahīyate
kalpānte bhūpatirnūnam ānandavratamucyate // MatsP_101.32

pañcāmṛtena snapanaṃ kṛtvā saṃvatsaraṃ vibhoḥ
vatsarānte punardadyād dhenuṃ pañcāmṛtena hi // MatsP_101.33

viprāya dadyācchaṅkhaṃ ca sa padaṃ yāti śāṃkaram
rājā bhavati kalpānte dhṛtivratamidaṃ smṛtam // MatsP_101.34

varjayitvā pumānmāṃsam abdānte goprado bhavet
tadvaddhemamṛgaṃ dadyāt so'śvamedhaphalaṃ labhet
ahiṃsāvratamityuktaṃ kalpānte bhūpatirbhavet // MatsP_101.35

māghamāsyuṣasi snānaṃ kṛtvā dāmpatyamarcayet
bhojayitvā yathāśaktyā mālyavastravibhūṣaṇaḥ
sūryaloke vasetkalpaṃ sūryavratamidaṃ smṛtam // MatsP_101.36

āṣāḍhādicaturmāsaṃ prātaḥsnāyī bhavennaraḥ
vipreṣu bhojanaṃ dadyāt kārttikyāṃ goprado bhavet
sa vaiṣṇavaṃ padaṃ yāti viṣṇuvratamidaṃ śubham // MatsP_101.37

ayanādayanaṃ yāvad varjayetpuṣpasarpiṣī
tadante puṣpadāmāni ghṛtadhenvā sahaiva tu // MatsP_101.38

dattvā śivapadaṃ gacched viprāya ghṛtapāyasam
etacchīlavrataṃ nāma śīlārogyaphalapradam // MatsP_101.39

saṃdhyādīpaprado yastu samāṃ tailaṃ vivarjayet
samānte dīpikāṃ dadyāc cakraśūle ca kāñcane // MatsP_101.40

vastrayugmaṃ ca viprāya tejasvī sa bhavediha
rudralokamavāpnoti dīptivratamidaṃ smṛtam // MatsP_101.41

kārttikyāditṛtīyāyāṃ prāśya gomūtrayāvakam
naktaṃ caredabdamekam abdānte goprado bhavet // MatsP_101.42

gaurīloke vasetkalpaṃ tato rājā bhavediha
etadrudravrataṃ nāma sadā kalyāṇakārakam // MatsP_101.43

varjayeccaitramāse ca yaśca gandhānulepanam
śuktiṃ gandhabhṛtāṃ dattvā viprāya sitavāsasī
vāruṇaṃ padamāpnoti dṛḍhavratamidaṃ smṛtam // MatsP_101.44

vaiśākhe puṣpalavaṇaṃ varjayitvātha gopradaḥ
bhūtvā viṣṇupade kalpaṃ sthitvā rājā bhavediha
etatkāntivrataṃ nāma kāntikīrtiphalapradam // MatsP_101.45

brahmāṇḍaṃ kāñcanaṃ kṛtvā tilarāśisamanvitam
tryahaṃ tilaprado bhūtvā vahniṃ saṃtarpya sadvijam // MatsP_101.46

sampūjya vipradāmpatyaṃ mālyavastravibhūṣaṇaiḥ
śaktitastripalādūrdhvaṃ viśvātmā prīyatāmiti // MatsP_101.47

puṇye 'hni dadyātsa paraṃ brahma yātyapunarbhavam
etadbrahmavrataṃ nāma nirvāṇapadadāyakam // MatsP_101.48

yaścobhayamukhīṃ dadyāt prabhūtakanakānvitām
dinaṃ payovratastiṣṭhet sa yāti paramaṃ padam
etaddhenuvrataṃ nāma punarāvṛttidurlabham // MatsP_101.49

tryahaṃ payovrate sthitvā kāñcanaṃ kalpapādapam
palādūrdhvaṃ yathāśaktyā taṇḍulais tūpasaṃyutam
dattvā brahmapadaṃ yāti kalpavratamidaṃ smṛtam // MatsP_101.50

māsopavāsī yo dadyād dhenuṃ viprāya śobhanām
sa vaiṣṇavaṃ padaṃ yati bhīmavratamidaṃ smṛtam // MatsP_101.51

dadyād viṃśatpalādūrdhvaṃ mahīṃ kṛtvā tu kāñcanīm
dinaṃ payovratastiṣṭhed rudraloke mahīyate
dharāvratamidaṃ proktaṃ saptakalpaśatānugam // MatsP_101.52

māghe māse 'thavā caitre guḍadhenuprado bhavet
guḍavratastṛtīyāyāṃ gaurīloke mahīyate
mahāvratamidaṃ nāma paramānandakārakam // MatsP_101.53

pakṣopavāsī yo dadyād viprāya kapilādvayam
brahmalokamavāpnoti devāsurasupūjitam
kalpānte rājarājaḥ syāt prabhāvratamidaṃ smṛtam // MatsP_101.54

vatsaraṃ tvekabhaktāśī sabhakṣyajalakumbhadaḥ
śivaloke vasetkalpaṃ prāptivratamidaṃ smṛtam // MatsP_101.55

naktāśī cāṣṭamīṣu syād vatsarānte ca dhenudaḥ
pauraṃdaraṃ puraṃ yāti sugativratamucyate // MatsP_101.56

viprāyendhanado yastu varṣādicaturastvṛtūn
ghṛtadhenuprado 'nte ca sa paraṃ brahma gacchati
vaiśvānaravrataṃ nāma sarvapāpavināśanam // MatsP_101.57

ekādaśyāṃ ca naktāśī yaścakraṃ vinivedayet
samānte vaiṣṇavaṃ haimaṃ sa viṣṇoḥ padamāpnuyāt
etat kṛṣṇavrataṃ nāma kalpānte rājyabhāgbhavet // MatsP_101.58

pāyasāśī samānte tu dadyādviprāya goyugam
lakṣmīlokamavāpnoti hy etad devīvrataṃ smṛtam // MatsP_101.59

saptamyāṃ naktabhugdadyāt samānte gāṃ payasvinīm
sūryalokamavāpnoti bhānuvratamidaṃ smṛtam // MatsP_101.60

caturthyāṃ naktabhugdadyād abdānte hemavāraṇam
vrataṃ vaināyakaṃ nāma śivalokaphalapradam // MatsP_101.61

mahāphalāni yastyaktvā caturmāsaṃ dvijātaye
haimāni kārttike dadyād goyugena samanvitam
etat phalavrataṃ nāma viṣṇulokaphalapradam // MatsP_101.62

yaścopavāsī saptamyāṃ samānte haimapaṅkajam
gāśca vai śaktito dadyād dhemānnaghaṭasaṃyutāḥ
etat sauravrataṃ nāma sūryalokaphalapradam // MatsP_101.63

dvādaśa dvādaśīryastu samāpyopoṣaṇena ca
govastrakāñcanairviprān pūjayecchaktito naraḥ
paramaṃ padaṃ prāpnoti viṣṇuvratamidaṃ smṛtam // MatsP_101.64

kārttikyāṃ ca vṛṣotsargaṃ kṛtvā naktaṃ samācaret
śaivaṃ padamavāpnoti vārṣavratamidaṃ smṛtam // MatsP_101.65

kṛcchrānte gopradaḥ kuryād bhojanaṃ śaktitaḥ padam
viprāṇāṃ śāṃkaraṃ yāti prājāpatyamidaṃ vratam // MatsP_101.66

caturdaśyāṃ tu naktāśī samānte godhanapradaḥ
śaivaṃ padamavāpnoti traiyambakamidaṃ vratam // MatsP_101.67

saptarātroṣito dadyād ghṛtakumbhaṃ dvijātaye
ghṛtavratamidaṃ prāhur brahmalokaphalapradam // MatsP_101.68

ākāśaśāyī varṣāsu dhenumante payasvinīm
śakraloke vasennityam indravratamidaṃ smṛtam // MatsP_101.69

anagnipakkam aśnāti tṛtīyāyāṃ tu yo naraḥ
gāṃ dattvā śivamabhyeti punarāvṛttidurlabham
iha cānandakṛtpuṃsāṃ śreyovratamidaṃ smṛtam // MatsP_101.70

haimaṃ paladvayādūrdhvaṃ rathamaśvayugānvitam
dadatkṛtopavāsaḥ syād divi kalpaśataṃ vaset
kalpānte rājarājaḥ syād aśvavratamidaṃ smṛtam // MatsP_101.71

tadvaddhemarathaṃ dadyāt karibhyāṃ saṃyutaṃ naraḥ
satyaloke vasetkalpaṃ sahasramatha bhūpatiḥ
bhavedupoṣito bhūtvā karivratamidaṃ smṛtam // MatsP_101.72

upavāsaṃ parityajya samānte goprado bhavet
yakṣādhipatyamāpnoti sukhavratamidaṃ smṛtam // MatsP_101.73

niśi kṛtvā jale vāsaṃ prabhāte goprado bhavet
vāruṇaṃ lokamāpnoti varuṇavratamucyate // MatsP_101.74

cāndrāyaṇaṃ ca yaḥ kuryād dhaimaṃ candraṃ nivedayet
candravratamidaṃ proktaṃ candralokaphalapradam // MatsP_101.75

jyeṣṭhe pañcatapāḥ sāyaṃ hemadhenuprado divam
yātyaṣṭamīcaturdaśyo rudravratamidaṃ smṛtam // MatsP_101.76

sakṛdvitānakaṃ kuryāt tṛtīyāyāṃ śivālaye
samānte dhenudo yāti bhavānīvratamucyate // MatsP_101.77

māghe niśyārdravāsāḥ syāt saptamyāṃ goprado bhavet
divi kalpamuṣitveha rājā syātpavanaṃ vratam // MatsP_101.78

trirātropoṣito dadyāt phālgunyāṃ bhavanaṃ śubham
ādityalokamāpnoti dhāmavratamidaṃ smṛtam // MatsP_101.79

trisaṃdhyaṃ pūjya dāmpatyam upavāsī vibhūṣaṇaiḥ
annaṃ gāśca samāpnoti mokṣamindravratādiha // MatsP_101.80

dattvā sitadvitīyāyām indorlavaṇabhājanam
samānte goprado yāti viprāya śivamandiram
kalpānte rājarājaḥ syāt somavratamidaṃ smṛtam // MatsP_101.81

pratipadyekabhaktāśī samānte kapilāpradaḥ
vaiśvānarapadaṃ yāti śivavratamidaṃ smṛtam // MatsP_101.82

daśamyām ekabhaktāśī samānte daśadhenudaḥ
diśaśca kāñcanairdadyād brahmāṇḍādhipatirbhavet
etad viśvavrataṃ nāma mahāpātakanāśanam // MatsP_101.83

yaḥ paṭhecchṛṇuyādvāpi vrataṣaṣṭim anuttamām
manvantaraśataṃ so 'pi gandharvādhipatirbhavet // MatsP_101.84

ṣaṣṭivrataṃ nārada puṇyametat tavoditaṃ viśvajanīnamanyat
śrotuṃ tavecchā tadudīrayāmi priyeṣu kiṃ vākathanīyam asti // MatsP_101.85

Matsya-Purāṇa 102

*nandikeśvara uvāca

nairmalyaṃ bhāvaśuddhiśca vinā snānaṃ na vidyate
tasmānmanoviśuddhyarthaṃ snānamādau vidhīyate // MatsP_102.1

anuddhṛtairuddhṛtairvā jalaiḥ snānaṃ samācaret
tīrthaṃ ca kalpayedvidvān mūlamantreṇa mantravit
namo nārāyaṇāyeti mūlamantra udāhṛtaḥ // MatsP_102.2

darbhapāṇistu vidhinā ācāntaḥ prayataḥ śuciḥ
caturhastasamāyuktaṃ caturasraṃ samantataḥ
prakalpyāvāhayed gaṅgām ebhirmantrairvicakṣaṇaḥ // MatsP_102.3

viṣṇoḥ pādaprasūtāsi vaiṣṇavī viṣṇudevatā
pāhi nas tvenasas tasmād ājanmamaraṇāntikāt // MatsP_102.4

tisraḥ koṭyo 'rdhakoṭī ca tīrthānāṃ vāyurabravīt
divi bhuvyantarikṣe ca tāni te santi jāhnavi // MatsP_102.5

nandinītyeva te nāma deveṣu nalinīti ca
dakṣā pṛthvī ca vihagā viśvakāyāmṛtā śivā // MatsP_102.6

vidyādharī supraśāntā tathā viśvaprasādinī
kṣemā ca jāhnavī caiva śāntā śāntipradāyinī // MatsP_102.7

etāni puṇyanāmāni snānakāle prakīrtayet
bhavetsaṃnihitā tatra gaṅgā tripathagāminī // MatsP_102.8

saptavārābhijaptena karasampuṭayojitaḥ
mūrdhni kuryājjalaṃ bhūyas tricatuṣpañcasaptakam
snānaṃ kuryānmṛdā tadvad āmantrya tu vidhānataḥ // MatsP_102.9

aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare
mṛttike hara me pāpaṃ yanmayā duṣkṛtaṃ kṛtam // MatsP_102.10

uddhṛtāsi varāheṇa kṛṣṇena śatabāhunā
mṛttike brahmadattāsi kāśyapenābhimantritā
āruhya mama gātrāṇi sarvaṃ pāpaṃ pracodaya // MatsP_102.11

mṛttike dehi naḥ puṣṭiṃ tvayi sarvaṃ pratiṣṭhitam
namaste sarvalokānāṃ prabhavāraṇi suvrate // MatsP_102.12

evaṃ snātvā tataḥ paścād ācamya ca vidhānataḥ
utthāya vāsasī śukle śuddhe tu paridhāya vai
tatastu tarpaṇaṃ kuryāt trailokyāpyāyanāya vai // MatsP_102.13

devā yakṣāstathā nāgā gandharvāpsaraso 'surāḥ
krūrāḥ sarpāḥ suparṇāśca taravo jambukāḥ khagāḥ // MatsP_102.14

vāyvādhārā jalādhārās tathaivākāśagāminaḥ
nirādhārāśca ye jīvā ye tu dharmaratāstathā // MatsP_102.15

teṣāmāpyāyanāyaitad dīyate salilaṃ mayā
kṛtopavītī devebhyo nivītī ca bhavettataḥ // MatsP_102.16

manuṣyāṃstarpayedbhaktyā brahmaputrānṛṣīṃstathā
sanakaśca sanandaśca tṛtīyaśca sanātanaḥ // MatsP_102.17

kapilaścāsuriścaiva voḍhuḥ pañcaśikhastathā
sarve te tṛptimāyāntu maddattenāmbunā sadā // MatsP_102.18

marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum
pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca
devabrahmaṛṣīn sarvāṃs tarpayed akṣataudakaiḥ // MatsP_102.19

apasavyaṃ tataḥ kṛtvā savyaṃ jānvācya bhūtale
agniṣvāttāstathā saumyā haviṣmantastathoṣmapāḥ // MatsP_102.20

sukālino barhiṣadas tathānye vājyapāḥ punaḥ
saṃtarpyāḥ pitaro bhaktyā satilodakacandanaiḥ // MatsP_102.21

yamāya dharmarājāya mṛtyave cāntakāya ca
vaivasvatāya kālāya sarvabhṛtakṣayāya ca // MatsP_102.22

audumbarāya dadhnāya nīlāya parameṣṭhine
vṛkodarāya citrāya citraguptāya vai namaḥ
darbhapāṇistu vidhinā pitṝnsaṃtarpayedbudhaḥ // MatsP_102.23

pitrādīnnāmagotreṇa tathā mātāmahānapi
saṃtarpya vidhinā bhaktyā imaṃ mantramudīrayet // MatsP_102.24

ye 'bāndhavā bāndhavā vā ye 'nyajanmani bāndhavāḥ
te tṛptimakhilāṃ yāntu yaś cāsmatto 'bhivāñchati // MatsP_102.25

tataścācamya vidhivad ālikhetpadmamagrataḥ
akṣatābhiḥ sapuṣpābhiḥ sajalāruṇacandanam
arghyaṃ dadyātprayatnena sūryanāmāni kīrtayet // MatsP_102.26

namaste viṣṇurūpāya namo viṣṇumukhāya vai
sahasraraśmaye nityaṃ namaste sarvatejase // MatsP_102.27

namaste śiva sarveśa namaste sarvavatsala
jagatsvāminnamaste 'stu divyacandanabhūṣita // MatsP_102.28

padmāsana namaste 'stu kuṇḍalāṅgadabhūṣita
namaste sarvalokeśa jagatsarvaṃ vibodhase // MatsP_102.29

sukṛtaṃ duṣkṛtaṃ caiva sarvaṃ paśyasi sarvaga
satyadeva namaste 'stu prasīda mama bhāskara // MatsP_102.30

divākara namaste 'stu prabhākara namo 'stu te
evaṃ sūryaṃ namaskṛtya triḥ kṛtvātha pradakṣiṇam
dvijaṃ gāṃ kāñcanaṃ spṛṣṭvā tato viṣṇugṛhaṃ vrajet // MatsP_102.31

Matsya-Purāṇa 103

*nandikeśvara uvāca

ataḥ paraṃ pravakṣyāmi prayāgasyopavarṇanam
mārkaṇḍeyena kathitaṃ yatpurā pāṇḍusūnave // MatsP_103.1

bhārate tu yadā vṛtte prāptarājye pṛthāsute
etasminnantare rājā kuntīputro yudhiṣṭhiraḥ // MatsP_103.2

bhrātṛśokena saṃtaptaś cintayansa punaḥ punaḥ
āsītsuyodhano rājā ekādaśacamūpatiḥ // MatsP_103.3

asmānsaṃtāpya bahuśaḥ sarve te nidhanaṃ gatāḥ
vāsudevaṃ samāśritya pañca śeṣāstu pāṇḍavāḥ // MatsP_103.4

hatvā bhīṣmaṃ ca droṇaṃ ca karṇaṃ caiva mahābalam
duryodhanaṃ ca rājānaṃ putrabhrātṛsamanvitam // MatsP_103.5

rājāno nihatāḥ sarve ye cānye śūramāninaḥ
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā // MatsP_103.6

dhik kaṣṭamiti saṃcitya rājā vaiklavyabhāgataḥ
nirviceṣṭo nirutsāhaḥ kiṃcit tiṣṭhatyadhomukhaḥ // MatsP_103.7

labdhasaṃjño yadā rājā cintayansa punaḥ punaḥ
kataro viniyogo vā niyamaṃ tīrthameva ca // MatsP_103.8

yenāhaṃ śīghram āmuñce mahāpātakikilbiṣāt
yatra sthitvā naro yāti viṣṇulokamanuttamam // MatsP_103.9

kathaṃ pṛcchāmi vai kṛṣṇaṃ yenedaṃ kārito 'smyaham
dhṛtarāṣṭraṃ kathaṃ pṛcche yasya putraśataṃ hatam // MatsP_103.10

vyāsaṃ kathamahaṃ pṛcche yasya gotrakṣayaḥ kṛtaḥ
evaṃ vaiklavyamāpanno dharmarājo yudhiṣṭhiraḥ
rudanti pāṇḍavāḥ sarve bhrātṛśokapariplutāḥ // MatsP_103.11

ye ca tatra mahātmānaḥ sametāḥ pāṇḍavāḥ smṛtāḥ
kuntī ca draupadī caiva ye ca tatra samāgatāḥ
bhūmau nipatitāḥ sarve rudantastu samantataḥ // MatsP_103.12

vārāṇasyāṃ mārkaṇḍeyas tena jñāto yudhiṣṭhiraḥ
yathā vaiklavyamāpanno rudamānastu duḥkhitaḥ // MatsP_103.13

acireṇaiva kālena mārkaṇḍeyo mahātapāḥ
samprāpto hāstinapuraṃ rājadvāre hyatiṣṭhata // MatsP_103.14

dvārapālo 'pi taṃ dṛṣṭvā rājñaḥ kathitavāndrutam
tvāṃ draṣṭukāmo mārkaṇḍeyo dvāri tiṣṭhatyasau muniḥ
tvarito dharmaputrastu dvāramāgādataḥ param // MatsP_103.15

*yudhiṣṭhira uvāca

svāgataṃ te mahābhāga svāgataṃ te mahāmune
adya me saphalaṃ janma adya me tāritaṃ kulam // MatsP_103.16

adya me pitarastuṣṭās tvayi dṛṣṭe mahāmune
adyāhaṃ pūtadeho 'smi yattvayā saha darśanam // MatsP_103.17

*nandikeśvara uvāca

siṃhāsane samāsthāpya pādaśaucārcanādibhiḥ
yudhiṣṭhiro mahātmā vai pūjayāmāsa taṃ munim // MatsP_103.18

tataḥ sa tuṣṭo mārkaṇḍaḥ pūjitaścāha taṃ nṛpam
ākhyāhi tvaritaṃ rājan kimarthaṃ ruditaṃ tvayā
kena vā viklavībhūtaḥ kā bādhā te kimapriyam // MatsP_103.19

*yudhiṣṭhira uvāca

asmākaṃ caiva yadvṛttaṃ rājyasyārthe mahāmune
etatsarvaṃ viditvā tu cintāvaśamupāgataḥ // MatsP_103.20

*mārkaṇḍeya uvāca

śṛṇu rājanmahābāho kṣatradharmavyavasthitam
naiva dṛṣṭaṃ raṇe pāpaṃ yudhyamānasya dhīmataḥ // MatsP_103.21

kiṃ punā rājadharmeṇa kṣatriyasya viśeṣataḥ
tadevaṃ hṛdayaṃ kṛtvā tasmātpāpaṃ na cintayet // MatsP_103.22

tato yudhiṣṭhiro rājā praṇamya śirasā munim
papraccha vinayopetaḥ sarvapātakanāśanam // MatsP_103.23

*yudhiṣṭhira uvāca

pṛcchāmi tvāṃ mahāprājña nityaṃ trailokyadarśinam
kathaya tvaṃ samāsena yena mucyeta kilbiṣāt // MatsP_103.24

*mārkaṇḍeya uvāca

śṛṇu rājanmahābāho sarvapātakanāśanam
prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ puṇyakarmaṇām // MatsP_103.25

Matsya-Purāṇa 104

*yudhiṣṭhira uvāca

bhagavañchrotumicchāmi purā kalpe yathāsthitam
brahmaṇā devamukhyena yathāvatkathitaṃ mune // MatsP_104.1

kathaṃ prayāgagamanaṃ narāṇāṃ tatra kīdṛśam
mṛtānāṃ kā gatistatra snātānāṃ tatra kiṃ phalam // MatsP_104.2

ye vasanti prayāge tu brūhi teṣāṃ ca kiṃ phalam
etanme sarvamākhyāhi paraṃ kautūhalaṃ hi me // MatsP_104.3

*mārkaṇḍeya uvāca

kathayiṣyāmi te vatsa yacchreṣṭhaṃ tatra yatphalam
purā hi sarvaviprāṇāṃ kathyamānaṃ mayā śrutam // MatsP_104.4

ā prayāgapratiṣṭhānād āpurādvāsukerhradāt
kambalāśvatarau nāgau nāgaśca bahumūlakaḥ
etatprajāpateḥ kṣetraṃ triṣu lokeṣu viśrutam // MatsP_104.5

tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ
tato brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ // MatsP_104.6

anye ca bahavastīrthāḥ sarvapāpaharāḥ śubhāḥ
na śakyāḥ kathituṃ rājan bahuvarṣaśatairapi
saṃkṣepeṇa pravakṣyāmi prayāgasya tu kīrtanam // MatsP_104.7

ṣaṣṭirdhanuḥsahasrāṇi yāni rakṣanti jāhnavīm
yamunāṃ rakṣati sadā savitā saptavāhanaḥ // MatsP_104.8

prayāgaṃ tu viśeṣeṇa sadā rakṣati vāsavaḥ
maṇḍalaṃ rakṣati harir daivataiḥ saha saṃgataḥ // MatsP_104.9

taṃ vaṭaṃ rakṣati sadā śūlapāṇirmaheśvaraḥ
sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham // MatsP_104.10

adharmeṇāvṛto loko naiva gacchati tatpadam
svalpamalpataraṃ pāpaṃ yadā te syānnarādhipa
prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam // MatsP_104.11

darśanāttasya tīrthasya nāmasaṃkīrtanādapi
mṛttikālambhanādvāpi naraḥ pāpātpramucyate // MatsP_104.12

pañca kuṇḍāni rājendra teṣāṃ madhye tu jāhnavī
prayāgasya praveśe tu pāpaṃ naśyati tatkṣaṇāt // MatsP_104.13

yojanānāṃ sahasreṣu gaṅgāyāḥ smaraṇānnaraḥ
api duṣkṛtakarmā tu labhate paramāṃ gatim // MatsP_104.14

kīrtanānmucyate pāpād dṛṣṭvā bhadrāṇi paśyati
avagāhya ca pītvā tu punātyāsaptamaṃ kulam // MatsP_104.15

satyavādī jitakrodho hy ahiṃsāyāṃ vyavasthitaḥ
dharmānusārī tattvajño gobrāhmaṇahite rataḥ // MatsP_104.16

gaṅgāyamunayormadhye snāto mucyeta kilbiṣāt
manasā cintayankāmān avāpnoti supuṣkalān // MatsP_104.17

tato gatvā prayāgaṃ tu sarvadevābhirakṣitam
brahmacārī vasenmāsaṃ pitṝndevāṃśca tarpayet
īpsitāṃllabhate kāmān yatra yatrābhijāyate // MatsP_104.18

tapanasya sutā devī triṣu lokeṣu viśrutā
samāgatā mahābhāgā yamunā tatra nimnagā
tatra saṃnihito nityaṃ sākṣāddevo maheśvaraḥ // MatsP_104.19

duṣprāpyaṃ mānuṣaiḥ puṇyaṃ prayāgaṃ tu yudhiṣṭhira
devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ
tadupaspṛśya rājendra svargalokamupāsate // MatsP_104.20

Matsya-Purāṇa 105

*mārkaṇḍeya uvāca

śṛṇu rājanprayāgasya māhātmyaṃ punareva tu
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // MatsP_105.1

ārtānāṃ hi daridrāṇāṃ niścitavyavasāyinām
sthānamuktaṃ prayāgaṃ tu nākhyeyaṃ tu kadācana // MatsP_105.2

vyādhito yadi vā dīno vṛddho vāpi bhavennaraḥ
gaṅgāyamunayormadhye yastu prāṇānparityajet // MatsP_105.3

dīptakāñcanavarṇābhair vimānaiḥ sūryasaṃnibhaiḥ
gandharvāpsarasāṃ madhye svarge krīḍati mānavaḥ // MatsP_105.4

īpsitāṃllabhate kāmān vadanti ṛṣipuṃgavāḥ
sarvaratnamayairdivyair nānādhvajasamākulaiḥ
varāṅganāsamākīrṇair modate śubhalakṣaṇaiḥ // MatsP_105.5

gītavādyavinirghoṣaiḥ prasuptaḥ pratibudhyate
yāvanna smarate janma tāvatsvarge mahīyate // MatsP_105.6

tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ
hiraṇyaratnasampūrṇe samṛddhe jāyate kule
tadeva smarate tīrthaṃ smaraṇāttatra gacchati // MatsP_105.7

deśastho yadi vāraṇye videśastho 'thavā gṛhe
prayāgaṃ smaramāṇo 'pi yastu prāṇānparityajet
brahmalokamavāpnoti vadanti ṛṣipuṃgavāḥ // MatsP_105.8

sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī
ṛṣayo munayaḥ siddhās tatra loke sa gacchati // MatsP_105.9

strīsahasrāvṛte ramye mandākinyāstaṭe śubhe
modate ṛṣibhiḥ sārdhaṃ sukṛteneha karmaṇā // MatsP_105.10

siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ
tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet // MatsP_105.11

tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ
guṇavānvittasampanno bhavatīha na saṃśayaḥ // MatsP_105.12

karmaṇā manasā vācā dharmasatyapratiṣṭhitaḥ
gaṅgāyamunayormadhye yastu gāṃ samprayacchati // MatsP_105.13

suvarṇamaṇimuktāśca yadi vānyatparigraham
svakārye pitṛkārye vā devatābhyarcane 'pi vā
saphalaṃ tasya tattīrthaṃ yathāvatpuṇyamāpnuyāt // MatsP_105.14

evaṃ tīrthe na gṛhṇīyāt puṇyeṣvāyataneṣu ca
nimitteṣu ca sarveṣu hy apramatto bhaveddvijaḥ // MatsP_105.15

kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati
svarṇaśṛṅgīṃ raupyakhurāṃ kāṃsyadohāṃ payasvinīm // MatsP_105.16

prayāge śrotriyaṃ santaṃ grāhayitvā yathāvidhi
śuklāmbaradharaṃ śāntaṃ dharmajñaṃ vedapāragam // MatsP_105.17

sā gaustasmai pradātavyā gaṅgāyamunasaṃgame
vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca // MatsP_105.18

yāvadromāṇi tasyā goḥ santi gātreṣu sattama
tāvadvarṣasahasrāṇi svargaloke mahīyate // MatsP_105.19

yatrāsau labhate janma sā gaustasyābhijāyate
na ca paśyati taṃ ghoraṃ narakaṃ tena karmaṇā
uttarānsa kurūnprāpya modate kālamakṣayam // MatsP_105.20

gavāṃ śatasahasrebhyo dadyādekāṃ payasvinīm
putrāndārāṃstathā bhṛtyān gaurekā prati tārayet // MatsP_105.21

tasmātsarveṣu dāneṣu godānaṃ tu viśiṣyate
durgame viṣame ghore mahāpātakasambhave
gaureva rakṣāṃ kurute tasmāddeyā dvijottame // MatsP_105.22

Matsya-Purāṇa 106

*yudhiṣṭhira uvāca

yathā yathā prayāgasya māhātmyaṃ kathyate tvayā
tathā tathā pramucye 'haṃ sarvapāpairna saṃśayaḥ // MatsP_106.1

bhagavankena vidhinā gantavyaṃ dharmaniścayaiḥ
prayāge yo vidhiḥ proktas tanme brūhi mahāmune // MatsP_106.2

*mārkaṇḍeya uvāca

kathayiṣyāmi te rājaṃs tīrthayātrāvidhikramam
ārṣeṇa vidhinānena yathādṛṣṭaṃ yathāśrutam // MatsP_106.3

prayāgatīrthayātrārthī yaḥ prayāti naraḥ kvacit
balīvardasamārūḍhaḥ śṛṇu tasyāpi yatphalam // MatsP_106.4

narake vasate ghore gavāṃ kroṣṭā hi dāruṇe
salilaṃ na ca gṛhṇanti pitarastasya dehinaḥ // MatsP_106.5

yastu putrāṃstathā bālān snāpayet pāyayettathā
yathātmanā tathā sarvaṃ dānaṃ vipreṣu dāpayet // MatsP_106.6

aiśvaryalobhamohādvā gacchedyānena yo naraḥ
niṣphalaṃ tasya tatsarvaṃ tasmādyānaṃ vivarjayet // MatsP_106.7

gaṅgāyamunayormadhye yastu kanyāṃ prayacchati
ārṣeṇaiva vivāhena yathāvibhavasambhavam // MatsP_106.8

na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā
uttarānsa kurūngatvā modate kālamakṣayam
putrāndārāṃśca labhate dhārmikānrūpasaṃyutān // MatsP_106.9

tatra dānaṃ prakartavyaṃ yathāvibhavasambhavam
tena tīrthaphalaṃ caiva vardhate nātra saṃśayaḥ
svarge tiṣṭhati rājendra yāvadābhūtasaṃplavam // MatsP_106.10

vaṭamūlaṃ samāsādya yastu prāṇānvimuñcati
sarvalokānatikramya rudralokaṃ sa gacchati // MatsP_106.11

tatra te dvādaśādityās tapanti rudrasaṃśritāḥ
nirdahanti jagatsarvaṃ vaṭamūlaṃ na dahyate // MatsP_106.12

naṣṭacandrārkabhuvanaṃ yadā caikārṇavaṃ jagat
sthīyate tatra vai viṣṇur yajamānaḥ punaḥ punaḥ // MatsP_106.13

devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ
sadā sevanti tattīrthaṃ gaṅgāyamunasaṃgamam // MatsP_106.14

tato gaccheta rājendra prayāgaṃ saṃstuvaṃśca yat
yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ // MatsP_106.15

lokapālāśca sādhyāśca pitaro lokasaṃmatāḥ
sanatkumārapramukhās tathaiva paramarṣayaḥ // MatsP_106.16

aṅgiraḥpramukhāścaiva tathā brahmarṣayaḥ pare
tathā nāgāḥ suparṇāśca siddhāśca khecarāśca ye // MatsP_106.17

sāgarāḥ saritaḥ śailā nāgā vidyādharāśca ye
hariśca bhagavanāste prajāpatipuraḥsaraḥ // MatsP_106.18

gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam
prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam
tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata // MatsP_106.19

śravaṇāttasya tīrthasya nāmasaṃkīrtanādapi
mṛttikālambhanādvāpi naraḥ pāpātpramucyate // MatsP_106.20

tatrābhiṣekaṃ yaḥ kuryāt saṃgame śaṃsitavrataḥ
tulyaṃ phalamavāpnoti rājasūyāśvamedhayoḥ // MatsP_106.21

na devavacanāttāta na lokavacanāttathā
matir utkramaṇīyā te prayāgagamanaṃ prati // MatsP_106.22

daśa tīrthasahasrāṇi ṣaṣṭikoṭyastathā parāḥ
teṣāṃ sāṃnidhyamatraiva tatastu kurunandana // MatsP_106.23

yā gatir yogayuktasya satyasthasya manīṣiṇaḥ
sā gatistyajataḥ prāṇān gaṅgāyamunasaṃgame // MatsP_106.24

na te jīvanti loke 'smiṃs tatra tatra yudhiṣṭhira
ye prayāgaṃ na samprāptās triṣu lokeṣu vañcitāḥ // MatsP_106.25

evaṃ dṛṣṭvā tu tattīrthaṃ prayāgaṃ paramaṃ padam
mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā // MatsP_106.26

kambalāśvatarau nāgau vipule yamunātaṭe
tatra snātvā ca pītvā ca sarvapāpaiḥ pramucyate // MatsP_106.27

tatra gatvā ca saṃsthānaṃ mahādevasya viśrutam
narastārayate sarvān daśa pūrvāndaśāparān // MatsP_106.28

kṛtvābhiṣekaṃ tu naraḥ so 'śvamedhaphalaṃ labhet
svargalokamavāpnoti yāvadābhūtasaṃplavam // MatsP_106.29

pūrvapārśve tu gaṅgāyās triṣu lokeṣu bhārata
kūpaṃ caiva tu sāmudraṃ pratiṣṭhānaṃ ca viśrutam // MatsP_106.30

brahmacārī jitakrodhas trirātraṃ yadi tiṣṭhati
sarvapāpaviśuddhātmā so 'śvamedhaphalaṃ labhet // MatsP_106.31

uttareṇa pratiṣṭhānād bhāgīrathyāstu pūrvataḥ
haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam // MatsP_106.32

aśvamedhaphalaṃ tasmin snānamātreṇa bhārata
yāvaccandraśca sūryaśca tāvatsvarge mahīyate // MatsP_106.33

urvaśīramaṇe puṇye vipule haṃsapāṇḍure
parityajati yaḥ prāṇāñ śṛṇu tasyāpi yatphalam // MatsP_106.34

ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca
sevyate pitṛbhiḥ sārdhaṃ svargaloke narādhipa // MatsP_106.35

urvaśīṃ tu sadā paśyet svargaloke narottama
pūjyate satataṃ putra ṛṣigandharvakiṃnaraiḥ // MatsP_106.36

tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ
urvaśīsadṛśīnāṃ tu kanyānāṃ labhate śatam // MatsP_106.37

madhye nārīsahasrāṇāṃ bahūnāṃ ca patirbhavet
daśagrāmasahasrāṇāṃ bhoktā bhavati bhūmipaḥ // MatsP_106.38

kāñcīnūpuraśabdena supto 'sau pratibudhyate
bhuktvā tu vipulān bhogāṃs tattīrthaṃ bhajate punaḥ // MatsP_106.39

śuklāmbaradharo nityaṃ niyataḥ saṃyatendriyaḥ
ekaṃ kālaṃ tu bhuñjāno māsaṃ bhūmipatirbhavet // MatsP_106.40

suvarṇālaṃkṛtānāṃ tu nārīṇāṃ labhate śatam
pṛthivyām āsamudrāyāṃ mahābhūmipatirbhavet // MatsP_106.41

dhanadhānyasamāyukto dātā bhavati nityaśaḥ
bhuktvā tu vipulānbhogāṃs tattīrthaṃ labhate punaḥ // MatsP_106.42

atha saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ
upavāsī śuciḥ saṃdhyāṃ brahmalokamavāpnuyāt // MatsP_106.43

koṭitīrthaṃ samāsādya yastu prāṇānparityajet
koṭivarṣasahasrāṇāṃ svargaloke mahīyate // MatsP_106.44

tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ
suvarṇamaṇimuktāḍhyakule jāyeta rūpavān // MatsP_106.45

tato bhogavatīṃ gatvā vāsukeruttareṇa tu
daśāśvamedhakaṃ nāma tīrthaṃ tatrāparaṃ bhavet // MatsP_106.46

kṛtābhiṣekastu naraḥ so 'śvamedhaphalaṃ labhet
dhanāḍhyo rūpavāndakṣo dātā bhavati dhārmikaḥ // MatsP_106.47

caturvedeṣu yatpuṇyaṃ yatpuṇyaṃ satyavādiṣu
ahiṃsāyāṃ tu yo dharmo gamanādeva tatphalam // MatsP_106.48

kurukṣetrasamā gaṅgā yatra yatrāvagāhyate
kurukṣetrāddaśaguṇā yatra vindhyena saṃgatā // MatsP_106.49

yatra gaṅgā mahābhāgā bahutīrthā tapodhanā
siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā // MatsP_106.50

kṣitau tārayate martyān nāgāṃstārayate 'pyadhaḥ
divi tārayate devāṃs tena tripathagā smṛtā // MatsP_106.51

yāvadasthīni gaṅgāyāṃ tiṣṭhanti hi śarīriṇaḥ
tāvadvarṣasahasrāṇi svargaloke mahīyate // MatsP_106.52

tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet
tīrthānāṃ tu paraṃ tīrthaṃ nadīnāṃ tu mahānadī
mokṣadā sarvabhūtānāṃ mahāpātakināmapi // MatsP_106.53

sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā
gaṅgādvāre prayāge ca gaṅgāsāgarasaṃgame
tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ // MatsP_106.54

sarveṣāmeva bhūtānāṃ pāpopahatacetasām
gatim anviṣyamāṇānāṃ nāsti gaṅgāsamā gatiḥ // MatsP_106.55

pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam
maheśvaraśirobhraṣṭā sarvapāpaharā śubhā // MatsP_106.56

kṛte tu naimiṣaṃ kṣetraṃ tretāyāṃ puṣkaraṃ param
dvāpare tu kurukṣetraṃ kalau gaṅgā viśiṣyate // MatsP_106.57

gaṅgāmeva niṣeveta prayāgaṃ tu viśeṣataḥ
nānyatkaliyuge ghore bheṣajaṃ nṛpa vidyate // MatsP_106.58

Matsya-Purāṇa 107

*mārkaṇḍeya uvāca

śṛṇu rājanprayāgasya māhātmyaṃ punareva tu
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // MatsP_107.1

mānasaṃ nāma tattīrthaṃ gaṅgāyā uttare taṭe
trirātropoṣito bhūtvā sarvakāmānavāpnuyāt // MatsP_107.2

gobhūhiraṇyadānena yatphalaṃ prāpnuyānnaraḥ
sa tatphalamavāpnoti tattīrthaṃ smarate punaḥ // MatsP_107.3

akāmo vā sakāmo vā gaṅgāyāṃ yo 'bhipadyate
mṛtastu labhate svargaṃ narakaṃ ca na paśyati // MatsP_107.4

apsarogaṇasaṃgītaiḥ supto 'sau pratibudhyate
haṃsasārasayuktena vimānena sa gacchati
bahuvarṣasahasrāṇi svargaṃ rājendra bhuñjati // MatsP_107.5

tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ
suvarṇamaṇimuktāḍhye jāyate vipule kule // MatsP_107.6

ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathāpagāḥ
māghamāse gamiṣyanti gaṅgāyamunasaṃgamam // MatsP_107.7

gavāṃ śatasahasrasya samyagdattasya yatphalam
prayāge māghamāse tu tryahasnānāttu tatphalam // MatsP_107.8

gaṅgāyamunayormadhye karṣāgniṃ yastu sādhayet
ahīnāṅgo hyarogaśca pañcendriyasamanvitaḥ // MatsP_107.9

yāvanti romakūpāṇi tasya gātreṣu dehinaḥ
tāvadvarṣasahasrāṇi svargaloke mahīyate // MatsP_107.10

tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet
sa bhuktvā vipulānbhogāṃs tattīrthaṃ smarate punaḥ // MatsP_107.11

jalapraveśaṃ yaḥ kuryāt saṃgame lokaviśrute
rāhugraste tathā some vimuktaḥ sarvakilbiṣaiḥ // MatsP_107.12

somalokamavāpnoti somena saha modate
ṣaṣṭivarṣasahasrāṇi svargaloke mahīyate // MatsP_107.13

svarge ca śakraloke 'smin nṛṣigandharvasevite
paribhraṣṭastu rājendra samṛddhe jāyate kule // MatsP_107.14

adhaḥśirāstu yo jvālām ūrdhvapādaḥ pibennaraḥ
śatavarṣasahasrāṇi svargaloke mahīyate // MatsP_107.15

paribhraṣṭastu rājendra so 'gnihotrī bhavennaraḥ
bhuktvā tu vipulānbhogāṃs tattīrthaṃ bhajate punaḥ // MatsP_107.16

yaḥ svadehaṃ tu kartitvā śakunibhyaḥ prayacchati
vihagairupabhuktasya śṛṇu tasyāpi yatphalam // MatsP_107.17

śataṃ varṣasahasrāṇāṃ somaloke mahīyate
tasmādapi paribhraṣṭo rājā bhavati dhārmikaḥ // MatsP_107.18

guṇavān rūpasampanno vidvāṃśca priyavācakaḥ
bhuktvā tu vipulānbhogāṃs tattīrthaṃ bhajate punaḥ // MatsP_107.19

yāmune cottare kūle prayāgasya tu dakṣiṇe
ṛṇapramocanaṃ nāma tattīrthaṃ paramaṃ smṛtam // MatsP_107.20

ekarātroṣitaḥ snātvā ṛṇaiḥ sarvaiḥ pramucyate
svargalokamavāpnoti anṛṇaśca sadā bhavet // MatsP_107.21

Matsya-Purāṇa 108

*yudhiṣṭhira uvāca

etacchrutvā prayāgasya yattvayā parikīrtitam
viśuddhaṃ me 'dya hṛdayaṃ prayāgasya tu kīrtanāt // MatsP_108.1

anāśakaphalaṃ brūhi bhagavaṃstatra kīdṛśam
yaṃ ca lokamavāpnoti viśuddhaḥ sarvakilbiṣaiḥ // MatsP_108.2

*mārkaṇḍeya uvāca

śṛṇu rājanprayāge tu anāśakaphalaṃ vibho
prāpnoti puruṣo dhīmāñ śraddadhāno jitendriyaḥ // MatsP_108.3

ahīnāṅgo 'pyarogaśca pañcendriyasamanvitaḥ
aśvamedhaphalaṃ tasya gacchatastu pade pade // MatsP_108.4

kulāni tārayedrājan daśa pūrvāndaśāparān
mucyate sarvapāpebhyo gacchettu paramaṃ padam // MatsP_108.5

*yudhiṣṭhira uvāca

mahābhāgyaṃ hi dharmasya yattvaṃ vadasi me prabho
alpenaiva prayatnena bahūndharmānavāpnute // MatsP_108.6

aśvamedhaistu bahubhiḥ prāpyate suvratairiha
imaṃ me saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me // MatsP_108.7

*mārkaṇḍeya uvāca

śṛṇu rājanmahāvīra yaduktaṃ brahmayoninā
ṛṣīṇāṃ saṃnidhau pūrvaṃ kathyamānaṃ mayā śrutam // MatsP_108.8

pañcayojanavistīrṇaṃ prayāgasya tu maṇḍalam
praviṣṭamātre tadbhūmāv aśvamedhaḥ pade pade // MatsP_108.9

vyatītānpuruṣānsapta bhaviṣyāṃśca caturdaśa
narastārayate sarvān yastu prāṇānparityajet // MatsP_108.10

evaṃ jñātvā tu rājendra sadā sevāparo bhavet
aśraddadhānāḥ puruṣāḥ pāpopahatacetasaḥ
na prāpnuvanti tatsthānaṃ prayāgaṃ devarakṣitam // MatsP_108.11

*yudhiṣṭhira uvāca

snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ
kathaṃ tīrthaphalaṃ teṣāṃ kathaṃ puṇyaphalaṃ bhavet // MatsP_108.12

vikrayaḥ sarvabhāṇḍānāṃ kāryākāryamajānataḥ
prayāge kā gatistasya tanme brūhi pitāmaha // MatsP_108.13

*mārkaṇḍeya uvāca

śṛṇu rājanmahāguhyaṃ sarvapāpapraṇāśanam
māsamekaṃ tu yaḥ snāyāt prayāge niyatendriyaḥ
mucyate sarvapāpebhyaḥ sa gacchetparamaṃ padam // MatsP_108.14

viśrambhaghātakānāṃ tu prayāge śṛṇu yatphalam
trikālameva snāyīta āhāraṃ bhaikṣyamācaret
tribhirmāsaiḥ sa mucyeta prayāge tu na saṃśayaḥ // MatsP_108.15

ajñānena tu yasyeha tīrthayātrādikaṃ bhavet
sarvakāmasamṛddhastu svargaloke mahīyate
sthānaṃ ca labhate nityaṃ dhanadhānyasamākulam // MatsP_108.16

evaṃ jñānena sampūrṇaḥ sadā bhavati bhogavān
tāritāḥ pitarastena narakātprapitāmahāḥ // MatsP_108.17

dharmānusāri tattvajña pṛcchataste punaḥ punaḥ
tvatpriyārthaṃ samākhyātaṃ guhyametatsanātanam // MatsP_108.18

*yudhiṣṭhira uvāca

adya me saphalaṃ janma adya me tāritaṃ kulam
prīto 'smyanugṛhīto 'smi darśanādeva te mune // MatsP_108.19

tvaddarśanāttu dharmātman mukto 'haṃ cādya kilbiṣāt
idānīṃ vedmi cātmānaṃ bhagavangatakalmaṣam // MatsP_108.20

*mārkaṇḍeya uvāca

diṣṭyā te saphalaṃ janma diṣṭyā te tāritaṃ kulam
kīrtanādvardhate puṇyaṃ śrutātpāpapraṇāśanam // MatsP_108.21

*yudhiṣṭhira uvāca

yamunāyāṃ tu kiṃ puṇyaṃ kiṃ phalaṃ tu mahāmune
etanme sarvamākhyāhi yathādṛṣṭaṃ yathāśrutam // MatsP_108.22

*mārkaṇḍeya uvāca

tapanasya sutā devī triṣu lokeṣu viśrutā
samākhyātā mahābhāgā yamunā tatra nimnagā // MatsP_108.23

yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā
yojanānāṃ sahasreṣu kīrtanātpāpanāśinī // MatsP_108.24

tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira
kīrtanāllabhate puṇyaṃ dṛṣṭvā bhadrāṇi paśyati // MatsP_108.25

avagāhya ca pītvā ca punātyāsaptamaṃ kulam
prāṇāṃstyajati yastatra sa yāti paramāṃ gatim // MatsP_108.26

agnitīrthamiti khyātaṃ yamunādakṣiṇe taṭe
paścime dharmarājasya tīrthaṃ tu narakaṃ smṛtam // MatsP_108.27

tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ
evaṃ tīrthasahasrāṇi yamunādakṣiṇe taṭe // MatsP_108.28

uttareṇa pravakṣyāmi ādityasya mahātmanaḥ
tīrthaṃ nirañjanaṃ nāma yatra devāḥ savāsavāḥ // MatsP_108.29

upāsate sma saṃdhyāṃ ye trikālaṃ hi yudhiṣṭhira
devāḥ sevanti tattīrthaṃ ye cānye vibudhā janāḥ // MatsP_108.30

śraddadhānaparo bhūtvā kuru tīrthābhiṣecanam
anye ca bahavastīrthāḥ sarvapāpaharāḥ smṛtāḥ
teṣu snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ // MatsP_108.31

gaṅgā ca yamunā caiva ubhe tulyaphale smṛte
kevalaṃ jyeṣṭhabhāvena gaṅgā sarvatra pūjyate // MatsP_108.32

evaṃ kuruṣva kaunteya sarvatīrthābhiṣecanam
yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati // MatsP_108.33

yastvimaṃ kalya utthāya paṭhate ca śṛṇoti ca
mucyate sarvapāpebhyaḥ svargalokaṃ sa gacchati // MatsP_108.34

Matsya-Purāṇa 109

*mārkaṇḍeya uvāca

śrutaṃ me brahmaṇā proktaṃ purāṇe brahmasambhave
tīrthānāṃ tu sahasrāṇi śatāni niyutāni ca
sarve puṇyāḥ pavitrāśca gatiśca paramā smṛtā // MatsP_109.1

somatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam
snānamātreṇa rājendra puruṣāṃstārayecchatam
tasmātsarvaprayatnena tatra snānaṃ samācaret // MatsP_109.2

*yudhiṣṭhira uvāca

pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram
trayāṇāmapi lokānāṃ kurukṣetraṃ viśiṣyate // MatsP_109.3

sarvāṇi tāni saṃtyajya kathamekaṃ praśaṃsasi
apramāṇaṃ tu tatroktam aśraddheyamanuttamam // MatsP_109.4

gatiṃ ca paramāṃ divyāṃ bhogāṃścaiva yathepsitān
kimarthamalpayogena bahu dharmaṃ praśaṃsasi
etanme saṃśayaṃ brūhi yathādṛṣṭaṃ yathāśrutam // MatsP_109.5

*mārkaṇḍeya uvāca

aśraddheyaṃ na vaktavyaṃ pratyakṣamapi yadbhavet
narasyāśraddadhānasya pāpopahatacetasaḥ // MatsP_109.6

aśraddadhāno hyaśucir durmatistyaktamaṅgalaḥ
ete pātakinaḥ sarve tenedaṃ bhāṣitaṃ tvayā // MatsP_109.7

śṛṇu prayāgamāhātmyaṃ yathādṛṣṭaṃ yathāśrutam
pratyakṣaṃ ca parokṣaṃ ca yathānyastaṃ bhaviṣyati // MatsP_109.8

yathaivānyadadṛṣṭaṃ ca yathādṛṣṭaṃ yathāśrutam
śāstraṃ pramāṇaṃ kṛtvā ca yujyate yogamātmanaḥ // MatsP_109.9

kliśyate cāparastatra naiva yogamavāpnuyāt
janmāntarasahasrebhyo yogo labhyeta mānavaiḥ // MatsP_109.10

yathā yogasahasreṇa yogo labhyeta mānavaiḥ
yastu sarvāṇi ratnāni brāhmaṇebhyaḥ prayacchati // MatsP_109.11

tena dānena dattena yogaṃ nābhyeti mānavaḥ
prayāge tu mṛtasyedaṃ sarvaṃ bhavati nānyathā // MatsP_109.12

pradhānahetuṃ vakṣyāmi śraddadhatsva ca bhārata
yathā sarveṣu bhūteṣu brahma sarvatra dṛśyate // MatsP_109.13

brāhmaṇe vāsti yatkiṃcid abrāhmam iti vocyate
evaṃ sarveṣu bhūteṣu brahma sarvatra pūjyate // MatsP_109.14

tathā sarveṣu lokeṣu prayāgaṃ pūjayedbudhaḥ
pūjyate tīrtharājastu satyameva yudhiṣṭhira // MatsP_109.15

brahmāpi smarate nityaṃ prayāgaṃ tīrthamuttamam
tīrtharājam anuprāpya na cānyatkiṃcidarhati // MatsP_109.16

ko hi devatvamāsādya manuṣyatvaṃ cikīrṣati
anenaivopamānena tvaṃ jñāsyasi yudhiṣṭhira
yathā puṇyatamaṃ cāsti tathaiva kathitaṃ mayā // MatsP_109.17

*yudhiṣṭhira uvāca

śrutaṃ cedaṃ tvayā proktaṃ vismito 'haṃ punaḥ punaḥ
kathaṃ yogena tatprāptiḥ svargavāsastu karmaṇā // MatsP_109.18

dātā vai labhate bhogān gāṃ ca yatkarmaṇaḥ phalam
tāni karmāṇi pṛcchāmi punastaiḥ prāpyate mahī // MatsP_109.19

*mārkaṇḍeya uvāca

śṛṇu rājanmahābāho yathoktakaraṇaṃ mahīm
gāmagniṃ brāhmaṇaṃ śāstraṃ kāñcanaṃ salilaṃ striyaḥ // MatsP_109.20

mātaraṃ pitaraṃ caiva ye nindanti narādhamāḥ
na teṣāmūrdhvagamanam idamāha prajāpatiḥ // MatsP_109.21

evaṃ yogasya samprāptisthānaṃ paramadurlabham
gacchanti narakaṃ ghoraṃ ye narāḥ pāpakarmiṇaḥ // MatsP_109.22

hastyaśvaṃ gām anaḍvāhaṃ maṇimuktādikāñcanam
parokṣaṃ harate yastu paścāddānaṃ prayacchati // MatsP_109.23

na te gacchanti vai svargaṃ dātāro yatra bhoginaḥ
anenakarmaṇā yuktāḥ pacyante narake punaḥ // MatsP_109.24

evaṃ yogaṃ ca dharmaṃ ca dātāraṃ ca yudhiṣṭhira
yathā satyamasatyaṃ vā asti nāstīti yatphalam
niruktaṃ tu pravakṣyāmi yathāha svayamaṃśumān // MatsP_109.25

Matsya-Purāṇa 110

*mārkaṇḍeya uvāca

śṛṇu rājanprayāgasya māhātmyaṃ punareva tu
naimiṣaṃ puṣkaraṃ caiva gotīrthaṃ sindhusāgaram // MatsP_110.1

gayā ca caitrakaṃ caiva gaṅgāsāgarameva ca
ete cānye ca bahavo ye ca puṇyāḥ śiloccayāḥ // MatsP_110.2

daśa tīrthasahasrāṇi triṃśatkoṭyastathā parāḥ
prayāge saṃsthitā nityam evamāhurmanīṣiṇaḥ // MatsP_110.3

trīṇi cāpyagnikuṇḍāni yeṣāṃ madhye tu jāhnavī
prayāgādabhiniṣkrāntā sarvatīrthanamaskṛtā // MatsP_110.4

tapanasya sutā devī triṣu lokeṣu viśrutā
yamunā gaṅgayā sārdhaṃ saṃgatā lokabhāvinī // MatsP_110.5

gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam
prayāgaṃ rājaśārdūla kalāṃ nārhati ṣoḍaśīm // MatsP_110.6

tisraḥ koṭyo 'rdhakoṭiśca tīrthānāṃ vāyurabravīt
divi bhuvyantarikṣe ca tatsarvaṃ jāhnavī smṛtā // MatsP_110.7

prayāgaṃ samadhiṣṭhānaṃ kambalāśvatarāvubhau
bhogavatyatha yā caiṣā vedireṣā prajāpateḥ // MatsP_110.8

tatra vedāśca yajñāśca mūrtimanto yudhiṣṭhira
prajāpatim upāsante ṛṣayaśca tapodhanāḥ // MatsP_110.9

yajante kratubhir devās tathā cakradharā nṛpāḥ
tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata // MatsP_110.10

prabhāvātsarvatīrthebhyaḥ prabhavatyadhikaṃ vibho
daśa tīrthasahasrāṇi tisraḥ koṭyastathā parāḥ // MatsP_110.11

yatra gaṅgā mahābhāgā sa deśastattapodhanam
siddhakṣetraṃ ca vijñeyaṃ gaṅgātīrasamanvitam // MatsP_110.12

idaṃ satyaṃ vijānīyāt sādhūnāmātmanaśca vai
suhṛdaśca japetkarṇe śiṣyasyānugatasya ca // MatsP_110.13

idaṃ dhanyamidaṃ svargyam idaṃ satyamidaṃ sukham
idaṃ puṇyamidaṃ dharmyaṃ pāvanaṃ dharmamuttamam // MatsP_110.14

maharṣīṇāmidaṃ guhyaṃ sarvapāpapraṇāśanam
adhītya ca dvijo 'pyetan nirmalaḥ svargamāpnuyāt // MatsP_110.15

ya idaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ
jātismaratvaṃ labhate nākapṛṣṭhe ca modate // MatsP_110.16

prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ
snāhi tīrtheṣu kauravya na ca vakramatirbhava // MatsP_110.17

tvayā ca samyakpṛṣṭena kathitaṃ vai mayā vibho
pitarastāritāḥ sarve tathaiva ca pitāmahāḥ // MatsP_110.18

vrataṃ dānaṃ tapastīrthaṃ yāgāḥ sarve sadakṣiṇāḥ
yogāḥ sāṃkhyaṃ sadācāro ye cānye jñānahetavaḥ
prayāgasya tu sarve te kalāṃ nārhanti ṣoḍaśīm // MatsP_110.19

evaṃ jñānaṃ ca yogaśca tīrthaṃ caiva yudhiṣṭhira
bahukleśena yujyante tena yānti parāṃ gatim
trikālaṃ jāyate jñānaṃ svargalokaṃ gamiṣyati // MatsP_110.20

Matsya-Purāṇa 111

*yudhiṣṭhira uvāca

kathaṃ sarvamidaṃ proktaṃ prayāgasya mahāmune
etannaḥ sarvamākhyāhi yathā hi mama tārayet // MatsP_111.1

*mārkaṇḍeya uvāca

śṛṇu rājanprayāge tu proktaṃ sarvamidaṃ jagat
brahmā viṣṇustatheśāno devatāḥ prabhuravyayaḥ // MatsP_111.2

brahmā sṛjati bhūtāni sthāvaraṃ jaṅgamaṃ ca yat
tānyetāni paraṃ loke viṣṇuḥ saṃvardhate prajāḥ // MatsP_111.3

kalpānte tatsamagraṃ hi rudraḥ saṃharate jagat
tadā prayāgatīrthaṃ ca na kadācidvinaśyati // MatsP_111.4

īśvaraḥ sarvabhūtānāṃ yaḥ paśyati sa paśyati
yatnenānena tiṣṭhanti te yānti paramāṃ gatim // MatsP_111.5

*yudhiṣṭhira uvāca

ākhyāhi me yathātathyaṃ yathaiṣā tiṣṭhati śrutiḥ
kena vā kāraṇenaiva tiṣṭhante lokasattamāḥ // MatsP_111.6

*mārkaṇḍeya uvāca

prayāge nivasantyete brahmaviṣṇumaheśvarāḥ
kāraṇaṃ tatpravakṣyāmi śṛṇu tattvaṃ yudhiṣṭhira // MatsP_111.7

pañcayojanavistīrṇaṃ prayāgasya tu maṇḍalam
tiṣṭhanti rakṣaṇāyātra pāpakarmanivāraṇāt // MatsP_111.8

uttareṇa pratiṣṭhānāc chadmanā brahma tiṣṭhati
veṇīmādhavarūpī tu bhagavāṃstatra tiṣṭhati // MatsP_111.9

māheśvaro vaṭo bhūtvā tiṣṭhate parameśvaraḥ
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ
rakṣanti maṇḍalaṃ nityaṃ pāpakarmanivāraṇāt // MatsP_111.10

yasmiñjuhvansvakaṃ pāpaṃ narakaṃ ca na paśyati
evaṃ brahmā ca viṣṇuśca prayāge sa maheśvaraḥ // MatsP_111.11

saptadvīpāḥ samudrāśca parvatāśca mahītale
rakṣamāṇāśca tiṣṭhanti yāvadābhūtasaṃplavam // MatsP_111.12

ye cānye bahavaḥ sarve tiṣṭhanti ca yudhiṣṭhira
yat pṛthivī tatsamāśritya nirmitā daivatais tribhiḥ // MatsP_111.13

prajāpateridaṃ kṣetraṃ prayāgamiti viśrutam
etatpuṇyaṃ pavitraṃ vai prayāgaṃ ca yudhiṣṭhira
svarājyaṃ kuru rājendra bhrātṛbhiḥ sahito 'nagha // MatsP_111.14

Matsya-Purāṇa 112

*nandikeśvara uvāca

bhrātṛbhiḥ sahitaḥ sarvair draupadyā saha bhāryayā
brāhmaṇebhyo namaskṛtya gurūndevānatarpayat // MatsP_112.1

vāsudevo 'pi tatraiva kṣaṇenābhyāgatastadā
pāṇḍavaiḥ sahitaiḥ sarvaiḥ pūjyamānastu mādhavaḥ // MatsP_112.2

kṛṣṇena sahitaiḥ sarvaiḥ punareva mahātmabhiḥ
abhiṣiktaḥ svarājye ca dharmaputro yudhiṣṭhiraḥ // MatsP_112.3

etasminnantare caiva mārkaṇḍeyo mahāmuniḥ
tataḥ svastīti coktvā tu kṣaṇādāśramamāgamat // MatsP_112.4

yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ sahito 'vasat
mahādānaṃ tato dattvā dharmaputro mahāmanāḥ // MatsP_112.5

yastvidaṃ kalya utthāya māhātmyaṃ paṭhate naraḥ
prayāgaṃ smarate nityaṃ sa yāti paramaṃ padam
mucyate sarvapāpebhyo rudralokaṃ sa gacchati // MatsP_112.6

*vāsudeva uvāca

mama vākyaṃ ca kartavyaṃ mahārāja bravīmyaham
nityaṃ japasva juhvasva prayāge vigatajvaraḥ // MatsP_112.7

prayāgaṃ smara vai nityaṃ sahāsmābhiryudhiṣṭhira
svayaṃ prāpsyasi rājendra svargalokaṃ na saṃśayaḥ // MatsP_112.8

prayāgamanugacchedvā vasate vāpi yo naraḥ
sarvapāpaviśuddhātmā rudralokaṃ sa gacchati // MatsP_112.9

pratigrahādupāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ
ahaṃkāranivṛttaśca sa tīrthaphalamaśnute // MatsP_112.10

akopanaśca satyaśca satyavādī dṛḍhavrataḥ
ātmopamaśca bhūteṣu sa tīrthaphalamaśnute // MatsP_112.11

ṛṣibhiḥ kratavaḥ proktā devaiścāpi yathākramam
na hi śakyā daridreṇa yajñāḥ prāptuṃ mahīpate // MatsP_112.12

bahūpakaraṇā yajñā nānāsambhāravistarāḥ
prāpyante pārthivairetaiḥ samṛddhairvai naraiḥ kvacit // MatsP_112.13

yo daridrairapi vidhiḥ śakyaḥ prāptuṃ nareśvara
tulyo yajñaphalaiḥ puṇyais tannibodha yudhiṣṭhira // MatsP_112.14

ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama
tīrthānugamanaṃ puṇyaṃ yajñebhyo 'pi viśiṣyate // MatsP_112.15

daśa tīrthasahasrāṇi tisraḥ koṭyastathāpagāḥ
māghamāse gamiṣyanti gaṅgāyāṃ bharatarṣabha // MatsP_112.16

svastho bhava mahārāja bhuṅkṣva rājyamakaṇṭakam
punardrakṣyasi rājendra yajamāno viśeṣataḥ // MatsP_112.17

*nandikeśvara uvāca

ityuktvā sa mahābhāgo mārkaṇḍeyo mahātapāḥ
yudhiṣṭhirasya nṛpates tatraivāntaradhīyata // MatsP_112.18

tatastatra samāplāvya gātrāṇi sagaṇo nṛpaḥ
yathoktenātha vidhinā parāṃ nirvṛtimāgamat // MatsP_112.19

tathā tvamapi devarṣe prayāgābhimukho bhava
abhiṣekaṃ tu kṛtvādya kṛtakṛtyo bhaviṣyasi // MatsP_112.20

*sūta uvāca

evamuktvātha nandīśas tatraivāntaradhīyata
nārado 'pi jagāmāśu prayāgābhimukhastathā // MatsP_112.21

tatra snātvā ca japtvā ca vidhidṛṣṭena karmaṇā
dānaṃ dattvā dvijāgryebhyo gataḥ svabhavanaṃ tadā // MatsP_112.22

Matsya-Purāṇa 113

*ṛṣaya ūcuḥ

kati dvīpāḥ samudrā vā parvatā vā kati prabho
kiyanti caiva varṣāṇi teṣu nadyaśca kāḥ smṛtāḥ // MatsP_113.1

mahābhūmipramāṇaṃ ca lokālokastathaiva ca
paryāptiṃ parimāṇaṃ ca gatiścandrārkayostathā // MatsP_113.2

etadbravīhi naḥ sarvaṃ vistareṇa yathārthavit
tvaduktametatsakalaṃ śrotumicchāmahe vayam // MatsP_113.3

*sūta uvāca

dvīpabhedasahasrāṇi sapta cāntargatāni ca
na śakyante krameṇeha vaktuṃ vai sakalaṃ jagat // MatsP_113.4

saptaiva tu pravakṣyāmi candrādityagrahaiḥ saha
teṣāṃ manuṣyatarkeṇa pramāṇāni pracakṣate // MatsP_113.5

acintyāḥ khalu ye bhāvās tāṃstu tarkeṇa sādhayet
prakṛtibhyaḥ paraṃ yacca tadacintyasya lakṣaṇam // MatsP_113.6

sapta varṣāṇi vakṣyāmi jambūdvīpaṃ yathāvidham
vistaraṃ maṇḍalaṃ yacca yojanaistānnibodhata // MatsP_113.7

yojanānāṃ sahasrāṇi śataṃ dvīpasya vistaraḥ
nānājanapadākīrṇaṃ puraiśca vividhaiḥ śubhaiḥ // MatsP_113.8

siddhacāraṇasaṃkīrṇaṃ parvatairupaśobhitam
sarvadhātupinaddhaistaiḥ śilājālasamudgataiḥ // MatsP_113.9

parvataprabhavābhiśca nadībhistu samantataḥ
prāgāyatā mahāpārśvāḥ ṣaḍime varṣaparvatāḥ // MatsP_113.10

avagāhya hyubhayataḥ samudrau pūrvapaścimau
himaprāyaśca himavān hemakūṭaśca hemavān // MatsP_113.11

sarvataḥ sumukhaścāpi niṣadhaḥ parvato mahān
cāturvarṇyastu sauvarṇo meruścolbamayaḥ smṛtaḥ
caturviṃśatsahasrāṇi vistīrṇaḥ sa caturdiśam // MatsP_113.12

vṛttākṛtipramāṇaśca caturasraḥ samāhitaḥ
nānāvarṇaiḥ samaḥ pārśvaiḥ prajāpatiguṇānvitaḥ // MatsP_113.13

nābhībandhanasambhūto brahmaṇo 'vyaktajanmanaḥ
pūrvataḥ śvetavarṇastu brāhmaṇyaṃ tasya tena vai // MatsP_113.14

pītaśca dakṣiṇenāsau tena vaiśyatvamiṣyeta
bhṛṅgipattrīnabhaś caiva paścimena samanvitaḥ
tenāsya śūdratā siddhā meror nāmārthakarmataḥ // MatsP_113.15

pārśvamuttaratastasya raktavarṇaṃ svabhāvataḥ
tenāsya kṣatrabhāvaḥ syād iti varṇāḥ prakīrtitāḥ // MatsP_113.16

nīlaśca vaiḍūryamayaḥ śvetaḥ pīto hiraṇmayaḥ
mayūrabarhavarṇaśca śātakaumbhaḥ sa śṛṅgavān // MatsP_113.17

ete parvatarājānaḥ siddhacāraṇasevitāḥ
teṣāmantaraviṣkambho navasāhasramucyate // MatsP_113.18

madhye tvilāvṛtaṃ nāma mahāmeroḥ samantataḥ
caturviṃśatsahasrāṇi vistīrṇo yojanaiḥ samaḥ // MatsP_113.19

madhye tasya mahāmerur vidhūma iva pāvakaḥ
vedyardhaṃ dakṣiṇaṃ meror uttarārdhaṃ tathottaram // MatsP_113.20

varṣāṇi yāni saptātra teṣāṃ vai varṣaparvatāḥ
dve dve sahasre vistīrṇā yojanairdakṣiṇottaram // MatsP_113.21

jambūdvīpasya vistāras teṣāmāyāma ucyate
nīlaśca niṣadhaścaiva teṣāṃ hīnāśca ye pare // MatsP_113.22

śvetaśca hemakūṭaśca himavāñchṛṅgavāṃśca yaḥ
jambūdvīpapramāṇeṇa ṛṣabhaḥ parikīrtyate // MatsP_113.23

tasmāddvādaśabhāgena hemakūṭo 'pi hīyate
himavānviṃśabhāgena tasmādeva prahīyate
aṣṭāśītisahasrāṇi hemakūṭo mahāgiriḥ // MatsP_113.24

aśītirhimavāñchaila āyataḥ pūrvapaścime
dvīpasya maṇḍalībhāvād dhrāsavṛddhī prakīrtite // MatsP_113.25

varṣāṇāṃ parvatānāṃ ca yathābhedaṃ tathottaram
teṣāṃ madhye janapadās tāni varṣāṇi sapta vai // MatsP_113.26

prapātaviṣamaistaistu parvatairāvṛtāni tu
sapta tāni nadībhedair agamyāni parasparam // MatsP_113.27

vasanti teṣu sattvāni nānājātīni sarvaśaḥ
imaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam // MatsP_113.28

hemakūṭaṃ paraṃ tasmān nāmnā kimpuruṣaṃ smṛtam
hemakūṭācca niṣadhaṃ harivarṣaṃ taducyate // MatsP_113.29

harivarṣātparaṃ cāpi merostu tadilāvṛtam
ilāvṛtātparaṃ nīlaṃ ramyakaṃ nāma viśrutam // MatsP_113.30

ramyakādaparaṃ śvetaṃ viśrutaṃ taddhiraṇyakam
hiraṇyakātparaṃ caiva śṛṅgaśākaṃkuraṃ smṛtam // MatsP_113.31

dhanuḥsaṃsthe tu vijñeye devarṣe dakṣiṇottare
dīrghāṇi tasya catvāri madhyamaṃ tadilāvṛtam // MatsP_113.32

pūrvato niṣadhasyedaṃ vedyardhaṃ dakṣiṇaṃ smṛtam
paraṃ tvilāvṛtaṃ paścād vedyardhaṃ tu taduttaram // MatsP_113.33

tayormadhye tu vijñeyo meruryatra tvilāvṛtam
dakṣiṇena tu nīlasya niṣadhasyottareṇa tu // MatsP_113.34

udagāyato mahāśailo mālyavānnāma parvataḥ
dvātriṃśatā sahasreṇa pratīcyāṃ sāgarānugaḥ // MatsP_113.35

mālyavānvai sahasraika ā nīlaniṣadhāyataḥ
dvātriṃśattvevamapyuktaḥ parvato gandhamādanaḥ // MatsP_113.36

parimaṇḍalayormadhye meruḥ kanakaparvataḥ
cāturvarṇyasamo varṇaiś caturasraḥ samucchritaḥ // MatsP_113.37

nānāvarṇaḥ sa pārśveṣu pūrvānte śveta ucyate
pītaṃ tu dakṣiṇaṃ tasya bhṛṅgipattranibhaṃ param
uttaraṃ tasya raktaṃ vai iti varṇasamanvitaḥ // MatsP_113.38

merustu śuśubhe divyo rājavatsa tu veṣṭitaḥ
ādityataruṇābhāso vidhūma iva pāvakaḥ // MatsP_113.39

yojanānāṃ sahasrāṇi caturāśītisūcchritaḥ
praviṣṭaḥ ṣoḍaśādhastād aṣṭāviṃśativistṛtaḥ // MatsP_113.40

vistarāddviguṇaścāsya parīṇāhaḥ samantataḥ
sa parvato mahādivyo divyauṣadhisamanvitaḥ // MatsP_113.41

bhuvanairāvṛtaḥ sarvair jātarūpapariṣkṛtaiḥ
tatra devagaṇāścaiva gandharvāsurarākṣasāḥ
śailarāje pramodante sarvato 'psarasāṃ gaṇaiḥ // MatsP_113.42

sa tu meruḥ parivṛto bhuvanairbhūtabhāvanaiḥ
yasyeme caturo deśā nānāpārśveṣu saṃsthitāḥ // MatsP_113.43

bhadrāśvaṃ bhārataṃ caiva ketumālaṃ ca paścime
uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ // MatsP_113.44

viṣkambhaparvatāstadvan mandaro gandhamādanaḥ
vipulaśca supārśvaśca sarvaratnavibhūṣitāḥ // MatsP_113.45

aruṇodaṃ mānasaṃ ca sitodaṃ bhadrasaṃjñitam
teṣāmupari catvāri sarāṃsi ca vanāni ca // MatsP_113.46

tathā bhadrakadambastu parvate gandhamādane
jambūvṛkṣastathāśvattho vipule 'tha vaṭaḥ param // MatsP_113.47

gandhamādanapārśve tu paścime 'maragaṇḍikaḥ
dvātriṃśacca sahasrāṇi yojanaiḥ sarvataḥ samaḥ // MatsP_113.48

tatra te śubhakarmāṇaḥ ketumālāḥ pariśrutāḥ
tatra kālānalāḥ sarve mahāsattvā mahābalāḥ // MatsP_113.49

striyaś cotpalavarṇābhāḥ sundaryaḥ priyadarśanāḥ
tatra divyo mahāvṛkṣaḥ panasaḥ pattrabhāsuraḥ // MatsP_113.50

tasya pītvā phalarasaṃ saṃjīvanti samāyutam
tasya mālyavataḥ pārśve pūrve pūrvā tu gaṇḍikā
dvātriṃśacca sahasrāṇi tatrāpi śatamucyate // MatsP_113.51

bhadrāśvastatra vijñeyo nityaṃ muditamānasaḥ
bhadramālavanaṃ tatra kālāmraśca mahādrumaḥ // MatsP_113.52

tatra te puruṣāḥ śvetā mahāsattvā mahābalāḥ
striyaḥ kumudavarṇābhāḥ sundaryaḥ priyadarśanāḥ // MatsP_113.53

candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ
candraśītalagātrāśca striyo hyutpalagandhikāḥ // MatsP_113.54

daśavarṣasahasrāṇi āyusteṣāmanāmayam
kālāmrasya rasaṃ pītvā te sarve sthirayauvanāḥ // MatsP_113.55

*sūta uvāca

ityuktavānṛṣīnbrahmā varṣāṇi ca nisargataḥ
pūrvaṃ mamānugrahakṛd bhūyaḥ kiṃ varṇayāmi vaḥ // MatsP_113.56

etacchrutvā vacaste tu ṛṣayaḥ saṃśitavratāḥ
jātakautūhalāḥ sarve pratyūcuste mudānvitāḥ // MatsP_113.57

*ṛṣaya ūcuḥ

pūrvāparau samākhyātau yau deśau tau tvayā mune
uttarāṇāṃ ca varṣāṇāṃ parvatānāṃ ca sarvaśaḥ // MatsP_113.58

ākhyāhi no yathātathyaṃ ye ca parvatavāsinaḥ
evamuktastu ṛṣibhis tebhyastvākhyātavānpunaḥ // MatsP_113.59

*sūta uvāca

śṛṇudhvaṃ yāni varṣāṇi pūrvoktāni ca vai mayā
dakṣiṇena tu nīlasya niṣadhasyottareṇa tu // MatsP_113.60

varṣaṃ ramaṇakaṃ nāma jāyante yatra vai prajāḥ
ratipradhānā vimalā jāyante yatra mānavāḥ
śuklābhijanasampannāḥ sarve te priyadarśanāḥ // MatsP_113.61

tatrāpi ca mahāvṛkṣo nyagrodho rohiṇo mahān
tasyāpi te phalarasaṃ pibanto vartayanti hi // MatsP_113.62

daśavarṣasahasrāṇi daśavarṣaśatāni ca
jīvanti te mahābhāgāḥ sadā hṛṣṭā narottamāḥ // MatsP_113.63

uttareṇa tu śvetasya pārśve śṛṅgasya dakṣiṇe
varṣaṃ hiraṇvataṃ nāma yatra hairaṇvatī nadī // MatsP_113.64

mahābalā mahāsattvā nityaṃ muditamānasāḥ
śuklābhijanasampannāḥ sarve ca priyadarśanāḥ // MatsP_113.65

ekādaśa sahasrāṇi varṣāṇāṃ te narottamāḥ
āyuṣpramāṇaṃ jīvanti śatāni daśa pañca ca // MatsP_113.66

tasminvarṣe mahāvṛkṣo lakucaḥ pattrasaṃśrayaḥ
tasya pītvā phalarasaṃ tatra jīvanti mānavāḥ // MatsP_113.67

śṛṅgasāhvasya śṛṅgāṇi trīṇi tāni mahānti vai
ekaṃ maṇiyutaṃ tatra ekaṃ tu kanakānvitam
sarvaratnamayaṃ caikaṃ bhuvanairupaśobhitam // MatsP_113.68

uttare cāsya śṛṅgasya samudrānte ca dakṣiṇe
kuravastatra tadvaryaṃ puṇyaṃ siddhaniṣevitam // MatsP_113.69

tatra vṛkṣā madhuphalā divyāmṛtamayāpagāḥ
vastrāṇi te prasūyante phalaiścābharaṇāni ca // MatsP_113.70

sarvakāmapradātāraḥ kecidvṛkṣā manoramāḥ
apare kṣīriṇo nāma vṛkṣāstatra manoramāḥ
ye rakṣanti sadā kṣīraṃ ṣaḍrasaṃ cāmṛtopamam // MatsP_113.71

sarvā maṇimayī bhūmiḥ sūkṣmā kāñcanavālukā
sarvatra sukhasaṃsparśā niḥśabdāḥ pavanāḥ śubhāḥ // MatsP_113.72

devalokacyutāstatra jāyante mānavāḥ śubhāḥ
śuklābhijanasampannāḥ sarve te sthirayauvanāḥ // MatsP_113.73

mithunāni prajāyante striyaścāpsarasopamāḥ
teṣāṃ te kṣīriṇāṃ kṣīraṃ pibanti hyamṛtopamam // MatsP_113.74

ekāhājjāyate yugmaṃ samaṃ caiva vivardhate
samaṃ rūpaṃ ca śīlaṃ ca samaṃ caiva mriyanti vai // MatsP_113.75

ekaikamanuraktāśca cakravākamiva dhruvam
anāmayā hyaśokāśca nityaṃ muditamānasāḥ // MatsP_113.76

daśa varṣasahasrāṇi daśa varṣaśatāni ca
jīvanti ca mahāsattvā na cānyā strī pravartate // MatsP_113.77

*sūta uvāca

evameva nisargo vai varṣāṇāṃ bhārate yuge
dṛṣṭaḥ paramadharmajñāḥ kiṃ bhūyaḥ kathayāmi vaḥ // MatsP_113.78

ākhyātāstvevamṛṣayaḥ sūtaputreṇa dhīmatā
uttaraśravaṇe bhūyaḥ papracchuḥ sūtanandanam // MatsP_113.79

Matsya-Purāṇa 114

*ṛṣaya ūcuḥ

yadidaṃ bhārataṃ varṣaṃ yasmin svāyambhuvādayaḥ
caturdaśaiva manavaḥ prajāsargaṃ sasarjire // MatsP_114.1

etad veditum icchāmaḥ sakāśāttava suvrata
uttaraśravaṇaṃ bhūyaḥ prabrūhi vadatāṃ vara // MatsP_114.2

etacchrutvā ṛṣīṇāṃ tu prābravīllaumaharṣaṇiḥ
paurāṇikastadā sūta ṛṣīṇāṃ bhāvitātmanām // MatsP_114.3

buddhyā vicārya bahudhā vimṛśya ca punaḥ punaḥ
tebhyastu kathayāmāsa uttaraśravaṇaṃ tadā // MatsP_114.4

*sūta uvāca

athāhaṃ varṇayiṣyāmi varṣe 'sminbhārate prajāḥ
bharaṇātprajanāccaiva manurbharata ucyate // MatsP_114.5

niruktavacanaiścaiva varṣaṃ tadbhārataṃ smṛtam
yataḥ svargaśca mokṣaśca madhyamaścāpi hi smṛtaḥ // MatsP_114.6

na khalvanyatra martyānāṃ bhūmau karmavidhiḥ smṛtaḥ
bhāratasyāsya varṣasya nava bhedānnibodhata // MatsP_114.7

indradvīpaḥ kaśeruśca tāmraparṇo gabhastimān
nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ // MatsP_114.8

ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ
yojanānāṃ sahasraṃ tu dvīpo 'yaṃ dakṣiṇottaraḥ // MatsP_114.9

āyatastu kumārīto gaṅgāyāḥ pravahāvadhiḥ
tiryagūrdhvaṃ tu vistīrṇaḥ sahasrāṇi daśaiva tu // MatsP_114.10

dvīpo hyupaniviṣṭo 'yaṃ mlecchairanteṣu sarvaśaḥ
yavanāśca kirātāśca tasyānte pūrvapaścime // MatsP_114.11

brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ
ijyāyutavaṇijyādi vartayanto vyavasthitāḥ // MatsP_114.12

teṣāṃ sa vyavahāro 'yaṃ vartanaṃ tu parasparam
dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu // MatsP_114.13

saṃkalpapañcamānāṃ tu āśramāṇāṃ yathāvidhi
iha svargāpavargārthaṃ pravṛttiriha mānuṣe // MatsP_114.14

yastvayaṃ mānavo dvīpas tiryagyāmaḥ prakīrtitaḥ
ya enaṃ jayate kṛtsnaṃ sa samrāḍiti kīrtitaḥ // MatsP_114.15

ayaṃ lokastu vai samrāḍ antarikṣajitāṃ smṛtaḥ
svarāḍasau smṛto lokaḥ punarvakṣyāmi vistarāt // MatsP_114.16

sapta cāsminmahāvarṣe viśrutāḥ kulaparvatāḥ
mahendro malayaḥ sahyaḥ śuktimānṛkṣavānapi // MatsP_114.17

vindhyaśca pāriyātraśca ityete kulaparvatāḥ
teṣāṃ sahasraśaścānye parvatāstu samīpataḥ // MatsP_114.18

abhijñātāstataścānye vipulāścitrasānavaḥ
anye tebhyaḥ parijñātā hrasvā hrasvopajīvinaḥ // MatsP_114.19

tairvimiśrā jānapadā āryā mlecchāśca sarvataḥ
pibanti bahulā nadyo gaṅgā sindhuḥ sarasvatī // MatsP_114.20

śatadruścandrabhāgā ca yamunā sarayūstathā
airāvatī vitastā ca viśālā devikā kuhūḥ // MatsP_114.21

gomatī dhautapāpā ca bāhudā ca dṛṣadvatī
kauśikī tu tṛtīyā ca niścalā gaṇḍakī tathā // MatsP_114.22

ikṣurlauhitam ityetā himavatpārśvaniḥsṛtāḥ
vedasmṛtir vetravatī vṛtraghnī sindhureva ca
parṇāśā narmadā caiva kāverī mahatī tathā // MatsP_114.23

pārā ca dhanvatīrūpā viduṣā veṇumatyapi
śiprā hyavantī kuntī ca pāriyātrāśritāḥ smṛtāḥ // MatsP_114.24

śoṇo mahānadaścaiva nandanā sukṛśā kṣamā
mandākinī daśārṇā ca citrakūṭā tathaiva ca
tamasā pippalī śyenī tathā citrotpalāpi ca // MatsP_114.25

vimalā cañcalā caiva tathā ca dhūtavāhinī
śuktimantī śunī lajjā mukuṭā hrādikāpi ca
ṛṣyavantaprasūtās tā nadyo 'malajalāḥ śubhāḥ // MatsP_114.26

tāpī payoṣṇī nirvindhyā kṣiprā ca ṛṣabhā nadī
veṇā vaitaraṇī caiva viśvamālā kumudvatī // MatsP_114.27

toyā caiva mahāgaurī durgamā tu śilā tathā
vindhyapādaprasūtās tāḥ sarvāḥ śītajalāḥ śubhāḥ // MatsP_114.28

godāvarī bhīmarathī kṛṣṇaveṇī ca vañjulā
tuṅgabhadrā suprayogā vāhyā kāverī caiva tu
dakṣiṇāpathanadyastāḥ sahyapādādviniḥsṛtāḥ // MatsP_114.29

kṛtamālā tāmraparṇī puṣpajā hyutpalāvatī
malayaprasūtā nadyas tāḥ sarvāḥ śītajalāḥ śubhāḥ // MatsP_114.30

tribhāgā ṛṣikulyā ca ikṣudā tridivācalā
tāmraparṇī tathā mūlī śaravā vimalā tathā
mahendratanayāḥ sarvāḥ prakhyātāḥ śubhagāminīḥ // MatsP_114.31

kāśikā sukumārī ca mandagā mandavāhinī
kṛpā ca pāśinī caiva śuktimantātmajās tu tāḥ // MatsP_114.32

sarvāḥ puṇyajalāḥ puṇyāḥ sarvagāśca samudragāḥ
viśvasya mātaraḥ sarvāḥ sarvapāpaharāḥ śubhāḥ // MatsP_114.33

tāsāṃ nadyupanadyaśca śataśo 'tha sahasraśaḥ
tāsvime kurupāñcālāḥ śālvāścaiva sajāṅgalāḥ // MatsP_114.34

śūrasenā bhadrakārā bāhyāḥ sahapaṭaccarāḥ
matsyāḥ kirātāḥ kulyāśca kuntalāḥ kāśikośalāḥ // MatsP_114.35

āvantāśca kaliṅgāśca mūkāścaivāndhakaiḥ saha
madhyadeśā janapadāḥ prāyaśaḥ parikīrtitāḥ // MatsP_114.36

sahyasyānantare caite tatra godāvarī nadī
pṛthivyāmapi kṛtsnāyāṃ sa pradeśo manoramaḥ // MatsP_114.37

yatra govardhano nāma mandaro gandhamādanaḥ
rāmapriyārthaṃ svargīyā vṛkṣā divyāstathauṣadhīḥ // MatsP_114.38

bharadvājena muninā priyārthamavatāritāḥ
tataḥ puṣpavaro deśas tena jajñe manoramaḥ // MatsP_114.39

vāhlīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ
puraṃdhrāścaiva śūdrāśca pallavāś cāttakhaṇḍikāḥ // MatsP_114.40

gāndhārā yavanāścaiva sindhusauvīramadrakāḥ
śakā druhyāḥ pulindāśca pāradāhāramūrtikāḥ // MatsP_114.41

rāmaṭhāḥ kaṇṭakārāśca kaikeyā daśanāmakāḥ
kṣatriyopaniveśyāśca vaiśyāḥ śūdrakulāni ca // MatsP_114.42

atrayo 'tha bharadvājāḥ prasthalāḥ sadaserakāḥ
lampakās talagānāśca sainikāḥ saha jāṅgalaiḥ
ete deśā udīcyāstu prācyāndeśānnibodhata // MatsP_114.43

aṅgā vaṅgā madgurakā antargiribahirgirī
tataḥ plavaṃgamātaṃgā yamakā mallavarṇakāḥ
suhmottarāḥ pravijayā mārgavā geyamālavāḥ // MatsP_114.44

prāgjyotiṣāśca puṇḍrāśca videhāstāmraliptakāḥ
śālvamāgadhagonardāḥ prācyā janapadāḥ smṛtāḥ // MatsP_114.45

teṣāṃ pare janapadā dakṣiṇāpathavāsinaḥ
pāṇḍyāśca keralāścaiva colāḥ kulyāstathaiva ca // MatsP_114.46

setukāḥ sūtikāścaiva kupathāṃ vājivāsikāḥ
navarāṣṭrā māhiṣikāḥ kaliṅgāścaiva sarvaśaḥ // MatsP_114.47

kārūṣāśca sahaiṣīkā āṭavyāḥ śabarāstathā
pulindā vindhyapuṣikā vaidarbhā daṇḍakaiḥ saha // MatsP_114.48

kulīyāśca sirālāśca rūpasās tāpasaiḥ saha
tathā taittirikāścaiva sarve kāraskarāstathā // MatsP_114.49

vāsikyāścaiva ye cānye ye caivāntaranarmadāḥ
bhārukacchāḥ samāheyāḥ saha sārasvataistathā // MatsP_114.50

kācchīkāścaiva saurāṣṭrā ānartā arbudaiḥ saha
ityete aparāntāstu śṛṇu ye vindhyavāsinaḥ // MatsP_114.51

mālavāśca karūṣāśca mekalāścotkalaiḥ saha
auṇḍrā māṣā daśārṇāśca bhojāḥ kiṣkindhakaiḥ saha // MatsP_114.52

stośalāḥ kosalāścaiva traipurā vaidiśāstathā
tumurās tumbarāścaiva padgamā naiṣadhaiḥ saha // MatsP_114.53

arūpāḥ śauṇḍikerāśca vītihotrā avantayaḥ
ete janapadāḥ khyātā vindhyapṛṣṭhanivāsinaḥ // MatsP_114.54

ato deśānpravakṣyāmi parvatāśrayiṇaśca ye
nirāhārāḥ sarvagāśca kupathā apathāstathā // MatsP_114.55

kuthaprāvaraṇāścaiva ūrṇādavāḥ samudgakāḥ
trigartā maṇḍalāścaiva kirātāścāmaraiḥ saha // MatsP_114.56

catvāri bhārate varṣe yugāni munayo 'bruvan
kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam
teṣāṃ nisargaṃ vakṣyāmi upariṣṭācca kṛtsnaśaḥ // MatsP_114.57

*matsya uvāca

etacchrutvā tu ṛṣaya uttaraṃ punareva te
śuśrūṣavastamūcuste prakāmaṃ laumaharṣaṇim // MatsP_114.58

*ṛṣaya ūcuḥ

yacca kimpuruṣaṃ varṣaṃ harivarṣaṃ tathaiva ca
ācakṣva no yathātattvaṃ kīrtitaṃ bhārataṃ tvayā // MatsP_114.59

jambūkhaṇḍasya vistāraṃ tathānyeṣāṃ vidāṃvara
dvīpānāṃ vāsināṃ teṣāṃ vṛkṣāṇāṃ prabravīhi naḥ // MatsP_114.60

pṛṣṭastvevaṃ tadā viprair yathāpraśnaṃ viśeṣataḥ
uvāca ṛṣibhirdṛṣṭaṃ purāṇābhimataṃ tathā // MatsP_114.61

*sūta uvāca

śuśrūṣavastu yadviprāḥ śuśrūṣadhvamatandritāḥ
jambūvarṣaḥ kimpuruṣaḥ sumahānandanopamaḥ // MatsP_114.62

daśa varṣasahasrāṇi sthitiḥ kimpuruṣe smṛtā
jāyante mānavāstatra sutaptakanakaprabhāḥ // MatsP_114.63

varṣe kimpuruṣe puṇye plakṣo madhuvahaḥ smṛtaḥ
tasya kimpuruṣāḥ sarve pibanto rasamuttamam // MatsP_114.64

anāmayā hyaśokāśca nityaṃ muditamānasāḥ
suvarṇavarṇāśca narāḥ striyaścāpsarasaḥ smṛtāḥ // MatsP_114.65

tataḥ paraṃ kimpuruṣād dharivarṣaṃ pracakṣate
mahārajatasaṃkāśā jāyante yatra mānavāḥ // MatsP_114.66

devalokacyutāḥ sarve bahurūpāśca sarvaśaḥ
harivarṣe narāḥ sarve pibantīkṣurasaṃ śubham // MatsP_114.67

na jarā bādhate tatra tena jīvanti te ciram
ekādaśa sahasrāṇi teṣāmāyuḥ prakīrtitam // MatsP_114.68

madhyamaṃ tanmayā proktaṃ nāmnā varṣamilāvṛtam
na tatra sūryastapati na ca jānanti mānavāḥ // MatsP_114.69

candrasūryau sanakṣatrāv aprakāśāvilāvṛte
padmaprabhāḥ padmavarṇāḥ padmapattranibhekṣaṇāḥ // MatsP_114.70

padmagandhāśca jāyante tatra sarve ca mānavāḥ
jambūphalarasāhārā aniṣpandāḥ sugandhinaḥ // MatsP_114.71

devalokacyutāḥ sarve mahārajatavāsasaḥ
trayodaśa sahasrāṇi varṣāṇāṃ te narottamāḥ // MatsP_114.72

āyuṣpramāṇaṃ jīvanti ye tu varṣa ilāvṛte
merostu dakṣiṇe pārśve niṣadhasyottareṇa vā // MatsP_114.73

sudarśano nāma mahāñ jambūvṛkṣaḥ sanātanaḥ
nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ // MatsP_114.74

tasya nāmnā samākhyāto jambūdvīpo vanaspateḥ
yojanānāṃ sahasraṃ ca śatadhā ca mahānpunaḥ // MatsP_114.75

utsedho vṛkṣarājasya divam āvṛtya tiṣṭhati
tasya jambūphalaraso nadī bhūtvā prasarpati // MatsP_114.76

meruṃ pradakṣiṇaṃ kṛtvā jambūmūlagatā punaḥ
taṃ pibanti sadā hṛṣṭā jambūrasamilāvṛte // MatsP_114.77

jambūphalarasaṃ pītvā na jarā bādhate 'pi tān
na kṣudhā na klamo vāpi na duḥkhaṃ ca tathāvidham // MatsP_114.78

tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam
indragopakasaṃkāśaṃ jāyate bhāsuraṃ ca yat // MatsP_114.79

sarveṣāṃ varṣavṛkṣāṇāṃ śubhaḥ phalarasastu saḥ
skannaṃ tu kāñcanaṃ śubhraṃ jāyate devabhūṣaṇam // MatsP_114.80

teṣāṃ mūtraṃ purīṣaṃ vā dikṣvaṣṭāsu ca sarvaśaḥ
īśvarānugrahādbhūmir mṛtāṃśca grasate tu tān // MatsP_114.81

rakṣaḥpiśācā yakṣāśca sarve haimavatāstu te
hemakūṭe tu vijñeyā gandharvāḥ sāpsarogaṇāḥ // MatsP_114.82

sarve nāgā niṣevante śeṣavāsukitakṣakāḥ
mahāmerau trayastriṃśat krīḍante yajñiyāḥ śubhāḥ // MatsP_114.83

nīlavaiḍūryayukte 'smin siddhā brahmarṣayo 'vasan
daityānāṃ dānavānāṃ ca śvetaḥ parvata ucyate // MatsP_114.84

śṛṅgavān parvataśreṣṭhaḥ pitṝṇāṃ pratisaṃcaraḥ
ityetāni mayoktāni navavarṣāṇi bhārate // MatsP_114.85

bhūtairapi niviṣṭāni gatimanti dhruvāṇi ca
teṣāṃ vṛddhirbahuvidhā dṛśyate devamānuṣaiḥ
aśakyā parisaṃkhyātuṃ śraddheyā ca bubhūṣatā // MatsP_114.86

Matsya-Purāṇa 115

*manur uvāca

caritaṃ budhaputrasya janārdana mayā śrutam
śrutaḥ śrāddhavidhiḥ puṇyaḥ sarvapāpapraṇāśanaḥ // MatsP_115.1

dhenvāḥ prasūyamānāyāḥ phalaṃ dānasya me śrutam
kṛṣṇājinapradānaṃ ca vṛṣotsargastathaiva ca // MatsP_115.2

śrutvā rūpaṃ narendrasya budhaputrasya keśava
kautūhalaṃ samutpannaṃ tanmamācakṣva pṛcchataḥ // MatsP_115.3

kena karmavipākena sa tu rājā purūravāḥ
avāpa tādṛśaṃ rūpaṃ saubhāgyamapi cottamam // MatsP_115.4

devāṃstribhuvanaśreṣṭhān gandharvāṃśca manoramān
urvaśī saṃmatā tyaktvā sarvabhāvena taṃ nṛpam // MatsP_115.5

*matsya uvāca

śṛṇu karmavipākena yena rājā purūravāḥ
avāpa tādṛśaṃ rūpaṃ saubhāgyamapi cottamam // MatsP_115.6

atīte janmani purā yo 'yaṃ rājā purūravāḥ
purūravā iti khyāto madradeśādhipo hi saḥ // MatsP_115.7

cākṣuṣasyānvaye rājā cākṣuṣasyāntare manoḥ
sa vai nṛpaguṇairyuktaḥ kevalaṃ rūpavarjitaḥ // MatsP_115.8

*ṛṣaya ūcuḥ

purūravā madrapatiḥ karmaṇā kena pārthivaḥ
babhūva karmaṇā kena rūpavāṃścaiva sūtaja // MatsP_115.9

*sūta uvāca

dvijagrāme dvijaśreṣṭho nāmnā cāsītpurūravāḥ
nadyāḥ kūle mahārājaḥ pūrvajanmani pārthivaḥ // MatsP_115.10

sa tu madrapatī rājā yastu nāmnā purūravāḥ
tasmiñjanmanyasau vipro dvādaśyāṃ tu sadānagha // MatsP_115.11

upoṣya pūjayāmāsa rājyakāmo janārdanam
cakāra sopavāsaśca snānam abhyaṅgapūrvakam // MatsP_115.12

upavāsaphalātprāptaṃ rājyaṃ madreṣvakaṇṭakam
upoṣitas tathābhyaṅgād rūpahīno vyajāyata // MatsP_115.13

upoṣitairnarais tasmāt snānam abhyaṅgapūrvakam
varjanīyaṃ prayatnena rūpaghnaṃ tatparaṃ nṛpa // MatsP_115.14

etadvaḥ kathitaṃ sarvaṃ yadvṛttaṃ pūrvajanmani
madreśvaratvacaritaṃ śṛṇu tasya mahīpateḥ // MatsP_115.15

tasya rājaguṇaiḥ sarvaiḥ samupetasya bhūpateḥ
janānurāgo naivāsīd rūpahīnasya tasya vai // MatsP_115.16

rūpakāmaḥ sa madreśas tapase kṛtaniścayaḥ
rājyaṃ mantrigataṃ kṛtvā jagāma himaparvatam // MatsP_115.17

vyavasāyadvitīyastu padbhyam eva mahāyaśāḥ
draṣṭuṃ sa tīrthasadanaṃ viṣayānte svake nadīm // MatsP_115.18

airāvatīti vikhyātāṃ dadarśātimanoramām // MatsP_115.19

tuhinagiribhavāṃ mahaughavegāṃ tuhinagabhastisamānaśītalodām // MatsP_115.20

tuhinasadṛśahaimavarṇapuñjāṃ tuhinayaśāḥ saritaṃ dadarśa rājā // MatsP_115.21

Matsya-Purāṇa 116

*sūta uvāca

sa dadarśa nadīṃ puṇyāṃ divyāṃ haimavatīṃ śubhām
gandharvaiśca samākīrṇāṃ nityaṃ śakreṇa sevitām // MatsP_116.1

surebhamadasaṃsiktāṃ samantāttu virājitām
madhyena śakracāpābhāṃ tasminnahani sarvadā // MatsP_116.2

tapasviśaraṇopetāṃ mahābrāhmaṇasevitām
dadarśa tapanīyābhāṃ mahārājaḥ purūravāḥ // MatsP_116.3

sitahaṃsāvalicchannāṃ kāśacāmararājitām
sābhiṣiktāmiva satāṃ paśyanprītiṃ parāṃ yayau // MatsP_116.4

puṇyāṃ suśītalāṃ hṛdyāṃ manasaḥ prītivardhinīm
kṣayavṛddhiyutāṃ ramyāṃ somamūrtimivāparām // MatsP_116.5

suśītaśīghrapānīyāṃ dvijasaṃghaniṣevitām
sutāṃ himavataḥ śreṣṭhāṃ cañcadvīcivirājitām // MatsP_116.6

amṛtasvādusalilāṃ tāpasairupaśobhitām
svargārohaṇaniḥśreṇīṃ sarvakalmaṣanāśinīm // MatsP_116.7

agryāṃ samudramahiṣīṃ maharṣigaṇasevitām
sarvalokasya cautsukyakāriṇīṃ sumanoharām // MatsP_116.8

hitāṃ sarvasya lokasya nākamārgapradāyikām
gokulākulatīrāntāṃ ramyāṃ śaivālavarjitām // MatsP_116.9

haṃsasārasasaṃghuṣṭāṃ jalajairupaśobhitām
āvartanābhigambhīrāṃ dvīporujaghanasthalīm // MatsP_116.10

nīlanīrajanetrābhām utphullakamalānanām
himābhaphenavasanāṃ cakravākādharāṃ śubhām
balākāpaṅktidaśanāṃ calanmatsyāvalibhruvam // MatsP_116.11

svajalodbhūtamātaṃgaramyakumbhapayodharām
haṃsanūpurasaṃghuṣṭāṃ mṛṇālavalayāvalīm // MatsP_116.12

tasyāṃ rūpamadonmattā gandharvānugatāḥ sadā
madhyāhnasamaye rājan krīḍantyapsarasāṃ gaṇāḥ // MatsP_116.13

tām apsarovinirmuktaṃ vahantīṃ kuṅkumaṃ śubham
svatīradrumasambhūtanānāvarṇasugandhinīm // MatsP_116.14

taraṃgavrātasaṃkrāntasūryamaṇḍaladurdṛśam
surebhajanitāghātavikūladvayabhūṣitām // MatsP_116.15

śakrebhagaṇḍasalilair devastrīkucacandanaiḥ
saṃyutaṃ salilaṃ tasyāḥ ṣaṭpadair upasevyate // MatsP_116.16

tasyāstīrabhavā vṛkṣāḥ sugandhakusumāñcitāḥ
tathāpakṛṣṭasaṃbhrāntabhramarastanitākulāḥ // MatsP_116.17

yasyāstīre ratiṃ yānti sadā kāmavaśā mṛgāḥ
tapovanāśca ṛṣayas tathā devāḥ sahāpsarāḥ // MatsP_116.18

labhante yatra pūtāṅgā devebhyaḥ pratimānitāḥ
striyaśca nākabahulāḥ padmendupratimānanāḥ // MatsP_116.19

yā bibharti sadā toyaṃ devasaṃghairapīḍitam
pulindairnṛpasaṃghaiśca vyāghravṛndairapīḍitam // MatsP_116.20

satāmarasapānīyāṃ satāragaganāmalām
sa tāṃ paśyanyayau rājā satāmīpsitakāmadām // MatsP_116.21

yasyāstīraruhaiḥ kāśaiḥ pūrṇaiścandrāṃśusaṃnibhaiḥ
rājate vividhākārai ramyatīraṃ mahādrumaiḥ
yā sadā vividhairviprair devaiścāpi niṣevyate // MatsP_116.22

yā ca sadā sakalaughavināśaṃ bhaktajanasya karotyacireṇa
yānugatā saritāṃ hi kadambair yānugatā satataṃ hi munīndraiḥ // MatsP_116.23

yā hi sutāniva pāti manuṣyān yā ca yutā satataṃ himasaṃghaiḥ
yā ca yutā satataṃ suravṛndair yā ca janaiḥ svahitāya śritā vai // MatsP_116.24

prayuktā ca kesarigaṇaiḥ karivṛndajuṣṭā saṃtānayuktasalilāpi suvarṇayuktā
sūryāṃśutāpaparivṛddhivivṛddhaśītā śītāṃśutulyayaśasā dadṛśe nṛpeṇa // MatsP_116.25

Matsya-Purāṇa 117

*sūta uvāca

ālokayannadīṃ puṇyāṃ tatsamīrahṛtaśramaḥ
sa gacchanneva dadṛśe himavantaṃ mahāgirim // MatsP_117.1

khamullikhadbhirbahubhir vṛtaṃ śṛṅgaistu pāṇḍuraiḥ
pakṣiṇāmapi saṃcārair vinā siddhagatiṃ śubhām // MatsP_117.2

nadīpravāhasaṃjātamahāśabdaiḥ samantataḥ
asaṃśrutānyaśabdaṃ taṃ śītatoyaṃ manoramam // MatsP_117.3

devadāruvanairnīlaiḥ kṛtādhovasanaṃ śubham
meghottarīyakaṃ śailaṃ dadṛśe sa narādhipaḥ // MatsP_117.4

śvetameghakṛtoṣṇīṣaṃ candrārkamukuṭaṃ kvacit
himānuliptasarvāṅgaṃ kvaciddhātuvimiśritam // MatsP_117.5

candanenānuliptāṅgaṃ dattapañcāṅgulaṃ yathā
śītapradaṃ nidāghe 'pi śilāvikaṭasaṃkaṭam
sālaktakairapsarasāṃ mudritaṃ caraṇaiḥ kvacit // MatsP_117.6

kvacitsaṃspṛṣṭasūryāṃśuṃ kvacic ca tamasāvṛtam
darīmukhaiḥ kvacidbhīmaiḥ pibantaṃ salilaṃ mahat // MatsP_117.7

kvacidvidyādharagaṇaiḥ krīḍadbhirupaśobhitam
upagītaṃ tathā mukhyaiḥ kiṃnarāṇāṃ gaṇaiḥ kvacit // MatsP_117.8

āpānabhūmau galitair gandharvāpsarasāṃ kvacit
puṣpaiḥ saṃtānakādīnāṃ divyaistam upaśobhitam // MatsP_117.9

suptotthitābhiḥ śayyābhiḥ kusumānāṃ tathā kvacit
mṛditābhiḥ samākīrṇaṃ gandharvāṇāṃ manoramam // MatsP_117.10

niruddhapavanairdeśair nīlaśādvalamaṇḍitaiḥ
kvacic ca kusumairyuktam atyantaruciraṃ śubham // MatsP_117.11

tapasviśaraṇaṃ śailaṃ kāmināmatidurlabham
mṛgairyathānucaritaṃ dantibhinnamahādrumam // MatsP_117.12

yatra siṃhaninādena trastānāṃ bhairavaṃ ravam
dṛśyate na ca saṃśrāntaṃ gajānāmākulaṃ kulam // MatsP_117.13

taṭāśca tāpasairyatra kuñjadeśairalaṃkṛtāḥ
ratnairyasya samutpannais trailokyaṃ samalaṃkṛtam // MatsP_117.14

ahīnaśaraṇaṃ nityam ahīnajanasevitam
ahīnaḥ paśyati girim ahīnaṃ ratnasampadā // MatsP_117.15

alpena tapasā yatra siddhiṃ prāpsyanti tāpasāḥ
yasya darśanamātreṇa sarvakalmaṣanāśanam // MatsP_117.16

mahāprapātasampātaprapātādigatāmbubhiḥ
vāyunītaiḥ sadā tṛptikṛtadeśaṃ kvacitkvacit // MatsP_117.17

samālabdhajalaiḥ śṛṅgaiḥ kvacic cāpi samucchritaiḥ
nityārkatāpaviṣamair agamyairmanasā yutam // MatsP_117.18

devadārumahāvṛkṣavrajaśākhānirantaraiḥ
vaṃśastambavanākāraiḥ pradeśairupaśobhitam // MatsP_117.19

himachattramahāśṛṅgaṃ prapātaśatanirjharam
śabdalabhyāmbuviṣamaṃ himasaṃruddhakandaram // MatsP_117.20

dṛṣṭvaiva taṃ cārunitambabhūmiṃ mahānubhāvaḥ sa tu madranāthaḥ
babhrāma tatraiva mudā sametaḥ sthānaṃ tadā kiṃcidathāsasāda // MatsP_117.21

Matsya-Purāṇa 118

*sūta uvāca

tasyaiva parvatendrasya pradeśaṃ sumanoramam
agamyaṃ mānuṣair anyair daivayogād upāgataḥ // MatsP_118.1

airāvatī saricchreṣṭhā yasmāddeśādvinirgatā
meghaśyāmaṃ ca taṃ deśaṃ drumakhaṇḍairanekaśaḥ // MatsP_118.2

śālaistālaistamālaiśca karṇikāraiḥ saśāmalaiḥ
nyagrodhaiśca tathāśvatthaiḥ śirīṣaiḥ śiṃśapadrumaiḥ // MatsP_118.3

śleṣmātakair āmalakair harītakavibhītakaiḥ
bhūrjaiḥ samuñjakair bāṇair vṛkṣaiḥ saptacchadadrumaiḥ // MatsP_118.4

mahānimbaistathā nimbair nirguṇḍībhirharidrumaiḥ
devadārumahāvṛkṣais tathā kāleyakadrumaiḥ // MatsP_118.5

padmakaiścandanairbilvaiḥ kapitthai raktacandanaiḥ
mātāmrariṣṭakākṣoṭair abdakaiśca tathārjunaiḥ // MatsP_118.6

hastikarṇaiḥ sumanasaiḥ kovidāraiḥ supuṣpitaiḥ
prācīnāmalakaiścāpi dhanakaiḥ samarāṭakaiḥ // MatsP_118.7

kharjūrairnārikelaiśca priyālāmrātakeṅgudaiḥ
tantumālair dhavairbhavyaiḥ kāśmīrīparṇibhistathā // MatsP_118.8

jātīphalaiḥ pūgaphalaiḥ kaṭphalailāvalīphalaiḥ
mandāraiḥ kovidāraiśca kiṃśukaiḥ kusumāṃśukaiḥ // MatsP_118.9

yavāsaiḥ śamiparṇāsair vetasair ambuvetasaiḥ
raktātiraṅganāraṅgair hiṅgubhiḥ sapriyaṅgubhiḥ // MatsP_118.10

raktāśokais tathāśokair ākallair avicārakaiḥ
mucukundaistathā kundair āṭarūṣaparūṣakaiḥ // MatsP_118.11

kirātaiḥ kiṅkirātaiśca ketakaiḥ śvetaketakaiḥ
śobhāñjanair añjanaiśca sukaliṅganikoṭakaiḥ // MatsP_118.12

suvarṇacāruvasanair drumaśreṣṭhais tathāsanaiḥ
manmathasya śarākāraiḥ sahakārairmanoramaiḥ // MatsP_118.13

pītayūthikayā caiva śvetayūthikayā tathā
jātyā campakajātyā ca tumbaraiścāpyatumbaraiḥ // MatsP_118.14

mocairlocaistu lakucais tilapuṣpakuśeśayaiḥ
tathā supuṣpāvaraṇaiś cavyakaiḥ kāmivallabhaiḥ // MatsP_118.15

puṣpāṅkuraiśca bakulaiḥ pāribhadraharidrakaiḥ
dhārākadambaiḥ kuṭajaiḥ kadambair girikuṭajaiḥ // MatsP_118.16

ādityamustakaiḥ kumbhaiḥ kuṅkumaiḥ kāmavallabhaiḥ
kaṭphalairbadarairnīpair dīpairiva mahojjvalaiḥ // MatsP_118.17

raktaiḥ pālīvanaiḥ śvetair dāḍimaiścampakadrumaiḥ
bandhūkaiśca subandhūkaiḥ kuñjakānāṃ tu jātibhiḥ // MatsP_118.18

kusumaiḥ pāṭalābhiśca mallikākaravīrakaiḥ
kurabakair himavarair jambūbhir nṛpajambubhiḥ // MatsP_118.19

bījapūraiḥ sakarpūrair gurubhiścāgurudrumaiḥ
bimbaiśca pratibimbaiśca saṃtānakavitānakaiḥ // MatsP_118.20

tathā guggulavṛkṣaiśca hintāladhavalekṣubhiḥ
tṛṇaśūnyaiḥ karavīrair aśokaiś cakramardanaiḥ // MatsP_118.21

pīlubhirdhātakībhiśca ciribilvaiḥ samākulaiḥ
tintiḍīkaistathā lodhrair viḍaṅgaiḥ kṣīrikādrumaiḥ // MatsP_118.22

aśmantakaistathā kālair jambīraiḥ śvaitakadrumaiḥ
bhallātakairindrayavair valgujaiḥ siddhisādhakaiḥ // MatsP_118.23

nāgakesaravṛkṣaiśca sukesaramanoharaiḥ
karamardaiḥ kāsamardair ariṣṭakavariṣṭakaiḥ
rudrākṣairdrākṣasambhūtaiḥ saptāhvaiḥ putrajīvakaiḥ // MatsP_118.24

kaṅkolakairlavaṅgaiśca tvagdrumaiḥ pārijātakaiḥ
pratānaiḥ pippalīnāṃ ca nāgavalyaśca bhāgaśaḥ // MatsP_118.25

marīcasya tathā gulmair navamallikayā tathā
mṛdvīkāmaṇḍapairmukhyair atimuktakamaṇḍapaiḥ // MatsP_118.26

trapuṣairnartikānāṃ ca pratānaiḥ saphalaiḥ śubhaiḥ
kūṣmāṇḍānāṃ pratānaiśca alābūnāṃ tathā kvacit // MatsP_118.27

cirbhiṭasya pratānaiśca paṭolīkāravellakaiḥ
karkoṭakīvitānaiśca vārtākair bṛhatīphalaiḥ // MatsP_118.28

kaṇṭakair mūlakairmūlaśākaistu vividhaistathā
kahlāraiśca vidāryā ca rurūṭaiḥ svādukaṇṭakaiḥ // MatsP_118.29

sabhāṇḍīravidūsārarājajambūkavālukaiḥ
suvarcalābhiḥ sarvābhiḥ sarṣapābhistathaiva ca // MatsP_118.29*

kākolīkṣīrakākolī chattrayā cāticchatrayā
kāsamardīsahāsadbhiḥ sakandalasakāṇḍakaiḥ // MatsP_118.29**

tathā kṣīrakaśākena kālaśākena cāpyatha
śimbīdhānyaistathā dhānyaiḥ sarvairniravaśeṣataḥ // MatsP_118.29***

auṣadhībhirvicitrābhir dīpyamānābhireva ca
āyuṣyābhiryaśasyābhir balyābhiśca narādhipa // MatsP_118.30

jarāmṛtyubhayaghībhiḥ kṣudbhayaghnībhireva ca
saubhāgyajananībhiśca kutsnābhiścāpyanekaśaḥ // MatsP_118.31

tatra veṇulatābhiśca tathā kīcakaveṇubhiḥ
kāśaiḥ śaśāṅkakāśaiśca śaragulmaistathaiva ca // MatsP_118.32

kuśagulmaistathā ramyair gulmaiścekṣor manoramaiḥ
kārpāsajātivargeṇa durlabhena śubhena ca // MatsP_118.33

tathā ca kadalīkhaṇḍair manohāribhiruttamaiḥ
tathā marakataprakhyaiḥ pradeśaiḥ śādvalānvitaiḥ // MatsP_118.34

irāpuṃṣpasamāyuktaiḥ kuṅkamasya ca bhāgaśaḥ
tagarātiviṣāmāṃsīgranthikaistu surāgadaiḥ // MatsP_118.35

suvarṇapuṣpaiśca tathā bhūmipuṣpaistathāparaiḥ
jambīrakairbhūstṛṇakaiḥ sarasaiḥ saśukaistathā // MatsP_118.36

śaṅgaverājamodābhiḥ kuberakapriyālakaiḥ
jalajaiśca tathā vaṇair nānāvarṇaiḥ sugandhibhiḥ // MatsP_118.37

udayādityasaṃkāśaiḥ sūryacandranibhaistathā
tapanīyasavarṇaiśca atasīpuṣpasaṃnibhaiḥ // MatsP_118.38

śūkapattranibhaiścānyaiḥ sthalapattraiśca bhāgaśaḥ
pañcavarṇaiḥ samākīrṇair bahuvarṇaistathaiva ca // MatsP_118.39

draṣṭurdṛṣṭyā hitamudaiḥ kumudaiścandrasaṃnibhaiḥ
tathā vahniśikhākārair gajavaktrotpalaiḥ śubhaiḥ // MatsP_118.40

nīlotpalaiḥ sakahlārair guñjātakakaserukaiḥ
śṛṅgāṭakamṛṇālaiśca karaṭai rājatotpalaiḥ // MatsP_118.41

jalajaiḥ sthalajairmūlaiḥ phalaiḥ puṣpairviśeṣataḥ
vividhaiścaiva nīvārair munibhojyairnarādhipa // MatsP_118.42

na taddhānyaṃ na tatsasyaṃ na tacchākaṃ na tatphalam
na tanmūlaṃ na tatkandaṃ na tatpuṣpaṃ narādhipa // MatsP_118.43

nāgalokodbhavaṃ divyaṃ naralokabhavaṃ ca yat
anūpotthaṃ vanotthaṃ ca tatra yannāsti pārthivaḥ // MatsP_118.44

sadā puṣpaphalaṃ sarvam ajaryam ṛtuyogataḥ
madreśvaraḥ sa dadṛśe tapasā hyatiyogataḥ // MatsP_118.45

dadṛśe ca tathā tatra nānārūpān patatriṇaḥ
mayūrān śatapattrāṃśca kalaviṅkāṃśca kokilān // MatsP_118.46

tathā kādambakānhaṃsān koyaṣṭīn khañjarīṭakān
kurarānkālakūṭāṃśca khaṭvāṅgān lubdhakāṃs tathā // MatsP_118.47

gokṣveḍakāṃstathā kumbhān dhārtarāṣṭrāñśukānbakān
ghātukāṃścakravākāṃśca kaṭukānṭiṭṭibhān bhaṭān // MatsP_118.48

putrapriyān lohapṛṣṭhān gocarmagirivartakān
pārāvatāṃśca kamalān sārikā jīvajīvakān // MatsP_118.49

lāvavartakavārtākān raktavartmaprabhadrakān
tāmracūḍānsvarṇacūḍān kukkuṭān kāṣṭhakukkuṭān // MatsP_118.50

kapiñjalānkalaviṅkāṃs tathā kuṅkumacūḍakān
bhṛṅgarājān sīrapādān bhūliṅgān ḍiṇḍimān navān // MatsP_118.51

mañjulītakadātyūhān bhāradvājāṃstathā caṣān
etāṃścānyāṃśca subahūn pakṣisaṃghānmanoharān // MatsP_118.52

śvāpadānvividhākārān mṛgāṃścaiva mahāmṛgān
vyāghrānkesariṇaḥ siṃhān dvīpinaḥ śarabhānvṛkān // MatsP_118.53

ṛkṣāṃstarakṣūṃśca bahūn golāṅgūlān savānarān
śaśalomān sakādambān mārjārān vāyuveginaḥ // MatsP_118.54

mūṣakānnakulān kāvān siṃhān drumamanoharān
tathā mattāṃśca mātaṃgān mahiṣān gavayān vṛṣān
camarān sṛmarāṃścaiva tathā gaurakharānapi // MatsP_118.55

urabhrāṃśca tathā meṣān sāraṅgānatha kūkurān
nīlāṃścaiva mahānālān karālānmṛgamātṛkān // MatsP_118.56

sadaṃṣṭrārāmasarabhān krauñcākārakaśambarān
karālānkṛtamālāṃśca kālapucchāṃśca toraṇān // MatsP_118.57

daṃṣṭrānkhaḍgānvarāhāṃśca turaṃgānkharagardabhān
etān adviṣṭānmadreśo viruddhāṃśca parasparam // MatsP_118.58

aviruddhānvane dṛṣṭvā vismayaṃ paramaṃ yayau
taccāśramapadaṃ puṇyaṃ babhūvātreḥ purā nṛpam // MatsP_118.59

tatprasādātprabhāyuktaṃ sthāvarairjaṅgamaistathā
hiṃsanti hi na cānyonyaṃ hiṃsakāstu parasparam // MatsP_118.60

kravyādāḥ prāṇinastatra sarve kṣīraphalāśanāḥ
nirmitāstatra cātyartham atriṇā sumahātmanā // MatsP_118.61

śailānitambadeśeṣu nyavasacca svayaṃ nṛpaḥ
payaḥ kṣaranti te divyam amṛtasvādukaṇṭakam // MatsP_118.62

kvacidrājanmahiṣyaśca kvacidājāśca sarvaśaḥ
śilāḥ kṣīreṇa sampūrṇā dadhnā cānyatra vā bahiḥ // MatsP_118.63

saṃpaśyanparamāṃ prītim avāpa vasudhādhipaḥ
sarāṃsi tatra divyāni nadyaśca vimalodakāḥ // MatsP_118.64

praṇālikāni coṣṇāni śītalāni ca bhāgaśaḥ
kandarāṇi ca śailasya susevyāni pade pade // MatsP_118.65

himapāto na tatrāsti samantātpañcayojanam
upatyakā suśailasya śikharasya na vidyate // MatsP_118.66

tatrāsti rājañchikharaṃ parvatendrasya pāṇḍuram
himapātaṃ ghanā yatra kurvanti sahitāḥ sadā // MatsP_118.67

tatrāsti cāparaṃ śṛṅgaṃ yatra toyaghanā ghanāḥ
nityamevābhivarṣanti śilābhiḥ śikharaṃ varam // MatsP_118.68

tadāśramaṃ manohāri yatra kāmadharā dharā
suramukhyopayogitvāc chākhināṃ saphalāḥ phalāḥ // MatsP_118.69

sadopagītabhramarasurastrīsevitaṃ param
sarvapāpakṣayakaraṃ śailasyeva prahārakam // MatsP_118.70

vānaraiḥ krīḍamānaiśca deśāddeśānnarādhipa
himapuñjāḥ kṛtāstatra candrabimbasamaprabhāḥ // MatsP_118.71

tadāśramaṃ samantācca himasaṃruddhakandaraiḥ
śailavāṭaiḥ parivṛtam agamyaṃ manujaiḥ sadā // MatsP_118.72

pūrvārādhitabhāvo 'sau mahārājaḥ purūravāḥ
tadāśramapadaṃ prāpto devadevaprasādataḥ // MatsP_118.73

tadāśramaṃ śramaśamanaṃ manoharaṃ manoharaiḥ kusumaśatairalaṃkṛtam
kṛtaṃ svayaṃ ruciramathātriṇā śubhaṃ śubhāvahaṃ ca hi dadṛśe sa madrarāṭ // MatsP_118.74

Matsya-Purāṇa 119

*sūta uvāca

tatra yau tau mahāśṛṅgau mahāvarṇau mahāhimau
tṛtīyaṃ tu tayormadhye śṛṅgamatyantamucchritam // MatsP_119.1

nityātaptaśilājātaṃ sadābhraparivarjitam
tasyādhastādvṛkṣagaṇe diśāṃ bhāge ca paścime // MatsP_119.2

jātīlatāparikṣiptaṃ vivaraṃ cārudarśanam
dṛṣṭvaiva kautukāviṣṭas taṃ viveśa mahīpatiḥ // MatsP_119.3

tamasā cātinibiḍaṃ nalvamātraṃ susaṃkaṭam
nalvamātramatikramya svaprabhābharaṇojjvalam // MatsP_119.4

tam ucchritam athātyantaṃ gambhīraṃ parivartulam
na tatra sūryastapati na virājati candramāḥ // MatsP_119.5

tathāpi divasākāraṃ prakāśaṃ tadaharniśam
krośādhikaparīmāṇaṃ sarasā ca virājitam // MatsP_119.6

samantātsarasastasya śailalagnā tu vedikā
sauvarṇai rājatairvṛkṣair vidrumairupaśobhitam // MatsP_119.7

nānāmāṇikyakusumaiḥ suprabhābharaṇojjvalaiḥ
tasminsarasi padmāni padmarāgacchadāni tu // MatsP_119.8

vajrakesarajālāni sugandhīni tathā yutam
pattrair marakatair nīlair vaiḍūryasya mahīpate // MatsP_119.9

karṇikāśca tathā teṣāṃ jātarūpasya pārthiva
tasminsarasi yā bhūmir na sā vajrasamākulā // MatsP_119.10

nānāratnairupacitā jalajānāṃ samāśrayaḥ
kapardikānāṃ śuktīnāṃ śaṅkhānāṃ ca mahīpate // MatsP_119.11

makarāṇāṃ ca matsyānāṃ caṇḍānāṃ kacchapaiḥ saha
tatra marakatakhaṇḍāni vajrāṇāṃ ca sahasraśaḥ // MatsP_119.12

padmarāgendranīlāni mahānīlāni pārthiva
puṣparāgāṇi sarvāṇi tathā karkoṭakāni ca // MatsP_119.13

tutthakasya tu khaṇḍāni tathā śeṣasya bhāgaśaḥ
rājāvartasya mukhyasya rucirākṣasya cāpyatha // MatsP_119.14

sūryendukāntayaścaiva nīlo varṇāntimaśca yaḥ
jyotīrasasya ramyasya syamantasya ca bhāgaśaḥ // MatsP_119.15

suroragavalakṣāṇāṃ sphaṭikasya tathaiva ca
gomedapittakānāṃ ca dhūlīmarakatasya ca // MatsP_119.16

vaiḍūryasaugandhikayos tathā rājamaṇernṛpa
vajrasyaiva ca mukhyasya tathā brahmamaṇerapi // MatsP_119.17

muktāphalāni muktānāṃ tārāvigrahadhāriṇām // MatsP_119.18

sukhoṣṇaṃ caiva tattoyaṃ snānācchītavināśanam
vaiḍūryasya śilā madhye sarasastasya śobhanā // MatsP_119.19

pramāṇena tathā sā ca dve ca rājandhanuḥśate
caturasrā tathā ramyā tapasā nirmitātriṇā // MatsP_119.20

biladvārasamo deśo yatra yatra hiraṇmayaḥ
pradeśaḥ sa tu rājendra dvīpe tasminmanohare // MatsP_119.21

tathā puṣkariṇī ramyā tasminrājañśilātale
suśītāmalapānīyā jalajaiśca virājitā // MatsP_119.22

ākāśapratimā rājaṃś caturasrā manoharā
tasyāstadudakaṃ svādu laghu śītaṃ sugandhikam // MatsP_119.23

na kṣiṇoti yathā kaṇṭhaṃ kukṣiṃ nāpūrayatyapi
tṛptiṃ vidhatte paramāṃ śarīre ca mahatsukham // MatsP_119.24

madhye tu tasyāḥ prāsādaṃ nirmitaṃ tapasātriṇā
rukmasetupraveśāntaṃ sarvaratnamayaṃ śubham // MatsP_119.25

śaśāṅkaraśmeḥ saṃkāśaṃ prāsādaṃ rājataṃ hitam
ramyavaiḍūryasopānaṃ vidrumāmalasārakam // MatsP_119.26

indranīlamahāstambhaṃ marakatāsaktavedikam
vajrāṃśujālaiḥ sphuritaṃ ramyaṃ dṛṣṭimanoramam // MatsP_119.27

prāsāde tatra bhagavān devadevo janārdanaḥ
bhogibhogāvalīsuptaḥ sarvālaṃkārabhūṣitaḥ // MatsP_119.28

jānunākuñcitastveko devadevasya cakriṇaḥ
phaṇīndrasaṃniviṣṭo 'ṅghrir dvitīyaśca tathānagha // MatsP_119.29

lakṣayutsaṅgagato 'ṅghristu śeṣabhogapraśāyinaḥ
phaṇīndrabhogasaṃnyastabāhuḥ keyūrabhūṣaṇaḥ // MatsP_119.30

aṅgulīpṛṣṭhavinyastadevaśīrṣadharaṃ bhujam
ekaṃ vai devadevasya dvitīyaṃ tu prasāritam // MatsP_119.31

samākuñcitajānusthamaṇibandhena śobhitam
kiṃcidākuñcitaṃ caiva nābhideśakarasthitam // MatsP_119.32

tṛtīyaṃ tu bhujaṃ tasya caturthaṃ tu tathā śṛṇu
āttasaṃtānakusumaṃ ghrāṇadeśānusarpiṇam // MatsP_119.33

lakṣmyā saṃvāhyamānāṅghriḥ padmapattranibhaiḥ karaiḥ
saṃtānamālāmukuṭaṃ hārakeyūrabhūṣitam // MatsP_119.34

bhūṣitaṃ ca tathā devam aṅgadairaṅgulīyakaiḥ
phaṇīndraphaṇavinyastacāruratnaśirojjvalam // MatsP_119.35

ajñātavastucaritaṃ pratiṣṭhitam athātriṇā
siddhānupūjyaṃ satataṃ saṃtānakusumārcitam // MatsP_119.36

divyagandhānuliptāṅgaṃ divyadhūpena dhūpitam
surasaiḥ suphalairhṛdyaiḥ siddhairupahṛtaiḥ sadā // MatsP_119.37

śobhitottamapārśvaṃ taṃ devamutpalaśīrṣakam
tataḥ sammukham udvīkṣya vavande sa narādhipaḥ // MatsP_119.38

jānubhyāṃ śirasā caiva gatvā bhūmiṃ yathāvidhi
nāmnāṃ sahasreṇa tadā tuṣṭāva madhusūdanam // MatsP_119.39

pradakṣiṇamatho cakre sa tūtthāya punaḥ punaḥ
ramyamāyatanaṃ dṛṣṭvā tatrovāsāśrame punaḥ // MatsP_119.40

bilādbahirguhāṃ kāṃcid āśritya sumanoharām
tapaścakāra tatraiva pūjayanmadhusūdanam // MatsP_119.41

nānāvidhaistathā puṣpaiḥ phalamūlaiḥ sagorasaiḥ
nityaṃ triṣavaṇasnāyī vahnipūjāparāyaṇaḥ // MatsP_119.42

devavāpījalaiḥ kurvan satataṃ prāṇadhāraṇam
sarvāhāraparityāgaṃ kṛtvā tu manujeśvaraḥ // MatsP_119.43

anāstṛtaguhāśāyī kālaṃ nayati pārthivaḥ
tyaktāhārakriyaścaiva kevalaṃ toyato nṛpaḥ
na tasya glānimāyāti śarīraṃ ca tadadbhutam // MatsP_119.44

evaṃ sa rājā tapasi prasaktaḥ sampūjayandevavaraṃ sadaiva
tatrāśrame kālamuvāsa kaṃcit svargopame duḥkham avindamānaḥ // MatsP_119.45

Matsya-Purāṇa 120

sa tvāśramapade ramye tyaktāhāraparicchadaḥ
krīḍāvihāraṃ gandharvaiḥ paśyannapsarasāṃ saha // MatsP_120.1

kṛtvā puṣpoccayaṃ bhūri granthayitvā tathā srajaḥ
agraṃ nivedya devāya gandharvebhyastadā dadau // MatsP_120.2

puṣpoccayaprasaktānāṃ krīḍantīnāṃ yathāsukham
ceṣṭā nānāvidhākārāḥ paśyannapi na paśyati // MatsP_120.3

kācitpuṣpoccaye saktā latājālena veṣṭitā
sakhījanena saṃtyaktā kāntenābhisamujjhitā // MatsP_120.4

kācitkamalagandhābhā niḥśvāsapavanāhṛtaiḥ
madhupairākulamukhī kāntena parimocitā // MatsP_120.5

makarandasabhākrāntanayanā kācidaṅganā
kāntaniḥśvāsavātena nīrajaskakṛtekṣaṇā // MatsP_120.6

kācid uccīya puṣpāṇi dadau kāntasya bhāminī
kāntasaṃgrathitaiḥ puṣpai rarāja kṛtaśekharā // MatsP_120.7

uccīya svayam udgrathya kāntena kṛtaśekharā
kṛtakṛtyamivātmānaṃ mene manmathavardhinī // MatsP_120.8

astvasmingahane kuñje viśiṣṭakusumā latā
kācidevaṃ raho nītā ramaṇena riraṃsunā // MatsP_120.9

kāntasaṃnāmitalatā kusumāni vicinvatī
sarvābhyaḥ kācidātmānaṃ mene sarvaguṇādhikam // MatsP_120.10

kāścitpaśyati bhūpālaṃ nalinīṣu pṛthakpṛthak
krīḍamānāstu gandharvair devarāmā manoramāḥ // MatsP_120.11

kācid ātāḍayat kāntam udakena śucismitā
tāḍyamānātha kāntena prītiṃ kācidupāyayau // MatsP_120.12

kāntaṃ ca tāḍayāmāsa jātakhedā varāṅganā
adṛśyata varārohā śvāsanṛtyatpayodharā // MatsP_120.13

kāntāmbutāḍanākṛṣṭakeśapāśanibandhanā
keśākulamukhī bhāti madhupairiva padminī // MatsP_120.14

svacakṣuḥsadṛśaiḥ puṣpaiḥ saṃchanne nalinīvane
channā kācic cirātprāptā kāntenānviṣya yatnataḥ // MatsP_120.15

snātā śītāpadeśena kācitprāhāṅganā bhṛśam
ramaṇāliṅganaṃ cakre mano 'bhilaṣitaṃ ciram // MatsP_120.16

jalārdravasanaṃ sūkṣmam aṅgalīnaṃ śucismitā
dhārayantī janaṃ cakre kācit tatra samanmatham // MatsP_120.17

kaṇṭhamālyaguṇaiḥ kācit kāntena kṛṣyatāmbhasi
truṭyatsragdāmapatitaṃ ramaṇaṃ prāhasacciram // MatsP_120.18

kācidbhugnā sakhīdattajānudeśe nakhakṣatā
saṃbhrāntā kāntaśaraṇaṃ magnā kācidgatā ciram // MatsP_120.19

kācitpṛṣṭhakṛtādityā keśanistoyakāriṇī
śilātalagatā bhartrā dṛṣṭā kāmārtacakṣuṣā // MatsP_120.20

kṛttamālyaṃ vilulitaṃ saṃkrāntakucakuṅkumam
ratikrīḍitakānteva rarāja tatsarodakam // MatsP_120.21

susnātadevagandharvadevarāmāgaṇena ca
pūjyamānaṃ ca dadṛśe devadevaṃ janārdanam // MatsP_120.22

kvacic ca dadṛśe rājā latāgṛhagatāḥ striyaḥ
maṇḍayantīḥ svagātrāṇi kāntasaṃnyastamānasāḥ // MatsP_120.23

kācid ādarśanakarā vyagrā dūtīmukhodgatam
śṛṇvatī kāntavacanam adhikā tu tathā babhau // MatsP_120.24

kācit satvaritā dūtyā bhūṣaṇānāṃ viparyayam
kurvāṇā naiva bubudhe manmathāviṣṭacetanā // MatsP_120.25

vāyununnātisurabhikusumotkaramaṇḍite
kācitpibantī dadṛśe maireyaṃ nīlaśādvale // MatsP_120.26

pāyayāmāsa ramaṇaṃ svayaṃ kācidvarāṅganā
kācitpapau varārohā kāntapāṇisamarpitam // MatsP_120.27

kācitsvanetracapalanīlotpalayutaṃ payaḥ
pītvā papraccha ramaṇaṃ kva gate te mamotpale // MatsP_120.28

tvayaiva pītau tau nūnam ityuktā ramaṇena sā
tathā viditvā mugdhatvād babhūva vrīḍitā bhṛśam // MatsP_120.29

kācitkāntārpitaṃ subhrūḥ kāntapītāvaśeṣitam
saviśeṣarasaṃ pānaṃ papau manmathavardhanam // MatsP_120.30

āpānagoṣṭhīṣu tathā tāsāṃ sa narapuṃgavaḥ
śuśrāva vividhaṃ gītaṃ tantrīsvaravimiśritam // MatsP_120.31

pradoṣasamaye tāśca devadevaṃ janārdanam
rājansadopanṛtyanti nānāvādyapuraḥsarāḥ // MatsP_120.32

yāmamātre gate rātrau vinirgatya guhāmukhāt
āvasansaṃyutāḥ kāntaiḥ pararddhiracitāṃ guhām // MatsP_120.33

nānāgandhānvitalatāṃ nānāgandhasugandhinīm
nānāvicitraśayanāṃ kusumotkaramaṇḍitām // MatsP_120.34

evam apsarasāṃ paśyan krīḍitāni sa parvate
tapastepe mahārājan keśavārpitamānasaḥ // MatsP_120.35

tamūcurnṛpatiṃ gatvā gandharvāpsarasāṃ gaṇāḥ
rājansvargopamaṃ deśam imaṃ prāpto 'syariṃdama // MatsP_120.36

vayaṃ hi te pradāsyāmo manasaḥ kāṅkṣitānvarān
tānādāya gṛhaṃ gaccha tiṣṭheha yadi vā punaḥ // MatsP_120.37

*rājovāca

amoghadarśanāḥ sarve bhavantastvamitaujasaḥ
varaṃ vitaratādyaiva prasādaṃ madhusūdanāt // MatsP_120.38

evamastvityathoktastaiḥ sa tu rājā purūravāḥ
tatrovāsa sukhī māsaṃ pūjayāno janārdanam // MatsP_120.39

priya eva sadaivāsīd gandharvāpsarasāṃ nṛpaḥ
tutoṣa sa jano rājñas tasyālaulyena karmaṇā // MatsP_120.40

māsasya madhye sa nṛpaḥ praviṣṭastadāśramaṃ ratnasahasracitram /
toyāśanastatra hyuvāsa māsaṃ yāvatsitānto nṛpa phālgunasya // MatsP_120.41*

phālgunāmalapakṣānte rājā svapne purūravāḥ
tasyaiva devadevasya śrutavāngaditaṃ śubham // MatsP_120.42

rātryāmasyāṃ vyatītāyām atriṇā tvaṃ sameṣyasi
tena rājansamāgamya kṛtakṛtyo bhaviṣyasi // MatsP_120.43

svapnamevaṃ sa rājarṣir dṛṣṭvā devendravikramaḥ
pratyūṣakāle vidhivat snātaḥ sa prayatendriyaḥ // MatsP_120.44

kṛtakṛtyo yathākāmaṃ pūjayitvā janārdanam
dadarśātriṃ muniṃ rājā pratyakṣaṃ tapasāṃ nidhim // MatsP_120.45

svapnaṃ tu devadevasya nyavedayata dhārmikaḥ
tataḥ śuśrāva vacanaṃ devatānāṃ samīritam // MatsP_120.46

evametanmahīpāla nātra kāryā vicāraṇā
evaṃ prasādaṃ samprāpya devadevājjanārdanāt // MatsP_120.47

kṛtadevārcano rājā tathā hutahutāśanaḥ
sarvānkāmānavāpto 'sau varadānena keśavāt // MatsP_120.48

Matsya-Purāṇa 121

*sūta uvāca

tasyāśramasyottaratas tripurāriniṣevitaḥ
nānāratnamayaiḥ śṛṅgaiḥ kalpadrumasamanvitaiḥ // MatsP_121.1

madhye himavataḥ pṛṣṭhe kailāso nāma parvataḥ
tasminnivasati śrīmān kuberaḥ saha guhyakaiḥ // MatsP_121.2

apsaro 'nugupto rājā modate hyalakādhipaḥ
kailāsapādasambhūtaṃ puṇyaṃ śītajalaṃ śubham // MatsP_121.3

mandodakaṃ nāma saraḥ payastu dadhisaṃnibham
tasmāt pravahate divyā nadī mandākinī śubhā // MatsP_121.4

divyaṃ ca nandanaṃ tatra tasyāstīre mahadvanam
prāguttareṇa kailāsād divyaṃ saugandhikaṃ girim // MatsP_121.5

sarvadhātumayaṃ divyaṃ suvelaṃ parvataṃ prati
candraprabho nāma giriḥ yaḥ śubhro ratnasaṃnibhaḥ // MatsP_121.6

tatsamīpe saro divyam acchodaṃ nāma viśrutam
tasmātprabhavate divyā nadī hyacchodakā śubhā // MatsP_121.7

tasyāstīre vanaṃ divyaṃ mahaccaitrarathaṃ śubham
tasmingirau nivasati maṇibhadraḥ sahānugaḥ // MatsP_121.8

yakṣasenāpatiḥ krūro guhyakaiḥ parivāritaḥ
puṇyā mandākinī nāma nadī hyacchodakā śubhā // MatsP_121.9

mahīmaṇḍalamadhye tu praviṣṭe tu mahodadhim
kailāsadakṣiṇe prācyāṃ śivaṃ sarvauṣadhiṃ girim // MatsP_121.10

manaḥśilāmayaṃ divyaṃ suvelaṃ parvataṃ prati
lohito hemaśṛṅgastu giriḥ sūryaprabho mahān // MatsP_121.11

tasya pāde mahaddivyaṃ lohitaṃ sumahatsaraḥ
tasmātprabhavate puṇyo lauhityaśca nado mahān // MatsP_121.12

divyāraṇyaṃ viśokaṃ ca tasya tīre mahadvanam
tasmingirau nivasati yakṣo maṇidharo vaśī // MatsP_121.13

saumyaiḥ sudhārmikaiścaiva guhyakaiḥ parivāritaḥ
kailāsātpaścimodīcyāṃ kakudmānauṣadhīgiriḥ // MatsP_121.14

kakudmati ca rudrasya utpattiśca kakudminaḥ
tadañjanaṃ traikakudaṃ śailaṃ trikakudaṃ prati // MatsP_121.15

sarvadhātumayastatra sumahānvaidyuto giriḥ
tasya pāde mahaddivyaṃ mānasaṃ siddhasevitam // MatsP_121.16

tasmātprabhavate puṇyā sarayūrlokapāvanī
yasyāstīre vanaṃ divyaṃ vaibhrājaṃ nāma viśrutam // MatsP_121.17

kuberānucarastasmin prahetitanayo vaśī
brahmadhātā nivasati rākṣaso 'nantavikramaḥ // MatsP_121.18

kailāsātpaścimāmāśāṃ divyaḥ sarvauṣadhigiriḥ
varuṇaḥ parvataśreṣṭho rukmadhātuvibhūṣitaḥ // MatsP_121.19

bhavasya dayitaḥ śrīmān parvato haimasaṃnibhaḥ
śātakaumbhamayairdivyaiḥ śilājālaiḥ samācitaḥ // MatsP_121.20

śatasaṅkhyais tāpanīyaiḥ śṛṅgairdivamivollikhan
śṛṅgavānsumahādivyo durgaḥ śailo mahācitaḥ // MatsP_121.21

tasmingirau nivasati giriśo dhūmralohitaḥ
tasya pādātprabhavati śailodaṃ nāma tatsaraḥ // MatsP_121.22

tasmātprabhavate puṇyā nadī śailodakā śubhā
sā cakṣusī tayormadhye praviṣṭā paścimodadhim // MatsP_121.23

astyuttareṇa kailāsāc chivaḥ sarvauṣadho giriḥ
gauraṃ tu parvataśreṣṭhaṃ haritālamayaṃ prati // MatsP_121.24

hiraṇyaśṛṅgaḥ sumahādivyauṣadhimayo giriḥ
tasya pāde mahaddivyaṃ saraḥ kāñcanavālukam // MatsP_121.25

ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ
gaṅgārthe sa tu rājarṣir uvāsa bahulāḥ samāḥ // MatsP_121.26

divaṃ yāsyantu me pūrve gaṅgātoyāplutāsthikāḥ
tatra tripathagā devī prathamaṃ tu pratiṣṭhitā // MatsP_121.27

somapādātprasūtā sā saptadhā pravibhajyate
yūpā maṇimayāstatra vimānāśca hiraṇmayāḥ // MatsP_121.28

tatreṣṭvā kratubhiḥ siddhaḥ śakraḥ suragaṇaiḥ saha
divyaśchāyāpathas tatra nakṣatrāṇāṃ tu maṇḍalam // MatsP_121.29

dṛśyate bhāsurā rātrau devī tripathagā tu sā
antarikṣaṃ divaṃ caiva bhāvayitvā bhuvaṃ gatā // MatsP_121.30

bhavottamāṅge patitā saṃruddhā yogamāyayā
tasyā ye bindavaḥ kecit kruddhāyāḥ patitā bhuvi // MatsP_121.31

kṛtaṃ tu tairbahusaras tato bindusaraḥ smṛtam
tatastasyā niruddhāyā bhavena sahasā ruṣā // MatsP_121.32

jñātvā tasyā hyabhiprāyaṃ krūraṃ devyāścikīrṣitam
bhittvā viśāmi pātālaṃ srotasā gṛhya śaṃkaram // MatsP_121.33

athāvalepaṃ taṃ jñātvā tasyāḥ kruddhastu śaṃkaraḥ
tirobhāvayituṃ buddhir āsīdaṅgeṣu tāṃ nadīm // MatsP_121.34

etasminneva kāle tu dṛṣṭvā rājānamagrataḥ
dhamanīsaṃtataṃ kṣīṇaṃ kṣudhāvyākulitendriyam // MatsP_121.35

anena toṣitaścāhaṃ nadyarthe pūrvameva tu
buddhvā'sya varadānaṃ tu tataḥ kopaṃ nyayacchata // MatsP_121.36

brahmaṇo vacanaṃ śrutvā yaduktaṃ dhārayannadīm
tato visarjayāmāsa saṃruddhāṃ svena tejasā // MatsP_121.37

nadīṃ bhagīrathasyārthe tapasogreṇa toṣitaḥ
tato visarjayāmāsa sapta srotāṃsi gaṅgayā // MatsP_121.38

trīṇi prācīmabhimukhaṃ pratīcīṃ trīṇyathaiva tu
srotāṃsi tripathāyāstu pratyapadyanta saptadhā // MatsP_121.39

nalinī hlādinī caiva pāvanī caiva prācyagā
sītā cakṣuśca sindhuśca tisrastā vai pratīcyagāḥ // MatsP_121.40

saptamī tvanugā tāsāṃ dakṣiṇena bhagīratham
tasmādbhāgīrathī sā vai praviṣṭā dakṣiṇodadhim // MatsP_121.41

sapta caitāḥ plāvayanti varṣaṃ tu himasāhvayam
prasūtāḥ sapta nadyastu śubhā bindusarodbhavāḥ // MatsP_121.42

tāndeśānplāvayanti sma mlecchaprāyāṃśca sarvaśaḥ
saśailānkukurānraudhrān barbarānyavanānkhasān // MatsP_121.43

pulikāṃśca kulatthāṃśca aṅgalokyānvarāṃśca yān
kṛtvā dvidhā himavantaṃ praviṣṭā dakṣiṇodadhim // MatsP_121.44

atha vīramarūṃścaiva kālikāṃścaiva śūlikān
tukarānbarbarākārān pahlavānpāradāñchakān // MatsP_121.45

etāñjanapadāṃścakṣuḥ plāvayitvodadhiṃ gatā
daradorjaguḍāṃścaiva gāndhārānaurasānkuhūn // MatsP_121.46

śivapaurānindramarūn vasatīnsamatejasam
saindhavānurvasānbarbān kupathānbhīmaromakān // MatsP_121.47

śunāmukhāṃścordamarūn sindhuretānniṣevate
gandharvānkinnarānyakṣān rakṣovidyādharoragān // MatsP_121.48

kalāpagrāmakāṃścaiva tathā kimpuruṣānnarān
kirātāṃśca pulindāṃśca kurūnvai bhāratānapi // MatsP_121.49

pāñcālānkauśikānmatsyān māgadhāṅgāṃstathaiva ca
brahmottarāṃśca vaṅgāṃśca tāmraliptāṃstathaiva ca // MatsP_121.50

etāñjanapadānāryān gaṅgā bhāvayate śubhā
tataḥ pratihatā vindhye praviṣṭā dakṣiṇodadhim // MatsP_121.51

tatastu hlādinī puṇyā prācīnābhimukhī yayau
plāvayantyupakāṃścaiva niṣādānapi sarvaśaḥ // MatsP_121.52

dhīvarānṛṣikāṃścaiva tathā nalimukhānapi
kekarānekakarṇāṃśca kirātānapi caiva hi // MatsP_121.53

kālañjarānvikarṇāṃśca kuśikānsvargabhaumakān
sā maṇḍale samudrasya tīre bhūtvā tu sarvaśaḥ // MatsP_121.54

tatastu nalinī cāpi prācīmeva diśaṃ yayau
kupathānplāvayantī sā indradyumnasarāṃsyapi // MatsP_121.55

tathā kharapathāndeśān vetraśaṅkupathānapi
madhyenojjānakamarūn kuthaprāvaraṇānyayau // MatsP_121.56

indradvīpasamīpe tu praviṣṭā lavaṇodadhim
tatastu pāvanī prāyāt prācīmāśāṃ javena tu // MatsP_121.57

tomarānplāvayatī ca haṃsamārgānsamūhakān
pūrvāndeśāṃśca sevantī bhittvā sā bahudhā girim
karṇaprāvaraṇānprāpya gatā sāśvamukhānapi // MatsP_121.58

siktvā parvatameruṃ sā gatvā vidyādharānapi
śaimimaṇḍalakoṣṭhaṃ tu sā praviṣṭā mahatsaraḥ // MatsP_121.59

tāsāṃ nadyupanadyo 'nyāḥ śataśo 'tha sahasraśaḥ
upagacchanti tā nadyo yato varṣati vāsavaḥ // MatsP_121.60

tīre vaṃśaukasārāyāḥ surabhirnāma tadvanam
hiraṇyaśṛṅgo vasati vidvānkauberako vaśī // MatsP_121.61

yajñādapetaḥ sumahān amitaujāḥ suvikramaḥ
tatrāgastyaiḥ parivṛtā vidvabhirdbrahmarākṣasaiḥ // MatsP_121.62

kuberānucarā hyete catvārastatsamāśritāḥ
evameva tu vijñeyā siddhiḥ parvatavāsinām // MatsP_121.63

paraspareṇa dviguṇā dharmataḥ kāmato 'rthataḥ
hemakūṭasya pṛṣṭhe tu sarpāṇāṃ tatsaraḥ smṛtam // MatsP_121.64

sarasvatī prabhavati tasmājjyotiṣmatī tu yā
avagāḍhe hyubhayataḥ samudrau pūrvapaścimau // MatsP_121.65

saro viṣṇupadaṃ nāma niṣadhe parvatottame
yasmādagre prabhavati gandharvānukule ca te // MatsP_121.66

meroḥ pārśvātprabhavati hradaścandraprabho mahān
jambūścaiva nadī puṇyā yasyāṃ jāmbūnadaṃ smṛtam // MatsP_121.67

payodastu hrado nīlaḥ sa śubhraḥ puṇḍarīkavān
puṇḍarīkātpayodācca tasmād dve samprasūyatām // MatsP_121.68

sarasastu sarastvetat smṛtamuttaramānasam
mṛgyā ca mṛgakāntā ca tasmād dve samprasūyatām // MatsP_121.69

hradāḥ kuruṣu vikhyātāḥ padmamīnakulākulāḥ
nāmnā te vai jayā nāma dvādaśodadhisaṃnibhāḥ // MatsP_121.70

tebhyaḥ śāntī ca madhvī ca dve nadyau samprasūyatām
kimpuruṣādyāni yānyaṣṭau teṣu devo na varṣati // MatsP_121.71

udbhidānyudakānyatra pravahanti saridvarāḥ
balāhakaśca ṛṣabho cakro maināka eva ca // MatsP_121.72

viniviṣṭāḥ pratidiśaṃ nimagnā lavaṇāmbudhim
candrakāntastathā droṇaḥ sumahāṃśca śiloccayaḥ // MatsP_121.73

udgāyatā udīcyāṃ tu avagāḍhā mahodadhim
cakro badhirakaścaiva tathā nāradaparvataḥ // MatsP_121.74

pratīcīmāyatāste vai pratiṣṭhāste mahodadhim
jīmūto drāvaṇaścaiva mainākaścandraparvataḥ // MatsP_121.75

āyatāste mahāśailāḥ samudraṃ dakṣiṇaṃ prati
cakramainākayormadhye divi san dakṣiṇāpathe // MatsP_121.76

tatra saṃvartako nāma so 'gniḥ pibati tajjalam
agniḥ samudravāsastu aurvo 'sau vaḍavāmukhaḥ // MatsP_121.77

ityete parvatāviṣṭāś catvāro lavaṇodadhim
chidyamāneṣu pakṣeṣu purā indrasya vai bhayāt // MatsP_121.78

teṣāṃ tu dṛśyate candre śukle kṛṣṇe samāplutiḥ
te bhāratasya varṣasya bhedā yena prakīrtitāḥ // MatsP_121.79

ihoditasya dṛśyante anye tvanyatra coditāḥ
uttarottarameteṣāṃ varṣam udricyate guṇaiḥ // MatsP_121.80

ārogyāyuḥpramāṇābhyāṃ dharmataḥ kāmato 'rthataḥ
samanvitāni bhūtāni teṣu varṣeṣu bhāgaśaḥ // MatsP_121.81

vasanti nānājātīni teṣu sarveṣu tāni vai
ityetaddhārayadviśvaṃ pṛthvī jagadidaṃ sthitā // MatsP_121.82

Matsya-Purāṇa 122

*sūta uvāca

śākadvīpasya vakṣyāmi yathāvadiha niścayam
kathyamānaṃ nibodha tvaṃ śākaṃ dvīpaṃ dvijottamāḥ // MatsP_122.1

jambūdvīpasya vistārād dviguṇastasya vistaraḥ
vistārāttriguṇaścāpi pariṇāhaḥ samantataḥ // MatsP_122.2

tenāvṛtaḥ samudro 'yaṃ dvīpena lavaṇodadhiḥ
tatra puṇyā janapadāś cirācca mriyate janaḥ // MatsP_122.3

kuta eva ca durbhikṣaṃ kṣamātejoyuteṣviha
tatrāpi parvatāḥ śubhrāḥ saptaiva maṇibhūṣitāḥ // MatsP_122.4

śākadvīpādiṣu tveṣu sapta sapta nagās triṣu
ṛjvāyatāḥ pratidiśaṃ niviṣṭā varṣaparvatāḥ // MatsP_122.5

ratnākarādināmānaḥ sānumanto mahācitāḥ
samoditāḥ pratidiśaṃ dvīpavistāramānataḥ // MatsP_122.6

ubhayatrāvagāḍhau ca lavaṇakṣīrasāgarau
śākadvīpe tu vakṣyāmi sapta divyānmahācalān // MatsP_122.7

devarṣigandharvayutaḥ prathamo merurucyate
prāgāyataḥ sa sauvarṇa udayo nāma parvataḥ // MatsP_122.8

tatra meghāstu vṛṣṭyarthaṃ prabhavantyapayānti ca
tasyāpareṇa sumahāñ jaladhāro mahāgiriḥ // MatsP_122.9

sa vai candraḥ samākhyātaḥ sarvauṣadhisamanvitaḥ
tasmānnityamupādatte vāsavaḥ paramaṃ jalam // MatsP_122.10

nārado nāma caivokto durgaśailo mahācitaḥ
tatrācalau samutpannau pūrvaṃ nāradaparvatau // MatsP_122.11

tasyāpareṇa sumahāñ śyāmo nāma mahāgiriḥ
yatra śyāmatvamāpannāḥ prajāḥ pūrvamimāḥ kila // MatsP_122.12

sa eva dundubhirnāma śyāmaparvatasaṃnibhaḥ
śabdamṛtyuḥ purā tasmin dundubhistāḍitaḥ suraiḥ // MatsP_122.13

ratnamālāntaramayaḥ śālmalaścāntarālakṛt
tasyāpareṇa rajato mahānasto giriḥ smṛtaḥ // MatsP_122.14

sa vai somaka ityukto devairyatrāmṛtaṃ purā
saṃbhṛtaṃ ca hṛtaṃ caiva māturarthe garutmatā // MatsP_122.15

tasyāpare cāmbikeyaḥ sumanāścaiva sa smṛtaḥ
hiraṇyākṣo varāheṇa tasmiñchaile niṣūditaḥ // MatsP_122.16

āmbikeyātparo ramyaḥ sarvauṣadhiniṣevitaḥ
vibhrājastu samākhyātaḥ sphāṭikastu mahāngiriḥ // MatsP_122.17

yasmādvibhrājate vahnir vibhrājastena sa smṛtaḥ
saiveha keśavetyukto yato vāyuḥ pravāti ca // MatsP_122.18

teṣāṃ varṣāṇi vakṣyāmi parvatānāṃ dvijottamāḥ
śṛṇudhvaṃ nāmatastāni yathāvadanupūrvaśaḥ // MatsP_122.19

dvināmānyeva varṣāṇi yathaiva girayastathā
udayasyodayaṃ varṣaṃ jaladhāreti viśrutam // MatsP_122.20

nāmnā gatabhayaṃ nāma varṣaṃ tatprathamaṃ smṛtam
dvitīyaṃ jaladhārasya sukumāramiti smṛtam // MatsP_122.21

tadeva śaiśiraṃ nāma varṣaṃ tatparikīrtitam
nāradasya ca kaumāraṃ tadeva ca sukhodayam // MatsP_122.22

śyāmaparvatavarṣaṃ tad anīcakam iti smṛtam
ānandakamiti proktaṃ tadeva munibhiḥ śubham // MatsP_122.23

somakasya śubhaṃ varṣaṃ vijñeyaṃ kusumotkaram
tadevāsitam ityuktaṃ varṣaṃ somakasaṃjñitam // MatsP_122.24

āmbikeyasya mainākaṃ kṣemakaṃ caiva tatkṛtam
kesaraḥ parvatasyāpi mahādrumamiti smṛtam
tadeva dhavamityuktaṃ varṣaṃ vibhrājasaṃjñitam // MatsP_122.25

dvīpasya pariṇāhaṃ ca hrasvadīrghatvameva ca
jambūdvīpena saṃkhyātaṃ tasya madhye vanaspatiḥ // MatsP_122.26

śāko nāma mahāvṛkṣaḥ prajāstasya mahānugāḥ
eteṣu devagandharvāḥ siddhāśca saha cāraṇaiḥ // MatsP_122.27

viharanti ramante ca dṛśyamānāśca taiḥ saha
tatra puṇyā janapadāś cāturvarṇyasamanvitāḥ // MatsP_122.28

teṣu nadyaśca saptaiva prativarṣaṃ samudragāḥ
dvināmnā caiva tāḥ sarvā gaṅgāḥ saptavidhāḥ smṛtāḥ // MatsP_122.29

prathamā sukumārīti gaṅgā śivajalā śubhā
munitaptā ca nāmnaiṣā nadī samparikīrtitā // MatsP_122.30

sukumārī tapaḥsiddhā dvitīyā nāmataḥ satī
nandā ca pāvanī caiva tṛtīyā parikīrtitā // MatsP_122.31

śibikā ca caturthī syād dvividhā ca punaḥ smṛtā
ikṣuśca pañcamī jñeyā tathaiva ca punaḥ kuhūḥ // MatsP_122.32

veṇukā cāmṛtā caiva ṣaṣṭhī samparikīrtitā
sukṛtā ca gabhastī ca saptamī parikīrtitā // MatsP_122.33

etāḥ sapta mahābhāgāḥ prativarṣaṃ śivodakāḥ
bhāvayanti janaṃ sarvaṃ śākadvīpanivāsinam // MatsP_122.34

abhigacchanti tāścānyā nadā nadyaḥ sarāṃsi ca
bahūdakaparisrāvā yato varṣati vāsavaḥ // MatsP_122.35

tāsāṃ tu nāmadheyāni parimāṇaṃ tathaiva ca
na śakyaṃ parisaṃkhyātuṃ puṇyāstāḥ sariduttamāḥ // MatsP_122.36

tāḥ pibanti sadā hṛṣṭā nadīrjanapadāstu te
ete śāntabhayāḥ proktāḥ pramodā ye ca vai śivāḥ // MatsP_122.37

ānandāśca sukhāścaiva kṣemakāśca navaiḥ saha
varṇāśramācārayutā deśāste sapta viśrutāḥ // MatsP_122.38

ārogyā balinaścaiva sarve maraṇavarjitāḥ
avasarpiṇī na teṣvasti tathaivotsarpiṇī punaḥ // MatsP_122.39

na tatrāsti yugāvasthā caturyugakṛtā kvacit
tretāyugasamaḥ kālas tathā tatra pravartate // MatsP_122.40

śākadvīpādiṣu jñeyaṃ pañcasveteṣu sarvaśaḥ
deśasya tu vicāreṇa kālaḥ svābhāvikaḥ smṛtaḥ // MatsP_122.41

na teṣu saṃkaraḥ kaścid varṇāśramakṛtaḥ kvacit
dharmasya cāvyabhīcārād ekāntasukhinaḥ prajāḥ // MatsP_122.42

na teṣu māyā lobho vā īrṣyāsūyā bhayaṃ kutaḥ
viparyayo na teṣvasti tadvai svābhāvikaṃ smṛtam // MatsP_122.43

kālo naiva ca teṣvasti na daṇḍo na ca dāṇḍikaḥ
svadharmeṇa ca dharmajñās te rakṣanti parasparam // MatsP_122.44

parimaṇḍalastu sumahān dvīpo vai kuśasaṃjñakaḥ
nadījalaiḥ parivṛtaḥ parvataścābhrasaṃnibhaiḥ // MatsP_122.45

sarvadhātuvicitraiśca maṇividrumabhūṣitaiḥ
anyaiśca vividhākārai ramyairjanapadaistathā // MatsP_122.46

vṛkṣaiḥ puṣpaphalopetaiḥ sarvato dhanadhānyavān
nityaṃ puṣpaphalopetaḥ sarvaratnasamāvṛtaḥ // MatsP_122.47

āvṛtaḥ paśubhiḥ sarvair grāmyāraṇyaiśca sarvaśaḥ
ānupūrvyātsamāsena kuśadvīpaṃ nibodhata // MatsP_122.48

atha tṛtīyaṃ vakṣyāmi kuśadvīpaṃ ca kṛtsnaśaḥ
kuśadvīpena kṣīrodaḥ sarvataḥ parivāritaḥ // MatsP_122.49

śākadvīpasya vistārād dviguṇena samanvitaḥ
tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ // MatsP_122.50

ratnākarāstathā nadyas teṣāṃ nāmāni me śṛṇu
dvināmānaśca te sarve śākadvīpe yathā tathā // MatsP_122.51

prathamaḥ sūryasaṃkāśaḥ kumudo nāma parvataḥ
vidrumoccaya ityuktaḥ sa eva ca mahīdharaḥ // MatsP_122.52

sarvadhātumayaiḥ śṛṅgaiḥ śilājālasamanvitaiḥ
dvitīyaḥ parvatastatra unnato nāma viśrutaḥ // MatsP_122.53

hemaparvata ityuktaḥ sa eva ca mahīdharaḥ
haritālamayaiḥ śṛṅgair dvīpamāvṛtya sarvaśaḥ // MatsP_122.54

balāhakastṛtīyastu jātyañjanamayo giriḥ
dyutimānnāmataḥ proktaḥ sa eva ca mahīdharaḥ // MatsP_122.55

caturthaḥ parvato droṇo yatrauṣadhyo mahāgirau
viśalyakaraṇī caiva mṛtasaṃjīvanī tathā // MatsP_122.56

puṣpavānnāma saivoktaḥ parvataḥ sumahācitaḥ
kaṅkastu pañcamasteṣāṃ parvato nāma sāravān // MatsP_122.57

kuśeśaya iti proktaḥ punaḥ sa pṛthivīdharaḥ
divyapuṣpaphalopeto divyavirutsamanvitaḥ // MatsP_122.58

ṣaṣṭhastu parvatastatra mahiṣo meghasaṃnibhaḥ
sa eva tu punaḥ prokto harirityabhiviśrutaḥ // MatsP_122.59

tasminso 'gnirnivasati mahiṣo nāma yo 'psujaḥ
saptamaḥ parvatastatra kakudmānsa hi bhāṣate // MatsP_122.60

mandaraḥ saiva vijñeyaḥ sarvadhātumayaḥ śubhaḥ
manda ityeṣa yo dhātur apāmarthe prakāśakaḥ // MatsP_122.61

apāṃ vidāraṇāccaiva mandaraḥ sa nigadyate
tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ // MatsP_122.62

prajāpatimupādāya prajābhyo vidadhatsvayam
teṣāmantaraviṣkambho dviguṇaḥ samudāhṛtaḥ // MatsP_122.63

ityete parvatāḥ sapta kuśadvīpe prabhāṣitāḥ
teṣāṃ varṣāṇi vakṣyāmi saptaiva tu vibhāgaśaḥ // MatsP_122.64

kumudasya smṛtaḥ śveta unnataśceva sa smṛtaḥ
unnatasya tu vijñeyaṃ varṣaṃ lohitasaṃjñakam // MatsP_122.65

veṇumaṇḍalakaṃ caiva tathaiva parikīrtitam
balāhakasya jīmūtaḥ svairathākāramityapi // MatsP_122.66

droṇasya harikaṃ nāma lavaṇaṃ ca punaḥ smṛtam
kaṅkasyāpi kakun nāma dhṛtimaccaiva tatsmṛtam // MatsP_122.67

mahiṣaṃ mahiṣasyāpi punaścāpi prabhākaram
kakudminastu tadvarṣaṃ kapilaṃ nāma viśrutam // MatsP_122.68

etānyapi viśiṣṭāni sapta sapta pṛthakpṛthak
varṣāṇi parvatāścaiva nadīsteṣu nibodhata // MatsP_122.69

tatrāpi nadyaḥ saptaiva prativarṣaṃ hi tāḥ smṛtāḥ
dvināmavatyastāḥ sarvāḥ sarvāḥ puṇyajalāḥ smṛtāḥ // MatsP_122.70

dhūtapāpā nadī nāma yoniścaiva punaḥ smṛtā
sītā dvitīyā vijñeyā sā caiva hi niśā smṛtā // MatsP_122.71

pavitrā tṛtīyā vijñeyā vitṛṣṇāpi ca yā punaḥ
caturthī hlādinītyuktā candrabhā iti ca smṛtā // MatsP_122.72

vidyucca pañcamī proktā śuklā caiva vibhāvyate
puṇḍrā ṣaṣṭhī tu vijñeyā punaścaiva vibhāvarī // MatsP_122.73

mahatī saptamī proktā punaścaiṣā dhṛtiḥ smṛtā
anyāstābhyo 'pi saṃjātāḥ śataśo 'tha sahasraśaḥ // MatsP_122.74

abhigacchanti tā nadyo yato varṣati vāsavaḥ
ityeṣa saṃniveśo vaḥ kuśadvīpasya varṇitaḥ // MatsP_122.75

śākadvīpena vistāraḥ proktastasya sanātanaḥ
kuśadvīpaḥ samudreṇa ghṛtamaṇḍodakena ca // MatsP_122.76

sarvataḥ sumahāndvīpaś candravatpariveṣṭitaḥ
vistārānmaṇḍalāccaiva kṣīrodāddviguṇo mataḥ // MatsP_122.77

tataḥ paraṃ pravakṣyāmi krauñcadvīpaṃ yathā tathā
kuśadvīpasya vistārād dviguṇastasya vistaraḥ // MatsP_122.78

ghṛtodakaḥ samudro vai krauñcadvīpena saṃvṛtaḥ
cakranemipramāṇena vṛto vṛttena sarvaśaḥ // MatsP_122.79

tasmindvīpe nagāḥ śreṣṭhā devano girirucyate
devanātparataścāpi govindo nāma parvataḥ // MatsP_122.80

govindātparataścāpi krauñcastu prathamo giriḥ
krauñcātpare pāvanakaḥ pāvanādandhakārakaḥ // MatsP_122.81

andhakārātpare cāpi devāvṛn nāma parvataḥ
devāvṛtaḥ pareṇāpi puṇḍarīko mahāngiriḥ // MatsP_122.82

ete ratnamayāḥ sapta krauñcadvīpasya parvatāḥ
parasparasya dviguṇo viṣkambho varṣaparvataḥ // MatsP_122.83

varṣāṇi tasya vakṣyāmi nāmatastu nibodhata
krauñcasya kuśalo deśo vāmanasya manonugaḥ // MatsP_122.84

manonugātpare coṣṇās tṛtīyo 'pi sa ucyate
uṣṇātpare pāvanakaḥ pāvanādandhakārakaḥ // MatsP_122.85

andhakārakadeśāttu munideśastathā paraḥ
munideśātpare cāpi procyate dundubhisvanaḥ // MatsP_122.86

siddhacāraṇasaṃkīrṇo gauraprāyaḥ śucirjanaḥ
śrutāstatraiva nadyastu prativarṣaṃ gatāḥ śubhāḥ // MatsP_122.87

gaurī kumudvatī caiva saṃdhyā rātrirmanojavā
khyātī ca puṇḍarīkā ca gaṅgā saptavidhā smṛtā // MatsP_122.88

tāsāṃ sahasraśaścānyā nadyaḥ pārśvasamīpagāḥ
abhigacchanti tā nadyo bahulāśca bahūdakāḥ // MatsP_122.89

teṣāṃ nisargo deśānām ānupūrvyeṇa sarvaśaḥ
na śakyo vistarādvaktum api varṣaśatairapi // MatsP_122.90

sargo yaśca prajānāṃ tu saṃhāro yaśca teṣu vai
ata ūrdhvaṃ pravakṣyāmi śālmalasya nibodhata // MatsP_122.91

śālmalo dviguṇo dvīpaḥ krauñcadvīpasya vistarāt
parivārya samudraṃ tu dadhimaṇḍodakaṃ sthitaḥ // MatsP_122.92

tatra puṇyā janapadāś cirācca mriyate janaḥ
kuta eva tu durbhikṣaṃ kṣamātejoyutā hi te // MatsP_122.93

prathamaḥ sūryasaṃkāśaḥ sumanā nāma parvataḥ
pītastu madhyamaścāsīt tataḥ kumbhamayo giriḥ // MatsP_122.94

nāmnā sarvasukho nāma divyauṣadhisamanvitaḥ
tṛtīyaścaiva sauvarṇo bhṛṅgapattranibho giriḥ // MatsP_122.95

sumahānrohito nāma divyo girivaro hi saḥ
sumanāḥ kuśalo deśaḥ sukhodarkaḥ sukhodayaḥ // MatsP_122.96

rohito yastṛtīyastu rohiṇo nāma viśrutaḥ
tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ // MatsP_122.97

prajāpatimupādāya prasanno vidadhatsvayam
na tatra meghā varṣanti śītoṣṇaṃ ca na tadvidham // MatsP_122.98

varṇāśramāṇāṃ vārttā vā triṣu dvīpeṣu vidyate
na graho na ca candro 'sti īrṣyāsūyā bhayaṃ tathā // MatsP_122.99

udbhidānyudakānyatra giriprasravaṇāni ca
bhojanaṃ ṣaḍrasaṃ tatra teṣāṃ svayamupasthitam // MatsP_122.100

adhamottamaṃ na teṣvasti na lobho na parigrahaḥ
ārogyabalavantaśca ekāntasukhino narāḥ // MatsP_122.101

triṃśadvarṣasahasrāṇi mānasīṃ siddhimāsthitāḥ
sukhamāyuśca rūpaṃ ca dharmaiśvaryaṃ tathaiva ca // MatsP_122.102

śālmalānteṣu vijñeyaṃ dvīpeṣu triṣu sarvataḥ
vyākhyātaḥ śālmalāntānāṃ dvīpānāṃ tu vidhiḥ śubhaḥ // MatsP_122.103

parimaṇḍalastu dvīpasya cakravatpariveṣṭitaḥ
surodena samudreṇa dviguṇena samanvitaḥ // MatsP_122.104

Matsya-Purāṇa 123

*sūta uvāca

gomedakaṃ pravakṣyāmi ṣaṣṭhaṃ dvīpaṃ tapodhanāḥ
surodakasamudrastu gomedena samāvṛtaḥ // MatsP_123.1

śālmalasya tu vistārād dviguṇastasya vistaraḥ
tasmindvīpe tu vijñeyau parvatau dvau samāhitau // MatsP_123.2

prathamaḥ sumanā nāma jātyañjanamayo giriḥ
dvitīyaḥ kumudo nāma sarvauṣadhisamanvitaḥ // MatsP_123.3

śātakaumbhamayaḥ śrīmān vijñeyaḥ sumahācitaḥ
samudrekṣurasodena vṛto gomedakaśca saḥ // MatsP_123.4

ṣaṣṭhena tu samudreṇa surodāddviguṇena ca
dhātakīkumudaścaiva havyaputrau suvistṛtau // MatsP_123.5

saumanaṃ prathamaṃ varṣaṃ dhātakīkhaṇḍamucyate
dhātakinaḥ smṛtaṃ tadvai prathamaṃ prathamasya tu // MatsP_123.6

gomedaṃ yatsmṛtaṃ varṣaṃ nāmnā sarvasukhaṃ tu tat
kumudasya dvitīyasya dvitīyaṃ kumudaṃ tataḥ // MatsP_123.7

etau dvau parvatau vṛttau śeṣau sarvasamucchritau
pūrveṇa tasya dvīpasya sumanāḥ parvataḥ sthitaḥ // MatsP_123.8

prākpaścimāyataiḥ pādair āsamudrāditi sthitaḥ
paścārdhe kumudastasya evameva sthitastu vai // MatsP_123.9

etaiḥ parvatapādaistu sa deśo vai dvidhākṛtaḥ
dakṣiṇārdhaṃ tu dvīpasya dhātakīkhaṇḍamucyate // MatsP_123.10

kumudaṃ tūttare tasya dvitīyaṃ varṣamuttamam
etau janapadau dvau tu gomedasya tu vistṛtau // MatsP_123.11

ataḥ paraṃ pravakṣyāmi saptamaṃ dvīpamuttamam
samudrekṣurasaṃ caiva gomedāddviguṇaṃ hi saḥ // MatsP_123.12

āvṛtya tiṣṭhati dvīpaḥ puṣkaraḥ puṣkarairvṛtaḥ
puṣkareṇa vṛtaḥ śrīmāṃś citrasānumahāgiriḥ // MatsP_123.13

kūṭaiścitrairmaṇimayaiḥ śilājālasamudbhavaiḥ
dvīpasyaiva tu pūrvārdhe citrasānuḥ sthito mahān // MatsP_123.14

parimaṇḍalasahasrāṇi vistīrṇaḥ saptaviṃśatiḥ
ūrdhvaṃ sa vai caturviṃśadyojanānāṃ mahābalaḥ // MatsP_123.15

dvīpārdhasya parikṣiptaḥ paścime mānaso giriḥ
sthito velāsamīpe tu pūrvacandra ivoditaḥ // MatsP_123.16

yojanānāṃ sahasrāṇi sārdhaṃ pañcāśaducchritaḥ
tasya putro mahāvītaḥ paścimārdhasya rakṣitā // MatsP_123.17

pūrvārdhe parvatasyāpi dvidhā deśastu sa smṛtaḥ
svādūdakenodadhinā puṣkaraḥ parivāritaḥ // MatsP_123.18

vistārānmaṇḍalāccaiva gomedāddviguṇena tu
triṃśadvarṣasahasrāṇi teṣu jīvanti mānavāḥ // MatsP_123.19

viparyayo na teṣvasti etatsvābhāvikaṃ smṛtam
ārogyaṃ sukhabāhulyaṃ mānasīṃ siddhimāsthitāḥ // MatsP_123.20

sukhamāyuśca rūpaṃ ca triṣu dvīpeṣu sarvaśaḥ
adhamottamau na teṣvāstāṃ tulyāste vīryarūpataḥ // MatsP_123.21

na tatra vadhyavadhakau nerṣyāsūyā bhayaṃ tathā
na lobho na ca dambho vā na ca dveṣaḥ parigrahaḥ // MatsP_123.22

satyānṛte na teṣvāstāṃ dharmādharmau tathaiva ca
varṇāśramāṇāṃ vārttā ca pāśupālyaṃ vaṇikkṛṣiḥ // MatsP_123.23

trayīvidyā daṇḍanītiḥ śuśrūṣā daṇḍa eva ca
na tatra varṣaṃ nadyo vā śītoṣṇaṃ ca na vidyate // MatsP_123.24

udbhidānyudakāni syur giriprasravaṇāni ca
tulyottarakurūṇāṃ tu kālastatra tu sarvadā // MatsP_123.25

sarvataḥ sukhakālo 'sau jarākleśavivarjitaḥ
sargastu dhātakīkhaṇḍe mahāvīte tathaiva ca // MatsP_123.26

evaṃ dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ
dvīpasyānantaro yastu samudrastatsamastu vai // MatsP_123.27

evaṃ dvīpasamudrāṇāṃ vṛddhirjñeyā parasparam
apāṃ caiva samudrekāt samudra iti saṃjñitaḥ // MatsP_123.28

ṛṣadvasantyo varṣeṣu prajā yatra caturvidhāḥ
ṛṣiratyeva ramaṇe varṣantvetena teṣu vai // MatsP_123.29

udayatīndau pūrve tu samudraḥ pūryate sadā
prakṣīyamāne bahule kṣīyate 'stamite ca vai // MatsP_123.30

āpūryamāṇo hyudadhir ātmanaivābhipūryate
tato vai kṣīyamāṇe tu svātmanyeva hy apāṃ kṣayaḥ // MatsP_123.31

udayātpayasāṃ yogāt puṣpanty āpo yathā svayam
tathā sa tu samudro 'pi vardhate śaśinodaye // MatsP_123.32

anyūnānatiriktātmā vardhantyāpo hrasanti ca
udaye 'stamaye cendoḥ pakṣayoḥ śuklakṛṣṇayoḥ // MatsP_123.33

kṣayavṛddhī samudrasya śaśivṛddhikṣaye tathā
daśottarāṇi pañcāhur aṅgulānāṃ śatāni ca // MatsP_123.34

apāṃ vṛddhiḥ kṣayo dṛṣṭaḥ samudrāṇāṃ tu parvasu
dvirāpatvāt smṛto dvīpo dadhanāccodadhiḥ smṛtaḥ // MatsP_123.35

nigīrṇatvācca girayaḥ parvabandhācca parvatāḥ
śākadvīpe tu vai śākaḥ parvatastena cocyate // MatsP_123.36

kuśadvīpe kuśastambo madhye janapadasya tu
krauñcadvīpe giriḥ krauñcas tasya nāmnā nigadyate // MatsP_123.37

śālmaliḥ śālmaladvīpe pūjyate sa mahādrumaḥ
gomedake tu gomedaḥ parvatastena cocyate // MatsP_123.38

nyagrodhaḥ puṣkaradvīpe padmavattena sa smṛtaḥ
pūjyate sa mahādevair brahmāṃśo 'vyaktasambhavaḥ // MatsP_123.39

tasminsa vasati brahmā sādhyaiḥ sārdhaṃ prajāpatiḥ
tatra devā upāsante trayastriṃśanmaharṣibhiḥ // MatsP_123.40

sa tatra pūjyate devo devairmaharṣisattamaiḥ
jambūdvīpātpravartante ratnāni vividhāni ca // MatsP_123.41

dvīpeṣu teṣu sarveṣu prajānāṃ kramaśastu vai
ārjavādbrahmacaryeṇa satyena ca damena ca // MatsP_123.42

ārogyāyuḥpramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tataḥ
dvīpeṣu teṣu sarveṣu yathoktaṃ varṣakeṣu ca // MatsP_123.43

gopāyante prajāstatra sarvaiḥ sahajapaṇḍitaiḥ
bhojanaṃ cāprayatnena sadā svayamupasthitam // MatsP_123.44

ṣaḍrasaṃ tanmahāvīryaṃ tatra te bhuñjate janāḥ
pareṇa puṣkarasyātha āvṛtyāvasthito mahān // MatsP_123.45

svādūdakasamudrastu sa samantād aveṣṭayat
svādūdakasya paritaḥ śailastu parimaṇḍalaḥ // MatsP_123.46

prakāśaścāprakāśaśca lokālokaḥ sa ucyate
ālokastatra cārvākca nirālokastataḥ param // MatsP_123.47

lokavistāramātraṃ tu pṛthivyardhaṃ tu bāhyataḥ
praticchinnaṃ samantāttu udakenāvṛtaṃ mahat // MatsP_123.48

bhūmerdaśaguṇāścāpaḥ samantātpālayanti gām
adbhyo daśaguṇaścāgniḥ sarvato dhārayaty apaḥ // MatsP_123.49

agnerdaśaguṇo vāyur dhārayañjyotirāsthitaḥ
tiryakca maṇḍalo vāyur bhūtānyāveṣṭya dhārayan // MatsP_123.50

daśādhikaṃ tathākāśaṃ vāyorbhūtānyadhārayat
bhūtādirdhārayanvyoma tasmāddaśaguṇastu vai // MatsP_123.51

bhūtādito daśaguṇaṃ mahadbhūtānyadhārayat
mahattattvaṃ hyanantena avyaktena tu dhāryate // MatsP_123.52

ādhārādheyabhāvena vikārāste vikāriṇām
pṛthvyādayo vikārāste paricchinnāḥ parasparam // MatsP_123.53

parasparādhikāścaiva praviṣṭāśca parasparam
evaṃ parasparotpannā dhāryante ca parasparam // MatsP_123.54

yasmātpraviṣṭāste 'nyonyaṃ tasmātte sthiratāṃ gatāḥ
āsaṃste hyaviśeṣāśca viśeṣā anyaveśanāt // MatsP_123.55

pṛthvyādayastu vāyvantāḥ paricchinnāstu tatra te
bhūtebhyaḥ paratas tebhyo hy alokaḥ sarvataḥ smṛtaḥ // MatsP_123.56

tathā hyāloka ākāśe paricchinnāni sarvaśaḥ
pātre mahati pātrāṇi yathā hyantargatāni ca // MatsP_123.57

bhavantyanyonyahīnāni parasparasamāśrayāt
tathā hyāloka ākāśe bhedāstvantargatāgatāḥ // MatsP_123.58

kṛtānyetāni tattvāni anyonyasyādhikāni ca
yāvadetāni tattvāni tāvadutpattirucyate // MatsP_123.59

jantūnāmiha saṃskāro bhūteṣvantargateṣu vai
pratyākhyāyeha bhūtāni kāryotpattir na vidyate // MatsP_123.60

tasmātparimitā bhedāḥ smṛtāḥ kāryātmakāstu vai
te kāraṇātmakāścaiva syurbhedā mahadādayaḥ // MatsP_123.61

ityevaṃ saṃniveśo 'yaṃ pṛthvyākrāntastu bhāgaśaḥ
saptadvīpasamudrāṇāṃ yāthātathyena vai mayā // MatsP_123.62

vistārānmaṇḍalāccaiva prasaṃkhyānena caiva hi
viśvarūpaṃ pradhānasya parimāṇaikadeśinaḥ // MatsP_123.63

etāvatsaṃniveśastu mayā samyakprakāśitaḥ
etāvadeva śrotavyaṃ saṃniveśasya pārthiva // MatsP_123.64

Matsya-Purāṇa 124

*sūta uvāca

ata ūrdhvaṃ pravakṣyāmi sūryacandramasorgatim
sūryācandramasāvetau bhrājantau yāvadeva tu // MatsP_124.1

saptadvīpasamudrāṇāṃ dvīpānāṃ bhāti vistaraḥ
vistarārdhaṃ pṛthivyāstu bhavedanyatra bāhyataḥ // MatsP_124.2

paryāsaparimāṇaṃ ca candrādityau prakāśataḥ
paryāsapārimāṇyāttu budhaistulyaṃ divaḥ smṛtam // MatsP_124.3

trīṃllokānprati sāmānyāt sūryo yātyavilambataḥ
acirāttu prakāśena avanāttu raviḥ smṛtaḥ // MatsP_124.4

bhūyo bhūyaḥ pravakṣyāmi pramāṇaṃ candrasūryayoḥ
mahitatvānmahacchabdo hy asminnarthe nigadyate // MatsP_124.5

asya bhāratavarṣasya viṣkambhāttulyavistṛtam
maṇḍalaṃ bhāskarasyātha yojanaistannibodhata // MatsP_124.6

navayojanasāhasro vistāro maṇḍalasya tu
vistārāttriguṇaścāpi pariṇāho 'tra maṇḍale // MatsP_124.7

viṣkambhānmaṇḍalāccaiva bhāskarāddviguṇaḥ śaśī
ataḥ pṛthivyā vakṣyāmi pramāṇaṃ yojanaiḥ punaḥ // MatsP_124.8

saptadvīpasamudrāyā vistāro maṇḍalasya tu
ityetadiha saṃkhyātaṃ purāṇe parimāṇataḥ // MatsP_124.9

tadvakṣyāmi prasaṃkhyāya sāmprataṃ cābhimānibhiḥ
abhimānino hyatītā ye tulyāste sāmprataistviha // MatsP_124.10

devādevair atītāstu rūpairnāmabhireva ca
tasmādvai sāmpratairdevair vakṣyāmi vasudhātalam // MatsP_124.11

divyasya saṃniveśo vai sāmprataireva kṛtsnaśaḥ
śatārdhakoṭivistārā pṛthivī kṛtsnaśaḥ smṛtā // MatsP_124.12

tasyāścārdhapramāṇaṃ ca meroścaivottarottaram
merormadhye pratidiśaṃ koṭirekā tu sā smṛtā // MatsP_124.13

tathā śatasahasrāṇām ekonanavatiṃ punaḥ
pañcāśacca sahasrāṇi pṛthivyardhasya vistaraḥ // MatsP_124.14

pṛthivyā vistaraṃ kṛtyaṃ yojanaistaṃ nibodhata
tisraḥ koṭyastu vistārāt saṃkhyātāstu caturdiśam // MatsP_124.15

tathā śatasahasrāṇām ekonāśītir ucyate
saptadvīpasamudrāyāḥ pṛthivyāḥ sa tu vistaraḥ // MatsP_124.16

vistāraṃ triguṇaṃ caiva pṛthivyantaramaṇḍalam
gaṇitaṃ yojanānāṃ tu koṭyastvekādaśa smṛtāḥ // MatsP_124.17

tathā śatasahasrāṇāṃ saptatriṃśādhikāstu tāḥ
ityetadvai prasaṃkhyātaṃ pṛthivyantaramaṇḍalam // MatsP_124.18

tārakāsaṃniveśasya divi yāvattu maṇḍalam
paryāptasaṃniveśasya bhūmestāvattu maṇḍalam // MatsP_124.19

paryāsaparimāṇaṃ ca bhūmestulyaṃ divaḥ smṛtam
meroḥ prācyāṃ diśāyāṃ tu mānasottaramūrdhani // MatsP_124.20

vastvekasārā māhendrī puṇyā hemapariṣkṛtā
dakṣiṇena punarmeror mānasasya tu pṛṣṭhataḥ // MatsP_124.21

vaivasvato nivasati yamaḥ saṃyamane pure
pratīcyāṃ tu punarmeror mānasasya tu mūrdhani // MatsP_124.22

suṣā nāma purī ramyā varuṇasyāpi dhīmataḥ
diśyuttarasyāṃ merostu mānasasyaiva mūrdhani // MatsP_124.23

tulyā mahendrapuryāpi somasyāpi vibhāvarī
mānasottarapṛṣṭhe tu lokapālāścaturdiśam // MatsP_124.24

sthitā dharmavyavasthārthaṃ lokasaṃrakṣaṇāya ca
lokapālopariṣṭāttu sarvato dakṣiṇāyane // MatsP_124.25

kāṣṭhāgatasya sūryasya gatistatra nibodhata
dakṣiṇopakrame sūryaḥ kṣipteṣuriva sarpati // MatsP_124.26

jyotiṣāṃ cakramādāya satataṃ parigacchati
madhyagaścāmarāvatyāṃ yadā bhavati bhāskaraḥ // MatsP_124.27

vaivasvate saṃyamane udyansūryaḥ pradṛśyate
suṣāyāmardharātrastu vibhāvaryāstam eti ca // MatsP_124.28

vaivasvate saṃyamane madhyāhne tu raviryadā
suṣāyāmatha vāruṇyām uttiṣṭhansa tu dṛśyate // MatsP_124.29

vibhāvaryāmardharātraṃ māhendryāmastameva ca
suṣāyāmatha vāruṇyāṃ madhyāhne tu raviryadā // MatsP_124.30

vibhāvaryāṃ somapuryām uttiṣṭhati vibhāvasuḥ
mahendrasyāmarāvatyām udgacchati divākaraḥ // MatsP_124.31

ardharātraṃ saṃyamane vāruṇyāmastameti ca
sa śīghrameva paryeti bhānurālātacakravat // MatsP_124.32

bhramanvai bhramamāṇāni ṛkṣāṇi carate raviḥ
evaṃ caturṣu pārśveṣu dakṣiṇānteṣu sarpati // MatsP_124.33

udayāstamaye vāsāv uttiṣṭhati punaḥ punaḥ
pūrvāhṇe cāparāhṇe ca dvau dvau devālayau tu saḥ // MatsP_124.34

patatyekaṃ tu madhyāhne bhābhireva ca raśmibhiḥ
udito vardhamānābhir madhyāhne tapate raviḥ // MatsP_124.35

ataḥ paraṃ hrasantībhir gobhirastaṃ sa gacchati
udayāstamayābhyāṃ ca smṛte pūrvāpare tu vai // MatsP_124.36

yādṛkpurastāttapati yādṛkpṛṣṭhe tu pārśvayoḥ
yatrodayastu dṛśyeta teṣāṃ sa udayaḥ smṛtaḥ // MatsP_124.37

praṇāśaṃ gacchate yatra teṣāmastaḥ sa ucyate
sarveṣāmuttare merur lokālokasya dakṣiṇe // MatsP_124.38

vidūrabhāvādarkasya bhūmereṣā gatasya ca
śrayante raśmayo yasmāt tena rātrau na dṛśyate // MatsP_124.39

ūrdhvaṃ śatasahasrāṃśuḥ sthitastatra pradṛśyate
evaṃ puṣkaramadhye tu yadā bhavati bhāskaraḥ // MatsP_124.40

triṃśadbhāgaṃ ca medinyā muhūrtena sa gacchati
yojanānāṃ sahasrasya imāṃ saṃkhyāṃ nibodhata // MatsP_124.41

pūrṇaṃ śatasahasrāṇām ekatriṃśacca sā smṛtā
pañcāśacca sahasrāṇi tathānyānyadhikāni ca // MatsP_124.42

mauhūrtikī gatirhyeṣā sūryasya tu vidhīyate
etena kramayogeṇa yadā kāṣṭhāṃ tu dakṣiṇām // MatsP_124.43

parigacchati sūryo 'sau māsaṃ kāṣṭhāmudagdināt
madhyena puṣkarasyātha bhramate dakṣiṇāyane // MatsP_124.44

mānasottaramerostu antaraṃ triguṇaṃ smṛtam
sarvato dakṣiṇasyāṃ tu kāṣṭhāyāṃ tannibodhata // MatsP_124.45

nava koṭyaḥ prasaṃkhyātā yojanaiḥ parimaṇḍalam
tathā śatasahasrāṇi catvāriṃśacca pañca ca // MatsP_124.46

ahorātrātpataṃgasya gatireṣā vidhīyate
dakṣiṇādiṅnivṛtto 'sau viṣuvastho yadā raviḥ // MatsP_124.47

kṣīrodasya samudrasyottarato 'pi diśaṃ caran
maṇḍalaṃ viṣuvaccāpi yojanaistannibodhata // MatsP_124.48

tisraḥ koṭyastu sampūrṇā viṣuvasyāpi maṇḍalam
tathā śatasahasrāṇi viṃśatyekādhikāni tu // MatsP_124.49

śrāvaṇe cottarāṃ kāṣṭhāṃ citrabhānuryadā bhavet
gomedasya paradvīpe uttarāṃ ca diśaṃ caran // MatsP_124.50

uttarāyāḥ pramāṇaṃ tu kāṣṭhāyā maṇḍalasya tu
dakṣiṇottaramadhyāni tāni vindyād yathākramam // MatsP_124.51

sthānaṃ jaradgavaṃ madhye tathairāvatamuttamam
vaiśvānaraṃ dakṣiṇato nirdiṣṭamiha tattvataḥ // MatsP_124.52

nāgavīthyuttarā vīthī hy ajavīthis tu dakṣiṇā
ubhe āṣāḍhamūlaṃ tu ajavīthyādayas trayaḥ // MatsP_124.53

abhijitpūrvataḥ svātiṃ nāgavīthyuttarās trayaḥ
aśvinī kṛttikā yāmyā nāgavīthyas trayaḥ smṛtāḥ // MatsP_124.54

rohiṇyārdrā mṛgaśiro nāgavīthir iti smṛtā
puṣyāśleṣā punarvasvor vīthī cairāvatī smṛtā // MatsP_124.55

tisrastu vīthayo hyetā uttaro mārga ucyate
pūrvottarā ca phalgunyau maghā caivārṣabhī bhavet // MatsP_124.56

pūrvottaraproṣṭhapadau govīthī revatī smṛtā
śravaṇaṃ ca dhaniṣṭhā ca vāruṇaṃ ca jaradgavam // MatsP_124.57

etāstu vīthayas tisro madhyamo mārga ucyate
hastaścitrā tathā svātī hy ajavīthiriti smṛtā // MatsP_124.58

jyeṣṭhā viśākhā maitraṃ ca mṛgavīthī tathocyate
mūlaṃ pūrvottarāṣāḍhe vīthī vaiśvānarī bhavet // MatsP_124.59

smṛtāstisrastu vīthyastā mārge vai dakṣiṇe punaḥ
kāṣṭhayorantaraṃ caitad vakṣyate yojanaiḥ punaḥ // MatsP_124.60

etacchatasahasrāṇām ekatriṃśattu vai smṛtam
śatāni trīṇi cānyāni trayastriṃśattathaiva ca // MatsP_124.61

kāṣṭhayorantaraṃ hyetad yojanānāṃ prakīrtitam
kāṣṭhayorlekhayoścaiva ayane dakṣiṇottare // MatsP_124.62

te vakṣyāmi prasaṃkhyāya yojanaistu nibodhata
ekaikamantaraṃ tadvad yuktānyetāni saptabhiḥ // MatsP_124.63

sahasreṇātiriktā ca tato 'nyā pañcaviṃśatiḥ
lekhayoḥ kāṣṭhayoścaiva bāhyābhyantarayoścaran // MatsP_124.64

abhyantaraṃ sa paryeti maṇḍalānyuttarāyaṇe
bāhyato dakṣiṇenaiva satataṃ sūryamaṇḍalam // MatsP_124.65

carannasāvudīcyāṃ ca hy aśītyā maṇḍalāñchatam
abhyantaraṃ sa paryeti kramate maṇḍalāni tu // MatsP_124.66

pramāṇaṃ maṇḍalasyāpi yojanānāṃ nibodhata
yojanānāṃ sahasrāṇi daśa cāṣṭau tathā smṛtam // MatsP_124.67

adhikānyaṣṭapañcāśad yojanāni tu vai punaḥ
viṣkambho maṇḍalasyaiva tiryaksa tu vidhīyate // MatsP_124.68

ahastu carate nābheḥ sūryo vai maṇḍalaṃ kramāt
kulālacakraparyanto yathā candro ravistathā // MatsP_124.69

dakṣiṇe cakravatsūryas tathā śīghraṃ nivartate
tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati // MatsP_124.70

sūryo dvādaśabhiḥ śīghraṃ muhūrtairdakṣiṇāyane
trayodaśārdhamṛkṣāṇāṃ madhye carati maṇḍalam // MatsP_124.71

muhūrtaistāni ṛkṣāṇi naktamaṣṭādaśaiścaran
kulālacakramadhyastho yathā mandaṃ prasarpati // MatsP_124.72

udagyāne tathā sūryaḥ sarpate mandavikramaḥ
tasmāddīrgheṇa kālena bhūmiṃ so 'lpāṃ prasarpati // MatsP_124.73

sūryo 'ṣṭādaśabhirahno muhūrtairudagāyane
trayodaśānāṃ madhye tu ṛkṣāṇāṃ carate raviḥ
muhūrtaistāni ṛkṣāṇi rātrau dvādaśabhiścaran // MatsP_124.74

tato mandataraṃ tābhyāṃ cakraṃ tu bhramate punaḥ
mṛtpiṇḍa iva madhyastho bhramate 'sau dhruvastathā // MatsP_124.75

muhūrtaistriṃśatā tāvad ahorātraṃ bhuvo bhraman
ubhayoḥ kāṣṭhayormadhye bhramate maṇḍalāni tu // MatsP_124.76

uttarakramaṇe 'rkasya divā mandagatiḥ smṛtā
tasyaiva tu punarnaktaṃ śīghrā sūryasya vai gatiḥ // MatsP_124.77

dakṣiṇaprakrame vāpi divā śīghraṃ vidhīyate
gatiḥ sūryasya vai naktaṃ mandā cāpi vidhīyate // MatsP_124.78

evaṃ gativiśeṣeṇa vibhajanrātryahāni tu
ajavīthyāṃ dakṣiṇāyāṃ lokālokasya cottaram // MatsP_124.79

lokasaṃtānato hyeṣa vaiśvānarapathādbahiḥ
vyuṣṭiryāvatprabhā saurī puṣkarātsampravartate // MatsP_124.80

pārśvebhyo bāhyatas tāval lokālokaśca parvataḥ
yojanānāṃ sahasrāṇi daśordhvaṃ cocchrito giriḥ // MatsP_124.81

prakāśaścāprakāśaśca parvataḥ parimaṇḍalaḥ
nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha // MatsP_124.82

abhyantare prakāśante lokālokasya vai gireḥ
etāvāneva lokastu nirālokastataḥ param // MatsP_124.83

loka ālokane dhātur nirālokastvalokatā
lokālokau tu saṃdhatte yasmātsūryaḥ paribhraman // MatsP_124.84

tasmātsaṃdhyeti tāmāhur uṣāvyuṣṭairyathāntaram
uṣā rātriḥ smṛtā viprair vyuṣṭiścāpi ahaḥ smṛtam // MatsP_124.85

triṃśatkalo muhūrtastu ahaste daśa pañca ca
hrāso vṛddhiraharbhāgair divasānāṃ yathā tu vai // MatsP_124.86

saṃdhyāmuhūrtamātrāyāṃ hrāsavṛddhī tu te ṛte
lekhāprabhṛtyathāditye trimuhūrtāgate tu vai // MatsP_124.87

prātaḥ smṛtastataḥ kālo bhāgāṃścāhuśca pañca ca
tasmātprātargatātkālān muhūrtāḥ saṃgavas trayaḥ // MatsP_124.88

madhyāhnastrimuhūrtastu tasmātkālādanantaram
tasmānmadhyaṃdinātkālād aparāhṇa iti smṛtaḥ // MatsP_124.89

traya eva muhūrtāstu kāla eṣa smṛto budhaiḥ
aparāhṇavyatītācca kālaḥ sāyaṃ sa ucyate // MatsP_124.90

daśa pañca muhūrtāhno muhūrtās traya eva ca
daśapañcamuhūrtaṃ vai ahastu viṣuve smṛtam // MatsP_124.91

vardhatyato hrasatyeva ayane dakṣiṇottare
ahastu grasate rātriṃ rātristu grasate ahaḥ // MatsP_124.92

śaradvasantayormadhyaṃ viṣuvaṃ tu vidhīyate
ālokāntaḥ smṛto loko lokāccāloka ucyate // MatsP_124.93

lokapālāḥ sthitāstatra lokālokasya madhyataḥ
catvāraste mahātmānas tiṣṭhantyābhūtasaṃplavam // MatsP_124.94

sudhāmā caiva vairājaḥ kardamaśca prajāpatiḥ
hiraṇyaromā parjanyaḥ ketumānrājasaśca saḥ // MatsP_124.95

nirdvaṃdvā nirabhīmānā nistandrā niṣparigrahāḥ
lokapālāḥ sthitāstvete lokāloke caturdiśam // MatsP_124.96

uttaraṃ yadagastyasya śṛṅgaṃ devarṣisevitam
pitṛyānaḥ smṛtaḥ panthā vaiśvānarapathādbahiḥ // MatsP_124.97

tatrāsate prajākāmā ṛṣayo ye 'gnihotriṇaḥ
lokasya saṃtānakarāḥ pitṛyāne pathi sthitāḥ // MatsP_124.98

bhūtārambhakṛtaṃ karma āśiṣaśca viśāṃ pate
prārabhante lokakāmās teṣāṃ panthāḥ sa dakṣiṇaḥ // MatsP_124.99

calitaṃ te punardharmaṃ sthāpayanti yuge yuge
saṃtaptatapasā caiva maryādābhiḥ śrutena ca // MatsP_124.100

jāyamānāstu pūrve vai paścimānāṃ gṛheṣu te
paścimāścaiva pūrveṣāṃ jāyante nidhaneṣviha // MatsP_124.101

evamāvartamānāste vartantyābhūtasaṃplavam
aṣṭāśītisahasrāṇi ṛṣīṇāṃ gṛhamedhinām // MatsP_124.102

saviturdakṣiṇaṃ mārgam āśrityābhūtasaṃplavam
kriyāvatāṃ prasaṃkhyaiṣā ye śmaśānāni bhejire // MatsP_124.103

lokasaṃvyavahārārthaṃ bhūtārambhakṛtena ca
icchādveṣaratāccaiva maithunopagamācca vai // MatsP_124.104

tathā kāmakṛteneha sevanādviṣayasya ca
ityetaiḥ kāraṇaiḥ siddhāḥ śmaśānānīha bhejire // MatsP_124.105

prajauṣaṇiḥ saptarṣayo dvāpareṣviha jajñire
saṃtatiṃ te jugupsante tasmānmṛtyurjitastu taiḥ // MatsP_124.106

aṣṭāśītisahasrāṇi teṣāmapyūrdhvaretasām
udakpanthā na paryantam āśrityābhūtasaṃplavam // MatsP_124.107

te saṃprayogāllokasya mithunasya ca varjanāt
īrṣyādveṣanivṛttyā ca bhūtārambhavivarjanāt // MatsP_124.108

tato 'nyakāmasaṃyogaśabdāder doṣadarśanāt
ityetaiḥ kāraṇaiḥ śuddhais te 'mṛtatvaṃ hi bhejire // MatsP_124.109

ābhūtasamplavasthānām amṛtatvaṃ vibhāvyate
trailokyasthitikālo hi na punarmāragāmiṇām // MatsP_124.110

bhrūṇahatyāśvamedhādipāpapuṇyanibhaiḥ param
ābhūtasamplavānte tu kṣīyante cordhvaretasaḥ // MatsP_124.111

ūrdhvottaramṛṣibhyastu dhruvo yatrānusaṃsthitaḥ
etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram // MatsP_124.112

yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam
dharme dhruvasya tiṣṭhanti ye tu lokasya kāṅkṣiṇaḥ // MatsP_124.113

Matsya-Purāṇa 125

evaṃ śrutvā kathāṃ divyām abruvaṃllaumaharṣaṇim
sūryācandramasoś cāraṃ grahāṇāṃ caiva sarvaśaḥ // MatsP_125.1

*ṛṣaya ūcuḥ

bhramanti kathametāni jyotīṃṣi ravimaṇḍale
avyūhenaiva sarvāṇi tathā cāsaṃkareṇa vā // MatsP_125.2

kaśca bhrāmayate tāni bhramanti yadi vā svayam
etadveditum icchāmas tato nigada sattama // MatsP_125.3

*sūta uvāca

bhūtasaṃmohanaṃ hyetad bruvato me nibodhata
pratyakṣamapi dṛśyaṃ tat saṃmohayati vai prajāḥ // MatsP_125.4

yo 'sau caturdaśarkṣeṣu śiśumāro vyavasthitaḥ
uttānapādaputro 'sau meḍhībhūto dhruvo divi // MatsP_125.5

saiṣa bhramanbhrāmayate candrādityau grahaiḥ saha
bhramantamanusarpanti nakṣatrāṇi ca cakravat // MatsP_125.6

dhruvasya manasā yo vai bhramate jyotiṣāṃ gaṇaḥ
vātānīkamayair bandhair dhruve baddhaḥ prasarpati // MatsP_125.7

teṣāṃ bhedaśca yogaśca tathā kālasya niścayaḥ
astodayāstathotpātā ayane dakṣiṇottare // MatsP_125.8

viṣuvadgrahavarṇaśca sarvametaddhruveritam
jīmūtā nāma te meghā yadebhyo jīvasambhavaḥ // MatsP_125.9

dvitīya āvahanvāyur meghāste tvabhisaṃśritāḥ
ito yojanamātrācca adhyardhavikṛtā api // MatsP_125.10

vṛṣṭisargastathā teṣāṃ dhārāsāraḥ prakīrtitaḥ
puṣkarāvartakā nāma ye meghāḥ pakṣasambhavāḥ // MatsP_125.11

śakreṇa pakṣāśchinnā vai parvatānāṃ mahaujasā
kāmagānāṃ samṛddhānāṃ bhūtānāṃ nāśamicchatām // MatsP_125.12

puṣkarā nāma te pakṣā bṛhantastoyadhāriṇaḥ
puṣkarāvartakā nāma kāraṇeneha śabditāḥ // MatsP_125.13

nānārūpadharāścaiva mahāghorasvarāśca te
kalpāntavṛṣṭikartāraḥ kalpāntāgner niyāmakāḥ // MatsP_125.14

vāyvādhārā vahante vai sāmṛtāḥ kalpasādhakāḥ
yānyasyāṇḍasya bhinnasya prākṛtānyabhavaṃstadā // MatsP_125.15

yasmin brahmā samutpannaś caturvaktraḥ svayaṃ prabhuḥ
tānyevāṇḍakapālāni sarve meghāḥ prakīrtitāḥ // MatsP_125.16

teṣāmāpyāyanaṃ dhūmaḥ sarveṣām aviśeṣataḥ
teṣāṃ śreṣṭhaśca parjanyaś catvāraścaiva diggajāḥ // MatsP_125.17

gajānāṃ parvatānāṃ ca meghānāṃ bhogibhiḥ saha
kulamekaṃ dvidhā bhūtaṃ yonirekā jalaṃ smṛtam // MatsP_125.18

parjanyo diggajāścaiva hemante śītasambhavam
tuṣāravarṣaṃ varṣanti vṛddhā hyannavivṛddhaye // MatsP_125.19

ṣaṣṭhaḥ parivaho nāma vāyusteṣāṃ parāyaṇaḥ
yau 'sau bibharti bhagavān gaṅgāmākāśagocarām // MatsP_125.20

divyāmṛtajalāṃ puṇyāṃ tripathāmiti viśrutām
tasyā vispanditaṃ toyaṃ diggajāḥ pṛthubhiḥ karaiḥ // MatsP_125.21

śīkarān sampramuñcanti nīhāra iti sa smṛtaḥ
dakṣiṇena giriryo 'sau hemakūṭa iti smṛtaḥ // MatsP_125.22

udagdhimavataḥ śailasy-ottare caiva dakṣiṇe
puṇḍraṃ nāma samākhyātaṃ samyagvṛṣṭivivṛddhaye // MatsP_125.23

tasminpravartate varṣaṃ tattuṣārasamudbhavam
tato himavato vāyur himaṃ tatra samudbhavam // MatsP_125.24

ānayatyātmavegena siñcayāno mahāgirim
himavantamatikramya vṛṣṭiśeṣaṃ tataḥ param // MatsP_125.25

ibhāsye ca tataḥ paścād idaṃ bhūtavivṛddhaye
varṣadvayaṃ samākhyātaṃ samyagvṛṣṭivivṛddhaye // MatsP_125.26

meghāścāpyāyanaṃ caiva sarvametatprakīrtitam
sūrya eva tu vṛṣṭīnāṃ sraṣṭā samupadiśyate // MatsP_125.27

varṣaṃ gharmaṃ himaṃ rātriṃ saṃdhye caiva dinaṃ tathā
śubhāśubhaphalānīha dhruvātsarvaṃ pravartate // MatsP_125.28

dhruveṇādhiṣṭhitāścāpaḥ sūryo vai gṛhya tiṣṭhati
sarvabhūtaśarīreṣu tv āpo hyanuśritāśca yāḥ // MatsP_125.29

dahyamāneṣu teṣveva jaṅgamasthāvareṣu ca
dhūmabhūtāstu tā hyāpo niṣkrāmantīha sarvaśaḥ // MatsP_125.30

tena cābhrāṇi jāyante sthānamabhramayaṃ smṛtam
tejobhiḥ sarvalokebhya ādatte raśmibhirjalam // MatsP_125.31

samudrādvāyusaṃyogād vahantyāpo gabhastayaḥ
tatastvṛtuvaśātkāle parivartandivākaraḥ // MatsP_125.32

niyacchatyāpo meghebhyaḥ śuklāḥ śuklaistu raśmibhiḥ
abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ // MatsP_125.33

tato varṣati ṣaṇmāsān sarvabhūtavivṛddhaye
vāyubhiḥ stanitaṃ caiva vidyutastvagnijāḥ smṛtāḥ // MatsP_125.34

mehanācca miher dhātor meghatvaṃ vyañjayanti ca
na bhraśyante tato hyāpas tasmādabhrasya vai sthitiḥ
sraṣṭāsau vṛṣṭisargasya dhruveṇādhiṣṭhito raviḥ // MatsP_125.35

dhruveṇādhiṣṭhito vāyur vṛṣṭiṃ saṃharate punaḥ
grahannivṛttyā sūryāttu carate ṛkṣamaṇḍalam // MatsP_125.36

cārasyānte viśatyarkaṃ dhruveṇa samadhiṣṭhitam
ataḥ sūryarathasyāpi saṃniveśaṃ pracakṣate // MatsP_125.37

sthitena tvekacakreṇa pañcāreṇa triṇābhinā
hiraṇmayenāṇunā vai aṣṭacakraikaneminā
cakreṇa bhāsvatā sūryaḥ syandanena prasarpiṇā // MatsP_125.38

śatayojanasāhasro vistārāyāma ucyate
dviguṇā ca rathopasthād īṣādaṇḍaḥ pramāṇataḥ // MatsP_125.39

sa tasya brahmaṇā sṛṣṭo ratho hyarthavaśena tu
asaṅgaḥ kāñcano divyo yuktaḥ pavanagairhayaiḥ // MatsP_125.40

chandobhirvājirūpaistair yathācakraṃ samāsthitaiḥ
vāruṇasya rathasyeha lakṣaṇaiḥ sadṛśaśca saḥ // MatsP_125.41

tenāsau carati vyomni bhāsvānanudinaṃ divi
athāṅgāni tu sūryasya pratyaṅgāni rathasya ca
saṃvatsarasyāvayavaiḥ kalpitāni yathākramam // MatsP_125.42

aharnābhistu sūryasya ekacakrasya vai smṛtaḥ
arāḥ saṃvatsarāstasya nemyaḥ ṣaḍṛtavaḥ smṛtāḥ // MatsP_125.43

rātrirvarūtho dharmaśca dhvaja ūrdhvaṃ vyavasthitaḥ
akṣakoṭyoryugānyasya ārtavāhāḥ kalāḥ smṛtāḥ // MatsP_125.44

tasya kāṣṭhā smṛtā ghoṇā dantapaṅktiḥ kṣaṇāstu vai
nimeṣaścānukarṣo 'sya īṣā cāsya kalā smṛtā // MatsP_125.45

yugākṣakoṭī te tasya arthakāmāvubhau smṛtau
saptāśvarūpāśchandāṃsi vahante vāyuraṃhasā // MatsP_125.46

gāyatrī caiva triṣṭupca jagatyanuṣṭuptathaiva ca
paṅktiśca bṛhatī caiva uṣṇigeva tu saptamam // MatsP_125.47

cakramakṣe nibaddhaṃ tu dhruve cākṣaḥ samarpitaḥ
sahacakro bhramatyakṣaḥ sahākṣo bhramati dhruvaḥ // MatsP_125.48

akṣaḥ sahaiva cakreṇa bhramate 'sau dhruveritaḥ
evamarthavaśāttasya saṃniveśo rathasya tu // MatsP_125.49

tathā saṃyogabhāgena siddho vai bhāskaro rathaḥ
tenāsau taraṇirdevo nabhasaḥ sarpate divam // MatsP_125.50

yugākṣakoṭī te tasya dakṣiṇe syandanasya tu
bhramato bhramato raśmī tau cakrayugayostu vai // MatsP_125.51

maṇḍalāni bhramante 'sya khecarasya rathasya tu
kulālacakrabhramavan maṇḍalaṃ sarvatodiśam // MatsP_125.52

yugākṣakoṭī te tasya vātormī syandanasya tu
saṃkramete dhruvamaho maṇḍale sarvatodiśam // MatsP_125.53

bhramatastasya raśmī te maṇḍale tūttarāyaṇe
vardhete dakṣiṇeṣvatra bhramato maṇḍalāni tu // MatsP_125.54

yugākṣakoṭīsambaddhau dvau raśmī syandanasya tu
dhruveṇa pragṛhītau tau rathau yau vanato ravim // MatsP_125.55

ākṛṣyete yadā te tu dhruveṇa samadhiṣṭhite
tadā so 'bhyantare sūryo bhramate maṇḍalāni tu // MatsP_125.56

aśītimaṇḍalaśataṃ kāṣṭhayorubhayoścaran
dhruveṇa mucyamānena punā raśmiyugena ca // MatsP_125.57

tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu
udveṣṭayanvai vegena maṇḍalāni tu gacchati // MatsP_125.58

Matsya-Purāṇa 126

*sūta uvāca

sa ratho 'dhiṣṭhito devair māsi māsi yathākramam
tato vahatyathādityaṃ bahubhir ṛṣibhiḥ saha // MatsP_126.1

gandharvairapsarobhiśca sarpagrāmaṇirākṣasaiḥ
ete vasanti vai sūrye māsau dvau dvau krameṇa ca // MatsP_126.2

dhātāryamā pulastyaśca pulahaśca prajāpatī
uragau vāsukiścaiva saṃkīrṇaścaiva tāvubhau // MatsP_126.3

tumburur nāradaścaiva gandharvau gāyatāṃ varau
kṛtasthalāpsarāścaiva yā ca sā puñjikasthalā // MatsP_126.4

grāmaṇyau rathakṛttasya rathaujāścaiva tāvubhau
rakṣo hetiḥ prahetiśca yātudhānāvubhau ṛtau // MatsP_126.5

madhumādhavayorhyeṣa gaṇo vasati bhāskare
vasangrīṣme tu dvau māsau mitraśca varuṇaśca vai // MatsP_126.6

ṛṣī atrirvasiṣṭhaśca nāgau takṣakarambhakau
menakā sahajanyā ca hāhā hūhūśca gāyakau // MatsP_126.7

rathaṃtaraśca grāmaṇyau rathakṛccaiva tāvubhau
puruṣādo vadhaścaiva yātudhānau tu tau smṛtau // MatsP_126.8

ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ
tataḥ sūrye punaścānyā nivasanti sma devatāḥ // MatsP_126.9

indraścaiva vivasvāṃśca aṅgirā bhṛgureva ca
elāpattrastathā sarpaḥ śaṅkhapālaśca pannagaḥ // MatsP_126.10

viśvāvasusuṣeṇau ca prātaścaiva rathaśca hi
pramlocetyapsarāścaiva nimrocantī ca te ubhe // MatsP_126.11

yātudhānastathā hetir vyāghraścaiva tu tāvubhau
nabhasyanabhasoretair vasantaśca divākare // MatsP_126.12

māsau dvau devatāḥ sūrye vasanti ca śaradṛtau
parjanyaścaiva pūṣā ca bharadvājaḥ sagautamaḥ // MatsP_126.13

citrasenaśca gandharvas tathā vā suruciśca yaḥ
viśvācī ca ghṛtācī ca ubhe te puṇyalakṣaṇe // MatsP_126.14

nāgaścairāvataścaiva viśrutaśca dhanaṃjayaḥ
senajicca suṣeṇaśca senānīr grāmaṇīs tathā // MatsP_126.15

cāro vātaśca dvāvetau yātudhānāvubhau smṛtau
vasantyete ca vai sūrye māsayośca tviṣorjayoḥ // MatsP_126.16

haimantikau ca dvau māsau nivasanti divākare
aṃśo bhagaśca dvāvetau kaśyapaśca kratuśca tau // MatsP_126.17

bhujaṃgaśca mahāpadmaḥ sarpaḥ karkoṭakastathā
citrasenaśca gandharvaḥ pūrṇāyuścaiva gāyanau // MatsP_126.18

apsarāḥ pūrvacittiśca gandharvā hyurvaśī ca yā
tārkṣyaścāriṣṭanemiśca senānīr grāmaṇīś ca tau // MatsP_126.19

vidyutsūryaśca tāvugrau yātudhānau tu tau smṛtau
sahe caiva sahasye ca vasantyete divākare // MatsP_126.20

tatastu śiśire cāpi māsayornivasanti te
tvaṣṭā viṣṇurjamadagnir viśvāmitrastathaiva ca // MatsP_126.21

kādraveyau tathā nāgau kambalāśvatarāvubhau
gandharvau dhṛtarāṣṭraśca sūryavarcāśca tāvubhau // MatsP_126.22

tilottamāpsarāścaiva devī rambhā manoramā
grāmaṇīr ṛtajiccaiva satyajicca mahābalaḥ // MatsP_126.23

brahmopetaśca vai rakṣo yajñopetastathaiva ca
ityete nivasanti sma dvau dvau māsau divākare // MatsP_126.24

sthānābhimānino hyete gaṇā dvādaśa saptakāḥ
sūryamāpādayantyete tejasā teja uttamam // MatsP_126.25

grathitaistu vacobhiśca stuvanti ṛṣayo ravim
gandharvāpsarasaścaiva gītanṛtyairupāsate // MatsP_126.26

vidyāgrāmaṇino yakṣāḥ kurvantyābhīṣusaṃgraham
sarpāḥ sarpanti vai sūrye yātudhānānuyānti ca // MatsP_126.27

vālakhilyā nayantyastaṃ parivāryodayādravim
eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ // MatsP_126.28

yathāyogaṃ yathādharmaṃ yathātattvaṃ yathābalam
tathā tapatyasau sūryas teṣāmiddhastu tejasā // MatsP_126.29

bhūtānāmaśubhaṃ sarvaṃ vyapohati svatejasā
mānavānāṃ śubhairhyetair hriyate duritaṃ tu vai // MatsP_126.30

duritaṃ śubhacārāṇāṃ vyapohanti kvacitkvacit
ete sahaiva sūryeṇa bhramanti sānugā divi // MatsP_126.31

tapantaśca japantaśca hlādayantaśca vai prajāḥ
gopāyanti sma bhūtāni īhante hyanukampayā // MatsP_126.32

sthānābhimānināṃ hyetat sthānaṃ manvantareṣu vai
atītānāgatānāṃ ca vartante sāmprataṃ ca ye // MatsP_126.33

evaṃ vasanti vai sūrye saptakāste caturdaśa
caturdaśeṣu vartante gaṇā manvantareṣu vai // MatsP_126.34

grīṣme hime ca varṣāsu muñcamānā yathākramam
dharmaṃ himaṃ ca varṣaṃ ca yathākramamaharniśam // MatsP_126.35

gacchatyasāvanudinaṃ parivṛtya raśmīn devānpitṝṃśca manujāṃśca sutarpayanvai
śukle ca kṛṣṇe tadahaḥkrameṇa kālakṣaye caiva surāḥ pibanti // MatsP_126.36

māsena taccāmṛtamasya mṛṣṭaṃ suvṛṣṭaye raśmiṣu rakṣitaṃ tu
sarve 'mṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kāvyāḥ // MatsP_126.37

sūryeṇa gobhirhi vivardhitābhir adbhiḥ punaścaiva samucchritābhiḥ
vṛṣṭyābhivṛṣṭābhir athauṣadhībhir martyā athānnena kṣudhaṃ jayanti // MatsP_126.38

tṛptiśca tenārdhamāsaṃ surāṇāṃ māsaṃ sudhābhiḥ svadhayā pitṝṇām
annena jīvantyaniśaṃ manuṣyāḥ sūryaḥ śritaṃ taddhi bibharti gobhiḥ // MatsP_126.39

ityeṣa ekacakreṇa sūryastūrṇaṃ prasarpati
tatra tairakramairaśvaiḥ sarpate 'sau dinakṣaye // MatsP_126.40

harir haridbhir hriyate turaṃgamaiḥ pibatyathāpo haribhiḥ sahasradhā
punaḥ pramuñcatyatha tāśca yo hariḥ sa muhyamāno haribhisturaṃgamaiḥ // MatsP_126.41

ahorātraṃ rathenāsāv ekacakreṇa vai bhraman
saptadvīpasamudrāṃśca saptabhiḥ saptabhirdrutam // MatsP_126.42

chandorūpaiśca tairaśvair yutaścakraṃ tataḥ sthitiḥ
kāmarūpaiḥ sakṛdyuktaiḥ kāmagaistairmanojavaiḥ // MatsP_126.43

haritairavyathaiḥ piṅgair īśvarair brahmavādibhiḥ
bāhyato 'nantaraṃ caiva maṇḍalaṃ divasakramāt // MatsP_126.44

kalpādau samprayuktāśca vahantyābhūtasaṃplavam
āvṛto vālakhilyaiśca bhramate rātryahāni tu // MatsP_126.45

grathitaiḥ svavacobhiśca stūyamāno maharṣibhiḥ
sevyate gītanṛtyaiśca gandharvāpsarasāṃ gaṇaiḥ // MatsP_126.46

pataṃgaiḥ patagairaśvair bhrāmyamāṇo divaspatiḥ
vīthyāśrayāṇi carati nakṣatrāṇi tathā śaśī // MatsP_126.47

hrāsavṛddhī tathaivāsya raśmayaḥ sūryavatsmṛtāḥ
tricakrobhayato 'śvaśca vijñeyaḥ śaśino rathaḥ // MatsP_126.48

apāṃ garbhasamutpanno rathaḥ sāśvaḥ sasārathiḥ
sahāraistaistribhiścakrair yuktaḥ śuklairhayottamaiḥ // MatsP_126.49

daśabhisturagairdivyair asaṅgais tanmanojavaiḥ
sakṛdyukte rathe tasmin vahantastvāyugakṣayam // MatsP_126.50

saṃgṛhītā rathe tasmiñ chvetaścakṣuḥśravāśca vai
aśvāstamekavarṇāste vahante śaṅkhavarcasaḥ // MatsP_126.51

ajaśca tripathaścaiva vṛṣo vājī naro hayaḥ
aṃśumān saptadhātuśca haṃso vyomamṛgastathā // MatsP_126.52

ityete nāmabhiścaiva daśa candramaso hayāḥ
evaṃ candramasaṃ devaṃ vahanti smāyugakṣayam // MatsP_126.53

devaiḥ parivṛtaḥ somaḥ pitṛbhiḥ saha gacchati
somasya śuklapakṣādau bhāskare parataḥ sthite // MatsP_126.54

āpūryate paro bhāgaḥ somasya tu ahaḥkramāt
tataḥ pītakṣayaṃ somaṃ yupagadvyāpayan raviḥ // MatsP_126.55

pītaṃ pañcadaśāhaṃ ca raśminaikena bhāskaraḥ
āpūrayandadau tena bhāgaṃ bhāgamahaḥkramāt // MatsP_126.56

suṣumnāpyayamānasya śukle vardhanti vai kalāḥ
tasmāddhrasanti vai kṛṣṇe śukle hyāpyāyayanti ca // MatsP_126.57

ityevaṃ sūryavīryeṇa candrasyāpyāyate tanuḥ
paurṇamāsyāṃ pradṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ // MatsP_126.58

evamāpyāyate somaḥ śuklapakṣeṣvahaḥkramāt
tato dvitīyāprabhṛti bahulasya caturdaśī // MatsP_126.59

apāṃ sāramayasyendo rasamātrātmakasya ca
pibantyambumayaṃ devā madhu saumyaṃ tathāmṛtam // MatsP_126.60

saṃbhṛtaṃ tvardhamāsena amṛtaṃ sūryatejasā
bhakṣārthamāgataṃ somaṃ paurṇamāsyāmupāsate // MatsP_126.61

ekarātraṃ surāḥ sārdhaṃ pitṛbhirṛṣibhiśca vai
somasya kṛṣṇapakṣādau bhāskarābhimukhasya vai // MatsP_126.62

prakṣīyate pare hyātmā pīyamānakalākramāt
trayaśca triṃśatā sārdhaṃ trayastriṃśacchatāni tu // MatsP_126.63

trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai
ityevaṃ pīyamānasya kṛṣṇe vardhanti tāḥ kalāḥ // MatsP_126.64

kṣīyante ca tāḥ śuklāḥ kṛṣṇā hyāpyāyayanti ca
evaṃ dinakramātpīte devaiścāpi niśākare // MatsP_126.65

pītvārdhamāsaṃ gacchanti amāvāsyāṃ surāśca te
pitaraścopatiṣṭhanti amāvāsyāṃ niśākaram // MatsP_126.66

tataḥ pañcadaśe bhāge kiṃciccheṣe niśākare
tato 'parāhṇe pitaro jaghanyadivase punaḥ // MatsP_126.67

pibanti dvikalaṃ kālaṃ śiṣṭāstāstu kalāstu yāḥ
viniḥsṛṣṭaṃ tvamāvāsyāṃ gabhastibhyastadāmṛtam // MatsP_126.68

ardhamāsasamāptau tu pītvā gacchanti te 'mṛtam
saumyā barhiṣadaścaiva agniṣvāttāśca ye smṛtāḥ // MatsP_126.69

kāvyāścaiva tu ye proktāḥ pitaraḥ sarva eva te
saṃvatsarāśca ye kāvyāḥ pañcābdā vai dvijāḥ smṛtāḥ // MatsP_126.70

saumyāḥ sutapaso jñeyāḥ saumyā barhiṣadastathā
agniṣvāttās trayaścaiva pitṛsargasthitā dvijāḥ // MatsP_126.71

pitṛbhiḥ pīyamānāyāṃ pañcadaśyāṃ tu vai kalām
yāvacca kṣīyate tasmād bhāgaḥ pañcadaśastu saḥ // MatsP_126.72

amāvāsyāṃ tathā tasya antarā pūryate paraḥ
vṛddhikṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ mṛtau
evaṃ sūryanimitte te kṣayavṛddhī niśākare // MatsP_126.73

Matsya-Purāṇa 127

*sūta uvāca

tārāgrahāṇāṃ vakṣyāmi svarbhānostu rathaṃ punaḥ
atha tejomayaḥ śubhraḥ somaputrasya vai rathaḥ // MatsP_127.1

yukto hayaiḥ piśaṅgastu daśabhir vātaraṃhasaiḥ
śvetaḥ piśaṅgaḥ sāraṅgo nīlaḥ śyāmo vilohitaḥ // MatsP_127.2

śvetaśca haritaścaiva pṛṣato vṛṣṇireva ca
daśabhistu mahābhāgair uttamairvātasambhavaiḥ // MatsP_127.3

tato bhaumarathaścāpi aṣṭāṅgaḥ kāñcanaḥ smṛtaḥ
aṣṭabhir lohitairaśvaiḥ sadhvajair agnisambhavaiḥ
sarpate 'sau kumāro vai ṛjuvakrānuvakragaḥ // MatsP_127.4

ataścāṅgiraso vidvān devācāryo bṛhaspatiḥ
gaurāśvena tu raukmeṇa syandanena visarpati // MatsP_127.5

yuktenāṣṭābhiraśvaiśca dhvajairagnisamudbhavaiḥ
abdaṃ vasati yo rāśau svadiśaṃ tena gacchati // MatsP_127.6

yuktenāṣṭābhir aśvaiśca sadhvajairagnisaṃnibhaiḥ
rathena kṣipravegeṇa bhārgavastena gacchati // MatsP_127.7

tataḥ śanaiścaro 'pyaśvaiḥ sabalair vātaraṃhasaiḥ
kārṣṇāyasaṃ samāruhya syandanaṃ yātyasau śaniḥ // MatsP_127.8

svarbhānostu yathāṣṭāśvāḥ kṛṣṇā vai vātaraṃhasaḥ
rathaṃ tamomayaṃ tasya vahanti sma sudaṃśitāḥ // MatsP_127.9

ādityanilayo rāhuḥ somaṃ gacchati parvasu
ādityameti somācca tamaso 'nteṣu parvasu // MatsP_127.10

tataḥ ketumatastvaśvā aṣṭau te vātaraṃhasaḥ
palāladhūmavarṇābhāḥ kṣāmadehāḥ sudāruṇāḥ // MatsP_127.11

ete vāhā grahāṇāṃ vai mayā proktā rathaiḥ saha
sarve dhruve nibaddhāste nibaddhā vātaraśmibhiḥ // MatsP_127.12

ete vai bhrāmyamāṇāste yathāyogaṃ vahanti vai
vāya yābhiradṛśyābhiḥ prabaddhā vātaraśmibhiḥ // MatsP_127.13

paribhramanti tadbaddhāś candrasūryagrahā divi
yāvattamanuparyeti dhruvaṃ ca jyotiṣāṃ gaṇaḥ // MatsP_127.14

yathā nadyudake nostu udakena sahohyate
tathā devagṛhāṇi syur uhyante vātaraṃhasā
tasmādyāni pragṛhyante vyomni devagṛhā iti // MatsP_127.15

yāvatyaścaiva tārāḥ syus tāvanto 'sya marīcayaḥ
sarvā dhruvanibaddhāstā bhramantyo bhrāmayanti ca // MatsP_127.16

tailapīḍaṃ yathā cakraṃ bhramate bhrāmayanti vai
tathā bhramanti jyotīṃṣi vātabaddhāni sarvaśaḥ // MatsP_127.17

alātacakravadyānti vātacakreritāni tu
yasmātpravahate tāni pravahastena sa smṛtaḥ // MatsP_127.18

evaṃ dhruve niyukto 'sau bhramate jyotiṣāṃ gaṇaḥ
eṣa tārāmayaḥ proktaḥ śiśumāre dhruvo divi // MatsP_127.19

yadahnā kurute pāpaṃ taṃ dṛṣṭvā niśi muñcati
śiśumāraśarīrasthā yāvatyastārakāstu tāḥ // MatsP_127.20

varṣāṇi dṛṣṭvā jīveta tāvadevādhikāni tu
śiśumārākṛtiṃ jñātvā pravibhāgena sarvaśaḥ // MatsP_127.21

uttānapādastasyātha vijñeyaḥ sottaro hanuḥ
yajño 'dharastu vijñeyo dharmo mūrdhānamāśritaḥ // MatsP_127.22

hṛdi nārāyaṇaḥ sādhyā aśvinau pūrvapādayoḥ
varuṇaścāryamā caiva paścime tasya sakthinī // MatsP_127.23

śiśne saṃvatsaro jñeyo mitraścāpānamāśritaḥ
pucche 'gniśca mahendraśca marīciḥ kaśyapo dhruvaḥ // MatsP_127.24

eṣa tārāmayaḥ stambho nāstameti na vodayam
nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha // MatsP_127.25

tanmukhābhimukhāḥ sarve cakrabhūtā divi sthitāḥ
dhruveṇādhiṣṭhitāścaiva dhruvameva pradakṣiṇam // MatsP_127.26

pariyānti suraśreṣṭhaṃ meḍhībhūtaṃ dhruvaṃ divi
āgnīdhrakāśyapānāṃ tu teṣāṃ sa paramo dhruvaḥ // MatsP_127.27

eka eva bhramatyeṣa merorantaramūrdhani
jyotiṣāṃ cakramādāya ākarṣaṃstamadhomukhaḥ
merumālokayanneva pratiyāti pradakṣiṇam // MatsP_127.28

Matsya-Purāṇa 128

*ṛṣaya ūcuḥ

yadetadbhavatā proktaṃ śrutaṃ sarvamaśeṣataḥ
kathaṃ devagṛhāṇi syuḥ punarjyotīṃṣi varṇaya // MatsP_128.1

*sūta uvāca

etatsarvaṃ pravakṣyāmi sūryācandramasorgatim
yathā devagṛhāṇi syuḥ sūryācandramasostathā // MatsP_128.2

agnervyuṣṭau rajanyāṃ vai brahmaṇāvyaktayoninā
avyākṛtamidaṃ tvāsīn naiśena tamasā vṛtam // MatsP_128.3

caturbhūtāvaśiṣṭe 'smin brahmaṇā samadhiṣṭhite
svayambhūr bhagavāṃstatra lokatattvārthasādhakaḥ // MatsP_128.4

khadyotarūpī vicarann āvirbhāvaṃ vyacintayat
jñātvāgniṃ kalpakālādāv apaḥ pṛthvīṃ ca saṃśritā // MatsP_128.5

sa saṃbhṛtya prakāśārthaṃ tridhā tulyo 'bhavatpunaḥ
pācako yastu loke 'smin pārthivaḥ so 'gnirucyate // MatsP_128.6

yaścāsau tapate sūrye śuciragniśca sa smṛtaḥ
vaidyuto jāṭharaḥ saumyo vaidyutaścāpyabindhanaḥ // MatsP_128.7

tejobhiścāpyate kaścit kaścidevāpyanindhanaḥ
kāṣṭhendhanastu nirmathyaḥ so 'dbhiḥ śāmyati pāvakaḥ // MatsP_128.8

arciṣmānpacano 'gnistu niṣprabhaḥ saumyalakṣaṇaḥ
yaścāsau maṇḍale śukle nirūṣmā na prakāśate // MatsP_128.9

prabhā saurī tu pādena astaṃ yāti divākare
agnimāviśate rātrau tasmādagniḥ prakāśate // MatsP_128.10

udite tu punaḥ sūrye ūṣmāgnestu samāviśat
pādena tejasaścāgnes tasmāt saṃtapate divā // MatsP_128.11

prākāśyaṃ ca tathauṣṇyaṃ ca sauryāgneye tu tejasī
parasparānupraveśād āpyāyete divāniśam // MatsP_128.12

uttare caiva bhūmyardhe tathā hyasmiṃstu dakṣiṇe
uttiṣṭhati punaḥ sūrye rātrirāviśate hy apaḥ // MatsP_128.13

tasmāttāmrā bhavantyāpo divārātripraveśanāt
astaṃ gate punaḥ sūrye aharvai praviśaty apaḥ // MatsP_128.14

tasmānnaktaṃ punaḥ śuklā hy āpo dṛśyanti bhāsurāḥ
etena kramayogeṇa bhūmyardhe dakṣiṇottare // MatsP_128.15

udayāstamaye hyatra ahorātraṃ viśaty apaḥ
yaścāsau tapate sūryaḥ so 'paḥ pibati raśmibhiḥ // MatsP_128.16

sahasrapādastveṣo 'gnī raktakumbhanibhastu saḥ
ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ // MatsP_128.17

apo nadīsamudrebhyo hradakūpebhya eva ca
tasya raśmisahasreṇa śītavarṣoṣṇaniḥsravaḥ // MatsP_128.18

tāsāṃ catuḥśataṃ nāḍyo varṣante citramūrtayaḥ
candanāścaiva medhyāśca ketanāś cetanāstathā // MatsP_128.19

amṛtā jīvanāḥ sarvā raśmayo vṛṣṭisarjanāḥ
himodbhavāśca te 'nyonyaṃ raśmayastriṃśataḥ smṛtāḥ
candratārāgrahaiḥ sarvaiḥ pītā bhānorgabhastayaḥ // MatsP_128.20

etā madhyāstathānyāśca hlādinyo himasarjanāḥ
śuklāśca kakubhaścaiva gāvo viśvasṛtaśca yāḥ // MatsP_128.21

śuklāstā nāmataḥ sarvās triṃśato gharmasarjanāḥ
saṃbibhrati hi tāḥ sarvā manuṣyāndevatāḥ pitṝn // MatsP_128.22

manuṣyānoṣadhībhiśca svadhayā ca pitṝnapi
amṛtena surānsarvān saṃtataṃ paritarpayan // MatsP_128.23

vasante caiva grīṣme ca śanaiḥ saṃtapate tribhiḥ
varṣāsu ca śaradyevaṃ caturbhiḥ saṃpravarṣati // MatsP_128.24

hemante śiśire caiva himotsargas tribhiḥ punaḥ
oṣadhīṣu balaṃ dhatte sudhāṃ ca svadhayā punaḥ // MatsP_128.25

sūryo 'maratvamamṛte trayas triṣu niyacchati
evaṃ raśmisahasraṃ tu sauraṃ lokārthasādhakam // MatsP_128.26

bhidyate ṛtumāsādya sahasraṃ bahudhā punaḥ
ityevaṃ maṇḍalaṃ śuklaṃ bhāsvaraṃ lokasaṃjñitam // MatsP_128.27

nakṣatragrahasomānāṃ pratiṣṭhā yonireva ca
candra ṛkṣagrahāḥ sarve vijñeyāḥ sūryasambhavāḥ // MatsP_128.28

suṣumnā sūryaraśmiryā kṣīṇaṃ śaśinamedhate
harikeśaḥ purastāttu yo vai nakṣatrayonikṛt // MatsP_128.29

dakṣiṇe viśvakarmā tu raśmirāpyāyayadbudham
viśvāvasuśca yaḥ paścāc chukrayoniśca sa smṛtaḥ // MatsP_128.30

saṃvardhanastu yo raśmiḥ sa yonirlohitasya ca
ṣaṣṭhastu hyaśvabhū raśmir yoniḥ sa hi bṛhaspateḥ // MatsP_128.31

śanaiścaraṃ punaścāpi raśmirāpyāyate surāṭ
na kṣīyate yatastāni tasmānnakṣatratā smṛtā // MatsP_128.32

kṣetrāṇyetāni vai sūryam āpatanti gabhastibhiḥ
kṣetrāṇi teṣāmādatte sūryo nakṣatratā tataḥ // MatsP_128.33

asmāllokādamuṃ lokaṃ tīrṇānāṃ sukṛtātmanām
tāraṇāttārakā hyetāḥ śuklatvāccaiva śuklikāḥ // MatsP_128.34

divyānāṃ pārthivānāṃ ca vaṃśānāṃ caiva sarvaśaḥ
tapanastejaso yogād āditya iti gadyate // MatsP_128.35

sravatiḥ syandanārthe ca dhātureṣa nigadyate
sravaṇāttejasaścaiva tenāsau savitā smṛtaḥ // MatsP_128.36

bahvarthaścanda ityeṣa pradhāno dhāturucyate
śuklatve hyamṛtatve ca śītatve hlādane 'pi ca // MatsP_128.37

sūryācandramasordivye maṇḍale bhāsvare khage
jalatejomaye śukle vṛttakumbhanibhe śubhe // MatsP_128.38

vasanti karmadevāstu sthānānyetāni sarvaśaḥ
manvantareṣu sarveṣu ṛṣisūryagrahādayaḥ // MatsP_128.39

tāni devagṛhāṇi syuḥ sthānākhyāni bhavanti hi
sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca // MatsP_128.40

śaukraṃ śukro 'viśatsthānaṃ ṣoḍaśāraṃ prabhāsvaram
bṛhaspatirbṛhattvaṃ ca lohitaṃ cāpi lohitaḥ // MatsP_128.41

śanaiścaro 'viśatsthānam evaṃ śānaiścaraṃ tathā
budho 'pi vai budhasthānaṃ bhānuṃ svarbhānureva ca // MatsP_128.42

nakṣatrāṇi ca sarvāṇi nākṣatrāṇyāviśanti ca
jyotīṃṣi sukṛtām ete jñeyā devagṛhāstu vai // MatsP_128.43

sthānānyetāni tiṣṭhanti yāvadābhūtasaṃplavam
manvantareṣu sarveṣu devasthānāni tāni vai // MatsP_128.44

abhimānena tiṣṭhanti tāni devāḥ punaḥ punaḥ
atītāstu sahātītair bhāvyā bhāvyaiḥ suraiḥ saha // MatsP_128.45

vartante vartamānaiśca suraiḥ sārdhaṃ tu sthāninaḥ
sūryo devo vivasvāṃśca aṣṭamastvaditeḥ sutaḥ // MatsP_128.46

dyutimāndharmayuktaśca somo devo vasuḥ smṛtaḥ
śukro daityastu vijñeyo bhārgavo 'surayājakaḥ // MatsP_128.47

bṛhaspatir bṛhattejā devācāryo 'ṅgiraḥsutaḥ
budho manoharaścaiva śaśiputrastu sa smṛtaḥ // MatsP_128.48

śanaiścaro virūpaśca saṃjñāputro vivasvataḥ
agnirvikeśyāṃ jajñe tu yuvāsau lohitādhipaḥ // MatsP_128.49

nakṣatranāmnyaḥ kṣetreṣu dākṣāyaṇyaḥ sutāḥ smṛtāḥ
svarbhānuḥ siṃhikāputro bhūtasaṃsādhano 'suraḥ // MatsP_128.50

candrārkagrahanakṣatreṣv abhimānī prakīrtitaḥ
sthānānyetāni coktāni sthāninyaścaiva devatāḥ // MatsP_128.51

śuklamagnisamaṃ divyaṃ sahasrāṃśorvivasvataḥ
sahasrāṃśutviṣaḥ sthānam ammayaṃ taijasaṃ tathā // MatsP_128.52

āśāsthānaṃ manojñasya raviraśmigṛhe sthitam
śukraḥ ṣoḍaśaraśmistu yastu devo hyapomayaḥ // MatsP_128.53

lohito navaraśmistu sthānamāpyaṃ tu tasya vai
bṛhaddvādaśaraśmīkaṃ haridrābhaṃ tu vedhasaḥ // MatsP_128.54

aṣṭaraśmiśanestattu kṛṣṇaṃ vṛddhamayasmayam
svarbhānostvāyasaṃ sthānaṃ bhūtasaṃtāpanālayam // MatsP_128.55

sukṛtām āśrayāstārā raśmayastu hiraṇmayāḥ
tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ // MatsP_128.56

navayojanasāhasro viṣkambhaḥ savituḥ smṛtaḥ
maṇḍalaṃ triguṇaṃ cāsya vistāro bhāskarasya tu // MatsP_128.57

dviguṇaḥ sūryavistārād vistāraḥ śaśinaḥ smṛtaḥ
triguṇaṃ maṇḍalaṃ cāsya vaipulyācchaśinaḥ smṛtam // MatsP_128.58

sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ
yojanārdhapramāṇāni tābhyo 'nyāni gaṇāni tu // MatsP_128.59

tulyo bhūtvā tu svarbhānus tadadhastātprasarpati
uddhūtya pārthivīṃ chāyāṃ nirmitāṃ maṇḍalākṛtim // MatsP_128.60

brahmaṇā nirmitaṃ sthānaṃ tṛtīyaṃ tu tamomayam
ādityātsa tu niṣkramya somaṃ gacchati parvasu // MatsP_128.61

ādityameti somācca punaḥ saureṣu parvasu
svabhāsā tudate yasmāt svarbhānuriti sa smṛtaḥ // MatsP_128.62

candrataḥ ṣoḍaśo bhāgo bhārgavasya vidhīyate
viṣkambhānmaṇḍalāccaiva yojanānāṃ tu sa smṛtaḥ // MatsP_128.63

bhārgavātpādahīnaśca vijñeyo vai bṛhaspatiḥ
bṛhaspateḥ pādahīnau ketuvakrāvubhau smṛtau // MatsP_128.64

vistāramaṇḍalābhyāṃ tu pādahīnastayorbudhaḥ
tārānakṣatrarūpāṇi vapuṣmantīha yāni vai // MatsP_128.65

budhena samarūpāṇi vistārānmaṇḍalāttu vai
tārānakṣatrarūpāṇi hīnāni tu parasparam // MatsP_128.66

śatāni pañca catvāri trīṇi dve caikameva ca
sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ // MatsP_128.67

yojanārdhapramāṇāni tebhyo hrasvaṃ na vidyate
upariṣṭāttu ye teṣāṃ grahā ye krūrasāttvikāḥ // MatsP_128.68

sauraścāṅgiraso vakro vijñeyā mandacāriṇaḥ
tebhyo 'dhastāttu catvāraḥ punaścānye mahāgrahāḥ // MatsP_128.69

somaḥ sūryo budhaścaiva bhārgavaśceti śīghragāḥ
yāvanti caiva ṛkṣāṇi koṭyastāvanti tārakāḥ // MatsP_128.70

sarveṣāṃ tu grahāṇāṃ vai sūryo 'dhastātprasarpati
vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī // MatsP_128.71

nakṣatramaṇḍalaṃ cāpi somādūrdhvaṃ prasarpati
nakṣatrebhyo budhaścordhvaṃ budhāccordhvaṃ tu bhārgavaḥ // MatsP_128.72

vakrastu bhārgavādūrdhvaṃ vakrādūrdhvaṃ bṛhaspatiḥ
tasmācchanaiścaraścordhvaṃ devācāryopari sthitaḥ // MatsP_128.73

śanaiścarāttathā cordhvaṃ jñeyaṃ saptarṣimaṇḍalam
saptarṣibhyo dhruvaścordhvaṃ samastaṃ tridivaṃ dhruve // MatsP_128.74

dviguṇeṣu sahasreṣu yojanānāṃ śateṣu ca
grahāntaram athaikaikam ūrdhvaṃ nakṣatramaṇḍalāt // MatsP_128.75

tārāgrahāntarāṇi syur uparyuparyadhiṣṭhitam
grahāśca candrasūryau ca divi divyena tejasā // MatsP_128.76

nakṣatreṣu ca yujyante gacchanto niyatakramāt
candrārkagrahanakṣatrā nīcoccagṛhamāśritāḥ // MatsP_128.77

samāgame ca bhede ca paśyanti yugapatprajāḥ
parasparaṃ sthitā hyevaṃ yujyante ca parasparam // MatsP_128.78

asaṃkareṇa vijñeyas teṣāṃ yogastu vai budhaiḥ
ityevaṃ saṃniveśo vai pṛthivyā jyotiṣāṃ ca yaḥ // MatsP_128.79

dvīpānāmudadhīnāṃ ca parvatānāṃ tathaiva ca
varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai // MatsP_128.80

ityeṣo 'rkavaśenaiva saṃniveśastu jyotiṣām
āvartaḥ sāntaro madhye saṃkṣiptaśca dhruvāttu sa // MatsP_128.81

sarvatasteṣu vistīrṇo vṛttākāra ivocchritaḥ
lokasaṃvyavahārārtham īśvareṇa vinirmitaḥ // MatsP_128.82

kalpādau buddhipūrvaṃ tu sthāpito 'sau svayambhuvā
ityeṣa saṃniveśo vai sarvasya jyotirātmakaḥ // MatsP_128.83

vaiśvarūpaṃ pradhānasya pariṇāho 'sya yaḥ smṛtaḥ
teṣāṃ śakyaṃ na saṃkhyātuṃ yāthātathyena kenacit
gatāgataṃ manuṣyeṇa jyotiṣāṃ māṃsacakṣuṣā // MatsP_128.84

Matsya-Purāṇa 129

*ṛṣaya ūcuḥ

kathaṃ jagāma bhagavān purāritvaṃ maheśvaraḥ
dadāha ca kathaṃ devas tanno vistarato vada // MatsP_129.1

pṛcchāmastvāṃ vayaṃ sarve bahumānātpunaḥ punaḥ
tripuraṃ tadyathā durgaṃ mayamāyāvinirmitam
devenaikeṣuṇā dagdhaṃ tathā no vada mānada // MatsP_129.2

*sūta uvāca

śṛṇudhvaṃ tripuraṃ devo yathā dāritavān bhavaḥ
mayo nāma mahāmāyo māyānāṃ janako 'suraḥ // MatsP_129.3

nirjitaḥ sa tu saṃgrāme tatāpa paramaṃ tapaḥ
tapasyantaṃ tu taṃ viprā daityāvanyāvanugrahāt // MatsP_129.4

tasyaiva kṛtyamuddiśya tepatuḥ paramaṃ tapaḥ
vidyunmālī ca balavāṃs tārakākhyaśca vīryavān // MatsP_129.5

mayatejaḥsamākrāntau tepaturmayapārśvagau
lokā iva yathā mūrtās trayas traya ivāgnayaḥ // MatsP_129.6

lokatrayaṃ tāpayantas te tepurdānavāstapaḥ
hemante jalaśayyāsu grīṣme pañcatape tathā // MatsP_129.7

varṣāsu ca tathākāśe kṣapayantastanūḥ priyāḥ
sevānāḥ phalamūlāni puṣpāṇi ca jalāni ca // MatsP_129.8

anyadācaritāhārāḥ paṅkenācitavalkalāḥ
magnāḥ śaivālapaṅkeṣu vimalāvimaleṣu ca // MatsP_129.9

nirmāṃsāśca tato jātāḥ kṛśā dhamanisaṃtatāḥ
teṣāṃ tapaḥprabhāvena prabhāvavidhutaṃ yathā // MatsP_129.10

niṣprabhaṃ tu jagatsarvaṃ mandamevābhibhāṣitam
dahyamāneṣu lokeṣu taistribhirdānavāgnibhiḥ // MatsP_129.11

teṣāmagre jagadbandhuḥ prādurbhūtaḥ pitāmahaḥ
tataḥ sāhasakartāraḥ prāhuste sahasāgatam // MatsP_129.12

svakaṃ pitāmahaṃ daityās taṃ vai tuṣṭuvureva ca
atha tāndānavānbrahmā tapasā tapanaprabhān // MatsP_129.13

uvāca harṣapūrṇākṣo harṣapūrṇamukhastadā
varado 'haṃ hi vo vatsās tapastoṣita āgataḥ // MatsP_129.14

vriyatām īpsitaṃ yacca sābhilāṣaṃ taducyatām
ityevamucyamānāstu pratipannaṃ pitāmaham // MatsP_129.15

viśvakarmā mayaḥ prāha praharṣotphullalocanaḥ
deva daityāḥ purā devaiḥ saṃgrāme tārakāmaye // MatsP_129.16

nirjitāstāḍitāścaiva hatāścāpyāyudhairapi
devairvairānubandhācca dhāvanto bhayavepitāḥ // MatsP_129.17

śaraṇaṃ naiva jānīmaḥ śarma vā śaraṇārthinaḥ
so 'haṃ tapaḥprabhāvena tava bhaktyā tathaiva ca // MatsP_129.18

icchāmi kartuṃ taddurgaṃ yaddevairapi dustaram
tasmiṃśca tripure durge matkṛte kṛtināṃ vara // MatsP_129.19

bhūmyānāṃ jalajānāṃ ca śāpānāṃ munitejasām
devapraharaṇānāṃ ca devānāṃ ca prajāpateḥ // MatsP_129.20

alaṅghanīyaṃ bhavatu tripuraṃ yadi te priyam
viśvakarmā itīvoktaḥ sa tadā viśvakarmaṇā // MatsP_129.21

uvāca prahasanvākyaṃ mayaṃ daityagaṇādhipam
sarvāmaratvaṃ naivāsti asadvṛttasya dānava // MatsP_129.22

tasmāddurgavidhānaṃ hi kṣaṇādapi vidhīyatām
pitāmahavacaḥ śrutvā tadaivaṃ dānavo mayaḥ // MatsP_129.23

prāñjaliḥ punarapyāha brahmāṇaṃ padmasambhavam
yastadekeṣuṇā durgaṃ sakṛnmuktena nirdahet // MatsP_129.24

samaṃ sa saṃyuge hanyād avadhyaṃ śeṣato bhavet
evamastviti cāpyuktvā mayaṃ devaḥ pitāmahaḥ // MatsP_129.25

svapne labdho yathārtho vai tatraivādarśanaṃ yayau
gate pitāmahe daityā gatā mayaraviprabhāḥ // MatsP_129.26

varadānādvirejuste tapasā ca mahābalāḥ
sa mayastu mahābuddhir dānavo vṛṣasattamaḥ // MatsP_129.27

durgaṃ vyavasitaḥ kartum iti cācintayattadā
kathaṃ nāma bhaveddurgaṃ tanmayā tripuraṃ kṛtam // MatsP_129.28

vatsyate tatpuraṃ divyaṃ matto nānyairna saṃśayaḥ
yathācaikeṣuṇā tena tatpuraṃ na hi hanyate // MatsP_129.29

devaistathā vidhātavyaṃ mayā mativicāraṇam
vistāro yojanaśatam ekaikasya purasya tu // MatsP_129.30

kāryasteṣāṃ ca viṣkambhaś caikaikaśatayojanam
puṣyayogeṇa nirmāṇaṃ purāṇaṃ ca bhaviṣyati // MatsP_129.31

puṣyayogeṇa ca divi sameṣyanti parasparam
puṣyayogeṇa yuktāni yastānyāsādayiṣyati // MatsP_129.32

purāṇyekaprahāreṇa śatāni nihaniṣyati
āyasaṃ tu kṣititale rājataṃ tu nabhastale // MatsP_129.33

rājatasyopariṣṭāttu sauvarṇaṃ bhavitā puram
evaṃ tribhiḥ purairyuktaṃ tripuraṃ tadbhaviṣyati
śatayojanaviṣkambhair antaraistaddurāsadam // MatsP_129.34

aṭṭālakair yantraśataghnibhiśca sacakraśūlopalakampanaiśca
dvārairmahāmandaramerukalpaiḥ prākāraśṛṅgaiḥ suvirājamānam // MatsP_129.35

satārakākhyena mayena guptaṃ svasthaṃ ca guptaṃ taḍinmālināpi
ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam // MatsP_129.36

Matsya-Purāṇa 130

*sūta uvāca

iti cintāyuto daityo divyopāyaprabhāvajam
cakāra tripuraṃ durgaṃ manaḥsaṃcāracāritam // MatsP_130.1

prākāro 'nena mārgeṇa iha vāmutra gopuram
iha cāṭṭālakadvāram iha cāṭṭālagopuram // MatsP_130.2

rājamārga itaścāpi vipulo bhavatāmiti
rathyoparathyāḥ sattrikā iha catvara eva ca // MatsP_130.3

idamantaḥpurasthānaṃ rudrāyatanamatra ca
savaṭāni taḍāgāni hy atra vāpyaḥ sarāṃsi ca // MatsP_130.4

ārāmāśca sabhāścātra udyānānyatra vā tathā
upanirgamo dānavānāṃ bhavatyatra manoharaḥ // MatsP_130.5

ityevaṃ mānasaṃ tatrākalpayatpurakalpavit
mayena tatpuraṃ sṛṣṭaṃ tripuraṃ tviti naḥ śrutam // MatsP_130.6

kārṣṇāyasamayaṃ yattu mayena vihitaṃ puram
tārakākhyo 'dhipastatra kṛtasthānādhipo 'vasat // MatsP_130.7

yattu pūrṇendusaṃkāśaṃ rājataṃ nirmitaṃ puram
vidyunmālī prabhustatra vidyunmālī tvivāmbudaḥ // MatsP_130.8

suvarṇādhikṛtaṃ yacca mayena vihitaṃ puram
svayameva mayastatra gatastadadhipaḥ prabhuḥ // MatsP_130.9

tārakasya puraṃ tatra śatayojanamantaram
vidyunmālipuraṃ cāpi śatayojanake 'ntare // MatsP_130.10

meruparvatasaṃkāśaṃ mayasyāpi puraṃ mahat
puṣyasaṃyogamātreṇa kālena sa mayaḥ purā // MatsP_130.11

kṛtavāṃstripuraṃ daityas trinetraḥ puṣpakaṃ yathā
yena yena mayo yāti prakurvāṇaḥ puraṃ purāt // MatsP_130.12

praśastāstatra tatraiva vāruṇyāmālayāḥ svayam
rukmarūpyāyasānāṃ ca śataśo 'tha sahasraśaḥ // MatsP_130.13

ratnācitāni śobhante purāṇyamaravidviṣām
prāsādaśatajuṣṭāni kūṭāgārotkaṭāni ca // MatsP_130.14

sarveṣāṃ kāmagāni syuḥ sarvalokātigāni ca
sodyānavāpīkūpāni sapadmasaravanti ca // MatsP_130.15

aśokavanabhūtāni kokilārutavanti ca
citraśālāviśālāni catuḥśālottamāni ca // MatsP_130.16

saptāṣṭadaśabhaumāni satkṛtāni mayena ca
bahudhvajapatākāni sragdāmālaṃkṛtāni ca // MatsP_130.17

kiṅkiṇījālaśabdāni gandhavanti mahānti ca
susaṃyuktopaliptāni puṣpanaivedyavanti ca // MatsP_130.18

yajñadhūmāndhakārāṇi saṃpūrṇakalaśāni ca
gaganāvaraṇābhāni haṃsapaṅktinibhāni ca // MatsP_130.19

paṅktīkṛtāni rājante gṛhāṇi tripure pure
muktākalāpairlambadbhir hasantīva śaśiśriyam // MatsP_130.20

mallikājātipuṣpādyair gandhadhūpādhivāsitaiḥ
pañcendriyasukhairnityaṃ samaiḥ satpuruṣairiva // MatsP_130.21

hemarājatalohādyamaṇiratnāñjanāṅkitāḥ
prākārāstripure tasmin giriprākārasaṃnibhāḥ // MatsP_130.22

ekaikasminpure tasmin gopurāṇāṃ śataṃ śatam
sapatākādhvajavatāṃ dṛśyante giriśṛṅgavat // MatsP_130.23

nūpurārāvaramyāṇi tripure tatpurāṇyapi
svargātiriktaśrīkāṇi tatra kanyāpurāṇi ca // MatsP_130.24

ārāmaiśca vihāraiśca taḍāgavaṭacatvaraiḥ
sarobhiśca saridbhiśca vanaiścopavanairapi // MatsP_130.25

divyabhogopabhogāni nānāratnayutāni ca
puṣpotkaraiśca subhagās tripurasyopanirgamāḥ
parikhāśatagambhīrāḥ kṛtā māyānivāraṇaiḥ // MatsP_130.26

niśamya taddurgavidhānamuttamaṃ kṛtaṃ mayenādbhutavīryakarmaṇā
diteḥ sutā daivatarājavairiṇaḥ sahasraśaḥ prāpuranantavikramāḥ // MatsP_130.27

tadāsurairdarpitavairimardanair janārdanaiḥ śailakarīndrasaṃnibhaiḥ
babhūva pūrṇaṃ tripuraṃ tathā purā yathāmbaraṃ bhūrijalair jalapradaiḥ // MatsP_130.28

Matsya-Purāṇa 131

*sūta uvāca

nirmite tripure durge mayenāsuraśilpinā
taddurgaṃ durgatāṃ prāpa baddhavairaiḥ surāsuraiḥ // MatsP_131.1

sakalatrāḥ saputrāśca śastravanto 'ntakopamāḥ
mayādiṣṭāni viviśur gṛhāṇi hṛṣitāśca te // MatsP_131.2

siṃhā vanamivāneke makarā iva sāgaram
roṣaiścaivātipāruṣyaiḥ śarīramiva saṃhataiḥ // MatsP_131.3

tadvadbalibhiradhyastaṃ tatpuraṃ devatāribhiḥ
tripuraṃ saṃkulaṃ jātaṃ daityakoṭiśatākulam // MatsP_131.4

sutalādapi niṣpatya pātālāddānavālayāt
upatasthuḥ payodābhā ye ca giryupajīvinaḥ // MatsP_131.5

yo yaṃ prārthayate kāmaṃ samprāptastripurāśrayāt
tasya tasya mayastatra māyayā vidadhāti saḥ // MatsP_131.6

sacandreṣu pradoṣeṣu sāmbujeṣu saraḥsu ca
ārāmeṣu sacūteṣu tapodhanavaneṣu ca // MatsP_131.7

svaṅgāścandanadigdhāṅgāṃ mātaṃgāḥ samadā iva
mṛṣṭābharaṇavastrāśca mṛṣṭasraganulepanāḥ // MatsP_131.8

priyābhiḥ priyakrāmābhir hāvabhāvaprasūtibhiḥ
nārībhiḥ satataṃ remur muditāścaiva dānavāḥ // MatsP_131.9

mayena nirmite sthāne modamānā mahāsurāḥ
arthe dharme ca kāme ca nidadhuste matīḥ svayam // MatsP_131.10

teṣāṃ tripurayuktānāṃ tripure tridaśāriṇām
vrajati sma sukhaṃ kālaḥ svargasthānāṃ yathā tathā // MatsP_131.11

śuśrūṣante pitṝnputrāḥ patnyaścāpi patīṃstathā
vimuktakalahāścāpi prītayaḥ pracurābhavan // MatsP_131.12

nādharmastripurasthānāṃ bādhate vīryavānapi
arcayanto diteḥ putrās tripurāyatane haram // MatsP_131.13

puṇyāhaśabdānuccerur āśīrvādāṃśca vedagān
svanūpuraravonmiśrān veṇuvīṇāravānapi // MatsP_131.14

hāsaśca varanārīṇāṃ cittavyākulakārakaḥ
tripure dānavendrāṇāṃ ramatāṃ śrūyate sadā // MatsP_131.15

teṣāmarcayatāṃ devān brāhmaṇāṃśca namasyatām
dharmārthakāmamantrāṇāṃ mahānkālo 'bhyavartata // MatsP_131.16

athālakṣmīrasūyā ca tṛḍbubhukṣe tathaiva ca
kaliśca kalahaścaiva tripuraṃ viviśuḥ saha // MatsP_131.17

saṃdhyākālaṃ praviṣṭāste tripuraṃ ca bhayāvahāḥ
samadhyāsuḥ samaṃ ghorāḥ śarīrāṇi yathāmayāḥ // MatsP_131.18

sarva ete viśantastu mayena tripurāntaram
svapne bhayāvahā dṛṣṭā āviśantastu dānavān // MatsP_131.19

udite ca sahasrāṃśau śubhabhāsākare ravau
mayaḥ sabhāmāviveśa bhāskarābhyāmivāmbudaḥ // MatsP_131.20

merukūṭanibhe ramya āsane svarṇamaṇḍite
āsīnāḥ kāñcanagireḥ śṛṅge toyamuco yathā // MatsP_131.21

pārśvayostārakākhyaśca vidyunmālī ca dānavaḥ
upaviṣṭau mayasyānte hastinaḥ kalabhāviva // MatsP_131.22

tataḥ surārayaḥ sarve 'śeṣakopā raṇājire
upaviṣṭā dṛḍhaṃ viddhā dānavā devaśatravaḥ // MatsP_131.23

teṣvāsīneṣu sarveṣu sukhāsanagateṣu ca
mayo māyāvijanaka ityuvāca sa dānavān // MatsP_131.24

khecarāḥ khecarārāvā bho bho dākṣāyaṇīsutāḥ
niśāmayadhvaṃ svapno 'yaṃ mayā dṛṣṭo bhayāvahaḥ // MatsP_131.25

catasraḥ pramadāstatra trayo martyā bhayāvahāḥ
kopānalādīptamukhāḥ praviṣṭās tripurārdinaḥ // MatsP_131.26

praviśya ruṣitāste ca purāṇyatulavikramāḥ
praviṣṭāḥ sma śarīrāṇi bhūtvā bahuśarīriṇaḥ // MatsP_131.27

nagaraṃ tripuraṃ cedaṃ tamasā samavasthitam
sagṛhaṃ saha yuṣmābhiḥ sāgarāmbhasi majjitam // MatsP_131.28

ulūkaṃ rucirā nārī nagnārūḍhā kharaṃ tathā
saha strībhirhasantī ca cumbane pramadā yathā
puruṣaḥ sindutilakaś caturaṅghris trilocanaḥ // MatsP_131.29

yena sā pramadā nunnā ahaṃ caiva vibodhitaḥ
īdṛśī pramadā dṛṣṭā mayā cātibhayāvahā // MatsP_131.30

eṣa īdṛśakaḥ svapno dṛṣṭo vai ditinandanāḥ
dṛṣṭaḥ kathaṃ hi kaṣṭāya asurāṇāṃ bhaviṣyati // MatsP_131.31

yadi vo 'haṃ kṣamo rājā yadidaṃ vettha ceddhitam
nibodhadhvaṃ sumanaso na cāsūyitum arhatha // MatsP_131.32

kāmaṃ cerṣyāṃ ca kopaṃ ca asūyāṃ saṃvihāya ca
satye dame ca dharme ca munivāde ca tiṣṭhata // MatsP_131.33

śāntayaśca prayujyantāṃ pūjyatāṃ ca maheśvaraḥ
yadi nāmāsya svapnasya hy evaṃ coparamo bhavet // MatsP_131.34

kupyate no dhruvaṃ rudro devadevastrilocanaḥ
bhaviṣyāṇi ca dṛśyante yato nastripure 'surāḥ // MatsP_131.35

kalahaṃ varjayantaśca arjayantas tathārjavam
svapnodayaṃ pratīkṣadhvaṃ kālodayamathāpi ca // MatsP_131.36

śrutvā dākṣāyaṇīputrā ityevaṃ mayabhāṣitam
krodherṣyāvasthayā yuktā dṛśyante ca vināśagāḥ // MatsP_131.37

vināśam upapaśyanto hy alakṣmyā vyāpitāsurāḥ
tatraiva dṛṣṭvā te 'nyonyaṃ sakrodhāpūritekṣaṇāḥ // MatsP_131.38

atha daivaparidhvastā dānavāstripurālayāḥ
hitvā satyaṃ ca dharmaṃ ca akāryāṇyupacakramuḥ // MatsP_131.39

dviṣanti brāhmaṇānpuṇyān na cārcanti hi devatāḥ
guruṃ caiva na manyante hy anyonyaṃ cāpi cukrudhuḥ // MatsP_131.40

kalaheṣu ca sajjante svadharmeṣu hasanti ca
parasparaṃ ca nindanti ahamityeva vādinaḥ // MatsP_131.41

uccairgurūnprabhāṣante nābhibhāṣanti pūjitāḥ
akasmātsāśrunayanā jāyante ca samutsukāḥ // MatsP_131.42

dadhisaktūnpayaścaiva kapitthāni ca rātriṣu
bhakṣayanti ca śeranta ucchiṣṭāḥ saṃvṛtāstathā // MatsP_131.43

mūtraṃ kṛtvopaspṛśanti cākṛtvā pādadhāvanam
saṃviśanti ca śayyāsu śaucācāravivarjitāḥ // MatsP_131.44

saṃkucanti bhayāccaiva mārjārāṇāṃ yathākhukaḥ
bhāryāṃ gatvā na śudhyanti rahovṛttiṣu nistrapāḥ // MatsP_131.45

purā suśīlā bhūtvā ca duḥśīlatvamupāgatāḥ
devāṃstapodhanāṃścaiva bādhante tripurālayāḥ // MatsP_131.46

mayena vāryamāṇā api te vināśamupasthitāḥ
vipriyāṇyeva viprāṇāṃ kurvāṇāḥ kalahaiṣiṇaḥ // MatsP_131.47

vaibhrājaṃ nandanaṃ caiva tathā caitrarathaṃ vanam
aśokaṃ ca varāśokaṃ sarvartukamathāpi ca // MatsP_131.48

svargaṃ ca devatāvāsaṃ pūrvadevavaśānugāḥ
vidhvaṃsayanti saṃkruddhās tapodhanavanāni ca // MatsP_131.49

vidhvastadevāyatanāśramaṃ ca saṃbhagnadevadvijapūjakaṃ tu
jagadbabhūvāmararājaduṣṭair abhidrutaṃ sasyamivālivṛndaiḥ // MatsP_131.50

Matsya-Purāṇa 132

*sūta uvāca

aśīleṣu praduṣṭeṣu dānaveṣu durātmasu
lokeṣūtsādyamāneṣu tapodhanavaneṣu ca // MatsP_132.1

siṃhanāde vyomagānāṃ teṣu bhīteṣu jantuṣu
trailokye bhayasaṃmūḍhe tamondhanvam upāgate // MatsP_132.2

ādityā vasavaḥ sādhyāḥ pitaro marutāṃ gaṇāḥ
bhītāḥ śaraṇamājagmur brahmāṇāṃ prapitāmaham // MatsP_132.3

te taṃ svarṇotpalāsīnaṃ brahmāṇaṃ samupāgatāḥ
nemurūcuśca sahitāḥ pañcāsyaṃ caturānanam // MatsP_132.4

varaguptāstavaiveha dānavāstripurālayāḥ
bādhante 'smānyathā preṣyān anuśādhi tato 'nagha // MatsP_132.5

meghāgame yathā haṃsā mṛgāḥ siṃhabhayādiva
dānavānāṃ bhayāttadvad bhramāmo hi pitāmaha // MatsP_132.6

putrāṇāṃ nāmadheyāni kalatrāṇāṃ tathaiva ca
dānavairbhrāmyamāṇānāṃ vismṛtāni tato 'nagha // MatsP_132.7

devaveśmaprabhaṅgāśca āśramabhraṃśanāni ca
dānavairlomamohāndhaiḥ kriyante ca bhramanti ca // MatsP_132.8

yadi na trāyase lokaṃ dānavairvidrutaṃ drutam
dharṣaṇānena nirdevaṃ nirmanuṣyāśramaṃ jagat // MatsP_132.9

ityevaṃ tridaśairuktaḥ padmayoniḥ pitāmahaḥ
pratyāha tridaśān sendrān indutulyānanaḥ prabhuḥ // MatsP_132.10

bhayasya yo varo datto mayā matimatāṃ varāḥ
tasyānta eṣa samprāpto yaḥ purokto mayā surāḥ // MatsP_132.11

tacca teṣāmadhiṣṭhānaṃ tripuraṃ tridaśarṣabhāḥ
ekeṣupātamokṣeṇa hantavyaṃ neṣuvṛṣṭibhiḥ // MatsP_132.12

bhavatāṃ ca na paśyāmi kamapyatra surarṣabhāḥ
yastu caikaprahāreṇa puraṃ hanyāt sadānavam // MatsP_132.13

tripuraṃ nālpavīryeṇa śakyaṃ hantuṃ śareṇa tu
ekaṃ muktvā mahādevaṃ maheśānaṃ prajāpatim // MatsP_132.14

te yūyaṃ yadi anye ca kratuvidhvaṃsakaṃ haram
yācāmaḥ sahitā devaṃ tripuraṃ sa haniṣyati // MatsP_132.15

kṛtaḥ purāṇāṃ viṣkambho yojamānāṃ śataṃ śatam
yathā caikaprahāreṇa hanyate vai bhavena tu
puṣyayogeṇa yuktāni tāni caikakṣaṇena tu // MatsP_132.16

tato devaiśca samprokto yāsyāma iti duḥkhitaiḥ
pitāmahaśca taiḥ sārdhaṃ bhavasaṃsadamāgataḥ // MatsP_132.17

taṃ bhavaṃ bhūtabhavyeśaṃ giriśaṃ śūlapāṇinam
paśyanti comayā sārdhaṃ nandinā ca mahātmanā // MatsP_132.18

agnivarṇamajaṃ devam agnikuṇḍanibhekṣaṇam
agnyādityasahasrābham agnivarṇavibhūṣitam // MatsP_132.19

candrāvayavalakṣmāṇaṃ candrasaumyatarānanam
āgamya tamajaṃ devam atha taṃ nīlalohitam
astuvangopatiṃ śambhuṃ varadaṃ pārvatīpatim // MatsP_132.20

*devā ūcuḥ

namo bhavāya śarvāya rudrāya varadāya ca
paśūnāṃ pataye nityam ugrāya ca kapardine // MatsP_132.21

mahādevāya bhīmāya tryambakāya ca śāntaye
īśānāya bhayaghnāya namastvandhakaghātine // MatsP_132.22

nīlagrīvāya bhīmāya vedhase vedhasā stute
kumāraśatrunighnāya kumārajanakāya ca // MatsP_132.23

vilohitāya dhūmrāya varāya krathanāya ca
nityaṃ nīlaśikhaṇḍāya śūline divyaśāyine // MatsP_132.24

uragāya trinetrāya hiraṇyavasuretase
acintyāyāmbikābhartre sarvadevastutāya ca // MatsP_132.25

vṛṣadhvajāya muṇḍāya jaṭine brahmacāriṇe
tapyamānāya salile brahmaṇyāyājitāya ca // MatsP_132.26

viśvātmane viśvasṛje viśvamāvṛtya tiṣṭhate
namo 'stu divyarūpāya prabhave divyaśambhave // MatsP_132.27

abhigamyāya kāmyāya stutyāyārcyāya sarvadā
bhaktānukampine nityaṃ diśate yanmanogatam // MatsP_132.28

Matsya-Purāṇa 133

*sūta uvāca

brahmādyaiḥ stūyamānastu devairdevo maheśvaraḥ
prajāpatimuvācedaṃ devānāṃ kva bhayaṃ mahat // MatsP_133.1

bho devāḥ svāgataṃ vo 'stu brūta yadvo manogatam
tāvadeva prayacchāmi nāstyadeyaṃ mayā hi vaḥ // MatsP_133.2

yuṣmākaṃ nitarāṃ śaṃ vai kartāhaṃ vibudharṣabhāḥ
carāmi mahadatyugraṃ yaccāpi paramaṃ tapaḥ // MatsP_133.3

vidviṣṭā vo mama dviṣṭāḥ kaṣṭāḥ kaṣṭaparākramāḥ
teṣāmabhāvaḥ saṃpādyo yuṣmākaṃ bhava eva ca // MatsP_133.4

evamuktāstu devena premṇā sabrahmakāḥ surāḥ
rudramāhurmahābhāgaṃ bhāgārhāḥ sarva eva te // MatsP_133.5

bhagavaṃstaistapastaptaṃ raudraṃ raudraparākramaiḥ
asurairvadhyamānāḥ sma vayaṃ tvāṃ śaraṇaṃ gatāḥ // MatsP_133.6

mayo nāma diteḥ putras trinetra kalahapriyaḥ
tripuraṃ yena taddurgaṃ kṛtaṃ pāṇḍuragopuram // MatsP_133.7

tadāśritya puraṃ durgaṃ dānavā varanirbhayāḥ
bādhante 'smānmahādeva preṣyamasvāminaṃ yathā // MatsP_133.8

udyānāni ca bhagnāni nandanādīni yāni ca
varāścāpsarasaḥ sarvā rambhādyā danujairhṛtāḥ // MatsP_133.9

indrasya vāhyāśca gajāḥ kumudāñjanavāmanāḥ
airāvatādyā apahṛtā devatānāṃ maheśvara // MatsP_133.10

ye cendrarathamukhyāś ca harayo 'pahṛtāsuraiḥ
jātāśca dānavānāṃ te rathayogyāsturaṃgamāḥ // MatsP_133.11

ye rathā ye gajāścaiva yāḥ striyo vasu yacca naḥ
tanno vyapahṛtaṃ daityaiḥ saṃśayo jīvite punaḥ // MatsP_133.12

trinetra evamuktastu devaiḥ śakrapurogamaiḥ
uvāca devāndeveśo varado vṛṣavāhanaḥ // MatsP_133.13

vyapagacchatu vo devā mahaddānavajaṃ bhayam
tadahaṃ tripuraṃ dhakṣye kriyatāṃ yadbravīmi tat // MatsP_133.14

yadīcchata mayā dagdhuṃ tatpuraṃ sahamānavam
rathamaupayikaṃ mahyaṃ sajjayadhvaṃ kimāsyate // MatsP_133.15

digvāsasā tathoktāste sapitāmahakāḥ surāḥ
tathetyuktvā mahādevaṃ cakruste rathamuttamam // MatsP_133.16

dharāṃ kūbarakau dvau tu rudrapārśvacarāvubhau
adhiṣṭhānaṃ śiro meror akṣo mandara eva ca // MatsP_133.17

cakruścandraṃ ca sūryaṃ ca cakre kāñcanarājate
kṛṣṇapakṣaṃ śuklapakṣaṃ pakṣadvayamapīśvarāḥ // MatsP_133.18

rathanemidvayaṃ cakrur devā brahmapuraḥsarāḥ
ādidvayaṃ pakṣayantraṃ yantrametāśca devatāḥ // MatsP_133.19

kambalāśvatarābhyāṃ ca nāgābhyāṃ samaveṣṭitam
bhārgavaścāṅgirāścaiva budho 'ṅgāraka eva ca // MatsP_133.20

śanaiścarastathā cātra sarve te devasattamāḥ
varūthaṃ gaganaṃ cakruś cārurūpaṃ rathasya te // MatsP_133.21

kṛtaṃ dvijihvanayanaṃ triveṇuṃ śātakaumbhikam
maṇimuktendranīlaiśca vṛtaṃ hyaṣṭamukhaiḥ suraiḥ // MatsP_133.22

gaṅgā sindhuḥ śatadruśca candrabhāgā irāvatī
vitastā ca vipāśā ca yamunā gaṇḍakī tathā // MatsP_133.23

sarasvatī devikā ca tathā ca sarayūrapi
etāḥ saridvarāḥ sarvā veṇusaṃjñā kṛtā rathe // MatsP_133.24

dhṛtarāṣṭrāśca ye nāgās te ca veśyātmakāḥ kṛtāḥ
vāsukeḥ kulajā ye ca ye ca raivatavaṃśajāḥ // MatsP_133.25

te sarpā darpasampūrṇāś cāpatūṇeṣv anūnagāḥ
avatasthuḥ śarā bhūtvā nānājātiśubhānanāḥ // MatsP_133.26

surasā saramā kadrūr vinatā śucireva ca
tṛṣā bubhukṣā sarvogrā mṛtyuḥ sarvaśamastathā // MatsP_133.27

brahmavadhyā ca govadhyā bālavadhyā prajābhayāḥ
gadā bhūtvā śaktayaśca tadā devarathe 'bhyayuḥ // MatsP_133.28

yugaṃ kṛtayugaṃ cātra cāturhotraprayojakāḥ
caturvarṇāḥ salīlāśca babhūvuḥ svarṇakuṇḍalāḥ // MatsP_133.29

tadyugaṃ yugasaṃkāśaṃ rathaśīrṣe pratiṣṭhitam
dhṛtarāṣṭreṇa nāgena baddhaṃ balavatā mahat // MatsP_133.30

ṛgvedaḥ sāmavedaśca yajurvedastathā paraḥ
vedāś catvāra evaite catvārasturagābhavan // MatsP_133.31

annadānapurogāṇi yāni dānāni kānicit
tānyāsanvājināṃ teṣāṃ bhūṣaṇāni sahasraśaḥ // MatsP_133.32

padmadvayaṃ takṣakaśca karkoṭakadhanaṃjayau
nāgā babhūvurevaite hayānāṃ vālabandhanāḥ // MatsP_133.33

oṃkāraprabhavāstā vā mantrayajñakratukriyāḥ
upadravāḥ pratīkārāḥ paśubandheṣṭayastathā // MatsP_133.34

yajñopavāhānyetāni tasmiṃllokarathe śubhe
maṇimuktāpravālaistu bhūṣitāni sahasraśaḥ // MatsP_133.35

pratoda oṃkāra evāsīt tadagraṃ ca vaṣaṭkṛtam
sinīvālī kuhū rākā tathā cānumatiḥ śubhā
yoktrāṇyāsaṃsturaṃgāṇām apasarpaṇavigrahāḥ // MatsP_133.36

kṛṣṇānyatha ca pītāni śvetamāñjiṣṭhakāni ca
avadātāḥ patākāstu babhūvuḥ pavaneritāḥ // MatsP_133.37

ṛtubhiśca kṛtaḥ ṣaḍbhir dhanuḥ saṃvatsaro 'bhavat
ajarā jyābhavaccāpi sāmbikā dhanuṣo dṛḍhā // MatsP_133.38

kālo hi bhagavānrudras taṃ ca saṃvatsaraṃ viduḥ
tasmādumā kālarātrir dhanuṣo jyājarābhavat // MatsP_133.39

sagarbhaṃ tripuraṃ yena dagdhavānsa trilocanaḥ
sa iṣurviṣṇusomāgnitridaivatamayo 'bhavat // MatsP_133.40

ānanaṃ hyagnirabhavac chalyaṃ somastamonudaḥ
tejasaḥ samavāyo 'tha ceṣostejo rathāṅgadhṛk // MatsP_133.41

tasmiṃśca vīryavṛddhyarthaṃ vāsukirnāgapārthivaḥ
tejaḥsaṃvasanārthaṃ vai mumocātiviṣo viṣam // MatsP_133.42

kṛtvā devā rathaṃ cāpi divyaṃ divyaprabhāvataḥ
lokādhipatimabhyetya idaṃ vacanamabruvan // MatsP_133.43

saṃskṛto 'yaṃ ratho 'smābhis tava dānavaśatrujit
idamāpatparitrāṇaṃ devānsendrapurogamān // MatsP_133.44

taṃ meruśikharākāraṃ trailokyarathamuttamam
praśasya devānsādhviti rathaṃ paśyati śaṃkaraḥ // MatsP_133.45

muhurdṛṣṭvā rathaṃ sādhu sādhvityuktvā muhurmuhuḥ
uvāca sendrānamarān amarādhipatiḥ svayam // MatsP_133.46

yādṛśo 'yaṃ rathaḥ kḷpto yuṣmābhirmama sattamāḥ
īdṛśo rathasampattyā yantā śīghraṃ vidhīyatām // MatsP_133.47

ityuktvā devadevena devā viddhā iveṣubhiḥ
avāpurmahatīṃ cintāṃ kathaṃ kāryamiti bruvan // MatsP_133.48

mahādevasya devo 'nyaḥ ko nāma sadṛśo bhavet
muktvā cakrāyudhaṃ devaṃ so 'pyasyeṣuṃ samāśritaḥ // MatsP_133.49

dhuri yuktā ivokṣāṇo ghaṭanta iva parvataiḥ
niśvasantaḥ surāḥ sarve kathametaditi bruvan // MatsP_133.50

deveṣvāha devadevo lokanāthasya dhūrgatān
ahaṃ sārathirityuktvā jagrāhāśvāṃstato 'grajaḥ // MatsP_133.51

tato devaiḥ sagandharvaiḥ siṃhanādo mahānkṛtaḥ
pratodahastaṃ samprekṣya brahmāṇaṃ sūtatāṃ gatam // MatsP_133.52

bhagavānapi viśveśo rathasthe vai pitāmahe
sadṛśaḥ sūta ityuktvā cāruroha rathaṃ haraḥ // MatsP_133.53

ārohati rathaṃ deve hy aśvā harabharāturāḥ
jānubhiḥ patitā bhūmau rajogrāsaśca grāsitaḥ // MatsP_133.54

devo dṛṣṭvātha vedāṃstān abhīrugrahayān bhayāt
ujjahāra pitṝnārtān suputra iva duḥkhitān // MatsP_133.55

tataḥ siṃharavo bhūyo babhūva rathabhairavaḥ
jayaśabdaśca devānāṃ saṃbabhūvārṇavopamaḥ // MatsP_133.56

tadoṃkāramayaṃ gṛhya pratodaṃ varadaḥ prabhuḥ
svayambhūḥ prayayau vāhān anumantrya yathājavam // MatsP_133.57

grasamānā ivākāśaṃ muṣṇanta iva medinīm
mukhebhyaḥ sasṛjuḥ śvāsān ucchvasanta ivoragāḥ // MatsP_133.58

svayambhuvā codyamānāś coditena kapardinā
vrajanti te 'śvā javanāḥ kṣayakāla ivānilāḥ // MatsP_133.59

dhvajocchrayavinirmāṇe dhvajayaṣṭimanuttamām
ākramya nandī vṛṣabhas tasthau tasmiñchivecchayā // MatsP_133.60

bhārgavāṅgirasau devau daṇḍahastau raviprabhau
rathacakre tu rakṣete rudrasya priyakāṅkṣiṇau // MatsP_133.61

śeṣaśca bhagavānnāgo 'nanto 'nantakaro 'riṇām
śarahasto rathaṃ pāti śayanaṃ brahmaṇastadā // MatsP_133.62

yamastūrṇaṃ samāsthāya mahiṣaṃ cātidāruṇam
draviṇādhipatirvyālaṃ surāṇāmadhipo dvipam // MatsP_133.63

mayūraṃ śatacandraṃ ca kūjantaṃ kiṃnaraṃ yathā
guha āsthāya varado yugopamarathaṃ pituḥ // MatsP_133.64

nandīśvaraśca bhagavāñ chūlamādāya dīptimān
pṛṣṭhataścāpi pārśvābhyāṃ lokasya kṣayakṛdyathā // MatsP_133.65

pramathāścāgnivarṇābhāḥ sāgnijvālā ivācalāḥ
anujagmū rathaṃ śārvaṃ nakrā iva mahārṇavam // MatsP_133.66

bhṛgurbharadvājavasiṣṭhagautamāḥ kratuḥ pulastyaḥ pulahastapodhanāḥ
marīciratrirbhagavānathāṅgirāḥ parāśarāgastyamukhā maharṣayaḥ // MatsP_133.67

haramajitamajaṃ pratuṣṭuvur vacanaviśeṣair vicitrabhūṣaṇaiḥ
rathastripure sakāñcanācalo vrajati sapakṣa ivādrirambare // MatsP_133.68

karigiriravimeghasaṃnibhāḥ sajalapayodaninādanādinaḥ /
pramathagaṇāḥ parivārya devaguptaṃ rathamabhitaḥ prayayuḥ svadarpayuktāḥ // MatsP_133.69*

makaratimitimiṅgilāvṛtaḥ pralaya ivātisamuddhato 'rṇavaḥ
vrajati rathavaro 'tibhāsvaro hy aśaninipātapayodaniḥsvanaḥ // MatsP_133.70

Matsya-Purāṇa 134

*sūta uvāca

pūjyamāne rathe tasmiṃl lokairdeve rathe sthite
pramatheṣu nadatsūgraṃ pravadatsu ca sādhviti // MatsP_134.1

īśvarasvaraghoṣeṇa nardamāne mahāvṛṣe
jayatsu vipreṣu tathā garjatsu turageṣu ca // MatsP_134.2

raṇāṅgaṇātsamutpatya devarṣirnāradaḥ prabhuḥ
kāntyā candropamastūrṇaṃ tripuraṃ puramāgataḥ // MatsP_134.3

autpātikaṃ tu daityānāṃ tripure vartate dhruvam
nāradaścātra bhagavān prādurbhūtastapodhanaḥ // MatsP_134.4

āgataṃ jaladābhāsaṃ sametāḥ sarvadānavāḥ
uttasthurnāradaṃ dṛṣṭvā abhivādanavādinaḥ // MatsP_134.5

tamarghyeṇa ca pādyena madhuparkeṇa ceśvarāḥ
nāradaṃ pūjayāmāsur brahmāṇamiva vāsavaḥ // MatsP_134.6

teṣāṃ sa pūjāṃ pūjārhaḥ pratigṛhya tapodhanaḥ
nāradaḥ sukhamāsīnaḥ kāñcane paramāsane // MatsP_134.7

mayastu sukhamāsīne nārade nāradodbhave
yathārhaṃ dānavaiḥ sārdham āsīno dānavādhipaḥ // MatsP_134.8

āsīnaṃ nāradaṃ prekṣya mayastvatha mahāsuraḥ
abravīdvacanaṃ tuṣṭo hṛṣṭaromānanekṣaṇaḥ // MatsP_134.9

autpātikaṃ pure 'smākaṃ yathā nānyatra kutracit
vartate vartamānajña vada tvaṃ hi ca nārada // MatsP_134.10

dṛśyante bhayadāḥ svapnā bhajyante ca dhvajāḥ param
vinā ca vāyunā ketuḥ patate ca tathā bhuvi // MatsP_134.11

aṭṭālakāśca nṛtyante sapatākāḥ sagopurāḥ
hiṃsa hiṃseti śrūyante giraśca bhayadāḥ pure // MatsP_134.12

nāhaṃ bibhemi devānāṃ sendrāṇāmapi nārada
muktvaikaṃ varadaṃ sthāṇuṃ bhaktābhayakaraṃ haram // MatsP_134.13

bhagavannāstyaviditam utpāteṣu tavānagha
anāgatamatītaṃ ca bhavāñjānāti tattvataḥ // MatsP_134.14

tadetanno bhayasthānam utpātābhiniveditam
kathayasva muniśreṣṭha prapannasya tu nārada // MatsP_134.15

ityukto nāradastena mayenāmayavarjitaḥ // MatsP_134.16

*nārada uvāca

śṛṇu dānava tattvena bhavantyautpātikā yathā
dharmeti dhāraṇe dhātur māhātmye caiva paṭhyate
dhāraṇācca mahattvena dharma eṣa nirucyate // MatsP_134.17

sa iṣṭaprāpako dharma ācāryairupadiśyate
itaraścāniṣṭaphala ācāryairnopadiśyate // MatsP_134.18

utpathānmārgamāgacchen mārgācceva vimārgatām
vināśastasya nirdeśya iti vedavido viduḥ // MatsP_134.19

tvamadharmarathārūḍhaḥ sahaibhirmattadānavaiḥ
apakāriṣu devānāṃ kuruṣe tvaṃ sahāyatām // MatsP_134.20

tadetānyevamādīni utpātāveditāni ca
vaināśikāni dṛśyante dānavānāṃ tathaiva ca // MatsP_134.21

eṣa rudraḥ samāsthāya mahālokamayaṃ ratham
āyāti tripuraṃ hantuṃ maya tvāmasurānapi // MatsP_134.22

sa tvaṃ mahaujasaṃ nityaṃ prapadyasva maheśvaram
yāsyase saha putreṇa dānavaiḥ saha mānada // MatsP_134.23

ityevamāvedya bhayaṃ dānavopasthitaṃ mahat
dānavānāṃ punardevo deveśapadamāgataḥ // MatsP_134.24

nārade tu munau yāte mayo dānavanāyakaḥ
śūrasaṃmatamityevaṃ dānavānāha dānavaḥ // MatsP_134.25

śūrāḥ stha jātaputrāḥ stha kṛtakṛtyāḥ stha dānavāḥ
yudhyadhvaṃ daivataiḥ sārdhaṃ kartavyaṃ cāpi no bhayam // MatsP_134.26

jitvā vayaṃ bhaviṣyāmaḥ sarve 'marasabhāsadaḥ
devāṃśca sendrakānhatvā lokānbhokṣyāmahe 'surāḥ // MatsP_134.27

aṭṭālakeṣu ca tathā tiṣṭhadhvaṃ śastrapāṇayaḥ
daṃśitā yuddhasajjāśca tiṣṭhadhvaṃ prodyatāyudhāḥ // MatsP_134.28

purāṇi trīṇi caitāni yathāsthāneṣu dānavāḥ
tiṣṭhadhvaṃ laṅghanīyāni bhaviṣyanti purāṇi ca // MatsP_134.29

namogatāstathā śūrā devatā viditā hi vaḥ
tāḥ prayatnena vāryāśca vidāryāścaiva sāyakaiḥ // MatsP_134.30

iti danutanayānmayastathoktvā suragaṇavāraṇavāraṇe vacāṃsi
yuvatijanaviṣaṇṇamānasaṃ tat tripurapuraṃ sahasā viveśa rājā // MatsP_134.31

atha rajataviśuddhabhāvabhāvo bhavamabhipūjya digambaraṃ sugīrbhiḥ
śaraṇamupajagāma devadevaṃ madanāryandhakayajñadehaghātam // MatsP_134.32

mayamabhayapadaiṣiṇaṃ prapannaṃ na kila bubodha tṛtīyadīptanetraḥ
tadabhimatamadāttataḥ śaśāṅkī sa ca kila nirbhaya eva dānavo 'bhūt // MatsP_134.33

Matsya-Purāṇa 135

*sūta uvāca

tato raṇe devabalaṃ nārado 'bhyagamatpunaḥ
āgatya caiva tripurāt sabhāyāmāsthitaḥ svayam // MatsP_135.1

ilāvṛtamiti khyātaṃ tadvarṣaṃ vistṛtāyatam
yatra yajño balervṛtto baliryatra ca saṃyataḥ // MatsP_135.2

devānāṃ janmabhūmiryā triṣu lokeṣu viśrutā
vivāhāḥ kratavaścaiva jātakarmādikāḥ kriyāḥ // MatsP_135.3

devānāṃ yatra vṛttāni kanyādānāni yāni ca
reme nityaṃ bhavo yatra sahāyaiḥ pārṣadairgaṇaiḥ // MatsP_135.4

lokapālāḥ sadā yatra tasthurmerugirau yathā
madhupiṅgalanetrastu candrāvayavabhūṣaṇaḥ
devānāmadhipaṃ prāha gaṇapāṃśca maheśvaraḥ // MatsP_135.5

vāsavaitad arīṇāṃ te tripuraṃ paridṛśyate
vimānaiśca patākābhir dhvajaiśca samalaṃkṛtam // MatsP_135.6

idaṃ vṛttamidaṃ khyātaṃ vahnivadbhṛśatāpanam
ete janā giriprakhyāḥ sakuṇḍalakirīṭinaḥ // MatsP_135.7

prākāragopurāṭṭeṣu kakṣānte dānavāḥ sthitāḥ
ime ca toyadābhāsā danujā vikṛtānanāḥ // MatsP_135.8

nirgacchanti puro daityāḥ sāyudhā vijayaiṣiṇaḥ // MatsP_135.9

sa tvaṃ suraśataiḥ sārdhaṃ sasahāyo varāyudhaḥ
sahadbhirmāmakairbhṛtyair vyāpādaya mahāsurān // MatsP_135.10

ahaṃ ca rathavaryeṇa niścalācalavatsthitaḥ
puraḥ purasya randhrārthī sthāsyāmi vijayāya vaḥ // MatsP_135.11

yadā tu puṣyayogeṇa ekatvaṃ sthāsyate puram
tadetannirdahiṣyāmi śareṇaikena vāsava // MatsP_135.12

ityukto vai bhagavatā rudreṇeha sureśvaraḥ
yayau tattripuraṃ jetuṃ tena sainyena saṃvṛtaḥ // MatsP_135.13

prakrāntarathabhīmaistaiḥ sadevaiḥ pārṣadāṃ gaṇaiḥ
kṛtasiṃharavopetair udgacchadbhirivāmbudaiḥ // MatsP_135.14

tena nādena tripurād dānavā yuddhalālasāḥ
utpatya dudruvuśceluḥ sāyudhāḥ khe gaṇeśvarān // MatsP_135.15

anye payodharārāvāḥ payodharasamā babhuḥ
sasiṃhanādaṃ vāditraṃ vādayāmāsuruddhatāḥ // MatsP_135.16

devānāṃ siṃhanādaśca sarvatūryaravo mahān
grasto 'bhūddaityanādaiśca candrastoyadharairiva // MatsP_135.17

candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ
tripuraṃ prabhavattadvad bhīmarūpamahāsuraiḥ // MatsP_135.18

prākāreṣu pure tatra gopureṣvapi cāpare
aṭṭālakānsamāruhya kecic calitavādinaḥ // MatsP_135.19

svarṇamālādharāḥ śūrāḥ prabhāsitakarāmbarāḥ
kecin nadanti danujās toyamattā ivāmbudāḥ // MatsP_135.20

itaścetaśca dhāvantaḥ kecidudbhūtavāsasaḥ
kimetaditi papracchur anyonyaṃ gṛhamāśritāḥ // MatsP_135.21

kimetannaiva jānāmi jñānamantarhitaṃ hi me
jñāsyase 'nantareṇeti kālo vistārato mahān // MatsP_135.22

so 'pyasau pṛthvīsāraṃ ca siṃhaśca rathamāsthitaḥ
tiṣṭhate tripuraṃ pīḍya dehaṃ vyādhirivocchritaḥ // MatsP_135.23

ya eṣo 'sti sa eṣo 'stu kā cintā sambhrame sati
ehi āyudham ādāya kva me pṛcchā bhaviṣyati // MatsP_135.24

iti te 'nyonyamāviddhā uttarottarabhāṣiṇaḥ
āsādya pṛcchanti tadā dānavāstripurālayāḥ // MatsP_135.25

tārakākhyapure daityās tārakākhyapuraḥsarāḥ
nirgatāḥ kupitāstūrṇaṃ bilādiva mahoragāḥ // MatsP_135.26

nirdhāvantastu te daityāḥ pramathādhipayūthapaiḥ
niruddhā gajarājāno yathā kesariyūthapaiḥ // MatsP_135.27

darpitānāṃ tataścaiṣāṃ darpitānām ivāgnīnām
rūpāṇi jajvalusteṣām agnīnāmiva dhamyatām // MatsP_135.28

tato bṛhanti cāpāni bhīmanādāni sarvaśaḥ
nikṛṣya jaghnuranyonyam iṣubhiḥ prāṇabhojanaiḥ // MatsP_135.29

mārjāramṛgabhīmāsyān pārṣadānvikṛtānanān
dṛṣṭvā dṛṣṭvāhasannuccair dānavā rūpasampadā // MatsP_135.30

bāhubhiḥ parighākāraiḥ kṛṣyatāṃ dhanuṣāṃ śarāḥ
bhaṭavarmeṣu viviśus taḍāgānīva pakṣiṇaḥ // MatsP_135.31

mṛtāḥ stha kva nu yāsyadhvaṃ haniṣyāmo nivartatām
ityevaṃ paruṣāṇyuktvā dānavāḥ pārṣadarṣabhān // MatsP_135.32

bibhiduḥ sāyakaistīkṣṇaiḥ sūryapādā ivāmbudān
pramathā api siṃhākṣāḥ siṃhavikrāntavikramāḥ
khaṇḍaśailaśilāvṛkṣair bibhidur daityadānavān // MatsP_135.33

ambudairākulamiva haṃsākulamivāmbaram
dānavākulamatyarthaṃ tatpuraṃ sakalaṃ babhau // MatsP_135.34

vikṛṣṭacāpā daityendrāḥ sṛjanti śaradurdinam
indracāpāṅkitoraskā jaladā iva durdinam // MatsP_135.35

iṣubhistāḍyamānāste bhūyo bhūyo gaṇeśvarāḥ
cakruste dehaniryāsaṃ svarṇadhātumivācalāḥ // MatsP_135.36

tathā vṛkṣaśilāvajraśūlapaṭṭiparaśvadhaiḥ
cūrṇyante 'bhihatā daityāḥ kācāṣṭaṅkahatā iva // MatsP_135.37

candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ
tripuraṃ prabhavat tadvad bhīmarūpamahāsuraiḥ // MatsP_135.38

tārakākhyo jayatyeṣa iti daityā aghoṣayan
jayatīndraśca rudraśca ityeva ca gaṇeśvarāḥ // MatsP_135.39

vāritā dāritā bāṇair yodhāstasminbalārṇave
niḥsvananto 'mbusamaye jalagarbhā ivāmbudāḥ // MatsP_135.40

karaiśchinnaiḥ śirobhiśca dhvajaiśchattraiśca pāṇḍuraiḥ
yuddhabhūmirbhayavatī māṃsaśoṇitapūritā // MatsP_135.41

vyomni cotplutya sahasā tālamātraṃ varāyudhaiḥ
dṛḍhāhatāḥ patan pūrvaṃ dānavāḥ pramathāstathā // MatsP_135.42

siddhāścāpsarasaścaiva cāraṇāśca nabhogatāḥ
dṛḍhaprahārahṛṣitāḥ sādhu sādhviti cukruśuḥ // MatsP_135.43

anāhatāśca viyati devadundubhayastathā
nadanto meghaśabdena śarabhā iva roṣitāḥ // MatsP_135.44

te tasmiṃstripure daityā nadyaḥ sindhupatāviva
viśanti kruddhavadanā valmīkamiva pannagāḥ // MatsP_135.45

tārakākhyapure tasmin surāḥ śūrāḥ samantataḥ
saśastrā nipatanti sma sapakṣā iva bhūdharāḥ // MatsP_135.46

yodhayanti tribhāgeṇa tripure tu gaṇeśvarāḥ
vidyunmālī mayaścaiva magnau ca drumavadraṇe // MatsP_135.47

vidyunmālī sa daityendro girīndrasadṛśadyutiḥ
ādāya parighaṃ ghoraṃ tāḍayāmāsa nandinam // MatsP_135.48

sa nandī dānavendreṇa parigheṇa dṛḍhāhataḥ
bhramate madhunā vyaktaḥ purā nārāyaṇo yathā // MatsP_135.49

nandīśvare gate tatra gaṇapāḥ khyātavikramāḥ
dudruvurjātasaṃrambhā vidyunmālinamāsuram // MatsP_135.50

ghaṇṭākarṇaḥ śaṅkukarṇo mahākālaśca pārṣadāḥ
tataśca sāyakaiḥ sarvān gaṇapāngaṇapākṛtīn // MatsP_135.51

bhūyo bhūyaḥ sa vivyādha gaṇeśvaramahattamān
bhittvā bhittvā rurāvoccair nabhasyambudharo yathā // MatsP_135.52

tasyārambhitaśabdena nandī dinakaraprabhaḥ
saṃjñāṃ prāpya tataḥ so 'pi vidyunmālinamādravat // MatsP_135.53

rudradattaṃ tadā dīptaṃ dīptānalasamaprabham
vajraṃ vajranibhāṅgasya dānavasya sasarja ha // MatsP_135.54

taṃ nandibhujanirmuktaṃ muktāphalavibhūṣitam
papāta vakṣasi tadā vajraṃ daityasya bhīṣaṇam // MatsP_135.55

sa vajranihato daityo vajrasaṃhananopamaḥ
papāta vajrābhihataḥ śakreṇādririvāhataḥ // MatsP_135.56

daityeśvaraṃ vinihataṃ nandinā kulanandinā
cukruśurdānavāḥ prekṣya dudruvuśca gaṇādhipāḥ // MatsP_135.57

duḥkhāmarṣitaroṣāste vidyunmālini pātite
drumaśailamahāvṛṣṭiṃ payodāḥ sasṛjuryathā // MatsP_135.58

te pīḍyamānā gurubhir giribhiśca gaṇeśvarāḥ
kartavyaṃ na viduḥ kiṃcid vandyamādhārmikā iva // MatsP_135.59

tato 'suravaraḥ śrīmāṃs tārakākhyaḥ pratāpavān
satarūṇāṃ girīṇāṃ vai tulyarūpadharo babhau // MatsP_135.60

bhinnottamāṅgā gaṇapā bhinnapādāṅkitānanāḥ
virejurbhujagā mantrair vāryamāṇā yathā tathā // MatsP_135.61

mayena māyāvīryeṇa vadhyamānā gaṇeśvarāḥ
bhramanti bahuśabdālāḥ pañjare śakunā iva // MatsP_135.62

tayāsuravaraḥ śrīmāṃs tārakākhyaḥ pratāpavān
dadāha ca balaṃ sarvaṃ śuṣkendhanamivānalaḥ // MatsP_135.63

tārakākhyena vāryante śaravarṣaistadā gaṇāḥ
mayena māyānihatās tārakākhyena ceṣubhiḥ
gaṇeśā vidhurā jātā jīrṇamūlā yathā drumāḥ // MatsP_135.64

bhūyaḥ saṃpatate cāgnir grahāngrāhānbhujaṃgamān
girīndrāṃśca harīnvyāghrān vṛkṣān sṛmaravarṇakān // MatsP_135.65

śarabhānaṣṭapādāṃśca apaḥ pavanameva ca
mayo māyābalenaiva pātayatyeva śatruṣu // MatsP_135.66

te tārakākhyena mayena māyayā saṃmuhyamānā vivaśā gaṇeśvarāḥ
nāśaknuvaṃste manasāpi ceṣṭituṃ yathendriyārthā muninābhisaṃyatāḥ // MatsP_135.67

mahājalāgnyādisakuñjaroragair harīndravyāghrarkṣatarakṣurākṣasaiḥ
vibādhyamānāstamasā vimohitāḥ samudramadhyeṣviva gādhakāṅkṣiṇaḥ // MatsP_135.68

saṃmardyamāneṣu gaṇeśvareṣu saṃnardamāneṣu suretareṣu
tataḥ surāṇāṃ pravarābhirakṣituṃ riporbalaṃ saṃviviśuḥ sahāyudhāḥ // MatsP_135.69

yamo gadāstro varuṇaśca bhāskaras tathā kumāro 'marakoṭisaṃyutaḥ
svayaṃ ca śakraḥ sitanāgavāhanaḥ kulīśapāṇiḥ suralokapuṃgavaḥ // MatsP_135.70

sa coḍunāthaḥ sasuto divākaraḥ sa sāntakastryakṣapatir mahādyutiḥ
ete ripūṇāṃ prabalābhirakṣitaṃ tadā balaṃ saṃviviśurmadoddhatāḥ // MatsP_135.71

yathā vanaṃ darpitakuñjarādhipā yathā nabhaḥ sāmbudharaṃ divākaraḥ
yathā ca siṃhairvijaneṣu gokulaṃ tathā balaṃ tattridaśair abhidrutam // MatsP_135.72

kṛtaprahārāturadīnadānavaṃ tatastvabhajyanta balaṃ hi pārṣadāḥ
svarjyotiṣāṃ jyotir ivoṣmavān harir yathā tamo ghorataraṃ narāṇām // MatsP_135.73

viśāntayāmāsa yathā sadaiva niśākaraḥ saṃcitaśārvaraṃ tamaḥ
tato 'pakṛṣṭe ca tamaḥprabhāve astraprabhāve ca vivardhamāne // MatsP_135.74

diglokapālair gaṇanāyakaiśca kṛto mahānsiṃharavo muhūrtam
saṃkhye vibhagnā vikarā vipādāś chinnottamāṅgāḥ śarapūritāṅgāḥ // MatsP_135.75

devetarā devavarairvibhinnāḥ sīdanti paṅkeṣu yathā gajendrāḥ
vajreṇa bhīmena ca vajrapāṇiḥ śaktyā ca śaktyā ca mayūraketuḥ // MatsP_135.76

daṇḍena cogreṇa ca dharmarājaḥ pāśena cogreṇa ca vārigoptā
śūlena kālena ca yakṣarājo vīryeṇa tejasvitayā sukeśaḥ // MatsP_135.77

gaṇeśvarāste surasaṃnikāśāḥ pūrṇāhutīsiktaśikhiprakāśāḥ
utsādayante danuputravṛndān yathaiva indrāśanayaḥ patantyaḥ // MatsP_135.78

mayastu devānparirakṣitāram umātmajaṃ devavaraṃ kumāram
śareṇa bhittvā sa hi tārakāsutaṃ sa tārakākhyāsuram ābabhāṣe // MatsP_135.79

kṛtvā prahāraṃ praviśāmi vīraṃ puraṃ hi daityendrabalena yuktaḥ
viśrāmamūrjaskaramapyavāpya punaḥ kariṣyāmi raṇaṃ prapannaiḥ // MatsP_135.80

vayaṃ hi śastrakṣatavikṣatāṅgā viśīrṇaśastradhvajavarmavāhāḥ
jayaiṣiṇaste jayakāśinaśca gaṇeśvarā lokavarādhipāśca // MatsP_135.81

mayasya śrutvā divi tārakākhyo vaco 'bhikāṅkṣankṣatajopamākṣaḥ
viveśa tūrṇaṃ tripuraṃ diteḥ sutaiḥ sutairadityā yudhi vṛddhaharṣaiḥ // MatsP_135.82

tataḥ saśaṅkhānakabheribhīmaṃ sasiṃhanādaṃ harasainyamābabhau /
mayānugaṃ ghoragabhīragahvaraṃ yathā siṃhanāditam // MatsP_135.83*

Matsya-Purāṇa 136

*sūta uvāca

mayaḥ prahāraṃ kṛtvā tu māyāvī dānavarṣabhaḥ
viveśa tūrṇaṃ tripuram abhraṃ nīlamivāmbaram // MatsP_136.1

sa dīrghamuṣṇaṃ niḥśvasya dānavānvīkṣya madhyagān
dadhyau lokakṣaye prāpte kālaṃ kāla ivāparaḥ // MatsP_136.2

indro 'pi bibhyate yasya sthito yuddhepsuragrataḥ
sa cāpi nidhanaṃ prāpto vidyunmālī mahāyaśāḥ // MatsP_136.3

durgaṃ vai tripurasyāsya na samaṃ vidyate puram
tasyāpyeṣo 'nayaḥ prāpto na durgaṃ kāraṇaṃ kvacit // MatsP_136.4

kālasyaiva vaśe sarvaṃ durgaṃ durgataraṃ ca yat
kāle kruddhe kathaṃ kālāt trāṇaṃ no 'dya bhaviṣyati // MatsP_136.5

ekeṣu triṣu yatkiṃcid balaṃ vai sarvajantuṣu
kālasya tadvaśaṃ sarvam iti paitāmaho vidhiḥ // MatsP_136.6

asminkaḥ prabhavedyogo hy asaṃdhārye 'mitātmani
laṅghane kaḥ samarthaḥ syād ṛte devaṃ maheśvaram // MatsP_136.7

bibhemi nendrāddhi yamād varuṇānna ca vittapāt
svāmī caiṣāṃ tu devānāṃ durjayaḥ sa maheśvaraḥ // MatsP_136.8

aiśvaryasya phalaṃ yattat prabhutvasya ca yatphalam
tadadya darśayiṣyāmi yāvadvīrāḥ samantataḥ // MatsP_136.9

vāpīmamṛtatoyena pūrṇāṃ srakṣye varauṣadhīḥ
jīviṣyanti tadā daityāḥ saṃjīvanavarauṣadhaiḥ // MatsP_136.10

iti saṃcintya balavān mayo māyāvināṃ varaḥ
māyayā sasṛje vāpīṃ rambhāmiva pitāmahaḥ // MatsP_136.11

dviyojanāyatāṃ dīrghāṃ pūrṇayojanavistṛtām
ārohasaṃkramavatīṃ citrarūpāṃ kathāmiva // MatsP_136.12

indoḥ kiraṇakalpena mṛṣṭenāmṛtagandhinā
pūrṇāṃ paramatoyena guṇapūrṇāmivāṅganām // MatsP_136.13

utpalaiḥ kumudaiḥ padmair vṛtāṃ kādambakaistathā
candrabhāskaravarṇābhair bhīmair āvaraṇairvṛtām // MatsP_136.14

khagair madhurarāvaiśca cārucāmīkaraprabhaiḥ
kāmaiṣibhir ivākīrṇāṃ jīvānāmaraṇīm iva // MatsP_136.15

tāṃ vāpīṃ sṛjya sa mayo gaṅgāmiva maheśvaraḥ
tasyāṃ prakṣālayāmāsa vidyunmālinamāditaḥ // MatsP_136.16

sa vāpyāṃ majjito daityo devaśatrurmahābalaḥ
uttasthāvindhanairiddhaḥ sadyo huta ivānalaḥ // MatsP_136.17

mayasya cāñjaliṃ kṛtvā tārakākhyo 'bhivāditaḥ
vidyunmālīti vacanaṃ mayamutthāya cābravīt // MatsP_136.18

kva nandī saha rudreṇa vṛtaḥ pramathajambukaiḥ
yudhyāmo 'rīn viniṣpīḍya dayā deheṣu kā hi naḥ // MatsP_136.19

anvāsyaiva ca rudrasya bhavāmaḥ prabhaviṣṇavaḥ
tairvā vinihatā yuddhe bhaviṣyāmo yamāśanāḥ // MatsP_136.20

vidyunmāler niśamyaitan mayo vacanamūrjitam
taṃ pariṣvajya sārdrākṣa idamāha mahāsuraḥ // MatsP_136.21

vidyunmālinna me rājyam abhipretaṃ na jīvitam
tvayā vinā mahābāho kimanyena mahāsura // MatsP_136.22

mahāmṛtamayī vāpī hy eṣā māyābhirīśvara
sṛṣṭā dānavadaityānāṃ hatānāṃ jīvavardhinī // MatsP_136.23

diṣṭyā tvāṃ daitya paśyāmi yamalokād ihāgatam
durgatāvanayagrastaṃ bhokṣyāmo 'dya mahānidhim // MatsP_136.24

dṛṣṭvā dṛṣṭvā ca tāṃ vāpīṃ māyayā mayanirmitām
hṛṣṭānanākṣā daityendrā idaṃ vacanamabruvan // MatsP_136.25

dānavā yudhyatedānīṃ pramathaiḥ saha nirbhayāḥ
mayena nirmitā vāpī hatānsaṃjīvayiṣyati // MatsP_136.26

tataḥ kṣubdhāmbudhinibhā bherī sā tu bhayaṃkarī
vādyamānā nanādoccai rauravī sā punaḥ punaḥ // MatsP_136.27

śrutvā bherīravaṃ ghoraṃ meghārambhitasaṃnibham
nyapatannasurāstūrṇaṃ tripurādyuddhalālasāḥ // MatsP_136.28

loharājatasauvarṇaiḥ kaṭakairmaṇirājitaiḥ
āmuktaiḥ kuṇḍalairhārair mukuṭairapi cotkaṭaiḥ // MatsP_136.29

dhūmāyitā hyaviramā jvalanta iva pāvakāḥ
āyudhāni samādāya kāśino dṛḍhavikramāḥ // MatsP_136.30

nṛtyamānā iva naṭā garjanta iva toyadāḥ
karocchrayā iva gajāḥ siṃhā iva ca nirbhayāḥ // MatsP_136.31

hradā iva ca gambhīrāḥ sūryā iva pratāpitāḥ
drumā iva ca daityendrās trāsayanto balaṃ mahat // MatsP_136.32

pramathā api sotsāhā garuḍotpātapātinaḥ
yuyutsavo 'bhidhāvanti dānavāndānavārayaḥ // MatsP_136.33

nandīśvareṇa pramathās tārakākhyena dānavāḥ
cakruḥ saṃhatya saṃgrāmaṃ codyamānā balena ca // MatsP_136.34

te 'sibhiścandrasaṃkāśaiḥ śūlaiścānalapiṅgalaiḥ
bāṇaiśca dṛḍhanirmuktair abhijaghnuḥ parasparam // MatsP_136.35

śarāṇāṃ sṛjyamānānām asīnāṃ ca nipātyatām
rūpāṇyāsanmaholkānāṃ patantīnāmivāmbarāt // MatsP_136.36

śaktibhirbhinnahṛdayā nirdayā iva pātitāḥ
nirayeṣviva nirmagnāḥ kūjante pramathāsurāḥ // MatsP_136.37

hemakuṇḍalayuktāni kirīṭotkaṭavanti ca
śirāṃsyurvyāṃ patanti sma girikūṭā ivātyaye // MatsP_136.38

paraśvadhaiḥ paṭṭiśaiśca khaḍgaiśca parighaistathā
chinnāḥ karivarākārā nipetuste dharātale // MatsP_136.39

garjanti sahasā hṛṣṭāḥ pramathā bhīmagarjanāḥ
sādhayantyapare siddhā yuddhagāndharvamadbhutam // MatsP_136.40

balavānbhāsi pramatha darpito bhāsi dānava
iti coccārayanvācaṃ vāraṇā raṇadhūrgatāḥ // MatsP_136.41

parighairāhatāḥ kecid dānavaiḥ śaṃkarānugāḥ
vamante rudhiraṃ vaktraiḥ svarṇadhātumivācalāḥ // MatsP_136.42

pramathairapi nārācair asurāḥ suraśatravaḥ
drumaiśca giriśṛṅgaiśca gāḍhamevāhave hatāḥ // MatsP_136.43

sūditānatha tāndaityān anye dānavapuṃgavāḥ
utkṣipya cikṣipur vāpyāṃ mayadānavacoditāḥ // MatsP_136.44

te cāpi bhāsvarairdehaiḥ svargaloka ivāmarāḥ
uttasthurvāpīmāsādya sadrūpābharaṇāmbarāḥ // MatsP_136.45

athaike dānavāḥ prāpya vāpīprakṣepaṇād asūn
āsphoṭya siṃhanādaṃ ca kṛtvādhāvaṃstathāsurāḥ // MatsP_136.46

dānavāḥ pramathānetān prasarpata kim āsatha
hatānapi hi vo vāpī punarujjīvayiṣyati // MatsP_136.47

evaṃ śrutvā śaṅkukarṇo vaco 'gragrahasaṃnibhaḥ
drutamevaitya deveśam idaṃ vacanamabravīt // MatsP_136.48

sūditāḥ sūditā deva pramathairasurā hyamī
uttiṣṭhanti punarbhīmāḥ sasyā iva jalokṣitāḥ // MatsP_136.49

asminkila pure vāpī pūrṇāmṛtarasāmbhasā
nihatā nihatā yatra kṣiptā jīvanti dānavāḥ // MatsP_136.50

iti vijñāpayaddevaṃ śaṅkukarṇo maheśvaram
abhavandānavabala utpātā vai sudāruṇāḥ // MatsP_136.51

tārakākhyaḥ subhīmākṣo dāritāsyo hariryathā
abhyadhāvatsusaṃkruddho mahādevarathaṃ prati // MatsP_136.52

tripure tu mahānghoro bherīśaṅkharavo babhau
dānavā niḥsṛtā dṛṣṭvā devadevarathe suram // MatsP_136.53

bhūkampaścābhavattatra śatāṅgo bhūgato 'bhavat
dṛṣṭvā kṣobhamagādrudraḥ svayambhūśca pitāmahaḥ // MatsP_136.54

tābhyāṃ devavariṣṭhābhyām anvitaḥ sa rathottamaḥ
anāyatanam āsādya sīdate guṇavāniva // MatsP_136.55

dhātukṣaye deha iva grīṣme cālpamivodakam
śaithilyaṃ yāti sa rathaḥ sneho viprakṛto yathā // MatsP_136.56

rathādutpatyātmabhūr vai sīdantaṃ tu rathottamam
ujjahāra mahāprāṇo rathaṃ trailokyarūpiṇam // MatsP_136.57

tadā śarādviniṣpatya pītavāsā janārdanaḥ
vṛṣarūpaṃ mahatkṛtvā rathaṃ jagrāha durdharam // MatsP_136.58

sa viṣāṇābhyāṃ trailokyaṃ rathameva mahārathaḥ
pragṛhyodvahate sajjaṃ kulaṃ kulavaho yathā // MatsP_136.59

tārakākhyo 'pi daityendro girīndra iva pakṣavān
abhyadravattadā devaṃ brahmāṇaṃ hatavāṃśca saḥ // MatsP_136.60

sa tārakākhyābhihataḥ pratodaṃ nyasya kūbare
vijajvāla muhurbrahmā śvāsaṃ vaktrāt samudgiran // MatsP_136.61

tatra daityairmahānādo dānavairapi bhairavaḥ
tārakākhyasya pūjārthaṃ kṛto jaladharopamaḥ // MatsP_136.62

rathacaraṇakaro 'tha mahāmṛdhe vṛṣabhavapurvṛṣabhendrapūjitaḥ
dititanayabalaṃ vimardya sarvaṃ tripurapuraṃ praviveśa keśavaḥ // MatsP_136.63

sajalajaladarājitāṃ samastāṃ kumudavarotpalaphullapaṅkajāḍhyām
suragururapibatpayo 'mṛtaṃ tad raviriva saṃcitaśārvaraṃ tamo 'ndham // MatsP_136.64

vāpīṃ pītvāsurendrāṇāṃ pītavāsā janārdanaḥ
nardamāno mahābāhuḥ praviveśa śaraṃ tataḥ // MatsP_136.65

tato 'surā bhīmagaṇeśvarairhatāḥ prahārasaṃvardhitaśoṇitāpagāḥ
parāṅmukhā bhīmamukhaiḥ kṛtā raṇe yathā nayābhyudyatatatparairnaraiḥ // MatsP_136.66

sa tārakākhyas taḍinmālireva ca mayena sārdhaṃ pramathairabhidrutāḥ
puraṃ parāvṛtya nu te śarārditā yathā śarīraṃ pavanodaye gatāḥ // MatsP_136.67

gaṇeśvarābhyudyatadarpakāśino mahendranandīśvaraṣaṇmukhā yudhi
vineduruccairjahasuśca durmadā jayema candrādidigīśvaraiḥ saha // MatsP_136.68

Matsya-Purāṇa 137

*sūta uvāca

pramathaiḥ samare bhinnās traipurāste surārayaḥ
puraṃ praviviśurbhītāḥ pramathairbhagnagopuram // MatsP_137.1

śīrṇadaṃṣṭrā yathā nāgā bhagnaśṛṅgā yathā vṛṣāḥ
yathā vipakṣāḥ śakunā nadyaḥ kṣīṇodakā yathā // MatsP_137.2

mṛtaprāyāstathā daityā daivatairvikṛtānanāḥ
babhūvuste vimanasaḥ kathaṃ kāryamiti bruvan // MatsP_137.3

atha tānmlānamanasas tadā tāmarasānanaḥ
uvāca daityo daityānāṃ paramādhipatirmayaḥ // MatsP_137.4

kṛtvā yuddhāni ghorāṇi pramathaiḥ saha sāmaraiḥ
toṣayitvā tathā yuddhe pramathānamaraiḥ saha // MatsP_137.5

yūyaṃ yatprathamaṃ daityāḥ paścācca balapīḍitāḥ
praviṣṭā nagaraṃ trāsāt pramathairbhṛśamarditāḥ // MatsP_137.6

apriyaṃ kriyate vyaktaṃ devairnāstyatra saṃśayaḥ
yatra nāma mahābhāgāḥ praviśanti girervanam // MatsP_137.7

aho hi kālasya balam aho kālo hi durjayaḥ
yatredṛśasya durgasya uparodho 'vamāgataḥ // MatsP_137.8

maye vivadamāne tu nardamāna ivāmbude
babhūvurniṣprabhā daityā grahā indūdaye yathā // MatsP_137.9

vāpīpālāstato 'bhyetya nabhaḥ kāla ivāmbudāḥ
mayamāhuryamaprakhyaṃ sāñjalipragrahāḥ sthitāḥ // MatsP_137.10

yā sāmṛtarasā gūḍhā vāpī vai nirmitā tvayā
samākulotpalavanā samīnākulapaṅkajā // MatsP_137.11

pītā sā vṛṣarūpeṇa kenaciddaityanāyaka
vāpī sā sāmprataṃ dṛṣṭā mṛtasaṃjñā ivāṅganā // MatsP_137.12

vāpīpālavacaḥ śrutvā mayo 'sau dānavaprabhuḥ
kaṣṭamityasakṛtprocya ditijānidamabravīt // MatsP_137.13

mayā māyābalakṛtā vāpī pītā tviyaṃ yadi
vinaṣṭāḥ sma na saṃdehas tripuraṃ dānavā gatam // MatsP_137.14

nihatānnihatāndaityān ājīvayati daivataiḥ
pītā vā yadi vā vāpī pītā vai pītavāsasā // MatsP_137.15

ko 'nyo manmāyayā guptāṃ vāpīm amṛtatoyinīm
pāsyate viṣṇumajitaṃ varjayitvā gadādharam // MatsP_137.16

suguhyam api daityānāṃ nāstyasyāviditaṃ bhuvi
yatra madvarakauśalyaṃ vijñātaṃ na vṛtaṃ budhaiḥ // MatsP_137.17

samo 'yaṃ ruciro deśo nirdrumo nirdrumācalaḥ
navāmbhaḥpūritaṃ kṛtvā bādhante 'smānmarudgaṇāḥ // MatsP_137.18

te yūyaṃ yadi manyadhvaṃ sāgaroparidhiṣṭhitāḥ
pramathānāṃ mahāvegaṃ sahāmaḥ śvasanopamam // MatsP_137.19

eteṣāṃ ca samārambhās tasminsāgarasamplave
nirutsāhā bhaviṣyanti etadrathapathāvṛtāḥ // MatsP_137.20

yudhyatāṃ nighnatāṃ śatrūn bhītānāṃ ca draviṣyatām
sāgaro 'mbarasaṃkāśaḥ śaraṇaṃ no bhaviṣyati // MatsP_137.21

ityuktvā sa mayo daityo daityānāmadhipastadā
tripureṇa yayau tūrṇaṃ sāgaraṃ sindhubāndhavam // MatsP_137.22

sāgare jalagambhīra utpapāta puraṃ varam
avatasthuḥ purāṇyeva gopurābharaṇāni ca // MatsP_137.23

apakrānte tu tripure tripurāristrilocanaḥ
pitāmahamuvācedaṃ vedavādaviśāradam // MatsP_137.24

pitāmaha dṛḍhaṃ bhītā bhagavandānavā hi naḥ
vipulaṃ sāgaraṃ te tu dānavāḥ samupāśritāḥ // MatsP_137.25

yata eva hi te yātās tripureṇa tu dānavāḥ
tata eva rathaṃ tūrṇaṃ prāpayasva pitāmaha // MatsP_137.26

siṃhanādaṃ tataḥ kṛtvā devā devarathaṃ ca tam
parivārya yayurhṛṣṭāḥ sāyudhāḥ paścimodadhim // MatsP_137.27

tato 'marāmaraguruṃ parivārya bhavaṃ haram
nardayanto yayustūrṇaṃ sāgaraṃ dānavālayam // MatsP_137.28

atha cārupatākabhūṣitaṃ paṭahāḍambaraśaṅkhanāditam /
tripuramabhisamīkṣya devatā vividhabalā nanaduryathā ghanāḥ // MatsP_137.29*

amaravarapure 'pi dāruṇo jaladhararāvamṛdaṅgagahvaraḥ
danutanayaninādamiśritaḥ pratinidhisaṃkṣubhitāṇavopamaḥ // MatsP_137.30

atha bhuvanapatirgatiḥ surāṇām arimṛgayām adadātsulabdhabuddhiḥ
tridaśagaṇapatirhyuvāca śakraṃ tripuragataṃ sahasā nirīkṣya śatrum // MatsP_137.31

tridaśagaṇapate niśāmayaitat tripuraniketanaṃ dānavāḥ praviṣṭāḥ
yamavaruṇakuberaṣaṇmukhaistat saha gaṇapairapi hanmi tāvadeva // MatsP_137.32

vihitaparabalābhighātabhūtaṃ vraja jaladhestu yataḥ purāṇi tasthuḥ
sa rathavaragato bhavaḥ samartho hy udadhimagāttripuraṃ punarnihantum // MatsP_137.33

iti parigaṇayanto diteḥ sutā hy avatasthurlavaṇārṇavopariṣṭāt
abhibhavatripuraṃ sadānavendraṃ śaravarṣairmusalaiśca vajramiśraiḥ // MatsP_137.34

ahamapi rathavaryamāsthitaḥ suravaravarya bhaveya pṛṣṭhataḥ
asuravaravadhārthamudyatānāṃ pratividadhāmi sukhāya te 'nagha // MatsP_137.35

iti bhavavacanapracodite daśaśatanayanavapuḥ samudyataḥ
tripurapurajighāṃsayā hariḥ pravikasitāmbujalocano yayau // MatsP_137.36

Matsya-Purāṇa 138

*sūta uvāca

maghavā tu nihantuṃ tānasurānamareśvaraḥ
lokapālā yayuḥ sarve gaṇapālāśca sarvaśaḥ // MatsP_138.1

īśvarā moditāḥ sarva utpetuścāmbare tadā
khagatāstu virejuste pakṣavanta ivācalāḥ // MatsP_138.2

prayayustatpuraṃ hantuṃ śarīramiva vyādhayaḥ
śaṅkhāḍambaranirghoṣaiḥ paṇavānpaṭahānapi
nādayantaḥ puro devā dṛṣṭāstripuravāsibhiḥ // MatsP_138.3

haraḥ prāpta itīvoktvā balinaste mahāsurāḥ
ājagmuḥ paramaṃ kṣobham atyayeṣviva sāgarāḥ // MatsP_138.4

suratūryaravaṃ śrutvā dānavā bhīmadarśanāḥ
ninedurvādayantaśca nānāvādyānyanekaśaḥ // MatsP_138.5

bhūyodīritavīryāste parasparakṛtāgasaḥ
pūrvadevāśca devāśca sūdayantaḥ parasparam // MatsP_138.6

ākrośe 'pi samaprakhye teṣāṃ dehanikṛntanam
pravṛttaṃ yuddhamatulaṃ prahārakṛtaniḥsvanam // MatsP_138.7

niṣpatanta ivādityāḥ prajvalanta ivāgnayaḥ
śaṃsanta iva nāgendrā bhramanta eva pakṣiṇaḥ
girīndrā iva kampanto garjanta iva toyadāḥ // MatsP_138.8

jṛmbhanta iva śārdūlāḥ garjanta iva toyadāḥ
pravṛddhormitaraṃgaughāḥ kṣubhyanta iva sāgarāḥ // MatsP_138.9

pramathāśca mahāśūrā dānavāśca mahābalāḥ
yuyudhurniścalā bhūtvā vajrā iva mahācalaiḥ // MatsP_138.10

kārmukāṇāṃ vikṛṣṭānāṃ babhūvurdāruṇā ravāḥ
kālānugānāṃ meghānāṃ yathā viyati vāyunā // MatsP_138.11

āhuśca yuddhe mā bhaiṣīḥ kva yāsyasi mṛto hyasi
praharāśu sthito 'smyatra ehi darśaya pauruṣam // MatsP_138.12

gṛhāṇa chinddhi bhinddhīti khāda māraya dāraya
ityanyonyam anūccārya prayayuryamasādanam // MatsP_138.13

khaḍgāpavarjitāḥ kecit kecicchinnāḥ paraśvadhaiḥ
kecinmudgaracūrṇāśca kecidbāhubhirāhatāḥ // MatsP_138.14

paṭṭiśaiḥ sūditāḥ kecit kecicchūlavidāritāḥ
dānavāḥ śarapuṣpābhāḥ savanā iva parvatāḥ
nipatantyarṇavajale bhīmanakratimiṅgile // MatsP_138.15

vyasubhiḥ sunibaddhāṅgaiḥ patamānaiḥ suretaraiḥ
saṃbabhūvārṇave śabdaḥ sajalāmbudanisvanaḥ // MatsP_138.16

tena śabdena makarā nakrāstimitimiṅgilāḥ
mattā lohitagandhena kṣobhayanto mahārṇavam // MatsP_138.17

paraspareṇa kalahaṃ kurvāṇā bhīmamūrtayaḥ
bhramante bhakṣayantaśca dānavānāṃ ca lohitam // MatsP_138.18

sarathān sāyudhān sāśvān savastrābharaṇāvṛtān
jagrasustimayo daityān drāvayanto jalecarān // MatsP_138.19

mṛdhaṃ yathāsurāṇāṃ ca pramathānāṃ pravartate
ambare 'mbhasi ca tathā yuddhaṃ cakrurjalecarāḥ // MatsP_138.20

yathā bhramanti pramathāḥ sadaityās tathā bhramante timayaḥ sanakrāḥ
yathaiva chindanti parasparaṃ tu tathaiva krandanti vibhinnadehāḥ // MatsP_138.21

vraṇānanair aṅgarasaṃ sravadbhiḥ surāsurairnakratimiṅgilaiśca
kṛto muhūrtena samudradeśaḥ saraktatoyaḥ samudīrṇatoyaḥ // MatsP_138.22

pūrvaṃ mahāmbhodharaparvatābhaṃ dvāraṃ mahāntaṃ tripurasya śakraḥ
nipīḍya tasthau mahatā balena yukto 'marāṇāṃ mahatā balena // MatsP_138.23

tathottaraṃ so 'ntarajo harasya bālārkajāmbūnadatulyavarṇaḥ
skandaḥ puradvāramathāruroha vṛddho 'staśṛṅgaṃ prapatannivārkaḥ // MatsP_138.24

yamaśca vittādhipatiśca devo daṇḍānvitaḥ pāśavarāyudhaśca
devāriṇastasya purasya dvāraṃ tābhyāṃ tu tatpaścimato niruddham // MatsP_138.25

dakṣārirudrastapanāyutābhaḥ sa bhāsvatā devarathena devaḥ
taddakṣiṇadvāramareḥ purasya ruddhvāvatasthau bhagavāṃstrinetraḥ // MatsP_138.26

tuṅgāni veśmāni sagopurāṇi svarṇāni kailāsaśaśiprabhāṇi
prahlādarūpāḥ pramathāvaruddhā jyotīṃṣi meghā iva cāśmavarṣāḥ // MatsP_138.27

utpātya cotpāṭya gṛhāṇi teṣāṃ saśailamālāsamavedikāni
prakṣipya prakṣipya samudramadhye kālāmbudābhāḥ pramathā vineduḥ // MatsP_138.28

raktāni cāśeṣavanairyutāni sāśokakhaṇḍāni sakokilāni
gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi
utpāṭyamāneṣu gṛheṣu nāryas tv anāryaśabdānvividhānpracakruḥ // MatsP_138.29

kalatraputrakṣayaprāṇanāśe tasminpure yuddhamatipravṛtte
mahāsurāḥ sāgaratulyavegā gaṇeśvarāḥ kopavṛtāḥ pratīyuḥ // MatsP_138.30

paraśvadhaistatra śilopalaiśca triśūlavajrottamakampanaiśca
śarīrasadmakṣapaṇaṃ sughoraṃ yuddhaṃ pravṛttaṃ dṛḍhavairabaddham // MatsP_138.31

anyonyamuddiśya vimardatāṃ ca pradhāvatāṃ caiva vinighnatāṃ ca
śabdo babhūvāmaradānavānāṃ yugāntakāleṣviva sāgarāṇām // MatsP_138.32

vraṇairajasraṃ kṣatajaṃ vamantaḥ kopoparaktā bahudhā nadantaḥ
gaṇeśvarāste 'surapuṃgavāśca yudhyanti śabdaṃ ca mahadudgirantaḥ // MatsP_138.33

mārgāḥ pure lohitakardamālāḥ svarṇeṣṭakāsphāṭikabhinnacitrāḥ
kṛtā muhūrtena sukhena gantuṃ chinnottamāṅgāṅghrikarāḥ karālāḥ // MatsP_138.34

kopāvṛtākṣaḥ sa tu tārakākhyaḥ saṃkhye savṛkṣaḥ sagirirnilīnaḥ
tasminkṣaṇe dvāravaraṃ rirakṣo ruddhaṃ bhavenādbhutavikrameṇa // MatsP_138.35

sa tatra prākārāgatāṃśca bhūtāñ chātan mahānadbhutavīryasattvaḥ
cacāra cāptendriyagarvadṛptaḥ purādviniṣkramya rarāsa ghoram // MatsP_138.36

tataḥ sa daityottamaparvatābho yathāñjasā nāga ivābhimattaḥ
nivārito rudrarathaṃ jighṛkṣur yathārṇavaḥ sarpati cātivelaḥ // MatsP_138.37

śeṣaḥ sudhanvā giriśaśca devaś caturmukho yaḥ sa trilocanaśca
te tārakākhyābhigatā gatājau kṣobhaṃ yathā vāyuvaśātsamudrāḥ // MatsP_138.38

śeṣo girīśaḥ sapitāmaheśaś cotkṣubhyamāṇaḥ sa rathe 'mbarasthaḥ
bibheda saṃdhīṣu balābhipannaḥ kūjanninādāṃśca karoti ghorān // MatsP_138.39

ekaṃ tu ṛgvedaturaṃgamasya pṛṣṭhe padaṃ nyasya vṛṣasya caikam
tasthau bhavaḥ sodyatabāṇacāpaḥ purasya tatsaṅgasamīkṣamāṇaḥ // MatsP_138.40

tadā bhavapadanyāsād dhayasya vṛṣabhasya ca
petuḥ stanāśca dantāśca pīḍitābhyāṃ triśūlinā // MatsP_138.41

tataḥprabhṛti cāśvānāṃ stanā dantā gavāṃ tathā
mūḍhāḥ samabhavaṃstena cādṛśyatvamupāgatāḥ // MatsP_138.42

tārakākhyastu bhīmākṣo raudraraktāntarekṣaṇaḥ
rudrāntike susaṃruddho nandinā kulanandinā // MatsP_138.43

paraśvadhena tīkṣṇena sa nandī dānaveśvaram
takṣayāmāsa vai takṣā candanaṃ gandhado yathā // MatsP_138.44

paraśvadhahataḥ śūraḥ śailādiḥ śarabho yathā
dudrāva khaḍgaṃ niṣkṛṣya tārakākhyo gaṇeśvaram // MatsP_138.45

yajñopavītam ādāya cicheda ca nanāda ca
tataḥ siṃharavo ghoraḥ śaṅkhaśabdaśca bhairavaḥ
gaṇeśvaraiḥ kṛtastatra tārakākhye niṣūdite // MatsP_138.46

pramathārasitaṃ śrutvā vāditrasvanameva ca
pārśvasthaḥ sumahāpārśvaṃ vidyunmāliṃ mayo 'bravīt // MatsP_138.47

bahuvadanavatāṃ kimeṣa śabdo nadatāṃ śrūyate bhinnasāgarābhaḥ
vada vacanaṃ taḍinmālin kiṃ kim etadgaṇapālā yuyudhuryayurgajendrāḥ // MatsP_138.48

iti mayavacanāṅkuśārditastaṃ taḍinmālī ravirivāṃśumālī
raṇaśirasi samāgataḥ surāṇāṃ nijagādedam ariṃdamo 'tiharṣāt // MatsP_138.49

yamavaruṇamahendrarudravīryas tava yaśaso nidhirdhīra tārakākhyaḥ
sakalasamaraśīrṣaparvatendro yuddhvā yastapati hi tārako gaṇendraiḥ // MatsP_138.50

mṛditam upaniśamya tārakākhyaṃ ravidīptānalabhīṣaṇāyatākṣam
hṛṣitasakalanetralomasattvāḥ pramathāstoyamuco yathā nadanti // MatsP_138.51

iti suhṛdo vacanaṃ niśamya tat tvaṃ taḍimāleḥ sa mayaḥ suvarṇamālī
raṇaśirasy asitāñjanācalābho jagade vākyamidaṃ navendumālim // MatsP_138.52

vidyunmālinna naḥ kālaḥ sādhituṃ hyavahelayā
karomi vikrameṇaitat puraṃ vyasanavarjitam // MatsP_138.53

vidyunmālī tataḥ kruddho mayaśca tripureśvaraḥ
gaṇāñjaghnustu drāghiṣṭhāḥ sahitāstairmahāsuraiḥ // MatsP_138.54

yena yena tato vidyun mālī yāti mayaśca saḥ
tena tena puraṃ śūnyaṃ pramathaiḥ prahṛtaiḥ kṛtam // MatsP_138.55

atha yamavaruṇamṛdaṅgaghoṣaiḥ paṇavaḍiṇḍimajyāsvanapraghoṣaiḥ
sakaratalapuṭaiśca siṃhanādair bhavamabhipūjya tadā surā avatasthuḥ // MatsP_138.56

sampūjyamāno ditijairmahātmabhiḥ sahasraraśmipratimaujasair vibhuḥ
abhiṣṭutaḥ satyaratais tapodhanair yathāstaśṛṅgābhigato divākaraḥ // MatsP_138.57

Matsya-Purāṇa 139

*sūta uvāca

tārakākhye hate yuddhe utsārya pramathānmayaḥ
uvāca dānavānbhūyo bhūyaḥ sa tu bhayāvṛtān // MatsP_139.1

bho 'surendrādhunā sarve nibodhadhvaṃ prabhāṣitam
yatkartavyaṃ mayā caiva yuṣmābhiśca mahābalaiḥ // MatsP_139.2

puṣyaṃ sameṣyate kāle candraścandranibhānanāḥ
yadaikaṃ tripuraṃ sarvaṃ kṣaṇamekaṃ bhaviṣyati // MatsP_139.3

kurudhvaṃ nirbhayāḥ kāle kokilāśaṃsitena ca
sa kālaḥ puṣyayogasya purasya ca mayā kṛtaḥ // MatsP_139.4

kāle tasminpure yastu saṃbhāvayati saṃhatim
sa enaṃ kārayeccūrṇaṃ balinaikaiṣuṇā suraḥ // MatsP_139.5

yo vaḥ prāṇo balaṃ yacca yā ca vo vairitāsurāḥ
tatkṛtvā hṛdaye caiva pālayadhvamidaṃ puram // MatsP_139.6

maheśvararathaṃ hyekaṃ sarvaprāṇena bhīṣaṇam
vimukhīkurutātyarthaṃ yathā notsṛjate śaram // MatsP_139.7

tata evaṃ kṛte 'smābhis tripurasyāpi rakṣaṇe
pratīkṣiṣyanti vivaśāḥ puṣyayogaṃ divaukasaḥ // MatsP_139.8

niśamya tanmayasyaivaṃ dānavāstripurālayāḥ
muhuḥ siṃharutaṃ kṛtvā mayamūcuryamopamāḥ // MatsP_139.9

prayatnena vayaṃ sarve kurmastava prabhāṣitam
tathā kurmo yathā rudro na mokṣyati pure śaram // MatsP_139.10

adya yāsyāmaḥ saṃgrāmaṃ tadrudrasya jighāṃsavaḥ
kathayanti diteḥ putrā hṛṣṭā bhinnatanūruhāḥ // MatsP_139.11

kalpaṃ sthāsyati vā khasthaṃ tripuraṃ śāśvataṃ dhruvam
adānavaṃ vā bhavitā nārāyaṇapadatrayam // MatsP_139.12

vayaṃ na dharmaṃ hāsyāmo yasminyokṣyasi no bhavān
adaivatam adaityaṃ vā lokaṃ drakṣyanti mānavāḥ // MatsP_139.13

iti saṃmantrya hṛṣṭāste purāntarvibudhārayaḥ
pradoṣe muditā bhūtvā cerurmanmathacāratām // MatsP_139.14

muhurmuktodayo bhrānta udayāgraṃ mahāmaṇiḥ
tamāṃsyutsārya bhagavāṃś candro jṛmbhati so 'mbaram // MatsP_139.15

kumudālaṃkṛte haṃso yathā sarasi vistṛte
siṃho yathā copaviṣṭo vaiḍūryaśikhare mahān // MatsP_139.16

viṣṇoryathā ca vistīrṇe hāraścorasi saṃsthitaḥ
tathāvagāḍhe nabhasi candro 'trinayanodbhavaḥ
bhrājate bhrājayaṃl lokān sṛjañjyotsnārasaṃ balāt // MatsP_139.17

śītāṃśāvudite candre jyotsnāpūrṇe pure 'surāḥ
pradoṣe lalitaṃ cakrur gṛhamātmānameva ca // MatsP_139.18

rathyāsu rājamārgeṣu prāsādeṣu gṛheṣu ca
dīpāścampakapuṣpābhā nālpasnehapradīpitāḥ // MatsP_139.19

tadā maṭheṣu te dīpāḥ snehapūrṇāḥ pradīpitāḥ
gṛhāṇi vasumantyeṣāṃ sarvaratnamayāni ca
jvalato 'dīpayandīpāṃś candrodaya iva grahāḥ // MatsP_139.20

candrāṃśubhirbhāsamānam antardīpaiḥ sudīpitam
upadravaiḥ kulamiva pīyate tripure tamaḥ // MatsP_139.21

tasminpure vai taruṇapradoṣe candrāṭṭahāse taruṇapradoṣe
ratyarthino vai danujā gṛheṣu sahāṅganābhiḥ suciraṃ viremuḥ // MatsP_139.22

vinoditā ye tu vṛṣadhvajasya pañceṣavaste makaradhvajena
tatrāsureṣvāsurapuṃgaveṣu svāṅgāṅganāḥ svedayutā babhūvuḥ // MatsP_139.23

kalapralāpeṣu ca dānavīnāṃ vīṇāpralāpeṣu ca mūrchiteṣu
mattapralāpeṣu ca kokilānāṃ sacāpabāṇo madano mamantha // MatsP_139.24

tamāṃsi naiśāni drutaṃ nihatya jyotsnāvitānena jagadvitatya
khe rohiṇīṃ tāṃ ca priyāṃ sametya candraḥ prabhābhiḥ kurute 'dhirājyam // MatsP_139.25

sthitvaiva kāntasya tu pādamūle kācidvarastrī svakapolamūle
viśeṣakaṃ cārutaraṃ karoti tenānanaṃ svaṃ samalaṃkaroti // MatsP_139.26

dṛṣṭvānanaṃ maṇḍaladarpaṇasthaṃ mahāprabhā me mukhajeti japtvā
smṛtvā varāṅgī ramaṇeritāni tenaiva bhāvena ratīmavāpa // MatsP_139.27

romāñcitairgātravarairyuvabhyo ratānurāgād ramaṇena cānyāḥ
svayaṃ drutaṃ yānti madābhibhūtāḥ kṣapā yathā cārkadināvasāne // MatsP_139.28

pepīyate cātirasānuviddhā vimārgitānyā ca priyaṃ prasannā
kācitpriyasyāticirātprasannā āsītpralāpeṣu ca samprasannā // MatsP_139.29

gośīrṣayuktairharicandanaiśca paṅkāṅkitākṣī ca varāsurīṇām
manojñarūpā rucirā babhūvuḥ pūrṇāmṛtasyeva suvarṇakumbhāḥ // MatsP_139.30

kṣatādharoṣṭhā drutadoṣaraktā lalanti daityā dayitāsu raktāḥ
tantrīpralāpāstripureṣu raktāḥ strīṇāṃ pralāpeṣu punarviraktāḥ // MatsP_139.31

kvacitpravṛttaṃ madhurābhigānaṃ kāmasya bāṇaiḥ sukṛtaṃ nidhānam
āpānabhūmīṣu sukhaprameyaṃ geyaṃ pravṛttaṃ tvatha sādhayanti // MatsP_139.32

geyaṃ pravṛttaṃ tvatha śodhayanti kecitpriyāṃ tatra ca sādhayanti
kecitpriyāṃ samprati bodhayanti saṃbudhya saṃbudhya ca rāmayanti // MatsP_139.33

dhūtaprasūnaprabhavaḥ subandhaḥ sūrye gate vai tripure babhūva
samarmaro nūpuramekhalānāṃ śabdaśca saṃbādhati kokilānām // MatsP_139.34

priyāvagūḍhā dayitopagūḍhā kācitprarūḍhāṅgaruhāpi nārī
sucārubāṣpāṅkurapallavānāṃ navāmbusiktā iva bhūmirāsīt // MatsP_139.35

śaśāṅkapādairupaśobhiteṣu prāsādavaryeṣu varāṅganānām
mādhuryabhūtābharaṇā mahāntaḥ svanā babhūvurmadaneṣu tulyāḥ // MatsP_139.36

pānena khinnā dayitātivelaṃ kapolamājighrasi kiṃ mamedam
āroha me śroṇimimāṃ viśālāṃ pīnonnatāṃ kāñcanamekhalāḍhyām // MatsP_139.37

rathyāsu candrodayabhāsitāsu surendramārgeṣu ca vistṛteṣu
daityāṅganā yūthagatā vibhānti tārā yathā candramaso divānte // MatsP_139.38

aṭṭāṭṭahāseṣu ca cāmareṣu preṅkhāsu cānyā madalolabhāvāt
saṃdolayante kalasamprahāsāḥ provāca kāñcī guṇasūkṣmanādā // MatsP_139.39

amlānamālānvitasundarīṇāṃ paryāya eṣo 'sti ca harṣitānām
śrūyanti vācaḥ kaladhautakalpā vāpīṣu cānye kalahaṃsaśabdāḥ // MatsP_139.40

kāñcīkalāpaśca sahāṅgarāgaḥ preṅkhāsu tadrāgakṛtāśca bhāvāḥ
chindanti tāsāmasurāṅganānāṃ priyālayān manmathamārgaṇānām // MatsP_139.41

citrāmbaraścoddhṛtakeśapāśaḥ saṃdolyamānaḥ śuśubhe 'surīṇām
sucāruveśābharaṇairupetas tārāgaṇair jyotirivāsa candraḥ // MatsP_139.42

saṃdolanād ucchvasitaiśchinnasūtraiḥ kāñcībhraṣṭairmaṇibhirviprakīrṇaiḥ
dolābhūmistairvicitrā vibhāti candrasya pārśvopagatair vicitrā // MatsP_139.43

sacandrike sopavane pradoṣe ruteṣu vṛndeṣu ca kokilānām
śaravyayaṃ prāpya pure 'surāṇāṃ prakṣīṇabāṇo madanaścacāra // MatsP_139.44

iti tatra pure 'maradviṣāṇāṃ sapadi hi paścimakaumudī tadāsīt /
raṇaśirasi parābhaviṣyatāṃ vai bhavaturagaiḥ kṛtasaṃkṣayā arīṇām // MatsP_139.45*

candro 'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ
vichāyatāṃ hi samupetya na bhāti tadvad bhāgyakṣaye dhanapatiśca naro vivarṇaḥ // MatsP_139.46

candraprabhāmaruṇasārathinābhibhūya saṃtaptakāñcanarathāṅgasamānabimbaḥ
sthitvodayāgramukuṭe bahureva sūryo bhātyambare timiratoyavahāṃ tariṣyan // MatsP_139.47

Matsya-Purāṇa 140

*sūta uvāca

udite tu sahasrāṃśau merau bhāsākare ravau
nadaddevabalaṃ kṛtsnaṃ yugānta iva sāgaraḥ // MatsP_140.1

sahasranayano devas tataḥ śakraḥ puraṃdaraḥ
savittadaḥ savaruṇas tripuraṃ prayayau haraḥ // MatsP_140.2

te nānāvidharūpāśca pramathātipramāthinaḥ
yayuḥ siṃharavair ghorair vāditraninadairapi // MatsP_140.3

tato vāditavāditraiś cātapatrairmahādrumaiḥ
babhūva tadbalaṃ divyaṃ vanaṃ pracalitaṃ yathā // MatsP_140.4

tadāpatantaṃ samprekṣya raudraṃ rudrabalaṃ mahat
saṃkṣobho dānavendrāṇāṃ samudrapratimo babhau // MatsP_140.5

te cāsīnpaṭṭiśāñśaktīḥ śūladaṇḍaparaśvadhān
śarāsanāni vajrāṇi gurūṇi musalāni ca // MatsP_140.6

pragṛhya koparaktākṣāḥ sapakṣā iva parvatāḥ
nijaghnuḥ parvataghnāya ghanā iva tapātyaye // MatsP_140.7

savidyunmālinaste vai samayā ditinandanāḥ
modamānāḥ samāsedur devadevaiḥ surārayaḥ // MatsP_140.8

martavyakṛtabuddhīnāṃ jaye cāniścitātmanām
abalānāṃ camūrhyāsīd abalāvayavā iva // MatsP_140.9

vigarjanta ivāmbhodā ambhodasadṛśatviṣaḥ
prayudhya yuddhakuśalāḥ parasparakṛtāgasaḥ // MatsP_140.10

dhūmāyanto jvaladbhiśca āyudhaiścandravarcasaiḥ
kopādvā yuddhalubdhāśca kuṭṭayante parasparam // MatsP_140.11

vajrāhatāḥ patantyanye bāṇairanye vidāritāḥ
anye vidāritāścakraiḥ patanti hyudadherjale // MatsP_140.12

chinnasragdāmahārāśca pramṛṣṭāmbarabhūṣaṇāḥ
timinakragaṇe caiva patanti pramathāḥ surāḥ // MatsP_140.13

gadānāṃ musalānāṃ ca tomarāṇāṃ paraśvadhām
vajraśūlarṣṭipātānāṃ paṭṭiśānāṃ ca sarvataḥ // MatsP_140.14

giriśṛṅgopalānāṃ ca preritānāṃ pramanyubhiḥ
sajavānāṃ dānavānāṃ sadhūmānāṃ ravitviṣām
āyudhānāṃ mahānoghaḥ sāgaraughe patatyapi // MatsP_140.15

pravṛddhavegaistaistatra surāsurakareritaiḥ
āyudhaistrastanakṣatraḥ kriyate saṃkṣayo mahān // MatsP_140.16

kṣudrāṇāṃ gajayoryuddhe yathā bhavati saṃkṣayaḥ
devāsuragaṇais tadvat timinakrakṣayo 'bhavat // MatsP_140.17

vidyunmālī ca vegena vidyunmālī ivāmbudaḥ
vidyurmālaghanonnādo nandīśvaramabhidrutaḥ // MatsP_140.18

sa taṃ tamorivadanaṃ praṇadanvadatāṃ varaḥ
uvāca yudhi śailādiṃ dānavo 'mbudhiniḥsvanaḥ // MatsP_140.19

yuddhākāṅkṣī tu balavān vidyunmālyahamāgataḥ
yadi tvidānīṃ me jīvan mucyase nandikeśvara
na vidyunmālihananaṃ vacobhiryudhi dānava // MatsP_140.20

tam evaṃvādinaṃ daityaṃ nandīśastapatāṃ varaḥ
uvāca praharaṃstatra vākyālaṃkārakovidaḥ // MatsP_140.21

dānavā dharmakāmāṇāṃ naiṣo 'vasara ityuta
śakto hantuṃ kimātmānaṃ jātidoṣād vibṛṃhasi // MatsP_140.22

yadi tāvanmayā pūrvaṃ hato 'si paśuvadyathā
idānīṃ vā kathaṃ nāma na hiṃsye kratudūṣaṇam // MatsP_140.23

sāgaraṃ tarate dorbhyāṃ pātayedyo divākaram
so 'pi māṃ śaknuyānnaiva cakṣurbhyāṃ samavekṣitum // MatsP_140.24

ityevaṃvādinaṃ tatra nandinaṃ tannibho bale
bibhedaikeṣuṇā daityaḥ kareṇārka ivāmbudam // MatsP_140.25

vakṣasaḥ sa śarastasya papau rudhiramuttamam
sūryastvātmaprabhāveṇa nadyarṇavajalaṃ yathā // MatsP_140.26

sa tena suprahāreṇa prathamaṃ cātiropitaḥ
hastena vṛkṣamutpāṭya cikṣepa gajarāḍiva // MatsP_140.27

vāyununnaḥ sa ca taruḥ śīrṇapuṣpo mahāravaḥ
vidyunmāliśaraiśchinnaḥ papāta patageśavat // MatsP_140.28

vṛkṣamālokya taṃ chinnaṃ dānavena vareṣubhiḥ
roṣamāhārayattīvraṃ nandīśvaraḥ suvigrahaḥ // MatsP_140.29

sodyamya karamārāve raviśakrakaraprabham
dudrāva hantuṃ sa krūraṃ mahiṣaṃ gajarāḍiva // MatsP_140.30

tamāpatantaṃ vegena vegavānprasabhaṃ balāt
vidyunmālī śaraśataiḥ pūrayāmāsa nandinam // MatsP_140.31

śarakaṇṭakitāṅgo vai śailādiḥ so 'bhavatpunaḥ
arergṛhya rathaṃ tasya mahataḥ prayayau javāt // MatsP_140.32

vilambitāśvo viśiro bhramitaśca raṇe rathaḥ
papāta muniśāpena sādityo 'rkaratho yathā // MatsP_140.33

antarānnirgataścaiva māyayā sa diteḥ sutaḥ
ājaghāna tadā śaktyā śailādiṃ samavasthitam // MatsP_140.34

tāmeva tu viniṣkramya śaktiṃ śoṇitabhūṣitām
vidyunmālinamuddiśya cikṣepa pramathāgraṇīr // MatsP_140.35

tayā bhinnatanutrāṇo vibhinnahṛdayastvapi
vidyunmālyapatadbhūmau vajrāhata ivācalaḥ // MatsP_140.36

vidyunmālini nihate siddhacāraṇakiṃnarāḥ
sādhu sādhviti coktvā te pūjayanta umāpatim // MatsP_140.37

nandinā sādite daitye vidyunmālau hate mayaḥ
dadāha pramathānīkaṃ vanamagnirivoddhataḥ // MatsP_140.38

śūlanirdāritoraskā gadācūrṇitamastakāḥ
iṣubhirgāḍhaviddhāśca patanti pramathārṇave // MatsP_140.39

atha vajradharo yamo 'rthadaḥ sa ca nandī sa ca ṣaṇmukho guhaḥ /
mayam asuravīrasampravṛttaṃ vividhuḥ śastravarairhatārayaḥ // MatsP_140.40*

nāgaṃ tu nāgādhipateḥ śatākṣaṃ mayo vidāryeṣuvareṇa tūrṇam
yamaṃ ca vittādhipatiṃ ca viddhvā rarāsa mattāmbudavattadānīm // MatsP_140.41

tataḥ śaraiḥ pramathagaṇaiśca dānavā dṛḍhāhatāścottamavegavikramāḥ
bhṛśānuviddhāstripuraṃ praveśitā yathā śivaścakradhareṇa saṃyuge // MatsP_140.42

tatastu śaṅkhānakabherimardalāḥ sasiṃhanādā danuputrabhaṅgadāḥ
kapardisainye prababhuḥ samantato nipātyamānā yudhi vajrasaṃnibhāḥ // MatsP_140.43

atha daityapurābhāve puṣyayogo babhūva ha
babhūva cāpi saṃyuktaṃ tadyogena puratrayam // MatsP_140.44

tato bāṇaṃ tridhā devas tridaivatamayaṃ haraḥ
mumoca tripure tūrṇaṃ trinetrastripathādhipaḥ // MatsP_140.45

tena muktena bāṇena bāṇapuṣpasamaprabham
ākāśaṃ svarṇasaṃkāśaṃ kṛtaṃ sūryeṇa rañjitam // MatsP_140.46

muktvā tridaivatamayaṃ tripure tridaśaḥ śaram
dhigdhiṅ māmiti cakranda kaṣṭaṃ kaṣṭamiti bruvan // MatsP_140.47

vaidhuryaṃ daivataṃ dṛṣṭvā śailādirgajavadgataḥ
kimidaṃ tviti papraccha śūlapāṇiṃ maheśvaram // MatsP_140.48

tataḥ śaśāṅkatilakaḥ kapardī paramārtavat
uvāca nandinaṃ bhaktaḥ sa mayo 'dya vinaṅkṣyati // MatsP_140.49

atha nandīśvarastūrṇaṃ manomārutavadbalī
śare tripuramāyāti tripuraṃ praviveśa saḥ // MatsP_140.50

sa mayaṃ prekṣya gaṇapaḥ prāha kāñcanasaṃnibhaḥ
vināśastripurasyāsya prāpto maya sudāruṇaḥ
anenaiva gṛheṇa tvam apakrāma bravīmyaham // MatsP_140.51

śrutvā tannandivacanaṃ dṛḍhabhakto maheśvare
tenaiva gṛhamukhyeṇa tripurād apasarpitaḥ // MatsP_140.52

so 'pīṣuḥ pattrapuṭavad dagdhvā tannagaratrayam
tridhā iva hutāśaśca somo nārāyaṇastathā // MatsP_140.53

śaratejaḥparītāni purāṇi dvijapuṃgavāḥ
duṣputradoṣāddahyante kulānyūrdhvaṃ yathā tathā // MatsP_140.54

merukailāsakalpāni mandarāgranibhāni ca
sakapāṭagavākṣāṇi balibhiḥ śobhitāni ca // MatsP_140.55

saprāsādāni ramyāṇi kūṭāgārotkaṭāni ca
sajalāni samākhyāni sāvalokanakāni ca // MatsP_140.56

baddhadhvajapatākāni svarṇaraupyamayāni ca
gṛhāṇi tasmiṃstripure dānavānāmupadrave
dahyante dahanābhāni dahanena sahasraśaḥ // MatsP_140.57

prāsādāgreṣu ramyeṣu vaneṣūpavaneṣu ca
vātāyanagatāścānyāś cākāśasya taleṣu ca // MatsP_140.58

ramaṇairupagūḍhāśca ramantyo ramaṇaiḥ saha
dahyante dānavendrāṇām agninā hyapi tāḥ striyaḥ // MatsP_140.59

kācitpriyaṃ parityajya aśaktā gantumanyataḥ
puraḥ priyasya pañcatvaṃ gatāgnivadane kṣayam // MatsP_140.60

uvāca śatapattrākṣī sāsrākṣīva kṛtāñjaliḥ
havyavāhana bhāryāhaṃ parasya paratāpana
dharmasākṣī trilokasya na māṃ spraṣṭumihārhasi // MatsP_140.61

śāyitaṃ ca mayā deva śivayā ca śivaprabha
pareṇa praihi muktvedaṃ gṛhaṃ ca dayitaṃ hi me // MatsP_140.62

ekā putramupādāya bālakaṃ dānavāṅganā
hutāśanasamīpasthā ityuvāca hutāśanam // MatsP_140.63

bālo 'yaṃ duḥkhalabdhaśca mayā pāvaka putrakaḥ
nārhasyenamupādātuṃ dayitaṃ ṣaṇmukhapriya // MatsP_140.64

kāścitpriyānparityajya pīḍitā dānavāṅganāḥ
nipatantyarṇavajale siñjamānavibhūṣaṇāḥ // MatsP_140.65

tāta putreti māteti mātuleti ca vihvalam
cakrandustripure nāryaḥ pāvakajvālavepitāḥ // MatsP_140.66

yathā dahati śailāgniḥ sāmbujaṃ jalajākaram
tathā strīvaktrapadmāni cādahattripure 'nalaḥ // MatsP_140.67

tuṣārarāśiḥ kamalākarāṇāṃ yathā dahatyambujakāni śīte
tathaiva so 'gnistripurāṅganānāṃ dadāha vaktrekṣaṇapaṅkajāni // MatsP_140.68

śarāgnipātāt samabhidrutānāṃ tatrāṅganānām atikomalānām
babhūva kāñcīguṇanūpurāṇām ākranditānāṃ ca ravo 'timiśraḥ // MatsP_140.69

dagdhārdhacandrāṇi savedikāni viśīrṇaharmyāṇi satoraṇāni
dagdhāni dagdhāni gṛhāṇi tatra patanti rakṣārthamivārṇavaughe // MatsP_140.70

gṛhaiḥ patadbhirjvalanāvalīḍhair āsītsamudre salilaṃ prataptam
kuputradoṣaiḥ prahatānuviddhaṃ yathā kulaṃ yāti dhanānvitasya // MatsP_140.71

gṛhapratāpaiḥ kvathitaṃ samantāt tadārṇave toyamudīrṇavegam
vitrāsayāmāsa timīnsanakrāṃs timiṅgilāṃstatkvathitāṃstathānyān // MatsP_140.72

sagopuro mandarapādakalpaḥ prākāravaryastripure ca so 'tha
taireva sārdhaṃ bhavanaiḥ papāta śabdaṃ mahāntaṃ janayansamudre // MatsP_140.73

sahasraśṛṅgair bhavanair yadāsīt sahasraśṛṅgaḥ sa ivācaleśaḥ
nāmāvaśeṣaṃ tripuraṃ prajajñe hutāśanāhārabaliprayuktam // MatsP_140.74

pradahyamānena pureṇa tena jagat sapātāladivaṃ prataptam
duḥkhaṃ mahatprāpya jalāvamagnaṃ yasminmahānsaudhavaro mayasya // MatsP_140.75

taddeveśo vacaḥ śrutvā indro vajradharastadā
śaśāpa tadgṛhaṃ cāpi mayasyāditinandanaḥ // MatsP_140.76

asevyamapratiṣṭhaṃ ca bhayena ca samāvṛtam
bhaviṣyati mayagṛhaṃ nityameva yathānalaḥ // MatsP_140.77

yasya yasya tu deśasya bhaviṣyati parābhavaḥ
drakṣyanti tripuraṃ khaṇḍaṃ tatredaṃ nāśagā janāḥ
tadetadadyāpi gṛhaṃ mayasyāmayavarjitam // MatsP_140.78

*ṛṣaya ūcuḥ

bhagavansa mayo yena gṛheṇa prapalāyitaḥ
tasya no gatimākhyāhi mayasya camasodbhava // MatsP_140.79

*sūta uvāca

dṛśyate dṛśyate yatra dhruvastatra mayāspadam
devadviṭ tu mayaścātaḥ sa tadā khinnamānasaḥ
tataścyuto 'nyaloke 'smiṃs trāṇārthaṃ vai cakāra saḥ // MatsP_140.80

tatrāpi devatāḥ santi āptoryāmāḥ surottamāḥ
tatrāśaktaṃ tato gantuṃ taṃ caikaṃ puramuttamam // MatsP_140.81

śivaḥ sṛṣṭvā gṛhaṃ prādān mayāyaiva gṛhārthine
virarāma sahasrākṣaḥ pūjayāmāsa ceśvaram
pūjyamānaṃ ca bhūteśaṃ sarve tuṣṭuvurīśvaram // MatsP_140.82

sampūjyamānaṃ tridaśaiḥ samīkṣya gaṇairgaṇeśādhipatiṃ tu mukhyam
harṣād vavalgur jahasuśca devā jagmurnanardustu viṣaktahastāḥ // MatsP_140.83

pitāmahaṃ vandya tato maheśaṃ pragṛhya cāpaṃ pravimṛjya bhūtān
rathācca saṃpatya hareṣudagdhaṃ kṣiptaṃ puraṃ tanmakarālaye ca // MatsP_140.84

ya imaṃ rudravijayaṃ paṭhate vijayāvaham
vijayaṃ tasya kṛtyeṣu dadāti vṛṣabhadhvajaḥ // MatsP_140.85

pitṝṇāṃ vāpi śrāddheṣu ya imaṃ śrāvayiṣyati
anantaṃ tasya puṇyaṃ syāt sarvayajñaphalapradam // MatsP_140.86

idaṃ svastyayanaṃ puṇyam idaṃ puṃsavanaṃ mahat
idaṃ śrutvā paṭhitvā ca yānti rudrasalokatām // MatsP_140.87

Matsya-Purāṇa 141

*ṛṣaya ūcuḥ

kathaṃ gacchatyamāvāsyāṃ māsi māsi divaṃ nṛpaḥ
ailaḥ purūravāḥ sūta tarpayeta kathaṃ pitṝn
etadicchāmahe śrotuṃ prabhāvaṃ tasya dhīmataḥ // MatsP_141.1

*sūta uvāca

etadeva tu papraccha manuḥ sa madhusūdanam
sūryaputrāya covāca yathā tanme nibodhata // MatsP_141.2

*matsya uvāca

tasya cāhaṃ pravakṣyāmi prabhāvaṃ vistareṇa tu
ailasya divi saṃyogaṃ somena saha dhīmatā // MatsP_141.3

somāccaivāmṛtaprāptiḥ pitṝṇāṃ tarpaṇaṃ tathā
saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca // MatsP_141.4

yadā candraśca sūryaśca nakṣatrāṇāṃ samāgatau
amāvāsyāṃ nivasata ekasminnatha maṇḍale // MatsP_141.5

tadā sa gacchati draṣṭuṃ divākaraniśākarau
amāvāsyāmamāvāsyāṃ mātāmahapitāmahau // MatsP_141.6

abhivādya tu tau tatra kālāpekṣaḥ sa tiṣṭhati
pracaskanda tataḥ somam arcayitvā pariśramāt // MatsP_141.7

ailaḥ purūravā vidvān māsi śrāddhacikīrṣayā
tataḥ sa divi somaṃ vai hy upatasthe pitṝnapi // MatsP_141.8

dvilavaṃ kuhūmātraṃ ca tāvubhau tu nidhāya saḥ
sinīvālīpramāṇālpakuhūmātravratodaye // MatsP_141.9

kuhūmātraṃ pitruddeśaṃ jñātvā kuhūmupāsāte
tamupāsya tataḥ somaṃ kalāpekṣī pratīkṣate // MatsP_141.10

svadhāmṛtaṃ tu somādvai vasaṃsteṣāṃ ca tṛptaye
daśabhiḥ pañcabhiścaiva svadhāmṛtaparisravaiḥ
kṛṣṇapakṣabhujāṃ prītir druhyate paramāṃśubhiḥ // MatsP_141.11

sadyo 'bhikṣaratā tena saumyena madhunā ca saḥ
nivāpeṣvatha datteṣu pitryeṇa vidhinā tu vai // MatsP_141.12

svadhāmṛtena saumyena tarpayāmāsa vai pitṝn
saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca // MatsP_141.13

ṛturagniḥ smṛto viprair ṛtuṃ saṃvatsaraṃ viduḥ
jajñire ṛtavastasmād ṛtubhyo hyārtavā abhavan // MatsP_141.14

pitara ṛtavo 'rdhamāsā vijñeyā ṛtusūnavaḥ
pitāmahāstu ṛtavo hy amāvāsyābdasūnavaḥ
prapitāmahāḥ smṛtā devāḥ pañcābdā brahmaṇaḥ sutāḥ // MatsP_141.15

saumyā barhiṣadaḥ kāvyā agniṣvāttā iti tridhā
gṛhasthā ye tu yajvāno haviryajñārtavāśca ye
smṛtā barhiṣadaste vai purāṇe niścayaṃ gatāḥ // MatsP_141.16

gṛhamedhinaśca yajvāno hy agniṣvāttārtavāḥ smṛtāḥ
aṣṭakāpatayaḥ kāvyāḥ pañcābdāṃstu nibodhata // MatsP_141.17

teṣu saṃvatsaro hyagniḥ sūryastu parivatsaraḥ
somas tviḍvatsaraś caiva vāyuścaivānuvatsaraḥ // MatsP_141.18

rudrastu vatsarasteṣāṃ pañcābdā ye yugātmakāḥ
kālenādhiṣṭhitasteṣu candramāḥ sravate sudhām // MatsP_141.19

ete smṛtā devakṛtyāḥ somapāścoṣmapāśca ye
tāṃstena tarpayāmāsa yāvadāsītpurūravāḥ // MatsP_141.20

yasmātprasūyate somo māsi māsi viśeṣataḥ
tataḥ svadhābhṛtaṃ tadvai pitṝṇāṃ somapāyinām
etattadamṛtaṃ somam avāpa madhu caiva hi // MatsP_141.21

tataḥ pītasudhaṃ somaṃ sūryo 'sāvekaraśminā
āpyāyate suṣumnena somaṃ tu somapāyinam // MatsP_141.22

niḥśeṣā vai kalāḥ pūrvā yugapad vyāpayan purā
suṣumnāpyāyamānasya bhāgaṃ bhāgamahaḥkramāt // MatsP_141.23

kalāḥ kṣīyanti kṛṣṇāstāḥ śuklā hyāpyāyayanti ca
evaṃ sā sūryavīryeṇa candrasyāpyāyitā tanuḥ // MatsP_141.24

paurṇamāsyāṃ sa dṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ
evamāpyāyitaḥ somaḥ śuklapakṣe 'pyahaḥkramāt
devaiḥ pītasudhaṃ somaṃ purā paścātpibedraviḥ // MatsP_141.25

pītaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ
āpyāyayatsuṣumnena bhāgaṃ bhāgamahaḥkramāt // MatsP_141.26

suṣumnāpyāyamānasya śuklā vardhanti vai kalāḥ
tasmāddhrasanti vai kṛṣṇāḥ śuklā hyāpyāyayanti ca // MatsP_141.27

evamāpyāyate somaḥ kṣayite ca punaḥ punaḥ
samṛddhirevaṃ somasya pakṣayoḥ śuklakṛṣṇayoḥ // MatsP_141.28

ityeṣa pitṛmānsomaḥ smṛtastadvasudhātmakaḥ
kāntaḥ pañcadaśaiḥ sārdhaṃ sudhābhṛtaparisravaiḥ // MatsP_141.29

ataḥ paraṃ pravakṣyāmi parvaṇāṃ saṃdhayaśca yāḥ
yathā grathnanti parvāṇi āvṛttādikṣuveṇuvat // MatsP_141.30

tathābdamāsāḥ pakṣāśca śuklāḥ kṛṣṇāstu vai smṛtāḥ
paurṇamāsyāstu yo bhedo granthayaḥ saṃdhayastathā // MatsP_141.31

ardhamāsasya parvāṇi dvitīyāprabhṛtīni ca
agnyādhānakriyā yasmān nīyante parvasaṃdhiṣu // MatsP_141.32

tasmāttu parvaṇo hyādau pratipadyādisaṃdhiṣu
sāyāhne anumatyāśca dvau lavau kāla ucyate
lavau dvāveva rākāyāḥ kālo jñeyo 'parāhṇikaḥ // MatsP_141.33

prakṛtiḥ kṛṣṇapakṣasya kāle 'tīte 'parāhṇike
sāyāhne pratipadyeṣa sa kālaḥ paurṇamāsikaḥ // MatsP_141.34

vyatīpāte sthite sūrye lekhādūrdhvaṃ yugāntaram
yugāntarodite caiva candre lekhopari sthite // MatsP_141.35

pūrṇamāsavyatīpātau yadā paśyetparasparam
tau tu vai pratipadyāvat tasminkāle vyavasthitau // MatsP_141.36

tatkālaṃ sūryamuddiśya dṛṣṭvā saṃkhyātumarhasi
sa caiva satkriyākālaḥ ṣaṣṭhaḥ kālo 'bhidhīyate // MatsP_141.37

pūrṇenduḥ pūrṇapakṣe tu rātrisaṃdhiṣu pūrṇimā
tasmādāpyāyate naktaṃ paurṇamāsyāṃ niśākaraḥ // MatsP_141.38

yadānyonyavatīṃ pāte pūrṇimāṃ prekṣate divā
candrādityo 'parāhṇe tu pūrṇatvātpūrṇimā smṛtā // MatsP_141.39

yasmāttāmanumanyante pitaro daivataiḥ saha
tasmādanumatirnāma pūrṇatvātpūrṇimā smṛtā // MatsP_141.40

atyarthaṃ rājate yasmāt paurṇamāsyāṃ niśākaraḥ
rañjanāccaiva candrasya rāketi kavayo viduḥ // MatsP_141.41

amā vasetāmṛkṣe tu yadā candradivākarau
ekā pañcadaśī rātrir amāvāsyā tataḥ smṛtā // MatsP_141.42

uddiśya tāmamāvāsyāṃ yadā darśaṃ samāgatau
anyonyaṃ candrasūryau tu darśanāddarśa ucyate // MatsP_141.43

dvau dvau lavāvamāvāsyāṃ sa kālaḥ parvasaṃdhiṣu
dvyakṣaraḥ kuhūmātraśca parvakālastu sa smṛtaḥ // MatsP_141.44

dṛṣṭacandrā tvamāvāsyā madhyāhnaprabhṛtīha vai
divā tadūrdhvaṃ rātryāṃ tu sūrye prāpte tu candramāḥ
sūryeṇa sahasodgacchet tataḥ prātastanāttu vai // MatsP_141.45

samāgamya lavau dvau tu madhyāhnānnipatanraviḥ
pratipacchuklapakṣasya candramāḥ sūryamaṇḍalāt // MatsP_141.46

nirmucyamānayormadhye tayormaṇḍalayostu vai
sa tadānvāhuteḥ kālo darśasya ca vaṣaṭkriyāḥ
etadṛtumukhaṃ jñeyam amāvāsyāṃ tu pārvaṇam // MatsP_141.47

divā parva tvamāvāsyāṃ kṣīṇendau dhavale tu vai
tasmāddivā tvamāvāsyāṃ gṛhyate yo divākaraḥ // MatsP_141.48

kuheti kokilenoktaṃ yasmātkālātsamāpyate
tatkālasaṃjñitā hyeṣā amāvāsyā kuhūḥ smṛtā // MatsP_141.49

sinīvālīpramāṇaṃ tu kṣīṇaśeṣo niśākaraḥ
amāvāsyā viśatyarkaṃ sinīvālī tadā smṛtā // MatsP_141.50

anumatiśca rākā ca sinīvālī kuhūstathā
etāsāṃ dvilavaḥ kālaḥ kuhūmātrā kuhūḥ smṛtā // MatsP_141.51

ityeṣa parvasaṃdhīnāṃ kālo vai dvilavaḥ smṛtaḥ
parvaṇāṃ tulyakālastu tulyāhutivaṣaṭkriyāḥ // MatsP_141.52

candrabhūryavyatīpāte same vai pūrṇime ubhe
pratipatpratipannastu parvakālo dvimātrakaḥ // MatsP_141.53

kālaḥ kuhūsinīvālyoḥ samuddho dvilavaḥ smṛtaḥ
arkanirmaṇḍale some parvakālaḥ kalāḥ smṛtāḥ // MatsP_141.54

yasmād āpūryate somaḥ pañcadaśyāṃ tu pūrṇimā
daśabhiḥ pañcabhiścaiva kalābhirdivasakramāt // MatsP_141.55

tasmātpañcadaśe some kalā vai nāsti ṣoḍaśī
tasmātsomasya viproktaḥ pañcadaśyāṃ mayā kṣayaḥ // MatsP_141.56

ityete pitaro devāḥ somapāḥ somavardhanāḥ
ārtavā ṛtavo 'thābdā devāstānbhāvayanti hi // MatsP_141.57

ataḥ paraṃ pravakṣyāmi pitṝñchrāddhabhujastu ye
teṣāṃ gatiṃ ca sattatvaṃ prāptiṃ śrāddhasya caiva hi // MatsP_141.58

na mṛtānāṃ gatiḥ śakyā jñātuṃ vā punarāgatiḥ
tapasā hi prasiddhena kiṃ punarmāṃsacakṣuṣā // MatsP_141.59

atra devānpitṝṃścaite pitaro laukikāḥ smṛtāḥ
teṣāṃ te dharmasāmarthyāt smṛtāḥ sāyujyagā dvijaiḥ // MatsP_141.60

yadi vāśramadharmeṇa prajñāneṣu vyavasthitān
anye cātra prasīdanti śraddhāyukteṣu karmasu // MatsP_141.61

brahmacaryeṇa tapasā yajñena prajayā bhuvi
śrāddhena vidyayā caiva cānnadānena saptadhā // MatsP_141.62

karmasveteṣu ye saktā vartanty ā dehapātanāt
devaiste pitṛbhiḥ sārdham ūṣmapaiḥ somapaistathā
svargatā divi modante pitṛmanta upāsate // MatsP_141.63

prajāvatāṃ prasiddhaiṣā uktā śrāddhakṛtāṃ ca vai
teṣāṃ nivāpe dattaṃ hi tatkulīnaistu bāndhavaiḥ // MatsP_141.64

māsaśrāddhaṃ hi bhuñjānās te'tyete somalaukikāḥ
ete manuṣyāḥ pitaro māsaśrāddhabhujastu vai // MatsP_141.65

tebhyo 'pare tu ye tvanye saṃkīrṇāḥ karmayoniṣu
bhraṣṭāścāśramadharmeṣu svadhāsvāhāvivarjitāḥ // MatsP_141.66

bhinne dehe durāpannāḥ pretabhūtā yamakṣaye
svakarmāṇyanuśocanto yātanāsthānamāgatāḥ // MatsP_141.67

dīrghāścaivātiśuṣkāśca śmaśrulāśca vivāsasaḥ
kṣutpipāsābhibhūtāste vidravanti tvitastataḥ // MatsP_141.68

saritsarastaḍāgāni puṣkariṇyaśca sarvaśaḥ
parānnānyabhikāṅkṣantaḥ kālyamānā itastataḥ // MatsP_141.69

sthāneṣu pātyamānā ye yātanāstheṣu teṣu vai
śālmalyāṃ vaitaraṇyāṃ ca kumbhīpākeddhavāluke // MatsP_141.70

asipattravane caiva pātyamānāḥ svakarmabhiḥ
tatrasthānāṃ tu teṣāṃ vai duḥkhitānām aśāyinām // MatsP_141.71

teṣāṃ lokāntarasthānāṃ bāndhavairnāmagotrataḥ
bhūmāvasavyaṃ darbheṣu dattāḥ piṇḍāstrayastu vai
prāptāṃstu tarpayantyeva pretasthāneṣvadhiṣṭhitān // MatsP_141.72

aprāptā yātanāsthānaṃ prabhraṣṭā ye ca pañcadhā
paścādye sthāvarānte vai bhūtānīke svakarmabhiḥ // MatsP_141.73

nānārūpāsu jātīnāṃ tiryagyoniṣu mūrtiṣu
yadāhārā bhavantyete tāsu tāsviha yoniṣu // MatsP_141.74

tasmiṃs tasmiṃs tadāhāre śrāddhaṃ dattaṃ tu prīṇayet
kāle nyāyāgataṃ pātre vidhinā pratipāditam
prāpnuvantyannamādattaṃ yatra yatrāvatiṣṭhate // MatsP_141.75

yathā goṣu pranaṣṭāsu vatso vindati mātaram
tathā śrāddheṣu dṛṣṭānto mantraḥ prāpayate tu tam // MatsP_141.76

evaṃ hyavikalaṃ śrāddhaṃ śraddhādattaṃ manurbravīt
sanatkumāraḥ provāca paśyandivyena cakṣuṣā // MatsP_141.77

gatāgatajñaḥ pretānāṃ prāptiṃ śrāddhasya caiva hi
kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī // MatsP_141.78

ityete pitaro devā devāśca pitaraśca vai
anyonyapitaro hyete devāśca pitaro divi // MatsP_141.79

ete tu pitaro devā manuṣyāḥ pitaraśca ye
pitā pitāmahaścaiva tathaiva prapitāmahaḥ // MatsP_141.80

ityeṣa viṣayaḥ proktaḥ pitṝṇāṃ somapāyinām
etatpitṛmahattvaṃ hi purāṇe niścayaṃ gatam // MatsP_141.81

ityeṣa somasūryābhyām ailasya ca samāgamaḥ
avāptiṃ śraddhayā caiva pitṝṇāṃ caiva tarpaṇam // MatsP_141.82

parvaṇāṃ caiva yaḥ kālo yātanāsthānameva ca
samāsātkīrtitastubhyaṃ sarga eṣa sanātanaḥ // MatsP_141.83

vairūpyaṃ yena tatsarvaṃ kathitaṃ tvekadeśikam
aśakyaṃ parisaṃkhyātuṃ śraddheyaṃ bhūtimicchatā // MatsP_141.84

svāyambhuvasya devasya eṣa sargo mayeritaḥ
vistareṇānupūrvyācca bhūyaḥ kiṃ kathayāmi vaḥ // MatsP_141.85

Matsya-Purāṇa 142

*ṛṣaya ūcuḥ

caturyugāṇi yāni syuḥ pūrve svāyambhuve 'ntare
eṣāṃ nisargasaṃkhyāṃ ca śrotumicchāma vistarāt // MatsP_142.1

*sūta uvāca

pṛthivīdyuprasaṅgena mayā tu prāgudāhṛtam
etaccaturyugaṃ tvevaṃ tadvakṣyāmi nibodhata
tatpramāṇaṃ prasaṃkhyāya vistarāccaiva kṛtsnaśaḥ // MatsP_142.2

laukikena pramāṇena niṣpādyābdaṃ tu mānuṣam
tenāpīha prasaṃkhyāya vakṣyāmi tu caturyugam
nimeṣatulyakālāni mātrālabdhekṣarāṇi ca // MatsP_142.3

kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhāṃ gaṇayetkalāṃ tu
triṃśatkalāścaiva bhavenmuhūrtas taistriṃśatā rātryahanī samete // MatsP_142.4

ahorātre vibhajate sūryo mānuṣalaukike
rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ // MatsP_142.5

pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ
kṛṣṇapakṣas tvahasteṣāṃ śuklaḥ svapnāya śarvarī // MatsP_142.6

triṃśadye mānuṣā māsāḥ pitryo māsaḥ sa ucyate
śatāni trīṇi māsānāṃ ṣaṣṭyā cābhyadhikāni tu
pitryaḥ saṃvatsaro hyeṣa mānuṣeṇa vibhāvyate // MatsP_142.7

mānuṣeṇaiva mānena varṣāṇāṃ yacchataṃ bhavet
pitṝṇāṃ tāni varṣāṇi saṃkhyātāni tu trīṇi vai
daśa ca dvyadhikā māsāḥ pitṛsaṃkhyeha kīrtitā // MatsP_142.8

laukikena pramāṇena abdo yo mānuṣaḥ smṛtaḥ
etaddivyamahorātram ityeṣā vaidikī śrutiḥ // MatsP_142.9

divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ
ahastu yadudakcaiva rātriryā dakṣiṇāyanam
ete rātryahanī divye prasaṃkhyāte tayoḥ punaḥ // MatsP_142.10

triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ
mānuṣāṇāṃ śataṃ yacca divyā māsāstrayastu vai
tathaiva saha saṃkhyāto divya eṣa vidhiḥ smṛtaḥ // MatsP_142.11

trīṇi varṣaśatānyevaṃ ṣaṣṭirvarṣāstathaiva ca
divyaḥ saṃvatsaro hyeṣa mānuṣeṇa prakīrtitaḥ // MatsP_142.12

trīṇi varṣasahasrāṇi mānuṣeṇa pramāṇataḥ
triṃśadanyāni varṣāṇi smṛtaḥ saptarṣivatsaraḥ // MatsP_142.13

nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi ca
varṣāṇi navatiścaiva dhruvasaṃvatsaraḥ smṛtaḥ // MatsP_142.14

ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi ca
ṣaṣṭiścaiva sahasrāṇi saṃkhyātāni tu saṃkhyayā
divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ // MatsP_142.15

ityetadṛṣibhirgītaṃ divyayā saṃkhyayā dvijāḥ
divyenaiva pramāṇena yugasaṃkhyā prakalpitā // MatsP_142.16

catvāri bhārate varṣe yugāni ṛṣayo 'bruvan
kṛtaṃ tretā dvāparaṃ ca kaliścaivaṃ caturyugam // MatsP_142.17

pūrvaṃ kṛtayugaṃ nāma tatastretābhidhīyate
dvāparaṃ ca kaliścaiva yugāni parikalpayet // MatsP_142.18

catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam
tasya tāv acchatī saṃdhyā saṃdhyāṃśaśca tathāvidhaḥ // MatsP_142.19

itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu
ekapāde nivartante sahasrāṇi śatāni ca // MatsP_142.20

tretā trīṇi sahasrāṇi yugasaṃkhyāvido viduḥ
tasyāpi triśatī saṃdhyā saṃdhyāṃśaḥ saṃdhyayā samaḥ // MatsP_142.21

dve sahasre dvāparaṃ tu saṃdhyāṃśau tu catuḥśatam
sahasramekaṃ varṣāṇāṃ kalireva prakīrtitaḥ
dve śate ca tathānye ca saṃdhyāsaṃdhyāṃśayoḥ smṛte // MatsP_142.22

eṣā dvādaśasāhasrī yugasaṃkhyā tu saṃjñitā
kṛtaṃ tretā dvāparaṃ ca kaliśceti catuṣṭayam // MatsP_142.23

tatra saṃvatsarāḥ sṛṣṭā mānuṣāstānnibodhata
niyutāni daśa dve ca pañca caivātra saṃkhyayā
aṣṭāviṃśatsahasrāṇi kṛtaṃ yugamathocyate // MatsP_142.24

prayutaṃ tu tathā pūrṇaṃ dve cānye niyute punaḥ
ṣaṇṇavatisahasrāṇi saṃkhyātāni ca saṃkhyayā
tretāyugasya saṃkhyaiṣā mānuṣeṇa tu saṃjñitā // MatsP_142.25

aṣṭau śatasahasrāṇi varṣāṇāṃ mānuṣāṇi tu
catuḥṣaṣṭisahasrāṇi varṣāṇāṃ dvāparaṃ yugam // MatsP_142.26

catvāri niyutāni syur varṣāṇi tu kaliryugam
dvātriṃśacca tathānyāni sahasrāṇi tu saṃkhyayā
etatkaliyugaṃ proktaṃ mānuṣeṇa pramāṇataḥ // MatsP_142.27

eṣā caturyugāvasthā mānuṣeṇa prakīrtitā
caturyugasya saṃkhyātā saṃdhyā saṃdhyāṃśakaiḥ saha // MatsP_142.28

eṣā caturyugākhyā tu sādhikā tvekasaptatiḥ
kṛtatretādiyuktā sā manorantaramucyate // MatsP_142.29

manvantarasya saṃkhyā tu mānuṣeṇa nibodhata
ekatriṃśattathā koṭyaḥ saṃkhyātāḥ saṃkhyayā dvijaiḥ // MatsP_142.30

tathā śatasahasrāṇi daśa cānyāni bhāgaśaḥ
sahasrāṇi tu dvātriṃśac chatānyaṣṭādhikāni ca // MatsP_142.31

aśītiścaiva varṣāṇi māsāścaivādhikāstu ṣaṭ
manvantarasya saṃkhyaiṣā mānuṣeṇa prakīrtitā // MatsP_142.32

divyena ca pramāṇena pravakṣyāmyantaraṃ manoḥ
sahasrāṇāṃ śatānyāhuḥ sa ca vai parisaṃkhyayā // MatsP_142.33

catvāriṃśatsahasrāṇi manorantaramucyate
manvantarasya kālastu yugaiḥ saha prakīrtitaḥ // MatsP_142.34

eṣā caturyugākhyā tu sādhikā hyekasaptatiḥ
krameṇa parivṛttā sā manorantaramucyate // MatsP_142.35

etaccaturdaśaguṇaṃ kalpamāhustu tadvidaḥ
tatastu pralayaḥ kṛtsnaḥ sa tu saṃpralayo mahān // MatsP_142.36

kalpapramāṇo dviguṇo yathā bhavati saṃkhyayā
caturyugākhyā vyākhyātā kṛtaṃ tretāyugaṃ ca vai // MatsP_142.37

tretāsṛṣṭaṃ pravakṣyāmi dvāparaṃ kalimeva ca
yugapatsamavetau dvau dvidhā vaktuṃ na śakyate // MatsP_142.38

kramāgataṃ mayāpyetat tubhyaṃ noktaṃ yugadvayam
ṛṣivaṃśaprasaṅgena vyākulatvāttathā kramāt // MatsP_142.39

noktaṃ tretāyuge śeṣaṃ tadvakṣyāmi nibodhata
atha tretāyugasyādau manuḥ saptarṣayaśca ye
śrautasmārtaṃ bruvandharmaṃ brahmaṇā tu pracoditāḥ // MatsP_142.40

dārāgnihotrasambandham ṛgyajuḥsāmasaṃhitāḥ
ityādibahulaṃ śrautaṃ dharmaṃ saptarṣayo 'bruvan // MatsP_142.41

paramparāgataṃ dharmaṃ smārtaṃ tvācāralakṣaṇam
varṇāśramācārayutaṃ manuḥ svāyambhuvo 'bravīt // MatsP_142.42

satyena brahmacaryeṇa śrutena tapasā tathā
teṣāṃ sutaptatapasām ārṣeṇānukrameṇa ha // MatsP_142.43

saptarṣīṇāṃ manoścaiva ādau tretāyuge tataḥ
abuddhipūrvakaṃ tena sakṛtpūrvakameva ca // MatsP_142.44

abhivṛttāstu te mantrā darśanaistārakādibhiḥ
ādikalpe tu devānāṃ prādurbhūtāstu te svayam // MatsP_142.45

pramāṇeṣvatha siddhānām anyeṣāṃ ca pravartate
mantrayogo vyatīteṣu kalpeṣvatha sahasraśaḥ
te mantrā vai punasteṣāṃ pratimāyāmupasthitāḥ // MatsP_142.46

ṛco yajūṃṣi sāmāni mantrāścātharvaṇāstu ye
saptarṣibhiśca ye proktāḥ smārtaṃ tu manurabravīt // MatsP_142.47

tretādau saṃhatā vedāḥ kevalaṃ dharmasetavaḥ
saṃrodhādāyuṣaścaiva vyasyante dvāpare ca te
ṛṣayastapasā vedān ahorātramadhīyate // MatsP_142.48

anādinidhanā divyāḥ pūrvaṃ proktāḥ svayambhuvā
svadharmasaṃvṛtāḥ sāṅgā yathādharmaṃ yuge yuge
vikriyante svadharmaṃ tu vedavādādyathāyugam // MatsP_142.49

ārambhayajñaḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ
paricārayajñāḥ śūdrāśca japayajñāśca brāhmaṇāḥ // MatsP_142.50

tataḥ samuditā varṇās tretāyāṃ dharmaśālinaḥ
kriyāvantaḥ prajāvantaḥ samṛddhāḥ sukhinaśca vai // MatsP_142.51

brāhmaṇaiśca vidhīyante kṣatriyāḥ kṣatriyairviśaḥ
vaiśyāñchūdrā anuvartante parasparamanugrahāt // MatsP_142.52

śubhāḥ prakṛtayasteṣāṃ dharmā varṇāśramāśrayāḥ
saṃkalpitena manasā vācā vā hastakarmaṇā
tretāyuge hyavikale karmārambhaḥ prasidhyati // MatsP_142.53

āyūrūpaṃ balaṃ medhā ārogyaṃ dharmaśīlatā
sarvasādhāraṇaṃ hyetad āsīttretāyuge tu vai // MatsP_142.54

varṇāśramavyavasthānam eṣāṃ brahmā tathākarot
saṃhitāśca tathā mantrā ārogyaṃ dharmaśīlatā // MatsP_142.55

saṃhitāśca tathā mantrā ṛṣibhir brahmaṇaḥ sutaiḥ
yajñaḥ pravartitaścaiva tadā hyeva tu daivataiḥ // MatsP_142.56

yāmaiḥ śuklairjayaiścaiva sarvasādhanasaṃbhṛtaiḥ
viśvasṛḍbhis tathā sārdhaṃ devendreṇa mahaujasā
svāyambhuve 'ntare devais te yajñāḥ prākpravartitāḥ // MatsP_142.57

satyaṃ japastapo dānaṃ pūrvadharmo ya ucyate
yadā dharmasya hrasate śākhādharmasya vardhate // MatsP_142.58

jāyante ca tadā śūrā āyuṣmanto mahābalāḥ
nyastadaṇḍā mahāyogā yajvāno brahmavādinaḥ // MatsP_142.59

padmapattrāyatākṣāśca pṛthuvaktrāḥ susaṃhatāḥ
siṃhoraskā mahāsattvā mattamātaṃgagāminaḥ // MatsP_142.60

mahādhanurdharāścaiva tretāyāṃ cakravartinaḥ
sarvalakṣaṇapūrṇāste nyagrodhaparimaṇḍalāḥ // MatsP_142.61

nyagrodhau tu smṛtau bāhū vyāmo nyagrodha ucyate
vyāmena sūcchrayo yasya ata ūrdhvaṃ tu dehinaḥ
samucchrayaḥ parīṇāho nyagrodhaparimaṇḍalaḥ // MatsP_142.62

cakraṃ ratho maṇirbhāryā nidhiraśvo gajastathā
proktāni sapta ratnāni pūrvaṃ svāyambhuve 'ntare // MatsP_142.63

viṣṇoraṃśena jāyante pṛthivyāṃ cakravartinaḥ
manvantareṣu sarveṣu hy atītānāgateṣu vai // MatsP_142.64

bhūtabhavyāni yānīha vartamānāni yāni ca
tretāyugāni teṣvatra jāyante cakravartinaḥ // MatsP_142.65

bhadrāṇīmāni teṣāṃ ca vibhāvyante mahīkṣitām
atyadbhutāni catvāri balaṃ dharmaṃ sukhaṃ dhanam // MatsP_142.66

anyonyasyāvirodhena prāpyante nṛpateḥ samam
artho dharmaśca kāmaśca yaśo vijaya eva ca // MatsP_142.67

aiśvaryeṇāṇimādyena prabhuśaktibalānvitāḥ
śrutena tapasā caiva ṛṣīṃste 'bhibhavanti hi // MatsP_142.68

balenābhibhavantyete tena dānavamānavān
lakṣaṇaiścaiva jāyante śarīrasthairamānuṣaiḥ // MatsP_142.69

keśāḥ sthitā lalāṭena jihvā ca parimārjanī
śyāmaprabhāścaturdaṃṣṭrāḥ suvaṃśāścordhvaretasaḥ // MatsP_142.70

ājānubāhavaścaiva tālahastau vṛṣākṛtī
pariṇāhapramāṇābhyāṃ siṃhaskandhāśca medhinaḥ // MatsP_142.71

pādayoścakramatsyau tu śaṅkhapadme ca hastayoḥ
pañcāśītisahasrāṇi jīvanti hyajarāmayāḥ // MatsP_142.72

asaṅgā gatayasteṣāṃ catasraścakravartinām
antarikṣe samudreṣu pātāle parvateṣu ca // MatsP_142.73

ijyā dānaṃ tapaḥ satyaṃ tretādharmāstu vai smṛtāḥ
tadā pravartate dharmo varṇāśramavibhāgaśaḥ
maryādāsthāpanārthaṃ ca daṇḍanītiḥ pravartate // MatsP_142.74

hṛṣṭapuṣṭā janāḥ sarve arogāḥ pūrṇamānasāḥ
eko vedaścatuṣpādas tretāyāṃ tu vidhiḥ smṛtaḥ
trīṇi varṣasahasrāṇi jīvante tatra tāḥ prajāḥ // MatsP_142.75

putrapautrasamākīrṇā mriyante ca krameṇa tāḥ
eṣa tretāyuge bhāvas tretāsaṃkhyāṃ nibodhata // MatsP_142.76

tretāyugasvabhāvena saṃdhyāpādena vartate
saṃdhyāpādaḥ svabhāvācca yo 'ṃśaḥ pādena tiṣṭhati // MatsP_142.77

Matsya-Purāṇa 143

*ṛṣaya ūcuḥ

kathaṃ tretāyugamukhe yajñasyāsītpravartanam
pūrve svāyambhuve sarge yathāvatprabravīhi naḥ // MatsP_143.1

antarhitāyāṃ saṃdhyāyāṃ sārdhaṃ kṛtayugena hi
kālākhyāyāṃ pravṛttāyāṃ prāpte tretāyuge tadā // MatsP_143.2

oṣadhīṣu ca jātāsu pravṛtte vṛṣṭisarjane
pratiṣṭhitāyāṃ vārttāyāṃ grāmeṣu ca pureṣu ca // MatsP_143.3

varṇāśramapratiṣṭhānaṃ kṛtvā mantraiśca taiḥ punaḥ
saṃhitāstu susaṃhṛtya kathaṃ yajñaḥ pravartitaḥ
etacchrutvābravītsūtaḥ śrūyatāṃ tatpracoditam // MatsP_143.4

*sūta uvāca

mantrānvai yojayitvā tu ihāmutra ca karmasu
tathā viśvabhugindrastu yajñaṃ prāvartayatprabhuḥ // MatsP_143.5

daivataiḥ saha saṃhṛtya sarvasādhanasaṃvṛtaḥ
tasyāśvamedhe vitate samājagmurmaharṣayaḥ // MatsP_143.6

yajñakarmaṇyavartanta karmaṇyagre tathartvijaḥ
hūyamāne devahotre agnau bahuvidhaṃ haviḥ // MatsP_143.7

sampratīteṣu deveṣu sāmageṣu ca susvaram
parikrānteṣu laghuṣu adhvaryupuruṣeṣu ca // MatsP_143.8

ālabdheṣu ca madhye tu tathā paśugaṇeṣu vai
āhūteṣu ca deveṣu yajñabhukṣu tatastadā // MatsP_143.9

ya indriyātmakā devā yajñabhāgabhujastu te
tānyajanti tadā devāḥ kalyādiṣu bhavanti ye // MatsP_143.10

adhvaryupraiṣakāle tu vyutthitā ṛṣayastathā
maharṣayaśca tāndṛṣṭvā dīnānpaśugaṇāṃstadā
viśvabhujaṃ te tvapṛcchan kathaṃ yajñavidhistava // MatsP_143.11

adharmo balavāneṣa hiṃsā dharmepsayā tava
navaḥ paśuvidhistviṣṭas tava yajñe surottama // MatsP_143.12

adharmo dharmaghātāya prārabdhaḥ paśubhistvayā
nāyaṃ dharmo hyadharmo 'yaṃ na hiṃsā dharma ucyate
āgamena bhavāndharmaṃ prakarotu yadīcchati // MatsP_143.13

vidhidṛṣṭena yajñena dharmeṇāvyasanena tu
yajñabījaiḥ suraśreṣṭha trivargaparimoṣitaiḥ // MatsP_143.14

eṣa yajño mahānindraḥ svayambhuvihitaḥ purā
evaṃ viśvabhugindrastu ṛṣibhistattvadarśibhiḥ
ukto na pratijagrāha mānamohasamanvitaḥ // MatsP_143.15

teṣāṃ vivādaḥ sumahāñ jajñe indramaharṣīṇām
jaṅgamaiḥ sthāvaraiḥ kena yaṣṭavyamiti cocyate // MatsP_143.16

te tu khinnā vivādena śaktyā yuktā maharṣayaḥ
saṃdhāya samamindreṇa papracchuḥ khacaraṃ vasum // MatsP_143.17

*ṛṣaya ūcuḥ

mahāprājña tvayā dṛṣṭaḥ kathaṃ yajñavidhirnṛpa
auttānapāde prabrūhi saṃśayaṃ nastuda prabho // MatsP_143.18

*sūta uvāca

śrutvā vākyaṃ vasusteṣām avicārya balābalam
vedaśāstramanusmṛtya yajñatattvamuvāca ha // MatsP_143.19

yathopanītairyaṣṭavyam iti hovāca pārthivaḥ
yaṣṭavyaṃ paśubhirmedhyair atha mūlaphalairapi // MatsP_143.20

hiṃsā svabhāvo yajñasya iti me darśanāgamaḥ
tathaite bhāvitā mantrā hiṃsāliṅgā maharṣibhiḥ // MatsP_143.21

dīrgheṇa tapasā yuktais tārakādinidarśibhiḥ
tatpramāṇaṃ mayā coktaṃ tasmācchamitum arhatha // MatsP_143.22

yadi pramāṇaṃ svānyeva mantravākyāṇi vo dvijāḥ
tathā pravartatāṃ yajño hy anyathā mānṛtaṃ vacaḥ // MatsP_143.23

evaṃ kṛtottarāste tu yujyātmānaṃ tato dhiyā
avaśyambhāvinaṃ dṛṣṭvā tamadho hyaśapaṃstadā // MatsP_143.24

ityuktamātro nṛpatiḥ praviveśa rasātalam
ūrdhvacārī nṛpo bhūtvā rasātalacaro 'bhavat // MatsP_143.25

vasudhātalacārī tu tena vākyena so 'bhavat
dharmāṇāṃ saṃśayachettā rājā vasuradhogataḥ // MatsP_143.26

tasmānna vācyo hyekena bahujñenāpi saṃśayaḥ
bahudhārasya dharmasya sūkṣmā duranugā gatiḥ // MatsP_143.27

tasmānna niścayādvaktuṃ dharmaḥ śakyo hi kenacit
devānṛṣīnupādāya svāyambhuvamṛte manum // MatsP_143.28

tasmānna hiṃsā yajñe syād yaduktamṛṣibhiḥ purā
ṛṣikoṭisahasrāṇi svaistapobhirdivaṃ gatāḥ // MatsP_143.29

tasmānna hiṃsāyajñaṃ ca praśaṃsanti maharṣayaḥ
uñchaṃ mūlaṃ phalaṃ śākam udapātraṃ tapodhanāḥ // MatsP_143.30

etaddattvā vibhavataḥ svargaloke pratiṣṭhitāḥ
adrohaścāpyalobhaśca damo bhūtadayā śamaḥ // MatsP_143.31

brahmacaryaṃ tapaḥ śaucam anukrośaṃ kṣamā dhṛtiḥ
sanātanasya dharmasya mūlameva durāsadam // MatsP_143.32

dravyamantrātmako yajñas tapaśca samatātmakam
yajñaiśca devānāpnoti vairājaṃ tapasā punaḥ // MatsP_143.33

brahmaṇaḥ karmasaṃnyāsād vairāgyātprakṛterlayam
jñānātprāpnoti kaivalyaṃ pañcaitā gatayaḥ smṛtāḥ // MatsP_143.34

evaṃ vivādaḥ sumahān yajñasyāsītpravartane
ṛṣīṇāṃ devatānāṃ ca pūrve svāyambhuve 'ntare // MatsP_143.35

tataste ṛṣayo dṛṣṭvā hṛtaṃ dharmaṃ balena tu
vasorvākyamanādṛtya jagmuste vai yathāgatam // MatsP_143.36

gateṣu ṛṣisaṃgheṣu devā yajñamavāpnuyuḥ
śrūyante hi tapaḥsiddhā brahmakṣatrādayo nṛpāḥ // MatsP_143.37

priyavratottānapādau dhruvo medhātithirvasuḥ
sudhāmā virajāścaiva śaṅkhapādrājasastathā // MatsP_143.38

prācīnabarhiḥ parjanyo havirdhānādayo nṛpāḥ
ete cānye ca bahavas te tapobhirdivaṃ gatāḥ // MatsP_143.39

rājarṣayo mahātmāno yeṣāṃ kīrtiḥ pratiṣṭhitā
tasmādviśiṣyate yajñāt tapaḥ sarvaistu kāraṇaiḥ // MatsP_143.40

brahmaṇā tapasā sṛṣṭaṃ jagadviśvamidaṃ purā
tasmānnāpnoti tadyajñāt tapomūlamidaṃ smṛtam // MatsP_143.41

yajñapravartanaṃ hyevam āsītsvāyambhuve 'ntare
tadāprabhṛti yajño 'yaṃ yugaiḥ sārdhaṃ pravartitaḥ // MatsP_143.42

Matsya-Purāṇa 144

*sūta uvāca

ata ūrdhvaṃ pravakṣyāmi dvāparasya vidhiṃ punaḥ
tatra tretāyuge kṣīṇe dvāparaṃ pratipadyate // MatsP_144.1

dvāparādau prajānāṃ tu siddhistretāyuge tu yā
parivṛtte yuge tasmiṃs tataḥ sā vai praṇaśyati // MatsP_144.2

tataḥ pravartite tāsāṃ prajānāṃ dvāpare punaḥ
lobho dhṛtirvaṇigyuddhaṃ tattvānām aviniścayaḥ // MatsP_144.3

pradhvaṃsaścaiva varṇānāṃ karmaṇāṃ tu viparyayaḥ
yātrā vadhaḥ paro daṇḍo māno darpo 'kṣamā balam // MatsP_144.4

tathā rajastamo bhūyaḥ pravṛtte dvāpare punaḥ
ādye kṛte nādharmo 'sti sa tretāyāṃ pravartitaḥ // MatsP_144.5

dvāpare vyākulo bhūtvā praṇaśyati kalau punaḥ
varṇānāṃ dvāpare dharmāḥ saṃkīryante tathāśramāḥ // MatsP_144.6

dvaidhamutpadyate caiva yuge tasmiñśrutismṛtau
dvidhā śrutiḥ smṛtiścaiva niścayo nādhigamyate // MatsP_144.7

aniścayāvagamanād dharmatattvaṃ na vidyate
dharmatattve hyavijñāte matibhedastu jāyate // MatsP_144.8

parasparaṃ vibhinnāste dṛṣṭīnāṃ vibhrameṇa tu
ato dṛṣṭivibhinnaistaiḥ kṛtamatyākulaṃ tvidam // MatsP_144.9

eko vedaścatuṣpādaḥ saṃhṛtya tu punaḥ punaḥ
saṃkṣepādāyuṣaścaiva vyasyate dvāpareṣviha // MatsP_144.10

vedaścaikaścaturdhā tu vyasyate dvāparādiṣu
ṛṣiputraiḥ punarvedā bhidyante dṛṣṭivibhramaiḥ // MatsP_144.11

te tu brāhmaṇavinyāsaiḥ svarakramaviparyayaiḥ
saṃhṛtā ṛgyajuḥsāmnāṃ saṃhitāstairmaharṣibhiḥ // MatsP_144.12

sāmānyādvaikṛtāccaiva dṛṣṭibhinnaiḥ kvacitkvacit
brāhmaṇaṃ kalpasūtrāṇi bhāṣyavidyāstathaiva ca // MatsP_144.13

anye tu prasthitāstānvai kecit tān pratyavasthitāḥ
dvāpareṣu pravartante bhinnārthaistaiḥ svadarśanaiḥ // MatsP_144.14

ekamādhvaryavaṃ pūrvam āsīddvaidhaṃ tu tatpunaḥ
sāmānyaviparītārthaiḥ kṛtaṃ śāstrākulaṃ tvidam // MatsP_144.15

ādhvaryavaṃ ca prasthānair bahudhā vyākulīkṛtam
tathaivātharvaṇāṃ sāmnāṃ vikalpaiḥ svasya saṃkṣayaiḥ // MatsP_144.16

vyākulo dvāpareṣvarthaḥ kriyate bhinnadarśanaiḥ
dvāpare saṃnivṛtte te vedā naśyanti vai kalau // MatsP_144.17

teṣāṃ viparyayotpannā bhavanti dvāpare punaḥ
adṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ // MatsP_144.18

vāṅmanaḥkarmabhirduḥkhair nirvedo jāyate tataḥ
nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā // MatsP_144.19

vicāraṇāyāṃ vairāgyaṃ vairāgyāddoṣadarśanam
doṣāṇāṃ darśanāccaiva jñānotpattistu jāyate // MatsP_144.20

teṣāṃ medhāvināṃ pūrvaṃ martye svāyambhuve 'ntare
utpasyantīha śāstrāṇāṃ dvāpare paripanthinaḥ // MatsP_144.21

āyurvedavikalpāśca aṅgānāṃ jyotiṣasya ca
arthaśāstravikalpāśca hetuśāstravikalpanam // MatsP_144.22

prakriyā kalpasūtrāṇāṃ bhāṣyavidyāvikalpanam
smṛtiśāstraprabhedāśca prasthānāni pṛthak pṛthak // MatsP_144.23

dvāpareṣvabhivartante matibhedāstathā nṛṇām
manasā karmaṇā vācā kṛcchrādvārttā prasidhyati // MatsP_144.24

dvāpare sarvabhūtānāṃ kālaḥ kleśaparaḥ smṛtaḥ
lobho 'dhṛtirvaṇigyuddhaṃ tattvānāmaviniścayaḥ // MatsP_144.25

vedaśāstrapraṇayanaṃ dharmāṇāṃ saṃkarastathā
varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca // MatsP_144.26

pūrṇe varṣasahasre dve paramāyustadā nṛṇām
niḥśeṣe dvāpare tasmiṃs tasya saṃdhyā tu pādataḥ // MatsP_144.27

guṇahīnāstu tiṣṭhanti dharmasya dvāparasya tu
tathaiva saṃdhyā pādena aṃśastasyāṃ pratiṣṭhitaḥ // MatsP_144.28

dvāparasya tu paryāye puṣyasya ca nibodhata
dvāparasyāṃśaśeṣe tu pratipattiḥ kaleratha // MatsP_144.29

hiṃsā steyānṛtaṃ māyā dambhaścaiva tapasvinām
ete svabhāvāḥ puṣyasya sādhayanti ca tāḥ prajāḥ // MatsP_144.30

eṣa dharmaḥ smṛtaḥ kṛtsno dharmaśca parihīyate
manasā karmaṇā vācā vārttāḥ sidhyanti vā na vā // MatsP_144.31

kaliḥ pramārako rogaḥ satataṃ cāpi kṣudbhayam
anāvṛṣṭibhayaṃ caiva deśānāṃ ca viparyayaḥ // MatsP_144.32

na pramāṇe sthitirhyasti puṣye ghore yuge kalau
garbhastho mriyate kaścid yauvanasthastathā paraḥ // MatsP_144.33

sthāvirye madhyakaumāre mriyante ca kalau prajāḥ
alpatejobalāḥ pāpā mahākopā hyadhārmikāḥ // MatsP_144.34

anṛtavratalubdhāśca puṣye caiva prajāḥ sthitāḥ
duriṣṭairduradhītaiśca durācārairdurāgamaiḥ // MatsP_144.35

viprāṇāṃ karmadoṣaistaiḥ prajānāṃ jāyate bhayam
hiṃsā mānastatherṣyā ca krodho 'sūyākṣamādhṛtiḥ // MatsP_144.36

puṣye bhavanti jantūnāṃ lobho mohaśca sarvaśaḥ
saṃkṣobho jāyate 'tyarthaṃ kalimāsādya vai yugam // MatsP_144.37

nādhīyate tathā vedān na yajante dvijātayaḥ
utsīdanti tathā caiva vaiśyaiḥ sārdhaṃ tu kṣatriyāḥ // MatsP_144.38

śūdrāṇāṃ mantrayonistu sambandho brāhmaṇaiḥ saha
bhavatīha kalau tasmiñ chayanāsanabhojanaiḥ // MatsP_144.39

rājānaḥ śūdrabhūyiṣṭhāḥ pāṣaṇḍānāṃ pravṛttayaḥ
kāṣāyiṇaśca niṣkacchās tathā kāpālinaśca ha // MatsP_144.40

ye cānye devavratinas tathā ye dharmadūṣakāḥ
divyavṛttāśca ye kecid vṛttyarthaṃ śrutiliṅginaḥ // MatsP_144.41

evaṃvidhāśca ye kecid bhavantīha kalau yuge
adhīyate tadā vedāñ chūdrā dharmārthakovidāḥ // MatsP_144.42

yajante hyaśvamedhaistu rājānaḥ śūdrayonayaḥ
strībālagovadhaṃ kṛtvā hatvā caiva parasparam // MatsP_144.43

upahatya tathānyonyaṃ sādhayanti tadā prajāḥ
duḥkhapracuratālpāyur deśotsādaḥ sarogatā // MatsP_144.44

adharmābhiniveśitvaṃ tamovṛttaṃ kalau smṛtam
bhrūṇahatyā prajānāṃ na tathā hyevaṃ pravartate // MatsP_144.45

tasmādāyurbalaṃ rūpaṃ prahīyante kalau yuge
duḥkhenābhiplutānāṃ ca paramāyuḥ śataṃ nṛṇām // MatsP_144.46

bhūtvā ca na bhavantīha vedāḥ kaliyuge 'khilāḥ
utsīdante tathā yajñāḥ kevalaṃ dharmahetavaḥ // MatsP_144.47

eṣā kaliyugāvasthā saṃdhyāṃśau tu nibodhata
yuge yuge tu hīyante trīṃstrīnpādāṃśca siddhayaḥ // MatsP_144.48

yugasvabhāvāḥ saṃdhyāsu avatiṣṭhanti pādataḥ
saṃdhyāsvabhāvāḥ svāṃśeṣu pādenaivāvatasthire // MatsP_144.49

evaṃ saṃdhyāṃśake kāle samprāpte tu yugāntike
teṣāmadharmiṇāṃ śāstā bhṛgūṇāṃ ca kule sthitaḥ // MatsP_144.50

gotreṇa vai candramaso nāmnā pramatirucyate
kalisaṃdhyāṃśabhāgeṣu manoḥ svāyambhuve 'ntare // MatsP_144.51

samāstriṃśattu sampūrṇāḥ paryaṭanvai vasuṃdharām
aśvakarmā sa vai senāṃ hastyaśvarathasaṃkulām // MatsP_144.52

pragṛhītāyudhairvipraiḥ śataśo 'tha sahasraśaḥ
sa tadā taiḥ parivṛto mlecchānsarvān nijaghnivān // MatsP_144.53

sa hatvā sarvaśaścaiva rājānaḥ śūdrayonayaḥ
pāṣaṇḍānsa sadā sarvān niḥśeṣānakarotprabhuḥ // MatsP_144.54

adhārmikāśca ye kecit tānsarvānhanti sarvaśaḥ
udīcyānmadhyadeśāṃśca pārvatīyāṃstathaiva ca // MatsP_144.55

prācyānpratīcyāṃśca tathā vindhyapṛṣṭhāparāntikān
tathaiva dākṣiṇātyāṃśca draviḍānsiṃhalaiḥ saha // MatsP_144.56

gāndhārānpāradāṃścaiva pahlavānyavanāñchakān
tuṣārānbarbarāñchvetān halikāndaradānkhasān // MatsP_144.57

lampakān āndhrakāṃścāpi corajātīṃstathaiva ca
pravṛttacakro balavāñ chūdrāṇāmantakṛdbabhau // MatsP_144.58

vidrāvya sarvabhūtāni cacāra vasudhāmimām
mānavasya tu vaṃśe tu nṛdevasyeha jajñivān // MatsP_144.59

pūrvajanmani viṣṇuśca pramatirnāma vīryavān
sutaḥ sa vai candramasaḥ pūrve kaliyuge prabhuḥ // MatsP_144.60

dvātriṃśe 'bhyudite varṣe prakrānto viṃśatiṃ samāḥ
nijaghne sarvabhūtāni mānuṣāṇyeva sarvaśaḥ // MatsP_144.61

kṛtvā bījāvaśiṣṭāṃ tāṃ pṛthvīṃ krūreṇa karmaṇā
parasparanimittena kālenākasmikena ca // MatsP_144.62

saṃsthitā sahasā yā tu senā pramatinā saha
gaṅgāyamunayormadhye siddhiṃ prāptā samādhinā // MatsP_144.63

tatasteṣu pranaṣṭeṣu saṃdhyāṃśe kūrakarmasu
utsādya pārthivānsarvāṃs teṣvatīteṣu vai tadā // MatsP_144.64

tataḥ saṃdhyāṃśake kāle samprāpte ca yugāntike
sthitāsvalpāvaśiṣṭāsu prajāsviha kvacit kvacit // MatsP_144.65

svāpradānās tadā te vai lobhāviṣṭāstu vṛndaśaḥ
upahiṃsanti cānyonyaṃ pralumpanti parasparam // MatsP_144.66

arājake yugāṃśe tu saṃkṣaye samupasthite
prajāstā vai tadā sarvāḥ parasparabhayārditāḥ // MatsP_144.67

vyākulāstāḥ parāvṛttās tyaktvā devaṃ gṛhāṇi tu
svānsvānprāṇānavekṣanto niṣkāruṇyāt suduḥkhitāḥ // MatsP_144.68

naṣṭe śrautasmṛte dharme kāmakrodhavaśānugāḥ
nirmaryādā nirānandā niḥsnehā nirapatrapāḥ // MatsP_144.69

naṣṭe dharme pratihatā hrasvakāḥ pañcaviṃśakāḥ
hitvā dārāṃśca putrāṃśca viṣādavyākulaprajāḥ // MatsP_144.70

anāvṛṣṭihatāste vai vārttāmutsṛjya duḥkhitāḥ
āśrayanti sma pratyantān hitvā janapadānsvakān // MatsP_144.71

saritaḥ sāgarānūpān sevante parvatānapi
cīrakṛṣṇājinadharā niṣkriyā niṣparigrahāḥ // MatsP_144.72

varṇāśramaparibhraṣṭāḥ saṃkaraṃ ghoramāsthitāḥ
evaṃ kaṣṭamanuprāptā hy alpaśeṣāḥ prajāstataḥ // MatsP_144.73

jantavaśca kṣudhāviṣṭā duḥkhānnirvedamāgaman
saṃśrayanti ca deśāṃstāṃś cakravatparivartanāḥ // MatsP_144.74

tataḥ prajāstu tāḥ sarvā māṃsāhārā bhavanti hi
mṛgānvarāhānvṛṣabhān ye cānye vanacāriṇaḥ // MatsP_144.75

bhakṣyāṃścaivāpyabhakṣyāṃśca sarvāṃstānbhakṣayanti tāḥ
samudraṃ saṃśritā yāstu nadīścaiva prajāstu tāḥ // MatsP_144.76

te 'pi matsyānharantīha āhārārthaṃ ca sarvaśaḥ
abhakṣyāhāradoṣeṇa ekavarṇagatāḥ prajāḥ // MatsP_144.77

yathā kṛtayuge pūrvam ekavarṇamabhūtkila
tathā kaliyugasyānte śūdrībhūtāḥ prajāstathā // MatsP_144.78

evaṃ varṣaśataṃ pūrṇaṃ divyaṃ teṣāṃ nyavartata
ṣaṭtriṃśacca sahasrāṇi mānuṣāṇi tu tāni vai // MatsP_144.79

atha dīrgheṇa kālena pakṣiṇaḥ paśavastathā
matsyāścaiva hatāḥ sarvaiḥ kṣudhāviṣṭaiśca sarvaśaḥ // MatsP_144.80

niḥśeṣeṣvatha sarveṣu matsyapakṣipaśuṣvatha
saṃdhyāṃśe pratipanne tu niḥśeṣāstu tadā kṛtāḥ // MatsP_144.81

tataḥ prajāstu sambhūya kandamūlamatho 'khanan
phalamūlāśanāḥ sarve aniketāstathaiva ca // MatsP_144.82

valkalānyatha vāsāṃsi adhaḥśayyāśca sarvaśaḥ
parigraho na teṣvasti dhanaśuddhimavāpnuyuḥ // MatsP_144.83

evaṃ kṣayaṃ gamiṣyanti hy alpaśiṣṭāḥ prajāstadā
tāsāmalpāvaśiṣṭānām āhārādṛddhiriṣyate // MatsP_144.84

evaṃ varṣaśataṃ divyaṃ saṃdhyāṃśastasya vartate
tato varṣaśatasyānte alpaśiṣṭāḥ striyaḥ sutāḥ // MatsP_144.85

mithunāni tu tāḥ sarvā hy anyonyaṃ samprajajñire
tatastāstu mriyante vai pūrvotpannāḥ prajāstu yāḥ // MatsP_144.86

jātamātreṣvapatyeṣu tataḥ kṛtamavartata
yathā svarge śarīrāṇi narake caiva dehinām // MatsP_144.87

upabhogasamarthāni evaṃ kṛtayugādiṣu
evaṃ kṛtasya saṃtānaḥ kaleścaiva kṣayastathā // MatsP_144.88

vicāraṇāttu nirvedaḥ sāmyāvasthātmanā tathā
tataścaivātmasambodhaḥ sambodhāddharmaśīlatā // MatsP_144.89

kaliśiṣṭeṣu teṣvevaṃ jāyante pūrvavatprajāḥ
bhāvino 'rthasya ca balāt tataḥ kṛtamavartata // MatsP_144.90

atītānāgatāni syur yāni manvantareṣviha
ete yugasvabhāvāstu mayoktāstu samāsataḥ // MatsP_144.91

vistareṇānupūrvyācca namaskṛtya svayambhuve
pravṛtte tu tatastasmin punaḥ kṛtayuge tu vai // MatsP_144.92

utpannāḥ kaliśiṣṭeṣu prajāḥ kārtayugāstathā
tiṣṭhanti ceha ye siddhā adṛṣṭā viharanti ca // MatsP_144.93

saha saptarṣibhirye tu tatra ye ca vyavasthitāḥ
brahmakṣatraviśaḥ śūdrā bījārthe ya iha smṛtāḥ
kārtayugabhavaiḥ sārdhaṃ nirviśeṣāstadābhavan // MatsP_144.94

teṣāṃ saptarṣayo dharmaṃ kathayantīha teṣu ca // MatsP_144.95

varṇāśramācārayutaṃ śrautasmārtavidhānataḥ
evaṃ teṣu kriyāvatsu pravartantīha vai kṛte // MatsP_144.96

śrautasmārtasthitānāṃ tu dharme saptarṣidarśite
te tu dharmavyavasthārthaṃ tiṣṭhantīha kṛte yuge // MatsP_144.97

manvantarādhikāreṣu tiṣṭhanti ṛṣayastu te
yathā dāvapradagdheṣu tṛṇeṣvevāparaṃ tṛṇam // MatsP_144.98

vanānāṃ prathamaṃ vṛṣṭyā teṣāṃ mūleṣu sambhavaḥ
evaṃ yugādyugānāṃ vai saṃtānastu parasparam // MatsP_144.99

pravartate hyavicchedād yāvanmanvantarakṣayaḥ
sukhamāyurbalaṃ rūpaṃ dharmārthau kāma eva ca // MatsP_144.100

yugeṣvetāni hīyante trayaḥ pādāḥ krameṇa tu
ityeṣa pratisaṃdhirvaḥ kīrtitastu mayā dvijāḥ // MatsP_144.101

caturyugāṇāṃ sarveṣām etadeva prasādhanam
eṣāṃ caturyugāṇāṃ tu gaṇitā hyekasaptatiḥ // MatsP_144.102

krameṇa parivṛttāstā manorantaramucyate
yugākhyāsu tu sarvāsu bhavatīha yadā ca yat // MatsP_144.103

tadeva ca tadanyāsu punastadvai yathākramam
sarge sarge yathā bhedā hy utpadyante tathaiva ca // MatsP_144.104

caturdaśasu tāvanto jñeyā manvantareṣviha
āsurī yātudhānī ca paiśācī yakṣarākṣasī // MatsP_144.105

yuge yuge tadā kāle prajā jāyanti tāḥ śṛṇu
yathākalpaṃ yugaiḥ sārdhaṃ bhavante tulyalakṣaṇāḥ
ityetallakṣaṇaṃ proktaṃ yugānāṃ vai yathākramam // MatsP_144.106

manvantarāṇāṃ parivartanāni cirapravṛttāni yugasvabhāvāt
kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ // MatsP_144.107

ete yugasvabhāvā vaḥ parikrāntā yathākramam
manvantarāṇi yānyasmin kalpe vakṣyāmi tāni ca // MatsP_144.108

Matsya-Purāṇa 145

*sūta uvāca

manvantarāṇi yāni syuḥ kalpe kalpe caturdaśa
vyatītānāgatāni syur yāni manvantareṣviha // MatsP_145.1

vistareṇānupūrvyācca sthitiṃ vakṣye yuge yuge
tasminyuge ca sambhūtir yāsāṃ yāvacca jīvitam // MatsP_145.2

yugamātraṃ tu jīvanti nyūnaṃ tatsyāddvayena ca
caturdaśasu tāvanto jñeyā manvantareṣviha // MatsP_145.3

manuṣyāṇāṃ paśūnāṃ ca pakṣiṇāṃ sthāvaraiḥ saha
teṣāmāyurupakrāntaṃ yugadharmeṣu sarvaśaḥ // MatsP_145.4

tathaivāyuḥ parikrāntaṃ yugadharmeṣu sarvaśaḥ
asthitiṃ ca kalau dṛṣṭvā bhūtānāmāyuṣaśca vai // MatsP_145.5

paramāyuḥ śataṃ tvetan mānuṣāṇāṃ kalau smṛtam
devāsuramanuṣyāśca yakṣagandharvarākṣasāḥ // MatsP_145.6

pariṇāhocchraye tulyā jāyante ha kṛte yuge
ṣaṇṇavatyaṅgulotsedho hy aṣṭānāṃ devayoninām // MatsP_145.7

navāṅgulapramāṇena niṣpannena tathāṣṭakam
etatsvābhāvikaṃ teṣāṃ pramāṇamadhikurvatām // MatsP_145.8

manuṣyā vartamānāstu yugasaṃdhyāṃśakeṣviha
devāsurapramāṇaṃ tu saptasaptāṅgulaṃ kramāt // MatsP_145.9

caturaśītikaiścaiva kalijairaṅgulaiḥ smṛtam
ā pādatalamastako navatālo bhavettu yaḥ // MatsP_145.10

saṃhṛtyājānubāhuśca daivatairabhipūjyate
gavāṃ ca hastināṃ caiva mahiṣasthāvarātmanām // MatsP_145.11

krameṇaitena vijñeye hrāsavṛddhī yuge yuge
ṣaṭsaptatyaṅgulotsedhaḥ paśur ākakudo bhavet // MatsP_145.12

aṅgulānāmaṣṭaśatam utsedho hastināṃ smṛtaḥ
aṅgulānāṃ sahasraṃ tu dvicatvāriṃśadaṅgulam // MatsP_145.13

śatārdhamaṅgulānāṃ tu hy utsedhaḥ śākhināṃ paraḥ
mānuṣasya śarīrasya saṃniveśastu yādṛśaḥ // MatsP_145.14

tallakṣaṇaṃ tu devānāṃ dṛśyate 'nvayadarśanāt
buddhyātiśayasaṃyukto devānāṃ kāya ucyate // MatsP_145.15

tathā nātiśayaścaiva mānuṣaḥ kāya ucyate
ityeva hi parikrāntā bhāvā ye divyamānuṣāḥ // MatsP_145.16

paśūnāṃ pakṣiṇāṃ caiva sthāvarāṇāṃ ca sarvaśaḥ
gāvo 'jāśvāśca vijñeyā hastinaḥ pakṣiṇo mṛgāḥ // MatsP_145.17

upayuktāḥ kriyāsvete yajñiyāstviha sarvaśaḥ
yathākramopabhogāśca devānāṃ paśumūrtayaḥ // MatsP_145.18

teṣāṃ rūpānurūpaiśca pramāṇaiḥ sthirajaṅgamāḥ
manojñaistatra tairbhogaiḥ sukhino hyupapedire // MatsP_145.19

atha śiṣṭānpravakṣyāmi sādhūnatha tataśca vai
brāhmaṇāḥ śrutiśabdāśca devānāṃ paśumūrtayaḥ
saṃyujya brahmaṇā hyantas tena santaḥ pracakṣate // MatsP_145.20

sāmānyeṣu ca dharmeṣu tathā vaiśiṣikeṣu ca
brahmakṣatraviśo yuktāḥ śrautasmārtena karmaṇā // MatsP_145.21

varṇāśrameṣu yuktasya sukhodarkasya svargatau
śrautasmārto hi yo dharmo jñānadharmaḥ sa ucyate // MatsP_145.22

divyānāṃ sādhanātsādhur brahmacārī gurorhitaḥ
kāraṇātsādhanāccaiva gṛhasthaḥ sādhurucyate // MatsP_145.23

tapasaśca tathāraṇye sādhurvaikhānasaḥ smṛtaḥ
yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt // MatsP_145.24

dharmo dharmagatiḥ proktaḥ śabdo hyeṣa kriyātmakaḥ
kuśalākuśalau caiva dharmādharmau bravītprabhuḥ // MatsP_145.25

atha devāśca pitara ṛṣayaścaiva mānuṣāḥ
ayaṃ dharmo hyayaṃ neti bruvate maunamūrtinā // MatsP_145.26

dharmeti dhāraṇe dhātur mahattve caiva ucyate
ādhāraṇe mahattve vā dharmaḥ sa tu nirucyate // MatsP_145.27

tatreṣṭaprāpako dharma ācāryairupadiśyate
adharmaścāniṣṭaphala ācāryairnopadiśyate // MatsP_145.28

vṛddhāścālolupāścaiva ātmavanto hyadāmbhikāḥ
samyagvinītā mṛdavas tānācāryānpracakṣate // MatsP_145.29

dharmajñairvihito dharmaḥ śrautasmārto dvijātibhiḥ
dārāgnihotrasambandham ijyā śrautasya lakṣaṇam // MatsP_145.30

smārto varṇāśramācāro yamaiśca niyamairyutaḥ
pūrvebhyo vedayitveha śrautaṃ saptarṣayo 'bruvan // MatsP_145.31

ṛco yajūṃṣi sāmāni brahmaṇo 'ṅgāni vai śrutiḥ
manvantarasyātītasya smṛtvā tanmanurabravīt // MatsP_145.32

tasmātsmārtaḥ sūto dharmo varṇāśramavibhāgaśaḥ
evaṃ vai dvividho dharmaḥ śiṣṭācāraḥ sa ucyate // MatsP_145.33

śiṣer dhātośca niṣṭhāntāc chiṣṭaśabdaṃ pracakṣate
manvantareṣu ye śiṣṭā iha tiṣṭhanti dhārmikāḥ // MatsP_145.34

manuḥ saptarṣayaścaiva lokasaṃtānakāriṇaḥ
tiṣṭhantīha ca dharmārthaṃ tāñchiṣṭānsampracakṣate // MatsP_145.35

taiḥ śiṣṭaiścalito dharmaḥ sthāpyate vai yuge yuge
trayī vārttā daṇḍanītiḥ prajāvarṇāśramepsayā // MatsP_145.36

śiṣṭairācaryate yasmāt punaścaiva manukṣaye
pūrvaiḥpūrvairmatatvācca śiṣṭācāraḥ sa śāśvataḥ // MatsP_145.37

dānaṃ satyaṃ tapo loko vidyejyā pūjanaṃ damaḥ
aṣṭau tāni caritrāṇi śiṣṭācārasya lakṣaṇam // MatsP_145.38

śiṣṭā yasmāccarantyenaṃ manuḥ saptarṣayaśca ha
manvantareṣu sarveṣu śiṣṭācārastataḥ smṛtaḥ // MatsP_145.39

vijñeyaḥ śravaṇācchrautaḥ smaraṇātsmārta ucyate
ijyāvedātmakaḥ śrautaḥ smārto varṇāśramātmakaḥ
pratyaṅgāni pravakṣyāmi dharmasyeha tu lakṣaṇam // MatsP_145.40

dṛṣṭānubhūtamarthaṃ ca yaḥ pṛṣṭo na vigūhate
yathābhūtapravādastu ityetatsatyalakṣaṇam // MatsP_145.41

brahmacaryaṃ tapo maunaṃ nirāhāratvameva ca
ityetattapaso rūpaṃ sughoraṃ tu durāsadam // MatsP_145.42

paśūnāṃ dravyahaviṣām ṛksāmayajuṣāṃ tathā
ṛtvijāṃ dakṣiṇāyāśca saṃyogo yajña ucyate // MatsP_145.43

ātmavatsarvabhūteṣu yo hitāya śubhāya ca
vartate satataṃ hṛṣṭaḥ kriyā śreṣṭhā dayā smṛtā // MatsP_145.44

ākruṣṭo 'bhihato yastu nākrośetpraharedapi
aduṣṭo vāṅmanaḥkāyais titikṣuḥ sā kṣamā smṛtā // MatsP_145.45

svāminā rakṣyamāṇānām utsṛṣṭānāṃ ca sambhrame
parasvānām anādānam alobha iti saṃjñitam // MatsP_145.46

maithunasyāsamācāro jalpanāccintanāttathā
nivṛttirbrahmacaryaṃ ca tadetacchamalakṣaṇam // MatsP_145.47

ātmārthe vā parārthe vā indriyāṇīha yasya vai
viṣaye na pravartante damasyaitattu lakṣaṇam // MatsP_145.48

pañcātmake yo viṣaye kāraṇe cāṣṭalakṣaṇe
na krudhyeta pratihataḥ sa jitātmā bhaviṣyati // MatsP_145.49

yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ ca yat
tattadguṇavate deyam ityetaddānalakṣaṇam // MatsP_145.50

śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ
śiṣṭācārapravṛddhaśca dharmo 'yaṃ sādhusaṃmataḥ // MatsP_145.51

apradveṣo hyaniṣṭeṣu iṣṭaṃ vai nābhinandati
prītitāpaviṣādānāṃ vinivṛttir viraktatā // MatsP_145.52

saṃnyāsaḥ karmaṇāṃ nyāsaḥ kṛtānāmakṛtaiḥ saha
kuśalākuśalābhyāṃ tu prahāṇaṃ nyāsa ucyate // MatsP_145.53

avyaktādiviśeṣāntav ikāre 'sminnivartate
cetanācetanaṃ jñātvā jñāne jñānī sa ucyate // MatsP_145.54

pratyaṅgāni tu dharmasya cetyetallakṣaṇaṃ smṛtam
ṛṣibhirdharmatattvajñaiḥ pūrvaiḥ svāyambhuve 'ntare // MatsP_145.55

atra vo varṇayiṣyāmi vidhiṃ manvantarasya tu
tathaiva cāturhotrasya cāturvarṇyasya caiva hi // MatsP_145.56

pratimanvantaraṃ caiva śrutiranyā vidhīyate
ṛco yajūṃṣi sāmāni yathāvatpratidaivatam // MatsP_145.57

vidhistotraṃ tathā hautraṃ pūrvavatsampravartate
dravyastotraṃ guṇastotraṃ karmastotraṃ tathaiva ca // MatsP_145.58

tathaivābhijanastotraṃ stotramevaṃ caturvidham
manvantareṣu sarveṣu yathā bhedā bhavanti hi // MatsP_145.59

pravartayanti teṣāṃ vai brahmastotraṃ punaḥ punaḥ
evaṃ mantraguṇānāṃ tu samutpattiścaturvidhā // MatsP_145.60

atharvaṛgyajuḥsāmnāṃ vedeṣviha pṛthakpṛthak
ṛṣīṇāṃ tapyatāṃ teṣāṃ tapaḥ paramaduścaram // MatsP_145.61

mantrāḥ prādurbhavantyādau pūrvamanvantarasya ha
asaṃtoṣādbhayādduḥkhān mohācchokācca pañcadhā // MatsP_145.62

ṛṣīṇāṃ tārakā yena lakṣaṇena yadṛcchayā
ṛṣīṇāṃ yādṛśatvaṃ hi tadvakṣyāmīha lakṣaṇam // MatsP_145.63

atītānāgatānāṃ ca pañcadhā hyārṣakaṃ smṛtam
tathā ṛṣīṇāṃ vakṣyāmi ārṣasyeha samudbhavam // MatsP_145.64

guṇasāmyena vartante sarvasaṃpralaye tadā
avibhāgena devānām anirdeśye tamomaye // MatsP_145.65

abuddhipūrvakaṃ tadvai cetanārthaṃ pravartate
tenārṣaṃ buddhipūrvaṃ tu cetanenāpyadhiṣṭhitam // MatsP_145.66

pravartate tathā te tu yathā matsyodakāvubhau
cetanādhikṛtaṃ sarvaṃ prāvartata guṇātmakam
kāryakāraṇabhāvena tathā tasya pravartate // MatsP_145.67

viṣayo viṣayitvaṃ ca tadā hyarthapadātmakau
kālena prāpaṇīyena bhedāśca kāraṇātmakāḥ // MatsP_145.68

sāṃsiddhikāstadā vṛttāḥ krameṇa mahadādayaḥ
mahato 'sāvahaṃkāras tasmādbhūtendriyāṇi ca // MatsP_145.69

bhūtabhedāśca bhūtebhyo jajñire tu parasparam
saṃsiddhikāraṇaṃ kāryaṃ sadya eva vivartate // MatsP_145.70

yatholmukāttu viṭapā ekakālādbhavanti hi
tathā pravṛttāḥ kṣetrajñāḥ kālenaikena kāraṇāt // MatsP_145.71

yathāndhakāre khadyotaḥ sahasā sampradṛśyate
tathā nivṛtto hyavyaktaḥ khadyota iva saṃjvalan // MatsP_145.72

sa mahātmā śarīrasthas tatraiveha pravartate
mahatastamasaḥ pāre vailakṣaṇyādvibhāvyate // MatsP_145.73

tatraiva saṃsthito vidvāṃs tapaso 'nta iti śrutam
buddhirvivardhatastasya prādurbhūtā caturvidhā // MatsP_145.74

jñānaṃ vairāgyamaiśvaryaṃ dharmaśceti catuṣṭayam
sāṃsiddhikānyathaitāni apratītāni tasya vai // MatsP_145.75

mahātmanaḥ śarīrasya caitanyātsiddhirucyate
puri śete yataḥ pūrvaṃ kṣetrajñānaṃ tathāpi ca // MatsP_145.76

pure śayanātpuruṣo jñānātkṣetrajña ucyate
yasmāddharmātprasūte hi tasmādvai dhārmikastu saḥ // MatsP_145.77

sāṃsiddhike śarīre ca buddhyāvyaktastu cetanaḥ
evaṃ vivṛttaḥ kṣetrajñaḥ kṣetraṃ hyanabhisaṃdhitaḥ // MatsP_145.78

nivṛttisamakāle tu purāṇaṃ tadacetanam
kṣetrajñena parijñātaṃ bhogyo 'yaṃ viṣayo mama // MatsP_145.79

ṛṣirhiṃsāgatau dhātur vidyā satyaṃ tapaḥ śrutam
eṣa sannilayo yasmād brāhmaṇastutatas tv ṛṣiḥ // MatsP_145.80

nivṛttisamakālācca buddhyāvyakta ṛṣistvayam
ṛṣate paramaṃ yasmāt paramarṣistataḥ smṛtaḥ // MatsP_145.81

gatyarthād ṛṣater dhātor nāmanirvṛttikāraṇam
yasmādeṣa svayaṃbhūtas tasmācca ṛṣitā matā // MatsP_145.82

seśvarāḥ svayamudbhūtā brahmaṇo mānasāḥ sutāḥ
nivartamānaistairbuddhyā mahānparigataḥ paraḥ // MatsP_145.83

yasmād dṛśaparatvena saha tasmānmaharṣayaḥ
īśvarāṇāṃ sutāsteṣāṃ mānasāścaurasāśca vai // MatsP_145.84

ṛṣistasmātparatvena bhūtādirṛṣayastataḥ
ṛṣiputrā ṛṣīkāstu maithunādgarbhasambhavāḥ // MatsP_145.85

paratvena ṛṣante vai bhūtādīnṛṣikāstataḥ
ṛṣikāṇāṃ sutā ye tu vijñeyā ṛṣiputrakāḥ // MatsP_145.86

śrutvā ṛṣaṃ paratvena śrutāstasmācchrutarṣayaḥ
avyaktātmā mahātmā vā-haṃkārātmā tathaiva ca // MatsP_145.87

bhūtātmā cendriyātmā ca teṣāṃ tajjñānamucyate
ityevamṛṣijātistu pañcadhā nāmaviśrutā // MatsP_145.88

bhṛgurmarīciratriśca aṅgirāḥ pulahaḥ kratuḥ
manurdakṣo vasiṣṭhaśca pulastyaścāpi te daśa // MatsP_145.89

brahmaṇo mānasā hyete utpannāḥ svayamīśvarāḥ
paratvenarṣayo yasmān matāstasmānmaharṣayaḥ // MatsP_145.90

īśvarāṇāṃ sutāstveṣām ṛṣayastānnibodhata
kāvyo bṛhaspatiścaiva kaśyapaścyavanastathā // MatsP_145.91

utathyo vāmadevaśca agastyaḥ kauśikastathā
kardamo vālakhilyāśca viśravāḥ śaktivardhanaḥ // MatsP_145.92

ityete ṛṣayaḥ proktās tapasā ṛṣitāṃ gatāḥ
teṣāṃ putrānṛṣīkāṃstu garbhotpannānnibodhata // MatsP_145.93

vatsaro nagnahūś caiva bharadvājaśca vīryavān
ṛṣirdīrghatamāścaiva bṛhadvakṣāḥ śaradvataḥ // MatsP_145.94

vājiśravāḥ sucintaśca śāvaśca saparāśaraḥ
śṛṅgī ca śaṅkhapāc caiva rājā vaiśravaṇastathā // MatsP_145.95

ityete ṛṣikāḥ sarve satyena ṛṣitāṃ gatāḥ
īśvarā ṛṣayaścaiva ṛṣīkā ye ca viśrutāḥ // MatsP_145.96

evaṃ mantrakṛtaḥ sarve kṛtsnaśaśca nibodhata
bhṛguḥ kāśyapaḥ pracetā dadhīco hyātmavānapi // MatsP_145.97

ūrṣo 'tha jamadagniśca vedaḥ sārasvatastathā
ārṣṭiṣeṇaścyavanaśca vītahavyaḥ savedhasaḥ // MatsP_145.98

vainyaḥ pṛthurdivodāso brahmavāngṛtsaśaunakau
ekonaviṃśatirhyete bhṛgavo mantrakṛttamāḥ // MatsP_145.99

aṅgirāścaiva tritaśca bharadvājo 'tha lakṣmaṇaḥ
kṛtavācastathā gargaḥ smṛtisaṃkṛtireva ca // MatsP_145.100

guruvītaśca māndhātā ambarīṣastathaiva ca
yuvanāśvaḥ purukutsaḥ svaśravastu sadasyavān // MatsP_145.101

ajamīḍho 'svahāryaśca hy utkalaḥ kavireva ca
pṛṣadaśvo virūpaśca kāvyaścaivātha mudgalaḥ // MatsP_145.102

utathyaśca śaradvāṃśca tathā vājiśravā api
apasyauṣaḥ sucittiśca vāmadevastathaiva ca // MatsP_145.103

ṛṣijo bṛhacchuklaśca ṛṣirdīrghatamā api
kakṣīvāṃśca trayastriṃśat smṛtā hyaṅgirasāṃ varāḥ // MatsP_145.104

ete mantrakṛtaḥ sarve kāśyapāṃstu nibodhata
kāśyapaḥ sahavatsāro naidhruvo nitya eva ca // MatsP_145.105

asito devalaścaiva ṣaḍete brahmavādinaḥ
atrir ardhasvanaścaiva śāvāsyo 'tha gaviṣṭhiraḥ // MatsP_145.106

karṇakaśca ṛṣiḥ siddhas tathā pūrvātithiśca yaḥ // MatsP_145.107

ityete tvatrayaḥ proktā mantrakṛtṣaṇmaharṣayaḥ
vasiṣṭhaścaiva śaktiśca tṛtīyaśca parāśaraḥ // MatsP_145.108

tatastu indrapratimaḥ pañcamastu bharadvasuḥ
ṣaṣṭhastu mitrāvaruṇaḥ sattamaḥ kuṇḍinastathā // MatsP_145.109

ityete sapta vijñeyā vāsiṣṭhā brahmavādinaḥ
viśvāmitraśca gādheyo devarātastathā balaḥ // MatsP_145.110

tathā vidvānmadhucchandā ṛṣiścānyo 'ghamarṣaṇaḥ
aṣṭako lohitaścaiva bhṛtakīlaśca māmbudhiḥ // MatsP_145.111

devaśravā devarātaḥ purāṇaśca dhanaṃjayaḥ
śiśiraśca mahātejāḥ śālaṅkāyana eva ca // MatsP_145.112

trayodaśaite vijñeyā brahmiṣṭhāḥ kauśikā varāḥ
agastyo 'tha dṛḍhadyumna indrabāhustathaiva ca // MatsP_145.113

brahmiṣṭhāgastayo hyete trayaḥ paramakīrtayaḥ
manurvaivasvataścaiva ailo rājā purūravāḥ // MatsP_145.114

kṣatriyāṇāṃ varā hyete vijñeyā mantravādinaḥ
bhalandakaśca vāsāśvaḥ saṃkīlaścaiva te trayaḥ // MatsP_145.115

ete mantrakṛto jñeyā vaiśyānāṃ pravarāḥ sadā
iti dvinavatiḥ proktā mantrāyaiśca bahiṣkṛtāḥ // MatsP_145.116

brāhmaṇāḥ kṣatriyā vaiśyā ṛṣiputrānnibodhata
ṛṣīkāṇāṃ sutā hyete ṛṣiputrāḥ śrutarṣayaḥ // MatsP_145.117

Matsya-Purāṇa 146

*ṛṣaya ūcuḥ

kathaṃ matsyena kathitas tārakasya vadho mahān
kasminkāle vinirvṛttā katheyaṃ sūtanandana // MatsP_146.1

tvanmukhakṣīrasindhūtthā katheyamamṛtātmikā
karṇābhyāṃ pibatāṃ tṛptir asmākaṃ na prajāyate
idaṃ mune samākhyāhi mahābuddhe manogatam // MatsP_146.2

*sūta uvāca

pṛṣṭastu manunā devo matsyarūpī janārdanaḥ
kathaṃ śaravaṇe jāto devaḥ ṣaḍvadano vibho // MatsP_146.3

etattu vacanaṃ śrutvā pārthivasyāmitaujasaḥ
uvāca bhagavānprīto brahmasūnurmahāmatim // MatsP_146.4

*matsya uvāca

vajrāṅgo nāma daityo 'bhūt tasya putrastu tārakaḥ
surānudvāsayāmāsa purebhyaḥ sa mahābalaḥ // MatsP_146.5

tataste brahmaṇo 'bhyāśaṃ jagmurbhayanipīḍitāḥ
bhītāṃśca tridaśāndṛṣṭvā brahmā teṣāmuvāca ha // MatsP_146.6

saṃtyajadhvaṃ bhayaṃ devāḥ śaṃkarasyātmajaḥ śiśuḥ
tuhinācaladauhitras taṃ haniṣyati dānavam // MatsP_146.7

tataḥ kāle tu kasmiṃścid dṛṣṭvā vai śailajāṃ śivaḥ
svareto vahnivadane vyasṛjatkāraṇāntare // MatsP_146.8

tatprāptaṃ vahnivadane reto devānatarpayat
vidārya jaṭharāṇyeṣām ajīrṇaṃ nirgataṃ mune // MatsP_146.9

patitaṃ tatsaridvarāṃ tatastu śarakānane
tasmāttu sa samudbhūto guho dinakaraprabhaḥ // MatsP_146.10

sa saptadivaso bālo nijaghne tārakāsuram
evaṃ śrutvā tato vākyaṃ tam ūcur ṛṣisattamāḥ // MatsP_146.11

*ṛṣaya ūcuḥ

atyāścaryavatī ramyā katheyaṃ pāpanāśinī
vistareṇa hi no brūhi yāthātathyena śṛṇvatām // MatsP_146.12

vajrāṅgo nāma daityendraḥ kasya vaṃśodbhavaḥ purā
yasyābhūttārakaḥ putraḥ surapramathano balī // MatsP_146.13

nirmitaḥ ko vadhe cābhūt tasya daityeśvarasya tu
guhajanma tu kārtsnyena asmākaṃ brūhi mānada // MatsP_146.14

*sūta uvāca

mānaso brahmaṇaḥ putro dakṣo nāma prajāpatiḥ
ṣaṣṭiṃ so 'janayatkanyā vairiṇyāmeva naḥ śrutam // MatsP_146.15

dadau sa daśa dharmāya kaśyapāya trayodaśa
saptaviṃśatiṃ somāya catasro 'riṣṭanemaye // MatsP_146.16

dve vai bāhukaputrāya dve vai cāṅgirase tathā
dve kṛśāśvāya viduṣe prajāpatisutaḥ prabhuḥ // MatsP_146.17

aditirditirdanurviśvā hy ariṣṭā surasā tathā
surabhirvinatā caiva tāmrā krodhavaśā irā // MatsP_146.18

kadrūrmuniśca lokasya mātaro goṣu mātaraḥ
tāsāṃ sakāśāllokānāṃ jaṅgamasthāvarātmanām // MatsP_146.19

janma nānāprakārāṇāṃ tābhyo 'nye dehinaḥ smṛtāḥ
devendropendrapūṣādyāḥ sarve te ditijā matāḥ // MatsP_146.20

diteḥ sakāśāllokāstu hiraṇyakaśipādayaḥ
dānavāśca danoḥ putrā gāvaśca surabhīsutāḥ // MatsP_146.21

pakṣiṇo vinatāputrā garuḍapramukhāḥ smṛtāḥ
nāgāḥ kadrūsutā jñeyāḥ śeṣāścānye 'pi jantavaḥ // MatsP_146.22

trailokyanāthaṃ śakraṃ tu sarvāmaragaṇaprabhum
hiraṇyakaśipuścakre jitvā rājyaṃ mahābalaḥ // MatsP_146.23

tataḥ kenāpi kālena hiraṇyakaśipādayaḥ
nihatā viṣṇunā saṃkhye śeṣāścendreṇa dānavāḥ // MatsP_146.24

tato nihataputrābhūd ditir varamayācata
bhartāraṃ kaśyapaṃ devaṃ putramanyaṃ mahābalam // MatsP_146.25

samare śakrahantāraṃ sa tasyā adadātprabhuḥ // MatsP_146.26

niyame varta he devi sahasraṃ śucimānasā
varṣāṇāṃ lapsyase putram ityuktā sā tathākarot // MatsP_146.27

vartantyā niyame tasyāḥ sahasrākṣaḥ samāhitaḥ
upāsāmācarattasyāḥ sā cainamanvamanyata // MatsP_146.28

daśavatsaraśeṣasya sahasrasya tadā ditiḥ
uvāca śakraṃ suprītā varadā tapasi sthitā // MatsP_146.29

*ditiruvāca

putrottīrṇavratāṃ prāyo viddhi māṃ pākaśāsana
bhaviṣyati ca te bhrātā tena sārdhamimāṃ śriyam // MatsP_146.30

bhuṅkṣva vatsa yathākāmaṃ trailokyaṃ hatakaṇṭakam
ityuktvā nidrayāviṣṭā caraṇākrāntamūrdhajā // MatsP_146.31

svayaṃ suṣvāpāniyatā bhāvino 'rthasya gauravāt
tattu randhraṃ samāsādya jaṭharaṃ pākaśāsanaḥ // MatsP_146.32

cakāra saptadhā garbhaṃ kuliśena tu devarāṭ
ekaikaṃ tu punaḥ khaṇḍaṃ cakāra maghavā tataḥ // MatsP_146.33

saptadhā saptadhā kopāt prābudhyata tato ditiḥ
vibudhyovāca mā śakra ghātayethāḥ prajāṃ mama // MatsP_146.34

tacchrutvā nirgataḥ śakraḥ sthitvā prāñjaliragrataḥ
uvāca vākyaṃ saṃtrasto māturvai vadaneritam // MatsP_146.35

*śakra uvāca

divāsvapnaparā mātaḥ pādākrāntaśiroruhā
saptasaptabhirevātas tava garbhaḥ kṛto mayā // MatsP_146.36

ekonapañcāśatkṛtā bhāgā vajreṇa te sutāḥ
dāsyāmi teṣāṃ sthānāni divi daivatapūjite // MatsP_146.37

ityuktā sā tadā devī saivamastvityabhāṣata
punaśca devī bhartāram uvācāsitalocanā // MatsP_146.38

putraṃ prajāpate dehi śakrajetāramūrjitam
yo nāstraśastrairvadhyatvaṃ gacchettridivavāsinām // MatsP_146.39

ityuktaḥ sa tathovāca tāṃ patnīmatiduḥkhitām
daśa varṣasahasrāṇi tapaḥ kṛtvā tu lapsyase // MatsP_146.40

vajrāsāramayair aṅgair achedyairāyasair dṛḍhaiḥ
vajrāṅgo nāma putraste bhavitā putravatsale // MatsP_146.41

sā tu labdhavarā devī jagāma tapase vanam
daśa varṣasahasrāṇi sā tapo ghoramācarat // MatsP_146.42

tapaso 'nte bhagavatī janayāmāsa durjayam
putramapratikarmāṇam ajeyaṃ vajraduśchidam // MatsP_146.43

sa jātamātra evābhūt sarvaśastrāstrapāragaḥ
uvāca mātaraṃ bhaktyā mātaḥ kiṃ karavāṇyaham // MatsP_146.44

tamuvāca tato hṛṣṭā ditirdaityādhipaṃ ca sā
bahavo me hatāḥ putrāḥ sahasrākṣeṇa putraka // MatsP_146.45

teṣāṃ tvaṃ pratikartuṃ vai gaccha śakravadhāya ca
bāḍhamityeva tāmuktvā jagāma tridivaṃ balī // MatsP_146.46

baddhvā tataḥ sahasrākṣaṃ pāśenāmoghavarcasā
māturantikamāgacchad vyāghraḥ kṣudramṛgaṃ yathā // MatsP_146.47

etasminnantare brahmā kaśyapaśca mahātapāḥ
āgatau tatra yatrāstāṃ mātāputrāvabhītakau // MatsP_146.48

dṛṣṭvā tu tāvuvācedaṃ brahmā kaśyapa eva ca
muñcainaṃ putra devendraṃ kimanena prayojanam // MatsP_146.49

apamāno vadhaḥ proktaḥ putra saṃbhāvitasya ca
asmadvākyena yo mukto viddhi taṃ mṛtameva ca // MatsP_146.50

parasya gauravānmuktaḥ śatrūṇāṃ bhāramāvahet
jīvanneva mṛto vatsa divase divase sa tu // MatsP_146.51

mahatāṃ vaśamāyāte vairaṃ naivāsti vairiṇi
etacchrutvā tu vajrāṅgaḥ praṇato vākyamabravīt // MatsP_146.52

na me kṛtyamanenāsti māturājñā kṛtā mayā
tvaṃ surāsuranātho 'si mama ca prapitāmahaḥ // MatsP_146.53

kariṣye tvadvaco deva eṣa muktaḥ śatakratuḥ
tapase me ratirdeva nirvighnaṃ caiva me bhavet // MatsP_146.54

tvatprasādena bhagavann ityuktvā virarāma saḥ
tasmiṃstūṣṇīṃ sthite daitye provācedaṃ pitāmahaḥ // MatsP_146.55

*brahmovāca

tapastvaṃ krūramāpanno hy asmacchāsanasaṃsthitaḥ
anayā cittaśuddhyā te paryāptaṃ janmanaḥ phalam // MatsP_146.56

ityuktvā padmajaḥ kanyāṃ sasarjāyatalocanām
tāmasmai pradadau devaḥ patnyarthaṃ padmasambhavaḥ // MatsP_146.57

varāṅgīti ca nāmāsyāḥ kṛtvā yātaḥ pitāmahaḥ
vajrāṅgo 'pi tayā sārdhaṃ jagāma tapase vanam // MatsP_146.58

ūrdhvabāhuḥ sa daityendro 'caradabdasahasrakam
kālaṃ kamalapattrākṣaḥ śuddhabuddhir mahātapāḥ // MatsP_146.59

tāvaccāvāṅmukhaḥ kālaṃ tāvatpañcāgnimadhyagaḥ
nirāhāro ghoratapās taporāśirajāyata // MatsP_146.60

tataḥ so 'ntarjale cakre kālaṃ varṣasahasrakam
jalāntaraṃ praviṣṭasya tasya patnī mahāvratā // MatsP_146.61

tasyaiva tīre sarasas tatprītyā maunamāsthitā
nirāhārā tapo ghoraṃ praviveśa mahādyutiḥ // MatsP_146.62

tasyāṃ tapasi vartantyām indraścakre vibhīṣikām
bhūtvā tu markaṭastatra tadāśramapadaṃ mahān // MatsP_146.63

cakre vilolaṃ niḥśeṣaṃ tumbīghaṭakaraṇḍakam
tatastu megharūṣeṇa kampaṃ tasyākaronmahān // MatsP_146.64

tato bhujaṃgarūpeṇa baddhvā ca caraṇadvayam
apākarṣattato dūraṃ bhramaṃstasyā mahīmimām // MatsP_146.65

tapobalāḍhyā sā tasya na vadhyatvaṃ jagāma ha
tato gomāyurūpeṇa tasyādūṣayadāśramam // MatsP_146.66

tatastu megharūpeṇa tasyāḥ kledayadāśramam
bhīṣikābhir anekābhis tāṃ kliśyanpākaśāsanaḥ // MatsP_146.67

virarāma yadā naivaṃ vajrāṅgamahiṣī tadā
śailasya duṣṭatāṃ matvā śāpaṃ dātuṃ vyavasthitā // MatsP_146.68

sa śāpābhimukhāṃ dṛṣṭvā śailaḥ puruṣavigrahaḥ
uvāca tāṃ varārohāṃ varāṅgīṃ bhīrucetanaḥ // MatsP_146.69

nāhaṃ varāṅgane duṣṭaḥ sevyo 'haṃ sarvadehinām
vibhramaṃ tu karotyeṣa ruṣitaḥ pākaśāsanaḥ // MatsP_146.70

etasminnantare jātaḥ kālo varṣasahasrikaḥ
tasmingate tu bhagavān kāle kamalasaṃbhavaḥ
tuṣṭaḥ provāca vajrāṅgaṃ tamāgamya jalāśrayam // MatsP_146.71

*brahmovāca

dadāmi sarvakāmāṃste uttiṣṭha ditinandana
evamuktastadotthāya daityendrastapasāṃ nidhiḥ
uvāca prāñjalirvākyaṃ sarvalokapitāmaham // MatsP_146.72

*vajrāṅga uvāca

āsuro māstu me bhāvaḥ santu lokā mamākṣayāḥ
tapasyeva ratir me'stu śarīrasyāstu vartanam // MatsP_146.73

evamastviti taṃ devo jagāma svakamālayam
vajrāṅgo 'pi samāpte tu tapasi sthirasaṃyamaḥ // MatsP_146.74

āhāramicchanbhāryāṃ svāṃ na dadarśāśrame svake
kṣudhāviṣṭaḥ sa śailasya gahanaṃ praviveśa ha // MatsP_146.75

ādātuṃ phalamūlāni sa ca tasminvyalokayat
rudatīṃ tāṃ priyāṃ dīnāṃ tanupracchāditānanām
tāṃ vilokya sa daityendraḥ provāca parisāntvayan // MatsP_146.76

*vajrāṅga uvāca

kena te 'pakṛtaṃ bhīru yamalokaṃ yiyāsunā
kaṃ vā kāmaṃ prayacchāmi śīghraṃ me brūhi bhāmini // MatsP_146.77

Matsya-Purāṇa 147

*varāṅgyuvāca

trāsitāsmyapaviddhāsmi tāḍitā pīḍitāpi ca
raudreṇa devarājena naṣṭanātheva bhūriśaḥ // MatsP_147.1

duḥkhapāramapaśyantī prāṇāṃstyaktuṃ vyavasthitā
putraṃ me tārakaṃ dehi duḥkhaśokamahārṇavāt // MatsP_147.2

evamuktaḥ sa daityendraḥ kopavyākulalocanaḥ
śakto 'pi devarājasya pratikartuṃ mahāsuraḥ // MatsP_147.3

tapaḥ kartuṃ punardaityo vyavasveta mahābalaḥ
jñātvā tu tasya saṃkalpaṃ brahmā krūrataraṃ punaḥ // MatsP_147.4

ājagāma tadā tatra yatrāsau ditinandanaḥ
uvāca tasmai bhagavān prabhurmadhurayā girā // MatsP_147.5

*brahmovāca

kimarthaṃ putraṃ bhūyastvaṃ niyamaṃ krūramicchasi
āhārābhimukho daitya tanno brūhi mahāvrata // MatsP_147.6

yāvadabdasahasreṇa nirāhārasya yatphalam
kṣaṇenaikena tallabhyaṃ tyaktvāhāramupasthitam // MatsP_147.7

tyāgo hyaprāptakāmānāṃ kāmebhyo na tathā guruḥ
yathā prāptaṃ parityajya kāmaṃ kamalalocana // MatsP_147.8

śrutvaitadbrahmaṇo vākyaṃ daityaḥ prāñjalirabravīt
cintayaṃstapasā yukto hṛdi brahmamukheritam // MatsP_147.9

*vajrāṅga uvāca

utthitena mayā dṛṣṭā samādhānāttvadājñayā
mahiṣī bhīṣitā dīnā rudatī śākhinastale // MatsP_147.10

sā mayoktā tu tanvaṅgī dūyamānena cetasā
kimevaṃ vartase bhīru vada tvaṃ kiṃ cikīrṣasi // MatsP_147.11

ityuktā sā mayā deva provāca skhalitākṣaram
vākyaṃ covāca tanvaṅgī bhītā sā hetusaṃhitam // MatsP_147.12

*varāṅgyuvāca

trāsitāsmyapaviddhāsmi karṣitā pīḍitāsmi ca
raudreṇa devarājena naṣṭanātheva bhūriśaḥ // MatsP_147.13

duḥkhasyāntamapaśyantī prāṇāṃstyaktuṃ vyavasthitā
putraṃ me tārakaṃ dehi hy asmādduḥkhamahārṇavāt // MatsP_147.14

evamuktastu saṃkṣubdhas tasyāḥ putrārthamudyataḥ
tapo ghoraṃ kariṣyāmi jayāya tridivaukasām // MatsP_147.15

etacchrutvā vaco devaḥ padmagarbhodbhavastadā
uvāca daityarājānaṃ prasannaścaturānanaḥ // MatsP_147.16

*brahmovāca

alaṃ te tapasā vatsa mā kleśe dustare viśa
putraste tārako nāma bhaviṣyati mahābalaḥ // MatsP_147.17

devasīmantinīnāṃ tu dhammillasya vimokṣaṇaḥ
ityukto daityanāthastu praṇipatya pitāmaham // MatsP_147.18

āgatyānandayāmāsa mahiṣīṃ harṣitānanaḥ
tau dampatī kṛtārthau tu jagmatuḥ svāśramaṃ mudā // MatsP_147.19

vajrāṅgeṇāhitaṃ garbhaṃ varāṅgī varavarṇinī
pūrṇaṃ varṣasahasraṃ ca dadhārodara eva hi // MatsP_147.20

tato varṣasahasrānte varāṅgī suṣuve sutam
jāyamāne tu daityendre tasmiṃllokabhayaṃkare // MatsP_147.21

cacāla sakalā pṛthvī samudrāśca cakampire
celurmahīdharāḥ sarve vavurvātāśca bhīṣaṇāḥ // MatsP_147.22

jepurjapyaṃ munivarā nedurvyālamṛgā api
candrasūryau jahuḥ kāntiṃ sanīhārā diśo 'bhavan // MatsP_147.23

jāte mahāsure tasmin sarve cāpi mahāsurāḥ
ājagmurhṛṣitāstatra tathā cāsurayoṣitaḥ // MatsP_147.24

jagurharṣasamāviṣṭā nanṛtuścāsurāṅganāḥ
tato mahotsavo jāto dānavānāṃ dvijottamāḥ // MatsP_147.25

viṣaṇṇamanaso devāḥ samahendrāstadābhavan
varāṅgī svasutaṃ dṛṣṭvā harṣeṇāpūritā tadā // MatsP_147.26

bahu mene na devendravijayaṃ tu tadeva sā
jātamātrastu daityendras tārakaścaṇḍavikramaḥ // MatsP_147.27

abhiṣikto 'suraiḥ sarvaiḥ kujambhamahiṣādibhiḥ
sarvāsuramahārājye pṛthivītulanakṣamaiḥ // MatsP_147.28

sa tu prāpya mahārājyaṃ tārako munisattamāḥ
uvāca dānavaśreṣṭhān yuktiyuktamidaṃ vacaḥ // MatsP_147.29

Matsya-Purāṇa 148

*tāraka uvāca

śṛṇudhvamasurāḥ sarve vākyaṃ mama mahābalāḥ
śreyase kriyatāṃ buddhiḥ sarvaiḥ kṛtyasya saṃvidhau // MatsP_148.1

vaṃśakṣayakarā devāḥ sarveṣāmeva dānavāḥ
asmākaṃ jātidharmo vai virūḍhaṃ vairamakṣayam // MatsP_148.2

vayamadya gamiṣyāmaḥ surāṇāṃ nigrahāya tu
svabāhubalamāśritya sarva eva na saṃśayaḥ // MatsP_148.3

kiṃtu nātapasā yukto manye 'haṃ surasaṃgamam
ahamādau kariṣyāmi tato ghoraṃ diteḥ sutāḥ // MatsP_148.4

tataḥ surānvijeṣyāmo bhokṣyāmo 'tha jagattrayam
sthiropāyo hi puruṣaḥ sthiraśrīrapi jāyate // MatsP_148.5

rakṣituṃ naiva śaknoti capalaścapalāḥ śriyaḥ
tacchrutvā dānavāḥ sarve vākyaṃ tasyāsurasya tu // MatsP_148.6

sādhu sādhvityavocaṃste tatra daityāḥ savismayāḥ
so 'gacchatpāriyātrasya gireḥ kandaramuttamam // MatsP_148.7

sarvartukusumākīrṇaṃ nānauṣadhividīpitam
nānādhāturasasrāvacitraṃ nānāguhāgṛham // MatsP_148.8

gahanaiḥ sarvato gūḍhaṃ citrakalpadrumāśrayam
anekākārabahulaṃ pṛthakpakṣikulākulam // MatsP_148.9

nānāprasravaṇopetaṃ nānāvidhajalāśayam
prāpya tatkandaraṃ daityaś cacāra vipulaṃ tapaḥ // MatsP_148.10

nirāhāraḥ pañcatapāḥ pattrabhugvāribhojanaḥ
śataṃ śataṃ samānāṃ tu tapāṃsyetāni so 'karot // MatsP_148.11

tataḥ svadehādutkṛtya karṣaṃ karṣaṃ dine dine
māṃsasyāgnau juhāvāsau tato nirmāṃsatāṃ gataḥ // MatsP_148.12

tasminnirmāṃsatāṃ yāte taporāśitvamāgate
jajvaluḥ sarvabhūtāni tejasā tasya sarvataḥ // MatsP_148.13

udvignāśca surāḥ sarve tapasā tasya bhīṣitāḥ
etasminnantare brahmā paramaṃ toṣamāgataḥ // MatsP_148.14

tārakasya varaṃ dātuṃ jagāma tridaśālayāt
prāpya taṃ śailarājānaṃ sa gireḥ kandarasthitam
uvāca tārakaṃ devo girā madhurayā yutaḥ // MatsP_148.15

*brahmovāca

putrālaṃ tapasā te 'stu nāstyasādhyaṃ tavādhunā
varaṃ vṛṇīṣva ruciraṃ yatte manasi vartate // MatsP_148.16

ityuktastārako daityaḥ praṇamyātmabhuvaṃ vibhum
uvāca prāñjalirbhūtvā praṇataḥ pṛthuvikramaḥ // MatsP_148.17

*tāraka uvāca

devabhūtamanovāsa vetsi jantuviceṣṭitam
kṛtapratikṛtākāṅkṣī jigīṣuḥ prāyaśo janaḥ // MatsP_148.18

vayaṃ ca jātidharmeṇa kṛtavairāḥ sahāmaraiḥ
taiśca niḥśeṣitā daityāḥ krūraiḥ saṃtyajya dharmitām
teṣāmahaṃ samuddhartā bhaveyamiti me matiḥ // MatsP_148.19

avadhyaḥ sarvabhūtānām astrāṇāṃ ca mahaujasām
syāmahaṃ paramo hyeṣa varo mama hṛdi sthitaḥ // MatsP_148.20

etanme dehi deveśa nānyo me rocate varaḥ
tamuvāca tato daityaṃ viriñciḥ suranāyakaḥ // MatsP_148.21

na yujyante vinā mṛtyuṃ dehino daityasattama
yatastato 'pi varaya mṛtyuṃ yasmānna śaṅkase // MatsP_148.22

tataḥ saṃcintya daityendraḥ śiśorvai saptavāsarāt
vavre mahāsuro mṛtyum avalepena mohitaḥ // MatsP_148.23

brahmā cāsmai varaṃ dattvā yatkiṃcinmanasepsitam
jagāma tridivaṃ devo daityo 'pi svakamālayam // MatsP_148.24

uttīrṇaṃ tapasastaṃ tu daityaṃ daityeśvarāstathā
parivavruḥ sahasrākṣaṃ divi devagaṇā yathā // MatsP_148.25

tasminmahati rājyasthe tārake daityanandane
ṛtavo mūrtimantaśca svakālaguṇabṛṃhitāḥ // MatsP_148.26

abhavankiṃkarāstasya lokapālāśca sarvaśaḥ
kāntirdyutirdhṛtirmedhā śrīravekṣya ca dānavam // MatsP_148.27

parivavrurguṇākīrṇā niśchidrāḥ sarva eva hi
kālāguruviliptāṅgaṃ mahāmukuṭabhūṣaṇam // MatsP_148.28

rucirāṅgadanaddhāṅgaṃ mahāsiṃhāsane sthitam
vījayantyapsaraḥśreṣṭhā bhṛśaṃ muñcanti naiva tāḥ // MatsP_148.29

candrārkau dīpamārgeṣu vyajaneṣu ca mārutaḥ
kṛtānto 'gresarastasya babhūvurmunisattamāḥ // MatsP_148.30

evaṃ prayāti kāle tu vitate tārakāsuraḥ
babhāṣe sacivāndaityaḥ prabhūtavaradarpitaḥ // MatsP_148.31

*tāraka uvāca

rājyena kāraṇaṃ kiṃ me tv anākramya triviṣṭapam
aniryāpya surairvairaṃ kā śāntirhṛdaye mama // MatsP_148.32

bhuñjate 'dyāpi yajñāṃśān amarā nāka eva hi
viṣṇuḥ śriyaṃ na jahati tiṣṭhate ca gatabhramaḥ // MatsP_148.33

svasthābhiḥ svarganārībhiḥ pīḍyante 'maravallabhāḥ
sotpalā madirāmodā divi krīḍāyaneṣu ca // MatsP_148.34

labdhvā janma na yaḥ kaścid ghaṭayetpauruṣaṃ naraḥ
janma tasya vṛthā bhūtam ajanmā tu viśiṣyate // MatsP_148.35

mātāpitṛbhyāṃ na karoti kāmān bandhūnaśokānna karoti yo vā
kīrtiṃ hi vā nārjayate himābhāṃ pumānsa jāto 'pi mṛto mataṃ me // MatsP_148.36

tasmājjayāyāmarapuṃgavānāṃ trailokyalakṣmīharaṇāya śīghram
saṃyojyatāṃ me rathamaṣṭacakraṃ balaṃ ca me durjayadaityacakram
dhvajaṃ ca me kāñcanapaṭṭanaddhaṃ chattraṃ ca me mauktikajālabaddham // MatsP_148.37

tārakasya vacaḥ śrutvā grasano nāma dānavaḥ
senānīr daityarājasya tathā cakre balānvitaḥ // MatsP_148.38

āhatya bherīṃ gambhīrāṃ daityānāhūya satvaraḥ
turagāṇāṃ sahasreṇa cakrāṣṭakavibhūṣitam // MatsP_148.39

śuklāmbarapariṣkāraṃ caturyojanavistṛtam
nānākrīḍāgṛhayutaṃ gītavādyamanoharam // MatsP_148.40

vimānamiva devasya surabhartuḥ śatakratoḥ
daśakoṭīśvarā daityā daityānāṃ caṇḍavikramāḥ // MatsP_148.41

teṣāmagresaro jambhaḥ kujambho 'nantarastataḥ
mahiṣaḥ kuñjaro meghaḥ kālanemirnimistathā // MatsP_148.42

mathano jambhakaḥ śumbho daityendrā daśa nāyakāḥ
anye 'pi śataśastasya pṛthivīdalanakṣamāḥ // MatsP_148.43

daityendrā girivarṣmāṇaḥ santi caṇḍaparākramāḥ
nānāyudhapraharaṇā nānāśastrāstrapāragāḥ // MatsP_148.44

tārakasyābhavatketū raudraḥ kanakabhūṣaṇaḥ
ketunā makareṇāpi senānīr grasano 'rihā // MatsP_148.45

paiśācaṃ yasya vadanaṃ jambhasyāsīdayomayam
kharavidhūtalāṅgūlaṃ kujambhasyābhavaddhvaje // MatsP_148.46

mahiṣasya tu gomāyuḥ ketorhaimastadābhavat
dhvāṅkṣo dhvaje tu śumbhasya kṛṣṇāyomayamucchritam // MatsP_148.47

anekākāravinyāsāś cānyeṣāṃ tu dhvajāstathā
śatena śīghravegāṇāṃ vyāghrāṇāṃ hemamālinām // MatsP_148.48

grasanasya ratho yuktāṃ kiṅkiṇījālamālinām
śatenāpi ca siṃhānāṃ ratho jambhasya durjayaḥ // MatsP_148.49

kujambhasya ratho yuktaḥ piśācavadanaiḥ kharaiḥ
rathastu mahiṣasyoṣṭrair gajasya tu turaṃgamaiḥ // MatsP_148.50

meṣasya dvīpibhirbhīmaiḥ kuñjaraiḥ kālaneminaḥ
parvatābhaiḥ samārūḍho nimirmattairmahāgajaiḥ // MatsP_148.51

caturdantairgandhavadbhiḥ śikṣitairmeghabhairavaiḥ
śatahastāyataiḥ kṛṣṇais turaṃgairhemabhūṣaṇaiḥ // MatsP_148.52

sitacāmarajālena śobhite dakṣiṇāṃ diśam
sitacandanacārvaṅgo nānāpuṣpasrajojjvalaḥ // MatsP_148.53

mathano nāma daityendraḥ pāśahasto vyarājata
jambhakaḥ kiṅkiṇījālamālamuṣṭraṃ samāsthitaḥ // MatsP_148.54

kālaśuklamahāmeṣam ārūḍhaḥ śumbhadānavaḥ
anye 'pi dānavā vīrā nānāvāhanagāminaḥ // MatsP_148.55

pracaṇḍacitrakarmāṇaḥ kuṇḍaloṣṇīṣabhūṣaṇāḥ
nānāvidhottarāsaṅgā nānāmālyavibhūṣaṇāḥ // MatsP_148.56

nānāsugandhigandhāḍhyā nānābandijanastutāḥ
nānāvādyaparispandāś cāgresaramahārathāḥ // MatsP_148.57

nānāśauryakathāsaktās tasminsainye mahāsurāḥ
tadbalaṃ daityasiṃhasya bhīmarūpaṃ vyajāyata // MatsP_148.58

pramattacaṇḍamātaṃgaturaṃgarathasaṃkulam
pratasthe 'marayuddhāya bahupattipatāki tat // MatsP_148.59

etasminnantare vāyur devadūto 'mbarālaye
dṛṣṭvā sa dānavabalaṃ jagāmendrasya śaṃsitum // MatsP_148.60

sa gatvā tu sabhāṃ divyāṃ mahendrasya mahātmanaḥ
śaśaṃsa madhye devānāṃ tatkāryaṃ samupasthitam // MatsP_148.61

tacchrutvā devarājastu nimīlitavilocanaḥ
bṛhaspatimuvācedaṃ vākyaṃ kāle mahābhujaḥ // MatsP_148.62

*indra uvāca

samprāpto 'ti vimardo 'yaṃ devānāṃ dānavaiḥ saha
kāryaṃ kimatra tadbrūhi nītyupāyasamanvitam // MatsP_148.63

etacchrutvā tu vacanaṃ mahendrasya girāṃpatiḥ
ityuvāca mahābhāgo bṛhaspatirudāradhīḥ // MatsP_148.64

sāmapūrvā smṛtā nītiś caturaṅgā patākinī
jigīṣatāṃ suraśreṣṭha sthitireṣā sanātanī // MatsP_148.65

sāma bhedastathā dānaṃ daṇḍaścāṅgacatuṣṭayam
nītau kramāddeśakālaripuyogyakramādidam // MatsP_148.66

na śāntigocare lubdhaḥ krūro labdhasamāśrayaḥ
saṃtāpitaḥ khalo yāti sādhyatāṃ bhraṣṭasaṃśayaḥ // MatsP_148.67

sāma daityeṣu naivāsti yataste labdhasaṃśrayāḥ
jātidharmeṇa vā bhedyā dānaṃ prāptaśriye ca kim // MatsP_148.68

eko 'bhyupāyo daṇḍo 'tra bhavatāṃ yadi rocate
durjaneṣu kṛtaṃ sāma mahadyāti ca vandhyatām // MatsP_148.69

bhavāditi vyavasyanti krūrāḥ sāma mahātmanām
ṛjutāmāryabuddhitvaṃ dayānītivyatikramam // MatsP_148.70

manyante durjanā nityaṃ sāma cāpi bhayodayāt
tasmād durjanam ākrāntuṃ śreyānpauruṣasaṃśrayaḥ // MatsP_148.71

ākrānte tu kriyā yuktā satāmetanmahāvratam
durjanaḥ sujanatvāya kalpate na kadācana // MatsP_148.72

sujano 'pi svabhāvasya tyāgaṃ vāñchetkadācana
evaṃ me budhyate buddhir yūyamatra vyavasyata // MatsP_148.73

evamuktaḥ sahasrākṣa evamevetyuvāca tam
kartavyatāṃ sa saṃcintya provācāmarasaṃsadi // MatsP_148.74

*indra uvāca

sāvadhānena me vācaṃ śṛṇudhvaṃ nākavāsinaḥ
bhavanto yajñabhoktāras tuṣṭātmāno 'tisāttvikāḥ // MatsP_148.75

sve mahimni sthitā nityaṃ jagataḥ paripālakāḥ
bhavataścānimittena bādhane dānaveśvarāḥ // MatsP_148.76

teṣāṃ sāmādi naivāsti daṇḍa eva vidhīyatām
kriyatāṃ samarodyogaḥ sainyaṃ saṃyojyatāṃ mama // MatsP_148.77

ādriyantāṃ ca śastrāṇi pūjyantāmastradevatāḥ
vāhanāni ca yānāni yojayantu mamāmarāḥ // MatsP_148.78

yamaṃ senāpatiṃ kṛtvā śīghramevaṃ divaukasaḥ
ityuktāḥ samanahyanta devānāṃ ye pradhānataḥ // MatsP_148.79

vājināmayutenājau hemaghaṇṭāpariṣkṛtam
nānāścaryaguṇopetaṃ samprāptaṃ sarvadaivataiḥ // MatsP_148.80

rathaṃ mātalinā kḷptaṃ devarājasya durjayam
yamo mahiṣamāsthāya senāgre samavartata // MatsP_148.81

caṇḍakiṃkaravṛndena sarvataḥ parivāritaḥ
kalpakāloddhatajvālāpūritāmbaralocanaḥ // MatsP_148.82

hutāśanaśchāgarūḍhaḥ śaktihasto vyavasthitaḥ
pavano 'ṅkuśapāṇistu vistāritamahājavaḥ // MatsP_148.83

bhujagendrasamārūḍho jaleśo bhagavānsvayam
narayuktarathe devo rākṣaseśo viyaccaraḥ // MatsP_148.84

tīkṣṇakhaḍgayuto bhīmaḥ samare samavasthitaḥ
mahāsiṃharavo devo dhanādhyakṣo gadāyudhaḥ // MatsP_148.85

candrādityāvaśvinau ca caturaṅgabalānvitau
rājabhiḥ sahitāstasthur gandharvā hemabhūṣaṇāḥ // MatsP_148.86

hemapītottarāsaṅgāś citravarmarathāyudhāḥ
nākapṛṣṭhaśikhaṇḍāstu vaiḍūryamakaradhvajāḥ // MatsP_148.87

japāraktottarāsaṅgā rākṣasā raktamūrdhajāḥ
gṛdhradhvajā mahāvīryā nirmalāyovibhūṣaṇāḥ // MatsP_148.88

musalāsigadāhastā rathe coṣṇīṣadaṃśitāḥ
mahāmegharavā nāgā bhīmolkāśanihetayaḥ // MatsP_148.89

yakṣāḥ kṛṣṇāmbarabhṛto bhīmabāṇadhanurdharāḥ
tāmrolūkadhvajā raudrā hemaratnavibhūṣaṇāḥ // MatsP_148.90

dvīpicarmottarāsaṅgaṃ niśācarabalaṃ babhau
gārdhrapattradhvajaprāyam asthibhūṣaṇabhūṣitam // MatsP_148.91

musalāyudhaduṣprekṣyaṃ nānāprāṇimahāravam
kiṃnarāḥ śvetavasanāḥ sitapattripatākinaḥ // MatsP_148.92

mattebhavāhanaprāyās tīkṣṇatomarahetayaḥ
muktājālapariṣkāro haṃso rajatanirmitaḥ // MatsP_148.93

keturjalādhināthasya bhīmadhūmadhvajānalaḥ
padmarāgamahāratnaviṭapaṃ dhanadasya tu // MatsP_148.94

dhvajaṃ samucchritaṃ bhāti gantukāmamivāmbaram
vṛkeṇa kāṣṭhalohena yamasyāsīnmahādhvajaḥ // MatsP_148.95

rākṣaseśasya ketorvai pretasya mukhamābabhau
hemasiṃhadhvajau devau candrārkāvamitadyutī // MatsP_148.96

kumbhena ratnacitreṇa ketur aśvinayor abhūt
hemamātaṃgaracitaṃ citraratnapariṣkṛtam // MatsP_148.97

dhvajaṃ śatakratorāsīt sitacāmaramaṇḍitam
sanāgayakṣagandharvam ahoraganiśācarā // MatsP_148.98

senā sā devarājasya durjayā bhuvanatraye
koṭayastās trayastriṃśad devadevanikāyinām // MatsP_148.99

himācalābhe sitakarṇacāmare suvarṇapadmāmalasundarasraji
kṛtābhirāgojjvalakuṅkumāṅkure kapolalīlālikadambasaṃkule // MatsP_148.100

sthitastadairāvatanāmakuñjare mahābalaścitravibhūṣaṇāmbaraḥ
viśālavastrāṃśuvitānabhūṣitaḥ prakīrṇakeyūrabhujāgramaṇḍalaḥ
sahasradṛgbandisahasrasaṃstutas triviṣṭape 'śobhata pākaśāsanaḥ // MatsP_148.101

turaṃgamātaṃgabalaughasaṃkulā sitātapatradhvajarājiśālinī
camūśca sā durjayapattrisaṃtatā vibhāti nānāyudhayodhadustarā // MatsP_148.102

Matsya-Purāṇa 149

*sūta uvāca

surāsurāṇāṃ sammardas tasminnatyantadāruṇe
tumulo 'timahānāsīt senayorubhayorapi // MatsP_149.1

garjatāṃ devadaityānāṃ śaṅkhabherīraveṇa ca
tūryāṇāṃ caiva nirghoṣair mātaṃgānāṃ ca bṛṃhitaiḥ // MatsP_149.2

hveṣatāṃ hayavṛndānāṃ rathanemisvanena ca
jyāghoṣeṇa ca śūrāṇāṃ tumulo 'timahānabhūt // MatsP_149.3

samāsādyobhaye sene parasparajayaiṣiṇām
roṣeṇātiparītānāṃ tyaktajīvitacetasām // MatsP_149.4

samāsādya tu te 'nyonyaṃ prakrameṇa vilomataḥ
rathenāsaktapādāto rathena ca turaṃgamaḥ // MatsP_149.5

hastī padātisaṃyukto rathinā ca kvacidrathī
mātaṃgenāparo hastī turaṃgairbahubhirgajaḥ // MatsP_149.6

padātireko bahubhir gajairmattaiśca yujyate
tataḥ prāsāśanigadābhindipālaparaśvadhaiḥ // MatsP_149.7

śaktibhiḥ paṭṭiśaiḥ śūlair mudgaraiḥ kuṇapairgaḍaiḥ
cakraiśca śaṅkubhiścaiva tomarairaṅkuśaiḥ sitaiḥ // MatsP_149.8

karṇinālīkanārācavatsadantārdhacandrakaiḥ
bhallaiśca śatapattraiśca śukatuṇḍaiśca nirmalaiḥ // MatsP_149.9

vṛṣṭiratyadbhutākārā gagane samadṛśyata
saṃpracchādya diśaḥ sarvās tamomayamivākarot // MatsP_149.10

na prājñāyata te 'nyonyaṃ tasmiṃstamasi saṃkule
alakṣyaṃ visṛjantaste hetisaṃghātamuddhatam // MatsP_149.11

patitaṃ senayormadhye nirīkṣante parasparam
tato dhvajairbhujaiśchattraiḥ śirobhiśca sakuṇḍalaiḥ // MatsP_149.12

gajaisturaṃgaiḥ pādātaiḥ patadbhiḥ patitairapi
ākāśasaraso bhraṣṭaiḥ paṅkajairiva bhūḥ stṛtā // MatsP_149.13

bhagnadantā bhinnakumbhāś chinnadīrghamahākarāḥ
gajāḥ śalanibhāḥ petur dharaṇyāṃ rudhirasravāḥ // MatsP_149.14

bhagneṣādaṇḍacakrākṣā rathāśca śakalīkṛtāḥ
petuḥ śakalatāṃ yātās turaṃgāśca sahasraśaḥ // MatsP_149.15

tato 'sṛghradadustārā pṛthivī samajāyata
nadyaśca rudhirāvartā harṣadāḥ piśitāśinām
vetālākrīḍamabhavat tatsaṃkularaṇājiram // MatsP_149.16

Matsya-Purāṇa 150

*sūta uvāca

atha grasanamālokya yamaḥ krodhavimūrchitaḥ
vavarṣa śaravarṣeṇa viśeṣeṇāgnivarcasā // MatsP_150.1

sa viddho bahubhirbāṇair grasano 'tiparākramaḥ
kṛtapratikṛtākāṅkṣī dhanurānamya bhairavam // MatsP_150.2

śataiḥ pañcabhiratyugraiḥ śarāṇāṃ yamamardayat
sa vicintya yamo bāṇān grasanasyātipauruṣam // MatsP_150.3

bāṇavṛṣṭibhirugrābhir yamo grasanamardayat
kṛtāntaśaravṛṣṭiṃ tāṃ viyati pratisarpiṇīm // MatsP_150.4

cicheda śaravarṣeṇa grasano dānaveśvaraḥ
viphalāṃ tāṃ samālokya yamastāṃ śarasaṃtatim // MatsP_150.5

sa vicintya śaravrātaṃ grasanasya rathaṃ prati
cikṣepa mudgaraṃ ghoraṃ tarasā tasya cāntakaḥ // MatsP_150.6

sa taṃ mudgaram āyāntam utplutya gaganasthitam
jagrāha vāmahastena yāmyaṃ dānavanandanaḥ // MatsP_150.7

tameva mudgaraṃ gṛhya yamasya mahiṣaṃ ruṣā
pātayāmāsa vegena sa papāta mahītale // MatsP_150.8

utplutyātha yamastasmān mahiṣānniṣpatiṣyataḥ
prāsena tāḍayāmāsa grasanaṃ vadane dṛḍham // MatsP_150.9

sa tu prāsaprahāreṇa mūrchito nyapatadbhuvi
grasanaṃ patitaṃ dṛṣṭvā jambho bhīmaparākramaḥ // MatsP_150.10

yamasya bhindipālena prahāramakaroddhṛdi
yamastena prahāreṇa susrāva rudhiraṃ mukhāt // MatsP_150.11

kṛtāntaṃ marditaṃ dṛṣṭvā gadāpāṇirdhanādhipaḥ
vṛto yakṣāyutaśatair jambhaṃ pratyudyayau ruṣā // MatsP_150.12

jambho ruṣā tam āyāntaṃ dānavānīkasaṃvṛtaḥ
uvāca prājño vākyaṃ tu yathā snigdhena bhāṣitam // MatsP_150.13

grasano labdhasaṃjño 'tha yamasya prāhiṇodgadām
maṇihemapariṣkārāṃ gurvīm arivimardinīm // MatsP_150.14

tāmapratarkyāṃ samprekṣya gadāṃ mahiṣavāhanaḥ
gadāyāḥ pratighātārthaṃ jagaddalanabhairavam // MatsP_150.15

daṇḍaṃ mumoca kopena jvālāmālāsamākulam
sa gadāṃ viyati prāpya rarāsāmbudharo yathā // MatsP_150.16

saṃghaṭṭamabhavattābhyāṃ śailābhyāmiva duḥsaham
tābhyāṃ niṣpeṣanirhrādajaḍīkṛtadigantaram // MatsP_150.17

jagad vyākulatāṃ yātaṃ pralayāgamaśaṅkayā
kṣaṇātpraśāntanirhrādaṃ jvaladulkāsamācitam // MatsP_150.18

niṣpeṣaṇe tayorbhīmam abhūdgaganagocaram
nihatyātha gadāṃ daṇḍas tato grasanamūrdhani // MatsP_150.19

hṛtvā śriyamivānartho durvṛttasyāpataddṛḍhaḥ
sa tu tena prahāreṇa dṛṣṭvā satimirā diśaḥ // MatsP_150.20

papāta bhūmau niḥsaṃjño bhūmireṇuvibhūṣitaḥ
tato hāhāravo ghoraḥ senayorubhayorabhūt // MatsP_150.21

tato muhūrtamātreṇa grasanaḥ prāpya cetanām
apaśyatsvāṃ tanuṃ dhvastāṃ vilolābharaṇāmbarām // MatsP_150.22

sa cāpi cintayāmāsa kṛte pratikṛtikriyām
madvidhe vastuni puṃsi prabhoḥ paribhavodayāt // MatsP_150.23

mayyāśritāni sainyāni jite mayi vināśitā
asaṃbhāvita evāstu janaḥ svacchandaceṣṭitaḥ // MatsP_150.24

na tu vyarthaśatodghuṣṭasaṃbhāvitadhano naraḥ
evaṃ saṃcintya vegena samuttasthau mahābalaḥ // MatsP_150.25

mudgaraṃ kāladaṇḍābhaṃ gṛhītvā girisaṃnibhaḥ
grasano ghorasaṃkalpaḥ saṃdaṣṭauṣṭhapuṭacchadaḥ // MatsP_150.26

rathena tvarito gacchan nāsasādāntakaṃ raṇe
samāsādya yamaṃ yuddhe grasano bhrāmya mudgaram // MatsP_150.27

vegena mahatā raudraṃ cikṣepa yamamūrdhani
vilokya mudgaraṃ dīptaṃ yamaḥ saṃbhrāntalocanaḥ // MatsP_150.28

vañcayāmāsa durdharṣaṃ mudgaraṃ sa mahābalaḥ
tasminnapasṛte dūraṃ caṇḍānāṃ bhīmakarmaṇām // MatsP_150.29

yāmyānāṃ kiṃkarāṇāṃ tu sahasraṃ niṣpipeṣa ha
tatastāṃ nihatāṃ dṛṣṭvā ghorāṃ kiṃkaravāhinīm // MatsP_150.30

agamatparamaṃ kṣobhaṃ nānāpraharaṇodyataḥ
grasanastu samālokya tāṃ kiṃkaramayīṃ camūm // MatsP_150.31

mene yamasahasrāṇi sṛṣṭāni yamamāyayā
nigrāhya grasanaḥ senāṃ visṛjannastravṛṣṭayaḥ // MatsP_150.32

kalpāntaghorasaṃkāśo babhūva krodhamūrchitaḥ
kāṃścidbibheda śūlena kāṃścidbāṇairajihmagaiḥ // MatsP_150.33

kāṃścit pipeṣa gadayā kāṃśca mudgaravṛṣṭibhiḥ
kecitprāsaprahāraiśca dāruṇaistāḍitāstadā // MatsP_150.34

apare bahuśastasya lalamburbāhumaṇḍale
śilābhirapare jaghnur drumairanyairmahocchrayaiḥ // MatsP_150.35

tasyāpare tu gātreṣu daśanairapyadaṃśayan
apare muṣṭibhiḥ pṛṣṭhaṃ kiṃkarāḥ praharanti ca // MatsP_150.36

abhidrutastathā ghorair grasanaḥ krodhamūrchitaḥ
utsṛjya gātraṃ bhūpṛṣṭhe niṣpipeṣa sahasraśaḥ // MatsP_150.37

kāṃścidutthāya muṣṭibhir jaghne kiṃkarasaṃśrayān
sa tu kiṃkarayuddhena grasanaḥ śramamāptavān // MatsP_150.38

tamālokya yamaḥ śrāntaṃ nihatāṃ ca svavāhinīm
ājagāma samudyamya daṇḍaṃ mahiṣavāhanaḥ // MatsP_150.39

grasanastu samāyāntam ājaghne gadayorasi
acintayitvā tatkarma grasanasyāntako 'rihā // MatsP_150.40

jaghne rathasya mūrdhanyān vyāghrāndaṇḍena kopanaḥ
sa ratho daṇḍamathitair vyāghrairardhair vikṛṣyate // MatsP_150.41

saṃśayaḥ puruṣasyeva cittaṃ daityasya tadratham
samutsṛjya rathaṃ daityaḥ padātirdharaṇīṃ gataḥ // MatsP_150.42

yamaṃ bhujābhyāmādāya yodhayāmāsa dānavaḥ
yamo 'pi śastrāṇyutsṛjya bāhuyuddheṣvavartata // MatsP_150.43

grasanaḥ kaṭivastraistu yamaṃ guhya baloddhataḥ
bhrāmayāmāsa vegena pracittamiva sambhramaḥ // MatsP_150.44

yamo 'pi kaṇṭhe 'vaṣṭabhya daityaṃ bāhuyugena tu
vegena bhrāmayāmāsa samutkṛṣya mahītalāt // MatsP_150.45

tato muṣṭibhiranyonyaṃ nirdayau tau nijaghnatuḥ
daityendrasyātikāyatvāt tataḥ śrāntabhujo yamaḥ // MatsP_150.46

skandhe nidhāya daityasya mukhaṃ viśrāntimaicchata
tamālakṣya tato daityaḥ śrāntamantakamojasā // MatsP_150.47

niṣpipeṣa mahīpṛṣṭhe bahuśaḥ pārṣṇipāṇibhiḥ
yāvadyamasya vadanāt susrāva rudhiraṃ bahu // MatsP_150.48

nirjīvitaṃ yamaṃ dṛṣṭvā tataḥ saṃtyajya dānavaḥ
jayaṃ prāpyoddhataṃ daityo nādaṃ muktvā mahāsvanaḥ // MatsP_150.49

svayaṃ sainyaṃ samāsādya tasthau giririvācalaḥ
dhanādhipasya jambhena sāyakairmarmabhedibhiḥ // MatsP_150.50

diśo 'varuddhāḥ kruddhena sainyaṃ cāsya nikṛntitam
tataḥ krodhaparītastu dhaneśo jambhadānavam // MatsP_150.51

hṛdi vivyādha bāṇānāṃ sahasreṇāgnivarcasām
sārathiṃ ca śatenājau dhvajaṃ daśabhireva ca // MatsP_150.52

hastau ca pañcasaptatyā mārgaṇairdaśabhirdhanuḥ
mārgaṇair barhipattrāṅgais tailadhautairajihmagaiḥ // MatsP_150.53

siṃhamekena taṃ tīkṣṇair vivyādha daśabhiḥ śaraiḥ
jambhastu karma taddṛṣṭvā dhaneśasyātiduṣkaram // MatsP_150.54

hṛdi dhairyaṃ samālambya kiṃcitsaṃtrastamānasaḥ
jagrāha niśitānbāṇāñ chatrumarmavibhedinaḥ // MatsP_150.55

ākarṇākṛṣṭacāpastu jambhaḥ krodhapariplutaḥ
vivyādha dhanadaṃ tīkṣṇaiḥ śarairvakṣasi dānavaḥ // MatsP_150.56

sārathiṃ cāsya bāṇena dṛḍhenābhyahanaddhṛdi
cicheda jyāmathaikena tailadhautena dānavaḥ // MatsP_150.57

tatastu niśitairbāṇair dāruṇair marmabhedibhiḥ
vivyādhorasi vitteśaṃ daśabhiḥ krūrakarmakṛt // MatsP_150.58

mohaṃ paramato gacchan dṛḍhaviddho hi vittapaḥ
sa kṣaṇāddhairyamālambya dhanurākṛṣya bhairavam // MatsP_150.59

kiranbāṇasahasrāṇi niśitāni dhanādhipaḥ
diśaḥ khaṃ vidiśo bhūmīr anīkānyasurasya ca // MatsP_150.60

pūrayāmāsa vegena saṃchādya ravimaṇḍalam
jambho 'pi paramekaikaṃ śarairbahubhirāhave // MatsP_150.61

cicheda laghusaṃdhāno dhaneśasyātipauruṣāt
tato dhaneśaḥ saṃkruddho dānavendrasya karmaṇā // MatsP_150.62

vyadhamattasya sainyāni nānāsāyakavṛṣṭibhiḥ
taddṛṣṭvā duṣkṛtaṃ karma dhanādhyakṣasya dānavaḥ // MatsP_150.63

gṛhītvā mudgaraṃ bhīmam āyasaṃ hemabhūṣitam
dhanadānucarānyakṣān niṣpipeṣa sahasraśaḥ // MatsP_150.64

te vadhyamānā daityena muñcanto bhairavānravān
rathaṃ dhanapateḥ sarve parivārya vyavasthitāḥ // MatsP_150.65

dṛṣṭvā tānarditāndevaḥ śūlaṃ jagrāha dāruṇam
tena daityasahasrāṇi sūdayāmāsa satvaraḥ // MatsP_150.66

kṣīyamāṇeṣu daityeṣu dānavaḥ krodhamūrchitaḥ
jagrāha paraśuṃ daityo mardanaṃ daityavidviṣām // MatsP_150.67

sa tena śitadhāreṇa dhanabhartur mahāratham
cicheda śataśo daityo hy ākhuḥ snigdhamivāmbaram // MatsP_150.68

padātiratha vitteśo gadāmādāya bhairavīm
mahāhavavimardeṣu dṛptaśatruvināśinīm // MatsP_150.69

adhṛṣyāṃ sarvabhūtānāṃ bahuvarṣagaṇārcitām
nānācandanadigdhāṅgāṃ divyapuṣpavivāsitām // MatsP_150.70

nirmalāyomayīṃ gurvīm amoghāṃ hemabhūṣaṇām
cikṣepa mūrdhni saṃkruddho jambhasya tu dhanādhipaḥ // MatsP_150.71

āyāntīṃ tāṃ samālokya taḍitsaṃghātamaṇḍitām
daityo gadābhighātārthaṃ śastravṛṣṭiṃ mumoca ha // MatsP_150.72

cakrāṇi kuṇapānprāsān bhuśuṇḍīḥ paṭṭiśānapi
hemakeyūranaddhābhyāṃ bāhubhyāṃ caṇḍavikramaḥ // MatsP_150.73

vyarthīkṛtya tu tānsarvān āyudhāndaityavakṣasi
prasphurantī papātogrā maholkevādrikandare // MatsP_150.74

sa tayābhihato gāḍhaṃ papāta rathakūbare
srotobhiścāsya rudhiraṃ susrāva gatacetasaḥ // MatsP_150.75

jambhaṃ tu nihataṃ matvā kujambho bhairavasvanaḥ
dhanādhipasya saṃkruddho vākyenātīva kopitaḥ // MatsP_150.76

cakre bāṇamayaṃ jālaṃ dikṣu yakṣādhipasya tu
cicheda bāṇajālaṃ tad ardhacandraiḥ śitaistataḥ // MatsP_150.77

mumoca śaravṛṣṭiṃ tu tasmai yakṣādhipo balī
sa taṃ daityaḥ śaravrātaṃ cicheda niśitaiḥ śaraiḥ // MatsP_150.78

vyarthīkṛtāṃ tu tāṃ dṛṣṭvā śaravṛṣṭiṃ dhanādhipaḥ
śaktiṃ jagrāha durdharṣāṃ hemaghaṇṭāṭṭahāsinīm // MatsP_150.79

bāhunā ratnakeyūrakāntisaṃtānahāsinā
sa tāṃ nirūpya vegena kujambhāya mumoca ha // MatsP_150.80

sā kujambhasya hṛdayaṃ dārayāmāsa dāruṇam
vittehā svalpasattvasya puruṣasyeva bhāvitā // MatsP_150.81

athāsya hṛdayaṃ bhittvā jagāma dharaṇītalam
tato muhūrtādasvastho dānavo dāruṇākṛtiḥ // MatsP_150.82

jagrāha paṭṭiśaṃ daityaḥ prāṃśuṃ śitaśilāmukham
sa tena paṭṭiśenājau dhanadasya stanāntaram // MatsP_150.83

vākyena tīkṣṇarūpeṇa marmāntaravisarpiṇā
nirbibhedābhijātasya hṛdayaṃ durjano yathā // MatsP_150.84

tena paṭṭiśaghātena dhaneśaḥ parimūrchitaḥ
nipapāta rathopasthe jarjaro dhūrvaho yathā // MatsP_150.85

tathāgataṃ tu taṃ dṛṣṭvā dhaneśaṃ naravāhanam
khaḍgāstro nirṛtirdevo niśācarabalānugaḥ // MatsP_150.86

abhidudrāva vegena kujambhaṃ bhīmavikramam
atha dṛṣṭvā tu durdharṣaṃ kujambho rākṣaseśvaram // MatsP_150.87

codayāmāsa sainyāni rākṣasendravadhaṃ prati
sa dṛṣṭvā coditāṃ senāṃ bhallanānāstrabhīṣaṇām // MatsP_150.88

rathādāplutya vegena bhūṣaṇadyutibhāsvaraḥ
khaḍgena kamalānīva vikośenāmbaratviṣā // MatsP_150.89

cicheda ripuvaktrāṇi vicitrāṇi samantataḥ
tiryakpṛṣṭhamadhaścordhvaṃ dīrghabāhurmahāsinā // MatsP_150.90

saṃdaṣṭauṣṭhapuṭāṭopabhrukuṭīvikaṭānanaḥ
pracaṇḍakoparaktākṣo nyakṛntaddānavānraṇe // MatsP_150.91

tato niḥśeṣitaprāyāṃ vilokya svāmanīkinīm
muktvā kujambho dhanadaṃ rākṣasendramabhidravan // MatsP_150.92

labdhasaṃjño 'tha jambhastu dhanādhyakṣapadānugān
jīvagrāhānsa jagrāha baddhvā pāśaiḥ sahasraśaḥ // MatsP_150.93

mūrtimanti tu ratnāni vividhāni ca dānavāḥ
vāhanāni ca divyāni vimānāni sahasraśaḥ // MatsP_150.94

dhaneśo labdhasaṃjño 'tha tāmavasthāṃ vilokya tu
niḥśvasandīrghamuṣṇaṃ ca roṣāttāmravilocanaḥ // MatsP_150.95

dhyātvāstraṃ gāruḍaṃ divyaṃ bāṇaṃ saṃdhāya kārmuke
mumoca dānavānīke taṃ bāṇaṃ śatrudāraṇam // MatsP_150.96

prathamaṃ kārmukāttasya niścerurdhūmarājayaḥ
anantaraṃ sphuliṅgānāṃ koṭayo dīptavarcasām // MatsP_150.97

tato jvālākulaṃ vyoma cakārāstraṃ samantataḥ
tataḥ krameṇa durvāraṃ nānārūpaṃ tadābhavat // MatsP_150.98

amūrtaścābhavalloko hy andhakārasamāvṛtaḥ
tato 'ntarikṣe śaṃsanti tejaste tu pariṣkṛtam // MatsP_150.99

kujambhastatsamālocya dānavo 'tiparākramaḥ
abhidudrāva vegena padātirdhanadaṃ nadan // MatsP_150.100

athābhimukham āyāntaṃ daityaṃ dṛṣṭvā dhanādhipaḥ
babhūva sambhramāviṣṭaḥ palāyanaparāyaṇaḥ // MatsP_150.101

tataḥ palāyatastasya mukuṭaṃ ratnamaṇḍitam
papāta bhūtale dīptaṃ ravibimbamivāmbarāt // MatsP_150.102

śūrāṇāmabhijātānāṃ bhartaryapasṛte raṇāt
martuṃ saṃgrāmaśirasi yuktaṃ tadbhūṣaṇāgrataḥ // MatsP_150.103

iti vyavasya durdharṣā nānāśastrāstrapāṇayaḥ
yuyutsavaḥ sthitā yakṣā mukuṭaṃ parivārya tam // MatsP_150.104

abhimānadhanā vīrā dhanadasya padānugāḥ
tānamarṣācca samprekṣya dānavaścaṇḍapauruṣaḥ // MatsP_150.105

bhuśuṇḍīṃ bhairavākārāṃ gṛhītvā śailagauravām
rakṣiṇo mukuṭasyātha niṣpipeṣa niśācarān // MatsP_150.106

tānpramathyātha danujo mukuṭaṃ tatsvake rathe
samāropyāmararipur jitvā dhanadamāhave // MatsP_150.107

dhanāni ratnāni ca mūrtimanti tathā nidhānāni śarīriṇaśca
ādāya sarvāṇi jagāma daityo jambhaḥ svasainyaṃ danujendrasiṃhaḥ
dhanādhipo vai vinikīrṇamūrdhajo jagāma dīnaḥ surabharturantikam // MatsP_150.108

kujambhenātha saṃsakto rajanīcaranandanaḥ
māyāmamoghāmāśritya tāmasīṃ rākṣaseśvaraḥ // MatsP_150.109

mohayāmāsa daityendraṃ jagatkṛtvā tamomayam
tato viphalanetrāṇi dānavānāṃ balāni tu // MatsP_150.110

na śekuścalitaṃ tatra padādapi padaṃ tadā
tato nānāstravarṣeṇa dānavānāṃ mahācamūm // MatsP_150.111

jaghāna ghananīhāratimirāturavāhanām
vadhyamāneṣu daityeṣu kujambhe mūḍhacetasi // MatsP_150.112

mahiṣo dānavendrastu kalpāntāmbhodasaṃnibhaḥ
astraṃ cakāra sāvitram ulkāsaṃghātamaṇḍitam // MatsP_150.113

vijṛmbhatyatha sāvitre paramāstre pratāpini
praṇāśamagamattīvraṃ tamo ghoramanantaram // MatsP_150.114

tato 'straṃ visphuliṅgāṅkaṃ tamaḥ kṛtsnaṃ vyanāśayat
praphullāruṇapadmaughaṃ śaradīvāmalaṃ saraḥ // MatsP_150.115

tatastamasi saṃśānte daityendrāḥ prāptacakṣuṣaḥ
cakruḥ krūreṇa manasā devānīkaiḥ sahādbhutam // MatsP_150.116

śastrairamarṣānnirmuktair bhujaṃgāstraṃ vinoditam
athādāya dhanurghoram iṣūṃścāśīviṣopamān // MatsP_150.117

kujambho 'dhāvata kṣiptaṃ rakṣorājabalaṃ prati
rākṣasendrastam āyāntaṃ vilokya sapadānugaḥ // MatsP_150.118

vivyādha niśitairbāṇaiḥ krūrāśīviṣabhīṣaṇaiḥ
tadādānaṃ ca saṃdhānaṃ na mokṣaścāpi lakṣyate // MatsP_150.119

cichedāsya śaravrātān svaśarair atilāghavāt
dhvajaṃ paramatīkṣṇena citrakarmāmaradviṣaḥ // MatsP_150.120

sārathiṃ cāsya bhallena rathanīḍādapātayat
kujambhaḥ karma taddṛṣṭvā rākṣasendrasya saṃyuge // MatsP_150.121

roṣaraktekṣaṇayuto rathādāplutya dānavaḥ
khaḍgaṃ jagrāha vegena śaradambaranirmalam // MatsP_150.122

carma codayakhaṇḍendudaśakena vibhūṣitam
abhyadravadraṇe daityo rakṣo 'dhipatimojasā // MatsP_150.123

taṃ rakṣo 'dhipatiḥ prāptaṃ mudgareṇāhanaddhṛdi
sa tu tena prahāreṇa kṣīṇaḥ saṃbhrāntamānasaḥ // MatsP_150.124

tasthāvaceṣṭo danujo yathā dhīro dharādharaḥ
sa muhūrtaṃ samāśvasto dānavendro 'tidurjayaḥ // MatsP_150.125

rathamāruhya jagrāha rakṣo vāmakareṇa tu
keśeṣu nirṛtiṃ daityo jānunākramya dhiṣṭhitam // MatsP_150.126

tataḥ khaḍgena ca śiraś chettumaicchadamarṣaṇaḥ
tasmiṃstadantare devo varuṇo 'pāṃpatirdrutam // MatsP_150.127

pāśena dānavendrasya babandha ca bhujadvayam
tato baddhabhujaṃ daityaṃ viphalīkṛtapauruṣam // MatsP_150.128

tāḍayāmāsa gadayā dayāmutsṛjya pāśabhṛt
sa tu tena prahāreṇa srotobhiḥ kṣatajaṃ vaman // MatsP_150.129

dadhāra rūpaṃ meghasya vidyunmālālatāvṛtam
tadavasthāgataṃ dṛṣṭvā kujambhaṃ mahiṣāsuraḥ // MatsP_150.130

vyāvṛttavadane 'gādhe grastumaicchat surāvubhau
nirṛtiṃ varuṇaṃ caiva tīkṣṇadaṃṣṭrotkaṭānanaḥ // MatsP_150.131

tāvabhiprāyamālakṣya tasya daityasya dūṣitam
tyaktvā rathapathaṃ bhītau mahiṣasyātiraṃhasā // MatsP_150.132

bhṛśaṃ drutau javād digbhyām ubhābhyāṃ bhayavihvalau
jagāma nirṛtiḥ kṣipraṃ śaraṇaṃ pākaśāsanam // MatsP_150.133

kruddhastu mahiṣo daityo varuṇaṃ samabhidrutaḥ
tamantakamukhāsaktam ālokya himavaddyutiḥ // MatsP_150.134

cakre somāstraniḥsṛṣṭaṃ himasaṃghātakaṇṭakam
vāyavyaṃ cāstramatulaṃ candraścakre dvitīyakam // MatsP_150.135

vāyunā tena candreṇa saṃśuṣkeṇa himena ca
vyathitā dānavāḥ sarve śītocchinnā vipauruṣāḥ // MatsP_150.136

na śekuścalituṃ padbhyāṃ nāstrāṇyādātumeva ca
mahāhimanipātena śastraiścandrapracoditaiḥ // MatsP_150.137

gātrāṇyasurasainyānām adahyanta samantataḥ
mahiṣo niṣprayatnastu śītenākampitānanaḥ // MatsP_150.138

kakṣāvālambya pāṇibhyām upaviṣṭo hyadhomukhaḥ
sarve te niṣpratīkārā daityāścandramasā jitāḥ // MatsP_150.139

raṇecchāṃ dūratastyaktvā tasthuste jīvitārthinaḥ
tatrābravītkālanemir daityānkopena dīpitaḥ // MatsP_150.140

bho bhoḥ śṛṅgāriṇaḥ śarāḥ sarve śastrāstrapāragāḥ
ekaiko 'pi jagatsarvaṃ śaktastulayituṃ bhujaiḥ // MatsP_150.141

ekaiko 'pi kṣamo grastuṃ jagatsarvaṃ carācaram
ekaikasyāpi paryāptā na sarve 'pi divaukasaḥ // MatsP_150.142

kalāṃ pūrayituṃ yatnāt ṣoḍaśīmativikramāḥ
kiṃ prayātāśca tiṣṭhadhvaṃ samare 'maranirjitāḥ // MatsP_150.143

na yuktametacchūrāṇāṃ viśeṣāddaityajanmanām
rājā cāntarito 'smākaṃ tārako lokamārakaḥ // MatsP_150.144

viratānāṃ raṇādasmāt kruddhaḥ prāṇānhariṣyati
śītena naṣṭaśrutayo bhraṣṭavākpāṭavāstathā // MatsP_150.145

mūkāstadābhavandaityā raṇaddaśanapaṅktayaḥ
tāndṛṣṭvā naṣṭacetaskān daityāñchītena sāditān // MatsP_150.146

matvā kālakṣamaṃ kāryaṃ kālanemirmahāsuraḥ
āśritya dānavīṃ māyāṃ vitatya svaṃ mahāvapuḥ // MatsP_150.147

pūrayāmāsa gaganaṃ diśo vidiśa eva ca
nirmame dānavendreśaḥ śarīre bhāskarāyutam // MatsP_150.148

diśaśca māyayā caṇḍaiḥ pūrayāmāsa pāvakaiḥ
tato jvālākulaṃ sarvaṃ trailokyamabhavatkṣaṇāt // MatsP_150.149

tena jvālāsamūhena himāṃśuragamacchamam
tataḥ krameṇa vibhraṣṭaṃ śītadurdinam ābabhau // MatsP_150.150

tadbalaṃ dānavendrāṇāṃ māyayā kālaneminaḥ
taddṛṣṭvā dānavānīkaṃ labdhasaṃjñaṃ divākaraḥ
uvācāruṇamudbhrāntaḥ kopāllokaikalocanaḥ // MatsP_150.151

*divākara uvāca

nayāruṇa rathaṃ śīghraṃ kālanemiratho yataḥ
vimardastatra viṣamo bhavitā śūrasaṃkṣayaḥ // MatsP_150.152

jita eṣa śaśāṅko 'tra yadbalaṃ vayamāśritāḥ
ityuktaścodayāmāsa rathaṃ garuḍapūrvajaḥ // MatsP_150.153

prayatnavidhṛtairaśvaiḥ sitacāmaramālibhiḥ
jagaddīpo 'tha bhagavāñ jagrāha vitataṃ dhanuḥ // MatsP_150.154

śarau ca dvau mahābhāgo divyāvāśīviṣadyutī
saṃcārāstreṇa saṃdhāya bāṇamekaṃ sasarja saḥ // MatsP_150.155

dvitīyamindrajālena yojitaṃ pramumoca ha
saṃcārāstreṇa rūpāṇāṃ kṣaṇāccakre viparyayam // MatsP_150.156

devānāṃ dānavaṃ rūpaṃ dānavānāṃ ca daivikam
matvā surānsvakāneva jaghne ghorāstralāghavāt // MatsP_150.157

kālanemī ruṣāviṣṭaḥ kṛtānta iva saṃkṣaye
kāṃścitkhaḍgena tīkṣṇena kāṃścin nārācavṛṣṭibhiḥ
kāṃścidgadābhirghorābhiḥ kāṃścidghoraiḥ paraśvadhaiḥ // MatsP_150.158

śirāṃsi keṣāṃcidapātayacca bhujānrathānsārathīṃścogravegaḥ
kāṃścit pipeṣātha rathasya vegāt kāṃścitkrudhā coddhatamuṣṭipātaiḥ // MatsP_150.159

raṇe vinihatāndṛṣṭvā nemiḥ svāndānavādhipaḥ
rūpaṃ svaṃ tu prapadyanta hy asurāḥ suradharṣitāḥ // MatsP_150.160

kālanemī ruṣāviṣṭas teṣāṃ rūpaṃ na buddhavān
nemidaityastu tāndṛṣṭvā kālanemimuvāca ha // MatsP_150.161

ahaṃ nemiḥ suro naiva kālaneme vidasva mām
bhavatā mohitenājau nihatā bhūrivikramāḥ // MatsP_150.162

daityānāṃ daśalakṣāṇi durjayānāṃ surairiha
sarvāstravāraṇaṃ muñca brāhmamastraṃ tvarānvitaḥ // MatsP_150.163

sa tena bodhito daityaḥ sambhramākulacetanaḥ
yojayāmāsa bāṇaṃ hi brahmāstravihitena tu // MatsP_150.164

mumoca cāpi daityendraḥ sa svayaṃ surakaṇṭakaḥ
tato 'stratejasā vyāptaṃ trailokyaṃ sacarācaram // MatsP_150.165

devānāṃ cābhavatsainyaṃ sarvameva bhayānvitam
saṃcarāstraṃ ca saṃśāntaṃ svayamāyodhane babhau // MatsP_150.166

tasminpratihate hyastre bhraṣṭatejā divākaraḥ
mahendrajālamāśritya cakre svāṃ koṭiśastanum // MatsP_150.167

visphūrjatkarasampātasamākrāntajagattrayam
tatāpa dānavānīkaṃ gatamajjaughaśoṇitam // MatsP_150.168

tataścāvarṣadanalaṃ samantād atisaṃhatam
cakṣūṃṣi dānavendrāṇāṃ cakārāndhāni ca prabhuḥ // MatsP_150.169

gajānāmagalanmedaḥ petuścāpyaravā bhuvi
turagā niḥśvasantaśca gharmārtā rathino 'pi ca // MatsP_150.170

itaścetaśca salilaṃ prārthayantastṛṣāturāḥ
pracchāyaviṭapāṃścaiva girīṇāṃ gahvarāṇi ca // MatsP_150.171

teṣāṃ prārthayatāṃ śītaṃ drumāntaravisarpiṇām
dāvāgniḥ prajvalaṃścaiva ghorārcirdagdhapādapaḥ
toyārthinaḥ puro dṛṣṭvā toyaṃ kallolamālinam // MatsP_150.172

puraḥsthitamapi prāptuṃ na śekuravamarditāḥ
aprāpya salilaṃ bhūmau vyāttāsyā gatacetasaḥ // MatsP_150.173

tatra tatra vyadṛśyanta mṛtā daityeśvarā bhuvi
rathā gajāśca patitās turagāśca samāpitāḥ // MatsP_150.174

sthitā vamanto dhāvanto galadraktavasāsṛjaḥ
dānavānāṃ sahasrāṇi vyadṛśyanta mṛtāni tu // MatsP_150.175

saṃkṣaye dānavendrāṇāṃ tasminmahati vartite
prakopodbhūtatāmrākṣaḥ kālanemī ruṣāturaḥ // MatsP_150.176

abhavatkalpameghābhaḥ sphuradbhūriśatahradaḥ
gambhīrāsphoṭanirhrādajagaddhṛdayaghaṭṭakaḥ // MatsP_150.177

pracchādya gaganābhogaṃ ravimāyāṃ vyanāśayat
śītaṃ vavarṣa salilaṃ dānavendrabalaṃ prati // MatsP_150.178

daityāstāṃ vṛṣṭimāsādya samāśvastāstataḥ kramāt
bījāṅkurā ivāmlānāḥ prāpya vṛṣṭiṃ dharātale // MatsP_150.179

tataḥ sa megharūpī tu kālanemirmahāsuraḥ
śastravṛṣṭiṃ vavarṣogrāṃ devānīkeṣu durjayām // MatsP_150.180

tayā vṛṣṭyā bādhyamānā daityendrāṇāṃ mahaujasām
gatiṃ kāṃ ca na paśyanto gāvaḥ śītārditā iva // MatsP_150.181

parasparaṃ vyalīyanta pṛṣṭheṣu vyastrapāṇayaḥ
sveṣu bādhe vyalīyanta gajeṣu turageṣu ca // MatsP_150.182

ratheṣu tvamarāstrastās tatra tatra nililyire
apare kuñcitairgātraiḥ svahastapihitānanāḥ // MatsP_150.183

itaścetaśca saṃbhrāntā babhramurvai diśo daśa
evaṃvidhe tu saṃgrāme tumule devasaṃkṣaye // MatsP_150.184

dṛśyante patitā bhūmau śastrabhinnāṅgasaṃdhayaḥ
vibhujā bhinnamūrdhānas tathā chinnorujānavaḥ // MatsP_150.185

viparyastarathāsaṅgā niṣpiṣṭadhvajapaṅktayaḥ
nirbhinnāṅgaisturaṃgaistu gajaiścācalasaṃnibhaiḥ // MatsP_150.186

srutaraktahradairbhūmir vikṛtāvikṛtā babhau
evamājau balī daityaḥ kālanemirmahāsuraḥ // MatsP_150.187

jaghne muhūrtamātreṇa gandharvāṇāṃ daśāyutam
yakṣāṇāṃ pañca lakṣāṇi rakṣasāmayutāni ṣaṭ // MatsP_150.188

trīṇi lakṣāṇi jaghne sa kiṃnarāṇāṃ tarasvinām
jaghne piśācamukhyānāṃ sapta lakṣāṇi nirbhayaḥ // MatsP_150.189

itareṣāmasaṃkhyātāḥ surajātinikāyinām
jaghne sa koṭīḥ saṃkruddhaś citrāstrairastrakovidaḥ // MatsP_150.190

evaṃ paribhave bhīme tadā tvamarasaṃkṣaye
saṃkruddhāvaśvinau devau citrāstrakavacojjvalau // MatsP_150.191

jaghnatuḥ samare daityaṃ kṛtāntānalasaṃnibham
tamāsādya raṇe ghoram ekaikaḥ ṣaṣṭibhiḥ śaraiḥ // MatsP_150.192

jaghne marmasu tīkṣṇāgrair asuraṃ bhīmadarśanam
tābhyāṃ bāṇaprahāraiḥ sa kiṃcidāyastacetanaḥ // MatsP_150.193

jagrāha cakramaṣṭāraṃ tailadhautaṃ raṇāntakam
tena cakreṇa so 'śvibhyāṃ cicheda rathakūbaram // MatsP_150.194

jagrāhātha dhanurdaityaḥ śarāṃścāśīviṣopamān
vavarṣa bhiṣajo mūrdhni saṃchādyākāśagocaram // MatsP_150.195

tāvapyastraiścichidatuḥ śitaistairdaityasāyakān
tacca karma tayordṛṣṭvā vismitaḥ kopamāviśat // MatsP_150.196

mahatā sa tu kopena sarvāyomayasādanam
jagrāha mudgaraṃ bhīmaṃ kāladaṇḍavibhīṣaṇam // MatsP_150.197

sa tato bhrāmya vegena cikṣepāśvirathaṃ prati
taṃ tu mudgaram āyāntam ālokyāmbaragocaram // MatsP_150.198

tyaktvā rathau tu tau vegād āplutau tarasāśvinau
tau rathau sa tu niṣpiṣya mudgaro 'calasaṃnibhaḥ // MatsP_150.199

dārayāmāsa dharaṇīṃ hemajālapariṣkṛtaḥ
tasya karmāśvinau dṛṣṭvā bhiṣajau citrayodhinau // MatsP_150.200

vajrāstraṃ tu prakurvāte dānavendranivāraṇam
tato vajramayaṃ varṣaṃ prāvartad atidāruṇam // MatsP_150.201

ghoravajraprahāraistu daityendraḥ sa pariṣkṛtaḥ
ratho dhvajo dhanuścakraṃ kavacaṃ cāpi kāñcanam // MatsP_150.202

kṣaṇena tilaśo jātaṃ sarvasainyasya paśyataḥ
taddṛṣṭvā duṣkaraṃ karma so 'śvibhyāṃ bhīmavikramaḥ // MatsP_150.203

nārāyaṇāstraṃ balavān mumoca raṇamūrdhani
vajrāstraṃ śamayāmāsa dānavendro 'stratejasā // MatsP_150.204

tasminpraśānte vajrāstre kālanemiranantaram
jīvagrāhaṃ grāhayitum aśvinau tu pracakrame // MatsP_150.205

tāvaśvinau raṇādbhītau sahasrākṣarathaṃ prati
prayātau vepamānau tu padā śastravivarjitau // MatsP_150.206

tayoranugato daityaḥ kālanemirmahābalaḥ
prāpyendrasya rathaṃ krūro daityānīkapadānugaḥ // MatsP_150.207

taṃ dṛṣṭvā sarvabhūtāni vitresurvihvalāni tu
dṛṣṭvā daityasya tatkrauryaṃ sarvabhūtāni menire // MatsP_150.208

parājayaṃ mahendrasya sarvalokakṣayāvaham
celuḥ śikhariṇo mukhyāḥ peturulkā nabhastalāt // MatsP_150.209

jagarjurjaladā dikṣu hy udbhūtāśca mahārṇavāḥ
tāṃ bhūtavikṛtiṃ dṛṣṭvā bhagavāngaruḍadhvajaḥ // MatsP_150.210

vyabudhyatāhiparyaṅke yoganidrāṃ vihāya tu
lakṣmīkarayugājasralālitāṅghrisaroruhaḥ // MatsP_150.211

śaradambaranīlābjakāntadehachavirvibhuḥ
kaustubhodbhāsitoraskaḥ kāntakeyūrabhāsvaraḥ // MatsP_150.212

vimṛśya surasaṃkṣobhaṃ vainateyaṃ samāhvayat
āhūte 'vasthite tasmin nāgāvasthitavarṣmaṇi // MatsP_150.213

divyanānāstratīkṣṇārcir āruhyāgāt surānsvayam
tatrāpaśyata devendram abhidrutamabhiplutaiḥ // MatsP_150.214

dānavendrairnavāmbhodasacchāyaiḥ pauruṣotkaṭaiḥ
yathā hi puruṣaṃ ghorair abhāgyairvaṃśaśālibhiḥ // MatsP_150.215

paritrāṇāyāśu kṛtaṃ sukṣetre karma nirmalam
athāpaśyanta daiteyā viyati jyotirmaṇḍalam // MatsP_150.216

sphurantamudayādristhaṃ sūryamuṣṇatviṣā iva
prabhāvaṃ jñātumicchanto dānavāstasya tejasaḥ // MatsP_150.217

garutmantamapaśyantaḥ kalpāntānalasaṃnibham
tamāsthitaṃ ca meghaughadyutimakṣayamacyutam // MatsP_150.218

tam ālokyāsurendrāstu harṣasampūrṇamānasāḥ
ayaṃ vai devasarvasvaṃ jite 'sminnirjitāḥ surāḥ // MatsP_150.219

ayaṃ sa daityacakrāṇāṃ kṛtāntaḥ keśavo 'rihā
enamāśritya lokeṣu yajñabhāgabhujo 'marāḥ // MatsP_150.220

ityuktvā dānavāḥ sarve parivārya samantataḥ
nijaghnurvividhairastrais te tam āyāntam āhave // MatsP_150.221

kālanemiprabhṛtayo daśa daityā mahārathāḥ
ṣaṣṭyā vivyādha bāṇānāṃ kālanemirjanārdanam // MatsP_150.222

nimiḥ śatena bāṇānāṃ mathano 'śītibhiḥ śaraiḥ
jambhakaścaiva saptatyā śumbho daśabhireva ca // MatsP_150.223

śeṣā daityeśvarāḥ sarve viṣṇumekaikaśaḥ śaraiḥ
daśabhiścaiva yattāste jaghnuḥ sagaruḍaṃ raṇe // MatsP_150.224

teṣām amṛṣya tatkarma viṣṇurdānavasūdanaḥ
ekaikaṃ dānavaṃ jaghne ṣaḍbhiḥ ṣaḍbhirajihmagaiḥ // MatsP_150.225

ākarṇakṛṣṭairbhūyaśca kālanemis tribhiḥ śaraiḥ
viṣṇuṃ vivyādha hṛdaye krodhādraktavilocanaḥ // MatsP_150.226

tasyāśobhanta te bāṇā hṛdaye taptakāñcanāḥ
mayūkhānīva dīptāni kaustubhasya sphuṭatviṣaḥ // MatsP_150.227

tairbāṇaiḥ kiṃcidāyasto harirjagrāha mudgaram
satataṃ bhrāmya vegena dānavāya vyasarjayat // MatsP_150.228

dānavendrastamaprāptaṃ viyatyeva śataiḥ śaraiḥ
cicheda tilaśaḥ kruddho darśayanpāṇilāghavam // MatsP_150.229

tato viṣṇuḥ prakupitaḥ prāsaṃ jagrāha bhairavam
tena daityasya hṛdayaṃ tāḍayāmāsa gāḍhataḥ // MatsP_150.230

kṣaṇena labdhasaṃjñastu kālanemirmahāsuraḥ
śaktiṃ jagrāha tīkṣṇāgrāṃ hemaghaṇṭāṭṭahāsinīm // MatsP_150.231

tayā vāmabhujaṃ viṣṇor bibheda ditinandanaḥ
bhinnaḥ śaktyā bhujastasya srutaśoṇita ābabhau // MatsP_150.232

padmarāgamayeneva keyūreṇa vibhūṣitaḥ
tato viṣṇuḥ prakupito jagrāha vipulaṃ dhanuḥ // MatsP_150.233

saptadaśa ca nārācāṃs tīkṣṇānmarmavibhedinaḥ
daityasya hṛdayaṃ ṣaḍbhir vivyādha ca tribhiḥ śaraiḥ // MatsP_150.234

caturbhiḥ sārathiṃ cāsya dhvajaṃ caikena pattriṇā
dvābhyāṃ jyādhanuṣī cāpi bhujaṃ savyaṃ ca pattriṇā // MatsP_150.235

sa viddho hṛdaye gāḍhaṃ daityo hariśilīmukhaiḥ
srutaraktāruṇaprāṃśuḥ pīḍākulitamānasaḥ // MatsP_150.236

cakampe māruteneva noditaḥ kiṃśukadrumaḥ
tamākampitamālakṣya gadāṃ jagrāha keśavaḥ // MatsP_150.237

tāṃ ca vegena cikṣepa kālanemirathaṃ prati
sā papāta śirasyugrā vipulā kālaneminaḥ // MatsP_150.238

saṃcūrṇitottamāṅgastu niṣpiṣṭamukuṭo 'suraḥ
srutaraktaugharandhrastu srutadhāturivācalaḥ // MatsP_150.239

prāpatatsve rathe bhagne visaṃjñaḥ śiṣṭajīvitaḥ
patitasya rathopasthe dānavasyācyuto 'rihā // MatsP_150.240

smitapūrvamuvācedaṃ vākyaṃ cakrāyudhaḥ prabhuḥ
gacchāsura vimukto 'si sāmprataṃ jīva nirbhayaḥ // MatsP_150.241

tataḥ svalpena kālena ahameva tavāntakaḥ
etacchrutvā vacastasya sārathiḥ kālaneminaḥ
apavāhya rathaṃ dūram anayatkālaneminaḥ // MatsP_150.242

Matsya-Purāṇa 151

*sūta uvāca

taṃ dṛṣṭvā dānavāḥ kruddhāśceruḥ svaiḥ svairbalairvṛtāḥ /
saraghā iva mākṣīkaharaṇe sarvatodiśam // MatsP_151.1*

kṛṣṇacāmarajālāḍhye sudhāviracitāṅkure
citrapañcapatāke tu prabhinnakaraṭāmukhe // MatsP_151.2

parvatābhe gaje bhīme madasrāviṇi durdhare
āruhyājau nimirdaityo hariṃ pratyudyayau balī // MatsP_151.3

tasyāsandānavā raudrā gajasya padarakṣiṇaḥ
saptaviṃśatisāhasrāḥ kirīṭakavacojjvalāḥ // MatsP_151.4

aśvārūḍhaśca mathano jambhakaścoṣṭravāhanaḥ
śumbho 'pi vipulaṃ meṣaṃ samāruhyāvrajadraṇam // MatsP_151.5

apare dānavendrāstu yattā nānāstrapāṇayaḥ
ājaghnuḥ samare kruddhā viṣṇumakliṣṭakāriṇam // MatsP_151.6

parigheṇa nimirdaityo mathano mudgareṇa tu
śumbhaḥ śūlena tīkṣṇena prāsena grasanastathā // MatsP_151.7

cakreṇa mahiṣaḥ kruddho jambhaḥ śaktyā mahāraṇe
jaghnurnārāyaṇaṃ sarve śeṣāstīkṣṇaiśca mārgaṇaiḥ // MatsP_151.8

tānyastrāṇi prayuktāni śarīraṃ viviśurhareḥ
gurūktānyupadiṣṭāni sacchiṣyasya śrutāviva // MatsP_151.9

asambhrānto raṇe viṣṇur atha jagrāha kārmukam
śarāṃścāśīviṣākārāṃs tailadhautānajihmagān // MatsP_151.10

tato 'bhisaṃdhya daityāṃstān ākarṇākṛṣṭakārmukaḥ
abhyadravadraṇe kruddho daityānīke tu pauruṣāt // MatsP_151.11

nimiṃ vivyādha viṃśatyā bāṇānāmagnivarcasām
mathanaṃ daśabhirbāṇaiḥ śumbhaṃ pañcabhireva ca // MatsP_151.12

ekena mahiṣaṃ kruddho vivyādhorasi pattriṇā
jambhaṃ dvādaśabhistīkṣṇaiḥ sarvāṃścaikaikaśo 'ṣṭabhiḥ // MatsP_151.13

tasya tallāghavaṃ dṛṣṭvā dānavāḥ krodhamūrchitāḥ
nardamānāḥ prayatnena cakruratyadbhutaṃ raṇam // MatsP_151.14

cichedātha dhanurviṣṇor nimirbhallena dānavaḥ
saṃdhyamānaṃ śaraṃ haste cicheda mahiṣāsuraḥ // MatsP_151.15

pīḍayāmāsa garuḍaṃ jambhastīkṣṇaistu sāyakaiḥ
bhujaṃ tasyāhanadgāḍhaṃ śumbho bhūdharasaṃnibhaḥ // MatsP_151.16

chinne dhanuṣi govindo gadāṃ jagrāha bhīṣaṇām
tāṃ prāhiṇotsa vegena mathanāya mahāhave // MatsP_151.17

tāmaprāptāṃ nimirbāṇaiś cicheda tilaśo raṇe
tāṃ nāśamāgatāṃ dṛṣṭvā hīnāgre prārthanāmiva // MatsP_151.18

jagrāha mudgaraṃ ghoraṃ divyaratnapariṣkṛtam
taṃ mumocātha vegena nimimuddiśya dānavam // MatsP_151.19

tam āyāntaṃ viyatyeva trayo daityā nyavārayan
gadayā jambhadaityastu grasanaḥ paṭṭiśena tu // MatsP_151.20

śaktyā ca mahiṣo daityaḥ svapakṣajayakāṅkṣayā
nirākṛtaṃ tamālokya durjane praṇayaṃ yathā // MatsP_151.21

jagrāha śaktimugrāgrām aṣṭaghaṇṭotkaṭasvanām
jambhāya tāṃ samuddiśya prāhiṇodraṇabhīṣaṇaḥ // MatsP_151.22

tāmambarasthāṃ jagrāha gajo dānavanandanaḥ
gṛhītāṃ tāṃ samālokya śikṣāmiva vivekibhiḥ // MatsP_151.23

dṛḍhaṃ bhārasahaṃ sāram anyadādāya kārmukam
raudrāstramabhisaṃdhāya tasminbāṇaṃ mumoca ha // MatsP_151.24

tato 'stratejasā sarvaṃ vyāptaṃ lokaṃ carācaram
tato bāṇamayaṃ sarvam ākāśaṃ samadṛśyata // MatsP_151.25

bhūrdiśo vidiśaścaiva bāṇajālamayā babhuḥ
dṛṣṭvā tadastramāhātmyaṃ senanīr grasano 'suraḥ // MatsP_151.26

brāhmamastraṃ cakārāsau sarvāstravinivāraṇam
tena tatpraśamaṃ yātaṃ raudrāstraṃ lokaghasmaram // MatsP_151.27

astre pratihate tasmin viṣṇurdānavasūdanaḥ
kāladaṇḍāstramakarot sarvalokabhayaṃkaram // MatsP_151.28

saṃdhīyamāne tasmiṃstu mārutaḥ paruṣo vavau
cakampe ca mahī devī daityā bhinnadhiyo 'bhavan // MatsP_151.29

tadastramugraṃ dṛṣṭvā tu dānavā yuddhadurmadāḥ
cakrurastrāṇi divyāni nānārūpāṇi saṃyuge // MatsP_151.30

nārāyaṇāstraṃ grasano gṛhītvā cakraṃ nimiḥ svāstravaraṃ mumoca
aiṣīkamastraṃ ca cakāra jambhas tatkāladaṇḍāstranivāraṇāya // MatsP_151.31

yāvanna saṃdhyā na daśāṃ prayānti daityeśvarāścāstranivāraṇāya
tāvatkṣaṇenaiva jaghāna koṭīr daityeśvarāṇāṃ sagajānsahāśvān // MatsP_151.32

anantaraṃ śāntamabhūttadastraṃ daityāstrayogeṇa tu kāladaṇḍam
śāntaṃ tadālokya hariḥ svaśastraṃ svavikrame manyuparītamūrtiḥ // MatsP_151.33

jagrāha cakraṃ tapanāyutābham ugrāramātmānamiva dvitīyam
cikṣepa senāpataye 'bhisaṃdhya kaṇṭhasthalaṃ vajrakaṭhoramugram // MatsP_151.34

cakraṃ tadākāśagataṃ vilokya sarvātmanā daityavarāḥ svavīryaiḥ
nāśaknuvanvārayituṃ pracaṇḍaṃ daivaṃ yathā karma mudhā prapannam // MatsP_151.35

tamapratarkyaṃ janayannajayyaṃ cakraṃ papāta grasanasya kaṇṭhe
dvidhā tu kṛtvā grasanasya kaṇṭhaṃ tadraktadhārāruṇaghoranābhi
jagāma bhūyo 'pi janārdanasya pāṇiṃ pravṛddhānalatulyadīpti // MatsP_151.36

Matsya-Purāṇa 152

tasminvinihate daitye grasane lokanāyake
nirmaryādamayudhyanta hariṇā saha dānavāḥ // MatsP_152.1

paṭṭiśairmuśalaiḥ pāśair gadābhiḥ kuṇapairapi
tīkṣṇānanaiśca nārācaiś cakraiḥ śaktibhireva ca // MatsP_152.2

tānastrāndānavairmuktāṃś citrayodhī janārdanaḥ
ekaikaṃ śataśaścakre bāṇairagniśikhopamaiḥ // MatsP_152.3

tataḥ kṣīṇāyudhaprāṇā dānavā bhrāntacetasaḥ
astrāṇyādātumabhavann asamarthā yadā raṇe // MatsP_152.4

tadā mṛtairgajairaśvair janārdanamayodhayan
samantātkoṭiśo daityāḥ sarvataḥ pratyayodhayan // MatsP_152.5

bahu kṛtvā vapurviṣṇuḥ kiṃcicchāntabhujo 'bhavat
uvāca ca garutmantaṃ tasminsutumule raṇe // MatsP_152.6

garutmankaccidaśrāntas tvamasminnapi sāmpratam
yadyaśrānto 'si tadyāhi mathanasya rathaṃ prati // MatsP_152.7

śrānto 'syatha muhūrtaṃ tvaṃ raṇādapasṛto bhava
ityukto garuḍastena viṣṇunā prabhaviṣṇunā // MatsP_152.8

āsasāda raṇe daityaṃ mathanaṃ ghoradarśanam
daityastvabhimukhaṃ dṛṣṭvā śaṅkhacakragadādharam // MatsP_152.9

jaghāna bhindipālena śitabāṇena vakṣasi
tatprahāramacintyaiva viṣṇustasminmahāhave // MatsP_152.10

jaghāna pañcabhirbāṇair mārjitaiśca śilāśitaiḥ
punardaśabhir ākṛṣṭais taṃ tatāḍa stanāntare // MatsP_152.11

viddho marmasu daityendro haribāṇairakampata
sa muhūrtaṃ samāśvāsya jagrāha parighaṃ tadā // MatsP_152.12

jaghne janārdanaṃ cāpi parigheṇāgnivarcasā
viṣṇustena prahāreṇa kiṃcidāghūrṇito 'bhavat // MatsP_152.13

tataḥ krodhavivṛttākṣo gadāṃ jagrāha mādhavaḥ
mathanaṃ sarathaṃ roṣān niṣpipeṣātha roṣataḥ // MatsP_152.14

sa papātātha daityendraḥ kṣayakāle 'calo yathā
tasminnipatite bhūmau dānave vīryaśālini // MatsP_152.15

avasādaṃ yayurdaityāḥ kardame kariṇo yathā
tatasteṣu vipanneṣu dānaveṣvatimāniṣu // MatsP_152.16

prakopādraktanayano mahiṣo dānaveśvaraḥ
pratyudyayau hariṃ raudraḥ svabāhubalamāsthitaḥ // MatsP_152.17

tīkṣṇadhāreṇa śūlena mahiṣo harimardayan
śaktyā ca garuḍaṃ vīro mahiṣo 'bhyahanaddhṛdi // MatsP_152.18

tato vyāvṛtya vadanaṃ mahācalaguhānibham
grastumaicchadraṇe daityaḥ sa garutmantamacyutam // MatsP_152.19

athācyuto 'pi vijñāya dānavasya cikīrṣitam
vadanaṃ pūrayāmāsa divyairastrairmahābalaḥ // MatsP_152.20

mahiṣasyātha sasṛje bāṇaughaṃ garuḍadhvajaḥ
pidhāya vadanaṃ divyair divyāstraparimantritaiḥ // MatsP_152.21

sa tairbāṇairabhihato mahiṣo 'calasaṃnibhaḥ
parivartitakāyo 'dhaḥ papāta na mamāra ca // MatsP_152.22

mahiṣaṃ patitaṃ dṛṣṭvā bhūmau provāca keśavaḥ
mahiṣāsura mattastvaṃ vadhaṃ nāstrairihārhasi // MatsP_152.23

yoṣidvadhyaḥ purokto 'si sākṣātkamalayoninā
uttiṣṭha jīvitaṃ rakṣa gacchāsmātsaṃgarāddrutam // MatsP_152.24

tasminparāṅmukhe daitye mahiṣe śumbhadānavaḥ
saṃdaṣṭauṣṭhapuṭaḥ kopād bhrukuṭīkuṭilānanaḥ // MatsP_152.25

nirmathya pāṇinā pāṇiṃ dhanurādāya bhairavam
sajyaṃ cakāra sa dhanuḥ śarāṃścāśīviṣopamān // MatsP_152.26

sa citrayodhī dṛḍhamuṣṭipātas tatastu viṣṇuṃ garuḍaṃ ca daityaḥ
bāṇairjvaladvahniśikhānikāśaiḥ kṣiptairasaṃkhyaiḥ parighātahīnaiḥ // MatsP_152.27

viṣṇuśca daityendraśarāhato 'pi bhuśuṇḍimādāya kṛtāntatulyām
tayā bhuśuṇḍyā ca pipeṣa meṣaṃ śumbhasya pattraṃ dharaṇīdharābham // MatsP_152.28

tasmādavaplutya hatācca meṣād bhūbhau padātiḥ sa tu daityanāthaḥ
tato mahīsthasya hariḥ śaraughān mumoca kālānalatulyabhāsaḥ // MatsP_152.29

śaraistribhistasya bhujaṃ bibheda ṣaḍbhiśca śīrṣaṃ daśabhiśca ketum
viṣṇurvikṛṣṭaiḥ śravaṇāvasānaṃ daityasya vivyādha vivṛttanetraḥ // MatsP_152.30

sa tena viddho vyathito babhūva daityeśvaro visrutaśoṇitaughaḥ
tato 'sya kiṃcic calitasya dhairyād uvāca śaṅkhāmbujaśārṅgapāṇiḥ // MatsP_152.31

kumārivadhyo 'si raṇaṃ vimuñca śumbhāsura svalpatarairahobhiḥ
vadhaṃ na matto 'rhasi ceha mūḍha vṛthaiva kiṃ yuddhasamutsuko 'si // MatsP_152.32

jambho vaco viṣṇumukhānniśamya nimiśca niṣpeṣṭumiyeṣa viṣṇum
gadāmathodyamya nimiḥ pracaṇḍāṃ jaghāna gāḍhāṃ garuḍaṃ śirastaḥ // MatsP_152.33

śumbho 'pi viṣṇuṃ parigheṇa mūrdhni pramṛṣṭaratnaughavicitrabhāsā
tau dānavābhyāṃ viṣamaiḥ prahārair nipetururvyāṃ ghanapāvakābhau // MatsP_152.34

tatkarma dṛṣṭvā ditijāstu sarve jagarjuruccaiḥ kṛtasiṃhanādāḥ
dhanūṃṣi cāsphoṭya surābhighātair vyadārayanbhūmimapi pracaṇḍāḥ
vāsāṃsi caivādudhuvuḥ pare tu dadhmuśca śaṅkhānakagomukhaughān // MatsP_152.35

atha saṃjñāmavāpyāśu garuḍo 'pi sakeśavaḥ
parāṅmukho raṇāttasmāt palāyata mahājavaḥ // MatsP_152.36

Matsya-Purāṇa 153

*sūta uvāca

tamālokya palāyantaṃ vibhraṣṭadhvajakārmukam
hariṃ devaḥ sahasrākṣo mene bhagnaṃ durāhave // MatsP_153.1

daityāṃśca muditāndṛṣṭvā kartavyaṃ nādhyagacchata
athāyānnikaṭe viṣṇoḥ sureśaḥ pākaśāsanaḥ // MatsP_153.2

uvāca cainaṃ madhuraṃ protsāhaparibṛṃhakam
kimebhiḥ krīḍase deva dānavairduṣṭamānasaiḥ // MatsP_153.3

durjanairlabdharandhrasya puruṣasya kutaḥ kriyāḥ
śaktenopekṣito nīco manyate balamātmanaḥ // MatsP_153.4

tasmānna nīcaṃ matimān durgahīnaṃ hi saṃtyajet
athāgresarasaṃpattyā rathino jayamāpnuyuḥ // MatsP_153.5

kaste sakhābhavaccāgre hiraṇyākṣavadhe vibho
hiraṇyakaśipurdaityo vīryaśālī madoddhataḥ // MatsP_153.6

tvāṃ prāpyāpaśyadasuro viṣamaṃ smṛtivibhramam
pūrve 'pyatibalā ye ca daityendrāḥ suravidviṣaḥ // MatsP_153.7

vināśamāgatāḥ prāpya śalabhā iva pāvakam
yuge yuge ca daityānāṃ tvamevāntakaro hare // MatsP_153.8

tathaivādyeha magnānāṃ bhava viṣṇo surāśrayaḥ
evamuktastato viṣṇur vyavardhata mahābhujaḥ // MatsP_153.9

ṛddhyā paramayā yuktaḥ sarvabhūtāśrayo 'rihā
athovāca sahasrākṣaṃ kālakṣamam adhokṣajaḥ // MatsP_153.10

daityendrāḥ svairvadhopāyaiḥ śakyā hantuṃ hi nānyataḥ
durjayastārako daityo muktvā saptadinaṃ śiśum // MatsP_153.11

kaścitstrīvadhyatāṃ prāpto vadhe 'nyasya kumārikā
jambhastu vadhyatāṃ prāpto dānavaḥ krūravikramaḥ // MatsP_153.12

tasmādvīryeṇa divyena jahi jambhaṃ jagadvaram
avadhyaḥ sarvabhūtānāṃ tvāṃ vinā sa tu dānavaḥ // MatsP_153.13

mayā gupto raṇe jambhaṃ jagatkaṇṭakamuddhara
tadvaikuṇṭhavacaḥ śrutvā sahasrākṣo 'marārihā // MatsP_153.14

samādiśatsurānsarvān sainyasya racanāṃ prati
yatsāraṃ sarvalokeṣu vīryasya tapaso 'pi ca // MatsP_153.15

tadekādaśa rudrāṃstu cakārāgresarānhariḥ
vyālabhogāṅgasaṃnaddhā balino nīlakaṃdharāḥ // MatsP_153.16

candrakhaṇḍanṛmuṇḍālīmaṇḍitoruśikhaṇḍinaḥ
śūlajvālāvaliptāṅgā bhujamaṇḍalabhairavāḥ // MatsP_153.17

piṅgottuṅgajaṭājūṭāḥ siṃhacarmānuṣaṅgiṇaḥ
kapālīśādayo rudrā vidrāvitamahāsurāḥ // MatsP_153.18

kapālī piṅgalo bhīmo virūpākṣo vilohitaḥ
ajeśaḥ śāsanaḥ śāstā śaṃbhuścaṇḍo dhruvastathā // MatsP_153.19

eta ekādaśānantabalā rudrāḥ prabhāviṇaḥ
pālayanto balasyāgre dārayantaśca dānavān // MatsP_153.20

āpyāyayantastridaśān garjanta iva cāmbudāḥ
himācalābhe mahati kāñcanāmburuhasraji // MatsP_153.21

pracalaccāmare hemaghaṇṭāsaṃghātamaṇḍite
airāvate caturdante mātaṅge 'calasaṃsthite // MatsP_153.22

mahāmadajalasrāve kāmarūpe śatakratuḥ
tasthau himagireḥ śṛṅge bhānumāniva dīptimān // MatsP_153.23

tasyārakṣatpadaṃ savyaṃ māruto 'mitavikramaḥ
jugopāparamagnistu jvālāpūritadiṅmukhaḥ // MatsP_153.24

pṛṣṭharakṣo 'bhavadviṣṇuḥ sasainyasya śatakratoḥ
ādityā vasavo viśve marutaścāśvināvapi // MatsP_153.25

gandharvā rākṣasā yakṣāḥ sakiṃnaramahoragāḥ
nānāvidhāyudhāścitrā dadhānā hemabhūṣaṇāḥ // MatsP_153.26

koṭiśaḥ koṭiśaḥ kṛtvā vṛndaṃ cihnopalakṣitam
viśrāmayantaḥ svāṃ kīrtiṃ bandivṛndapuraḥsarāḥ
cerurdaityavadhe hṛṣṭāḥ sahendrāḥ surajātayaḥ // MatsP_153.27

śatakratoramaranikāyapālitā patākinī gajaśatavājināditā
sitonnatadhvajapaṭakoṭimaṇḍitā babhūva sā ditisutaśokavardhinī // MatsP_153.28

āyāntīm avalokyātha surasenāṃ gajāsuraḥ
gajarūpī mahāmbhodasaṃghāto bhāti bhairavaḥ // MatsP_153.29

paraśvadhāyudho daityo daṃśitoṣṭhakasaṃpuṭaḥ
mamarda ca raṇe devāṃś cikṣepānyānkareṇa tu // MatsP_153.30

parānparaśunā jaghne daityendro raudravikramaḥ
tasya pātayataḥ senāṃ yakṣagandharvakiṃnarāḥ // MatsP_153.31

mumucuḥ saṃhatāḥ sarve citraśastrāstrasaṃhatim
pāśān paraśvadhāṃścakrān bhindipālān samudgarān // MatsP_153.32

kuntānprāsān asīṃstīkṣṇān mudgarāṃścāpi duḥsahān
tānsarvānso 'grasaddaityaḥ kavalāniva yūthapaḥ // MatsP_153.33

kopāsphālitadīrghāgrakarāsphoṭena pātayan
vicacāra raṇe devān duṣprekṣye gajadānavaḥ // MatsP_153.34

yasminyasminnipatati suravṛnde gajāsuraḥ
tasmiṃstasminmahāśabdo hāhākārakṛto 'bhavat // MatsP_153.35

atha vidravamāṇaṃ tad balaṃ prekṣya samantataḥ
rudrāḥ parasparaṃ procur ahaṃkārotthitārciṣaḥ // MatsP_153.36

bho bho gṛhṇīta daityendraṃ mardatainaṃ hatāśrayam
karṣatainaṃ śitaiḥ śūlair bhañjatainaṃ ca marmasu // MatsP_153.37

kapālī vākyamākarṇya śūlaṃ śitaśikhāmukham
saṃmārjya vāmahastena saṃrambhavivṛtekṣaṇaḥ // MatsP_153.38

adhāvadbhṛkuṭīvakro daityendrābhimukho raṇe
dṛḍhena muṣṭibandhena śūlaṃ viṣṭabhya nirmalam // MatsP_153.39

jaghāna kumbhadeśe tu kapālī gajadānavam
tato daśāpi te rudrā nirmalāyomayai raṇe // MatsP_153.40

jaghnuḥ śūlaiśca daityendraṃ śailavarṣmāṇamāhave
srutaśoṇitarandhrastu śitaśūlamukhārditaḥ // MatsP_153.41

babhau kṛṣṇacchavir daityaḥ śaradīvāmalaṃ saraḥ
protphullāruṇanīlābjasaṃghātaḥ sarvatodiśam // MatsP_153.42

bhasmaśubhratanuchāyai rudrairhaṃsairivāvṛtaḥ
upasthitārtirdaityo 'tha pracalatkarṇapallavaḥ // MatsP_153.43

śaṃbhuṃ bibheda daśanair nābhideśe gajāsuraḥ
dṛṣṭvā saktaṃ tu rudrābhyāṃ nava rudrāstato 'dbhutam // MatsP_153.44

tatakṣurvividhaiḥ śastraiḥ śarīramamaradviṣaḥ
nirbhayā balino yuddhe raṇabhūmau vyavasthitāḥ // MatsP_153.45

mṛtaṃ mahiṣamāsādya vane gomāyavo yathā
kapālinaṃ parityajya gataścāsurapuṃgavaḥ // MatsP_153.46

vegena kupito daityo nava rudrānupādravat
mamarda caraṇāghātair dantaiścāpi kareṇa ca // MatsP_153.47

sa taistumulayuddhena śramamāsādito yadā
tadā kapālī jagrāha karaṃ tasyāmaradviṣaḥ // MatsP_153.48

bhrāmayāmāsa vegena hy atīva ca gajāsuram
dṛṣṭvā śramāturaṃ daityaṃ kiṃcitsphuritajīvitam // MatsP_153.49

nirutsāhaṃ raṇe tasmin gatayuddhotsavodyamam
tataḥ patata evāsya carma cotkṛtya bhairavam // MatsP_153.50

sravatsarvāṅgaraktaughaṃ cakārāmbaramātmanaḥ
dṛṣṭvā vinihataṃ daityaṃ dānavendrā mahābalāḥ // MatsP_153.51

vitresurdudruvurjagmur nipetuśca sahasraśaḥ
dṛṣṭvā kapālino rūpaṃ gajacarmāmbarāvṛtam // MatsP_153.52

dikṣu bhūmau tamevograṃ rudraṃ daityā vyalokayan
evaṃ vilulite tasmin dānavendre mahābale // MatsP_153.53

dvipādhirūḍho daityendro hatadundubhinā tataḥ
kalpāntāmbudharābheṇa durdhareṇāpi dānavaḥ // MatsP_153.54

nimirabhyapatattūrṇaṃ surasainyāni loḍayan // MatsP_153.55

yāṃ yāṃ nimigajo yāti diśaṃ tāṃ tāṃ savāhanā
saṃtyajya dudruvurdevā bhayārtāstyaktahetayaḥ
gandhena suramātaṅgā dudruvustasya hastinaḥ // MatsP_153.56

palāyiteṣu sainyeṣu surāṇāṃ pākaśāsanaḥ
tasthau dikpālakaiḥ sārdham aṣṭabhiḥ keśavena ca // MatsP_153.57

samprāpto nimimātaṅgo yāvacchakragajaṃ prati
tāvacchakragajo yāto muktvā nādaṃ sa bhairavam // MatsP_153.58

dhriyamāṇo 'pi yatnena sa raṇe naiva tiṣṭhati
palāyite gaje tasminn ārūḍhaḥ pākaśāsanaḥ // MatsP_153.59

viparītamukho 'yudhyad dānavendrabalaṃ prati
śatakratustu vajreṇa nimiṃ vakṣasyatāḍayat // MatsP_153.60

gadayā dantinaścāsya gaṇḍadeśe 'hanaddṛḍham
tatprahāramacintyaiva nimirnirbhayapauruṣaḥ // MatsP_153.61

airāvaṇaṃ kaṭīdeśe mudgareṇābhyatāḍayat
sa hato mudgareṇātha śakrakuñjara āhave // MatsP_153.62

jagāma paścāccaraṇair dharaṇīṃ bhūdharākṛtiḥ
lāghavātkṣipramutthāya tato 'maramahāgajaḥ // MatsP_153.63

raṇādapasasarpāśu bhīṣito nimihastinā
tato vāyurvavau rūkṣo bahuśarkarapāṃsulaḥ // MatsP_153.64

saṃmukho nimimātaṅgo javanācalakampanaḥ
srutarakto babhau śailo ghanadhātuhrado yathā // MatsP_153.65

dhaneśo 'pi gadāṃ gurvīṃ tasya dānavahastinaḥ
cikṣepa vegāddaityendro nipapātāsya mūrdhani // MatsP_153.66

gajo gadānipātena sa tena parimūrchitaḥ
dantairbhittvā dharāṃ vegāt papātācalasaṃnibhaḥ // MatsP_153.67

patite tu gaje tasmin siṃhanādo mahānabhūt
sarvataḥ surasainyānāṃ gajabṛṃhitabṛṃhitaiḥ // MatsP_153.68

hreṣāraveṇa cāśvānāṃ guṇāsphoṭaiśca dhanvinām
gajaṃ taṃ nihataṃ dṛṣṭvā nimiṃ cāpi parāṅmukham // MatsP_153.69

śrutvā ca siṃhanādaṃ ca surāṇāmatikopanaḥ
jambho jajvāla kopena pītājya iva pāvakaḥ // MatsP_153.70

sa surānkoparaktākṣo dhanuṣyāropya sāyakam
tiṣṭhatetyabravīttāvat sārathiṃ cāpyacodayat // MatsP_153.71

vegena calatastasya tadrathasyābhavaddyutiḥ
yathādityasahasrasyābhuditasyodayācale // MatsP_153.72

patākinā rathenājau kiṅkiṇījālamālinā
śaśiśubhrātapatreṇa sa tena syandanena tu // MatsP_153.73

ghaṭṭayansurasainyānāṃ hṛdayaṃ samadṛśyata
tam āyāntam abhiprekṣya dhanuṣyāhitasāyakaḥ // MatsP_153.74

śatakraturadīnātmā dṛḍhamādhatta kārmukam
bāṇaṃ ca tailadhautāgram ardhacandramajihmagam // MatsP_153.75

tenāsya saśaraṃ cāpaṃ raṇe cicheda vṛtrahā
kṣipraṃ saṃtyajya taccāpaṃ jambho dānavanandanaḥ // MatsP_153.76

anyatkārmukamādāya vegavadbhārasādhanam
śarāṃścāśīviṣākārāṃs tailadhautānajihmagān // MatsP_153.77

śakraṃ vivyādha daśabhir jatrudeśe tu pattribhiḥ
hṛdaye ca tribhiścāpi dvābhyāṃ ca skandhayor dvayoḥ // MatsP_153.78

śakro 'pi dānavendrāya bāṇajālamapīdṛśam
aprāptāndānavendrastu śarāñchakrabhujeritān // MatsP_153.79

cicheda daśadhākāśe śarairagniśikhopamaiḥ
tatastu śarajālena devendro dānaveśvaram // MatsP_153.80

ācchādayata yatnena varṣāsviva ghanairnabhaḥ
daityo 'pi bāṇajālaṃ tad vyadhamatsāyakaiḥ śitaiḥ // MatsP_153.81

yathā vāyurghanāṭopaṃ parivārya diśo mukhe
śakro 'tha krodhasaṃrambhān na viśeṣayate yadā // MatsP_153.82

dānavendraṃ tadā cakre gandharvāstraṃ mahādbhutam
tadutthatejasā vyāptam abhūdgamanagocaram // MatsP_153.83

gandharvanagaraiś cāpi nānāprākāratoraṇaiḥ
muñcadbhiradbhutākārair astravṛṣṭiṃ samantataḥ // MatsP_153.84

athāstravṛṣṭyā daityānāṃ hanyamānā mahācamūḥ
jambhaṃ śaraṇamāgacchad aprameyaparākramam // MatsP_153.85

vyākulo 'pi svayaṃ daityaḥ sahasrākṣāstrapīḍitaḥ
smaransādhusamācāraṃ bhītatrāṇaparo 'bhavat // MatsP_153.86

athāstraṃ mausalaṃ nāma mumoca ditinandanaḥ
tato 'yomusalaiḥ sarvam abhavatpūritaṃ jagat // MatsP_153.87

ekaprahārakaraṇair apradhṛṣyaiḥ samantataḥ
gandharvanagaraṃ teṣu gandharvāstravinirmitam // MatsP_153.88

gāndharvamastraṃ saṃdhāya surasainyeṣu cāparam
ekaikena prahāreṇa gajānaśvānmahārathān // MatsP_153.89

rathāśvānso 'hanatkṣipraṃ śataśo 'tha sahasraśaḥ
tataḥ surādhipastvāṣṭram astraṃ ca samudīrayat // MatsP_153.90

saṃdhyamāne tatastvāṣṭre niśceruḥ pāvakārciṣaḥ
tato yantramayān divyān āyudhānduṣpradharṣiṇaḥ // MatsP_153.91

tairyantrairabhavadbaddham antarikṣe vitānakam
vitānakena tenātha praśamaṃ mausale gate // MatsP_153.92

śailāstraṃ mumuce jambho yantrasaṃghātatāḍanam
vyāmapramāṇairupalais tato varṣamavartata // MatsP_153.93

tvāṣṭrasya nirmitānyāśu yantrāṇi tadanantaram
tenopalanipātena gatāni tilaśastataḥ // MatsP_153.94

yantrāṇi tilaśaḥ kṛtvā śailāstraṃ paramūrdhasu
nipapātātivegenā-dārayatpṛthivīṃ tataḥ // MatsP_153.95

tato vajrāstram akarot sahasrākṣaḥ puraṃdaraḥ
tadopalamahāvarṣaṃ vyaśīryata samantataḥ // MatsP_153.96

tataḥ praśānte śailāstre jambho bhūdharasaṃnibhaḥ
aiṣīkamastramakarod abhīto 'tiparākramaḥ // MatsP_153.97

aiṣīkeṇāgamannāśaṃ vajrāstraṃ śakravallabham
vijṛmbhatyatha caiṣīke paramāstre 'tidurdhare // MatsP_153.98

jajvalurdevasainyāni sasyandanagajāni tu
dahyamāneṣvanīkeṣu tejasā surasattamaḥ // MatsP_153.99

āgneyamastramakarod balavānpākaśāsanaḥ
tenāstreṇa tadastraṃ ca babhraṃśe tadanantaram // MatsP_153.100

tasminpratihate cāstre pāvakāstraṃ vyajṛmbhata
jajvāla kāyaṃ jambhasya sarathaṃ ca sasārathim // MatsP_153.101

tataḥ pratihataḥ so 'tha daityendraḥ pratibhānavān
vāruṇāstraṃ mumocātha śamanaṃ pāvakārciṣām // MatsP_153.102

tato jaladharairvyoma sphuradvidyullatākulaiḥ
gambhīramurajadhvānair āpūritam ivāmbaram // MatsP_153.103

karīndrakaratulyābhir jaladhārābhir ambarāt
patantībhirjagatsarvaṃ kṣaṇenāpūritaṃ babhau // MatsP_153.104

śāntamāgneyamastraṃ tat pravilokya surādhipaḥ
vāyavyam astram akaron meghasaṃghātanāśanam // MatsP_153.105

vāyavyāstrabalenātha nirdhūte meghamaṇḍale
babhūva vimalaṃ vyoma nīlotpaladalaprabham // MatsP_153.106

vāyunā cātighoreṇa kampitāste tu dānavāḥ
na śekustatra te sthātuṃ raṇe 'tibalino 'pi ye // MatsP_153.107

tadā jambho 'bhavacchailo daśayojanavistṛtaḥ
mārutapratighātārthaṃ dānavānāṃ bhayāpahaḥ // MatsP_153.108

muktanānāyudhodagratejo 'bhijvalitadrumaḥ
tataḥ praśamite vāyau daityendre parvatākṛtau // MatsP_153.109

mahāśanīṃ vajramayīṃ mumocāśu śatakratuḥ
tayāśanyā patitayā daityasyācalarūpiṇaḥ // MatsP_153.110

kandarāṇi vyaśīryanta samantānnirjharāṇi tu
tataḥ sā dānavendrasya śailamāyā nyavartata // MatsP_153.111

nivṛttaśailamāyo 'tha dānavendro madotkaṭaḥ
babhūva kuñjaro bhīmo mahāśailasamākṛtiḥ // MatsP_153.112

sa mamarda surānīkaṃ dantaiścāpyahanatsurān
babhañja pṛṣṭhataḥ kāṃścit kareṇāveṣṭya dānavaḥ // MatsP_153.113

tataḥ kṣapayatastasya surasainyāni vṛtrahā
astraṃ trailokyadurdharṣaṃ nārasiṃhaṃ mumoca ha // MatsP_153.114

tataḥ siṃhasahasrāṇi niścerurmantratejasā
kṛṣṇadaṃṣṭrāṭṭahāsāni krakacābhanakhāni ca // MatsP_153.115

tairvipāṭitagātro 'sau gajamāyāṃ vyapothayat
tataścāśīviṣo ghoro 'bhavatphaṇaśatākulaḥ // MatsP_153.116

viṣaniḥśvāsanirdagdhaṃ surasainyaṃ mahārathaḥ
tato 'straṃ gāruḍaṃ cakre śakraścārubhujastadā // MatsP_153.117

tato garutmatastasmāt sahasrāṇi viniryayuḥ
tairgarutmadbhirāsādya jambho bhujagarūpavān
kṛtastu khaṇḍaśo daityaḥ sāsya māyā vyanaśyata // MatsP_153.118

pranaṣṭāyāṃ tu māyāyāṃ tato jambho mahāsuraḥ
cakāra rūpamatulaṃ candrādityapathānugam
vivṛttavadano grastum iyeṣa surapuṃgavān // MatsP_153.119

tato 'sya viviśurvaktraṃ samahārathakuñjarā
surasenāviśadbhīmaṃ pātālottānatālukam // MatsP_153.120

sainyeṣu grasyamāneṣu dānavena balīyasā
śakro dainyaṃ samāpannaḥ śrāntabāhuḥ savāhanaḥ // MatsP_153.121

kartavyatāṃ nādhyagacchat provācedaṃ janārdanam
kimanantaramatrāsti kartavyasyāvaśeṣitam // MatsP_153.122

yadāśritya ghaṭāmo 'sya dānavasya yuyutsavaḥ
tato hariruvācedaṃ vajrāyudhamudāradhīḥ // MatsP_153.123

na sāṃprataṃ raṇastyājyas tvayā kātarabhairavaḥ
vardhasvāśu mahāmāyāṃ puraṃdara ripuṃ prati // MatsP_153.124

mayaiṣa lakṣito daityo 'dhiṣṭhitaḥ prāptapauruṣaḥ
mā śakra mohamāgaccha kṣipramastraṃ smara prabho // MatsP_153.125

tataḥ śakraḥ prakupito dānavaṃ prati devarāṭ
nārāyaṇāstraṃ prayato mumocāsuravakṣasi // MatsP_153.126

etasminnantare daityo vivṛtāsyo 'grasatkṣaṇāt
trīṇi lakṣāṇi gandharvīkiṃnaroragarākṣasān // MatsP_153.126*

tato nārāyaṇāstraṃ tat papātāsuravakṣasi
mahāstrabhinnahṛdayaḥ susrāva rudhiraṃ ca saḥ // MatsP_153.127

raṇāgāramivodgāraṃ tatyājāsuranandanaḥ
tadastratejasā tasya rūpaṃ daityasya nāśitam // MatsP_153.128

tataścāntardadhe daityo viyatyanupalakṣitaḥ
gaganasthaḥ sa daityendraḥ śastrāsanamatīndriyam // MatsP_153.129

mumoca surasainyānāṃ saṃhāre kāraṇaṃ param
prāsānparaśvadhāṃścakrān bāṇānvajrānsamudgarān // MatsP_153.130

kuṭhārānsaha khaḍgaiśca bhindipālānayoguḍān
vavarṣa dānavo raudro hy abandhyānakṣayānapi // MatsP_153.131

tairastrairdānavairmuktair devānīkeṣu bhīṣaṇaiḥ
bāhubhirdharaṇiḥ pūrṇā śirobhiśca sakuṇḍalaiḥ // MatsP_153.132

ūrubhir gajahastābhaiḥ karīndrairvācalopamaiḥ
bhagneṣādaṇḍacakrākṣai rathaiḥ sārathibhiḥ saha // MatsP_153.133

duḥsaṃcārābhavatpṛthvī māṃsaśoṇitakardamā
rudhiraughahradāvartā śavarāśiśiloccayaiḥ // MatsP_153.134

kabandhanṛtyasaṃkule sravadvasāsrakardame jagattrayopasaṃhṛtau same samastadehinām
śṛgālagṛdhravāyasāḥ paraṃ pramodamādadhuḥ kvacidvikṛṣṭalocanaḥ śavasya rauti vāyasaḥ // MatsP_153.135

vikṛṣṭapīvarāntrakāḥ prayānti jambukāḥ kvacit kvacitsthito 'tibhīṣaṇaḥ śvacañcucarvito bakaḥ
mṛtasya māṃsamāharañchvajātayaśca saṃsthitāḥ kvacidvṛko gajāsṛjaṃ papau nilīyatāntrataḥ // MatsP_153.136

kvacit turaṃgamaṇḍalī vikṛṣyate śvajātibhiḥ kvacitpiśācajātakaiḥ prapītaśoṇitāsavaiḥ
svakāminīyutairdrutaṃ pramodamattasaṃbhramair mamaitadānayānanaṃ khuro 'yamastu me priyaḥ // MatsP_153.137

karo 'yamabjasaṃnibho mamāstu karṇapūrakaḥ saroṣamīkṣate 'parā vapāṃ vinā priyaṃ tadā
parā priyā hyavāpa yadbhṛtoṣṇaśoṇitāsavaṃ vikṛṣya śavacarma tatprabaddhasāndrapallavam // MatsP_153.138

cakāra yakṣakāminī taruṃ kuṭhārapāṭitaṃ gajasya dantamātmajaṃ pragṛhya kumbhasaṃpuṭam
vipāṭya mauktikaṃ paraṃ priyaprasādamicchate samāṃsaśoṇitāsavaṃ papuśca yakṣarākṣasāḥ // MatsP_153.139

mṛtāśvakeśavāsitaṃ rasaṃ pragṛhya pāṇinā priyāvimuktajīvitaṃ samānayāsṛgāsavam
na pathyatāṃ prayāti me gataṃ śmaśānagocaraṃ narasya tajjahātyasau praśasya kiṃnarānanam // MatsP_153.140

sa nāga eṣa no bhayaṃ dadhāti muktajīvito na dānavasya śakyate mayā tadekayānanam
iti priyāya vallabhā vadanti yakṣayoṣitaḥ pare kapālapāṇayaḥ piśācayakṣarākṣasāḥ // MatsP_153.141

vadanti dehi dehi me mamātibhakṣyacāriṇaḥ pare 'vatīrya śoṇitāpagāsu dhautamūrtayā
pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam // MatsP_153.142

iti pragāḍhasaṃkaṭe surāsure susaṃgare bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ // MatsP_153.143

tata śakro dhaneśaśca varuṇaḥ pavano 'nalaḥ
yamo 'pi nirṛtiścāpi divyāstrāṇi mahābalāḥ // MatsP_153.144

ākāśe mumucuḥ sarve dānavānabhisaṃdhya te
astrāṇi vyarthatāṃ jagmur devānāṃ dānavānprati // MatsP_153.145

saṃrambheṇāpyayudhyanta saṃhatāstumulena ca
gatiṃ na vividuścāpi śrāntā daityasya devatāḥ // MatsP_153.146

daityāstrabhinnasarvāṅgā hy akiṃcitkaratāṃ gatāḥ
parasparaṃ vyalīyanta gāvaḥ śītārditā iva // MatsP_153.147

tadavasthānharirdṛṣṭvā devāñchakramuvāca ha
brahmāstraṃ smara devendra yasyāvadhyo na vidyate
viṣṇunā coditaḥ śakraḥ sasmārāstraṃ mahaujasam // MatsP_153.148

sampūjitaṃ nityamarātināśanaṃ samāhitaṃ bāṇamamitraghātane
dhanuṣyajayye viniyojya buddhimān abhūttato mantrasamādhimānasaḥ // MatsP_153.149

sa mantramuccārya yatāntarāśayo vadhāya daityasya dhiyābhisaṃdhya tu
vikṛṣya karṇāntam akuṇṭhadīdhitiṃ mumoca vīkṣyāmbaramārgamunmukhaḥ // MatsP_153.150

athāsuraḥ prekṣya mahāstramāhitaṃ vihāya māyāmavanau vyatiṣṭhata
pravepamānena mukhena śuṣyatā balena gātreṇa ca saṃbhramākulaḥ // MatsP_153.151

tatastu tasyāstravarābhimantritaḥ śaro 'rdhacandrapratimo mahāraṇe
puraṃdarasyāsanabandhutāṃ gato navārkabimbaṃ vapuṣā viḍambayan // MatsP_153.152

kirīṭakoṭisphuṭakāntisaṃkaṭaṃ sugandhinānākusumādhivāsitam
prakīrṇadhūmajvalanābhamūrdhajaṃ papāta jambhasya śiraḥ sakuṇḍalam // MatsP_153.153

tasminvinihate jambhe dānavendrāḥ parāṅmukhāḥ
tataste bhagnasaṃkalpāḥ prayayuryatra tārakaḥ // MatsP_153.154

tāṃstu trastānsamālokya śrutvāroṣamagātparam
sa jambhadānavendraṃ tu surai raṇamukhe hatam // MatsP_153.155

sāvalepaṃ sasaṃrambhaṃ sagarvaṃ saparākramam
sāviṣkāramanākāraṃ tārako bhāvamāviśat // MatsP_153.156

sa jaitraṃ rathamāsthāya sahasreṇa garutmatām
saṃrambhāddānavendrastu surai raṇamukhe gataḥ // MatsP_153.157

sarvāyudhapariṣkāraḥ sarvāstraparirakṣitaḥ
trailokyaṛddhisampannaḥ suvistṛtamahānanaḥ // MatsP_153.158

raṇāyābhyapatattūrṇaṃ sainyena mahatā vṛtaḥ
jambhāstrakṣatasarvāṅgaṃ tyaktvairāvatadantinam // MatsP_153.159

sajjaṃ mātalinā guptaṃ rathamindrasya tejasā
taptahemapariṣkāraṃ mahāratnasamanvitam // MatsP_153.160

caturyojanavistīrṇaṃ siddhasaṃghapariṣkṛtam
gandharvakiṃnarodgītam apsaronṛtyasaṃkulam // MatsP_153.161

sarvāyudham asaṃbādhaṃ vicitraracanojjvalam
taṃ rathaṃ devarājasya parivārya samantataḥ // MatsP_153.162

daṃśitā lokapālāstu tasthuḥ sagaruḍadhvajāḥ
tataścacāla vasudhā tato rūkṣo marudvavau // MatsP_153.163

tato 'mbudhaya udbhūtās tato naṣṭā raviprabhā
tatastamaḥ samudbhūtaṃ nāto 'dṛśyanta tārakāḥ // MatsP_153.164

tato jajvalurastrāṇi tato 'kampata vāhinī
ekatastārako daityaḥ surasaṃghastu caikataḥ // MatsP_153.165

lokāvasādamekatra jagatpālanamekataḥ
carācarāṇi bhūtāni surāsuravibhedataḥ // MatsP_153.166

taddvidhāpyekatāṃ yātaṃ dadṛśuḥ prekṣakā iva
yadvastu kiṃcil lokeṣu triṣu sattāsvarūpakam
tat tatrādṛśyad akhilaṃ khilībhūtavibhūtikam // MatsP_153.167

astrāṇi tejāṃsi dhanāni dhairyaṃ senābalaṃ vīryaparākramau ca
sattvaujasāṃ tannikaraṃ babhūva surāsurāṇāṃ tapaso balena // MatsP_153.168

athābhimukham āyāntaṃ navabhirnataparvabhiḥ
bāṇairanalakalpāgrair bibhidustārakaṃ hṛdi // MatsP_153.169

sa tānacintya daityendraḥ surabāṇāngatānhṛdi
navabhirnavabhirbāṇaiḥ surānvivyādha dānavaḥ // MatsP_153.170

jagaddharaṇasambhūtaiḥ śalyairiva puraḥsaraiḥ
tato 'cchinnaṃ śaravrātaṃ saṃgrāme mumucuḥ surāḥ // MatsP_153.171

anantaraṃ ca kāntānām aśrupātamivāniśam
tadaprāptaṃ viyatyeva nāśayāmāsa dānavaḥ // MatsP_153.172

śarairyathā kucaritaiḥ prakhyātaṃ paramāgatam
sunirmalaṃ kramāyātaṃ kuputraḥ svaṃ mahākulam // MatsP_153.173

tato nivārya tadbāṇajālaṃ surabhujeritam
bāṇairvyoma diśaḥ pṛthvīṃ pūrayāmāsa dānavaḥ // MatsP_153.174

cicheda puṅkhadeśeṣu svake sthāne ca lāghavāt
bāṇajālaiḥ sutīkṣṇāgraiḥ kaṅkabarhiṇavājitaiḥ // MatsP_153.175

karṇāntakṛṣṭairvimalaiḥ suvarṇarajatojjvalaiḥ
śāstrārthaiḥ saṃśayaprāptān yathārthānvai vikalpitaiḥ // MatsP_153.176

tataḥ śatena bāṇānāṃ śakraṃ vivyādha dānavaḥ
nārāyaṇaṃ ca saptatyā navatyā ca hutāśanam // MatsP_153.177

daśabhirmārutaṃ mūrdhni yamaṃ daśabhireva ca
dhanadaṃ caiva saptatyā varuṇaṃ ca tathāṣṭabhiḥ // MatsP_153.178

viṃśatyā nirṛtiṃ daityaḥ punaścāṣṭābhireva ca
vivyādha punarekaikaṃ daśabhirdaśabhiḥ śaraiḥ // MatsP_153.179

tathā ca mātaliṃ daityo vivyādha tribhirāśugaiḥ
garuḍaṃ daśabhiścaiva sa vivyādha patatribhiḥ // MatsP_153.180

punaśca daityo devānāṃ tilaśo nataparvabhiḥ
cakāra varmajātāni cicheda ca dhanūṃṣi tu
tato vikavacā devā vidhanuṣkāḥ śaraiḥ kṛtāḥ // MatsP_153.181

athānyāni cāpāni tasminsaroṣā raṇe lokapālā gṛhītvā samantāt
śarairakṣayairdānavendraṃ tatakṣus tadā dānavo 'marṣasaṃraktanetraḥ // MatsP_153.182

śarānagnikalpānvavarṣāmarāṇāṃ tato bāṇamādāya kalpānalābham
jaghānorasi kṣipramindraṃ subāhuṃ mahendro vyakampadrathopastha eva // MatsP_153.183

vilokyāntarikṣe sahasrārkabimbaṃ punardānavo viṣṇumudbhūtavīryam
śarābhyāṃ jaghānāṃsamūle salīlaṃ tataḥ keśavasyāpatacchārṅgamagre // MatsP_153.184

tatastārakaḥ pretanāthaṃ pṛṣatkair vasuṃ tasya savye smarankṣudrabhāvam
śarairagnikalpairjaleśasya kāyaṃ raṇe 'śoṣayaddurjayo daityarājaḥ // MatsP_153.185

śarairagnikalpaiścakārāśu daityas tathā rākṣasānbhītabhītāndiśāsu
pṛṣatkaiśca rūkṣairvikāraprayuktaṃ cakārānilaṃ līlayaivāsureśaḥ // MatsP_153.186

kṣaṇāllabdhacittāḥ svayaṃ viṣṇuśakrānalādyāḥ susaṃhatya tīkṣṇaiḥ pṛṣatkaiḥ /
pracakruḥ pracaṇḍena daityena sārdhaṃ mahāsaṃgaraṃ saṃgaragrāsakalpam // MatsP_153.187*

athānamya cāpaṃ haristīkṣṇabāṇair hanatsārathiṃ daityarājasya hṛdyam
dhvajaṃ dhūmaketuḥ kirīṭaṃ mahendro dhaneśo dhanuḥ kāñcanānaddhapṛṣṭham
yamo bāhudaṇḍaṃ rathāṅgāni vāyur niśācāriṇām īśvarasyāpi varma // MatsP_153.188

dṛṣṭvā tadyuddhamamarair akṛtrimaparākramam
daityanāthaḥ kṛtaṃ saṃkhye svabāhuyugabāndhavaḥ // MatsP_153.189

mumoca mudgaraṃ bhīmaṃ sahasrākṣāya saṃgare
dṛṣṭvā mudgaram āyāntam anivāryamathāmbare // MatsP_153.190

rathādāplutya dharaṇīm agamatpākaśāsanaḥ
mudgaro 'pi rathopasthe papāta paruṣasvanaḥ // MatsP_153.191

sa rathaṃ cūrṇayāmāsa na mamāra ca mātaliḥ
gṛhītvā paṭṭiśaṃ daityo jaghānorasi keśavam // MatsP_153.192

skandhe garutmataḥ so 'pi niṣasāda vicetanaḥ
khaḍgena rākṣasendrasya nicakarta ca vāhanam // MatsP_153.193

yamaṃ ca pātayāmāsa bhūmau daityo bhuśuṇḍinā
vahniṃ ca bhindipālena tāḍayāmāsa mūrdhani // MatsP_153.194

vāyuṃ ca dorbhyāmutkṣipya pātayāmāsa bhūtale
dhaneśaṃ ca dhanuṣkoṭyā kuṭṭayāmāsa kopanaḥ // MatsP_153.195

tato devanikāyānām ekaikaṃ samare tataḥ
jaghānāstrairasaṃkhyeyair daityendro 'mitavikramaḥ // MatsP_153.196

labdhasaṃjñaḥ kṣaṇādviṣṇuś cakraṃ jagrāha durdharam
dānavendravasāsiktaṃ piśitāśanakonmukham // MatsP_153.197

mumoca dānavendrasya dṛḍhaṃ vakṣasi keśavaḥ
papāta cakraṃ daityasya hṛdaye bhāskaradyuti // MatsP_153.198

vyaśīryata tataḥ kāye nīlotpalamivāśmani
tato vajraṃ mahendrastu pramumocārcitaṃ ciram // MatsP_153.199

yasmiñjayāśā śakrasya dānavendraraṇe tvabhūt
tārakasya susaṃprāpya śarīraṃ śauryaśālinaḥ // MatsP_153.200

vyaśīryata vikīrṇārciḥ śatadhā khaṇḍatāṃ gatam
vināśamagamanmuktaṃ vāyunāsuravakṣasi // MatsP_153.201

jvalitaṃ jvalanābhāsam aṅkuśaṃ kuliśaṃ yathā
vināśamāgataṃ dṛṣṭvā vāyuścāṅkuśamāhave // MatsP_153.202

ruṣṭaḥ śailendramutpāṭya puṣpitadrumakandaram
cikṣepa dānavendrāya pañcayojanavistṛtam // MatsP_153.203

mahīdharaṃ tam āyāntaṃ daityaḥ smitamukhastadā
jagrāha vāmahastena bālakandukalīlayā // MatsP_153.204

tato daṇḍaṃ samudyamya kṛtāntaḥ krodhamūrchitaḥ
daityendraṃ mūrdhni cikṣepa bhrāmya vegena durjayaḥ // MatsP_153.205

so 'surasyāpatanmūrdhni daityastaṃ ca na buddhavān
kalpāntadahanālokām ajayyāṃ jvalanastataḥ // MatsP_153.206

śaktiṃ cikṣepa durdharṣāṃ dānavendrāya saṃyuge
navā śirīṣamāleva sāsya vakṣasyarājata // MatsP_153.207

tataḥ khaḍgaṃ samākṛṣya kośād ākāśanirmalam
bhāsitāsitadigbhāgaṃ lokapālo 'pi nirṛtiḥ // MatsP_153.208

cikṣepa dānavendrāya tasya mūrdhni papāta ca
patitaścāgamatkhaḍgaḥ sa śīghraṃ śatakhaṇḍatām // MatsP_153.209

jaleśastūgradurdharṣaṃ viṣapāvakabhairavam
mumoca pāśaṃ daityasya bhujabandhābhilāṣukaḥ // MatsP_153.210

sa daityabhujamāsādya sarpaḥ sadyo vyapadyata
sphuṭitakrakacakrūradaśanālir mahāhanuḥ // MatsP_153.211

tato 'śvinau samarutaḥ sasādhyāḥ samahoragāḥ
yakṣarākṣasagandharvā divyanānāstrapāṇayaḥ // MatsP_153.212

jaghnurdaityeśvaraṃ sarve sambhūya sumahābalāḥ
na cāstrāṇyasya sajanti gātre vajrācalopame // MatsP_153.213

tato rathādavaplutya tārako dānavādhipaḥ
jaghāna koṭiśo devān karapārṣṇibhireva ca // MatsP_153.214

hataśeṣāṇi sainyāni devānāṃ vipradudruvuḥ
diśo bhītāni saṃtyajya raṇopakaraṇāni tu // MatsP_153.215

lokapālāṃstato daityo babandhendramukhānraṇe
sakeśavāndṛḍhaiḥ pāśaiḥ paśumāraḥ paśūniva // MatsP_153.216

sa bhūyo rathamāsthāya jagāma svakamālayam
siddhagandharvasaṃghuṣṭavipulācalamastakam // MatsP_153.217

stūyamāno ditisutair apsarobhirvinoditaḥ
trailokyalakṣmīstaddeśe prāviśatsvapuraṃ yathā // MatsP_153.218

niṣasādāsane padmarāgaratnavinirmite
tataḥ kiṃnaragandharvanāganārīvinoditaiḥ
kṣaṇaṃ vinodyamānastu pracalanmaṇikuṇḍalaḥ // MatsP_153.219

Matsya-Purāṇa 154

*sūta uvāca

prādurāsītpratīhāraḥ śubhranīlāmbujāmbaraḥ
sa jānubhyāṃ mahīṃ gatvā pihitāsyaḥ svapāṇinā // MatsP_154.1

uvācānāvilaṃ vākyam alpākṣaraparisphuṭam
daityendramarkavṛndānāṃ bibhrataṃ bhāsvaraṃ vapuḥ // MatsP_154.2

kālanemiḥ surānbaddhāṃś cādāya dvāri tiṣṭhati
sa vijñāpayati stheyaṃ kva bandibhiriti prabho // MatsP_154.3

tanniśamyābravīddaityaḥ pratīhārasya bhāṣitam
yatheṣṭaṃ sthīyatāmebhir gṛhaṃ me bhuvanatrayam // MatsP_154.4

kevalaṃ pāśabandhena vimuktairavilambitam
evaṃ kṛte tato devā dūyamānena cetasā // MatsP_154.5

jagmurjagadguruṃ draṣṭuṃ śaraṇaṃ kamalodbhavam
niveditāste śakrādyāḥ śirobhirdharaṇiṃ gatāḥ
tuṣṭuvuḥ spaṣṭavarṇārthair vacobhiḥ kamalāsanam // MatsP_154.6

*devā ūcuḥ

tvamoṃkāro 'syaṅkurāya prasūto viśvasyātmānantabhedasya pūrvam
sambhūtasyānantaraṃ sattvamūrte saṃhārecchoste namo rudramūrte // MatsP_154.7

vyaktiṃ nītvā tvaṃ vapuḥ svaṃ mahimnā tasmādaṇḍāt sābhidhānādacintyaḥ
dyāvāpṛthvyor ūrdhvakhaṇḍāvarāmyāṃ hy aṇḍādasmāttvaṃ vibhāgaṃ karoṣi // MatsP_154.8

vyaktaṃ merau yajjanāyustavābhūd evaṃ vidmastvatpraṇītaścakāsti
vyaktaṃ devā janmanaḥ śāśvatasya dyauste mūrdhā locane candrasūryau // MatsP_154.9

vyālāḥ keśāḥ śrotrarandhrā diśaste pādau bhūmirnābhirandhre samudrāḥ
māyākāraḥ kāraṇaṃ tvaṃ prasiddho vedaiḥ śānto jyotiṣā tvaṃ vimuktaḥ // MatsP_154.10

vedārtheṣu tvāṃ vivṛṇvanti buddhvā hṛtpadmāntaḥsaṃniviṣṭaṃ purāṇam
tvāmātmānaṃ labdhayogā gṛṇanti sāṃkhyairyāstāḥ sapta sūkṣmāḥ praṇītāḥ // MatsP_154.11

tāsāṃ heturyāṣṭamī cāpi gītā tasyāṃ tasyāṃ gīyase vai tvamantam
dṛṣṭvā mūrtiṃ sthūlasūkṣmāṃ cakāra devairbhāvāḥ kāraṇaiḥ kaiściduktāḥ // MatsP_154.12

sambhūtāste tvatta evādisarge bhūyastāṃ tāṃ vāsanāṃ te 'bhyupeyuḥ
tvatsaṃkalpenāntamāyāptigūḍhaḥ kālo meyo dhvastasaṃkhyāvikalpaḥ // MatsP_154.13

bhāvābhāvavyaktisaṃhārahetus tvaṃ so 'nantastasya kartāsi cātman
ye 'nye sūkṣmāḥ santi tebhyo 'bhigītaḥ sthūlā bhāvāścāvṛtāraśca teṣām // MatsP_154.14

tebhyaḥ sthūlaistaiḥ purāṇaiḥ pratīto bhūtaṃ bhavyaṃ caivamudbhūtibhājām
bhāve bhāve bhāvitaṃ tvā yunakti yuktaṃ yuktaṃ vyaktibhāvānnirasya
itthaṃ devo bhaktibhājāṃ śaraṇyas trātā goptā no bhavānantamūrtiḥ // MatsP_154.15

viremuramarāḥ stutvā brahmāṇamavikāriṇam
tasthurmanobhir iṣṭārthasamprāptiprārthanāstataḥ // MatsP_154.16

evaṃ stuto viriñcistu prasādaṃ paramaṃ gataḥ
amarānvaradenāha vāmahastena nirdiśan // MatsP_154.17

*brahmovāca

nārī yābhartṛkākasmāt tanuste tyaktabhūṣaṇā
na rājate tathā śakra mlānavaktraśiroruhā // MatsP_154.18

hutāśanavimukto 'pi na dhūmena virājase
bhasmaneva praticchanno dagdhadāvaściroṣitaḥ // MatsP_154.19

yamāmayamaye naiva śarīre tvaṃ virājase
daṇḍasyālambaneneva hy akṛcchrastu pade pade // MatsP_154.20

rajanīcaranātho 'pi kiṃ bhīta iva bhāṣase
rākṣasendra kṣatārāte tvamarātikṣato yathā // MatsP_154.21

tanuste varuṇocchuṣkā parītasyeva vahninā
vimuktarudhiraṃ pāśaṃ phaṇibhiḥ pravilokayan // MatsP_154.22

vāyo bhavān vicetaskas tvaṃ snigdhairiva nirjitaḥ
kiṃ tvaṃ bibheṣi dhanada saṃnyasyaiva kuberatām // MatsP_154.23

rudrāstriśūlinaḥ santo vadadhvaṃ bahuśūlatām
bhavantaḥ kena tatkṣiptaṃ tejastu bhavatāmapi // MatsP_154.24

akiṃcitkaratāṃ yātaḥ karaste na vibhāsate
alaṃ nīlotpalābhena cakreṇa madhusūdana // MatsP_154.25

kiṃ tvayānudarālīnabhuvanapravilokanam
kriyate stimitākṣeṇa bhavatā viśvatomukha // MatsP_154.26

evamuktāḥ surāstena brahmaṇā brahmamūrtinā
vācāṃ pradhānabhūtatvān mārutaṃ tamacodayan // MatsP_154.27

atha viṣṇumukhairdevaiḥ śvasanaḥ pratibodhitaḥ
caturmukhaṃ tadā prāha carācaraguruṃ vibhum // MatsP_154.28

na tu vetsi carācarabhūtagataṃ bhavabhāvamatīva mahānucchritaḥ prabhavaḥ /
punararthivaco 'bhivistṛtaśravaṇopamakautukabhāvakṛtaḥ // MatsP_154.29*

tvamananta karoṣi jagadbhavatāṃ sacarācaragarbhavibhinnaguṇām
amarāsurametadaśeṣamapi tvayi tulyamaho janako 'si yataḥ // MatsP_154.30

piturasti tathāpi manovikṛtiḥ saguṇo viguṇo balavānabalaḥ
bhavato varalābhanivṛttabhayaḥ kuliśāṅgasuto ditijo 'tibalaḥ // MatsP_154.31

sacarācaranirmathane kimiti kitavastu kṛto vihito bhavatā
kila deva tvayā sthitaye jagatāṃ mahadadbhutacitraviciguṇāḥ // MatsP_154.32

api tuṣṭikṛtaḥ śrutakāmaphalā vihitā dvijanāyaka devagaṇāḥ
api nākamabhūtkila yajñabhujāṃ bhavato viniyogavaśātsatatam // MatsP_154.33

apahṛtya vimānagaṇaṃ sa kṛto ditijena mahāmarubhūmisamaḥ
kṛtavānasi sarvaguṇātiśayaṃ yamaśeṣamahīdhararājatayā // MatsP_154.34

samamiṅgitabhāvavidhiḥ sa girir gaganena sadocchrayatāṃ hi gataḥ
adhivāsavihāravidhāvucito ditijane pavikṣataśṛṅgataṭaḥ // MatsP_154.35

pariluṇṭhitaratnaguhānivaho bahudaityasabhāśrayatāṃ gamitaḥ
surarāja sa tasya bhayena gataṃ vyadadhādaśarīra ito 'pi vṛthā // MatsP_154.36

upayogyatayā vivṛtaṃ suciraṃ vimaladyutipūritadigvadanam
bhavataiva vinirmitamādiyuge surahetisamūham anutthamidam // MatsP_154.37

ditijasya śarīramavāpya gataṃ śatadhā matibhedamivālpamanāḥ
āsāradhūlidhvastāṅgā dvārasthāḥ smaḥ kadarthinaḥ
labdhapraveśāḥ kṛcchreṇa vayaṃ tasyāmaradviṣaḥ // MatsP_154.38

sabhāyāmamarā deva nikṛṣṭe 'pyupaveśitāḥ
vetrahastair ajalpantas tato 'pahasitāstu taiḥ // MatsP_154.39

mahārthāḥ siddhasarvārthā bhavantaḥ svalpabhāṣiṇaḥ
cāṭuyuktamatho karma hy amarā bahu bhāṣata // MatsP_154.40

samayaṃ daityasiṃhasya saśakrasya nu saṃsthitāḥ
vadateti ca daityasya preṣyairvihasitā bahu // MatsP_154.41

ṛtavo mūrtimantastam upāsante hyaharniśam
kṛtāparādhasaṃtrāsaṃ na tyajanti kadācana // MatsP_154.42

tantrītrayalayopetaṃ siddhagandharvakiṃnaraiḥ
surāgam upadhā nityaṃ gīyate tasya veśmasu // MatsP_154.43

hantākṛtopakaraṇair mitrāṇi gurulāghavaiḥ
śaraṇāgatasaṃtyāgī tyaktasatyapariśrayaḥ // MatsP_154.44

iti niḥśeṣamathavā niḥśeṣaṃ vai na śakyate
tasyāvinayamākhyātuṃ sraṣṭā tatra parāyaṇam // MatsP_154.45

ityuktaḥ svātmabhūrdevaḥ surairdaityaviceṣṭitam
surānuvāca bhagavāṃs tataḥ smitamukhāmbujaḥ // MatsP_154.46

*brahmovāca

avadhyastārako daityaḥ sarvairapi surāsuraiḥ
yasya vadhyaḥ sa nādyāpi jātastribhuvane pumān // MatsP_154.47

mayā sa varadānena chandayitvā nivāritaḥ
tapasaḥ sāṃprataṃ rājā trailokyadahanātmakāt // MatsP_154.48

sa ca vavre vadhaṃ daityaḥ śiśutaḥ saptavāsarāt
sa saptadivaso bālaḥ śaṃkarādyo bhaviṣyati // MatsP_154.49

tārakasya nihantā sa bhāskarābho bhaviṣyati
sāṃprataṃ cāpyapatnīkaḥ śaṃkaro bhagavānprabhuḥ // MatsP_154.50

yaccāhamuktavānyasyā hy uttānakaratā sadā
uttāno varadaḥ pāṇir eṣa devyāḥ sadaiva tu // MatsP_154.51

himācalasya duhitā sā tu devī bhaviṣyati
tasyāḥ sakāśādyaḥ śarvas tv araṇyāṃ pāvako yathā // MatsP_154.52

janayiṣyati taṃ prāpya tārako 'bhibhaviṣyati
mayāpyupāyaḥ sa kṛto yathaivaṃ hi bhaviṣyati // MatsP_154.53

śeṣaścāpyasya vibhavo vinaśyettadanantaram
stokakālaṃ pratīkṣadhvaṃ nirviśaṅkena cetasā // MatsP_154.54

ityuktāstridaśāstena sākṣātkamalajanmanā
jagmustaṃ praṇipatyeśaṃ yathāyogaṃ divaukasaḥ // MatsP_154.55

tato gateṣu deveṣu brahmā lokapitāmahaḥ
niśāṃ sasmāra bhagavān svatanoḥ pūrvasaṃbhavām // MatsP_154.56

tato bhagavatī rātrir upatasthe pitāmaham
tāṃ vivikte samālokya brahmovāca vibhāvarīm // MatsP_154.57

*brahmovāca

vibhāvari mahatkāyaṃ vibudhānāmupasthitam
tatkartavyaṃ tvayā devi śṛṇu kāryasya niścayam // MatsP_154.58

tārako nāma daityendraḥ suraketuranirjitaḥ
tasyābhāvāya bhagavāñ janayiṣyati ceśvaraḥ // MatsP_154.59

sutaṃ sa bhavitā tasya tārakasyāntakārakaḥ
śaṃkarasyābhavatpatnī satī dakṣasutā tu yā // MatsP_154.60

sā mṛtā kupitā devī kasmiṃścitkāraṇāntare
bhavitā himaśailasya duhitā lokabhāvinī // MatsP_154.61

viraheṇa harastasyā matvā śūnyaṃ jagattrayam
tapasyanhimaśailasya kandare siddhasevite // MatsP_154.62

pratīkṣamāṇastajjanma kaṃcitkālaṃ nivatsyati
tayoḥ sutaptatapasor bhavitā yo mahābalaḥ // MatsP_154.63

sa bhaviṣyati daityasya tārakasya vināśakaḥ
jātamātrā tu sā devī svalpasaṃjñā ca bhāminī // MatsP_154.64

virahotkaṇṭhitā gāḍhaṃ harasaṃgamalālasā
tayoḥ sutaptatapasoḥ saṃyogaḥ syācchubhānane // MatsP_154.65

tatastābhyāṃ tu janitaḥ svalpo vākkalaho bhavet
tato 'pi saṃśayo bhūyas tārakaṃ prati dṛśyate // MatsP_154.66

tayoḥ saṃyuktayostasmāt suratāsaktikāraṇe
vighnastvayā vidhātavyo yathā tābhyāṃ tathā śṛṇu // MatsP_154.67

garbhasthāne ca tanmātuḥ svena rūpeṇa rañjaya
tato vihāya śarvastāṃ viśrānto narmapūrvakam // MatsP_154.68

bhartsayiṣyati tāṃ devīṃ tataḥ sā kupitā satī
prayāsyati tapaścartuṃ tattasmāttapase punaḥ // MatsP_154.69

janayiṣyati yaṃ śarvā dayitadyutimaṇḍitam
sa bhaviṣyati hantā vai surārīṇāmasaṃśayam // MatsP_154.70

tvayāpi dānavā devi hantavyā lokadurjayāḥ
yāvacca na satī dehasaṃkrāntaguṇasaṃcayā // MatsP_154.71

tatsaṃgamena tāvattvaṃ daityānhantuṃ na śakṣyase
evaṃ kṛte tapastaptvā sṛṣṭisaṃhārakāriṇī // MatsP_154.72

samāptaniyamā devī yadā comā bhaviṣyati
tadā svameva tadrūpaṃ śailajā pratipatsyate // MatsP_154.73

tanustavāpi sahajā saikānaṃśā bhaviṣyati
rūpāṃśena tu saṃyuktā tvamumāyāṃ bhaviṣyasi // MatsP_154.74

ekānaṃśeti lokastvāṃ varade pūjayiṣyati
bhedairbahuvidhākāraiḥ sarvagā kāmasādhinī // MatsP_154.75

oṃkāravaktrā gāyatrī tvamiti brahmavādibhiḥ
ākrāntirūrjitākārā rājabhiśca mahābhujaiḥ // MatsP_154.76

tvaṃ bhūriti viśāṃ mātā śūdraiḥ śaivīti pūjitā
kṣāntirmunīnāmakṣobhyā dayā niyamināmiti // MatsP_154.77

tvaṃ mahopāyasaṃdohā nītirnayavisarpiṇām
paricchittistvamarthānāṃ tvamīhā prāṇihṛcchayā // MatsP_154.78

tvaṃ muktiḥ sarvabhūtānāṃ tvaṃ gatiḥ sarvadehinām
tvaṃ ca kīrtimatāṃ kīrtis tvaṃ mūrtiḥ sarvadehinām // MatsP_154.79

ratistvaṃ raktacittānāṃ prītistvaṃ hṛṣṭadarśinām
tvaṃ kāntiḥ kṛtabhūṣāṇāṃ tvaṃ śāntirduḥkhakarmaṇām // MatsP_154.80

tvaṃ bhrāntiḥ sarvabodhānāṃ tvaṃ gatiḥ kratuyājinām
jaladhīnāṃ mahāvelā tvaṃ ca līlā vilāsinām // MatsP_154.81

saṃbhūtistvaṃ padārthānāṃ sthitistvaṃ lokapālinī
tvaṃ kālarātrirniḥśeṣabhuvanāvalināśinī // MatsP_154.82

priyakaṇṭhagrahānandadāyinī tvaṃ vibhāvarī
ityanekavidhairdevi rūpairloke tvamarcitā // MatsP_154.83

ye tvāṃ stoṣyanti varade pūjayiṣyanti vāpi ye
te sarvakāmānāpsyanti niyatā nātra saṃśayaḥ // MatsP_154.84

ityuktā tu niśā devī tathetyuktvā kṛtāñjaliḥ
jagāma tvaritā tūrṇaṃ gṛhaṃ himagireḥ param // MatsP_154.85

tatrāsīnāṃ mahāharmye ratnabhittisamāśrayām
dadarśa menāmāpāṇḍucchavivaktrasaroruhām // MatsP_154.86

kiṃcic chyāmamukhodagrastanabhārāvanāmitām
mahauṣadhigaṇābaddhamantrarājaniṣevitām // MatsP_154.87

udvahatkanakonnaddhajīvarakṣāmahoragām
maṇidīpagaṇajyotir mahālokaprakāśite // MatsP_154.88

prakīrṇabahusiddhārthe manojaparivārake
śucinyaṃśukasaṃchannabhūśayyāstaraṇojjvale // MatsP_154.89

dhūpāmodamanoramye sarjagandhopayogike
tataḥ krameṇa divase gate dūraṃ vibhāvarī // MatsP_154.90

vyajṛmbhata sukhodarke tato menā mahāgṛhe
prasuptaprāyapuruṣe nidrābhūtopacārike // MatsP_154.91

sphuṭāloke śaśabhṛti bhrāntirātrivihaṃgame
rajanīcarabhūtānāṃ saṃghairāvṛtacatvare // MatsP_154.92

gāḍhakaṇṭhagrahālagnasubhageṣṭajane tataḥ
kiṃcidākulatāṃ prāpte menānetrāmbujadvaye // MatsP_154.93

āviveśa mukhe rātriḥ sucirasphuṭasaṃgamā
janmadāyā jaganmātuḥ krameṇa jaṭharāntare // MatsP_154.94

āviveśāntaraṃ janma manyamānā kṣapā tu vai
arañjayacchaviṃ devyā guhāraṇye vibhāvarī // MatsP_154.95

tato jagatpatiprāṇaheturhimagiripriyā
brāhme muhūrte subhage vyasūyata guhāraṇim // MatsP_154.96

tasyāṃ tu jāyamānāyāṃ jantavaḥ sthāṇujaṅgamāḥ
abhavansukhinaḥ sarve sarvalokanivāsinaḥ // MatsP_154.97

nārakāṇāmapi tadā sukhaṃ svargasamaṃ mahat
abhavatkrūrasattvānāṃ cetaḥ śāntaṃ ca dehinām // MatsP_154.98

jyotiṣāmapi tejastvam abhavatsuratonnatā
vanāśritāścauṣadhayaḥ svāduvanti phalāni ca // MatsP_154.99

gandhavanti ca mālyāni vimalaṃ ca nabho 'bhavat
mārutaśca sukhasparśo diśaśca sumanoharā // MatsP_154.100

tena codbhūtaphalitaparipākaguṇojjvalāḥ
abhavatpṛthivī devī śālimālākulāpi ca // MatsP_154.101

tapāṃsi dīrghacīrṇāni munīnāṃ bhāvitātmanām
tasmingatāni sāphalyaṃ kāle nirmalacetasām // MatsP_154.102

vismṛtāni ca śastrāṇi prādurbhāvaṃ prapedire
prabhāvastīrthamukhyānāṃ tadā puṇyatamo 'bhavat // MatsP_154.103

antarikṣe surāścāsan vimāneṣu sahasraśaḥ
samahendraharibrahmavāyuvahnipurogamāḥ // MatsP_154.104

puṣpavṛṣṭiṃ pramumucus tasmiṃstu himabhūdhare
jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ // MatsP_154.105

meruprabhṛtayaścāpi mūrtimanto mahābalāḥ
tasminmahotsave prāpte divyaprabhṛtapāṇayaḥ // MatsP_154.106

saritaḥ sāgarāścaiva samājagmuśca sarvaśaḥ
himaśailo 'bhavalloke tathā sarvaiścarācaraiḥ // MatsP_154.107

sevyaścāpyabhigamyaśca sa śreyāṃścācalottamaḥ
anubhūyotsavaṃ devā jagmuḥ svānālayānmudā // MatsP_154.108

devagandharvanāgendraśailaśīlāvanīguṇaiḥ
himaśailasutā devī svayaṃpūrvikayā tataḥ // MatsP_154.109

krameṇa vṛddhimānītā lakṣmīvānalasairbudhaiḥ
krameṇa rūpasaubhāgyaprabodhairbhuvanatrayam // MatsP_154.110

ajayadbhūṣayaccāpi niḥsādhārairnagātmajā
etasminnantare śakro nāradaṃ devasaṃmatam // MatsP_154.111

devarṣimatha sasmāra kāryasādhanasatvaram
smṛtiṃ śakrasya vijñāya jātāṃ tu bhagavāṃstadā // MatsP_154.112

ājagāma mudā yukto mahendrasya niveśanam
taṃ sa dṛṣṭvā sahasrākṣaḥ samutthāya mahāsanāt // MatsP_154.113

yathārheṇa tu pādyena pūjayāmāsa vāsavaḥ
śakrapraṇītāṃ tāṃ pūjāṃ pratigṛhya yathāvidhi // MatsP_154.114

nāradaḥ kuśalaṃ devam apṛcchatpākaśāsanam
pṛṣṭe ca kuśale śakraḥ provāca vacanaṃ prabhuḥ // MatsP_154.115

*indra uvāca

kuśalasyāṅkure tāvat sambhūte bhuvanatraye
tatphalodbhavasaṃpattau tvaṃ bhavātandrito mune // MatsP_154.116

vetsi caitatsamastaṃ tvaṃ tathāpi paricodakaḥ
nirvṛtiṃ paramāṃ yāti nivedyārthaṃ suhṛjjane // MatsP_154.117

tadyathā śailajā devī yogaṃ yāyātpinākinā
śīghraṃ tadudyamaḥ sarvair asmatpakṣairvidhīyatām // MatsP_154.118

avagamyārthamakhilaṃ tata āmantrya nāradaḥ
śakraṃ jagāma bhagavān himaśailaniveśanam // MatsP_154.119

tatra dvāre sa viprendraś citravetralatākule
vandito himaśailena nirgatena puro muniḥ // MatsP_154.120

saha praviśya bhavanaṃ bhuvo bhūṣaṇatāṃ gatam
nivedite svayaṃ haime himaśaile na vistṛte // MatsP_154.121

mahāsane munivaro niṣasādātuladyutiḥ
yathārhaṃ cārghyapādyaṃ ca śailastasmai nyavedayat // MatsP_154.122

munistu pratijagrāha tamarghaṃ vidhivattadā
gṛhītārghaṃ munivaram apṛcchacchlakṣṇayā girā // MatsP_154.123

kuśalaṃ tapasaḥ śailaḥ śanaiḥ phullānanāmbujaḥ
munirapyadrirājānam apṛcchatkuśalaṃ tadā // MatsP_154.124

*nārada uvāca

aho 'vatāritāḥ sarve saṃniveśe mahāgire
pṛthutvaṃ manasā tulyaṃ kandarāṇāṃ tathācala // MatsP_154.125

gurutvaṃ te guṇaughānāṃ sthāvarādatiricyate
prasannatā ca toyasya manaso 'pyadhikā ca te // MatsP_154.126

na lakṣayāmaḥ śailendra śiṣyate kandarodarāt
na ca lakṣmīstathā svarge kutrādhikatayā sthitā // MatsP_154.127

nānātapobhirmunibhir jvalanārkasamaprabhaiḥ
pāvanaiḥ pāvito nityaṃ tvatkandarasamāśritaiḥ // MatsP_154.128

avamatya vimānāni svargavāsavirāgiṇaḥ
piturgṛha ivāsannā devagandharvakiṃnarāḥ // MatsP_154.129

aho dhanyo 'si śailendra yasya te kandaraṃ haraḥ
adhyāste lokanātho 'pi samādhānaparāyaṇaḥ // MatsP_154.130

ityuktavati devarṣau nārade sādaraṃ girā
himaśailasya mahiṣī menā munididṛkṣayā // MatsP_154.131

anuyātā duhitrā tu svalpāliparicārikā
lajjāpraṇayanamrāṅgī praviveśa niveśanam // MatsP_154.132

tatra sthito munivaraḥ śailena sahito vaśī
dṛṣṭvā tu tejaso rāśiṃ muniṃ śailapriyā tadā // MatsP_154.133

vavande gūḍhavadanā pāṇipadmakṛtāñjaliḥ
tāṃ vilokya mahābhāgo maharṣir amitadyutiḥ // MatsP_154.134

āśīrbhir amṛtodgārarūpābhistāṃ vyavardhayat
tato vismitacittā tu himavadgiriputrikā // MatsP_154.135

udaikṣannāradaṃ devī munimadbhutarūpiṇam
ehi vatseti cāpyuktā ṛṣiṇā snigdhayā girā // MatsP_154.136

kaṇṭhe gṛhītvā pitaram utsaṅge samupāviśat
uvāca mātā tāṃ devīm abhivandaya putrike // MatsP_154.137

bhagavantaṃ tato dhanyaṃ patimāpsyasi saṃmatam
ityuktā tu tato mātrā vastrāntapihitānanā // MatsP_154.138

kiṃcitkampitamūrdhā tu vākyaṃ novāca kiṃcana
tataḥ punaruvācedaṃ vākyaṃ mātā sutāṃ tadā // MatsP_154.139

vatse vandaya devarṣiṃ tato dāsyāmi te śubham
ratnakrīḍanakaṃ ramyaṃ sthāpitaṃ yacciraṃ mayā // MatsP_154.140

ityuktā tu tato vegād uddhṛtya caraṇau tadā
vavande mūrdhni saṃdhāya karapaṅkajakuḍmalam // MatsP_154.141

kṛte tu vandane tasyā mātā sakhīmukhena tu
codayāmāsa śanakais tasyāḥ saubhāgyaśaṃsinām // MatsP_154.142

śarīralakṣaṇānāṃ tu vijñānāya tu kautukāt
strīsvabhāvādyadduhituś cintāṃ hṛdi samudvahan // MatsP_154.143

jñātvā tadiṅgitaṃ śailo mahiṣyā hṛdayena tu
anudgīrṇo 'kṣatirmene ramyametadupasthitam // MatsP_154.144

coditaḥ śailamahiṣīsakhyā munivarastadā
smitānano mahābhāgo vākyaṃ provāca nāradaḥ // MatsP_154.145

na jāto 'syāḥ patirbhadre lakṣaṇaiśca vivarjitā
uttānahastā satataṃ caraṇairvyabhicāribhiḥ
svachāyayā bhaviṣyeyaṃ kimanyadbahu bhāṣyate // MatsP_154.146

śrutvaitatsaṃbhramāviṣṭo dhvastadhairyo mahābalaḥ
nāradaṃ pratyuvācātha sāśrukaṇṭho mahāgiriḥ // MatsP_154.147

*himavānuvāca

saṃsārasyātidoṣasya durvijñeyā gatiryataḥ
sṛṣṭyāṃ cāvaśyabhāvinyāṃ kenāpyatiśayātmanā // MatsP_154.148

kartrā praṇītā maryādā sthitā saṃsāriṇāmiyam
yo jāyate hi yadbījo janituḥ sa hyasārthakaḥ // MatsP_154.149

janitā cāpi jātasya na kaściditi yatsphuṭam
svakarmaṇaiva jāyante vividhā bhūtajātayaḥ // MatsP_154.150

aṇḍajo hyaṇḍajājjātaḥ punarjāyeta mānavaḥ
mānuṣācca sarīsṛpyāṃ manuṣyatvena jāyate // MatsP_154.151

tatrāpi jātau śreṣṭhāyāṃ dharmasyotkarṣaṇena tu
aputrajanminaḥ śeṣāḥ prāṇinaḥ samavasthitāḥ // MatsP_154.152

manujāstatra jāyante yato na gṛhadharmiṇaḥ
krameṇāśramasaṃprāptir brahmacārivratādanu // MatsP_154.153

tasya karturniyogena saṃsāro yena vardhitaḥ
saṃsārasya kuto vṛddhiḥ sarve syuryadatigrahāḥ // MatsP_154.154

ataḥ kartrā tu śāstreṣu sutalābhaḥ praśaṃsitaḥ
prāṇināṃ mohanārthāya narakatrāṇasaṃśrayāt // MatsP_154.155

striyā virahitā sṛṣṭir jantūnāṃ nopapadyate
strījātistu prakṛtyaiva kṛpaṇā dainyabhāṣiṇī
śāstrālocanasāmarthyam ujjhitaṃ tāsu vedhasā // MatsP_154.156

śāstreṣūktamasaṃdigdhaṃ bahuvāraṃ mahāphalam
daśaputrasamā kanyā yā na syācchīlavarjitā // MatsP_154.157

vākyametatphalabhraṣṭaṃ puṃsi glānikaraṃ param
kanyā hi kṛpaṇā śocyā piturduḥkhavivardhinī // MatsP_154.158

yāpi syātpūrṇasarvāḍhyā patiputradhanādibhiḥ
kiṃ punardurbhagā hīnā patiputradhanādibhiḥ // MatsP_154.159

tvaṃ coktavānsutāyā me śarīre doṣasaṃgraham
aho muhyāmi śuṣyāmi glāmi sīdāmi nārada // MatsP_154.160

ayuktamatha vaktavyam aprāpyamapi sāṃpratam
anugraheṇa me chinddhi duḥkhaṃ kanyāśrayaṃ mune // MatsP_154.161

paricchinne 'pyasaṃdigdhe manaḥ paribhavāśrayam
tṛṣṇā muṣṇāti niṣṇātā phalalobhāśrayāśubhā // MatsP_154.162

strīṇāṃ hi paramaṃ janma kulānāmubhayātmanām
ihāmutra sukhāyoktaṃ satpatiprāptisaṃjñitam // MatsP_154.163

durlabhaḥ satpatiḥ strīṇāṃ viguṇo 'pi patiḥ kila
na prāpyate vinā puṇyaiḥ patirnāryā kadācana // MatsP_154.164

yato niḥsādhano dharmaḥ parimāṇojjhitā ratiḥ
dhanaṃ jīvitaparyāptaṃ patyau nāryāḥ pratiṣṭhitam // MatsP_154.165

nirdhano durbhago mūrkhaḥ sarvalakṣaṇavarjitaḥ
daivataṃ paramaṃ nāryāḥ patiruktaḥ sadaiva hi // MatsP_154.166

tvayā coktaṃ hi devarṣe na jāto 'syāḥ patiḥ kila
etaddaurbhāgyamatulam asaṃkhyaṃ guru duḥsaham // MatsP_154.167

carācare bhūtasarge yadadyāpi ca no mune
na sa jāta iti brūṣe tena me vyākulaṃ manaḥ // MatsP_154.168

manuṣyadevajātīnāṃ śubhāśubhanivedakam
lakṣaṇaṃ hastapādādau vihitairlakṣaṇaiḥ kila // MatsP_154.169

seyam uttānahasteti tvayoktā munipuṃgava
uttānahastatā proktā yācatāmeva nityadā // MatsP_154.170

śubhodayānāṃ dhanyānāṃ na kadācitprayacchatām
svachāyayāsyāścaraṇau tvayoktau vyabhicāriṇau // MatsP_154.171

tatrāpi śreyasāṃ hyāśā mune na pratibhāti naḥ
śarīralakṣaṇāścānye pṛthakphalanivedinaḥ // MatsP_154.172

saubhāgyadhanaputrāyuḥ patilābhānuśaṃsanam
taiśca sarvairvihīneyaṃ tvamāttha munipuṃgava // MatsP_154.173

tvaṃ me sarvaṃ vijānāsi satyavāgasi cāpyataḥ
muhyāmi muniśārdūla hṛdayaṃ dīryatīva me // MatsP_154.174

ityuktvā virataḥ śailo mahāduḥkhavicāraṇāt
śrutvaitadakhilaṃ tasmāc chailarājamukhāmbujāt
smitapūrvamuvācedaṃ nārado devacoditaḥ // MatsP_154.175

*nārada uvāca

harṣasthāne 'pi mahati tvayā duḥkhaṃ nirūpyate
aparicchinnavākyārthe mohaṃ yāsi mahāgire // MatsP_154.176

imāṃ śṛṇu giraṃ matto rahasyapariniṣṭhitām
samāhito mahāśaila mayoktasya vicāraṇe // MatsP_154.177

na jāto 'syāḥ patirdevyā yanmayoktaṃ himācala
na sa jāto mahādevo bhūtabhavyabhavodbhavaḥ
śaraṇyaḥ śāśvataḥ śāstā śaṃkaraḥ parameśvaraḥ // MatsP_154.178

brahmaviṣṇvindramunayo janmamṛtyujarārditāḥ
tasyaite parameśasya sarve krīḍanakā gire // MatsP_154.179

āste brahmā tadicchātaḥ sambhūto bhuvanaprabhuḥ
viṣṇuryuge yuge jāto nānājātirmahātanuḥ // MatsP_154.180

manyase māyayā jātaṃ viṣṇuṃ cāpi yuge yuge
ātmano na vināśo 'sti sthāvarānte 'pi bhūdhara // MatsP_154.181

saṃsāre jāyamānasya bhriyamāṇasya dehinaḥ
naśyate deha evātra nātmano nāśa ucyate // MatsP_154.182

brahmādisthāvarānto 'yaṃ saṃsāro yaḥ prakīrtitaḥ
sa janmamṛtyuduḥkhārto hy avaśaḥ parivartate // MatsP_154.183

mahādevo 'calaḥ sthāṇur na jāto janako 'jaraḥ
bhaviṣyati patiḥ so 'syā jagannātho nirāmayaḥ // MatsP_154.184

yaduktaṃ ca mayā devī lakṣaṇairvarjitā tava
śṛṇu tasyāpi vākyasya samyaktvena vicāraṇam // MatsP_154.185

lakṣaṇaṃ daiviko hyaṅkaḥ śarīrāvayavāśrayaḥ
sarvāyurdhanasaubhāgyaparimāṇaprakāśakaḥ // MatsP_154.186

anantasyāprameyasya saubhāgyasyāsya bhūdhara
naivāṅko lakṣaṇākāraḥ śarīre saṃvidhīyate // MatsP_154.187

ato 'syā lakṣaṇaṃ gātre śaila nāsti mahāmate
yathāhamuktavānasyā hy uttānakaratāṃ sadā // MatsP_154.188

uttāno varadaḥ pāṇir eṣa devyāḥ sadaiva tu
surāsuramunivrātavaradeyaṃ bhaviṣyati // MatsP_154.189

yathā proktaṃ tadā pādau svacchāyāvyabhicāriṇau
asyāḥ śṛṇu mamātrāpi vāgyuktiṃ śailasattama // MatsP_154.190

caraṇau padmasaṃkāśāv asyāḥ svacchanakhojjvalau
surāsurāṇāṃ namatāṃ kirīṭamaṇikāntibhiḥ // MatsP_154.191

vicitravarṇairbhāsantau svacchāyāpratibimbitau
bhāryā jagadgurorhyeṣā vṛṣāṅkasya mahīdhara // MatsP_154.192

jananī lokadharmasya sambhūtā bhūtabhāvanī
śiveyaṃ pāvanāyaiva tvatkṣetre pāvakadyutiḥ // MatsP_154.193

tadyathā śīghramevaiṣāṃ yogaṃ yāyātpinākinā
tathā vidheyaṃ vidhivat tvayā śailendrasattama
atyantaṃ hi mahatkāryaṃ devānāṃ himabhūdhara // MatsP_154.194

*sūta uvāca

evaṃ śrutvā tu śailendro nāradātsarvameva hi
ātmānaṃ sa punarjātaṃ mene menāpatistadā // MatsP_154.195

namaskṛtya vṛṣāṅkāya tadā devāya dhīmate
uvāca so 'pi saṃhṛṣṭo nāradaṃ tu himācalaḥ // MatsP_154.196

*himavānuvāca

dustarānnarakādghorād uddhṛto 'smi tvayā mune
pātālādahamuddhṛtya saptalokādhipaḥ kṛtaḥ // MatsP_154.197

himācalo 'smi vikhyātas tvayā munivarādhunā
himācale 'calaguṇāṃ prāpito 'smi samunnatim // MatsP_154.198

ānandadivasāhāri hṛdayaṃ me 'dhunā mune
nādhyavasyati kṛtyānāṃ pravibhāgavicāraṇam
yadi vācāmadhīśaḥ syāṃ tvadguṇānāṃ vicāraṇe // MatsP_154.199

bhavadvidhānāṃ niyatam amoghaṃ darśanaṃ mune
tavāsmānprati cāpalyaṃ vyaktaṃ mama mahāmune // MatsP_154.200

bhavadbhireva kṛtyo 'haṃ nivāsāyātmarūpiṇām
munīnāṃ devatānāṃ ca svayaṃkartāpi kalmaṣam // MatsP_154.201

tathāpi vastunyekasminn ājñā me sampradīyatām
ityuktavati śailendre sa tadā harṣanirbhare // MatsP_154.202

tathā ca nārado vākyaṃ kṛtaṃ sarvamiti prabho
surakārye ya evārthas tavāpi sumahattaraḥ // MatsP_154.203

ityuktvā nāradaḥ śīghraṃ jagāma tridivaṃ prati
sa gatvā śakrabhavanam amareśaṃ dadarśa ha // MatsP_154.204

tato 'bhirūpe sa munir upaviṣṭo mahāsane
pṛṣṭaḥ śakreṇa provāca himajāsaṃśrayāṃ kathām // MatsP_154.205

*nārada uvāca

samūhya yattu kartavyaṃ tanmayā kṛtameva hi
kiṃ tu pañcaśarasyaiva samayo 'yamupasthitaḥ // MatsP_154.206

ityukto devarājastu muninā kāryadarśinā
cūtāṅkurāstraṃ sasmāra bhagavānpākaśāsanaḥ // MatsP_154.207

saṃsmṛtastu tadā kṣipraṃ sahasrākṣeṇa dhīmatā
upatasthe ratiyutaḥ savilāso jhaṣadhvajaḥ
prādurbhūtaṃ tu taṃ dṛṣṭvā śakraḥ provāca sādaram // MatsP_154.208

*śakra uvāca

upadeśena bahunā kiṃ tvāṃ prati vade priyam
manobhavo 'si tena tvaṃ vetsi bhūtamanogatam // MatsP_154.209

tadyathārthakameva tvaṃ kuru nākasadāṃ priyam
śaṃkaraṃ yojaya kṣipraṃ giriputryā manobhava
saṃyuto madhunā caiva ṛturājena durjaya // MatsP_154.210

ityukto madanastena śakreṇa svārthasiddhaye
provāca pañcabāṇo 'tha vākyaṃ bhītaḥ śatakratum // MatsP_154.211

*kāma uvāca

anayā devasāmagryā munidānavabhīmayā
duḥsādhyaḥ śaṃkaro devaḥ kiṃ na vetsi jagatprabho // MatsP_154.212

tasya devasya vettha tvaṃ kāraṇaṃ tu yadavyayam
prāyaḥ prasādaḥ kopo 'pi sarvo hi mahatāṃ mahān // MatsP_154.213

sarvopabhogasārā hi sundaryaḥ svargasaṃbhavāḥ
adhyāśritaṃ ca yatsaukhyaṃ bhavatā naṣṭaceṣṭitam // MatsP_154.214

pramādādatha vibhraśyed īśaṃ prati vicintyatām
prāgeva ceha dṛśyante bhūtānāṃ kāryasaṃbhavāḥ // MatsP_154.215

viśeṣaṃ kāṅkṣatāṃ śakra sāmānyādbhraṃśanaṃ phalam
śrutvaitadvacanaṃ śakras tamuvācāmarairyutaḥ // MatsP_154.216

*śakra uvāca

vayaṃ pramāṇāste hyatra ratikānta na saṃśayaḥ
saṃdeśena vinā śaktir apakārasya neṣyate
kasyacic ca kvaciddṛṣṭaṃ sāmarthyaṃ na tu sarvataḥ // MatsP_154.217

ityuktaḥ prayayau kāmaḥ sakhāyaṃ madhumāśritaḥ
ratiyukto jagāmāśu prasthaṃ tu himabhūbhṛtaḥ // MatsP_154.218

sa tu tatrākaroccintāṃ kāryasyopāyapūrvikām
mahārthā ye hi niṣkampā manasteṣāṃ sudurjayam // MatsP_154.219

tadādāveva saṃkṣobhya niyataṃ sujayo bhavet
saṃsiddhiṃ prāpnuyuścaiva pūrvaṃ saṃśodhya mānasam // MatsP_154.220

kathaṃ ca vividhairbhāvair dveṣānugamanaṃ vinā
krodhaḥ krūratarāsaṅgād bhīṣaṇerṣyāṃ mahāsakhīm // MatsP_154.221

cāpalyamūrdhni vidhvastadhairyādhārāṃ mahābalām
tāmasya viniyokṣyāmi manaso vikṛtiṃ parām // MatsP_154.222

pidhāya dhairyadvārāṇi saṃtoṣamapakṛṣya ca
avagantuṃ hi māṃ tatra na kaścidatipaṇḍitaḥ // MatsP_154.223

vikalpamātrāvasthāne vairūpyaṃ manaso bhavet
paścānmūlakriyārambhagambhīrāvartadustaraḥ // MatsP_154.224

hariṣyāmi harasyāhaṃ tapastasya sthirātmanaḥ
indriyagrāmamāvṛtya ramyasādhanasaṃvidhiḥ // MatsP_154.225

cintayitveti madano bhūtabhartustadāśramam
jagāma jagatīsāraṃ saraladrumavedikam // MatsP_154.226

śāntasattvasamākīrṇam acalaprāṇisaṃkulam
nānāpuṣpalatājālaṃ gaganasthagaṇeśvaram // MatsP_154.227

nirvyagravṛṣabhādhyuṣṭanīlaśādvalasānukam
tatrāpaśyattrinetrasya ramyaṃ kaṃciddvitīyakam // MatsP_154.228

vīrakaṃ lokavīreśam īśānasadṛśadyutim
yakṣakuṅkumakiñjalkapuñjapiṅgajaṭāsaṭam // MatsP_154.229

vetrapāṇinam avyagram ugrabhogīndrabhūṣaṇam
tato nimīlitonnidrapadmapatrābhalocanam // MatsP_154.230

prekṣamāṇamṛjusthānaṃ nāsikāgraṃ sulocanaiḥ
śravastarasasiṃhendracarmalambottarīyakam // MatsP_154.231

śravaṇāhiphalanmuktaniḥśvāsānalapiṅgalam
preṅkhatkapālaparyantatumbilambijaṭācayam // MatsP_154.232

kṛtavāsukiparyaṅkanābhimūlaniveśitam
brahmāñjalisthapucchāgranibaddhoragabhūṣaṇam // MatsP_154.233

dadarśa śaṃkaraṃ kāmaḥ kramaprāptāntikaṃ śanaiḥ
tato bhramarajhaṅkāramālambidrumasānukam // MatsP_154.234

praviṣṭaḥ karṇarandhreṇa bhavasya madano manaḥ
śaṃkarastamathākarṇya madhuraṃ madanāśrayam // MatsP_154.235

sasmāra dakṣaduhitāraṃ dayitāṃ raktamānasaḥ
tataḥ sā tasya śanakais tirobhūyātinirmalā // MatsP_154.236

samādhibhāvanā tasthau lakṣyapratyakṣarūpiṇī
tatastanmayatāṃ yātaḥ pratyūhāpihitāśayaḥ // MatsP_154.237

vaśitvena bubodheśo vikṛtiṃ madanātmikām
īṣatkopasamāviṣṭo dhairyamālambya dhūrjaṭiḥ // MatsP_154.238

nirāse madanasthityā yogamāyāsamāvrataḥ
sa tayā māyayāviṣṭo jajvāla madanastataḥ // MatsP_154.239

icchāśarīro durjeyo roṣadoṣamahāśrayaḥ
hṛdayānnirgataḥ so 'tha vāsanāvyasanātmakaḥ // MatsP_154.240

bahiḥsthalaṃ samālambya hy upatasthau jhaṣadhvajaḥ
anuyāto 'tha hṛdyena mitreṇa madhunā saha // MatsP_154.241

sahakāratarau dṛṣṭvā mṛdumārutanirdhutam
stabakaṃ madano ramyaṃ haravakṣasi satvaram // MatsP_154.242

mumoca mohanaṃ nāma mārgaṇaṃ makaradhvajaḥ
śivasya hṛdaye śuddhe nāśaśālī mahāśaraḥ // MatsP_154.243

papāta paruṣaprāṃśuḥ puṣpabāṇo vimohanaḥ
tataḥ karaṇasaṃdeho viddhastu hṛdaye bhavaḥ // MatsP_154.244

babhūva bhūdharaupamyadhairyo 'pi madanonmukhaḥ
tataḥ prabhutvādbhāvānāṃ nāveśaṃ samapadyata // MatsP_154.245

bāhyaṃ bahu samāsādya pratyūhaprasavātmakam
tataḥ kopānalodbhūtaghorahuṅkārabhīṣaṇe // MatsP_154.246

babhūva vadane netraṃ tṛtīyamanalākulam
rudrasya raudravapuṣo jagatsaṃhārabhairavam // MatsP_154.247

tadantikasthe madane vyasphārayata dhūrjaṭiḥ
tannetravisphuliṅgena krośatāṃ nākavāsinām // MatsP_154.248

gamito bhasmasāttūrṇaṃ kandarpaḥ kāmidarpakaḥ
sa tu taṃ bhasmasātkṛtvā haranetrodbhavo 'nalaḥ // MatsP_154.249

vyajṛmbhata jagaddagdhuṃ jvālāhuṅkāraghasmaraḥ
tato bhavo jagaddhetor vyabhavajjātavedasam // MatsP_154.250

sahakāre madhau candre sumanaḥsu pareṣvapi
bhṛṅgeṣu kokilāsyeṣu vibhāgena smarānalam // MatsP_154.251

sa bāhyāntaraviddhena hareṇa smaramārgaṇaḥ
rāgasnehasamiddhāntardhāvaṃstīvrahutāśanaḥ // MatsP_154.252

vibhaktalokasaṃkṣobhakaro durvārajṛmbhitaḥ
samprāpya snehasaṃpṛktaṃ kāmināṃ hṛdayaṃ kila // MatsP_154.253

jvalatyaharniśaṃ bhīmo duścikitsyamukhātmakaḥ
vilokya harahuṅkārajvālābhasmakṛtaṃ smaram // MatsP_154.254

vilalāpa ratiḥ krūraṃ bandhunā madhunā saha
tato vilapya bahuśo madhunā parisāntvitā // MatsP_154.255

jagāma śaraṇaṃ devam indumauliṃ trilocanam
bhṛṅgānuyātāṃ saṃgṛhya puṣpitāṃ sahakārajām // MatsP_154.256

latāṃ pavitrakasthāne pāṇau parabhṛtāṃ sakhīm
nirbadhya tu jaṭājūṭaṃ kuṭilair alakai ratiḥ // MatsP_154.257

uddhvalya gātraṃ śubhreṇa hṛdyena smarabhasmanā
jānubhyāmavanīṃ gatvā provācenduvibhūṣaṇam // MatsP_154.258

*ratiruvāca

namaḥ śivāyāstu nirāmayāya namaḥ śivāyāstu manomayāya
namaḥ śivāyāstu surārcitāya tubhyaṃ sadā bhaktakṛpāparāya // MatsP_154.259

namo bhavāyāstu bhavodbhavāya namo 'stu te dhvastamanobhavāya
namo 'stu te gūḍhamahāvratāya namo 'stu māyāgahanāśrayāya // MatsP_154.260

namo 'stu śarvāya namaḥ śivāya namo 'stu siddhāya purātanāya
namo 'stu kālāya namaḥ kalāya namo 'stu te jñānavarapradāya // MatsP_154.261

namo 'stu te kālakalātigāya namo nisargāmalabhūṣaṇāya
namo 'stvameyāndhakamardakāya namaḥ śaraṇyāya namo 'guṇāya // MatsP_154.262

namo 'stu te bhīmagaṇānugāya namo 'stu nānābhuvanādikartre
namo 'stu nānājagatāṃ vidhātre namo 'stu te citraphalaprayoktre // MatsP_154.263

sarvāvasāne hyavināśanetre namo 'stu citrādhvarabhāgabhoktre
namo 'stu bhaktābhimatapradātre namaḥ sadā te bhavasaṅgahartre // MatsP_154.264

anantarūpāya sadaiva tubhyam asahyakopāya namo 'stu tubhyam
śaśāṅkacihnāya sadaiva tubhyam ameyamānāya namaḥ stutāya // MatsP_154.265

vṛṣendrayānāya purāntakāya namaḥ prasiddhāya mahauṣadhāya
namo 'stu bhaktyābhimatapradāya namo 'stu sarvārtiharāya tubhyam // MatsP_154.266

carācarācāravicāravaryam ācāryam utprekṣitabhūtasargam
tvāmindumauliṃ śaraṇaṃ prapannā priyāprameyaṃ mahatāṃ maheśam // MatsP_154.267

prayaccha me kāmayaśaḥsamṛddhiṃ punaḥ prabho jīvatu kāmadevaḥ
priyaṃ vinā tvāṃ priyajīviteṣu tvatto 'paraḥ ko bhuvaneṣvihāsti // MatsP_154.268

prabhuḥ priyāyāḥ prasavaḥ priyāṇāṃ praṇītaparyāyaparāparārthaḥ
tvamevameko bhuvanasya nātho dayālurunmūlitabhaktabhītiḥ // MatsP_154.269

*sūta uvāca

itthaṃ stutaḥ śaṃkara īḍya īśo vṛṣākapirmanmathakāntayā tu
tutoṣa doṣākarakhaṇḍadhārī uvāca caināṃ madhuraṃ nirīkṣya // MatsP_154.270

*śaṃkara uvāca

bhaviteti ca kāmo 'yaṃ kālātkānto 'cirādapi
anaṅga iti lokeṣu sa vikhyātiṃ gamiṣyati // MatsP_154.271

ityuktā śirasāvandya giriśaṃ kāmavallabhā
jagāmopavanaṃ ramyaṃ ratistu himabhūbhṛtaḥ // MatsP_154.272

ruroda cāpi bahuśo dīnā ramye sthale tu sā
maraṇavyavasāyāttu nivṛttā sā harājñayā // MatsP_154.273

atha nāradavākyena codito himabhūdharaḥ
kṛtābharaṇasaṃskārāṃ kṛtakautukamaṅgalām // MatsP_154.274

svargapuṣpakṛtāpīḍāṃ śubhracīnāṃśukāmbarām
śarābhyāṃ saṃyutāṃ śailo gṛhītvā svasutāṃ tataḥ // MatsP_154.275

jagāma śubhayogena tadā sampūrṇamānasaḥ
sakānanānyupākramya vanānyupavanāni ca // MatsP_154.276

dadarśa rudatīṃ nārīm apratarkyamahaujasam
rūpeṇāsadṛśīṃ loke ramyeṣu vanasānuṣu // MatsP_154.277

kautukena parāmṛśya tāṃ dṛṣṭvā rudatīṃ giriḥ
upasarpya tatastasyā nikaṭe so 'bhyapṛcchata // MatsP_154.278

*himavānuvāca

kāsi kasyāsi kalyāṇi kimarthaṃ cāpi rodiṣi
naitadalpamahaṃ manye kāraṇaṃ lokasundari // MatsP_154.279

sā tasya vacanaṃ śrutvā uvāca madhunā saha
rudatī śokajananaṃ śvasatī dainyavardhanam // MatsP_154.280

*ratiruvāca

kāmasya dayitāṃ bhāryāṃ ratiṃ māṃ viddhi suvrata
girāvasminmahābhāga giriśastapasi sthitaḥ // MatsP_154.281

tena pratyūharuṣṭena visphāryālokya locanam
dagdho 'sau jhaṣaketustu mama kānto 'tivallabhaḥ // MatsP_154.282

ahaṃ tu śaraṇaṃ yātā taṃ devaṃ bhayavihvalā
stutavatyatha saṃstutyā tato māṃ giriśo 'bravīt // MatsP_154.283

tuṣṭo 'haṃ kāmadayite kāmo 'yaṃ te bhaviṣyati
tvatstutiṃ cāpyadhīyāno naro bhaktyā madāśrayaḥ
lapsyate kāṅkṣitaṃ kāmaṃ nivartya maraṇāditaḥ // MatsP_154.284

pratīkṣantī ca tadvākyam āśāveśādibhirhyaham
śarīraṃ parirakṣiṣye kaṃcitkālaṃ mahādyute // MatsP_154.285

ityuktastu tadā ratyā śailaḥ saṃbhramabhīṣitaḥ
pāṇāvādāya hi sutāṃ gantumaicchatsvakaṃ puram // MatsP_154.286

bhāvino 'vaśyabhāvitvād bhavitrī bhūtabhāvinī
lajjamānā sakhimukhair uvāca pitaraṃ girim // MatsP_154.287

*śailaduhitovāca

durbhāgyeṇa śarīreṇa kiṃ mamānena kāraṇam
kathaṃ ca tādṛśaṃ prāptaṃ sukhaṃ me sa patirbhavet // MatsP_154.288

tapobhiḥ prāpyate 'bhīṣṭaṃ nāsādhyaṃ hi tapasyataḥ
durbhagatvaṃ vṛthā loko vahate sati sādhane // MatsP_154.289

jīvitāddurbhagācchreyo maraṇaṃ hyatapasyataḥ
bhaviṣyāmi na saṃdeho niyamaiḥ śoṣaye tanum // MatsP_154.290

tapasi bhraṣṭasaṃdeha udyamo 'rthajigīṣayā
sāhaṃ tapaḥ kariṣyāmi yadahaṃ prāpya durlabhā // MatsP_154.291

ityuktaḥ śailarājastu duhitrā snehaviklavaḥ
uvāca vācā śailendraḥ snehagadgadavarṇayā // MatsP_154.292

*himavānuvāca

umeti capale putri na kṣamaṃ tāvakaṃ vapuḥ
soḍhuṃ kleśasvarūpasya tapasaḥ saumyadarśane // MatsP_154.293

bhāvīnyabhivicāryāṇi padārthāni sadaiva tu
bhāvino 'rthā bhavantyeva haṭhenānicchato 'pi vā // MatsP_154.294

tasmānna tapasā te 'sti bāle kiṃcitprayojanam
bhavanāyaiva gacchāmaś cintayiṣyāmi tatra vai // MatsP_154.295

ityuktā tu yadā naiva guhāyābhyeti śailajā
tataḥ sa cintayāviṣṭo duhitāṃ praśaśaṃsa ca // MatsP_154.296

tato 'ntarikṣe divyā vāg abhūdbhuvanabhūtale
umeti capale putri tvayoktā tanayā tataḥ // MatsP_154.297

umeti nāma tenāsyā bhuvaneṣu bhaviṣyati
siddhiṃ ca mūrtimatyeṣā sādhayiṣyati cintitām // MatsP_154.298

iti śrutvā tu vacanam ākāśātkāśapāṇḍuraḥ
anujñāya sutāṃ śailo jagāmāśu svamandiram // MatsP_154.299

*sūta uvāca

śailajāpi yayau śailam agamyamapi daivataiḥ
sakhībhyāmanuyātā tu niyatā nagarājajā // MatsP_154.300

śṛṅgaṃ himavataḥ puṇyaṃ nānādhātuvibhūṣitam
divyapuṣpalatākīrṇaṃ siddhagandharvasevitam // MatsP_154.301

nānāmṛgagaṇākīrṇaṃ bhramarodghuṣṭapādapam
divyaprasravaṇopetaṃ dīrghikābhiralaṃkṛtam // MatsP_154.302

nānāpakṣigaṇākīrṇaṃ cakravākopaśobhitam
jalajasthalajaiḥ puṣpaiḥ protphullairupaśobhitam // MatsP_154.303

citrakandarasaṃsthānaṃ guhāgṛhamanoharam
vihaṅgasaṃghasaṃjuṣṭaṃ kalpapādapasaṃkaṭam // MatsP_154.304

tatrāpaśyanmahāśākhaṃ śākhinaṃ haritacchadam
sarvartukusumopetaṃ manorathaśatojjvalam // MatsP_154.305

nānāpuṣpasamākīrṇaṃ nānāvidhaphalānvitam
nataṃ sūryasya rucibhir bhinnasaṃhṛtapallavam // MatsP_154.306

tatrāmbarāṇi saṃtyajya bhūṣaṇāni ca śailajā
saṃvītā valkalairdivyair darbhanirmitamekhalā // MatsP_154.307

triḥsnātā pāṭalāhārā babhūva śaradāṃ śatam
śatamekena śīrṇena parṇenāvartayattadā // MatsP_154.308

nirāhārā śataṃ sābhūt samānāṃ tapasāṃ nidhiḥ
tata udvejitāḥ sarve prāṇinastattapo 'gninā // MatsP_154.309

tataḥ sasmāra bhagavān munīnsapta śatakratuḥ
te samāgamya munayaḥ sarve samuditāstataḥ // MatsP_154.310

pūjitāśca mahendreṇa papracchustaṃ prayojanam
kimarthaṃ tu suraśreṣṭha saṃsmṛtāstu vayaṃ tvayā // MatsP_154.311

śakraḥ provāca śṛṇvantu bhagavantaḥ prayojanam
himācale tapo ghoraṃ tapyate bhūdharātmajā
tasyā hyabhimataṃ kāmaṃ bhavantaḥ kartumarhatha // MatsP_154.312

tataḥ samāpatandevyā jagadarthaṃ tvarānvitāḥ
tathetyuktvā tu śailendraṃ siddhasaṃghātasevitam // MatsP_154.313

ūcurāgatya munayas tāmatho madhurākṣaram
putri kiṃ te vyavasitaḥ kāmaḥ kamalalocane // MatsP_154.314

tānuvāca tato devī salajjā gauravānmunīn
tapasyato mahābhāgāḥ prāpya maune bhavādṛśān // MatsP_154.315

vandanāya niyuktā dhīḥ pāvayatyavikalpitam
praśnonmukhatvādbhavatāṃ yuktamāsanamāditaḥ // MatsP_154.316

upaviṣṭāḥ śramonmuktās tataḥ prakṣyatha māmataḥ
ityuktvā sā tataścakre kṛtāsanaparigrahān // MatsP_154.317

sā tu tānvidhivatpūjyān pūjayitvā vidhānataḥ
uvācādityasaṃkāśān munīnsapta satī śanaiḥ // MatsP_154.318

tyaktvā vratātmakaṃ maunaṃ maunaṃ jagrāha hrīmayam
bhāvaṃ tasyāstu maunāntaṃ tasyāḥ saptarṣayo yathā // MatsP_154.319

gauravādhīnatāṃ prāptāḥ papracchustāṃ punastathā
sāpi gauravagarbheṇa manasā cāruhāsinī // MatsP_154.320

munīñśāntakathālāpān prekṣya provāca vāgyamam
bhagavanto vijānanti prāṇināṃ mānasaṃ hitam // MatsP_154.321

manogatībhiratyarthaṃ kadarthante hi dehinaḥ
kecit tu nipuṇāstatra ghaṭante vibudhodyamaiḥ // MatsP_154.322

upāyairdurlabhānbhāvān prāpnuvanti hyatandritāḥ
apare tu paricchinnā nānākārābhyupakramāḥ // MatsP_154.323

dehāntarārthamārambham āśrayanti hitapradam
mama tvākāśasambhūtapuṣpadāmā vibhūṣitam // MatsP_154.324

vandhyā sutaṃ prāptukāmā manaḥ prasarate muhuḥ
ahaṃ kila bhavaṃ devaṃ patiṃ prāptuṃ samudyatā // MatsP_154.325

prakṛtyaiva durādharṣaṃ tapasyantaṃ tu saṃprati
surāsurairanirṇītaṃ paramārthakriyāśrayam // MatsP_154.326

sāṃprataṃ cāpi nirdagdhamadanaṃ vītarāgiṇam
kathamārādhayedīśaṃ mādṛśī tādṛśaṃ śivam // MatsP_154.327

ityuktā munayaste tu sthiratāṃ manasastataḥ
jñātumasyā vacaḥ procuḥ prakramātprakṛtārthakam // MatsP_154.328

*munaya ūcuḥ

dvividhaṃ tu sukhaṃ tāvat putri lokeṣu bhāvyate
śarīrasyāsya saṃbhogaiś cetasaścāpi nirvṛtiḥ // MatsP_154.329

prakṛtyā sa tu digvāsā bhīmaḥ pitṛvaṇeśayaḥ
kapālī bhikṣuko nagno virūpākṣaḥ sthirakriyaḥ // MatsP_154.330

pramattonmattakākāro bībhatsakṛtasaṃgrahaḥ
yatinā tena kaste 'rtho mūrtānarthena kāṅkṣitaḥ // MatsP_154.331

yadi hyasya śarīrasya bhogamicchasi sāṃpratam
tatkathaṃ te mahādevād bhayabhājo jugupsitāt // MatsP_154.332

sravadraktavasābhyaktakapālakṛtabhūṣaṇāt
śvasadugrabhujaṃgendrakṛtabhūṣaṇabhīṣaṇāt // MatsP_154.333

śmaśānavāsino raudrapramathānugatāt sati
surendramukuṭavrātanighṛṣṭacaraṇo 'rihā // MatsP_154.334

harirasti jagaddhātā śrīkānto 'nantamūrtimān
nātho yajñabhujāmasti tathendraḥ pākaśāsanaḥ // MatsP_154.335

devatānāṃ nidhiścāsti jvalanaḥ sarvakāmakṛt
vāyurasti jagaddhātā yaḥ prāṇaḥ sarvadehinām // MatsP_154.336

tathā vaiśravaṇo rājā sarvārthamatimānvibhuḥ
ebhya ekatamaṃ kasmān na tvaṃ samprāptumicchasi // MatsP_154.337

utānyadehasaṃprāptyā sukhaṃ te manasepsitam
evametattavāpyatra prabhavo nākasaṃpadām
asminneva parāḥ sarvāḥ kalyāṇaprāptayastava // MatsP_154.338

piturevāsti tatsarvaṃ surebhyo yanna vidyate
atastatprāptaye kleśaḥ sa vāpyatrāphalastava // MatsP_154.339

prāyeṇa prārthito bhadre susvalpo hyatidurlabhaḥ
asya te vidhiyogasya dhātā kartātra caiva hi // MatsP_154.340

*sūta uvāca

ityuktā sā tu kupitā munivaryeṣu śailajā
uvāca koparaktākṣī sphuradbhirdaśanacchadaiḥ // MatsP_154.341

*devyuvāca

asadgrahasya kā prītir vyasanasya kva yantraṇā
viparītārthaboddhāraḥ satpathe kena yojitāḥ // MatsP_154.342

evaṃ māṃ vettha duṣprajñāṃ hy asthānāsadgrahapriyām
na māṃ prativicāro 'sti yatrehāsadgrahāvitau // MatsP_154.343

prajāpatisamāḥ sarve bhavantaḥ sarvadarśinaḥ
nūnaṃ na vettha taṃ devaṃ śāśvataṃ jagataḥ prabhum // MatsP_154.344

ajamīśānamavyaktam ameyamahimodayam // MatsP_154.345

āstāṃ taddharmasadbhāvasaṃbodhastāvadadbhutaḥ
viduryaṃ na haribrahmapramukhā hi sureśvarāḥ // MatsP_154.346

yattasya vibhavātsvotthaṃ bhuvaneṣu vijṛmbhitam
prakaṭaṃ sarvabhūtānāṃ tadapyatra na vettha kim // MatsP_154.347

kasyaitadgaganaṃ bhūritaḥ kasyāgniḥ kasya mārutaḥ
kasya bhūḥ kasya varuṇaḥ kaścandrārkavilocanaḥ // MatsP_154.348

kasyārcayanti lokeṣu liṅgaṃ bhaktyā surāsurāḥ
yaṃ bruvantīśvaraṃ devā vidhīndrādyā maharṣayaḥ // MatsP_154.349

prabhāvaṃ prabhavaṃ caiṣa teṣāmapi na vettha kim
aditiḥ kasya māteyaṃ kasmājjāto janārdanaḥ // MatsP_154.350

aditeḥ kaśyapājjātā devā nārāyaṇādayaḥ
marīceḥ kaśyapaḥ putro hy aditirdakṣaputrikā // MatsP_154.351

marīciścāpi dakṣaśca putrau tau brahmaṇaḥ kila
brahmā hiraṇmayāttvaṇḍād divyasiddhivibhūtikam // MatsP_154.352

kasya prādurabhūddhyānāt prakṣubdhāḥ prākṛtāṃśakāḥ
prakṛtau tu tṛtīyāyāṃ madhudviḍjananakriyā // MatsP_154.353

jātā sasarja ṣaḍvargān buddhipūrvān svakarmajān
ajātako 'bhavadvedhā brahmaṇo 'vyaktajanmanaḥ // MatsP_154.354

yaḥ svayogena saṃkṣobhya prakṛtiṃ kṛtavānidam
brahmaṇaḥ siddhasarvārtham aiśvaryaṃ lokakartṛtām // MatsP_154.355

vidurviṣṇvādayo yacca svamahimnā sadaiva hi
kṛtvānyaṃ deham anyā dṛk tādṛk kṛtvā punarhariḥ // MatsP_154.356

kurute jagataḥ kṛtyam uttamādhamamadhyamam
evameva hi saṃsāro yo janmamaraṇātmakaḥ // MatsP_154.357

karmaṇaśca phalaṃ hyetan nānārūpasamudbhavam
atha nārāyaṇo devaḥ svakāṃ chāyāṃ samāśrayat // MatsP_154.358

tatpreritaḥ prakurute janma nānāprakārakam
sāpi karmaṇa evoktā preraṇā vivaśātmanām // MatsP_154.359

yathonmādādijuṣṭasya matireva hi sā bhavet
iṣṭānyeva yathārthāni viparītāni manyate // MatsP_154.360

lokasya vyavahāreṣu sṛṣṭeṣu sahate sadā
dharmādharmaphalāvāptau viṣṇureva nibodhitaḥ // MatsP_154.361

athānāditvamasyāsti sāmānyāttu tadātmanā
na hyasya jīvitaṃ dīrghaṃ dṛṣṭaṃ dehe tu kutracit // MatsP_154.362

bhavadbhiryasya no dṛṣṭam antaragramathāpi vā
dehināṃ dharma evaiṣa kvacijjāyetkacinmriyet // MatsP_154.363

kvacidgarbhagato naśyet kvacij jīvejjarāmayaḥ
kvacitsamāḥ śataṃ jīvet kvacidbālye vipadyate // MatsP_154.364

śatāyuḥ puruṣo yastu so 'nantaḥ svalpajanmanaḥ
jīvito na mriyatyagre tasmātso 'mara ucyate // MatsP_154.365

adṛṣṭajanmanidhanā hy evaṃ viṣṇvādayo matāḥ
etatsaṃśuddhamaiśvaryaṃ saṃsāre ko labhediha // MatsP_154.366

tatra kṣayādiyogāttu nānāścaryasvarūpiṇi
tasmāddivaścarānsarvān malinānsvalpabhūtikān // MatsP_154.367

nāhaṃ bhadrāḥ kilecchāmi ṛte śarvātpinākinaḥ
sthitaṃ ca tāratamyena prāṇināṃ paramaṃ tvidam // MatsP_154.368

dhībalaiśvaryakāryādipramāṇaṃ mahatāṃ mahat
yasmānna kiṃcidaparaṃ sarvaṃ yasmātpravartate // MatsP_154.369

yasyaiśvaryamanādyantaṃ tamahaṃ śaraṇaṃ gatā
eṣa me vyavasāyaśca dīrgho 'tiviparītakaḥ // MatsP_154.370

yāta vā tiṣṭhataivātha munayo madvidhāyakāḥ
evaṃ niśamya vacanaṃ devyā munivarāstadā // MatsP_154.371

ānandāśruparītākṣāḥ sasvajustāṃ tapasvinīm
ūcuśca paramaprītāḥ śailajāṃ madhuraṃ vacaḥ // MatsP_154.372

*ṛṣaya ūcuḥ

atyadbhutāsyaho putri jñānamūrtirivāmalā
prasādayati no bhāvaṃ bhavabhāvapratiśrayāt // MatsP_154.373

nanu vidmo vayaṃ tasya devasyaiśvaryamadbhutam
tvanniścayasya dṛḍhatāṃ vettuṃ vayamihāgatāḥ // MatsP_154.374

acirādeva tanvaṅgi kāmaste 'yaṃ bhaviṣyati
kvādityasya prabhā yāti ratnebhyaḥ kva dyutiḥ pṛthak // MatsP_154.375

ko 'rtho varṇālikāvyaktaḥ kathaṃ tvaṃ giriśaṃ vinā
yāmo naikābhyupāyane tamabhyarthayituṃ vayam // MatsP_154.376

asmākamapi vai so 'rthaḥ sutarāṃ hṛdi vartate
atastvameva sā buddhir yato nītistvameva hi // MatsP_154.377

ato niḥsaṃśayaṃ kāyaṃ śaṃkaro 'pi vidhāsyati
ityuktvā pūjitā yātā munayo girikanyayā // MatsP_154.378

prayayurgiriśaṃ draṣṭuṃ prasthaṃ himavato mahat
gaṅgāmbuplāvitātmānaṃ piṅgabaddhajaṭāsaṭam // MatsP_154.379

bhṛṅgānuyātapāṇisthamandārakusumasrajam
gireḥ samprāpya te prasthaṃ dadṛśuḥ śaṃkarāśramam // MatsP_154.380

praśāntāśeṣasattvaughaṃ navastimitakānanam
niḥśabdākṣobhasalilaprapātaṃ sarvatodiśam // MatsP_154.381

tatrāpaśyaṃstato dvāri vīrakaṃ vetrapāṇinam
sapta te munayaḥ pūjyā vinītāḥ kāryagauravāt // MatsP_154.382

ūcurmadhurabhāṣiṇyā vācā te vāgmināṃ varāḥ
draṣṭuṃ vayamihāyātāḥ śaraṇyaṃ gaṇanāyakam // MatsP_154.383

trilocanaṃ vijānīhi surakāryapracoditāḥ
tvameva no gatistattvaṃ yathā kālānatikramaḥ // MatsP_154.384

sā prārthanaiṣā prāyeṇa pratīhāramayaḥ prabhuḥ
ityukto munibhiḥ so 'tha gauravāttānuvāca saḥ // MatsP_154.385

savanasyāparāṃ saṃdhyāṃ snātuṃ mandākinījale
kṣaṇena bhavitā viprās tatra drakṣyatha śūlinam // MatsP_154.386

ityuktā munayastasthus te tatkālapratīkṣiṇaḥ
gambhīrāmbudharaṃ prāvṛṭtṛṣitāścātakā yathā // MatsP_154.387

tataḥ kṣaṇena niṣpannasamādhānakriyāvidhiḥ
vīrāsanaṃ bibhedeśo mṛgacarmanivāsitam // MatsP_154.388

tato vinīto jānubhyām avalambya mahīsthitim
uvāca vīrako devaṃ praṇāmaikasamāśrayaḥ // MatsP_154.389

samprāptā munayaḥ sapta tvāṃ draṣṭuṃ dīptatejasaḥ
vibho samādiśa draṣṭum avagantum ihārhasi
te 'bruvandevakāryeṇa tava darśanalālasāḥ // MatsP_154.390

ityukto dhūrjaṭistena vīrakeṇa mahātmanā
bhūbhaṅgasaṃjñayā teṣāṃ praveśājñāṃ dadau tadā // MatsP_154.391

mūrdhnaḥ kampena tānsarvān vīrako 'pi mahāmunīn
ājuhāvāvidūrasthān darśanāya pinākinaḥ // MatsP_154.392

tvarābaddhārdhacūḍāste lambamānājināmbarāḥ
viviśurvedikāṃ siddhāṃ giriśasya vibhūtibhiḥ // MatsP_154.393

baddhapāṇipuṭākṣiptanākapuṣpotkarāstataḥ
pinākipādayugalaṃ vandyaṃ nākanivāsinām // MatsP_154.394

tataḥ snigdhekṣitāḥ śāntā munayaḥ śūlapāṇinā
manmathāriṃ tato hṛṣṭāḥ samaṃ tuṣṭuvurādṛtāḥ // MatsP_154.395

*munaya ūcuḥ

aho kṛtārthā vayameva sāṃprataṃ sureśvaro 'pyatra varo bhaviṣyati
bhavatprasādāmalavārisekataḥ phalena kācit tapasā niyujyate // MatsP_154.396

jayatyasau dhanyataro himācalas tadāśrayaṃ yasya sutā tapasyati
sa daityarājo 'pi mahāphalodayo vimūlitāśeṣasuro hi tārakaḥ // MatsP_154.397

tvadīyamaṃśaṃ pravilokya kalmaṣāt svakaṃ śarīraṃ parimokṣyate hi yaḥ
sa dhanyadhīrlokapitā caturmukho hariśca yatsaṃbhramavahnidīpitaḥ // MatsP_154.398

tvadaṅghriyugmaṃ hṛdayena bibhrato mahābhitāpapraśamaikahetukam
tvameva caiko vividhākṛtakriyaḥ kileti vācā vidhurair vibhāṣyate // MatsP_154.399

athādya ekastvamavādi nānyathā jagattathā nirghṛṇatāṃ tava spṛśet
na vetsi vā duḥkhamidaṃ prajātmakaṃ vihanyate te khalu sarvataḥ kriyā // MatsP_154.400

upekṣase cej jagatāmupadravaṃ dayāmayatvaṃ tava kena kathyate
svayogamāyāmahimāguhāśrayaṃ na vidyate nirmalabhūtigauravam // MatsP_154.401

vayaṃ ca te dhanyatarāḥ śarīriṇāṃ yadīdṛśaṃ tvāṃ pravilokayāmahe
adarśanaṃ tena manoratho yathā prayāti sāphalyatayā manogatam // MatsP_154.402

jagadvidhānaikavidhau jaganmukhe kariṣyase 'to balabhiccarā vayam
vinemuritthaṃ munayo visṛjya tāṃ giraṃ girīśaśrutibhūmisaṃnidhau // MatsP_154.403

utkṛṣṭakedāra ivāvanītale subījamuṣṭiṃ suphalāya karṣakāḥ // MatsP_154.404

teṣāṃ śrutvā tu tāṃ ramyāṃ prakramopakramakriyām
vācaṃ vācaspatistuṣṭaḥ provāca smitasundarīm // MatsP_154.405

*śarva uvāca

jāne lokavidhānasya kanyā satkāryamuttamam
jātā prāleyaśailasya saṃketakanirūpaṇāḥ // MatsP_154.406

satyamutkaṇṭhitāḥ sarve devakāryārthamudyatāḥ
teṣāṃ tvaranti cetāṃsi kiṃtu kāryaṃ vivakṣitam // MatsP_154.407

lokayātrānugantavyā viśeṣeṇa vicakṣaṇaiḥ
sevante te yato dharmaṃ tatprāmāṇyātpare sthitāḥ // MatsP_154.408

ityuktā munayo jagmus tvaritāstu himācalam
tatra te pūjitāstena himaśailena sādaram
ūcurmunivarāḥ prītāḥ svalpavarṇaṃ tvarānvitāḥ // MatsP_154.409

*munaya ūcuḥ

devo duhitaraṃ sākṣāt pinākī tava mārgate
tacchīghraṃ pāvayātmānam āhutyevānalārpaṇāt // MatsP_154.410

kāryametacca devānāṃ suciraṃ parivartate
jagaduddharaṇāyaiṣa kriyatāṃ vai samudyamaḥ // MatsP_154.411

ityuktastaistadā śailo harṣāviṣṭo 'vadanmunīn
asamartho 'bhavadvaktum uttaraṃ prārthayañchivam // MatsP_154.412

tato menā munīnvīkṣya provāca snehaviklavā
duhitustānmunīṃścaiva caraṇāśrayam arthavit // MatsP_154.413

*menovāca

yadarthaṃ duhiturjanma necchantyapi mahāphalam
tadevopasthitaṃ sarvaṃ prakrameṇaiva sāṃpratam // MatsP_154.414

kulajanmavayorūpavibhūtyṛddhiyuto 'pi yaḥ
varastasyāpi cāhūya sutā deyā hyayācataḥ // MatsP_154.415

tatsamastatapoghoraṃ kathaṃ putrī prayāsyati
putrīvākyādyadatrāsti vidheyaṃ tadvidhīyatām // MatsP_154.416

ityuktā munayaste tu priyayā himabhūbhṛtaḥ
ūcuḥ punarudārārthaṃ nārīcittaprasādakam // MatsP_154.417

*munaya ūcuḥ

aiśvaryamavagacchasva śaṃkarasya surāsuraiḥ
ārādhyamānapādābjayugalatvātsunirvṛtaiḥ // MatsP_154.418

yasyopayogi yadrūpaṃ sā ca tatprāptaye ciram
ghoraṃ tapasyate bālā tena rūpeṇa nirvṛtiḥ // MatsP_154.419

yastadvratāni divyāni nayiṣyati samāpanam
tatra sāvahitā tāvat tasmāt saiva bhaviṣyati // MatsP_154.420

ityuktvā giriṇā sārdhaṃ te yayuryatra śailajā
jitārkajvalanajvālā tapastejomayī hyumā // MatsP_154.421

procustāṃ munayaḥ snigdhaṃ saṃmānya pathamāgatam
ramyaṃ priyaṃ manohāri mā rūpaṃ tapasā daha // MatsP_154.422

prātaste śaṃkaraḥ pāṇim eṣa putri grahīṣyati
vayamarthitavantaste pitaraṃ pūrvamāgatāḥ // MatsP_154.423

pitrā saha gṛhaṃ gaccha vayaṃ yāmaḥ svamandiram // MatsP_154.424

ityuktā tapasaḥ satyaṃ phalamastīti cintya sā
tvaramāṇā yayau veśma piturdivyārthaśobhitam // MatsP_154.425

sā tatra rajanīṃ mene varṣāyutasamāṃ satī
haradarśanasaṃjātamahotkaṇṭhā himādrijā // MatsP_154.426

tato muhūrte brāhme tu tasyāścakruḥ surastriyaḥ
nānāmaṅgalasaṃdohān yathāvatkramapūrvakam // MatsP_154.427

divyamaṇḍanamaṅgānāṃ mandire bahumaṅgale
upāsata giriṃ mūrtā ṛtavaḥ sārvakāmikāḥ // MatsP_154.428

vāyavo vāridāścāsan saṃmārjanavidhau gireḥ
harmyeṣu śrīḥ svayaṃ devī kṛtanānāprasādhanā // MatsP_154.429

kāntiḥ sarveṣu bhāveṣu ṛddhiścābhavadākulā
cintāmaṇiprabhṛtayo ratnāḥ śailaṃ samantataḥ // MatsP_154.430

upatasthurnagāścāpi kalpakāmamahādrumāḥ
oṣadhyo mūrtimatyaśca divyauṣadhisamanvitāḥ // MatsP_154.431

rasāśca dhātavaścaiva sarve śailasya kiṃkarāḥ
kiṃkarāstasya śailasya vyagrāścājñānuvartinaḥ // MatsP_154.432

nadyaḥ samudrā nikhilāḥ sthāvaraṃ jaṅgamaṃ ca yat
tatsarvaṃ himaśailasya mahimānamavardhayat // MatsP_154.433

abhavanmunayo nāgā yakṣagandharvakiṃnarāḥ
śaṃkarasyāpi vibudhā gandhamādanaparvate // MatsP_154.434

sarve maṇḍanasaṃbhārās tasthurnirmalamūrtayaḥ
śarvasyāpi jaṭājūṭe candrakhaṇḍaṃ pitāmahaḥ // MatsP_154.435

babandha praṇayodāravisphāritavilocanaḥ
kapālamālāṃ vipulāṃ cāmuṇḍā mūrdhnyabandhayat // MatsP_154.436

uvāca cāpi vacanaṃ putraṃ janaya śaṃkara
yo daityendrakulaṃ hatvā māṃ raktaistarpayiṣyati // MatsP_154.437

saurir jvalacchiroratnamukuṭaṃ cānalolbaṇam
bhujagābharaṇaṃ gṛhya sajjaṃ śaṃbhoḥ puro 'bhavat // MatsP_154.438

śakro gajājinaṃ tasya vasābhyaktāgrapallavam
dadhre sarabhasaṃ svidyad vistīrṇamukhapaṅkajam // MatsP_154.439

vāyuśca vipulaṃ tīkṣṇaśṛṅgaṃ himagiriprabham
vṛṣaṃ vibhūṣayāmāsa harayānaṃ mahaujasam // MatsP_154.440

vitenurnayanāntaḥsthāḥ śambhoḥ sūryānalendavaḥ
svāṃ dyutiṃ lokanāthasya jagataḥ karmasākṣiṇaḥ // MatsP_154.441

citābhasma samādhāya kapāle rajataprabham
manujāsthimayīṃ mālām ābabandha ca pāṇinā // MatsP_154.442

pretādhipaḥ puro dvāre sagadaḥ samavartata
nānākāramahāratnabhūṣaṇaṃ dhanadāhṛtam // MatsP_154.443

vihāyodagrasarpendrakaṭakena svapāṇinā
karṇottaṃsaṃ cakāreśo vāsukiṃ takṣakaṃ svayam // MatsP_154.444

jalādhīśāhṛtāṃ sthāsnuprasūnāveṣṭitāṃ pṛthak
tatastu te gaṇādhīśā vinayāttatra vīrakam // MatsP_154.445

procurvyagrākṛte tvaṃ gāṃ samāvedaya śūline
niṣpannābharaṇaṃ devaṃ prasādhyeśaṃ prasādhanaiḥ // MatsP_154.446

sapta vāridhayastasthuḥ kartuṃ darpaṇavibhramam
tato vilokitātmānaṃ mahāmbudhijalodare // MatsP_154.447

dharāmāliṅgya jānubhyāṃ sthāṇuṃ provāca keśavaḥ
śobhase deva rūpeṇa jagadānandadāyinā // MatsP_154.448

mātaraḥ prerayan kāmavadhūṃ vaidhavyacihnitām
kālo 'yamiti cālakṣya prakāreṅgitasaṃjñayā // MatsP_154.449

tatastāścoditā devam ūcuḥ prahasitānanāḥ
ratiḥ purastava prāptā nābhāti madanojjhitā // MatsP_154.450

tatastāṃ saṃnirvāyāha vāmahastāgrasaṃjñayā
prayāṇaṃ girijāvaktradarśanotsukamānasaḥ // MatsP_154.451

tato haro himagirikandarākṛtiṃ sitaṃ kaśāmṛduhatibhiḥ pracodayat
mahāvṛṣaṃ gaṇatumulāhitekṣaṇaṃ sa bhūdharānaśaniriva prakampayan // MatsP_154.452

tato harirdrutapadapaddhatiḥ puraḥ puraḥsarāndrumanikareṣu saṃśritān
dharārajaḥśabalitabhūṣaṇo 'bravīt prayāta mā kuruta patho 'sya saṃkaṭam // MatsP_154.453

prabhoḥ punaḥ prathamaniyogamūrjayan suto 'bravīd bhrukuṭimukho 'pi vīrakaḥ
viyaccarā viyati kimasti kāntakaṃ prayāta no dharaṇidharāvidūrataḥ // MatsP_154.454

mahārṇavāḥ kuruta śilopamaṃ payaḥ suradviṣāgamanamahātikardamam
gaṇeśvarāś capalatayā na gamyatāṃ sureśvaraiḥ sthiramatibhir nirīkṣyate // MatsP_154.455

na bhṛṅgiṇā svatanumavekṣya nīyate pinākinaḥ pṛthumukhamaṇḍam agrataḥ
vṛthā yamaḥ prakaṭitadantakoṭaraṃ tvamāyudhaṃ vahasi vihāya saṃbhramam // MatsP_154.456

padaṃ na yadrathaturagaiḥ puradviṣaḥ pramucyate bahutaramātṛsaṃkulam
amī surāḥ pṛthaganuyāyibhirvṛtāḥ padātayo dviguṇapathān harapriyāḥ // MatsP_154.457

svavāhanaiḥ pavanavidhūtacāmaraiś caladhvajairvrajata vihāraśālibhiḥ
surāḥ svakaṃ kimiti sarāgamūrjitaṃ vicāryate niyatalayatrayānugam // MatsP_154.458

na kiṃnarair abhibhavituṃ hi śakyate vibhūṣaṇacayasamudbhavo dhvaniḥ
ajātijāḥ kimiti na ṣaḍjamadhyam apṛthusvaraṃ bahutaramatra vakṣyate // MatsP_154.459

natānatānatanatatānatāṃ gatāḥ pṛthaktayā samayakṛtā vibhinnatām
viśaṅkitā bhavadatibhedaśīlinaḥ prayāntyamī drutapadameva gauḍakāḥ // MatsP_154.460

visaṃhatāḥ kimiti na ṣāḍgavādayaḥ svagītakair lalitapadaprayogajaiḥ
prabhoḥ puro bhavati hi yasya cākṣataṃ samudgatārthakamiti tatpratīyate // MatsP_154.461

amī pṛthagviracitaramyarāsakaṃ vilāsino bahugamakasvabhāvakam
prayuñjate giriśayaśovisāriṇaṃ prakīrṇakaṃ bahutaranāgajātayaḥ // MatsP_154.462

amī kathaṃ kakubhi kathāḥ pratikṣaṇaṃ dhvananti te vividhavadhūvimiśritāḥ
na jātayo dhvanimurajāsamīritā na mūrchitāḥ kimiti ca mūrchanātmakāḥ // MatsP_154.463

śrutipriyakramagatibhedasādhanaṃ tatādikaṃ kimiti na tumbareritam /
na hanyate bahuvidhavādyaḍambaraṃ prakīrṇavīṇāmurajādi nāma yat // MatsP_154.464*

itīrate girimavadhānaśālinaḥ surāsurāḥ sapadi tu vīrakājñayā
niyāmitāḥ prayayuratīva harṣitāś carācaraṃ jagadakhilaṃ hyapūrayan // MatsP_154.465

iti stanatkakubhi rasanmahārṇave stanadghane vidalitaśailakaṃdare
jagatyabhūttumula ivākulīkṛtaḥ pinākinā tvaritagatena bhūdharaḥ // MatsP_154.466

parijvalatkanakasahasratoraṇaṃ kvacinmilanmarakataveśmavedikam
kvacit kvacid vimalavidūravedikaṃ kvacid galajjaladhararamyanirjharam // MatsP_154.467

caladdhvajapravarasahasramaṇḍitaṃ suradrumastabakavikīrṇacatvaram
sitāsitāruṇarucidhātuvarṇikaṃ śriyojjvalaṃ pravitatamārgagopuram // MatsP_154.468

vijṛmbhitāpratimadhvanivāridaṃ sugandhibhiḥ purapavanairmanoharam /
haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ // MatsP_154.469*

taṃ praviśantamagātpravilokya vyākulatāṃ nagaraṃ giribhartuḥ
vyagrapurandhrijanaṃ jayayuktaṃ dhāvitamārgajanākularathyam // MatsP_154.470

harmyagavākṣagatāmaranārīlocananīlasaroruhamālam
suprakaṭā samadṛśyata kācit svābharaṇāṃśuvitānavigūḍhā // MatsP_154.471

kāpyakhilīkṛtamaṇḍanabhūṣā tyaktasakhīpraṇayā haram aikṣat
kāciduvāca kalaṃ gatamānā kātaratāṃ sakhi mā kuru mūḍhe // MatsP_154.472

dagdhamanobhava eva pinākī kāmayate svayameva vihartum
kācidapi svayameva patantī prāha parāṃ virahaskhalitāṅgīm // MatsP_154.473

mā capale madanavyatiṣaṅgaṃ śaṃkarajaṃ skhalanena vada tvam
kāpi kṛtavyavadhānamadṛṣṭvā yuktivaśādgiriśo hyayamūce // MatsP_154.474

eṣa sa yatra sahasramakhādyā nākasadāmadhipāḥ svayamuktaiḥ
nāmabhir indujaṭaṃ nijasevāprāptaphalāya natāstu ghaṭante // MatsP_154.475

eṣa na caiṣa sa eṣa yadagre carmaparītatanuḥ śaśimaulī
dhāvati vajradharo 'mararājo mārgamamuṃ vivṛtīkaraṇāya // MatsP_154.476

eṣa sa padmabhavo 'yamupetya prāṃśujaṭāmṛgacarmanigūḍhaḥ
sapraṇayaṃ karaghaṭṭitavaktraḥ kiṃciduvāca mitaṃ śrutimūle // MatsP_154.477

evamabhūtsuranārikulānāṃ cittavisaṃṣṭhulatā gururāgāt
śaṃkarasaṃśrayaṇād girijāyājanmaphalaṃ paramaṃ tviti cocuḥ // MatsP_154.478

tato himagirerveśma viśvakarmaniveditam
mahānīlamayastambhaṃ jvalatkāñcanakuṭṭimam // MatsP_154.479

muktājālapariṣkāraṃ jvalitauṣadhidīpitam
krīḍodyānasahasrāḍhyaṃ kāñcanāmbujadīrghikam // MatsP_154.480

mahendrapramukhāḥ sarve surā dṛṣṭvā tadadbhutam
netrāṇi saphalānyadya manobhiriti te dadhuḥ // MatsP_154.481

vimardakṣīṇakeyūrā hariṇā dvāri rodhitāḥ
kathaṃcitpramukhāstatra viviśurnākavāsinaḥ // MatsP_154.482

praṇatenācalendreṇa pūjito 'tha caturmukhaḥ
cakāra vidhinā sarvaṃ vidhimantrapuraḥsaram // MatsP_154.483

śarvasya pāṇigrahaṇam agnisākṣikamakṣatam
dātā mahībhṛtāṃ nātho hotā devaścaturmukhaḥ // MatsP_154.484

varaḥ paśupatiḥ sākṣāt kanyā viśvāraṇistathā
carācarāṇi bhūtāni surāsuravarāṇi ca // MatsP_154.485

tatrāpyete niyamato hy abhavanvyagramūrtayaḥ
mumocābhinavānsarvān sasyaśālīnrasauṣadhīḥ // MatsP_154.486

vyagrā tu pṛthivī devī sarvabhāvamanoramā
gṛhītvā varuṇaḥ sarvaratnānyābharaṇāni ca // MatsP_154.487

puṇyāni ca pavitrāṇi nānāratnamayāni tu
tasthau sābharaṇo devo harṣadaḥ sarvadehinām // MatsP_154.488

dhanadaścāpi divyāni haimānyābharaṇāni ca
jātarūpavicitrāṇi prayataḥ samupasthitaḥ // MatsP_154.489

vāyurvavau susurabhiḥ sukhasaṃsparśano vibhuḥ
chatramindukarodbhāsi susitaṃ ca śatakratuḥ // MatsP_154.490

jagrāha muditaḥ sragvī bāhubhirbahubhūṣaṇaiḥ
jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ // MatsP_154.491

vādayanto 'timadhuraṃ jagur gandharvakiṃnarāḥ
mūrtāśca ṛtavastatra jaguśca nanṛtuśca vai // MatsP_154.492

capalāśca gaṇāstasthur lolayanto himācalam
uttiṣṭhankramaśaścātra viśvabhugbhaganetrahā // MatsP_154.493

cakāraudvāhikaṃ kṛtyaṃ patnyā saha yathocitam
dattārgho girirājena suravṛndair vinoditaḥ // MatsP_154.494

avasattāṃ kṣapāṃ tatra patnyā saha purāntakaḥ
tato gandharvagītena nṛtyenāpsarasāmapi // MatsP_154.495

stutibhir devadaityānāṃ vibuddho vibudhādhipaḥ
āmantrya himaśailendraṃ prabhāte comayā saha
jagāma mandaragiriṃ vāyuvegena śṛṅgiṇā // MatsP_154.496

tato gate bhagavati nīlalohite sahomayā ratimalabhanna bhūdharaḥ
sabāndhavo bhavati ca kasya no mano vihvalaṃ ca jagati hi kanyakāpituḥ // MatsP_154.497

jvalanmaṇisphaṭikahāṭakotkaṭaṃ sphuṭadyuti sphaṭikagopuraṃ puram
haro girau ciramanukalpitaṃ tadā visarjitāmaranivaho 'viśatsvakam // MatsP_154.498

tadomāsahito devo vijahāra bhagākṣihā
purodyāneṣu ramyeṣu vivikteṣu vaneṣu ca // MatsP_154.499

suraktahṛdayo devyā makarāṅkapuraḥsaraḥ
tato bahutithe kāle sutakāmā gireḥ sutā // MatsP_154.500

sakhībhiḥ sahitā krīḍāṃ cakre kṛtrimaputrakaiḥ
kadācidgandhatailena gātramabhyajya śailajā // MatsP_154.501

cūrṇairudvartayāmāsa malināntaritāṃ tanum
tadudvartanakaṃ gṛhya naraṃ cakre gajānanam // MatsP_154.502

putrakaṃ krīḍatī devī taṃ cāpyarpayadambhasi
jāhnavyāstu śivāsakhyās tataḥ so 'bhūdbṛhadvapuḥ // MatsP_154.503

kāyenātiviśālena jagadāpūrayattadā
putretyuvāca te devī putretyūce ca jāhnavī // MatsP_154.504

gāṅgeya iti devaistu pūjito 'bhūdgajānanaḥ
vināyakādhipatyaṃ ca dadāvasya pitāmahaḥ // MatsP_154.505

punaḥ sā krīḍanaṃ cakre putrārthaṃ varavarṇinī
manojñamaṅkuraṃ rūḍham aśokasya śubhānanā // MatsP_154.506

vardhayāmāsa taṃ cāpi kṛtasaṃskāramaṅgalā
bṛhaspatimukhairviprair divaspatipurogamaiḥ // MatsP_154.507

tato devaiśca munibhiḥ proktā devī tvidaṃ vacaḥ
bhavāni bhavatī bhavyā sambhūtā lokabhūtaye // MatsP_154.508

prāyaḥ sutaphalo lokaḥ putrapautraiśca labhyate
aputrāśca prajāḥ prāyo dṛśyante daivahetavaḥ // MatsP_154.509

adhunā darśite mārge maryādāṃ kartumarhasi
phalaṃ kiṃ bhavitā devi kalpitaistaruputrakaiḥ
ityuktā harṣapūrṇāṅgī provācomā śubhāṃ giram // MatsP_154.510

evaṃ nirudake deśe yaḥ kūpaṃ kārayedbudhaḥ
bindau bindau ca toyasya vasetsaṃvatsaraṃ divi // MatsP_154.511

daśakūpasamā vāpī daśavāpīsamo hradaḥ
daśahradasamaḥ putro daśaputrasamo drumaḥ
eṣaiva mama maryādā niyatā lokabhāvinī // MatsP_154.512

ityuktāstu tato viprā bṛhaspatipurogamāḥ
jagmuḥ svamandirāṇyeva bhavānīṃ vandya sādaram // MatsP_154.513

gateṣu teṣu devo 'pi śaṃkaraḥ parvatātmajām
pāṇinālambya vāmena śanaiḥ prāveśayacchubhām // MatsP_154.514

cittaprasādajananaṃ prāsādamanugopuram
lambamauktikadāmānaṃ mālikākulavedikam // MatsP_154.515

nirdhautakaladhautaṃ ca krīḍāguhamanoramam
prakīrṇakusumāmodamattālikulakūjitam // MatsP_154.516

kiṃnarodgītasaṃgītagṛhāntaritabhittikam
sugandhidhūpasaṃghātamanaḥprārthyamalakṣitam // MatsP_154.517

krīḍanmayūranārībhir vṛtaṃ vai tatavādibhiḥ
haṃsasaṃghātasaṃghuṣṭaṃ sphaṭikastambhavedikam // MatsP_154.518

anāvilamasaṃbhrāntyā bahuśaḥ kiṃnarākulam
śukairyatrābhihanyante padmarāgavinirmitāḥ // MatsP_154.519

bhittayo dāḍimabhrāntyā pratibimbitamauktikāḥ
tatrākṣakrīḍayā devī vihartumupacakrame // MatsP_154.520

svacchendranīlabhūbhāge krīḍane yatra dhiṣṭhitau
vapuḥsahāyatāṃ prāptau vinodarasanirvṛtau // MatsP_154.521

evaṃ prakrīḍatostatra devīśaṃkarayostadā
prādurbhavanmahāśabdas tadgṛhodaragocaraḥ // MatsP_154.522

tacchrutvā kautukāddevī kimetaditi śaṃkaram
papraccha taṃ śubhatanur haraṃ vismayapūrvakam // MatsP_154.523

uvāca devīṃ naitatte dṛṣṭapūrvaṃ suvismite
ete gaṇeśāḥ krīḍante śaile 'sminmatpriyāḥ sadā // MatsP_154.524

tapasā brahmacaryeṇa niyamaiḥ kṣetrasevanaiḥ
yairahaṃ toṣitaḥ pūrvaṃ ta ete manujottamāḥ // MatsP_154.525

matsamīpamanuprāptā mama hṛdyāḥ śubhānane
kāmarūpā mahotsāhā mahārūpaguṇānvitāḥ // MatsP_154.526

karmabhirvismayaṃ teṣāṃ prayāmi balaśālinām
carācarasya jagataḥ sṛṣṭisaṃharaṇakṣamāḥ // MatsP_154.527

brahmaviṣṇvindragandharvaiḥ sakiṃnaramahoragaiḥ
samāvṛto 'pyahaṃ nityaṃ naibhirvirahito rame // MatsP_154.528

hṛdyā me cārusarvāṅgi ta ete krīḍitā girau
ityuktā tu tato devī tyaktvā tadvismayākulā // MatsP_154.529

gavākṣāntaramāsādya prekṣate vismitānanā
yāvantaste kṛśā dīrghā hrasvāḥ sthūlā mahodarāḥ // MatsP_154.530

vyāghrebhavadanāḥ kecit kecinmeṣājarūpiṇaḥ
anekaprāṇirūpāśca jvālāsyāḥ kṛṣṇapiṅgalāḥ // MatsP_154.531

saumyā bhīmāḥ smitamukhāḥ kṛṣṇapiṅgajaṭāsaṭāḥ
nānāvihaṅgavadanā nānāvidhamṛgānanāḥ // MatsP_154.532

kauśeyacarmavasanā nagnāścānye virūpiṇaḥ
gokarṇā gajakarṇāśca bahuvaktrekṣaṇodarāḥ // MatsP_154.533

bahupādā bahubhujā divyanānāstrapāṇayaḥ
anekakusumāpīḍā nānāvyālavibhūṣaṇāḥ // MatsP_154.534

vṛkānanāyudhadharā nānākavacabhūṣaṇāḥ
vicitravāhanārūḍhā divyarūpā viyaccarāḥ // MatsP_154.535

vīṇāvādyamukhodghuṣṭā nānāsthānakanartakāḥ
gaṇeśāṃstāṃstathā dṛṣṭvā devī provāca śaṃkaram // MatsP_154.536

*devyuvāca

gaṇeśāḥ katisaṃkhyātāḥ kiṃnāmānaḥ kimātmakāḥ
ekaikaśo mama brūhi dhiṣṭhitā ye pṛthakpṛthak // MatsP_154.537

*śaṃkara uvāca

koṭisaṃkhyā hyasaṃkhyātā nānāvikhyātapauruṣāḥ
jagadāpūritaṃ sarvair ebhirbhīmairmahābalaiḥ // MatsP_154.538

siddhakṣetreṣu rathyāsu jīrṇodyāneṣu veśmasu
dānavānāṃ śarīreṣu bāleṣūnmattakeṣu ca
ete viśanti muditā nānāhāravihāriṇaḥ // MatsP_154.539

ūṣmapāḥ phenapāścaiva dhūmapā madhupāyinaḥ
raktapāḥ sarvabhakṣāśca vāyupā hyambubhojanāḥ // MatsP_154.540

geyanṛtyopahārāśca nānāvādyaravapriyāḥ
na hyeṣāṃ vai anantatvād guṇānvaktuṃ hi śakyate // MatsP_154.541

*devyuvāca

mārgatvaguttarāsaṅgaśuddhāṅgo muñjamekhalī
mānaśilena kalkena capalo rañjitānanaḥ // MatsP_154.542

pinaddhotpalasragdāmā sukānto madhurākṛtiḥ
pāṣāṇaśakalottānakāṃsyatālapravartakaḥ // MatsP_154.543

asau gaṇeśvaro devaḥ kiṃnāmā kiṃnarānugaḥ
ya eṣa gaṇagīteṣu dattakarṇo muhurmuhuḥ // MatsP_154.544

sa eṣa vīrako devi sadā maddhṛdayapriyaḥ
nānāścaryaguṇādhāro gaṇeśvaragaṇārcitaḥ // MatsP_154.545

*devyuvāca

īdṛśasya sutasyāsti mamotkaṇṭhā purāntaka
kadāham īdṛśaṃ putraṃ drakṣyāmyānandadāyinam // MatsP_154.546

*śiva uvāca

eṣa eva sutaste 'stu nayanānandahetukaḥ
tvayā mātrā kṛtārtho 'stu vīrako 'pi sumadhyame // MatsP_154.547

ityuktā preṣayāmāsa vijayāṃ harṣaṇotsukā
vīrakānayanāyāśu duhitā himabhūbhṛtaḥ // MatsP_154.548

sāvaruhya tvarāyuktā prāsādādambaraspṛśaḥ
vijayovāca gaṇapaṃ gaṇamadhye pravartitā // MatsP_154.549

*vijayovāca

ehi vīraka cāpalyāt tvayā devaḥ prakopitaḥ
kimuttaraṃ vadatyarthe nṛtyaraṅge tu śailajā // MatsP_154.550

ityuktastyaktapāṣāṇaśakalo mārjitānanaḥ
āhūtastu tayodbhūtamūlaprastāvaśaṃsakaḥ // MatsP_154.551

devyāḥ samīpamāgacchad vijayānuguptaḥ śanaiḥ
prāsādaśikharātphullaraktāmbujanibhadyutiḥ // MatsP_154.552

taṃ dṛṣṭvā prasrutānalpasvādukṣīrapayodharā
girijovāca sasnehaṃ girā madhuravarṇayā // MatsP_154.553

*umovāca

ehyehi yāto 'si me putratāṃ devadevena datto 'dhunā vīraka || MatsP_154.554

ityevamaṅke nidhāyātha taṃ paryacumbatkapole kalavādinam || MatsP_154.555

mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ || MatsP_154.556

komalaiḥ pallavaiścitritaiścārubhir divyamantrodbhavais tasya śubhaistato bhūribhiścākaronmiśrasiddhārthakair aṅgarakṣāvidhim || MatsP_154.557

evamādāya covāca kṛtvā srajaṃ mūrdhni gorocanāpatrabhaṅgojjvalam || MatsP_154.558

gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ || MatsP_154.559

jāhnavīyaṃ jalaṃ kṣubdhatoyākulaṃ kūlaṃ mā viśethā bahuvyāghraduṣṭe vane || MatsP_154.560

vatsāsaṃkhyeṣu durgā gaṇeśeṣvetasminvīrake putrabhāvopatuṣṭāntaḥkaraṇā tiṣṭhatu || MatsP_154.561

svasya pitṛjanaprārthitaṃ bhavyamāyātibhāvinyasau bhavyatā || MatsP_154.562

so 'pi nirvartya sarvān gaṇān sasmayamāha bālatvalīlārasāviṣṭadhīḥ || MatsP_154.563

eṣa mātrā svayaṃ me kṛtabhūṣaṇo 'tra eṣa paṭaḥ pāṭalairbindubhiḥ sinduvārasya puṣpairiyaṃ mālatīmiśritā mālikā me śirasyāhitā || MatsP_154.564

ko 'yamātodyadhārī gaṇastasya dāsyāmi hastādidaṃ krīḍanam || MatsP_154.565

dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ || MatsP_154.566

putralubdho janastatra ko mohamāyāti na svalpacetā jaḍo māṃsaviṇmūtrasaṃghātadehaḥ || MatsP_154.567

draṣṭumabhyantare nākavāseśvarair indumauliṃ praviṣṭeṣu kakṣāntaram || MatsP_154.568

vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto 'stradaṇḍena kiṃ duḥspṛhāḥ || MatsP_154.569

bhīmamūrtyānanenāsti kṛtyaṃ girau ya eṣo 'strajñena kiṃ vadhyate || MatsP_154.570

mā vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ || MatsP_154.571

devadevānugaṃ vīrakaṃ lakṣaṇā prāha devī vanaṃ parvatā nirjharāṇyagnidevyānyatho bhūtapā nirjharāmbhonipāteṣu nimajjata || MatsP_154.572

puṣpajālāvanaddheṣu dhāmasvapi prottuṅganānādrikuñjeṣvanugarjantu hemārutāsphoṭasaṃkṣepaṇāt kāmataḥ || MatsP_154.573

kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī || MatsP_154.574

so 'pi tādṛkkṣaṇāvāptapuṇyodayo yo 'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo 'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ || MatsP_154.575

kṣaṇaṃ siṃhanādākule gaṇḍaśaile sṛjadratnajāle bṛhatsālatāle
kṣaṇaṃ phullanānātamālālikāle kṣaṇaṃ vṛkṣamūle vilolo marāle // MatsP_154.576

kṣaṇe svalpapaṅke jale paṅkajāḍhye kṣaṇaṃ māturaṅke śubhe niṣkalaṅke
parikrīḍate bālalīlāvihārī gaṇeśādhipo devatānandakārī
nikuñjeṣu vidyādharairgītaśīlaḥ pinākīva līlāvilāsaiḥ salīlaḥ // MatsP_154.577

prakāśya bhuvanābhogī tato dinakare gate
deśāntaraṃ tadā paścād dūramastāvanīdharam // MatsP_154.578

udayāste purobhāvī yo hi cāste 'vanīdharaḥ
mitratvamasya sudṛḍhaṃ hṛdaye paricintyatām // MatsP_154.579

nityamārādhitaḥ śrīmān pṛthumūlaḥ samunnataḥ
nākarotsevituṃ merur upahāraṃ patiṣyataḥ // MatsP_154.580

jale 'pyeṣā vyavastheti saṃśayetākhilaṃ budhaḥ
dināntānugato bhānuḥ svajanatvamapūrayat // MatsP_154.581

saṃdhyābaddhāñjalipuṭā munayo 'bhimukhā ravim
yācantyāgamanaṃ śīghraṃ nivāryātmani bhāvitām // MatsP_154.582

vyajṛmbhata tathā loke kramādvaibhāvaraṃ tamaḥ
kuṭilasyeva hṛdaye kāluṣyaṃ dūṣayanmanaḥ // MatsP_154.583

jvalatphaṇiphaṇāratnadīpoddyotitabhittike
śayanaṃ śaśisaṃghātaśubhravastrottaracchadam // MatsP_154.584

nānāratnadyutilasacchakracāpaviḍambakam
ratnakiṅkiṇikājālaṃ lambamuktākalāpakam // MatsP_154.585

kamanīyacalallolavitānācchāditāmbaram
mandire mandasaṃcāraḥ śanairgirisutāyutaḥ // MatsP_154.586

tasthau girisutābāhulatāmīlitakaṃdharaḥ
śaśimaulisitajyotsnā śucipūritagocaraḥ // MatsP_154.587

girijāpyasitāpaṅgī nīlotpaladalacchaviḥ
vibhāvaryā ca saṃpṛktā babhūvātitamomayī
tamuvāca tato devaḥ krīḍākelikalāyutam // MatsP_154.588

Matsya-Purāṇa 155

*śarva uvāca

śarīre mama tanvaṅgi site bhāsyasitadyutiḥ
bhujaṃgīvāsitā śuddhā saṃśliṣṭā candane tarau // MatsP_155.1

candrātapena saṃpṛktā rucirāmbarayā tathā
rajanīvāsite pakṣe dṛṣṭidoṣaṃ dadāsi me // MatsP_155.2

ityuktā girijā tena muktakaṇṭhā pinākinā
uvāca koparaktākṣī bhrukuṭīkuṭilānanā // MatsP_155.3

*devyuvāca

svakṛtena janaḥ sarvo jāḍyena paribhūyate
avaśyamarthī prāpnoti khaṇḍanāṃ janamaṇḍale // MatsP_155.4

tapobhirdīrghacaritair yacca prārthitavatyaham
tasyā me niyatastveṣa hy avamānaḥ pade pade // MatsP_155.5

naivāsmi kuṭilā śarva viṣamā naiva dhūrjaṭe
saviṣayastvaṃ gataḥ khyātiṃ vyaktadoṣākarāśrayaḥ // MatsP_155.6

nāhaṃ pūṣṇo 'pi daśanā netre cāsmi bhagasya hi
ādityaśca vijānāti bhagavāndvādaśātmakaḥ // MatsP_155.7

mūrdhni śūlaṃ janayasi svairdoṣairmāmadhikṣipan
yastvaṃ māmāha kṛṣṇeti mahākāleti viśrutaḥ // MatsP_155.8

yāsyāmyahaṃ parityaktvā cātmānaṃ tapasā girim
jīvantyā nāsti me kṛtyaṃ dhūrtena paribhūtayā // MatsP_155.9

niśamya tasyā vacanaṃ kopatīkṣṇākṣaraṃ bhavaḥ
uvācāviṣṭasaṃbhrāntipraṇayonmiśrayā girā // MatsP_155.10

*śarva uvāca

anātmajñāsi girije nāhaṃ nindāparastava
tvadbhaktibuddhyā kṛtavāṃs tavāhaṃ nāmasaṃśrayam // MatsP_155.11

vikalpaḥ svasthacitte 'pi girije naiva kalpanā
yadyevaṃ kupitā bhīru tvaṃ tavāhaṃ na vai punaḥ // MatsP_155.12

narmavādī bhaviṣyāmi jahi kopaṃ śucismite
śirasā praṇataścāhaṃ racitaste mayāñjaliḥ // MatsP_155.13

snehenāpyavamānena ninditenaiti vikriyām
tasmānna jātu ruṣṭasya narmaspṛṣṭo janaḥ kila // MatsP_155.14

anekaiścāṭubhirdevī devena pratibodhitā
kopaṃ tīvraṃ na tatyāja satī marmaṇi ghaṭṭitā // MatsP_155.15

avaṣṭabdham athāsphālya vāsaḥ śaṃkarapāṇinā
viparyastālakā vegād yātumaicchata śailajā // MatsP_155.16

tasyā vrajantyāḥ kopena punarāha purāntakaḥ
satyaṃ sarvairavayavaiḥ sutāsi sadṛśī pituḥ // MatsP_155.17

himācalasya śṛṅgaistair meghajālākulairnabhaḥ
tathā duravagāhyebhyo hṛdayebhyastavāśayaḥ // MatsP_155.18

kāṭhinyāṅkastvamasmabhyaṃ vanebhyo bahudhā gatā
kuṭilatvaṃ ca vartmabhyo duḥsevyatvaṃ himādapi
saṃkrāntiṃ sarvadaiveti tanvaṅgi himaśailarāṭ // MatsP_155.19

ityuktā sā punaḥ prāha giriśaṃ śailajā tadā
kopakampitamūrdhā ca prasphuraddaśanacchadā // MatsP_155.20

*umovāca

mā sarvāndoṣadānena nindānyānguṇino janān
tavāpi duṣṭasaṃparkāt saṃkrāntaṃ sarvameva hi // MatsP_155.21

vyālebhyo 'nekajihvatvaṃ bhasmanā snehabandhanam
hṛtkāluṣyaṃ śaśāṅkāttu durbodhitvaṃ vṛṣādapi // MatsP_155.22

tathā bahu kimuktena alaṃ vācā śrameṇa te
śmaśānavāsān nirbhīs tvaṃ nagnatvānna tava trapā
nirghṛṇatvaṃ kapālitvād dayā te vigatā ciram // MatsP_155.23

*sūta uvāca

ityuktvā mandirāttasmān nirjagāma himādrijā // MatsP_155.24

tasyāṃ vrajantyāṃ deveśagaṇaiḥ kilakilo dhvaniḥ
kva mātargacchasi tyaktvā rudanto dhāvitāḥ punaḥ // MatsP_155.25

viṣṭabhya caraṇau devyā vīrako bāṣpagadgadam
provāca mātaḥ kiṃtvetat kva yāsi kupitāntarā // MatsP_155.26

ahaṃ tvāmanuyāsyāmi vrajantīṃ snehavarjitām
no cetpatiṣye śikharāt taponiṣṭhe tvayojjhitaḥ // MatsP_155.27

unnāmya vadanaṃ devī dakṣiṇena tu pāṇinā
uvāca vīrakaṃ mātā śokaṃ putraka mā kṛthāḥ // MatsP_155.28

śailāgrātpatituṃ naiva na cāgantuṃ mayā saha
yuktaṃ te putra vakṣyāmi yena kāryeṇa tacchṛṇu // MatsP_155.29

kṛṣṇetyuktvā hareṇāhaṃ ninditā cāpyaninditā
sārhaṃ tapaḥ kariṣyāmi yena gaurītvamāpnuyām // MatsP_155.30

eṣa strīlampaṭo devo yātāyāṃ mayyanantaram
dvārarakṣā tvayā kāryā nityaṃ randhrānvavekṣiṇā // MatsP_155.31

yathā na kācit praviśed yoṣidatra harāntikam
dṛṣṭvā parāṃstriyaṃ cātra vadethā mama putraka // MatsP_155.32

śīghram eva kariṣyāmi yathāyuktam anantaram
evamastviti devīṃ sa vīrakaḥ prāha sāṃpratam // MatsP_155.33

māturājñāmṛtāhlādaplāvitāṅgo gatajvaraḥ
jagāma kakṣāṃ saṃdraṣṭuṃ praṇipatya ca mātaram // MatsP_155.34

Matsya-Purāṇa 156

*sūta uvāca

devīṃ sāpaśyad āyāntīṃ sakhīṃ māturvibhūṣitām
kusumamodinīṃ nāma tasya śailasya devatām // MatsP_156.1

sāpi dṛṣṭvā girisutāṃ snehaviklavamānasā
kva putri gacchasītyuccair āliṅgyovāca devatā // MatsP_156.2

sā cāsyai sarvamācakhyau śaṃkarātkopakāraṇam
punaścovāca girijā devatāṃ mātṛsaṃmatām // MatsP_156.3

*umovāca

nityaṃ śailādhirājasya devatā tvamanindite
sarvataḥ saṃnidhānaṃ te mama cātīva vatsalā // MatsP_156.4

atastute pravakṣyāmi yadvidheyaṃ tadā dhiyā
anyastrīsaṃpraveśastu tvayā rakṣyaḥ prayatnataḥ // MatsP_156.5

rahasyatra prayatnena cetasā satataṃ girau
pinākinaḥ praviṣṭāyāṃ vaktavyaṃ me tvayānaghe // MatsP_156.6

tato 'haṃ saṃvidhāsyāmi yatkṛtyaṃ tadanantaram
ityuktā sā tathetyuktvā jagāma svagiriṃ śubham // MatsP_156.7

umāpi piturudyānaṃ jagāmādrisutā drutam
antarikṣaṃ samāviśya meghamālāmiva prabhā // MatsP_156.8

tato vibhūṣaṇānyasya vṛkṣavalkaladhāriṇī
grīṣme pañcāgnisaṃtaptā varṣāsu ca jaloṣitā // MatsP_156.9

śaiśirāsu ca rātrīṣu śuṣkasthaṇḍilaśāyinī
evaṃ sādhayatī tatra tapasā saṃvyavasthitā // MatsP_156.10

jñātvā tu tāṃ girisutāṃ daityastatrāntare vaśī
andhakasya suto dṛptaḥ piturvadhamanusmaran // MatsP_156.11

devānsarvānvijityājau bakabhrātā raṇotkaṭaḥ
āḍirnāmāntaraprekṣī satataṃ candramaulinaḥ // MatsP_156.12

ājagāmāmararipuḥ puraṃ tripuraghātinaḥ
sa tatrāgatya dadṛśe vīrakaṃ dvāryavasthitam // MatsP_156.13

vicintyāsīdvaraṃ dattaṃ sa purā padmajanmanā
hate tadāndhake daitye giriśenāmaradviṣi // MatsP_156.14

āḍiścakāra vipulaṃ tapaḥ paramadāruṇam
tamāgatyābravīdbrahmā tapasā paritoṣitaḥ // MatsP_156.15

kimāḍe dānavaśreṣṭha tapasā prāptumicchasi
brahmāṇamāha daityastu nirmṛtyutvamahaṃ vṛṇe // MatsP_156.16

*brahmovāca

na kaścic ca vinā mṛtyuṃ naro dānava vidyate
yatastato 'pi daityendra mṛtyuḥ prāpyaḥ śarīriṇā // MatsP_156.17

ityukto daityasiṃhastu provācāmbujasaṃbhavam
rūpasya parivarto me yadā syātpadmasaṃbhava // MatsP_156.18

tadā mṛtyurmama bhaved anyathā tvamaro hyaham
ityuktastu tadovāca tuṣṭaḥ kamalasaṃbhavaḥ // MatsP_156.19

yadā dvitīyo rūpasya vivartaste bhaviṣyati
tadā te bhavitā mṛtyur anyathā na bhaviṣyati // MatsP_156.20

ityukto 'maratāṃ mene daityasūnur mahābalaḥ
tasminkāle tu saṃsmṛtya tadvadhopāyamātmanaḥ // MatsP_156.21

parihartuṃ dṛṣṭipathaṃ vīrakasyābhavattadā
bhujaṃgarūpī randhreṇa praviveśa dṛśaḥ patham // MatsP_156.22

parihṛtya gaṇeśasya dānavo 'sau sudurjayaḥ
alakṣito gaṇeśena praviṣṭo 'tha purāntakam // MatsP_156.23

bhujagarūpaṃ saṃtyajya babhūvātha mahāsuraḥ
umārūpī chalayituṃ giriśaṃ mūḍhacetanaḥ // MatsP_156.24

kṛtvā māyāṃ tato rūpam apratarkyamanoharam
sarvāvayavasampūrṇaṃ sarvābhijñānasaṃvṛtam // MatsP_156.25

kṛtvā mukhāntare dantān daityo vajropamāndṛḍhān
tīkṣṇāgrān buddhimohena giriśaṃ hantumudyataḥ // MatsP_156.26

kṛtvomārūpasaṃsthānaṃ gato daityo harāntikam
pāpo ramyākṛtiścitrabhūṣaṇāmbarabhūṣitaḥ // MatsP_156.27

taṃ dṛṣṭvā giriśastuṣṭas tadāliṅgya mahāsuram
manyamāno girisutāṃ sarvairavayavāntaraiḥ // MatsP_156.28

apṛcchatsādhu te bhāvo giriputri na kṛtrimaḥ
yā tvaṃ madāśayaṃ jñātvā prāpteha varavarṇinī // MatsP_156.29

tvayā virahitaṃ śūnyaṃ manyamāno jagattrayam
prāptā prasannavadanā yuktamevaṃvidhaṃ tvayi // MatsP_156.30

ityukto dānavendrastu tadābhāṣatsmayañchanaiḥ
na cābudhyadabhijñānaṃ prāyastripuraghātinaḥ // MatsP_156.31

*devyuvāca

yātāsmyahaṃ tapaścartuṃ vāllabhyāya tavātulam
ratiśca tatra me nābhūt tataḥ prāptā tvadantikam // MatsP_156.32

ityuktaḥ śaṃkaraḥ śaṅkāṃ kāṃcitprāpyāvadhārayat
hṛdayena samādhāya devaḥ prahasitānanaḥ // MatsP_156.33

kupitā mayi tanvaṅgī prakṛtyā ca dṛḍhavratā
aprāptakāmā samprāptā kimetatsaṃśayo mama // MatsP_156.34

iti cintya harastasyā abhijñānaṃ vidhārayan
nāpaśyadvāmapārśve tu tadaṅge padmalakṣaṇam // MatsP_156.35

lomāvartaṃ tu racitaṃ tato devaḥ pinākadhṛk
abudhyaddānavīṃ māyām ākāraṃ gūhayaṃstataḥ // MatsP_156.36

meḍhre vajrāstramādāya dānavaṃ tamasūdayat
abudhyadvīrako naiva dānavendraṃ niṣūditam // MatsP_156.37

hareṇa sūditaṃ dṛṣṭvā strīrūpaṃ dānaveśvaram
aparicchinnatattvārthā śailaputryai nyavedayat // MatsP_156.38

dūtena mārutenāśugāminā nagadevatā
śrutvā vāyumukhāddevī krodharaktavilocanā
aśapadvīrakaṃ putraṃ hṛdayena vidūyatā // MatsP_156.39

Matsya-Purāṇa 157

*devyuvāca

mātaraṃ mā parityajya yasmāttvaṃ snehaviklavām
vihitāvasaraḥ strīṇāṃ śaṃkarasya rahovidhau // MatsP_157.1

tasmātte paruṣā rūkṣā jaḍā hṛdayavarjitā
gaṇeśa kṣārasadṛśī śilā mātā bhaviṣyati // MatsP_157.2

nimittametadvikhyātaṃ vīrakasya śilodaye
so 'bhavatprakrameṇaiva vicitrākhyānasaṃśrayaḥ // MatsP_157.3

evamutsṛṣṭaśapāyā giriputryāstvanantaram
nirjagāma mukhātkrodhaḥ siṃharūpī mahābalaḥ // MatsP_157.4

sa tu siṃhaḥ karālāsyo jaṭājaṭilakaṃdharaḥ
proddhūtalambalāṅgūlo daṃṣṭrotkaṭamukhātaṭaḥ // MatsP_157.5

vyāditāsyo lalajjihvaḥ kṣāmakukṣiścikhādiṣuḥ
tasyāśu vartituṃ devī vyavasyata satī tadā // MatsP_157.6

jñātvā manogataṃ tasyā bhagavāṃścaturānanaḥ
ājagāmāśramapadaṃ saṃpadāmāśrayaṃ tadā
āgamyovāca deveśo girijāṃ spaṣṭayā girā // MatsP_157.7

*brahmovāca

kiṃ putri prāptukāmāsi kimalabhyaṃ dadāmi te
viramyatām atikleśāt tapaso 'smānmadājñayā // MatsP_157.8

tacchrutvovāca girijā gurorgauratvagarbhitam
vākyaṃ vācā cirodgīrṇavarṇanirṇītavāñchitam // MatsP_157.9

*devyuvāca

tapasā duṣkareṇāptaḥ patitve śaṃkaro mayā
sa māṃ śyāmalavarṇeti bahuśaḥ proktavānbhavaḥ // MatsP_157.10

syāmahaṃ kāñcanākārā vāllabhyena ca saṃyutā
bharturbhūtapateraṅgam ekato nirviśe 'ṅgavat // MatsP_157.11

tasyāstadbhāṣitaṃ śrutvā provāca kamalāsanaḥ
evaṃ bhava tvaṃ bhūyaśca bhartṛdehārdhadhāriṇī // MatsP_157.12

tatastatyāja bhṛṅgāṅgaṃ phullanīlotpalatvacam // MatsP_157.13

tvacā sā cābhavaddīptā ghaṇṭāhastā trilocanā
nānābharaṇapūrṇāṅgī pītakauśeyadhāriṇī // MatsP_157.14

tāmabravīttato brahmā devīṃ nīlāmbujatviṣam
niśe bhūdharajādehasamparkāt tvaṃ mamājñayā // MatsP_157.15

samprāptā kṛtakṛtyatvam ekānaṃśā purā hyasi
ya eṣa siṃhaḥ prodbhūto devyāḥ krodhādvarānane // MatsP_157.16

sa te 'stu vāhanaṃ devi ketau cāstu mahābalaḥ
gaccha vindhyācalaṃ tatra surakāryaṃ kariṣyasi // MatsP_157.17

pañcālo nāma yakṣo 'yaṃ yakṣalakṣapadānugaḥ
dattaste kiṃkaro devi mayā māyāśatairyutaḥ // MatsP_157.18

ityuktā kauśikī devī vindhyaśailaṃ jagāma ha
umāpi prāptasaṃkalpā jagāma giriśāntikam // MatsP_157.19

praviśantīṃ tu tāṃ dvārād apakṛṣya samāhitaḥ
rurodha vīrako devīṃ hemavetralatādharaḥ // MatsP_157.20

tāmuvāca sa kopena rūpāttu vyabhicāriṇīm
prayojanaṃ na te 'stīha gaccha yāvanna bhetsyase // MatsP_157.21

devyā rūpadharo daityo devaṃ vañcayituṃ tviha
praviṣṭo na ca dṛṣṭo 'sau sa vai devena ghātitaḥ // MatsP_157.22

ghātite cāhamājñapto nīlakaṇṭhena kopinā
dvāreṣu nāvadhānaṃ te yasmātpaśyāmi vai tataḥ // MatsP_157.23

bhaviṣyasi na maddvāḥstho varṣapūgānyanekaśaḥ
ataste 'tra na dāsyāmi praveśaṃ gamyatāṃ drutam // MatsP_157.24

Matsya-Purāṇa 158

*vīraka uvāca

evamuktvā girisutā mātā me snehavatsalā
praveśaṃ labhate nānyā nārī kamalalocane // MatsP_158.1

ityuktā tu tadā devī cintayāmāsa cetasā
na sā nārīti daityo 'sau vāyurme yāmabhāṣata // MatsP_158.2

vṛthaiva vīrakaḥ śapto mayā krodhaparītayā
akāryaṃ kriyate mūḍhaiḥ prāyaḥ krodhasamīritaiḥ // MatsP_158.3

krodhena naśyate kīrtiḥ krodho hanti sthirāṃ śriyam
aparicchinnatattvārthā putraṃ śāpitavatyaham
viparītārthabuddhīnāṃ sulabho vipadodayaḥ // MatsP_158.4

saṃcintyaivamuvācedaṃ vīrakaṃ prati śailajā
lajjāsajjavikāreṇa vadanenāmbujatviṣā // MatsP_158.5

*devyuvāca

ahaṃ vīraka te mātā mā te 'stu manaso bhramaḥ
śaṃkarasyāsmi dayitā sutā tuhinabhūbhṛtaḥ // MatsP_158.6

mama gātracchavibhrāntyā mā śaṅkāṃ putra bhāvaya
tuṣṭena gauratā dattā mameyaṃ padmajanmanā // MatsP_158.7

mayā śapto 'syavidite vṛttānte daityanirmite
jñātvā nārīpraveśaṃ tu śaṃkare rahasi sthite // MatsP_158.8

na nivartayituṃ śakyaḥ śāpaḥ kiṃ tu bravīmi te
śīghrameṣyasi mānuṣyāt sa tvaṃ kāmasamanvitaḥ // MatsP_158.9

*sūta uvāca

śirasā tu tato vandya mātaraṃ pūrṇamānasaḥ
uvācoditapūrṇendudyutiṃ ca himaśailajām // MatsP_158.10

*vīraka uvāca

natasurāsuramaulimilanmaṇipracayakāntikarālanakhāṅkite
nagasute śaraṇāgatavatsale tava nato 'smi natārtivināśini // MatsP_158.11

tapanamaṇḍalamaṇḍitakaṃdhare pṛthusuvarṇasuvarṇanagadyute
viṣabhujaṃganiṣaṅgavibhūṣite girisute bhavatīmahamāśraye // MatsP_158.12

jagati kaḥ praṇatābhimataṃ dadau jhaṭiti siddhanute bhavatī yathā
jagati kāṃ ca na vāñchati śaṃkaro bhuvanadhṛttanaye bhavatīṃ yathā // MatsP_158.13

vimalayogavinirmitadurjayasvatanutulyamaheśvaramaṇḍale
vidalitāndhakabāndhavasaṃhatiḥ suravaraiḥ prathamaṃ tvamabhiṣṭutā // MatsP_158.14

sitasaṭāpaṭaloddhatakaṃdharābharamahāmṛgarājarathasthitā
vimalaśaktimukhānalapiṅgalāyatabhujaughavipiṣṭamahāsurā // MatsP_158.15

nigaditā bhuvanairiti caṇḍikā janani śumbhaniśumbhaniṣūdanī
praṇatacintitadānavadānavapramathanaikaratistarasā bhuvi // MatsP_158.16

viyati vāyupathe jvalanojjvale 'vanitale tava devi ca yadvapuḥ
tadajite 'pratime praṇamāmyahaṃ bhuvanabhāvini te bhavavallabhe // MatsP_158.17

jaladhayo lalitoddhatavīcayo hutavahadyutayaśca carācaram
phaṇasahasrabhṛtaśca bhujaṃgamās tvadabhidhāsyati mayyabhayaṃkarāḥ // MatsP_158.18

bhagavati sthirabhaktajanāśraye pratigato bhavatīcaraṇāśrayam
karaṇajātamihāstu mamācalaṃ nutilavāptiphalāśayahetutaḥ // MatsP_158.19

praśamamehi mamātmajavatsale tava namo 'stu jagattrayasaṃśraye
tvayi mamāstu matiḥ satataṃ śive śaraṇago 'smi nato 'smi namo 'stu te // MatsP_158.19*

*sūta uvāca

prasannā tu tato devī vīrakasyeti saṃstutā
praviveśa śubhaṃ bhartur bhavanaṃ bhūdharātmajā // MatsP_158.20

atha rudro mahāgaurīṃ gaurīṃ dṛṣṭvā tu sundarīm
cittavyāmohanākārāṃ karīndronmattagāminīm // MatsP_158.21

pūrṇacandrānanāṃ tanvīṃ nitamborughanastanīm
madhye kṣāmāṃ tathākṣīṇalāvaṇyāmṛtavarṣiṇīm // MatsP_158.22

sarvābharaṇapūrvāṅgīṃ mado mandena kāriṇīm
sakāmaḥ śaṅkito dīno raudro vīro bhayānakaḥ // MatsP_158.23

karuṇāhāsyabībhatsakiṃcitkiṃciddharo 'bhavat
jighāṃsurdevavākyena bhairavaṃ kṛtavānvapuḥ // MatsP_158.24

sā cāpi bhairavī jātā devasya pratirūpiṇī
tasyā rūpasahasrāṇi dadarśa girigocaraḥ // MatsP_158.25

graste sahasrarūpāṇāṃ tārārūpe pradarśite
pārvatyā cātha niḥśaṅkaḥ śaṃkaro vābhavattataḥ // MatsP_158.26

dṛṣṭvā jaganmayīṃ tāṃ tu rarāma suratapriyaḥ
virahotkaṇṭhitāṃ bhāryāṃ prāpya bhūyo himātmajām // MatsP_158.27

yāvadvarṣasahasrāntam ubhayo rahasisthayoḥ
nānākaraṇabaddhotthā krīḍāsīt saṃtatā tayoḥ // MatsP_158.28

dvārastho vīrako devān haradarśanakāṅkṣiṇaḥ
vyasarjayat svakānyeva gṛhāṇyādarapūrvakam // MatsP_158.29

nāstyatrāvasaro devā devyā saha vṛṣākapiḥ
nibhṛtaḥ krīḍatītyuktā yayuste ca yathāgatam // MatsP_158.30

gate varṣasahasre tu devāstvaritamānasāḥ
jvalanaṃ codayāmāsur jñātuṃ śaṃkaraceṣṭitam // MatsP_158.31

praviśya jālarandhreṇa śukarūpī hutāśanaḥ
dadṛśe śayane śarvaṃ rataṃ girijayā saha // MatsP_158.32

dadṛśe taṃ ca deveśo hutāśaṃ śukarūpiṇam
tamuvāca mahādevaḥ kiṃcitkopasamanvitaḥ // MatsP_158.33

*śarva uvāca

niṣiktamardhaṃ devyāṃ me śukrasya śukavigraha
lajjayā viratisthāyāṃ tvamardhaṃ piba pāvaka // MatsP_158.34

yasmāttu tvatkṛto vighnas tasmāttvayyupapadyate
ityuktaḥ prāñjalirvahnir apibadvīryamāhitam // MatsP_158.35

tenāpūryata tāndevāṃs tattatkāyavibhedataḥ
vipāṭya jaṭharaṃ teṣāṃ vīryaṃ māheśvaraṃ tataḥ // MatsP_158.36

niṣkrānte taptahemābhaṃ vitataṃ śaṃkarāśrame
tasminsaro mahajjātaṃ vimalaṃ bahuyojanam // MatsP_158.37

protphullahemakamalaṃ nānāvihaganāditam
tacchrutvā tu tato devī hemadrumamahājalam // MatsP_158.38

jagāma kautukāviṣṭā tatsaraḥ kanakāmbujam
tatra kṛtvā jalakrīḍāṃ tadabjakṛtaśekharā // MatsP_158.39

upaviṣṭā tatastasya tīre devī sakhīyutā
pātukāmā ca tattoyaṃ svādu nirmalapaṅkajam // MatsP_158.40

apaśyatkṛttikāḥ snātāḥ ṣaḍarkadyutisaṃnibhāḥ
padmapatre tu tadvāri gṛhītvopasthitā gṛham // MatsP_158.41

harṣāduvāca paśyāmi padmapatre sthitaṃ payaḥ
tatastā ūcurakhilaṃ kṛttikā himaśailajām // MatsP_158.42

*kṛttikā ūcuḥ

dāsyāmo yadi te garbhaḥ sambhūto yo bhaviṣyati
so 'smākamapi putraḥ syād asmannāmnā ca vartatām
bhavellokeṣu vikhyātaḥ sarveṣvapi śubhānane // MatsP_158.43

ityuktovāca girijā kathaṃ madgātrasaṃbhavaḥ
sarvairavayavairyukto bhavatībhyaḥ suto bhavet // MatsP_158.44

tatastāṃ kṛttikā ūcur vidhāsyāmo 'sya vai vayam
uttamānyuttamāṅgāni yadyevaṃ tu bhaviṣyati // MatsP_158.45

uktā vai śailajā prāha bhavatvevamaninditāḥ
tatastā harṣasampūrṇāḥ padmapatrasthitaṃ payaḥ // MatsP_158.46

tasyai dadustayā cāpi tatpītaṃ kramaśo jalam
pīte tu salile tasmiṃs tatastasminsarovare // MatsP_158.47

vipāṭya devyāśca tato dakṣiṇāṃ kukṣimudgataḥ
niścakrāmādbhuto bālaḥ sarvalokavibhāsakaḥ // MatsP_158.48

prabhākaraprabhākāraḥ prakāśakanakaprabhaḥ
gṛhītanirmalodagraśaktiśūlaḥ ṣaḍānanaḥ // MatsP_158.49

dīpto mārayituṃ daityān kutsitānkanakacchaviḥ
etasmātkāraṇāddaivaḥ kumāraścāpi so 'bhavat // MatsP_158.50

Matsya-Purāṇa 159

*sūta uvāca

vāmaṃ vidārya niṣkrāntaḥ suto devyāḥ punaḥ śiśuḥ
skandācca vadane vahneḥ śukrātsuvadano 'rihā // MatsP_159.1

kṛttikāmelanādeva śākhābhiḥ saviśeṣataḥ
śākhābhidhāḥ samākhyātāḥ ṣaṭsu vaktreṣu vistṛtāḥ // MatsP_159.2

yatastato viśākho 'sau khyāto lokeṣu ṣaṇmukhaḥ
skando viśākhaḥ ṣaḍvaktraḥ kārtikeyaśca viśrutaḥ // MatsP_159.3

caitrasya bahule pakṣe pañcadaśyāṃ mahābalau
sambhūtāvarkasadṛśau viśāle śarakānane // MatsP_159.4

caitrasyaiva site pakṣe pañcamyāṃ pākaśāsanaḥ
bālakābhyāṃ cakāraikaṃ matvā cāmarabhūtaye // MatsP_159.5

tasyāmeva tataḥ ṣaṣṭhyām abhiṣikto guhaḥ prabhuḥ
sarvairamarasaṃghātair brahmendropendrabhāskaraiḥ // MatsP_159.6

gandhamālyaiḥ śubhairdhūpais tathā krīḍanakairapi
chatraiścāmarajālaiśca bhūṣaṇaiśca vilepanaiḥ // MatsP_159.7

abhiṣikto vidhānena yathāvatṣaṇmukhaḥ prabhuḥ
sutāmasmai dadau śakro devaseneti viśrutām // MatsP_159.8

patnyarthaṃ devadevasya dadau viṣṇustadāyudham
yakṣāṇāṃ daśalakṣāṇi dadāvasmai dhanādhipaḥ // MatsP_159.9

dadau hutāśanastejo dadau vāyuśca vāhanam
dadau krīḍanakaṃ tvaṣṭā kukkuṭaṃ kāmarūpiṇam
evaṃ surāstu te sarve parivāramanuttamam // MatsP_159.10

dadurmuditacetaskāḥ skandāyādityavarcase // MatsP_159.11

jānubhyāmavanau sthitvā surasaṃghāstamastuvan
stotreṇānena varadaṃ ṣaṇmukhaṃ mukhyaśaḥ surāḥ // MatsP_159.12

*devā ūcuḥ

namaḥ kumārāya mahāprabhāya skandāya ca skanditadānavāya
navārkavidyuddyutaye namo 'stute namo 'stu te ṣaṇmukha kāmarūpa // MatsP_159.13

pinaddhanānābharaṇāya bhartre namo raṇe dānavadāraṇāya
namo 'stu te 'rkapratimaprabhāya namo 'stu guhyāya guhāya tubhyam // MatsP_159.14

namo 'stu trailokyabhayāpahāya namo 'stu te bāla kṛpāparāya
namo viśālāmalalocanāya namo viśākhāya mahāvratāya // MatsP_159.15

namo namaste 'stu manoharāya namo namaste 'stu raṇotkaṭāya
namo mayūrojjvalavāhanāya namo 'stu keyūradharāya tubhyam // MatsP_159.16

namo dhṛtodagrapatākine namaste namaḥ prabhāvapraṇatāya te 'stu
namaste namaste varavīryaśāline kṛpāparo no bhava bhavyamūrte // MatsP_159.17

kriyāparā yajñapatiṃ ca stutvā vinemurevaṃ tvamarādhipādyāḥ
evaṃ tadā ṣaḍvadanastu sendrān uvāca tuṣṭaśca guhastatastān
nirīkṣya netrairamalaiḥ sureśāñ śatrūnhaniṣyāmi gatajvarāḥ stha // MatsP_159.18

*kumāra uvāca

kaṃ vaḥ kāmaṃ prayacchāmi devatā brūta nirvṛtāḥ
yadyapyasādhyaṃ hṛdyaṃ vo hṛdaye cintitaṃ param // MatsP_159.19

ityuktāstu surāstena procuḥ praṇatamaulayaḥ
sarva eva mahātmānaṃ guhaṃ tadgatamānasāḥ // MatsP_159.20

daityendrastārako nāma sarvāmarakulāntakṛt
balavāndurjayo duṣṭo durācāro 'tikopanaḥ
tameva jahi hṛdyo 'rtha eṣo 'smākaṃ bhayāpaha // MatsP_159.21

evamuktastathetyuktvā sarvāmarapadānugaḥ
jagāma jagatāṃ nāthaḥ stūyamāno 'mareśvaraiḥ // MatsP_159.22

tārakasya vadhārthāya jagataḥ kaṇṭakasya vai
tataśca preṣayāmāsa śakro labdhasamāśrayaḥ // MatsP_159.23

dūtaṃ dānavasiṃhasya paruṣākṣaravādinam
sa tu gatvābravīddaityaṃ nirbhayo bhīmadarśanaḥ // MatsP_159.24

*dūta uvāca

śakrastvāmāha deveśo daityaketo divaspatiḥ
tārakāsura tacchrutvā ghaṭaśaktyā yathecchayā // MatsP_159.25

yajjagaddalanādāptaṃ kilbiṣaṃ dānava tvayā
tasyāhaṃ śāsakaste 'dya rājāsmi bhuvanatraye // MatsP_159.26

śrutvaitaddūtavacanaṃ kopasaṃraktalocanaḥ
uvāca dūtaṃ duṣṭātmā naṣṭaprāyavibhūtikaḥ // MatsP_159.27

*tāraka uvāca

dṛṣṭaṃ te pauruṣaṃ śakra raṇeṣu śataśo mayā
nistrapatvānna te lajjā vidyate śakra durmate // MatsP_159.28

evamukte gate dūte cintayāmāsa dānavaḥ
nālabdhasaṃśrayaḥ śakro vaktumevaṃ hi cārhati // MatsP_159.29

jitaḥ sa śakro nākasmāj jāyate saṃśrayāśrayaḥ
nimittāni ca duṣṭāni so 'paśyadduṣṭaceṣṭitaḥ // MatsP_159.30

pāṃśuvarṣamasṛkpātaṃ gaganādavanītale
bhujanetraprakampaṃ ca vaktraśoṣamanobhramam // MatsP_159.31

svakāntāvaktrapadmānāṃ mlānatāṃ ca vyalokayat
duṣṭāṃśca prāṇino raudrān so 'paśyadduṣṭavedinaḥ // MatsP_159.32

tadacintvaiva ditijo nyastacinto 'bhavatkṣaṇāt
yāvadgajaghaṭāghaṇṭāraṇatkāraravotkaṭām // MatsP_159.33

tadvatturagasaṃghātakṣuṇṇabhūreṇupiñjarām
cañcalasyandanodagradhvajarājivirājitām // MatsP_159.34

vimānaiścādbhutākāraiś calitāmaracāmaraiḥ
tāṃ bhūṣaṇanibaddhāṃ ca kiṃnarodgatināditām // MatsP_159.35

nānānākatarūtphullakusumāpīḍadhāriṇīm
vikośāstrapariṣkārāṃ varmanirmaladarśanām // MatsP_159.36

bandyudghuṣṭastutiravāṃ nānāvādyanināditām
senāṃ nākasadāṃ daityaḥ prāsādastho vyalokayat // MatsP_159.37

cintayāmāsa sa tadā kiṃcidudbhrāntamānasaḥ
apūrvaḥ ko bhavedyoddhā yo mayā na vinirjitaḥ // MatsP_159.38

tataścintākulo daityaḥ śuśrāva kaṭukākṣaram
siddhabandibhirudghuṣṭam idaṃ hṛdayadāraṇam // MatsP_159.39

atha gāthā

jayātulaśaktidīdhitipiñjara bhujadaṇḍacaṇḍaraṇarabhasa |
suravadana kumudakānana-vikāsanendo kumāra jaya ditijakulamahodadhivaḍavānala || MatsP_159.40

ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana |
jaya lalitacūḍākalāpanavavimaladalakamalakānta daityavaṃśaduḥsahadāvānala || MatsP_159.41

jaya viśākha vibho jaya sakalalokatāraka jaya devasenānāyaka |
skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala |
kanakabhūṣaṇa bhāsuradinakaracchāya || MatsP_159.42

jaya janitasaṃbhrama līlālūnākhilārāte jaya sakalalokatāraka ditijāsuravaratārakāntaka |
skanda jaya bāla saptavāsara jaya bhuvanāvaliśokavināśana || MatsP_159.43

Matsya-Purāṇa 160

*sūta uvāca

śrutvaitattārakaḥ sarvam udghuṣṭaṃ devabandibhiḥ
sasmāra brahmaṇo vākyaṃ vadhaṃ bālādupasthitam // MatsP_160.1

smṛtvā gharmārdrasarvāṅgaḥ padātirapadānugaḥ
mandirānnirjagāmāśu śokagrastena cetasā // MatsP_160.2

kālanemimukhā daityāḥ saṃrambhādbhrāntacetasaḥ
sve sve svanīkeṣu tadā tvarāvismitacetasaḥ
yodhā dhāvata gṛhīta yojayadhvaṃ varūthinīm // MatsP_160.3

kumāraṃ tārako dṛṣṭvā babhāṣe bhīṣaṇākṛtiḥ
kiṃ bāla yoddhukāmo 'si krīḍa kandukalīlayā // MatsP_160.4

tvayā na dānavā dṛṣṭā yatsaṅgaravibhīṣakāḥ
bālatvādatha te buddhir evaṃ svalpārthadarśinī // MatsP_160.5

kumāro 'pi tamagrasthaṃ babhāṣe harṣayansurān
śṛṇu tāraka śāstrārthas tava caiva nirūpyate // MatsP_160.6

śāstrairarthā na dṛśyante samare nirbhayairbhaṭaiḥ
śiśutvaṃ māvamaṃsthā me śiśuḥ kālabhujaṃgamaḥ // MatsP_160.7

duṣprekṣyo bhāskaro bālas tathāhaṃ durjayaḥ śiśuḥ
alpākṣaro na mantraḥ kiṃ susphuro daitya dṛśyate // MatsP_160.8

kumāre proktavatyevaṃ daityaścikṣepa mudgaram
kumārastaṃ nirasyātha vajreṇāmoghavarcasā // MatsP_160.9

tataścikṣepa daityendro bhindipālamayomayam
kareṇa tacca jagrāha kārtikeyo 'marārihā // MatsP_160.10

gadāṃ mumoca daityāya ṣaṇmukhaḥ paramasvanām
tayā hatastato daityaś cakampe 'calarāḍiva // MatsP_160.11

mene ca durjayaṃ daityas tadā ṣaḍvadanaṃ raṇe
cintayāmāsa buddhyā vai prāptaḥ kālo na saṃśayaḥ // MatsP_160.12

kupitaṃ tu tamālokya kālanemipurogamāḥ
sarve daityeśvarā jaghnuḥ kumāraṃ raṇadāruṇam // MatsP_160.13

sa taiḥ prahārairaspṛṣṭo vṛthākleśairmahādyutiḥ
raṇaśauṇḍāstu daityendrāḥ punaḥ prāsaiḥ śilīmukhaiḥ // MatsP_160.14

kumāraṃ sāmaraṃ jaghnur balino devakaṇṭakāḥ
kumārasya vyathā nābhūd daityāstranihatasya tu // MatsP_160.15

prāṇāntakaraṇo jāto devānāṃ dānavāhavaḥ
devānnipīḍitāndṛṣṭvā kumāraḥ kopamāviśat // MatsP_160.16

tato 'strairvārayāmāsa dānavānāmanīkinīm
tatastair niṣpratīkarais tāḍitāḥ surakaṇṭakāḥ // MatsP_160.17

kālanemimukhāḥ sarve raṇādāsanparāṅmukhāḥ
vidruteṣvatha daityeṣu hateṣu ca samantataḥ // MatsP_160.18

tataḥ kruddho mahādaityas tārako 'suranāyakaḥ
jagrāha ca gadāṃ divyāṃ hemajālapariṣkṛtām // MatsP_160.19

jaghne kumāraṃ gadayā niṣṭaptakanakāṅgadaḥ
śarairmayūrapatraiśca cakāra vimukhānsurān // MatsP_160.20

tathā parairmahābhallair mayūraṃ guhavāhanam
bibheda tārakaḥ kruddhaḥ sa sainye 'suranāyakaḥ // MatsP_160.21

dṛṣṭvā parāṅmukhāndevān muktaraktaṃ svavāhanam
jagrāha śaktiṃ vimalāṃ raṇe kanakabhūṣaṇām // MatsP_160.22

bāhunā hemakeyūrarucireṇa ṣaḍānanaḥ
tato javānmahāsenas tārakaṃ dānavādhipam // MatsP_160.23

tiṣṭha tiṣṭha sudurbuddhe jīvalokaṃ vilokaya
hato 'syadya mayā śaktyā smara śastraṃ suśikṣitam // MatsP_160.24

ityuktvā ca tataḥ śaktiṃ mumoca ditijaṃ prati
sā kumārabhujotsṛṣṭā tatkeyūraravānugā
bibheda daityahṛdayaṃ vajraśailendrakarkaśam // MatsP_160.25

gatāsuḥ sa papātorvyāṃ pralaye bhūdharo yathā
vikīrṇamukuṭoṣṇīṣo visrastākhilabhūṣaṇaḥ // MatsP_160.26

tasminvinihate daitye tridaśānāṃ mahotsave
nābhūt kaścit tadā duḥkhī narakeṣvapi pāpakṛt // MatsP_160.27

stuvantaḥ ṣaṇmukhaṃ devāḥ krīḍantaścāṅganāyutāḥ
jagmuḥ svāneva bhavanān bhūridhāmāna utsukāḥ // MatsP_160.28

daduścāpi varaṃ sarve devāḥ skandamukhaṃ prati
tuṣṭāḥ samprāptasarvecchāḥ saha siddhaistapodhanaiḥ // MatsP_160.29

*devā ūcuḥ

yaḥ paṭhetskandasambaddhāṃ kathāṃ martyo mahāmatiḥ
śṛṇuyācchrāvayedvāpi sa bhavetkīrtimānnaraḥ // MatsP_160.30

bahvāyuḥ subhagaḥ śrīmān kāntimāñchubhadarśanaḥ
bhūtebhyo nirbhayaścāpi sarvaduḥkhavivarjitaḥ // MatsP_160.31

saṃdhyāmupāsya yaḥ pūrvāṃ skandasya caritaṃ paṭhet
sa muktaḥ kilbiṣaiḥ sarvair mahādhanapatirbhavet // MatsP_160.32

bālānāṃ vyādhijuṣṭānāṃ rājadvāraṃ ca sevatām
idaṃ tatparamaṃ divyaṃ sarvadā sarvakāmadam
tanukṣaye ca sāyujyaṃ ṣaṇmukhasya vrajennaraḥ // MatsP_160.33

Matsya-Purāṇa 161

*ṛṣaya ūcuḥ

idānīṃ śrotumicchāmo hiraṇyakaśiporvadham
narasiṃhasya māhātmyaṃ tathā pāpavināśanam // MatsP_161.1

*sūta uvāca

purā kṛtayuge viprā hiraṇyakaśipuḥ prabhuḥ
daityānāmādipuruṣaś cakāra sa mahattapaḥ // MatsP_161.2

daśa varṣasahasrāṇi daśa varṣaśatāni ca
jalavāsī samabhavat snānamaunadhṛtavrataḥ // MatsP_161.3

tataḥ śamadamābhyāṃ ca brahmacaryeṇa caiva hi
brahmā prīto 'bhavattasya tapasā niyamena ca // MatsP_161.4

tataḥ svayaṃbhūrbhagavān svayamāgamya tatra ha
vimānenārkavarṇena haṃsayuktena bhāsvatā // MatsP_161.5

ādityairvasubhiḥ sādhyair marudbhirdaivataistathā
rudrairviśvasahāyaiśca yakṣarākṣasapannagaiḥ // MatsP_161.6

digbhiś caiva vidigbhiś ca nadībhiḥ sāgaraistathā
nakṣatraiśca muhūrtaiśca khecaraiśca mahāgrahaiḥ // MatsP_161.7

devairbrahmarṣibhiḥ sārdhaṃ siddhaiḥ saptarṣibhistathā
rājarṣibhiḥ puṇyakṛdbhir gandharvāpsarasāṃ gaṇaiḥ // MatsP_161.8

carācaraguruḥ śrīmān vṛtaḥ sarvairdivaukasaiḥ
brahmā brahmavidāṃ śreṣṭho daityaṃ vacanamabravīt // MatsP_161.9

prīto 'smi tava bhaktasya tapasānena suvrata
varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmamāpnuhi // MatsP_161.10

*hiraṇyakaśipuruvāca

na devāsuragandharvā na yakṣoragarākṣasāḥ
na mānuṣāḥ piśācā vā hanyurmāṃ devasattama // MatsP_161.11

ṛṣayo vā na māṃ śāpaiḥ śapeyuḥ prapitāmaha
yadi me bhagavānprīto vara eṣa vṛto mayā // MatsP_161.12

na cāstreṇa na śastreṇa giriṇā pādapena ca
na śuṣkeṇa na cārdreṇa na divā na niśātha vā // MatsP_161.13

bhaveyamahamevārkaḥ somo vāyurhutāśanaḥ
salilaṃ cāntarikṣaṃ ca nakṣatrāṇi diśo daśa // MatsP_161.14

ahaṃ krodhaśca kāmaśca varuṇo vāsavo yamaḥ
dhanadaśca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ // MatsP_161.15

*brahmovāca

ete divyā varāstāta mayā dattāstavādbhutāḥ
sarvānkāmānsadā vatsa prāpsyasi tvaṃ na saṃśayaḥ // MatsP_161.16

evamuktvā sa bhagavāñ jagāmākāśa eva hi
vairājaṃ brahmasadanaṃ brahmarṣigaṇasevitam // MatsP_161.17

tato devāśca nāgāśca gandharvā ṛṣibhiḥ saha
varapradānaṃ śrutvaiva pitāmahamupasthitāḥ // MatsP_161.18

varapradānādbhagavan vadhiṣyati sa no 'suraḥ
tatprasīdāśu bhagavan vadho 'pyasya vicintyatām // MatsP_161.19

bhagavansarvabhūtānām ādikartā svayaṃ prabhuḥ
sraṣṭā tvaṃ havyakavyānām avyaktaprakṛtir budhaḥ // MatsP_161.20

sarvalokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ
āśvāsayāmāsa surān suśītairvacanāmbubhiḥ // MatsP_161.21

avaśyaṃ tridaśāstena prāptavyaṃ tapasaḥ phalam
tapaso 'nte 'sya bhagavān vadhaṃ viṣṇuḥ kariṣyati // MatsP_161.22

tacchrutvā vibudhā vākyaṃ sarve paṅkajajanmanaḥ
svāni sthānāni divyāni viprajagmurmudānvitāḥ // MatsP_161.23

labdhamātre vare cātha sarvāḥ so 'bādhata prajāḥ
hiraṇyakaśipurdaityo varadānena darpitaḥ // MatsP_161.24

āśrameṣu mahābhāgān sa munīñchaṃsitavratān
satyadharmaparāndāntān dharṣayāmāsa dānavaḥ // MatsP_161.25

devāṃstribhuvanasthāṃśca parājitya mahāsuraḥ
trailokyaṃ vaśamānīya svarge vasati dānavaḥ // MatsP_161.26

yadā varamadotsiktaś coditaḥ kāladharmataḥ
yajñiyānakaroddaityān ayajñiyāśca devatāḥ // MatsP_161.27

tadādityāśca sādhyāśca viśve ca vasavastathā
sendrā devagaṇā yakṣāḥ siddhadvijamaharṣayaḥ // MatsP_161.28

śaraṇyaṃ śaraṇaṃ viṣṇum upatasthurmahābalam
devadevaṃ yajñamayaṃ vāsudevaṃ sanātanam // MatsP_161.29

*devā ūcuḥ

nārāyaṇa mahābhāga devāstvāṃ śaraṇaṃ gatāḥ
trāyasva jahi daityendraṃ hiraṇyakaśipuṃ prabho // MatsP_161.30

tvaṃ hi naḥ paramo dhātā tvaṃ hi naḥ paramo guruḥ
tvaṃ hi naḥ paramo devo brahmādīnāṃ surottama // MatsP_161.31

*viṣṇuruvāca

bhayaṃ tyajadhvamamarā abhayaṃ vo dadāmyaham
tathaiva tridivaṃ devāḥ pratipadyata mā ciram // MatsP_161.32

eṣo 'haṃ sagaṇaṃ daityaṃ varadānena darpitam
avadhyamamarendrāṇāṃ dānavendraṃ nihanmyaham // MatsP_161.33

evamuktvā tu bhagavān visṛjya tridaśeśvarān
vadhaṃ saṃkalpayāmāsa hiraṇyakaśipoḥ prabhuḥ // MatsP_161.34

sāhāyyaṃ ca mahābāhur oṃkāraṃ gṛhya satvaram
athauṃkārasahāyastu bhagavānviṣṇuravyayaḥ // MatsP_161.35

hiraṇyakaśipusthānaṃ jagāma harirīśvaraḥ
tejasā bhāskarākāraḥ śaśī kāntyeva cāparaḥ // MatsP_161.36

narasya kṛtvārdhatanuṃ siṃhasyārdhatanuṃ tathā
nārasiṃhena vapuṣā pāṇiṃ saṃspṛśya pāṇinā // MatsP_161.37

tato 'paśyata vistīrṇāṃ divyāṃ ramyāṃ manoramām
sarvakāmayutāṃ śubhrāṃ hiraṇyakaśipoḥ sabhām // MatsP_161.38

vistīrṇāṃ yojanaśataṃ śatamadhyardhamāyatām
vaihāyasīṃ kāmagamāṃ pañcayojanavistṛtām // MatsP_161.39

jarāśokaklamāpetāṃ niṣprakampāṃ śivāṃ sukhām
veśmaharmyavatīṃ ramyāṃ jvalantīmiva tejasā // MatsP_161.40

antaḥsalilasaṃyuktāṃ vihitāṃ viśvakarmaṇā
divyaratnamayairvṛkṣaiḥ phalapuṣpapradairyutām // MatsP_161.41

nīlapītasitaśyāmaiḥ kṛṣṇairlohitakairapi
avatānaistathā gulmair mañjarīśatadhāribhiḥ // MatsP_161.42

sitābhraghanasaṃkāśā plavantīva vyadṛśyata
raśmivatī bhāsvarā ca divyagandhamanoramā // MatsP_161.43

susukhā na ca duḥkhā sā na śītā na ca gharmadā
na kṣutpipāse glāniṃ vā prāpya tāṃ prāpnuvanti te // MatsP_161.44

nānārūpairupakṛtāṃ vicitrairatibhāsvaraiḥ
stambhairna vibhṛtā sā vai śāśvatī cākṣapā sadā // MatsP_161.45

ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā
dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram // MatsP_161.46

sarve ca kāmāḥ pracurā ye divyā ye ca mānuṣāḥ
rasayuktaṃ prabhūtaṃ ca bhakṣyabhojyamanantakam // MatsP_161.47

puṇyagandhasrajaścātra nityapuṣpaphaladrumāḥ
uṣṇe śītāni toyāni śīte coṣṇāni santi ca // MatsP_161.48

puṣpitāgrā mahāśākhāḥ pravālāṅkuradhāriṇaḥ
latāvitānasaṃchannā nadīṣu ca saraḥsu ca // MatsP_161.49

vṛkṣānbahuvidhāṃstatra mṛgendro dadṛśe prabhuḥ
gandhavanti ca puṣpāṇi rasavanti phalāni ca // MatsP_161.50

nātiśītāni noṣṇāni tatra tatra sarāṃsi ca
apaśyatsarvatīrthāni sabhāyāṃ tasya sa prabhuḥ // MatsP_161.51

nalinaiḥ puṇḍarīkaiśca śatapattraiḥ sugandhibhiḥ
raktaiḥ kuvalayairnīlaiḥ kumudaiḥ saṃvṛtāni ca // MatsP_161.52

sukāntairdhārtarāṣṭraiśca rājahaṃsaiśca supriyaiḥ
kāraṇḍavaiścakravākaiḥ sārasaiḥ kurarairapi // MatsP_161.53

vimalaiḥ sphāṭikābhaiśca pāṇḍuracchadanairdvijaiḥ
bahuhaṃsopagītāni sārasābhirutāni ca // MatsP_161.54

gandhavatyaḥ śubhāstatra puṣṭamañjaridhāriṇīḥ
dṛṣṭavānparvatāgreṣu nānāpuṣpadharā latāḥ // MatsP_161.55

ketakyaśokasaralāḥ puṃnāgatilakārjunāḥ
cūtā nīpāḥ prasthapuṣpāḥ kadambā bakulā dhavāḥ // MatsP_161.56

priyaṅgupāṭalāvṛkṣāḥ śālmalyaḥ saharidrakāḥ
sālāstālāstamālāśca campakāśca manoramāḥ // MatsP_161.57

tathaivānye vyarājanta sabhāyāṃ puṣpitā drumāḥ
vidrumāśca drumāścaiva jvalitāgnisamaprabhāḥ // MatsP_161.58

skandhavantaḥ suśākhāśca bahutālasamucchrayāḥ
añjanāśokavarṇāśca bahavaścitrakā drumāḥ // MatsP_161.59

varuṇo vatsanābhaśca panasāḥ saha candanaiḥ
nīpāḥ sumanasaścaiva nimbā aśvatthatindukāḥ // MatsP_161.60

pārijātāśca lodhrāśca mallikā bhadradāravaḥ
āmalakyastathā jambūlakucāḥ śailavālukāḥ // MatsP_161.61

kharjūryo nārikelāśca harītakavibhītakāḥ
kālīyakā drukālāśca hiṅgavaḥ pāriyātrakāḥ // MatsP_161.62

mandārakundalaktāśca pataṅgāḥ kuṭajāstathā
raktāḥ kuraṇṭakāścaiva nīlāścāgarubhiḥ saha // MatsP_161.63

kadambāścaiva bhavyāśca dāḍimā bījapūrakāḥ
saptaparṇāśca bilvāśca madhupairāvṛtāstathā // MatsP_161.64

aśokāśca tamālāśca nānāgulmalatāvṛtāḥ
madhūkāḥ saptaparṇāśca bahavaḥ kṣīrakā drumāḥ // MatsP_161.65

latāśca vividhākārāḥ patrapuṣpaphalopagāḥ
ete cānye ca bahavas tatra kānanajā drumāḥ // MatsP_161.66

nānāpuṣpaphalopetā vyarājanta samantataḥ
cakorāḥ śatapatrāśca mattakokilasārikāḥ // MatsP_161.67

puṣpitāḥ puṣpitāgraiśca saṃpatanti mahādrumāḥ
raktapītāruṇāstatra pādapāgragatāḥ khagāḥ // MatsP_161.68

parasparamavekṣante prahṛṣṭā jīvajīvakāḥ
tasyāṃ sabhāyāṃ daityendro hiraṇyakaśipustadā // MatsP_161.69

strīsahasraiḥ parivṛto vicitrābharaṇāmbaraḥ
anarghyamaṇivajrārciḥ śikhājvalitakuṇḍalaḥ // MatsP_161.70

āsīnaścāsane citre daśanalvapramāṇataḥ
divākaranibhe divye divyāstaraṇasaṃstṛte // MatsP_161.71

divyagandhavahastatra mārutaḥ susukho vavau
hiraṇyakaśipurdaitya āste jvalitakuṇḍalaḥ // MatsP_161.72

upacerurmahādaityaṃ hiraṇyakaśipuṃ tadā
divyatānena gītāni jagur gandharvasattamāḥ // MatsP_161.73

viśvācī sahajanyā ca pramlocetyabhiviśrutā
divyātha saurabheyī ca samīcī puñjikasthalī // MatsP_161.74

miśrakeśī ca rambhā ca citralekhā śucismitā
cārukeśī ghṛtācī ca menakā corvaśī tathā // MatsP_161.75

etāḥ sahasraśaścānyā nṛtyagītaviśāradāḥ
upatiṣṭhanti rājānaṃ hiraṇyakaśipuṃ prabhum // MatsP_161.76

tatrāsīnaṃ mahābāhuṃ hiraṇyakaśipuṃ prabhum
upāsate diteḥ putrāḥ sarve labdhavarāstathā // MatsP_161.77

tamapratimakarmāṇaṃ śataśo 'tha sahasraśaḥ
balirvirocanastatra narakaḥ pṛthivīsutaḥ // MatsP_161.78

prahlādo vipracittiśca gaviṣṭhaśca mahāsuraḥ
surahantā sunāmā ca pramatiḥ sumatirvaraḥ // MatsP_161.79

ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharastathā
viśvarūpaḥ surūpaśca svabalaśca mahābalaḥ // MatsP_161.80

daśagrīvaśca vālī ca meghavāsā mahāsuraḥ
ghaṭāsyo 'kampanaścaiva prajanaścendratāpanaḥ // MatsP_161.81

daityadānavasaṃghāste sarve jvalitakuṇḍalāḥ
sragviṇo vāgminaḥ sarve sadaiva caritavratāḥ // MatsP_161.82

sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ
ete cānye ca bahavo hiraṇyakaśipuṃ prabhum // MatsP_161.83

upāsanti mahātmānaṃ sarve divyaparicchadāḥ
vimānairvividhākārair bhrājamānairivāgnibhiḥ // MatsP_161.84

mahendravapuṣaḥ sarve vicitrāṅgadabāhavaḥ
bhūṣitāṅgā diteḥ putrās tamupāsanta sarvaśaḥ // MatsP_161.85

tasyāṃ sabhāyāṃ divyāyām asurāḥ parvatopamāḥ
hiraṇyavapuṣaḥ sarve divākarasamaprabhāḥ // MatsP_161.86

na śrutaṃ naiva dṛṣṭaṃ hi hiraṇyakaśiporyathā
aiśvaryaṃ daityasiṃhasya yathā tasya mahātmanaḥ // MatsP_161.87

kanakarajatacitravedikāyāṃ parihṛtaratnavicitravīthikāyām
sa dadarśa mṛgādhipaḥ sabhāyāṃ suracitaratnagavākṣaśobhitāyām // MatsP_161.88

kanakavimalahārabhūṣitāṅgaṃ dititanayaṃ sa mṛgādhipo dadarśa
divasakaramahāprabhājvalantaṃ ditijasahasraśatairniṣevyamāṇam // MatsP_161.89

Matsya-Purāṇa 162

*sūta uvāca

tato dṛṣṭvā mahātmānaṃ kālacakramivāgatam
narasiṃhavapuśchannaṃ bhasmacchannamivānalam // MatsP_162.1

hiraṇyakaśipoḥ putraḥ prahlādo nāma vīryavān
divyena cakṣuṣā siṃham apaśyaddevamāgatam // MatsP_162.2

te dṛṣṭvā rukmaśailābham apūrvāṃ tanumāśritam
vismitā dānavāḥ sarve hiraṇyakaśipuśca saḥ // MatsP_162.3

*prahlāda uvāca

mahābāho mahārāja daityānāmādisaṃbhava
na śrutaṃ na ca no dṛṣṭaṃ nārasiṃhamidaṃ vapuḥ // MatsP_162.4

avyaktaprabhavaṃ divyaṃ kimidaṃ rūpamāgatam
daityāntakaraṇaṃ ghoraṃ saṃśatīva mano mama // MatsP_162.5

asya devāḥ śarīrasthāḥ sāgarāḥ saritaśca yāḥ
himavānpāriyātraśca ye cānye kulaparvatāḥ // MatsP_162.6

candramāśca sanakṣatrair ādityair vasubhiḥ saha
dhanado varuṇaścaiva yamaḥ śakraḥ śacīpatiḥ // MatsP_162.7

maruto devagandharvā ṛṣayaśca tapodhanāḥ
nāgā yakṣāḥ piśācāśca rākṣasā bhīmavikramāḥ // MatsP_162.8

brahmā devaḥ paśupatir lalāṭasthā bhramanti vai
sthāvarāṇi ca sarvāṇi jaṅgamāni tathaiva ca // MatsP_162.9

bhavāṃśca sahito 'smābhiḥ sarvairdaityagaṇairvṛtaḥ
vimānaśatasaṃkīrṇā tathaiva bhavataḥ sabhā // MatsP_162.10

sarvaṃ tribhuvanaṃ rājaṃl lokadharmāśca śāśvatāḥ
dṛśyante nārasiṃhe 'smiṃs tathedamakhilaṃ jagat // MatsP_162.11

prajāpatiścātra manur mahātmā grahāśca yogāśca mahīruhāśca
utpātakālaśca dhṛtirmatiśca ratiśca satyaṃ ca tapo damaśca // MatsP_162.12

sanatkumāraśca mahānubhāvo viśve ca devā ṛṣayaśca sarve
krodhaśca kāmaśca tathaiva harṣo dharmaśca mohaḥ pitaraśca sarve // MatsP_162.13

prahlādasya vacaḥ śrutvā hiraṇyakaśipuḥ prabhuḥ
uvāca dānavānsarvān gaṇāṃśca sa gaṇādhipaḥ // MatsP_162.14

mṛgendro gṛhyatāmeṣa apūrvāṃ tanumāsthitaḥ
yadi vā saṃśayaḥ kaścid vadhyatāṃ vanagocaraḥ // MatsP_162.15

te dānavagaṇā sarve mṛgendraṃ bhīmavikramam
parikṣipanto muditās trāsayāmāsurojasā // MatsP_162.16

siṃhanādaṃ vimucyātha narasiṃho mahābalaḥ
babhañja tāṃ sabhāṃ divyāṃ vyāditāsya ivāntakaḥ // MatsP_162.17

sabhāyāṃ bhajyamānāyāṃ hiraṇyakaśipuḥ svayam
cikṣepāstrāṇi siṃhasya roṣādvyākulalocanaḥ // MatsP_162.18

sarvāstrāṇāmatha jyeṣṭhaṃ daṇḍamantraṃ sudāruṇam
kālacakraṃ tathāghoraṃ viṣṇucakraṃ tathā param // MatsP_162.19

paitāmahaṃ tathātyugraṃ trailokyadahanaṃ mahat
vicitrāmaśanīṃ caiva śuṣkārdraṃ cāśanidvayam // MatsP_162.20

raudraṃ tathograṃ śūlaṃ ca kaṅkālaṃ musalaṃ tathā
mohanaṃ śoṣaṇaṃ caiva saṃtāpanavilāpanam // MatsP_162.21

vāyavyaṃ mathanaṃ caiva kāpālamatha kaiṅkaram
tathāpratihatāṃ śaktiṃ krauñcamastraṃ tathaiva ca // MatsP_162.22

astraṃ brahmaśiraścaiva somāstraṃ śiśiraṃ tathā
kampanaṃ śātanaṃ caiva tvāṣṭraṃ caiva subhairavam // MatsP_162.23

kālamudgaramakṣobhyaṃ tapanaṃ ca mahābalam
saṃvartanaṃ mohanaṃ ca tathā māyādharaṃ param // MatsP_162.24

gāndharvamastraṃ dayitam asiratnaṃ ca nandakam
prasvāpanaṃ pramathanaṃ vāruṇaṃ cāstramuttamam
astraṃ pāśupataṃ caiva yasyāpratihatā gatiḥ // MatsP_162.25

astraṃ hayaśiraścaiva brāhmamastraṃ tathaiva ca
nārāyaṇāstramaindraṃ ca sārpamastraṃ tathādbhutam // MatsP_162.26

paiśācamastramajitaṃ śoṣadaṃ śāmanaṃ tathā
mahābalaṃ bhāvanaṃ ca prasthāpanavikampane // MatsP_162.27

etānyastrāṇi divyāni hiraṇyakaśipustadā
asṛjannarasiṃhasya dīptasyāgnerivāhutim // MatsP_162.28

astraiḥ prajvalitaiḥ siṃham āvṛṇodasurottamaḥ
vivasvān gharmasamaye himavantamivāṃśubhiḥ // MatsP_162.29

sa hyamarṣānilodbhūto daityānāṃ sainyasāgaraḥ
kṣaṇena plāvayāmāsa mainākamiva sāgaraḥ // MatsP_162.30

prāsaiḥ pāśaiśca khaḍgaiśca gadābhirmusalaistathā
vajrairaśanibhiścaiva sāgnibhiśca mahādrumaiḥ // MatsP_162.31

mudgarairbhindipālaiśca śilolūkhalaparvataiḥ
śataghnībhiśca dīptābhir daṇḍairapi sudāruṇaiḥ // MatsP_162.32

te dānavāḥ pāśagṛhītahastā mahendratulyāśanivajravegāḥ
samantato 'bhyudyatabāhukāyāḥ sthitāstriśīrṣā iva nāgapāśāḥ // MatsP_162.33

suvarṇamālākulabhūṣitāṅgāḥ pītāṃśukābhogavibhāvitāṅgāḥ
muktāvalīdāmasanāthakakṣā haṃsā ivābhānti viśālapakṣāḥ // MatsP_162.34

teṣāṃ tu vāyupratimaujasāṃ vai keyūramaulīvalayotkaṭānām
tānyuttamāṅgānyabhito vibhānti prabhātasūryāṃśusamaprabhāṇi // MatsP_162.35

kṣipadbhir ugrair jvalitair mahābalair mahāstrapūgaiḥ susamāvṛto babhau /
giriryathā saṃtatavarṣibhir ghanaiḥ kṛtāndhakārāntarakaṃdaro drumaiḥ // MatsP_162.36*

tairhanyamāno 'pi mahāstrajālair mahābalair daityagaṇaiḥ sametaiḥ /
nākampatājau bhagavānpratāpasthitaḥ prakṛtyā himavānivācalaḥ // MatsP_162.37*

saṃtrāsitāstena nṛsiṃharūpiṇā diteḥ sutāḥ pāvakatulyatejasā /
bhayādviceluḥ pavanoddhutāṅgā yathormayaḥ sāgaravārisaṃbhavāḥ // MatsP_162.38*

Matsya-Purāṇa 163

*sūta uvāca

kharāḥ kharamukhāścaiva makarāśīviṣānanāḥ
īhāmṛgamukhāścānye varāhamukhasaṃsthitāḥ // MatsP_163.1

bālasūryamukhāścānye dhūmaketumukhāstathā
ardhacandrārdhavaktrāśca agnidīptamukhāstathā // MatsP_163.2

haṃsakukkuṭavaktrāśca vyāditāsyā bhayāvahāḥ
siṃhāsyā lelihānāśca kākagṛdhramukhāstathā // MatsP_163.3

dvijihvakā vakraśīrṣās tatholkāmukhasaṃsthitāḥ
mahāgrāhamukhāścānye dānavā baladarpitāḥ // MatsP_163.4

śailasaṃvarṣmaṇas tasya śarīre śaravṛṣṭibhiḥ
avadhyasya mṛgendrasya na vyathāṃ cakrurāhave // MatsP_163.5

evaṃ bhūyo 'parānghorān asṛjandānaveśvarāḥ
mṛgendrasyopari kruddhā niḥśvasanta ivoragāḥ // MatsP_163.6

te dānavaśarā ghorā dānavendrasamīritāḥ
vilayaṃ jagmurākāśe khadyotā iva parvate // MatsP_163.7

tataścakrāṇi divyāni daityāḥ krodhasamanvitāḥ
mṛgendrāyāsṛjannāśu jvalitāni samantataḥ // MatsP_163.8

tairāsīdgaganaṃ cakraiḥ saṃpatadbhiritastataḥ
yugānte saṃprakāśadbhiś candrādityagrahairiva // MatsP_163.9

tāni sarvāṇi cakrāṇi mṛgendreṇa mahātmanā
grastānyudīrṇāni tadā pāvakārciḥsamāni vai // MatsP_163.10

tāni cakrāṇi vadane viśamānāni bhānti vai
meghodaradarīṣveva candrasūryagrahā iva // MatsP_163.11

hiraṇyakaśipurdaityo bhūyaḥ prāsṛjadūrjitām
śaktiṃ prajvalitāṃ ghorāṃ dhautaśastrataḍitprabhām // MatsP_163.12

tāmāpatantīṃ samprekṣya mṛgendraḥ śaktimujjvalām
huṃkāreṇaiva raudreṇa babhañja bhagavāṃstadā // MatsP_163.13

rarāja bhagnā sā śaktir mṛgendreṇa mahītale
savisphuliṅgā jvalitā maholkeva divaścyutā // MatsP_163.14

nārācapaṅktiḥ siṃhasya prāptā reje 'vidūrataḥ
nīlotpalapalāśānāṃ mālevojjvaladarśanā // MatsP_163.15

sa garjitvā yathānyāyaṃ vikramya ca yathāsukham
tatsainyam utsāritavāṃs tṛṇāgrāṇīva mārutaḥ // MatsP_163.16

tato 'śmavarṣaṃ daityendrā vyamṛjanta nabhogatāḥ
nagamātraiḥ śilākhaṇḍair giriśṛṅgairmahāprabhaiḥ // MatsP_163.17

tadaśmavarṣaṃ siṃhasya mahanmūrdhani pātitam
diśo daśa vikīrṇā vai khadyotaprakarā iva // MatsP_163.18

tadāśmaughair daityagaṇāḥ punaḥ siṃhamariṃdamam
chādayāṃcakrire meghā dhārābhiriva parvatam // MatsP_163.19

na ca taṃ cālayāmāsur daityaughā devasattamam
bhīmavego 'calaśreṣṭhaṃ samudra iva mandaram // MatsP_163.20

tato 'śmavarṣe vihate jalavarṣamanantaram
dhārābhirakṣamātrābhiḥ prādurāsītsamantataḥ // MatsP_163.21

nabhasaḥ pracyutā dhārās tigmavegāḥ samantataḥ
āvṛtya sarvato vyoma diśaścopadiśastathā // MatsP_163.22

dhārā divi ca sarvatra vasudhāyāṃ ca sarvaśaḥ
na spṛśanti ca tā devaṃ nipatantyo 'niśaṃ bhuvi // MatsP_163.23

bāhyato vavṛṣurvarṣaṃ nopariṣṭācca vavṛṣuḥ
mṛgendrapratirūpasya sthitasya yudhi māyayā // MatsP_163.24

hate 'śmavarṣe tumule jalavarṣe ca śoṣite
so 'sṛjaddānavo māyām agnivāyusamīritām // MatsP_163.25

mahendrastoyadaiḥ sārdhaṃ sahasrākṣo mahādyutiḥ
mahatā toyavarṣeṇa śamayāmāsa pāvakam // MatsP_163.26

tasyāṃ pratihatāyāṃ tu māyāyāṃ yudhi dānavaḥ
asṛjadghorasaṃkāśaṃ tamastīvraṃ samantataḥ // MatsP_163.27

tamasā saṃvṛte loke daityeṣvāttāyudheṣu ca
svatejasā parivṛto divākara ivābabhau // MatsP_163.28

triśikhāṃ bhrukuṭīṃ cāsya dadṛśurdānavā raṇe
lalāṭasthāṃ triśūlāṅkāṃ gaṅgāṃ tripathagāmiva // MatsP_163.29

tataḥ sarvāsu māyāsu hatāsu ditinandanāḥ
hiraṇyakaśipuṃ daityaṃ vivarṇāḥ śaraṇaṃ yayuḥ // MatsP_163.30

tataḥ prajvalitaḥ krodhāt pradahanniva tejasā
tasminkruddhe tu daityendre tamobhūtamabhūjjagat // MatsP_163.31

āvahaḥ pravahaścaiva vivaho 'tha hyudāvahaḥ
parāvahaḥ saṃvahaśca mahābalaparākramāḥ // MatsP_163.32

tathā parivahaḥ śrīmān utpātabhayaśaṃsinaḥ
ityevaṃ kṣubhitāḥ sapta maruto gaganecarāḥ // MatsP_163.33

ye grahāḥ sarvalokasya kṣaye prādurbhavanti vai
te sarve gagane dṛṣṭā vyacaranta yathāsukham // MatsP_163.34

ayogataścāpyacaran mārgaṃ niśi niśācaraḥ
sagrahaḥ saha nakṣatrair ākāpatirariṃdamaḥ // MatsP_163.35

vivarṇatāṃ ca bhagavān gato divi divākaraḥ
kṛṣṇaṃ kabandhaṃ ca tathā lakṣyate sumahaddivi // MatsP_163.36

amuñcaccārciṣāṃ vṛndaṃ bhūmivṛttir vibhāvasuḥ
gaganasthaśca bhagavān abhīkṣṇaṃ paridṛśyate // MatsP_163.37

sapta dhūmranibhā ghorāḥ sūryā divi samutthitāḥ
somasya gaganasthasya grahāstiṣṭhanti śṛṅgagāḥ // MatsP_163.38

vāme tu dakṣiṇe caiva sthitau śukrabṛhaspatī
śanaiścaro lohitāṅgo jvalanāṅgasamadyutiḥ // MatsP_163.39

samaṃ samadhirohantaḥ sarve te gaganecarāḥ
śṛṅgāṇi śanakairghorā yugāntāvartino grahāḥ // MatsP_163.40

candramāśca sanakṣatrair grahaiḥ saha tamonudaḥ
carācaravināśāya rohiṇīṃ nābhyanandata // MatsP_163.41

gṛhīto rāhuṇā candra ulkābhirabhihanyate
ulkāḥ prajvalitāścandre vicaranti yathāsukham // MatsP_163.42

devānāmapi yo devaḥ so 'pyavarṣata śoṇitam
apatangaganādulkā vidyudrūpā mahāsvanāḥ // MatsP_163.43

akāle ca drumāḥ sarve puṣpanti ca phalanti ca
latāśca saphalāḥ sarvā ye cāhurdaityanāśanam // MatsP_163.44

phalaiḥ phalānyajāyanta puṣpaiḥ puṣpaṃ tathaiva ca
unmīlanti nimīlanti hasanti ca rudanti ca // MatsP_163.45

vikrośanti ca gambhīrā dhūmayanti jvalanti ca
pratimāḥ sarvadevānāṃ vedayanti mahadbhayam // MatsP_163.46

āraṇyaiḥ saha saṃsṛṣṭā grāmyāśca mṛgapakṣiṇaḥ
cakruḥ subhairavaṃ tatra mahāyuddhamupasthitam // MatsP_163.47

nadyaśca pratikūlāni vahanti kaluṣodakāḥ
na prakāśanti ca diśo raktareṇusamākulāḥ // MatsP_163.48

vānaspatyo na pūjyante pūjanārhāḥ kathaṃcana
vāyuvegena hanyante bhajyante praṇamanti ca // MatsP_163.49

yadā ca sarvabhūtānāṃ chāyā na parivartate
aparāhṇagate sūrye lokānāṃ yugasaṃkṣaye // MatsP_163.50

tadā hiraṇyakaśipor daityasyopari veśmanaḥ
bhāṇḍāgārāyudhāgāre niviṣṭamabhavanmadhu // MatsP_163.51

asurāṇāṃ vināśāya surāṇāṃ vijayāya ca
dṛśyante vividhotpātā ghorā ghoranidarśanāḥ // MatsP_163.52

ete cānye ca bahavo ghorotpātāḥ samutthitāḥ
daityendrasya vināśāya dṛśyante kālanirmitāḥ // MatsP_163.53

medinyāṃ kampamānāyāṃ daityendreṇa mahātmanā
mahīdharā nāgagaṇā nipeturamitaujasaḥ // MatsP_163.54

viṣajvālākulairvaktrair vimuñcanto hutāśanam
catuḥśīrṣāḥ pañcaśīrṣāḥ saptaśīrṣāśca pannagāḥ // MatsP_163.55

vāsukistakṣakaścaiva karkoṭakadhanaṃjayau
elāmukhaḥ kāliyaśca mahāpadmaśca vīryavān // MatsP_163.56

sahasraśīrṣā nāgo vai hematāladhvajaḥ prabhuḥ
śeṣo 'nanto mahābhāgo duṣprakampyaḥ prakampitaḥ // MatsP_163.57

dīptānyantarjalasthāni pṛthivīdharaṇāni ca
tadā kruddhena mahatā kampitāni samantataḥ // MatsP_163.58

nāgāstejodharāścāpi pātālatalacāriṇaḥ
hiraṇyakaśipurdaityas tadā saṃspṛṣṭavānmahīm // MatsP_163.59

saṃdaṣṭauṣṭhapuṭaḥ krodhād vārāha iva pūrvajaḥ
nadī bhāgīrathī caiva sarayūḥ kauśikī tathā // MatsP_163.60

yamunā tvatha kāverī kṛṣṇaveṇā ca nimnagā
suveṇā ca mahābhāgā nadī godāvarī tathā // MatsP_163.61

carmaṇvatī ca sindhuśca tathā nadanadīpatiḥ
kamalaprabhavaścaiva śoṇo maṇinibhodakaḥ // MatsP_163.62

narmadā śubhatoyā ca tathā vetravatī nadī
gomatī gokulākīrṇā tathā pūrvasarasvatī // MatsP_163.63

mahī kālamahī caiva tamasā puṣpavāhinī
jambūdvīpaṃ ratnavaṭaṃ sarvaratnopaśobhitam // MatsP_163.64

suvarṇaprakaṭaṃ caiva suvarṇākaramaṇḍitam
mahānadaṃ ca lauhityaṃ śailakānanaśobhitam // MatsP_163.65

pattanaṃ kośakaraṇam ṛṣivīrajanākaram
māgadhāśca mahāgrāmā muṇḍāḥ śuṅgāstathaiva ca // MatsP_163.66

suhmā mallā videhāśca mālavāḥ kāśikosalāḥ
bhavanaṃ vainateyasya daityendreṇābhikampitam // MatsP_163.67

kailāsaśikharākāraṃ yatkṛtaṃ viśvakarmaṇā
raktatoyo mahābhīmo lauhityo nāma sāgaraḥ // MatsP_163.68

udayaśca mahāśaila ucchritaḥ śatayojanam
suvarṇavedikaḥ śrīmān meghapaṅktiniṣevitaḥ // MatsP_163.69

bhrājamāno 'rkasadṛśair jātarūpamayairdrumaiḥ
śālaistālaistamālaiśca karṇikāraiśca puṣpitaiḥ // MatsP_163.70

ayomukhaśca vikhyātaḥ parvato dhātumaṇḍitaḥ
tamālavanagandhaśca parvato malayaḥ śubhaḥ // MatsP_163.71

surāṣṭrāśca sabāhlīkāḥ śūrābhīrāstathaiva ca
bhojāḥ pāṇḍyāśca vaṅgāśca kaliṅgāstāmraliptakāḥ // MatsP_163.72

tathaivauṇḍrāśca pauṇḍrāśca vāmacūḍāḥ sakeralāḥ
kṣobhitāstena daityena sadevāścāpsarogaṇāḥ // MatsP_163.73

agastyabhavanaṃ caiva yadagamyaṃ kṛtaṃ purā
siddhacāraṇasaṃghaśca viprakīrṇaṃ manoharam // MatsP_163.74

vicitranānāvihagaṃ supuṣpitamahādrumam
jātarūpamayaiḥ śṛṅgair apsarogaṇanāditam // MatsP_163.75

giripuṣpitakaścaiva lakṣmīvānpriyadarśanaḥ
utthitaḥ sāgaraṃ bhittvā viśrāmaścandrasūryayoḥ
rarāja sumahāśṛṅgair gaganaṃ vilikhanniva // MatsP_163.76

candrasūryāṃśusaṃkāśaiḥ sāgarāmbusamāvṛtaiḥ
vidyutvānsarvataḥ śrīmān āyataḥ śatayojanam // MatsP_163.77

vidyutāṃ yatra saṃpātā nipātyante nagottame
ṛṣabhaḥ parvataścaiva śrīmānvṛṣabhasaṃjñitaḥ // MatsP_163.78

kuñjaraḥ parvataḥ śrīmān yatrāgastyagṛhaṃ śubham
viśālākṣaśca durdharṣaḥ sarpāṇāmālayaḥ purī // MatsP_163.79

tathā bhogavatī cāpi daityendreṇābhikampitā
mahāseno giriścaiva pāriyātraśca parvataḥ // MatsP_163.80

cakravāṃśca giriśreṣṭho vārāhaścaiva parvataḥ
prāgjyautiṣapuraṃ cāpi jātarūpamayaṃ śubham // MatsP_163.81

yasminvasati duṣṭātmā narako nāma dānavaḥ
meghaśca parvataśreṣṭho meghagambhīraniḥsvanaḥ // MatsP_163.82

ṣaṣṭistatra sahasrāṇi parvatānāṃ dvijottamāḥ
taruṇādityasaṃkāśo merustatra mahāgiriḥ // MatsP_163.83

yakṣarākṣasagandharvair nityaṃ sevitakaṃdaraḥ
hemagarbho mahāśailas tathā hemasakho giriḥ // MatsP_163.84

kailāsaścaiva śailendro dānavendreṇa kampitaḥ
hemapuṣkarasaṃchannaṃ tena vaikhānasaṃ saraḥ // MatsP_163.85

kampitaṃ mānasaṃ caiva haṃsakāraṇḍavākulam
triśṛṅgaparvataścaiva kumārī ca saridvarā // MatsP_163.86

tuṣāracayasaṃchanno mandaraścāpi parvataḥ
uśīrabinduśca giriś candraprasthastathādrirāṭ // MatsP_163.87

prajāpatigiriścaiva tathā puṣkaraparvataḥ
devābhraparvataścaiva tathā vai reṇuko giriḥ // MatsP_163.88

krauñcaḥ saptarṣiśailaśca dhūmravarṇaśca parvataḥ
ete cānye ca girayo deśā janapadāstathā // MatsP_163.89

nadyaḥ sasāgarāḥ sarvāḥ so 'kampayata dānavaḥ
kapilaśca mahīputro vyāghravāṃścaiva kampitaḥ // MatsP_163.90

khecarāśca satīputrāḥ pātālatalavāsinaḥ
gaṇastathā paro raudro meghanāmāṅkuśāyudhaḥ // MatsP_163.91

ūrdhvago bhīmavegaśca sarva evābhikampitāḥ
gadī śūlī karālaśca hiraṇyakaśipustadā // MatsP_163.92

jīmūtaghanasaṃkāśo jīmūtaghananiḥsvanaḥ
jīmūtaghananirghoṣo jīmūta iva vegavān // MatsP_163.93

devārirditijo vīro nṛsiṃhaṃ samupādravat
samutpatya tatastīkṣṇair mṛgendreṇa mahānakhaiḥ
tadoṃkārasahāyena vidārya nihato yudhi // MatsP_163.94

mahī ca kālaśca śaśī nabhaśca grahāśca sūryaśca diśaśca sarvāḥ
nadyaśca śailāśca mahārṇavāśca gatāḥ prasādaṃ ditiputranāśāt // MatsP_163.95

tataḥ pramuditā devā ṛṣayaśca tapodhanāḥ
tuṣṭuvurnāmabhirdivyair ādidevaṃ sanātanam // MatsP_163.96

yattvayā vihitaṃ deva nārasiṃhamidaṃ vapuḥ
etadevārcayiṣyanti parāvaravido janāḥ // MatsP_163.97

*devā ūcuḥ

bhavānbrahmā ca rudraśca mahendro devasattamaḥ
bhavānkartā vikartā ca lokānāṃ prabhavo 'vyayaḥ // MatsP_163.98

parāṃ ca siddhiṃ ca paraṃ ca devaṃ paraṃ ca mantraṃ paramaṃ haviśca
paraṃ ca dharmaṃ paramaṃ ca viśvaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.99

paraṃ śarīraṃ paramaṃ ca brahma paraṃ ca yogaṃ paramāṃ ca vāṇīm
paraṃ rahasyaṃ paramāṃ gatiṃ ca tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.100

evaṃ parasyāpi paraṃ padaṃ yat paraṃ parasyāpi paraṃ ca devam
paraṃ parasyāpi paraṃ ca bhūtaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.101

paraṃ parasyāpi paraṃ rahasyaṃ paraṃ parasyāpi paraṃ mahattvam
paraṃ parasyāpi paraṃ mahadyat tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.102

paraṃ parasyāpi paraṃ nidhānaṃ paraṃ parasyāpi paraṃ pavitram
paraṃ parasyāpi paraṃ ca dāntaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.103

evamuktvā tu bhagavān sarvalokapitāmahaḥ
stutvā nārāyaṇaṃ devaṃ brahmalokaṃ gataḥ prabhuḥ // MatsP_163.104

tato nadatsu tūryeṣu nṛtyantīṣvapsaraḥsu ca
kṣīrodasyottaraṃ kūlaṃ jagāma harirīśvaraḥ // MatsP_163.105

nārasiṃhaṃ vapurdevaḥ sthāpayitvā sudīptimat
paurāṇaṃ rūpamāsthāya prayayau garuḍadhvajaḥ // MatsP_163.106

aṣṭacakreṇa yānena bhūtayutena bhāsvatā
avyaktaprakṛtirdevaḥ svasthānaṃ gatavānprabhuḥ // MatsP_163.107

Matsya-Purāṇa 164

*ṛṣaya ūcuḥ

kathitaṃ narasiṃhasya māhātmyaṃ vistareṇa ca
punastasyaiva māhātmyam anyadvistarato vada // MatsP_164.1

padmarūpamabhūdetat kathaṃ hemamayaṃ jagat
kathaṃ ca vaiṣṇavī sṛṣṭiḥ padmamadhye 'bhavatpurā // MatsP_164.2

*sūta uvāca

śrutvā ca narasiṃhasya māhātmyaṃ ravinandanaḥ
vismayotphullanayanaḥ punaḥ papraccha keśavam // MatsP_164.3

*manuruvāca

kathaṃ pādme mahākalpe tava padmamayaṃ jagat
jalārṇavagatasyeha nābhau jātaṃ janārdana // MatsP_164.4

prabhāvātpadmanābhasya svapataḥ sāgarāmbhasi
puṣkare ca kathaṃ bhūtā devāḥ sarṣigaṇāḥ purā // MatsP_164.5

etadākhyāhi nikhilaṃ yogaṃ yogavidāṃ pate
śṛṇvatastasya me kīrtiṃ na tṛptirupajāyate // MatsP_164.6

kiyatā caiva kālena śete vai puruṣottamaḥ
kiyantaṃ vā svapiti ca ko 'sya kālasya saṃbhavaḥ // MatsP_164.7

kiyatā vātha kālena hy uttiṣṭhati mahāyaśāḥ
kathaṃ cotthāya bhagavān sṛjate nikhilaṃ jagat // MatsP_164.8

ke prajāpatayastāvad āsanpūrvaṃ mahāmune
kathaṃ nirmitavāṃścaiva citraṃ lokaṃ sanātanam // MatsP_164.9

kathamekārṇave śūnye naṣṭasthāvarajaṅgame
dagdhe devāsuranare pranaṣṭoragarākṣase // MatsP_164.10

naṣṭānilānale loke naṣṭākāśamahītale
kevalaṃ gahvarībhūte mahābhūtaviparyaye // MatsP_164.11

vibhurmahābhūtapatir mahātejā mahākṛtiḥ
āste suravaraśreṣṭho vidhimāsthāya yogavit // MatsP_164.12

śṛṇuyāṃ parayā bhaktyā brahmannetadaśeṣataḥ
vaktumarhasi dharmiṣṭha yaśo nārāyaṇātmakam // MatsP_164.13

śraddhayā copaviṣṭānāṃ bhagavanvaktumarhasi // MatsP_164.14

*matsya uvāca

nārāyaṇasya yaśasaḥ śravaṇe yā tava spṛhā
tadvaṃśyānvayabhūtasya nyāyyaṃ ravikularṣabha // MatsP_164.15

śṛṇuṣvādipurāṇeṣu vedebhyaśca yathā śrutam
brāhmaṇānāṃ ca vadatāṃ śrutvā vai sumahātmanām // MatsP_164.16

yathā ca tapasā dṛṣṭvā bṛhaspatisamadyutiḥ
parāśarasutaḥ śrīmān gururdvaipāyano 'bravīt // MatsP_164.17

tatte 'haṃ kathayiṣyāmi yathāśakti yathāśruti
yadvijñātuṃ mayā śakyam ṛṣimātreṇa sattamāḥ // MatsP_164.18

kaḥ samutsahate jñātuṃ paraṃ nārāyaṇātmakam
viśvāyanaśca yadbrahmā na vedayati tattvataḥ // MatsP_164.19

tatkarma viśvavedānāṃ tadrahasyaṃ maharṣīṇām
tamīśaṃ sarvayajñānāṃ tattattvaṃ sarvadarśinām
tadadhyātmavidāṃ cintyaṃ narakaṃ ca vikarmiṇām // MatsP_164.20

adhidaivaṃ ca yaddaivam adhiyajñaṃ susaṃjñitam
tadbhūtamadhibhūtaṃ ca tatparaṃ paramarṣīṇām // MatsP_164.21

sa yajño vedanirdiṣṭas tattapaḥ kavayo viduḥ
yaḥ kartā kārako buddhir manaḥ kṣetrajña eva ca // MatsP_164.22

praṇavaḥ puruṣaḥ śāstā ekaśceti vibhāvyate
prāṇaḥ pañcavidhaścaiva dhruva akṣara eva ca // MatsP_164.23

kālaḥ pākaśca paktā ca draṣṭā svādhyāya eva ca
ucyate vividhairdevaiḥ sa evāyaṃ na tatparam // MatsP_164.24

sa eva bhagavānsarvaṃ karoti vikaroti ca
so 'smānkārayate sarvān so 'tyeti vyākulīkṛtān // MatsP_164.25

yajāmahe tamevādyaṃ tamevecchāma nirvṛtāḥ
yo vaktā yacca vaktavyaṃ yaccāhaṃ tadbravīmi vaḥ // MatsP_164.26

śrūyate yacca vai śrāvyaṃ yaccānyatparijalpyate
yāḥ kathāścaiva vartante śrutayo vātha tatparāḥ
viśvaṃ viśvapatiryaśca sa tu nārāyaṇaḥ smṛtaḥ // MatsP_164.27

yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yad yadbhūtaṃ paramamidaṃ ca yadbhaviṣyat
yatkiṃcic caramacaraṃ yadasti cānyat tatsarvaṃ puruṣavaraḥ prabhuḥ purāṇaḥ // MatsP_164.28

Matsya-Purāṇa 165

*matsya uvāca

catvāryāhuḥ sahasrāṇi varṣāṇāṃ tu kṛtaṃ yugam
tasya tāvacchatī saṃdhyā dviguṇā ravinandana // MatsP_165.1

yatra dharmaścatuṣpādas tv adharmaḥ pādavigrahaḥ
svadharmaniratāḥ santo jāyante yatra mānavāḥ // MatsP_165.2

viprāḥ sthitā dharmaparā rājavṛttau sthitā nṛpāḥ
kṛṣyāmabhiratā vaiśyāḥ śūdrāḥ śuśrūṣavaḥ sthitāḥ // MatsP_165.3

tadā satyaṃ ca śaucaṃ ca dharmaścaiva vivardhate
sadbhirācaritaṃ karma kriyate khyāyate ca vai // MatsP_165.4

etatkārtayugaṃ vṛttaṃ sarveṣāmapi pārthiva
prāṇināṃ dharmasaṅgānām api vai nīcajanmanām // MatsP_165.5

trīṇi varṣasahasrāṇi tretāyugamihocyate
tasya tāvacchatī saṃdhyā dviguṇā parikīrtyate // MatsP_165.6

dvābhyāmadharmaḥ pādābhyāṃ tribhirdharmo vyavasthitaḥ
yatra satyaṃ ca sattvaṃ ca tretādharmo vidhīyate // MatsP_165.7

tretāyāṃ vikṛtiṃ yānti varṇāstvete na saṃśayaḥ
cāturvarṇyasya vaikṛtyād yānti daurbalyamāśramāḥ // MatsP_165.8

eṣā tretāyugagatir vicitrā devanirmitā
dvāparasya tu yā ceṣṭā tāmapi śrotumarhasi // MatsP_165.9

dvāparaṃ dve sahasre tu varṣāṇāṃ ravinandana
tasya tāvacchatī saṃdhyā dviguṇā yugamucyate // MatsP_165.10

tatra cārthaparāḥ sarve prāṇino rajasā hatāḥ
sarve naiṣkṛtikāḥ kṣudrā jāyante ravinandana // MatsP_165.11

dvābhyāṃ dharmaḥ sthitaḥ padbhyām adharmastribhirutthitaḥ
viparyayācchanairdharmaḥ kṣayameti kalau yuge // MatsP_165.12

brāhmaṇyabhāvasya tatas tathautsukyaṃ viśīryate
vratopavāsāstyajyante dvāpare yugaparyaye // MatsP_165.13

tathā varṣasahasraṃ tu varṣāṇāṃ dve śate api
saṃdhyayā saha saṃkhyātaṃ krūraṃ kaliyugaṃ smṛtam // MatsP_165.14

yatrādharmaścatuṣpādaḥ syāddharmaḥ pādavigrahaḥ
kāminastapasā hīnā jāyante tatra mānavāḥ // MatsP_165.15

naivātisāttvikaḥ kaścin na sādhurna ca satyavāk
nāstikā brahmabhaktā vā jāyante tatra mānavāḥ // MatsP_165.16

ahaṃkāragṛhītāśca prakṣīṇasnehabandhanāḥ
viprāḥ śūdrasamācārāḥ santi sarve kalau yuge // MatsP_165.17

āśramāṇāṃ viparyāsaḥ kalau samparivartate
varṇānāṃ caiva saṃdeho yugānte ravinandana // MatsP_165.18

vidyāddvādaśasāhasrīṃ yugākhyāṃ pūrvanirmitām
evaṃ sahasraparyantaṃ tadaharbrāhmamucyate // MatsP_165.19

tato 'hani gate tasmin sarveṣāmeva jīvinām
śarīranirvṛtiṃ dṛṣṭvā lokasaṃhārabuddhitaḥ // MatsP_165.20

devatānāṃ ca sarvāsāṃ brahmādīnāṃ mahīpate
daityānāṃ dānavānāṃ ca yakṣarākṣasapakṣiṇām // MatsP_165.21

gandharvāṇāmapsarasāṃ bhujaṃgānāṃ ca pārthiva
parvatānāṃ nadīnāṃ ca paśūnāṃ caiva sattama
tiryagyonigatānāṃ ca sattvānāṃ kṛmiṇāṃ tathā // MatsP_165.22

mahābhūtapatiḥ pañca hṛtvā bhūtāni bhūtakṛt
jagatsaṃharaṇārthāya kurute vaiśasaṃ mahat // MatsP_165.23

bhūtvā sūryaścakṣuṣī cādadāno bhūtvā vāyuḥ prāṇināṃ prāṇajālam
bhūtvā vahnirnirdahansarvalokān bhūtvā megho bhūya ugro 'pyavarṣat // MatsP_165.24

Matsya-Purāṇa 166

*matsya uvāca

bhūtvā nārāyaṇo yogī sattvamūrtirvibhāvasuḥ
gabhastibhiḥ pradīptābhiḥ saṃśoṣayati sāgarān // MatsP_166.1

tataḥ pītvārṇavān sarvān nadīḥ kūpāṃśca sarvaśaḥ
parvatānāṃ ca salilaṃ sarvamādāya raśmibhiḥ // MatsP_166.2

bhittvā gabhastibhiścaiva mahīṃ gatvā rasātalāt
pātālajalamādāya pibate rasamuttamam // MatsP_166.3

mūtrāsṛkkledam anyacca yadasti prāṇiṣu dhruvam
tatsarvamaravindākṣa ādatte puruṣottamaḥ // MatsP_166.4

vāyuśca balavānbhūtvā vidhunvāno 'khilaṃ jagat
prāṇāpānasamānādyān vāyūn ākarṣate hariḥ // MatsP_166.5

tato devagaṇāḥ sarve bhūtānyeva ca yāni tu
gandho ghrāṇaṃ śarīraṃ ca pṛthivīṃ saṃśritā guṇāḥ // MatsP_166.6

jihvā rasaśca snehaśca saṃśritāḥ salile guṇāḥ
rūpaṃ cakṣurvipākaśca jyotirevāśritā guṇāḥ // MatsP_166.7

sparśaḥ prāṇaśca ceṣṭā ca pavane saṃśritā guṇāḥ
śabdaḥ śrotraṃ ca khānyeva gagane saṃśritā guṇāḥ // MatsP_166.8

lokamāyā bhagavatā muhūrtena vināśitā
mano buddhiśca sarveṣāṃ kṣetrajñaśceti yaḥ śrutaḥ // MatsP_166.9

taṃ vareṇyaṃ parameṣṭhī hṛṣīkeśamupāśritaḥ
tato bhagavatastasya raśmibhiḥ parivāritaḥ // MatsP_166.10

vāyunākramyamāṇāsu drumaśākhāsu cāśritaḥ
teṣāṃ saṃgharṣaṇodbhūtaḥ pāvakaḥ śatadhā jvalan // MatsP_166.11

adahacca tadā sarvaṃ vṛtaḥ saṃvartako 'nalaḥ
saparvatadrumāngulmāṃl latāvallīstṛṇāni ca // MatsP_166.12

vimānāni ca divyāni purāṇi vividhāni ca
yāni cāśrayaṇīyāni tāni sarvāṇi so 'dahat // MatsP_166.12*

bhasmīkṛtya tataḥ sarvāṃl lokāṃllokagururhariḥ
bhūyo nirvāpayāmāsa yugāntena ca karmaṇā // MatsP_166.13

sahasravṛṣṭiḥ śatadhā bhūtvā kṛṣṇo mahābalaḥ
divyatoyena haviṣā tarpayāmāsa medinīm // MatsP_166.14

tataḥ kṣīranikāyena svādunā paramāmbhasā
śivena puṇyena mahī nirvāṇamagamatparam // MatsP_166.15

tena rodhena saṃchannā payasāṃ varṣato dharā
ekārṇavajalībhūtā sarvasattvavivarjitā // MatsP_166.16

mahāsattvānyapi vibhuṃ praviṣṭānyamitaujasam
naṣṭārkapavanākāśe sūkṣme jagati saṃvṛte // MatsP_166.17

saṃśoṣamātmanā kṛtvā samudrānapi dehinaḥ
dagdhvā saṃplāvya ca tathā svapityekaḥ sanātanaḥ // MatsP_166.18

paurāṇaṃ rūpamāsthāya svapityamitavikramaḥ
ekārṇavajalavyāpī yogī yogamupāśritaḥ // MatsP_166.19

anekāni sahasrāṇi yugānyekārṇavāmbhasi
na cainaṃ kaścidavyaktaṃ vyaktaṃ veditumarhati // MatsP_166.20

kaścaiva puruṣo nāma kiṃyogaḥ kaśca yogavān
asau kiyantaṃ kālaṃ ca ekārṇavavidhiṃ prabhuḥ // MatsP_166.21

kariṣyatīti bhagavān iti kaścin na budhyate // MatsP_166.22

na draṣṭā naiva gamitā na jñātā naiva pārśvagaḥ
tasya na jñāyate kiṃcit tamṛte devasattamam // MatsP_166.23

nabhaḥ kṣitiṃ pavanam apaḥ prakāśakaṃ prajāpatiṃ bhuvanadharaṃ sureśvaram
pitāmahaṃ śrutinilayaṃ mahāmuniṃ praśāmya bhūyaḥ śayanaṃ hyarocayat // MatsP_166.24

Matsya-Purāṇa 167

*matsya uvāca

evamekārṇavībhūte śete lokemahādyutiḥ
pracchādya salilenorvīṃ haṃso nārāyaṇastadā // MatsP_167.1

mahato rajaso madhye mahārṇavasaraḥsu vai
virajaskaṃ mahābāhum akṣayaṃ brahma yadviduḥ // MatsP_167.2

ātmarūpaprakāśena tamasā saṃvṛtaḥ prabhuḥ
manaḥ sāttvikamādhāya yatra tatsatyamāsata // MatsP_167.3

yāthātathyaṃ paraṃ jñānaṃ bhūtaṃ tadbrahmaṇā purā
rahasyāraṇyakoddiṣṭaṃ yaccaupaniṣadaṃ smṛtam // MatsP_167.4

puruṣo yajña ityetad yatparaṃ parikīrtitam
yaścānyaḥ puruṣākhyaḥ syāt sa eṣa puruṣottamaḥ // MatsP_167.5

ye ca yajñakarā viprā ye cartvija iti smṛtāḥ
asmādeva purā bhūtā yajñebhyaḥ śrūyatāṃ tathā // MatsP_167.6

brahmāṇaṃ prathamaṃ vaktrād udgātāraṃ ca sāmagam
hotāramapi cādhvaryuṃ bāhubhyāmasṛjatprabhuḥ // MatsP_167.7

brahmaṇo brāhmaṇācchaṃsi prastotāraṃ ca sarvaśaḥ
tau mitrāvaruṇau pṛṣṭhāt pratiprastārameva ca // MatsP_167.8

udarātpratihartāraṃ potāraṃ caiva pārthiva
acchāvākamathorubhyāṃ neṣṭāraṃ caiva pārthiva // MatsP_167.9

pāṇibhyāmatha cāgnīdhraṃ subrahmaṇyaṃ ca jānutaḥ
grāvastutaṃ tu pādābhyām unnetāraṃ ca yājuṣam // MatsP_167.10

evamevaiṣa bhagavān ṣoḍaśaiva jagatpatiḥ
pravaktṝnsarvayajñānām ṛtvijo 'sṛjaduttamān // MatsP_167.11

tadeṣa vai vedamayaḥ puruṣo yajñasaṃjñitaḥ
vedāścaitanmayāḥ sarve sāṅgopaniṣadakriyāḥ // MatsP_167.12

svapityekārṇave caiva yadāścaryamabhūtpurā
śrūyatāṃ tadyathā viprā mārkaṇḍeyakutūhalam // MatsP_167.13

gīrṇo bhagavatastasya kukṣāveva mahāmuniḥ
bahuvarṣasahasrāyus tasyaiva varatejasā // MatsP_167.14

aṭaṃstīrthaprasaṅgena pṛthivīṃ tīrthagocarām
āśramāṇi ca puṇyāni devatāyatanāni ca // MatsP_167.15

deśānrāṣṭrāṇi citrāṇi purāṇi vividhāni ca
japahomaparaḥ śāntas tapo ghoraṃ samāsthitaḥ // MatsP_167.16

mārkaṇḍeyastatastasya śanairvaktrādviniḥsṛtaḥ
sa niṣkrāmanna cātmānaṃ jānīte devamāyayā // MatsP_167.17

niṣkramyāpyasya vadanād ekārṇavamatho jagat
sarvatastamasācchannaṃ mārkaṇḍeyo 'nvavaikṣata // MatsP_167.18

tasyotpannaṃ bhayaṃ tīvraṃ saṃśayaścātmajīvite
devadarśanasaṃhṛṣṭo vismayaṃ paramaṃ gataḥ // MatsP_167.19

cintayañjalamadhyastho mārkaṇḍeyo viśaṅkitaḥ
kiṃ nu syānmama cinteyaṃ mohaḥ svapno 'nubhūyate // MatsP_167.20

vyaktamanyatamo bhāvas teṣāṃ saṃbhāvito mama
na hīdṛśaṃ jagatkleśam ayuktaṃ satyamarhati // MatsP_167.21

naṣṭacandrārkapavane naṣṭaparvatabhūtale
katamaḥ syādayaṃ loka iti cintāmavasthitaḥ // MatsP_167.22

dadarśa cāpi puruṣaṃ svapantaṃ parvatopamam
salile 'rdhamatho magnaṃ jīmūtamiva sāgare // MatsP_167.23

jvalantamiva tejobhir goyuktamiva bhāskaram
śarvaryāṃ jāgratamiva bhāsantaṃ svena tejasā // MatsP_167.24

devaṃ draṣṭumihāyātaḥ ko bhavāniti vismayāt
tathaiva sa muniḥ kukṣiṃ punareva praveśitaḥ // MatsP_167.25

sampraviṣṭaḥ punaḥ kukṣiṃ mārkaṇḍeyo 'tivismayaḥ
tathaiva tu punarbhūyo vijānansvapnadarśanam // MatsP_167.26

sa tathaiva yathāpūrvaṃ yo dharāmaṭate purā
puṇyatīrthajalopetāṃ vividhānyāśramāṇi ca // MatsP_167.27

kratubhiryajamānāśca samāptavaradakṣiṇān
apaśyaddevakukṣisthān yājakāñchataśo dvijān // MatsP_167.28

sadvṛttamāsthitāḥ sarve varṇā brāhmaṇapūrvakāḥ
catvāraścāśramāḥ samyag yathoddiṣṭā mayā tava // MatsP_167.29

evaṃ varṣaśataṃ sāgraṃ mārkaṇḍeyasya dhīmataḥ
carataḥ pṛthivīṃ sarvāṃ na kukṣyantaḥ samīkṣitaḥ // MatsP_167.30

tataḥ kadācidatha vai punarvaktrādviniḥsṛtaḥ
suptaṃ nyagrodhaśākhāyāṃ bālamekaṃ niraikṣata // MatsP_167.31

tathaivaikārṇavajale nīhāreṇāvṛtāmbare
avyagraḥ krīḍate loke sarvabhūtavivarjite // MatsP_167.32

sa munirvismayāviṣṭaḥ kautūhalasamanvitaḥ
bālamādityasaṃkāśaṃ nāśaknodabhivīkṣitum // MatsP_167.33

sa cintayaṃstathaikānte sthitvā salilasaṃnidhau
pūrvadṛṣṭamidaṃ mene śaṅkito devamāyayā // MatsP_167.34

agādhasalile tasmin mārkaṇḍeyaḥ savismayaḥ
plavaṃstathārtim agamad bhayātsaṃtrastalocanaḥ // MatsP_167.35

sa tasmai bhagavānāha svāgataṃ bālayogavān
babhāṣe meghatulyena svareṇa puruṣottamaḥ // MatsP_167.36

mā bhairvatsa na bhetavyam ihaivāyāhi me 'ntikam
mārkaṇḍeyo munistvāha bālaṃ taṃ śramapīḍitaḥ // MatsP_167.37

*mārkaṇḍeya uvāca

ko māṃ nāmnā kīrtayati tapaḥ paribhavanmama
divyaṃ varṣasahasrākhyaṃ dharṣayanniva me vayaḥ // MatsP_167.38

na hyeṣa vaḥ samācāro deveṣvapi mamocitaḥ
māṃ brahmāpi hi deveśo dīrghāyuriti bhāṣate // MatsP_167.39

kastamo ghoramāsādya māmadya tyaktajīvitaḥ
mārkaṇḍeyeti māmuktvā mṛtyumīkṣitumarhati // MatsP_167.40

*sūta uvāca

evamābhāṣya taṃ krodhān mārkaṇḍeyo mahāmuniḥ
tathaiva bhagavānbhūyo babhāṣe madhusūdanaḥ // MatsP_167.41

*śrībhagavān uvāca

ahaṃ te janako vatsa hṛṣīkeśaḥ pitā guruḥ
āyuṣpradātā paurāṇaḥ kiṃ māṃ tvaṃ nopasarpasi // MatsP_167.42

māṃ putrakāmaḥ prathamaṃ pitā te 'ṅgiraso muniḥ
pūrvamārādhayāmāsa tapastīvraṃ samāśritaḥ // MatsP_167.43

tatastvāṃ ghoratapasā prāvṛṇodamitaujasam
uktavānahamātmasthaṃ maharṣim amitaujasam // MatsP_167.44

kaḥ samutsahate cānyo yo na bhūtātmakātmajaḥ
draṣṭumekārṇavagataṃ krīḍantaṃ yogavartmanā // MatsP_167.45

tataḥ prahṛṣṭavadano vismayotphullalocanaḥ
mūrdhni baddhāñjalipuṭo mārkaṇḍeyo mahātapāḥ // MatsP_167.46

nāmagotre tataḥ procya dīrghāyurlokapūjitaḥ
tasmai bhagavate bhaktyā namaskāramathākarot // MatsP_167.47

*mārkaṇḍeya uvāca

iccheyaṃ tattvato māyām imāṃ jñātuṃ tavānagha
yadekārṇavamadhyasthaḥ śeṣe tvaṃ bālarūpavān // MatsP_167.48

kiṃsaṃjñaścaiva bhagavāṃl loke vijñāyase prabho
tarkaye tvāṃ mahātmānaṃ ko hyanyaḥ sthātumarhati // MatsP_167.49

*śrībhagavānuvāca

ahaṃ nārāyaṇo brahman sarvabhūtavināśanaḥ
ahaṃ sahasraśīrṣākhyo yaḥ padairabhisaṃjñitaḥ // MatsP_167.50

ādityavarṇaḥ puruṣo makhe brahmamayo makhaḥ
ahamagnirhavyavāho yādasāṃ patiravyayaḥ // MatsP_167.51

ahamindrapade śakro varṣāṇāṃ parivatsaraḥ
ahaṃ yogī yugākhyasya yugāntāvarta eva ca // MatsP_167.52

ahaṃ sarvāṇi sattvāni daivatānyakhilāni tu
bhujaṃgānāmahaṃ śeṣas tārkṣyo vai sarvapakṣiṇām // MatsP_167.53

kṛtāntaḥ sarvabhūtānāṃ viśveṣāṃ kālasaṃjñitaḥ
ahaṃ dharmastapaścāhaṃ sarvāśramanivāsinām // MatsP_167.54

ahaṃ caiva sariddivyā kṣīrodaśca mahārṇavaḥ
yattatsatyaṃ ca paramam ahamekaḥ prajāpatiḥ // MatsP_167.55

ahaṃ sāṃkhyamahaṃ yogo 'pyahaṃ tatparamaṃ padam
ahamijyā kriyā cāham ahaṃ vidyādhipaḥ smṛtaḥ // MatsP_167.56

ahaṃ jyotirahaṃ vāyur ahaṃ bhūmirahaṃ nabhaḥ
ahamāpaḥ samudrāśca nakṣatrāṇi diśo daśa // MatsP_167.57

ahaṃ varṣamahaṃ somaḥ parjanyo 'hamahaṃ raviḥ
kṣīrodasāgare cāhaṃ samudre vaḍavāmukhaḥ // MatsP_167.58

vahniḥ saṃvartako bhūtvā pibaṃstoyamayaṃ haviḥ
ahaṃ purāṇaḥ paramaṃ tathaivāhaṃ parāyaṇam // MatsP_167.59

ahaṃ bhūtasya bhavyasya vartamānasya saṃbhavaḥ
yatkiṃcitpaśyase vipra yacchṛṇoṣi ca kiṃcana // MatsP_167.60

yalloke cānubhavasi tatsarvaṃ māmanusmara
viśvaṃ sṛṣṭaṃ mayā pūrvaṃ sṛjyaṃ cādyāpi paśya mām // MatsP_167.61

yuge yuge ca srakṣyāmi mārkaṇḍeyākhilaṃ jagat
tadetadakhilaṃ sarvaṃ mārkaṇḍeyāvadhāraya // MatsP_167.62

śuśrūṣurmama dharmāṃśca kukṣau cara sukhaṃ mama
mama brahmā śarīrastho devaiśca ṛṣibhiḥ saha // MatsP_167.63

vyaktamavyaktayogaṃ mām avagacchāsuradviṣam
ahamekākṣaro mantras tryakṣaraścaiva tārakaḥ // MatsP_167.64

parastrivargād oṃkāras trivargārthanidarśanaḥ
evamādipurāṇeśo vadanneva mahāmatiḥ // MatsP_167.65

vaktramāhṛtavānāśu mārkaṇḍeyaṃ mahāmunim
tato bhagavataḥ kukṣiṃ praviṣṭo munisattamaḥ // MatsP_167.66

sa tasminsukhamekānte śuśrūṣurhaṃsamavyayam
yo 'hameva vividhatanuṃ pariśrito mahārṇave vyapagatacandrabhāskare
śanaiścaranprabhurapi haṃsasaṃjñito 'sṛjajjagadviharati kālaparyaye // MatsP_167.67

Matsya-Purāṇa 168

*matsya uvāca

āpavaḥ sa vibhurbhūtvā cārayāmāsa vai tapaḥ
chādayitvātmano dehaṃ yādasāṃ kulasaṃbhavam // MatsP_168.1

tato mahātmātibalo matiṃ lokasya sarjane
mahatāṃ pañcabhūtānāṃ viśvo viśvamacintayat // MatsP_168.2

tasya cintayamānasya nirvāte saṃsthite 'rṇave
nirākāśe toyamaye sūkṣme jagati gahvare // MatsP_168.3

īṣatsaṃkṣobhayāmāsa so 'rṇavaṃ salilāśrayaḥ
anantarormibhiḥ sūkṣmam atha chidramabhūtpurā // MatsP_168.4

śabdaṃ prati tadodbhūto mārutaśchidrasaṃbhavaḥ
sa labdhvāntaramakṣobhyo vyavardhata samīraṇaḥ // MatsP_168.5

vivardhatā balavatā vegādvikṣobhito 'rṇavaḥ
tasyārṇavasya kṣubdhasya tasminnambhasi manthite
kṛṣṇavartmā samabhavat prabhurvaiśvānaro mahān // MatsP_168.6

tataḥ saṃśoṣayāmāsa pāvakaḥ salilaṃ bahu
kṣayājjalanidheśchidram abhavadvistṛtaṃ nabhaḥ // MatsP_168.7

ātmatejodbhavāḥ puṇyā āpo 'mṛtarasopamāḥ
ākāśaṃ chidrasambhūtaṃ vāyurākāśasaṃbhavaḥ // MatsP_168.8

ābhyāṃ saṃgharṣaṇodbhūtaṃ pāvakaṃ vāyusaṃbhavam
dṛṣṭvā prīto mahādevo mahābhūtavibhāvanaḥ // MatsP_168.9

dṛṣṭvā bhūtāni bhagavāṃl lokasṛṣṭyarthamuttamam
brahmaṇo janmasahitaṃ bahurūpo vyacintayat // MatsP_168.10

caturyugābhisaṃkhyāte sahasrayugaparyaye
bahujanmā hi viśvātmā brahmaṇo havirucyate // MatsP_168.11

yatpṛthivyāṃ dvijendrāṇāṃ tapasā bhāvitātmanām
jñānaṃ vṛṣṭaṃ tu viśvārthe yogināṃ yāti mukhyatām // MatsP_168.12

taṃ yogavantaṃ vijñāya sampūrṇaiśvaryamuttamam
pade brahmaṇi viśveśaṃ nyayojayata yogavit // MatsP_168.13

tatastasminmahātoye mahīśo hariracyutaḥ
jale krīḍaṃśca vidhivan modate sarvalokakṛt // MatsP_168.14

padmaṃ nābhyudbhavaṃ caikaṃ samutpāditavāṃstadā
sahasraparṇaṃ virajaṃ bhāskarābhaṃ hiraṇmayam // MatsP_168.15

hutāśanajvalitaśikhojjvalatprabham upasthitaṃ śaradamalārkatejasam
virājate kamalamudāravarcasaṃ mahātmanastanuruhacārudarśanam // MatsP_168.16

Matsya-Purāṇa 169

*matsya uvāca

atha yogavatāṃ śreṣṭham asṛjadbhūritejasam
sraṣṭāraṃ sarvalokānāṃ brahmāṇaṃ sarvatomukham // MatsP_169.1

yasminhiraṇmaye padme bahuyojanavistṛtam
sarvatejoguṇamayaṃ pārthivairlakṣaṇairvṛtam // MatsP_169.2

tacca padmaṃ purāṇajñāḥ pṛthivīrūpamuttamam
nārāyaṇasamudbhūtaṃ pravadanti maharṣayaḥ // MatsP_169.3

yā padmā sā rasā devī pṛthivī paricakṣyate
ye padmasāraguravas tāndivyān parvatānviduḥ // MatsP_169.4

himavantaṃ ca meruṃ ca nīlaṃ niṣadhameva ca
kailāsaṃ muñjavantaṃ ca tathānyaṃ gandhamādanam // MatsP_169.5

puṇyaṃ triśikharaṃ caiva kāntaṃ mandarameva ca
udayaṃ piñjaraṃ caiva vindhyavantaṃ ca parvatam // MatsP_169.6

ete devagaṇānāṃ ca siddhānāṃ ca mahātmanām
āśrayāḥ puṇyaśīlānāṃ sarvakāmaphalapradāḥ // MatsP_169.7

eteṣāmantare deśo jambūdvīpa iti smṛtaḥ
jambūdvīpasya saṃsthānaṃ yajñiyā yatra vai kriyāḥ // MatsP_169.8

ebhyo yatsravate toyaṃ divyāmṛtarasopamam
divyāstīrthaśatādhārāḥ suramyāḥ saritaḥ smṛtāḥ // MatsP_169.9

smṛtāni yāni padmasya kesarāṇi samantataḥ
asaṃkhyeyāḥ pṛthivyāste viśve vai dhātuparvatāḥ // MatsP_169.10

yāni padmasya parṇāni bhūrīṇi tu narādhipa
te durgamāḥ śailacitā mlecchadeśā vikalpitāḥ // MatsP_169.11

yānyadhobhāgaparṇāni te nivāsāstu bhāgaśaḥ
daityānāmuragāṇāṃ ca pataṅgānāṃ ca pārthiva // MatsP_169.12

teṣāṃ mahārṇavo yatra tadrasetyabhisaṃjñitam
mahāpātakakarmāṇo majjante yatra mānavāḥ // MatsP_169.13

padmasyāntarato yattad ekārṇavagatā mahī
proktātha dikṣu sarvāsu catvāraḥ salilākarāḥ // MatsP_169.14

evaṃ nārāyaṇasyārthe mahī puṣkarasaṃbhavā
prādurbhāvo 'pyayaṃ tasmān nāmnā puṣkarasaṃjñitaḥ // MatsP_169.15

etasmātkāraṇāttajjñaiḥ purāṇaiḥ paramarṣibhiḥ
yājñikairvedadṛṣṭāntair yajñe padmavidhiḥ smṛtaḥ // MatsP_169.16

evaṃ bhagavatā tena viśveṣāṃ dhāraṇāvidhiḥ
parvatānāṃ nadīnāṃ ca hradānāṃ caiva nirmitaḥ // MatsP_169.17

vibhustathaivāpratimaprabhāvaḥ prabhākarābho varuṇaḥ sitadyutiḥ
śanaiḥ svayaṃbhūḥ śayanaṃ sṛjattadā jaganmayaṃ padmavidhiṃ mahārṇave // MatsP_169.18

Matsya-Purāṇa 170

*matsya uvāca

vighnastapasi sambhūto madhurnāma mahāsuraḥ
tenaiva ca sahodbhūto hy asuro nāma kaiṭabhaḥ // MatsP_170.1

tau rajastamasau viṣṇoḥ sambhūtau tāmasau gaṇau
ekārṇave jagatsarvaṃ kṣobhayantau mahābalau // MatsP_170.2

divyaraktāmbaradharau śvetadīptogradaṃṣṭriṇau
kirīṭakuṇḍalodagrau keyūravalayojjvalau // MatsP_170.3

mahāvivṛtatāmrākṣau pīnoraskau mahābhujau
mahāgireḥ saṃhananau jaṅgamāviva parvatau // MatsP_170.4

navameghapratīkāśāv ādityasadṛśānanau
vidyudābhau gadāgrābhyāṃ karābhyāmatibhīṣaṇau // MatsP_170.5

tau pādayostu vinyāsād utkṣipantāvivārṇavam
kampayantāviva hariṃ śayānaṃ madhusūdanam // MatsP_170.6

tau tatra vicarantau sma puṣkare viśvatomukham
yogināṃ śreṣṭhamāsādya dīptaṃ dadṛśatustadā // MatsP_170.7

nārāyaṇasamājñātaṃ sṛjantamakhilāḥ prajāḥ
daivatāni ca viśvāni mānasānasurānṛṣīn // MatsP_170.8

tatastāvūcatustatra brahmāṇamasurottamau
dīptau mumūrṣū saṃkruddhau roṣavyākulitekṣaṇau // MatsP_170.9

kastvaṃ puṣkaramadhyasthaḥ sitoṣṇīṣaścaturbhujaḥ
ādhāya niyamaṃ mohād āste tvaṃ vigatajvaraḥ // MatsP_170.10

ehyāgacchāvayor yuddhaṃ dehi tvaṃ kamalodbhava
āvābhyāṃ paramīśābhyām aśaktastvamihārṇave // MatsP_170.11

tatra kaścodbhavastubhyaṃ kena vāsi na yojitaḥ
kaḥ sraṣṭā kaśca te goptā kena nāmnā vidhīyase // MatsP_170.12

*brahmovāca

eka ityucyate lokair avicintyaḥ sahasradṛk
tatsaṃyogena bhavatoḥ karma nāmāvagacchatām // MatsP_170.13

*madhukaiṭabhāvūcatuḥ

nāvayoḥ paramaṃ loke kiṃcidasti mahāmate
āvābhyāṃ chādyate viśvaṃ tamasā rajasātha vai // MatsP_170.14

rajastamomayāvāvām ṛṣīṇām avalaṅghitau
chādyamānau dharmaśīlau dustarau sarvadehinām // MatsP_170.15

āvābhyāmuhyate loko duṣkarābhyāṃ yuge yuge
āvāmarthaśca kāmaśca yajñaḥ svargaparigrahaḥ // MatsP_170.16

sukhaṃ yatra mudā yuktaṃ yatra śrīḥ kīrtireva ca
yeṣāṃ yatkāṅkṣitaṃ caiva tattadāvāṃ vicintaya // MatsP_170.17

*brahmovāca

yatnād yogavato dṛṣṭyā yogaḥ pūrvaṃ mayārjitaḥ
taṃ samādhāya guṇavat sattvaṃ cāsmi samāśritaḥ // MatsP_170.18

yaḥ paro yogamatimān yogākhyaḥ sattvameva ca
rajasastamasaścaiva yaḥ sraṣṭā viśvasaṃbhavaḥ // MatsP_170.19

tato bhūtāni jāyante sāttvikānītarāṇi ca
sa eva hi yuvāṃ nāṃśe vaśī devo haniṣyati // MatsP_170.20

svapanneva tataḥ śrīmān bahuyojanavistṛtam
bāhuṃ nārāyaṇo brahmā kṛtavānātmamāyayā // MatsP_170.21

kṛṣyamāṇau tatastasya bāhunā bāhuśālinaḥ
ceratustau vigalitau śakunāviva pīvarau // MatsP_170.22

tatastāvāhaturgatvā tadā devaṃ sanātanam
padmanābhaṃ hṛṣīkeśaṃ praṇipatya sthitāvubhau // MatsP_170.23

jānīvastvāṃ viśvayoniṃ tvāmekaṃ puruṣottamam
tvamāvāṃ pāhi hetvartham idaṃ nau buddhikāraṇam // MatsP_170.24

amoghadarśanaḥ sa tvaṃ yatastvāṃ vidvaḥ śāśvatam
tatastvāmāgatāvāvām abhitaḥ prasamīkṣitum // MatsP_170.25

tadicchāmo varaṃ deva tvatto 'dbhutam ariṃdama
amoghadarśano 'si tvaṃ namaste samitiṃjaya // MatsP_170.26

*śrībhagavānuvāca

kimarthaṃ hi drutaṃ brūtaṃ varaṃ hyasurasattamau
dattāyuṣkau punarbhūyo raho jīvitum icchathaḥ // MatsP_170.27

*madhukaiṭabhāvūcatuḥ

yasminna kaścinmṛtavān deva tasminprabho vadham
tamicchāvo vadhaścaiva tvatto no 'stu mahāvrata // MatsP_170.28

*śrībhagavānuvāca

bāḍhaṃ yuvāṃ tu pravarau bhaviṣyatkālasaṃbhave
bhaviṣyato na saṃdehaḥ satyametadbravīmi vām // MatsP_170.29

varaṃ pradāyātha mahāsurābhyāṃ sanātano viśvavaraḥ surottamaḥ
rajastamovargabhavāyanau yamau mamantha tāvūrutalena vai prabhuḥ // MatsP_170.30

Matsya-Purāṇa 171

*matsya uvāca

sthitvā ca tasminkamale brahmā brahmavidāṃ varaḥ
ūrdhvabāhurmahātejās tapo ghoraṃ samāśritaḥ // MatsP_171.1

prajvalanniva tejobhir bhābhiḥ svābhistamonudaḥ
babhāse sarvadharmasthaḥ sahasrāṃśurivāṃśubhiḥ // MatsP_171.2

athānyadrūpamāsthāya śaṃbhurnārāyaṇo 'vyayaḥ
ājagāma mahātejā yogācāryo mahāyaśāḥ // MatsP_171.3

sāṃkhyācāryo hi matimān kapilo brāhmaṇo varaḥ
ubhāvapi mahātmānau stuvantau kṣetratatparau // MatsP_171.4

tau prāptāvūcatustatra brahmāṇamamitaujasam
parāvaraviśeṣajñau pūjitau ca maharṣibhiḥ // MatsP_171.5

brahmātmadṛḍhabandhaśca viśālo jagadāsthitaḥ
grāmaṇīḥ sarvabhūtānāṃ brahmā trailokyapūjitaḥ // MatsP_171.6

tayostadvacanaṃ śrutvā brahmābhyāhṛtayogavit
trīnimān kṛtavāṃllokān yatheyaṃ brahmaṇaḥ śrutiḥ // MatsP_171.7

putraṃ ca śaṃbhave caikaṃ samutpāditavānṛṣiḥ
tasyāgre vāgyatastasthau brahmā tāmasamavyayam // MatsP_171.8

sotpannamātro brahmāṇam uktavānmānasaḥ sutaḥ
kiṃ kurmastava sāhāyyaṃ bravītu bhagavānṛṣiḥ // MatsP_171.9

*brahmovāca

ya eṣa kapilo brahma nārāyaṇamayastathā
vadate bhavatastattvaṃ tatkuruṣva mahāmate // MatsP_171.10

brahmaṇastu tadarthaṃ tu tadā bhūyaḥ samutthitaḥ
śuśrūṣurasmi yuvayoḥ kiṃ karomi kṛtāñjaliḥ // MatsP_171.11

*śrībhagavānuvāca

yatsatyamakṣaraṃ brahma hy aṣṭādaśavidhaṃ tu tat
yatsatyaṃ yadṛtaṃ tattu paraṃ padamanusmara // MatsP_171.12

etadvaco niśamyaiva yayau sa diśamuttarām
gatvā ca tatra brahmatvam agamajjñānatejasā // MatsP_171.13

tato brahmā bhuvaṃ nāma dvitīyamasṛjatprabhuḥ
saṃkalpayitvā manasā tameva ca mahāmanāḥ // MatsP_171.14

tataḥ so 'thābravīdvākyaṃ kiṃ karomi pitāmaha
pitāmahasamājñāto brahmāṇaṃ samupasthitaḥ // MatsP_171.15

brahmābhyāsaṃ tu kṛtavān bhuvaśca pṛthivīṃ gataḥ
prāptaśca paramaṃ sthānaṃ sa tayoḥ pārśvamāgataḥ // MatsP_171.16

tasminnapi gate putre tṛtīyamasṛjatprabhuḥ
mokṣapravṛttikuśalaṃ bhūrbhuvaṃ nāmato vibhum // MatsP_171.17

gopatitvaṃ samāsādya tayorevāgamadgatim
evaṃ putrāstrayo 'pyeta uktāḥ śaṃbhormahātmanaḥ // MatsP_171.18

tāngṛhītvā sutāṃstasya prayātaḥ svārjitāṃ gatim
nārāyaṇaśca bhagavān kapilaśca yatīśvaraḥ // MatsP_171.19

yaṃ kālaṃ tau gatau muktau brahmā taṃ kālameva hi
tato ghoratamaṃ bhūyaḥ saṃśritaḥ paramaṃ vratam // MatsP_171.20

na reme 'tha tato brahmā prabhurekastapaścaran
śarīrārdhāttato bhāryāṃ samutpāditavāñchubhām // MatsP_171.21

tapasā tejasā caiva varcasā niyamena ca
sadṛśīmātmano devīṃ samarthāṃ lokasarjane // MatsP_171.22

tayā samāhitastatra reme brahmā tapaścaran
tato jagāda tripadāṃ gāyatrīṃ vedapūjitām // MatsP_171.23

sṛjanprajānāṃ patayaḥ sāgarāṃścāsṛjadvibhuḥ
aparāṃścaiva caturo vedāngāyatrisaṃbhavān // MatsP_171.24

ātmanaḥ sadṛśānputrān asṛjadvai pitāmahaḥ
viśve prajānāṃ patayo yebhyo lokā viniḥsṛtāḥ // MatsP_171.25

viśveśaṃ prathamaṃ tāvan mahātāpasamātmajam
sarvamantrahitaṃ puṇyaṃ nāmnā dharmaṃ sa sṛṣṭavān // MatsP_171.26

dakṣaṃ marīcimatriṃ ca pulastyaṃ pulahaṃ kratum
vasiṣṭhaṃ gautamaṃ caiva bhṛgumaṅgirasaṃ manum // MatsP_171.27

athaivādbhutamityete jñeyāḥ paitāmaharṣayaḥ
trayodaśaguṇaṃ dharmam ālabhanta maharṣayaḥ // MatsP_171.28

aditirditirdanuḥ kālā anāyuḥ siṃhikā muniḥ
tāmrā krodhātha suratā vinatā kadrureva ca // MatsP_171.29

dakṣasyāpatyametā vai kanyā dvādaśa pārthiva
marīceḥ kaśyapaḥ putras tapasā nirmitaḥ kila // MatsP_171.30

tasmai kanyā dvādaśānyā dakṣastāḥ pradadau tadā
nakṣatrāṇi ca somāya tadā vai dattavānṛṣiḥ // MatsP_171.31

rohiṇyādīni sarvāṇi puṇyāni ravinandana
lakṣmīrmarutvatī sādhyā viśveśā ca matā śubhā // MatsP_171.32

devī sarasvatī caiva brahmaṇā nirmitāḥ purā
etāḥ pañca variṣṭhā vai suraśreṣṭhāya pārthiva // MatsP_171.33

dattā bhadrāya dharmāya brahmaṇā dṛṣṭakarmaṇā
yā tu rūpavatī patnī brahmaṇaḥ kāmarūpiṇī // MatsP_171.34

surabhiḥ sā hitā bhūtvā brahmāṇaṃ samupasthitā
tatastāmagamadbrahmā maithunaṃ lokapūjitaḥ // MatsP_171.35

lokasarjanahetujño gavāmarthāya sattamaḥ
jajñire ca sutāstasyāṃ vipulā dhūmasaṃnibhāḥ // MatsP_171.36

naktasaṃdhyābhrasaṃkāśāḥ prādahaṃstigmatejasaḥ
te rudanto dravantaśca garhayantaḥ pitāmaham // MatsP_171.37

rodanādravaṇāccaiva rudrā iti tataḥ smṛtāḥ
nirṛtiścaiva śaṃbhurvai tṛtīyaścāparājitaḥ // MatsP_171.38

mṛgavyādhaḥ kapardī ca dahano 'theśvaraśca vai
ahirbudhnyaśca bhagavān kapālī cāpi piṅgalaḥ // MatsP_171.39

senānīśca mahātejā rudrāstvekādaśa smṛtāḥ
tasyāmeva surabhyāṃ ca gāvo yajñeśvarāśca vai // MatsP_171.40

prakṛṣṭāśca tathā māyāḥ surabhyāḥ paśavo 'kṣarāḥ
ajāścaiva tu haṃsāśca tathaivāmṛtamuttamam // MatsP_171.41

oṣadhyaḥ pravarāyāśca surasyāstāḥ samutthitāḥ
dharmāllakṣmīstathā kāmaṃ sādhyā sādhyānvyajāyata // MatsP_171.42

bhavaṃ ca prabhavaṃ caiva hīśaṃ cāsurahaṃ tathā
aruṇaṃ cāruṇiṃ caiva viśvāvasubaladhruvau // MatsP_171.43

haviṣyaṃ ca vitānaṃ ca vidhānaśamitāvapi
vatsaraṃ caiva bhūtiṃ ca sarvāsuraniṣūdanam // MatsP_171.44

suparvāṇaṃ bṛhatkāntiḥ sādhyā lokanamaskṛtāḥ
vāsavānugatā devī janayāmāsa vai surān // MatsP_171.45

varaṃ vai prathamaṃ devaṃ dvitīyaṃ dhruvamavyayam
viśvāvasuṃ tṛtīyaṃ ca caturthaṃ somamīśvaram // MatsP_171.46

tato 'nurūpamāyaṃ ca yamastasmādanantaram
saptamaṃ ca tathā vāyum aṣṭamaṃ nirṛtiṃ vasum // MatsP_171.47

dharmasyāpatyam etadvai sudevyāṃ samajāyata
viśve devāśca viśvāyāṃ dharmājjātā iti śrutiḥ // MatsP_171.48

dakṣaścaiva mahābāhuḥ puṣkarasvana eva ca
cākṣuṣastu manuścaiva tathā madhumahoragau // MatsP_171.49

viśrāntakavapurbālo viṣkambhaśca mahāyaśāḥ
garuḍaścātisattvaujā bhāskarapratimadyutiḥ // MatsP_171.50

viśvāndevāndevamātā viśveśājanayat sutān
marutvatī marutvato devānajanayatsutān // MatsP_171.51

agniṃ cakṣuṃ ravirjyotiḥ sāvitraṃ mitrameva ca
amaraṃ śaravṛṣṭiṃ ca sukarṣaṃ ca mahābhujam // MatsP_171.52

virājaṃ caiva vācaṃ ca viśvāvasumatiṃ tathā
aśvamitraṃ citraraśmiṃ tathā niṣadhanaṃ nṛpa // MatsP_171.53

hūyantaṃ vāḍavaṃ caiva cāritraṃ mandapannagam
bṛhantaṃ vai bṛhadrūpaṃ tathā vai pūtanānugam // MatsP_171.54

marutvatī purā jajña etānvai marutāṃ gaṇān
aditiḥ kaśyapājjajña ādityāndvādaśaiva hi // MatsP_171.55

indro viṣṇurbhagastvaṣṭā varuṇo hyaryamā raviḥ
pūṣā mitraśca dhanado dhātā parjanya eva ca // MatsP_171.56

ityete dvādaśādityā variṣṭhāstridivaukasaḥ
ādityasya sarasvatyāṃ jajñāte dvau sutau varau // MatsP_171.57

tapaḥśreṣṭhau guṇaśreṣṭhau tridivasyāpi saṃmatau
danustu dānavāñjajñe ditirdaityānvyajāyata // MatsP_171.58

kālā tu vai kālakeyān asurānsurasā tu vai
anāyuṣāyāstanayā vyādhayaḥ sumahābalāḥ // MatsP_171.59

siṃhikā grahamātā vai gandharvajananī muniḥ
tāmrā tvapsarasāṃ mātā puṇyānāṃ bhāratodbhava // MatsP_171.60

krodhāyāḥ sarvabhūtāni piśācāścaiva pārthiva
jajñe yakṣagaṇāṃścaiva rākṣasāṃśca viśāṃpate // MatsP_171.61

catuṣpadāni sattvāni tathā gāvastu saurabhāḥ
suparṇānpakṣiṇaścaiva vinatā ca vyajāyata // MatsP_171.62

mahīdharānsarvanāgān devī kadrūrvyajāyata
evaṃ vṛddhiṃ samagaman viśve lokāḥ paraṃtapa // MatsP_171.63

tadā vai pauṣkaro rājan prādurbhāvo mahātmanaḥ
prādurbhāvaḥ pauṣkaraste mayā dvaipāyaneritaḥ // MatsP_171.64

purāṇaḥ puruṣaścaiva mayā viṣṇurhariḥ prabhuḥ
kathitaste 'nupūrveṇa saṃstutaḥ paramarṣibhiḥ // MatsP_171.65

yaścedamagryaṃ śṛṇuyāt purāṇaṃ sadā naraḥ parvasu gauraveṇa
avāpya lokānsa hi vītarāgaḥ paratra ca svargaphalāni bhuṅkte // MatsP_171.66

cakṣuṣā manasā vācā karmaṇā ca caturvidham
prasādayati yaḥ kṛṣṇaṃ taṃ kṛṣṇo 'nuprasīdati // MatsP_171.67

rājā ca labhate rājyam adhanaścottamaṃ dhanam
kṣīṇāyurlabhate cāyuḥ putrakāmaḥ sutaṃ tathā // MatsP_171.68

yajñā vedāstathā kāmās tapāṃsi vividhāni ca
prāpnoti vividhaṃ puṇyaṃ viṣṇubhakto dhanāni ca // MatsP_171.69

yadyatkāmayate kiṃcit tattallokeśvarād bhavet
sarvaṃ vihāya ya imaṃ paṭhetpauṣkarakaṃ hareḥ // MatsP_171.70

prādurbhāvaṃ nṛpaśreṣṭha na tasya hyaśubhaṃ bhavet
eṣa pauṣkarako nāma prādurbhāvo mahātmanaḥ
kīrtitaste mahābhāga vyāsaśrutinidarśanāt // MatsP_171.71

Matsya-Purāṇa 172

*matsya uvāca

viṣṇutvaṃ śṛṇu viṣṇośca haritvaṃ ca kṛte yuge
vaikuṇṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca // MatsP_172.1

īśvarasya hi tasyaiṣā karmaṇāṃ gahanā gatiḥ
saṃpratyatītānbhavyāṃśca śṛṇu rājanyathātatham // MatsP_172.2

avyakto vyaktaliṅgastho ya eṣa bhagavānprabhuḥ
nārāyaṇo hyanantātmā prabhavo 'vyaya eva ca // MatsP_172.3

eṣa nārāyaṇo bhūtvā harirāsītsanātanaḥ
brahmā vāyuśca somaśca dharmaḥ śakro bṛhaspatiḥ // MatsP_172.4

aditerapi putratvam eva yāti yuge yuge
eṣa viṣṇuriti khyāta indrasyāvarajo vibhuḥ // MatsP_172.5

prasādajaṃ hyasya vibhor adityāḥ putrakāraṇam
vadhārthaṃ suraśatrūṇāṃ daityadānavarakṣasām // MatsP_172.6

pradhānātmā purā hyeṣa brahmāṇamasṛjatprabhuḥ
so 'sṛjatpūrvapuruṣaḥ purākalpe prajāpatīn // MatsP_172.7

asṛjanmānavāṃstatra brahmavaṃśānanuttamān
tebhyo 'bhavanmahātmabhyo bahudhā brahma śāśvatam // MatsP_172.8

etadāścaryabhūtasya viṣṇoḥ karmānukīrtanam
kīrtanīyasya lokeṣu kīrtyamānaṃ nibodha me // MatsP_172.9

vṛte vṛtravadhe tatra vartamāne kṛte yuge
āsīttrailokyavikhyātaḥ saṅgrāmastārakāmayaḥ // MatsP_172.10

yatra te dānavā ghorāḥ sarve saṅgrāmadurjayāḥ
ghnanti devagaṇānsarvān sayakṣoragarākṣasān // MatsP_172.11

te vadhyamānā vimukhāḥ kṣīṇapraharaṇā raṇe
trātāraṃ manasā jagmur devaṃ nārāyaṇaṃ prabhum // MatsP_172.12

etasminnantare meghā nirvāṇāṅgāravarcasaḥ
sārkacandragrahagaṇaṃ chādayanto nabhastalam // MatsP_172.13

caṇḍā vidyudgaṇopetā ghoranirhrādakāriṇaḥ
anyonyavegābhihatāḥ pravavuḥ saha mārutāḥ // MatsP_172.14

dīptatoyāśanipanair vajravegānalānilaiḥ
ravaiḥ sughorairutpātair dahyamānam ivāmbaram // MatsP_172.15

tata ulkāsahasrāṇi nipetuḥ khagatānyapi
divyāni ca vimānāni prapatantyutpatanti ca // MatsP_172.16

caturyugāntaparyāye lokānāṃ yadbhayaṃ bhavet
arūpavanti rūpāṇi tasminnutpātalakṣaṇe // MatsP_172.17

jātaṃ ca niṣprabhaṃ sarvaṃ na prājñāyata kiṃcana
timiraughaparikṣiptā na rejuśca diśo daśa // MatsP_172.18

viveśa rūpiṇī kālī kālameghāvaguṇṭhitā
dyaurna bhātyabhibhūtārkā ghoreṇa tamasāvṛtā // MatsP_172.19

tānghanaughānsa timirān dorbhyāmākṣipya sa prabhuḥ
vapuḥ saṃdarśayāmāsa divyaṃ kṛṣṇavapurhariḥ // MatsP_172.20

balāhakāñjananibhaṃ balāhakatanūruham
tejasā vapuṣā caiva kṛṣṇaṃ kṛṣṇamivācalam // MatsP_172.21

dīptapītāmbaradharaṃ taptakāñcanabhūṣaṇam
dhūmāndhakāravapuṣaṃ yugāntāgnimivotthitam // MatsP_172.22

caturdviguṇapīnāṃsaṃ kirīṭacchannamūrdhajam
babhau cāmīkaraprakhyair āyudhairupaśobhitam // MatsP_172.23

candrārkakiraṇoddyotaṃ girikūṭamivocchritam
nandakānanditakaraṃ śarāśīviṣadhāriṇam // MatsP_172.24

śakticitrabalodagraṃ śaṅkhacakragadādharam
viṣṇuśailaṃ kṣamāmūlaṃ śrīvṛkṣaṃ śārṅgaśṛṅgiṇam // MatsP_172.25

tridaśodāraphaladaṃ svargastrīcārupallavam
sarvalokamanaḥkāntaṃ sarvasattvamanoharam // MatsP_172.26

nānavimānaviṭapaṃ toyadāmbumadhusravam
vidyāhaṃkārasārāḍhyaṃ mahābhūtaprarohaṇam // MatsP_172.27

viśeṣapatrairnicitaṃ grahanakṣatrapuṣpitam
daityalokamahāskandhaṃ martyalokaprakāśitam // MatsP_172.28

sāgarākāranirhrādaṃ rasātalamahāśrayam
mṛgendrapāśairvitataṃ pakṣajantuniṣevitam // MatsP_172.29

śīlārthacārugandhāḍhyaṃ sarvalokamahādrumam
avyaktānantasalilaṃ vyaktāhaṃkāraphenilam // MatsP_172.30

mahābhūtataraṅgaughaṃ grahanakṣatrabudbudam
vimānavihagavyātaṃ toyadāḍambarākulam // MatsP_172.31

jantumatsyagaṇākīrṇaṃ śailaśaṅkhakulairyutam
traiguṇyaviṣayāvartaṃ sarvalokatimiṅgilam // MatsP_172.32

vīravṛkṣalatāgulmaṃ bhujagotkṛṣṭaśaivalam
dvādaśārkamahādvīpaṃ rudraikādaśapattanam // MatsP_172.33

vasvaṣṭaparvatopetaṃ trailokyāmbhomahodadhim
saṃdhyāsaṃkhyormisalilaṃ suparṇānilasevitam // MatsP_172.34

daityarakṣogaṇagrāhaṃ yakṣoragajhaṣākulam
pitāmahamahāvīryaṃ sarvastrīratnaśobhitam // MatsP_172.35

śrīkīrtikāntilakṣmībhir nadībhir upaśobhitam
kālayogimahāparvapralayotpattiveginam // MatsP_172.36

taṃ tu yogamahāpāraṃ nārāyaṇamahārṇavam
devādhidevaṃ varadaṃ bhaktānāṃ bhaktivatsalam // MatsP_172.37

anugrahakaraṃ devaṃ praśāntikaraṇaṃ śubham
haryaśvarathasaṃyukte suparṇadhvajasevite // MatsP_172.38

grahacandrārkaracite mandarākṣavarāvṛte
anantaraśmibhiryukte vistīrṇe merugahvare // MatsP_172.39

tārakācitrakusume grahanakṣatrabandhure
bhayeṣvabhayadaṃ vyomni devā daityaparājitāḥ // MatsP_172.40

dadṛśuste sthitaṃ devaṃ divye lokamaye rathe
te kṛtāñjalayaḥ sarve devāḥ śakrapurogamāḥ // MatsP_172.41

jayaśabdaṃ puraskṛtya śaraṇyaṃ śaraṇaṃ gatāḥ
sa teṣāṃ tāṃ giraṃ śrutvā viṣṇurdaivatadaivatam // MatsP_172.42

manaścakre vināśāya dānavānāṃ mahāmṛdhe
ākāśe tu sthito viṣṇur uttamaṃ vapurāsthitaḥ // MatsP_172.43

uvāca devatāḥ sarvāḥ sapratijñamidaṃ vacaḥ
śāntiṃ vrajata bhadraṃ vo mā bhaiṣṭa marutāṃ gaṇāḥ // MatsP_172.44

jitā me dānavāḥ sarve trailokyaṃ parigṛhyatām
te tasya satyasaṃdhasya viṣṇorvākyena toṣitāḥ // MatsP_172.45

devāḥ prītiṃ samājagmuḥ prāśyāmṛtamivottamam
tatastamaḥ saṃhṛtaṃ tad vineśuśca balāhakāḥ // MatsP_172.46

pravavuśca śivā vātāḥ praśāntāśca diśo daśa
śuddhaprabhāṇi jyotīṃṣi somaścakruḥ pradakṣiṇām // MatsP_172.47

na vigrahaṃ grahāścakruḥ praśāntāścāpi sindhavaḥ
virajaskābhavanmārgā nākavargādayastrayaḥ // MatsP_172.48

yathārthamūhuḥ sarito nāpi cukṣubhire 'rṇavāḥ
āsañchubhānīndriyāṇi narāṇāmantarātmasu // MatsP_172.49

maharṣayo vītaśokā vedān uccairadhīyata
yajñeṣu ca haviḥ pākaṃ śivamāpa ca pāvakaḥ // MatsP_172.50

pravṛttadharmāḥ saṃvṛttā lokā muditamānasāḥ
viṣṇordattapratijñasya śrutvārinidhane giram // MatsP_172.51

Matsya-Purāṇa 173

*matsya uvāca

tato 'bhayaṃ viṣṇuvacaḥ śrutvā daityāśca dānavāḥ
udyogaṃ vipulaṃ cakrur yuddhāya vijayāya ca // MatsP_173.1

mayastu kāñcanamayaṃ trinalvāyatamakṣayam
catuścakraṃ suvipulaṃ sukalpitamahāyugam // MatsP_173.2

kiṅkiṇījālanirghoṣaṃ dvīpicarmapariṣkṛtam
ruciraṃ ratnajālaiśca hemajālaiśca śobhitam // MatsP_173.3

īhāmṛgagaṇākīrṇaṃ pakṣipaṅktivirājitam
divyāstratūṇīradharaṃ payodharavināditam // MatsP_173.4

svakṣaṃ rathavarodāraṃ sūpasthaṃ gaganopamam
gadāparighasampūrṇaṃ mūrtimantamivārṇavam // MatsP_173.5

hemakeyūravalayaṃ svarṇamaṇḍalakūbaram
sapatākadhvajopetaṃ sādityamiva mandaram // MatsP_173.6

gajendrābhogavapuṣaṃ kvacitkesarivarcasam
yuktamṛkṣasahasreṇa samṛddhāmbudanāditam // MatsP_173.7

dīptamākāśagaṃ divyaṃ rathaṃ pararathārujam
adhyatiṣṭhadraṇākāṅkṣī meruṃ dīpta ivāṃśumān // MatsP_173.8

tāramutkrośavistāraṃ sarvaṃ hemamayaṃ ratham
śailākāramasaṃbādhaṃ nīlāñjanacayopamam // MatsP_173.9

kārṣṇāyasamayaṃ divyaṃ loheṣābaddhakūbaram
timirodgārikiraṇaṃ garjantamiva toyadam // MatsP_173.10

lohajālena mahatā sagavākṣeṇa daṃśitam
āyasaiḥ parighaiḥ pūrṇaṃ kṣepaṇīyaiśca mudgaraiḥ // MatsP_173.11

prāsaiḥ pāśaiśca vitatair asaṃyuktaiśca kaṇṭakaiḥ
śobhitaṃ trāsayānaiśca tomaraiśca paraśvadhaiḥ // MatsP_173.12

udyantaṃ dviṣatāṃ hetor dvitīyamiva mandaram
yuktaṃ kharasahasreṇa so 'dhyārohadrathottamam // MatsP_173.13

virocanastu saṃkruddho gadāpāṇiravasthitaḥ
pramukhe tasya sainyasya dīptaśṛṅga ivācalaḥ // MatsP_173.14

yuktaṃ rathasahasreṇa hayagrīvastu dānavaḥ
syandanaṃ vāhayāmāsa sapatnānīkamardanaḥ // MatsP_173.15

vyāyataṃ kiṣkusāhasraṃ dhanurvisphārayanmahat
varāhaḥ pramukhe tasthau sapraroha ivācalaḥ // MatsP_173.16

kharastu vikṣarandarpān netrābhyāṃ roṣajaṃ jalam
sphuraddantoṣṭhanayanaḥ saṅgrāmaṃ so 'bhyakāṅkṣata // MatsP_173.17

tvaṣṭā tvaṣṭagajaṃ ghoraṃ yānamāsthāya dānavaḥ
vyūhituṃ dānavavyūhaṃ paricakrāma vīryavān // MatsP_173.18

vipracittisutaḥ śvetaḥ śvetakuṇḍalabhūṣaṇaḥ
śvetaśailapratīkāśo yuddhāyābhimukhe sthitaḥ // MatsP_173.19

ariṣṭo baliputraśca variṣṭho 'driśilāyudhaḥ
yuddhāyābhimukhastasthau dharādharavikampanaḥ // MatsP_173.20

kiśorastvatisaṃharṣāt kiśora iti coditaḥ
sabalā dānavāścaiva saṃnahyante yathākramam // MatsP_173.21

abhavaddaityasainyasya madhye ravirivoditaḥ
lambastu navameghābhaḥ pralambāmbarabhūṣaṇaḥ // MatsP_173.22

daityavyūhagato bhāti sanīhāra ivāṃśumān
svarbhānurāsyayodhī tu daśanoṣṭhekṣaṇāyudhaḥ // MatsP_173.23

hasaṃstiṣṭhati daityānāṃ pramukhe sa mahāgrahaḥ
anye hayagatāstatra gajaskandhagatāḥ pare // MatsP_173.24

siṃhavyāghragatāścānye varāharkṣeṣu cāpare
kecitkharoṣṭrayātāraḥ kecicchvāpadavāhanāḥ // MatsP_173.25

pattinastvapare daityā bhīṣaṇā vikṛtānanāḥ
ekapādārdhapādāśca nanṛturyuddhakāṅkṣiṇaḥ // MatsP_173.26

āsphoṭayanto bahavaḥ kṣveḍantaśca tathā pare
hṛṣṭaśārdūlanirghoṣā nedurdānavapuṃgavāḥ // MatsP_173.27

te gadāparighairugraiḥ śilāmusalapāṇayaḥ
bāhubhiḥ parighākārais tarjayanti sma devatāḥ // MatsP_173.28

pāśaiḥ prāsaiśca parighais tomarāṅkuśapaṭṭiśaiḥ
cikrīḍuste śataghnībhiḥ śatadhāraiśca mudgaraiḥ // MatsP_173.29

gaṇḍaśailaiśca śailaiśca parighaiścottamāyasaiḥ
cakraiśca daityapravarāś cakrur ānanditaṃ balam // MatsP_173.30

etaddānavasainyaṃ tat sarvaṃ yuddhamadotkaṭam
devānabhimukhe tasthau meghānīkamivoddhatam // MatsP_173.31

tadadbhutaṃ daityasahasragāḍhaṃ vāyvagniśailāmbudatoyakalpam
balaṃ raṇaughābhyudaye 'bhyudīrṇaṃ yuyutsayonmattam ivābabhāse // MatsP_173.32

Matsya-Purāṇa 174

*matsya uvāca

śrutaste daityasainyasya vistāro ravinandana
surāṇāmapi sainyasya vistāraṃ vaiṣṇavaṃ śṛṇu // MatsP_174.1

ādityā vasavo rudrā aśvinau ca mahābalau
sabalāḥ sānugāścaiva saṃnahyanta yathākramam // MatsP_174.2

puruhūtastu purato lokapālaḥ sahasradṛk
grāmaṇīḥ sarvadevānām āruroha suradvipam // MatsP_174.3

madhye cāsya rathaḥ sarvapakṣipravarahaṃsaḥ
sucārucakracaraṇo hemavajrapariṣkṛtaḥ // MatsP_174.4

devagandharvayakṣaughair anuyātaḥ sahasraśaḥ
dīptimadbhiḥ sadasyaiśca brahmarṣibhirabhiṣṭutaḥ // MatsP_174.5

vajravisphūrjitodbhūtair vidyudindrāyudhoditaiḥ
yukto balāhakagaṇaiḥ parvatairiva kāmagaiḥ // MatsP_174.6

yamārūḍhaḥ sa bhagavān paryeti sakalaṃ jagat
havirdhāneṣu gāyanti viprā makhamukhe sthitāḥ // MatsP_174.7

svarge śakrānuyāteṣu devatūryaninādiṣu
sundaryaḥ parinṛtyanti śataśo 'psarasāṃ gaṇāḥ // MatsP_174.8

ketunā nāgarājena rājamāno yathā raviḥ
yukto hayasahasreṇa manomārutaraṃhasā // MatsP_174.9

sa syandanavaro bhāti gupto mātalinā tadā
kṛtsnaḥ parivṛto merur bhāskarasyeva tejasā // MatsP_174.10

yamastu daṇḍamudyamya kālayuktaśca mudgaram
tasthau suragaṇānīke daityānnādena bhīṣayan // MatsP_174.11

caturbhiḥ sāgarairyukto lelihānaiśca pannagaiḥ
śaṅkhamuktāṅgadadharo bibhrattoyamayaṃ vapuḥ // MatsP_174.12

kālapāśānsamāvidhyan hayaiḥ śaśikaropamaiḥ
vāyvīritair jalākāraiḥ kurvaṃllīlāḥ sahasraśaḥ // MatsP_174.13

pāṇḍuroddhūtavasanaḥ pravālarucirāṅgadaḥ
maṇiśyāmottamavapur haribhārārpito varaḥ // MatsP_174.14

varuṇaḥ pāśadhṛṅ madhye devānīkasya tasthivān
yuddhavelāmabhilaṣan bhinnavela ivārṇavaḥ // MatsP_174.15

yakṣarākṣasasainyena guhyakānāṃ gaṇairapi
yuktaśca śaṅkhapadmābhyāṃ nidhīnāmadhipaḥ prabhuḥ // MatsP_174.16

rājarājeśvaraḥ śrīmān gadāpāṇiradṛśyata
vimānayodhī dhanado vimāne puṣpake sthitaḥ // MatsP_174.17

sa rājarājaḥ śuśubhe yuddhārthī naravāhanaḥ
ukṣāṇamāsthitaḥ saṃkhye sākṣādiva śivaḥ svayam // MatsP_174.18

pūrvapakṣaḥ sahasrākṣaḥ pitṛrājastu dakṣiṇaḥ
varuṇaḥ paścimaṃ pakṣam uttaraṃ naravāhanaḥ // MatsP_174.19

caturṣu yuktāścatvāro lokapālā mahābalāḥ
svāsu dikṣu svarakṣanta tasya devabalasya te // MatsP_174.20

sūryaḥ saptāśvayuktena rathenāmitagāminā
śriyā jājvalyamānena dīpyamānaiśca raśmibhiḥ // MatsP_174.21

udayāstagacakreṇa meruparvatagāminā
tridivadvāracakreṇa tapatā lokamavyayam // MatsP_174.22

sahasraraśmiyuktena bhrājamānena tejasā
cacāra madhye lokānāṃ dvādaśātmā dineśvaraḥ // MatsP_174.23

somaḥ śvetahaye bhāti syandane śītaraśmivān
himavattoyapūrṇābhir bhābhirāhlādayañjagat // MatsP_174.24

tamṛkṣapūgānugataṃ śiśirāṃśuṃ dvijeśvaram
śaśacchāyāṅkitatanuṃ naiśasya tamasaḥ kṣayam // MatsP_174.25

jyotiṣāmīśvaraṃ vyomni rasānāṃ rasadaṃ prabhum
oṣadhīnāṃ sahasrāṇāṃ nidhānamamṛtasya ca // MatsP_174.26

jagataḥ prathamaṃ bhāgaṃ saumyaṃ satyamayaṃ ratham
dadṛśurdānavāḥ somaṃ himapraharaṇaṃ sthitam // MatsP_174.27

yaḥ prāṇaḥ sarvabhūtānāṃ pañcadhā bhidyate nṛṣu
saptadhātugato lokāṃs trīndadhāra cacāra ca // MatsP_174.28

yamāhuragnikartāraṃ sarvaprabhavamīśvaram
saptasvaragato yaśca nityaṃ gīrbhirudīryate // MatsP_174.29

yaṃ vadantyuttamaṃ bhūtaṃ yaṃ vadantyaśarīriṇam
yamāhurākāśagamaṃ śīghragaṃ śabdayoginam // MatsP_174.30

sa vāyuḥ sarvabhūtāyur udbhūtaḥ svena tejasā
vavau pravyathayandaityān pratilomaṃ satoyadaḥ // MatsP_174.31

maruto divyagandharvair vidyādharagaṇaiḥ saha
cikrīḍurasibhiḥ śubhrair nirmuktairiva pannagaiḥ // MatsP_174.32

sṛjantaḥ sarpapatayas tīvratoyamayaṃ viṣam
śarabhūtā divīndrāṇāṃ cerurvyāttānanā divi // MatsP_174.33

parvataiśca śilāśṛṅgaiḥ śataśaścaiva pādapaiḥ
upatasthuḥ suragaṇāḥ prahartuṃ dānavaṃ balam // MatsP_174.34

yaḥ sa devo hṛṣīkeśaḥ padmanābhastrivikramaḥ
yugāntakṛṣṇavartmābho viśvasya jagataḥ prabhuḥ // MatsP_174.35

sarvayoniḥ sa madhuhā havyabhukkratusaṃsthitaḥ
bhūmyāpovyomabhūtātmā śyāmaḥ śāntikaro 'rihā // MatsP_174.36

arighnamamarādīnāṃ cakraṃ gṛhya gadādharaḥ
arkaṃ nāgādivodyantam udyamyottamatejasā // MatsP_174.37

savyenālambya mahatīṃ sarvāsuravināśinīm
kareṇa kālīṃ vapuṣā śatrukālapradāṃ gadām // MatsP_174.38

anyairbhujaiḥ pradīptāni bhujagāridhvajaḥ prabhuḥ
dadhārāyudhajātāni śārṅgādīni mahābalaḥ // MatsP_174.39

sa kaśyapasyātmabhuvaṃ dvijaṃ bhujagabhojanam
pavanādhikasaṃpātaṃ gaganakṣobhaṇaṃ khagam // MatsP_174.40

bhujagendreṇa vadane niviṣṭena virājitam
amṛtārambhanirmuktaṃ mandarādrim ivocchritam // MatsP_174.41

devāsuravimardeṣu bahuśo dṛṣṭavikramam
mahendreṇāmṛtasyārthe vajreṇa kṛtalakṣaṇam // MatsP_174.42

śikhinaṃ balinaṃ caiva taptakuṇḍalabhūṣaṇam
vicitrapatravasanaṃ dhātumantamivācalam // MatsP_174.43

sphītakroḍāvalambena śītāṃśusamatejasā
bhogibhogāvasaktena maṇiratnena bhāsvatā // MatsP_174.44

pakṣābhyāṃ cārupatrābhyām āvṛtya divi līlayā
yugānte sendracāpābhyāṃ toyadābhyāmivāmbaram // MatsP_174.45

nīlalohitapītābhiḥ patākābhiralaṃkṛtam
ketuveṣapraticchannaṃ mahākāyaniketanam // MatsP_174.46

aruṇāvarajaṃ śrīmān āruhya samare vibhuḥ
suvarṇavarṇavapuṣā suparṇaṃ khecarottamam // MatsP_174.47

tamanvayurdevagaṇā munayaśca samāhitāḥ
gīrbhiḥ paramamantrābhis tuṣṭuvuśca janārdanam // MatsP_174.48

tadvaiśravaṇasaṃśliṣṭaṃ vaivasvatapuraḥsaram
dvijarājaparikṣiptaṃ devarājavirājitam // MatsP_174.49

candraprabhābhirvipulaṃ yuddhāya samavartata
pavanāviddhanirghoṣaṃ saṃpradīptahutāśanam // MatsP_174.50

viṣṇorjiṣṇośca bhrājiṣṇos tejasā tamasāvṛtam
balaṃ balavadudvṛttaṃ yuddhāya samavartata // MatsP_174.51

svastyastu devebhya iti bṛhaspatirabhāṣata
svastyastu dānavānīka uśanā vākyamādade // MatsP_174.52

Matsya-Purāṇa 175

*matsya uvāca

tābhyāṃ balābhyāṃ saṃjajñe tumulo vigrahastadā
surāṇāmasurāṇāṃ ca parasparajayaiṣiṇām // MatsP_175.1

dānavā daivataiḥ sārdhaṃ nānāpraharaṇodyatāḥ
samīyuryudhyamānā vai parvatā iva parvataiḥ // MatsP_175.2

tatsurāsurasaṃyuktaṃ yuddhamatyadbhutaṃ babhau
dharmādharmasamāyuktaṃ darpeṇa vinayena ca // MatsP_175.3

tato rathairviprayuktair vāraṇaiśca pracoditaiḥ
utpatadbhiśca gaganam asihastaiḥ samantataḥ // MatsP_175.4

kṣipyamāṇaiśca musalaiḥ saṃpatadbhiśca sāyakaiḥ
cāpairvisphāryamāṇaiśca pātyamānaiśca mudgaraiḥ // MatsP_175.5

tadyuddhamabhavadghoraṃ devadānavasaṃkulam
jagatastrāsajananaṃ yugasaṃvartakopamam // MatsP_175.6

hastamuktaiśca parighair viprayuktaiśca parvataiḥ
dānavāḥ samare jaghnur devānindrapurogamān // MatsP_175.7

te vadhyamānā balibhir dānavairjitakāśibhiḥ
viṣaṇṇavadanā devā jagmurārtiṃ parāṃ mṛdhe // MatsP_175.8

te 'straśūlapramathitāḥ parighairbhinnamastakāḥ
bhinnoraskā ditisutair vemū raktaṃ vraṇairbahu // MatsP_175.9

veṣṭitāḥ śarajālaiśca niryatnāścāsuraiḥ kṛtāḥ
praviṣṭā dānavīṃ māyāṃ na śekuste viceṣṭitum // MatsP_175.10

astaṃ gatamivābhāti niṣprāṇasadṛśākṛti
balaṃ surāṇāmasurair niṣprayatnāyudhaṃ kṛtam // MatsP_175.11

daityacāpacyutān ghorāṃś chittvā vajreṇa tāñcharān
śakro daityabalaṃ ghoraṃ viveśa bahulocanaḥ // MatsP_175.12

sa daityapramukhānhatvā taddānavabalaṃ mahat
tāmasenāstrajālena tamobhūtamathākarot // MatsP_175.13

te 'nyonyaṃ nāvabudhyanta devānāṃ vāhanāni ca
ghoreṇa tamasāviṣṭāḥ puruhūtasya tejasā // MatsP_175.14

māyāpāśairvimuktāstu yatnavantaḥ surottamāḥ
vapūṃṣi daityasiṃhānāṃ tamobhūtānyapātayan // MatsP_175.15

apadhvastā visaṃjñāśca tamasā nīlavarcasā
petuste dānavagaṇāś chinnapakṣā ivādrayaḥ // MatsP_175.16

tadghanībhūtadaityendram andhakāra ivārṇave
dānavaṃ devakadanaṃ tamobhūtamivābhavat // MatsP_175.17

tadāsṛjanmahāmāyāṃ mayastāṃ tāmasīṃ dahan
yugāntodyotajananīṃ sṛṣṭāmaurveṇa vahninā // MatsP_175.18

sā dadāha tataḥ sarvān māyā mayavikalpitā
daityāścādityavapuṣaḥ sadya uttasthurāhave // MatsP_175.19

māyāmaurvīṃ samāsādya dahyamānā divaukasaḥ
bhejire candraviṣayaṃ śītāṃśusalilapradam // MatsP_175.20

te dahyamānā hyaurveṇa vahninā naṣṭacetasaḥ
śaśaṃsurvajriṇaṃ devāḥ saṃtaptāḥ śaraṇaiṣiṇaḥ // MatsP_175.21

saṃtate māyayā sainye hanyamāne ca dānavaiḥ
codito devarājena varuṇo vākyamabravīt // MatsP_175.22

purā brahmarṣijaḥ śakra tapastepe sudāruṇam
ūrvaḥ sapūrvatejasvī sadṛśo brahmaṇo guṇaiḥ // MatsP_175.23

taṃ tapantamivādityaṃ tapasā jagadavyayam
upatasthurmunigaṇā divyā devarṣibhiḥ saha // MatsP_175.24

hiraṇyakaśipuścaiva dānavo dānaveśvaraḥ
ṛṣiṃ vijñāpayāmāsuḥ purā paramatejasam // MatsP_175.25

ūcurbrahmarṣayastaṃ tu vacanaṃ dharmasaṃhitam
ṛṣivaṃśeṣu bhagavaṃś chinnamūlamidaṃ padam // MatsP_175.26

ekastvamanapatyaśca gotrajo 'nyo na vartate
kaumāraṃ vratamāsthāya kleśamevānuvartase // MatsP_175.27

bahūni vipra gotrāṇi munīnāṃ bhāvitātmanām
ekadehāni tiṣṭhanti viviktāni vinā prajāḥ // MatsP_175.28

evamucchinnamūlaiśca putrairno nāsti kāraṇam
bhavāṃstu tapasā śreṣṭho prajāpātasamadyutiḥ // MatsP_175.29

tatra vartasva vaṃśāya vardhayātmānam ātmanā
tvayā dharmo 'rjitastena dvitīyāṃ kuru vai tanum // MatsP_175.30

sa evamukto munibhir munir marmasu tāḍitaḥ
jagarhe tānṛṣigaṇān vacanaṃ cedamabravīt // MatsP_175.31

yathāyaṃ vihito dharo munīnāṃ śāśvataḥ purā
ārṣaṃ vai sevataḥ karma vanyamūlaphalāśinaḥ // MatsP_175.32

brahmayonau prasūtasya brāhmaṇasyātmadarśinaḥ
brahmacaryaṃ sucaritaṃ brahmāṇamapi cālayet // MatsP_175.33

janānāṃ vṛttayastisro ye gṛhāśramavāsinaḥ
asmākaṃ tu varaṃ vṛttir vanāśramanivāsinām // MatsP_175.34

abbhakṣā vāyubhakṣāśca dantolūkhalinastathā
aśmakuṭṭā hyaśanakāḥ pañcātapasahāśca ye // MatsP_175.35

ete tapasi tiṣṭhanti vratairapi suduṣkaraiḥ
brahmacaryaṃ puraskṛtya prārthayanti parāṃ gatim // MatsP_175.36

brahyacaryādbrāhmaṇasya brāhmaṇatvaṃ vidhīyate
evamāhuḥ pare loke brahmacaryavido janāḥ // MatsP_175.37

brahmacarye sthitaṃ satyaṃ brahmacarye sthitaṃ tapaḥ
ye sthitā brahmacarye tu brāhmaṇā divi saṃsthitāḥ // MatsP_175.38

nāsti yogaṃ vinā siddhir na vā siddhiṃ vinā yaśaḥ
nāsti loke yaśomūlaṃ brahmacaryātparaṃ tapaḥ // MatsP_175.39

yo nigṛhyendriyagrāmaṃ bhūtagrāmaṃ ca pañcakam
brahmacaryaṃ samādhatte kimataḥ paramaṃ tapaḥ // MatsP_175.40

ayoge keśadharaṇam asaṃkalpavratakriyāṃ
abrahmacarye caryā ca trayaṃ syād dambhasaṃjñakam // MatsP_175.41

kva dārāḥ kva ca saṃyogaḥ kva ca bhāvaviparyayaḥ
nanviyaṃ brahmaṇā sṛṣṭā manasā mānasī prajā // MatsP_175.42

yadyasti tapaso vīryaṃ yuṣmākaṃ viditātmanām
sṛjadhvaṃ mānasānputrān prājāpatyena karmaṇā // MatsP_175.43

manasā nirmitā yonir ādhātavyā tapasvibhiḥ
na dārayogo bījaṃ vā vratamuktaṃ tapasvinām // MatsP_175.44

yadidaṃ luptadharmārthaṃ yuṣmābhiriha nirbhayaiḥ
vyāhṛtaṃ sadbhiratyartham asadbhiriva me matam // MatsP_175.45

vapurdīptāntarātmānam etatkṛtvā manomayam
dārayogaṃ vinā srakṣye putram ātmatanūruham // MatsP_175.46

evamātmānamātmā me dvitīyaṃ janayiṣyati
vanyenānena vidhinā didhakṣantamiva prajāḥ // MatsP_175.47

ūrvastu tapasāviṣṭo niveśyoruṃ hutāśane
mamanthaikena darbheṇa sutasya prabhavāraṇim // MatsP_175.48

tasyoruṃ sahasā bhittvā jvālāmālī hyanindhanaḥ
jagato dahanākāṅkṣī putro 'gniḥ samapadyata // MatsP_175.49

ūrvasyoruṃ vinirbhidya aurvo nāmāntako 'nalaḥ
didhakṣanniva lokāṃstrīñ jajñe paramakopanaḥ // MatsP_175.50

utpannamātraścovāca pitaraṃ kṣīṇayā girā
kṣudhā me bādhate tāta jagadbhakṣye tyajasva mām // MatsP_175.51

tridivārohibhirjvālair jṛmbhamāṇo diśo daśa
nirdahansarvabhūtāni vavṛdhe so 'ntako 'nalaḥ // MatsP_175.52

etasminnantare brahmā munimūrvaṃ sabhājayan
uvāca vāryatāṃ putro jagataśca dayāṃ kuru // MatsP_175.53

asyāpatyasya te vipra kariṣye sthānamuttamam
tathyametadvacaḥ putra śṛṇu tvaṃ vadatāṃ vara // MatsP_175.54

*ūrva uvāca

dhanyo 'smyanugṛhīto 'smi yanme 'dya bhagavāñchiśoḥ
matimetāṃ dadātīha paramānugrahāya vai // MatsP_175.55

prabhātakāle samprāpte kāṅkṣitavye samāgame
bhagavaṃstarpitaḥ putraḥ kairhavyaiḥ prāpsyate sukham // MatsP_175.56

kutra cāsya nivāsaḥ syād bhojanaṃ vā kimātmakam
vidhāsyatīha bhagavān vīryatulyaṃ mahaujasaḥ // MatsP_175.57

*brahmovāca

vaḍavāmukhe 'sya vasatiḥ samudre vai bhaviṣyati
mama yonirjalaṃ vipra tasya pītavataḥ sukham // MatsP_175.58

yatrāhamāsa niyataṃ pibanvārimayaṃ haviḥ
taddhavistava putrasya visṛjāmyālayaṃ ca tat // MatsP_175.59

tato yugānte bhūtānām eṣa cāhaṃ ca putraka
sahitau vicariṣyāvo niṣputrāṇāmṛṇāpahaḥ // MatsP_175.60

eṣo 'gnir antakāle tu salilāśī mayā kṛtaḥ
dahanaḥ sarvabhūtānāṃ sadevāsurarakṣasām // MatsP_175.61

evamastviti taṃ so 'gniḥ saṃvṛtajvālamaṇḍalaḥ
praviveśārṇavamukhaṃ prakṣipya pitari prabhām // MatsP_175.62

pratiyātastato brahmā ye ca sarve maharṣayaḥ
aurvasyāgneḥ prabhāṃ jñātvā svāṃ svāṃ gatimupāśritāḥ // MatsP_175.63

hiraṇyakaśipurdṛṣṭvā tadā tanmahadadbhutam
uccaiḥ praṇatasarvāṅgo vākyametaduvāca ha // MatsP_175.64

bhagavannadbhutamidaṃ saṃvṛttaṃ lokasākṣikam
tapasā te muniśreṣṭha parituṣṭaḥ pitāmahaḥ // MatsP_175.65

ahaṃ tu tava putrasya tava caiva mahāvrata
bhṛtya ityavagantavyaḥ sādhyo yadiha karmaṇā // MatsP_175.66

tanmāṃ paśya samāpannaṃ tavaivārādhane ratam
yadi sīdenmuniśreṣṭha tavaiva syātparājayaḥ // MatsP_175.67

*aurva uvāca

dhanyo 'smyanugṛhīto 'smi yasya te 'haṃ guruḥ sthitaḥ
nāsti me tapasānena bhayamadyeha suvrata // MatsP_175.68

tāmeva māyāṃ gṛhṇīṣva mama putreṇa nirmitām
nirindhanāmagnimayīṃ durdharṣāṃ pāvakairapi // MatsP_175.69

eṣā te svasya vaṃśasya vaśagārivinigrahe
saṃrakṣatyātmapakṣaṃ ca vipakṣaṃ ca pradhakṣyati // MatsP_175.70

evamastviti tāṃ gṛhya praṇamya munipuṃgavam
jagāma tridivaṃ hṛṣṭaḥ kṛtārtho dānaveśvaraḥ // MatsP_175.71

eṣā durviṣahā māyā devairapi durāsadā
aurveṇa nirmitā pūrvaṃ pāvakenorvasūnunā // MatsP_175.72

tasmiṃstu vyutthite daitye nirvīryaiṣā na saṃśayaḥ
śāpo hyasyāḥ purā dattaḥ sṛṣṭā yenaiva tejasā // MatsP_175.73

yadyeṣā pratihantavyā kartavyo bhagavānsukhī
dīyatāṃ me sakhā śakra toyayonirniśākaraḥ // MatsP_175.74

tenāhaṃ saha saṃgamya yādobhiśca samāvṛtaḥ
māyāmetāṃ haniṣyāmi tvatprasādānna saṃśayaḥ // MatsP_175.75

Matsya-Purāṇa 176

*matsya uvāca

evamastviti saṃhṛṣṭaḥ śakrastridaśavardhanaḥ
saṃdideśāgrataḥ somaṃ yuddhāya śiśirāyudham // MatsP_176.1

gaccha soma sahāyatvaṃ kuru pāśadharasya vai
asurāṇāṃ vināśāya jayārthaṃ ca divaukasām // MatsP_176.2

tvaṃ mattaḥ prativīryaśca jyotiṣāṃ ceśvareśvaraḥ
tvanmayaṃ sarvalokeṣu rasaṃ rasavido viduḥ // MatsP_176.3

kṣayavṛddhī tava vyakte sāgarasyeva maṇḍale
parivartasyahorātraṃ kālaṃ jagati yojayan // MatsP_176.4

lokacchāyāmayaṃ lakṣma tavāṅkaḥ śaśasaṃnibhaḥ
na viduḥ soma devāpi ye ca nakṣatrayonayaḥ // MatsP_176.5

tvamādityapathādūrdhvaṃ jyotiṣāṃ copari sthitaḥ
tamaḥ protsārya mahasā bhāsayasyakhilaṃ jagat // MatsP_176.6

śvetabhānur himatanur jyotiṣām adhipaḥ śaśī
adhikṛt kālayogātmā iṣṭo yajñaraso 'vyayaḥ // MatsP_176.7

oṣadhīśaḥ kriyāyonir haraśekharabhāktathā
śītāṃśuramṛtādhāraś capalaḥ śvetavāhanaḥ // MatsP_176.8

tvaṃ kāntiḥ kāntivapuṣāṃ tvaṃ somaḥ somapāyinām
saumyastvaṃ sarvabhūtānāṃ timiraghnastvam ṛkṣarāṭ // MatsP_176.9

tadgaccha tvaṃ mahāsena varuṇena varūthinā
śamaya tvāsurīṃ māyāṃ yayā dahyāma saṃyuge // MatsP_176.10

*soma uvāca

yanmāṃ vadasi yuddhārthe devarāja varaprada
eṣa varṣāmi śiśiraṃ daityamāyāpakarṣaṇam // MatsP_176.11

etānmacchītanirdagdhān paśya tvaṃ himaveṣṭitān
vimāyānvimadāṃścaiva daityasiṃhānmahāhave // MatsP_176.12

ityuktvā tārakādhīśaḥ sajaleśaḥ śivodakaiḥ
plāvayāmāsa sainyāni surāṇāṃ śāntivṛddhaye // MatsP_176.13

teṣāṃ himakarotsṛṣṭāḥ sapāśā himavṛṣṭayaḥ
veṣṭayanti sma tānghorān daityānmeghagaṇā iva // MatsP_176.14